Matsyapurana, Adhyayas 1-176
Based on the ed. Calcutta: Caukhamba Vidyabhavan, 1954.


Input by Oliver Hellwig



TEXT WITH PADA MARKERS



The transliteration emulates Devanagari script.
Therefore, word boundaries are usually not marked by blanks





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //





______________________________________________________


Matsya-Purāṇa 1

pracaṇḍatāṇḍavāṭope $ prakṣiptā yena diggajāḥ &
bhavantu vighnabhaṅgāya % bhavasya caraṇāmbujāḥ // MatsP_Mang.1 //
pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād $ ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti &
viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās % tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām // MatsP_1.1 //
nārāyaṇaṃ namaskṛtya $ naraṃ caiva narottamam &
devīṃ sarasvatīṃ caiva % tato jayam udīrayet // MatsP_1.2 //
ajo 'pi yaḥ kriyāyogān $ nārāyaṇa iti smṛtaḥ &
triguṇāya trivedāya % namas tasmai svayambhuve // MatsP_1.3 //
sūtamekāgramāsīnaṃ $ naimiṣāraṇyavāsinaḥ &
munayo dīrghasattrānte % papracchur dīrghasaṃhitām // MatsP_1.4 //
pravṛttāsu purāṇīṣu $ dharmyāsu lalitāsu ca &
kathāsu śaunakādyās tu % abhinandya muhurmuhuḥ // MatsP_1.5 //
kathitāni purāṇāni $ yānyasmākaṃ tvayānagha &
tānyevāmṛtakalpāni % śrotum icchāmahe punaḥ // MatsP_1.6 //
kathaṃ sasarja bhagavaṃl $ lokanāthaścarācaram &
kasmācca bhagavān viṣṇur % matsyarūpatvam āśritaḥ // MatsP_1.7 //
bhairavatvaṃ bhavasyāpi $ purāritvaṃ ca kena hi &
kasya hetoḥ kapālitvaṃ % jagāma vṛṣabhadhvajaḥ // MatsP_1.8 //
sarvam etat samācakṣva $ sūta vistaraśaḥ kramāt &
tvadvākyenāmṛtasyeva % na tṛptiriha jāyate // MatsP_1.9 //

*sūta uvāca
puṇyaṃ pavitram āyuṣyam $ idānīṃ śṛṇuta dvijāḥ &
mātsyaṃ purāṇamakhilaṃ % yajjagāda gadādharaḥ // MatsP_1.10 //
purā rājā manur nāma $ cīrṇavān vipulaṃ tapaḥ &
putre rājyaṃ samāropya % kṣamāvān ravinandanaḥ // MatsP_1.11 //
malayasyaikadeśe tu $ sarvātmaguṇasaṃyutaḥ &
samaduḥkhasukho vīraḥ % prāptavān yogam uttamam // MatsP_1.12 //
babhūva varadaś cāsya $ varṣāyutaśate gate &
varaṃ vṛṇīṣva provāca % prītaḥ sa kamalāsanaḥ // MatsP_1.13 //
evamukto 'bravīd rājā $ praṇamya sa pitāmaham &
ekam evāham icchāmi % tvatto varamanuttamam // MatsP_1.14 //
bhūtagrāmasya sarvasya $ sthāvarasya carasya ca &
bhaveyaṃ rakṣaṇāyālaṃ % pralaye samupasthite // MatsP_1.15 //
evamastviti viśvātmā $ tatraivāntaradhīyata &
puṣpavṛṣṭiḥ sumahatī % khātpapāta surārpitā // MatsP_1.16 //
kadācidāśrame tasya $ kurvataḥ pitṛtarpaṇam &
papāta pāṇyor upari % śapharī jalasaṃyutā // MatsP_1.17 //
dṛṣṭvā tacchapharīrūpaṃ $ sa dayālurmahīpatiḥ &
rakṣaṇāyākarodyatnaṃ % sa tasminkarakodare // MatsP_1.18 //
ahorātreṇa caikena $ ṣoḍaśāṅgulavistṛtaḥ &
so 'bhavanmatsyarūpeṇa % pāhi pāhīti cābravīt // MatsP_1.19 //
sa tamādāya maṇike $ prākṣipajjalacāriṇam &
tatrāpi caikarātreṇa % hastatrayam avardhata // MatsP_1.20 //
punaḥ prāhārtanādena $ sahasrakiraṇātmajam &
sa matsyaḥ pāhi pāhīti % tvāmahaṃ śaraṇaṃ gataḥ // MatsP_1.21 //
tataḥ sa kūpe taṃ matsyaṃ $ prāhiṇod ravinandanaḥ &
yadā na māti tatrāpi % kūpe matsyaḥ sarovare // MatsP_1.22 //
kṣipto 'sau pṛthutāmāgāt $ punar yojanasaṃmitām &
tatrāpyāha punar dīnaḥ % pāhi pāhi nṛpottama // MatsP_1.23 //
tataḥ sa manunā kṣipto $ gaṅgāyāmapyavardhata &
yadā tadā samudre taṃ % prākṣipanmedinīpatiḥ // MatsP_1.24 //
yadā samudramakhilaṃ $ vyāpyāsau samupasthitaḥ &
tadā prāha manurbhītaḥ % ko 'pi tvamasureśvaraḥ // MatsP_1.25 //
athavā vāsudevastvam $ anya īdṛkkathaṃ bhavet &
yojanāyutaviṃśatyā % kasya tulyaṃ bhavedvapuḥ // MatsP_1.26 //
jñātastvaṃ matsyarūpeṇa $ māṃ khedayasi keśava &
hṛṣīkeśa jagannātha % jagaddhāma namo 'stu te // MatsP_1.27 //
evamuktaḥ sa bhagavān $ matsyarūpī janārdanaḥ &
sādhu sādhviti covāca % samyagjñātas tvayānagha // MatsP_1.28 //
acireṇaiva kālena $ medinī medinīpate &
bhaviṣyati jale magnā % saśailavanakānanā // MatsP_1.29 //
naur iyaṃ sarvadevānāṃ $ nikāyena vinirmitā &
mahājīvanikāyasya % rakṣaṇārthaṃ mahīpate // MatsP_1.30 //
svedāṇḍajodbhido ye vai $ ye ca jīvā jarāyujāḥ &
asyāṃ nidhāya sarvāṃs tān % anāthān pāhi suvrata // MatsP_1.31 //
yugāntavātābhihatā $ yadā bhavati naur nṛpa &
śṛṅge 'sminmama rājendra % tademāṃ saṃyamiṣyasi // MatsP_1.32 //
tato layānte sarvasya $ sthāvarasya carasya ca &
prajāpatistvaṃ bhavitā % jagataḥ pṛthivīpate // MatsP_1.33 //
evaṃ kṛtayugasyādau $ sarvajño dhṛtimānnṛpaḥ &
manvantarādhipaścāpi % devapūjyo bhaviṣyasi // MatsP_1.34 //

______________________________________________________


Matsya-Purāṇa 2

*sūta uvāca
evamukto manustena $ papraccha madhusūdanam &
bhagavankiyadbhirvarṣair % bhaviṣyatyantarakṣayaḥ // MatsP_2.1 //
sattvāni ca kathaṃ nātha $ rakṣiṣye madhusūdana &
tvayā saha punaryogaḥ % kathaṃ vā bhavitā mama // MatsP_2.2 //

*matsya uvāca
adyaprabhṛtyanāvṛṣṭir $ bhaviṣyati mahītale &
yāvadvarṣaśataṃ sāgraṃ % durbhikṣam aśubhāvaham // MatsP_2.3 //
tato 'lpasattvakṣayadā $ raśmayaḥ sapta dāruṇāḥ &
saptasapterbhaviṣyanti % prataptāṅgāravarṣiṇaḥ // MatsP_2.4 //
aurvānalo 'pi vikṛtiṃ $ gamiṣyati yugakṣaye &
viṣāgniścāpi pātālāt % saṃkarṣaṇamukhacyutaḥ \
bhavasyāpi lalāṭotthas # tṛtīyanayanānalaḥ // MatsP_2.5 //
trijagannirdahan kṣobhaṃ $ sameṣyati mahāmune &
evaṃ dagdhā mahī sarvā % yadā syādbhasmasaṃnibhā // MatsP_2.6 //
ākāśamūṣmaṇā taptaṃ $ bhaviṣyati paraṃtapa &
tataḥ sadevanakṣatraṃ % jagadyāsyati saṃkṣayam // MatsP_2.7 //
saṃvarto bhīmanādaśca $ droṇaścaṇḍo balāhakaḥ &
vidyutpatākaḥ śoṇastu % saptaite layavāridāḥ // MatsP_2.8 //
agniprasvedasambhūtāḥ $ plāvayiṣyanti medinīm &
samudrāḥ kṣobhamāgatya % caikatvena vyavasthitāḥ // MatsP_2.9 //
etadekārṇavaṃ sarvaṃ $ kariṣyanti jagattrayam &
vedanāvamimāṃ gṛhya % sattvabījāni sarvaśaḥ // MatsP_2.10 //
āropya rajjuyogena $ matpradattena suvrata &
saṃyamya nāvaṃ macchṛṅge % matsyabhāvābhirakṣitaḥ // MatsP_2.11 //
ekaḥ sthāsyasi deveṣu $ dagdheṣvapi paraṃtapa &
somasūryāvahaṃ brahmā % caturlokasamanvitaḥ // MatsP_2.12 //
narmadā ca nadī puṇyā $ mārkaṇḍeyo mahānṛṣiḥ &
bhavo vedāḥ purāṇāni % vidyābhiḥ sarvatovṛtam // MatsP_2.13 //
tvayā sārdhamidaṃ viśvaṃ $ sthāsyatyantarasaṃkṣaye &
evamekārṇave jāte % cākṣuṣāntarasaṃkṣaye // MatsP_2.14 //
vedānpravartayiṣyāmi $ tvatsargādau mahīpate &
evamuktvā sa bhagavāṃs % tatraivāntaradhīyata // MatsP_2.15 //
manur apyāsthito yogaṃ $ vāsudevaprasādajam &
abhyasan yāvad ābhūta- % samplavaṃ pūrvasūcitam // MatsP_2.16 //
kāle yathokte saṃjāte $ vāsudevamukhodgate &
śṛṅgī prādurbabhūvātha % matsyarūpī janārdanaḥ // MatsP_2.17 //
bhujaṃgo rajjurūpeṇa $ manoḥ pārśvamupāgamat &
bhūtānsarvānsamākṛṣya % yogenāropya dharmavit // MatsP_2.18 //
bhujaṃgarajjvā matsyasya $ śṛṅge nāvamayojayat &
uparyupasthitastasyāḥ % praṇipatya janārdanam // MatsP_2.19 //
ābhūtasamplave tasminn $ atīte yogaśāyinā &
pṛṣṭena manunā proktaṃ % purāṇaṃ matsyarūpiṇā \
tadidānīṃ pravakṣyāmi # śṛṇudhvamṛṣisattamāḥ // MatsP_2.20 //
yadbhavadbhiḥ purā pṛṣṭaḥ $ sṛṣṭyādikamahaṃ dvijāḥ &
tad evaikārṇave tasmin % manuḥ papraccha keśavam // MatsP_2.21 //

*manuruvāca
utpattiṃ pralayaṃ caiva $ vaṃśānmanvantarāṇi ca &
vaṃśyānucaritaṃ caiva % bhuvanasya ca vistaram // MatsP_2.22 //
dānadharmavidhiṃ caiva $ śrāddhakalpaṃ ca śāśvatam &
varṇāśramavibhāgaṃ ca % tatheṣṭāpūrtasaṃjñitam // MatsP_2.23 //
devatānāṃ pratiṣṭhādi $ yaccānyadvidyate bhuvi &
tatsarvaṃ vistareṇa tvaṃ % dharmaṃ vyākhyātumarhasi // MatsP_2.24 //

*matsya uvāca
mahāpralayakālānta $ etadāsīttamomayam &
prasuptamiva cātarkyam % aprajñātamalakṣaṇam // MatsP_2.25 //
avijñeyamavijñātaṃ $ jagat sthāsnu cariṣṇu ca &
tataḥ svayambhūr avyaktaḥ % prabhavaḥ puṇyakarmaṇām // MatsP_2.26 //
vyañjayannetadakhilaṃ $ prādurāsīt tamonudaḥ &
yo 'tīndriyaḥ paro vyaktād % aṇur jyāyān sanātanaḥ \
nārāyaṇa iti khyātaḥ # sa ekaḥ svayam udbabhau // MatsP_2.27 //
yaḥ śarīrād abhidhyāya $ sisṛkṣurvividhaṃ jagat &
apa eva sasarjādau % tāsu vīryam avāsṛjat // MatsP_2.28 //
tadevāṇḍaṃ samabhavad $ dhemarūpyamayaṃ mahat &
saṃvatsarasahasreṇa % sūryāyutasamaprabham // MatsP_2.29 //
praviśyāntarmahātejāḥ $ svayam evātmasambhavaḥ &
prabhāvād api tadvyāptyā % viṣṇutvam agamat punaḥ // MatsP_2.30 //
tadantarbhagavāneṣa $ sūryaḥ samabhavatpurā &
ādityaścādibhūtatvād % brahmā brahma paṭhann abhūt // MatsP_2.31 //
divaṃ bhūmiṃ samakarot $ tadaṇḍaśakaladvayam &
sa cākaroddiśaḥ sarvā % madhye vyoma ca śāśvatam // MatsP_2.32 //
jarāyurmerumukhyāś ca śailās tasyābhavaṃs tadā /*
yad aulbaṃ tad abhūn meghas taḍitsaṅghātamaṇḍalam // MatsP_2.33 //*
nadyo 'ṇḍanāmnaḥ saṃbhūtāḥ $ pitaro manavas tathā &
sapta ye 'mī samudrāś ca % te 'pi cāntarjalodbhavāḥ \
lavaṇekṣusurādyāś ca # nānāratnasamanvitāḥ // MatsP_2.34 //
sa sisṛkṣur abhūd devaḥ $ prajāpatir arindama &
tattejasaś ca tatraiṣa % mārtaṇḍaḥ samajāyata // MatsP_2.35 //
mṛte 'ṇḍe jāyate yasmān $ mārtaṇḍas tena saṃsmṛtaḥ &
rajoguṇamayaṃ yattad % rūpaṃ tasya mahātmanaḥ \
caturmukhaḥ sa bhagavān # abhūl lokapitāmahaḥ // MatsP_2.36 //
yena sṛṣṭaṃ jagat sarvaṃ $ sadevāsuramānuṣam &
tamavehi rajorūpaṃ % mahat sattvam udāhṛtam // MatsP_2.37 //


______________________________________________________


Matsya-Purāṇa 3

*manur uvāca
caturmukhatvam agamat $ kasmāl lokapitāmahaḥ &
kathaṃ tu lokān asṛjad % brahmā brahmavidāṃ varaḥ // MatsP_3.1 //

*matsya uvāca
tapaś cacāra prathamam $ amarāṇāṃ pitāmahaḥ &
āvibhūtās tathā vedāḥ % sāṅgopāṅgapadakramāḥ // MatsP_3.2 //
purāṇasarvaśāstrāṇāṃ $ prathamaṃ brahmaṇā smṛtam &
nityaṃ śabdamayaṃ puṇyaṃ % śatakoṭipravistaram // MatsP_3.3 //
anantaraṃ ca vaktrebhyo $ vedās tasya viniḥsṛtāḥ &
mīmāṃsānyāyavidyāś ca % pramāṇāṣṭakasaṃyutāḥ // MatsP_3.4 //
vedābhyāsaratasyāsya $ prajākāmasya mānasāḥ &
manasaḥ pūrvasṛṣṭā vai % jātā yat tena mānasāḥ // MatsP_3.5 //
marīcir abhavat pūrvaṃ $ tato 'trir bhagavān ṛṣiḥ &
aṅgiraś cābhavat paścāt % pulastyas tadanantaram // MatsP_3.6 //
tataḥ pulahanāmā vai $ tataḥ kratur ajāyata &
pracetāś ca tataḥ putro % vasiṣṭhaś cābhavat punaḥ // MatsP_3.7 //
putro bhṛgur abhūt tadvan $ nārado 'py acirād abhūt &
daśemān mānasān brahmā % munīn putrān ajijanat // MatsP_3.8 //
śārīrān atha vakṣyāmi $ mātṛhīnān prajāpateḥ &
aṅguṣṭhād dakṣiṇād dakṣaḥ % prajāpatir ajāyata // MatsP_3.9 //
dharmaḥ stanāntād abhavad $ dhṛdayāt kusumāyudhaḥ &
bhrūmadhyād abhavat krodho % lobhaś cādharasaṃbhavaḥ // MatsP_3.10 //
buddher mohaḥ samabhavad $ ahaṃkārād abhūn madaḥ &
pramodaś cābhavat kaṇṭhān % mṛtyur locanato ṇrpa \
bharataḥ karamadhyāt tu # brahmasūnur abhūt tataḥ // MatsP_3.11 //
ete nava sutā rājan $ kanyā ca daśamī punaḥ &
aṅgajā iti vikhyātā % daśamī brahmaṇaḥ sutā // MatsP_3.12 //

*manur uvāca
buddher mohaḥ samabhavad $ iti yat parikīrtitam &
ahaṃkāraḥ smṛtaḥ krodho % buddhir nāma kim ucyate // MatsP_3.13 //

*matsya uvāca
sattvaṃ rajas tamaś caiva $ guṇatrayam udāhṛtam &
sāmyāvasthitir eteṣāṃ % prakṛtiḥ parikīrtitā // MatsP_3.14 //
kecit pradhānam ity āhur $ avyaktam apare jaguḥ &
etad eva prajāsṛṣṭiṃ % karoti vikaroti ca // MatsP_3.15 //
guṇebhyaḥ kṣobhamāṇebhyas $ trayo devā vijajñire &
ekā mūrtis trayo bhāgā % brahmaviṣṇumaheśvarāḥ // MatsP_3.16 //
savikārāt pradhānāt tu $ mahat tattvaṃ prajāyate &
mahān iti yataḥ khyātir % lokānāṃ jāyate sadā // MatsP_3.17 //
ahaṃkāraś ca mahato $ jāyate mānavardhanaḥ &
indriyāṇi tataḥ pañca % vakṣye buddhivaśāni tu \
prādur bhavanti cānyāni # tathā karmavaśāni tu // MatsP_3.18 //
śrotraṃ tvak cakṣuṣī jihvā $ nāsikā ca yathākramam &
pāyūpasthaṃ hastapādaṃ % vākka cendriyasaṃgrahaḥ // MatsP_3.19 //
śabdaḥ sparśaś ca rūpaṃ ca $ raso gandhaś ca pañcamaḥ &
utsargānandanādāna- % gatyālāpāś ca tatkriyāḥ // MatsP_3.20 //
mana ekādaśaṃ teṣāṃ $ karmabuddhiguṇānvitam &
indriyāvayavāḥ sūkṣmās % tasya mūrtiṃ manīṣiṇaḥ // MatsP_3.21 //
śrayanti yasmāt tanmātrāḥ $ śarīraṃ tena saṃsmṛtam &
śarīrayogāj jīvo 'pi % śarīrī gadyate budhaiḥ // MatsP_3.22 //
manaḥ sṛṣṭiṃ vikurute $ codyamānaṃ sisṛkṣayā &
ākāśaṃ śabdatanmātrād % abhūc chabdaguṇātmakam // MatsP_3.23 //
ākāśavikṛter vāyuḥ $ śabdasparśaguṇo 'bhavat &
vāyoś ca sparśatanmātrāt % tejaś cāvir abhūt tataḥ // MatsP_3.24 //
triguṇaṃ tadvikāreṇa $ tacchabdasparśarūpavat &
tejovikārād abhavad % vāri rājaṃś caturguṇam // MatsP_3.25 //
rasatanmātrasaṃbhūtaṃ $ prāyo rasaguṇātmakam &
bhūmis tu gandhatanmātrād % abhūt pañcaguṇānvitā // MatsP_3.26 //
prāyo gandhaguṇā sā tu $ buddhir eṣā garīyasī &
ebhiḥ saṃpāditaṃ bhuṅkte % puruṣaḥ pañcaviṃśakaḥ // MatsP_3.27 //
īśvarecchāvaśaḥ so 'pi $ jīvātmā kathyate budhaiḥ &
evaṃ ṣaḍviṃśakaṃ proktaṃ % śarīram iha mānave // MatsP_3.28 //
sāṃkhyaṃ saṃkhyātmakatvāc ca $ kapilādibhir ucyate &
etat tattvātmakaṃ kṛtvā % jagad vedhā ajījanat // MatsP_3.29 //
sāvitrīṃ lokasṛṣṭyarthe $ hṛdi kṛtvā samāsthitaḥ &
tataḥ saṃjapatas tasya % bhitvā deham akalmaṣam // MatsP_3.30 //
strīrūpam ardham akarod $ ardhaṃ puruṣarūpavat &
śatarūpā ca sā khyātā % sāvitrī ca nigadyate // MatsP_3.31 //
sarasvaty atha gāyatrī $ brahmāṇī ca parantapa &
tataḥ svadehasaṃbhūtām % ātmajām ity akalpayat // MatsP_3.32 //
dṛṣṭvā tāṃ vyathitas tāvat $ kāmabāṇārdito vibhuḥ &
aho rūpam aho rūpam % iti cāha prajāpatiḥ // MatsP_3.33 //
tato vāsiṣṭhapramukhā $ bhaginīm iti cukruśuḥ &
brahmā na kiṃcid dadṛśe % tanmukhālokanād ṛte // MatsP_3.34 //
aho rūpam aho rūpam $ iti prāha punaḥ punaḥ &
tataḥ praṇāmanamrāṃ tāṃ % punar evābhyalokayat // MatsP_3.35 //
atha pradakṣiṇaṃ cakre $ sā pitur varavarṇinī &
putrebhyo lajjitasyāsya % tadrūpālokanecchayā // MatsP_3.36 //
āvirbhūtaṃ tatro vaktraṃ $ dakṣiṇaṃ pāṇḍugaṇḍavat &
vismayasphuradoṣṭhaṃ ca % pāścātyam udagāt tataḥ // MatsP_3.37 //
caturtham abhavat paścād $ vāmaṃ kāmaśarāturam &
tato 'nyad abhavat tasya % kāmāturatayā tathā // MatsP_3.38 //
utpatantyās tadākārā $ ālokanakutūhalāt &
sṛṣṭyarthaṃ yat kṛtaṃ tena % tapaḥ paramadāruṇam // MatsP_3.39 //
tat sarvaṃ nāśam agamat $ svasutopagamecchayā &
tenordhvaṃ vaktram abhavat % pañcamaṃ tasya dhīmataḥ \
āvirbhavajjaṭābhiś ca # tad vaktraṃ cāvṛṇot prabhuḥ // MatsP_3.40 //
tatas tān abravīd brahmā $ putrān ātmasamudbhavān &
prajāḥ sṛjadhvam abhitaḥ % sadevāsuramānuṣīḥ // MatsP_3.41 //
evam uktās tataḥ sarve $ sasṛjur vividhāḥ prajāḥ &
gateṣu teṣu sṛṣṭyarthaṃ % praṇāmāvanatām imām // MatsP_3.42 //
upayeme sa viśvātmā $ śatarūpām aninditām &
saṃbabhūva tayā sārdham % atikāmāturo vibhuḥ \
salajjāṃ cakame devaḥ # kamalodaramandire // MatsP_3.43 //
yāvad abdaśataṃ divyaṃ $ yathānyaḥ prākṛto janaḥ &
tataḥkālena mahatā % tasyāḥ putro 'bhavan manuḥ // MatsP_3.44 //
svāyaṃbhuvo iti khyātaḥ $ sa virāḍ iti naḥ śrutam &
tadrūpaguṇasāmānyād % adhipuruṣa ucyate // MatsP_3.45 //
vairājā yatra te jātā $ bahavaḥ śaṃsitavratāḥ &
svāyaṃbhuvā mahābhāgāḥ % sapta sapta tathāpare // MatsP_3.46 //
svārociṣādyāḥ sarve te $ brahmatulyasvarūpiṇaḥ &
auttamipramukhās tadvad % yesāṃ tvaṃ saptamo 'dhunā // MatsP_3.47 //


______________________________________________________


Matsya-Purāṇa 4

*manur uvāca
aho kaṣṭataraṃ caitad $ aṅgajāgamanaṃ vibho &
kathaṃ na doṣamagamat % karmaṇānena padmabhūḥ // MatsP_4.1 //
parasparaṃ ca sambandhaḥ $ sagotrāṇām abhūt katham &
vaivāhikastatsutānāṃ % chinddhi me saṃśayaṃ vibho // MatsP_4.2 //

*matsya uvāca
divyeyamādisṛṣṭistu $ rajoguṇasamudbhavā &
atīndriyendriyā tadvad % atīndriyaśarīrikā // MatsP_4.3 //
divyatejomayī bhūpa $ divyajñānasamudbhavā &
na martyairabhitaḥ śakyā % vaktuṃ vai māṃsacakṣubhiḥ // MatsP_4.4 //
yathā bhujaṃgāḥ sarpāṇām $ ākāśaṃ viśvapakṣiṇām &
vidanti mārgaṃ divyānāṃ % divyā eva na mānavāḥ // MatsP_4.5 //
kāryākārye na devānāṃ $ śubhāśubhaphalaprade &
yasmāttasmānna rājendra % tadvicāro nṛṇāṃ śubhaḥ // MatsP_4.6 //
anyacca sarvavedānām $ adhiṣṭhātā caturmukhaḥ &
gāyatrī brahmaṇastadvad % aṅgabhūtā nigadyate // MatsP_4.7 //
amūrtaṃ mūrtimad vāpi $ mithunaṃ tatpracakṣate &
viriñcir yatra bhagavāṃs % tatra devī sarasvatī \
bhāratī yatra yatraiva # tatra tatra prajāpatiḥ // MatsP_4.8 //
yathātapo na rahitaś $ chāyayā dṛśyate kvacit &
gāyatrī brahmaṇaḥpārśvaṃ % tathaiva na vimuñcati // MatsP_4.9 //
vedarāśiḥ smṛto brahmā $ sāvitrī tadadhiṣṭhitā &
tasmānna kaściddoṣaḥ syāt % sāvitrīgamane vibho // MatsP_4.10 //
tathāpi lajjāvanataḥ $ prajāpatir abhūtpurā &
svasutopagamād brahmā % śaśāpa kusumāyudham // MatsP_4.11 //
yasmānmamābhibhavatā $ manaḥ saṃkṣobhitaṃ śaraiḥ &
tasmāttvaddehamacirād % rudro bhasmīkariṣyati // MatsP_4.12 //
tataḥ prasādayāmāsa $ kāmadevaścaturmukham &
na māmakāraṇe śaptuṃ % tvamihārhasi mānada // MatsP_4.13 //
ahamevaṃvidhaḥ sṛṣṭas $ tvayaiva caturānana &
indriyakṣobhajanakaḥ % sarveṣāmeva dehinām // MatsP_4.14 //
strīpuṃsoravicāreṇa $ mayā sarvatra sarvadā &
kṣobhyaṃ manaḥ prayatnena % tvayaivoktaṃ purā vibho // MatsP_4.15 //
tasmādanaparādho 'haṃ $ tvayā śaptastathā vibho &
kuru prasādaṃ bhagavan % svaśarīrāptaye punaḥ // MatsP_4.16 //

*brahmovāca
vaivasvate 'ntare prāpte $ yādavānvayasambhavaḥ &
rāmo nāma yadā martyo % matsattvabalamāśritaḥ // MatsP_4.17 //
avatīryāsuradhvaṃsī $ dvārakām adhivatsyati &
tadbhrātustatsamasya tvaṃ % tadā putratvameṣyasi // MatsP_4.18 //
evaṃ śarīramāsādya $ bhuktvā bhogānaśeṣataḥ &
tato bharatavaṃśānte % bhūtvā vatsanṛpātmajaḥ // MatsP_4.19 //
vidyādharādhipatyaṃ ca $ yāvad ābhūtasaṃplavam &
sukhāni dharmataḥ prāpya % matsamīpaṃ gamiṣyasi // MatsP_4.20 //
evaṃ śāpaprasādābhyām $ upetaḥ kusumāyudhaḥ &
śokapramodābhiyuto % jagāma sa yathāgatam // MatsP_4.21 //

*manuruvāca
ko 'sau yaduriti prokto $ yadvaṃśe kāmasambhavaḥ &
kathaṃ ca dagdho rudreṇa % kimatha kusumāyudhaḥ // MatsP_4.22 //
bharatasyānvaye kasya $ kā ca sṛṣṭiḥ purābhavat &
etatsarvaṃ samācakṣva % mūlataḥ saṃśayo hi me // MatsP_4.23 //

*matsya uvāca
yā sā dehārdhasambhūtā $ gāyatrī brahmavādinī &
jananī yā manordevī % śatarūpā śatendriyā // MatsP_4.24 //
ratirmanastapo buddhir $ mahān diksambhramas tathā &
tataḥ sa śatarūpāyāṃ % saptāpatyānyajījanat // MatsP_4.25 //
ye marīcyādayaḥ putrā $ mānasāstasya dhīmataḥ &
teṣāmayamabhūllokaḥ % sarvajñānātmakaḥ purā // MatsP_4.26 //
tato 'sṛjadvāmadevaṃ $ triśūlavaradhāriṇam &
sanatkumāraṃ ca vibhuṃ % pūrveṣāmapi pūrvajam // MatsP_4.27 //
vāmadevastu bhagavān $ asṛjanmukhato dvijān &
rājanyān asṛjadbāhvor % viṭchūdrān ūrupādayoḥ // MatsP_4.28 //
vidyuto 'śanimeghāṃśca $ rohitendradhanūṃṣi ca &
chandāṃsi ca sasarjādau % parjanyaṃ ca tataḥ param // MatsP_4.29 //
tataḥ sādhyagaṇānīśas $ trinetrānasṛjatpunaḥ &
koṭīśca caturaśītiṃ % jarāmaraṇavarjitāḥ // MatsP_4.30 //
vāmo 'sṛjannamartyāṃs tān $ brahmaṇā vinivāritaḥ &
naivaṃvidhā bhavetsṛṣṭir % jarāmaraṇavarjitā // MatsP_4.31 //
śubhāśubhātmikā yā tu $ saiva sṛṣṭiḥ praśasyate &
evaṃ sthitaḥ sa tenādau % sṛṣṭeḥ sthāṇurato 'bhavat // MatsP_4.32 //
svāyambhuvo manurdhīmāṃs $ tapastaptvā suduścaram &
patnīmevāpa rūpāḍhyām % anantā nāma nāmataḥ // MatsP_4.33 //
priyavratottānapādau $ manustasyām ajījanat &
dharmasya kanyā caturā % sūnṛtā nāma bhāminī // MatsP_4.34 //
uttānapādāttanayān $ prāpa mantharagāminī &
apasyatim apasyantaṃ % kīrtimantaṃ dhruvaṃ tathā // MatsP_4.35 //
uttānapādo 'janayat $ sūnṛtāyāṃ prajāpatiḥ &
dhruvo varṣasahasrāṇi % trīṇi kṛtvā tapaḥ purā // MatsP_4.36 //
divyamāpa tataḥ sthānam $ acalaṃ brahmaṇo varāt &
tameva purataḥ kṛtvā % dhruvaṃ saptarṣayaḥ sthitāḥ // MatsP_4.37 //
dhanyā nāma manoḥ kanyā $ dhruvācchiṣṭam ajījanat &
agnikanyā tu succhāyā % śiṣṭātsā suṣuve sutān // MatsP_4.38 //
kṛpaṃ ripuṃ jayaṃ vṛttaṃ $ vṛkaṃ ca vṛkatejasam &
cakṣuṣaṃ brahmadauhitryāṃ % vīriṇyāṃ sa ripuṃjayaḥ // MatsP_4.39 //
vīraṇasyātmajāyāṃ tu $ cakṣurmanumajījanat &
manur vai rājakanyāyāṃ % naḍvalāyāṃ sa cākṣuṣaḥ // MatsP_4.40 //
janayāmāsa tanayān $ daśa śūrānakalmaṣān &
ūruḥ pūruḥ śatadyumnas % tapasvī satyavāgghaviḥ // MatsP_4.41 //
agniṣṭudatirātraśca $ sudyumnaścāparājitaḥ &
abhimanyustu daśamo % naḍvalāyām ajāyata // MatsP_4.42 //
ūror ajanayat putrān $ ṣaḍ āgneyī tu suprabhān &
agniṃ sumanasaṃ khyātiṃ % kratumaṅgirasaṃ gayam // MatsP_4.43 //
pitṛkanyā sunīthā tu $ venamaṅgādajījanat &
venamanyāyinaṃ viprā % mamanthus tatkarād abhūt \
pṛthurnāma mahātejāḥ # sa putrau dvāv ajījanat // MatsP_4.44 //
antardhānas tu mārīcaṃ $ śikhaṇḍinyāmajījanat &
havirdhānāt ṣaḍ āgneyī % dhiṣaṇājanayat sutān \
prācīnabarhiṣaṃ sāṅgaṃ # yamaṃ śukraṃ balaṃ śubham // MatsP_4.45 //
prācīnabarhir bhagavān $ mahān āsīt prajāpatiḥ &
havirdhānāḥ prajās tena % bahavaḥ sampravartitāḥ // MatsP_4.46 //
savarṇāyāṃ tu sāmudryāṃ $ daśādhatta sutānprabhuḥ &
sarve pracetaso nāma % dhanurvedasya pāragāḥ // MatsP_4.47 //
tattaporakṣitā vṛkṣā $ babhur loke samantataḥ &
devādeśācca tānagnir % adahadravinandana // MatsP_4.48 //
somakanyābhavat patnī $ mārīṣā nāma viśrutā &
tebhyastu dakṣamekaṃ sā % putram agryam ajījanat // MatsP_4.49 //
dakṣādanantaraṃ vṛkṣān $ auṣadhāni ca sarvaśaḥ &
ajījanatsomakanyā % nadīṃ candravatīṃ tathā // MatsP_4.50 //
somāṃśasya ca tasyāpi $ dakṣasyāśītikoṭayaḥ &
vakṣye tāsāṃ tu vistāraṃ % loke yaḥ supratiṣṭhitaḥ // MatsP_4.51 //
dvipadaścābhavan kecit $ kecid bahupadā narāḥ &
valīmukhāḥ śaṅkukarṇāḥ % karṇaprāvaraṇās tathā // MatsP_4.52 //
aśvaṛkṣamukhāḥ kecit $ kecit siṃhānanāstathā &
śvasūkaramukhāḥ kecit % keciduṣṭramukhās tathā // MatsP_4.53 //
janayāmāsa dharmātmā $ mlecchānsarvānanekaśaḥ &
sa sṛṣṭvā manasā dakṣaḥ % striyaḥ paścādajījanat // MatsP_4.54 //
dadau sa daśa dharmāya $ kaśyapāya trayodaśa &
saptaviṃśatiṃ somāya % dadau nakṣatrasaṃjñitāḥ \
devāsuramanuṣyādi # tābhyaḥ sarvamabhūjjagat // MatsP_4.55 //



______________________________________________________


Matsya-Purāṇa 5

*ṛṣaya ūcuḥ
devānāṃ dānavānāṃ ca $ gandharvoragarakṣasām &
utpattiṃ vistareṇaiva % sūta brūhi yathātatham // MatsP_5.1 //

*sūta uvāca
saṃkalpād darśanātsparśāt $ pūrveṣāṃ sṛṣṭirucyate &
dakṣātprācetasād ūrdhvaṃ % sṛṣṭir maithunasambhavā // MatsP_5.2 //
prajāḥ sṛjeti vyādiṣṭaḥ $ pūrvaṃ dakṣaḥ svayambhuvā &
yathā sasarja caivādau % tathaiva śṛṇuta dvijāḥ // MatsP_5.3 //
yadā tu sṛjatastasya $ devarṣigaṇapannagān &
na vṛddhim agamallokas % tadā maithunayogataḥ \
dakṣaḥ putrasahasrāṇi # pāñcajanyāmajījanat // MatsP_5.4 //
tāṃs tu dṛṣṭvā mahābhāgaḥ $ sisṛkṣurvividhāḥ prajāḥ &
nāradaḥ prāha haryaśvān % dakṣaputrānsamāgatān // MatsP_5.5 //
bhuvaḥ pramāṇaṃ sarvatra $ jñātvordhvam adha eva ca &
tataḥ sṛṣṭiṃ viśeṣeṇa % kurudhvamṛṣisattamāḥ // MatsP_5.6 //
te tu tadvacanaṃ śrutvā $ prayātāḥ sarvato diśam &
adyāpi na nivartante % samudrādiva sindhavaḥ // MatsP_5.7 //
haryaśveṣu pranaṣṭeṣu $ punardakṣaḥ prajāpatiḥ &
vairiṇyāmeva putrāṇāṃ % sahasramasṛjatprabhuḥ // MatsP_5.8 //
śabalā nāma te viprāḥ $ sametāḥ sṛṣṭihetavaḥ &
nārado 'nugatānprāha % punastānpūrvavatsa tān // MatsP_5.9 //
bhuvaḥ pramāṇaṃ sarvatra $ jñātvā bhrātṝn atho punaḥ &
āgatya cātha sṛṣṭiṃ ca % kariṣyatha viśeṣataḥ // MatsP_5.10 //
te 'pi tenaiva mārgeṇa $ jagmurbhrātṛpathā tadā &
tataḥ prabhṛti na bhrātuḥ % kanīyānmārgam icchati \
anviṣyanduḥkhamāpnoti # tena tatparivarjayet // MatsP_5.11 //
tatasteṣu vinaṣṭeṣu $ ṣaṣṭiṃ kanyāḥ prajāpatiḥ &
vairiṇyāṃ janayāmāsa % dakṣaḥ prācetasastathā // MatsP_5.12 //
prādātsa daśa dharmāya $ kaśyapāya trayodaśa &
saptaviṃśatiṃ somāya % catasro 'riṣṭanemaye // MatsP_5.13 //
dve caiva bhṛguputrāya $ dve kṛśāśvāya dhīmate &
dve caivāṅgirase tadvat % tāsāṃ nāmāni vistarāt // MatsP_5.14 //
śṛṇudhvaṃ devamātṝṇāṃ $ prajāvistāram āditaḥ &
marutvatī vasur yāmī % lambā bhānur arundhatī // MatsP_5.15 //
saṃkalpā ca muhūrtā ca $ sādhyā viśvā ca bhāminī &
dharmapatnyaḥ samākhyātās % tāsāṃ putrān nibodhata // MatsP_5.16 //
viśve devāstu viśvāyāḥ $ sādhyā sādhyānajījanat &
marutvatyāṃ marutvanto % vasos tu vasavastathā // MatsP_5.17 //
bhānostu bhānavastadvan $ muhūrtāyāṃ muhūrtakāḥ &
lambāyāṃ ghoṣanāmāno % nāgavīthī tu yāmijā // MatsP_5.18 //
pṛthivītalasambhūtam $ arundhatyām ajāyata &
saṃkalpāyāstu saṃkalpo % vasusṛṣṭiṃ nibodhata // MatsP_5.19 //
jyotiṣmantastu ye devā $ vyāpakāḥ sarvato diśam &
vasavaste samākhyātās % teṣāṃ sargaṃ nibodhata // MatsP_5.20 //
āpo dhruvaśca somaśca $ dharaścaivānilo 'nalaḥ &
pratyūṣaśca prabhāsaśca % vasavo 'ṣṭau prakīrtitāḥ // MatsP_5.21 //
āpasya putrāś catvāraḥ $ śānto vai daṇḍa eva ca &
śāmbo 'tha maṇivaktraśca % yajñarakṣādhikāriṇaḥ // MatsP_5.22 //
dhruvasya kālaḥ putrastu $ varcāḥ somādajāyata &
draviṇo havyavāhaśca % dharaputrāv ubhau smṛtau // MatsP_5.23 //
kalyāṇinyāṃ tataḥ prāṇo $ ramaṇaḥ śiśiro 'pi ca &
manoharā dharātputrān % avāpātha hareḥ sutā // MatsP_5.24 //
śivā manojavaṃ putram $ avijñātagatiṃ tathā &
avāpa cānalāt putrāv % agniprāyaguṇau punaḥ // MatsP_5.25 //
agniputraḥ kumārastu $ śarastambe vyajāyata &
tasya śākho viśākhaśca % naigameyaś ca pṛṣṭhajāḥ // MatsP_5.26 //
apatyaṃ kṛttikānāṃ tu $ kārttikeyas tataḥ smṛtaḥ &
pratyūṣasa ṛṣiḥ putro % vibhur nāmnātha devalaḥ \
viśvakarmā prabhāsasya # putraḥ śilpī prajāpatiḥ // MatsP_5.27 //
prāsādabhavanodyāna- $ pratimābhūṣaṇādiṣu &
taḍāgārāmakūpeṣu % smṛtaḥ so 'maravardhakiḥ // MatsP_5.28 //
ajaikapādahirbudhnyo $ virūpākṣo 'tha raivataḥ &
haraśca bahurūpaśca % tryambakaśca sureśvaraḥ // MatsP_5.29 //
sāvitraśca jayantaśca $ pinākī cāparājitaḥ &
ete rudrāḥ samākhyātā % ekādaśa gaṇeśvarāḥ // MatsP_5.30 //
eteṣāṃ mānasānāṃ tu $ triśūlavaradhāriṇām &
koṭayaścaturaśītis % tatputrāś cākṣayā matāḥ // MatsP_5.31 //
dikṣu sarvāsu ye rakṣāṃ $ prakurvanti gaṇeśvarāḥ &
putrapautrasutāścaite % surabhīgarbhasambhavāḥ // MatsP_5.32 //


______________________________________________________


Matsya-Purāṇa 6

kaśyapasya pravakṣyāmi $ patnībhyaḥ putrapautrakān &
aditirditirdanuścaiva % ariṣṭā surasā tathā // MatsP_6.1 //
surabhir vinatā tadvat $ tāmrā krodhavaśā irā &
kadrūrviśvā munis tadvat % tāsāṃ putrān nibodhata // MatsP_6.2 //
tuṣitā nāma ye devāś $ cākṣuṣasyāntare manoḥ &
vaivasvate 'ntare caite % ādityā dvādaśa smṛtāḥ // MatsP_6.3 //
indro dhātā bhagas tvaṣṭā $ mitro 'tha varuṇo yamaḥ &
vivasvānsavitā pūṣā % aṃśumān viṣṇur eva ca // MatsP_6.4 //
ete sahasrakiraṇā $ ādityā dvādaśa smṛtāḥ &
mārīcātkaśyapādāpa % putrānaditiruttamān // MatsP_6.5 //
bhṛśāśvasya ṛṣeḥ putrā $ devapraharaṇāḥ smṛtāḥ &
ete devagaṇā viprāḥ % pratimanvantareṣu ca // MatsP_6.6 //
utpadyante pralīyante $ kalpe kalpe tathaiva ca &
ditiḥ putradvayaṃ lebhe % kaśyapād iti naḥ śrutam // MatsP_6.7 //
hiraṇyakaśipuṃ caiva $ hiraṇyākṣaṃ tathaiva ca &
hiraṇyakaśipostadvaj % jātaṃ putracatuṣṭayam // MatsP_6.8 //
prahlādaś cānuhlādaśca $ saṃhlādo hlāda eva ca &
prahlādaputra āyuṣmān % śibir bāṣkala eva ca // MatsP_6.9 //
virocanaś caturthaśca $ sa baliṃ putramāptavān &
baleḥ putraśataṃ tv āsīd % bāṇajyeṣṭhaṃ tato dvijāḥ // MatsP_6.10 //
dhṛtarāṣṭras tathā sūryaś $ candraścandrāṃśutāpanaḥ &
nikumbhanābho gurvakṣaḥ % kukṣibhīmo vibhīṣaṇaḥ // MatsP_6.11 //
evamādyās tu bahavo $ bāṇajyeṣṭhā guṇādhikāḥ &
bāṇaḥ sahasrabāhuś ca % sarvāstragaṇasaṃyutaḥ // MatsP_6.12 //
tapasā toṣito yasya $ pure vasati śūlabhṛt &
mahākālatvam agamat % sāmyaṃ yaśca pinākinaḥ // MatsP_6.13 //
hiraṇyākṣasya putro 'bhūd $ ulūkaḥ śakunistathā &
bhūtasaṃtāpanaś caiva % mahānābhastathaiva ca // MatsP_6.14 //
etebhyaḥ putrapautrāṇāṃ $ koṭayaḥ saptasaptatiḥ &
mahābalā mahākāyā % nānārūpā mahaujasaḥ // MatsP_6.15 //
danuḥ putraśataṃ lebhe $ kaśyapād baladarpitam &
vipracittiḥ pradhāno 'bhūd % yeṣāṃ madhye mahābalaḥ // MatsP_6.16 //
dvimūrdhā śakuniścaiva $ tathā śaṅkuśirodharaḥ &
ayomukhaḥ śambaraś ca % kapiśo nāmatastathā // MatsP_6.17 //
mārīcir meghavāṃścaiva $ irā garbhaśirās tathā &
vidrāvaṇaśca ketuśca % ketuvīryaḥ śatahradaḥ // MatsP_6.18 //
indrajit saptajiccaiva $ vajranābhastathaiva ca &
ekacakro mahābāhur % vajrākṣas tārakas tathā // MatsP_6.19 //
asilomā pulomā ca $ bindurbāṇo mahāsuraḥ &
svarbhānurvṛṣaparvā ca % evamādyā danoḥ sutāḥ // MatsP_6.20 //
svarbhānostu prabhā kanyā $ śacī caiva pulomajā &
upadānavī mayasyāsīt % tathā mandodarī kuhūḥ // MatsP_6.21 //
śarmiṣṭhā sundarī caiva $ candrā ca vṛṣaparvaṇaḥ &
pulomā kālakā caiva % vaiśvānarasute hi te // MatsP_6.22 //
bahvapatye mahāsattve $ mārīcasya parigrahe &
tayoḥ ṣaṣṭisahasrāṇi % dānavānāmabhūtpurā // MatsP_6.23 //
paulomānkālakeyāṃśca $ mārīco 'janayatpurā &
avadhyā ye 'marāṇāṃ vai % hiraṇyapuravāsinaḥ // MatsP_6.24 //
caturmukhāllabdhavarās $ te hatā vijayena tu &
vipracittiḥ saiṃhikeyān % siṃhikāyām ajījanat // MatsP_6.25 //
hiraṇyakaśiporye vai $ bhāgineyās trayodaśa &
vyaṃsaḥ kalpaśca rājendra % nalo vātāpireva ca // MatsP_6.26 //
ilvalo namuciścaiva $ śvasṛpaś cājanas tathā &
narakaḥ kālanābhaśca % saramāṇas tathaiva ca // MatsP_6.27 //
kālavīyeś ca vikhyāto $ danuvaṃśavivardhanāḥ &
saṃhrādasya tu daityasya % nivātakavacāḥ smṛtāḥ // MatsP_6.28 //
avadhyāḥ sarvadevānāṃ $ gandharvoragarakṣasām &
ye hatā bhargam āśritya tv % arjunena raṇājire // MatsP_6.29 //
ṣaṭkanyā janayāmāsa $ tāmrā mārīcabījataḥ &
śukī śyenī ca bhāsī ca % sugrīvī gṛdhrikā śuciḥ // MatsP_6.30 //
śukī śukānulūkāṃśca $ janayāmāsa dharmataḥ &
śyenī śyenāṃstathā bhāsī % kurarānapyajījanat // MatsP_6.31 //
gṛdhrī gṛdhrānkapotāṃśca $ pārāvatavihaṃgamān &
haṃsasārasakrauñcāṃś ca % plavāñchucirajījanat // MatsP_6.32 //
ajāśvameṣoṣṭrakharān $ sugrīvī cāpyajījanat &
eṣa tāmrānvayaḥ prokto % vinatāyāṃ nibodhata // MatsP_6.33 //
garuḍaḥ patatāṃ nāthaḥ $ aruṇaśca patatriṇām &
saudāmanī tathā kanyā % yeyaṃ nabhasi viśrutā // MatsP_6.34 ///
sampātiś ca jaṭāyuśca $ aruṇasya sutāv ubhau &
sampātiputro babhruśca % śīghragaścāpi viśrutaḥ // MatsP_6.35 //
jaṭāyuṣaḥ karṇikāraḥ $ śatagāmī ca viśrutau &
sāraso rajjuvālaśca % bheruṇḍaścāpi tatsutāḥ // MatsP_6.36 //
teṣāmanantamabhavat $ pakṣiṇāṃ putrapautrakam &
surasāyāḥ sahasraṃ tu % sarpāṇām abhavatpurā // MatsP_6.37 //
sahasraśirasāṃ kadrūḥ $ sahasraṃ cāpi suvrata &
pradhānāsteṣu vikhyātāḥ % ṣaḍviṃśatir ariṃdama // MatsP_6.38 //
śeṣavāsukikarkoṭa- $ śaṅkhairāvatakambalāḥ &
dhanaṃjayamahānīla- % padmāśvataratakṣakāḥ // MatsP_6.39 //
elāpattramahāpadma- $ dhṛtarāṣṭrabalāhakāḥ &
śaṅkhapālamahāśaṅkha- % puṣpadaṃṣṭraśubhānanāḥ // MatsP_6.40 //
śaṅkuromā ca bahulo $ vāmanaḥ pāṇinastathā &
kapilo durmukhaścāpi % patañjaliriti smṛtāḥ // MatsP_6.41 //
eṣāmanantamabhavat $ sarveṣāṃ putrapautrakam &
prāyaśo yatpurā dagdhaṃ % janamejayamandire // MatsP_6.42 //
rakṣogaṇaṃ krodhavaśā $ svanāmānam ajījanat &
daṃṣṭriṇāṃ niyutaṃ teṣāṃ % bhīmasenādagātkṣayam // MatsP_6.43 //
rudrāṇāṃ ca gaṇaṃ tadvad $ gomahiṣyo varāṅganāḥ &
surabhirjanayāmāsa % kaśyapātsaṃyatavratā // MatsP_6.44 //
munirmunīnāṃ ca gaṇaṃ $ gaṇamapsarasāṃ tathā &
tathā kiṃnaragandharvān % ariṣṭājanayad bahūn // MatsP_6.45 //
tṛṇavṛkṣalatāgulmam $ irā sarvam ajījanat &
viśvā tu yakṣarakṣāṃsi % janayāmāsa koṭiśaḥ // MatsP_6.46 //
tata ekonapañcāśan $ marutaḥ kaśyapādditiḥ &
janayāmāsa dharmajñān % sarvānamaravallabhān // MatsP_6.47 //


______________________________________________________


Matsya-Purāṇa 7

*ṛṣaya ūcuḥ
diteḥ putrāḥ kathaṃ jātā $ maruto devavallabhāḥ &
devairjagmuśca sāpatnaiḥ % kasmātte sakhyamuttamam // MatsP_7.1 //

*sūta uvāca
purā devāsure yuddhe $ hṛteṣu hariṇā suraiḥ &
putrapautreṣu śokārtā % gatvā bhūlokamuttamam // MatsP_7.2 //
syamantapañcake kṣetre $ sarasvatyāstaṭe śubhe &
bhartur ārādhanaparā % tapa ugraṃ cacāra ha // MatsP_7.3 //
tadā ditir daityamātā $ ṛṣirūpeṇa suvratā &
phalāhārā tapas tepe % kṛcchraṃ cāndrāyaṇādikam // MatsP_7.4 //
yāvadvarṣaśataṃ sāgraṃ $ jarāśokasamākulā &
tataḥ sā tapasā taptā % vasiṣṭhādīnapṛcchata // MatsP_7.5 //
kathayantu bhavanto me $ putraśokavināśanam &
vrataṃ saubhāgyaphaladam % ihaloke paratra ca // MatsP_7.6 //
ūcur vasiṣṭhapramukhā $ madanadvādaśīvratam &
yasyāḥ prabhāvādabhavat % sutaśokavivarjitā // MatsP_7.7 //

*ṛṣaya ūcuḥ
śrotumicchāmahe sūta $ madanadvādaśīvratam &
sutānekonapañcāśad % yena lebhe ditiḥ punaḥ // MatsP_7.8 //

*sūta uvāca
yadvasiṣṭhādibhiḥ pūrvaṃ $ diteḥ kathitamuttamam &
vistareṇa tadevedaṃ % matsakāśānnibodhata // MatsP_7.9 //
caitre māsi site pakṣe $ dvādaśyāṃ niyatavrataḥ &
sthāpayedavraṇaṃ kumbhaṃ % sitataṇḍulapūritam // MatsP_7.10 //
nānāphalayutaṃ tadvad $ ikṣudaṇḍasamanvitam &
sitavastrayugacchannaṃ % sitacandanacarcitam // MatsP_7.11 //
nānābhakṣyasamopetaṃ $ sahiraṇyaṃ tu śaktitaḥ &
tāmrapātraṃ guḍopetaṃ % tasyopari niveśayet // MatsP_7.12 //
tasmādupari kāmaṃ tu $ kadalīdalasaṃsthitam &
kuryāccharkarayopetāṃ % ratiṃ tasya ca vāmataḥ // MatsP_7.13 //
gandhaṃ dhūpaṃ tato dadyād $ gītaṃ vādyaṃ ca kārayet &
tadabhāve kathāṃ kuryāt % kāmakeśavayornaraḥ // MatsP_7.14 //
kāmanāmnā harerarcāṃ $ snāpayedgandhavāriṇā &
śuklapuṣpākṣatatilair % arcayenmadhusūdanam // MatsP_7.15 //
kāmāya pādau sampūjya $ jaṅghe saubhāgyadāya ca &
ūrū smarāyeti punar % manmathāyeti vai kaṭim // MatsP_7.16 //
svacchodarāyetyudaram $ anaṅgāyetyuro hareḥ &
mukhaṃ padmamukhāyeti % bāhū pañcaśarāya vai // MatsP_7.17 //
namaḥ sarvātmane maulim $ arcayediti keśavam &
tataḥ prabhāte taṃ kumbhaṃ % brāhmaṇāya nivedayet // MatsP_7.18 //
brāhmaṇānbhojayedbhaktyā $ svayaṃ ca lavaṇādṛte &
bhuktyā tu dakṣiṇāṃ dadyād % imaṃ mantramudīrayet // MatsP_7.19 //
prīyatām atra bhagavān $ kāmarūpī janārdanaḥ &
hṛdaye sarvabhūtānāṃ % ya ānando 'bhidhīyate // MatsP_7.20 //
anena vidhinā sarvaṃ $ māsi māsi vrataṃ caret &
upavāsī trayodaśyām % arcayedviṣṇumavyayam // MatsP_7.21 //
phalamekaṃ ca saṃprāśya $ dvādaśyāṃ bhūtale svapet &
tatastrayodaśe māsi % dhṛtadhenusamanvitām // MatsP_7.22 //
śayyāṃ dadyādanaṅgāya $ sarvopaskarasaṃyutām &
kāñcanaṃ kāmadevaṃ ca % śuklāṃ gāṃ ca payasvinīm // MatsP_7.23 //
vāsobhir dvijadāmpatyaṃ $ pūjyaṃ śaktyā vibhūṣaṇaiḥ &
śayyāgandhādikaṃ dadyāt % prīyatām ityudīrayet // MatsP_7.24 //
homaḥ śuklatilaiḥ kāryaḥ $ kāmanāmāni kīrtayet &
gavyena haviṣā tadvat % pāyasena ca dharmavit // MatsP_7.25 //
viprebhyo bhojanaṃ dadyād $ vittaśāṭhyaṃ vivarjayet &
ikṣudaṇḍānatho dadyāt % puṣpamālāś ca śaktitaḥ // MatsP_7.26 //
yaḥ kuryād vidhinānena $ madanadvādaśīmimām &
sa sarvapāpanirmuktaḥ % prāpnoti harisāmyatām // MatsP_7.27 //
ihaloke varān putrān $ saubhāgyaphalam aśnute &
yaḥ smaraḥ saṃsmṛto viṣṇur % ānandātmā maheśvaraḥ // MatsP_7.28 //
sukhārthī kāmarūpeṇa $ smaredaṅgajamīśvaram &
etacchrutvā cakārāsau % ditiḥ sarvamaśeṣataḥ // MatsP_7.29 //
kaśyapo vratamāhātmyād $ āgatya parayā mudā &
cakāra karkaśāṃ bhūyo % rūpayauvanaśālinīm // MatsP_7.30 //
varair āchandayāmāsa $ sā tu vavre tato varam &
putraṃ śakravadhārthāya % samarthamamitaujasam // MatsP_7.31 //
varayāmi mahātmānaṃ $ sarvāmaraniṣūdanam &
uvāca kaśyapo vākyam % indrahantāram ūrjitam // MatsP_7.32 //
pradāsyāmyahameveha $ kiṃ tv etat kriyatāṃ śubhe &
āpastambaḥ karotviṣṭiṃ % putrīyāmadya suvrate // MatsP_7.33 //
vidhāsyāmi tato garbham $ indraśatruniṣūdanam &
āpastambastataścakre % putreṣṭiṃ draviṇādhikām // MatsP_7.34 //
indraśatrur bhavasveti $ juhāva ca savistaram &
devā mumudire daityā % vimukhāḥ syuśca dānavāḥ // MatsP_7.35 //
dityāṃ garbham athādhatta $ kaśyapaḥ prāha tāṃ punaḥ &
tvayā yatno vidhātavyo hy % asmingarbhe varānane // MatsP_7.36 //
saṃvatsaraśataṃ tv ekam $ asminn eva tapovane &
saṃkhyāyāṃ naiva bhoktavyaṃ % garbhiṇyā varavarṇini // MatsP_7.37 //
na sthātavyaṃ na gantavyaṃ $ vṛkṣamūleṣu sarvadā &
nopaskareṣūpaviśen % musalolūkhalādiṣu // MatsP_7.38 //
jale ca nāvagāheta $ śūnyāgāraṃ ca varjayet &
valmīkāyāṃ na tiṣṭheta % na codvignamanā bhavet // MatsP_7.39 //
vilikhenna nakhairbhūmiṃ $ nāṅgāreṇa na bhasmanā &
na śayāluḥ sadā tiṣṭhed % vyāyāmaṃ ca vivarjayet // MatsP_7.40 //
na tuṣāṅgārabhasmāsthi- $ kapāleṣu samāviśet &
varjayetkalahaṃ lokair % gātrabhaṅgaṃ tathaiva ca // MatsP_7.41 //
na muktakeśā tiṣṭheta $ nāśuciḥ syātkadācana &
na śayītottaraśirā % na cāparaśirāḥ kvacit // MatsP_7.42 //
na vastrahīnā nodvignā $ na cārdracaraṇā satī &
nāmaṅgalyāṃ vadedvācaṃ % na ca hāsyādhikā bhavet // MatsP_7.43 //
kuryāttu guruśuśrūṣāṃ $ nityaṃ māṅgalyatatparā &
sarvauṣadhībhiḥ koṣṇena % vāriṇā snānamācaret // MatsP_7.44 //
kṛtarakṣā subhūṣā ca $ vāstupūjanatatparā &
tiṣṭhetprasannavadanā % bhartuḥ priyahite ratā // MatsP_7.45 //
dānaśīlā tṛtīyāyāṃ $ pārvaṇyaṃ naktamācaret &
itivṛttā bhavennārī % viśeṣeṇa tu garbhiṇī // MatsP_7.46 //
yastu tasyā bhavetputraḥ $ śīlāyurvṛddhisaṃyutaḥ &
anyathā garbhapatanam % avāpnoti na saṃśayaḥ // MatsP_7.47 //
tasmāttvamanayā vṛttyā $ garbhe 'sminyatnamācara &
svastyastu te gamiṣyāmi % tathetyuktastayā punaḥ // MatsP_7.48 //
paśyatāṃ sarvabhūtānāṃ $ tatraivāntaradhīyata &
tataḥ sā kaśyapoktena % vidhinā samatiṣṭhata // MatsP_7.49 //
atha bhītastathendro 'pi $ diteḥ pārśvamupāgamat &
vihāya devasadanaṃ % tacchuśrūṣuravasthitaḥ // MatsP_7.50 //
diteśchidrāntaraprepsur $ abhavatpākaśāsanaḥ &
vinīto 'bhavad avyagraḥ % praśāntavadano bahiḥ // MatsP_7.51 //
ajānankila tatkāryam $ ātmanaḥ śubhamācaran &
tato varṣaśatānte sā % nyūne tu divasais tribhiḥ // MatsP_7.52 //
mene kṛtārthamātmānaṃ $ prītyā vismitamānasā &
akṛtvā pādayoḥ śaucaṃ % prasuptā muktamūrdhajā // MatsP_7.53 //
nidrābharasamākrāntā $ divāparaśirāḥ kvacit &
tatastadantaraṃ labdhvā % praviṣṭastu śacīpatiḥ // MatsP_7.54 //
vajreṇa saptadhā cakre $ taṃ garbhaṃ tridaśādhipaḥ &
tataḥ saptaiva te jātāḥ % kumārāḥ sūryavarcasaḥ // MatsP_7.55 //
rudantaḥ sapta te bālā $ niṣiddhā giridāriṇā &
bhūyo 'pi rudataścaitān % ekaikaṃ saptadhā hariḥ // MatsP_7.56 //
cicheda vṛtrahantā vai $ punastadudare sthitaḥ &
evamekonapañcāśad % bhūtvā te rurudurbhṛśam // MatsP_7.57 //
indro nivārayāmāsa $ māṃ rodiṣṭa punaḥ punaḥ &
tataḥ sa cintayāmāsa % kimetaditi vṛtrahā // MatsP_7.58 //
dharmasya kasya māhātmyāt $ punaḥ saṃjīvitāstvamī &
viditvā dhyānayogena % madanadvādaśīphalam // MatsP_7.59 //
nūnam etat pariṇatam $ adhunā kṛṣṇapūjanāt &
vajreṇāpi hatāḥ santo % na vināśam avāpnuyuḥ // MatsP_7.60 //
eko 'pyanekatāmāpa $ yasmādudarago 'pyalam &
avadhyā nūnamete vai % tasmāddevā bhavantviti // MatsP_7.61 //
yasmānmā rudatetyuktā $ rudanto garbhasaṃsthitāḥ &
maruto nāma te nāmnā % bhavantu makhabhāginaḥ // MatsP_7.62 //
tataḥ prasādya deveśaḥ $ kṣamasveti ditiṃ punaḥ &
arthaśāstraṃ samāsthāya % mayaitad duṣkṛtaṃ kṛtam // MatsP_7.63 //
kṛtvā marudgaṇaṃ devaiḥ $ samānamamarādhipaḥ &
ditiṃ vimānamāropya % sasutāmanayaddivam // MatsP_7.64 //
yajñabhāgabhujo jātā $ marutaste tato dvijāḥ &
na jagmuraikyamasurair % ataste suravallabhāḥ // MatsP_7.65 //


______________________________________________________


Matsya-Purāṇa 8

*ṛṣaya ūcuḥ
ādisargaśca yaḥ sūta $ kathito vistareṇa tu &
pratisargaśca ye yeṣām % adhipās tānvadasva naḥ // MatsP_8.1 //

*sūta uvāca
yadābhiṣiktaḥ sakalādhirājye $ pṛthurdharitryāmadhipo babhūva &
tadauṣadhīnāmadhipaṃ cakāra % yajñavratānāṃ tapasāṃ ca candram // MatsP_8.2 //
nakṣatratārādvijavṛkṣagulma- $ latāvitānasya ca rukmagarbhaḥ &
apāmadhīśaṃ varuṇaṃ dhanānāṃ % rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat // MatsP_8.3 //
viṣṇuṃ ravīṇāmadhipaṃ vasūnām $ agniṃ ca lokādhipatiścakāra &
prajāpatīnāmadhipaṃ ca dakṣaṃ % cakāra śakraṃ marutāmadhīśam // MatsP_8.4 //
daityādhipānāmatha dānavānāṃ $ prahlādamīśaṃ ca yamaṃ pitṝṇām &
piśācarakṣaḥpaśubhūtayakṣa- % vetālarājaṃ tv atha śūlapāṇim // MatsP_8.5 //
prāleyaśailaṃ ca patiṃ girīṇām $ īśaṃ samudraṃ sasarinnadānām &
gandharvavidyādharakiṃnarāṇām % īśaṃ punaścitrarathaṃ cakāra // MatsP_8.6 //
nāgādhipaṃ vāsukimugravīryaṃ $ sarpādhipaṃ takṣakamādideśa &
diśāṃ gajānāmadhipaṃ cakāra % gajendramairāvatanāmadheyam // MatsP_8.7 //
suparṇamīśaṃ patatāmathāśva- $ rājānamuccaiḥśravasaṃ cakāra &
siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca % plakṣaṃ punaḥ sarvavanaspatīnām // MatsP_8.8 //
pitāmahaḥ pūrvamathābhyaṣiñcac $ caitānpunaḥ sarvadiśādhināthān &
pūrveṇa dikpālam athābhyaṣiñcan % nāmnā sudharmāṇam arātiketum // MatsP_8.9 //
tato 'dhipaṃ dakṣiṇataścakāra $ sarveśvaraṃ śaṅkhapadābhidhānam &
sa ketumantaṃ ca digīśamīśaś % cakāra paścād bhuvanāṇḍagarbhaḥ // MatsP_8.10 //
hiraṇyaromāṇam udagdigīśaṃ $ prajāpatir devasutaṃ cakāra &
adyāpi kurvanti diśām adhīśāḥ % śatrūn dahantastu bhuvo 'bhirakṣām // MatsP_8.11 //
caturbhir ebhiḥ pṛthunāmadheyo $ nṛpo 'bhiṣiktaḥ prathamaṃ pṛthivyām &
gate 'ntare cākṣuṣanāmadheye % vaivasvatākhye ca punaḥ pravṛtte \
prajāpatiḥ so 'sya carācarasya # babhūva sūryānvayavaṃśacihnaḥ // MatsP_8.12 //


______________________________________________________


Matsya-Purāṇa 9

*sūta uvāca
evaṃ śrutvā manuḥ prāha $ punareva janārdanam &
pūrveṣāṃ caritaṃ brūhi % manūnāṃ madhusūdana // MatsP_9.1 //

*matsya uvāca
manvantarāṇi rājendra $ manūnāṃ caritaṃ ca yat &
pramāṇaṃ caiva kālasya % tāṃ sṛṣṭiṃ ca samāsataḥ // MatsP_9.2 //
ekacittaḥ praśāntātmā $ śṛṇu mārtaṇḍanandana &
yāmā nāma purā devā % āsan svāyambhuvāntare // MatsP_9.3 //
saptaiva ṛṣayaḥ pūrve $ ye marīcyādayaḥ smṛtāḥ &
āgnīdhraścāgnibāhuśca % sahaḥ savana eva ca // MatsP_9.4 //
jyotiṣmān dyutimān havyo $ medhā medhātithir vasuḥ &
svāyambhuvasyāsya manor % daśaite vaṃśavardhanāḥ // MatsP_9.5 //
pratisargamime kṛtvā $ jagmuryatparamaṃpadam &
etat svāyambhuvaṃ proktaṃ % svārociṣamataḥ param // MatsP_9.6 //
svārociṣasya tanayāś $ catvāro devavarcasaḥ &
nabhonabhasyaprasṛti- % bhānavaḥ kīrtivardhanāḥ // MatsP_9.7 //
datto niścyavanastambaḥ $ prāṇaḥ kaśyapa eva ca &
aurvo bṛhaspatiścaiva % saptaite ṛṣayaḥ smṛtāḥ // MatsP_9.8 //
devāśca tuṣitā nāma $ smṛtāḥ svārociṣe 'ntare &
hastīndraḥ sukṛto mūrtir % āpo jyotirayaḥ smayaḥ // MatsP_9.9 //
vasiṣṭhasya sutāḥ sapta $ ye prajāpatayaḥ smṛtāḥ &
dvitīyametatkathitaṃ % manvantaramataḥ param // MatsP_9.10 //
auttamīyaṃ pravakṣyāmi $ tathā manvantaraṃ śubham &
manurnāmauttamiryatra % daśa putrānajījanat // MatsP_9.11 //
īṣa ūrjaśca tarjaś ca $ śuciḥ śukrastathaiva ca &
madhuś ca mādhavaścaiva % nabhasyo 'tha nabhāstathā // MatsP_9.12 //
sahaḥ kanīyāneteṣām $ udāraḥ kīrtivardhanaḥ &
bhāvanās tatra devāḥ syur % ūrjāḥ saptarṣayaḥ smṛtāḥ // MatsP_9.13 //
kaukuruṇḍiśca dālbhyaśca $ śaṅgaḥ pravahaṇaḥ śivaḥ &
sitaśca sasmitaścaiva % saptaite yogavardhanāḥ // MatsP_9.14 //
manvantaraṃ caturthaṃ tu $ tāmasaṃ nāma viśrutam &
kaviḥ pṛthus tathaivāgnir % akapiḥ kapireva ca // MatsP_9.15 //
tathaiva jalpadhīmānau $ munayaḥ sapta tāmase &
sādhyā devagaṇā yatra % kathitāstāmase 'ntare // MatsP_9.16 //
akalmaṣas tathā dhanvī $ tapomūlastapodhanaḥ &
taporatistapasyaśca % tapodyutiparaṃtapau // MatsP_9.17 //
tapobhāgī tapoyogī $ dharmācāraratāḥ sadā &
tāmasasya sutāḥ sarve % daśa vaṃśavivardhanāḥ // MatsP_9.18 //
pañcamasya manos tadvad $ raivatasyāntaraṃ śṛṇu &
devabāhuḥ subāhuśca % parjanyaḥ somapo muniḥ // MatsP_9.19 //
hiraṇyaromā saptāśvaḥ $ saptaite ṛṣayaḥ smṛtāḥ &
devāścābhūtarajasas % tathā prakṛtayaḥ śubhāḥ // MatsP_9.20 //
aruṇas tattvadarśī ca $ vittavānhavyapaḥ kapiḥ &
yukto nirutsukaḥ sattvo % nirmoho 'tha prakāśakaḥ // MatsP_9.21 //
dharmavīryabalopetā $ daśaite raivatātmajāḥ &
bhṛguḥ sudhāmā virajāḥ % sahiṣṇurnāda eva ca // MatsP_9.22 //
vivasvānatināmā ca $ ṣaṣṭhe saptarṣayo 'pare &
cākṣuṣasyāntare devā % lekhā nāma pariśrutāḥ // MatsP_9.23 //
ṛbhavo 'tha ṛbhādyāś ca $ vārimūlā divaukasaḥ &
cākṣuṣasyāntare proktā % devānāṃ pañca yonayaḥ // MatsP_9.24 //
ruruprabhṛtayastadvac $ cākṣuṣasya sutā daśa &
proktāḥ svāyambhuve vaṃśe % ye mayā pūrvameva tu // MatsP_9.25 //
antaraṃ cākṣuṣaṃ caitan $ mayā te parikīrtitam &
saptamaṃ tatpravakṣyāmi % yadvaivasvatamucyate // MatsP_9.26 //
atriś caiva vasiṣṭhaśca $ kaśyapo gautamastathā &
bharadvājastathā yogī % viśvāmitraḥ pratāpavān // MatsP_9.27 //
jamadagniśca saptaite $ sāmprataṃ ye maharṣayaḥ &
kṛtvā dharmavyavasthānaṃ % prayānti paramaṃ padam // MatsP_9.28 //
sādhyā viśve ca rudrāśca $ maruto vasavo 'śvinau &
ādityāśca surāstadvat % sapta devagaṇāḥ smṛtāḥ // MatsP_9.29 //
ikṣvākupramukhāścāsya $ daśa putrāḥ smṛtā bhuvi &
manvantareṣu sarveṣu % sapta sapta maharṣayaḥ // MatsP_9.30 //
kṛtvā dharmavyavasthānaṃ $ prayānti paramaṃ padam &
sāvarṇyasya pravakṣyāmi % manorbhāvi tathāntaram // MatsP_9.31 //
aśvatthāmā śaradvāṃśca $ kauśiko gālavastathā &
śatānandaḥ kāśyapaśca % rāmaśca ṛṣayaḥ smṛtāḥ // MatsP_9.32 //
dhṛtir varīyān yavasaḥ $ suvarṇo vaṣṭireva ca &
cariṣṇur īḍyaḥ sumatir % vasuḥ śukraśca vīryavān // MatsP_9.33 //
bhaviṣyā daśa sāvarṇer $ manoḥ putrāḥ prakīrtitāḥ &
raucyādayastathānye 'pi % manavaḥ saṃprakīrtitāḥ // MatsP_9.34 //
ruceḥ prajāpateḥ putro $ raucyo nāma bhaviṣyati &
manur bhūtisutas tadvad % bhautyo nāma bhaviṣyati // MatsP_9.35 //
tatastu merusāvarṇir $ brahmasūnur manuḥ smṛtaḥ &
ṛtaśca ṛtadhāmā ca % viṣvakseno manus tathā // MatsP_9.36 //
atītānāgatāścaite $ manavaḥ parikīrtitāḥ &
ṣaḍūnaṃ yugasāhasram % ebhir vyāptaṃ narādhipa // MatsP_9.37 //
sve sve 'ntare sarvamidam $ utpādya sacarācaram &
kalpakṣaye vinirvṛtte % mucyante brahmaṇā sahā // MatsP_9.38 //
ete yugasahasrānte $ vinaśyanti punaḥ punaḥ &
brahmādyā viṣṇusāyujyaṃ % yātā yāsyanti vai dvijāḥ // Mats_9.39 //
______________________________________________________

Matsya-Purāṇa 10

*ṛṣaya ūcuḥ
bahubhir dhāriṇī bhuktā $ bhūpālaiḥ śrūyate purā &
pārthivāḥ pṛthivīyogāt % pṛthivī kasya yogataḥ // MatsP_10.1 //
kim arthaṃ ca kṛtā saṃjñā $ bhūmeḥ kiṃ pāribhāṣikī &
gaur itīyaṃ ca vikhyātā % sūta kasmādbravīhi naḥ // MatsP_10.2 //

*sūta uvāca
vaṃśe svāyambhuvasyāsīd $ aṅgo nāma prajāpatiḥ &
mṛtyostu duhitā tena % pariṇītā sudurmukhā // MatsP_10.3 //
sunīthā nāma tasyāstu $ veno nāma sutaḥ purā &
adharmanirataścāsīd % balavān vasudhādhipaḥ // MatsP_10.4 //
loke 'pyadharmakṛjjātaḥ $ parabhāryāpahārakaḥ &
dharmācārasya siddhyarthaṃ % jagato 'tha maharṣibhiḥ // MatsP_10.5 //
anunīto 'pi na dadāv $ anujñāṃ sa yadā tataḥ &
śāpena mārayitvainam % arājakamayārditāḥ // MatsP_10.6 //
mamanthur brāhmaṇāstasya $ balāddehamakalmaṣāḥ &
tatkāyānmathyamānāttu % nipeturmlecchajātayaḥ // MatsP_10.7 //
śarīre māturaṃśena $ kṛṣṇāñjanasamaprabhāḥ &
pituraṃśasya cāṃśena % dhārmiko dharmacāriṇaḥ // MatsP_10.8 //
utpanno dakṣiṇāddhastāt $ sadhanuḥ saśaro gadī &
divyatejomayavapuḥ % saratnakavacāṅgadaḥ // MatsP_10.9 //
pṛthorevābhavadyatnāt $ tataḥ pṛthurajāyata &
sa viprairabhiṣikto 'pi % tapaḥ kṛtvā sudāruṇam // MatsP_10.10 //
viṣṇorvareṇa sarvasya $ prabhutvam agamat punaḥ &
niḥsvādhyāyavaṣaṭkāraṃ % nirdharmaṃ vīkṣya bhūtalam // MatsP_10.11 //
dagdhumevodyataḥ kopāc $ chareṇāmitavikramaḥ &
tato gorūpamāsthāya % bhūḥ palāyitum udyatā // MatsP_10.12 //
pṛṣṭhato 'nugatastasyāḥ $ pṛthurdīptaśarāsanaḥ &
tataḥ sthitvaikadeśe tu % kiṃ karomīti cābravīt // MatsP_10.13 //
pṛthur apyavadad vākyam $ īpsitaṃ dehi suvrate &
sarvasya jagataḥ śīghraṃ % sthāvarasya carasya ca // MatsP_10.14 //
tathaiva sābravīd bhūmir $ dudoha sa narādhipaḥ &
svake pāṇau pṛthurvatsaṃ % kṛtvā svāyambhuvaṃ manum // MatsP_10.15 //
tadannamabhavacchuddhaṃ $ prajā jīvanti yena vai &
tatastu ṛṣibhirdugdhā % vatsaḥ somastadābhavat // MatsP_10.16 //
dogdhā bṛhaspatirabhūt $ pātraṃ vedastapo rasaḥ &
devaiśca vasudhā dugdhā % dogdhā mitrastadābhavat // MatsP_10.17 //
indro vatsaḥ samabhavat $ kṣīramūrjaskaraṃ balam &
devānāṃ kāñcanaṃ pātraṃ % pitṝṇāṃ rājataṃ tathā // MatsP_10.18 //
antakaścābhavaddogdhā $ yamo vatsaḥ svadhā rasaḥ &
alābupātraṃ nāgānāṃ % takṣako vatsako 'bhavat // MatsP_10.19 //
viṣaṃ kṣīraṃ tato dogdhā $ dhṛtarāṣṭro 'bhavatpunaḥ &
asurairapi dugdheyam % āyase śakrapīḍinīm // MatsP_10.20 //
pātre māyām abhūd vatsaḥ $ prāhlādis tu virocanaḥ &
dogdhā dvimūrdhā tatrāsīn % māyā yena pravartitā // MatsP_10.21 //
yakṣaiśca vasudhā dugdhā $ purāntardhānam īpsubhiḥ &
kṛtvā vaiśravaṇaṃ vatsam % āmapātre mahīpate // MatsP_10.22 //
pretarakṣogaṇairdugdhā $ dharā rudhiramulbaṇam &
raupyanābho 'bhavaddogdhā % sumālī vatsa eva tu // MatsP_10.23 //
gandharvaiśca purā dugdhā $ vasudhā sāpsarogaṇaiḥ &
vatsaṃ caitrarathaṃ kṛtvā % gandhānpadmadale tathā // MatsP_10.24 //
dogdhā vararucirnāma $ nāṭyavedasya pāragaḥ &
giribhirvasudhā dugdhā % ratnāni vividhāni ca // MatsP_10.25 //
auṣadhāni ca divyāni $ dogdhā merurmahācalaḥ &
vatso 'bhūddhimavāṃs tatra % pātraṃ śailamayaṃ punaḥ // MatsP_10.26 //
vṛkṣaiśca vasudhā dugdhā $ kṣīraṃ chinnaprarohaṇam &
pālāśapātre dogdhā tu % śālaḥ puṣpalatākulaḥ // MatsP_10.27 //
plakṣo 'bhavattato vatsaḥ $ sarvavṛkṣo dhanādhipaḥ &
evamanyaiśca vasudhā % tadā dugdhā yathepsitam // MatsP_10.28 //
āyur dhanāni saukhyaṃ ca $ pṛthau rājyaṃ praśāsati &
na daridrastadā kaścin % na rogī na ca pāpakṛt // MatsP_10.29 //
nopasargabhayaṃ kiṃcit $ pṛthau rājani śāsati &
nityaṃ pramuditā lokā % duḥkhaśokavivarjitāḥ // MatsP_10.30 //
dhanuṣkoṭyā ca śailendrān $ utsārya sa mahābalaḥ &
bhuvastalaṃ samaṃ cakre % lokānāṃ hitakāmyayā // MatsP_10.31 //
na puragrāmadurgāṇi $ na cāyudhadharā narāḥ &
kṣayātiśayaduḥkhaṃ ca % nārthaśāstrasya cādaraḥ // MatsP_10.32 //
dharmaikavāsanā lokāḥ $ pṛthau rājyaṃ praśāsati &
kathitāni ca pātrāṇi % yatkṣīraṃ ca mayā tava // MatsP_10.33 //
yeṣāṃ yatra rucistattad $ deyaṃ tebhyo vijānatā &
yajñaśrāddheṣu sarveṣu % mayā tubhyaṃ niveditam // MatsP_10.34 //
duhitṛtvaṃ gatā yasmāt $ pṛthordharmavato mahī &
tadānurāgayogācca % pṛthivī viśrutā budhaiḥ // MatsP_10.35 //


______________________________________________________


Matsya-Purāṇa 11

*ṛṣaya ūcuḥ
ādityavaṃśamakhilaṃ $ vada sūta yathākramam &
somavaṃśaṃ ca tattvajña % yathāvadvaktumarhasi // MatsP_11.1 //

*sūta uvāca
vivasvānkaśyapāt pūrvam $ adityāmabhavat sutaḥ &
tasya patnītrayaṃ tadvat % saṃjñā rājñī prabhā tathā // MatsP_11.2 //
raivatasya sutā rājñī $ revataṃ suṣuve sutam &
prabhā prabhātaṃ suṣuve % tvāṣṭrī saṃjñā tathā manum // MatsP_11.3 //
yamaśca yamunā caiva $ yamalau tu babhūvatuḥ &
tatastejomayaṃ rūpam % asahantī vivasvataḥ // MatsP_11.4 //
nārīmutpādayāmāsa $ svaśarīrādaninditām &
tvāṣṭrī svarūparūpeṇa % nāmnā chāyeti bhāminī // MatsP_11.5 //
purataḥ saṃsthitāṃ dṛṣṭvā $ saṃjñā tāṃ pratyabhāṣata &
chāye taṃ bhaja bhartāram % asmadīyaṃ varānane // MatsP_11.6 //
apatyāni madīyāni $ mātṛsnehena pālaya &
tathetyuktvā tu sā devam % agamat kvāpi suvratā // MatsP_11.7 //
kāmayāmāsa devo 'pi $ saṃjñeyamiti cādarāt &
janayāmāsa tasyāṃ tu % putraṃ ca manurūpiṇam // MatsP_11.8 //
savarṇatvācca sāvarṇir $ manorvaivasvatasya ca &
tataḥ śaniṃ ca tapatīṃ % viṣṭiṃ caiva krameṇa tu // MatsP_11.9 //
chāyāyāṃ janayāmāsa $ saṃjñeyamiti bhāskaraḥ &
chāyā svaputre 'bhyadhikaṃ % snehaṃ cakre manau tathā // MatsP_11.10 //
pūrvo manustu cakṣāma $ na yamaḥ krodhamūrchitaḥ &
saṃtarjayāmāsa tadā % pādamudyamya dakṣiṇam // MatsP_11.11 //
śaśāpa ca yamaṃ chāyā $ sakṣataḥ kṛmisaṃyutaḥ &
pādo 'yameko bhavitā % pūyaśoṇitavisravaḥ // MatsP_11.12 //
nivedayāmāsa pitur $ yamaḥ śāpādamarṣitaḥ &
niṣkāraṇamahaṃ śapto % mātrā deva sakopayā // MatsP_11.13 //
bālabhāvānmayā kiṃcid $ udyataś caraṇaḥ sakṛt &
manunā vāryamāṇāpi % mama śāpam adād vibho // MatsP_11.14 //
prāyo na mātā sāsmākaṃ $ śāpenāhaṃ yato hataḥ &
devo 'pyāha yamaṃ bhūyaḥ % kiṃ karomi mahāmate // MatsP_11.15 //
maurkhyātkasya na duḥkhaṃ syād $ athavā karmasaṃtatiḥ &
anivāryā bhavasyāpi % kā kathānyeṣu jantuṣu // MatsP_11.16 //
kṛkavākurmayā datto $ yaḥ kṛmīnbhakṣayiṣyati &
kledaṃ ca rudhiraṃ caiva % vatsāyam apaneṣyati // MatsP_11.17 //
evamuktastapastepe $ yamastīvraṃ mahāyaśāḥ &
gokarṇatīrthe vairāgyāt % phalapattrānilāśanaḥ // MatsP_11.18 //
ārādhayanmahādevaṃ $ yāvadvarṣāyutāyutam &
varaṃ prādānmahādevaḥ % saṃtuṣṭaḥ śūlabhṛttadā // MatsP_11.19 //
vavre sa lokapālatvaṃ $ pitṛloke nṛpālayam &
dharmādharmātmakasyāpi % jagatastu parīkṣaṇam // MatsP_11.20 //
evaṃ sa lokapālatvam $ agamacchūlapāṇinaḥ &
pitṝṇāṃ cādhipatyaṃ ca % dharmādharmasya cānagha // MatsP_11.21 //
vivasvānatha tajjñātvā $ saṃjñāyāḥ karmaceṣṭitam &
tvaṣṭuḥ samīpamagamad % ācacakṣe ca roṣavān // MatsP_11.22 //
tamuvāca tatastvaṣṭā $ sāntvapūrvaṃ dvijottamāḥ &
tavāsahantī bhagavan % mahastīvraṃ tamonudam // MatsP_11.23 //
vaḍabārūpam āsthāya $ matsakāśam ihāgatā &
nivāritā mayā sā nu % tvayā caiva divākara // MatsP_11.24 //
yasmād avijñātatayā $ matsakāśam ihāgatā &
tasmānmadīyaṃ bhavanaṃ % praveṣṭuṃ na tvamarhasi // MatsP_11.25 //
evamuktā jagāmātha $ marudeśamaninditā &
vaḍabārūpam āsthāya % bhūtale sampratiṣṭhitā // MatsP_11.26 //
tasmātprasādaṃ kuru me $ yadyanugrahabhāgaham &
apaneṣyāmi te tejo % yantre kṛtvā divākara // MatsP_11.27 //
rūpaṃ tava kariṣyāmi $ lokānandakaraṃ prabho &
tathetyuktaḥ sa raviṇā % bhramau kṛtvā divākaram // MatsP_11.28 //
pṛthakcakāra tattejaś $ cakraṃ viṣṇor akalpayat &
triśūlaṃ cāpi rudrasya % vajramindrasya cādhikam // MatsP_11.29 //
daityadānavasaṃhartuḥ $ sahasrakiraṇātmakam &
rūpaṃ cāpratimaṃ cakre % tvaṣṭā padbhyāmṛte mahat // MatsP_11.30 //
na śaśākātha taddraṣṭuṃ $ pādarūpaṃ raveḥ punaḥ &
arcāsvapi tataḥ pādau % na kaścitkārayet kvacit // MatsP_11.31 //
yaḥ karoti sa pāpiṣṭhāṃ $ gatimāpnoti ninditām &
kuṣṭharogamavāpnoti % loke 'sminduḥkhasaṃyutaḥ // MatsP_11.32 //
tasmācca dharmakāmārthī $ citreṣvāyataneṣu ca &
na kvacitkārayetpādau % devadevasya dhīmataḥ // MatsP_11.33 //
tataḥ sa bhagavāngatvā $ bhūrlokam amarādhipaḥ &
kāmayāmāsa kāmārto % mukha eva divākaraḥ // MatsP_11.34 //
aśvarūpeṇa mahatā $ tejasā ca samāvṛtaḥ &
saṃjñā ca manasā kṣobham % agamadbhayavihvalā // MatsP_11.35 //
nāsāpuṭābhyāmutsṛṣṭaṃ $ paro 'yamiti śaṅkayā &
tadretasas tato jātāv % aśvināv iti niścitam // MatsP_11.36 //
dasrau sutatvāt saṃjātau $ nāsatyau nāsikāgrataḥ &
jñātvā cirācca taṃ devaṃ % saṃtoṣam agamat param // MatsP_11.37 //
vimānenāgamatsvargaṃ $ patyā saha mudānvitā &
sāvarṇo 'pi manur merāv % adyāpyāste tapodhanaḥ \
śanistapobalādāpa # grahasāmyaṃ tataḥ punaḥ // MatsP_11.38 //
yamunā tapatī caiva $ punarnadyau babhūvatuḥ &
viṣṭirghorātmikā tadvat % kālatvena vyavasthitā // MatsP_11.39 //
manor vaivasvatasyāsan $ daśa putrā mahābalāḥ &
ilas tu prathamasteṣāṃ % putreṣṭyāṃ samajāyata // MatsP_11.40 //
ikṣvākuḥ kuśanābhaśca $ ariṣṭo dhṛṣṭa eva ca &
nariṣyantaḥ karūṣaśca % śaryātiśca mahābalāḥ \
pṛṣadhraścātha nābhāgaḥ # sarve te divyamānuṣāḥ // MatsP_11.41 //
abhiṣicya manuḥ putram $ ilaṃ jyeṣṭhaṃ sa dhārmikaḥ &
jagāma tapase bhūyaḥ % sa mahendravanālayam // MatsP_11.42 //
atha digjayasiddhyartham $ ilaḥ prāyānmahīm imām &
bhramandvīpāni sarvāṇi % kṣmābhṛtaḥ sampradharṣayan // MatsP_11.43 //
jagāmopavanaṃ śambhor $ aśvākṛṣṭaḥ pratāpavān &
kalpadrumalatākīrṇaṃ % nāmnā śaravaṇaṃ mahat // MatsP_11.44 //
ramate yatra deveśaḥ $ śambhuḥ somārdhaśekharaḥ &
umayā samayastatra % purā śaravaṇe kṛtaḥ // MatsP_11.45 //
puṃnāma sattvaṃ yatkiṃcid $ āgamiṣyati te vane &
strītvameṣyati tatsarvaṃ % daśayojanamaṇḍale // MatsP_11.46 //
ajñātasamayo rājā $ ilaḥ śaravaṇe purā &
strītvamāpa viśann eva % vaḍabātvaṃ hayastadā // MatsP_11.47 //
puruṣatvaṃ hṛtaṃ sarvaṃ $ strīrūpe vismito nṛpaḥ &
ileti sābhavannārī % pīnonnataghanastanī // MatsP_11.48 //
unnataśroṇijaghanā $ padmapattrāyatekṣaṇā &
pūrṇenduvadanā tanvī % vilāsollāsitekṣaṇā // MatsP_11.49 //
mūlonnatāyatabhujā $ nīlakuñcitamūrdhajā &
tanulomā sudaśanā % mṛdugambhīrabhāṣiṇī // MatsP_11.50 //
śyāmagaureṇa varṇena $ haṃsavāraṇagāminī &
kārmukabhrūyugopetā % tanutāmranakhāṅkurā // MatsP_11.51 //
bhramantī ca vane tasmiṃś $ cintayāmāsa bhāminī &
ko me pitāthavā bhrātā % kā me mātā bhavediha // MatsP_11.52 //
kasya bharturahaṃ dattā $ kiyadvatsyāmi bhūtale &
cintayantīti dadṛśe % somaputreṇa sāṅganā // MatsP_11.53 //
ilā rūpasamākṣipta- $ manasā varavarṇinī &
budhastadāptaye yatnam % akarotkāmapīḍitaḥ // MatsP_11.54 //
viśiṣṭākāravāndaṇḍī $ sakamaṇḍalupustakaḥ &
veṇudaṇḍakṛtāneka- % pavitrakagaṇatrikaḥ // MatsP_11.55 //
dvijarūpaḥ śikhī brahmā $ nigadankarṇakuṇḍalaḥ &
baṭubhiścānvito yuktaiḥ % samitpuṣpakuśodakaiḥ // MatsP_11.56 //
kilānviṣan vane tasmin $ nājuhāva sa tāmilām &
bahir vanasyāntaritaḥ % kila pādapamaṇḍale // MatsP_11.57 //
sasaṃbhramamakasmāttāṃ $ sopālambhamivāvadat &
tyaktvāgnihotraśuśrūṣāṃ % kva gatā mandirānmama // MatsP_11.58 //
iyaṃ vihāravelā te hy $ atikrāmati sāmpratam &
ehyehi pṛthusuśroṇi % saṃbhrāntā kena hetunā // MatsP_11.59 //
iyaṃ sāyantanī velā $ vihārasyeha vartate &
kṛtvopalepanaṃ puṣpair % alaṃkuru gṛhaṃ mama // MatsP_11.60 //
sā tv abravīd viramṛtāhaṃ $ sarvametattapodhana &
ātmānaṃ tvāṃ ca bhartāraṃ % kulaṃ ca vada me 'nagha // MatsP_11.61 //
budhaḥ provāca tāṃ tanvīm $ ilā tvaṃ varavarṇinī &
ahaṃ ca kāmuko nāma % bahuvidyo budhaḥ smṛtaḥ // MatsP_11.62 //
tejasvinaḥ kule jātaḥ $ pitā me brāhmaṇādhipaḥ &
iti sā tasya vacanāt % praviṣṭā budhamandiram // MatsP_11.63 //
ratnastambhasamāyuktaṃ $ divyamāyāvinirmitam &
ilā kṛtārthamātmānaṃ % mene tadbhavanasthitā // MatsP_11.64 //
aho vṛttamaho rūpam $ aho dhanamaho kulam &
mama cāsya ca me bhartur % aho lāvaṇyam uttamam // MatsP_11.65 //
reme ca sā tena samam $ atikālamilā tataḥ &
sarvabhogamaye gehe % yathendrabhavane tathā // MatsP_11.66 //

______________________________________________________


Matsya-Purāṇa 12

*sūta uvāca
athānviṣanto rājānaṃ $ bhrātaras tasya mānavāḥ &
ikṣvākupramukhā jagmus % tadā śaravaṇāntikam // MatsP_12.1 //
tataste dadṛśuḥ sarve $ vaḍabām agrataḥ sthitām &
ratnaparyāṇakiraṇa- % dīptakāyām anuttamām // MatsP_12.2 //
paryāṇapratyabhijñānāt $ sarve vismayam āgatāḥ &
ayaṃ candraprabho nāma % vājī tasya mahātmanaḥ // MatsP_12.3 //
agamad vaḍabārūpam $ uttamaṃ kena hetunā &
tatas tu maitrāvaruṇiṃ % papracchuste purodhasam // MatsP_12.4 //
kimityetadabhūccitraṃ $ vada yogavidāṃ vara &
vasiṣṭhaścābravīt sarvaṃ % dṛṣṭvā taddhyānacakṣuṣā // MatsP_12.5 //
samayaḥ śambhudayitā- $ kṛtaḥ śaravaṇe purā &
yaḥ pumānpraviśed atra % sa nārītvamavāpsyati // MatsP_12.6 //
ayamaśvo 'pi nārītvam $ agādrājñā sahaiva tu &
punaḥ puruṣatāmeti % yathāsau dhanadopamaḥ // MatsP_12.7 //
tathaiva yatnaḥ kartavyaś $ cārādhyaiva pinākinam &
tataste mānavā jagmur % yatra devo maheśvaraḥ // MatsP_12.8 //
tuṣṭuvur vividhaiḥ stotraiḥ $ pārvatīparameśvarau &
tāv ūcatur alaṅghyo 'yaṃ % samayaḥ kiṃtu sāmpratam // MatsP_12.9 //
ikṣvākoraśvamedhena $ yatphalaṃ syāttadāvayoḥ &
dattvā kimpuruṣo vīraḥ % sa bhaviṣyatyasaṃśayam // MatsP_12.10 //
tathetyuktāstataste tu $ jagmur vaivasvatātmajāḥ &
ikṣvākoścāśvamedhena % celaḥ kimpuruṣo 'bhavat // MatsP_12.11 //
māsamekaṃ pumānvīraḥ $ strī ca māsamabhūtpunaḥ &
budhasya bhavane tiṣṭhan % nilo garbhadharo 'bhavat // MatsP_12.12 //
ajījanatputramekam $ anekaguṇasaṃyutam &
budhaścotpādya taṃ putraṃ % svarlokam agamattataḥ // MatsP_12.13 //
ilasya nāmnā tadvarṣam $ ilāvṛtam abhūttadā &
somārkavaṃśayor ādāv % ilo 'bhūnmanunandanaḥ // MatsP_12.14 //
evaṃ purūravāḥ puṃsor $ abhavad vaṃśavardhanaḥ &
ikṣvākur arkavaṃśasya % tathaivoktastapodhanāḥ // MatsP_12.15 //
ilaḥ kimpuruṣatve ca $ sudyumna iti cocyate &
punaḥ putratrayamabhūt % sudyumnasyāparājitam // MatsP_12.16 //
utkalo vai gahas tadvad $ dharitāśvaś ca vīryavān &
utkalasyotkalā nāma % gayasya tu gayā matā // MatsP_12.17 //
haritāśvasya dikpūrvā $ viśrutā kurubhiḥ saha &
pratiṣṭhāne 'bhiṣicyātha % sa purūravasaṃ sutam // MatsP_12.18 //
jagāmelāvṛtaṃ bhoktuṃ $ varṣaṃ divyaphalāśanam &
ikṣvākurjyeṣṭhadāyādo % madhyadeśamavāptavān // MatsP_12.19 //
nariṣyantasya putro 'bhūc $ chuco nāma mahābalaḥ &
nābhāgasyāmbarīṣastu % dhṛṣṭasya ca sutatrayam // MatsP_12.20 //
dhṛtaketuścitranātho $ raṇadhṛṣṭaśca vīryavān &
ānarto nāma śaryāteḥ % sukanyā caiva dārikā // MatsP_12.21 //
ānartasyābhavatputro $ rocamānaḥ pratāpavān &
ānarto nābha deśo 'bhūn % nagarī ca kuśasthalī // MatsP_12.22 //
rocamānasya putro 'bhūd $ revo raivata eva ca &
kakudmī cāparaṃ nāma % jyeṣṭhaḥ putraśatasya ca // MatsP_12.23 //
revatī tasya sā kanyā $ bhāryā rāmasya viśrutā &
karūṣasya tu kārūṣā % bahavaḥ prathitā bhuvi // MatsP_12.24 //
pṛṣadhro govadhācchūdro $ guruśāpādajāyata &
ikṣvākuvaṃśaṃ vakṣyāmi % śṛṇudhvamṛṣisattamāḥ // MatsP_12.25 //
ikṣvākoḥ putratām āpa $ vikukṣir nāma devarāṭ &
jyeṣṭhaḥ putraśatasyāsīd % daśa pañca ca tatsutāḥ // MatsP_12.26 //
meroruttarataste tu $ jātāḥ pārthivasattamāḥ &
caturdaśottaraṃ cānyac % chatamasya tathābhavat // MatsP_12.27 //
merordakṣiṇato ye ye $ rājānaḥ saṃprakīrtitāḥ &
jyeṣṭhaḥ kakutstho nāmnābhūt % tatsutastu suyodhanaḥ // MatsP_12.28 //
tasya putraḥ pṛthurnāma $ viśvagaścapṛthoḥ sutaḥ &
industasya ca putro 'bhūd % yuvanāśvastato 'bhavat // MatsP_12.29 //
śrāvastaśca mahātejā $ vatsakastatsuto 'bhavat &
nirmitā yena śrāvastī % gauḍadeśe dvijottamāḥ // MatsP_12.30 //
śrāvastādbṛhadaśvo 'bhūt $ kuvalāśvas tato 'bhavat &
dhundhumāratvamagamad % dhundhunāmnā hataḥ purā // MatsP_12.31 //
tasya putrās trayo jātā $ dṛḍhāśvo daṇḍa eva ca &
kapilāśvaśca vikhyāto % dhaundhumāriḥ pratāpavān // MatsP_12.32 //
dṛḍhāśvasya pramodaśca $ haryaśvastasya cātmajaḥ &
haryaśvasya nikumbho 'bhūt % saṃhatāśvas tato 'bhavat // MatsP_12.33 //
akṛtāśvo raṇāśvaśca $ saṃhatāśvasutāv ubhau &
yuvanāśvo raṇāśvasya % māndhātā ca tato 'bhavat // MatsP_12.34 //
māndhātuḥ purukutso 'bhūd $ dharmasenaśca pārthivaḥ &
mucukundaśca vikhyātaḥ % śatrujicca pratāpavān // MatsP_12.35 //
purukutsasya putro 'bhūd $ vasudo narmadāpatiḥ &
sambhūtistasya putro 'bhūt % tridhanvā ca tato 'bhavat // MatsP_12.36 //
tridhanvanaḥ suto jātas $ trayyāruṇa iti smṛtaḥ &
tasmātsatyavrato nāma % tasmātsatyarathaḥ smṛtaḥ // MatsP_12.37 //
tasya putro hariścandro $ hariścandrācca rohitaḥ &
rohitācca vṛko jāto % vṛkādbāhurajāyata // MatsP_12.38 //
sagarastasya putro 'bhūd $ rājā paramadhārmikaḥ &
dve bhārye sagarasyāpi % prabhā bhānumatī tathā // MatsP_12.39 //
tābhyāmārādhitaḥ pūrvam $ aurvo 'gniḥ putrakāmyayā &
aurvastuṣṭastayoḥ prādād % yatheṣṭaṃ varamuttamam // MatsP_12.40 //
ekā ṣaṣṭisahasrāṇi $ sutamekaṃ tathāparā &
gṛhṇātu vaṃśakartāraṃ % prabhāgṛhṇād bahūṃstadā // MatsP_12.41 //
ekaṃ bhānumatī putram $ agṛhṇādasamañjasam &
tataḥ ṣaṣṭisahasrāṇi % suṣuve yādavī prabhā // MatsP_12.42 //
khanantaḥ pṛthivīṃ dagdhā $ viṣṇunā ye 'śvamārgaṇe &
asamañjasastu tanayo % yo 'ṃśumānnāma viśrutaḥ // MatsP_12.43 //
tasya putro dilīpas tu $ dilīpāttu bhagīrathaḥ &
yena bhāgīrathī gaṅgā % tapaḥ kṛtvāvatāritā // MatsP_12.44 //
bhagīrathasya tanayo $ nābhāga iti viśrutaḥ &
nābhāgasyāmbarīṣo 'bhūt % sindhudvīpas tato 'bhavat // MatsP_12.45 //
tasyāyutāyuḥ putro 'bhūd $ ṛtuparṇastato 'bhavat &
tasya kalmāṣapādastu % sarvakarmā tataḥ smṛtaḥ // MatsP_12.46 //
tasyānaraṇyaḥ putro 'bhūn $ nighnastasya suto 'bhavat &
nighnaputrāv ubhau jātāv % anamitraraghū nṛpau // MatsP_12.47 //
anāmitro vanamagād $ bhavitā sa kṛte nṛpaḥ &
raghor abhūddilīpastu % dilīpādajakastathā // MatsP_12.48 //
dīrghabāhurajājjātaś $ cājapālastato nṛpaḥ &
tasmāddaśaratho jātas % tasya putracatuṣṭayam // MatsP_12.49 //
nārāyaṇātmakāḥ sarve $ rāmasteṣvagrajo 'bhavat &
rāvaṇāntakarastadvad % raghūṇāṃ vaṃśavardhanaḥ // MatsP_12.50 //
vālmīkistasya caritaṃ $ cakre bhārgavasattamaḥ &
tasya putrau kuśalavāv % ikṣvākukulavardhanau // MatsP_12.51 //
atithistu kuśājjajñe $ niṣadhastasya cātmajaḥ &
nalastu naiṣadhastasmān % nabhāstasmādajāyata // MatsP_12.52 //
nabhasaḥ puṇḍarīko 'bhūt $ kṣemadhanvā tataḥ smṛtaḥ &
tasya putro 'bhavadvīro % devānīkaḥ pratāpavān // MatsP_12.53 //
ahīnagustasya sutaḥ $ sahasrāśvastataḥ paraḥ &
tataścandrāvalokastu % tārāpīḍastato 'bhavat // MatsP_12.54 //
tasyātmajaś candragirir $ bhānuś candrastato 'bhavat &
śrutāyur abhavattasmād % bhārate yo nipātitaḥ // MatsP_12.55 //
nalau dvāv eva vikhyātau $ vaṃśe kaśyapasambhave &
vīrasenasutastadvan % naiṣadhaśca narādhipaḥ // MatsP_12.56 //
ete vaivasvate vaṃśe $ rājāno bhūridakṣiṇāḥ &
ikṣvākuvaṃśaprabhavāḥ % prādhānyena prakīrtitāḥ // MatsP_12.57 //


______________________________________________________


Matsya-Purāṇa 13

*manuruvāca
bhagavañśrotumicchāmi $ pitṝṇāṃ vaṃśamuttamam &
raveśca śrāddhadevatvaṃ % somasya ca viśeṣataḥ // MatsP_13.1 //

*matsya uvāca
hanta te kathayiṣyāmi $ pitṝṇāṃ vaṃśamuttamam &
svarge pitṛgaṇāḥ sapta % trayasteṣāmamūrtayaḥ // MatsP_13.2 //
mūrtimanto 'tha catvāraḥ $ sarveṣāmamitaujasaḥ &
amūrtayaḥ pitṛgaṇā % vairājasya prajāpateḥ // MatsP_13.3 //
jayanti yāndevagaṇā $ vairājā iti viśrutāḥ &
ye caite yogavibhraṣṭāḥ % prāpya lokānsanātanān // MatsP_13.4 //
punarbrahmadinānte tu $ jāyante brahmavādinaḥ &
samprāpya tāṃ smṛtiṃ bhūyo % yogaṃ sāṃkhyamanuttamam // MatsP_13.5 //
siddhiṃ prayānti yogena $ punarāvṛttidurlabhām &
yogināmeva deyāni % tasmācchrāddhāni dātṛbhiḥ // MatsP_13.6 //
eteṣāṃ mānasī kanyā $ patnī himavato matā &
mainākastasya dāyādaḥ % krauñcastasyāgrajo 'bhavat \
krauñcadvīpaḥ smṛto yena # caturtho ghṛtasaṃvṛtaḥ // MatsP_13.7 //
menā ca suṣuve tisraḥ $ kanyā yogavatīstataḥ &
umaikaparṇāparṇā ca % tīvravrataparāyaṇāḥ // MatsP_13.8 //
rudrasyaikā sitasyaikā $ jaigīṣavyasya cāparā &
dattā himavatā bālāḥ % sarvā loke tapo 'dhikāḥ // MatsP_13.9 //

*ṛṣaya ūcuḥ
kasmāddākṣāyaṇī pūrvaṃ $ dadāhātmānamātmanā &
himavadduhitā tadvat % kathaṃ jātā mahītale // MatsP_13.10 //
saṃharantī kimuktāsau $ sutā vā brahmasūnunā &
dakṣeṇa lokajananī % sūta vistarato vada // MatsP_13.11 //

*sūta uvāca
dakṣasya yajñe vitate $ prabhūtavaradakṣiṇe &
samāhūteṣu deveṣu % provāca pitaraṃ satī // MatsP_13.12 //
kimarthaṃ tāta bhartā me $ yajñe 'sminnābhimantritaḥ &
ayogya iti tāmāha % dakṣo yajñeṣu śūlabhṛt // MatsP_13.13 //
upasaṃhārakṛdrudras $ tenāmaṅgalabhāgayam &
cukopātha satī dehaṃ % tyakṣyāmīti tvadudbhavam // MatsP_13.14 //
daśānāṃ tvaṃ ca bhavitā $ pitṝṇāmekaputrakaḥ &
kṣatriyatve 'śvamedhe ca % rudrāttvaṃ nāśameṣyasi // MatsP_13.15 //
ityuktvā yogamāsthāya $ svadehodbhavatejasā &
nirdahantī tadātmānaṃ % sadevāsurakiṃnaraiḥ // MatsP_13.16 //
kiṃ kimetaditi proktā $ gandharvagaṇaguhyakaiḥ &
upagamyābravīddakṣaḥ % praṇipatyātha duḥkhitaḥ // MatsP_13.17 //
tvamasya jagato mātā $ jagatsaubhāgyadevatā &
duhitṛtvaṃ gatā devi % mamānugrahakāmyayā // MatsP_13.18 //
na tvayā rahitaṃ kiṃcid $ brahmāṇḍe sacarācaram &
prasādaṃ kuru dharmajñe % na māṃ tyaktumihārhasi // MatsP_13.19 //
prāha devī yadārabdhaṃ $ tatkāryaṃ me na saṃśayaḥ &
kiṃtvavaśyaṃ tvayā martye % hatayajñena śūlinā // MatsP_13.20 //
prasāde lokasṛṣṭyarthaṃ $ tapaḥ kāryaṃ mamāntike &
prajāpatistvaṃ bhavitā % daśānāmaṅgajo 'pyalam // MatsP_13.21 //
madaṃśenāṅganā ṣaṣṭir $ bhaviṣyantyaṅgajāstava &
matsaṃnidhau tapaḥ kurvan % prāpsyase yogamuttamam // MatsP_13.22 //
evamukto 'bravīddakṣaḥ $ keṣu keṣu mayānaghe &
tīrtheṣu ca tvaṃ draṣṭavyā % stotavyā kaiśca nāmabhiḥ // MatsP_13.23 //

*devyuvāca
sarvadā sarvabhūteṣu $ draṣṭavyā sarvato bhuvi &
sarvalokeṣu yatkiṃcid % rahitaṃ na mayā vinā // MatsP_13.24 //
tathāpi yeṣu sthāneṣu $ draṣṭavyā siddhimīpsubhiḥ &
smartavyā bhūtikāmair vā % tāni vakṣyāmi tattvataḥ // MatsP_13.25 //
vārāṇasyāṃ viśālākṣī $ naimiṣe liṅgadhāriṇī &
prayāge lalitā devī % kāmākṣī gandhamādane \
mānase kumudā nāma # viśvakāyā tathāmbare // MatsP_13.26 //
gomante gomatī nāma $ mandare kāmacāriṇī &
madotkaṭā caitrarathe % jayantī hastināpure // MatsP_13.27 //
kānyakubje tathā gaurī $ rambhā malayaparvate &
ekāmbhake kīrtimatī % viśvāṃ viśveśvare viduḥ // MatsP_13.28 //
puṣkare puruhūteti $ kedāre mārgadāyinī &
nandā himavataḥ pṛṣṭhe % gokarṇe bhadrakarṇikā // MatsP_13.29 //
sthāneśvare bhavānī tu $ bilvale bilvapattrikā &
śrīśaile mādhavī nāma % bhadrā bhadreśvare tathā // MatsP_13.30 //
jayā varāhaśaile tu $ kāmalā kamalālaye &
rudrakoṭyāṃ ca rudrāṇī % kālī kālañjare girau // MatsP_13.31 //
mahāliṅge tu kapilā $ markoṭe mukuṭeśvarī &
śālagrāme mahādevī % śivaliṅge jalapriyā // MatsP_13.32 //
māyāpuryāṃ kumārī tu $ saṃtāne lalitā tathā &
utpalākṣī sahasrākṣe % kamalākṣe mahotpalā // MatsP_13.33 //
gaṅgāyāṃ maṅgalā nāma $ vimilā puruṣottame &
vipāśāyām amoghākṣī % pāṭalā puṇḍravardhane // MatsP_13.34 //
nārāyaṇī supārśve tu $ vikūṭe bhadrasundarī &
vipule vipulā nāma % kalyāṇī malayācale // MatsP_13.35 //
koṭavī koṭitīrthe tu $ sugandhā mādhave vane &
godāśrame trisaṃdhyā tu % gaṅgādvāre ratipriyā // MatsP_13.36 //
śivakuṇḍe śivānandā $ nandinī devikātaṭe &
rukmiṇī dvāravatyāṃ tu % rādhā vṛndāvane vane // MatsP_13.37 //
devakī mathurāyāṃ tu $ pātāle parameśvarī &
citrakūṭe tathā sītā % vindhye vindhyādhivāsinī // MatsP_13.38 //
sahyādrāv ekavīrā tu $ hariścandre tu candrikā &
ramaṇā rāmatīrthe tu % yamunāyāṃ mṛgāvatī // MatsP_13.39 //
karavīre mahālakṣmīr $ umā devī vināyake &
arogā vaidyanāthe tu % mahākāle maheśvarī // MatsP_13.40 //
abhayetyuṣṇatīrtheṣu $ cāmṛtā vindhyakandare &
māṇḍavye māṇḍavī nāma % svāhā māheśvare pure // MatsP_13.41 //
chāgalāṇḍe pracaṇḍā tu $ caṇḍikā makarandake &
someśvare varārohā % prabhāse puṣkarāvatī // MatsP_13.42 //
devamātā sarasvatyāṃ $ pārāvārataṭe matā &
mahālaye mahābhāgā % payoṣṇyāṃ piṅgaleśvarī // MatsP_13.43 //
siṃhikā kṛtaśauce tu $ kārttikeye yaśaskarī &
utpalāvartake lolā % subhadrā śoṇasaṃgame // MatsP_13.44 //
mātā siddhapure lakṣmīr $ aṅganā bharatāśrame &
jālaṃdhare viśvamukhī % tārā kiṣkindhaparvate // MatsP_13.45 //
devadāruvane puṣṭir $ medhā kāśmīramaṇḍale &
bhīmā devī himādrau tu % puṣṭirviśveśvare tathā // MatsP_13.46 //
kapālamocane śuddhir $ mātā kāyāvarohaṇe &
śaṅkhoddhāre dhvanirnāma % dhṛtiḥ piṇḍārake tathā // MatsP_13.47 //
kālā tu candrabhāgāyām $ acchode śivakāriṇī &
veṇāyāmamṛtā nāma % badaryāmurvaśī tathā // MatsP_13.48 //
oṣadhī cottarakurau $ kuśadvīpe kuśodakā &
manmathā hemakūṭe tu % mukuṭe satyavādinī // MatsP_13.49 //
aśvatthe vandanīyā tu $ nidhirvaiśravaṇālaye &
gāyatrī vedavadane % pārvatī śivasaṃnidhau // MatsP_13.50 //
devaloke tathendrāṇī $ brahmāsyeṣu sarasvatī &
sūryabimbe prabhā nāma % mātṝṇāṃ vaiṣṇavī matā // MatsP_13.51 //
arundhatī satīnāṃ tu $ rāmāsu ca tilottamā &
citte brahmakalā nāma % śaktiḥ sarvaśarīriṇām // MatsP_13.52 //
etaduddeśataḥ proktaṃ $ nāmāṣṭaśatamuttamam &
aṣṭottaraṃ ca tīrthānāṃ % śatametadudāhṛtam // MatsP_13.53 //
yaḥ smarecchṛṇuyād vāpi $ sarvapāpaiḥ pramucyate &
eṣu tīrtheṣu yaḥ kṛtvā % snānaṃ paśyati māṃ naraḥ // MatsP_13.54 //
sarvapāpavinirmuktaḥ $ kalpaṃ śivapure vaset &
yastu matparamaṃ kālaṃ % karotyeteṣu mānavaḥ // MatsP_13.55 //
sa bhittvā brahmasadanaṃ $ padamabhyeti śāṃkaram &
nāmnāmaṣṭaśataṃ yastu % śrāvayecchivasaṃnidhau // MatsP_13.56 //
tṛtīyāyāmathāṣṭamyāṃ $ bahuputro bhavennaraḥ &
godāne śrāddhadāne vā % ahany ahani vā budhaḥ // MatsP_13.57 //
devārcanavidhau vidvān $ paṭhan brahmādhigacchati &
evaṃ vadantī sā tatra % dadāhātmānam ātmanā // MatsP_13.58 //
svāyambhuvo 'pi kālena $ dakṣaḥ prācetaso 'bhavat &
pārvatī sābhavaddevī % śivadehārdhadhāriṇī // MatsP_13.59 //
menāgarbhasamutpannā $ bhuktamuktiphalapradā &
arundhatī japantyetat % prāpa yogamanuttamam // MatsP_13.60 //
purūravāśca rājarṣi- $ loke vyajeyatām agāt &
yayātiḥ putralābhaṃ ca % dhanalābhaṃ ca bhārgavaḥ // MatsP_13.61 //
tathānye devadaityāśca $ brāhmaṇāḥ kṣatriyāstathā &
vaiśyāḥ śūdrāśca bahavaḥ % siddhimīyuryathepsitām // MatsP_13.62 //
yatraitallikhitaṃ tiṣṭhet $ pūjyate devasaṃnidhau &
na tatra śoko daurgatyaṃ % kadācidapi jāyate // MatsP_13.63 //


______________________________________________________


Matsya-Purāṇa 14

*sūta uvāca
lokāḥ somapathā nāma $ yatra mārīcanandanāḥ &
vartante deva pitaro % devā yānbhāvayantyalam // MatsP_14.1 //
agniṣvāttā iti khyātā $ yajvāno yatra saṃsthitāḥ &
acchodā nāma teṣāṃ tu % mānasī kanyakā nadī // MatsP_14.2 //
acchodaṃ nāma ca saraḥ $ pitṛbhirnirmitaṃ purā &
acchodā tu tapaścakre % divyaṃ varṣasahasrakam // MatsP_14.3 //
ājagmuḥ pitarastuṣṭāḥ $ kila dātuṃ ca tāṃ varam &
divyarūpadharāḥ sarve % divyamālyānulepanāḥ // MatsP_14.4 //
sarve yuvāno balinaḥ $ kusumāyudhasaṃnibhāḥ &
tanmadhye 'māvasuṃ nāma % pitaraṃ vīkṣya sāṅganā // MatsP_14.5 //
vavre varārthinī saṅgaṃ $ kusumāyudhapīḍitā &
yogādbhraṣṭā tu sā tena % vyabhicāreṇa bhāminī // MatsP_14.6 //
dharāṃ tu nāspṛśatpūrvaṃ $ papātātha bhuvastale &
tithāv amāvasur yasyām % icchāṃ cakre na tāṃ prati // MatsP_14.7 //
dhairyeṇa tasya sā lokair $ amāvāsyeti viśrutā &
pitṝṇāṃ vallabhā tasmāt % tasyāmakṣayakārakam // MatsP_14.8 //
acchodādhomukhī dīnā $ lajjitā tapasaḥ kṣayāt &
sā pitṝn prārthayāmāsa % pure cātmaprasiddhaye // MatsP_14.9 //
vilapyamānā pitṛbhir $ idamuktā tapasvinī &
bhaviṣyamarthamālokya % devakāryaṃ ca te tadā // MatsP_14.10 //
idam ūcur mahābhāgāḥ $ prasādaśubhayā girā &
divi divyaśarīreṇa % yat kiṃcit kriyate budhaiḥ // MatsP_14.11 //
tenaiva tatkarmaphalaṃ $ bhujyate varavarṇinī &
sadyaḥ phalanti karmāṇi % devatve pretya mānuṣe // MatsP_14.12 //
tasmāttvaṃ putri tapasaḥ $ prāpsyase pretya tatphalam &
aṣṭāviṃśe bhavitrī tvaṃ % dvāpare matsyayonijā // MatsP_14.13 //
vyatikramātpitṝṇāṃ tvaṃ $ kaṣṭaṃ kulamavāpsyasi &
tasmādrājño vasoḥ kanyā % tvam avaśyaṃ bhaviṣyasi // MatsP_14.14 //
kanyā bhūtvā ca lokānsvān $ punarāpsyasi durlabhān &
parāśarasya vīryeṇa % putramekamavāpsyasi // MatsP_14.15 //
dvīpe tu badarīprāye $ bādarāyaṇamacyutam &
sa vedamekaṃ bahudhā % vibhajiṣyati te sutaḥ // MatsP_14.16 //
pauravasyātmajau dvau tu $ samudrāṃśasya śaṃtanoḥ &
vicitravīryastanayas % tathā citrāṅgado nṛpaḥ // MatsP_14.17 //
imāv utpādya tanayau $ kṣetrajāvasya dhīmataḥ &
prauṣṭhapadyaṣṭakārūpā % pitṛloke bhaviṣyasi // MatsP_14.18 //
nāmnā satyavatī loke $ pitṛloke tathāṣṭakā &
āyurārogyadā nityaṃ % sarvakāmaphalapradā // MatsP_14.19 //
bhaviṣyasi pare kāle $ nadītvaṃ ca gamiṣyasi &
puṇyatoṣā saricchreṣṭhā % loke hy acchodanāmikā // MatsP_14.20 //
ityuktvā sa gaṇasteṣāṃ $ tatraivāntaradhīyata &
sāpyavāpa ca tatsarvaṃ % phalaṃ yaduditaṃ purā // MatsP_14.21 //


______________________________________________________


Matsya-Purāṇa 15

*sūta uvāca
vibhrājā nāma cānye tu $ divi santi suvarcasaḥ &
lokā barhiṣado yatra % pitaraḥ santi suvratāḥ // MatsP_15.1 //
yatra barhiṇayuktāni $ vimānāni sahasraśaḥ &
saṃkalpyā barhiṣo yatra % tiṣṭhanti phaladāyinaḥ // MatsP_15.2 //
yatrābhyudayaśālāsu $ modante śrāddhadāyinaḥ &
yāṃś ca devāsuragaṇā % gandharvāpsarasāṃ gaṇāḥ // MatsP_15.3 //
yakṣarakṣogaṇāścaiva $ yajanti divi devatāḥ &
pulastyaputrāḥ śataśas % tapoyogasamanvitāḥ // MatsP_15.4 //
mahātmāno mahābhāgā $ bhaktānāmabhayapradāḥ &
eteṣāṃ pīvarī kanyā % mānasī divi viśrutā // MatsP_15.5 //
yoginī yogamātā ca $ tapaścakre sudāruṇam &
prasanno bhagavāṃstasyā % varaṃ vavre tu sā hareḥ // MatsP_15.6 //
yogavantaṃ surūpaṃ ca $ bhartāraṃ vijitendriyam &
dehi deva prasannastvaṃ % patiṃ me vadatāṃ varam // MatsP_15.7 //
uvāca devo bhavitā $ vyāsaputro yadā śukaḥ &
bhavitā tasya bhāryā tvaṃ % yogācāryasya suvrate // MatsP_15.8 //
bhaviṣyati ca te kanyā $ kṛtvī nāma ca yoginī &
pāñcālādhipaterdeyā % mānuṣasya tvayā tadā // MatsP_15.9 //
jananī brahmadattasya $ yogasiddhā ca gauḥ smṛtā &
kṛṣṇo gauraḥ prabhuḥ śambhur % bhaviṣyanti ca te sutāḥ // MatsP_15.10 //
mahātmāno mahābhāgā $ gamiṣyanti paraṃ padam &
tānutpādya punar yogāt % savarā mokṣameṣyasi // MatsP_15.11 //
sumūrtimantaḥ pitaro $ vasiṣṭhasya sutāḥ smṛtāḥ &
nāmnā tu mānasāḥ sarve % sarve te dharmamūrtayaḥ // MatsP_15.12 //
jyotirbhāsiṣu lokeṣu $ ye vasanti divaḥ param &
virājamānāḥ krīḍanti % yatra te śrāddhadāyinaḥ // MatsP_15.13 //
sarvakāmasamṛddheṣu $ vimāneṣvapi pādajāḥ &
kiṃ punaḥ śrāddhadā viprā % bhaktimantaḥ kriyānvitāḥ // MatsP_15.14 //
gaur nāma kanyā yeṣāṃ tu $ mānasī divi rājate &
śukrasya dayitā patnī % sādhyānāṃ kīrtivardhinī // MatsP_15.15 //
marīcigarbhā nāmnā tu $ lokā mārtaṇḍamaṇḍale &
pitaro yatra tiṣṭhanti % haviṣmanto 'ṅgiraḥsutāḥ // MatsP_15.16 //
tīrthaśrāddhapradā yānti $ ye ca kṣatriyasattamāḥ &
rājñāṃ tu pitaraste vai % svargamokṣaphalapradāḥ // MatsP_15.17 //
eteṣāṃ mānasī kanyā $ yaśodā lokaviśrutā &
patnī hy aṃśumataḥ śreṣṭhā % snuṣā pañcajanasya ca // MatsP_15.18 //
jananyatha dilīpasya $ bhagīrathapitāmahī &
lokāḥ kāmadughā nāma % kāmabhogaphalapradāḥ // MatsP_15.19 //
susvadhā nāma pitaro $ yatra tiṣṭhanti suvratāḥ &
ājyapā nāma lokeṣu % kardamasya prajāpateḥ // MatsP_15.20 //
pulahāṅgajadāyādā $ vaiśyāstānbhāvayanti ca &
yatra śrāddhakṛtaḥ sarve % paśyanti yugapadgatāḥ // MatsP_15.21 //
mātṛbhrātṛpitṛsvasṛ- $ sakhisambandhibāndhavān &
api janmāyutairdṛṣṭān % anubhūtānsahasraśaḥ // MatsP_15.22 //
eteṣāṃ mānasī kanyā $ virajā nāma viśrutā &
yā patnī nahuṣasyāsīd % yayāterjananī tathā // MatsP_15.23 //
ekāṣṭakābhavat paścād $ brahmaloke gatā satī &
traya ete gaṇāḥ proktāś % caturthaṃ tu vadāmyataḥ // MatsP_15.24 //
lokāstu mānasā nāma $ brahmāṇḍopari saṃsthitāḥ &
yeṣāṃ tu mānasī kanyā % narmadā nāma viśrutā // MatsP_15.25 //
somapā nāma pitaro $ yatra tiṣṭhanti śāśvatāḥ &
dharmamūrtidharāḥ sarve % parato brahmaṇaḥ smṛtāḥ // MatsP_15.26 //
utpannāḥ svadhayā te tu $ brahmatvaṃ prāpya yoginaḥ &
kṛtvā sṛṣṭyādikaṃ sarvaṃ % mānase sāmprataṃ sthitāḥ // MatsP_15.27 //
narmadā nāma teṣāṃ tu $ kanyā toyavahā sarit &
bhūtāni yā pāvayati % dakṣiṇāpathagāminī // MatsP_15.28 //
tebhyaḥ sarve tu manavaḥ $ prajāḥ sargeṣu nirmitāḥ &
jñātvā śrāddhāni kurvanti % dharmābhāve 'pi sarvadā // MatsP_15.29 //
tebhya eva punaḥ prāptuṃ $ prasādādyogasaṃtatim &
pitṝṇāmādisarge tu % śrāddhameva vinirmitam // MatsP_15.30 //
sarveṣāṃ rājataṃ pātram $ athavā rajatānvitam &
dattaṃ svadhā purodhāya % pitṝn prīṇāti sarvadā // MatsP_15.31 //
agnīṣomayamānāṃ tu $ kāryamāpyāyanaṃ budhaḥ &
agnyabhāve 'pi viprasya % prāṇāv api jale 'thavā // MatsP_15.32 //
ajākarṇe 'śvakarṇe vā $ goṣṭhe vā salilāntike &
pitṝṇām ambaraṃ sthānaṃ % dakṣiṇā dikpraśasyate // MatsP_15.33 //
prācīnāvītamudakaṃ $ tilāḥ savyāṅgameva ca &
darbhā māṃsaṃ ca pāṭhīnaṃ % gokṣīraṃ madhurā rasāḥ // MatsP_15.34 //
khaḍgalohāmiṣamadhu- $ kuśaśyāmākaśālayaḥ &
yavanīvāramudgekṣu- % śuklapuṣpaghṛtāni ca // MatsP_15.35 //
vallabhāni praśastāni $ pitṝṇāmiha sarvadā &
dveṣyāṇi sampravakṣyāmi % śrāddhe varjyāni yāni tu // MatsP_15.36 //
masūraśaṇaniṣpāva- $ rājamāṣakusumbhikāḥ &
padmabilvārkadhattūra- % pāribhadrāṭarūṣakāḥ // MatsP_15.37 //
na deyāḥ pitṛkāryeṣu $ payaścājāvikaṃ tathā &
kodravodāracaṇakāḥ % kapitthaṃ madhukātasī // MatsP_15.38 //
etānyapi na deyāni $ pitṛbhyaḥ priyamicchatā &
pitṝn prīṇāti yo bhaktyā % te punaḥ prīṇayanti tam // MatsP_15.39 //
yacchanti pitaraḥ puṣṭiṃ $ svargārogyaṃ prajāphalam &
devakāryādapi punaḥ % pitṛkāryaṃ viśiṣyate // MatsP_15.40 //
devatānāṃ ca pitaraḥ $ pūrvamāpyāyanaṃ smṛtam &
śīghraprasādāstvakrodhā % niḥśastrāḥ sthirasauhṛdāḥ // MatsP_15.41 //
śāntātmānaḥ śaucaparāḥ $ satataṃ priyavādinaḥ &
bhaktānuraktāḥ sukhadāḥ % pitaraḥ pūrvadevatāḥ // MatsP_15.42 //
haviṣmatāmādhipatye $ śrāddhadevaḥ smṛto raviḥ &
etadvaḥ sarvamākhyātaṃ % pitṛvaṃśānukīrtanam \
puṇyaṃ pavitram āyuṣyaṃ # kīrtanīyaṃ sadā nṛbhiḥ // MatsP_15.43 //


______________________________________________________

Matsya-Purāṇa 16

*sūta uvāca
śrutvaitat sarvam akhilaṃ $ manuḥ papraccha keśavam &
śrāddhakālaṃ ca vividhaṃ % śrāddhabhedaṃ tathaiva ca // MatsP_16.1 //
śrāddheṣu bhojanīyā ye $ ye ca varjyā dvijātayaḥ &
kasminvāsarabhāge vā % pitṛbhyaḥ śrāddhamācaret // MatsP_16.2 //
kasmindattaṃ kathaṃ yāti $ śrāddhaṃ tu madhusūdana &
vidhinā kena kartavyaṃ % kathaṃ prīṇāti tatpitṝn // MatsP_16.3 //

*matsya uvāca
kuryādaharahaḥ śrāddham $ annādyenodakena vā &
payomūlaphalair vāpi % pitṛbhyaḥ prītimāvahan // MatsP_16.4 //
nityaṃ naimittikaṃ kāmyaṃ $ trividhaṃ śrāddhamucyate &
nityaṃ tāvatpravakṣyāmi % arghyāvāhanavarjitam // MatsP_16.5 //
adaivaṃ tadvijānīyāt $ pārvaṇaṃ parvasu smṛtam &
pārvaṇaṃ trividhaṃ proktaṃ % śṛṇu tāvanmahīpate // MatsP_16.6 //
pārvaṇe ye niyojyāstu $ tāñśṛṇuṣva narādhipa &
pañcāgniḥ snātakaścaiva % trisuparṇaḥ ṣaḍaṅgavit // MatsP_16.7 //
śrotriyaḥ śrotriyasuto $ vidhivākyaviśāradaḥ &
sarvajño vedavinmantrī % jñātavaṃśaḥ kulānvitaḥ // MatsP_16.8 //
purāṇavettā dharmajñaḥ $ svādhyāyajapatatparaḥ &
śivabhaktaḥ pitṛparaḥ % sūryabhakto 'tha vaiṣṇavaḥ // MatsP_16.9 //
brahmaṇyo yogavicchānto $ vijitātmā ca śīlavān &
bhojayeccāpi dauhitraṃ % yatnataḥ svasuhṛdgurūn // MatsP_16.10 //
viṭpītaṃ mātulaṃ bandhum $ ṛtvigācāryasomapān &
yaśca vyākurute vākyaṃ % yaśca mīmāṃsate 'dhvaram // MatsP_16.11 //
sāmasvaravidhijñaśca $ paṅktipāvanapāvanaḥ &
sāmago brahmacārī ca % vedayukto 'tha brahmavit // MatsP_16.12 //
yatraite bhuñjate śrāddhe $ tadeva paramārthavat &
ete bhojyāḥ prayatnena % varjanīyānnibodha me // MatsP_16.13 //
patito 'bhiśastaḥ klībaḥ $ piśunavyaṅgarogiṇaḥ &
kunakhī śyāvadantaśca % kuṇḍagolāśvapālakāḥ // MatsP_16.14 //
parivittirniyuktātmā $ pramattonmattadāruṇāḥ &
baiḍālī bakavṛttiśca % dambhī devalakādayaḥ // MatsP_16.15 //
kṛtaghnānnāstikāṃs tadvan $ mlecchadeśanivāsinaḥ &
triśaṅkur barbaradrāva- % vītadraviḍakoṅkaṇān // MatsP_16.16 //
varjayelliṅginaḥ sarvāñ $ śrāddhakāle viśeṣataḥ &
pūrvedyuraparedyurvā % vinītātmā nimantrayet // MatsP_16.17 //
nimantritānhi pitara $ upatiṣṭhanti tāndvijān &
vāyubhūtā nu gacchanti % tathāsīnānupāsate // MatsP_16.18 //
dakṣiṇaṃ jānumālabhya $ tvaṃ mayā tu nimantritaḥ &
evaṃ nimantrya niyamaṃ % śrāvayetpitṛbāndhavān // MatsP_16.19 //
akrodhanaiḥ śaucaparaiḥ $ satataṃ brahmacāribhiḥ &
bhavitavyaṃ bhavadbhiśca % mayā ca śrāddhakāriṇā // MatsP_16.20 //
pitṛyajñaṃ vinirvartya $ tarpaṇākhyaṃ tu yo 'gnimān &
piṇḍānvāhāryakaṃ kuryāc % chrāddhamindukṣaye sadā // MatsP_16.21 //
gomayenopalipte tu $ dakṣiṇapravaṇe sthale &
śrāddhaṃ samācaredbhaktyā % goṣṭhe vā jalasaṃnidhau // MatsP_16.22 //
agnimānnirvapetpitryaṃ $ caruṃ ca samamuṣṭibhiḥ &
pitṛbhyo nirvapāmīti % sarvaṃ dakṣiṇato nyaset // MatsP_16.23 //
abhighāryaṃ tataḥ kuryān $ nirvāpatrayamagrataḥ &
te 'pi tasyāyatāḥ kāryāś % caturaṅgulavistṛtāḥ // MatsP_16.24 //
darvītrayaṃ tu kurvīta $ khādiraṃ rajatānvitam &
ratnimātraṃ pariślakṣṇaṃ % hastākārāgramuttamam // MatsP_16.25 //
udapātraṃ ca kāṃsyaṃ ca $ mekṣaṇaṃ ca samitkuśān &
tilāḥ pātrāṇi sadvāso % gandhadhūpānulepanam // MatsP_16.26 //
āharedapasavyaṃ tu $ sarvaṃ dakṣiṇataḥ śanaiḥ &
evamāsādya tatsarvaṃ % bhavanasyāgrato bhuvi // MatsP_16.27 //
gomayenopaliptāyāṃ $ gomūtreṇa tu maṇḍalam &
akṣatābhiḥ sapuṣpābhis % tadabhyarcyāpasavyavat // MatsP_16.28 //
viprāṇāṃ kṣālayet pādāv $ abhinandya punaḥ punaḥ &
āsaneṣūpakḷpteṣu % darbhavatsu vidhānavat // MatsP_16.29 //
upaspṛṣṭodakānviprān $ upaveśyānumantrayet &
dvau daive pitṛkṛtye trīn % ekaikamubhayatra ca // MatsP_16.30 //
bhojayedīśvaro 'pīha $ na kuryādvistaraṃ budhaḥ &
daivapūrvaṃ niyojyātha % viprānarghyādinā budhaḥ // MatsP_16.31 //
agnau kuryādanujñāto $ viprair vipro yathāvidhi &
svagṛhyoktavidhānena % kāṃsye kṛtvā caruṃ tataḥ // MatsP_16.32 //
agnīṣomayamābhyāṃ tu $ kuryādāpyāyanaṃ budhaḥ &
dakṣiṇāgnau pratīte vā % ya ekāgnirdvijottamaḥ // MatsP_16.33 //
yajñopavītī nirvartya $ tataḥ paryukṣaṇādikam &
prācīnāvītinā kāryam % ataḥ sarvaṃ vijānatā // MatsP_16.34 //
ṣaṭ ca tasmāddhaviḥśeṣāt $ piṇḍānkṛtvā tatodakam &
dadyādudakapātrais tu % satilaṃ savyapāṇinā // MatsP_16.35 //
jānv ācya savyaṃ yatnena $ darbhayukto vimatsaraḥ &
vidhāya lekhā yatnena % nirvāpeṣvavanejanam // MatsP_16.36 //
dakṣiṇābhimukhaḥ kuryāt $ kare darvīṃ nidhāya vai &
nidhāya piṇḍam ekaikaṃ % sarvadarbheṣvanukramāt // MatsP_16.37 //
ninayedatha darbheṣu $ nāmagotrānukīrtanaiḥ &
teṣu darbheṣu taṃ hastaṃ % vimṛjyāllepabhāginām // MatsP_16.38 //
tathaiva ca tataḥ kuryāt $ punaḥ pratyavanejanam &
ṣaḍapyṛtūnnamaskṛtya % gandhadhūpārhaṇādibhiḥ // MatsP_16.39 //
evamāvāhya tatsarvaṃ $ vedamantrairyathoditaiḥ &
ekāgnereka eva syān % nirvāpo darvikā tathā // MatsP_16.40 //
tataḥ kṛtvāntare dadyāt $ patnībhyo 'nnaṃ kuśeṣu saḥ &
tadvatpiṇḍādike kuryād % āvāhanavisarjanam // MatsP_16.41 //
tato gṛhītvā piṇḍebhyo $ mātrāḥ sarvāḥ krameṇa tu &
tāneva viprānprathamaṃ % prāśayedyatnato naraḥ // MatsP_16.42 //
yasmādannāddhṛtā mātrā $ bhakṣayanti dvijātayaḥ &
anvāhāryakam ityuktaṃ % tasmāttaccandrasaṃkṣaye // MatsP_16.43 //
pūrvaṃ dattvā tu taddhaste $ sapavitraṃ tilodakam &
tatpiṇḍāgraṃ prayaccheta % svadhaiṣāmastviti bruvan // MatsP_16.44 //
varṇayanbhojayedannaṃ $ miṣṭaṃ pūtaṃ ca sarvadā &
varjayetkrodhaparatāṃ % smarannārāyaṇaṃ harim // MatsP_16.45 //
tṛptāñjñātvā tataḥ kuryād $ vikiransārvavarṇikam &
sodakaṃ cānnamuddhṛtya % salilaṃ prakṣipedbhuvi // MatsP_16.46 //
ācānteṣu punardadyāj $ jalapuṣpākṣatodakam &
svastivācanakaṃ sarvaṃ % piṇḍopari samāharet // MatsP_16.47 //
devādyantaṃ prakurvīta $ śrāddhanāśo 'nyathā bhavet &
visṛjya brāhmaṇāṃstadvat % teṣāṃ kṛtvā pradakṣiṇam // MatsP_16.48 //
dakṣiṇāṃ diśamākāṅkṣan $ pitṝn yāceta mānavaḥ &
dātāro no 'bhivardhantāṃ % vedāḥ saṃtatireva ca // MatsP_16.49 //
śraddhā ca no mā vyagamad $ bahu deyaṃ ca no 'stviti &
annaṃ ca no bahu bhaved % atithīṃśca labhemahi // MatsP_16.50 //
yācitāraśca naḥ santu $ mā ca yāciṣma kaṃcana &
etadastviti tatproktam % anvāhāryaṃ tu pārvaṇam // MatsP_16.51 //
yathendusaṃkṣaye tadvad $ anyatrāpi nigadyate &
piṇḍāṃstu gojaviprebhyo % dadyādagnau jale 'pi vā // MatsP_16.52 //
viprāgrato vā vikired $ vayobhir abhivāśayet &
patnī tu madhyamaṃ piṇḍaṃ % prāśayed vinayānvitā // MatsP_16.53 //
ādhatta pitaro garbham $ atra saṃtānavardhanam &
tāvaduccheṣaṇaṃ tiṣṭhed % yāvadviprā visarjitāḥ // MatsP_16.54 //
vaiśvadevaṃ tataḥ kuryān $ nivṛtte pitṛkarmaṇi &
iṣṭaiḥ saha tataḥ śānto % bhuñjīta pitṛsevitam // MatsP_16.55 //
punar bhojanamadhvānaṃ $ yānamāyāsamaithunam &
śrāddhakṛcchrāddhabhukcaiva % sarvametadvivarjayet // MatsP_16.56 //
svādhyāyakalahaṃ caiva $ divāsvapnaṃ ca sarvadā &
anena vidhinā śrāddhaṃ % nirudvāsyeha nirvapet // MatsP_16.57 //
kanyākumbhavṛṣasthe 'rke $ kṛṣṇapakṣeṣu sarvadā &
yatra yatra pradātavyaṃ % sapiṇḍīkaraṇāt param \
tatrānena vidhānena # deyam agnimatā sadā // MatsP_16.58 //


______________________________________________________


Matsya-Purāṇa 17

*sūta uvāca
ataḥ paraṃ pravakṣyāmi $ viṣṇunā yadudīritam &
śrāddhaṃ sādhāraṇaṃ nāma % bhuktimuktiphalapradam // MatsP_17.1 //
ayane viṣuve yugme $ sāmānye cārkasaṃkrame &
amāvāsyāṣṭakākṛṣṇa- % pakṣe pañcadaśīṣu ca // MatsP_17.2 //
ārdrāmaghārohiṇīṣu $ dravyabrāhmaṇasaṃgame &
gajacchāyāvyatīpāte % viṣṭivaidhṛtivāsare // MatsP_17.3 //
vaiśākhasya tṛtīyāyāṃ $ navamī kārttikasya ca &
pañcadaśī ca māghasya % nabhasye ca trayodaśī // MatsP_17.4 //
yugādayaḥ smṛtā hy etā $ dattasyākṣayyakārikāḥ &
tathā manvantarādau ca % deyaṃ śrāddhaṃ vijānatā // MatsP_17.5 //
aśvayukchuklanavamī $ dvādaśī kārttike tathā &
tṛtīyā caitramāsasya % tathā bhādrapadasya ca // MatsP_17.6 //
phālgunasya hy amāvāsyā $ pauṣasyaikādaśī tathā &
āṣāḍhasyāpi daśamī % māghamāsasya saptamī // MatsP_17.7 //
śrāvaṇasyāṣṭamī kṛṣṇā $ tathāṣāḍhī ca pūrṇimā &
kārttikī phālgunī caitrī % jyeṣṭhapañcadaśī sitā \
manvantarādayaś caitā # dattasyākṣayyakārikāḥ // MatsP_17.8 //
yasyāṃ manvantarasyādau $ rathamāste divākaraḥ &
māghamāsasya saptamyāṃ % sā tu syādrathasaptamī // MatsP_17.9 //
pānīyamapyatra tilairvimiśraṃ $ dadyātpitṛbhyaḥ prayato manuṣyaḥ &
śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ % rahasyametatpitaro vadanti // MatsP_17.10 //
vaiśākhyāmuparāgeṣu $ tathotsavamahālaye &
tīrthāyatanagoṣṭheṣu % dīpodyānagṛheṣu ca // MatsP_17.11 //
vivikteṣūpalipteṣu $ śrāddhaṃ deyaṃ vijānatā &
viprānpūrve pare cāhni % vinītātmā nimantrayet // MatsP_17.12 //
śīlavṛttaguṇopetān $ vayorūpasamanvitān &
dvau daive trīṃstathā pitrya % ekaikamubhayatra vā // MatsP_17.13 //
bhojayetsusamṛddho 'pi $ na prasajjate vistare &
viśvāndevānyavaiḥ puṣpair % abhyarcyāsanapūrvakam // MatsP_17.14 //
pūrayetpātrayugmaṃ tu $ sthāpya darbhapavitrakam &
śaṃ no devīty apaḥ kuryād % yavo 'sīti yavānapi // MatsP_17.15 //
gandhapuṣpaiśca saṃpūjya $ vaiśvadevaṃ prati nyaset &
viśve devāsa ityābhyām % āvāhya vikiredyavān // MatsP_17.16 //
gandhapuṣpair alaṃkṛtya $ yā divyetyarghyamutsṛjet &
abhyarcya tābhyāmutsṛṣṭaṃ % pitṛkāryaṃ samārabhet // MatsP_17.17 //
darbhāsanaṃ tu dattvādau $ trīṇi pātrāṇi pūrayet &
khapavitrāṇi kṛtvādau % śaṃ no devīty apaḥ kṣipet // MatsP_17.18 //
tilo 'sīti tilānkuryād $ gandhapuṣpādikaṃ punaḥ &
pātraṃ vanaspatimayaṃ % tathā parṇamayaṃ punaḥ // MatsP_17.19 //
jalajaṃ vātha kurvīta $ tathā sāgarasambhavam &
sauvarṇaṃ rājataṃ vāpi % pitṝṇāṃ pātramucyate // MatsP_17.20 //
rajatasya kathā vāpi $ darśanaṃ dānameva vā &
rājatair bhājanaireṣām % athavā rajatānvitaiḥ // MatsP_17.21 //
vāryapi śraddhayā dattam $ akṣayāyopakalpate &
tathārghyapiṇḍabhojyādau % pitṝṇāṃ rājataṃ matam // MatsP_17.22 //
śivanetrodbhavaṃ yasmāt $ tasmāttatpitṛvallabham &
amaṅgalaṃ tadyatnena % devakāryeṣu varjayet // MatsP_17.23 //
evaṃ pātrāṇi saṃkalpya $ yathālābhaṃ vimatsaraḥ &
yā divyeti piturnāma % gotrairdarbhakaro nyaset // MatsP_17.24 //
pitṝn āvāhayiṣyāmi $ kurvityuktastu taiḥ punaḥ &
uśantastvā tathāyantu % ṛgbhyām āvāhayetpitṝn // MatsP_17.25 //
yā divyetyarghyamutsṛjya $ dadyādgandhādikāṃstataḥ &
hastāttadudakaṃ pūrvaṃ % dattvā saṃsravamāditaḥ // MatsP_17.26 //
pitṛpātre nidhāyātha $ nyubjamuttarato nyaset &
pitṛbhyaḥ sthānamasīti % nidhāya pariṣecayet // MatsP_17.27 //
tatrāpi pūrvavatkuryād $ agnikāryaṃ vimatsaraḥ &
ubhābhyāmapi hastābhyām % āhṛtya pariveṣayet // MatsP_17.28 //
praśāntacittaḥ satataṃ $ darbhapāṇiraśeṣataḥ &
guṇāḍhyaiḥ sūpaśākaistu % nānābhakṣyairviśeṣataḥ // MatsP_17.29 //
annaṃ tu sadadhikṣīraṃ $ goghṛtaṃ śarkarānvitam &
māsaṃ prīṇāti vai sarvān % pitṝnityāha keśavaḥ // MatsP_17.30 //
dvau māsau matsyamāṃsena $ trīnmāsānhāriṇena tu &
aurabhreṇātha caturaḥ % śākunenātha pañca vai // MatsP_17.31 //
ṣaṇmāsaṃ chāgamāṃsena $ tṛpyanti pitarastathā &
sapta pārṣatamāṃsena % tathāṣṭāv eṇajena tu // MatsP_17.32 //
daśa māsāṃstu tṛpyanti $ varāhamahiṣāmiṣaiḥ &
śaśakūrmajamāṃsena % māsānekādaśaiva tu // MatsP_17.33 //
saṃvatsaraṃ tu gavyena $ payasā pāyasena ca &
rauraveṇa ca tṛpyanti % māsānpañcadaśaiva tu // MatsP_17.34 //
vārdhrīṇasasya māṃsena $ tṛptir dvādaśavārṣikī &
kālaśākena cānantā % khaḍgamāṃsena caiva hi // MatsP_17.35 //
yatkiṃcinmadhusammiśraṃ $ gokṣīraṃ ghṛtapāyasam &
dattamakṣayamityāhuḥ % pitaraḥ pūrvadevatāḥ // MatsP_17.36 //
svādhyāyaṃ śrāvayetpitryaṃ $ purāṇānyakhilāni ca &
brahmaviṣṇvarkarudrāṇāṃ % sūktāni vividhāni ca // MatsP_17.37 //
indrāgnisomasūktāni $ pāvanāni svaśaktitaḥ &
bṛhadrathaṃtaraṃ tadvaj % jyeṣṭhasāma sarauhiṇam // MatsP_17.38 //
tathaiva śāntikādhyāyaṃ $ madhubrāhmaṇameva ca &
maṇḍalaṃ brāhmaṇaṃ tadvat % prītikāri tu yatpunaḥ // MatsP_17.39 //
viprāṇāmātmanaścaiva $ tatsarvaṃ samudīrayet &
bhuktavatsu tatasteṣu % bhojanopāntike nṛpa // MatsP_17.40 //
sārvavarṇikamannādyaṃ $ saṃnīyāplāvya vāriṇā &
samutsṛjedbhuktavatām % agrato vikiredbhuvi // MatsP_17.41 //
agnidagdhāstu ye jīvā $ ye 'pyadagdhāḥ kule mama &
bhūmau dattena tṛpyantu % prayāntu paramāṃ gatim // MatsP_17.42 //
yeṣāṃ na mātā na pitā na bandhur $ na gotraśuddhirna tathānnam asti &
tattṛptaye 'nnaṃ bhuvi dattametat % prayāntu lokeṣu sukhāya tadvat // MatsP_17.43 //
asaṃskṛtapramītānāṃ $ tyaktānāṃ kulayoṣitām &
ucchiṣṭabhāgadheyaḥ syād % darbhe vikirayośca yaḥ // MatsP_17.44 //
tṛptāñjñātvodakaṃ dadyāt $ sakṛdviprakare tathā &
upalipte mahīpṛṣṭhe % gośakṛnmūtravāriṇā // MatsP_17.45 //
nidhāya darbhānvidhivad $ dakṣiṇāgrān prayatnataḥ &
sarvavarṇena cānnena % piṇḍāṃstu pitṛyajñavat // MatsP_17.46 //
avanejanapūrvaṃ tu $ nāmagotreṇa mānavaḥ &
gandhadhūpādikaṃ dadyāt % kṛtvā pratyavanejanam // MatsP_17.47 //
jānvācya savyaṃ savyena $ pāṇinātha pradakṣiṇam &
pitryamānīya tatkāryaṃ % vidhivaddarbhapāṇinā // MatsP_17.48 //
dīpaprajvālanaṃ tadvat $ kuryātpuṣpārcanaṃ budhaḥ &
athācānteṣu cācamya % vāri dadyātsakṛtsakṛt // MatsP_17.49 //
atha puṣpākṣatān paścād $ akṣayyodakam eva ca &
satilaṃ nāmagotreṇa % dadyācchaktyā ca dakṣiṇām // MatsP_17.50 //
gobhūhiraṇyavāsāṃsi $ bhavyāni śayanāni ca &
dadyādyadiṣṭaṃ viprāṇām % ātmanaḥ pitureva ca // MatsP_17.51 //
vittaśāṭhyena rahitaḥ $ pitṛbhyaḥ prītimāvahan &
tataḥ svadhāvācanakaṃ % viśvadeveṣu codakam // MatsP_17.52 //
dattvāśīḥ pratigṛhṇīyād $ dvijebhyaḥ prāṅmukho budhaḥ &
aghorāḥ pitaraḥ santu % santvityuktaḥ punar dvijaiḥ // MatsP_17.53 //
gotraṃ tathā vardhatāṃ nas $ tathetyuktaśca taiḥ punaḥ &
dātāro no 'bhivardhantām % iti caivamudīrayet // MatsP_17.54 //
etāḥ satyāśiṣaḥ santu $ santvityuktaśca taiḥ punaḥ &
svastivācanakaṃ kuryāt % piṇḍānuddhṛtya bhaktitaḥ // MatsP_17.55 //
uccheṣaṇaṃ tu tattiṣṭhed $ yāvadviprā visarjitāḥ &
tato grahabaliṃ kuryād % iti dharmavyavasthitiḥ // MatsP_17.56 //
uccheṣaṇaṃ bhūmigatam $ ajihmasyāstikasya ca &
dāsavargasya tatpitryaṃ % bhāgadheyaṃ pracakṣate // MatsP_17.57 //
pitṛbhir nirmitaṃ pūrvam $ etadāpyāyanaṃ sadā &
aputrāṇāṃ saputrāṇāṃ % strīṇāmapi narādhipa // MatsP_17.58 //
tatastānagrataḥ sthitvā $ parigṛhyodapātrakam &
vāje vāja iti japan % kuśāgreṇa visarjayet // MatsP_17.59 //
bahiḥ pradakṣiṇāṃ kuryāt $ padāny aṣṭāv anuvrajan &
bandhuvargeṇa sahitaḥ % putrabhāryāsamanvitaḥ // MatsP_17.60 //
nivṛtya praṇipatyātha $ paryukṣyāgniṃ samantravat &
vaiśvadevaṃ prakurvīta % naityakaṃ balimeva ca // MatsP_17.61 //
tatastu vaiśvadevānte $ sabhṛtyasutabāndhavaḥ &
bhuñjītātithisaṃyuktaḥ % sarvaṃ pitṛniṣevitam // MatsP_17.62 //
etaccānupanīto 'pi $ kuryātsarveṣu parvasu &
śrāddhaṃ sādhāraṇaṃ nāma % sarvakāmaphalapradam // MatsP_17.63 //
bhāryāvirahito 'pyetat $ pravāsastho 'pi bhaktimān &
śūdro 'pyamantravatkuryād % anena vidhinā budhaḥ // MatsP_17.64 //
tṛtīyamābhyudayikaṃ $ vṛddhiśrāddhaṃ taducyate &
utsavānandasambhāre % yajñodvāhādimaṅgale // MatsP_17.65 //
mātaraḥ prathamaṃ pūjyāḥ $ pitarastadanantaram &
tato mātāmahā rājan % viśve devāstathaiva ca // MatsP_17.66 //
pradakṣiṇopacāreṇa $ dadhyakṣataphalodakaiḥ &
prāṅmukho nirvapetpiṇḍān % dūrvayā ca kuśairyutān // MatsP_17.67 //
sampannam ityabhyudaye $ dadyādarghyaṃ dvayor dvayoḥ &
yugmā dvijātayaḥ pūjyā % vastrakārtasvarādibhiḥ // MatsP_17.68 //
tilārthastu yavaiḥ kāryo $ nāndīśabdānupūrvakaḥ &
māṅgalyāni ca sarvāṇi % vācayeddvijapuṃgavaiḥ // MatsP_17.69 //
evaṃ śūdro 'pi sāmānya- $ vṛddhiśrāddhe 'pi sarvadā &
namaskāreṇa mantreṇa % kuryādāmānnataḥ sadā // MatsP_17.70 //
dānapradhānaḥ śūdraḥ syād $ ityāha bhagavānprabhuḥ &
dānena sarvakāmāptir % asya saṃjāyate yataḥ // MatsP_17.71 //


______________________________________________________


Matsya-Purāṇa 18

*sūta uvāca
ekoddiṣṭamato vakṣye $ yaduktaṃ cakrapāṇinā &
mṛte putrairyathā kāryam % āśaucaṃ ca pitaryapi // MatsP_18.1 //
daśāhaṃ śāvamāśaucaṃ $ brāhmaṇeṣu vidhīyate &
kṣatriyeṣu daśa dve ca % pakṣaṃ vaiśyeṣu caiva hi // MatsP_18.2 //
śūdreṣu māsamāśaucaṃ $ sapiṇḍeṣu vidhīyate &
naiśaṃ vākṛtacūḍasya % trirātraṃ parataḥ smṛtam // MatsP_18.3 //
janane 'pyevameva syāt $ sarvavarṇeṣu sarvadā &
tathāsthisaṃcayād ūrdhvam % aṅgasparśo vidhīyate // MatsP_18.4 //
pretāya piṇḍadānaṃ tu $ dvādaśāhaṃ samācaret &
pātheyaṃ tasya tatproktaṃ % yataḥ prītikaraṃ mahat // MatsP_18.5 //
tasmātpretapuraṃ preto $ dvādaśāhaṃ na nīyate &
gṛhaṃ putraṃ kalatraṃ ca % dvādaśāhaṃ prapaśyati // MatsP_18.6 //
tasmānnidheyamākāśe $ daśarātraṃ payastathā &
sarvadāhopaśāntyartham % adhvaśramavināśanam // MatsP_18.7 //
tata ekādaśāhe tu $ dvijānekādaśaiva tu &
kṣatrādiḥ sūtakānte tu % bhojayedayujo dvijān // MatsP_18.8 //
dvitīye 'hni punastadvad $ ekoddiṣṭaṃ samācaret &
āvāhanāgnaukaraṇaṃ % daivahīnaṃ vidhānataḥ // MatsP_18.9 //
ekaṃ pavitrameko 'rgha $ ekaḥ piṇḍo vidhīyate &
upatiṣṭhatāmityetad % deyaṃ paścāttilodakam // MatsP_18.10 //
svaditaṃ vikiredbrūyād $ visarge cābhiramyatām &
śeṣaṃ pūrvavadatrāpi % kāryaṃ vedavidā pituḥ // MatsP_18.11 //
anena vidhinā sarvam $ anumāsaṃ samācaret &
sūtakāntāddvitīye 'hni % śayyāṃ dadyādvilakṣaṇām // MatsP_18.12 //
kāñcanaṃ puruṣaṃ tadvat $ phalavastrasamanvitām &
saṃpūjya dvijadāmpatyaṃ % nānābharaṇabhūṣaṇaiḥ // MatsP_18.13 //
vṛṣotsargaṃ prakurvīta $ deyā ca kapilā śubhā &
udakumbhaśca dātavyo % bhakṣyabhojyasamanvitaḥ // MatsP_18.14 //
yāvadabdaṃ naraśreṣṭha $ satilodakapūrvakam &
tataḥ saṃvatsare pūrṇe % sapiṇḍīkaraṇaṃ bhavet // MatsP_18.15 //
sapiṇḍīkaraṇādūrdhvaṃ $ pretaḥ pārvaṇabhāgbhavet &
vṛddhipūrveṣu yogyaśca % gṛhasthaśca bhavettataḥ // MatsP_18.16 //
sapiṇḍīkaraṇe śrāddhe $ devapūrvaṃ niyojayet &
pitṝn nivāsayettatra % pṛthakpretaṃ vinirdiśet // MatsP_18.17 //
gandhodakatilairyuktaṃ $ kuryātpātracatuṣṭayam &
arghārthaṃ pitṛpātreṣu % pretapātraṃ prasecayet // MatsP_18.18 //
tadvatsaṃkalpya caturaḥ $ piṇḍānpiṇḍapradastathā &
ye samānā iti dvābhyām % antyaṃ tu vibhajettridhā // MatsP_18.19 //
caturthasya punaḥ kāryaṃ $ na kadācidato bhavet &
tataḥ pitṛtvamāpannaḥ % sarvatastuṣṭimāgataḥ // MatsP_18.20 //
agniṣvāttādimadhyatvaṃ $ prāpnotyamṛtamuttamam &
sapiṇḍīkaraṇādūrdhvaṃ % tasmai tasmānna dīyate // MatsP_18.21 //
pitṛṣveva tu dātavyaṃ $ tatpiṇḍo yeṣu saṃsthitaḥ &
tataḥ prabhṛti saṃkrāntāv % uparāgādiparvasu // MatsP_18.22 //
tripiṇḍamācarecchrāddham $ ekoddiṣṭe mṛte 'hani &
ekoddiṣṭaṃ parityajya % mṛtāhe yaḥ samācaret // MatsP_18.23 //
sadaiva pitṛhā sa syān $ mātṛbhrātṛvināśakaḥ &
mṛtāhe pārvaṇaṃ kurvan % nadho 'dho yāti mānavaḥ // MatsP_18.24 //
saṃpṛkteṣvākulībhāvaḥ $ preteṣu tu gato bhavet &
pratisaṃvatsaraṃ tasmād % ekoddiṣṭaṃ samācaret // MatsP_18.25 //
yāvadabdaṃ tu yo dadyād $ udakumbhaṃ vimatsaraḥ &
pretāyānnasamāyuktaṃ % so 'śvamedhaphalaṃ labhet // MatsP_18.26 //
āmaśrāddhaṃ yadā kuryād $ vidhijñaḥ śrāddhadastadā &
tenāgnaukaraṇaṃ kuryāt % piṇḍāṃstenaiva nirvapet // MatsP_18.27 //
tribhiḥ sapiṇḍīkaraṇe $ aśeṣatritaye pitā &
yadā prāpsyati kālena % tadā mucyeta bandhanāt // MatsP_18.28 //
mukto 'pi lepabhāgitvaṃ $ prāpnoti kuśamārjanāt &
lepabhājaścaturthādyāḥ % pitrādyāḥ piṇḍabhāginaḥ \
piṇḍadaḥ saptamasteṣāṃ # sāpiṇḍyaṃ sāptapauruṣam // MatsP_18.29 //


______________________________________________________


Matsya-Purāṇa 19

*ṛṣaya ūcuḥ
kathaṃ kavyāni deyāni $ havyāni ca janairiha &
gacchanti pitṛlokasthān % prāpakaḥ ko 'tra gadyate // MatsP_19.1 //
yadi martyo dvijo bhuṅkte $ hūyate yadi vānale &
śubhāśubhātmakaiḥ pretair % dattaṃ tadbhujyate katham // MatsP_19.2 //

*sūta uvāca
vasūnvadanti ca pitṝn $ rudrāṃścaiva pitāmahān &
prapitāmahāṃstathādityān % ityevaṃ vaidikī śrutiḥ // MatsP_19.3 //
nāma gotraṃ pitṝṇāṃ tu $ prāpakaṃ havyakavyayoḥ &
śrāddhasya mantrāḥ śraddhā ca % upayojyātibhaktitaḥ // MatsP_19.4 //
agniṣvāttādayasteṣām $ ādhipatye vyavasthitāḥ &
nāmagotrakāladeśā % bhavāntaragatānapi // MatsP_19.5 //
prāṇinaḥ prīṇayantyete $ tadāhāratvamāgatān &
devo yadi pitā jātaḥ % śubhakarmānuyogataḥ // MatsP_19.6 //
tasyānnamamṛtaṃ bhūtvā $ divyatve 'pyanugacchati &
daityatve bhogarūpeṇa % paśutve ca tṛṇaṃ bhavet // MatsP_19.7 //
śrāddhānnaṃ vāyurūpeṇa $ sarpatve 'pyupatiṣṭhati &
pānaṃ bhavati yakṣatve % rākṣasatve tathāmiṣam // MatsP_19.8 //
danujatve tathā māyā $ pretatve rudhirodakam &
manuṣyatve 'nnapānāni % nānābhogarasaṃ bhavet // MatsP_19.9 //
ratiśaktiḥ striyaḥ kāntā $ bhojyaṃ bhojanaśaktitā &
dānaśaktiḥ savibhavā % rūpamārogyameva ca // MatsP_19.10 //
śraddhā puṣpamidaṃ proktaṃ $ phalaṃ brahmasamāgamaḥ &
āyuḥ putrān dhanaṃ vidyāṃ % svargaṃ mokṣaṃ sukhāni ca // MatsP_19.11 //
rājyaṃ caiva prayacchanti $ prītāḥ pitṛgaṇā nṛṇām &
śrūyate ca purā mokṣaṃ % prāptāḥ kauśikasūnavaḥ \
pañcabhirjanmasambandhair # gatā viṣṇoḥ paraṃ padam // MatsP_19.12 //


______________________________________________________


Matsya-Purāṇa 20

*ṛṣaya ūcuḥ
kathaṃ kauśikadāyādāḥ $ prāptāste yogamuttamam &
pañcabhirjanmasambandhaiḥ % kathaṃ karmakṣayo bhavet // MatsP_20.1 //

*sūta uvāca
kauśiko nāma dharmātmā $ kurukṣetre mahānṛṣiḥ &
nāmataḥ karmatastasya % sutānsapta nibodhata // MatsP_20.2 //
śvasṛpaḥ krodhano hiṃsraḥ $ piśunaḥ kavireva ca &
vāgduṣṭaḥ pitṛvartī ca % gargaśiṣyāstadābhavan // MatsP_20.3 //
pitaryuparate teṣām $ abhūddurbhikṣamulbaṇam &
anāvṛṣṭiśca mahatī % sarvalokabhayaṃkarī // MatsP_20.4 //
gargādeśādvane dogdhrīṃ $ rakṣantaste tapodhanāḥ &
khādāmaḥ kapilāmetāṃ % vayaṃ kṣutpīḍitā bhṛśam // MatsP_20.5 //
iti cintayatāṃ pāpaṃ $ laghuḥ prāha tadānujaḥ &
yadyavaśyamiyaṃ vadhyā % śrāddharūpeṇa yojyatām // MatsP_20.6 //
śrāddhe niyojyamāneyaṃ $ pāpāttrāsyati no dhruvam &
eva kurvityanujñātaḥ % pitṛvartī tadānujaiḥ // MatsP_20.7 //
cakre samāhitaḥ śrāddham $ upayujya ca tāṃ punaḥ &
dvau daive bhrātarau kṛtvā % pitre trīnapyanukramāt // MatsP_20.8 //
tathaikamatithiṃ kṛtvā $ śrāddhadaḥ svayameva tu &
cakāra mantravacchrāddhaṃ % smaranpitṛparāyaṇaḥ // MatsP_20.9 //
vinā gavā vatsako 'pi $ gurave viniveditaḥ &
vyāghreṇa nihatā dhenur % vatso 'yaṃ pratigṛhyatām // MatsP_20.10 //
evaṃ sā bhakṣitā dhenuḥ $ saptabhistaistapodhanaiḥ &
vaidikaṃ balamāśritya % krūre karmaṇi nirbhayāḥ // MatsP_20.11 //
tataḥ kālāvakṛṣṭāste $ vyādhā dāśapure 'bhavan &
jātismaratvaṃ prāptāste % pitṛbhāvena bhāvitāḥ // MatsP_20.12 //
yatkṛtaṃ krūrakarmāpi $ śrāddharūpeṇa taistadā &
tena te bhavane jātā % vyādhānāṃ krūrakarmiṇām // MatsP_20.13 //
pitṝṇāṃ caiva māhātmyāj $ jātā jātismarāstu te &
te tu vairāgyayogena % āsthāyānaśanaṃ punaḥ // MatsP_20.14 //
jātismarāḥ sapta jātā $ mṛgāḥ kālañjare girau &
nīlakaṇṭhasya purataḥ % pitṛbhāvānubhāvitāḥ // MatsP_20.15 //
tatrāpi jñānavairāgyāt $ prāṇānutsṛjya dharmataḥ &
lokair avekṣyamāṇāste % tīrthānte 'naśanena tu // MatsP_20.16 //
mānase cakravākāste $ saṃjātāḥ sapta yoginaḥ &
nāmataḥ karmataḥ sarvāñ % chṛṇudhvaṃ dvijasattamāḥ // MatsP_20.17 //
sumanāḥ kumudaḥ śuddhaś $ chidradarśī sunetrakaḥ &
sunetraścāṃśumāṃścaiva % saptaite yogapāragāḥ // MatsP_20.18 //
yogabhraṣṭāstrayasteṣāṃ $ babhramuś cālpacetanāḥ &
dṛṣṭvā vibhrājamānaṃ tam % udyāne strībhiranvitam // MatsP_20.19 //
krīḍantaṃ vividhairbhāvair $ mahābalaparākramam &
pañcālānvayasambhūtaṃ % prabhūtabalavāhanam // MatsP_20.20 //
rājyakāmo 'bhavaccaikas $ teṣāṃ madhye jalaukasām &
pitṛvartī ca yo vipraḥ % śrāddhakṛt pitṛvatsalaḥ // MatsP_20.21 //
aparau mantriṇau dṛṣṭvā $ prabhūtabalavāhanau &
mantritve cakratuścecchām % asminmartye dvijottamāḥ // MatsP_20.22 //
tanmadhye ye tu niṣkāmās $ te babhūvur dvijottamāḥ &
vibhrājaputrastveko 'bhūd % brahmadatta iti smṛtaḥ // MatsP_20.23 //
mantriputrau tathā cobhau $ kaṇḍarīkasubālakau &
brahmadatto 'bhiṣiktaḥ san % purohitavipaścitā // MatsP_20.24 //
pañcālarājo vikrāntaḥ $ sarvaśāstraviśāradaḥ &
yogavitsarvajantūnāṃ % rutavettābhavattadā // MatsP_20.25 //
tasya rājño 'bhavadbhāryā $ devalasyātmajā śubhā &
saṃnatirnāma vikhyātā % kapilā yābhavatpurā // MatsP_20.26 //
pitṛkārye niyuktatvād $ abhavadbrahmavādinī &
tayā cakāra sahitaḥ % sa rājyaṃ rājanandanaḥ // MatsP_20.27 //
kadācidudyānagatas $ tayā saha sa pārthivaḥ &
dadarśa kīṭamithunam % anaṅgakalahākulam // MatsP_20.28 //
pipīlikāmanunayan $ paritaḥ kīṭakāmukaḥ &
pañcabāṇābhitaptāṅgaḥ % sagadgadamuvāca ha // MatsP_20.29 //
na tvayā sadṛśī loke $ kāminī vidyate kvacit &
madhyakṣāmātijaghanā % bṛhadvakṣo 'bhigāminī // MatsP_20.30 //
suvarṇavarṇā suśroṇī $ mañjūktā cāruhāsinī &
sulakṣyanetrarasanā % guḍaśarkaravatsalā // MatsP_20.31 //
bhokṣyase mayi bhukte tvaṃ $ snāsi snāte tathā mayi &
proṣite sati dīnā tvaṃ % kruddhe 'pi bhayacañcalā // MatsP_20.32 //
kimarthaṃ vada kalyāṇi $ saroṣavadanā sthitā &
sā tamāha sakopā tu % kim ālapasi māṃ śaṭha // MatsP_20.33 //
tvayā modakacūrṇaṃ tu $ māṃ vihāya vineṣyatā &
pradattaṃ samatikrānte % dine 'nyasyāḥ samanmatha // MatsP_20.34 //

*pipīlika uvāca
tvatsādṛśyānmayā dattam $ anyasyai varavarṇini &
tadekamaparādhaṃ me % kṣantumarhasi bhāmini // MatsP_20.35 //
naitadevaṃ kariṣyāmi $ punaḥ kvāpīha suvrate &
spṛśāmi pādau satyena % prasīda praṇatasya me // MatsP_20.36 //

*sūta uvāca
iti tadvacanaṃ śrutvā $ sā prasannābhavattataḥ &
ātmānam arpayāmāsa % mohanāya pipīlikā // MatsP_20.37 //
brahmadatto 'pyaśeṣaṃ taṃ $ jñātvā vismayam āgamat &
sarvasattvarutajñatvāt % prasādāc cakrapāṇinaḥ // MatsP_20.38 //


______________________________________________________


Matsya-Purāṇa 21

*ṛṣaya ūcuḥ
kathaṃ sattvarutajño 'bhūd $ brahmadatto dharātale &
taccābhavatkasya kule % cakravākacatuṣṭayam // MatsP_21.1 //

*ṛṣaya ūcuḥ
kathaṃ sattvarutajño 'bhūd $ brahmadatto dharātale &
taccābhavatkasya kule % cakravākacatuṣṭayam // MatsP_21.1 //

*sūta uvāca
tasminneva pure jātās $ te ca cakrāhvayāstadā &
vṛddhadvijasya dāyādā % viprā jātismarāḥ purā // MatsP_21.2 //
dhṛtimāṃstattvadarśī ca $ vidyācaṇḍas tapotsukaḥ &
nāmataḥ karmataścaite % sudaridrasya te sutāḥ // MatsP_21.3 //
tapase buddhirabhavat $ tadā teṣāṃ dvijanmanām &
yāsyāmaḥ paramāṃ siddhim % ity ūcus te dvijottamāḥ // MatsP_21.4 //
tatastadvacanaṃ śrutvā $ sudaridro mahātapāḥ &
uvāca dīnayā vācā % kimetaditi putrakāḥ // MatsP_21.5 //
adharma eṣa iti vaḥ $ pitā tān abhyavārayat &
vṛddhaṃ pitaramutsṛjya % daridraṃ vanavāsinaḥ // MatsP_21.6 //
ko nu dharmo 'tra bhavitā $ mattyāgādgatireva vā &
ūcuste kalpitā vṛttis % tava tāta vadasva tat // MatsP_21.7 //
vittametatpuro rājñaḥ $ sa te dāsyati puṣkalam &
dhanaṃ grāmasahasrāṇi % prabhāte paṭhatastava // MatsP_21.8 //
ye vipramukhyāḥ kurujāṅgaleṣu $ dāśāstathā dāśapure mṛgāśca &
kālañjare sapta ca cakravākā % ye mānase te vayamatra siddhāḥ // MatsP_21.9 //
ityuktvā pitaraṃ jagmus $ te vanaṃ tapase punaḥ &
vṛddho 'pi rājabhavanaṃ % jagāmātmārthasiddhaye // MatsP_21.10 //
anagho nāma vaibhrājaḥ $ pāñcālādhipatiḥ purā &
putrārthī devadeveśaṃ % hariṃ nārāyaṇaṃ prabhum // MatsP_21.11 //
ārādhayāmāsa vibhuṃ $ tīvravrataparāyaṇaḥ &
tataḥ kālena mahatā % tuṣṭastasya janārdanaḥ // MatsP_21.12 //
varaṃ vṛṇīṣva bhadraṃ te $ hṛdayenepsitaṃ nṛpa &
evamuktastu devena % vavre sa varamuttamam // MatsP_21.13 //
putraṃ me dehi deveśa $ mahābalaparākramam &
pāragaṃ sarvaśāstrāṇāṃ % dhārmikaṃ yogināṃ param // MatsP_21.14 //
sarvasattvarutajñaṃ me $ dehi yoginamātmajam &
evamastviti viśvātmā % tamāha parameśvaraḥ // MatsP_21.15 //
paśyatāṃ sarvadevānāṃ $ tatraivāntaradhīyata &
tataḥ sa tasya putro 'bhūd % brahmadattaḥ pratāpavān // MatsP_21.16 //
sarvasattvānukampī ca $ sarvasattvabalādhikaḥ &
sarvasattvarutajñaśca % sarvasattveśvareśvaraḥ // MatsP_21.17 //
ahasattena yogātmā $ sa pipīlikarāgataḥ &
yatra tatkīṭamithunaṃ % ramamāṇamavasthitam // MatsP_21.18 //
tataḥ sā saṃnatirdṛṣṭvā $ taṃ hasantaṃ suvismitā &
kimapyāśaṅkya manasā % tamapṛcchannareśvaram // MatsP_21.19 //

*saṃnatiruvāca
akasmādatihāsaste $ kimarthamabhavannṛpa &
hāsyahetuṃ na jānāmi % yadakāle kṛtaṃ tvayā // MatsP_21.20 //

*sūta uvāca
avadadrājaputro 'pi $ sa pipīlikabhāṣitam &
rāgavāgbhiḥ samutpannam % etaddhāsyaṃ varānane // MatsP_21.21 //
na cānyatkāraṇaṃ kiṃcid $ dhāsyahetau śucismite &
na sāmanyat tadā devī % prāhālīkamidaṃ vacaḥ // MatsP_21.22 //
ahamevādya hasitā $ na jīviṣye tvayādhunā &
kathaṃ pipīlikālāpaṃ % martyo vetti vinā surān // MatsP_21.23 //
tasmāttvayāham eveha $ hasitā kimataḥ param &
tato niruttaro rājā % jijñāsustatpuro hareḥ // MatsP_21.24 //
āsthāya niyamaṃ tasthau $ saptarātramakalmaṣaḥ &
svapne prāha hṛṣīkeśaḥ % prabhāte paryaṭanpuram // MatsP_21.25 //
vṛddhadvijo yastadvākyāt $ sarvaṃ jñāsyasyaśeṣataḥ &
ityuktvāntardadhe viṣṇuḥ % prabhāte 'tha nṛpaḥ purāt // MatsP_21.26 //
nirgacchanmantrisahitaḥ $ sabhāryo vṛddhamagrataḥ &
gadantaṃ vipram āyāntaṃ % taṃ vṛddhaṃ saṃdadarśa ha // MatsP_21.27 //

*brāhmaṇa uvāca
ye vipramukhyāḥ kurujāṅgaleṣu $ dāśāstathā dāśapure mṛgāśca &
kālañjare sapta ca cakravākā % ye mānase te vayamatra siddhāḥ // MatsP_21.28 //

*sūta uvāca
ityākarṇya vacastābhyāṃ $ sa papāta śucā tataḥ &
jātismaratvamagamat % tau ca mantrivarāv ubhau // MatsP_21.29 //
kāmaśāstrapraṇetā ca $ bābhravyastu subālakaḥ &
pāñcāla iti lokeṣu % viśrutaḥ sarvaśāstravit // MatsP_21.30 //
kaṇḍarīko 'pi dharmātmā $ vedaśāstrapravartakaḥ &
bhūtvā jātismarau śokāt % patitāv agratastadā // MatsP_21.31 //
hā vayaṃ yogavibhraṣṭāḥ $ kāmataḥ karmabandhanāḥ &
evaṃ vilapya bahuśas % trayaste yogapāragāḥ // MatsP_21.32 //
vismayācchrāddhamāhātmyam $ abhinandya punaḥ punaḥ &
tatastasmai dhanaṃ dattvā % prabhūtagrāmasaṃyutam // MatsP_21.33 //
visṛjya brāhmaṇaṃ taṃ ca $ vṛddhaṃ dhanamudānvitam &
ātmīyaṃ nṛpatiḥ putraṃ % nṛpalakṣaṇasaṃyutam // MatsP_21.34 //
viṣvaksenābhidhānaṃ tu $ rājā rājye 'bhyaṣecayat &
mānase militāḥ sarve % tataste yogināṃ varāḥ // MatsP_21.35 //
brahmadattādayastasmin $ pitṛsaktā vimatsarāḥ &
saṃnatiścābhavadbhraṣṭā % mayaitatkila kāritam // MatsP_21.36 //
rājyatyāgaphalaṃ sarvaṃ $ yadetad abhilaṣyate &
tatheti prāha rājā tu % punastāmabhinandayan // MatsP_21.37 //
tvatprasādādidaṃ sarvaṃ $ mayaitatprāpyate phalam &
tataste yogamāsthāya % sarva eva vanaukasaḥ // MatsP_21.38 //
brahmarandhreṇa paramaṃ $ padamāpustapobalāt &
evamāyurdhanaṃ vidyāṃ % svargaṃ mokṣaṃ sukhāni ca // MatsP_21.39 //
prayacchanti sutānrājyaṃ $ nṛṇāṃ prītāḥ pitāmahāḥ &
ya idaṃ pitṛmāhātmyaṃ % brahmadattasya ca dvijāḥ // MatsP_21.40 //
dvijebhyaḥ śrāvayedyo vā $ śṛṇotyatha paṭhettu vā &
kalpakoṭiśataṃ sāgraṃ % brahmaloke mahīyate // MatsP_21.41 //


______________________________________________________


Matsya-Purāṇa 22

*ṛṣaya ūcuḥ
kasminkāle ca tacchrāddham $ anantaphaladaṃ bhavet &
kasminvāsarabhāge tu % śrāddhakṛcchrāddhamācaret \
tīrtheṣu keṣu ca kṛtaṃ # śrāddhaṃ bahuphalaṃ bhavet // MatsP_22.1 //

*sūta uvāca
aparāhṇe tu samprāpte $ abhijidrauhiṇodaye &
yatkiṃciddīyate tatra % tadakṣayamudāhṛtam // MatsP_22.2 //
tīrthāni yāni śastāni $ pitṝṇāṃ vallabhāni ca &
nāmatastāni vakṣyāmi % saṃkṣepeṇa dvijottamāḥ // MatsP_22.3 //
pitṛtīrthaṃ gayā nāma $ sarvatīrthavaraṃ śubham &
yatrāste devadeveśaḥ % svayameva pitāmahaḥ // MatsP_22.4 //
tatraiṣā pitṛbhirgītā $ gāthā bhāgamabhīpsubhiḥ // MatsP_22.5 //
eṣṭavyā bahavaḥ putrā $ yadyeko 'pi gayāṃ vrajet &
yajeta vāśvamedhena % nīlaṃ vā vṛṣamutsṛjet // MatsP_22.6 //
tathā vārāṇasī puṇyā $ pitṝṇāṃ vallabhā sadā &
yatrāvimuktasāṃnidhyaṃ % bhuktimuktiphalapradam // MatsP_22.7 //
pitṝṇāṃ vallabhaṃ tadvat $ puṇyaṃ ca vimaleśvaram &
pitṛtīrthaṃ prayāgaṃ tu % sarvakāmaphalapradam // MatsP_22.8 //
vaṭeśvarastu bhagavān $ mādhavena samanvitaḥ &
yoganidrāśayastadvat % sadā vasati keśavaḥ // MatsP_22.9 //
daśāśvamedhikaṃ puṇyaṃ $ gaṅgādvāraṃ tathaiva ca &
nandātha lalitā tadvat % tīrthaṃ māyāpurī śubhā // MatsP_22.10 //
tathā mitrapadaṃ nāma $ tataḥ kedāramuttamam &
gaṅgāsāgaramityāhuḥ % sarvatīrthamayaṃ śubham // MatsP_22.11 //
tīrthaṃ brahmasarastadvac $ chatadrusalile hrade &
tīrthaṃ tu naimiṣaṃ nāma % sarvatīrthaphalapradam // MatsP_22.12 //
gaṅgodbhedastu gomatyāṃ $ yatrodbhūtaḥ sanātanaḥ &
tathā yajñavarāhastu % devadevaśca śūlabhṛt // MatsP_22.13 //
yatra tatkāñcanaṃ dvāram $ aṣṭādaśabhujo haraḥ &
nemistu haricakrasya % śīrṇā yatrābhavatpurā // MatsP_22.14 //
tadetannaimiṣāraṇyaṃ $ sarvatīrthaniṣevitam &
devadevasya tatrāpi % vārāhasya tu darśanam // MatsP_22.15 //
yaḥ prayāti sa pūtātmā $ nārāyaṇapadaṃ vrajet &
kṛtaśaucaṃ mahāpuṇyaṃ % sarvapāpaniṣūdanam // MatsP_22.16 //
yatrāste nārasiṃhastu $ svayameva janārdanaḥ &
tīrthamikṣumatī nāma % pitṝṇāṃ vallabhaṃ sadā // MatsP_22.17 //
saṃgame yatra tiṣṭhanti $ gaṅgāyāḥ pitaraḥ sadā &
kurukṣetraṃ mahāpuṇyaṃ % sarvatīrthasamanvitam // MatsP_22.18 //
tathā ca sarayūḥ puṇyā $ sarvadevanamaskṛtā &
irāvatī nadī tadvat % pitṛtīrthādhivāsinī // MatsP_22.19 //
yamunā devikā kālī $ candrabhāgā dṛṣadvatī &
nadī veṇumatī puṇyā % parā vetravatī tathā // MatsP_22.20 //
pitṝṇāṃ vallabhā hy etāḥ $ śrāddhe koṭiguṇā matāḥ &
jambūmārgaṃ mahāpuṇyaṃ % yatra mārgo hi lakṣyate // MatsP_22.21 //
adyāpi pitṛtīrthaṃ tat $ sarvakāmaphalapradam &
nīlakuṇḍamiti khyātaṃ % pitṛtīrthaṃ dvijottamāḥ // MatsP_22.22 //
tathā rudrasaraḥ puṇyaṃ $ saro mānasameva ca &
mandākinī tathācchodā % vipāśātha sarasvatī // MatsP_22.23:1 //
pūrvamitrapadaṃ tadvad $ vaidyanāthaṃ mahāphalam &
kṣiprā nadī mahākālas % tathā kālañjaraṃ śubham // MatsP_22.23:2 //
vaṃśodbhedaṃ harodbhedaṃ $ gaṅgodbhedaṃ mahāphalam &
bhadreśvaraṃ viṣṇupadaṃ % narmadādvārameva ca // MatsP_22.24 //
gayāpiṇḍapradānena $ samānyāhurmaharṣayaḥ &
etāni pitṛtīrthāni % sarvapāpaharāṇi ca // MatsP_22.25 //
smaraṇādapi lokānāṃ $ kim u śrāddhakṛtāṃ nṛṇām &
oṃkāraṃ pitṛtīrthaṃ ca % kāverī kapilodakam // MatsP_22.26 //
sambhedaś caṇḍavegāyās $ tathaivāmarakaṇṭakam &
kurukṣetrācchataguṇaṃ % tasminsnānādikaṃ bhavet // MatsP_22.27 //
śukratīrthaṃ ca vikhyātaṃ $ tīrthaṃ someśvaraṃ param &
sarvavyādhiharaṃ puṇyaṃ % śatakoṭiphalādhikam // MatsP_22.28 //
śrāddhe dāne tathā home $ svādhyāye jalasaṃnidhau &
kāyāvarohaṇaṃ nāma % tathā carmaṇvatī nadī // MatsP_22.29 //
gomatī varaṇā tadvat $ tīrthamauśanasaṃ param &
bhairavaṃ bhṛgutuṅgaṃ ca % gaurītīrthamanuttamam // MatsP_22.30 //
tīrthaṃ vaināyakaṃ nāma $ bhadreśvaramataḥ param &
tathā pāpaharaṃ nāma % puṇyātha tapatī nadī // MatsP_22.31 //
mūlatāpī payoṣṇī ca $ payoṣṇīsaṃgamastathā &
mahābodhiḥ pāṭalā ca % nāgatīrthamavantikā // MatsP_22.32 //
tathā veṇā nadī puṇyā $ mahāśālaṃ tathaiva ca &
mahārudraṃ mahāliṅgaṃ % daśārṇā ca nadī śubhā // MatsP_22.33 //
śatarudrā śatāhvā ca $ tathā viśvapadaṃ param &
aṅgāravāhikā tadvan % nadau tau śoṇaghargharau // MatsP_22.34 //
kālikā ca nadī puṇyā $ vitastā ca nadī tathā &
etāni pitṛtīrthāni % śasyante snānadānayoḥ // MatsP_22.35 //
śrāddhameteṣu yaddattaṃ $ tadanantaphalaṃ smṛtam &
droṇī vāṭanadī dhārā % saritkṣīranadī tathā // MatsP_22.36 //
gokarṇaṃ gajakarṇaṃ ca $ tathā ca puruṣottamaḥ &
dvārakā kṛṣṇatīrthaṃ ca % tathārbudasarasvatī // MatsP_22.37 //
nadī maṇimatī nāma $ tathā ca girikarṇikā &
dhūtapāpaṃ tathā tīrthaṃ % samudro dakṣiṇastathā // MatsP_22.38 //
eteṣu pitṛtīrtheṣu $ śrāddhamānantyamaśnute &
tīrthaṃ meghakaraṃ nāma % svayameva janārdanaḥ // MatsP_22.39 //
yatra śārṅgadharo viṣṇur $ mekhalāyāmavasthitaḥ &
tathā mandodarītīrthaṃ % tīrthaṃ campā nadī śubhā // MatsP_22.40 //
tathā sāmalanāthaśca $ mahāśālanadī tathā &
cakravākaṃ carmakoṭaṃ % tathā janmeśvaraṃ mahat // MatsP_22.41 //
arjunaṃ tripuraṃ caiva $ siddheśvaramataḥ param &
śrīśailaṃ śāṃkaraṃ tīrthaṃ % nārasiṃhamataḥ param // MatsP_22.42 //
mahendraṃ ca tathā puṇyam $ atha śrīraṅgasaṃjñitam &
eteṣvapi sadā śrāddham % anantaphaladaṃ smṛtam // MatsP_22.43 //
darśanādapi caitāni $ sadyaḥ pāpaharāṇi vai &
tuṅgabhadrā nadī puṇyā % tathā bhīmarathī sarit // MatsP_22.44 //
bhīmeśvaraṃ kṛṣṇaveṇā $ kāverī kuḍmalā nadī &
nadī godāvarī nāma % trisaṃdhyā tīrthamuttamam // MatsP_22.45 //
tīrthaṃ traiyambakaṃ nāma $ sarvatīrthanamaskṛtam &
yatrāste bhagavānīśaḥ % svayameva trilocanaḥ // MatsP_22.46 //
śrāddhameteṣu sarveṣu $ koṭikoṭiguṇaṃ bhavet &
smaraṇādapi pāpāni % naśyanti śatadhā dvijāḥ // MatsP_22.47 //
śrīparṇī tāmraparṇī ca $ jayā tīrthamanuttamam &
tathā matsyanadī puṇyā % śivadhāraṃ tathaiva ca // MatsP_22.48 //
bhadratīrthaṃ ca vikhyātaṃ $ pampātīrthaṃ ca śāśvatam &
puṇyaṃ rāmeśvaraṃ tadvad % elāpuramalaṃ puram // MatsP_22.49 //
aṅgabhūtaṃ ca vikhyātam $ āmardakam alambhuṣam &
āmrātakeśvaraṃ tadvad % ekāmbhakamataḥ param // MatsP_22.50 //
govardhanaṃ hariścandraṃ $ kṛpucandraṃ pṛthūdakam &
sahasrākṣaṃ hiraṇyākṣaṃ % tathā ca kadalī nadī // MatsP_22.51 //
rāmādhivāsastatrāpi $ tathā saumitrisaṃgamaḥ &
indrakīlaṃ mahānādaṃ % tathā ca priyamelakam // MatsP_22.52 //
etānyapi sadā śrāddhe $ praśastānyadhikāni tu &
eteṣu sarvadevānāṃ % sāṃnidhyaṃ dṛśyate yataḥ // MatsP_22.53 //
dānameteṣu sarveṣu $ dattaṃ koṭiśatādhikam &
bāhudā ca nadīpuṇyā % tathā siddhavanaṃ śubham // MatsP_22.54 //
tīrthaṃ pāśupataṃ nāma $ nadī pārvatikā śubhā &
śrāddhameteṣu sarveṣu % dattaṃ koṭiśatottaram // MatsP_22.55 //
tathaiva pitṛtīrthaṃ tu $ yatra godāvarī nadī &
yutā liṅgasahasreṇa % sarvāntarajalāvahā // MatsP_22.56 //
jāmadagnyasya tattīrthaṃ $ kramādāyātamuttamam &
pratīkasya bhayādbhinnaṃ % yatra godāvarī nadī // MatsP_22.57 //
tattīrthaṃ havyakavyānām $ apsaroyugasaṃjñitam &
śrāddhāgnikāryadāneṣu % tathā koṭiśatādhikam // MatsP_22.58 //
tathā sahasraliṅgaṃ ca $ rāghaveśvaramuttamam &
sendraphenā nadī puṇyā % yatrendraḥ patitaḥ purā // MatsP_22.59 //
nihatya namuciṃ śakras $ tapasā svargamāptavān &
tatra dattaṃ naraiḥ śrāddham % anantaphaladaṃ bhavet // MatsP_22.60 //
tīrthaṃ tu puṣkaraṃ nāma $ śālagrāmaṃ tathaiva ca &
somapānaṃ ca vikhyātaṃ % yatra vaiśvānarālayam // MatsP_22.61 //
tīrthaṃ sārasvataṃ nāma $ svāmitīrthaṃ tathaiva ca &
malaṃdarā nadī puṇyā % kauśikī candrikā tathā // MatsP_22.62 //
vaidarbhā vātha vairā ca $ payoṣṇī prāṅmukhā parā &
kāverī cottarā puṇyā % tathā jālaṃdharo giriḥ // MatsP_22.63 //
eteṣu śrāddhatīrtheṣu $ śrāddhamānantyamaśnute &
lohadaṇḍaṃ tathā tīrthaṃ % citrakūṭastathaiva ca // MatsP_22.64 //
vindhyayogaśca gaṅgāyās $ tathā nadītaṭaṃ śubham &
kubjābhraṃ tu tathā tīrtham % urvaśīpulinaṃ tathā // MatsP_22.65 //
saṃsāramocanaṃ tīrthaṃ $ tathaiva ṛṇamocanam &
eteṣu pitṛtīrtheṣu % śrāddham ānantyamaśnute // MatsP_22.66 //
aṭṭahāsaṃ tathā tīrthaṃ $ gautameśvarameva ca &
tathā vasiṣṭhatīrthaṃ nu % hārītaṃ tu tataḥ param // MatsP_22.67 //
brahmāvartaṃ kuśāvartaṃ $ hayatīrthaṃ tathaiva ca &
piṇḍārakaṃ ca vikhyātaṃ % śaṅkhoddhāraṃ tathaiva ca // MatsP_22.68 //
ghaṇṭeśvaraṃ bilvakaṃ ca $ nīlaparvatameva ca &
tathā ca dharaṇītīrthaṃ % rāmatīrthaṃ tathaiva ca // MatsP_22.69 //
aśvatīrthaṃ ca vikhyātam $ anantaṃ śrāddhadānayoḥ &
tīrthaṃ vedaśiro nāma % tathaivaughavatī nadī // MatsP_22.70 //
tīrthaṃ vasupradaṃ nāma $ chāgalāṇḍaṃ tathaiva ca &
eteṣu śrāddhadātāraḥ % prayānti paramaṃ padam // MatsP_22.71 //
tathāca badarītīrthaṃ $ gaṇatīrthaṃ tathaiva ca &
jayantaṃ vijayaṃ caiva % śakratīrthaṃ tathaiva ca // MatsP_22.72 //
śrīpateśca tathā tīrthaṃ $ tīrthaṃ raivatakaṃ tathā &
tathaiva śāradātīrthaṃ % bhadrakāleśvaraṃ tathā // MatsP_22.73 //
vaikuṇṭhatīrthaṃ ca paraṃ $ bhīmeśvaramathāpi vā &
eteṣu śrāddhadātāraḥ % prayānti paramāṃ gatim // MatsP_22.74 //
tīrthaṃ mātṛgṛhaṃ nāma $ karavīrapuraṃ tathā &
kuśeśayaṃ ca vikhyātaṃ % gaurīśikharameva ca // MatsP_22.75 //
nakuleśasya tīrthaṃ ca $ kardamālaṃ tathaiva ca &
diṇḍipuṇyakaraṃ tadvat % puṇḍarīkapuraṃ tathā // MatsP_22.76 //
saptagodāvarītīrthaṃ $ sarvatīrtheśvareśvaram &
tatra śrāddhaṃ pradātavyam % anantaphalamīpsubhiḥ // MatsP_22.77 //
eṣa tūddeśataḥ proktas $ tīrthānāṃ saṃgraho mayā &
vāgīśo 'pi na śaknoti % vistarāt kim u mānuṣaḥ // MatsP_22.78 //
satyaṃ tīrthaṃ dayā tīrthaṃ $ tīrthamindriyanigrahaḥ &
varṇāśramāṇāṃ gehe 'pi % tīrthaṃ tu samudāhṛtam // MatsP_22.79 //
etattīrtheṣu yacchrāddhaṃ $ tatkoṭiguṇamiṣyate &
yasmāttasmātprayatnena % tīrthe śrāddhaṃ samācaret // MatsP_22.80 //
prātaḥkālo muhūrtāṃs trīn $ saṃgavas tāvadeva tu &
madhyāhnastrimuhūrtaḥ syād % aparāhṇastataḥ param // MatsP_22.81 //
sāyāhnastrimuhūrtaḥ syāc $ chrāddhaṃ tatra na kārayet &
rākṣasī nāma sā velā % garhitā sarvakarmasu // MatsP_22.82 //
ahno muhūrtā vikhyātā $ daśa pañca ca sarvadā &
tatrāṣṭamo muhūrto yaḥ % sa kālaḥ kutapaḥ smṛtaḥ // MatsP_22.83 //
madhyāhne sarvadā yasmān $ mandībhavati bhāskaraḥ &
tasmādanantaphaladas % tadārambho viśiṣyate // MatsP_22.84 //
madhyāhnaḥ khaḍgapātraṃ ca $ tathā nepālakambalaḥ &
rūpyaṃ darbhāstilā gāvo % dauhitraścāṣṭamaḥ smṛtaḥ // MatsP_22.85 //
pāpaṃ kutsitamityāhus $ tasya saṃtāpakāriṇaḥ &
aṣṭāv ete yatastasmāt % kutapā iti viśrutāḥ // MatsP_22.86 //
ūrdhvaṃ muhūrtātkutapād $ yanmuhūrtacatuṣṭayam &
muhūrtapañcakaṃ caitat % svadhābhavanamiṣyate // MatsP_22.87 //
viṣṇor dehasamudbhūtāḥ $ kuśāḥ kṛṣṇāstilāstathā &
śrāddhasya rakṣaṇāyālam % etatprāhurdivaukasaḥ // MatsP_22.88 //
tilodakāñjalirdeyo $ jalasthaistīrthavāsibhiḥ &
sadarbhahastenaikena % śrāddhamevaṃ viśiṣyate // MatsP_22.89 //
śrāddhasādhanakāle tu $ pāṇinaikena dīyate &
tarpaṇaṃ tūbhayenaiva % vidhireṣa sadā smṛtaḥ // MatsP_22.90 //

*sūta uvāca
puṇyaṃ pavitramāyuṣyaṃ $ sarvapāpavināśanam &
purā malaye na kathitaṃ % tīrthaśrāddhānukīrtanam // MatsP_22.91 //
śṛṇoti yaḥ paṭhedvāpi $ śrīmānsaṃjāyate naraḥ // MatsP_22.92 //
śrāddhakāle ca vaktavyaṃ $ tathā tīrthanivāsibhiḥ &
sarvapāpopaśāntyartham % alakṣmīnāśanaṃ param // MatsP_22.93 //
idaṃ pavitraṃ yaśaso nidhānam $ idaṃ mahāpāpaharaṃ ca puṃsām &
brahmārkarudrairapi pūjitaṃ ca % śrāddhasya māhātmyamuśanti tajjñāḥ // MatsP_22.94 //


______________________________________________________


Matsya-Purāṇa 23

*ṛṣaya ūcuḥ
somaḥ pitṝṇāmadhipaḥ $ kathaṃ śāstraviśārada &
tadvaṃśyā ye ca rājāno % babhūvuḥ kīrtivardhanāḥ // MatsP_23.1 //

*sūta uvāca
ādiṣṭo brahmaṇā pūrvam $ atriḥ sargavidhau purā &
anuttamaṃ nāma tapaḥ % sṛṣṭyarthaṃ taptavānprabhuḥ // MatsP_23.2 //
yadānandakaraṃ brahma $ jagatkleśavināśanam &
brahmaviṣṇvarkarudrāṇām % abhyantaramatīndriyam // MatsP_23.3 //
śāntikṛc chāntamanasas $ tadantarnayane sthitam &
māhātmyāttapasā viprāḥ % paramānandakārakam // MatsP_23.4 //
yasmādumāpatiḥ sārdham $ umayā tamadhiṣṭhitaḥ &
taṃ dṛṣṭvā cāṣṭamāṃśena % tasmātsomo 'bhavacchiśuḥ // MatsP_23.5 //
adhaḥ susrāva netrābhyāṃ $ dhāma taccāmbusambhavam &
dīpayanviśvamakhilaṃ % jyotsnayā sacarācaram // MatsP_23.6 //
taddiśo jagṛhurdhāma $ strīrūpeṇa sutecchayā &
garbho bhūtvodare tāsām % āsthito 'bdaśatatrayam // MatsP_23.7 //
āśāstaṃ mumucurgarbham $ aśaktā dhāraṇe tataḥ &
samādāyātha taṃ garbham % ekīkṛtya caturmukhaḥ // MatsP_23.8 //
yuvānamakarodbrahmā $ sarvāyudhadharaṃ naram &
syandane 'tha sahasrāśve % vedaśaktimaye prabhuḥ // MatsP_23.9 //
āropya lokamanayad $ ātmīyaṃ sa pitāmaha &
tatra brahmarṣibhiḥ proktam % asmatsvāmī bhavatvayam // MatsP_23.10 //
ṛṣibhirdevagandharvair $ oṣadhībhistathaiva ca &
tuṣṭuvuḥ somadevatyair % brahmādyā mantrasaṃgrahaiḥ // MatsP_23.11 //
stūyamānasya tasyābhūd $ adhiko dhāmasambhavaḥ &
tejovitānādabhavad % bhuvi divyauṣadhīgaṇaḥ // MatsP_23.12 //
taddīptiradhikā tasmād $ rātrau bhavati sarvadā &
tenauṣadhīśaḥ somo 'bhūd % dvijeśaścāpi gadyate // MatsP_23.13 //
vedadhāmarasaṃ cāpi $ yadidaṃ candramaṇḍalam &
kṣīyate vardhate caiva % śukle kṛṣṇe ca sarvadā // MatsP_23.14 //
viṃśatiṃ ca tathā sapta $ dakṣaḥ prācetaso dadau &
rūpalāvaṇyasaṃyuktās % tasmai kanyāḥ suvarcasaḥ // MatsP_23.15 //
tataḥ padmasahasrāṇāṃ $ sahasrāṇi daśaiva tu &
tapaścacāra śītāṃśur % viṣṇudhyānaikatatparaḥ // MatsP_23.16 //
tatastuṣṭastu bhagavāṃs $ tasmai nārāyaṇo hariḥ &
varaṃ vṛṇīṣva provāca % paramātmā janārdanaḥ // MatsP_23.17 //
tato vavre varānsomaḥ $ śakralokaṃ jayāmyaham &
pratyakṣameva bhoktāro % bhavantu mama mandire // MatsP_23.18 //
rājasūye suragaṇā $ brahmādyāḥ santu me dvijāḥ &
rakṣaḥpālaḥ śivo 'smākam % āstāṃ śūladharo haraḥ // MatsP_23.19 //
tathetyuktaḥ sa ājahre $ rājasūyaṃ tu viṣṇunā &
hotātrir bhṛguradhvaryur % udgātābhūccaturmukhaḥ // MatsP_23.20 //
brahmatvamagamattasya $ upadraṣṭā hariḥ svayam &
sadasyāḥ sanakādyāstu % rājasūyavidhau smṛtāḥ // MatsP_23.21 //
camasādhvaryavastatra $ viśve devā daśaiva tu &
trailokyaṃ dakṣiṇā tena % ṛtvigbhyaḥ pratipāditam // MatsP_23.22 //
tataḥ samāpte 'vabhṛthe $ tadrūpālokanecchavaḥ &
kāmabāṇābhitaptāṅgyo % nava devyaḥ siṣevire // MatsP_23.23 //
lakṣmīrnārāyaṇaṃ tyaktvā $ sinīvālī ca kardamam &
dyutirvibhāvasuṃ tadvat % tuṣṭirdhātāramavyayam // MatsP_23.24 //
prabhā prabhākaraṃ tyaktvā $ haviṣmantaṃ kuhūḥ svayam &
kīrtirjayantaṃ bhartāraṃ % vasurmārīcakaśyapam // MatsP_23.25 //
dhṛtis tyaktvā pītaṃ nandiṃ $ somamevābhajaṃstadā &
svakīyā iva somo 'pi % kāmayāmāsa tāstadā // MatsP_23.26 //
evaṃ kṛtāpacārasya $ tāsāṃ bhartṛgaṇastadā &
na śaśākāpacārāya % śāpaiḥ śastrādibhiḥ punaḥ // MatsP_23.27 //
tathāpyarājata vidhur $ daśadhā bhāvayandiśaḥ &
somaḥ prāpyātha duṣprāpyam % aiśvaryamṛṣisaṃskṛtam \
saptalokaikanāthatvam # avāpa tapasā tadā // MatsP_23.28 //
kadācidudyānagatāmapaśyad $ anekapuṣpābharaṇaiśca śobhitām &
bṛhannitambastanabhārakhedāt % puṣpasya bhaṅge 'pyatidurbalāṅgīm // MatsP_23.29 //
bhāryāṃ ca tāṃ devaguror anaṅga $ bāṇābhirāmāyatacārunetrām &
tārāṃ sa tārādhipatiḥ smarārtaḥ % keśeṣu jagrāha viviktabhūmau // MatsP_23.30 //
sāpi smarārtā saha tena reme $ tadrūpakāntyā hṛtamānasena &
ciraṃ vihṛtyātha jagāma tārāṃ % vidhurgṛhītvā svagṛhaṃ tato 'pi // MatsP_23.31 //
na tṛptirāsīcca gṛhe 'pi tasya $ tārānuraktasya sukhāgameṣu &
bṛhaspatis tadvirahāgnidagdhas % taddhyānaniṣṭhaikamanā babhūva // MatsP_23.32 //
śaśāka śāpaṃ na ca dātum asmai $ na mantraśastrāgniviṣairaśeṣaiḥ &
tasyāpakartuṃ vividhairupāyair % naivābhicārairapi vāgadhīśaḥ // MatsP_23.33 //
sa yācayāmāsa tatastu dainyāt $ somaṃ svabhāryārthamanaṅgataptaḥ &
sa yācyamāno 'pi dadau na tārāṃ % bṛhaspatestatsukhapāśabaddhaḥ // MatsP_23.34 //
maheśvareṇātha caturmukheṇa $ sādhyair marudbhiḥ saha lokapālaiḥ &
dadau yadā tāṃ na kathaṃcid indus % tadā śivaḥ krodhaparo babhūva // MatsP_23.35 //
yo vāmadevaḥ prathitaḥ pṛthivyām $ anekarudrārcitapādapadmaḥ &
tataḥ saśiṣyo giriśaḥ pinākī % bṛhaspatisnehavaśānubaddhaḥ // MatsP_23.36 //
dhanurgṛhītvājagavaṃ purārir $ jagāma bhūteśvarasiddhajuṣṭaḥ &
yuddhāya somena viśeṣadīpta- % tṛtīyanetrānalabhīmavaktraḥ // MatsP_23.37 //
sahaiva jagmuśca gaṇeśakādyā $ viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ &
yakṣeśvaraḥ koṭiśatair anekair % yuto 'nvagāt syandanasaṃsthitānām // MatsP_23.38 //
vetālayakṣoragakiṃnarāṇāṃ $ padmena caikena tathārbudena &
lakṣais tribhir dvādaśabhī rathānāṃ % somo 'pyagāttatra vivṛddhamanyuḥ // MatsP_23.39 //
nakṣatradaityāsurasainyayuktaḥ $ śanaiścarāṅgārakavṛddhatejāḥ &
jagmurbhayaṃ sapta tathaiva lokāś % cacāla bhūr dvīpasamudragarbhā // MatsP_23.40 //
sa somamevābhyagamatpinākī $ gṛhītadīptāstraviśālavahniḥ &
athābhavad bhīṣaṇabhīmasena- % sainyadvayasyāpi mahāhavo 'sau // MatsP_23.41 //
aśeṣasattvakṣayakṛtpravṛddhas $ tīkṣṇāyudhāstrajvalanaikarūpaḥ &
śastrairathānyonyamaśeṣasainyaṃ % dvayorjagāma kṣayamugratīkṣṇaiḥ // MatsP_23.42 //
patanti śastrāṇi tathojjvalāni $ svarbhūmipātālamatho dahanti &
rudraḥ kopādbrahmaśīrṣaṃ mumoca % somo 'pi somāstramamoghavīryam // MatsP_23.43 //
tayornipātena samudrabhūmyor $ athāntarikṣasya ca bhītirāsīt &
tadastrayugmaṃ jagatāṃ kṣayāya % pravṛddhamālokya pitāmaho 'pi // MatsP_23.44 //
antaḥ praviśyātha kathaṃ kathaṃcin $ nivārayāmāsa suraiḥ sahaiva &
akāraṇaṃ kiṃ kṣayakṛjjanānāṃ % soma tvayāpīttham akāri kāryam // MatsP_23.45 //
yasmātparastrīharaṇāya soma $ tvayā kṛtaṃ yuddhamatīva bhīmam &
pāpagrahastvaṃ bhavitā janeṣu % śānto 'pyalaṃ nūnamatho sitānte \
bhāryāmimāmarpaya vākpatestvaṃ # na cāvamāno 'sti parasvahāre // MatsP_23.46 //

*sūta uvāca
tatheti covāca himāṃśumālī $ yuddhād apākrāmadataḥ praśāntaḥ &
bṛhaspatiḥ svāmapagṛhya tārāṃ % hṛṣṭo jagāma svagṛhaṃ sarudraḥ // MatsP_23.47 //


______________________________________________________

Matsya-Purāṇa 24

*sūta uvāca
tataḥ saṃvatsarasyānte $ dvādaśādityasaṃnibhaḥ &
divyapītāmbaradharo % divyābharaṇabhūṣitaḥ // MatsP_24.1 //
tārodarādviniṣkrāntaḥ $ kumāraścandrasaṃnibhaḥ &
sarvārthaśāstraviddhīmān % hastiśāstrapravartakaḥ // MatsP_24.2 //
nāma yadrājaputrīyaṃ $ viśrutaṃ gajavaidyakam &
rājñaḥ somasya putratvād % rājaputro budhaḥ smṛtaḥ // MatsP_24.3 //
jātamātraḥ sa tejāṃsi $ sarvāṇyevājayadbalī &
brahmādyāstatra cājagmur % devā devarṣibhiḥ saha // MatsP_24.4 //
bṛhaspatigṛhe sarve $ jātakarmotsave tadā &
apṛcchaṃste surāstārāṃ % kena jātaḥ kumārakaḥ // MatsP_24.5 //
tataḥ sā lajjitā teṣāṃ $ na kiṃcidavadattadā &
punaḥ punastadā pṛṣṭā % lajjayantī varāṅganā // MatsP_24.6 //
somasyeti cirādāha $ tato 'gṛhṇādvidhuḥ sutam &
budha ityakaronnāmnā % prādādrājyaṃ ca bhūtale // MatsP_24.7 //
abhiṣekaṃ tataḥ kṛtvā $ pradhānamakarodvibhuḥ &
gṛhasāmyaṃ pradāyātha % brahmā brahmarṣisaṃyutaḥ // MatsP_24.8 //
paśyatāṃ sarvadevānāṃ $ tatraivāntaradhīyata &
ilodare ca dharmiṣṭhaṃ % budhaḥ putramajījanat // MatsP_24.9 //
aśvamedhaśataṃ sāgram $ akarodyaḥ svatejasā &
purūravā iti khyātaḥ % sarvalokanamaskṛtaḥ // MatsP_24.10 //
himavacchikhare ramye $ samārādhya janārdanam &
lokaiśvaryamagādrājā % saptadvīpapatistadā // MatsP_24.11 //
keśiprabhṛtayo daityāḥ $ koṭiśo yena dāritāḥ &
urvaśī yasya patnītvam % agamadrūpamohitā // MatsP_24.12 //
saptadvīpā vasumatī $ saśailavanakānanā &
dharmeṇa pālitā tena % sarvalokahitaiṣiṇā // MatsP_24.13 //
cāmaragrāhiṇī kīrtiḥ $ sadā caivāṅgavāhikā &
viṣṇoḥ prasādāddevendro % dadāv ardhāsanaṃ tadā // MatsP_24.14 //
dharmārthakāmāndharmeṇa $ samam evābhyapālayat &
dharmārthakāmāḥ saṃdraṣṭum % ājagmuḥ kautukātpurā // MatsP_24.15 //
jijñāsavastaccaritaṃ $ kathaṃ paśyati naḥ samam &
bhaktyā cakre tatasteṣām % arghyapādyādikaṃ nṛpaḥ // MatsP_24.16 //
āsanatrayamānīya $ divyaṃ kanakabhūṣitam &
niviśyāthākarotpūjām % īṣaddharme 'dhikāṃ punaḥ // MatsP_24.17 //
jagmatustena kāmārthāv $ atikopaṃ nṛpaṃ prati &
arthaḥ śāpamadāttasmai % lobhāttvaṃ nāśameṣyasi // MatsP_24.18 //
kāmo 'pyāha tavonmādo $ bhavitā gandhamādane &
kumāravanamāśritya % viyogādurvaśībhavāt // MatsP_24.19 //
dharmo 'pyāha cirāyus tvaṃ $ dhārmikaśca bhaviṣyasi &
saṃtatistava rājendra % yāvaccandrārkatārakam // MatsP_24.20 //
śataśo vṛddhimāyātu $ na nāśaṃ bhuvi yāsyati &
ityuktvāntardadhuḥ sarve % rājā rājyaṃ tadanvabhūt // MatsP_24.21 //
ahanyahani devendraṃ $ draṣṭuṃ yāti sa rājarāṭ &
kadācidāruhya rathaṃ % dakṣiṇāmbaracāriṇam // MatsP_24.22 //
sārdhamarkeṇa so 'paśyan $ nīyamānāmathāmbare &
keśinā dānavendreṇa % citralekhāmathorvaśīm // MatsP_24.23 //
taṃ vinirjitya samare $ vividhāyudhapāṇinā &
budhaputreṇa vāyavyam % astraṃ muktvā yaśo 'rthinā // MatsP_24.24 //
tathā śakro 'pi samare $ yena caivaṃ vinirjitaḥ &
mitratvam agamad devair % dadāv indrāya corvaśīm // MatsP_24.25 //
tataḥprabhṛti mitratvam $ agamat pākaśāsanaḥ &
sarvalokātiśāyitvaṃ % balamūrjo yaśaḥ śriyam // MatsP_24.26 //
prādādvajrīti saṃtuṣṭo $ geyatāṃ bharatena ca &
sā purūravasaḥ prītyā % gāyantī caritaṃ mahat // MatsP_24.27 //
lakṣmīsvayaṃvaraṃ nāma $ bharatena pravartitam &
menakāmurvaśīṃ rambhāṃ % nṛtyateti tadādiśat // MatsP_24.28 //
nanarta salayaṃ tatra $ lakṣmīrūpeṇa corvaśī &
sā purūravasaṃ dṛṣṭvā % nṛtyantī kāmapīḍitā // MatsP_24.29 //
vismṛtābhinayaṃ sarvaṃ $ yatpurā bharatoditam &
śaśāpa bharataḥ krodhād % viyogādasya bhūtale // MatsP_24.30 //
pañcapañcāśadabdāni $ latā sūkṣmā bhaviṣyasi &
purūravāḥ piśācatvaṃ % tatraivānubhaviṣyati // MatsP_24.31 //
tatastamurvaśī gatvā $ bhartāramakarocciram &
śāpānte bharatasyātha % urvaśī budhasūnutaḥ // MatsP_24.32 //
ajījanatsutānaṣṭau $ nāmatastānnibodhata &
āyur dṛḍhāyur aśvāyur % dhanāyur dhṛtimānvasuḥ // MatsP_24.33 //
śucividyaḥ śatāyuśca $ sarve divyabalaujasaḥ &
āyuṣo nahuṣaḥ putrau % vṛddhaśarmā tathaiva ca // MatsP_24.34 //
rajirdambho vipāpmā ca $ vīrāḥ pañca mahārathāḥ &
rajeḥ putraśataṃ jajñe % rājeyamiti viśrutam // MatsP_24.35 //
rajirārādhayāmāsa $ nārāyaṇamakalmaṣam &
tapasā toṣito viṣṇur % varānprādānmahīpate // MatsP_24.36 //
devāsuramanuṣyāṇām $ abhūtsa vijayī tadā &
atha devāsuraṃ yuddham % abhūd varṣaśatatrayam // MatsP_24.37 //
prahlādaśakrayorbhīmaṃ $ na kaścidvijayī tayoḥ &
tato devāsuraiḥ pṛṣṭaḥ % prāha devaścaturmukhaḥ // MatsP_24.38 //
anayorvijayī kaḥ syād $ rajiryatreti so 'bravīt &
jayāya prārthito rājā % sahāyastvaṃ bhavasva naḥ // MatsP_24.39 //
daityaiḥ prāha yadi svāmī $ vo bhavāmi tatastvalam &
nāsuraiḥ pratipannaṃ tat % pratipannaṃ suraistathā // MatsP_24.40 //
svāmī bhava tvamasmākaṃ $ saṃgrāme nāśaya dviṣaḥ &
tato vināśitāḥ sarve % ye 'vadhyā vajrapāṇinā // MatsP_24.41 //
putratvamagamattuṣṭas $ tasyendraḥ karmaṇā vibhuḥ &
dattvendrāya tadā rājyaṃ % jagāma tapase rajiḥ // MatsP_24.42 //
rajiputraistadācchinnaṃ $ balādindrasya vaibhavam &
yajñabhāgaṃ ca rājyaṃ ca % tapobalaguṇānvitaiḥ // MatsP_24.43 //
rājyabhraṣṭastadā śakro $ rajiputrairnipīḍitaḥ &
prāha vācaspatiṃ dīnaḥ % pīḍito 'smi rajeḥ sutaiḥ // MatsP_24.44 //
na yajñabhāgo rājyaṃ me $ nirjitaśca bṛhaspate &
rājyalābhāya me yatnaṃ % vidhatsva dhiṣaṇādhipa // MatsP_24.45 //
tato bṛhaspatiḥ śakram $ akarodbaladarpitam &
grahaśāntividhānena % pauṣṭikena ca karmaṇā // MatsP_24.46 //
gatvātha mohayāmāsa $ rajiputrānbṛhaspatiḥ &
jinadharmaṃ samāsthāya % vedabāhyaṃ sa vedavit // MatsP_24.47 //
vedatrayīparibhraṣṭāṃś $ cakāra dhiṣaṇādhipaḥ &
vedabāhyānparijñāya % hetuvādasamanvitān // MatsP_24.48 //
jaghāna śakro vajreṇa $ sarvāndharmabahiṣkṛtān &
nahuṣasya pravakṣyāmi % putrānsaptaiva dhārmikān // MatsP_24.49 //
yatiryayātiḥ saṃyātir $ udbhavaḥ pācireva ca &
śaryātirmeghajātiśca % saptaite vaṃśavardhanāḥ // MatsP_24.50 //
yatiḥ kumārabhāve 'pi $ yogī vaikhānaso 'bhavat &
yayātiścākarodrājyaṃ % dharmaikaśaraṇaḥ sadā // MatsP_24.51 //
śarmiṣṭhā tasya bhāryābhūd $ duhitā vṛṣaparvaṇaḥ &
bhārgavasyātmajā tadvad % devayānī ca suvratā // MatsP_24.52 //
yayāteḥ pañca dāyādās $ tānpravakṣyāmi nāmataḥ &
devayānī yaduṃ putraṃ % turvasuṃ cāpyajījanat // MatsP_24.53 //
tathā druhyumanuṃ pūruṃ $ śarmiṣṭhājanayatsutān &
yaduḥ pūruścābhavatāṃ % teṣāṃ vaṃśavivardhanau // MatsP_24.54 //
yayātirnāhuṣaścāsīd $ rājā satyaparākramaḥ &
pālayāmāsa sa mahīm % īje ca vidhivanmakhaiḥ // MatsP_24.55 //
atibhaktyā pitṝnarcya $ devāṃśca prayataḥ sadā &
athājayatprajāḥ sarvā % yayātiraparājitaḥ // MatsP_24.56 //
sa śāśvatīḥ samā rājā $ prajā dharmeṇa pālayan &
jarām ārchan mahāghorāṃ % nāhuṣo rūpanāśinīm // MatsP_24.57 //
jarābhibhūtaḥ putrān sa $ rājā vacanamabravīt &
yaduṃ pūruṃ turvasuṃ ca % druhyuṃ cānuṃ ca pārthivaḥ // MatsP_24.58 //
yauvanena calānkāmān $ yuvā yuvatibhiḥ saha &
vihartum ahamicchāmi % sāhāyyaṃ kurutātmajāḥ // MatsP_24.59 //
taṃ putro devayāneyaḥ $ pūrvajo yadurabravīt &
sāhāyyaṃ bhavataḥ kāryam % asmābhiryauvanena kim // MatsP_24.60 //
yayātirabravīt putrāñ $ jarā me pratigṛhyatām &
yauvanenātha bhavatāṃ % careyaṃ viṣayānaham // MatsP_24.61 //
yajato dīrghasattrairme $ śāpāccośanaso muneḥ &
kāmārthaḥ parihīno me % 'tṛpto 'haṃ tena putrakāḥ // MatsP_24.62 //
svakīyena śarīreṇa $ jarāmenāṃ praśāstu vaḥ &
ahaṃ tanvābhinavayā % yuvā kāmānavāpnuyām // MatsP_24.63 //
na te 'sya pratyagṛhṇanta $ yaduprabhṛtayo jarām &
caturastānsa rājarṣir % aśapacceti naḥ śrutam // MatsP_24.64 //
tamabravīttataḥ pūruḥ $ kanīyānsatyavikramaḥ &
jarāṃ mā dehi navayā % tanvā me yauvanātsukhī // MatsP_24.65 //
ahaṃ jarāṃ tavādāya $ rājye sthāsyāmi cājñayā &
evamuktaḥ sa rājarṣis % tapovīryasamāśrayāt // MatsP_24.66 //
saṃsthāpayāmāsa jarāṃ $ tadā putre mahātmani &
pauraveṇātha vayasā % rājā yauvanamāsthitaḥ // MatsP_24.67 //
yayāteścātha vayasā $ rājyaṃ pūrurakārayat &
tato varṣasahasrānte % yayātiraparājitaḥ // MatsP_24.68 //
atṛpta iva kāmānāṃ $ pūruṃ putramuvāca ha &
tvayā dāyādavān asmi % tvaṃ me vaṃśakaraḥ sutaḥ // MatsP_24.69 //
pauravo vaṃśa ityeṣa $ khyātiṃ loke gamiṣyati &
tataḥ sa nṛpaśārdūlaḥ % pūruṃ rājye 'bhiṣicya ca // MatsP_24.70 //
kālena mahatā paścāt $ kāladharmam upeyivān &
pūruvaṃśaṃ pravakṣyāmi % śṛṇudhvamṛṣisattamāḥ \
yatra te bhāratā jātā # bharatānvayavardhanāḥ // MatsP_24.71 //


______________________________________________________


Matsya-Purāṇa 25

*ṛṣaya ūcuḥ
kimarthaṃ pauravo vaṃśaḥ $ śreṣṭhatvaṃ prāpa bhūtale &
jyeṣṭhasyāpi yadorvaṃśaḥ % kimarthaṃ hīyate śriyā // MatsP_25.1 //
anyadyayāticaritaṃ $ sūta vistarato vada &
yasmāttatpuṇyamāyuṣyam % abhinandyaṃ surairapi // MatsP_25.2 //

*sūta uvāca
etadeva purā pṛṣṭaḥ $ śatānīkena śaunakaḥ &
puṇyaṃ pavitramāyuṣyaṃ % yayāticaritaṃ mahat // MatsP_25.3 //

*śatānīka uvāca
yayātiḥ pūrvajo 'smākaṃ $ daśamo yaḥ prajāpateḥ &
kathaṃ sa śukratanayāṃ % lebhe paramadurlabhām // MatsP_25.4 //
etadicchāmyahaṃ śrotuṃ $ vistareṇa tapodhana &
ānupūrvyācca me śaṃsa % pūrorvaṃśadharānnṛpān // MatsP_25.5 //

*śaunaka uvāca
yayātirāsīdrājarṣir $ devarājasamadyutiḥ &
taṃ śukravṛṣaparvāṇau % vavrāte vai yathā purā // MatsP_25.6 //
tatte 'haṃ sampravakṣyāmi $ pṛcchato rājasattama &
devayānyāśca saṃyogaṃ % yayāternāhuṣasya ca // MatsP_25.7 //
surāṇāmasurāṇāṃ ca $ samajāyata vai mithaḥ &
aiśvaryaṃ prati saṃgharṣas % trailokye sacarācare // MatsP_25.8 //
jigīṣayā tato devā $ vavrurāṅgirasaṃ munim &
paurohitye ca yajñārthe % kāvyaṃ tūśanasaṃ pare // MatsP_25.9 //
brāhmaṇau tāv ubhau nityam $ anyonyaṃ spardhinau bhṛśam &
tatra devā nijaghnuryān % dānavān yudhi saṃgatān // MatsP_25.10 //
tānpunar jīvayāmāsa $ kāvyo vidyābalāśrayāt &
tataste punarutthāya % yodhayāṃcakrire surān // MatsP_25.11 //
asurāstu nijaghnuryān $ surānsamaramūrdhani &
na tānsaṃjīvayāmāsa % bṛhaspatirudāradhīḥ // MatsP_25.12 //
na hi veda sa tāṃ vidyāṃ $ yāṃ kāvyo veda vīryavān &
saṃjīvanīṃ tato devā % viṣādamagamanparam // MatsP_25.13 //
atha devā bhayodvignāḥ $ kāvyāduśanasastadā &
ūcuḥ kacamupāgamya % jyeṣṭhaṃ putraṃ bṛhaspateḥ // MatsP_25.14 //
bhajamānānbhajasvāsmān $ kuru sāhāyyamuttamam &
yāsau vidyā nivasati % brāhmaṇe 'mitatejasi // MatsP_25.15 //
śukre tāmāhara kṣipraṃ $ bhāgabhāṅno bhaviṣyasi &
vṛṣaparvaṇaḥ samīpe 'sau % śakyo draṣṭuṃ tvayā dvijaḥ // MatsP_25.16 //
rakṣate dānavāṃstatra $ na sa rakṣatyadānavān &
tam ārādhayituṃ śakto % nānyaḥ kaścidṛte tvayā // MatsP_25.17 //
devayānī ca dayitā $ sutā tasya mahātmanaḥ &
tām ārādhayituṃ śakto % nānyaḥ kaścana vidyate // MatsP_25.18 //
śīladākṣiṇyamādhuryair $ ācāreṇa damena ca &
devayānyāṃ tu tuṣṭāyāṃ % vidyāṃ tāṃ prāpsyasi dhruvam // MatsP_25.19 //
tadā hi preṣito devaiḥ $ samīpe vṛṣaparvaṇaḥ &
tathetyuktvā tu sa prāyād % bṛhaspatisutaḥ kacaḥ // MatsP_25.20 //
sa gatvā tvarito rājan $ devaiḥ sampūjitaḥ kacaḥ &
asurendrapure śukraṃ % praṇamyedamuvāca ha // MatsP_25.21 //
ṛṣer aṅgirasaḥ pautraṃ $ putraṃ sākṣādbṛhaspateḥ &
nāmnā kaceti vikhyātaṃ % śiṣyaṃ gṛhṇātu māṃ bhavān // MatsP_25.22 //
brahmacaryaṃ cariṣyāmi $ tvayyahaṃ paramaṃ guro &
anumanyasva māṃ brahman % sahasraparivatsarān // MatsP_25.23 //

*śukra uvāca
kaca susvāgataṃ te 'stu $ pratigṛhṇāmi te vacaḥ &
arcayiṣye 'hamarcyaṃ tvām % arcito 'stu bṛhaspatiḥ // MatsP_25.24 //

*śaunaka uvāca
kacastu taṃ tathetyuktvā $ pratijagrāha tadvratam &
ādiṣṭaṃ kaviputreṇa % śukreṇośanasā svayam // MatsP_25.25 //
vrataṃ ca vratakālaṃ ca $ yathoktaṃ pratyagṛhṇata &
ārādhayannupādhyāyaṃ % devayānīṃ ca bhārata // MatsP_25.26 //
nityamārādhayiṣyaṃstāṃ $ yuvā yauvanagocarām &
gāyannṛtyanvādayaṃśca % devayānīmatoṣayat // MatsP_25.27 //
saṃśīlayandevayānīṃ $ kanyāṃ samprāptayauvanām &
puṣpaiḥ phalaiḥ preṣaṇaiśca % toṣayāmāsa bhārgavīm // MatsP_25.28 //
devayānyapi taṃ vipraṃ $ niyamavratacāriṇam &
anugāyantī lalanā % rahaḥ paryacarattadā // MatsP_25.29 //
pañca varṣaśatānyevaṃ $ kacasya carato bhṛśam &
tattattīvraṃ vrataṃ buddhvā % dānavāstaṃ tataḥ kacam // MatsP_25.30 //
gā rakṣantaṃ vane dṛṣṭvā $ rahasyenamamarṣitāḥ &
jaghnur bṛhaspater dveṣān % nijarakṣārtham eva ca // MatsP_25.31 //
hatvā sālāvṛkebhyaśca $ prāyacchaṃstilaśaḥ kṛtam &
tato gāvo nivṛttāstā % agopāḥ svaniveśanam // MatsP_25.32 //
tā dṛṣṭvā rahitā gāstu $ kacenābhyāgatā vanāt &
uvāca vacanaṃ kāle % devayānyatha bhārgavam // MatsP_25.33 //
hutaṃ caivāgnihotraṃ te $ sūryaścāstaṃ gataḥ prabho &
agopāścāgatā gāvaḥ % kacastāta na dṛśyate // MatsP_25.34 //
vyaktaṃ hato dhṛto vāpi $ kacastāta bhaviṣyati &
taṃ vinā naiva jīvāmi % vacaḥ satyaṃ bravīmyaham // MatsP_25.35 //

*śukra uvāca
athehyehīti śabdena $ mṛtaṃ saṃjīvayāmyaham &
tataḥ saṃjīvanīṃ vidyāṃ % prayuktvā kacamāhvayat // MatsP_25.36 //
āhūtaḥ prādurabhavat $ kacaḥ śukraṃ nanāma sa &
hato 'hamiti cācakhyau % rākṣasair dhiṣaṇātmajaḥ // MatsP_25.37 //
sa punardevayānyuktaḥ $ puṣpāhāre yadṛcchayā &
vanaṃ yayau kaco vipraḥ % paṭhanbrahma ca śāśvatam // MatsP_25.38 //
vane puṣpāṇi cinvantaṃ $ dadṛśur dānavāśca tam &
tato 'dvitīyaṃ taṃ hatvā % dagdhaṃ kṛtvā ca cūrṇavat \
prāyacchan brāhmaṇāyaiva # surāyāmasurāstadā // MatsP_25.39 //
devayānyatha bhūyo 'pi $ pitaraṃ vākyamabravīt &
puṣpāhārapreṣaṇakṛt % kacastāta na dṛśyate // MatsP_25.40 //
vyaktaṃ hato mṛto vāpi $ kacastāta bhaviṣyati &
taṃ vinā naiva jīvāmi % vacaḥ satyaṃ bravīmi te // MatsP_25.41 //

*śukra uvāca
bṛhaspateḥ sutaḥ putri $ kacaḥ pretagatiṃ gataḥ &
vidyayā jīvito 'pyevaṃ % hanyate karavāṇi kim // MatsP_25.42 //
mainaṃ śuco mā ruda devayāni $ na tvādṛśī martyamanu praśocet &
yasyāstava brahma ca brāhmaṇāśca % sendrāśca devā vasavo 'śvinau ca // MatsP_25.43 //
suradviṣaścaiva jagacca sarvam $ upasthitaṃ mattapasaḥ prabhāvāt &
aśakyo 'yaṃ jīvayituṃ dvijātiḥ % saṃjīvito yo vadhyate caiva bhūyaḥ // MatsP_25.44 //

*devayānyuvāca
yasyāṅgirā vṛddhatamaḥ pitāmaho $ bṛhaspatiścāpi pitā taponidhiḥ &
ṛṣeḥ suputraṃ tamathāpi pautraṃ % kathaṃ na śoce yamahaṃ na rudyām // MatsP_25.45 //
sa brahmacārī ca tapodhanaśca $ sadotthitaḥ karmasu caiva dakṣaḥ &
kacasya mārgaṃ pratipatsye na bhokṣye % priyo hi me tāta kaco 'bhirūpaḥ // MatsP_25.46 //

*śaunaka uvāca
sa tv evamukto devayānyā maharṣiḥ $ saṃrambheṇa vyājahārātha kāvyaḥ &
asaṃśayaṃ māmasurā dviṣanti % ye me śiṣyānāgatānsūdayanti // MatsP_25.47 //
abrāhmaṇaṃ kartumicchanti raudrā $ ebhir vyarthaṃ prastuto dānavairhi &
tatkarmaṇāpyasya bhavedihāntaḥ % kaṃ brahmahatyā na dahedapīndram // MatsP_25.48 //
sa tenāpṛṣṭo vidyayā copahūtaḥ $ śanairvācaṃ jaṭhare vyājahāra &
tamabravītkena cehopanīto % mamodare tiṣṭhasi brūhi vatsa // MatsP_25.49 //

*kaca uvāca
bhavatprasādānna jahāti māṃ smṛtiḥ $ sarvaṃ smareyaṃ yacca yathā ca vṛttam &
na tv evaṃ syāttapasaḥ kṣayo me tata % kleśaṃ ghorataraṃ smarāmi // MatsP_25.50 //
asuraiḥ surāyāṃ bhavato 'smi datto $ hatvā dagdhvā cūrṇayitvā ca kāvya &
brāhmīṃ māyāṃ tv āsurī tv atra māyā % tvayi sthite katham evābhibādhate // MatsP_25.51 //

*śukra uvāca
kiṃ te priyaṃ karavāṇyadya vatse $ vinaiva me jīvitaṃ syātkacasya &
nānyatra kukṣermama bhedanācca % dṛśyet kaco madgato devayāni // MatsP_25.52 //

*devayānyuvāca
dvau māṃ śokāv agnikalpau dahetāṃ $ kacasya nāśastava caivopaghātaḥ &
kacasya nāśe mama nāsti śarma % tavopaghāte jīvituṃ nāsmi śaktā // MatsP_25.53 //

*śukra uvāca
saṃsiddharūpo 'si bṛhaspateḥ suta $ yattvāṃ bhaktaṃ bhajate devayānī &
vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ % na cedindraḥ kacarūpī tvamadya // MatsP_25.54 //
na nivartetpunarjīvan $ kaścidanyo mamodarāt &
brāhmaṇaṃ varjayitvaikaṃ % tasmādvidyām avāpnuhi // MatsP_25.55 //
putro bhūtvā niṣkramasvodarānme $ bhittvā kukṣiṃ jīvaya māṃ ca tāta &
avekṣethā dharmavatīmavekṣāṃ % guroḥ sakāśātprāpya vidyāṃ savidyaḥ // MatsP_25.56 //

*śaunaka uvāca
guroḥ sakāśātsamavāpya vidyāṃ $ bhittvā kukṣiṃ nirvicakrāma vipraḥ &
prāleyādreḥ śuklamudbhidya śṛṅgaṃ % rātryāgame paurṇamāsyāmivenduḥ // MatsP_25.57 //
dṛṣṭvā ca taṃ patitaṃ vedarāśim $ utthāpayāmāsa tataḥ kaco 'pi &
vidyāṃ siddhāṃ tāmavāpyābhivādya % tataḥ kacastaṃ gurumityuvāca // MatsP_25.58 //
nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ $ ye nādriyante gurumarcanīyam &
prāleyādriprojjvaladbhālasaṃsthaṃ % pāpāṃllokāṃste vrajantyapratiṣṭhāḥ // MatsP_25.59 //

*śaunaka uvāca
surāpānād vañcanāt prāpayitvā $ saṃjñānāśaṃ cetasaścāpi ghoram &
dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ % pītaṃ tathā surayā mohitena // MatsP_25.60 //
samanyurutthāya mahānubhāvas $ tadośanā viprahitaṃ cikīrṣuḥ &
kāvyaḥ svayaṃ vākyamidaṃ jagāda % surāpānaṃ pratyasau jātaśaṅkaḥ // MatsP_25.61 //

*śukra uvāca
yo brāhmaṇo 'dyaprabhṛtīha kaścin $ mohātsurāṃ pāsyati mandabuddhiḥ &
apetadharmā brahmahā caiva sa % syādasmiṃlloke garhitaḥ syātpare ca // MatsP_25.62 //
mayā cemāṃ vipradharmoktasīmāṃ $ maryādāṃ vai sthāpitāṃ sarvaloke &
santo viprāḥ śuśruvāṃso gurūṇāṃ % devā daityāścopaśṛṇvantu sarve // MatsP_25.63 //

*śaunaka uvāca
itīdamuktvā sa mahāprabhāvas $ taponidhīnāṃ nidhir aprameyaḥ &
tāndānavāṃścaiva nigūḍhabuddhīn % idaṃ samāhūya vaco 'bhyuvāca // MatsP_25.64 //

*śukra uvāca
ācakṣe vo dānavā bāliśāḥ stha $ śiṣyaḥ kaco vatsyati matsamīpe &
saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ % tulyaprabhāvo brāhmaṇo brahmabhūtaḥ // MatsP_25.65 //

*śaunaka uvāca
guroruṣya sakāśe ca $ daśa varṣaśatāni saḥ &
anujñātaḥ kaco gantum % iyeṣa tridaśālayam // MatsP_25.66 //


______________________________________________________


Matsya-Purāṇa 26

*śaunaka uvāca
samāpitavrataṃ taṃ tu $ visṛṣṭaṃ guruṇā tadā &
prasthitaṃ tridaśāvāsaṃ % devayānīdamabravīt // MatsP_26.1 //

*devayānyuvāca
ṛṣer aṅgirasaḥ pautra $ vṛttenābhijanena ca &
bhrājase vidyayā caiva % tapasā ca damena ca // MatsP_26.2 //
ṛṣir yathāṅgirā mānyaḥ $ piturmama mahāyaśāḥ &
tathā mānyaśca pūjyaśca % mama bhūyo bṛhaspatiḥ // MatsP_26.3 //
evaṃ jñātvā vijānīhi $ yadbravīmi tapodhana &
vratasthe niyamopete % yathā vartāmyahaṃ tvayi // MatsP_26.4 //
sa samāpitavidyo māṃ $ bhaktāṃ na tyaktumarhasi &
gṛhāṇa pāṇiṃ vidhivan % mama mantrapuraskṛtam // MatsP_26.5 //

*kaca uvāca
pūjyo mānyaśca bhagavān $ yathā mama pitā tava &
tathā tvamanavadyāṅgi % pūjanīyatamā matā // MatsP_26.6 //
ātmaprāṇaiḥ priyatamā $ bhārgavasya mahātmanaḥ &
tvaṃ bhadre dharmataḥ pūjyā % guruputrī sadā mama // MatsP_26.7 //
yathā mama gururnityaṃ $ mānyaḥ śukraḥ pitā tava &
devayāni tathaiva tvaṃ % naivaṃ māṃ vaktumarhasi // MatsP_26.8 //

*devayānyuvāca
guruputrasya putro me $ na tu tvamasi me pituḥ &
tasmānmānyaśca pūjyaśca % mamāpi tvaṃ dvijottama // MatsP_26.9 //
asurairhanyamāne tu $ kace tvayi punaḥ punaḥ &
tadāprabhṛti yā prītis % tāṃ tvameva smarasva me // MatsP_26.10 //
sauhārde cānurāge ca $ vettha me bhaktimuttamām &
na māmarhasi dharmajña % tyaktuṃ bhaktāmanāgasam // MatsP_26.11 //

*kaca uvāca
aniyojye niyoge māṃ $ niyunakṣi śubhavrate &
prasīda subhrūrmahyaṃ tvaṃ % guror gurutarā śubhe // MatsP_26.12 //
yatroṣitaṃ viśālākṣi $ tvayā candranibhānane &
tatrāhamuṣito bhadre % kukṣau kāvyasya bhāmini // MatsP_26.13 //
bhaginī dharmato me tvaṃ $ maivaṃ vocaḥ śubhānane &
sukhenādhyuṣito bhadre % na manyurvidyate mama // MatsP_26.14 //
āpṛcche tvāṃ gamiṣyāmi $ śivamastvatha me pathi &
avirodhena dharmasya % smartavyo 'smi kathāntare \
apramattodyatā nityam # ārādhaya guruṃ mama // MatsP_26.15 //

*devayānyuvāca
daityairhatastvaṃ yadbhartṛ- $ buddhyā tvaṃ rakṣito mayā &
yadi māṃ dharmakāmārthaṃ % pratyākhyāsyasi dharmataḥ // MatsP_26.16 //
tataḥ kaca na te vidyā $ siddhimeṣā gamiṣyati // MatsP_26.17 //

*kaca uvāca
guruputrīti kṛtvāhaṃ $ pratyākhyāsye na doṣataḥ &
guruṇā cābhyanujñātaḥ % kāmameva śapasva mām // MatsP_26.18 //
ārṣaṃ dharmaṃ bruvāṇo 'haṃ $ devayāni yathā tvayā &
śaptuṃ nārho 'smi kalyāṇi % kāmato 'dya ca dharmataḥ // MatsP_26.19 //
tasmādbhavatyā yaḥ kāmo $ na tathā sambhaviṣyati &
ṛṣiputro na te kaścij % jātu pāṇiṃ grahīṣyati // MatsP_26.20 //
phaliṣyati na me vidyā $ tvadvacaśceti tattayā &
adhyāpayiṣyāmi ca yaṃ % tasya vidyā phaliṣyati // MatsP_26.21 //

*śaunaka uvāca
evamuktvā nṛpaśreṣṭha $ devayānīṃ kacastadā &
tridaśeśālayaṃ śīghraṃ % jagāma dvijasattamaḥ // MatsP_26.22 //
tamāgatamabhiprekṣya $ devāḥ sendrapurogamāḥ &
bṛhaspatiṃ sabhājyedaṃ % kacamāhurmudānvitāḥ // MatsP_26.23 //

*devā ūcuḥ
tvaṃ kacāsmaddhitaṃ karma $ kṛtavānmahadadbhutam &
na te yaśaḥ praṇaśitā % bhāgabhākca bhaviṣyasi // MatsP_26.24 //


______________________________________________________


Matsya-Purāṇa 27

*śaunaka uvāca
kṛtavidye kace prāpte $ hṛṣṭarūpā divaukasaḥ &
kacādavetya tāṃ vidyāṃ % kṛtārthā bharatarṣabha // MatsP_27.1 //
sarva eva samāgamya $ śatakratumathābruvan &
kālastvadvikramasyādya % jahi śatrūnpuraṃdara // MatsP_27.2 //
evamuktastu saha tais $ tridaśair maghavāṃstadā &
tathetyuktvopacakrāma % so 'paśyadvipine striyaḥ // MatsP_27.3 //
krīḍantīnāṃ tu kanyānāṃ $ vane caitrarathopame &
vāyurbhūtaḥ sa vastrāṇi % sarvāṇyeva vyamiśrayat // MatsP_27.4 //
tato jalāt samuttīrya $ tāḥ kanyāḥ sahitāstadā &
vastrāṇi jagṛhustāni % yathāsaṃsthānyanekaśaḥ // MatsP_27.5 //
tatra vāso devayānyāḥ $ śarmiṣṭhā jagṛhe tadā &
vyatikramamajānantī % duhitā vṛṣaparvaṇaḥ // MatsP_27.6 //
tatastayor mithastatra $ virodhaḥ samajāyata &
devayānyāśca rājendra % śarmiṣṭhāyāśca tatkṛte // MatsP_27.7 //

*devayānyuvāca
kasmādgṛhṇāsi me vastraṃ $ śiṣyā bhūtvā mamāsuri &
samudācārahīnāyā % na te śreyo bhaviṣyati // MatsP_27.8 //

*śarmiṣṭhovāca
āsīnaṃ ca śayānaṃ ca $ pitā te pitaraṃ mama &
stauti pṛcchati cābhīkṣṇaṃ % nīcasthaḥ suvinītavat // MatsP_27.9 //
yācatastvaṃ ca duhitā $ stuvataḥ pratigṛhṇataḥ &
sutāhaṃ stūyamānasya % dadato na tu gṛhṇataḥ // MatsP_27.10 //
anāyudhā sāyudhāyāḥ $ kiṃ tvaṃ kupyasi bhikṣuki &
lapsyase pratiyoddhāraṃ % na ca tvāṃ gaṇayāmyaham // MatsP_27.11 //

*śaunaka uvāca
sā vismayaṃ devayānīṃ $ gatāṃ saktāṃ ca vāsasi &
śarmiṣṭhā prākṣipatkūpe % tataḥ svapuramāviśat // MatsP_27.12 //
hateyamiti vijñāya $ śarmiṣṭhā pāpaniścayā &
anavekṣya yayau tasmāt % krodhavegaparāyaṇā // MatsP_27.13 //
atha taṃ deśamabhyāgād $ yayātirnahuṣātmajaḥ &
śrāntayugyaḥ śrāntarūpo % mṛgalipsuḥ pipāsitaḥ // MatsP_27.14 //
nāhuṣiḥ prekṣamāṇo hi $ sa nipāne gatodake &
dadarśa kanyāṃ tāṃ tatra % dīptāmagniśikhām iva // MatsP_27.15 //
tāmapṛcchatsa dṛṣṭvaiva $ kanyāmamaravarṇinīm &
sāntvayitvā nṛpaśreṣṭhaḥ % sāmnā paramavalgunā // MatsP_27.16 //
kā tvaṃ cārumukhī śyāmā $ sumṛṣṭamaṇikuṇḍalā &
dīrghaṃ dhyāyasi cātyarthaṃ % kasmācchvasiṣi cāturā // MatsP_27.17 //
kathaṃ ca patitā hy asmin $ kūpe vīruttṛṇāvṛte &
duhitā caiva kasya tvaṃ % vada sarvaṃ sumadhyame // MatsP_27.18 //

*devayānyuvāca
yo 'sau devairhatān daityān $ utthāpayati vidyayā &
tasya śukrasya kanyāhaṃ % tvaṃ māṃ nūnaṃ na budhyase // MatsP_27.19 //
eṣa me dakṣiṇo rājan $ pāṇis tāmranakhāṅguliḥ &
samuddhara gṛhītvā māṃ % kulīnastvaṃ hi me mataḥ // MatsP_27.20 //
jānāmi tvāṃ ca saṃśāntaṃ $ vīryavantaṃ yaśasvinam &
tasmānmāṃ patitāṃ kūpād % asmād uddhartumarhasi // MatsP_27.21 //

*śaunaka uvāca
tāmatha brāhmaṇīṃ strīṃ ca $ vijñāya nahuṣātmajaḥ &
gṛhītvā dakṣiṇe pāṇāv % ujjahāra tato 'vaṭāt // MatsP_27.22 //
uddhṛtya caināṃ tarasā $ tasmātkūpānnarādhipaḥ &
āmantrayitvā suśroṇīṃ % yayātiḥ svapuraṃ yayau // MatsP_27.23 //
gate tu nāhuṣe tasmin $ devayānyapi ninditā &
uvāca śokasaṃtaptā % ghūrṇikāmāgatāṃ punaḥ // MatsP_27.24 //

*devayānyuvāca
tvaritaṃ ghūrṇike gaccha $ sarvamācakṣva me pituḥ &
nedānīṃ tu pravekṣyāmi % nagaraṃ vṛṣaparvaṇaḥ // MatsP_27.25 //

*śaunaka uvāca
sā tu vai tvaritaṃ gatvā $ ghūrṇikāsuramandiram &
dṛṣṭvā kāvyamuvācedaṃ % kampamānā vicetanā // MatsP_27.26 //
ācakhyau ca mahābhāgā $ devayānī vane hatā &
śarmiṣṭhayā mahāprājña % duhitrā vṛṣaparvaṇaḥ // MatsP_27.27 //
śrutvā duhitaraṃ kāvyas $ tadā śarmiṣṭhayā hatām &
tvarayā niryayau duḥkhān % mārgamāṇaḥ sutāṃ vane // MatsP_27.28 //
dṛṣṭvā duhitaraṃ kāvyo $ devayānīṃ tapovane &
bāhubhyāṃ sampariṣvajya % duḥkhito vākyamabravīt // MatsP_27.29 //
ātmadoṣair niyacchanti $ sarve duḥkhasukhe janāḥ &
manye duścaritaṃ te 'sti % tasyeyaṃ niṣkṛtiḥ kṛtā // MatsP_27.30 //

*devayānyuvāca
niṣkṛtir vāstu vā māstu $ śṛṇuṣvāvahito mama &
śarmiṣṭhayā yaduktāsmi % duhitrā vṛṣaparvaṇaḥ // MatsP_27.31 //
satyaṃ kilaitatsā prāha $ daityānāmasmi gāyanā &
evaṃ hi me kathayati % śarmiṣṭhā vārṣaparvaṇī // MatsP_27.32 //
vacanaṃ tīkṣṇaparuṣaṃ $ krodharaktekṣaṇā bhṛśam &
stuvato duhitāsi tvaṃ % yācataḥ pratigṛhṇataḥ // MatsP_27.33 //
sutāhaṃ stūyamānasya $ dadato 'pratigṛhṇataḥ &
iti māmāha śarmiṣṭhā % duhitā vṛṣaparvaṇaḥ \
krodhasaṃraktanayanā # darpapūrṇānanā tataḥ // MatsP_27.34 //
yadyahaṃ stuvatastāta $ duhitā pratigṛhṇataḥ &
prasādayiṣye śarmiṣṭhām % ityuktā hi sakhī mayā // MatsP_27.35 //

*śukra uvāca
stuvato duhitā na tvaṃ $ bhadre na pratigṛhṇataḥ &
atastvaṃ stūyamānasya % duhitā devayānyasi // MatsP_27.35 //
vṛṣaparvaiva tadveda $ śakro rājā ca nāhuṣaḥ &
acintyaṃ brahma nirdvaṃdvam % aiśvaraṃ hi balaṃ mama // MatsP_27.37 //


______________________________________________________

Matsya-Purāṇa 28

*śukra uvāca
yaḥ pareṣāṃ naro nityam $ ativādāṃstitikṣati &
devayāni vijānīhi % tena sarvamidaṃ jitam // MatsP_28.1 //
yaḥ samutpatitaṃ krodhaṃ $ nigṛhṇāti hayaṃ yathā &
sa yantetyucyate sadbhir % na yo raśmiṣu lambate // MatsP_28.2 //
yaḥ samutpatitaṃ krodham $ akrodhane niyacchati &
devayāni vijānīhi % tena sarvamidaṃ jitam // MatsP_28.3 //
yaḥ samutpatitaṃ kopaṃ $ kṣamayaiva nirasyati &
yathoragastvacaṃ jīrṇāṃ % sa vai puruṣa ucyate // MatsP_28.4 //
yastu bhāvayate dharmaṃ $ yo 'timātraṃ titikṣati &
yaśca tapto na tapati % bhṛśaṃ so 'rthasya bhājanam // MatsP_28.5 //
yo yajedaśvamedhena $ māsi māsi śataṃ samāḥ &
yastu kupyenna sarvasya % tayorakrodhano varaḥ // MatsP_28.6 //
ye kumārāḥ kumāryaśca $ vairaṃ kuryuracetasaḥ &
naitatprājñastu kurvīta % viduste na balābalam // MatsP_28.7 //
*devayānyuvāca
vedāhaṃ tāta bālāpi $ kāryāṇāṃ tu gatāgatam &
krodhe caivātivāde vā % kāryasyāpi balābale // MatsP_28.8 //
śiṣyasyāśiṣyavṛttaṃ hi $ na kṣantavyaṃ bubhūṣuṇā &
asatsaṃkīrṇavṛtteṣu % vāso mama na rocate // MatsP_28.9 //
puṃso ye nābhinandanti $ vṛttenābhijanena ca &
na teṣu nivasetprājñaḥ % śreyorthī pāpabuddhiṣu // MatsP_28.10 //
ye nainamabhijānanti $ vṛttenābhijanena ca &
teṣu sādhuṣu vastavyaṃ % sa vāsaḥ śreṣṭha ucyate // MatsP_28.11 //
tanme mathnāti hṛdayam $ agnikalpamivāraṇam &
vāgduruktaṃ mahāghoraṃ % duhiturvṛṣaparvaṇaḥ // MatsP_28.12 //
na hy ato duṣkaraṃ manye $ tāta lokeṣvapi triṣu &
yaḥ sapatnaśriyaṃ dīptāṃ % hīnaśrīḥ paryupāsate // MatsP_28.13 //


______________________________________________________


Matsya-Purāṇa 29

*śaunaka uvāca
tataḥ kāvyo bhṛguśreṣṭhaḥ $ samanyurupagamya ha &
vṛṣaparvāṇam āsīnam % ityuvācāvicārayan // MatsP_29.1 //
nādharmaścarito rājan $ sadyaḥ phalati gaur iva &
śanairāvartyamānastu % mūlānyapi nikṛntati // MatsP_29.2 //
yadi nātmani putreṣu $ na cetpaśyati naptṛṣu &
pāpamācaritaṃ karma % trivargamativartate // MatsP_29.3 //
phalatyevaṃ dhruvaṃ pāpaṃ $ gurubhuktamivodare &
yadā ghātayase vipraṃ % kacamāṅgirasaṃ tadā // MatsP_29.4 //
apāpaśīlaṃ dharmajñaṃ $ śuśrūṣuṃ madgṛhe ratam &
vadhādanarhatastasya % vadhācca duhiturmama // MatsP_29.5 //
vṛṣaparvannibodha tvaṃ $ tyakṣyāmi tvāṃ sabāndhavam &
sthātuṃ tvadviṣaye rājan % na śaknomi tvayā saha // MatsP_29.6 //
adyaivamabhijānāmi $ daityaṃ mithyāpralāpinam &
yatastvamātmanodīrṇāṃ % duhitāṃ kimupekṣase // MatsP_29.7 //

*vṛṣaparvovāca
nāvadyaṃ na mṛṣāvādaṃ $ tvayi jānāmi bhārgava &
tvayi satyaṃ ca dharmaśca % tatprasīdatu māṃ bhavān // MatsP_29.8 //
adyāsmānapahāya tvam $ ito yāsyasi bhārgava &
samudraṃ sampravekṣyāmi % nānyadasti parāyaṇam // MatsP_29.9 //

*śukra uvāca
samudraṃ praviśadhvaṃ vo $ diśo vā vrajatāsurāḥ &
duhiturnāpriyaṃ soḍhuṃ % śakto 'haṃ dayitā hi me // MatsP_29.10 //
prasādyatāṃ devayānī $ jīvitaṃ yatra me sthitam &
yogakṣemakaraste 'ham % indrasyeva bṛhaspatiḥ // MatsP_29.11 //

*vṛṣaparvovāca
yatkiṃcid asurendrāṇāṃ $ vidyate vasu bhārgava &
bhuvi hastirathāśvaṃ vā % tasya tvaṃ mama ceśvaraḥ // MatsP_29.12 //

*śukra uvāca
yatkiṃcid asti draviṇaṃ $ daityendrāṇāṃ mahāsura &
tasyeśvaro 'smi yadyetad % devayānī prasādyatām // MatsP_29.13 //
*śaunaka uvāca
tatastu tvaritaḥ śukras $ tena rājñā samaṃ yayau &
uvāca caināṃ subhage % pratipannaṃ vacastava // MatsP_29.14 //

*devayānyuvāca
yadi tvamīśvarastāta $ rājño vittasya bhārgava &
nābhijānāmi tatte 'haṃ % rājā vadatu māṃ svayam // MatsP_29.15 //

*vṛṣaparvovāca
yaṃ kāmamabhijānāsi $ devayāni śucismite &
tatte 'haṃ sampradāsyāmi % yadyapi syātsudurlabham // MatsP_29.16 //

*devayānyuvāca
dāsīṃ kanyāsahasreṇa $ śarmiṣṭhāmabhikāmaye &
anuyāsyati māṃ tatra % yatra dāsyati me pitā // MatsP_29.17 //

*vṛṣaparvovāca
uttiṣṭha dhātri gaccha tvaṃ $ śarmiṣṭhāṃ śīghramānaya &
yaṃ ca kāmayate kāmaṃ % devayānī karotu tam // MatsP_29.18 //

*śaunaka uvāca
tato dhātrī tatra gatvā $ śarmiṣṭhām idamabravīt &
uttiṣṭha bhadre śarmiṣṭhe % jñātīnāṃ sukhamāvaha // MatsP_29.19 //
tyajati brāhmaṇaḥ śiṣyān $ devayānyā pracoditaḥ &
yaṃ sā kāmayate kāmaṃ % sa kāryo 'tra tvayānaghe \
dāsītvam abhijātāsi # devayānyāḥ suśobhane // MatsP_29.20 //

*śarmiṣṭhovāca
yaṃ ca kāmayate kāmaṃ $ karavāṇyahamadya tam &
mā gānmanyuvaśaṃ śukro % devayānī ca matkṛte // MatsP_29.21 //

*śaunaka uvāca
tataḥ kanyāsahasreṇa $ vṛtā śibikayā tadā &
piturnideśāttvaritā % niścakrāma purottamāt // MatsP_29.22 //

*śarmiṣṭhovāca
ahaṃ kanyāsahasreṇa $ dāśī te paricārikā &
dhruvaṃ tvāṃ tatra yāsyāmi % yatra dāsyati te pitā // MatsP_29.23 //

*devayānyuvāca
stuvato duhitā cāhaṃ $ yācataḥ pratigṛhṇataḥ &
stūyamānasya duhitā % kathaṃ dāsī bhaviṣyasi // MatsP_29.24 //

*śarmiṣṭhovāca
yena kenacidārtānāṃ $ jñātīnāṃ sukhamāvahet &
anuyāsyāmyahaṃ tatra % yatra dāsyati te pitā // MatsP_29.25 //

*śaunaka uvāca
pratiśrute dāsabhāve $ duhitrā vṛṣaparvaṇaḥ &
devayānī nṛpaśreṣṭha % pitaraṃ vākyamabravīt // MatsP_29.26 //

*devayānyuvāca
praviśāmi puraṃ tāta $ tuṣṭāsmi dvijasattama &
amoghaṃ tava vijñānam % asti vidyābalaṃ ca te // MatsP_29.27 //

*śaunaka uvāca
evamukto dvijaśreṣṭho $ duhitrā sumahāyaśāḥ &
praviveśa puraṃ hṛṣṭaḥ % pūjitaḥ sarvadānavaiḥ // MatsP_29.28 //

______________________________________________________


Matsya-Purāṇa 30

*śaunaka uvāca
atha dīrgheṇa kālena $ devayānī nṛpottama &
vanaṃ tadaiva niryātā % krīḍārthaṃ varavarṇinī // MatsP_30.1 //
tena dāsīsahasreṇa $ sārdhaṃ śarmiṣṭhayā tadā &
tameva deśaṃ samprāptā % yathākāmaṃ cacāra sā // MatsP_30.2 //
tābhiḥ sakhībhiḥ sahitā $ sarvābhirmuditā bhṛśam &
krīḍantyo 'bhiratāḥ sarvāḥ % pibantyo madhu mādhavam // MatsP_30.3 //
khādantyo vividhānbhakṣyān $ phalāni vividhāni ca &
punaśca nāhuṣo rājā % mṛgalipsuryadṛcchayā // MatsP_30.4 //
tameva deśaṃ samprāpto $ jalalipsuḥ pratarṣitaḥ &
dadarśa devayānīṃ ca % śarmiṣṭhāṃ tāśca yoṣitaḥ // MatsP_30.5 //
pibantyo lalanāstāśca $ divyābharaṇabhūṣitāḥ &
upaviṣṭāṃ ca dadṛśe % devayānīṃ śucismitām // MatsP_30.6 //
rūpeṇāpratimāṃ tāsāṃ $ strīṇāṃ madhye varāṅganām &
śarmiṣṭhayā sevyamānāṃ % pādasaṃvāhanādibhiḥ // MatsP_30.7 //

*yayātiruvāca
dvābhyāṃ kanyāsahasrābhyāṃ $ dve kanye parivārite &
gotre ca nāmanī caiva % dvayoḥ pṛcchāmyato hy aham // MatsP_30.8 //

*devayānyuvāca
ākhyāsyāmyaham ādatsva $ vacanaṃ me narādhipa &
śuko nāmāsuraguruḥ % sutāṃ jānīhi tasya mām // MatsP_30.9 //
iyaṃ ca me sakhī dāsī $ yatrāhaṃ tatra gāminī &
duhitā dānavendrasya % śarmiṣṭhā vṛṣaparvaṇaḥ // MatsP_30.10 //

*yayātiruvāca
kathaṃ tu te sakhī dāsī $ kanyeyaṃ varavarṇinī &
asurendrasutā subhūḥ % paraṃ kautūhalaṃ hi me // MatsP_30.11 //

*devayānyuvāca
sarvameva naravyāghra $ vidhānamanuvartate &
vidhinā vihitaṃ jñātvā % mā vicitraṃ manaḥ kṛthāḥ // MatsP_30.12 //
rājavadrūpaveṣau te $ brāhmīṃ vācaṃ bibharṣi ca &
kiṃnāmā tvaṃ kutaścāsi % kasya putraśca śaṃsa me // MatsP_30.13 //

*yayātiruvāca
brahmacaryeṇa vedo me $ kṛtsnaḥ śrutipathaṃ gataḥ &
rājāhaṃ rājaputraśca % yayātiriti viśrutaḥ // MatsP_30.14 //

*devayānyuvāca
kena cārthena nṛpate hy $ enaṃ deśaṃ samāgataḥ &
jighṛkṣurvāri yatkiṃcid % athavā mṛgalipsayā // MatsP_30.15 //

*yayātiruvāca
mṛgalipsurahaṃ bhadre $ pānīyārtham ihāgataḥ &
bahudhāpyanuyukto 'smi % tvam anujñātumarhasi // MatsP_30.16 //

*devayānyuvāca
dvābhyāṃ kanyāsahasrābhyāṃ $ dāsyā śarmiṣṭhayā saha &
tvadadhīnāsmi bhadraṃ te % sakhe bhartā ca me bhava // MatsP_30.17 //

*yayātiruvāca
viddhyauśanasi bhadraṃ te $ na tvadarho 'smi bhāmini &
avivāhyāḥ sma rājāno % devayāni pitustava // MatsP_30.18 //

*devayānyuvāca
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ $ kṣatraṃ brahmaṇi saṃśritam &
ṛṣiśca ṛṣiputraśca % nāhuṣādya bhajasva mām // MatsP_30.19 //

*yayātiruvāca
ekadehodbhavā varṇāś $ catvāro 'pi varānane &
pṛthagdharmāḥ pṛthakchaucās % teṣāṃ vai brāhmaṇo varaḥ // MatsP_30.20 //

*devayānyuvāca
pāṇigraho nāhuṣāyaṃ $ na puṃbhiḥ sevitaḥ purā &
tvaṃ pāṇimagrahīdagre % vṛṇomi tvāmahaṃ tataḥ // MatsP_30.21 //
kathaṃ tu me manasvinyāḥ $ pāṇimanyaḥ pumānspṛśet &
gṛhītamṛṣiputreṇa % svayaṃ vāpyṛṣiṇā tvayā // MatsP_30.22 //

*yayātiruvāca
kruddhādāśīviṣāt sarpāj $ jvalanātsarvatomukhāt &
durādharṣataro vipraḥ % puruṣeṇa vijānatā // MatsP_30.23 //

*devayānyuvāca
kathamāśīviṣāt sarpāj $ jvalanāt sarvatomukhāt &
durādharṣataro vipra % ityāttha puruṣarṣabha // MatsP_30.24 //

*yayātiruvāca
daśedāśīviṣastvekaṃ $ śastreṇaikaśca vadhyate &
hanti vipraḥ sarāṣṭrāṇi % purāṇyapi hi kopitaḥ // MatsP_30.25 //
durādharṣataro vipras $ tasmādbhīru mato mama &
ato 'dattāṃ ca pitrā tvāṃ % bhadre na vivahāmyaham // MatsP_30.26 //

*devayānyuvāca
dattāṃ vahasva pitrā māṃ $ tvaṃ hi rājanvṛto mayā &
ayācato bhayaṃ nāsti % dattāṃ ca pratigṛhṇataḥ // MatsP_30.27 //

*śaunaka uvāca
tvaritaṃ devayānyātha $ preṣitā piturātmanaḥ &
sarvaṃ nivedayāmāsa % dhātrī tasmai yathātatham // MatsP_30.28 //
śrutvaiva ca sa rājānaṃ $ darśayāmāsa bhārgavaḥ &
dṛṣṭvaivam āgataṃ vipraṃ % yayātiḥ pṛthivīpatiḥ // MatsP_30.29 //
vavande brāhmaṇaṃ kāvyaṃ $ prāñjaliḥ praṇataḥ sthitaḥ &
taṃ cāpyabhyavadatkāvyaḥ % sāmnā paramavalgunā // MatsP_30.30 //

*devayānyuvāca
rājāyaṃ nāhuṣastāta $ durgame pāṇimagrahīt &
namaste dehi māmasmai % loke nānyaṃ patiṃ vṛṇe // MatsP_30.31 //

*śukra uvāca
vṛto 'nayā patirvīra $ sutayā tvaṃ mameṣṭayā &
gṛhāṇemāṃ mayā dattāṃ % mahiṣīṃ nahuṣātmaja // MatsP_30.32 //

*yayātiruvāca
adharmo māṃ spṛśedevaṃ $ pāpam asyāśca bhārgava &
varṇasaṃkarato brahmann % iti tvāṃ pravṛṇomyaham // MatsP_30.33 //

*śukra uvāca
adharmāttvāṃ vimuñcāmi $ varaṃ varaya cepsitam &
asminvivāhe tvaṃ ślāghyo % rahaḥ pāpaṃ nudāmi te // MatsP_30.34 //
vahasva bhāryāṃ dharmeṇa $ devayānīṃ śucismitām &
anayā saha samprītim % atulāṃ samavāpnuhi // MatsP_30.35 //
iyaṃ cāpi kumārī te $ śarmiṣṭhā vārṣaparvaṇī &
saṃpūjyā satataṃ rājan % na caināṃ śayane hvaya // MatsP_30.36 //

*śaunaka uvāca
evamukto yayātistu $ śukraṃ kṛtvā pradakṣiṇam &
jagāma svapuraṃ hṛṣṭaḥ % so 'nujñāto mahātmanā // MatsP_30.37 //


______________________________________________________


Matsya-Purāṇa 31

*śaunaka uvāca
yayātiḥ svapuraṃ prāpya $ mahendrapurasaṃnibham &
praviśyāntaḥpuraṃ tatra % devayānīṃ nyaveśayat // MatsP_31.1 //
devayānyāścānumate $ sutāṃ tāṃ vṛṣaparvaṇaḥ &
aśokavanikābhyāśe % gṛhaṃ kṛtvā nyaveśayat // MatsP_31.2 //
vṛtāṃ dāsīsahasreṇa $ śarmiṣṭhām āsurāyaṇīm &
vāsobhirannapānaiśca % saṃvibhajya susaṃvṛtām // MatsP_31.3 //
devayānyā tu sahitaḥ $ sa nṛpo nahuṣātmajaḥ &
vijahāra bahūnabdān % devavanmudito bhṛśam // MatsP_31.4 //
ṛtukāle tu samprāpte $ devayānī varāṅganā &
lebhe garbhaṃ prathamataḥ % kumāraśca vyajāyata // MatsP_31.5 //
gate varṣasahasre tu $ śarmiṣṭhā vārṣaparvaṇī &
dadarśa yauvanaṃ prāptā % ṛtuṃ sā kamalekṣaṇā // MatsP_31.6 //
cintayāmāsa dharmajñā $ ṛtuprāptau ca bhāminī &
ṛtukālaśca samprāpto % na kaścinme patirvṛtaḥ // MatsP_31.7 //
kiṃ prāptaṃ kiṃca kartavyaṃ $ kathaṃ kṛtvā sukhaṃ bhavet &
devayānī prasūtāsau % vṛthāhaṃ prāptayauvanā // MatsP_31.8 //
yathā tayā vṛto bhartā $ tathaivāhaṃ vṛṇomi tam &
rājñā putraphalaṃ deyam % iti me niścitā matiḥ \
apīdānīṃ sa dharmātmā # raho me darśanaṃ vrajet // MatsP_31.9 //

*śaunaka uvāca
atha niṣkramya rājāsau $ tasminkāle yadṛcchayā &
aśokavanikābhyāśe % śarmiṣṭhāṃ prāpya vismitaḥ // MatsP_31.10 //
tamekaṃ rahasi dṛṣṭvā $ śarmiṣṭhā cāruhāsinī &
pratyudgamyāñjaliṃ kṛtvā % rājānaṃ vākyamabravīt // MatsP_31.11 //

*śarmiṣṭhovāca
somaścendraśca vāyuśca $ yamaśca varuṇaśca vā &
tava vā nāhuṣa gṛhe % kaḥ striyaṃ draṣṭumarhati // MatsP_31.12 //
rūpābhijanaśīlairhi $ tvaṃ rājanvettha māṃ sadā &
sā tvāṃ yāce prasādyeha % rantumehi narādhipa // MatsP_31.13 //

*yayātiruvāca
vedmi tvāṃ śīlasampannāṃ $ daityakanyāmaninditām &
rūpaṃ tu te na paśyāmi % sūcyagramapi ninditam // MatsP_31.14 //
māmabravīttadā śukro $ devayānīṃ yadāvaham &
neyam āhvayitavyā te % śayane vārṣaparvaṇī // MatsP_31.15 //

*śarmiṣṭhovāca
na narmayuktaṃ vacanaṃ hinasti $ na strīṣu rājan na vivāhakāle &
prāṇātyaye sarvadhanāpahāre % pañcānṛtānyāhur apātakāni // MatsP_31.16 //
pṛṣṭāstu sākṣye pravadanti cānyathā $ bhavanti mithyāvacanā narendra te &
ekārthatāyāṃ tu samāhitāyāṃ % mithyā vadantaṃ hy anṛtaṃ hinasti // MatsP_31.17 //

*yayātiruvāca
rājā pramāṇaṃ bhūtānāṃ $ sa vinaśyenmṛṣā vadan &
arthakṛcchramapi prāpya % na mithyā kartumutsahe // MatsP_31.18 //

*śarmiṣṭhovāca
samāv etau matau rājan $ patiḥ sakhyāśca yaḥ patiḥ &
samaṃ vivāha ityāhuḥ % sakhyā me 'si patiryataḥ // MatsP_31.19 //

*yayātiruvāca
dātavyaṃ yācamānasya $ hīti me vratamāhitam &
tvaṃ ca yācasi kāmaṃ māṃ % brūhi kiṃ karavāṇi tat // MatsP_31.20 //

*śarmiṣṭhovāca
adharmāttrāhi māṃ rājan $ dharmaṃ ca pratipādaya &
tvatto 'patyavatī loke % careyaṃ dharmamuttamam // MatsP_31.21 //
traya evādhanā rājan $ bhāryā dāsastathā sutaḥ &
yatte samadhigacchanti % yasya te tasya taddhanam // MatsP_31.22 //
devayānyā bhujiṣyāsmi $ vaśyā ca tava bhārgavī &
sā cāhaṃ ca tvayā rājan % bharaṇīyāṃ bhajasva mām // MatsP_31.23 //

*śaunaka uvāca
evamuktastayā rājā $ tathyam ityabhijajñivān &
pūjayāmāsa śarmiṣṭhāṃ % dharmaṃ ca pratipādayan // MatsP_31.24 //
sa samāgamya śarmiṣṭhāṃ $ yathākāmamavāpya ca &
anyonyaṃ cābhisaṃpūjya % jagmatustau yathāgatam // MatsP_31.25 //
tasminsamāgame subhrūḥ $ śarmiṣṭhā vārṣaparvaṇī &
lebhe garbhaṃ prathamatas % tasmānnṛpatisattamāt // MatsP_31.26 //
prajajñe ca tataḥ kāle $ rājñī rājīvalocanā &
kumāraṃ devagarbhābham % ādityasamatejasam // MatsP_31.27 //


______________________________________________________


Matsya-Purāṇa 32

*śaunaka uvāca
śrutvā kumāraṃ jātaṃ sā $ devayānī śucismitā &
cintayāviṣṭaduḥkhārtā % śarmiṣṭhāṃ prati bhārata // MatsP_32.1 //
tato 'bhigamya śarmiṣṭhāṃ $ devayānyabravīdidam &
kimarthaṃ vṛjinaṃ subhrūḥ % kṛtaṃ te kāmalubdhayā // MatsP_32.2 //

*śarmiṣṭhovāca
ṛṣir abhyāgataḥ kaścid $ dharmātmā vedapāragaḥ &
sa mayā tu varaḥ kāmaṃ % yācito dharmasaṃhatam // MatsP_32.3 //
nāhamanyāyataḥ kāmam $ ācarāmi śucismite &
tasmād ṛṣer mamāpatyam % iti satyaṃ bravīmi te // MatsP_32.4 //

*devayānyuvāca
padyetadevaṃ śarmiṣṭhe $ na manyurvidyate mama &
apatyaṃ yadi te labdhaṃ % jyeṣṭhācchreṣṭhācca vai dvijāt // MatsP_32.5 //
śobhanaṃ bhīru satyaṃ cet $ kathaṃ sa jñāyate dvijaḥ &
gotranāmābhijanataḥ % śrotumicchāmi taṃ dvijam // MatsP_32.6 //

*śarmiṣṭhovāca
ojasā tejasā caiva $ dīpyamānaṃ raviṃ yathā &
taṃ dṛṣṭvā mama saṃpraṣṭuṃ % śaktir nāsīcchucismite // MatsP_32.7 //

*śaunaka uvāca
anyonyamevam uktvā ca $ samprahasya ca te mithaḥ &
jagāma bhārgavī veśma % tathyamityabhijānatī // MatsP_32.8 //
yayātirdevayānyāṃ tu $ putrāv ajanayannṛpaḥ &
yaduṃ ca turvasuṃ caiva % śakraviṣṇū ivāparau // MatsP_32.9 //
tasmādeva tu rājarṣeḥ $ śarmiṣṭhā vārṣaparvaṇī &
druhyaṃ cānuṃ ca pūruṃ ca % trīnkumārānajījanat // MatsP_32.10 //
tataḥ kāle ca kasmiṃścid $ devayānī śucismitā &
yayātisahitā rājañ % jagāma haritaṃ vanam // MatsP_32.11 //
dadarśa ca tadā tatra $ kumārāndevarūpiṇaḥ &
krīḍamānān tu visrabdhān % vismitā cedamabravīt // MatsP_32.12 //

*devayānyuvāca
kasyaite dārakā rājan $ devaputropamāḥ śubhāḥ &
varcasā rūpataścaiva % dṛśyante sadṛśāstava // MatsP_32.13 //
evaṃ pṛṣṭvā tu rājānaṃ $ kumārānparyapṛcchata &
kiṃ nāmadheyagotre vaḥ % putrakā brāhmaṇaḥ pitā // MatsP_32.14 //
vibrūta me yathātathyaṃ $ śrotukāmāsmyato hy aham &
te 'darśayanpradeśinyā % tameva nṛpasattamam // MatsP_32.15 //
śarmiṣṭhāṃ mātaraṃ caiva $ tasyā ūcuḥ kumārakāḥ &

*śaunaka uvāca
ityuktvā sahitāstena % rājānam upacakramuḥ // MatsP_32.16 //
nābhyanandata tānrājā $ devayānyās tadāntike &
rudantaste 'tha śarmiṣṭhām % abhyayur bālakāstadā // MatsP_32.17 //
dṛṣṭvā teṣāṃ tu bālānāṃ $ praṇayaṃ pārthivaṃ prati &
buddhvā ca tattvato devī % śarmiṣṭhāmidamabravīt // MatsP_32.18 //

*devayānyuvāca
madadhīnā satī kasmād $ akārṣīrvipriyaṃ mama &
tamevāsuradharmaṃ tvam % āsthitā na bibheṣi kim // MatsP_32.19 //

*śarmiṣṭhovāca
yaduktamṛṣirityeva $ tatsatyaṃ cāruhāsini &
nyāyato dharmataścaiva % carantī na bibhemi te // MatsP_32.20 //
yadā tvayā vṛto rājā $ vṛta eva tadā mayā &
sakhībhartā hi dharmeṇa % bhartā bhavati śobhane // MatsP_32.21 //
pūjyāsi mama mānyā ca $ śreṣṭhā jyeṣṭhā ca brāhmaṇī &
tvatto hi me pūjyataro % rājarṣiḥ kiṃ na vetsi tat // MatsP_32.22 //

*śaunaka uvāca
śrutvā tasyāstato vākyaṃ $ devayānyabravīd idam &
rājannādyeha vatsyāmi % vipriyaṃ me tvayā kṛtam // MatsP_32.23 //
sahasotpatitāṃ śyāmāṃ $ dṛṣṭvā tāṃ sāśrulocanām &
tūrṇaṃ sakāśaṃ kāvyasya % prasthitāṃ vyathitastadā // MatsP_32.24 //
anuvavrāja saṃbhrāntaḥ $ pṛṣṭhataḥ sāntvayannṛpaḥ &
nyavartata na sā caiva % krodhasaṃraktalocanā // MatsP_32.25 //
avibruvantī kiṃcicca $ rājānaṃ sāśrulocanā &
acirādeva samprāptā % kāvyasyośanaso 'ntikam // MatsP_32.26 //
sā tu dṛṣṭvaiva pitaram $ abhivādyāgrataḥ sthitā &
anantaraṃ yayātistu % pūjayāmāsa bhārgavam // MatsP_32.27 //

*devayānyuvāca
adharmeṇa jito dharmaḥ $ pravṛttamadharottaram &
śarmiṣṭhā yātivṛttāsti % duhitā vṛṣaparvaṇaḥ // MatsP_32.28 //
trayo 'syāṃ janitāḥ putrā $ rājñānena yayātinā &
durbhagāyā mama dvau tu % putrau tāta bravīmi te // MatsP_32.29 //
dharmajña iti vikhyāta $ eṣa rājā bhṛgūdvaha &
atikrāntaśca maryādāṃ % kāvyaitatkathayāmi te // MatsP_32.30 //

*śukra uvāca
dharmajñastvaṃ mahārāja $ yo 'dharmam akṛthāḥ priyam &
tasmājjarā tvām acirād % dharṣayiṣyati durjayā // MatsP_32.31 //

*yayātiruvāca
ṛtuṃ yo yācyamānāyā $ na dadāti pumānvṛtaḥ &
bhrūṇahetyucyate brahman % sa ceha brahmavādibhiḥ // MatsP_32.32 //
ṛtukāmāṃ striyaṃ yastu $ gamyāṃ rahasi yācitaḥ &
nopaiti yo hi dharmeṇa % brahmahetyucyate budhaiḥ // MatsP_32.33 //
ityetāni samīkṣyāhaṃ $ kāraṇāni bhṛgūdvaha &
adharmabhayasaṃvignaḥ % śarmiṣṭhām upajagmivān // MatsP_32.34 //

*śukra uvāca
na tv ahaṃ pratyavekṣyaste $ madadhīno 'si pārthiva &
mithyācaraṇadharmeṣu % cauryaṃ bhavati nāhuṣa // MatsP_32.35 //

*śaunaka uvāca
krodhenośanasā śapto $ yayātirnāhuṣastadā &
pūrvaṃ vayaḥ parityajya % jarāṃ sadyo 'nvapadyata // MatsP_32.36 //

*yayātiruvāca
atṛpto yauvanasyāhaṃ $ devayānyāṃ bhṛgūdvaha &
prasādaṃ kuru me brahmañ % jareyaṃ mā viśeta mām // MatsP_32.37 //

*śukra uvāca
nāhaṃ mṛṣā vadāmyetaj $ jarāṃ prāpto 'si bhūmipa &
jarāṃ tv etāṃ tvamanyasmin % saṃkrāmaya yadīcchasi // MatsP_32.38 //

*yayātiruvāca
rājyabhāk sa bhavedbrahman $ puṇyabhākkīrtibhāktathā &
yo dadyānme vayaḥ putras % tadbhavānanumanyatām // MatsP_32.39 //

*śukra uvāca
saṃkrāmayiṣyasi jarāṃ $ yatheṣṭaṃ nahuṣātmaja &
māmanudhyāya tattvena % na ca pāpamavāpsyasi // MatsP_32.40 //
vayo dāsyati te putro $ yaḥ sa rājā bhaviṣyati &
āyuṣmānkīrtimāṃścaiva % bahvapatyas tathaiva ca // MatsP_32.41 //


______________________________________________________


Matsya-Purāṇa 33

*śaunaka uvāca
jarāṃ prāpya yayātistu $ svapuraṃ prāpya caiva hi &
putraṃ jyeṣṭhaṃ variṣṭhaṃ ca % yadumityabravīddvijaḥ // MatsP_33.1 //

*yayātiruvāca
jarā valī ca māṃ tāta $ palitāni ca paryaguḥ &
kāvyasyośanasaḥ śāpān % na ca tṛpto 'smi yauvane // MatsP_33.2 //
tvaṃ yado pratipadyasva $ pāpmānaṃ jarayā saha &
yauvanena tvadīyena % careyaṃ viṣayānaham // MatsP_33.3 //
pūrṇe varṣasahasre tu $ tvadīyaṃ yauvanaṃ tv aham &
dattvā sampratipatsyāmi % pāpmānaṃ jarayā saha // MatsP_33.4 //

*yaduruvāca
sitaśmaśrudharo dīno $ jarasā śithilīkṛtaḥ &
valīsaṃtatagātraśca % durdarśo durbalaḥ kṛśaḥ // MatsP_33.5 //
aśaktaḥ kāryakaraṇe $ paribhūtaḥ sa yauvane &
sahopajīvibhiścaiva % tajjarāṃ nābhikāmaye // MatsP_33.6 //
santi te bahavaḥ putrā $ mattaḥ priyatarā nṛpa &
jarāṃ grahītuṃ dharmajña % putramanyaṃ vṛṇīṣva vai // MatsP_33.7 //

*yayātiruvāca
yastvaṃ me hṛdayājjāto $ vayaḥ svaṃ na prayacchasi &
pāpānmātulasambandhād % duṣprajā te bhaviṣyati // MatsP_33.8 //
turvaso pratipadyasva $ pāpmānaṃ jarayā saha &
yauvanena careyaṃ vai % viṣayāṃstava putraka // MatsP_33.9 //
pūrṇe varṣasahasre nu $ punardāsyāmi yauvanam &
tathaiva pratipatsyāmi % pāpmānaṃ jarayā saha // MatsP_33.10 //

*turvasuruvāca
na kāmaye jarāṃ tāta $ kāmabhogapraṇāśinīm &
balarūpāntakaraṇīṃ % buddhimānavināśinīm // MatsP_33.11 //

*yayātiruvāca
yastvaṃ me hṛdayājjāto $ vayaḥ svaṃ na prayacchasi &
tasmātprajā samucchedaṃ % turvaso tava yāsyati // MatsP_33.12 //
saṃkīrṇāścoradharmeṣu $ pratilomacareṣu ca &
piśitāśiṣu lokeṣu % nūnaṃ rājā bhaviṣyasi // MatsP_33.13 //
gurudāraprasakteṣu $ tiryagyonirateṣu ca &
paśudharmiṣu mleccheṣu % pāpeṣu prabhaviṣyasi // MatsP_33.14 //

*śaunaka uvāca
evaṃ sa turvasuṃ śaptvā $ yayātiḥ sutamātmanaḥ &
śarmiṣṭhāyāḥ sutaṃ jyeṣṭhaṃ % druhyuṃ vacanamabravīt // MatsP_33.15 //
*yayātiruvāca
druhyo tvaṃ pratipadyasva $ varṇarūpavināśinīm &
jarāṃ varṣasahasraṃ me % yauvanaṃ svaṃ prayacchatām // MatsP_33.16 //
pūrṇe varṣasahasre tu $ te pradāsyāmi yauvanam &
svaṃ cādāsyāmi bhūyo 'haṃ % pāpmānaṃ jarayā saha // MatsP_33.17 //

*druhyuruvāca
na rājyaṃ na rathaṃ nāśvaṃ $ jīrṇo bhuṅkte na ca striyam &
na rāgaścāsya bhavati % tajjarāṃ te na kāmaye // MatsP_33.18 //

*yayātiruvāca
yastvaṃ me hṛdayājjāto $ vayaḥ svaṃ na prayacchasi &
taddruhyo vai priyaḥ kāmo % na te sampatsyate kvacit // MatsP_33.19 //
naur upaplavasaṃcāro $ yatra nityaṃ bhaviṣyati &
arājyabhojaśabdaṃ tvaṃ % tatra prāpsyasi sānvayaḥ // MatsP_33.20 //

*yayātiruvāca
ano tvaṃ pratipadyasva $ pāpmānaṃ jarayā saha &
ekaṃ varṣasahasraṃ tu % careyaṃ yauvanena te // MatsP_33.21 //

*anur uvāca
jīrṇaḥ śiśurivādatte $ kāle 'nnamaśuciryathā &
na juhoti ca kāle 'gniṃ % tāṃ jarāṃ nābhikāmaye // MatsP_33.22 //

*yayātiruvāca
yastvaṃ me hṛdayājjāto $ vayaḥ svaṃ na prayacchasi &
jarādoṣastvayokto yas % tasmāttvaṃ pratipadyase // MatsP_33.23 //
prajāśca yauvanaṃ prāptā $ vinaśyanti hy ano tava &
agnipraskandanagatas % tvaṃ cāpyevaṃ bhaviṣyasi // MatsP_33.24 //

*yayātiruvāca
pūro tvaṃ pratipadyasva $ pāpmānaṃ jarayā saha &
tvaṃ me priyataraḥ putras % tvaṃ varīyān bhaviṣyasi // MatsP_33.25 //
jarā valī ca māṃ tāta $ palitāni ca paryaguḥ &
kāvyasyośanasaḥ śāpān % na ca tṛpto 'smi yauvane // MatsP_33.26 //
kiṃcitkālaṃ careyaṃ vai $ viṣayānvayasā tava &
pūrṇe varṣasahasre tu % pratidāsyāmi yauvanam \
svaṃ caiva pratipatsye 'haṃ # pāpmānaṃ jarayā saha // MatsP_33.27 //

*śaunaka uvāca
evamuktaḥ pratyuvāca $ pūruḥ pitaramañjasā &
yathāttha tvaṃ mahārāja % tatkariṣyāmi te vacaḥ // MatsP_33.28 //
pratipatsyāmi te rājan $ pāpmānaṃ jarayā saha &
gṛhāṇa yauvanaṃ mattaś % cara kāmān yathepsitān // MatsP_33.29 //
jarayāhaṃ praticchanno $ vayorūpadharastava &
yauvanaṃ bhavate dattvā % cariṣyāmi yathecchayā // MatsP_33.30 //

*yayātiruvāca
pūro prīto 'smi te vatsa $ varaṃ cemaṃ dadāmi te &
sarvakāmasamṛddhārthā % bhaviṣyati tava prajā // MatsP_33.31 //


______________________________________________________


Matsya-Purāṇa 34

*śaunaka uvāca
evamuktaḥ sa rājarṣiḥ $ kāvyaṃ smṛtvā mahāvratam &
saṃkrāmayāmāsa jarāṃ % tadā putre mahātmani // MatsP_34.1 //
pauraveṇātha vayasā $ yayātirnahuṣātmajaḥ &
prītiyukto naraśreṣṭhaś % cacāra viṣayānpriyān // MatsP_34.2 //
yathākāmaṃ yathotsāhaṃ $ yathākālaṃ yathāsukham &
dharmāviruddhānrājendro % yathārhati sa eva hi // MatsP_34.3 //
devān atarpayad yajñaiḥ $ śrāddhairapi pitāmahān &
dīnānanugrahairiṣṭaiḥ % kāmaiśca dvijasattamān // MatsP_34.4 //
atithīnannapānaiśca $ viśaśca pratipālanaiḥ &
ānṛśaṃsyena śūdrāṃśca % dasyūnnigrahaṇena ca // MatsP_34.5 //
dharmeṇa ca prajāḥ sarvā $ yathāvad anurañjayan &
yayātiḥ pālayāmāsa % sākṣādindra ivāparaḥ // MatsP_34.6 //
sa rājā siṃhavikrānto $ yuvā viṣayagocaraḥ &
avirodhena dharmasya % cacāra sukhamuttamam // MatsP_34.7 //
sa samprāpya śubhānkāmāṃs $ tṛptaḥ khinnaśca pārthivaḥ &
kālaṃ varṣasahasrāntaṃ % sasmāra manujādhipaḥ // MatsP_34.8 //
paricintya sa kālajñaḥ $ kalākāṣṭhāśca vīryavān &
pūrṇam matvā tataḥ kālaṃ % pūruṃ putramuvāca ha // MatsP_34.9 //
na jātu kāmaḥ kāmānām $ upabhogena śāmyati &
haviṣā kṛṣṇavartmeva % bhūya evābhivardhate // MatsP_34.10 //
yatpṛthivyāṃ vrīhiyavaṃ $ hiraṇyaṃ paśavaḥ striyaḥ &
nālamekasya tatsarvam % iti matvā śamaṃ vrajet // MatsP_34.11 //
yathāsukhaṃ yathotsāhaṃ $ yathākāmamariṃdama &
sevitā viṣayāḥ putra % yauvanena mayā tava // MatsP_34.12 //
pūro prīto 'smi bhadraṃ te $ gṛhāṇedaṃ svayauvanam &
rājyaṃ caiva gṛhāṇedaṃ % tvaṃ hi me priyakṛtsutaḥ // MatsP_34.13 //

*śaunaka uvāca
pratipede jarāṃ rājā $ yayātirnāhuṣastadā &
yauvanaṃ pratipede sa % pūruḥ svaṃ punarātmanaḥ // MatsP_34.14 //
abhiṣektukāmaṃ ca nṛpaṃ $ pūruṃ putraṃ kanīyasam &
brāhmaṇapramukhā varṇā % idaṃ vacanamabruvan // MatsP_34.15 //
kathaṃ śukrasya dauhitraṃ $ devayānyāḥ sutaṃ prabho &
jyeṣṭhaṃ yadumatikramya % rājyaṃ pūroḥ pradāsyasi // MatsP_34.16 //
jyeṣṭho yadustava sutas $ turvasustadanantaram &
śarmiṣṭhāyāḥ suto druhyus % tathānuḥ pūrureva ca // MatsP_34.17 //
kathaṃ jyeṣṭhamatikramya $ kanīyān rājyamarhati &
etatsaṃbodhayāmastvāṃ % svadharmamanupālaya // MatsP_34.18 //

*yayātiruvāca
brāhmaṇapramukhā varṇāḥ $ sarve śṛṇvantu me vacaḥ &
jyeṣṭhaṃ prati yato rājyaṃ % na deyaṃ me kathaṃcana // MatsP_34.19 //
mama jyeṣṭhena yadunā $ niyogo nānupālitaḥ &
pratikūlaḥ pituryaśca % na sa putraḥ satāṃ mataḥ // MatsP_34.20 //
mātāpitrorvacanakṛd $ dhitaḥ pathyaśca yaḥ sutaḥ &
sa putraḥ putravadyaśca % vartate pitṛmātṛṣu // MatsP_34.21 //
yadunāhamavajñātas $ tathā turvasunāpi vā &
druhyuṇā cānunā caivam % apyavajñā kṛtā bhṛśam // MatsP_34.22 //
pūruṇā me kṛtaṃ vākyaṃ $ mānitaṃ ca viśeṣataḥ &
kanīyānmama dāyādo % jarā yena dhṛtā mama // MatsP_34.23 //
mama kāmaḥ sa ca kṛtaḥ $ pūruṇā putrarūpiṇā &
śukreṇa ca varo dattaḥ % kāvyenośanasā svayam // MatsP_34.24 //
putro yastvānuvarteta $ sa rājā pṛthivīpatiḥ &
bhavantaḥ pratijānantu % pūrū rājye 'bhiṣicyatām // MatsP_34.25 //

*prakṛtaya ūcuḥ
yaḥ putro guṇasampanno $ mātāpitrorhitaḥ sadā &
sarvaṃ so 'rhati kalyāṇaṃ % kanīyānapi sa prabhuḥ // MatsP_34.26 //
arhaṃ pūroridaṃ rājyaṃ $ yaḥ priyaḥ priyakṛt tava &
varadānena śukrasya % na śakyaṃ vaktumuttaram // MatsP_34.27 //

*śaunaka uvāca
paurajānapadais tuṣṭair $ ityukto nāhuṣastadā &
abhiṣicya tataḥ pūruṃ % rājye svasutamātmajam // MatsP_34.28 //
dattvā ca pūrave rājyaṃ $ vanavāsāya dīkṣitaḥ &
purātsa niryayau rājā % brāhmaṇaistāpasaiḥ saha // MatsP_34.29 //
yadostu yādavā jātās $ turvasoryavanāḥ sutāḥ &
druhyoścaiva sutā bhojā % anostu mlecchajātayaḥ // MatsP_34.30 //
pūrostu pauravo vaṃśo $ yatra jāto 'si pārthiva &
idaṃ varṣasahasrāttu % rājyaṃ kurukulāgatam // MatsP_34.31 //


______________________________________________________


Matsya-Purāṇa 35

*śaunaka uvāca
evaṃ sa nāhuṣo rājā $ yayātiḥ putramīpsitam &
rājye 'bhiṣicya mudito % vānaprastho 'bhavanmuniḥ // MatsP_35.1 //
uṣitvā vanavāsaṃ sa $ brāhmaṇaiḥ saha saṃśritaḥ &
phalamūlāśano dānto % yathā svargamito gataḥ // MatsP_35.2 //
sa gataḥ svargavāsaṃ tu $ nyavasanmuditaḥ sukhī &
kālasya nātimahataḥ % punaḥ śakreṇa pātitaḥ // MatsP_35.3 //
vivaśaḥ pracyutaḥ svargād $ aprāpto medinītalam &
sthitaścāsīd antarikṣe % sa tadeti śrutaṃ mayā // MatsP_35.4 //
tata eva punaścāpi $ gataḥ svargamiti śrutiḥ &
rājñā vasumatā sārdham % aṣṭakena ca vīryavān \
pratardanena śibinā # sametya kila saṃsadi // MatsP_35.5 //

*śatānīka uvāca
karmaṇā kena sa divaṃ $ punaḥ prāpto mahīpatiḥ &
kathamindreṇa bhagavan % pātito medinītale // MatsP_35.6 //
sarvametad aśeṣeṇa $ śrotumicchāmi tattvataḥ &
kathyamānaṃ tvayā vipra % devarṣigaṇasaṃnidhau // MatsP_35.7 //
devarājasamo hy āsīd $ yayātiḥ pṛthivīpatiḥ &
vardhanaḥ kuruvaṃśasya % vibhāvasusamadyutiḥ // MatsP_35.8 //
tasya vistīrṇayaśasaḥ $ satyakīrter mahātmanaḥ &
śrotumicchāmi deveśa % divi ceha ca sarvaśaḥ // MatsP_35.9 //

*śaunaka uvāca
hanta te kathayiṣyāmi $ yayāteruttamāṃ kathām &
divi ceha ca puṇyārthāṃ % sarvapāpapraṇāśinīm // MatsP_35.10 //
yayātirnāhuṣo rājā $ pūruṃ putraṃ kanīyasam &
rājye 'bhiṣicya muditaḥ % pravavrāja vanaṃ tadā // MatsP_35.11 //
anteṣu sa vinikṣipya $ putrān yadupurogamān &
phalamūlāśano rājā % vane 'sau nyavasacciram // MatsP_35.12 //
sa jitātmā jitakrodhas $ tarpayan pitṛdevatāḥ &
agnīṃśca vidhivajjuhvan % vānaprasthavidhānataḥ // MatsP_35.13 //
atithīn pūjayannityaṃ $ vanyena haviṣā vibhuḥ &
śiloñchavṛttimāsthāya % śeṣānnakṛtabhojanaḥ // MatsP_35.14 //
pūrṇaṃ sahasraṃ varṣāṇām $ evaṃvṛttir abhūnnṛpaḥ &
ambubhakṣaḥ sa cābdāṃstrīn % āsīn niyatavāṅmanāḥ // MatsP_35.15 //
tatastu vāyubhakṣo 'bhūt $ saṃvatsaramatandritaḥ &
pañcāgnimadhye ca tapas % tepe saṃvatsaraṃ punaḥ // MatsP_35.16 //
ekapādasthitaścāsīt $ ṣaṇmāsān anilāśanaḥ &
puṇyakīrtistataḥ svargaṃ % jagāmāvṛtya rodasī // MatsP_35.17 //


______________________________________________________


Matsya-Purāṇa 36

*śaunaka uvāca
svargatastu sa rājendro $ nyavasaddevasadmani &
pūjitastridaśaiḥ sādhyair % marudbhirvasubhistathā // MatsP_36.1 //
devalokād brahmalokaṃ $ saṃcaranpuṇyakṛdvaśī &
avasatpṛthivīpālo % dīrghakālamiti śrutiḥ // MatsP_36.2 //
sa kadācinnṛpaśreṣṭho $ yayātiḥ śakramāgataḥ &
kathānte tatra śakreṇa % pṛṣṭaḥ sa pṛthivīpatiḥ // MatsP_36.3 //

*śakra uvāca
yadā sa pūrustava rūpeṇa rājañ $ jarāṃ gṛhītvā pracacāra loke &
tadā rājyaṃ sampradāyaiva tasmai % tvayā kimuktaḥ kathayeha satyam // MatsP_36.4 //

*yayātiruvāca
prakṛtyanumate pūruṃ $ rājye kṛtvedamabruvam &
gaṅgāyamunayormadhye % kṛtsno 'yaṃ viṣayastava \
madhye pṛthivyāstvaṃ rājā # bhrātaro 'nte 'dhipāstava // MatsP_36.5 //
akrodhanaḥ krodhanebhyo viśiṣṭas $ tathā titikṣur atitikṣor viśiṣṭaḥ &
amānuṣebhyo mānuṣaśca pradhāno % vidvāṃstathaivāviduṣaḥ pradhānaḥ // MatsP_36.6 //
ākruśyamāno nākrośen $ manyumeva titikṣati &
ākroṣṭāraṃ nirdahati % sukṛtaṃ cāsya vindati // MatsP_36.7 //
nāruntudaḥ syānna nṛśaṃsavādī $ na hīnataḥ param abhyādadīta &
yayāsya vācā para udvijeta % na tāṃ vadedruśatīṃ pāpalaulyām // MatsP_36.8 //
aruntudaṃ puruṣaṃ tīvravācaṃ $ vākkaṇṭakair vitudantaṃ manuṣyān &
vidyād alakṣmīkatamaṃ janānāṃ % mukhe nibaddhaṃ nirṛtiṃ vahantam // MatsP_36.9 //
sadbhiḥ purastādabhipūjitaḥ syāt $ sadbhistathā pṛṣṭhato rakṣitaḥ syāt &
sadā satām ativādāṃstitikṣet % satāṃ vṛttaṃ pālayansādhuvṛtaḥ // MatsP_36.10 //
vāksāyakā vadanānniṣpatanti $ yair āhataḥ śocati vā tryahāni &
parasya no marmasu te patanti % tānpaṇḍito nāvasṛjetpareṣu // MatsP_36.11 //
nāstīdṛśaṃ saṃvananaṃ $ triṣu lokeṣu kiṃcana &
yathā maitrī ca lokeṣu % dānaṃ ca madhurā ca vāk // MatsP_36.12 //
tasmātsāntvaṃ sadā vācyaṃ $ na vācyaṃ paruṣaṃ kvacit &
pūjyānsampūjayed dadyān % nābhiśāpaṃ kadācana // MatsP_36.13 //


______________________________________________________


Matsya-Purāṇa 37
*
indra uvāca
sarvāṇi kāryāṇi samāpya rājan $ gṛhānparityajya vanaṃ gato 'si &
tattvāṃ pṛcchāmi nahuṣasya putra % kenāpi tulyastapasā yayāte // MatsP_37.1 //

*yayātiruvāca
nāhaṃ devamanuṣyeṣu $ na gandharvamaharṣiṣu &
ātmanastapasā tulyaṃ % kaṃcitpaśyāmi vāsava // MatsP_37.2 //

*indra uvāca
yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca $ pāpīyasaś cāviditaprabhāvaḥ &
tasmāllokā hy antavantastaveme % kṣīṇe puṇye patito 'syadya rājan // MatsP_37.3 //

*yayātiruvāca
surarṣigandharvanarāvamānāt $ kṣayaṃ gatā me yadi śakralokāḥ &
icchāmyahaṃ suralokādvihīnaḥ % satāṃ madhye patituṃ devarāja // MatsP_37.4 //

*indra uvāca
satāṃ sakāśe patito 'si rājaṃś $ cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ &
evaṃ viditvā tu punaryayāte % na te 'vamānyāḥ sadṛśaḥ śreyase ca // MatsP_37.5 //

*śaunaka uvāca
tataḥ papātāmararājajuṣṭāt $ puṇyāllokātpatamānaṃ yayātim &
samprekṣya rājarṣivaro 'ṣṭakas tam % uvāca saddharmavidhānagoptā // MatsP_37.6 //

*aṣṭaka uvāca
kastvaṃ yuvā vāsavatulyarūpaḥ $ svatejasā dīpyamāno yathāgniḥ &
patasyudīrṇāmbudharaprakāśaḥ % khe khecarāṇāṃ pravaro yathārkaḥ // MatsP_37.7 //
dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ $ vaiśvānarārkadyutimaprameyam &
kiṃnusvid etat patatīva sarve % vitarkayantaḥ parimohitāḥ smaḥ // MatsP_37.8 //
dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge $ śakrārkaviṣṇupratimaprabhāvam &
pratyudgatāstvāṃ vayamadya sarve % tasmātpāte tava jijñāsamānāḥ // MatsP_37.9 //
na cāpi tvāṃ dhṛṣṇavaḥ praṣṭum agre $ na ca tvamasmānpṛcchasi ke vayaṃ sma &
tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ % kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ // MatsP_37.10 //
bhayaṃ tu te vyetu viṣādamohau $ tyajāśu devendrasamānarūpa &
tvāṃ vartamānaṃ hi satāṃ sakāśe % śakro na soḍhuṃ balahāpi śaktaḥ // MatsP_37.11 //
santaḥ pratiṣṭhā hi sukhacyutānāṃ $ satāṃ sadaivāmararājakalpa &
te saṃgatāḥ sthāvarajaṅgameśāḥ % pratiṣṭhitastvaṃ sadṛśeṣu satsu // MatsP_37.12 //
prabhuragniḥ pratapane $ bhūmirāvapane prabhuḥ &
prabhuḥ sūryaḥ prakāśācca % satāṃ cābhyāgataḥ prabhuḥ // MatsP_37.13 //


______________________________________________________


Matsya-Purāṇa 38

*yayātiruvāca
ahaṃ yayātirnahuṣasya putraḥ $ pūroḥ pitā sarvabhūtāvamānāt &
prabhraṃśito 'haṃ surasiddhalokāt % paricyutaḥ prapatāmyalpapuṇyaḥ // MatsP_38.1 //
ahaṃ hi pūrvo vayasā bhavadbhayas $ tenābhivādaṃ bhavatāṃ na yuñje &
yo vidyayā tapasā janmanā vā % vṛddhaḥ sa vai sambhavati dvijānām // MatsP_38.2 //

*aṣṭaka uvāca
avādīstvaṃ vayasāsmi pravṛddha $ iti vai rājann adhikaḥ kathaṃcit &
yo vai vidvāṃstapasā sampravṛddhaḥ % sa eva pūjyo bhavati dvijānām // MatsP_38.3 //

*yayātiruvāca
pratikūlaṃ karmaṇāṃ pāpamāhus $ tadvartināṃ pravaṇaṃ pāpalokam &
santo 'sato nānvavartanta te vai % yadātmanaiṣāṃ pratikūlavādī // MatsP_38.4 //
abhūddhanaṃ me vipulaṃ mahadvai $ viceṣṭamāno 'dhigantā tadasmi &
evaṃ pradhāryātmahite niviṣṭo % yo vartate sa vijānāti dhīraḥ // MatsP_38.5 //
nānābhāvā bahavo jīvaloke $ daivādhīnā naṣṭaceṣṭādhikārāḥ &
tattatprāpya na vihanyeta dhīro % diṣṭaṃ balīya iti matvātmabuddhyā // MatsP_38.6 //
sukhaṃ hi janturyadi vāpi duḥkhaṃ $ daivādhīnaṃ vindati nātmaśaktyā &
tasmāddiṣṭaṃ balavanmanyamāno % na saṃjvarennāpi hṛṣyetkadācit // MatsP_38.7 //
duḥkhe na tapyeta sukhe na hṛṣyet $ samena varteta sadaiva dhīraḥ &
diṣṭaṃ balīya iti manyamāno % na saṃjvarennāpi hṛṣyet kadācit // MatsP_38.8 //
bhaye na muhyāmyaṣṭakāhaṃ kadācit $ saṃtāpo me manaso nāsti kaścit &
dhātā yathā māṃ vidadhāti loke % dhruvaṃ tathāhaṃ bhaviteti matvā // MatsP_38.9 //
saṃsvedajā hy aṇḍajā hy udbhidaśca $ sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ &
tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ % diṣṭakṣaye svāṃ prakṛtiṃ bhajante // MatsP_38.10 //
anityatāṃ sukhaduḥkhasya buddhvā $ kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam &
kiṃ kuryāṃ vai kiṃca kṛtvā na tapye % tasmātsaṃtāpaṃ varjayāmyapramattaḥ // MatsP_38.11 //

*śaunaka uvāca
evaṃ bruvāṇaṃ nṛpatiṃ yayātim $ athāṣṭakaḥ punarevānvapṛcchat &
mātāmahaṃ sarvaguṇopapannaṃ % yatra sthitaṃ svargaloke yathāvat // MatsP_38.12 //

*aṣṭaka uvāca
ye ye lokāḥ pārthivendra pradhānās $ tvayā bhuktā yaṃ ca kāle yathā ca &
tanme rājanbrūhi sarvaṃ yathāvat % kṣetrajñavadbhāṣase tvaṃ hi dharmam // MatsP_38.13 //

*yayātiruvāca
rājāhamāsaṃ tv iha sārvabhaumas $ tato lokānmahataś cājaryaṃ vai &
tatrāvasaṃ varṣasahasramātraṃ % tato lokānparamānabhyupetaḥ // MatsP_38.14 //
tataḥ purīṃ puruhūtasya ramyāṃ $ sahasradvārāṃ śatayojanāntām &
adhyāvasaṃ varṣasahasramātraṃ % tato lokānparamānabhyupetaḥ // MatsP_38.15 //
tato divyamajaraṃ prāpya lokaṃ $ prajāpater lokapaterdurāpam &
tatrāvasaṃ varṣasahasramātraṃ % tato lokānparamānabhyupetaḥ // MatsP_38.16 //
devasya devasya niveśane ca $ vijitya lokānnyavasaṃ yatheṣṭam &
sampūjyamānastridaśaiḥ samastais % tulyaprabhāvadyutirīśvarāṇām // MatsP_38.17 //
tathāvasaṃ nandane kāmarūpī $ saṃvatsarāṇāmayutaṃ śatānām &
sahāpsarobhirvicaranpuṇyagandhān % paśyannagān puṣpitāṃścārurūpān // MatsP_38.18 //
tatra sthitaṃ māṃ devasukheṣu saktaṃ $ kāle 'tīte mahati tato 'timātram &
dūto devānāmabravīdugrarūpo % dhvaṃsetyuccaistriḥ plutena svareṇa // MatsP_38.19 //
etāvanme viditaṃ rājasiṃha tato $ bhraṣṭo 'haṃ nandanātkṣīṇapuṇyaḥ &
vāco 'śrauṣaṃ cāntarikṣe surāṇām % anukrośācchocatāṃ māṃ narendra // MatsP_38.20 //
akasmādvai kṣīṇapuṇyo yayātiḥ $ patatyasau puṇyakṛtpuṇyakīrtiḥ &
tānabruvaṃ patamānastadāhaṃ % satāṃ madhye nipateyaṃ kathaṃ nu // MatsP_38.21 //
tairākhyātāṃ bhavatāṃ yajñabhūmiṃ $ samīkṣya caināmahamāgato 'smi &
havirgandhair darśitāṃ yajñabhūmiṃ % dhūmāpāṅgaṃ parigṛhya pratītām // MatsP_38.22 //


______________________________________________________


Matsya-Purāṇa 39

*aṣṭaka uvāca
yadā vasannandane kāmarūpe $ saṃvatsarāṇāmayutaṃ śatānām &
kiṃkāraṇaṃ kārtayugapradhāna % hitvā tadvai vasudhām anvapadyaḥ // MatsP_39.1 //

*yayātiruvāca
jñātiḥ suhṛtsvajano yo yatheha $ kṣīṇe vitte tyajyate mānavairhi &
tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ % tyajanti sadyaḥ khecarā devasaṃghāḥ // MatsP_39.2 //

*aṣṭaka uvāca
kathaṃ tasminkṣīṇapuṇyā bhavanti $ saṃmuhyate me 'tra mano 'timātram &
kiṃviśiṣṭāḥ kasya dhāmopayānti % tadvai brūhi kṣetravittvaṃ mato me // MatsP_39.3 //

*yayātiruvāca
imaṃ bhaumaṃ narakaṃ te patanti $ lālapyamānā naradeva sarve &
te kaṅkagomāyupalāśanārthaṃ % kṣitau vivṛddhiṃ bahudhā prayānti // MatsP_39.4 //
tasmādevaṃ varjanīyaṃ narendra $ duṣṭaṃ loke garhaṇīyaṃ ca karma &
ākhyātaṃ te pārthiva sarvametad % bhūyaścedānīṃ vada kiṃ te vadāmi // MatsP_39.5 //

*aṣṭaka uvāca
yadā tu tāṃs te vitudante vayāṃsi $ tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ &
kathaṃ bhavanti kathamābhavanti % tvatto bhaumaṃ narakamahaṃ śṛṇomi // MatsP_39.6 //

*yayātiruvāca
ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇād $ vyaktaṃ pṛthivyām anusaṃcaranti &
imaṃ bhaumaṃ narakaṃ te patanti % nāvekṣante varṣapūgānanekān // MatsP_39.7 //
ṣaṣṭiṃ sahasrāṇi patanti vyomni $ tathāśītiṃ caiva tu vatsarāṇām &
tānvai nudante prapatantaḥ prayātān % bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ // MatsP_39.8 //

*aṣṭaka uvāca
yadetāṃste saṃpatatastudanti $ bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ &
kathaṃ bhavanti kathamābhavanti % kathaṃbhūtā garbhabhūtā bhavanti // MatsP_39.9 //

*yayātiruvāca
asṛgretaḥ puṣparasānuyuktam $ anveti sadyaḥ puruṣeṇa sṛṣṭam &
tava tarayā raja āpadyate ca % sa garbhabhūtaḥ samupaiti tatra // MatsP_39.10 //
vanaspatīn oṣadhīṃścāviśanti $ apo vāyuṃ pṛthivīṃ cāntarikṣam &
catuṣpadaṃ dvipadaṃ cāpi sarva % evaṃbhūtā garbhabhūtā bhavanti // MatsP_39.11 //

*aṣṭaka uvāca
anyadvapurvidadhātīha garbha $ utāhosvitsvena kāmena yāti &
āpadyamāno narayonimetām % ācakṣva me saṃśayātpṛcchatastvam // MatsP_39.12 //
śarīradehādisamucchrayaṃ ca $ cakṣuḥśrotre labhate kena saṃjñām &
etatsarvaṃ tāta ācakṣva pṛṣṭaḥ % kṣetrajñaṃ tvāṃ manyamānā hi sarve // MatsP_39.13 //

*yayātiruvāca
vāyuḥ samutkarṣati garbhayonim $ ṛtau retaḥ puṣparasānuyuktam &
sa tatra tanmātrakṛtādhikāraḥ % krameṇa saṃvardhayatīha garbham // MatsP_39.14 //
sa jāyamāno 'tha gṛhītamātraḥ $ saṃjñāmadhiṣṭhāya tato manuṣyaḥ &
sa śrotrābhyāṃ vedayatīha śabdaṃ % sa vai rūpaṃ paśyati cakṣuṣā ca // MatsP_39.15 //
ghrāṇena gandhaṃ jihvayātho rasaṃ ca $ tvacā sparśaṃ manasā devabhāvam &
ityaṣṭakehopacitaṃ hi viddhi % mahātmanaḥ prāṇabhṛtaḥ śarīre // MatsP_39.16 //

*aṣṭaka uvāca
yaḥ saṃsthitaḥ puruṣo dahyate vā $ nikhanyate vāpi nikṛṣyate vā &
abhāvabhūtaḥ sa vināśametya % kenātmānaṃ cetayate purastāt // MatsP_39.17 //

*yayātiruvāca
hitvā so 'sūn suptavanniṣṭhitatvāt $ purodhāya sukṛtaṃ duṣkṛtaṃ ca &
anyāṃ yoniṃ puṇyapāpānusārāṃ % hitvā dehaṃ bhajate rājasiṃha // MatsP_39.18 //
puṇyāṃ yoniṃ puṇyakṛto viśanti $ pāpāṃ yoniṃ pāpakṛto vrajanti &
kīṭāḥ pataṃgāśca bhavanti pāpān % na me vivakṣāsti mahānubhāva // MatsP_39.19 //
catuṣpadā dvipadāḥ pakṣiṇaśca $ tathābhūtā garbhabhūtā bhavanti &
ākhyātametannikhilaṃ hi sarvaṃ % bhūyastu kiṃ pṛcchasi rājasiṃha // MatsP_39.20 //

*aṣṭaka uvāca
kiṃ svitkṛtvā labhate tāta saṃjñāṃ $ martyaḥ śreṣṭhāṃ tapasā vidyayā vā &
tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvac % chubhāṃllokān yena gacchetkrameṇa // MatsP_39.21 //

*yayātiruvāca
tapaśca dānaṃ ca śamo damaśca $ hrīr ārjavaṃ sarvabhūtānukampā &
svargasya lokasya vadanti santo % dvārāṇi saptaiva mahānti puṃsām // MatsP_39.22 //
sarvāṇi caitāni yathoditāni $ tapaḥpradhānānyabhimarṣakeṇa &
naśyanti mānena tamo 'bhibhūtāḥ % puṃsaḥ sadaiveti vadanti santaḥ // MatsP_39.23 //
adhīyānaḥ paṇḍitaṃ manyamāno $ yo vidyayā hanti yaśaḥ parasya &
tasyāntavantaḥ puruṣasya lokā % na cāsya tadbrahmaphalaṃ dadāti // MatsP_39.24 //
catvāri karmāṇi bhayaṃkarāṇi $ bhayaṃ prayacchantyayathākṛtāni &
mānāgnihotramuta mānamaunaṃ % mānenādhītamuta mānayajñaḥ // MatsP_39.25 //
na mānyamāno mudamādadīta $ na saṃtāpaṃ prāpnuyāccāvamānāt &
santaḥ sataḥ pūjayantīha loke % nāsādhavaḥ sādhubuddhiṃ labhante // MatsP_39.26 //
iti dadyāditi yajed $ ityadhīyīta me śrutam &
ityetānyabhayānyāhus % tāny avarjyāni nityaśaḥ // MatsP_39.27 //
yenāśrayaṃ vedayante purāṇaṃ $ manīṣiṇo mānase mānayuktam &
tanniḥśreyas tena saṃyogametya % parāṃ śāntiṃ prāpnuyuḥ pretya ceha // MatsP_39.28 //


______________________________________________________


Matsya-Purāṇa 40

*aṣṭaka uvāca
carangṛhasthaḥ kathameti devān $ kathaṃ bhikṣuḥ katham ācāryakarmā &
vānaprasthaḥ satpathe saṃniviṣṭo % bahūnyasmin samprati vedayanti // MatsP_40.1 //

*yayātiruvāca
āhūtādhyāyī gurukarmasu codyataḥ $ pūrvotthāyī caramaṃ copaśāyī &
mṛdurdānto dhṛtimānapramattaḥ % svādhyāyaśīlaḥ sidhyati brahmacārī // MatsP_40.2 //
dharmāgataṃ prāpya dhanaṃ yajeta $ dadyātsadaivātithīnbhojayecca &
anādadānaśca parairadattaṃ % saiṣā gṛhasthopaniṣatpurāṇī // MatsP_40.3 //
svavīryajīvī vṛjinānnivṛtto $ dātā parebhyo na paropatāpī &
tādṛṅmuniḥ siddhimupaiti mukhyāṃ % vasann araṇye niyatāhāraceṣṭaḥ // MatsP_40.4 //
aśilpajīvī vigṛhaśca nityaṃ $ jitendriyaḥ sarvato vipramuktaḥ &
anokaśāyī laghu lipsamānaś % caran deśānekacaraḥ sa bhikṣuḥ // MatsP_40.5 //
rātryā yayā cābhiratāśca lokā $ bhavanti kāmābhijitāḥ sukhena ca &
tāmeva rātriṃ prayateta vidvān % araṇyasaṃstho bhavituṃ yatātmā // MatsP_40.6 //
daśaiva pūrvāndaśa cāparāṃstu $ jñātīṃstathātmānamathaikaviṃśam &
araṇyavāsī sukṛtaṃ dadhāti % muktvā tv araṇye svaśarīradhātūn // MatsP_40.7 //

*aṣṭaka uvāca
katisvid devamunayo $ maunāni kati cāpyuta &
bhavantīti tadācakṣva % śrotum icchāmahe vayam // MatsP_40.8 //
*yayātiruvāca
araṇye vasato yasya $ grāmo bhavati pṛṣṭhataḥ &
grāme vā vasato 'raṇyaṃ % sa muniḥ syājjanādhipa // MatsP_40.9 //

*aṣṭaka uvāca
kathaṃsvidvasato 'raṇye $ grāmo bhavati pṛṣṭhataḥ &
grāme vā vasato 'raṇyaṃ % kathaṃ bhavati pṛṣṭhataḥ // MatsP_40.10 //

*yayātiruvāca
na grāmyamupayuñjīta $ ya āraṇyo munirbhavet &
tathāsya vasato 'raṇye % grāmo bhavati pṛṣṭhataḥ // MatsP_40.11 //
anagniraniketaś cāpy $ agotracaraṇo muniḥ &
kaupīnācchādanaṃ yāvat % tāvadicchecca cīvaram // MatsP_40.12 //
yāvatprāṇābhisaṃdhānaṃ $ tāvadicchecca bhojanam &
tadāsya vasato grāme % 'raṇyaṃ bhavati pṛṣṭhataḥ // MatsP_40.13 //
yastu kāmānparityajya $ tyaktakarmā jitendriyaḥ &
ātiṣṭheta munir maunaṃ % sa loke siddhimāpnuyāt // MatsP_40.14 //
dhautadantaṃ kṛttanakhaṃ $ sadā snātamalaṃkṛtam &
asitaṃ sitakarmasthaṃ % kastaṃ nārcitumarhati // MatsP_40.15 //
tapasā karśitaḥ kṣāmaḥ $ kṣīṇamāṃsāsthiśoṇitaḥ &
yadā bhavati nirdvaṃdvo % munirmaunaṃ samāsthitaḥ // MatsP_40.16 //
atha lokamimaṃ jitvā $ lokaṃ cāpi jayetparam &
āsyena tu yadāhāraṃ % govanmṛgayate muniḥ \
athāsya lokaiḥ sarvo yaḥ # so 'mṛtatvāya kalpate // MatsP_40.17 //


______________________________________________________


Matsya-Purāṇa 41

*aṣṭaka uvāca
katarastvetayoḥ pūrvaṃ $ devānāmeti sātmyatām &
ubhayordhāvato rājan % sūryacandramasoriva // MatsP_41.1 //

*yayātiruvāca
aniketagṛhastheṣu $ kāmavṛtteṣu saṃyataḥ &
grāma eva caranbhikṣus % tayoḥ pūrvataraṃ gataḥ // MatsP_41.2 //
aprāpyaṃ dīrghamāyuśca $ yaḥ prāpto vikṛtiṃ caret &
tapyeta yadi tatkṛtvā % caretsograṃ tapastataḥ // MatsP_41.3 //
yadvai nṛśaṃsaṃ tadapat hyamāhur $ yaḥ sevate dharmamanarthabuddhiḥ &
asāvanīśaḥ sa tathaiva rājaṃs % tadārjavaṃ sa samādhistadāryam // MatsP_41.4 //

*aṣṭaka uvāca
kenādya tvaṃ tu prahito 'si rājan $ yuvā sragvī darśanīyaḥ suvarcāḥ &
kuta āgataḥ katamasyāṃ diśi % tvamutāhosvitpārthivasthānam asti // MatsP_41.5 //

*yayātiruvāca
imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ $ praveṣṭum ūrvīṃ gaganādviprakīrṇaḥ &
uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ % tvarantvamī brahmaṇo lokapā ye // MatsP_41.6 //
satāṃ sakāśe tu vṛtaḥ prapātas $ te saṅgatā guṇavantastu sarve &
śakrācca labdho hi varo mayaiṣa % patiṣyatā bhūmitalaṃ narendra // MatsP_41.7 //

*aṣṭaka uvāca
pṛcchāmi tvāṃ prapatantaṃ prapātaṃ $ yadi lokāḥ pārthiva santi me 'tra &
yadyantarikṣe yadi vā divi śritāḥ % kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_41.8 //

*yayātiruvāca
yāvatpṛthivyāṃ vihitaṃ gavāśvaṃ $ sahāraṇyaiḥ paśubhiḥ pakṣibhiśca &
tāvallokā divi te saṃsthitā vai % tathā vijānīhi narendrasiṃha // MatsP_41.9 //

*aṣṭaka uvāca
tāṃste dadāmi mā prapata prapātaṃ $ ye me lokā divi rājendra santi &
yadyantarikṣe yadi vā divi % śritāstānākrama kṣipramamitrahā'thasi // MatsP_41.10 //

*yayātiruvāca
nāsmadvidho 'brāhmaṇo brahmavicca $ pratigrahe vartate rājamukhya &
yathā pradeyaṃ satataṃ dvijebhyas % tadā dade pūrvam ahaṃ narendra // MatsP_41.11 //
nābrāhmaṇaḥ kṛpaṇo jātu jīved $ yadyapi syādbrāhmaṇī vīrapatnī &
so 'haṃ yadevākṛtapūrvaṃ careyaṃ % vivitsamānaḥ kimu tatra sādhuḥ // MatsP_41.12 //

*pratardana uvāca
pṛcchāmi tvāṃ spṛhaṇīyarūpa $ pratardano 'haṃ yadi me santi lokāḥ &
yadyantarikṣe yadi vā divi śrutāḥ % kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_41.13 //

*yayātiruvāca
santi lokā bahavaste narendra $ apyekaikaṃ sapta śatānyahāni &
madhucyuto ghṛtavanto viśokās % tenāntavantaḥ pratipālayanti // MatsP_41.14 //

*pratardana uvāca
tāṃste dadāmi patamānasya rājan $ ye me lokāstava te vai bhavantu &
yadyantarikṣe yadi vā divi śritās % tānākrama kṣipramapetamohaḥ // MatsP_41.15 //

*yayātiruvāca
nu tulyatejāḥ sukṛtaṃ hi kāmaye $ yogakṣemaṃ pārthivātpārthivaḥ san &
daivādeśādāpadaṃ prāpya vidvāṃś % carennṛśaṃsaṃ hi na jātu rājā // MatsP_41.16 //
dharmyaṃ mārgaṃ cintayāno yaśasyaṃ $ kuryāttapo dharmamavekṣamāṇaḥ &
na madvidho dharmabuddhirhi rājā hy % evaṃ kuryātkṛpaṇaṃ māṃ yathāttha // MatsP_41.17 //
kuryāmapūrvaṃ na kṛtaṃ yadanyair $ vivitsamānaḥ kim u tatra sādhuḥ &
bruvāṇamevaṃ nṛpatiṃ yayātiṃ % nṛpottamo vasumānabravīt tam // MatsP_41.18 //


______________________________________________________


Matsya-Purāṇa 42

*vasumānuvāca
pṛcchāmyahaṃ vasumānauṣadaśvir $ yadyasti loko divi mahyaṃ narendra &
yadyantarikṣe prathito mahātman % kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_42.1 //

*yayātiruvāca
yadantarikṣaṃ pṛthivī diśaśca $ yattejasā tapate bhānumāṃśca &
lokās tāvanto divi saṃsthitā vai % te tvāṃ bhavantaṃ pratipālayanti // MatsP_42.2 //

*vasumānuvāca
tāṃs te dadāmi pata māṃ prapātaṃ $ ye me lokāstava te vai bhavantu &
krīṇīṣvaināṃs tṛṇakenāpi rājan % pratigrahaste yadi samyakpraduṣṭaḥ // MatsP_42.3 //

*yayātiruvāca
na mithyāhaṃ vikrayaṃ vai smarāmi $ mayā kṛtaṃ śiśubhāve 'pi rājan &
kuryāṃ na caivākṛtapūrvamanyair % vivitsamāno vasumanna sādhu // MatsP_42.4 //

*vasumānuvāca
tāṃs tvaṃ lokānpratipadyasva rājan $ mayā dattānyadi neṣṭaḥ krayaste &
nāhaṃ tānvai pratigantā narendra % sarve lokāstāvakā vai bhavantu // MatsP_42.5 //

*śibiruvāca
pṛcchāmi tvāṃ śibirauśīnaro 'haṃ $ mamāpi lokā yadi santi tāta &
yadyantarikṣe yadi vā divi śritāḥ % kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_42.6 //

*yayātiruvāca
na tvaṃ vācā hṛdayenāpi rājan $ parīpsamāno māvamaṃsthā narendra &
tenānantā divi lokāḥ sthitā vai % vidyudrūpāḥ svanavanto mahāntaḥ // MatsP_42.7 //

*śibiruvāca
tāṃs tvaṃ lokānpratipadyasva rājan $ mayā dattānyadi neṣṭaḥ krayaste &
na cāhaṃ tānpratipadya dattvā yatra % tvaṃ tāta gantāsi lokān // MatsP_42.8 //

*yayātiruvāca
yathā tvamindrapratimaprabhāvas $ tecāpyanantā naradeva lokāḥ &
tathādya loke na rame 'nyadatte % tasmācchibe nābhinandāmi vācam // MatsP_42.9 //

*aṣṭaka uvāca
na cedekaikaśo rājaṃl $ lokānnaḥ pratinandasi &
sarve pradāya tāṃllokān % gantāro narakaṃ vayam // MatsP_42.10 //

*yayātiruvāca
yadarhās tadvadadhvaṃ vaḥ $ santaḥ satyādidarśinaḥ &
ahaṃ tu nābhigṛhṇāmi % yatkṛtaṃ na mayā purā // MatsP_42.11 //
alipsamānasya tu me yaduktaṃ $ na tattathāstīha narendrasiṃha &
asya pradānasya yadeva yuktaṃ % tasyaiva cānantaphalaṃ bhaviṣyam // MatsP_42.12 //

*aṣṭaka uvāca
kasyaite pratidṛśyante $ rathāḥ pañca hiraṇmayāḥ &
uccaiḥ santaḥ prakāśante % jvalanto 'gniśikhā iva // MatsP_42.13 //

*yayātiruvāca
bhavatāṃ mama caivaite $ rathā bhānti hiraṇmayāḥ &
āruhyaiteṣu gantavyaṃ % bhavadbhiśca mayā saha // MatsP_42.14 //

*aṣṭaka uvāca
ātiṣṭhasva rathaṃ rājan $ vikramasva vihāyasā &
vayamapyanuyāsyāmo % yadā kālo bhaviṣyati // MatsP_42.15 //

*yayātiruvāca
sarvairidānīṃ gantavyaṃ $ saha svargo jito yataḥ &
eṣa vo virajāḥ panthā % dṛśyate devasadmagaḥ // MatsP_42.16 //

*śaunaka uvāca
te 'bhiruhya rathānsarve $ prayātā nṛpate nṛpāḥ &
ākrāmanto divaṃ bhānti % dharmeṇāvṛtya rodasī // MatsP_42.17 //

*aṣṭaka uvāca
ahaṃ manye pūrvameko 'bhigantā $ sakhā cendraḥ sarvathā me mahātmā &
kasmādevaṃ śibirauśīnaro 'yam % eko 'tyayāt sarvaṃ vegena vāhān // MatsP_42.18 //

*yayātiruvāca
adadāddevayānāya $ yāvadvittamaninditaḥ &
uśīnarasya putro 'yaṃ % tasmācchreṣṭho hi vaḥ śibiḥ // MatsP_42.19 //
dānaṃ śaucaṃ satyamatho hy ahiṃsā $ hrīḥ śrīstitikṣā samatānṛśaṃsyam &
rājantyetānyatha sarvāṇi rājñi % śibau sthitānyapratime subuddhyā \
evaṃ vṛttaṃ hrīniṣevī bibharti # tasmācchibir abhigantā rathena // MatsP_42.20 //

*śaunaka uvāca
athāṣṭakaḥ punarevānvapṛcchan $ mātāmahaṃ kautukādindrakalpam &
pṛcchāmi tvāṃ nṛpate brūhi satyaṃ % kutaśca kaścāsi kathaṃ tvamāgāḥ \
kṛtaṃ tvayā yaddhi na tasya kartā # loke tvadanyo brāhmaṇaḥ kṣatriyo vā // MatsP_42.21 //

*yayātiruvāca
yayātirasmi nahuṣasya putraḥ $ pūroḥ pitā sārvabhaumastvihāsam &
guhyaṃ mantraṃ māmakebhyo bravīmi % mātāmaho bhavatāṃ suprakāśaḥ // MatsP_42.22 //
sarvām imāṃ pṛthivīṃ nirjigāya $ ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ &
medhyānaśvānnaikaśas tānsurūpāṃs % tadā devāḥ puṇyabhājo bhavanti // MatsP_42.23 //
adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ $ pūrṇāmimāmakhilānnaiḥ praśastām &
gobhiḥ suvarṇaiśca dhanaiśca mukhyair % aśvāḥ sanāgāḥ śataśastvarbudāni // MatsP_42.24 //
satyena me dyauśca vasuṃdharā ca $ tathaivāgnirjvalate mānuṣeṣu &
na me vṛthā vyāhṛtameva vākyaṃ % satyaṃ hi santaḥ pratipūjayanti // MatsP_42.25 //
sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca /*
sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam // MatsP_42.26 //*
yo naḥ sarvajitaṃ sarvaṃ $ yathāvṛttaṃ nivedayet &
anasūyur dvijāgnyebhyaḥ % sa bhajennaḥ salokatām // MatsP_42.27 //

*śaunaka uvāca
evaṃ rājansa mahātmā yayātiḥ $ svadauhitraistārito mitravaryaiḥ &
tyaktvā mahīṃ paramodārakarmā % svargaṃ gataḥ karmabhirvyāpya pṛthvīm // MatsP_42.28 //
evaṃ sarvaṃ vistarato yathāvad $ ākhyātaṃ te caritaṃ nāhuṣasya &
vaṃśo yasya prathitaṃ pauraveyo % yasmiñjātastvaṃ manujendrakalpaḥ // MatsP_42.29 //


______________________________________________________


Matsya-Purāṇa 43

*sūta uvāca
ityetacchaunakādrājā $ śatānīko niśamya tu &
vismitaḥ parayā prītyā % pūrṇacandra ivābabhau // MatsP_43.1 //
pūjayāmāsa nṛpatir $ vidhivaccātha śaunakam &
ratnairgobhiḥ suvarṇaiśca % vāsobhirvividhaistathā // MatsP_43.2 //
pratigṛhya tataḥ sarvaṃ $ yadrājñā prahitaṃ dhanam &
dattvā ca brāhmaṇebhyaśca % śaunako 'ntaradhīyata // MatsP_43.3 //

*ṛṣaya ūcuḥ
yayātervaṃśamicchāmaḥ $ śrotuṃ vistarato vada &
yaduprabhṛtibhiḥ putrair % yadā loke pratiṣṭhitam // MatsP_43.4 //

*sūta uvāca
yadorvaṃśaṃ pravakṣyāmi $ jyeṣṭhasyottamatejasaḥ &
vistareṇānupūrvyā ca % gadato me nibodhata // MatsP_43.5 //
yadoḥ putrā babhūvurhi $ pañca devasutopamāḥ &
mahārathā maheṣvāsā % nāmatastānnibodhata // MatsP_43.6 //
sahasrajir atho jyeṣṭhaḥ $ kroṣṭurnīlo 'ntiko laghuḥ &
sahasrajestu dāyādaḥ % śatajirnāma pārthivaḥ // MatsP_43.7 //
śatajerapi dāyādās $ trayaḥ paramakīrtayaḥ &
haihayaśca hayaścaiva % tathā veṇuhayaśca yaḥ // MatsP_43.8 //
haihayasya tu dāyādo $ dharmanetraḥ pratiśrutaḥ &
dharmanetrasya kuntistu % saṃhatastasya cātmajaḥ // MatsP_43.9 //
saṃhatasya tu dāyādo $ mahiṣmānnāma pārthivaḥ &
āsīnmahiṣmataḥ putro % rudraśreṇyaḥ pratāpavān // MatsP_43.10 //
vārāṇasyām abhūdrājā $ kathitaṃ pūrvameva tu &
rudraśreṇyasya putro 'bhūd % durdamo nāma pārthivaḥ // MatsP_43.11 //
durdamasya suto dhīmān $ kanako nāma vīryavān &
kanakasya tu dāyādāś % catvāro lokaviśrutāḥ // MatsP_43.12 //
kṛtavīryaḥ kṛtāgniśca $ kṛtavarmā tathaiva ca &
kṛtaujāśca caturtho 'bhūt % kṛtavīryāttato 'rjunaḥ // MatsP_43.13 //
jātaḥ karasahasreṇa $ saptadvīpeśvaro nṛpaḥ &
varṣāyutaṃ tapastepe % duścaraṃ pṛthivīpatiḥ // MatsP_43.14 //
dattamārādhayāmāsa $ kārtavīryo 'trisambhavam &
tasmai dattā varāstena % catvāraḥ puruṣottama // MatsP_43.15 //
pūrvaṃ bāhusahasraṃ tu $ sa vavre rājasattamaḥ &
adharmaṃ caramāṇasya % sadbhiścāpi nivāraṇam // MatsP_43.16 //
yuddhena pṛthivīṃ jitvā $ dharmeṇaivānupālanam &
saṃgrāme vartamānasya % vadhaścaivādhikādbhavet // MatsP_43.17 //
teneyaṃ pṛthivī sarvā $ saptadvīpā saparvatā &
saptodadhiparikṣiptā % kṣāttreṇa vidhinā jitā // MatsP_43.18 //
jajñe bāhusahasraṃ vai $ icchatastasya dhīmataḥ &
ratho dhvajaśca saṃjajña % ityevamanuśuśruma // MatsP_43.19 //
daśa yajñasahasrāṇi $ rājñāṃ dvīpeṣu vai tadā &
nirargalāni vṛttāni % śrūyante tasya dhīmataḥ // MatsP_43.20 //
sarve yajñā mahārājñas $ tasyāsan bhūridakṣiṇāḥ &
sarve kāñcanayūpāste % sarvāḥ kāñcanavedikāḥ // MatsP_43.21 //
sarve devaiḥ samaṃ prāptair $ vimānasthairalaṃkṛtāḥ &
gandharvairapsarobhiśca % nityamevopaśobhitāḥ // MatsP_43.22 //
tasya yajñe jagau gāthāṃ $ gandharvo nāradastathā &
kārtavīryasya rājarṣer % mahimānaṃ nirīkṣya saḥ // MatsP_43.23 //
na nūnaṃ kārtavīryasya $ gatiṃ yāsyanti kṣatriyāḥ &
yajñairdānaistapobhiśca % vikrameṇa śrutena ca // MatsP_43.24 //
sa hi saptasu dvīpeṣu $ khaḍgī cakrī śarāsanī &
rathī dvīpānyanucaran % yogī paśyati taskarān // MatsP_43.25 //
pañcāśītisahasrāṇi $ varṣāṇāṃ sa narādhipaḥ &
sa sarvaratnasampūrṇaś % cakravartī babhūva ha // MatsP_43.26 //
sa eva paśupālo 'bhūt $ kṣetrapālaḥ sa eva hi &
sa eva vṛṣṭyā parjanyo % yogitvādarjuno 'bhavat // MatsP_43.27 //
yo 'sau bāhusahasreṇa $ jyāghātakaṭhinatvacā &
bhāti raśmisahasreṇa % śāradeneva bhāskaraḥ // MatsP_43.28 //
eṣa nāgaṃ manuṣyeṣu $ māhiṣmatyāṃ mahādyutiḥ &
karkoṭakasutaṃ jitvā % puryāṃ tatra nyaveśayat // MatsP_43.29 //
eṣa vegaṃ samudrasya $ prāvṛṭkāle bhajeta vai &
krīḍanneva sukhodbhinnaḥ % pratisroto mahīpatiḥ // MatsP_43.30 //
lalatā krīḍatā tena $ pratisragdāmamālinī &
ūrmibhrukuṭisaṃtrāsāc % cakitābhyeti narmadā // MatsP_43.31 //
eko bāhusahasreṇa $ vagāhe sa mahārṇavam &
karotyudvṛttavegāṃ tu % narmadāṃ prāvṛḍuddhatām // MatsP_43.32 //
tasya bāhusahasreṇa $ kṣobhyamāṇe mahodadhau &
bhavantyatīva niśceṣṭāḥ % pātālasthā mahāsurāḥ // MatsP_43.33 //
cūrṇīkṛtamahāvīci- $ līnamīnamahātimim &
mārutāviddhaphenaugham % āvartākṣiptaduḥsaham // MatsP_43.34 //
karotyāloḍayanneva $ doḥsahasreṇa sāgaram &
mandarakṣobhacakitā hy % amṛtotpādaśaṅkitāḥ // MatsP_43.35 //
tadā niścalamūrdhāno $ bhavanti ca mahoragāḥ &
sāyāhne kadalīkhaṇḍā % nirvātastimitā iva // MatsP_43.36 //
evaṃ baddhvā dhanurjyāyām $ utsiktaṃ pañcabhiḥ śaraiḥ &
laṅkāyāṃ mohayitvā tu % sabalaṃ rāvaṇaṃ balāt // MatsP_43.37 //
nirjitya baddhvā cānīya $ māhiṣmatyāṃ babandha ca &
tato gatvā pulastyastu hy % arjunaṃ saṃprasādayan // MatsP_43.38 //
mumoca rakṣaḥ paulastyaṃ $ pulastyeneha sāntvitam &
tasya bāhusahasreṇa % babhūva jyātalasvanaḥ // MatsP_43.39 //
yugāntābhrasahasrasya $ āsphoṭastvaśaneriva &
aho bata vidhervīryaṃ % bhārgavo 'yaṃ yadāchinat // MatsP_43.40 //
tadvai sahasraṃ bāhūnāṃ $ hematālavanaṃ yathā &
yatrāpavastu saṃkruddho hy % arjunaṃ śaptavānprabhuḥ // MatsP_43.41 //
yasmādvanaṃ pradagdhaṃ vai $ viśrutaṃ mama haihaya &
tasmātte duṣkaraṃ karma % kṛtamanyo hariṣyati // MatsP_43.42 //
chittvā bāhusahasraṃ te $ prathamaṃ tarasā balī &
tapasvī brāhmaṇaśca tvāṃ % sa vadhiṣyati bhārgava // MatsP_43.43 //

*sūta uvāca
tasya rāmastadā tv āsīn $ mṛtyuḥ śāpena dhīmataḥ &
varaścaiva tu rājarṣeḥ % svayameva vṛtaḥ purā // MatsP_43.44 //
tasya putraśataṃ tv āsīt $ pañca tatra mahārathāḥ &
kṛtāstrā balinaḥ śūrā % dharmātmāno mahābalāḥ // MatsP_43.45 //
śūrasenaśca śūraśca $ dhṛṣṭaḥ kroṣṭustathaiva ca &
jayadhvajaśca vaikartā % avantiśca viśāṃpate // MatsP_43.46 //
jayadhvajasya putrastu $ tālajaṅgho mahābalaḥ &
tasya putraśatānyeva % tālajaṅghā iti śrutāḥ // MatsP_43.47 //
teṣāṃ pañca kulāḥ khyātā $ haihayānāṃ mahātmanām &
vītihotrāśca śāryāto % bhojāścāvantayastathā // MatsP_43.48 //
kuṇḍikerāśca vikrāntās $ tālajaṅghās tathaiva ca &
vītihotrasutaścāpi % ānarto nāma vīryavān \
durjeyastasya putrastu # babhūva mitrakarśanaḥ // MatsP_43.49 //
sadbhāvena mahārāja $ prajā dharmeṇa pālayan &
kārtavīryārjuno nāma % rājā bāhusahasravān // MatsP_43.50 //
yena sāgaraparyantā $ dhanuṣā nirjitā mahī &
yastasya kīrtayennāma % kalyamutthāya mānavaḥ // MatsP_43.51 //
na tasya vittanāśaḥ syān $ naṣṭaṃ ca labhate punaḥ &
kārtavīryasya yo janma % kathayediha dhīmataḥ \
yathāvatsviṣṭapūtātmā # svargaloke mahīyate // MatsP_43.52 //


______________________________________________________


Matsya-Purāṇa 44

*ṛṣaya ūcuḥ
kimarthaṃ tadvanaṃ dagdham $ āpavasya mahātmanaḥ &
kārtavīryeṇa vikramya % sūta prabrūhi tattvataḥ // MatsP_44.1 //
rakṣitā sa tu rājarṣiḥ $ prajānāmiti naḥ śrutam &
sa kathaṃ rakṣitā bhūtvā % adahattattapovanam // MatsP_44.2 //
*sūta uvāca
ādityo dvijarūpeṇa $ kārtavīryamupasthitaḥ &
tṛptimekāṃ prayacchasva % ādityo 'haṃ nareśvara // MatsP_44.3 //

*rājovāca
bhagavankena tṛptiste $ bhavatyeva divākara &
kīdṛśaṃ bhojanaṃ dadmi % hutvā tu vidadhāmyaham // MatsP_44.4 //

*āditya uvāca
sthāvaraṃ dehi me sarvam $ āhāraṃ dadatāṃ vara &
tena tṛpto bhaveyaṃ vai % sā me tṛptirhi pārthiva // MatsP_44.5 //

*kārtavīrya uvāca
na śakyāḥ sthāvarāḥ sarve $ tejasā ca balena ca &
nirdagdhuṃ tapatāṃ śreṣṭha % tena tvāṃ praṇamāmyaham // MatsP_44.6 //

*āditya uvāca
tuṣṭaste 'haṃ śarāndadmi $ akṣayānsarvatomukhān &
ye prakṣiptā jvaliṣyanti % mama tejaḥsamanvitāḥ // MatsP_44.7 //
āviṣṭā mama tejobhiḥ $ śoṣayiṣyanti sthāvarān &
śuṣkān bhasmīkariṣyanti % tena tṛptirnarādhipa // MatsP_44.8 //

*sūta uvāca
tataḥ śarāṃstadādityas tv $ arjunāya prayacchata &
tato dadāha samprāptān % sthāvarān sarvameva ca // MatsP_44.9 //
grāmāṃstathāśramāṃścaiva $ ghoṣāṇi nagarāṇi ca &
tapovanāni ramyāṇi % vanānyupavanāni ca // MatsP_44.10 //
evaṃ prācīmanvadahat $ tataḥ sarvāṃ sa dakṣiṇām &
nirvṛkṣā nistṛṇā bhūmir % hatā ghoreṇa tejasā // MatsP_44.11 //
etasminneva kāle tu $ āpavo jalamāsthitaḥ &
daśa varṣasahasrāṇi % tatrāste sa mahānṛṣiḥ // MatsP_44.12 //
pūrṇe vrate mahātejā $ udatiṣṭhaṃstapodhanaḥ &
so 'paśyadāśramaṃ dagdham % arjunena mahāmuniḥ // MatsP_44.13 //
krodhācchaśāpa rājarṣiṃ $ kīrtitaṃ vo yathā mayā &
kroṣṭoḥ śṛṇuta rājarṣer % vaṃśamuttamapauruṣam // MatsP_44.14 //
yasyānvavāye sambhūto $ viṣṇurvṛṣṇikulodvahaḥ &
kroṣṭorevābhavatputro % vṛjinīvānmahārathaḥ // MatsP_44.15 //
vṛjinīvataśca putro 'bhūt $ svāho nāma mahābalaḥ &
svāhaputro 'bhavad rājan % ruṣaṅgur vadatāṃ varaḥ // MatsP_44.16 //
sa tu prasūtimicchan vai $ ruṣaṅguḥ saumyamātmajam &
citraścitrarathaścāsya % putraḥ karmabhiranvitaḥ // MatsP_44.17 //
atha caitrarathivīro $ jajñe vipuladakṣiṇaḥ &
śaśabinduriti khyātaś % cakravartī babhūva ha // MatsP_44.18 //
atrānuvaṃśaśloko 'yaṃ $ gītas tasminpurābhavat &
śaśabindostu putrāṇāṃ % śatānām abhavacchatam // MatsP_44.19 //
dhīmatāṃ cābhirūpāṇāṃ $ bhūridraviṇatejasām &
teṣāṃ śatapradhānānāṃ % pṛthusāhvā mahābalāḥ // MatsP_44.20 //
pṛthuśravāḥ pṛthuyaśāḥ $ pṛthudharmā pṛthuṃjayaḥ &
pṛthukīrtiḥ pṛthumanā % rājānaḥ śaśabindavaḥ // MatsP_44.21 //
śaṃsanti ca purāṇajñāḥ $ pṛthuśravasamuttamam &
antarasya suyajñasya % suyajñastanayo 'bhavat // MatsP_44.22 //
uśanā tu suyajñasya $ yo rakṣanpṛthivīmimām &
ājahārāśvamedhānāṃ % śatamuttamadhārmikaḥ // MatsP_44.23 //
titikṣurabhavatputra $ auśanaḥ śatrutāpanaḥ &
maruttastasya tanayo % rājarṣīṇāmanuttamaḥ // MatsP_44.24 //
āsīnmaruttatanayau $ vīraḥ kambalabarhiṣaḥ &
putrastu rukmakavaco % vidvānkambalabarhiṣaḥ // MatsP_44.25 //
nihatya rukmakavacaḥ $ parānkavacadhāriṇaḥ &
dhanvino vividhairbāṇair % avāpya pṛthivīmimām // MatsP_44.26 //
aśvamedhe dadau rājā $ brāhmaṇebhyastu dakṣiṇām &
yajñe tu rukmakavacaḥ % kadācitparavīrahā // MatsP_44.27 //
jajñire pañca putrāstu $ mahāvīryā dhanurbhṛtaḥ &
rukmeṣuḥ pṛthurukmaśca % jyāmaghaḥ parigho hariḥ // MatsP_44.28 //
parighaṃ ca hariṃ caiva $ videhe 'sthāpayatpitā &
rukmeṣurabhavadrājā % pṛthurukmastadāśrayaḥ // MatsP_44.29 //
tebhyaḥ pravrājito rājyāj $ jyāmaghastu tadāśrame &
praśāntaścāśramasthaśca % brāhmaṇenāvabodhitaḥ // MatsP_44.30 //
jagāma dhanurādāya $ deśamanyaṃ dhvajī rathī &
narmadāṃ nṛpa ekākī % kevalaṃ vṛttikāmataḥ // MatsP_44.31 //
ṛkṣavantaṃ giriṃ gatvā $ bhuktamanyairupāviśat &
jyāmaghasyābhavadbhāryā % caitrā pariṇatā satī // MatsP_44.32 //
aputro nyavasadrājā $ bhāryāmanyāṃ na vindata &
tasyāsīdvijayo yuddhe % tatra kanyāmavāpya saḥ // MatsP_44.33 //
bhāryāmuvāca saṃtrāsāt $ snuṣeyaṃ te śucismite &
evamuktābravīdenaṃ % kasya ceyaṃ snuṣeti ca // MatsP_44.34 //

*rājovāca
yaste janiṣyate putras $ tasya bhāryā bhaviṣyati &
tasmātsā tapasogreṇa % kanyāyāḥ samprasūyata // MatsP_44.35 //
putraṃ vidarbhaṃ subhagā $ caitrā pariṇatā satī &
rājaputryāṃ ca vidvānsa % snuṣāyāṃ krathakaiśikau \
lomapādaṃ tṛtīyaṃ tu # putraṃ paramadhārmikam // MatsP_44.36 //
tasyāṃ vidarbho 'janayac $ charānraṇaviśāradān &
lomapādānmanuḥ putrā % jñātistasya tu cātmajaḥ // MatsP_44.37 //
kaiśikasya cidiḥ putras $ tasmāccaidyā nṛpāḥ smṛtāḥ &
kratho vidarbhaputrastu % kuntis tasyātmajo 'bhavat // MatsP_44.38 //
kunterdhṛṣṭaḥ suto jajñe $ raṇadhṛṣṭaḥ pratāpavān &
dhṛṣṭasya putro dharmātmā % nirvṛtiḥ paravīrahā // MatsP_44.39 //
tadeko nirvṛteḥ putro $ nāmnā sa tu vidūrathaḥ &
daśārhastasya vai putro % vyomastasya ca vai smṛtaḥ \
dāśārhāccaiva vyomāttu # putro jīmūta ucyate // MatsP_44.40 //
jīmūtaputro vimalas $ tasya bhīmarathaḥ sutaḥ &
suto bhīmarathasyāsīt % smṛto navarathaḥ kila // MatsP_44.41 //
tasya cāsīd dṛḍharathaḥ $ śakunistasya cātmajaḥ &
tasmātkarambhaḥ kārambhir % devarāto babhūva ha // MatsP_44.42 //
devakṣatro 'bhavadrājā $ daivarātirmahāyaśāḥ &
devagarbhasamo jajñe % devanakṣatranandanaḥ // MatsP_44.43 //
madhurnāma mahātejā $ madhoḥ puravasas tathā &
āsīt puravasāt putraḥ % purudvānpuruṣottamaḥ // MatsP_44.44 //
janturjajñe 'tha vaidarbhyāṃ $ bhadrasenyāṃ purudvataḥ &
aikṣvākī cābhavadbhāryā % jantostasyāmajāyata // MatsP_44.45 //
sātvataḥ sattvasaṃyuktaḥ $ sātvatāṃ kīrtivardhanaḥ &
imāṃ visṛṣṭiṃ vijñāya % jyāmaghasya mahātmanaḥ \
prajāvān eti sāyujyaṃ # rājñaḥ somasya dhīmataḥ // MatsP_44.46 //
sātvatān sattvasampannān $ kauśalyā suṣuve sutān &
bhajinaṃ bhajamānaṃ tu % divyaṃ devāvṛdhaṃ nṛpa // MatsP_44.47 //
andhakaṃ ca mahābhojaṃ $ vṛṣṇiṃ ca yadunandanam &
teṣāṃ tu sargāś catvāro % vistareṇaiva tacchṛṇu // MatsP_44.48 //
bhajamānasya sṛñjayyāṃ $ bāhyakāyāṃ ca bāhyakāḥ &
sṛñjayasya sute dve tu % bāhyakāstu tadābhavan // MatsP_44.49 //
tasya bhārye bhaginyau dve $ suṣuvāte bahūnsutān &
nimiṃ ca kṛmilaṃ caiva % vṛṣṇiṃ parapuraṃjayam \
te bāhyakāyāṃ sṛñjayyāṃ # bhajamānād vijajñire // MatsP_44.50 //
yajñe devāvṛdho rājā $ bandhūnāṃ mitravardhanaḥ &
aputrastvabhavadrājā % cacāra paramaṃ tapaḥ \
putraḥ sarvaguṇopeto # mama bhūyāditi spṛhan // MatsP_44.51 //
saṃyojya mantramevātha $ parṇāśājalamaspṛśat &
tadopasparśanāttasya % cakāra priyamāpagā // MatsP_44.52 //
kalyāṇatvānnarapates $ tasmai sā nimnagottamā &
cintayātha parītātmā % jagāmātha viniścayam // MatsP_44.53 //
nādhigacchāmyahaṃ nārīṃ $ yasyāmevaṃvidhaḥ sutaḥ &
jāyeta tasmādadyāhaṃ % bhavāmyatha sahasraśaḥ // MatsP_44.54 //
atha bhūtvā kumārī sā $ bibhratī paramaṃ vapuḥ &
jñāpayāmāsa rājānaṃ % tāmiyeṣa mahāvrataḥ // MatsP_44.55 //
atha sā navame māsi $ suṣuve saritāṃ varā &
putraṃ sarvaguṇopetaṃ % babhruṃ devāvṛdhānnṛpāt // MatsP_44.56 //
anuvaṃśe purāṇajñā $ gāyantīti pariśrutam &
guṇāndevāvṛdhasyāpi % kīrtayanto mahātmanaḥ // MatsP_44.57 //
yathaiva śṛṇumo dūrād $ apaśyāmas tathāntikāt &
babhruḥ śreṣṭho manuṣyāṇāṃ % devairdevāvṛdhaḥ samaḥ // MatsP_44.58 //
ṣaṣṭiśca pūrvapuruṣāḥ $ sahasrāṇi ca saptatiḥ &
ete 'mṛtatvaṃ samprāptā % babhror devāvṛdhānnṛpa // MatsP_44.59 //
yajvā dānapatir vīro $ brahmaṇyaśca dṛḍhavrataḥ &
rūpavānsumahātejāḥ % śrutavīryadharastathā // MatsP_44.60 //
atha kaṅkasya duhitā $ suṣuve caturaḥ sutān &
kukuraṃ bhajamānaṃ ca % śaśiṃ kambalabarhiṣam // MatsP_44.61 //
kukurasya suto vṛṣṇir $ vṛṣṇestu tanayo dhṛtiḥ &
kapotaromā tasyātha % taittiristasya cātmajaḥ // MatsP_44.62 //
tasyāsīttanujaḥ sarpo $ vidvānputro nalaḥ kila &
khyāyate tasya nāmnā sa % nandano daradundubhiḥ // MatsP_44.63 //
tasminpravitate yajñe $ abhijātaḥ punarvasuḥ &
aśvamedhaṃ ca putrārtham % ājahāra narottamaḥ // MatsP_44.64 //
tasya madhye 'tirātrasya $ sabhāmadhyātsamutthitaḥ &
atastu vidvānkarmajño % yajvā dātā punarvasuḥ // MatsP_44.65 //
tasyāsīt putramithunaṃ $ babhūvāvijitaṃ kila &
āhukaścāhukī caiva % khyātaṃ mātematāṃ vara // MatsP_44.66 //
imāṃścodāharantyatra $ ślokānprati tamāhukam &
sopāsaṅgānukarṣāṇāṃ % sadhvajānāṃ varūthinām // MatsP_44.67 //
rathānāṃ meghaghoṣāṇāṃ $ sahasrāṇi daśaiva tu &
nāsatyavādī nātejā % nāyajvā nāsahasradaḥ // MatsP_44.68 //
nāśucirnāpyavidvān hi $ yo bhojeṣvabhyajāyata &
āhukasya bhṛtiṃ prāptā % ityetadvai taducyate // MatsP_44.69 //
āhukaścāpyavantīṣu $ svasāraṃ cāhukīṃ dadau &
āhukātkāśyaduhitā % dvau putrau samasūyata // MatsP_44.70 //
devakaścograsenaśca $ devagarbhasamāv ubhau &
devakasya sutā vīrā % jajñire tridaśopamāḥ // MatsP_44.71 //
devavānupadevaśca $ sudevo devarakṣitaḥ &
teṣāṃ svasāraḥ saptāsan % vasudevāya tā dadau // MatsP_44.72 //
devakī śrutadevī ca $ mitradevī yaśodharā &
śrīdevī satyadevī ca % sutāpī ceti saptamī // MatsP_44.73 //
navograsenasya sutāḥ $ kaṃsasteṣāṃ tu pūrvajaḥ &
nyagrodhaśca sunāmā ca % kaṅkaḥ śaṅkuśca bhūyasaḥ // MatsP_44.74 //
ajabhū rāṣṭrapālaśca $ yuddhamuṣṭiḥ sumuṣṭidaḥ &
teṣāṃ svasāraḥ pañcāsan % kaṃsā kaṃsavatī tathā // MatsP_44.75 //
sutantū rāṣṭrapālī ca $ kaṅkā ceti varāṅganāḥ &
ugrasenaḥ sahāpatyo % vyākhyātaḥ kukurodbhavaḥ // MatsP_44.76 //
bhajamānasya putro 'tha $ rathimukhyo vidūrathaḥ &
rājādhidevaḥ śūraśca % vidūrathasuto 'bhavat // MatsP_44.77 //
rājādhidevasya sutau $ jajñāte devasaṃmitau &
niyamavratapradhānau % śoṇāśvaḥ śvetavāhanaḥ // MatsP_44.78 //
śoṇāśvasya sutāḥ pañca $ śūrā raṇaviśāradāḥ &
śamī ca devaśarmā ca % nikuntaḥ śakraśatrujit // MatsP_44.79 //
śamiputraḥ pratikṣatraḥ $ pratikṣatrasya cātmajaḥ &
pratikṣetraḥ suto bhojo % hṛdīkastasya cātmajaḥ // MatsP_44.80 //
hṛdīkasyābhavanputrā $ daśa bhīmaparākramāḥ &
kṛtavarmāgrajas teṣāṃ % śatadhanvā ca madhyamaḥ // MatsP_44.81 //
devārhaścaiva nābhaśca $ bhīṣaṇaśca mahābalaḥ &
ajāto vanajātaśca % kanīyakakarambhakau // MatsP_44.82 //
devārhasya suto vidvāñ $ jajñe kambalabarhiṣaḥ &
asāmañjāḥ sutastasya % tamojātasya cātmajaḥ // MatsP_44.83 //
ajātaputrā vikrāntās $ trayaḥ paramakīrtayaḥ &
sudaṃṣṭraśca sunābhaśca % kṛṣṇa ityandhakā matāḥ // MatsP_44.84 //
andhakānāmimaṃ vaṃśaṃ $ yaḥ kīrtayati nityaśaḥ &
ātmano vipulaṃ vaṃśaṃ % prajāvānāpnute naraḥ // MatsP_44.85 //


______________________________________________________


Matsya-Purāṇa 45

*sūta uvāca
gāndhārī caiva mādrī ca $ vṛṣṇibhārye babhūvatuḥ &
gāndhārī janayāmāsa % sumitraṃ mitranandanam // MatsP_45.1 //
mādrī yudhājitaṃ putraṃ $ tato vai devamīḍhuṣam &
anamitraṃ śibiṃ caiva % pañcamaṃ kṛtalakṣaṇam // MatsP_45.2 //
anamitrasuto nighno $ nighnasyāpi tu dvau sutau &
prasenaśca mahāvīryaḥ % śaktisenaśca tāv ubhau // MatsP_45.3 //
syamantakaḥ prasenasya $ maṇiratnamanuttamam &
pṛthivyāṃ sarvaratnānāṃ % rājā vai so 'bhavanmaṇiḥ // MatsP_45.4 //
hṛdi kṛtvā tu bahuśo $ maṇiṃ tamabhiyācitaḥ &
govindo 'pi na taṃ lebhe % śakto 'pi na jahāra saḥ // MatsP_45.5 //
kadācinmṛgayāṃ yātaḥ $ prasenastena bhūṣitaḥ &
yathāśabdaṃ sa śuśrāva % bile sattvena pūrite // MatsP_45.6 //
tataḥ praviśya sa bilaṃ $ praseno hy ṛkṣamaikṣata &
ṛkṣaḥ prasenaṃ ca tathā % ṛkṣaṃ caiva prasenajit // MatsP_45.7 //
hatvā ṛkṣaḥ prasenaṃ tu $ tatastaṃ maṇimādadāt &
adṛṣṭastu hatastena % antarbilagatastadā // MatsP_45.8 //
prasenaṃ tu hataṃ jñātvā $ govindaḥ pariśaṅkitaḥ &
govindena hato vyaktaṃ % praseno maṇikāraṇāt // MatsP_45.9 //
prasenastu gato 'raṇyaṃ $ maṇiratnena bhūṣitaḥ &
taṃ dṛṣṭvā sa hatastena % govindaḥ pratyuvāca ha \
hanmi cainaṃ durācāraṃ # śatrubhūtaṃ hi vṛṣṇiṣu // MatsP_45.10 //
atha dīrgheṇa kālena $ mṛgayāṃ nirgataḥ punaḥ &
yadṛcchayā ca govindo % bilasyābhyāśamāgamat // MatsP_45.11 //
taṃ dṛṣṭvā tu mahāśabdaṃ $ sa cakre ṛkṣarāḍbalī &
śabdaṃ śrutvā tu govindaḥ % khaḍgapāṇiḥ praviśya saḥ \
apaśyajjāmbavantaṃ tam # ṛkṣarājaṃ mahābalam // MatsP_45.12 //
tatastūrṇaṃ hṛṣīkeśas $ tamṛkṣapatimañjasā &
jāmbavantaṃ sa jagrāha % krodhasaṃraktalocanaḥ // MatsP_45.13 //
tuṣṭāvainaṃ tadā ṛkṣaḥ $ karmabhirvaiṣṇavaiḥ prabhum &
tatastuṣṭastu bhagavān % vareṇainamarocayat // MatsP_45.14 //

*jāmbavānuvāca
icche cakraprahāreṇa $ tvatto 'haṃ maraṇaṃ prabho &
kanyā ceyaṃ mama śubhā % bhartāraṃ tvāmavāpnuyāt \
yo 'yaṃ maṇiḥ prasenaṃ tu # hatvā prāpto mayā prabho // MatsP_45.15 //
tataḥ sa jāmbavantaṃ taṃ $ hatvā cakreṇa vai prabhuḥ &
kṛtakarmā mahābāhuḥ % sakanyaṃ maṇimāharat // MatsP_45.16 //
dadau satrājitāyainaṃ $ sarvasātvatasaṃsadi &
tena mithyāpavādena % saṃtapto 'yaṃ janārdanaḥ // MatsP_45.17 //
tataste yādavāḥ sarve $ vāsudevamathābruvan &
asmākaṃ tu matirhyāsīt % prasenastu tvayā hataḥ // MatsP_45.18 //
kaikeyasya sutā bhāryā $ daśa satrājitaḥ śubhāḥ &
tāsūtpannāḥ sutāstasya % śatamekaṃ tu viśrutāḥ \
khyātimanto mahāvīryā # bhaṅgakārastu pūrvajaḥ // MatsP_45.19 //
atha vratavatī tasmād $ bhaṅgakārāttu pūrvajāt &
suṣuve sukumārīstu % tisraḥ kamalalocanāḥ // MatsP_45.20 //
satyabhāmā varā strīṇāṃ $ vratinī ca dṛḍhavratā &
tathā padmāvatī caiva % tāśca kṛṣṇāya so 'dadāt // MatsP_45.21 //
anamitrācchinirjajñe $ kaniṣṭhādvṛṣṇinandanāt &
satyakastasya putrastu % sātyakistasya cātmajaḥ // MatsP_45.22 //
satyavānyuyudhānastu $ śinernaptā pratāpavān &
asaṅgo yuyudhānasya % dyumnistasyātmajo 'bhavat // MatsP_45.23 //
dyumneryugaṃdharaḥ putra $ iti śainyāḥ prakīrtitāḥ &
anamitrānvayo hy eṣa % vyākhyāto vṛṣṇivaṃśajaḥ // MatsP_45.24 //
anamitrasya saṃjajñe $ pṛthvyāṃ vīro yudhājitaḥ &
anyau tu tanayau vīrau % vṛṣabhaḥ kṣatra eva ca // MatsP_45.25 //
vṛṣabhaḥ kāśirājasya $ sutāṃ bhāryāmavindata &
jayantastu jayantyāṃ tu % putraḥ samabhavacchubhaḥ // MatsP_45.26 //
sadāyajño 'tivīraśca $ śrutavānatithipriyaḥ &
akrūraḥ suṣuve tasmāt % sadāyajño 'tidakṣiṇaḥ // MatsP_45.27 //
ratnā kanyā ca śaibyasya $ akrūrastāmavāptavān &
putrānutpādayāmāsa % ekādaśa mahābalān // MatsP_45.28 //
upalambhaḥ sadālambho $ vṛkalo vīrya eva ca &
savītaraḥ sadāpakṣaḥ % śatrughno vārimejayaḥ // MatsP_45.29 //
dharmabhṛddharmavarmāṇau $ dhṛṣṭamānastathaiva ca &
sarve ca pratihotāro % ratnāyāṃ jajñire ca te // MatsP_45.30 //
akrūrād ugrasenāyāṃ $ sutau dvau kulavardhanau &
devavānupadevaśca % jajñāte devasaṃnibhau // MatsP_45.31 //
aśvinyāṃ ca tataḥ putrāḥ $ pṛthur vipṛthureva ca &
aśvatthāmā subāhuśca % supārśvakagaveṣaṇau // MatsP_45.32 //
vṛṣṭinemiḥ sudharmā ca $ tathā śaryātireva ca &
abhūmir varjabhūmiśca % śramiṣṭhaḥ śravaṇastathā // MatsP_45.33 //
imāṃ mithyābhiśastiṃ yo $ veda kṛṣṇādapohitām &
na sa mithyābhiśāpena % abhiśāpyo 'tha kenacit // MatsP_45.34 //


______________________________________________________


Matsya-Purāṇa 46

*sūta uvāca
aikṣvākī suṣuve śūraṃ $ khyātamadbhutamīḍhuṣam &
pauruṣājjajñire śūrād % bhojāyāṃ putrakā daśa // MatsP_46.1 //
vasudevo mahābāhuḥ $ pūrvamānakadundubhiḥ &
devamārgastato jajñe % tato devaśravāḥ punaḥ // MatsP_46.2 //
anādhṛṣṭiḥ śiniścaiva $ nandaścaiva sasṛñjayaḥ &
śyāmaḥ śamīkaḥ saṃyūpaḥ % pañca cāsya varāṅganāḥ // MatsP_46.3 //
śrutakīrtiḥ pṛthā caiva $ śrutādevī śrutaśravāḥ &
rājādhidevī ca tathā % pañcaitā vīramātaraḥ // MatsP_46.4 //
kṛtasya tu śrutādevī $ sugrīvaṃ suṣuve sutam &
kaikeyyāṃ śrutakīrtyāṃ tu % jajñe so 'nuvrato nṛpaḥ // MatsP_46.5 //
śrutaśravasi caidyasya $ sunīthaḥ samapadyata &
bahuśo dharmacārī sa % saṃbabhūvārimardanaḥ // MatsP_46.6 //
atha sakhyena vṛddhe 'sau $ kuntibhoje sutāṃ dadau &
evaṃ kuntī samākhyātā % vasudevasvasā pṛthā // MatsP_46.7 //
vasudevena sā dattā $ pāṇḍorbhāryā hy aninditā &
pāṇḍorarthena sā jajñe % devaputrān mahārathān // MatsP_46.8 //
dharmādyudhiṣṭhiro jajñe $ vāyorjajñe vṛkāderaḥ &
indrāddhanaṃjayaś caiva % śakratulyaparākramaḥ // MatsP_46.9 //
mādravatyāṃ tu janitāv $ aśvibhyābhiti śuśruma &
nakulaḥ sahadevaśca % rūpaśīlaguṇānvitau // MatsP_46.10 //
rohiṇī pauravī nāma $ bhāryā hy ānakadundubheḥ &
lebhe jyeṣṭhaṃ sutaṃ rāmaṃ % sāraṇaṃ ca sutaṃ priyam // MatsP_46.11 //
durdamaṃ damanaṃ subhruṃ $ piṇḍārakamahāhanū &
citrākṣyau dve kumāryau tu % rohiṇyāṃ jajñire tadā // MatsP_46.12 //
devakyāṃ jajñire śaureḥ $ suṣeṇaḥ kīrtimānapi &
udāsī bhadrasenaśca % ṛṣivāsastathaiva ca \
ṣaṣṭho bhadravidehaśca # kaṃsaḥ sarvānaghātayat // MatsP_46.13 //
prathamā yā amāvāsyā $ vārṣikī tu bhaviṣyati &
tasyāṃ jajñe mahābāhuḥ % pūrvaṃ kṛṣṇaḥ prajāpatiḥ // MatsP_46.14 //
anujā tv abhavatkṛṣṇā $ subhadrā bhadrabhāṣiṇī &
devakyāṃ tu mahātejā % jajñe śūro mahāyaśāḥ // MatsP_46.15 //
sahadevastu tāmrāyāṃ $ jajñe śauriḥ kulodvahaḥ &
upāsaṅgadharaṃ lebhe % tanayaṃ devarakṣitā \
ekāṃ kanyāṃ ca subhagāṃ # kaṃsastām abhyaghātayat // MatsP_46.16 //
vijayaṃ rocamānaṃ ca $ vardhamānaṃ tu devalam &
ete sarve mahātmāno hy % upadevyāṃ prajajñire // MatsP_46.17 //
avagāho mahātmā ca $ vṛkadevyāmajāyata &
vṛkadevyāṃ svayaṃ jajñe % nandako nāma nāmataḥ // MatsP_46.18 //
saptamaṃ devakīputraṃ $ madanaṃ suṣuve nṛpa &
gaveṣaṇaṃ mahābhāgaṃ % saṃgrāmeṣvaparājitam // MatsP_46.19 //
śraddhādevyā vihāre tu $ vane hi vicaranpurā &
vaiśyāyāmadadhācchauriḥ % putraṃ kauśikamagrajam // MatsP_46.20 //
sutanū ratharājī ca $ śaurerāstāṃ parigrahau &
puṇḍraśca kapilaścaiva % vasudevātmajau balau // MatsP_46.21 //
jarā nāma niṣādo 'bhūt $ prathamaḥ sa dhanurdharaḥ &
saubhadraśca bhavaścaiva % mahāsattvau babhūvatuḥ // MatsP_46.22 //
devabhāgasutaścāpi $ nāmnāsāv uddhavaḥ smṛtaḥ &
paṇḍitaṃ prathamaṃ prāhur % devaśravaḥsamudbhavam // MatsP_46.23 //
aikṣvākyalabhatāpatyam $ anādhṛṣṭeryaśasvinī &
nidhūtasattvaṃ śatrughnaṃ % śrāddhastasmādajāyata // MatsP_46.24 //
karūṣāyānapatyāya $ kṛṣṇastuṣṭaḥ sutaṃ dadau &
sucandraṃ tu mahābhāgaṃ % vīryavantaṃ mahābalam // MatsP_46.25 //
jāmbavatyāḥ sutāv etau $ dvau ca satkṛtalakṣaṇau &
cārudeṣṇaśca sāmbaśca % vīryavantau mahābalau // MatsP_46.26 //
tantipālaśca tantiśca $ nandanasya sutāv ubhau &
śamīkaputrāś catvāro % vikrāntāḥ sumahābalāḥ \
virājaśca dhanuścaiva # śyāmaśca sṛñjayastathā // MatsP_46.27 //
anapatyo 'bhavacchyāmaḥ $ śamīkastu vanaṃ yayau &
jugupsamāno bhojatvaṃ % rājarṣitvamavāptavān // MatsP_46.28 //
kṛṣṇasya janmābhyudayaṃ $ yaḥ kīrtayati nityaśaḥ &
śṛṇoti mānavo nityaṃ % sarvapāpaiḥ pramucyate // MatsP_46.29 //


______________________________________________________


Matsya-Purāṇa 47

*sūta uvāca
atha devo mahādevaḥ $ pūrvaṃ kṛṣṇaḥ prajāpatiḥ &
vihārārthaṃ sa deveśo % mānuṣeṣviha jayate // MatsP_47.1 //
devakyāṃ vasudevasya $ tapasā puṣkarekṣaṇaḥ &
caturbāhustadā jāto % divyarūpo jvalañśriyā // MatsP_47.2 //
śrīvatsalakṣaṇaṃ devaṃ $ dṛṣṭvā divyaiśca lakṣaṇaiḥ &
uvāca vasudevastaṃ % rūpaṃ saṃhara vai prabho // MatsP_47.3 //
bhīto 'haṃ deva kaṃsasya $ tatastvetadbravīmi te &
mama putrā hatāstena % jyeṣṭhāste bhīmavikramāḥ // MatsP_47.4 //
vasudevavacaḥ śrutvā $ rūpaṃ saṃharate 'cyutaḥ &
anujñāpya tataḥ śauriṃ % nandagopagṛhe 'nayat // MatsP_47.5 //
dattvainaṃ nandagopasya $ rakṣyatāmiti cābravīt &
atastu sarvakalyāṇaṃ % yādavānāṃ bhaviṣyati \
ayaṃ tu garbho devakyāṃ # jātaḥ kaṃsaṃ haniṣyati // MatsP_47.6 //

*ṛṣaya ūcuḥ
ka eṣa vasudevastu $ devakī ca yaśasvinī &
nandagopaśca kastveṣa % yaśodā ca mahāvratā // MatsP_47.7 //
yo viṣṇuṃ janayāmāsa $ yaṃ ca tātetyabhāṣata &
yā garbhaṃ janayāmāsa % yā cainaṃ tv abhyavardhayat // MatsP_47.8 //

*sūta uvāca
puruṣaḥ kaśyapastvāsīd $ aditistu priyā smṛtā &
brahmaṇaḥ kaśyapastvaṃśaḥ % pṛthivyāstvaditistathā // MatsP_47.9 //
atha kāmānmahābāhur $ devakyāḥ samapūrayat &
ye tayā kāṅkṣitā nityam % ajātasya mahātmanaḥ // MatsP_47.10 //
so 'vatīrṇo mahīṃ devaḥ $ praviṣṭo mānuṣīṃ tanum &
mohayansarvabhūtāni % yogātmā yogamāyayā // MatsP_47.11 //
naṣṭe dharme tathā jajñe $ viṣṇurvṛṣṇikule prabhuḥ &
kartuṃ dharmasya saṃsthānam % asurāṇāṃ praṇāśanam // MatsP_47.12 //
rukmiṇī satyabhāmā ca $ satyā nāgnajitī tathā &
subhāmā ca tathā śaibyā % gāndhārī lakṣmaṇā tathā // MatsP_47.13 //
mitravindā ca kālindī $ devī jāmbavatī tathā &
suśīlā ca tathā mādrī % kauśalyā vijayā tathā \
evamādīni devīnāṃ # sahasrāṇi ca ṣoḍaśa // MatsP_47.14 //
rukmiṇī janayāmāsa $ putrānraṇaviśāradān &
cārudeṣṇaṃ raṇe śūraṃ % pradyumnaṃ ca mahābalam // MatsP_47.15 //
sucāruṃ bhadracāruṃ ca $ sudeṣṇaṃ bhadrameva ca &
paraśuṃ cāruguptaṃ ca % cārubhadraṃ sucārukam \
cāruhāsaṃ kaniṣṭhaṃ ca # kanyāṃ cārumatīṃ tathā // MatsP_47.16 //
jajñire satyabhāmāyāṃ $ bhānurbhramaratekṣaṇaḥ &
rohito dīptimāṃścaiva % tāmraś cakro jalaṃdhamaḥ // MatsP_47.17 //
catasro jajñire teṣāṃ $ svasārastu yavīyasīḥ &
jāmbavatyāḥ suto jajñe % sāmbaḥ samitiśobhanaḥ // MatsP_47.18 //
mitravānmitravindaśca $ mitravindā varāṅganā &
mitrabāhuḥ sunīthaśca % nāgnajityāḥ prajā hi sā // MatsP_47.19 //
evamādīni putrāṇāṃ $ sahasrāṇi nibodhata &
śataṃ śatasahasrāṇāṃ % putrāṇāṃ tasya dhīmataḥ // MatsP_47.20 //
aśītiśca sahasrāṇi $ vāsudevasutāstathā &
lakṣamekaṃ tathā proktaṃ % putrāṇāṃ ca dvijottamāḥ // MatsP_47.21 //
upasaṅgasya tu sutau $ vajraḥ saṃkṣipta eva ca &
bhūrīndraseno bhūriśca % gaveṣaṇasutāv ubhau // MatsP_47.22 //
pradyumnasya tu dāyādo $ vaidarbhyāṃ buddhisattamaḥ &
aniruddho raṇe 'ruddho % jajñe 'sya mṛgaketanaḥ // MatsP_47.23 //
kāśyā supārśvatanayā $ sāmbāllebhe tarasvinaḥ &
satyaprakṛtayo devāḥ % pañca vīrāḥ prakīrtitāḥ // MatsP_47.24 //
tisraḥ koṭyaḥ pravīrāṇāṃ $ yādavānāṃ mahātmanām &
ṣaṣṭiḥ śatasahasrāṇi % vīryavanto mahābalāḥ // MatsP_47.25 //
devāṃśāḥ sarva eveha hy $ utpannāste mahaujasaḥ &
devāsure hatā ye ca tv % asurā ye mahābalāḥ // MatsP_47.26 //
ihotpannā manuṣyeṣu $ bādhante sarvamānavān &
teṣāmutsādanārthāya % utpanno yādave kule // MatsP_47.27 //
kulānāṃ śatamekaṃ ca $ yādavānāṃ mahātmanām &
sarvametatkulaṃ yāvad % vartate vaiṣṇave kule // MatsP_47.28 //
viṣṇusteṣāṃ praṇetā ca $ prabhutve ca vyavasthitaḥ &
nideśasthāyinastasya % kathyante sarvayādavāḥ // MatsP_47.29 //

*ṛṣaya ūcuḥ
saptarṣayaḥ kuberaśca $ yakṣo māṇicarastathā &
śālakir nāradaścaiva % siddho dhanvantaristathā // MatsP_47.30 //
ādidevastathā viṣṇur $ ebhistu saha daivataḥ &
kimarthaṃ saṃghaśo bhūtāḥ % smṛtāḥ sambhūtayaḥ kati // MatsP_47.31 //
bhaviṣyāḥ kati caivānye $ prādurbhāvā mahātmanaḥ &
brahmakṣatreṣu śānteṣu % kimarthamiha jāyate // MatsP_47.32 //
yadarthamiha sambhūto $ viṣṇurvṛṣṇyandhakottamaḥ &
punaḥ punarmanuṣyeṣu % tannaḥ prabrūhi pṛcchatām // MatsP_47.33 //

*sūta uvāca
tyaktvā divyāṃ tanuṃ viṣṇur $ mānuṣeṣviha jāyate &
yuge tv atha parāvṛtte % kāle praśithile prabhuḥ // MatsP_47.34 //
devāsuravimardeṣu $ jāyate harirīśvaraḥ &
hiraṇyakaśipau daitye % trailokyaṃ prākpraśāsati // MatsP_47.35 //
balinādhiṣṭhite caiva $ purā lokatraye kramāt &
sakhyamāsītparamakaṃ % devānāmasuraiḥ saha // MatsP_47.36 //
yugākhyāsurasampūrṇaṃ hy $ āsīd atyākulaṃ jagat &
nideśasthāyinaścāpi % tayordevāsurāḥ samam // MatsP_47.37 //
mṛdho balivimardāya $ sampravṛddhaḥ sudāruṇaḥ &
devānāmasurāṇāṃ ca % ghoraḥ kṣayakaro mahān // MatsP_47.38 //
kartuṃ dharmavyavasthānaṃ $ jāyate mānuṣeṣviha &
bhṛgoḥ śāpanimittaṃ tu % devāsurakṛte tadā // MatsP_47.39 //

*munaya ūcuḥ
kathaṃ devāsurakṛte $ vyāpāraṃ prāptavānsvataḥ &
devāsuraṃ yathā vṛttaṃ % tannaḥ prabrūhi pṛcchatām // MatsP_47.40 //

*sūta uvāca
teṣāṃ dāyanimittaṃ te $ saṃgrāmāstu sudāruṇāḥ &
varāhādyā daśa dvau ca % śaṇḍāmarkāntare smṛtāḥ // MatsP_47.41 //
nāmatastu samāsena $ śṛṇutaiṣāṃ vivakṣataḥ &
prathamo nārasiṃhastu % dvitīyaścāpi vāmanaḥ // MatsP_47.42 //
tṛtīyastu varāhaśca $ caturtho 'mṛtamanthanaḥ &
saṃgrāmaḥ pañcamaścaiva % saṃjātastārakāmayaḥ // MatsP_47.43 //
ṣaṣṭho hy āḍībakākhyastu $ saptamastraipurastathā &
andhakākhyo 'ṣṭamasteṣāṃ % navamo vṛtraghātakaḥ // MatsP_47.44 //
dhātraśca daśamaścaiva $ tato hālāhalaḥ smṛtaḥ &
prathito dvādaśasteṣāṃ % ghoraḥ kolāhalastathā // MatsP_47.45 //
hiraṇyakaśipur daityo $ nārasiṃhena pātitaḥ &
vāmanena balir baddhas % trailokyākramaṇe purā // MatsP_47.46 //
hiraṇyākṣo hato dvaṃdve $ pratighāte tu daivataiḥ &
daṃṣṭrayā tu varāheṇa % samudrastu dvidhā kṛtaḥ // MatsP_47.47 //
prahlādo nirjito yuddhe $ indreṇāmṛtamanthane &
virocanastu prāhlādir % nityam indravadhodyataḥ // MatsP_47.48 //
indreṇaiva tu vikramya $ nihatastārakāmaye &
aśaknuvansa devānāṃ % sarvaṃ soḍhuṃ sadaivatam // MatsP_47.49 //
nihatā dānavāḥ sarve $ trailokye tryambakeṇa tu &
asurāśca piśācāśca % dānavāścāndhakāhave // MatsP_47.50 //
hatā devamanuṣye sve $ pitṛbhiścaiva sarvaśaḥ &
saṃpṛkto dānavairvṛtro % ghoro hālāhale hataḥ // MatsP_47.51 //
tadā viṣṇusahāyena $ mahendreṇa nivartitaḥ &
hato dhvaje mahendreṇa % māyācchannastu yogavit \
dhvajalakṣaṇamāviśya # vipracittiḥ sahānujaḥ // MatsP_47.52 //
daityāṃśca dānavāṃścaiva $ saṃyatānkila saṃyutān &
jayankolāhale sarvān % devaiḥ parivṛto vṛṣā // MatsP_47.53 //
yajñasyāvabhṛthe dṛśyau $ śaṇḍāmarkau tu daivataiḥ &
ete devāsure vṛttāḥ % saṃgrāmā dvādaśaiva tu // MatsP_47.54 //
devāsurakṣayakarāḥ $ prajānāṃ tu hitāya vai &
hiraṇyakaśipū rājā % varṣāṇāmarbudaṃ babhau // MatsP_47.55 //
dvisaptati tathānyāni $ niyutānyadhikāni ca &
aśītiṃ ca sahasrāṇi % trailokyaiśvaryatāṃ gataḥ // MatsP_47.56 //
paryāyeṇa nu rājābhūd $ balirvarṣāyutaṃ punaḥ &
ṣaṣṭivarṣasahasrāṇi % niyutāni ca viṃśatiḥ // MatsP_47.57 //
bale rājyādhikārastu $ yāvatkālaṃ babhūva ha &
tāvatkālaṃ tu prahlādo % nivṛtto hy asuraiḥ saha // MatsP_47.58 //
indrāstrayaste vijñeyā $ asurāṇāṃ mahaujasaḥ &
daityasaṃsthamidaṃ sarvam % āsīddaśayugaṃ punaḥ // MatsP_47.59 //
trailokyamidamavyagraṃ $ mahendreṇānupālyate &
asapatnamidaṃ sarvam % āsīddaśayugaṃ punaḥ // MatsP_47.60 //
prahlādasya hate tasmiṃs $ trailokye kālaparyayāt &
paryāyeṇa tu samprāpte % trailokyaṃ pākaśāsane \
tato 'surānparityajya # śukro devānagacchata // MatsP_47.61 //
yajñe devānatha gataṃ $ ditijāḥ kāvyamāhvayan &
kiṃ tvaṃ no miṣatāṃ rājyaṃ % tyaktvā yajñaṃ punargataḥ // MatsP_47.62 //
sthātuṃ na śaknumo hy atra $ praviśāmo rasātalam &
evamukto 'bravīddaityān % viṣaṇṇānsāntvayangirā // MatsP_47.63 //
mā bhaiṣṭa dhārayiṣyāmi $ tejasā svena vo 'surāḥ &
mantrāścauṣadhayaścaiva % rasā vasu ca yatparam // MatsP_47.64 //
kṛtsnāni mayi tiṣṭhanti $ pādasteṣāṃ sureṣu vai &
tatsarvaṃ vaḥ pradāsyāmi % yuṣmadarthe dhṛtā mayā // MatsP_47.65 //
tato devāstu tāndṛṣṭvā $ vṛtānkāvyena dhīmatā &
saṃmantrayanti devā vai % saṃvijñāstu jighṛkṣayā // MatsP_47.66 //
kāvyo hy eṣa idaṃ sarvaṃ $ vyāvartayati no balāt &
sādhu gacchāmahe tūrṇaṃ % yāvannādhyāpayiṣyati // MatsP_47.67 //
prasahya hatvā śiṣṭāṃstu $ pātālaṃ prāpayāmahe &
tato devāstu saṃrabdhā % dānavān upasṛtya ha // MatsP_47.68 //
tataste vadhyamānāstu $ kāvyamevābhidudruvuḥ &
tataḥ kāvyastu tāndṛṣṭvā % tūrṇaṃ devair abhidrutān // MatsP_47.69 //
rakṣāṃ kāvyena saṃhṛtya $ devāste 'pyasurārditāḥ &
kāvyaṃ dṛṣṭvā sthitaṃ devā % niḥśaṅkamasurāñjahuḥ // MatsP_47.70 //
tataḥ kāvyo 'nucintyātha $ brāhmaṇo vacanaṃ hitam &
tānuvāca tataḥ kāvyaḥ % pūrvaṃ vṛttamanusmaran // MatsP_47.71 //
trailokyaṃ vo hṛtaṃ sarvaṃ $ vāmanena tribhiḥ kramaiḥ &
balirbaddho hato jambho % nihataśca virocanaḥ // MatsP_47.72 //
mahāsurā dvādaśasu $ saṃgrāmeṣu surair hatāḥ &
taistairupāyairbhūyiṣṭhaṃ % nihatā vaḥ pradhānataḥ // MatsP_47.73 //
kiṃcicchīṣṭāstu yūyaṃ vai $ yuddhaṃ māstviti me matam &
nītiṃ yāṃ vo 'bhidhāsyāmi % tiṣṭhadhvaṃ kālaparyayāt // MatsP_47.74 //
yāsyāmyahaṃ mahādevaṃ $ mantrārthaṃ vijayāvaham &
apratīpāṃstato mantrān % devātprāpya maheśvarāt \
yudhyāmahe punardevāṃs # tataḥ prāpsyatha vai jayam // MatsP_47.75 //
tataste kṛtasaṃvādā $ devān ūcustadāsurāḥ &
nyastaśastrā vayaṃ sarve % niḥsaṃnāhā rathairvinā // MatsP_47.76 //
vayaṃ tapaścariṣyāmaḥ $ saṃvṛtā valkalairvane &
prahlādasya vacaḥ śrutvā % satyābhivyāhṛtaṃ tu tat // MatsP_47.77 //
tato devā nyavartanta $ vijvarā muditāśca te &
nyastaśastreṣu daityeṣu % vinivṛttāstadā surāḥ // MatsP_47.78 //
tatastānabravītkāvyaḥ $ kaṃcitkālamupāsyatha &
nirutsiktās tapoyuktāḥ % kālaṃ kāryārthasādhakam // MatsP_47.79 //
piturmamāśramasthā vai $ māṃ pratīkṣata dānavāḥ &
tatsaṃdiśyāsurānkāvyo % mahādevaṃ prapadyata // MatsP_47.80 //

*śukra uvāca
mantrānicchāmyahaṃ deva $ ye na santi bṛhaspatau &
parābhavāya devānām % asurāṇāṃ jayāya ca // MatsP_47.81 //
evamukto 'bravīddevo $ vrataṃ tvaṃ cara bhārgava &
pūrṇaṃ varṣasahasraṃ tu % kaṇadhūmamavākśirāḥ \
yadi pāsyasi bhadraṃ te # tato mantrānavāpsyasi // MatsP_47.82 //
tatheti samanujñāpya $ śukrastu bhṛgunandanaḥ &
pādau saṃspṛśya devasya % bāḍhamityabravīdvacaḥ \
vrataṃ carāmyahaṃ deva # tvayādiṣṭo 'dya vai prabho // MatsP_47.83 //
tato 'nusṛṣṭo devena $ kuṇḍadhāro 'sya dhūmakṛt &
tadā tasmingate śukre hy % asurāṇāṃ hitāya vai \
mantrārthaṃ tatra vasati # brahmacaryaṃ maheśvare // MatsP_47.84 //
tadbuddhvā nītipūrvaṃ tu $ rājye nyaste tadāsuraiḥ &
asmiṃśchidre tadāmarṣād % devāstānsamupādravan \
daṃśitāḥ sāyudhāḥ sarve # bṛhaspatipuraḥsarāḥ // MatsP_47.85 //
dṛṣṭvāsuragaṇā devān $ pragṛhītāyudhānpunaḥ &
utpetuḥ sahasā te vai % saṃtrastāstānvaco 'bruvan // MatsP_47.86 //
nyaste śastre 'bhaye datta $ ācārye vratamāsthite &
dattvā bhavanto hy abhayaṃ % samprāptā no jighāṃsayā // MatsP_47.87 //
anācāryā vayaṃ devās $ tyaktaśastrāstvavasthitāḥ &
cīrakṛṣṇājinadharā % niṣkriyā niṣparigrahāḥ // MatsP_47.88 //
raṇe vijetuṃ devāṃśca $ na śakṣyāmaḥ kathaṃcana &
ayuddhena prapatsyāmaḥ % śaraṇaṃ kāvyamātaram // MatsP_47.89 //
yāpayāmaḥ kṛcchramidaṃ $ yāvadabhyeti no guruḥ &
nivṛtte ca tathā śukre % yotsyāmo daṃśitāyudhāḥ // MatsP_47.90 //
evamuktvā tato 'nyonyaṃ $ śaraṇaṃ kāvyamātaram &
prāpadyanta tato bhītās % tebhyo 'dādabhayaṃ tu sā // MatsP_47.91 //
na bhetavyaṃ na bhetavyaṃ $ bhayaṃ tyajata dānavāḥ &
matsaṃnidhau vartatāṃ vo % na bhīr bhavitumarhati // MatsP_47.92 //
tayā cābhyupapannāṃstān $ dṛṣṭvā devāstato 'surān &
abhijagmuḥ prasahyaitān % avicārya balābalam // MatsP_47.93 //
tatastānbādhyamānāṃstu $ devairdṛṣṭvāsurāṃstadā &
devī kruddhābravīddevān % anindrānvaḥ karomyaham // MatsP_47.94 //
saṃbhṛtya sarvasambhārān $ indraṃ sābhyacarattadā &
tastambha devī balavad % yogayuktā tapodhanā // MatsP_47.95 //
tatastaṃ stambhitaṃ dṛṣṭvā $ indraṃ devāśca mūkavat &
prādravanta tato bhītā % indraṃ dṛṣṭvā vaśīkṛtam // MatsP_47.96 //
gateṣu surasaṃgheṣu $ śakraṃ viṣṇurabhāṣata &
māṃ tvaṃ praviśa bhadraṃ te % nayiṣye tvāṃ surottama // MatsP_47.97 //
evamuktastato viṣṇuṃ $ praviveśa puraṃdaraḥ &
viṣṇunā rakṣitaṃ dṛṣṭvā % devī kruddhā vaco 'bravīt // MatsP_47.98 //
eṣā tvāṃ viṣṇunā sārdhaṃ $ dahāmi maghavanbalāt &
miṣatāṃ sarvabhūtānāṃ % dṛśyatāṃ me tapobalam // MatsP_47.99 //
tayā 'bhibhūtau tau devāv $ indrāviṣṇū babhūvatuḥ &
kathaṃ mucyeva sahitau % viṣṇurindram abhāṣata // MatsP_47.100 //
indro 'bravījjahi hyenāṃ $ yāvannau na dahetprabho &
viśeṣaṇābhibhūto 'smi % tvatto 'haṃ jahi mā ciram // MatsP_47.101 //
tataḥ samīkṣya viṣṇustāṃ $ strīvadhe kṛcchram āsthitaḥ &
abhidhyāya tataścakram % āpaduddharaṇe tu tat // MatsP_47.102 //
tatastu tvarayā yuktaḥ $ śīghrakārī bhayānvitaḥ &
jñātvā viṣṇustatastasyā % krūraṃ devyāścikīrṣitam \
kruddhaḥ svamastramādāya # śiraściccheda vai bhiyā // MatsP_47.103 //
taṃ dṛṣṭvā strīvadhaṃ ghoraṃ $ cukrodha bhṛgurīśvaraḥ &
tato 'bhiśapto bhṛguṇā % viṣṇur bhāryāvadhe tadā // MatsP_47.104 //
yasmātte jānato dharma- $ pravadhyā strī niṣūditā &
tasmāttvaṃ saptakṛtveha % mānuṣeṣūpapatsjase // MatsP_47.105 //
tatastenābhiśāpena $ naṣṭe dharme punaḥpunaḥ &
lokasya ca hitārthāya % jāyate mānuyeṣviha // MatsP_47.106 //
anuvyāhṛtya viṣṇuṃ sa $ tadādāya śirastvaran &
samānīya tataḥ kāyam % asau gṛhyedamabravīt // MatsP_47.107 //
eṣā tvaṃ viṣpunā devi $ hatā saṃjīvayāmyaham &
tatastāṃ yojya śirasā % abhijīveti so 'bravīt // MatsP_47.108 //
yadi kṛtsno mayā dharmo $ jñāyate carito 'pi vā &
tena satyena jīvasva % yadi satyaṃ vadāmyaham // MatsP_47.109 //
tatastāṃ prokṣya śītābhir $ adbhir jīveti so 'bravīt &
tato 'bhivyāhṛte tasya % devī saṃjīvitā tadā // MatsP_47.110 //
tatastāṃ sarvabhūtāni $ dṛṣṭvā suptotthitāmiva &
sādhu sādhviti cakruste % vacasā sarvatodiśam // MatsP_47.111 //
evaṃ pratyāhṛtā tena $ devī sā bhṛguṇā tadā &
miṣatāṃ devatānāṃ hi % tadadbhutam ivābhavad // MatsP_47.112 //
asaṃbhrāntena bhṛguṇā $ patnī saṃjīvitā punaḥ &
dṛṣṭvā cendro nālabhata % śarma kāvyabhayātpunaḥ \
prajāgare tataścendro # jayantīmidamabravīt // MatsP_47.113 //
saṃcintya matimān vākyaṃ $ svāṃ kanyāṃ pākaśāsanaḥ &
eṣa kāvyo hyamitrāya % vrataṃ carati dāruṇam \
tenāhaṃ vyākulaḥ putri # kṛto matimatā bhṛśam // MatsP_47.114 //
gaccha saṃsādhayasvainaṃ $ śramāpanayanaiḥ śubhaiḥ &
taistairmanonukūlaiśca hy % upacārair atandritā // MatsP_47.115 //
kāvyamārādhayasvainaṃ $ yathā tuṣyeta sa dvijaḥ &
gaccha tvaṃ tasya dattā'si % prayatnaṃ kuru matkṛte // MatsP_47.116 //
evamuktā jayantī sā $ vacaḥ saṃgṛhya vai pituḥ &
agacchadyatra ghoraṃ sa % tapa ārabhya tiṣṭhati // MatsP_47.117 //
taṃ dṛṣṭvā tu pibantaṃ sā $ kaṇadhūmam avāṅmukham &
yakṣeṇa pātyamānaṃ ca % kuṇḍadhāreṇa pātitam // MatsP_47.118 //
dṛṣṭvā ca taṃ pātyamānaṃ $ devī kāvyamavasthitam &
svarūpaṃ dhyānaśāmyantaṃ % durbalaṃ bhūtimāsthitam \
pitrā yathoktaṃ vākyaṃ sā # kāvye kṛtavatī tadā // MatsP_47.119 //
gīrbhiścaivānukūlābhiḥ $ stuvatī valgubhāṣiṇī &
gātrasaṃvāhanaiḥ kāle % sevamānā tvacaḥ sukhaiḥ \
vratacaryānukūlābhir # uvāsa bahulāḥ samāḥ // MatsP_47.120 //
pūrṇe dhūmavrate tasmin $ ghore varṣasahasrake &
vareṇa cchandayāmāsa % kāvyaṃ prīto bhavastadā // MatsP_47.121 //

*mahādeva uvāca
etadvrataṃ tvayaikena $ cīrṇaṃ nānyena kenacit &
tasmādvai tapasā buddhyā % śrutena ca balena ca // MatsP_47.122 //
tejasā ca surānsarvāṃs $ tvameko 'bhibhaviṣyasi &
yaccābhilaṣitaṃ brahman % vidyate bhṛgunandana // MatsP_47.123 //
prapatsyase tu tatsarvaṃ $ nānuvācyaṃ tu kasyacit &
sarvābhibhāvī tena tvaṃ % bhaviṣyasi dvijottama // MatsP_47.124 //
etāndattvā varāṃstasmai $ bhārgavāya bhavaḥ punaḥ &
prajeśatvaṃ dhaneśatvam % avadhyatvaṃ ca vai dadau // MatsP_47.125 //
etāṃllabdhvā varānkāvyaḥ $ samprahṛṣṭatanūruhaḥ &
harṣātprādurbabhau tasya % divyastotraṃ maheśvare \
tathā tiryaksthitaścaiva # tuṣṭuve nīlalohitam // MatsP_47.126 //

*śukra uvāca
namo 'stu śitikaṇṭhāya $ kaniṣṭhāya suvarcase &
lelihānāya kāvyāya % vatsarāyāndhasaḥ pate // MatsP_47.127 //
kapardine karālāya $ haryakṣṇe varadāya ca &
saṃstutāya sutīrthāya % devadevāya raṃhase // MatsP_47.128 //
uṣṇīṣiṇe suvaktrāya $ bahurūpāya vedhase &
vasuretāya rudrāya % tapase citravāsase // MatsP_47.129 //
hrasvāya muktakeśāya $ senānye rohitāya ca &
kavaye rājavṛkṣāya % takṣakakrīḍanāya ca // MatsP_47.130 //
sahasraśirase caiva $ sahasrākṣāya mīdhuṣe &
varāya bhavyarūpāya % śvetāya puruṣāya ca // MatsP_47.131 //
giriśāya namo 'rkāya $ baline ājyapāya ca &
sutṛptāya suvastrāya % dhanvine bhārgavāya ca // MatsP_47.132 //
niṣaṅgiṇe ca tārāya $ svakṣāya kṣapaṇāya ca &
tāmrāya caiva bhīmāya % ugrāya ca śivāya ca // MatsP_47.133 //
mahādevāya śarvāya $ viśvarūpaśivāya ca &
hiraṇyāya variṣṭhāya % jyeṣṭhāya madhyamāya ca // MatsP_47.134 //
vāstoṣpate pinākāya $ muktaye kevalāya ca &
mṛgavyādhāya dakṣāya % sthāṇave bhīṣaṇāya ca // MatsP_47.135 //
bahunetrāya dhuryāya $ trinetrāyeśvarāya ca &
kapāline ca vīrāya % mṛtyave tryambakāya ca // MatsP_47.136 //
babhrave ca piśaṅgāya $ piṅgalāyāruṇāya ca &
pinākine ceṣumate % citrāya rohitāya ca // MatsP_47.137 //
dundubhyāyaikapādāya $ ajāya buddhidāya ca &
āraṇyāya gṛhasthāya % yataye brahmacāriṇe // MatsP_47.138 //
sāṃkhyāya caiva yogāya $ vyāpine dīkṣitāya ca &
anāhatāya śarvāya % bhavyeśāya yamāya ca // MatsP_47.139 //
rodhase cekitānāya $ brahmiṣṭhāya maharṣaye &
catuṣpadāya medhyāya % rakṣiṇe śīghragāya ca // MatsP_47.140 //
śikhaṇḍine karālāya $ daṃṣṭriṇe viśvavedhase &
bhāsvarāya pratītāya % sudīptāya sumedhase // MatsP_47.141 //
krūrāyāvikṛtāyaiva $ bhīṣaṇāya śivāya ca &
saumyāya caiva mukhyāya % dhārmikāya śubhāya ca // MatsP_47.142 //
avadhyāyāmṛtāyaiva $ nityāya śāśvatāya ca &
vyāpṛtāya viśiṣṭāya % bharatāya ca sākṣiṇe // MatsP_47.143 //
kṣemāya sahamānāya $ satyāya cāmṛtāya ca &
kartre paraśave caiva % śūline divyacakṣuṣe // MatsP_47.144 //
somapāyājyapāyaiva $ dhūmapāyoṣmapāya ca &
śucaye paridhānāya % sadyojātāya mṛtyave // MatsP_47.145 //
piśitāśāya sarvāya $ meghāya vidyutāya ca &
vyāvṛttāya variṣṭhāya % bharitāya tarakṣave // MatsP_47.146 //
tripuraghnāya tīrthāyā- $ -vakrāya romaśāya ca &
tigmāyudhāya vyākhyāya % susiddhāya pulastaye // MatsP_47.147 //
rocamānāya caṇḍāya $ sphītāya ṛṣabhāya ca &
vratine yuñjamānāya % śucaye cordhvaretase // MatsP_47.148 //
asuraghnāya svāghnāya $ mṛtyughne yajñiyāya ca &
kṛśānave pracetāya % vahnaye nirmalāya ca // MatsP_47.149 //
rakṣoghnāya paśughnāyā- $ vighnāya śvasitāya ca &
vibhrāntāya mahāntāya % arṇave durgamāya ca // MatsP_47.150 //
kṛṣṇāya ca jayantāya $ lokānāmīśvarāya ca &
anāśritāya vedhyāya % samatvādhiṣṭhitāya ca // MatsP_47.151 //
hiraṇyabāhave caiva $ vyāptāya ca mahāya ca &
sukarmaṇe prasahyāya % ceśānāya sucakṣuṣe // MatsP_47.152 //
kṣipreṣave sadaśvāya $ śivāya mokṣadāya ca &
kapilāya piśaṅgāya % mahādevāya dhīmate // MatsP_47.153 //
mahākāyāya dīptāya $ rodanāya sahāya ca &
dṛḍhadhanvine kavacine % rathine ca varūthine // MatsP_47.154 //
bhṛgunāthāya śukrāya $ gahvareṣṭhāya vedhase &
amoghāya praśāntāya % sumedhāya vṛṣāya ca // MatsP_47.155 //
namo 'stu tubhyaṃ bhagavan $ viśvāya kṛttivāsase &
paśūnāṃ pataye tubhyaṃ % bhūtānāṃ pataye namaḥ // MatsP_47.156 //
praṇave ṛgyajuḥsāmne $ svāhāya ca svadhāya ca &
vaṣaṭkārātmane caiva % tubhyaṃ mantrātmane namaḥ // MatsP_47.157 //
tvaṣṭre dhātre tathā kartre $ cakṣuḥśrotramayāya ca &
bhūtabhavyabhaveśāya % tubhyaṃ karmātmane namaḥ // MatsP_47.158 //
vasave caiva sādhyāya $ rudrādityasurāya ca &
viṣāya mārutāyaiva % tubhyaṃ devātmane namaḥ // MatsP_47.159 //
agnīṣomavidhijñāya $ paśumantrauṣadhāya ca &
svayambhuve hy ajāyaiva % apūrvaprathamāya ca \
prajānāṃ pataye caiva # tubhyaṃ brahmātmane namaḥ // MatsP_47.160 //
ātmeśāyātmavaśyāya $ sarveśātiśayāya ca &
sarvabhūtāṅgabhūtāya % tubhyaṃ bhūtātmane namaḥ // MatsP_47.161 //
nirguṇāya guṇajñāya $ vyākṛtāyāmṛtāya ca &
nirupākhyāya mitrāya % tubhyaṃ sāṃkhyātmane namaḥ // MatsP_47.162 //
pṛthivyai cāntarikṣāya $ divyāya ca mahāya ca &
janastapāya satyāya % tubhyaṃ lokātmane namaḥ // MatsP_47.163 //
avyaktāya ca mahate $ bhūtāderindriyāya ca &
ātmajñāya viśeṣāya % tubhyaṃ sarvātmane namaḥ // MatsP_47.164 //
nityāya cātmaliṅgāya $ sūkṣmāyaivetarāya ca &
buddhāya vibhave caiva % tubhyaṃ mokṣātmane namaḥ // MatsP_47.165 //
namaste triṣu lokeṣu $ namaste paratas triṣu &
satyānteṣu mahādyeṣu % caturṣu ca namo 'stu te // MatsP_47.166 //
namaḥ stotre mayā hy asmin $ yadi na vyāhṛtaṃ bhavet &
madbhakta iti brahmaṇya % tatsarvaṃ kṣantumarhasi // MatsP_47.167 //

*sūta uvāca
evamābhāṣya deveśam $ īśvaraṃ nīlalohitam &
prahvo 'bhipraṇatastasmai % prāñjalirvāgyato 'bhavat // MatsP_47.168 //
kāvyasya gātraṃ saṃspṛśya $ hastena prītimānbhavaḥ &
nikāmaṃ darśanaṃ dattvā % tatraivāntaradhīyata // MatsP_47.169 //
tataḥ so 'ntarhite tasmin $ deveśe 'nucarīṃ tadā &
tiṣṭhantīṃ pārśvato dṛṣṭvā % jayantīmidamabravīt // MatsP_47.170 //
kasya tvaṃ subhage kā vā $ duḥkhite mayi duḥkhitā &
mahatā tapasā yuktā % kimarthaṃ māṃ niṣevase // MatsP_47.171 //
anayā saṃstuto bhaktyā $ praśrayeṇa damena ca &
snehena caiva suśroṇi % prīto 'smi varavarṇini // MatsP_47.172 //
kimicchasi varārohe $ kaste kāmaḥ samṛdhyatām &
tatte sampādayāmyadya % yadyapi syātsuduṣkaraḥ // MatsP_47.173 //
evamuktābravīdenaṃ $ tapasā jñātumarhasi &
cikīrṣitaṃ hi me brahmaṃs % tvaṃ hi vettha yathātatham // MatsP_47.174 //
evamukto 'bravīdenāṃ $ dṛṣṭvā divyena cakṣuṣā &
mayā saha tvaṃ suśroṇi % daśa varṣāṇi bhāmini // MatsP_47.175 //
sarvabhūtairadṛśyā ca $ saṃprayogamihecchasi &
devi cendīvaraśyāme % varārhe vāmalocane \
evaṃ vṛṇoṣi kāmaṃ tvaṃ # matto vai valgubhāṣiṇi // MatsP_47.176 //
evaṃ bhavatu gacchāmo $ gṛhānno mattakāśini &
tataḥ svagṛhamāgatya % jayantyāḥ pāṇimudvahan // MatsP_47.177 //
tayā sahāvasaddevyā $ daśa varṣāṇi bhārgavaḥ &
adṛśyaḥ sarvabhūtānāṃ % māyayā saṃvṛtaḥ prabhuḥ // MatsP_47.178 //
kṛtārthamāgataṃ dṛṣṭvā $ kāvyaṃ sarve diteḥ sutāḥ &
abhijagmurgṛhaṃ tasya % muditāste didṛkṣavaḥ // MatsP_47.179 //
yadā gatā na paśyanti $ māyayā saṃvṛtaṃ gurum &
lakṣaṇaṃ tasya tadbuddhvā % pratijagmuryathāgatam // MatsP_47.180 //
bṛhaspatistu saṃruddhaṃ $ kāvyaṃ jñātvā vareṇa tu &
tuṣṭyarthaṃ daśa varṣāṇi % jayantyā hitakāmyayā // MatsP_47.181 //
buddhvā tadantaraṃ so 'pi $ daityānāmindranoditaḥ &
kāvyasya rūpamāsthāya % asurān samupāhvayat // MatsP_47.182 //
tatastānāgatāndṛṣṭvā $ bṛhaspatiruvāca ha &
svāgataṃ mama yājyānāṃ % prāpto 'haṃ vo hitāya ca // MatsP_47.183 //
ahaṃ vo 'dhyāpayiṣyāmi $ vidyāḥ prāptāstu yā mayā &
tataste hṛṣṭamanaso % vidyārthamupapedire // MatsP_47.184 //
pūrṇe kāvyastadā tasmin $ samaye daśavārṣike &
samayānte devayānī % tadotpannā iti śrutiḥ \
buddhiṃ cakre tataḥ so 'tha # yājyānāṃ pratyavekṣaṇe // MatsP_47.185 //
devi gacchāmyahaṃ draṣṭuṃ $ mama yājyāñśucismite &
vibhrāntavīkṣite sādhvi % trivarṇāyatalocane // MatsP_47.186 //
evamuktābravīd enaṃ $ bhaja bhaktānmahāvrata &
eṣa dharmaḥ satāṃ brahman % na dharmaṃ lopayāmi te // MatsP_47.187 //
tato gatvāsurāndṛṣṭvā $ devācāryeṇa dhīmatā &
vañcitānkāvyarūpeṇa % tataḥ kāvyo 'bravīttu tān // MatsP_47.188 //
kāvyaṃ māṃ vo vijānīdhvaṃ $ toṣito giriśo vibhuḥ &
vañcitā bata yūyaṃ vai % sarve śṛṇuta dānavāḥ // MatsP_47.189 //
śrutvā tathā bruvāṇaṃ taṃ $ saṃbhrāntāste tadābhavan &
prekṣantas tāv ubhau tatra % sthitāsīnau suvismitāḥ // MatsP_47.190 //
sampramūḍhās tataḥ sarve $ na prābudhyanta kiṃcana &
abravīt sampramūḍheṣu % kāvyastānasurāṃstadā // MatsP_47.191 //
ācāryo vo hy ahaṃ kāvyo $ devācāryo 'yamaṅgirāḥ &
anugacchata māṃ daityās % tyajatainaṃ bṛhaspatim // MatsP_47.192 //
ityuktā hy asurāstena $ tāv ubhau samavekṣya ca &
yadāsurā viśeṣaṃ tu % na jānantyubhayostayoḥ // MatsP_47.193 //
bṛhaspatir uvācainān $ asambhrāntastapodhanaḥ &
kāvyo vo 'haṃ gururdaityā % madrūpo 'yaṃ bṛhaspatiḥ // MatsP_47.194 //
saṃmohayati rūpeṇa $ māmakenaiṣa vo 'surāḥ &
śrutvā tasya tataste vai % sametya tu tato 'bruvan // MatsP_47.195 //
ayaṃ no daśa varṣāṇi $ satataṃ śāsti vai prabhuḥ &
eṣa vai gururasmākam % antarepsurayaṃ dvijaḥ // MatsP_47.196 //
tataste dānavāḥ sarve $ praṇipatyābhinandya ca &
vacanaṃ jagṛhustasya % cirābhyāse na mohitāḥ // MatsP_47.197 //
ūcus tamasurāḥ sarve $ krodhasaṃraktalocanāḥ &
ayaṃ gurur hito 'smākaṃ % gaccha tvaṃ nāsi no guruḥ // MatsP_47.198 //
bhārgavo vāṅgirā vāpi $ bhagavāneṣa no guruḥ &
sthitā vayaṃ nideśe 'sya % sādhu tvaṃ gaccha māciram // MatsP_47.199 //
evamuktvāsurāḥ sarve $ prāpadyanta bṛhaspatim &
yadā na pratyapadyanta % kāvyenoktaṃ mahaddhitam // MatsP_47.200 //
cukopa bhārgavasteṣām $ avalepena tena tu &
bodhitā hi mayā yasmān % na māṃ bhajatha dānavāḥ // MatsP_47.201 //
tasmātpranaṣṭasaṃjñā vai $ parābhavamavāpsyatha &
iti vyāhṛtya tānkāvyo % jagāmātha yathāgatam // MatsP_47.202 //
śaptāṃstānasurāñjñātvā $ kāvyena sa bṛhaspatiḥ &
kṛtārthaḥ sa tadā hṛṣṭaḥ % svarūpaṃ pratyapadyata // MatsP_47.203 //
buddhyāsurān hatāñjñātvā $ kṛtārtho 'ntaradhīyata &
tataḥ pranaṣṭe tasmiṃstu % vibhrāntā dānavābhavan // MatsP_47.204 //
aho vivañcitāḥ smeti $ parasparamathābruvan &
pṛṣṭhato 'bhimukhāścaiva % tāḍitāṅgirasena tu // MatsP_47.205 //
vañcitāḥ sopadhānena $ sve sve vastuni māyayā &
tatastvaparituṣṭāste % tameva tvaritā yayuḥ \
prahlādamagrataḥ kṛtvā # kāvyasyānupadaṃ punaḥ // MatsP_47.206 //
tataḥ kāvyaṃ samāsādya $ upatasthuravāṅmukhāḥ &
samāgatānpunardṛṣṭvā % kāvyo yājyānuvāca ha // MatsP_47.207 //
mayā saṃbodhitāḥ sarve $ yasmānmā nābhinandatha &
tatastenāvamānena % gatā yūyaṃ parābhavam // MatsP_47.208 //
evaṃ bruvāṇaṃ śukraṃ tu $ bāṣpasaṃdigdhayā girā &
prahlādastaṃ tadovāca % mā nastvaṃ tyaja bhārgava // MatsP_47.209 //
svāśrayān bhajamānāṃśca $ bhaktāṃstvaṃ bhaja bhārgava &
tvayyadṛṣṭe vayaṃ tena % devācāryeṇa mohitāḥ \
bhaktānarhasi vai jñātuṃ # tapodīrgheṇa cakṣuṣā // MatsP_47.210 //
yadi nastvaṃ na kuruṣe $ prasādaṃ bhṛgunandana &
apadhyātās tvayā hy adya % praviśāmo rasātalam // MatsP_47.211 //
jñātvā kāvyo yathātattvaṃ $ kāruṇyādanukampayā &
evaṃ pratyanunīto vai % tataḥ kopaṃ niyamya saḥ \
uvācaitānna bhetavyaṃ # na gantavyaṃ rasātalam // MatsP_47.212 //
avaśyaṃ bhāvino hy arthāḥ $ prāptavyā mayi jāgrati &
na śakyamanyathā kartuṃ % diṣṭaṃ hi balavattaram // MatsP_47.213 //
saṃjñā pranaṣṭā yā vo 'dya $ tāmetāṃ pratipatsyatha &
devāñjitvā sakṛccāpi % pātālaṃ pratipatsyatha // MatsP_47.214 //
prāpte paryāyakāle ca $ hīti brahmābhyabhāṣata &
matprasādācca trailokyaṃ % bhuktaṃ yuṣmābhirūrjitam // MatsP_47.215 //
yugākhyā daśa sampūrṇā $ devānākramya mūrdhani &
etāvantaṃ ca kālaṃ vai % brahmā rājyamabhāṣata // MatsP_47.216 //
rājyaṃ sāvarṇike tubhyaṃ $ punaḥ kila bhaviṣyati &
lokānāmīśvaro bhāvyas % tava pautraḥ punarbaliḥ // MatsP_47.217 //
evaṃ kila mithaḥ proktaḥ $ pautraste viṣṇunā svayam &
vācā hṛteṣu lokeṣu % tāstāstasyābhavankila // MatsP_47.218 //
yasmātpravṛttayaścāsya $ saṃkāśād abhisaṃdhitāḥ &
tasmādvṛttena prītena % tubhyaṃ dattaṃ svayambhuvā // MatsP_47.219 //
devarājye balirbhāvya $ iti māmīśvaro 'bravīt &
tasmādadṛśyo bhūtānāṃ % kālāpekṣaḥ sa tiṣṭhati // MatsP_47.220 //
prītena cāparo datto $ varastubhyaṃ svayambhuvā &
tasmānnirutsukastvaṃ vai % paryāyaṃ sahito 'suraiḥ // MatsP_47.221 //
na hi śakyaṃ mayā tubhyaṃ $ purastād viprabhāṣitum &
brahmaṇā pratiṣiddho 'haṃ % bhaviṣyaṃ jānatā vibho // MatsP_47.222 //
imau ca śiṣyau dvau mahyaṃ $ samāv etau bṛhaspateḥ &
daivataiḥ saha saṃsṛṣṭān % sarvānvo dhārayiṣyataḥ // MatsP_47.223 //
ityuktā hy asurāḥ sarve $ kāvyenākliṣṭakarmaṇā &
hṛṣṭāstena yayuḥ sārdhaṃ % prahlādena mahātmanā // MatsP_47.224 //
avaśyaṃ bhāvyamarthaṃ tu $ śrutvā śukreṇa bhāṣitam &
sakṛdāśaṃsamānāstu % jayaṃ śukreṇa bhāṣitam \
daṃśitāḥ sāyudhāḥ sarve # tato devānsamāhvayan // MatsP_47.225 //
devāstadāsurāndṛṣṭvā $ saṃgrāme samupasthitān &
sarve saṃbhṛtasambhārā % devāstān samayodhayan // MatsP_47.226 //
devāsure tadā tasmin $ vartamāne śataṃ samāḥ &
ajayannasurā devāṃs % tato devā hy amantrayan // MatsP_47.227 //
yajñenopāhvayāmas tau $ tato jeṣyāmahe 'surān &
tadopāmantrayandevāḥ % śaṇḍāmarkau tu tāv ubhau // MatsP_47.228 //
yajñe cāhūya tau proktau $ tyajetāmasurān dvijau &
vayaṃ yuvāṃ bhajiṣyāmaḥ % saha jitvā tu dānavān // MatsP_47.229 //
evaṃ kṛtābhisaṃdhī tau $ śaṇḍāmarkau surāstathā &
tato devā jayaṃ prāpur % dānavāśca parājitāḥ // MatsP_47.230 //
śaṇḍāmarkaparityaktā $ dānavā hy abalāstathā &
evaṃ daityāḥ purā kāvya- % śāpenābhihatāstadā // MatsP_47.231 //
kāvyaśāpābhibhūtāste $ nirādhārāśca sarvaśaḥ &
nirasyamānā devaiśca % viviśuste rasātalam // MatsP_47.232 //
evaṃ nirudyamā devaiḥ $ kṛtāḥ kṛcchreṇa dānavāḥ &
tataḥ prabhṛti śāpena % bhṛgornaimittikena tu // MatsP_47.233 //
jajñe punaḥ punarviṣṇur $ dharme praśithile prabhuḥ &
kurvandharmavyavasthānam % asurāṇāṃ praṇāśanam // MatsP_47.234 //
prahlādasya nideśe tu $ na sthāsyantyasurāśca ye &
manuṣyavadhyāste sarve % brahmeti vyāharatprabhuḥ // MatsP_47.235 //
dharmānnārāyaṇasyāṃśaḥ $ sambhūtaś cākṣuṣe 'ntare &
yajñaṃ vai vartayāmāsur % devā vaivasvate 'ntare // MatsP_47.236 //
prādurbhāve tatastasya $ brahmā hy āsītpurohitaḥ &
yugākhyāyāṃ caturthyāṃ tu % āpanneṣu sureṣu vai // MatsP_47.237 //
sambhūtastu samudrānte $ hiraṇyakaśiporvadhe &
dvitīye narasiṃhākhye % rudro hy āsītpurohitaḥ // MatsP_47.238 //
balisaṃstheṣu lokeṣu $ tretāyāṃ saptamaṃ prati &
tṛtīye vāmanasyārthe % dharmeṇa tu purodhasā // MatsP_47.239 //
etās tisraḥ smṛtāstasya $ divyāḥ sambhūtayo dvijāḥ &
mānuṣāḥ sapta yānyāstu % śāpajāstā nibodhata // MatsP_47.240 //
tretāyuge tu prathame $ dattātreyo babhūva ha &
naṣṭe dharme caturthāṃśe % mārkaṇḍeyapuraḥsaraḥ // MatsP_47.241 //
pañcamaḥ pañcadaśyāṃ ca $ tretāyāṃ saṃbabhūva ha &
māndhātā cakravartī tu % tadottaṅkapuraḥsare // MatsP_47.242 //
ekonaviṃśyāṃ tretāyāṃ $ sarvakṣatrāntakṛdvibhuḥ &
jāmadagnyastathā ṣaṣṭho % viśvāmitrapuraḥsaraḥ // MatsP_47.243 //
caturviṃśe yuge rāmo $ vasiṣṭhena purodhasā &
saptamo rāvaṇasyārthe % jajñe daśarathātmajaḥ // MatsP_47.244 //
aṣṭame dvāpare viṣṇur $ aṣṭāviṃśe parāśarāt &
vedavyāsastathā jajñe % jātūkarṇyapuraḥsaraḥ // MatsP_47.245 //
kartuṃ dharmavyavasthānam $ asurāṇāṃ praṇāśanam &
buddho navamako jajñe % tapasā puṣkarekṣaṇaḥ \
devasundararūpeṇa # dvaipāyanapuraḥsaraḥ // MatsP_47.246 //
tasminneva yuge kṣīṇe $ saṃdhyāśiṣṭe bhaviṣyati &
kalkī tu viṣṇuyaśasaḥ % pārāśaryapuraḥsaraḥ // MatsP_47.247 //
daśamo bhāvyasambhūto $ yājñavalkyapuraḥsaraḥ &
sarvāṃśca bhūtāṃs timitān % pāṣaṇḍāṃścaiva sarvaśaḥ // MatsP_47.248 //
pragṛhītāyudhair viprair $ vṛtaḥ śatasahasraśaḥ // MatsP_47.249 //
niḥśeṣāñchūdrarājñastu $ tadā sa tu kariṣyati &
brahmadviṣaḥ sapatnāṃstu % saṃhṛtyaiva ca tadvapuḥ // MatsP_47.250 //
pañcaviṃśe sthitaḥ kalkiś $ caritārthaḥ sasainikaḥ &
śūdrān saṃśodhayitvā tu % samudrāntaṃ ca vai svayam // MatsP_47.251 //
pravṛttacakro balavān $ saṃhāraṃ tu kariṣyati &
utsādayitvā vṛṣalān % prāyaśastānadhārmikān // MatsP_47.252 //
tatastadā sa vai kalkiś $ caritārthaḥ sasainikaḥ &
prajāstaṃ sādhayitvā tu % samṛddhāstena vai svayam // MatsP_47.253 //
akasmātkopitānyonyaṃ $ bhaviṣyantīha mohitāḥ &
kṣapayitvā tu te 'nyonyaṃ % bhāvinārthena coditāḥ // MatsP_47.254 //
tataḥ kāle vyatīte tu $ sa devo 'ntaradhīyata &
nṛpeṣvatha pranaṣṭeṣu % prajānāṃ saṃgrahāttadā // MatsP_47.255 //
rakṣaṇe vinivṛtte tu $ hatvā cānyonyamāhave &
parasparaṃ ca hatvā tu % nirākrandāḥ suduḥkhitāḥ // MatsP_47.256 //
purāṇi hitvā grāmāṃśca $ tulyatve niṣparigrahāḥ &
pranaṣṭāśramadharmāśca % naṣṭavarṇāśramāstathā // MatsP_47.257 //
aṭṭaśūlā nānapadāḥ $ śivaśūlāścatuṣpathāḥ &
pramadāḥ keśaśūlāśca % bhaviṣyanti yugakṣaye // MatsP_47.258 //
hrasvadehāyuṣaścaiva $ bhaviṣyanti vanaukasaḥ &
saritparvatavāsinyo % mūlapattraphalāśanāḥ // MatsP_47.259 //
cīracarmājinadharāḥ $ saṃkaraṃ ghoramāśritāḥ &
utpātaduḥkhāḥ svalpārthā % bahubādhāśca tāḥ prajāḥ // MatsP_47.260 //
evaṃ kaṣṭamanuprāptāḥ $ kāle saṃdhyaṃśake tadā &
tataḥ kṣayaṃ gamiṣyanti % sārdhaṃ kaliyugena tu // MatsP_47.261 //
kṣīṇe kaliyuge tasmiṃs $ tataḥ kṛtamavartata &
ityetatkīrtitaṃ samyag % devāsuraviceṣṭitam // MatsP_47.262 //
yaduvaṃśaprasaṅgena $ samāsādvaiṣṇavaṃ yaśaḥ &
turvasostu pravakṣyāmi % pūror druhyostathā hy anoḥ // MatsP_47.263 //


______________________________________________________


Matsya-Purāṇa 48

*sūta uvāca
turvasostu suto garbho $ gobhānustasya cātmajaḥ &
gobhānostu suto vīras % trisāriraparājitaḥ // MatsP_48.1 //
karaṃdhamastu traisārir $ bharatastasya cātmajaḥ &
duṣyantaḥ pauravasyāpi % tasya putro hy akalmaṣaḥ // MatsP_48.2 //
evaṃ yayātiśāpena $ jarāsaṃkramaṇe purā &
turvasoḥ pauravaṃ vaṃśaṃ % praviveśa purā kila // MatsP_48.3 //
duṣyantasya tu dāyādo $ varūtho nāma pārthivaḥ &
varūthāttu tathāṇḍīraḥ % saṃdhānastasya cātmajaḥ // MatsP_48.4 //
pāṇḍyaśca keralaścaiva $ colaḥ karṇastathaiva ca &
teṣāṃ janapadāḥ sphītāḥ % pāṇḍyāścolāḥ sakeralāḥ // MatsP_48.5 //
druhyostu tanayau śūrau $ setuḥ ketustathaiva ca &
setuputraḥ śaradvāṃstu % gandhārastasya cātmajaḥ // MatsP_48.6 //
khyāyate yasya nāmnāsau $ gandhāraviṣayo mahān &
āraṭṭadeśajāstasya % turagā vājināṃ varāḥ // MatsP_48.7 //
gandhāraputro dharmastu $ ghṛtastasyātmajo 'bhavat &
ghṛtācca viduṣo jajñe % pracetāstasya cātmajaḥ // MatsP_48.8 //
pracetasaḥ putraśataṃ $ rājānaḥ sarva eva te &
mleccharāṣṭrādhipāḥ sarve % udīcīṃ diśam āśritāḥ // MatsP_48.9 //
anoścaiva sutā vīrās $ trayaḥ paramadhārmikāḥ &
sabhānaraścākṣuṣaśca % parameṣus tathaiva ca // MatsP_48.10 //
sabhānarasya putrastu $ vidvānkolāhalo nṛpaḥ &
kolāhalasya dharmātmā % saṃjayo nāma viśrutaḥ // MatsP_48.11 //
saṃjayasyābhavatputro $ vīro nāma puraṃjayaḥ &
janamejayo mahārāja % puraṃjayasuto 'bhavat // MatsP_48.12 //
janamejayasya rājarṣer $ mahāśālo 'bhavatsutaḥ &
āsīd indrasamo rājā % pratiṣṭhitayaśābhavat // MatsP_48.13 //
mahāmanāḥ sutastasya $ mahāśālasya dhārmikaḥ &
saptadvīpeśvaro jajñe % cakravartī mahāmanāḥ // MatsP_48.14 //
mahāmanāstu dvau putrau $ janayāmāsa viśrutau &
uśīnaraṃ ca dharmajñaṃ % titikṣuṃ caiva tāv ubhau // MatsP_48.15 //
uśīnarasya patnyastu $ pañca rājarṣisambhavāḥ &
bhṛśā kṛśā navā darśā % yā ca devī dṛṣadvatī // MatsP_48.16 //
uśīnarasya putrāstu $ tāsu jātāḥ kulodvahāḥ &
tapasā te tu mahatā % jātā vṛddhasya dhārmikāḥ // MatsP_48.17 //
bhṛśāyāstu nṛgaḥ putro $ navāyā nava eva ca &
kṛśāyāstu kṛśo jajñe % darśāyāḥ suvrato 'bhavat \
dṛṣadvatyāḥ sutaścāpi # śibir auśīnaro nṛpaḥ // MatsP_48.18 //
śibestu śibayaḥ putrāś $ catvāro lokaviśrutāḥ &
pṛthudarbhaḥ suvīraśca % kekayo bhadrakastathā // MatsP_48.19 //
teṣāṃ janapadāḥ sphītāḥ $ kekayā bhadrakāstathā &
sauvīrāścaiva paurāśca % nṛgasya kekayāstathā // MatsP_48.20 //
suvratasya tathāmbaṣṭhā $ kṛśasya vṛṣalā purī &
navasya navarāṣṭraṃ tu % titikṣostu prajāṃ śṛṇu // MatsP_48.21 //
titikṣurabhavadrājā $ pūrvasyāṃ diśi viśrutaḥ &
bṛhadrathaḥ sutastasya % tasya seno 'bhavatsutaḥ // MatsP_48.22 //
senasya sutapā jajñe $ sutapastanayo baliḥ &
jāto mānuṣayonyāṃ tu % kṣīṇe vaṃśe prajecchayā // MatsP_48.23 //
mahāyogī tu sa balir $ baddho bandhairmahātmanā &
putrānutpādayāmāsa % kṣetrajānpañca pārthivān // MatsP_48.24 //
aṅgaṃ sa janayāmāsa $ vaṅgaṃ suhmaṃ tathaiva ca &
puṇḍraṃ kaliṅgaṃ ca tathā % bāleyaṃ kṣetramucyate \
bāleyā brāhmaṇāścaiva # tasya vaṃśakarāḥ prabho // MatsP_48.25 //
baleśca brahmaṇā datto $ varaḥ prītena dhīmataḥ &
mahāyogitvamāyuśca % kalpasya parimāṇakam // MatsP_48.26 //
saṃgrāme cāpyajeyatvaṃ $ dharme caivottamā matiḥ &
traikālyadarśanaṃ caiva % prādhānyaṃ prasave tathā // MatsP_48.27 //
jayaṃ cāpratimaṃ yuddhe $ dharme tattvārthadarśanam &
caturo niyatānvarṇān % sa vai sthāpayitā prabhuḥ // MatsP_48.28 //
teṣāṃ ca pañca dāyādā $ vaṅgāṅgāḥ suhmakāstathā &
puṇḍrāḥ kaliṅgāśca tathā % aṅgasya tu nibodhata // MatsP_48.29 //

*munaya ūcuḥ
kathaṃ baleḥ sutā jātāḥ $ pañca tasya mahātmanaḥ &
kiṃnāmnī mahiṣī tasya % janitā katama ṛṣiḥ // MatsP_48.30 //
kathaṃ cotpāditāstena $ tannaḥ prabrūhi pṛcchatām &
māhātmyaṃ ca prabhāvaṃ ca % nikhilena vadasva tat // MatsP_48.31 //

*sūta uvāca
athośija iti khyāta $ āsīdvidvānṛṣiḥ purā &
patnī vai mamatā nāma % babhūvāsya mahātmanaḥ // MatsP_48.32 //
uśijasya yavīyānvai $ bhrātṛpatnīmakāmayat &
bṛhaspatirmahātejā % mamatāmetya kāmataḥ // MatsP_48.33 //
uvāca mamatā taṃ tu $ devaraṃ varavarṇinī &
antarvatnyasmi te bhrātur % jyeṣṭhasya tu viramyatām // MatsP_48.34 //
ayaṃ tu me mahābhāga $ garbhaḥ kupyedbṛhaspate &
auśijo bhrātṛjanyaste % sopāṅgaṃ vedamudgiran // MatsP_48.35 //
amogharetāstvaṃ cāpi $ na māṃ bhajitumarhasi &
asminn evaṃ gate kāle % yathā vā manyase prabho // MatsP_48.36 //
evamuktastathā samyag $ bṛhattejā bṛhaspatiḥ &
kāmātmā sa mahātmāpi % na manaḥ so 'bhyavārayat // MatsP_48.37 //
saṃbabhūvaiva dharmātmā $ tayā sārdhamakāmayā &
utsṛjantaṃ tu tadreto- % vācaṃ garbho 'bhyabhāṣata // MatsP_48.38 //
bho tāta vācāmadhipa $ dvayornāstīha saṃsthitiḥ &
amogharetāstvaṃ cāpi % pūrvaṃ cāhamihāgataḥ // MatsP_48.39 //
so 'śapattaṃ tataḥ kruddha $ evamukto bṛhaspatiḥ &
putraṃ jyeṣṭhasya vai bhrātur % garbhasthaṃ bhagavānṛṣiḥ // MatsP_48.40 //
yasmāttvamīdṛśe kāle $ garbhastho 'pi niṣedhasi &
māmevamuktavāṃstasmāt % tamo dīrghaṃ pravekṣyasi // MatsP_48.41 //
tato dīrghatamā nāma $ śāpādṛṣirajāyata &
ato 'ṃśajo bṛhatkīrtir % bṛhaspatirivaujasā // MatsP_48.42 //
ūrdhvaretāstato 'sau vai $ vasate bhrāturāśrame &
sa dharmānsaurabheyāṃstu % vṛṣabhācchrutavāṃstataḥ // MatsP_48.43 //
tasya bhrātā pitṛvyo yaś $ cakāra bharaṇaṃ tadā &
tasminnivasatastasya % yadṛcchātastu vai vṛṣaḥ // MatsP_48.44 //
yajñārthamāhṛtāndarbhāṃś $ cacāra surabhīsutaḥ &
jagrāha taṃ dīrghatamāḥ % śṛṅgayostu catuṣpadam // MatsP_48.45 //
tenāsau nigṛhītaśca $ na cacāla padātpadam &
tato 'bravīdvṛṣastaṃ vai % muñca māṃ balināṃ vara // MatsP_48.46 //
na mayāsāditastāta $ balavāṃstvatsamaḥ kvacit &
mama cānyaḥ samo vāpi % na hi me balasaṃkhyayā \
muñca tāteti ca punaḥ # prītaste 'haṃ varaṃ vṛṇu // MatsP_48.47 //
evamukto 'bravīdenaṃ $ jīvanme tvaṃ kva yāsyasi &
eṣa tvāṃ na vimokṣyāmi % parasvādaṃ catuṣpadam // MatsP_48.48 //

*vṛṣabha uvāca
nāsmākaṃ vidyate tāta $ pātakaṃ steyameva ca &
bhakṣyābhakṣyaṃ tathā caiva % peyāpeyaṃ tathaiva ca // MatsP_48.49 //
dvipadāṃ bahavo hy ete $ dharma eṣa gavāṃ smṛtaḥ &
kāryākārye na vāgamyā- % gamanaṃ ca tathaiva ca // MatsP_48.50 //

*sūta uvāca
gavāṃ dharmaṃ tu vai śrutvā $ saṃbhrāntastu visṛjya tam &
śaktyānnapānadānāttu % gopatiṃ saṃprasādayat // MatsP_48.51 //
prasādite gate tasmin $ godharmaṃ bhaktitastu saḥ &
manasaiva samādadhyau % tanniṣṭhastatparo hi saḥ // MatsP_48.52 //
tato yavīyasaḥ patnīṃ $ gautamasyābhyapadyata &
kṛtāvalepāṃ tāṃ matvā % so 'naḍvāniva na kṣamaḥ // MatsP_48.53 //
godharmaṃ tu paraṃ matvā $ snuṣāṃ tāmabhyapadyata &
nirbhartsya cainaṃ ruddhvā ca % bāhubhyāṃ sampragṛhya ca // MatsP_48.54 //
bhāvyamarthaṃ tu taṃ jñātvā $ māhātmyāttamuvāca sā &
viparyayaṃ tu tvaṃ labdhvā % anaḍvāniva vartase // MatsP_48.55 //
gamyāgamyaṃ na jānīṣe $ godharmātprārthayansutām &
durvṛttaṃ tvāṃ tyajāmyadya % gaccha tvaṃ svena karmaṇā // MatsP_48.56 //
kāṣṭhe samudge prakṣipya $ gaṅgāmbhasi samutsṛjat &
yasmāttvamandho vṛddhaśca % bhartavyo duradhiṣṭhitaḥ // MatsP_48.57 //
tamuhyamānaṃ vegena $ srotaso 'bhyāśamāgataḥ &
jagrāha taṃ sa dharmātmā % balir vairocanistadā // MatsP_48.58 //
antaḥpure jugopainaṃ $ bhakṣyabhojyaiśca tarpayan &
prītaścaiva vareṇaiva % cchandayāmāsa vai balim // MatsP_48.59 //
tasmācca sa varaṃ vavre $ putrārthe dānavarṣabhaḥ &
saṃtānārthaṃ mahābhāga- % bhāryāyāṃ mama mānada \
putrāndharmārthatattvajñān # utpādayitumarhasi // MatsP_48.60 //
evamukto 'tha devarṣis $ tathāstvityuktavān prabhuḥ &
sa tasya rājā svāṃ bhāryāṃ % sudeṣṇāṃ nāma prāhiṇot \
andhaṃ vṛddhaṃ ca taṃ jñātvā # na sā devī jagāma ha // MatsP_48.61 //
śūdrāṃ dhātreyikāṃ tasmāv $ andhāya prāhiṇottadā &
tasyāṃ kakṣīvadādīṃśca % śūdrayonāv ṛṣir vaśī // MatsP_48.62 //
janayāmāsa dharmātmā $ śūdrān ityevamādikam &
uvāca taṃ balī rājā % dṛṣṭvā kakṣīvadādikān // MatsP_48.63 //

*rājovāca
pravīṇān ṛṣidharmasya $ ceśvarān brahmavādinaḥ &
vidvān pratyakṣadharmāṇāṃ % buddhimān vṛttimāñchucīn // MatsP_48.64 //
mamaiva ceti hovāca $ taṃ dīrghatamasaṃ baliḥ &
natyuvāca munistaṃ vai % mamaivamiti cābravīt // MatsP_48.65 //
utpannāḥ śūdrayonā tu $ bhavacchande surottama &
andhaṃ vṛddhaṃ ca māṃ jñātvā % sudeṣṇā mahiṣī tava \
prāhiṇod avamānānme # śūdrāṃ dhātreyikāṃ nṛpa // MatsP_48.66 //
tataḥ prasādayāmāsa $ balis tamṛṣisattamam &
baliḥ sudeṣṇāṃ tāṃ bhāryāṃ % bhartsayāmāsa dānavaḥ // MatsP_48.67 //
punaścainām alaṃkṛtya $ ṛṣaye pratyapādayat &
tāṃ sa dīrghatamā devīṃ % tathā kṛtavatīṃ tadā // MatsP_48.68 //
dadhnā lavaṇamiśreṇa tv $ abhyaktaṃ madhukena tu &
liha mām ajugupsantī % āpādatalamastakam \
tatastvaṃ prāpsyase devi # putrānvai manasepsitān // MatsP_48.69 //
tasya sā tadvaco devī $ sarvaṃ kṛtavatī tadā &
tasya sāpānam āsādya % devī pariharattadā // MatsP_48.70 //
tāmuvāca tataḥ so 'tha $ yatte parihṛtaṃ śubhe &
vināpānaṃ kumāraṃ tu % janayiṣyasi pūrvajam // MatsP_48.71 //

*sudeṣṇovāca
nārhasi tvaṃ mahābhāga $ putraṃ me dātumīdṛśam &
toṣitaśca yathāśakti % prasādaṃ kuru me prabho // MatsP_48.72 //

*dīrghatamā uvāca
tavāpacārāddevyeṣa $ nānyathā bhavitā śubhe &
naiva dāsyati putraste % pautrau vai dāsyate phalam // MatsP_48.73 //
tasyāpānaṃ vinā caiva $ yogyabhāvo bhaviṣyati &
tasmād dīrghatamāṅgeṣu % kukṣau spṛṣṭvedam abravīt // MatsP_48.74 //
prāśitaṃ yadyadaṅgeṣu $ na sopasthaṃ śucismite &
tena tiṣṭhanti te garbhe % paurṇamāsyām ivoḍurāṭ // MatsP_48.75 //
bhaviṣyanti kumārāstu $ pañca devasutopamāḥ &
tejasvinaḥ suvṛttāśca % yajvāno dhārmikāśca te // MatsP_48.76 //

*sūta uvāca
tadaṃśastu sudeṣṇāyā $ jyeṣṭhaḥ putro vyajāyata &
aṅgastathā kaliṅgaśca % puṇḍraḥ suhmastathaiva ca // MatsP_48.77 //
vaṅgarājastu pañcaite $ baleḥ putrāśca kṣetrajāḥ &
ityete dīrghatamasā % balerdattāḥ sutāstathā // MatsP_48.78 //
pratiṣṭhāmāgatānāṃ hi $ brāhmaṇyaṃ kārayaṃstataḥ &
tato mānuṣayonyāṃ sa % janayāmāsa vai prajāḥ // MatsP_48.79 //
tatastaṃ dīrghatamasaṃ $ surabhirvākyamabravīt &
vicārya yasmādgodharmaṃ % pramāṇaṃ te kṛtaṃ vibho // MatsP_48.80 //
śaktyā cānanyayāsmāsu $ tena prītāsmi te 'nagha &
tasmāttubhyaṃ tamo dīrgham % āghrāyāpanudāmi vai // MatsP_48.81 //
bārhaspatyastathaivaiṣa $ pāpmā vai tiṣṭhati tvayi &
jarāṃ mṛtyuṃ tamaścaiva % āghrāyāpanudāmi te // MatsP_48.82 //
sadyaḥ sa ghrātamātrastu $ asito munisattamaḥ &
āyuṣmāṃśca vapuṣmāṃśca % cakṣuṣmāṃśca tato 'bhavat // MatsP_48.83 //
go 'bhyāhate tamasi vai $ gautamastu tato 'bhavat &
kākṣīvāṃstu tato gatvā % saha pitrā girivrajam // MatsP_48.84 //
dṛṣṭvā spṛṣṭvā piturvai sa hy $ upaviṣṭaściraṃ tapaḥ &
tataḥ kālena mahatā % tapasā bhāvitastu saḥ // MatsP_48.85 //
vidhūya mātṛjaṃ kāyaṃ $ brāhmaṇyaṃ prāptavānvibhuḥ &
tato 'bravītpitā taṃ vai % putravānasmyahaṃ tvayā // MatsP_48.86 //
satputreṇa tu dharmajña $ kṛtārtho 'haṃ yaśasvinā &
muktvātmānaṃ tato 'sau vai % prāptavānbrahmaṇaḥ kṣayam // MatsP_48.87 //
brāhmaṇyaṃ prāpya kākṣīvān $ sahasramasṛjatsutān &
kauṣmāṇḍā gautamāścaiva % smṛtāḥ kākṣīvataḥ sutāḥ // MatsP_48.88 //
ityeṣa dīrghatamaso $ balervairocanasya ca &
samāgamo vaḥ kathitaḥ % saṃtatiścobhayostathā // MatsP_48.89 //
balistānabhinandyāha $ pañca putrānakalmaṣān &
kṛtārthaḥ so 'pi dharmātmā % yogamāyāvṛtaḥ svayam // MatsP_48.90 //
adṛśyaḥ sarvabhūtānāṃ $ kālāpekṣaḥ sa vai prabhuḥ &
tatrāṅgasya tu dāyādo % rājāsīddadhivāhanaḥ // MatsP_48.91 //
dadhivāhanaputrastu $ rājā divirathaḥ smṛtaḥ &
āsīd divirathāpatyaṃ % vidvāndharmaratho nṛpaḥ // MatsP_48.92 //
sa hi dharmarathaḥ śrīmāṃs $ tena viṣṇupade girau &
somaḥ śukreṇa vai rājñā % saha pīto mahātmanā // MatsP_48.93 //
atha dharmarathasyābhūt $ putraścitrarathaḥ kila &
tasya satyarathaḥ putras % tasmāddaśarathaḥ kila // MatsP_48.94 //
lomapāda iti khyātas $ tasya śāntā sutābhavat &
atha dāśarathir vīraś % caturaṅgo mahāyaśāḥ // MatsP_48.95 //
ṛṣyaśṛṅgaprasādena $ jajñe svakulavardhanaḥ &
caturaṅgasya putrastu % pṛthulākṣa iti smṛtaḥ // MatsP_48.96 //
pṛthulākṣasutaścāpi $ campanāmā babhūva ha &
campasya tu purī campā % pūrvaṃ yā mālinī bhavat // MatsP_48.97 //
pūrṇabhadraprasādena $ haryaṅgo 'sya suto 'bhavat &
yajñe vibhāṇḍakāccāsya % vāraṇaḥ śatruvāraṇaḥ // MatsP_48.98 //
avatārayāmāsa mahīṃ $ mantrairvāhanamuttamam &
haryaṅgasya tu dāyādo % jāto bhadrarathaḥ kila // MatsP_48.99 //
atha bhadrarathasyāsīd $ bṛhatkarmā janeśvaraḥ &
bṛhadbhānuḥ sutastasya % tasmājjajñe mahātmavān // MatsP_48.100 //
bṛhadbhānustu rājendro $ janayāmāsa vai sutam &
nāmnā jayadrathaṃ nāma % tasmādbṛhadratho nṛpaḥ // MatsP_48.101 //
āsīdbṛhadrathāccaiva $ viśvajijjanamejayaḥ &
dāyādastasya cāṅgo vai % tasmātkarṇo 'bhavannṛpaḥ // MatsP_48.102 //
karṇasya vṛṣasenastu $ pṛthusenastathātmajaḥ &
ete 'ṅgasyātmajāḥ sarve % rājānaḥ kīrtitā mayā \
vistareṇānupūrvyācca # pūrostu śṛṇuta dvijāḥ // MatsP_48.103 //

*ṛṣaya ūcuḥ
kathaṃ sūtātmajaḥ karṇaḥ $ kathamaṅgasya cātmajaḥ &
etad icchāmahe śrotum % atyantakuśalo hy asi // MatsP_48.104 //

*sūta uvāca
bṛhadbhānusuto jajñe $ rājā nāmnā bṛhanmanāḥ &
tasya patnīdvayaṃ hy āsīc % chaibyasya tanaye hy ubhe \
yaśodevī ca satyā ca # tayorvaṃśaṃ ca me śṛṇu // MatsP_48.105 //
jayadrathaṃ tu rājānaṃ $ yaśodevī hy ajījanat &
sā bṛhanmanasaḥ satyā % vijayaṃ nāma viśrutam // MatsP_48.106 //
vijayasya bṛhatputras $ tasya putro bṛhadrathaḥ &
bṛhadrathasya putrastu % satyakarmā mahāmanāḥ // MatsP_48.107 //
satyakarmaṇo 'dhirathaḥ $ sūtaścādhirathaḥ smṛtaḥ &
yaḥ karṇaṃ pratijagrāha % tena karṇastu sūtajaḥ \
taccedaṃ sarvamākhyātaṃ # karṇaṃ prati yathoditam // MatsP_48.108 //


______________________________________________________


Matsya-Purāṇa 49

*sūta uvāca
pūroḥ putro mahātejā $ rājā sa janamejayaḥ &
prācītvataḥ sutastasya % yaḥ prācīmakaroddiśam // MatsP_49.1 //
prācītvatasya tanayo $ manasyuśca tathābhavat &
rājā pītāyudho nāma % manasyorabhavatsutaḥ // MatsP_49.2 //
dāyādastasya cāpyāsīd $ dhundhurnāma mahīpatiḥ &
dhundhorbahuvidhaḥ putraḥ % sampātistasya cātmajaḥ // MatsP_49.3 //
sampātestu raṃhavarcā $ bhadrāśvastasya cātmajaḥ &
bhadrāśvasya dhṛtāyāṃ tu % daśāpsarasi sūnavaḥ // MatsP_49.4 //
auceyuśca hṛṣeyuśca $ kakṣeyuśca saneyukaḥ &
dhṛteyuśca vineyuśca % sthaleyuścaiva sattamaḥ // MatsP_49.5 //
dharmeyuḥ saṃnateyuśca $ puṇyeyuśceti te daśa &
auceyorjvalanā nāma % bhāryā vai takṣakātmajā // MatsP_49.6 //
tasyāṃ sa janayāmāsa $ antināraṃ mahīpatim &
antināro manasvinyāṃ % putrāñjajñe parāñchubhān // MatsP_49.7 //
amūrtarayasaṃ vīraṃ $ trivanaṃ caiva dhārmikam &
gaurī kanyā tṛtīyā ca % māndhāturjananī śubhā // MatsP_49.8 //
ilinā tu yamasyāsīt $ kanyā yājanayatsutān &
brahmavādaparākrāntāñ % chubhadā tv ilinā hy abhūt // MatsP_49.9 //
upadānavī sutāṃllebhe $ caturastvilinātmajāt &
ṛṣyantamatha duṣyantaṃ % pravīram anadhaṃ tathā // MatsP_49.10 //
cakravartī tato yajñe $ duṣyantātsamitiṃjayaḥ &
śakuntalāyāṃ bharato % yasya nāmnā ca bhāratāḥ // MatsP_49.11 //
dauṣyantīṃ prati rājānaṃ $ vāgūce cāśarīriṇī &
mātā bhastrā pituḥ putro % yena jātaḥ sa eva saḥ // MatsP_49.12 //
bharasva putraṃ duṣyanta $ māvamaṃsthāḥ śakuntalām &
retodhāṃ nayate putraḥ % paretaṃ yamasādanāt \
tvaṃ cāsya dhātā garbhasya # satyamāha śakuntalā // MatsP_49.13 //
bharatasya vinaṣṭeṣu $ tanayeṣu purā kila &
putrāṇāṃ mātṛkāt kopāt % sumahānsaṃkṣayaḥ kṛtaḥ // MatsP_49.14 //
tato marudbhirānīya $ putraḥ sa tu bṛhaspateḥ &
saṃkrāmito bharadvājo % marudbhirbharatasya tu // MatsP_49.15 //

*ṛṣaya ūcuḥ
bharatasya bharadvājaḥ $ putrārthaṃ mārutaiḥ katham &
saṃkrāmito mahātejās % tanno brūhi yathātatham // MatsP_49.16 //

*sūta uvāca
patnyāmāpannasattvāyām $ uśijaḥ sa sthito bhuvi &
bhrāturbhāryāṃ sa dṛṣṭvā tu % bṛhaspatiruvāca ha // MatsP_49.17 //
upatiṣṭha svalaṃkṛtya $ maithunāya ca māṃ śubhe &
evamuktābravīdenaṃ % svayameva bṛhaspatim // MatsP_49.18 //
garbhaḥ pariṇataścāyaṃ $ brahma vyāharate girā &
amogharetāstvaṃ cāpi % dharmaṃ caivaṃ vigarhitam // MatsP_49.19 //
evamukto 'bravīdenāṃ $ svayameva bṛhaspatiḥ &
nopadeṣṭavyo vinayas % tvayā me varavarṇini // MatsP_49.20 //
dharṣamāṇaḥ prasahyaināṃ $ maithunāyopacakrame &
tato bṛhaspatiṃ garbho % dharṣamāṇamuvāca ha // MatsP_49.21 //
saṃniviṣṭo hy ahaṃ pūrvam $ iha nāma bṛhaspate &
amogharetāśca bhavān % nāvakāśa iha dvayoḥ // MatsP_49.22 //
evamuktaḥ sa garbheṇa $ kupitaḥ pratyuvāca ha &
yasmāttvamīdṛśe kāle % sarvabhūtepsite sati \
abhiṣedhasi tasmāttvaṃ # tamo dīrghaṃ pravekṣyasi // MatsP_49.23 //
tataḥ kāmaṃ saṃnivartya $ tasyānandādbṛhaspateḥ &
tadretastvapatadbhūmau % nivṛttaṃ śiśuko 'bhavat // MatsP_49.24 //
sadyojātaṃ kumāraṃ tu $ dṛṣṭvā taṃ mamatābravīt &
gamiṣyāmi gṛhaṃ svaṃ vai % bharasvainaṃ bṛhaspate // MatsP_49.25 //
evamuktvā gatā sā tu $ gatāyāṃ so 'pi taṃ tyajat &
mātāpitṛbhyāṃ tyaktaṃ tu % dṛṣṭvā taṃ marutaḥ śiśum \
jagṛhustaṃ bharadvājaṃ # marutaḥ kṛpayā sthitāḥ // MatsP_49.26 //
tasminkāle tu bharato $ bahubhir ṛtubhirvibhuḥ &
putranaimittikairyajñair % ayajatputralipsayā // MatsP_49.27 //
yadā sa yajamānastu $ putraṃ nāsādayatprabhuḥ &
tataḥ kratuṃ marutsomaṃ % putrārthe samupāharat // MatsP_49.28 //
tena te marutastasya $ marutsomena tuṣṭuvuḥ &
upaninyurbharadvājaṃ % putrārthaṃ bharatāya vai // MatsP_49.29 //
dāyādo 'ṅgirasaḥ sūnor $ aurasastu bṛhaspateḥ &
saṃkrāmito bharadvājo % marudbhirbharataṃ prati // MatsP_49.30 //
bharatastu bharadvājaṃ $ putraṃ prāpya vibhur bravīt &
ādāv ātmahitāya tvaṃ % kṛtārtho 'haṃ tvayā vibho // MatsP_49.31 //
pūrvaṃ tu vitathe tasmin $ kṛte vai putrajanmani &
tatastu vitatho nāma % bharadvājo nṛpo 'bhavat // MatsP_49.32 //
tasmādapi bharadvājād $ brāhmaṇāḥ kṣatriyā bhuvi &
dvyāmuṣyāyaṇakaulīnāḥ % smṛtāste dvividhena ca // MatsP_49.33 //
tato jāte hi vitathe $ bharataśca divaṃ yayau &
bharadvājo divaṃ yāto hy % abhiṣicya sutamṛṣiḥ // MatsP_49.34 //
dāyādo vitathasyāsīd $ bhuvamanyur mahāyaśāḥ &
mahābhūtopamāḥ putrāś % catvāro bhuvamanyavaḥ // MatsP_49.35 //
bṛhatkṣatro mahāvīryo $ naro gargaśca vīryavān &
narasya saṃkṛtiḥ putras % tasya putro mahāyaśāḥ // MatsP_49.36 //
gurudhī rantidevaśca $ satkṛtyāṃ tāv ubhau smṛtau &
gargasya caiva dāyādaḥ % śibirvidvānajāyata // MatsP_49.37 //
smṛtāḥ śaibyāstato gargāḥ $ kṣatropetā dvijātayaḥ &
āhāryatanayaścaiva % dhīmānāsīd urukṣavaḥ // MatsP_49.38 //
tasya bhāryā viśālā tu $ suṣuve putrakatrayam &
tryuṣaṇaṃ puṣkariṃ caiva % kaviṃ caiva mahāyaśāḥ // MatsP_49.39 //
urukṣavāḥ smṛtā hy ete $ sarve brāhmaṇatāṃ gatāḥ &
kāvyānāṃ tu varā hy ete % trayaḥ proktā maharṣayaḥ // MatsP_49.40 //
gargāḥ saṃkṛtayaḥ kāvyāḥ $ kṣatropetā dvijātayaḥ &
saṃbhṛtāṅgiraso dakṣā % bṛhatkṣatrasya ca kṣitiḥ // MatsP_49.41 //
bṛhatkṣatrasya dāyādo $ hastināmā babhūva ha &
tenedaṃ nirmitaṃ pūrvaṃ % puraṃ tu gajasāhvayam // MatsP_49.42 //
hastinaścaiva dāyādās $ trayaḥ paramakīrtayaḥ &
ajamīḍho dvimīḍhaśca % purumīḍhastathaiva ca // MatsP_49.43 //
ajamīḍhasya patnyastu $ tisraḥ kurukulodvahāḥ &
nīlinī dhūminī caiva % keśinī caiva viśrutā // MatsP_49.44 //
sa tāsu janayāmāsa $ putrānvai devavarcasaḥ &
tapaso 'nte mahātejā % jātā vṛddhasya dhārmikāḥ // MatsP_49.45 //
bhāradvājaprasādena $ vistaraṃ teṣu me śṛṇu &
ājamīḍhasya keśinyāṃ % kaṇvaḥ samabhavatkila // MatsP_49.46 //
medhātithiḥ sutastasya $ tasmātkāṇvāyanā dvijāḥ &
ajamīḍhasya bhūminyāṃ % jajñe bṛhadanur nṛpaḥ // MatsP_49.47 //
bṛhadanor bṛhanto 'tha $ bṛhantasya bṛhanmanāḥ &
bṛhanmanaḥsutaścāpi % bṛhaddhanuriti śrutaḥ // MatsP_49.48 //
bṛhaddhanor bṛhadiṣuḥ $ putrastasya jayadrathaḥ &
aśvajittanayastasya % senajit tasya cātmajaḥ // MatsP_49.49 //
atha senajitaḥ putrāś $ catvāro lokaviśrutāḥ &
rucirāśvaśca kāvyaśca % rājā dṛḍharathastathā // MatsP_49.50 //
vatsaścāvartako rājā $ yasyaite parivatsakāḥ &
rucirāśvasya dāyādaḥ % pṛthuseno mahāyaśāḥ // MatsP_49.51 //
pṛthusenasya paurastu $ paurānnīpo 'tha jajñivān &
nīpasyaikaśataṃ tv āsīt % putrāṇām amitaujasām // MatsP_49.52 //
nīpā iti samākhyātā $ rājānaḥ sarva eva te &
teṣāṃ vaṃśakaraḥ śrīmān % nīpānāṃ kīrtivardhanaḥ // MatsP_49.53 //
kāvyācca samaro nāma $ sadeṣṭasamaro 'bhavat &
samarasya pārasampārau % sadaśva iti te trayaḥ // MatsP_49.54 //
putrāḥ sarvaguṇopetā $ jātā vai viśrutā bhuvi &
pāraputraḥ pṛthurjātaḥ % pṛthostu sukṛto 'bhavat // MatsP_49.55 //
jajñe sarvaguṇopeto $ vibhrājastasya cātmajaḥ &
vibhrājasya tu dāyādas tv % aṇuho nāma vīryavān // MatsP_49.56 //
babhūva śukajāmātā $ kṛtvībhartā mahāyaśāḥ &
aṇuhasya tu dāyādo % brahmadatto mahīpatiḥ // MatsP_49.57 //
yugadattaḥ sutastasya $ viṣvakseno mahāyaśāḥ &
vibhrājaḥ punar ājātaḥ % sukṛteneha karmaṇā // MatsP_49.58 //
viṣvaksenasya putrastu $ udakseno babhūva ha &
bhallāṭastasya putrastu % tasyāsījjanamejayaḥ \
ugrāyudhena tasyārthe # sarve nīpāḥ praṇāśitāḥ // MatsP_49.59 //

*ṛṣaya ūcuḥ
ugrāyudhaḥ kasya sutaḥ $ kasya vaṃśe sa kathyate &
kimarthaṃ tena te nīpāḥ % sarve caiva praṇāśitāḥ // MatsP_49.60 //

*sūta uvāca
ugrāyudhaḥ sūryavaṃśyas $ tapastepe varāśrame &
sthāṇubhūto 'ṣṭasāhasraṃ % taṃ bheje janamejayaḥ // MatsP_49.61 //
tasya rājyaṃ pratiśrutya $ nīpān ājaghnivān prabhuḥ &
uvāca sāntvaṃ vividhaṃ % jaghnuste vai hy ubhāv api // MatsP_49.62 //
hanyamānāgatān ūce $ yasmāddhetorna me vacaḥ &
śaraṇāgatarakṣārthaṃ % tasmādevaṃ śapāmi vaḥ // MatsP_49.63 //
yadi me 'sti tapastaptaṃ $ sarvānnayatu vo yamaḥ &
tatastān kṛpyamāṇāṃstu % yamena purataḥ sa tu // MatsP_49.64 //
kṛpayā parayāviṣṭo $ janamejayam ūcivān &
gatānetānimānvīrāṃs % tvaṃ me rakṣitumarhasi // MatsP_49.65 //

*janamejaya uvāca
are pāpā durācārā $ bhavitāro 'sya kiṃkarāḥ &
tathetyuktastato rājā % yamena yuyudhe ciram // MatsP_49.66 //
vyādhibhirnārakairghorair $ yamena saha tānbalāt &
vijitya munaye prādāt % tadadbhutamivābhavat // MatsP_49.67 //
yamastuṣṭastatastasmai $ muktijñānaṃ dadau param &
sarve yathocitaṃ kṛtvā % jagmuste kṛṣṇamavyayam // MatsP_49.68 //
yeṣāṃ tu caritaṃ gṛhya $ hanyate nāpamṛtyubhiḥ &
iha loke pare caiva % sukhamakṣayyamaśnute // MatsP_49.69 //
ajamīḍhasya dhūminyāṃ $ vidvāñjajñe yavīnaraḥ &
dhṛtimāṃstasya putrastu % tasya satyadhṛtiḥ smṛtaḥ \
atha satyadhṛteḥ putro # dṛḍhanemiḥ pratāpavān // MatsP_49.70 //
dṛḍhanemisutaścāpi $ sudharmā nāma pārthivaḥ &
āsītsudharmatanayaḥ % sārvabhaumaḥ pratāpavān // MatsP_49.71 //
sārvabhaumeti vikhyātaḥ $ pṛthivyām ekarāḍ babhau &
tasyānvavāye mahati % mahāpauravanandanaḥ // MatsP_49.72 //
mahāpauravaputrastu $ rājā rukmarathaḥ smṛtaḥ &
atha rukmarathasyāsīt % supārśvo nāma pārthivaḥ // MatsP_49.73 //
supārśvatanayaścāpi $ sumatirnāma dhārmikaḥ &
sumaterapi dharmātmā % rājā saṃnatimānapi // MatsP_49.74 //
tasyāsītsaṃnatimataḥ $ kṛto nāma suto mahān &
hiraṇyanābhinaḥ śiṣyaḥ % kauśalyasya mahātmanaḥ // MatsP_49.75 //
caturviṃśatidhā yena $ proktā vai sāmasaṃhitāḥ &
smṛtāste prācyasāmānaḥ % kārtā nāmeha sāmagāḥ // MatsP_49.76 //
kārtirugrāyudho 'sau vai $ mahāpauravavardhanaḥ &
babhūva yena vikramya % pṛthukasya pitā hataḥ // MatsP_49.77 //
nīlo nāma mahārājaḥ $ pāñcālādhipatirvaśī &
ugrāyudhasya dāyādaḥ % kṣemo nāma mahāyaśāḥ // MatsP_49.78 //
kṣemātsunīthaḥ saṃjajñe $ sunīthasya nṛpaṃjayaḥ &
nṛpaṃjayācca viratha % ityete pauravāḥ stutāḥ // MatsP_49.79 //


______________________________________________________


Matsya-Purāṇa 50

*sūta uvāca
ajamīḍhasya nīlinyāṃ $ nīlaḥ samabhavannṛpaḥ &
nīlasya tapasogreṇa % suśāntirudapadyata // MatsP_50.1 //
purujānuḥ suśāntestu $ pṛthustu purujānutaḥ &
bhadrāśvaḥ pṛthudāyādo % bhadrāśvatanayāñchṛṇu // MatsP_50.2 //
mudgalaśca jayaścaiva $ rājā bṛhadiṣustathā &
javīnaraśca vikrāntaḥ % kapilaścaiva pañcamaḥ // MatsP_50.3 //
pañcānāṃ caiva pañcālān $ etāñjanapadānviduḥ &
pañcālarakṣiṇo hy ete % deśānāmiti naḥ śrutam // MatsP_50.4 //
mudgalasyāpi maudgalyāḥ $ kṣatropetā dvijātayaḥ &
ete hy aṅgirasaḥ pakṣaṃ % saṃśritāḥ kāṇvamudgalāḥ // MatsP_50.5 //
mudgalasya suto jajñe $ brahmiṣṭhaḥ sumahāyaśāḥ &
indrasenaḥ sutastasya % vindhyāśvastasya cātmajaḥ // MatsP_50.6 //
vindhyāśvānmithunaṃ jajñe $ menakāyāmiti śrutiḥ &
divodāsaśca rājarṣir % ahalyā ca yaśasvinī // MatsP_50.7 //
śaradvatastu dāyādam $ ahalyā samprasūyata &
śatānandamṛṣiśreṣṭhaṃ % tasyāpi sumahātapāḥ // MatsP_50.8 //
sutaḥ satyadhṛtirnāma $ dhanurvedasya pāragaḥ &
āsītsatyadhṛteḥ śukram % amoghaṃ dhārmikasya tu // MatsP_50.9 //
skannaṃ retaḥ satyadhṛter $ dṛṣṭvā cāpsarasaṃ jale &
mithunaṃ tatra saṃbhṛtaṃ % tasminsarasi saṃbhṛtam // MatsP_50.10 //
tataḥ sarasi tasmiṃstu $ kramamāṇaṃ mahīpatiḥ &
dṛṣṭvā jagrāha kṛpayā % śaṃtanurmṛgayāṃ gataḥ // MatsP_50.11 //
ete śaradvataḥ putrā $ ākhyātā gautamā varāḥ &
ata ūrdhvaṃ pravakṣyāmi % divodāsasya vai prajāḥ // MatsP_50.12 //
divodāsasya dāyādo $ dharmiṣṭho mitrayurnṛpaḥ &
maitrāyaṇāvaraḥ so 'tha % maitreyastu tataḥ smṛtaḥ // MatsP_50.13 //
ete vaṃśyā yateḥ pakṣāḥ $ kṣatropetāstu bhārgavāḥ &
rājā caidyavaro nāma % maitreyasya sutaḥ smṛtaḥ // MatsP_50.14 //
atha caidyavarādvidvān $ sudāsastasya cātmajaḥ &
ajamīḍhaḥ punarjātaḥ % kṣīṇe vaṃśe tu somakaḥ // MatsP_50.15 //
somakasya suto jantur $ hate tasmiñchataṃ babhau &
putrāṇāmajamīḍhasya % somakasya mahātmanaḥ // MatsP_50.16 //
mahiṣī tv ajamīḍhasya $ dhūminī putravardhinī &
putrābhāve tapastepe % śataṃ varṣāṇi duścaram // MatsP_50.17 //
hutvāgniṃ vidhivatsamyak $ pavitrīkṛtabhojanā &
agnihotrakrameṇaiva % sā suṣvāpa mahāvratā // MatsP_50.18 //
tasyāṃ vai dhūmavarṇāyām $ ajamīḍhaḥ samīyivān &
ṛkṣaṃ sā janayāmāsa % dhūmavarṇaṃ śatāgrajam // MatsP_50.19 //
ṛkṣātsaṃvaraṇo jajñe $ kuruḥ saṃvaraṇāt tataḥ &
yaḥ prayāgamatikramya % kurukṣetramakalpayat // MatsP_50.20 //
kṛṣyatastu mahārājo $ varṣāṇi subahūnyatha &
kṛṣyamāṇastataḥ śakro % bhayāttasmai varaṃ dadau // MatsP_50.21 //
puṇyaṃ ca ramaṇīyaṃ ca $ kurukṣetraṃ tu tatsmṛtam &
tasyānvavāyaḥ sumahān % yasya nāmnā tu kauravāḥ // MatsP_50.22 //
kurostu dayitāḥ putrāḥ $ sudhanvā jahnureva ca &
parīkṣicca mahātejāḥ % prajanaścārimardanaḥ // MatsP_50.23 //
sudhanvanastu dāyādaḥ $ putro matimatāṃ varaḥ &
cyavanastasya putrastu % rājā dharmārthatattvavit // MatsP_50.24 //
cyavanasya kṛmiḥ putra $ ṛkṣājjajñe mahātapāḥ &
kṛmeḥ putro mahāvīryaḥ % khyātastvindrasamo vibhuḥ // MatsP_50.25 //
caidyoparicaro vīro $ vasurnāmāntarikṣagaḥ &
caidyoparicarājjajñe % girikā sapta vai sutān // MatsP_50.26 //
mahāratho magadharāḍ $ viśruto yo bṛhadrathaḥ &
pratyaśravāḥ kuśaścaiva % caturtho harivāhanaḥ // MatsP_50.27 //
pañcamaśca yajuścaiva $ matsyaḥ kālī ca saptamī &
bṛhadrathasya dāyādaḥ % kuśāgro nāma viśrutaḥ // MatsP_50.28 //
kuśāgrasyātmajaścaiva $ vṛṣabho nāma vīryavān &
vṛṣabhasya tu dāyādaḥ % puṇyavānnāma pārthivaḥ // MatsP_50.29 //
puṇyaḥ puṇyavataścaiva $ rājā satyadhṛtistataḥ &
dāyādastasya dhanuṣas % tasmātsarvaśca jajñivān // MatsP_50.30 //
sarvasya sambhavaḥ putras $ tasmādrājā bṛhadrathaḥ &
dve tasya śakale jāte % jarayā saṃdhitaś ca saḥ // MatsP_50.31 //
jarayā saṃdhito yasmāj $ jarāsaṃdhastataḥ smṛtaḥ &
jetā sarvasya kṣatrasya % jarāsaṃdho mahābalaḥ // MatsP_50.32 //
jarāsaṃdhasya putrastu $ sahadevaḥ pratāpavān &
sahadevātmajaḥ śrīmān % somavit sa mahātapāḥ // MatsP_50.33 //
śrutaśravāstu somāder $ māgadhāḥ parikīrtitāḥ &
jahnustvajanayatputraṃ % surathaṃ nāma bhūmipam // MatsP_50.34 //
surathasya tu dāyādo $ vīro rājā vidūrathaḥ &
vidūrathasutaścāpi % sārvabhauma iti smṛtaḥ // MatsP_50.35 //
sārvabhaumājjayatseno $ rucirastasya cātmajaḥ &
rucirāttu tato bhaumas % tvaritāyustato 'bhavat // MatsP_50.36 //
akrodhanas tv āyusutas $ tasmāddevātithiḥ smṛtaḥ &
devātithestu dāyādo % dakṣa eva babhūva ha // MatsP_50.37 //
bhīmasenastato dakṣād $ dilīpas tasya cātmajaḥ &
dilīpasya pratīpastu % tasya putrās trayaḥ smṛtāḥ // MatsP_50.38 //
devāpiḥ śaṃtanuścaiva $ vāhlīkaścaiva te trayaḥ &
vāhlīkasya tu dāyādāḥ % sapta vāhlīśvarā nṛpāḥ \
devāpistu hy apadhyātaḥ # prajābhirabhavanmuniḥ // MatsP_50.39 //

*munaya ūcuḥ
prajābhistu kimarthaṃ vai hy $ apadhyāto janeśvaraḥ &
ko doṣo rājaputrasya % prajābhiḥ samudāhṛtaḥ // MatsP_50.40 //

*sūta uvāca
kilāsīdrājaputrastu $ kuṣṭhī taṃ nābhyapūjayan &
kāryaṃ caiva tu devānāṃ % kṣatraṃ prati dvijottamāḥ \
bhaviṣyaṃ kīrtayiṣyāmi # śaṃtanostu nibodhata // MatsP_50.41 //
śaṃtanustvabhavadrājā $ vidvānsa vai mahābhiṣak &
idaṃ codāharantyatra % ślokaṃ prati mahābhiṣak // MatsP_50.42 //
yaṃ yaṃ karābhyāṃ spṛśati $ jīrṇaṃ rogiṇameva ca &
punaryuvā ca bhavati % tasmāttaṃ śaṃtanuṃ viduḥ // MatsP_50.43 //
tattasya śaṃtanutvaṃ hi $ prajābhiriha kīrtyate &
tato 'vṛṇuta bhāryārthaṃ % śaṃtanurjāhnavīṃ nṛpa // MatsP_50.44 //
tasyāṃ devavrataṃ nāma $ kumāraṃ janayadvibhuḥ &
kālī vicitravīryaṃ tu % dāśeyī janayatsutam // MatsP_50.45 //
śaṃtanordayitaṃ putraṃ $ śāntātmānamakalmaṣam &
kṛṣṇadvaipāyano nāma % kṣetre vaicitraviryake // MatsP_50.46 //
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca $ viduraṃ cāpyajījanat &
dhṛtarāṣṭrastu gāndhāryāṃ % putrānajanayacchatam // MatsP_50.47 //
teṣāṃ duryodhanaḥ śreṣṭhaḥ $ sarvakṣatrasya vai prabhuḥ &
mādrī kuntī tathā caiva % pāṇḍorbhārye babhūvatuḥ // MatsP_50.48 //
devadattāḥ sutāḥ pañca $ pāṇḍorarthe 'bhijajñire &
dharmādyudhiṣṭhiro jajñe % mārutācca vṛkodaraḥ // MatsP_50.49 //
indrāddhanaṃjayaścaiva $ indratulyaparākramaḥ &
nakulaṃ sahadevaṃ ca % mādryaśvibhyāmajījanat // MatsP_50.50 //
pañcaite pāṇḍavebhyastu $ draupadyāṃ jajñire sutāḥ &
draupadyajanayacchreṣṭhaṃ % prativindhyaṃ yudhiṣṭhirāt // MatsP_50.51 //
śrutasenaṃ bhīmasenāc $ chrutakīrtiṃ dhanaṃjayāt &
caturthaṃ śrutakarmāṇaṃ % sahadevād ajāyata // MatsP_50.52 //
nakulācca śatānīkaṃ $ draupadeyāḥ prakīrtitāḥ &
tebhyo 'pare pāṇḍaveyāḥ % ṣaḍevānye mahārathāḥ // MatsP_50.53 //
haiḍambo bhīmasenāttu $ putro jajñe ghaṭotkacaḥ &
kāśī baladharādbhīmāj % jajñe vai sarvagaṃ sutam // MatsP_50.54 //
suhotraṃ tanayaṃ mādrī $ sahadevādasūyata &
kareṇumatyāṃ caidyāyāṃ % niramitrastu nākuliḥ // MatsP_50.55 //
subhadrāyāṃ rathī pārthād $ abhimanyurajāyata &
yaudheyaṃ devakī caiva % putraṃ jajñe yudhiṣṭhirāt // MatsP_50.56 //
abhimanyoḥ parīkṣittu $ putraḥ parapurajayaḥ &
janamejayaḥ parīkṣitaḥ % putraḥ paramadhārmikaḥ // MatsP_50.57 //
brahmāṇaṃ kalpayāmāsa $ sa vai vājasaneyakam &
sa vaiśampāyanenaiva % śaptaḥ kila maharṣiṇā // MatsP_50.58 //
na sthāsyatīha durbuddhe $ tavaitadvacanaṃ bhuvi &
yāvatsthāsyasi tvaṃ loke % tāvadeva prapatsyati // MatsP_50.59 //
kṣatrasya vijayaṃ jñātvā $ tataḥprabhṛti sarvaśaḥ &
abhigamya sthitāścaiva % nṛpaṃ ca janamejayam // MatsP_50.60 //
tataḥprabhṛti śāpena $ kṣatriyasya tu yājinaḥ &
utsannā yājino yajñe % tataḥprabhṛti sarvaśaḥ // MatsP_50.61 //
kṣatrasya yājinaḥ kecic $ chāpāttasya mahātmanaḥ &
paurṇamāsena haviṣā % iṣṭvā tasminprajāpatim \
sa vaiśampāyanenaiva # praviśanvāritastataḥ // MatsP_50.62 //
parīkṣitaḥ suto 'sau vai $ pauravo janamejayaḥ &
dvir aśvamedhamāhṛtya % mahāvājasaneyakaḥ // MatsP_50.63 //
pravartayitvā taṃ sarvam $ ṛṣiṃ vājasaneyakam &
vivāde brāhmaṇaiḥ sārdham % abhiśapto vanaṃ yayau // MatsP_50.64 //
janamejayācchatānīkas $ tasmājjajñe sa vīryavān &
janamejayaḥ śatānīkaṃ % putraṃ rājye 'bhiṣiktavān // MatsP_50.65 //
athāśvamedhena tataḥ $ śatānīkasya vīryavān &
jajñe 'dhisomakṛṣṇākhyaḥ % sāmprataṃ yo mahāyaśāḥ // MatsP_50.66 //
tasmiñchāsati rāṣṭraṃ tu $ yuṣmābhiridamāhṛtam &
durāpaṃ dīrghasattraṃ vai % trīṇi varṣāṇi puṣkare \
varṣadvayaṃ kurukṣetre # dṛṣadvatyāṃ dvijottamāḥ // MatsP_50.67 //

*munaya ūcuḥ
bhaviṣyaṃ śrotumicchāmaḥ $ prajānāṃ lomaharṣaṇe &
purā kila yadetadvai % vyatītaṃ kīrtitaṃ tvayā // MatsP_50.68 //
yeṣu vai sthāsyate kṣatram $ utpatsyante nṛpāśca ye &
teṣām āyuṣpramāṇaṃ ca % nāmataścaiva tānnṛpān // MatsP_50.69 //
kṛtayugapramāṇaṃ ca $ tretādvāparayostathā &
kaliyugapramāṇaṃ ca % yugadoṣaṃ yugakṣayam // MatsP_50.70 //
sukhaduḥkhapramāṇaṃ ca $ prajādoṣaṃ yugasya tu &
etatsarvaṃ prasaṃkhyāya % pṛcchatāṃ brūhi naḥ prabho // MatsP_50.71 //

*sūta uvāca
yathā me kīrtitaṃ pūrvaṃ $ vyāsenākliṣṭakarmaṇā &
bhāvyaṃ kaliyugaṃ caiva % tathā manvantarāṇi ca // MatsP_50.72 //
anāgatāni sarvāṇi $ bruvato me nibodhata &
ata ūrdhvaṃ pravakṣyāmi % bhaviṣyā ye nṛpāstathā // MatsP_50.73 //
aiḍekṣvākvanvaye caiva $ paurave cānvaye tathā &
yeṣu saṃsthāsyate tacca % aiḍekṣvākukulaṃ śubham \
tānsarvānkīrtayiṣyāmi # bhaviṣye kathitānnṛpān // MatsP_50.74 //
tebhyo 'pare 'pi ye tv anye hy $ utpatsyante nṛpāḥ punaḥ &
kṣatrāḥ pāraśavāḥ śūdrās % tathānye ye bahiścarāḥ // MatsP_50.75 //
andhāḥ śakāḥ pulindāśca $ cūlikā yavanāstathā &
kaivartābhīraśabarā % ye cānye mlecchasambhavāḥ \
paryāyataḥ pravakṣyāmi # nāmataścaiva tānnṛpān // MatsP_50.76 //
adhisomakṛṣṇaś caiteṣāṃ $ prathamaṃ vartate nṛpaḥ &
tasyānvavāye vakṣyāmi % bhaviṣye kathitānnṛpān // MatsP_50.77 //
adhisomakṛṣṇaputrastu $ vivakṣurbhavitā nṛpaḥ &
gaṅgayā tu hṛte tasmin % nagare nāgasāhvaye // MatsP_50.78 //
tyaktvā vivakṣurnagaraṃ $ kauśāmbyāṃ tu nivatsyati &
bhaviṣyāṣṭau sutāstasya % mahābalaparākramāḥ // MatsP_50.79 //
bhūrirjyeṣṭhaḥ sutastasya $ tasya citrarathaḥ smṛtaḥ &
śucidravaścitrarathād % vṛṣṇimāṃśca śucidravāt // MatsP_50.80 //
vṛṣṇimataḥ suṣeṇaśca $ bhaviṣyati śucirnṛpaḥ &
tasmātsuṣeṇādbhavitā % sunītho nāma pārthivaḥ // MatsP_50.81 //
nṛpātsunīthādbhavitā $ nṛcakṣuḥ sumahāyaśāḥ &
nṛcakṣuṣastu dāyādo % bhavitā vai sukhīvalaḥ // MatsP_50.82 //
sukhīvalasutaścāpi $ bhāvī rājā pariṣṇavaḥ &
pariṣṇavasutaścāpi % bhavitā sutapā nṛpaḥ // MatsP_50.83 //
medhāvī tasya dāyādo $ bhaviṣyati na saṃśayaḥ &
medhāvinaḥ sutaścāpi % bhaviṣyati puraṃjayaḥ // MatsP_50.84 //
urvo bhāvyaḥ sutastasya $ tigmātmā tasya cātmajaḥ &
tigmādbṛhadratho bhāvyo % vasudāmā bṛhadrathāt // MatsP_50.85 //
vasudāmnaḥ śatānīko $ bhaviṣyodayanastataḥ &
bhaviṣyate codayanād % vīge rājā vahīnaraḥ // MatsP_50.86 //
vahīnarātmajaścaiva $ daṇḍapāṇirbhaviṣyati &
daṇḍapāṇerniramitro % niramitrāttu kṣemakaḥ // MatsP_50.87 //
atrānuvaṃśaśloko 'yaṃ $ gīto vipraiḥ purātanaiḥ &
brahmakṣatrasya yo yonir % vaṃśo devarṣisatkṛtaḥ \
kṣemakaṃ prāpya rājānaṃ # saṃsthāsyati kalau yuge // MatsP_50.88 //
ityeṣa pauravo vaṃśo $ yathāvadiha kīrtitaḥ &
dhīmataḥ pāṇḍuputrasya % cārjunasya mahātmanaḥ // MatsP_50.89 //


______________________________________________________


Matsya-Purāṇa 51

*ṛṣaya ūcuḥ
ye pūjyāḥ syur dvijātīnām $ agnayaḥ sūta sarvadā &
tānidānīṃ samācakṣva % tadvaṃśaṃ cānupūrvaśaḥ // MatsP_51.1 //

*sūta uvāca
yo 'sāv agnirabhīmānī $ smṛtaḥ svāyambhuve 'ntare &
brahmaṇo mānasaḥ putras % tasmātsvāhā vyajījanat // MatsP_51.2 //
pāvakaṃ pavamānaṃ ca $ śuciragniśca yaḥ smṛtaḥ &
nirmathyaḥ pavamāno 'gnir % vaidyutaḥ pāvakātmajaḥ // MatsP_51.3 //
śuciragniḥ smṛtaḥ sauraḥ $ sthāvarāścaiva te smṛtāḥ &
pavamānātmajo hy agnir % havyavāhaḥ sa ucyate // MatsP_51.4 //
pāvakaḥ saharakṣastu $ havyavāhamukhaḥ śuciḥ &
devānāṃ havyavāho 'gniḥ % prathamo brahmaṇaḥ sutaḥ // MatsP_51.5 //
saharakṣaḥ surāṇāṃ tu $ trayāṇāṃ te trayo 'gnayaḥ &
eteṣāṃ putrapautrāśca % catvāriṃśattathaiva ca // MatsP_51.6 //
pravakṣye nāmatastānvai $ pravibhāgena tānpṛthak &
pāvano laukiko hy agniḥ % prathamo brahmaṇaśca yaḥ // MatsP_51.7 //
brahmaudanāgnis tatputro $ bharato nāma viśrutaḥ &
vaiśvānaro havyavāho % vahanhavyaṃ mamāra saḥ // MatsP_51.8 //
sa mṛto 'tharvaṇaḥ putro $ mathitaḥ puṣkarodadhiḥ &
yo 'tharvā laukiko hy agnir % dakṣiṇāgniḥ sa ucyate // MatsP_51.9 //
bhṛgoḥ prajāyatātharvā hy $ aṅgirātharvaṇaḥ smṛtaḥ &
tasya hy alaukiko hy agnir % dakṣiṇāgniḥ sa vai smṛtaḥ // MatsP_51.10 //
atha yaḥ pavamānastu $ nirmathyo 'gniḥ sa ucyate &
sa ca vai gārhapatyo 'gniḥ % prathamo brahmaṇaḥ smṛtaḥ // MatsP_51.11 //
tataḥ sabhyāvasathyau ca $ saṃśatyās tau sutāvubhau &
tataḥ ṣoḍaśa nadyastu % cakame havyavāhanaḥ \
yaḥ khalvāhavanīyo 'gnir # abhimānī dvijaiḥ smṛtaḥ // MatsP_51.12 //
kāverīṃ kṛṣṇaveṇīṃ ca $ narmadāṃ yamunāṃ tathā &
godāvarīṃ vitastāṃ ca % candrabhāgāmirāvatīm // MatsP_51.13 //
vipāśāṃ kauśikīṃ caiva $ śatadruṃ sarayūṃ tathā &
sītāṃ manasvinīṃ caiva % hrādinīṃ pāvanāṃ tathā // MatsP_51.14 //
tāsu ṣoḍaśadhātmānaṃ $ pravibhajya pṛthakpṛthak &
tadā tu viharaṃstāsu % dhiṣṇyecchaḥ sa babhūva ha // MatsP_51.15 //
svābhidhānasthitā dhiṣṇyās $ tāsūtpannāśca dhiṣṇavaḥ &
dhiṣṇyeṣu jajñire yasmāt % tataste dhiṣṇavaḥ smṛtāḥ // MatsP_51.16 //
ityete vai nadīputrā $ dhiṣṇyeṣu pratipedire &
teṣāṃ viharaṇīyā ye % upastheyāśca tāñśṛṇu \
vibhuḥ pravāhaṇo 'gnīdhras # tatrasthā dhiṣṇavo 'pare // MatsP_51.17 //
viharati yathāsthānaṃ $ puṇyāhe samupakrame &
anirdeśyānivāryāṇām % agnīnāṃ śṛṇuta kramam // MatsP_51.18 //
vāsavo 'gniḥ kṛśānuryo $ dvitīyottaravedikaḥ &
samrāḍagnisuto hyaṣṭāv % upatiṣṭhanti tāndvijāḥ // MatsP_51.19 //
parjanyaḥ pavamānastu $ dvitīyaḥ so 'nudṛśyate &
pāvakoṣṇaḥ samūhyastu % vottare so 'gnirucyate // MatsP_51.20 //
havyasūdo hy asaṃmṛjyaḥ $ śāmitraḥ sa vibhāvyate &
śatadhāmā sudhājyotī % raudraiśvaryaḥ sa ucyate // MatsP_51.21 //
brahmajyotir vasudhāmā $ brahmasthānīya ucyate &
ajaikapādupastheyaḥ % sa vai śālāmukho yataḥ // MatsP_51.22 //
anirdeśyo hyahirbudhnyo $ bahirante tu dakṣiṇau &
putrā hyete tu sarvasya % upastheyā dvijaiḥ smṛtāḥ // MatsP_51.23 //
tato viharaṇīyāṃstu $ vakṣyāmyaṣṭau tu tānsutān &
hautriyasya suto hyagnir % barhiṣo havyavāhanaḥ // MatsP_51.24 //
praśaṃsyo 'gniḥ pracetāstu $ dvitīyaḥ saṃsahāyakaḥ &
suto hyagner viśvavedā % brāhmaṇācchaṃsirucyate // MatsP_51.25 //
apāṃ yoniḥ smṛtaḥ svāmbhaḥ $ seturnāma vibhāvyate &
dhiṣṇya āharaṇā hyete % somenejyanta vai dvijaiḥ // MatsP_51.26 //
tato yaḥ pāvako nāmnā $ yaḥ sadbhiryoga ucyate &
agniḥ so 'vabhṛtho jñeyo % varuṇena sahejyate // MatsP_51.27 //
hṛdayasya suto hyagner $ jaṭhare 'sau nṛṇāṃ pacan &
manyumāñjaṭharaścāgnir % viddhāgniḥ satataṃ smṛtaḥ // MatsP_51.28 //
parasparotthito hyagnir $ bhūtānīha vibhurdahan &
agnermanyumataḥ putro % ghoraḥ saṃvartakaḥ smṛtaḥ // MatsP_51.29 //
pibannapaḥ sa vasati $ samudre vaḍavāmukhe &
samudravāsinaḥ putraḥ % saharakṣo vibhāvyate // MatsP_51.30 //
saharakṣastu vai kāmān $ gṛhe sa vasate nṛṇām &
kravyādagniḥ sutastasya % puruṣānyo 'tti vai mṛtān // MatsP_51.31 //
ityete pāvakasyāgner $ dvijaiḥ putrāḥ prakīrtitāḥ &
tataḥ sutāstu sauvīryād % gandharvairasurair hṛtāḥ // MatsP_51.32 //
mathito yastvaraṇyāṃ tu $ so 'gnirāpa samindhanam &
āyur nāmnā tu bhagavān % paśau yastu praṇīyate // MatsP_51.33 //
āyuṣo mahimānputro $ dahanastu tataḥ sutaḥ &
pākayajñeṣv abhīmānī % hutaṃ havyaṃ bhunakti yaḥ // MatsP_51.34 //
sarvasmāddevalokācca $ havyaṃ kavyaṃ bhunakti yaḥ &
putro 'sya sahito hyagnir % adbhutaḥ sa mahāyaśāḥ // MatsP_51.35 //
prāyaścitteṣvabhīmānī $ hṛtaṃ havyaṃ bhunakti yaḥ &
adbhutasya suto vīro % devāṃśastu mahānsmṛtaḥ // MatsP_51.36 //
vividhāgnistatastasya $ tasya putro mahākaviḥ &
vividhāgnisutādarkād % agnayo 'ṣṭau sutāḥ smṛtāḥ // MatsP_51.37 //
kāmyāsviṣṭiṣvabhīmānī $ rakṣohāyatikṛcca yaḥ &
surabhirvasumānnādo % haryaśvaścaiva rukmavān // MatsP_51.38 //
pravargyaḥ kṣemavāṃścaiva $ ityaṣṭau ca prakīrtitāḥ &
śucyagnestu prajā hyeṣā % agnayaśca caturdaśa // MatsP_51.39 //
ityete hyagnayaḥ proktāḥ $ praṇītā ye hi cādhvare &
samatīte tu sarge ye % yāmaiḥ saha surottamaiḥ // MatsP_51.40 //
svāyambhuve 'ntare pūrvam $ agnayaste 'bhimāninaḥ &
ete viharaṇīyeṣu % cetanācetaneṣviha // MatsP_51.41 //
sthānābhimānino 'gnīdhrāḥ $ prāgāsanhavyavāhanāḥ &
kāmyanaimittikādyāste % ye te karmasvavasthitāḥ // MatsP_51.42 //
pūrve manvantare 'tīte $ śukrairyāmaiśca taiḥ saha &
ete devagaṇaiḥ sārdhaṃ % prathamasyāntare manoḥ // MatsP_51.43 //
ityetā yonayo hyaktāḥ $ sthānākhyā jātavedasām &
svārociṣādiṣu jñeyāḥ % savarṇānteṣu saptasu // MatsP_51.44 //
tairevaṃ tu prasaṃkhyātaṃ $ sāmpratānāgateṣviha &
manvantareṣu sarveṣu % lakṣaṇaṃ jātavedasām // MatsP_51.45 //
manvantareṣu sarveṣu $ nānārūpaprayojanaiḥ &
vartante vartamānaiśca % yāmairdevaiḥ sahāgnayaḥ // MatsP_51.46 //
anāgataiḥ suraiḥ sārdhaṃ $ vatsyanto 'nāgatāstvatha &
ityeṣa pracayo 'gnīnāṃ % mayā prokto yathākramam \
vistareṇānupūrvyā ca # kimanyacchrotumicchatha // MatsP_51.47 //


______________________________________________________


Matsya-Purāṇa 52

*ṛṣaya ūcuḥ
idānīṃ prāha yadviṣṇuḥ $ pṛṣṭaḥ paramamuttamam &
tadidānīṃ samācakṣva % dharmādharmasya vistaram // MatsP_52.1 //

*sūta uvāca
evamekārṇave tasmin $ matsyarūpī janārdanaḥ &
vistāramādisargasya % pratisargasya cākhilam // MatsP_52.2 //
kathayāmāsa viśvātmā $ manave sūryasūnave &
karmayogaṃ ca sāṃkhyaṃ ca % yathāvadvistarānvitam // MatsP_52.3 //

*ṛṣaya ūcuḥ
śrotumicchāmahe sūta $ karmayogasya lakṣaṇam &
yasmādaviditaṃ loke % na kiṃcittava suvrata // MatsP_52.4 //

*sūta uvāca
karmayogaṃ ca vakṣyāmi $ yathā viṣṇuvibhāṣitam &
jñānayogasahasrāddhi % karmayogaḥ praśasyate // MatsP_52.5 //
karmayogodbhavaṃ jñānaṃ $ tasmāttatparamaṃ padam &
karmajñānodbhavaṃ brahma % na ca jñānamakarmaṇaḥ // MatsP_52.6 //
tasmātkarmaṇi yuktātmā $ tattvamāpnoti śāśvatam &
vedo 'khilo dharmamūlam % ācāraścaiva tadvidām // MatsP_52.7 //
aṣṭāvātmaguṇās tasmin $ pradhānatvena saṃsthitāḥ &
dayā sarveṣu bhūteṣu % kṣāntī rakṣāturasya tu // MatsP_52.8 //
anasūyā tathā loke $ śaucamantarbahirdvijāḥ &
anāyāseṣu kāryeṣu % māṅgalyācārasevanam // MatsP_52.9 //
na ca dravyeṣu kārpaṇyam $ ārteṣūpārjiteṣu ca &
tathāspṛhā paradravye % parastrīṣu ca sarvadā // MatsP_52.10 //
aṣṭāvātmaguṇāḥ proktāḥ $ purāṇasya tu kovidaiḥ &
ayameva kriyāyogo % jñānayogasya sādhakaḥ // MatsP_52.11 //
karmayogaṃ vinā jñānaṃ $ kasyacin neha dṛśyate &
śrutismṛtyuditaṃ dharmam % upatiṣṭhetprayatnataḥ // MatsP_52.12 //
devatānāṃ pitṝṇāṃ ca $ manuṣyāṇāṃ ca sarvadā &
kuryādaharaharyajñair % bhūtarṣigaṇatarpaṇam // MatsP_52.13 //
svādhyāyairarcayeccarṣīn $ homairvidvānyathāvidhi &
pitṝñchrāddhair annadānair % bhūtāni balikarmabhiḥ // MatsP_52.14 //
pañcaite vihitā yajñāḥ $ pañcasūnāpanuttaye &
kaṇḍanī peṣaṇī cullī % jalakumbhī pramārjanī // MatsP_52.15 //
pañca sūnā gṛhasthasya $ tena svargaṃ na gacchati &
tatpāpanāśanāyāmī % pañca yajñāḥ prakīrtitāḥ // MatsP_52.16 //
dvāviṃśatistathāṣṭau ca $ ye saṃskārāḥ prakīrtitāḥ &
tadyukto 'pi na mokṣāya % yastvātmaguṇavarjitaḥ // MatsP_52.17 //
tasmādātmaguṇopetaḥ $ śrutikarma samācaret &
gobrāhmaṇānāṃ vittena % sarvadā bhadramācaret // MatsP_52.18 //
gobhūhiraṇyavāsobhir $ gandhamālyodakena ca &
pūjayedbrahmaviṣṇvarka- % rudravasvātmakaṃ śivam // MatsP_52.19 //
vratopavāsair vidhivac- $ chraddhayā ca vimatsaraḥ &
yo 'sāv atīndriyaḥ śāntaḥ % sūkṣmo 'vyaktaḥ sanātanaḥ \
vāsudevo jaganmūrtis # tasya sambhūtayo hy amī // MatsP_52.20 //
brahmā viṣṇuśca bhagavān $ mārtaṇḍo vṛṣavāhanaḥ &
aṣṭau ca vasavastadvad % ekādaśa gaṇādhipāḥ \
lokapālādhipāścaiva # pitaro mātarastathā // MatsP_52.21 //
imā vibhūtayaḥ proktāś $ carācarasamanvitāḥ &
brahmādyāś caturo mūlam % avyaktādhipatiḥ smṛtaḥ // MatsP_52.22 //
oṃ oṃ brahmaṇā cātha sūryeṇa $ viṣṇunātha śivena vā &
abhedātpūjitena syāt % pūjitaṃ sacarācaram // MatsP_52.23 //
brahmādīnāṃ paraṃ dhāma $ trayāṇāmapi saṃsthitiḥ &
vedamūrtāv ataḥ pūṣā % pūjanīyaḥ prayatnataḥ // MatsP_52.24 //
tasmādagnidvijamukhān $ kṛtvā sampūjayedimān &
dānairvratopavāsaiśca % japahomādinā naraḥ // MatsP_52.25 //
iti kriyāyogaparāyaṇasya $ vedāntaśāstrasmṛtivatsalasya &
vikarmabhītasya sadā na kiṃcit % prāptavyamastīha pare ca loke // MatsP_52.26 //


______________________________________________________


Matsya-Purāṇa 53

*munaya ūcuḥ
purāṇasaṃkhyāmācakṣva $ sūta vistaraśaḥ kramāt &
dānadharmamaśeṣaṃ tu % yathāvadanupūrvaśaḥ // MatsP_53.1 //

*sūta uvāca
idameva purāṇeṣu $ purāṇapuruṣastadā &
yaduktavānsa viśvātmā % manave tannibodhata // MatsP_53.2 //

*matsya uvāca
purāṇaṃ sarvaśāstrāṇāṃ $ prathamaṃ brahmaṇā smṛtam &
anantaraṃ ca vaktrebhyo % vedāstasya vinirgatāḥ // MatsP_53.3 //
purāṇamekamevāsīt $ tadā kalpāntare 'nagha &
trivargasādhanaṃ puṇyaṃ % śatakoṭipravistaram // MatsP_53.4 //
nirdagdheṣu ca lokeṣu $ vājirūpeṇa vai mayā &
aṅgāni caturo vedān % purāṇaṃ nyāyavistaram // MatsP_53.5 //
mīmāṃsāṃ dharmaśāstraṃ ca $ parigṛhya mayā kṛtam &
matsyarūpeṇa ca punaḥ % kalpādāvudakārṇave // MatsP_53.6 //
aśeṣam etatkathitam $ udakāntargatena ca &
śrutvā jagāda ca munīn % prati devāṃścaturmukhaḥ // MatsP_53.7 //
pravṛttiḥ sarvaśāstrāṇāṃ $ purāṇasyābhavattataḥ &
kālenāgrahaṇaṃ dṛṣṭvā % purāṇasya tato nṛpa // MatsP_53.8 //
vyāsarūpamahaṃ kṛtvā $ saṃharāmi yuge yuge &
caturlakṣapramāṇena % dvāpare dvāpare sadā // MatsP_53.9 //
tathāṣṭādaśadhā kṛtvā $ bhūrloke 'sminprakāśyate &
adyāpi devaloke 'smiñ % chatakoṭipravistaram // MatsP_53.10 //
tadartho 'tra caturlakṣaṃ $ saṃkṣepeṇa nivaśitaḥ &
purāṇāni daśāṣṭau ca % sāmprataṃ tadihocyate // MatsP_53.11 //
nāmatastāni vakṣyāmi $ śṛṇudhvaṃ munisattamāḥ &
brahmaṇābhihitaṃ pūrvaṃ % yāvanmātraṃ marīcaye // MatsP_53.12 //
brāhmaṃ tridaśasāhasraṃ $ purāṇaṃ parikīrtyate &
likhitvā tacca yo dadyāj % jaladhenusamanvitam \
vaiśākhapūrṇimāyāṃ ca # brahmaloke mahīyate // MatsP_53.13 //
etadeva yadā padmam $ abhūddhairaṇmayaṃ jagat &
tadvṛttāntāśrayaṃ tadvat % pādmamityucyate budhaiḥ \
pādmaṃ tatpañcapañcāśat- # sahasrāṇīha kathyate // MatsP_53.14 //
tatpurāṇaṃ ca yo dadyāt $ suvarṇakamalānvitam &
jyeṣṭhe māsi tilairyuktam % aśvamedhaphalaṃ labhet // MatsP_53.15 //
vārāhakalpavṛttāntam $ adhikṛtya parāśaraḥ &
yatprāha dharmānakhilāṃs % tadyuktaṃ vaiṣṇavaṃ viduḥ // MatsP_53.16 //
tadāṣāḍhe ca yo dadyād $ ghṛtadhenusamanvitam &
paurṇamāsyāṃ vipūtātmā % sa padaṃ yāti vāruṇam \
trayoviṃśatisāhasraṃ # tatpramāṇaṃ vidurbudhāḥ // MatsP_53.17 //
śvetakalpaprasaṅgena $ dharmānvāyurihābravīt &
yatra tadvāyavīyaṃ syād % rudramāhātmyasaṃyutam \
caturviṃśasahasrāṇi # purāṇaṃ tadihocyate // MatsP_53.18 //
śrāvaṇyāṃ śrāvaṇe māsi $ guḍadhenusamanvitam &
yo dadyādvṛṣasaṃyuktaṃ % brāhmaṇāya kuṭumbine \
śivaloke sa pūtātmā # kalpamekaṃ vasennaraḥ // MatsP_53.19 //
yatrādhikṛtya gāyatrīṃ $ varṇyate dharmavistaraḥ &
vṛtrāsuravadhopetaṃ % tadbhāgavatamucyate // MatsP_53.20 //
sārasvatasya kalpasya $ madhye ye syurnarottamāḥ &
tadvṛttāntodbhavaṃ loke % tadbhāgavatamucyate // MatsP_53.21 //
likhitvā tacca yo dadyād $ dhemasiṃhasamanvitam &
paurṇamāsyāṃ prauṣṭhapadyāṃ % sa yāti paramāṃ gatim \
aṣṭādaśa sahasrāṇi # purāṇaṃ tatpracakṣate // MatsP_53.22 //
yatrāha nārado dharmān $ bṛhatkalpāśrayāṇi ca &
pañcaviṃśatsahasrāṇi % nāradīyaṃ taducyate // MatsP_53.23 //
āśvine pañcadaśyāṃ tu $ dadyāddhenusamanvitam &
paramāṃ siddhimāpnoti % punarāvṛttidurlabhām // MatsP_53.24 //
yatrādhikṛtya śakunīn $ dharmādharmavicāraṇā &
vyākhyātā vai munipraśne % munibhirdharmacāribhiḥ // MatsP_53.25 //
mārkaṇḍeyena kathitaṃ $ tatsarvaṃ vistareṇa tu &
purāṇaṃ navasāhasraṃ % mārkaṇḍeyam ihocyate // MatsP_53.26 //
pratilikhya ca yo dadyāt $ sauvarṇakarisaṃyutam &
kārttikyāṃ puṇḍarīkasya % yajñasya phalabhāgbhavet // MatsP_53.27 //
yat tad īśānakaṃ kalpaṃ $ vṛttāntamadhikṛtya ca &
vasiṣṭhāyāgninā proktam % āgneyaṃ tatpracakṣate // MatsP_53.28 //
likhitvā tacca yo dadyād $ dhemapadmasamanvitam &
mārgaśīrṣyāṃ vidhānena % tiladhenusamanvitam // MatsP_53.29 //
tacca ṣoḍaśasāhasraṃ $ sarvakratuphalapradam &
yaḥ pradadhannaraḥ so 'tha % svargaloke mahīyate // MatsP_53.30 //
yatrādhikṛtya māhātmyam $ ādityasya caturmukhaḥ &
aghorakalpavṛttānta- % prasaṅgena jagatsthitim \
manave kathayāmāsa # bhūtagrāmasya lakṣaṇam // MatsP_53.31 //
caturdaśa sahasrāṇi $ tathā pañca śatāni ca &
bhaviṣyacaritaprāyaṃ % bhaviṣyaṃ tadihocyate // MatsP_53.32 //
tatpauṣe māsi yo dadyāt $ paurṇamāsyāṃ vimatsaraḥ &
guḍakumbhasamāyuktam % agniṣṭomaphalaṃ bhavet // MatsP_53.33 //
rathaṃtarasya kalpasya $ vṛttāntamadhikṛtya ca &
sāvarṇinā nāradāya % kṛṣṇamāhātmyamuttamam // MatsP_53.34 //
yatra brahmavarāhasya $ codantaṃ varṇitaṃ muhuḥ &
tadaṣṭādaśasāhasraṃ % brahmavaivartamucyate // MatsP_53.35 //
purāṇaṃ brahmavaivartaṃ $ yo dadyānmāghamāsi ca &
paurṇamāsyāṃ śubhadine % brahmaloke mahīyate // MatsP_53.36 //
yatrāgniliṅgamadhyasthaḥ $ prāha devo maheśvaraḥ &
dharmārthakāmamokṣārtham % āgneyamadhikṛtya ca // MatsP_53.37 //
kalpānte laiṅgamityuktaṃ $ purāṇaṃ brahmaṇā svayam &
tadekādaśasāhasraṃ % phālgunyāṃ yaḥ prayacchati \
tiladhenusamāyuktaṃ # sa yāti śivasāmyatām // MatsP_53.38 //
mahāvarāhasya punar $ māhātmyamadhikṛtya ca &
viṣṇunābhihitaṃ kṣoṇyai % tadvārāham ihocyate // MatsP_53.39 //
mānavasya prasaṅgena $ kalpasya munisattamāḥ &
caturviṃśatsahasrāṇi % tatpurāṇamihocyate // MatsP_53.40 //
kāñcanaṃ garuḍaṃ kṛtvā $ tiladhenusamanvitam &
paurṇamāsyāṃ madhau dadyād % brāhmaṇāya kuṭumbine \
varāhasya prasādena # padamāpnoti vaiṣṇavam // MatsP_53.41 //
yatra māheśvarāndharmān $ adhikṛtya ca ṣaṇmukhaḥ &
kalpe tatpuruṣaṃ vṛttaṃ % caritairupabṛṃhitam // MatsP_53.42 //
skāndaṃ nāma purāṇaṃ ca hy $ ekāśītirnigadyate &
sahasrāṇi śataṃ caikam % iti martyeṣu gadyate // MatsP_53.43 //
parilikhya ca yo dadyād $ dhemaśūlasamanvitam &
śaivaṃ padamavāpnoti % mīne copāgate ravau // MatsP_53.44 //
trivikramasya māhātmyam $ adhikṛtya caturmukhaḥ &
trivargamabhyadhāttacca % vāmanaṃ parikīrtitam // MatsP_53.45 //
purāṇaṃ daśasāhasraṃ $ kūrmakalpānugaṃ śivam &
yaḥ śaradviṣuve dadyād % vaiṣṇavaṃ yātyasau padam // MatsP_53.46 //
yatra dharmārthakāmānāṃ $ mokṣasya ca rasātale &
māhātmyaṃ kathayāmāsa % kūrmarūpī janārdanaḥ // MatsP_53.47 //
indradyumnaprasaṅgena $ ṛṣibhyaḥ śakrasaṃnidhau &
aṣṭādaśa sahasrāṇi % lakṣmīkalpānuṣaṅgikam // MatsP_53.48 //
yo dadyādayane kūrmaṃ $ hemakūrmasamanvitam &
gosahasrapradānasya % phalaṃ samprāpnuyānnaraḥ // MatsP_53.49 //
śrutīnāṃ yatra kalpādau $ pravṛttyarthaṃ janārdanaḥ &
matsyarūpeṇa manave % narasiṃhopavarṇanam // MatsP_53.50 //
adhikṛtyābravītsapta- $ kalpavṛttaṃ munīśvarāḥ &
tanmātsyamiti jānīdhvaṃ % sahasrāṇi caturdaśa // MatsP_53.51 //
viṣuve hemamatsyena $ dhenvā caiva samanvitam &
yo dadyātpṛthivī tena % dattā bhavati cākhilā // MatsP_53.52 //
yadā ca gāruḍe kalpe $ viśvāṇḍādgaruḍodbhavam &
adhikṛtyābravītkṛṣṇo % gāruḍaṃ tadihocyate // MatsP_53.53 //
tad aṣṭādaśakaṃ caikaṃ $ sahasrāṇīha paṭhyate &
sauvarṇahaṃsasaṃyuktaṃ % yo dadāti pumāniha \
sa siddhiṃ labhate mukhyāṃ # śivaloke ca saṃsthitim // MatsP_53.54 //
brahmā brahmāṇḍamāhātmyam $ adhikṛtyābravītpunaḥ &
tacca dvādaśasāhasraṃ % brahmāṇḍaṃ dviśatādhikam // MatsP_53.55 //
bhaviṣyāṇāṃ ca kalpānāṃ $ śrūyate yatra vistaraḥ &
tadbrahmāṇḍapurāṇaṃ ca % brahmaṇā samudāhṛtam // MatsP_53.56 //
yo dadyāttadvyatīpāte $ pītorṇāyugasaṃyutam &
rājasūyasahasrasya % phalamāpnoti mānavaḥ \
hemadhenvā yutaṃ tacca # brahmalokaphalapradam // MatsP_53.57 //
caturlakṣamidaṃ proktaṃ $ vyāsenādbhutakarmaṇā &
matpiturmama pitrā ca % mayā tubhyaṃ niveditam // MatsP_53.58 //
iha lokahitārthāya $ saṃkṣiptaṃ paramarṣiṇā &
idamadyāpi deveṣu % śatakoṭipravistaram // MatsP_53.59 //
upabhedānpravakṣyāmi $ loke ye sampratiṣṭhitāḥ &
pādme purāṇe yatroktaṃ % narasiṃhopavarṇanam \
taccāṣṭādaśasāhasraṃ # nārasiṃhamihocyate // MatsP_53.60 //
nandāyā yatra māhātmyaṃ $ kārttikeyena varṇyate &
nandīpurāṇaṃ tallokair % ākhyātamiti kīrtyate // MatsP_53.61 //
yatra sāmbaṃ puraskṛtya $ bhaviṣyati kathānakam &
procyate tatpunarloke % sāmbametanmunivratāḥ // MatsP_53.62 //
purātanasya kalpasya $ purāṇāni vidurbudhāḥ &
dhanyaṃ yaśasyamāyuṣyaṃ % purāṇānāmanukramam \
evamādityasaṃjñā ca # tatraiva parigadyate // MatsP_53.63 //
aṣṭādaśabhyastu pṛthak $ purāṇaṃ yatpradiśyate &
vijānīdhvaṃ dvijaśreṣṭhās % tadetebhyo vinirgatam // MatsP_53.64 //
pañcāṅgāni purāṇeṣu $ ākhyānakamiti smṛtam &
sargaśca pratisargaśca % vaṃśo manvantarāṇi ca \
vaṃśyānucaritaṃ caiva # purāṇaṃ pañcalakṣaṇam // MatsP_53.65 //
brahmaviṣṇvarkarudrāṇāṃ $ māhātmyaṃ bhuvanasya ca &
sasaṃhārapradānāṃ ca % purāṇe pañcavarṇake // MatsP_53.66 //
dharmaścārthaśca kāmaśca $ mokṣaścaivātra kīrtyate &
sarveṣvapi purāṇeṣu % tadviruddhaṃ ca yatphalam // MatsP_53.67 //
sāttvikeṣu purāṇeṣu $ māhātmyamadhikaṃ hareḥ &
rājaseṣu ca māhātmyam % adhikaṃ brahmaṇo viduḥ // MatsP_53.68 //
tadvadagneśca māhātmyaṃ $ tāmaseṣu śivasya ca &
saṃkīrṇeṣu sarasvatyāḥ % pitṝṇāṃ ca nigadyate // MatsP_53.69 //
aṣṭādaśa purāṇāni $ kṛtvā satyavatīsutaḥ &
bhāratākhyānamakhilaṃ % cakre tadupabṛṃhitam \
lakṣeṇaikena yatproktaṃ # vedārthaparibṛṃhitam // MatsP_53.70 //
vālmīkinā tu yatproktaṃ $ rāmopākhyānamuttamam &
brahmaṇābhihitaṃ yacca % śatakoṭipravistaram // MatsP_53.71 //
āhṛtya nāradāyaivaṃ $ tena vālmīkaye punaḥ &
vālmīkinā ca lokeṣu % dharmakāmārthasādhanam \
evaṃ sapādāḥ pañcaite # lakṣā martye prakīrtitāḥ // MatsP_53.72 //
purātanasya kalpasya $ purāṇāni vidurbudhāḥ &
dhanyaṃ yaśasyamāyuṣyaṃ % purāṇānāmanukramam \
yaḥ paṭhecchṛṇuyādvāpi # sa yāti paramāṃ gatim // MatsP_53.73 //
idaṃ pavitraṃ yaśaso nidhānam $ idaṃ pitṝṇāmativallabhaṃ ca &
idaṃ ca deveṣv amṛtāyitaṃ ca % nityaṃ tvidaṃ pāpaharaṃ ca puṃsām // MatsP_53.74 //


______________________________________________________


Matsya-Purāṇa 54

*sūta uvāca
ataḥ paraṃ pravakṣyāmi $ dānadharmānaśeṣataḥ &
vratopavāsasaṃyuktān % yathāmatsyoditāniha // MatsP_54.1 //
mahādevasya saṃvāde $ nāradasya ca dhīmataḥ &
yathāvṛttaṃ pravakṣyāmi % dharmakāmārthasādhakam // MatsP_54.2 //
kailāsaśikharāsīnam $ apṛcchannāradaḥ purā &
vinayanamanaṅgārim % anaṅgāṅgaharaṃ haram // MatsP_54.3 //

*nārada uvāca
bhagavandevadeveśa $ brahmaviṣṇvindranāyaka &
śrīmadārogyarūpāyur % bhāgyasaubhāgyasampadā \
saṃyuktastava viṣṇorvā # pumānbhaktaḥ kathaṃ bhavet // MatsP_54.4 //
nārī vā vidhavā sarva- $ guṇasaubhāgyasaṃyutā &
kramānmuktipradaṃ deva % kiṃcidvratamihocyatām // MatsP_54.5 //

*īśvara uvāca
samyakpṛṣṭaṃ tvayā brahman $ sarvalokahitāvaham &
śrutamapyatra yacchāntyai % tadvrataṃ śṛṇu nārada // MatsP_54.6 //
nakṣatrapuruṣaṃ nāma $ vrataṃ nārāyaṇātmakam &
pādādi kuryādvidhivad % viṣṇunāmānukīrtanam // MatsP_54.7 //
pratimāṃ vāsudevasya $ mūlarkṣādiṣu cārcayet &
caitramāsaṃ samāsādya % kṛtvā brāhmaṇavācanam // MatsP_54.8 //
mūle namo viśvadharāya pādau $ gulphāvanantāya ca rohiṇīṣu &
jaṅghe 'bhipūjye varadāya caiva % dve jānunī vāśvikumāraṛkṣe // MatsP_54.9 //
pūrvottarāṣāḍhayuge tathorū $ namaḥ śivāyetyabhipūjanīyau &
pūrvottarāphalguniyugmake ca % meḍhraṃ namaḥ pañcaśarāya pūjyam // MatsP_54.10 //
kaṭiṃ namaḥ śārṅgadharāya viṣṇoḥ $ sampūjayennārada kṛttikāsu &
tathārcayedbhādrapadādvaye ca % pārśve namaḥ keśiniṣūdanāya // MatsP_54.11 //
kukṣidvayaṃ nārada revatīṣu $ dāmodarāyetyabhipūjanīyam &
ṛkṣe 'nurādhāsu ca mādhavāya % namastathoraḥsthalameva pūjyam // MatsP_54.12 //
pṛṣṭhaṃ dhaniṣṭhāsu ca pūjanīyam $ aghaughavidhvaṃsakarāya tacca &
śrīśaṅkhacakrāsigadādharāya % namo viśākhāsu bhujāśca pūjyāḥ // MatsP_54.13 //
haste tu hastā madhusūdanāya $ namo 'bhipūjyā iti kaiṭabhāreḥ &
punarvasāvaṅgulipūrvabhāgāḥ % sāmnāmadhīśāya namo 'bhipūjyāḥ // MatsP_54.14 //
bhujaṃganakṣatradine nakhāni $ sampūjayenmatsyaśarīrabhājaḥ &
kūrmasya pādau śaraṇaṃ vrajāmi % jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ // MatsP_54.15 //
śrotre varāhāya namo 'bhipūjyā $ janārdanasya śravaṇena samyak &
puṣye mukhaṃ dānavasūdanāya % namo nṛsiṃhāya ca pūjanīyam // MatsP_54.16 //
namo namaḥ kāraṇavāmanāya $ svātīṣu dantāgramathārcanīyam &
āsyaṃ harerbhārgavanandanāya % saṃpūjanīyaṃ dvija vāruṇe tu // MatsP_54.17 //
namo 'stu rāmāya maghāsu nāsā $ saṃpūjanīyā raghunandanasya &
mṛgottamāṅge nayane 'bhipūjye % namo 'stu te rāma vighūrṇitākṣa // MatsP_54.18 //
buddhāya śāntāya namo lalāṭaṃ $ citrāsu saṃpūjyatamaṃ murāreḥ &
śiro 'bhipūjyaṃ bharaṇīṣu viṣṇor % namo 'stu viśveśvara kalkirūpiṇe // MatsP_54.19 //
ārdrāsu keśāḥ puruṣottamasya $ saṃpūjanīyā haraye namaste &
upoṣitenarkṣadineṣu bhaktyā % saṃpūjanīyā dvijapuṃgavāḥ syuḥ // MatsP_54.20 //
pūrṇe vrate sarvaguṇānvitāya $ vāgrūpaśīlāya ca sāmagāya &
haimīṃ viśālāyatabāhudaṇḍāṃ % muktāphalendūpalavajrayuktām // MatsP_54.21 //
jalasya pūrṇe kalaśe niviṣṭām $ arcāṃ harervastragavā sahaiva &
śayyāṃ tathopaskarabhājanādi- % yuktāṃ pradadyāddvijapuṃgavāya // MatsP_54.22 //
yadyasti yatkiṃcidihāsti deyaṃ $ dadyāddvijāyātmahitāya sarvam &
manorathānnaḥ saphalīkuruṣva % hiraṇyagarbhācyutarudrarūpin // MatsP_54.23 //
salakṣmīkaṃ sabhāryāya $ kāñcanaṃ puruṣottamam &
śayyāṃ ca dadyānmantreṇa % granthibhedavivarjitām // MatsP_54.24 //
yathā na viṣṇubhaktānāṃ $ vṛjinaṃ jāyate kvacit &
tathā surūpatārogyaṃ % keśave bhaktimuttamām // MatsP_54.25 //
yathā na lakṣmyā śayanaṃ $ tava śūnyaṃ janārdana &
śayyā mamāpyaśūnyāstu % kṛṣṇa janmani janmani // MatsP_54.26 //
evaṃ nivedya tatsarvaṃ $ vastramālyānulepanam &
nakṣatrapuruṣajñāya % viprāyātha visarjayet // MatsP_54.27 //
bhuñjītātailalavaṇaṃ $ sarvarkṣeṣvapyupoṣitaḥ &
bhojanaṃ ca yathāśakti % vittaśāṭhyavivarjitaḥ // MatsP_54.28 //
iti nakṣatrapuruṣam $ upāsya vidhivatsvayam &
sarvānkāmānavāpnoti % viṣṇuloke mahīyate // MatsP_54.29 //
brahmahatyādikaṃ kiṃcid $ iha vāmutra vā kṛtam &
ātmanā vātha pitṛbhis % tatsarvaṃ kṣayamāpnuyāt // MatsP_54.30 //
iti paṭhati śṛṇoti vātibhaktyā $ puruṣavaro vratamaṅganātha kuryāt &
kalikaluṣavidāraṇaṃ murāreḥ % sakalavibhūtiphalapradaṃ ca puṃsām // MatsP_54.31 //


______________________________________________________


Matsya-Purāṇa 55

*nārada uvāca
upavāseṣvaśaktasya $ tadeva phalamicchataḥ &
anabhyāsena rogādvā % kimiṣṭaṃ vratamuttamam // MatsP_55.1 //

*īśvara uvāca
upavāse 'pyaśaktānāṃ $ naktaṃ bhojanamiṣyate &
yasminvrate tadapyatra % śrūyatāmakṣayaṃ mahat // MatsP_55.2 //
ādityaśayanaṃ nāma $ yathāvacchaṃkarārcanam &
yeṣu nakṣatrayogeṣu % purāṇajñāḥ pracakṣate // MatsP_55.3 //
yadā hastena saptamyām $ ādityasya dinaṃ bhavet &
sūryasya cātha saṃkrāntis % tithiḥ sā sārvakāmikī // MatsP_55.4 //
umāmaheśvarasyārcām $ arcayetsūryanāmabhiḥ &
sūryārcāṃ śivaliṅge ca % prakurvan pūjayedyataḥ // MatsP_55.5 //
umāpate ravervāpi $ na bhedo dṛśyate kvacit &
yasmāttasmānmuniśreṣṭha % gṛhe śambhuṃ samarcayet // MatsP_55.6 //
haste ca sūryāya namo 'stu pādāv $ arkāya citrāsu ca gulphadeśam &
svātīṣu jaṅghe puruṣottamāya % dhātre viśākhāsu ca jānudeśam // MatsP_55.7 //
tathānurādhāsu namo 'bhipūjyam $ ūrudvayaṃ caiva sahasrabhānoḥ &
jyeṣṭhāsvanaṅgāya namo 'stu guhyam % indrāya somāya kaṭī ca mūle // MatsP_55.8 //
pūrvottarāṣāḍhayuge ca nābhiṃ $ tvaṣṭre namaḥ saptataraṃgamāya &
tīkṣṇāṃśave ca śravaṇe ca kukṣau % pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya // MatsP_55.9 //
cakṣuḥsthalaṃ dhvāntavināśanāya $ jalādhiparkṣe paripūjanīyam &
pūrvottarābhādrapadādvaye ca % bāhū namaścaṇḍakarāya pūjyau // MatsP_55.10 //
sāmnāmadhīśāya karadvayaṃ ca $ saṃpūjanīyaṃ dvija revatīṣu &
nakhāni pūjyāni tathāśvinīṣu % namo 'stu saptāśvadhuraṃdharāya // MatsP_55.11 //
kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ $ divākarāyetyabhipūjanīyā &
grīvāgniṛkṣe 'dharamambujeśe % sampūjayennārada rohiṇīṣu // MatsP_55.12 //
mṛgottamāṅge daśanā murāreḥ $ saṃpūjanīyā haraye namaste &
namaḥ savitre rasanāṃ śaṃkare ca % nāsābhipūjyā ca punarvasau ca // MatsP_55.13 //
lalāṭamambhoruhavallabhāya $ puṣye 'lakā vedaśarīradhāriṇe &
sārpe 'tha mauliṃ vibudhapriyāya % maghāsu karṇāviti gogaṇeśe // MatsP_55.14 //
pūrvāsu gobrāhmaṇavandanāya $ netrāṇi saṃpūjyatamāni śambhoḥ &
athottarāphalgunibhe bhruvau ca % viśveśvarāyeti ca pūjanīye // MatsP_55.15 //
namo 'stu pāśāṅkuśaśūlapadma- $ kapālasarpendudhanurdharāya &
gajāsurānaṅgapurāndhakādi- % vināśamūlāya namaḥ śivāya // MatsP_55.16 //
ityādi cāstrāṇi ca pūjya nityaṃ $ viśveśvarāyeti śivo 'bhipūjyaḥ &
bhoktavyamatraivamatailaśākam % amāṃsamakṣāramabhuktaśeṣam // MatsP_55.17 //
ityevaṃ dvija naktāni $ kṛtvā dadyāt punarvasau &
śāleyataṇḍulaprastham % audumbaramaye ghṛtam // MatsP_55.18 //
saṃsthāpya pātre viprāya $ sahiraṇyaṃ nivedayet &
saptame vastrayugmaṃ ca % pāraṇe tvadhikaṃ bhavet // MatsP_55.19 //
caturdaśe tu samprāpte $ pāraṇe nāradābdike &
brāhmaṇānbhojayedbhaktyā % guḍakṣīraghṛtādibhiḥ // MatsP_55.20 //
kṛtvā tu kāñcanaṃ padmam $ aṣṭapattraṃ sakarṇikam &
śuddhamaṣṭāṅgulaṃ tacca % padmarāgadalānvitam // MatsP_55.21 //
śayyāṃ vilakṣaṇāṃ kṛtvā $ viruddhagranthivarjitām &
sopadhānakaviśrāma- % svāstaravyajanāni ca // MatsP_55.22 //
bhājanopānahachattra- $ cāmarāsanadarpaṇaiḥ &
bhūṣaṇairapi saṃyuktāṃ % phalavastrānulepanaiḥ // MatsP_55.23 //
tasyāṃ vidhāya tatpadmam $ alaṃkṛtya guṇānvitam &
kapilāṃ vastrasaṃyuktāṃ % suśīlāṃ ca payasvinīm // MatsP_55.24 //
raupyakhurīṃ hemaśṛṅgīṃ $ savatsāṃ kāṃsyadohanām &
dadyānmantreṇa pūrvāhṇe % na caināmabhilaṅghayet // MatsP_55.25 //
yathaivādityaśayanam $ aśūnyaṃ tava sarvadā &
kāntyā dhṛtyā śriyā ratyā % tathā me santu siddhayaḥ // MatsP_55.26 //
yathā na devāḥ śreyāṃsaṃ $ tvadanyamanaghaṃ viduḥ &
tathā mām uddharāśeṣa- % duḥkhasaṃsārasāgarāt // MatsP_55.27 //
tataḥ pradakṣiṇīkṛtya $ praṇipatya visarjayet &
śayyāgavādi tatsarvaṃ % dvijasya bhavanaṃ nayet // MatsP_55.28 //
naitadviśīlāya na dāmbhikāya $ kutarkaduṣṭāya vinindakāya &
prakāśanīyaṃ vratamindumauler % yaścāpi nindāmadhikāṃ vidhatte // MatsP_55.29 //
bhaktāya dāntāya ca guhyametad $ ākhyeyam ānandakaraṃ śivasya &
idaṃ mahāpātakabhin narāṇām % apyakṣaraṃ vedavido vadanti // MatsP_55.30 //
na bandhuputreṇa dhanairviyuktaḥ $ patnībhirānandakaraḥ surāṇām &
nābhyeti rogaṃ na ca śokaduḥkhaṃ % yā vātha nārī kurute 'tibhaktyā // MatsP_55.31 //
idaṃ vasiṣṭhena purārjunena $ kṛtaṃ kubereṇa puraṃdareṇa &
yatkīrtanenāpyakhilāni nāśam % āyānti pāpāni na saṃśayo 'sti // MatsP_55.32 //
iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt /*
api narakagatānpitṝn aśeṣān api divamānayatīha yaḥ karoti // MatsP_55.33 //*


______________________________________________________


Matsya-Purāṇa 56

*śrībhagavānuvāca
kṛṣṇāṣṭamīmatho vakṣye $ sarvapāpapraṇāśinīm &
śāntirmuktiśca bhavati % jayaḥ puṃsāṃ viśeṣataḥ // MatsP_56.1 //
śaṃkaraṃ mārgaśirasi $ śambhuṃ pauṣe 'bhipūjayet &
māghe maheśvaraṃ devaṃ % mahādevaṃ ca phālgune // MatsP_56.2 //
sthāṇuṃ caitre śivaṃ tadvad $ vaiśākhe tvarcayennaraḥ &
jyeṣṭhe paśupatiṃ cārced % āṣāḍhe ugramarcayet // MatsP_56.3 //
pūjayecchrāvaṇe śarvaṃ $ nabhasye tryambakaṃ tathā &
haramāśvayuje māsi % tatheśānaṃ ca kārttike // MatsP_56.4 //
kṛṣṇāṣṭamīṣu sarvāsu $ śaktaḥ sampūjayeddvijān &
gobhūhiraṇyavāsobhiḥ % śivabhaktānupoṣitaḥ // MatsP_56.5 //
gomūtraghṛtagokṣīra- $ tilān yavakuśodakam &
gośṛṅgodaśirīṣārka- % bilvapattradadhīni ca \
pañcagavyaṃ ca saṃprāśya # śaṃkaraṃ pūjayenniśi // MatsP_56.6 //
aśvatthaṃ ca vaṭaṃ caivo- $ -dumbaraṃ plakṣameva ca &
palāśaṃ jambuvṛkṣaṃ ca % viduḥ ṣaṣṭhaṃ maharṣayaḥ // MatsP_56.7 //
mārgaśīrṣāṣāḍhamāsābhyāṃ $ dvābhyāṃ dvābhyāmitikramāt &
ekaikaṃ dantapavanaṃ % vṛkṣeṣveteṣu bhakṣayet // MatsP_56.8 //
devāya dadyādarghyaṃ ca $ kṛṣṇāṃ gāṃ kṛṣṇavāsasam &
dadyātsamāpte dadhyannaṃ % vitānadhvajacāmaram // MatsP_56.9 //
dvijānāmudakumbhāṃśca $ pañcaratnasamanvitān &
gāvaḥ kṛṣṇāḥ suvarṇaṃ ca % vāsāṃsi vividhāni ca \
aśaktastu punardadyād # gāmekāmapi śaktitaḥ // MatsP_56.10 //
na vittaśāṭhyaṃ kurvīta $ kurvandoṣamavāpnuyāt &
kṛṣṇāṣṭamīmupoṣyaiva % saptakalpaśatatrayam \
pumānsampūjito devaiḥ # śivaloke mahīyate // MatsP_56.11 //


______________________________________________________


Matsya-Purāṇa 57
*nārada uvāca
dīrghāyurārogyakulābhivṛddhi- $ yuktaḥ pumānbhūpakulāyutaḥ syāt &
muhurmuhurjanmani yena samyag % vrataṃ samācakṣva tadindumaule // MatsP_57.1 //

*śrībhagavānuvāca
tvayā pṛṣṭamidaṃ samyag $ uktaṃ cākṣayyakārakam &
rahasyaṃ tava vakṣyāmi % yatpurāṇavido viduḥ // MatsP_57.2 //
rohiṇīcandraśayanaṃ $ nāma vratamihottamam &
tasminnārāyaṇasyārcām % arcayad indunāmabhiḥ // MatsP_57.3 //
yadā somadine śuklā $ bhavetpañcadaśī kvacit &
athavā brahmanakṣatraṃ % paurṇamāsyāṃ prajāyate // MatsP_57.4 //
tadā snānaṃ naraḥ kuryāt $ pañcagavyena sarṣapaiḥ &
āpyāyasveti tu japed % vidvānaṣṭaśataṃ punaḥ // MatsP_57.5 //
śūdro 'pi parayā bhaktyā $ pāṣaṇḍālāpavarjitaḥ &
somāya varadāyātha % viṣṇave ca namo namaḥ // MatsP_57.6 //
kṛtajapyaḥ svabhavanam $ āgatya madhusūdanam &
pūjayetphalapuṣpaiśca % somanāmāni kīrtayan // MatsP_57.7 //
somāya śāntāya namo 'stu pādāv $ anantadhāmneti ca jānujaṅghe &
ūrudvayaṃ cāpi jalodarāya % sampūjayenmeḍhramanantabāhave // MatsP_57.8 //
namo namaḥ kāmasukhapradāya $ kaṭiḥ śaśāṅkasya sadārcanīyā &
tathodaraṃ cāpyamṛtodarāya % nābhiḥ śaśāṅkāya namo 'bhipūjyā // MatsP_57.9 //
namo 'stu candrāya mukhaṃ ca pūjyaṃ $ dantā dvijānāmadhipāya pūjyāḥ &
hāsyaṃ namaścandramase 'bhipūjyam % oṣṭhau kumudvantavanapriyāya // MatsP_57.10 //
nāsā ca nāthāya vanauṣadhīnām $ ānandabhūtāya punarbhruvau ca &
netradvayaṃ padmanibhaṃ tathendor % indīvaraśyāmakarāya śaureḥ // MatsP_57.11 //
namaḥ samastādhvaravanditāya $ karṇadvayaṃ daityaniṣūdanāya &
lalāṭamindorudadhipriyāya % keśāḥ suṣumnādhipateḥ prapūjyāḥ // MatsP_57.12 //
śiraḥ śaśāṅkāya namo murārer $ viśveśvarāyeti namaḥ kirīṭine &
padmapriye rohiṇi nāma lakṣmīḥ % saubhāgyasaukhyāmṛtacārukāye // MatsP_57.13 //
devīṃ ca saṃpūjya sugandhapuṣpair $ naivedyadhūpādibhirindupatnīm &
suptvātha bhūmau punarutthitena % snātvā ca viprāya haviṣyayuktaḥ // MatsP_57.14 //
deyaḥ prabhāte sahiraṇyavāri- $ kumbho namaḥ pāpavināśanāya &
saṃprāśya gomūtramamāṃsamannam % akṣāramaṣṭāvatha viṃśatiṃ ca \
grāsānpayaḥsarpiryutānupoṣya # bhuktvetihāsaṃ śṛṇuyānmuhūrtam // MatsP_57.15 //
kadambanīlotpalaketakāni $ jātī sarojaṃ śatapattrikā ca &
amlānakubjānyatha sinduvāraṃ % puṣpaṃ punarnārada mallikāyāḥ \
śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ # śrīcampakaṃ candramasaḥ pradeyam // MatsP_57.16 //
śrāvaṇādiṣu māseṣu $ kramādetāni sarvadā &
yasminmāse vratādiḥ syāt % tatpuṣpairarcayeddharim // MatsP_57.17 //
evaṃ saṃvatsaraṃ yāvad $ upāsya vidhivannaraḥ &
vratānte śayanaṃ dadyād % darpaṇopaskarānvitam // MatsP_57.18 //
rohiṇīcandramithunaṃ $ kārayitvātha kāñcanam &
candraḥ ṣaḍaṅgulaḥ kāryo % rohiṇī caturaṅgulā // MatsP_57.19 //
muktāphalāṣṭakayutaṃ $ sitanetrapaṭāvṛtam &
kṣīrakumbhopari punaḥ % kāṃsyapātrākṣatānvitam \
dadyānmantreṇa pūrvāhṇe # śālīkṣuphalasaṃyutam // MatsP_57.20 //
śvetāmatha suvarṇāsyāṃ $ khurai raupyaiḥ samanvitām &
savastrabhājanāṃ dhenuṃ % tathā śaṅkhaṃ ca śobhanam // MatsP_57.21 //
bhūṣaṇairdvijadāmpatyam $ alaṃkṛtya guṇānvitam &
candro 'yaṃ dvijarūpeṇa % sabhārya iti kalpayet // MatsP_57.22 //
yathā na rohiṇī kṛṣṇa $ śayyāṃ saṃtyajya gacchati &
somarūpasya te tadvan % mamābhedo 'stu bhūtibhiḥ // MatsP_57.23 //
yathā tvameva sarveṣāṃ $ paramānandamuktidaḥ &
bhuktirmuktistathā bhaktis % tvayi candrāstu me sadā // MatsP_57.24 //
iti saṃsārabhītasya $ muktikāmasya cānagha &
rūpārogyāyuṣāmetad % vidhāyakamanuttamam // MatsP_57.25 //
idameva pitṝṇāṃ ca $ sarvadā vallabhaṃ mune &
trailokyādhipatirbhūtvā % saptakalpaśatatrayam \
candralokamavāpnoti # vidyudbhūtvā tu mucyate // MatsP_57.26 //
nārī vā rohiṇī candra- $ śayanaṃ yā samācaret &
sāpi tatphalamāpnoti % punarāvṛttidurlabham // MatsP_57.27 //
iti paṭhati śṛṇoti vā ya itthaṃ $ madhumathanārcanam indukīrtanena &
matimapi ca dadāti so 'pi śaurer % bhavanagataḥ paripūjyate 'maraughaiḥ // MatsP_57.28 //


______________________________________________________


Matsya-Purāṇa 58

*sūta uvāca
jalāśayagataṃ viṣṇum $ uvāca ravinandanaḥ &
taḍāgārāmakūpānāṃ % vāpīṣu nalinīṣu ca // MatsP_58.1 //
vidhiṃ pṛcchāmi deveśe $ devatāyataneṣu ca &
ke tatra cartvijo nātha % vedī vā kīdṛśī bhavet // MatsP_58.2 //
dakṣiṇāvalayaḥ kālaḥ $ sthānamācārya eva ca &
dravyāṇi kāni śastāni % sarvamācakṣva tattvataḥ // MatsP_58.3 //

*matsya uvāca
śṛṇu rājanmahābāho $ taḍāgādiṣu yo vidhiḥ &
purāṇeṣvitihāso 'yaṃ % paṭhyate vedavādibhiḥ // MatsP_58.4 //
prāpya pakṣaṃ śubhaṃ śuklam $ atīte cottarāyaṇe &
puṇye 'hni viprakathite % kṛtvā brāhmaṇavācanam // MatsP_58.5 //
prāgudakpravaṇe deśe $ taḍāgasya samīpataḥ &
caturhastāṃ śubhāṃ vedīṃ % caturasrāṃ caturmukhām // MatsP_58.6 //
tathā ṣoḍaśahastaḥ syān $ maṇḍapaśca caturmukhaḥ &
vedyāśca parito gartā % ratnimātrāstrimekhalāḥ // MatsP_58.7 //
nava saptātha vā pañca $ nātiriktā nṛpātmaja &
vitastimātrā yoniḥ syāt % ṣaṭsaptāṅgulivistṛtā // MatsP_58.8 //
gartāśca tatra sapta syus $ triparvocchritamekhalāḥ &
sarvatastu savarṇāḥ syuḥ % patākādhvajasaṃyutāḥ // MatsP_58.9 //
aśvatthodumbaraplakṣa- $ vaṭaśākhākṛtāni tu &
maṇḍapasya pratidiśaṃ % dvārāṇyetāni kārayet // MatsP_58.10 //
śubhāstatrāṣṭa hotāro $ dvārapālāstathāṣṭa vai &
aṣṭau tu jāpakāḥ kāryā % brāhmaṇā vedapāragāḥ // MatsP_58.11 //
sarvalakṣaṇasampūrṇo $ mantravidvijitendriyaḥ &
kulaśīlasamāyuktaḥ % purodhāḥ syāddvijottamaḥ // MatsP_58.12 //
pratigarteṣu kalaśī $ yajñopakaraṇāni ca &
vyajanaṃ cāmare śubhre % tāmrapātre suvistṛte // MatsP_58.13 //
tatastvanekavarṇāḥ syuś $ caravaḥ pratidaivatam &
ācāryaḥ prakṣipedbhūmāv % anumantrya vicakṣaṇaḥ // MatsP_58.14 //
tryaratnimātro yūpaḥ syāt $ kṣāravṛkṣavinirmitaḥ &
yajamānapramāṇo vā % saṃsthāpyo bhūtimicchatā // MatsP_58.15 //
hemālaṃkāriṇaḥ kāryāḥ $ pañcaviṃśatiṛtvijaḥ &
kuṇḍalāni ca haimāni % keyūrakaṭakāni ca // MatsP_58.16 //
tathāṅgulyaḥ pavitrāṇi $ vāsāṃsi vividhāni ca &
pūjayettu samaṃ sarvān % ācāryo dviguṇaṃ punaḥ \
dadyācchayanasaṃyuktam # ātmanaścāpi yatpriyam // MatsP_58.17 //
sauvarṇakūrmamakarau $ rājatau matsyadundubhau &
tāmrau kulīramaṇḍūkāv % āyasaḥ śiśumārakaḥ \
evamāsādya tatsarvam # ādāveva viśāṃ pate // MatsP_58.18 //
śuklamālyāmbaradharaḥ $ śuklagandhānulepanaḥ &
sarvauṣadhyudakaistatra % snāpito vedapāragaiḥ // MatsP_58.19 //
yajamānaḥ sapatnīkaḥ $ putrapautrasamanvitaḥ &
paścimaṃ dvāramāsādya % praviśedyāgamaṇḍapam // MatsP_58.20 //
tato maṅgalaśabdena $ bherīṇāṃ niḥsvanena ca &
añjasā maṇḍalaṃ kuryāt % pañcavarṇena tattvavit // MatsP_58.21 //
ṣoḍaśāraṃ tataścakraṃ $ padmagarbhaṃ caturmukham &
caturasraṃ ca parito % vṛttaṃ madhye suśobhanam // MatsP_58.22 //
vedyāścopari tatkṛtvā $ grahāṃllokapatīṃstataḥ &
vinyasenmantrataḥ sarvān % pratidikṣu vicakṣaṇaḥ // MatsP_58.23 //
kūrmādi sthāpayenmadhye $ vāruṇaṃ mantramāśritaḥ &
brahmāṇaṃ ca śivaṃ viṣṇuṃ % tatraiva sthāpayedbudhaḥ // MatsP_58.24 //
vināyakaṃ ca vinyasya $ kamalāmambikāṃ tathā &
śāntyarthaṃ sarvalokānāṃ % bhūtagrāmaṃ nyasettataḥ // MatsP_58.25 //
puṣpabhakṣyaphalairyuktam $ evaṃ kṛtvādhivāsanam &
kumbhān sajalagarbhāṃstān % vāsobhiḥ pariveṣṭayet // MatsP_58.26 //
puṣpagandhairalaṃkṛtya $ dvārapālānsamantataḥ &
paṭhadhvamiti tānbrūyād % ācāryastvabhipūjayet // MatsP_58.27 //
bahvṛcau pūrvataḥ sthāpyau $ dakṣiṇena yajurvidau &
sāmagau paścime tadvad % uttareṇa tvatharvaṇau // MatsP_58.28 //
udaṅmukho dakṣiṇato $ yajamāna upāviśet &
yajadhvamiti tānbrūyād % dhautrikānpunareva tu // MatsP_58.29 //
utkṛṣṭānmantrajāpena $ tiṣṭhadhvamiti jāpakān &
evamādiśya tānsarvān % paryukṣyāgniṃ sa mantravit // MatsP_58.30 //
juhuyādvāruṇairmantrair $ ājyaṃ ca samidhastathā &
ṛtvigbhiścātha hotavyaṃ % vāruṇaireva sarvataḥ // MatsP_58.31 //
grahebhyo vidhivaddhutvā $ tathendrāyeśvarāya ca &
marudbhyo lokapālebhyo % vidhivadviśvakarmaṇe // MatsP_58.32 //
rātrisūktaṃ ca raudraṃ ca $ pāvamānaṃ sumaṅgalam &
japeyuḥ pauruṣaṃ sūktaṃ % pūrvato bahvṛcaḥ pṛthak // MatsP_58.33 //
śākraṃ raudraṃ ca saumyaṃ ca $ kūṣmāṇḍaṃ jātavedasam &
saurasūktaṃ japenmantraṃ % dakṣiṇena yajurvidaḥ // MatsP_58.34 //
vairājyaṃ pauruṣaṃ sūktaṃ $ sauvarṇaṃ rudrasaṃhitām &
śaiśavaṃ pañcanidhanaṃ % gāyatraṃ jyeṣṭhasāma ca // MatsP_58.35 //
vāmadevyaṃ bṛhatsāma $ rauravaṃ sarathaṃtaram &
gavāṃ vrataṃ ca kāṇvaṃ ca % rakṣoghnaṃ vayasastathā \
gāyeyuḥ sāmagā rājan # paścimaṃ dvāramāśritāḥ // MatsP_58.36 //
atharvaṇaścottarataḥ $ śāntikaṃ pauṣṭikaṃ tathā &
japeyurmanasā devam % āśritya varuṇaṃ prabhum // MatsP_58.37 //
pūrvedyuramito rātrāv $ evaṃ kṛtvādhivāsanam &
gajāśvarathyāvalmīkāt % saṃgamāddhradagokulāt \
mṛdamādāya kumbheṣu # prakṣipeccatvarāttathā // MatsP_58.38 //
rocanāṃ ca sasiddhārthāṃ $ gandhaṃ guggulameva ca &
snapanaṃ tasya kartavyaṃ % pañcagavyasamanvitam // MatsP_58.39 //
pratyekaṃ tu mahāmantrair $ eva kṛtvā vidhānataḥ &
evaṃ kṣapātivāhyātha % vidhiyuktena karmaṇā // MatsP_58.40 //
tataḥ prabhāte vimale $ saṃjāte 'tha śataṃ gavām &
brāhmaṇebhyaḥ pradātavyam % aṣṭaṣaṣṭiśca vā punaḥ \
pañcāśadvātha ṣaṭtriṃśat # pañcaviṃśatirapyatha // MatsP_58.41 //
tataḥ sāṃvatsaraprokte $ śubhe lagne suśobhane &
vedaśabdaiśca gāndharvair % vādyaiśca vividhaiḥ punaḥ // MatsP_58.42 //
kanakālaṃkṛtāṃ kṛtvā $ jale gāmavatārayet &
sāmagāya ca sā deyā % brāhmaṇāya viśāṃ pate // MatsP_58.43 //
pātrīmādāya sauvarṇīṃ $ pañcaratnasamanvitām &
tato nikṣipya makara- % matsyādīṃścaiva sarvaśaḥ \
dhṛtāṃ caturvidhair viprair # vedavedāṅgapāragaiḥ // MatsP_58.44 //
mahānadījalopetāṃ $ dadhyakṣatasamanvitām &
uttarābhimukhīṃ dhenuṃ % jalamadhye tu kārayet // MatsP_58.45 //
atharvaṇena saṃsnātāṃ $ punarmāmetyatheti ca &
āpo hi ṣṭheti mantreṇa % kṣiptvāgatya ca maṇḍapam // MatsP_58.46 //
pūjayitvā sarastatra $ baliṃ dadyātsamantataḥ &
punardināni hotavyaṃ % catvāri munisattamāḥ // MatsP_58.47 //
caturthīkarma kartavyaṃ $ deyā tatrāpi śaktitaḥ &
dakṣiṇā rājaśārdūla % varuṇakṣmāpaṇaṃ tataḥ // MatsP_58.48 //
kṛtvā tu yajñapātrāṇi $ yajñopakaraṇāni ca &
ṛtvigbhyastu samaṃ dattvā % maṇḍapaṃ vibhajetpunaḥ \
hemapātrīṃ ca śayyāṃ ca # sthāpakāya nivedayet // MatsP_58.49 //
tataḥ sahasraṃ viprāṇām $ athavāṣṭaśataṃ tathā &
bhojanīyaṃ yathāśakti % pañcāśadvātha viṃśatiḥ \
evameṣa purāṇeṣu # taḍāgavidhirucyate // MatsP_58.50 //
kūpavāpīṣu sarvāsu $ tathā puṣkariṇīṣu ca &
eṣa eva vidhirdṛṣṭaḥ % pratiṣṭhāsu tathaiva ca // MatsP_58.51 //
mantratastu viśeṣaḥ syāt $ prāsādādyānabhūmiṣu &
ayaṃ tvaśaktāvardhena % vidhirdṛṣṭaḥ svayambhuvā \
alpeṣvekāgnivatkṛtvā # vittaśāṭhyādṛte nṛṇām // MatsP_58.52 //
prāvṛṭkāle sthite toye hy $ agniṣṭomaphalaṃ smṛtam &
śaratkāle sthitaṃ yatsyāt % taduktaphaladāyakam \
vājapeyātirātrābhyāṃ # hemante śiśire sthitam // MatsP_58.53 //
aśvamedhasamaṃ prāhur $ vasantasamaye sthitam &
grīṣme 'pi tatsthitaṃ toyaṃ % rājasūyādviśiṣyate // MatsP_58.54 //
etānmahārāja viśeṣadharmān $ karoti yo 'pyāgamaśuddhabuddhiḥ &
sa yāti rudrālayamāśu pūtaḥ % kalpānanekāndivi modate ca // MatsP_58.55 //
anekalokānsa mahattamādīn $ bhuktvā parārdhadvayamaṅganābhiḥ &
sahaiva viṣṇoḥ paramaṃ padaṃ yat % prāpnoti tadyāgaphalena bhūyaḥ // MatsP_58.56 //


______________________________________________________


Matsya-Purāṇa 59

*ṛṣaya ūcuḥ
pādapānāṃ vidhiṃ sūta $ yathāvadvistarādvada &
vidhinā kena kartavyaṃ % pādapodyāpanaṃ budhaiḥ // MatsP_59.1 //
ye ca lokāḥ smṛtāsteṣāṃ $ tānidānīṃ vadasva naḥ &
yatphalaṃ labhate pretya % tatsarvaṃ vaktumarhasi // MatsP_59.2 //

*sūta uvāca
pādapānāṃ vidhiṃ vakṣye $ tathaivodyānabhūmiṣu &
taḍāgavidhivatsarvam % āsādya jagadīśvara // MatsP_59.3 //
ṛtviṅmaṇḍapasambhāraś $ cācāryaścaiva tadvidhaḥ &
pūjayedbrāhmaṇāṃstadvad % dhemavastrānulepanaiḥ // MatsP_59.4 //
sarvauṣadhyudakaiḥ siktān $ piṣṭātakavibhūṣitān &
vṛkṣānmālyairalaṃkṛtya % vāsobhirabhiveṣṭayet // MatsP_59.5 //
sūcyā sauvarṇayā kāryaṃ $ sarveṣāṃ karṇavedhanam &
añjanaṃ cāpi dātavyaṃ % tadvaddhemaśalākayā // MatsP_59.6 //
phalāni sapta cāṣṭau vā $ kāladhautāni kārayet &
pratyekaṃ sarvavṛkṣāṇāṃ % vedyāṃ tānyadhivāsayet // MatsP_59.7 //
dhūpo 'tra guggulaḥ śreṣṭhas $ tāmrapātrairadhiṣṭhitān &
saptadhānyasthitānkṛtvā % vastragandhānulepanaiḥ // MatsP_59.8 //
kumbhānsarveṣu vṛkṣeṣu $ sthāpayitvā nareśvara &
sahiraṇyānaśeṣāṃstān % kṛtvā balinivedanam // MatsP_59.9 //
yathāsvaṃ lokapālānām $ indrādīnāṃ viśeṣataḥ &
vanaspateśca vidvadbhir % homaḥ kāryo dvijātibhiḥ // MatsP_59.10 //
tataḥ śuklāmbaradharāṃ $ sauvarṇakṛtabhūṣaṇām &
sakāṃsyadohāṃ sauvarṇa- % śṛṅgābhyām atiśālinīm \
payasvinīṃ vṛkṣamadhyād # utsṛjedgāmudaṅmukhīm // MatsP_59.11 //
tato 'bhiṣekamantreṇa $ vādyamaṅgalagītakaiḥ &
ṛgyajuḥsāmamantraiśca % vāruṇairabhitastathā \
taireva kumbhaiḥ snapanaṃ # kuryādbrāhmaṇapuṃgavaḥ // MatsP_59.12 //
snātaḥ śuklāmbarastadvad $ yajamāno 'bhipūjayet &
gobhir vibhavataḥ sarvān % ṛtvijastānsamāhitaḥ // MatsP_59.13 //
hemasūtraiḥ sakaṭakair $ aṅgulīyapavitrakaiḥ &
vāsobhiḥ śayanīyaiśca % tathopaskarapādukaiḥ \
kṣīreṇa bhojanaṃ dadyād # yāvaddinacatuṣṭayam // MatsP_59.14 //
homaśca sarṣapaiḥ kāryo $ yavaiḥ kṛṣṇatilaistathā &
palāśasamidhaḥ śastāś % caturthe 'hni tathotsavaḥ \
dakṣiṇā ca punastadvad # deyā tatrāpi śaktitaḥ // MatsP_59.15 //
yadyadiṣṭatamaṃ kiṃcit $ tattad dadyādamatsarī &
ācārye dviguṇaṃ dadyāt % praṇipatya visarjayet // MatsP_59.16 //
anena vidhinā yastu $ kuryādvṛkṣotsavaṃ budhaḥ &
sarvānkāmānavāpnoti % phalaṃ cānantyamaśnute // MatsP_59.17 //
yaścaikamapi rājendra $ vṛkṣaṃ saṃsthāpayennaraḥ &
so 'pi svarge vasedrājan % yāvadindrāyutatrayam // MatsP_59.18 //
bhūtānbhavyāṃśca manujāṃs $ tārayeddrumasaṃmitān &
paramāṃ siddhimāpnoti % punarāvṛttidurlabhām // MatsP_59.19 //
ya idaṃ śṛṇuyānnityaṃ $ śrāvayedvāpi mānavaḥ &
so 'pi sampūjito devair % brahmaloke mahīyate // MatsP_59.20 //


______________________________________________________


Matsya-Purāṇa 60

*matsya uvāca
tathaivānyatpravakṣyāmi $ sarvakāmaphalapradam &
saubhāgyaśayanaṃ nāma % yatpurāṇavido viduḥ // MatsP_60.1 //
purā dagdheṣu lokeṣu $ bhūrbhuvaḥsvarmahādiṣu &
saubhāgyaṃ sarvabhūtānām % ekasthamabhavattadā \
vaikuṇṭhaṃ svargamāsādya # viṣṇor vakṣaḥsthalasthitam // MatsP_60.2 //
tataḥ kālena mahatā $ punaḥ sargavidhau nṛpa &
ahaṃkārāvṛte loke % pradhānapuruṣānvite // MatsP_60.3 //
spardhāyāṃ ca pravṛttāyāṃ $ kamalāsanakṛṣṇayoḥ &
liṅgākārā samudbhūtā % vahnerjvālātibhīṣaṇā \
tayābhitaptasya harer # vakṣasastadviniḥsṛtam // MatsP_60.4 //
vakṣaḥsthalaṃ samāśritya $ viṣṇoḥ saubhāgyamāsthitam &
rasarūpaṃ tato yāvat % prāpnoti vasudhātalam // MatsP_60.5 //
utkṣiptamantarikṣe tad $ brahmaputreṇa dhīmatā &
dakṣeṇa pītamātraṃ tad % rūpalāvaṇyakārakam // MatsP_60.6 //
balaṃ tejo mahajjātaṃ $ dakṣasya parameṣṭhinaḥ &
śeṣaṃ yadapatadbhūmāv % aṣṭadhā samajāyata // MatsP_60.7 //
tato janānāṃ saṃjātāḥ $ sapta saubhāgyadāyikāḥ &
ikṣavo rasarājāśca % niṣpāvājājidhānyakam // MatsP_60.8 //
vikāravacca gokṣīraṃ $ kusumbhaṃ kuṅkumaṃ tathā &
lavaṇaṃ cāṣṭamaṃ tadvat % saubhāgyāṣṭakamucyate // MatsP_60.9 //
pītaṃ yadbrahmaputreṇa $ yogajñānavidā punaḥ &
duhitā sābhavattasya % yā satītyabhidhīyate // MatsP_60.10 //
lokānatītya lālityāl $ lalitā tena cocyate &
trailokyasundarīm enām % upayeme pinākadhṛk // MatsP_60.11 //
yā devī saubhāgyamayī $ bhuktimuktiphalapradā &
tāmārādhya pumānbhaktyā % nārī vā kiṃ na vindati // MatsP_60.12 //

*manuruvāca
kathamārādhanaṃ tasyā $ jagaddhātryā janārdana &
tadvidhānaṃ jagannātha % tatsarvaṃ ca vadasva me // MatsP_60.13 //

*matsya uvāca
vasantamāsamāsādya $ tṛtīyāyāṃ janapriya &
śuklapakṣasya pūrvāhṇe % tilaiḥ snānaṃ samācaret // MatsP_60.14 //
tasminnahani sā devī $ kila viśvātmanā satī &
pāṇigrahaṇakair mantrair % udūḍhā varavarṇinī // MatsP_60.15 //
tayā sahaiva deveśaṃ $ tṛtīyāyām athārcayet &
phalairnānāvidhairdhūpair % dīpanaivedyasaṃyutaiḥ // MatsP_60.16 //
pratimāṃ pañcagavyena $ tathā gandhodakena tu &
snāpayitvārcayed gaurīm % induśekharasaṃyutām // MatsP_60.17 //
namo 'stu pāṭalāyai tu $ pādau devyāḥ śivasya tu &
śivāyeti ca saṃkīrya % jayāyai gulphayor dvayoḥ // MatsP_60.18 //
triguṇāyeti rudrāya $ bhavānyai jaṅghayoryugam &
śivāṃ rudreśvarāyai ca % vijayāyeti jānunī \
saṃkīrtya harikeśāya # tathorū varade namaḥ // MatsP_60.19 //
īśāyai ca kīṭaṃ devyāḥ $ śaṃkarāyeti śaṃkaram &
kukṣidvayaṃ ca koṭavyai % śūline śūlapāṇaye // MatsP_60.20 //
maṅgalāyai namastubhyam $ udaraṃ cābhipūjayet &
sarvātmane namo rudram % īśānyai ca kucadvayam // MatsP_60.21 //
śivaṃ vedātmane tadvad $ rudrāṇyai kaṇṭhamarcayet &
tripuraghnāya viśveśam % anantāyai karadvayam // MatsP_60.22 //
trilocanāya ca haraṃ $ bāhū kālānalapriye &
saubhāgyabhavanāyeti % bhūṣaṇāni sadārcayet \
svāhāsvadhāyai ca mukham # īśvarāyeti śūlinam // MatsP_60.23 //
aśokamadhuvāsinyai $ pūjyāvoṣṭhau ca bhūtidau &
sthāṇave tu haraṃ tadvad % dhāsyaṃ candramukhapriye // MatsP_60.24 //
namo 'rdhanārīśaharam $ asitāṅgīti nāsikām &
nama ugrāya lokeśaṃ % laliteti punarbhruvau // MatsP_60.25 //
śarvāya purahantāraṃ $ vāsavyai tu tathālakān &
namaḥ śrīkaṇṭhanāthāyai % śivakeśāṃstato 'rcayet \
bhīmograsamarūpiṇyai # śiraḥ sarvātmane namaḥ // MatsP_60.26 //
śivamabhyarcya vidhivat $ saubhāgyāṣṭakamagrataḥ &
sthāpayeddhṛtaniṣpāva- % kusumbhakṣīrajīrakam // MatsP_60.27 //
rasarājaṃ ca lavaṇaṃ $ kustumburu tathāṣṭakam &
dattaṃ saubhāgyamityasmāt % saubhāgyāṣṭakamityataḥ // MatsP_60.28 //
evaṃ nivedya tatsarvam $ agrataḥ śivayoḥ punaḥ &
rātrau śṛṅgodakaṃ prāśya % tadvadbhūmāvariṃdama // MatsP_60.29 //
punaḥ prabhāte tu tathā $ kṛtasnānajapaḥ śuciḥ &
saṃpūjya dvijadāmpatyaṃ % vastramālyavibhūṣaṇaiḥ // MatsP_60.30 //
saubhāgyāṣṭakasaṃyuktaṃ $ suvarṇacaraṇadvayam &
prīyatāmatra lalitā % brāhmaṇāya nivedayet // MatsP_60.31 //
evaṃ saṃvatsaraṃ yāvat $ tṛtīyāyāṃ sadā mano &
kartavyaṃ vidhivadbhaktyā % sarvasaubhāgyamīpsubhiḥ // MatsP_60.32 //
prāśane dānamantre ca $ viśeṣo 'yaṃ nibodha me &
śṛṅgodakaṃ caitramāse % vaiśākhe gomayaṃ punaḥ // MatsP_60.33 //
jyeṣṭhe mandārakusumaṃ $ bilvapattraṃ śucau smṛtam &
śrāvaṇe dadhi saṃprāśyaṃ % nabhasye ca kuśodakam // MatsP_60.34 //
kṣīramāśvayuje māsi $ kārttike pṛṣadājyakam &
mārge māse tu gomūtraṃ % pauṣe saṃprāśayedghṛtam // MatsP_60.35 //
māghe kṛṣṇatilāṃstadvat $ pañcagavyaṃ ca phālgune &
lalitā vijayā bhadrā % bhavānī kumudā śivā // MatsP_60.36 //
vāsudevī tathā gaurī $ maṅgalā kamalā satī &
umā ca dānakāle tu % prīyatāmiti kīrtayet // MatsP_60.37 //
mallikāśokakamalaṃ $ kadambotpalamālatīḥ &
kubjakaṃ karavīraṃ ca % bāṇamamlānakuṅkumam // MatsP_60.38 //
sindhuvāraṃ ca sarveṣu $ māseṣu kramaśaḥ smṛtam &
japākusumbhakusumaṃ % mālatī śatapattrikā // MatsP_60.39 //
yathālābhaṃ praśastāni $ karavīraṃ ca sarvadā &
evaṃ saṃvatsaraṃ yāvad % upoṣya vidhivannaraḥ // MatsP_60.40 //
strī bhaktā vā kumārī vā $ śivamabhyarcya bhaktitaḥ &
vratānte śayanaṃ dadyāt % sarvopaskarasaṃyutam // MatsP_60.41 //
umāmaheśvaraṃ haimaṃ $ vṛṣabhaṃ ca gavā saha &
sthāpayitvātha śayane % brāhmaṇāya nivedayet // MatsP_60.42 //
anyānyapi yathāśakti $ mithunānyambarādibhiḥ &
dhānyālaṃkāragodānair % abhyarceddhanasaṃcayaiḥ \
vittaśāṭhyena rahitaḥ # pūjayedgatavismayaḥ // MatsP_60.43 //
evaṃ karoti yaḥ samyak $ saubhāgyaśayanavratam &
sarvānkāmānavāpnoti % padamatyantamaśnute \
phalasyaikasya tyāgena # vratametatsamācaret // MatsP_60.44 //
ya icchankīrtimāpnoti $ pratimāsaṃ narādhipa &
saubhāgyārogyarūpāyur % vastrālaṃkārabhūṣaṇaiḥ \
na viyukto bhavedrājan # navārbudaśatatrayam // MatsP_60.45 //
yastu dvādaśa varṣāṇi $ saubhāgyaśayanavratam &
karoti sapta cāṣṭau vā % śrīkaṇṭhabhavane 'maraiḥ \
pūjyamāno vasetsamyag # yāvatkalpāyutatrayam // MatsP_60.46 //
nārī vā kurute vāpi $ kumārī vā nareśvara &
sāpi tatphalamāpnoti % devyanugrahalālitā // MatsP_60.47 //
śṛṇuyādapi yaścaiva $ pradadyādathavā matim &
so 'pi vidyādharo bhūtvā % svargaloke ciraṃ vaset // MatsP_60.48 //
idamiha madanena pūrvamiṣṭaṃ $ śatadhanuṣā kṛtavīryasūnunā ca &
kṛtamatha varuṇena nandinā vā % kim u jananātha tato yadudbhavaḥ syāt // MatsP_60.49 //


______________________________________________________


Matsya-Purāṇa 61

*nārada uvāca
bhūrloko 'tha bhuvarlokaḥ $ svarloko 'tha maharjanaḥ &
tapaḥ satyaṃ ca saptaite % devalokāḥ prakīrtitāḥ // MatsP_61.1 //
paryāyeṇa tu sarveṣām $ ādhipatyaṃ kathaṃ bhavet &
iha loke śubhaṃ rūpam % āyuḥ saubhāgyameva ca \
lakṣmīśca vipulā nātha # kathaṃ syātpurasūdana // MatsP_61.2 //
*maheśvara uvāca
purā hutāśanaḥ sārdhaṃ $ mārutena mahītale &
ādiṣṭaḥ puruhūtena % vināśāya suradviṣām // MatsP_61.3 //
nirdagdheṣu tatastena $ dānaveṣu sahasraśaḥ &
tārakaḥ kamalākṣaśca % kāladaṃṣṭraḥ parāvasuḥ \
virocanaśca saṃgrāmād # apalāyaṃstapodhana // MatsP_61.4 //
ambhaḥ sāmudramāviśya $ saṃniveśamakurvata &
aśakyā iti te 'pyagni- % mārutābhyāmupekṣitāḥ // MatsP_61.5 //
tataḥ prabhṛti te devān $ manuṣyānsaha jaṅgamān &
saṃpīḍya ca munīnsarvān % praviśanti punarjalam // MatsP_61.6 //
evaṃ varṣasahasrāṇi $ vīrāḥ pañca ca sapta ca &
jaladurgabalādbrahman % pīḍayanti jagattrayam // MatsP_61.7 //
tataḥ paramatho vahni- $ mārutāvamarādhipaḥ &
ādideśa cirādambu- % nidhireṣa viśoṣyatām // MatsP_61.8 //
yasmādasmaddviṣāmeṣa $ śaraṇaṃ varuṇālayaḥ &
tasmādbhavadbhyāmadyaiva % kṣayameṣa praṇīyatām // MatsP_61.9 //
tāvūcatustataḥ śakram $ ubhau śambarasūdanam &
adharma eṣa devendra % sāgarasya vināśanam // MatsP_61.10 //
yasmājjīvanikāyasya $ mahataḥ saṃkṣayo bhavet &
tasmānna pāpamadyāvāṃ % karavāva puraṃdara // MatsP_61.11 //
asya yojanamātre 'pi $ jīvakoṭiśatāni ca &
nivasanti suraśreṣṭha % sa kathaṃ nāśamarhati // MatsP_61.12 //
evamuktaḥ surendrastu $ kopāt saṃraktalocanaḥ &
uvācedaṃ vaco roṣān % nirdahanniva pāvakam // MatsP_61.13 //
na dharmādharmasaṃyogaṃ $ prāpnuvantyamarāḥ kvacit &
bhavatostu viśeṣeṇa % māhātmyaṃ cādhitiṣṭhatoḥ // MatsP_61.14 //
madājñālaṅghanaṃ yasmān $ mārutena samaṃ tvayā &
munivratamahiṃsādi % parigṛhya tvayā kṛtam \
dharmārthaśāstrarahitaṃ # śatruṃ prati vibhāvaso // MatsP_61.15 //
tasmādekena vapuṣā $ munirūpeṇa mānuṣe &
mārutena samaṃ loke % tava janma bhaviṣyati // MatsP_61.16 //
yadā ca mānuṣatve 'pi $ tvayāgastyena śoṣitaḥ &
bhaviṣyatyudadhirvahne % tadā devatvamāpsyasi // MatsP_61.17 //
itīndraśāpātpatitau $ tatkṣaṇāttau mahītale &
avāptāvekadehena % kumbhājjanma tapodhana // MatsP_61.18 //
mitrāvaruṇayorvīryād $ vasiṣṭhasyānujo 'bhavat &
agastya ityugratapāḥ % saṃbabhūva punarmuniḥ // MatsP_61.19 //

*nārada uvāca
sambhūtaḥ sa kathaṃ bhrātā $ vasiṣṭhasyābhavanmuniḥ &
kathaṃ ca mitrāvaruṇau % pitarāvasya tau smṛtau \
janma kumbhādagastyasya # kathaṃ syātpurasūdana // MatsP_61.20 //

*īśvara uvāca
purā purāṇapuruṣaḥ $ kadācidgandhamādane &
bhūtvā dharmasuto viṣṇuś % cacāra vipulaṃ tapaḥ // MatsP_61.21 //
tapasā tasya bhītena $ vighnārthaṃ preṣitāvubhau &
śakreṇa mādhavānaṅgāv % apsarogaṇasaṃyutau // MatsP_61.22 //
yadā na gītavādyena $ nāṅgarāgādinā hariḥ &
na kāmamādhavābhyāṃ ca % viṣayānprati cukṣubhe // MatsP_61.23 //
tadā kāmamadhustrīṇāṃ $ viṣādam agamadgaṇaḥ &
saṃkṣobhāya tatasteṣāṃ % svorudeśānnarāgrajaḥ \
nārīmutpādayāmāsa # trailokyajanamohinīm // MatsP_61.24 //
saṃkṣubdhāstu tayā devās $ tau tu devavarāvubhau &
apsarobhiḥ samakṣaṃ hi % devānāmabravīddhariḥ // MatsP_61.25 //
apsarā iti sāmānyā $ devānāmabravīddhariḥ &
urvaśīti ca nāmneyaṃ % loke khyātiṃ gamiṣyati // MatsP_61.26 //
tataḥ kāmayamānena $ mitreṇāhūya sorvaśī &
uktā māṃ ramayasveti % bāḍham ityabravīttu sā // MatsP_61.27 //
gacchantī cāmbaraṃ tadvat $ stokamindīvarekṣaṇā &
varuṇena dhṛtā paścād % varuṇaṃ nābhyanandata // MatsP_61.28 //
mitreṇāhaṃ vṛtā pūrvam $ adya bhāryā na te vibho &
uvāca varuṇaścittaṃ % mayi saṃnyasya gamyatām // MatsP_61.29 //
gatāyāṃ bāḍhamityuktvā $ mitraḥ śāpamadāttadā &
tasyai mānuṣaloke tvaṃ % gaccha somasutātmajam // MatsP_61.30 //
bhajasveti yato veśyā $ dharma eṣa tvayā kṛtaḥ &
jalakumbhe tato vīryaṃ % mitreṇa varuṇena ca \
prakṣiptamatha saṃjātau # dvāveva munisattamau // MatsP_61.31 //
nimirnāma saha strībhiḥ $ purā dyūtamadīvyata &
tatrāntare 'bhyājagāma % vasiṣṭho brahmasambhavaḥ // MatsP_61.32 //
tasya pūjāmakurvantaṃ $ śaśāpa sa munirnṛpam &
videhastvaṃ bhavasveti % tatastenāpyasau muniḥ // MatsP_61.33 //
anyonyaśāpācca tayor $ vigate iva cetasī &
jagmatuḥ śāpanāśāya % brahmāṇaṃ jagataḥ patim // MatsP_61.34 //
atha brahmaṇa ādeśāl $ locaneṣvavasannimiḥ &
nimeṣāḥ syuśca lokānāṃ % tadviśrāmāya nārada // MatsP_61.35 //
vasiṣṭho 'pyabhavattasmiñ $ jalakumbhe ca pūrvavat &
tataḥ śvetaścaturbāhuḥ % sākṣasūtrakamaṇḍaluḥ \
agastya iti śāntātmā # babhūva ṛṣisattamaḥ // MatsP_61.36 //
malayasyaikadeśe tu $ vaikhānasavidhānataḥ &
sabhāryaḥ saṃvṛto viprais % tapaścakre suduścaram // MatsP_61.37 //
tataḥ kālena mahatā $ tārakād atipīḍitam &
jagadvīkṣya sa kopena % pītavānvaruṇālayam // MatsP_61.38 //
tato 'sya varadāḥ sarve $ babhūvuḥ śaṃkarādayaḥ &
brahmā viṣṇuśca bhagavān % varadānāya jagmatuḥ \
varaṃ vṛṇīṣva bhadraṃ te # yadabhīṣṭaṃ ca vai mune // MatsP_61.39 //

*agastya uvāca
yāvadbrahmasahasrāṇāṃ $ pañcaviṃśatikoṭayaḥ &
vaimāniko bhaviṣyāmi % dakṣiṇācalavartmani // MatsP_61.40 //
madvimānodaye kuryād $ yaḥ kaścitpūjanaṃ mama &
sa saptalokādhipatiḥ % paryāyeṇa bhaviṣyati // MatsP_61.41 //

*īśvara uvāca
evamastviti te 'pyuktvā $ jagmurdevā yathāgatam &
tasmādarghaḥ pradātavyo hy % agastyasya sadā budhaiḥ // MatsP_61.42 //

*nārada uvāca
kathamarghapradānaṃ tu $ kartavyaṃ tasya vai vibho &
vidhānaṃ yadagastyasya % pūjane tadvadasva me // MatsP_61.43 //

*īśvara uvāca
pratyūṣasamaye vidvān $ kuryādasyodaye niśi &
snānaṃ śuklatilaistadvac % chuklamālyāmbaro gṛhī // MatsP_61.44 //
sthāpayedavraṇaṃ kumbhaṃ $ mālyavastravibhūṣitam &
pañcaratnasamāyuktaṃ % ghṛtapātrasamanvitam \
nānābhakṣyaphalairyuktaṃ # tāmrapātrasamanvitam // MatsP_61.45 //
aṅguṣṭhamātraṃ puruṣaṃ tathaiva $ sauvarṇam atyāyatabāhudaṇḍam &
caturmukhaṃ kumbhamukhe nidhāya % dhānyāni saptāmbarasaṃyutāni // MatsP_61.46 //
sakāṃsyapātrākṣataśuktiyuktaṃ $ mantreṇa dadyāddvijapuṃgavāya &
utkṣipya lambodaradīrghabāhum % ananyacetā yamadiṅmukhaḥ san // MatsP_61.47 //
śvetāṃ ca dadyādyadi śaktirasti $ raupyaiḥ khurair hemamukhīṃ savatsām &
dhenuṃ naraḥ kṣīravatīṃ praṇamya % savatsaghaṇṭābharaṇāṃ dvijāya // MatsP_61.48 //
ā saptarātrodayam etadasya $ dātavyametatsakalaṃ nareṇa &
yāvatsamāḥ sapta daśāthavā syur % athordhvamapyatra vadanti kecit // MatsP_61.49 //
kāśapuṣpapratīkāśa $ vahnimārutasambhava &
mitrāvaruṇayoḥ putra % kumbhayone namo 'stu te // MatsP_61.50 //
vindhyavṛddhikṣayakara $ meghatoyaviṣāpaha &
ratnavallabha deveśa % laṅkāvāsinnamo 'stu te // MatsP_61.51 //
vātāpī bhakṣito yena $ samudraḥ śoṣitaḥ purā &
lopāmudrāpatiḥ śrīmān % yo 'sau tasmai namo namaḥ // MatsP_61.52 //
rājaputri mahābhāge $ ṛṣipatni varānane &
lopāmudre namastubhyam % argho me pratigṛhyatām \
pratyabdaṃ tu phalatyāgam # evaṃ kurvanna sīdati // MatsP_61.53 //
homaṃ kṛtvā tataḥ paścād $ varjayenmānavaḥ phalam &
anena vidhinā yastu % pumānarghyaṃ nivedayet // MatsP_61.54 //
imaṃ lokaṃ sa cāpnoti $ rūpārogyasamanvitaḥ &
dvitīyena bhuvarlokaṃ % svargalokaṃ tataḥ param // MatsP_61.55 //
saptaiva lokānāpnoti $ saptārghān yaḥ prayacchati &
yāvadāyuśca yaḥ kuryāt % paraṃ brahmādhigacchati // MatsP_61.56 //
iha paṭhati śṛṇoti vā ya etad $ yugalamuniprabhavārghyasampradānam &
matimapi ca dadāti so 'pi viṣṇor % bhavanagataḥ paripūjyate 'maraughaiḥ // MatsP_61.57 //


______________________________________________________


Matsya-Purāṇa 62

*manuruvāca
saubhāgyārogyaphaladam $ amutrākṣayyakārakam &
bhuktimuktipradaṃ deva % tanme brūhi janārdana // MatsP_62.1 //

*matsya uvāca
yadumāyāḥ purā deva $ uvāca purasūdanaḥ &
kailāsaśikharāsīno % devyā pṛṣṭastadā kila // MatsP_62.2 //
kathāsu sampravṛttāsu $ dharmyāsu lalitāsu ca &
tadidānīṃ pravakṣyāmi % bhuktimuktiphalapradam // MatsP_62.3 //

*īśvara uvāca
śṛṇuṣvāvahitā devi $ tathaivānantapuṇyakṛt &
narāṇāmatha nārīṇām % ārādhanamanuttamam // MatsP_62.4 //
nabhasye vātha vaiśākhe $ puṇyamārgaśirasya ca &
śuklapakṣe tṛtīyāyāṃ % susnāto gaurasarṣapaiḥ // MatsP_62.5 //
gorocanaṃ sagomūtram $ uṣṇaṃ gośakṛtaṃ tathā &
dadhicandanasammiśraṃ % lalāṭe tilakaṃ nyaset \
saubhāgyārogyadaṃ yasmāt # sadā ca lalitāpriyam // MatsP_62.6 //
pratipakṣaṃ tṛtīyāsu $ pumānāpītavāsasī &
dhārayedatha raktāni % nārī cedatha saṃyatā // MatsP_62.7 //
vidhavā dhāturaktāni $ kumārī śuklavāsasī &
devīṃ tu pañcagavyena % tataḥ kṣīreṇa kevalam \
snāpayenmadhunā tadvat # puṣpagandhodakena ca // MatsP_62.8 //
pūjayecchuklapuṣpaiśca $ phalairnānāvidhairapi &
dhānyakājājilavaṇair % guḍakṣīraghṛtānvitaiḥ // MatsP_62.9 //
śuklākṣatatilairarcyāṃ $ tato devīṃ sadārcayet &
pādādyabhyarcanaṃ kuryāt % pratipakṣaṃ varānane // MatsP_62.10 //
varadāyai namaḥ pādau $ tathā gulphau namaḥ śriyai &
aśokāyai namo jaṅghe % pārvatyai jānunī tathā // MatsP_62.11 //
ūrū maṅgalakāriṇyai $ vāmadevyai tathā kaṭim &
padmodarāyai jaṭharam % uraḥ kāmaśriyai namaḥ // MatsP_62.12 //
karau saubhāgyadāyinyai $ bāhū haramukhaśriyai &
mukhaṃ darpaṇavāsinyai % smaradāyai smitaṃ namaḥ // MatsP_62.13 //
gauryai namastathā nāsām $ utpalāyai ca locane &
tuṣṭyai lalāṭamalakān % kātyāyanyai śirastathā // MatsP_62.14 //
namo gauryai namo dhiṣṇyai $ namaḥ kāntyai namaḥ śriyai &
rambhāyai lalitāyai ca % vāsudevyai namo namaḥ // MatsP_62.15 //
evaṃ sampūjya vidhivad $ agrataḥ padmamālikhet &
pattrairdvādaśabhiryuktaṃ % kuṅkumena sakarṇikam // MatsP_62.16 //
pūrveṇa vinyasedgaurīm $ aparṇāṃ ca tataḥ param &
bhavānīṃ dakṣiṇe tadvad % rudrāṇīṃ ca tataḥ param // MatsP_62.17 //
vinyasetpaścime saumyāṃ $ sadā madanavāsinīm &
vāyavye pāṭalāmugrām % antareṇa tato 'pyumām // MatsP_62.18 //
madhye yathāsvaṃ māṃsāṅgāṃ $ maṅgalāṃ kumudāṃ satīm &
rudraṃ ca madhye saṃsthāpya % lalitāṃ karṇikopari \
kusumairakṣatairvārbhir # namaskāreṇa vinyaset // MatsP_62.19 //
gītamaṅgalanirghoṣān $ kārayitvā suvāsinīḥ &
pūjayedraktavāsobhī % raktamālyānulepanaiḥ \
sindūraṃ snānacūrṇaṃ ca # tāsāṃ śirasi pātayet // MatsP_62.20 //
sindūrakuṅkumasnānam $ atīveṣṭatamaṃ yataḥ &
tathopadeṣṭāramapi % pūjayedyatnato gurum \
na pūjyate gururyatra # sarvāstatrāphalāḥ kriyāḥ // MatsP_62.21 //
nabhasye pūjayedgaurīm $ utpalairasitaiḥ sadā &
bandhujīvairāśvayuje % kārttike śatapattrakaiḥ // MatsP_62.22 //
jātīpuṣpairmārgaśīrṣe $ pauṣe pītaiḥ kuraṇṭakaiḥ &
kundakuṅkumapuṣpaistu % devīṃ māghe tu pūjayet \
sinduvāreṇa jātyā vā # phālgune 'pyarcayedumām // MatsP_62.23 //
caitre tu mallikāśokair $ vaiśākhe gandhapāṭalaiḥ &
jyeṣṭhe kamalamandārair % āṣāḍhe ca navāmbujaiḥ \
kadambairatha mālatyā # śrāvaṇe pūjayetsadā // MatsP_62.24 //
gomūtraṃ gomayaṃ kṣīraṃ $ dadhi sarpiḥ kuśodakam &
bilvapattrārkapuṣpaṃ ca % yavāngośṛṅgavāri ca // MatsP_62.25 //
pañcagavyaṃ ca bilvaṃ ca $ prāśayetkramaśastadā &
etadbhādrapadādyaṃ tu % prāśanaṃ samudāhṛtam // MatsP_62.26 //
pratipakṣaṃ ca mithunaṃ $ tṛtīyāyāṃ varānane &
pūjayitvārcayedbhaktyā % vastramālyānulepanaiḥ // MatsP_62.27 //
puṃsaḥ pītāmbare dadyāt $ striyai kausumbhavāsasī &
niṣpāvājājilavaṇam % ikṣudaṇḍaguḍānvitam \
tasyai dadyātphalaṃ puṣpaṃ # suvarṇotpalasaṃyutam // MatsP_62.28 //
yathā na devi deveśas $ tvāṃ parityajya gacchati &
tathā mām uddharāśeṣa- % duḥkhasaṃsārasāgarāt // MatsP_62.29 //
kumudā vimalānantā $ bhavānī ca sudhā śivā &
lalitā kamalā gaurī % satī rambhātha pārvatī // MatsP_62.30 //
nabhasyādiṣu māseṣu $ prīyatāmityudīrayet &
vratānte śayanaṃ dadyāt % suvarṇakamalānvitam // MatsP_62.31 //
mithunāni caturviṃśad $ daśa dvo ca samarcayet &
aṣṭau ṣaḍvāpyatha punaś % cānumāsaṃ samarcayet // MatsP_62.32 //
pūrvaṃ dattvā tu gurave $ śeṣānapyarcayedbudhaḥ &
uktānantatṛtīyaiṣā % sadānantaphalapradā // MatsP_62.33 //
sarvapāpaharāṃ devi $ saubhāgyārogyavardhinīm &
na caināṃ vittaśāṭhyena % kadācidapi laṅghayet \
naro vā yadi vā nārī # vittaśāṭhyāt patatyadhaḥ // MatsP_62.34 //
garbhiṇī sūtikā naktaṃ $ kumārī vātha rogiṇī &
yadyaśuddhā tadānyena % vārayetprayatā svayam // MatsP_62.35 //
imāmanantaphaladāṃ $ yastṛtīyāṃ samācaret &
kalpakoṭiśataṃ sāgraṃ % śivaloke mahīyate // MatsP_62.36 //
vittahīno 'pi kurute $ varṣatrayamupoṣaṇaiḥ &
puṣpamantravidhānena % so 'pi tatphalamāpnuyāt // MatsP_62.37 //
nārī vā kurute yā tu $ kumārī vidhavāthavā &
sāpi tatphalamāpnoti % gauryanugrahalālitā // MatsP_62.38 //
iti paṭhati śṛṇoti vā ya itthaṃ $ giritanayāvratam indravāsasaṃsthaḥ &
matimapi ca dadāti so 'pi devair % amaravadhūjanakiṃnaraiśca pūjyaḥ // MatsP_62.39 //


______________________________________________________


Matsya-Purāṇa 63

*īśvara uvāca
athānyāmapi vakṣyāmi $ tṛtīyāṃ pāpanāśinīm &
rasakalyāṇinīmetāṃ % purākalpavido viduḥ // MatsP_63.1 //
māghamāse tu samprāpte $ tṛtīyāṃ śuklapakṣataḥ &
prātargavyena payasā % tilaiḥ snānaṃ samācaret // MatsP_63.2 //
snāpayenmadhunā devīṃ $ tathaivekṣurasena ca &
gandhodakena tu punar % lepayetkuṅkumena tu \
dakṣiṇāṅgāni sampūjya # tato vāmāni pūjayet // MatsP_63.3 //
lalitāyai namo devyāḥ $ pādau gulphau tato 'rcayet &
jaṅghāṃ jānuṃ tathā śāntyai % tathaivoruṃ śriyai namaḥ // MatsP_63.4 //
madālasāyai tu kaṭim $ amalāyai tathodaram &
stanau madanavāsinyai % kumudāyai ca kandarām // MatsP_63.5 //
bhujaṃ bhujāgraṃ mādhavyai $ kamalāyai mukhasmite &
bhūlalāṭaṃ ca rudrāṇyai % śaṃkarāyai tathālakān // MatsP_63.6 //
mukuṭaṃ viśvavāsinyai $ śiraḥ kāntyai tathārcayet &
madanāyai lalāṭaṃ tu % mohanāyai punarbhruvau // MatsP_63.7 //
netre candrārdhadhāriṇyai $ tuṣṭyai ca vadanaṃ punaḥ &
utkaṇṭhinyai namaḥ kaṇṭham % amṛtāyai namaḥ stanau // MatsP_63.8 //
rambhāyai vāmakukṣiṃ ca $ viśokāyai namaḥ kaṭim &
hṛdayaṃ manmathādhiṣṇyai % pāṭalāyai tathodaram // MatsP_63.9 //
kaṭiṃ suratavāsinyai $ tathoruṃ campakapriye &
jānujaṅghe namo gauryai % gāyatryai ghuṭike namaḥ // MatsP_63.10 //
dharādharāyai pādau tu $ viśvakāyai namaḥ śiraḥ &
namo bhavānyai kāminyai % kāmadevyai jagatpriye // MatsP_63.11 //
ānandāyai sunandāyai $ subhadrāyai namo namaḥ &
evaṃ sampūjya vidhivad % dvijadāmpatyam arcayet \
bhojayitvānnapānena # madhureṇa vimatsaraḥ // MatsP_63.12 //
jalapūritaṃ tathā kumbhaṃ $ śuklāmbarayugadvayam &
dattvā suvarṇakamalaṃ % gandhamālyaiḥ samarcayet // MatsP_63.13 //
prīyatāmatra kumudā $ gṛhṇīyāllavaṇavratam &
anena vidhinā devī % māsi māsi sadārcayet // MatsP_63.14 //
lavaṇaṃ varjayenmāghe $ phālgune ca guḍaṃ punaḥ &
tailaṃ rājiṃ tathā caitre % varjyaṃ ca madhu mādhave // MatsP_63.15 //
pānakaṃ jyeṣṭhamāse tu $ āṣāḍhe cātha jīrakam &
śrāvaṇe varjayetkṣīraṃ % dadhi bhādrapade tathā // MatsP_63.16 //
ghṛtamāśvayuje tadvad $ ūrje varjyaṃ ca mākṣikam &
dhānyakaṃ mārgaśīrṣe tu % pauṣe varjyā ca śarkarā // MatsP_63.17 //
vratānte karakaṃ pūrṇam $ eteṣāṃ māsi māsi ca &
dadyāddvikālavelāyāṃ % pūrṇapātreṇa saṃyutam // MatsP_63.18 //
laḍḍukāñchvetavarṇāṃśca $ saṃyāvamatha pūrikāḥ &
ghārikān apyapūpāṃśca % piṣṭāpūpāṃśca maṇḍakān // MatsP_63.19 //
kṣīraṃ śākaṃ ca dadhyannam $ iṇḍaryo 'śokavartikāḥ &
māghādikramaśo dadyād % etāni karakopari // MatsP_63.20 //
kumudā mādhavī gaurī $ rambhā bhadrā jayā śivā &
umā ratiḥ satī tadvan % maṅgalā ratilālasā // MatsP_63.21 //
kramānmāghādi sarvatra $ prīyatāmiti kīrtayet &
sarvatra pañcagavyena % prāśanaṃ samudāhṛtam \
upavāsī bhavennityam # aśakte naktamiṣyate // MatsP_63.22 //
punarmāghe tu samprāpte $ śarkarāṃ karakopari &
kṛtvā tu kāñcanīṃ gaurīṃ % pañcaratnasamanvitām // MatsP_63.23 //
haimīmaṅguṣṭhamātrāṃ ca $ sākṣasūtrakamaṇḍalum &
caturbhujāminduyutāṃ % sitanetrapaṭāvṛtām // MatsP_63.24 //
tadvadgomithunaṃ śuklaṃ $ suvarṇāsyaṃ sitāmbaram &
savastrabhājanaṃ dadyād % bhavānī prīyatāmiti // MatsP_63.25 //
anena vidhinā yastu $ rasakalyāṇinīvratam &
kuryātsa sarvapāpebhyas % tatkṣaṇādeva mucyate // MatsP_63.26 //
navārbudasahasraṃ tu $ na duḥkhī jāyate naraḥ &
suvarṇakamalaṃ gauri % māsi māsi dadannaraḥ \
agniṣṭomasahasrasya # yatphalaṃ tadavāpnuyāt // MatsP_63.27 //
nārī vā kurute yā tu $ kumārī vā varānane &
vidhavā yā tathā nārī % sāpi tatphalamāpnuyāt \
saubhāgyārogyasampannā # gaurīloke mahīyate // MatsP_63.28 //
iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgāt $ kalikaluṣavimuktaḥ pārvatīlokameti &
matimapi ca narāṇāṃ yo dadāti priyārthaṃ % vibudhapativimāne nāyakaḥ syādamoghaḥ // MatsP_63.29 //


______________________________________________________


Matsya-Purāṇa 64

*īśvara uvāca
tathaivānyāṃ pravakṣyāmi $ tṛtīyāṃ pāpanāśinīm &
nāmnā ca loke vikhyātām % ārdrānandakarīmimām // MatsP_64.1 //
yadā śuklatṛtīyāyām $ āṣāḍharkṣaṃ bhavetkvacit &
brahmarkṣaṃ vā mṛgarkṣaṃ vā % hasto mūlamathāpi vā \
darbhagandhodakaiḥ snānaṃ # tadā samyaksamācaret // MatsP_64.2 //
śuklamālyāmbaradharaḥ $ śuklagandhānulepanaḥ &
bhavānīmarcayedbhaktyā % śuklapuṣpaiḥ sugandhibhiḥ \
mahādevena sahitām # upaviṣṭāṃ mahāsane // MatsP_64.3 //
vāsudevyai namaḥ pādau $ śaṃkarāya namo haram &
jaṅghe śokavināśinyai % ānandāya namaḥ prabho // MatsP_64.4 //
rambhāyai pūjayedūrū $ śivāya ca pinākinaḥ &
adityai ca kaṭiṃ devyāḥ % śūlinaḥ śūlapāṇaye // MatsP_64.5 //
mādhavyai ca tathā nābhim $ atha śambhorbhavāya ca &
stanāvānandakāriṇyai % śaṃkarasyendudhāriṇe // MatsP_64.6 //
utkaṇṭhinyai namaḥ kaṇṭhaṃ $ nīlakaṇṭhāya vai haram &
karāvutpaladhāriṇyai % rudrāya ca jagatpate \
bāhū ca parirambhiṇyai # triśūlāya harasya ca // MatsP_64.7 //
devyā mukhaṃ vilāsinyai $ vṛṣeśāya punarvibhoḥ &
smitaṃ sasmeralīlāyai % viśvavaktrāya vai vibho // MatsP_64.8 //
netre madanavāsinyai $ viśvadhāmne triśūlinaḥ &
bhruvau nṛtyapriyāyai tu % tāṇḍaveśāya śūlinaḥ // MatsP_64.9 //
devyā lalāṭamindrāṇyai $ havyavāhāya vai vibhoḥ &
svāhāyai mukuṭaṃ devyā % vibhorgaṅgādharāya vai // MatsP_64.10 //
viśvakāyau viśvamukhau $ viśvapādakarau śivau &
prasannavadanau vande % pārvatīparameśvarau // MatsP_64.11 //
evaṃ sampūjya vidhivad $ agrataḥ śivayoḥ punaḥ &
padmotpalāni rajasā % nānāvarṇena kārayet // MatsP_64.12 //
śaṅkhacakre sakaṭake $ svastikāṅkuśacāmarān &
yāvantaḥ pāṃsavastatra % rajasaḥ patitā bhuvi \
tāvadvarṣasahasrāṇi # śivaloke mahīyate // MatsP_64.13 //
catvāri ghṛtapātrāṇi $ sahiraṇyāni śaktitaḥ &
dattvā dvijāya karakam % udakānnasamanvitam \
pratipakṣaṃ caturmāsaṃ # yāvadetannivedayet // MatsP_64.14 //
tatastu caturo māsān $ pūrvavatkarakopari &
catvāri saktupātrāṇi % tilapātrāṇyataḥ param // MatsP_64.15 //
gandhodakaṃ puṣpavāri $ candanaṃ kuṅkumodakam &
apakvaṃ dadhi dugdhaṃ ca % gośṛṅgodakameva ca // MatsP_64.16 //
piṣṭodakaṃ tathā vāri $ kuṣṭhacūrṇānvitaṃ punaḥ &
uśīrasalilaṃ tadvad % yavacūrṇodakaṃ punaḥ // MatsP_64.17 //
tilodakaṃ ca saṃprāśya $ svapenmārgaśirādiṣu &
māseṣu pakṣadvitayaṃ % prāśanaṃ samudāhṛtam // MatsP_64.18 //
sarvatra śuklapuṣpāṇi $ praśastāni sadārcane &
dānakāle ca sarvatra % mantrametamudīrayet // MatsP_64.19 //
gaurī me prīyatāṃ nityam $ aghanāśāya maṅgalā &
saubhāgyāyāstu lalitā % bhavānī sarvasiddhaye // MatsP_64.20 //
saṃvatsarānte lavaṇaṃ $ guḍakumbhaṃ ca sarjikām &
candanaṃ netrapaṭṭaṃ ca % sahiraṇyāmbujena tu // MatsP_64.21 //
umāmaheśvaraṃ haimaṃ $ tadvadikṣuphalairyutam &
satūlāvaraṇāṃ śayyāṃ % saviśrāmāṃ nivedayet \
sapatnīkāya viprāya # gaurī me prīyatāmiti // MatsP_64.22 //
ārdrānandakarī nāmnā $ tṛtīyaiṣā sanātanī &
yāmupoṣya naro yāti % śambhoryatparamaṃ padam // MatsP_64.23 //
iha loke sadānandam $ āpnoti dhanasampadaḥ &
āyurārogyasampattyā % na kaścicchokamāpnuyāt // MatsP_64.24 //
nārī vā kurute yā tu $ kumārī vidhavā ca yā &
sāpi tatphalamāpnoti % devyanugrahalālitā // MatsP_64.25 //
pratipakṣamupoṣyaivaṃ $ mantrārcanavidhānavit &
rudrāṇīlokamabhyeti % punarāvṛttidurlabham // MatsP_64.26 //
ya idaṃ śṛṇuyānnityaṃ $ śrāvayedvāpi mānavaḥ &
śakraloke sa gandharvaiḥ % pūjyate 'pi yugatrayam // MatsP_64.27 //
ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ $ yā strī karotyavidhavā vidhavātha vāpi &
sā sve gṛhe sukhaśatānyanubhūya bhūyo % gaurīpadaṃ sadayitā dayitā prayāti // MatsP_64.28 //


______________________________________________________


Matsya-Purāṇa 65

*īśvara uvāca
athānyāmapi vakṣyāmi $ tṛtīyāṃ sarvakāmadām &
yasyāṃ dattaṃ hutaṃ japtaṃ % sarvaṃ bhavati cākṣayam // MatsP_65.1 //
vaiśākhaśuklapakṣe tu $ tṛtīyā yairupoṣitā &
akṣayaṃ phalamāpnoti % sarvasya sukṛtasya ca // MatsP_65.2 //
sā tathā kṛttikopetā $ viśeṣeṇa supūjitā &
tatra dattaṃ hutaṃ japtaṃ % sarvamakṣayamucyate // MatsP_65.3 //
akṣayā saṃtatistasyās $ tasyāṃ sukṛtamakṣayam &
akṣataiḥ pūjyate viṣṇus % tena sāpyakṣayā smṛtā \
akṣataistu narāḥ snātā # viṣṇordattvā tathākṣatān // MatsP_65.4 //
vipreṣu dattvā tāneva $ tathā saktūn susaṃkṛtān &
yathānnabhuṅmahābhāgaḥ % phalamakṣayyamaśnute // MatsP_65.5 //
ekāmapyuktavatkṛtvā $ tṛtīyāṃ vidhivannaraḥ &
etāsāmapi sarvāsāṃ % tṛtīyānāṃ phalaṃ bhavet // MatsP_65.6 //
tṛtīyāyāṃ samabhyarcya $ sopavāso janārdanam &
rājasūyaphalaṃ prāpya % gatimagryāṃ ca vindati // MatsP_65.7 //


______________________________________________________


Matsya-Purāṇa 66

*manuruvāca
madhurā bhāratī kena $ vratena madhusūdana &
tathaiva janasaubhāgyam % atividyāsu kauśalam // MatsP_66.1 //
abhedaścāpi dampatyos $ tathā bandhujanena ca &
āyuśca vipulaṃ puṃsāṃ % tanme kathaya mādhava // MatsP_66.2 //

*matsya uvāca
samyakpṛṣṭaṃ tvayā rājañ $ chṛṇu sārasvataṃ vratam &
yasya saṃkīrtanādeva % tuṣyatīha sarasvatī // MatsP_66.3 //
yo yadbhaktaḥ pumānkuryād $ etadvratamanuttamam &
tadvāsarādau sampūjya % viprānetānsamācaret // MatsP_66.4 //
athavādityavāreṇa $ grahatārābalena ca &
pāyasaṃ bhojayedviprān % kṛtvā brāhmaṇavācanam // MatsP_66.5 //
śuklavastrāṇi dattvā ca $ sahiraṇyāni śaktitaḥ &
gāyatrīṃ pūjayedbhaktyā % śuklamālyānulepanaiḥ // MatsP_66.6 //
yathā na devi bhagavān $ brahmaloke pitāmahaḥ &
tvāṃ parityajya saṃtiṣṭhet % tathā bhava varapradā // MatsP_66.7 //
vedāḥ śāstrāṇi sarvāṇi $ gītanṛtyādikaṃ ca yat &
na vihīnaṃ tvayā devi % tathā me santu siddhayaḥ // MatsP_66.8 //
lakṣmīrmedhā dharā puṣṭir $ gaurī tuṣṭiḥ prabhā matiḥ &
etābhiḥ pāhi cāṣṭābhis % tanubhirmāṃ sarasvati // MatsP_66.9 //
evaṃ sampūjya gāyatrīṃ $ vīṇākṣamaṇidhāriṇīm &
śuklapuṣpākṣatair bhaktyā % sakamaṇḍalupustakām \
maunavratena bhuñjīta # sāyaṃ prātastu dharmavit // MatsP_66.10 //
pañcamyāṃ pratipakṣaṃ ca $ pūjayedbrahmavāsinīm &
tathaiva taṇḍulaprasthaṃ % ghṛtapātreṇa saṃyutam \
kṣīraṃ dadyāddhiraṇyaṃ ca # gāyatrī prīyatāmiti // MatsP_66.11 //
saṃdhyāyāṃ ca tathā maunam $ etatkurvansamācaret &
nāntarā bhojanaṃ kuryād % yāvanmāsāstrayodaśa // MatsP_66.12 //
samāpte tu vrate kuryād $ bhojanaṃ śuklataṇḍulaiḥ &
pūrvaṃ savastrayugmaṃ ca % dadyādviprāya bhojanam // MatsP_66.13 //
devyā vitānaṃ ghaṇṭāṃ ca $ sitanetre payasvinīm &
candanaṃ vastrayugmaṃ ca % dadyācca śikharaṃ punaḥ // MatsP_66.14 //
tathopadeṣṭāramapi $ bhaktyā sampūjayedgurum &
vittaśāṭhyena rahito % vastramālyānulepanaiḥ // MatsP_66.15 //
anena vidhinā yastu $ kuryātsārasvataṃ vratam &
vidyāvānarthasaṃyukto % raktakaṇṭhaśca jāyate // MatsP_66.16 //
sarasvatyāḥ prasādena $ brahmaloke mahīyate &
nārī vā kurute yā tu % sāpi tatphalagāminī // MatsP_66.17 //
brahmaloke vased rājan $ yāvat kalpāyutatrayam // MatsP_66.18 //
sārasvataṃ vrataṃ yastu $ śṛṇuyādapi yaḥ paṭhet &
vidyādharapure so 'pi % vasetkalpāyutatrayam // MatsP_66.19 //


______________________________________________________


Matsya-Purāṇa 67

candrādityoparāge tu $ yatsnānamabhidhīyate &
tadahaṃ śrotumicchāmi % dravyamantravidhānavit // MatsP_67.1 //

*matsya uvāca
yasya rāśiṃ samāsādya $ bhavedgrahaṇasamplavaḥ &
tasya snānaṃ pravakṣyāmi % mantrauṣadhavidhānataḥ // MatsP_67.2 //
candroparāgaṃ samprāpya $ kṛtvā brāhmaṇavācanam &
sampūjya caturo viprāñ % śuklamālyānulepanaiḥ // MatsP_67.3 //
pūrvamevoparāgasya $ samāsādyauṣadhādikam &
sthāpayec caturaḥ kumbhān % avraṇānsāgarāniti // MatsP_67.4 //
gajāśvarathyāvalmīka- $ saṃgamāddhradagokulāt &
rājadvārapradeśācca % mṛdamānīya cākṣipet // MatsP_67.5 //
pañcagavyaṃ ca kumbheṣu $ śuddhamuktāphalāni ca &
rocanāṃ padmaśaṅkhau ca % pañcaratnasamanvitam // MatsP_67.6 //
sphaṭikaṃ candanaṃ śvetaṃ $ tīrthavāri sasarṣapam &
rājadantaṃ sakumudaṃ % tathaivośīraguggulam \
etatsarvaṃ vinikṣipya # kumbheṣvāvāhayetsurān // MatsP_67.7 //
sarve samudrāḥ saritas $ tīrthāni jaladā nadāḥ &
āyāntu yajamānasya % duritakṣayakārakāḥ // MatsP_67.8 //
yo 'sau vajradharo deva $ ādityānāṃ prabhurmataḥ &
sahasranayanaścendro % grahapīḍāṃ vyapohatu // MatsP_67.9 //
mukhaṃ yaḥ sarvadevānāṃ $ saptārciramitadyutiḥ &
candroparāgasambhūtām % agniḥ pīḍāṃ vyapohatu // MatsP_67.10 //
yaḥ karmasākṣī bhūtānāṃ $ dharmo mahiṣavāhanaḥ &
yamaścandroparāgotthāṃ % mama pīḍāṃ vyapohatu // MatsP_67.11 //
rakṣogaṇādhipaḥ sākṣāt $ pralayānalasaṃnibhaḥ &
khaḍgavyagro 'tibhīmaśca % rakṣaḥpīḍāṃ vyapohatu // MatsP_67.12 //
nāgapāśadharo devaḥ $ sākṣānmakaravāhanaḥ &
sa jalādhipatiś candra- % grahapīḍāṃ vyapohatu // MatsP_67.13 //
prāṇarūpeṇa yo lokān $ pāti kṛṣṇamṛgapriyaḥ &
vāyuścandroparāgotthāṃ % pīḍāmatra vyapohatu // MatsP_67.14 //
yo 'sau nidhipatirdevaḥ $ khaḍgaśūlagadādharaḥ &
candroparāgakaluṣaṃ % dhanado me vyapohatu // MatsP_67.15 //
yo 'sāvindudharo devaḥ $ pinākī vṛṣavāhanaḥ &
candroparāgajāṃ pīḍāṃ % vināśayatu śaṃkaraḥ // MatsP_67.16 //
trailokye yāni bhūtāni $ sthāvarāṇi carāṇi ca &
brahmaviṣṇvarkayuktāni % tāni pāpaṃ dahantu vai // MatsP_67.17 //
evamāmantrya taiḥ kumbhair $ abhiṣikto guṇānvitaiḥ &
ṛgyajuḥsāmamantraiśca % śuklamālyānulepanaiḥ \
pūjayedvastragodānair # brāhmaṇāniṣṭadevatāḥ // MatsP_67.18 //
etāneva tato mantrān $ vilikhet karakānvitān &
vastrapaṭṭe 'thavā padme % pañcaratnasamanvitān // MatsP_67.19 //
yajamānasya śirasi $ nidadhyuste dvijottamāḥ &
tato 'tivāhayedvelām % uparāgānugāminīm // MatsP_67.20 //
prāṅmukhaḥ pūjayitvā tu $ namasyanniṣṭadevatām &
candragrahe vinirvṛtte % kṛtagodānamaṅgalaḥ \
kṛtasnānāya taṃ paṭṭaṃ # brāhmaṇāya nivedayet // MatsP_67.21 //
anena vidhinā yastu $ grahasnānaṃ samācaret &
na tasya grahapīḍā syān % na ca bandhujanakṣayaḥ // MatsP_67.22 //
paramāṃ siddhimāpnoti $ punarāvṛttidurlabhām &
sūryagrahe sūryanāma % sadā mantreṣu kīrtayet // MatsP_67.23 //
adhikāḥ padmarāgāḥ syuḥ $ kapilāṃ ca suśobhanām &
prayacchecca niśāṃ patye % candrasūryoparāgayoḥ // MatsP_67.24 //
ya idaṃ śṛṇuyānnityaṃ $ śrāvayedvāpi mānavaḥ &
sarvapāpavinirmuktaḥ % śakraloke mahīyate // MatsP_67.25 //


______________________________________________________


Matsya-Purāṇa 68

*nārada uvāca
kimudvegādbhute kṛtyam $ alakṣmīḥ kena hanyate &
mṛtavatsābhiṣekādi- % kāryeṣu ca kimiṣyate // MatsP_68.1 //

*śrībhagavānuvāca
purā kṛtāni pāpāni $ phalantyasmiṃstapodhana &
rogadaurgatyarūpeṇa % tathaiveṣṭavadhena ca // MatsP_68.2 //
tadvighātāya vakṣyāmi $ sadā kalpāṇakārakam &
saptamīsnapanaṃ nāma % janapīḍāvināśanam // MatsP_68.3 //
bālānāṃ maraṇaṃ yatra $ kṣīrapāṇāṃ pradṛśyate &
tadvadvṛddhāturāṇāṃ ca % yauvane cāpi vartatām // MatsP_68.4 //
śāntaye tatra vakṣyāmi $ mṛtavatsābhiṣecanam &
etad evādbhutodvega- % cittabhramavināśanam // MatsP_68.5 //
bhaviṣyati ca vārāho $ yatra kalpastapodhana &
vaivasvataśca tatrāpi % yadā tu manuruttamaḥ // MatsP_68.6 //
bhaviṣyati ca tatraiva $ pañcaviṃśatimaṃ yadā &
kṛtaṃ nāma yugaṃ tatra % haihayānvayavardhanaḥ \
bhavitā nṛpatirvīraḥ # kṛtavīryaḥ pratāpavān // MatsP_68.7 //
sa saptadvīpamakhilaṃ $ pālayiṣyati bhūtalam &
yāvadvarṣasahasrāṇi % saptasaptati nārada // MatsP_68.8 //
jātamātraṃ ca tasyāpi $ yāvatputraśataṃ tathā &
cyavanasya tu śāpena % vināśamapayāsyati // MatsP_68.9 //
sahasrabāhuśca yadā $ bhavitā tasya vai sutaḥ &
kuraṅganayanaḥ śrīmān % sambhūto nṛpalakṣaṇaiḥ // MatsP_68.10 //
kṛtavīryastadārādhya $ sahasrāṃśuṃ divākaram &
upavāsairvratairdivyair % vedasūktaiśca nārada \
putrasya jīvanāyālam # etatsnānamavāpsyati // MatsP_68.11 //
kṛtavīryeṇa vai pṛṣṭa $ idaṃ vakṣyati bhāskaraḥ &
aśeṣaduṣṭaśamanaṃ % sadā kalmaṣanāśanam // MatsP_68.12 //

*sūrya uvāca
alaṃ kleśena mahatā $ putrastava narādhipa &
bhaviṣyati ciraṃjīvī % kiṃtu kalmaṣanāśanam // MatsP_68.13 //
saptamīsnapanaṃ vakṣye $ sarvalokahitāya vai &
jātasya mṛtavatsāyāḥ % saptame māsi nārada \
athavā śuklasaptamyām # etatsarvaṃ praśasyate // MatsP_68.14 //
grahatārābalaṃ labdhvā $ kṛtvā brāhmaṇavācanam &
bālasya janmanakṣatraṃ % varjayettāṃ tithiṃ budhaḥ \
tadvadvṛddhāturāṇāṃ ca # kṛtyaṃ syāditareṣu ca // MatsP_68.15 //
gomayenānuliptāyāṃ $ bhūmāvekāgnivattadā &
taṇḍulai raktaśālīyaiś % caruṃ gokṣīrasaṃyutam \
nirvapetsūryarudrābhyāṃ # tanmantrābhyāṃ vidhānataḥ // MatsP_68.16 //
kīrtayetsūryadevatyaṃ $ saptarcaṃ ca ghṛtāhutīḥ &
juhuyādrudrasūktena % tadvadrudrāya nārada // MatsP_68.17 //
hotavyāḥ samidhaścātra $ tathaivārkapalāśayoḥ &
yavakṛṣṇatilairhomaḥ % kartavyo 'ṣṭaśataṃ punaḥ // MatsP_68.18 //
vyāhṛtībhistathājyena $ tathaivāṣṭaśataṃ punaḥ &
hutvā snānaṃ ca kartavyaṃ % maṅgalaṃ yena dhīmatā // MatsP_68.19 //
vipreṇa vedaviduṣā $ vidhivaddarbhapāṇinā &
sthāpayitvā tu caturaḥ % kumbhānkoṇeṣu śobhanān // MatsP_68.20 //
pañcamaṃ ca punarmadhye $ dadhyakṣatavibhūṣitam &
sthāpayedavraṇaṃ kumbhaṃ % saptarcenābhimantritam // MatsP_68.21 //
saureṇa tīrthatoyena $ pūrṇaṃ ratnasamanvitam &
sarvānsarvauṣadhairyuktān % pañcagavyasamanvitān \
pañcaratnaphalaiḥ puṣpair # vāsobhiḥ pariveṣṭayet // MatsP_68.22 //
gajāśvarathyāvalmīkāt $ saṃgamāddhradagokulāt &
saṃśuddhāṃ mṛdamānīya % sarveṣveva vinikṣipet // MatsP_68.23 //
caturṣvapi ca kumbheṣu $ ratnagarbheṣu madhyamam &
gṛhītvā brāhmaṇastatra % saurānmantrānudīrayet // MatsP_68.24 //
nārībhiḥ saptasaṃkhyābhir $ avyaṅgāṅgībhiratra ca &
pūjitābhiryathāśaktyā % mālyavastravibhūṣaṇaiḥ \
saviprābhiśca kartavyaṃ # mṛtavatsābhiṣecanam // MatsP_68.25 //

ete 'bhiṣekamantrāḥ
dīrghāyurastu bālo 'yaṃ $ jīvatputrā ca bhāminī &
ādityaścandramāḥ sārdhaṃ % grahanakṣatramaṇḍalaiḥ // MatsP_68.26 //
saśakrā lokapālā vai $ brahmaviṣṇumaheśvarāḥ &
te te cānye ca devaughāḥ % sadā pāntu kumārakam // MatsP_68.27 //
mitraḥ śanirvā hutabhug $ ye ca bālagrahāḥ kvacit &
pīḍāṃ kurvantu bālasya % mā māturjanakasya vai // MatsP_68.28 //
tataḥ śuklāmbaradharā $ kumārapatisaṃyutā &
saptakaṃ pūjayedbhaktyā % strīṇāmatha guruṃ punaḥ // MatsP_68.29 //
kāñcanīṃ ca tataḥ kuryāt $ tāmrapātroparisthitām &
pratimāṃ dharmarājasya % gurave vinivedayet // MatsP_68.30 //
vastrakāñcanaratnaughair $ bhakṣyaiḥ saghṛtapāyasaiḥ &
pūjayedbrāhmaṇāṃstadvad % vittaśāṭhyavivarjitaḥ // MatsP_68.31 //
bhuktvā ca guruṇā ceyam $ uccāryā mantrasaṃtatiḥ &
dīrghāyurastu bālo 'yaṃ % yāvadvarṣaśataṃ sukhī // MatsP_68.32 //
yatkiṃcidasya duritaṃ $ tatkṣiptaṃ vaḍavānale &
brahmā rudro vasuḥ skando % viṣṇuḥ śakro hutāśanaḥ // MatsP_68.33 //
rakṣantu sarve duṣṭebhyo $ varadāḥ santu sarvadā &
evamādīni vākyāni % vadantaṃ pūjayedgurum // MatsP_68.34 //
śaktitaḥ kapilāṃ dadyāt $ praṇamya ca visarjayet &
caruṃ ca putrasahitā % praṇamya raviśaṃkarau // MatsP_68.35 //
hutaśeṣaṃ tadāśnīyād $ ādityāya namo 'stviti &
idamevādbhutodvega- % duḥsvapneṣu praśasyate // MatsP_68.36 //
karturjanmadinarkṣaṃ ca $ tyaktvā sampūjayetsadā &
śāntyarthaṃ śuklasaptamyām % etatkurvanna sīdati // MatsP_68.37 //
sadānena vidhānena $ dīrghāyurabhavannaraḥ &
saṃvatsarāṇāmayutaṃ % śaśāsa pṛthivīmimām // MatsP_68.38 //
puṇyaṃ pavitramāyuṣyaṃ $ saptamīsnapanaṃ raviḥ &
kathayitvā dvijaśreṣṭha % tatraivāntaradhīyata // MatsP_68.39 //
etatsarvaṃ samākhyātaṃ $ saptamīsnānamuttamam &
sarvaduṣṭopaśamanaṃ % bālānāṃ paramaṃ hitam // MatsP_68.40 //
ārogyaṃ bhāskarādicched $ dhanamiccheddhutāśanāt &
īśvarājjñānam anvicchen % mokṣam icchejjanārdanāt // MatsP_68.41 //
etanmahāpātakanāśanaṃ syāt $ paraṃ hitaṃ bālavivardhanaṃ ca &
śṛṇoti yaścainamananyacetās % tasyāpi siddhiṃ munayo vadanti // MatsP_68.42 //


______________________________________________________


Matsya-Purāṇa 69

*matsya uvāca
purā rathaṃtare kalpe $ paripṛṣṭo mahātmanā &
mandarastho mahādevaḥ % pinākī brahmaṇā svayam // MatsP_69.1 //

*brahmovāca
kathamārogyamaiśvaryam $ anantamamareśvara &
svalpena tapasā deva % bhavenmokṣo 'thavā nṛṇām // MatsP_69.2 //
kimajñātaṃ mahādeva $ tvatprasādādadhokṣaja &
svalpakenātha tapasā % mahatphalamihocyatām // MatsP_69.3 //

*matsya uvāca
evaṃ pṛṣṭaḥ sa viśvātmā $ brahmaṇā lokabhāvanaḥ &
umāpatiruvācedaṃ % manasaḥ prītikārakam // MatsP_69.4 //

*īśvara uvāca
asmādrathaṃtarātkalpāt $ trayoviṃśāt punaryadā &
vārāho bhavitā kalpas % tasya manvantare śubhe // MatsP_69.5 //
vaivasvatākhye saṃjāte $ saptame saptalokakṛt &
dvāparākhyaṃ yugaṃ tadvad % aṣṭāviṃśatimaṃ jaguḥ // MatsP_69.6 //
tasyānte sa mahādevo $ vāsudevo janārdanaḥ &
bhārāvataraṇārthāya % tridhā viṣṇurbhaviṣyati // MatsP_69.7 //
dvaipāyana ṛṣistadvad $ rauhiṇeyo 'tha keśavaḥ &
kaṃsādidarpamathanaḥ % keśavaḥ kleśanāśanaḥ // MatsP_69.8 //
purīṃ dvāravatīṃ nāma $ sāmprataṃ yā kuśasthalī &
divyānubhāvasaṃyuktām % adhivāsāya śārṅgiṇaḥ \
tvaṣṭā mamājñayā tadvat # kariṣyati jagatpateḥ // MatsP_69.9 //
tasyāṃ kadācidāsīnaḥ $ sabhāyāmamitadyutiḥ &
bhāryābhirvṛṣṇibhiścaiva % bhūbhṛdbhir bhūridakṣiṇaiḥ // MatsP_69.10 //
kurubhirdevagandharvair $ abhitaḥ kaiṭabhārdanaḥ &
pravṛttāsu purāṇīṣu % dharmasambandhinīṣu ca // MatsP_69.11 //
kathānte bhīmasenena $ paripṛṣṭaḥ pratāpavān &
tvayā pṛṣṭasya dharmasya % rahasyasyāsya bhedakṛt // MatsP_69.12 //
bhavitā sa tadā brahman $ kartā caiva vṛkodaraḥ &
pravartako 'sya dharmasya % pāṇḍuputro mahābalaḥ // MatsP_69.13 //
yasya tīkṣṇo vṛko nāma $ jaṭhare havyavāhanaḥ &
mayā dattaḥ sa dharmātmā % tena cāsau vṛkodaraḥ // MatsP_69.14 //
matimānmānaśīlaśca $ nāgāyutabalo mahān &
bhaviṣyatyajaraḥ śrīmān % kandarpa iva rūpavān // MatsP_69.15 //
dhārmikasyāpyaśaktasya $ tīvrāgnitvādupoṣaṇe &
idaṃ vratamaśeṣāṇāṃ % vratānāmadhikaṃ yataḥ // MatsP_69.16 //
kathayiṣyati viśvātmā $ vāsudevo jagadguruḥ &
aśeṣayajñaphaladam % aśeṣāghavināśanam // MatsP_69.17 //
aśeṣaduṣṭaśamanam $ aśeṣasurapūjitam &
pavitrāṇāṃ pavitraṃ ca % maṅgalānāṃ ca maṅgalam \
bhaviṣyaṃ ca bhaviṣyāṇāṃ # purāṇānāṃ purātanam // MatsP_69.18 //
*vāsudeva uvāca
yadyaṣṭamīcaturdaśyor $ dvādaśīṣvatha bhārata &
anyeṣvapi dinarkṣeṣu % na śaktastvam upoṣitum // MatsP_69.19 //
tataḥ puṇyāṃ tithimimāṃ $ sarvapāpapraṇāśinīm &
upoṣya vidhinānena % gaccha viṣṇoḥ paraṃ padam // MatsP_69.20 //
māghamāsasya daśamī $ yadā śuklā bhavettadā &
ghṛtenābhyañjanaṃ kṛtvā % tilaiḥ snānaṃ samācaret // MatsP_69.21 //
tathaiva viṣṇumabhyarcya $ nabho nārāyaṇeti ca &
kṛṣṇāya pādau sampūjya % śiraḥ sarvātmane namaḥ // MatsP_69.22 //
vaikuṇṭhāyeti vaikuṇṭham $ uraḥ śrīvatsadhāriṇe &
śaṅkhine cakriṇe tadvad % gadine varadāya vai \
sarve nārāyaṇasyaivaṃ # saṃpūjyā bāhavaḥ kramāt // MatsP_69.23 //
dāmodarāyetyudaraṃ $ meḍhraṃ pañcaśarāya vai &
ūrū saubhāgyanāthāya % jānunī bhūtadhāriṇe // MatsP_69.24 //
namo nīlāya vai jaṅghe $ pādau viśvasṛje namaḥ &
namo devyai namaḥ śāntyai % namo lakṣmyai namaḥ śriyai // MatsP_69.25 //
namaḥ puṣṭyai namastuṣṭyai $ dhṛṣṭyai hṛṣṭyai namo namaḥ &
namo vihaṃganāthāya % vāyuvegāya pakṣiṇe \
viṣapramāthine nityaṃ # garuḍaṃ cābhipūjayet // MatsP_69.26 //
evaṃ sampūjya govindam $ umāpativināyakau &
gandhairmālyaistathā dhūpair % bhakṣyairnānāvidhairapi // MatsP_69.27 //
gavyena payasā siddhāṃ $ kṛsarāmatha vāgyataḥ &
sarpiṣā saha bhuktvā ca % gatvā śatapadaṃ budhaḥ // MatsP_69.28 //
naiyagrodhaṃ dantakāṣṭham $ athavā khādiraṃ budhaḥ &
gṛhītvā dhāvayeddantān % ācāntaḥ prāgudaṅmukhaḥ // MatsP_69.29 //
brūyāt sāyantanīṃ kṛtvā $ saṃdhyāmastamite ravau &
namo nārāyaṇāyeti % tvāmahaṃ śaraṇaṃ gataḥ // MatsP_69.30 //
ekādaśyāṃ nirāhāraḥ $ samabhyarcya ca keśavam &
rātriṃ ca sakalāṃ sthitvā % snānaṃ ca payasā tathā // MatsP_69.31 //
sarpiṣā cāpi dahanaṃ $ hutvā brāhmaṇapuṃgavaiḥ &
sahaiva puṇḍarīkākṣa % dvādaśyāṃ kṣīrabhojanam // MatsP_69.32 //
kariṣyāmi yatātmāhaṃ $ nirvighnenāstu tacca me &
evamuktvā svapedbhūmāv % itihāsakathāṃ punaḥ // MatsP_69.33 //
śrutvā prabhāte saṃjāte $ nadīṃ gatvā viśāṃ pate &
snānaṃ kṛtvā mṛdā tadvat % pāṣaṇḍān abhivarjayet // MatsP_69.34 //
upāsya saṃdhyāṃ vidhivat $ kṛtvā ca pitṛtarpaṇam &
praṇamya ca hṛṣīkeśaṃ % saptalokaikamīśvaram // MatsP_69.35 //
gṛhasya purato bhaktyā $ maṇḍapaṃ kārayedbudhaḥ &
daśahastamathāṣṭau vā % karānkuryādviśāṃ pate // MatsP_69.36 //
caturhastāṃ śubhāṃ kuryād $ vedīmariniṣūdana &
caturhastapramāṇaṃ ca % vinyasettatra toraṇam // MatsP_69.37 //
āropya kalaśaṃ tatra $ dikpālānpūjayettataḥ &
chidreṇa jalasampūrṇam % atha kṛṣṇājinasthitaḥ \
tasya dhārāṃ ca śirasā # dhārayetsakalāṃ niśām // MatsP_69.38 //
tathaiva viṣṇoḥ śirasi $ kṣīradhārāṃ prapātayet &
aratnimātraṃ kuṇḍaṃ ca % kuryāttatra trimekhalam // MatsP_69.39 //
yonivaktraṃ ca tatkṛtvā $ brāhmaṇaiḥ yavasarpiṣī &
tilāṃśca viṣṇudevatyair % mantrairekāgnivattadā // MatsP_69.40 //
hutvā ca vaiṣṇavaṃ samyak $ caruṃ gokṣīrasaṃyutam &
niṣpāvārdhapramāṇāṃ vai % dhārāmājyasya pātayet // MatsP_69.41 //
jalakumbhānmahāvīrya $ sthāpayitvā trayodaśa &
bhakṣyairnānāvidhairyuktān % sitavastrairalaṃkṛtān // MatsP_69.42 //
yuktānaudumbaraiḥ pātraiḥ $ pañcaratnasamanvitān &
caturbhirbahvṛcairhomas % tatra kārya udaṅmukhaiḥ // MatsP_69.43 //
rudrajāpaścaturbhiśca $ yajurvedaparāyaṇaiḥ &
vaiṣṇavāni tu sāmāni % caturaḥ sāmavedinaḥ \
ariṣṭavargasahitāny # abhitaḥ paripāṭhayet // MatsP_69.44 //
evaṃ dvādaśa tānviprān $ vastramālyānulepanaiḥ &
pūjayedaṅgulīyaiśca % kaṭakairhemasūtrakaiḥ // MatsP_69.45 //
vāsobhiḥ śayanīyaiśca $ vittaśāṭhyavivarjitaḥ &
evaṃ kṣapātivāhyā ca % gītamaṅgalaniḥsvanaiḥ // MatsP_69.46 //
upādhyāyasya ca punar $ dviguṇaṃ sarvameva tu &
tataḥ prabhāte vimale % samutthāya trayodaśa // MatsP_69.47 //
gā vai dadyātkuruśreṣṭha $ sauvarṇamukhasaṃyutāḥ &
payasvinīḥ śīlavatīḥ % kāṃsyadohasamanvitāḥ // MatsP_69.48 //
raupyakhurāḥ savastrāśca $ candanenābhiṣecitāḥ &
tāstu teṣāṃ tato bhaktyā % bhakṣyabhojyānnatarpitān // MatsP_69.49 //
kṛtvā vai brāhmaṇān sarvān $ annairnānāvidhaistathā &
bhuktvā cākṣāralavaṇam % ātmanā ca visarjayet // MatsP_69.50 //
anugamya padānyaṣṭau $ putrabhāryāsamanvitaḥ &
prīyatāmatra deveśaḥ % keśavaḥ kleśanāśanaḥ // MatsP_69.51 //
śivasya hṛdaye viṣṇur $ viṣṇośca hṛdaye śivaḥ &
yathāntaraṃ na paśyāmi % tathā me svasti cāyuṣaḥ // MatsP_69.52 //
evamuccārya tānkumbhān $ gāścaiva śayanāni ca &
vāsāṃsi caiva sarveṣāṃ % gṛhāṇi prāpayedbudhaḥ // MatsP_69.53 //
abhāve bahuśayyānām $ ekāmapi susaṃskṛtām &
śayyāṃ dadyāddvijāteśca % sarvopaskarasaṃyutām // MatsP_69.54 //
itihāsapurāṇāni $ vācayitvātivāhayet &
taddinaṃ naraśārdūla % ya icchedvipulāṃ śriyam // MatsP_69.55 //
tasmāttvaṃ sattvamālambya $ bhīmasena vimatsaraḥ &
kuru vratamidaṃ samyak % snehāttava mayeritam // MatsP_69.56 //
tvayā kṛtamidaṃ vīra $ tvannāmākhyaṃ bhaviṣyati &
sā bhīmadvādaśī hyeṣā % sarvapāpaharā śubhā \
yā tu kalyāṇinī nāma # purā kalpeṣu paṭhyate // MatsP_69.57 //
tvamādikartā bhava saukare 'smin $ kalpe mahāvīravarapradhāna &
yasyāḥ smarankīrtanamapyaśeṣaṃ % vinaṣṭapāpastridaśādhipaḥ syāt // MatsP_69.58 //
kṛtvā ca yāmapsarasām adhīśā $ veśyā kṛtā hyanyabhavāntareṣu &
ābhīrakanyātikutūhalena % saivorvaśī samprati nākapṛṣṭhe // MatsP_69.59 //
jātāthavā vaiśyakulodbhavāpi $ pulomakanyā puruhūtapatnī &
tatrāpi tasyāḥ paricārikeyaṃ % mama priyā samprati satyabhāmā // MatsP_69.60 //
snātaḥ purā maṇḍalameṣa tadvat $ tejomayaṃ vedaśarīramāpa &
asyāṃ ca kalyāṇatithau vivasvān % sahasradhāreṇa sahasraraśmiḥ // MatsP_69.61 //
idameva kṛtaṃ mahendramukhyair $ vasubhirdevasurāribhistathā tu &
phalamasya na śakyate 'bhivaktuṃ % yadi jihvāyutakoṭayo mukhe syuḥ // MatsP_69.62 //
kalikaluṣavidāriṇīmanantām $ iti kathayiṣyati yādavendrasūnuḥ &
api narakagatānpitṝn aśeṣān % alamuddhartumihaiva yaḥ karoti // MatsP_69.63 //
ya idamaghavidāraṇaṃ śṛṇoti $ bhaktyā paripaṭhatīha paropakārahetoḥ &
tithimiha sakalārthabhāṅnarendras % tava caturānana sāmyatāmupaiti // MatsP_69.64 //
kalyāṇinī nāma purā babhūva yā $ dvādaśī māghadineṣu pūjyā &
sā pāṇḍuputreṇa kṛtā bhaviṣyaty % anantapuṇyānagha bhīmapūrvā // MatsP_69.65 //


______________________________________________________


Matsya-Purāṇa 70

*brahmovāca
varṇāśramāṇāṃ prabhavaḥ $ purāṇeṣu mayā śrutaḥ &
sadācārasya bhagavan % dharmaśāstraviniścayaḥ \
paṇyastrīṇāṃ sadācāraṃ # śrotumicchāmi tattvataḥ // MatsP_70.1 //

*īśvara uvāca
tasminneva yuge brahman $ sahasrāṇi tu ṣoḍaśa &
vāsudevasya nārīṇāṃ % bhaviṣyantyambujodbhava // MatsP_70.2 //
tābhirvasantasamaye $ kokilālikulākule &
puṣpite pavanotphulla- % kahlārasarasastaṭe // MatsP_70.3 //
nirbharāpānagoṣṭhīṣu $ prasaktābhiralaṃkṛtaḥ &
kuraṅganayanaḥ śrīmān % mālatīkṛtaśekharaḥ // MatsP_70.4 //
gacchansamīpamārgeṇa $ sāmbaḥ parapuraṃjayaḥ &
sākṣātkandarpo rūpeṇa % sarvābharaṇabhūṣitaḥ // MatsP_70.5 //
anaṅgaśarataptābhiḥ $ sābhilāṣamavekṣitaḥ &
pravṛddho manmathastāsāṃ % bhaviṣyati yadātmani // MatsP_70.6 //
tadāvekṣya jagannāthaḥ $ sarvato jñānacakṣuṣā &
śāpaṃ vakṣyati tāḥ sarvā % vo hariṣyanti dasyavaḥ \
matparokṣaṃ yataḥ kāma- # laulyādīdṛgvidhaṃ kṛtam // MatsP_70.7 //
tataḥ prasādito deva $ idaṃ vakṣyati śārṅgabhṛt &
tābhiḥ śāpābhitaptābhir % bhagavān bhūtabhāvanaḥ // MatsP_70.8 //
uttārabhūtaṃ dāsatvaṃ $ samudrādbrāhmaṇapriyaḥ &
upadekṣyatyanantātmā % bhāvikalyāṇakārakam // MatsP_70.9 //
bhavatīnām ṛṣirdālbhyo $ yadvrataṃ kathayiṣyati &
tadaivottāraṇāyālaṃ % dāsatve 'pi bhaviṣyati \
ityuktvā tāḥ pariṣvajya # gato dvāravatīśvaraḥ // MatsP_70.10 //
tataḥ kālena mahatā $ bhārāvataraṇe kṛte &
nivṛtte mausale tadvat % keśave divamāgate // MatsP_70.11 //
śūnye yadukule sarvaiś $ caurairapi jite 'rjune &
hṛtāsu kṛṣṇapatnīṣu % dāsabhogyāsu cāmbudhau // MatsP_70.12 //
tiṣṭhantīṣu ca daurgatya- $ saṃtaptāsu caturmukha &
āgamiṣyati yogātmā % dālbhyo nāma mahātapāḥ // MatsP_70.13 //
tāstamarghyeṇa sampūjya $ praṇipatya punaḥ punaḥ &
lālapyamānā bahuśo % bāṣpaparyākulekṣaṇāḥ // MatsP_70.14 //
smarantyo vipulānbhogān $ divyamālyānulepanān &
bhartāraṃ jagatāmīśam % anantamaparājitam // MatsP_70.15 //
divyabhāvāṃ tāṃ ca purīṃ $ nānāratnagṛhāṇi ca &
dvārakāvāsinaḥ sarvān % devarūpānkumārakān \
praśnamevaṃ kariṣyanti # munerabhimukhaṃ sthitāḥ // MatsP_70.16 //

*striya ūcuḥ
dasyubhirbhagavānsarvāḥ $ paribhuktā vayaṃ balāt &
svadharmāccyavane 'smākam % asminnaḥ śaraṇaṃ bhava // MatsP_70.17 //
ādiṣṭo 'si purā brahman $ keśavena ca dhīmatā &
kasmādīśena saṃyogaṃ % prāpya veśyātvamāgatāḥ // MatsP_70.18 //
veśyānāmapi yo dharmas $ taṃ no brūhi tapodhana &
kathayiṣyatyatastāsāṃ % sa dālbhyaścaikitāyanaḥ // MatsP_70.19 //

*dālbhya uvāca
jalakrīḍāvihāreṣu $ purā sarasi mānase &
bhavatīnāṃ ca sarvāsāṃ % nārado 'bhyāśamāgataḥ // MatsP_70.20 //
hutāśanasutāḥ sarvā $ bhavantyo 'psarasaḥ purā &
apraṇamyāvalepena % paripṛṣṭaḥ sa yogavit \
kathaṃ nārāyaṇo 'smākaṃ # bhartā syād ityupādiśa // MatsP_70.21 //
tasmādvarapradānaṃ vaḥ $ śāpaścāyamabhūtpurā &
śayyādvayapradānena % madhumādhavamāsayoḥ // MatsP_70.22 //
suvarṇopaskarotsargād $ dvādaśyāṃ śuklapakṣataḥ &
bhartā nārāyaṇo nūnaṃ % bhaviṣyatyanyajanmani // MatsP_70.23 //
yadakṛtvā praṇāmaṃ me $ rūpasaubhāgyamatsarāt &
paripṛṣṭo 'smi tenāśu % viyogo vo bhaviṣyati \
caurairapahṛtāḥ sarvā # veśyātvaṃ samavāpsyatha // MatsP_70.24 //
evaṃ nāradaśāpena $ keśavasya ca dhīmataḥ &
veśyātvamāgatāḥ sarvā % bhavantyaḥ kāmamohitāḥ \
idānīmapi yadvakṣye # tacchṛṇudhvaṃ varāṅganāḥ // MatsP_70.25 //

*dālbhya uvāca
purā devāsure yuddhe $ hateṣu śataśaḥ suraiḥ &
dānavāsuradaityeṣu % rākṣaseṣu tatastataḥ // MatsP_70.26 //
teṣāṃ vrātasahasrāṇi $ śatānyapi ca yoṣitām &
pariṇītāni yāni syur % balādbhuktāni yāni vai \
tāni sarvāṇi deveśaḥ # provāca vadatāṃ varaḥ // MatsP_70.27 //

*indra uvāca
veśyādharmeṇa vartadhvam $ adhunā nṛpamandire &
bhaktimatyo varārohās % tathā devakuleṣu ca // MatsP_70.28 //
rājānaḥ svāminastulyāḥ $ sutā vāpi ca tatsamāḥ &
bhaviṣyati ca saubhāgyaṃ % sarvāsāmapi śaktitaḥ // MatsP_70.29 //
yaḥ kaścicchulkamādāya $ gṛhameṣyati vaḥ sadā &
nidhanenopacāryo vaḥ % sa tadānyatra dāmbhikāt // MatsP_70.30 //
devatānāṃ pitṝṇāṃ ca $ puṇyāhe samupasthite &
gobhūhiraṇyadhānyāni % pradeyāni svaśaktitaḥ \
brāhmaṇānāṃ varārohāḥ # kāryāṇi vacanāni ca // MatsP_70.31 //
yaccāpyanyadvrataṃ samyag $ upadekṣyāmyahaṃ tataḥ &
avicāreṇa sarvābhir % anuṣṭheyaṃ ca tatpunaḥ // MatsP_70.32 //
saṃsārottāraṇāyālam $ etadvedavido viduḥ &
yadā sūryadine hastaḥ % puṣyo yātha punarvasuḥ // MatsP_70.33 //
bhavetsarvauṣadhīsnānaṃ $ samyaṅnārī samācaret &
tadā pañcaśarasyāpi % saṃnidhātṛtvameṣyati \
arcayetpuṇḍarīkākṣam # anaṅgasyānukīrtanaiḥ // MatsP_70.34 //
kāmāya pādau sampūjya $ jaṅghe vai mohakāriṇe &
meḍhraṃ kandarpanidhaye % kīṭaṃ prītimate namaḥ // MatsP_70.35 //
nābhiṃ saukhyasamudrāya $ vāmāya ca tathodaram &
hṛdayaṃ hṛdayeśāya % stanāvāhlādakāriṇe // MatsP_70.36 //
utkaṇṭhāyeti vaikuṇṭham $ āsyamānandakāriṇe &
vāmāṅgaṃ puṣpacāpāya % puṣpabāṇāya dakṣiṇam // MatsP_70.37 //
mānasāyeti vai mauliṃ $ vilolāyeti mūrdhajam &
sarvātmane ca sarvāṅgaṃ % devadevasya pūjayet // MatsP_70.38 //
namaḥ śivāya śāntāya $ pāśāṅkuśadharāya ca &
gadine pītavastrāya % śaṅkhacakradharāya ca // MatsP_70.39 //
namo nārāyaṇāyeti $ kāmadevātmane namaḥ &
sarvaśāntyai namaḥ prītyai % namo ratyai nama śriyai // MatsP_70.40 //
namaḥ puṣṭyai namastuṣṭyai $ namaḥ sarvārthasampade &
evaṃ sampūjya deveśam % anaṅgātmakamīśvaram \
gandhairmaulyaistathā dhūpair # naivedyena ca kāminī // MatsP_70.41 //
tata āhūya dharmajñaṃ $ brahmāṇaṃ vedapāragam &
avyaṅgāvayavaṃ pūjya % gandhapuṣpārcanādibhiḥ // MatsP_70.42 //
śāleyataṇḍulaprasthaṃ $ ghṛtapātreṇa saṃyutam &
tasmai viprāya sā dadyān % mādhavaḥ prīyatāmiti // MatsP_70.43 //
yatheṣṭāhārayuktaṃ vai $ tameva dvijasattamam &
ratyarthaṃ kāmadevo 'yam % iti citte 'vadhārya tam // MatsP_70.44 //
yadyadicchati viprendras $ tattatkuryādvilāsinī &
sarvabhāvena cātmānam % arpayetsmitabhāṣiṇī // MatsP_70.45 //
evamādityavāreṇa $ sarvametatsamācaret &
taṇḍulaprasthadānaṃ ca % yāvanmāsāstrayodaśa // MatsP_70.46 //
tatastrayodaśe māsi $ samprāpte tasya bhāminī &
viprasyopaskarairyuktāṃ % śayyāṃ dadyādvilakṣaṇām // MatsP_70.47 //
sopadhānakaviśrāmāṃ $ sāstarāvaraṇāṃ śubhām &
pradīpopānahacchattra- % pādukāsanasaṃyutām // MatsP_70.48 //
sapatnīkamalaṃkṛtya $ hemasūtrāṅgulīyakaiḥ &
sūkṣmavastraiḥ sakaṭakair % dhūpamālyānulepanaiḥ // MatsP_70.49 //
kāmadevaṃ sapatnīkaṃ $ guḍakumbhopari sthitam &
tāmrapātrāsanagataṃ % haimanetrapaṭāvṛtam // MatsP_70.50 //
sakāṃsyabhājanopetam $ ikṣudaṇḍasamanvitam &
dadyādetena mantreṇa % tathaikāṃ gāṃ payasvinīm // MatsP_70.51 //
yathāntaraṃ na paśyāmi $ kāmakeśavayoḥ sadā &
tathaiva sarvakāmāptir % astu viṣṇo sadā mama // MatsP_70.52 //
yathā na kamalā dehāt $ prayāti tava keśava &
tathā mamāpi deveśa % śarīre sve kuru prabho // MatsP_70.53 //
tathā ca kāñcanaṃ devaṃ $ pratigṛhṇandvijottamaḥ &
ka idaṃ kasmā adāditi % vaidikaṃ mantramīrayet // MatsP_70.54 //
tataḥ pradakṣiṇīkṛtya $ visarjya dvijapuṃgavam &
śayyāsanādikaṃ sarvaṃ % brāhmaṇasya gṛhaṃ nayet // MatsP_70.55 //
tataḥ prabhṛti yo vipro $ ratyarthaṃ gṛhamāgataḥ &
sa mānyaḥ sūryavāre ca % sa mantavyo bhavettadā // MatsP_70.56 //
evaṃ trayodaśaṃ yāvan $ māsamevaṃ dvijottamān &
tarpayeta yathākāmaṃ % proṣite 'nyaṃ samācaret // MatsP_70.57 //
tadanujñayā rūpavānyo $ yāvadabhyāgato bhavet &
ātmano 'pi yathāvighnaṃ % garbhabhūtikaraṃ priyam // MatsP_70.58 //
daivaṃ vā mānuṣaṃ vā syād $ anurāgeṇa vā tataḥ &
sācārānaṣṭapañcāśad % yathāśaktyā samācaret // MatsP_70.59 //
etaddhi kathitaṃ samyag $ bhavatīnāṃ viśeṣataḥ &
adharmo 'yaṃ tato na syād % veśyānāmiha sarvadā // MatsP_70.60 //
puruhūtena yatproktaṃ $ dānavīṣu purā mayā &
tadidaṃ sāmprataṃ sarvaṃ % bhavatīṣvapi yujyate // MatsP_70.61 //
sarvapāpapraśamanam $ anantaphaladāyakam &
kalyāṇīnāṃ ca kathitaṃ % tatkurudhvaṃ varānanāḥ // MatsP_70.62 //
karoti yāśeṣamakhaṇḍametat $ kalyāṇinī mādhavalokasaṃsthā &
sā pūjitā devagaṇair aśeṣair % ānandakṛtsthānam upaiti viṣṇoḥ // MatsP_70.63 //

*śrībhagavānuvāca
tapodhanaḥ so 'pyabhidhāya caivaṃ $ tadā ca tāsāṃ vratamaṅganānām &
svasthānameṣyatyanu tāḥ samastaṃ % vrataṃ kariṣyanti ca devayānaiḥ // MatsP_70.64 //


______________________________________________________


Matsya-Purāṇa 71

*brahmovāca
mohādvāpi madādvāpi $ yaḥ parastrīṃ samāśrayet &
tasyāpi niṣkṛtiṃ deva % vada sarvakṛpākara // MatsP_71.1 //
bhagavanpuruṣasyeha $ striyāśca virahādikam &
śokavyādhibhayaṃ duḥkhaṃ % na bhavedyena tadvada // MatsP_71.2 //

*śrībhagavānuvāca
śrāvaṇasya dvitīyāyāṃ $ kṛṣṇāyāṃ madhusūdanaḥ &
kṣīrārṇave sapatnīkaḥ % sadā vasati keśavaḥ // MatsP_71.3 //
tasyāṃ sampūjya govindaṃ $ sarvānkāmānsamaśnute &
gobhūhiraṇyadānādi % saptakalpaśatānugam // MatsP_71.4 //
aśūnyaśayanaṃ nāma $ dvitīyā saṃprakīrtitā &
tasyāṃ sampūjayedviṣṇum % ebhirmantrairvidhānataḥ // MatsP_71.5 //
śrīvatsadhāriñchrīkānta $ śrīdhāmañchrīpate 'vyaya &
gārhasthyaṃ mā praṇāśaṃ me % yātu dharmārthakāmadam // MatsP_71.6 //
agnayo mā praṇaśyantu $ devatāḥ puruṣottama &
pitaro mā praṇaśyantu % māstu dāmpatyabhedanam // MatsP_71.7 //
lakṣmyā viyujyate deva $ na kadācidyathā bhavān &
tathā kalatrasambandho % deva mā me viyujyatām // MatsP_71.8 //
lakṣmyā na śūnyo varada $ śayyāṃ tvaṃ śayanaṃ gataḥ &
śayyā mamāpyaśūnyāstu % tathaiva madhusūdana // MatsP_71.9 //
gītavāditranirghoṣaṃ $ devadevasya kīrtayet &
ghaṇṭā bhavedaśaktasya % sarvavādyamayī yataḥ // MatsP_71.10 //
evaṃ sampūjya govindam $ aśnīyāttailavarjitam &
naktamakṣāralavaṇaṃ % yāvattatsyāccatuṣṭayam // MatsP_71.11 //
tataḥ prabhāte saṃjāte $ lakṣmīpatisamanvitām &
dīpānnabhājanairyuktāṃ % śayyāṃ dadyādvilakṣaṇām // MatsP_71.12 //
pādukopānahacchattra- $ cāmarāsanasaṃyutām &
abhīṣṭopaskarairyuktāṃ % śuklapuṣpāmbarāvṛtām // MatsP_71.13 //
sopadhānakaviśrāmāṃ $ phalairnānāvidhairyutām &
tathābharaṇadhānyaiśca % yathāśaktyā samanvitām // MatsP_71.14 //
avyaṅgāṅgāya viprāya $ vaiṣṇavāya kuṭumbine &
dātavyā vedaviduṣe % bhāvenāpatitāya ca // MatsP_71.15 //
tatropaviśya dāmpatyam $ alaṃkṛtya vidhānataḥ &
patnyāstu bhājanaṃ dadyād % bhakṣyabhojyasamanvitam // MatsP_71.16 //
brāhmaṇasyāpi sauvarṇīm $ upaskarasamanvitām &
pratimāṃ devadevasya % sodakumbhāṃ nivedayet // MatsP_71.17 //
evaṃ yastu pumānkuryād $ aśūnyaśayanaṃ hareḥ &
vittaśāṭhyena rahito % nārāyaṇaparāyaṇaḥ // MatsP_71.18 //
na tasya patnyā virahaḥ $ kadācidapi jāyate &
nārī vā vidhavā brahman % yāvaccandrārkatārakam \
na virūpau na śokārtau # dampatī bhavataḥ kvacit // MatsP_71.19 //
na putrapaśuratnāni $ kṣayaṃ yānti pitāmaha &
sapta kalpasahasrāṇi % sapta kalpaśatāni ca \
kurvannaśūnyaśayanaṃ # viṣṇuloke mahīyate // MatsP_71.20 //


______________________________________________________


Matsya-Purāṇa 72

*īśvara uvāca
śṛṇu cānyadbhaviṣyaṃ yad $ rūpasampadvidhāyakam &
bhaviṣyati yuge tasmin % dvāparānte pitāmaha \
pippalādasya saṃvādo # yudhiṣṭhirapuraḥsaraiḥ // MatsP_72.1 //
vasantaṃ naimiṣāraṇye $ pippalādaṃ mahāmunim &
abhigamya tadā cainaṃ % praśnamekaṃ kariṣyati \
yudhiṣṭhiro dharmaputro # dharmayuktastapodhanam // MatsP_72.2 //

*yudhiṣṭhira uvāca
kathamārogyamaiśvaryaṃ $ matirdharme gatistathā &
avyaṅgatā śive bhaktir % vaiṣṇavo vā bhavetkatham // MatsP_72.3 //

*īśvara uvāca
tasyottaramidaṃ brahman $ pippalādasya dhīmataḥ &
śṛṇuṣva yadvakṣyati vai % dharmaputrāya dhārmikaḥ // MatsP_72.4 //

*pippalāda uvāca
sādhu pṛṣṭaṃ tvayā bhadra $ idānīṃ kathayāmi te &
aṅgāravratam ityetat % sa vakṣyati mahīpateḥ // MatsP_72.5 //
atrāpyudāharantīmam $ itihāsaṃ purātanam &
virocanasya saṃvādaṃ % bhārgavasya ca dhīmataḥ // MatsP_72.6 //
prahlādasya sutaṃ dṛṣṭvā $ dviraṣṭaparivatsaram &
rūpeṇāpratimaṃ kāntyā % so 'hasadbhṛgunandanaḥ // MatsP_72.7 //
sādhu sādhu mahābāho $ virocana śivaṃ tava &
tattathā hasitaṃ tasya % papraccha surasūdanaḥ // MatsP_72.8 //
brahmankimarthametatte $ hāsyamākasmikaṃ kṛtam &
sādhusādhviti māmevam % uktavāṃstvaṃ vadasva me // MatsP_72.9 //
tamevaṃvādinaṃ śukra $ uvāca vadatāṃ varaḥ &
vismayādvratamāhātmyād % dhāsyametatkṛtaṃ mayā // MatsP_72.10 //
purā dakṣavināśāya $ kupitasya tu śūlinaḥ &
atha tadbhīmavaktrasya % svedabindurlalāṭajaḥ // MatsP_72.11 //
bhittvā sa sapta pātālān $ adahatsapta sāgarān &
anekavaktranayano % jvalajjvalanabhīṣaṇaḥ // MatsP_72.12 //
vīrabhadra iti khyātaḥ $ karapādāyutairyutaḥ &
kṛtvāsau yajñamathanaṃ % punarbhūtalasambhavaḥ \
trijagannirdahanbhūyaḥ # śivena vinivāritaḥ // MatsP_72.13 //
kṛtaṃ tvayā vīrabhadra $ dakṣayajñavināśanam &
idānīmalametena % lokadāhena karmaṇā // MatsP_72.14 //
śāntipradātā sarveṣāṃ $ grahāṇāṃ prathamo bhava &
prekṣiṣyante janāḥ pūjāṃ % kariṣyanti varānmama // MatsP_72.15 //
aṅgāraka iti khyātiṃ $ gamiṣyasi dharātmaja &
devaloke 'dvitīyaṃ ca % tava rūpaṃ bhaviṣyati // MatsP_72.16 //
ye ca tvāṃ pūjayiṣyanti $ caturthyāṃ tvaddine narāḥ &
rūpamārogyamaiśvaryaṃ % teṣvanantaṃ bhaviṣyati // MatsP_72.17 //
evamuktastadā śāntim $ agamat kāmarūpadhṛk &
saṃjātastatkṣaṇādrājan % grahatvam agamatpunaḥ // MatsP_72.18 //
sa kadācidbhavāṃstasya $ pūjārghyādikamuttamam &
dṛṣṭavānkriyamāṇaṃ ca % śūdreṇa ca vyavasthitaḥ // MatsP_72.19 //
tena tvaṃ rūpavāñjātaḥ $ suraśatrukulodvaha &
vividhā ca rucirjātā % yasmāttava vidūragā // MatsP_72.20 //
virocana iti prāhus $ tasmāttvāṃ devadānavāḥ &
śūdreṇa kriyamāṇasya % vratasya tava darśanāt \
īdṛśīṃ rūpasampattiṃ # dṛṣṭvā vismitavānaham // MatsP_72.21 //
sādhu sādhviti tenoktam $ aho māhātmyamuttamam &
paśyato 'pi bhavedrūpam % aiśvaryaṃ kimu kurvataḥ // MatsP_72.22 //
yasmācca bhaktyā dharaṇīsutasya $ vinindyamānena gavādidānam &
ālokitaṃ tena surārigarbhe % sambhūtireṣā tava daitya jātā // MatsP_72.23 //

*īśvara uvāca
atha tadvacanaṃ śrutvā $ bhārgavasya mahātmanaḥ &
prahrādanandano vīraḥ % punaḥ papraccha vismitaḥ // MatsP_72.24 //

*virocana uvāca
bhagavaṃstadvrataṃ samyak $ śrotumicchāmi tattvataḥ &
dīyamānaṃ tu yaddānaṃ % mayā dṛṣṭaṃ bhavāntare // MatsP_72.25 //
māhātmyaṃ ca vidhiṃ tasya $ yathāvadvaktumarhasi &
iti tadvacanaṃ śrutvā % punaḥ provāca vistarāt // MatsP_72.26 //
*śukra uvāca
caturthyaṅgārakadine $ yadā bhavati dānava &
mṛdā snānaṃ tadā kuryāt % padmarāgavibhūṣitaḥ // MatsP_72.27 //
agnirmūrdhā divo mantraṃ $ japannāste udaṅmukhaḥ &
śūdrastūṣṇīṃ smaranbhaumam % āste bhogavivarjitaḥ // MatsP_72.28 //
tathāstamita āditye $ gomayenānulepayet &
prāṅgaṇaṃ puṣpamālābhir % akṣatābhiḥ samantataḥ // MatsP_72.29 //
abhyarcyābhilikhetpadmaṃ $ kuṅkumenāṣṭapattrakam &
kuṅkumasyāpyabhāve tu % raktacandanamiṣyate // MatsP_72.30 //
catvāraḥ karakāḥ kāryā $ bhakṣyabhojyasamanvitāḥ &
taṇḍulai raktaśālīyaiḥ % padmarāgaiśca saṃyutāḥ // MatsP_72.31 //
catuṣkoṇeṣu tānkṛtvā $ phalāni vividhāni ca &
gandhamālyādikaṃ sarvaṃ % tathaiva vinivedayet // MatsP_72.32 //
suvarṇaśṛṅgīṃ kapilām athārcya $ raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām &
dhuraṃdharaṃ raktamatīva saumyaṃ % dhānyāni saptāmbarasaṃyutāni // MatsP_72.33 //
aṅguṣṭhamātraṃ puruṣaṃ tathaiva $ sauvarṇamatyāyatabāhudaṇḍam &
caturbhujaṃ hemamaye niviṣṭaṃ % pātre guḍasyopari sarpiyukte // MatsP_72.34 //
samastayajñāya jitendriyāya $ pātrāya śīlānvayasaṃyutāya &
dātavyametatsakalaṃ dvijāya % kuṭumbine naiva tu dāmbhikāya \
samarpayedvipravarāya bhaktyā # kṛtāñjaliḥ pūrvamudīrya mantram // MatsP_72.35 //
bhūmiputra mahābhāga $ svedodbhava pinākinaḥ &
rūpārthī tvāṃ prapanno 'haṃ % gṛhāṇārghyaṃ namo 'stu te // MatsP_72.36 //
mantreṇānena dattvārghyaṃ $ raktacandanavāriṇā &
tato 'rcayedvipravaraṃ % raktamālyāmbarādibhiḥ // MatsP_72.37 //
dadyāttenaiva mantreṇa $ bhaumaṃ gomithunānvitam &
śayyāṃ ca śaktito dadyāt % sarvopaskarasaṃyutām // MatsP_72.38 //
yadyadiṣṭatamaṃ loke $ yaccāsya dayitaṃ gṛhe &
tattadguṇavate deyaṃ % tadevākṣayyamicchatā // MatsP_72.39 //
pradakṣiṇaṃ tataḥ kṛtvā $ visarjya dvijapuṃgavam &
naktamakṣāralavaṇam % aśnīyādghṛtasaṃyutam // MatsP_72.40 //
bhaktyā yastu punaḥ kuryād $ evamaṅgārakāṣṭakam &
caturo vātha vā tasya % yatpuṇyaṃ tadvadāmi te // MatsP_72.41 //
rūpasaubhāgyasampannaḥ $ punarjanmani janmani &
viṣṇau vātha śive bhaktaḥ % saptadvīpādhipo bhavet // MatsP_72.42 //
sapta kalpasahasrāṇi $ rudraloke mahīyate &
tasmāttvamapi daityendra % vratametatsamācara // MatsP_72.43 //

*pippalāda uvāca
ityevamuktvā bhṛgunandano 'pi $ jagāma daityaśca cakāra sarvam &
tvaṃ cāpi rājankuru sarvametad % yato 'kṣayaṃ vedavido vadanti // MatsP_72.44 //

*īśvara uvāca
tatheti sampūjya sa pippalādaṃ $ vākyaṃ cakārādbhutavīryakarmā &
śṛṇoti yaścainamananyacetās % tasyāpi siddhiṃ bhagavānvidhatte // MatsP_72.45 //


______________________________________________________


Matsya-Purāṇa 73

*pippalāda uvāca
athātaḥ śṛṇu bhūpāla $ pratiśukraṃ praśāntaye &
yātrārambhe 'vasāne ca % tathā śukrodaye tviha // MatsP_73.1 //
rājate vātha sauvarṇe $ kāṃsyapātre 'thavā punaḥ &
śuklapuṣpāmbarayute % sitataṇḍulapūrite // MatsP_73.2 //
vidhāya rājataṃ śukraṃ $ śucimuktāphalānvitam &
mantreṇānena tatsarvaṃ % sāmagāya nivedayet // MatsP_73.3 //
namaste sarvalokeśa $ namaste bhṛgunandana &
kave sarvārthasiddhyarthaṃ % gṛhāṇārghyaṃ namo 'stu te // MatsP_73.4 //
evamasyodaye kurvan $ yātrādiṣu ca bhārata &
sarvānkāmānavāpnoti % viṣṇuloke mahīyate // MatsP_73.5 //
yāvacchukrasya na hṛtā $ pūjā sā mālyakaiḥ śubhaiḥ &
vaṭakaiḥ pūrikābhiśca % godhūmaiścaṇakairapi \
tāvadannaṃ na cāśnīyāt # tribhiḥ kāmārthasiddhaye // MatsP_73.6 //
tadvadvācaspateḥ pūjāṃ $ pravakṣyāmi yudhiṣṭhira &
suvarṇapātre sauvarṇam % amareśapurohitam // MatsP_73.7 //
pītapuṣpāmbarayutaṃ $ kṛtvā snātvātha sarṣapaiḥ &
palāśāśvatthayogena % pañcagavyajalena ca // MatsP_73.8 //
pītāṅgarāgavasano $ ghṛtahomaṃ tu kārayet &
praṇamya ca gavā sārdhaṃ % brāhmaṇāya nivedayet // MatsP_73.9 //
namaste 'ṅgirasāṃ nātha $ vākpate ca bṛhaspate &
krūragrahaiḥ pīḍitānām % amṛtāya namo namaḥ // MatsP_73.10 //
saṃkrāntāvasya kaunteya $ yātrāsvabhyudayeṣu ca &
kurvanbṛhaspateḥ pūjāṃ % sarvānkāmānsamaśnute // MatsP_73.11 //


______________________________________________________


Matsya-Purāṇa 74

*brahmovāca
bhagavan bhavasaṃsāra- $ sāgarottārakāraka &
kiṃcidvrataṃ samācakṣva % svargārogyasukhapradam // MatsP_74.1 //

*īśvara uvāca
sauraṃ dharmaṃ pravakṣyāmi $ nāmnā kalyāṇasaptamīm &
viśokasaptamīṃ tadvat % phalāḍhyāṃ pāpanāśinīm // MatsP_74.2 //
śarkarāsaptamīṃ puṇyāṃ $ tathā kamalasaptamīm &
mandārasaptamīṃ tadvac % chubhadāṃ śubhasaptamīm // MatsP_74.3 //
sarvānantaphalāḥ proktāḥ $ sarvā devarṣipūjitāḥ &
vidhānamāsāṃ vakṣyāmi % yathāvadanupūrvaśaḥ // MatsP_74.4 //
yadā tu śuklasaptamyām $ ādityasya dinaṃ bhavet &
sā tu kalyāṇinī nāma % vijayā ca nigadyate // MatsP_74.5 //
prātargavyena payasā $ snānamasyāṃ samācaret &
tataḥ śuklāmbaraḥ padmam % akṣatābhiḥ prakalpayet // MatsP_74.6 //
prāṅmukho 'ṣṭadalaṃ madhye $ tadvadvṛttāṃ ca karṇikām &
puṣpākṣatābhirdeveśaṃ % vinyasetsarvataḥ kramāt // MatsP_74.7 //
pūrveṇa tapanāyeti $ mārtaṇḍāyeti cānale &
yāmye divākarāyeti % vidhātra iti nairṛte // MatsP_74.8 //
paścime varuṇāyeti $ bhāskarāyeti cānile &
saumye vikartanāyeti % ravaye cāṣṭame dale // MatsP_74.9 //
ādāvante ca madhye ca $ namo 'stu paramātmane &
mantrairebhiḥ samabhyarcya % namaskārāntadīpitaiḥ // MatsP_74.10 //
śuklavastraiḥ phalairbhakṣyair $ dhūpamālyānulepanaiḥ &
sthaṇḍile pūjayedbhaktyā % guḍena lavaṇena ca // MatsP_74.11 //
tato vyāhṛtimantreṇa $ visṛjeddvijapuṃgavān &
śaktitaḥ pūjayedbhaktyā % guḍakṣīraghṛtādibhiḥ \
tilapātraṃ hiraṇyaṃ ca # brāhmaṇāya nivedayet // MatsP_74.12 //
evaṃ niyamakṛtsuptvā $ prātarutthāya mānavaḥ &
kṛtasnānajapo vipraiḥ % sahaiva ghṛtapāyasam // MatsP_74.13 //
bhuktvā ca vedaviduṣe $ biḍālavratavarjite &
ghṛtapātraṃ sakanakaṃ % sodakumbhaṃ nivedayet // MatsP_74.14 //
prīyatāmatra bhagavān $ paramātmā divākaraḥ &
anena vidhinā sarvaṃ % māsi māsi vrataṃ caret // MatsP_74.15 //
tatastrayodaśe māsi $ gā vai dadyāttrayodaśa &
vastrālaṃkārasaṃyuktāḥ % suvarṇāsyāḥ payasvinīḥ // MatsP_74.16 //
ekāmapi pradadyādvā $ vittahīno vimatsaraḥ &
na vittaśāṭhyaṃ kurvīta % yato mohātpatatyadhaḥ // MatsP_74.17 //
anena vidhinā yastu $ kuryātkalyāṇasaptamīm &
sarvapāpavinirmuktaḥ % sūryaloke mahīyate \
āyurārogyamaiśvaryam # anantamiha jāyate // MatsP_74.18 //
sarvapāpaharā nityaṃ $ sarvadaivatapūjitā &
sarvaduṣṭopaśamanī % sadā kalyāṇasaptamī // MatsP_74.19 //
imāmanantaphaladāṃ $ yastu kalyāṇasaptamīm &
śṛṇoti paṭhate ceha % sarvapāpaiḥ pramucyate // MatsP_74.20 //


______________________________________________________


Matsya-Purāṇa 75

*īśvara uvāca
viśokasaptamīṃ tadvad $ vakṣyāmi munipuṃgava &
yāmupoṣya naraḥ śokaṃ % na kadācidihāśnute // MatsP_75.1 //
māghe kṛṣṇatilaiḥ snātvā $ ṣaṣṭhyāṃ vai śuklapakṣataḥ &
kṛtāhāraḥ kṛsarayā % dantadhāvanapūrvakam \
upavāsavrataṃ kṛtvā # brahmacārī bhavenniśi // MatsP_75.2 //
tataḥ prabhāta utthāya $ kṛtasnānajapaḥ śuciḥ &
kṛtvā tu kāñcanaṃ padmam % arkāyeti ca pūjayet \
karavīreṇa raktena # raktavastrayugena ca // MatsP_75.3 //
yathā viśokaṃ bhuvanaṃ $ tvayaivāditya sarvadā &
tathā viśokatā me 'stu % tvadbhaktiḥ pratijanma ca // MatsP_75.4 //
evaṃ sampūjya ṣaṣṭhyāṃ tu $ bhaktyā sampūjayeddvijān &
suptvā saṃprāśya gomūtram % utthāya kṛtanaityakaḥ // MatsP_75.5 //
sampūjya viprānannena $ guḍapātrasamanvitam &
tadvastrayugmaṃ padmaṃ ca % brāhmaṇāya nivedayet // MatsP_75.6 //
atailalavaṇaṃ bhuktvā $ saptamyāṃ maunasaṃyutaḥ &
tataḥ purāṇaśravaṇaṃ % kartavyaṃ bhūtimicchatā // MatsP_75.7 //
anena vidhinā sarvam $ ubhayorapi pakṣayoḥ &
kṛtvā yāvatpunarmāgha- % śuklapakṣasya saptamī // MatsP_75.8 //
vratānte kalaśaṃ dadyāt $ suvarṇakamalānvitam &
śayyāṃ sopaskarāṃ dadyāt % kapilāṃ ca payasvinīm // MatsP_75.9 //
anena vidhinā yastu $ vittaśāṭhyavivarjitaḥ &
viśokasaptamīṃ kuryāt % sa yāti paramāṃ gatim // MatsP_75.10 //
yāvajjanmasahasrāṇāṃ $ sāgraṃ koṭiśataṃ bhavet &
tāvanna śokamabhyeti % rogadaurgatyavarjitaḥ // MatsP_75.11 //
yaṃ yaṃ prārthayate kāmaṃ $ taṃ tamāpnoti puṣkalam &
niṣkāmaḥ kurute yastu % sa paraṃ brahma gacchati // MatsP_75.12 //
yaḥ paṭhecchṛṇuyādvāpi $ viśokākhyāṃ ca saptamīm &
so 'pīndralokamāpnoti % na duḥkhī jāyate kvacit // MatsP_75.13 //


______________________________________________________


Matsya-Purāṇa 76

*īśvara uvāca
anyāmapi pravakṣyāmi $ nāmnā tu phalasaptamīm &
yāmupoṣya naraḥ pāpād % vimuktaḥ svargabhāgbhavet // MatsP_76.1 //
mārgaśīrṣe śubhe māsi $ saptamyāṃ niyatavrataḥ &
tāmupoṣyātha kamalaṃ % kārayitvā tu kāñcanam // MatsP_76.2 //
śarkarāsaṃyutaṃ dadyād $ brāhmaṇāya kuṭumbine &
raviṃ kāñcanakaṃ kṛtvā % palasyaikasya dharmavit \
dadyāddvikālavelāyāṃ # bhānurme prīyatāmiti // MatsP_76.3 //
bhaktyā tu viprānsampūjya $ cāṣṭamyāṃ kṣīrabhojanam &
dattvā kuryātphalayutaṃ % yāvatsyātkṛṣṇesaptamī // MatsP_76.4 //
tāmapyupoṣya vidhivad $ anenaiva krameṇa tu &
tadvaddhaimaphalaṃ dattvā % suvarṇakamalānvitam // MatsP_76.5 //
śarkarāpātrasaṃyuktaṃ $ vastramālyasamanvitam &
saṃvatsaraṃ ca tenaiva % vidhinobhayasaptamīm // MatsP_76.6 //
upoṣya dattvā kramaśaḥ $ sūryamantramudīrayet &
bhānurarko ravirbrahmā % sūryaḥ śakro hariḥ śivaḥ \
śrīmānvibhāvasustvaṣṭā # varuṇaḥ prīyatāmiti // MatsP_76.7 //
pratimāsaṃ ca saptamyām $ ekaikaṃ nāma kīrtayet &
pratipakṣaṃ phalatyāgam % etatkurvansamācaret // MatsP_76.8 //
vratānte vipramithunaṃ $ pūjayedvastrabhūṣaṇaiḥ &
śarkarākalaśaṃ dadyād % dhemapadmadalānvitam // MatsP_76.9 //
yathā na viphalāḥ kāmās $ tvadbhaktānāṃ sadā rave &
tathānantaphalāvāptir % astu me saptajanmasu // MatsP_76.10 //
imāmanantaphaladāṃ $ yaḥ kuryātphalasaptamīm &
sarvapāpaviśuddhātmā % sūryaloke mahīyate // MatsP_76.11 //
surāpānādikaṃ kiṃcid $ yadatrāmutra vā kṛtam &
tatsarvaṃ nāśamāyāti % yaḥ kuryātphalasaptamīm // MatsP_76.12 //
kurvāṇaḥ saptamīṃ cemāṃ $ satataṃ rogavarjitaḥ &
bhūtānbhavyāṃśca puruṣāṃs % tārayedekaviṃśatim \
yaḥ śṛṇoti paṭhedvāpi # so 'pi kalyāṇabhāgbhavet // MatsP_76.13 //


______________________________________________________


Matsya-Purāṇa 77

*īśvara uvāca
śarkarāsaptamīṃ vakṣye $ tadvatkalmaṣanāśinīm &
āyurārogyamaiśvaryaṃ % yayānantaṃ prajāyate // MatsP_77.1 //
mādhavasya site pakṣe $ saptamyāṃ niyatavrataḥ &
prātaḥ snātvā tilaiḥ śuklaiḥ % śuklamālyānulepanaḥ // MatsP_77.2 //
sthaṇḍile padmamālikhya $ kuṅkumena sakarṇikam &
tasminnamaḥ savitre tu % gandhadhūpau nivedayet // MatsP_77.3 //
sthāpayedudakumbhaṃ ca $ śarkarāpātrasaṃyutam &
śuklavastrairalaṃkṛtya % śuklamālyānulepanaiḥ \
suvarṇena samāyuktaṃ # mantreṇānena pūjayet // MatsP_77.4 //
viśvavedamayo yasmād $ vedavādīti paṭhyase &
sarvasyāmṛtameva tvam % ataḥ śāntiṃ prayaccha me // MatsP_77.5 //
pañcagavyaṃ tataḥ pītvā $ svapettatpārśvataḥ kṣitau &
saurasūktaṃ smarannāste % purāṇaśravaṇena ca // MatsP_77.6 //
ahorātre gate paścād $ aṣṭamyāṃ kṛtanaityakaḥ &
tatsarvaṃ viduṣe tadvad % brāhmaṇāya nivedayet // MatsP_77.7 //
bhojayecchaktito viprāñ $ charkarāghṛtapāyasaiḥ &
bhuñjītātailalavaṇaṃ % svayamapyatha vāgyataḥ // MatsP_77.8 //
anena vidhinā sarvaṃ $ māsi māsi samācaret &
saṃvatsarānte śayanaṃ % śarkarākalaśānvitam // MatsP_77.9 //
sarvopaskarasaṃyuktaṃ $ tathaikāṃ gāṃ payasvinīm &
gṛhaṃ ca śaktimāndadyāt % samastopaskarānvitam // MatsP_77.10 //
sahasreṇātha niṣkāṇāṃ $ kṛtvā dadyācchatena vā &
daśabhirvātha niṣkeṇa % tadardhenāpi śaktitaḥ // MatsP_77.11 //
suvarṇāśvaḥ pradātavyaḥ $ pūrvavanmantravādanam &
na vittaśāṭhyaṃ kurvīta % kurvandoṣaṃ samaśnute // MatsP_77.12 //
amṛtaṃ pibato vaktrāt $ sūryasyāmṛtabindavaḥ &
nipeturye dharaṇyāṃ tu % śālimudgekṣavaḥ smṛtāḥ // MatsP_77.13 //
śarkarā tu parā tasmād $ ikṣusāro 'mṛtātmavān &
iṣṭā raverataḥ puṇyā % śarkarā havyakavyayoḥ // MatsP_77.14 //
śarkarāsaptamī ceyaṃ $ vājimedhaphalapradā &
sarvaduṣṭapraśamanī % putrapautrapravardhinī // MatsP_77.15 //
yaḥ kuryātparayā bhaktyā $ sa vai sadgatimāpnuyāt &
kalpamekaṃ vasetsvarge % tato yāti paraṃ padam // MatsP_77.16 //
idamanaghaṃ śṛṇoti yaḥ smaredvā $ paripaṭhatīha divākarasya loke &
matimapi ca dadāti so 'pi devair % amaravadhūjanamālayābhipūjyaḥ // MatsP_77.17 //


______________________________________________________


Matsya-Purāṇa 78

*īśvara uvāca
ataḥ paraṃ pravakṣyāmi $ tadvatkamalasaptamīm &
yasyāḥ saṃkīrtanādeva % tuṣyatīha divākaraḥ // MatsP_78.1 //
vasantāmalasaptamyāṃ $ snātaḥ sangaurasarṣapaiḥ &
tilapātre ca sauvarṇe % vidhāya kamalaṃ śubham // MatsP_78.2 //
vastrayugmāvṛtaṃ kṛtvā $ gandhapuṣpaiḥ samarcayet &
namaḥ kamalahastāya % namaste viśvadhāriṇe // MatsP_78.3 //
divākara namastubhyaṃ $ prabhākara namo 'stu te &
tato dvikālavelāyām % udakumbhasamanvitām // MatsP_78.4 //
viprāya dadyātsampūjya $ vastramālyavibhūṣaṇaiḥ &
śaktyā ca kapilāṃ dadyād % alaṃkṛtya vidhānataḥ // MatsP_78.5 //
ahorātre gate paścād $ aṣṭamyāṃ bhojayeddvijān &
yathāśaktyatha bhuñjīta % māṃsatailavivarjitam // MatsP_78.6 //
anena vidhinā śukla- $ saptamyāṃ māsi māsi ca &
sarvaṃ samācaredbhaktyā % vittaśāṭhyavivarjitaḥ // MatsP_78.7 //
vratānte śayanaṃ dadyāt $ suvarṇakamalānvitam &
gāṃ ca dadyātsvaśaktyā tu % suvarṇāḍhyāṃ payasvinīm // MatsP_78.8 //
bhājanāsanadīpādīn $ dadyād iṣṭānupaskarān &
anena vidhinā yastu % kuryātkamalasaptamīm \
lakṣmīmanantāmabhyeti # sūryaloke mahīyate // MatsP_78.9 //
kalpe kalpe tato lokān $ saptagatvā pṛthakpṛthak &
apsarobhiḥ parivṛtas % tato yāti parāṃ gatim // MatsP_78.10 //
yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ $ paṭhecca bhaktyātha matiṃ dadāti &
so 'pyatra lakṣmīmacalāmavāpya % gandharvavidyādharalokabhāksyāt // MatsP_78.11 //

______________________________________________________


Matsya-Purāṇa 79

*īśvara uvāca
athātaḥ sampravakṣyāmi $ sarvapāpapraṇāśinīm &
sarvakāmapradāṃ ramyāṃ % nāmnā mandārasaptamīm // MatsP_79.1 //
māghasyāmalapakṣe tu $ pañcamyāṃ laghubhuṅnaraḥ &
dantakāṣṭhaṃ tataḥ kṛtvā % ṣaṣṭhīmupavasedbudhaḥ // MatsP_79.2 //
viprān sampūjayitvā tu $ mandāraṃ prāśayenniśi &
tataḥ prabhāta utthāya % kṛtvā snānaṃ punardvijān // MatsP_79.3 //
bhojayecchaktitaḥ kṛtvā $ mandārakusumāṣṭakam &
sauvarṇaṃ puruṣaṃ tadvat % padmahastaṃ suśobhanam // MatsP_79.4 //
padmaṃ kṛṣṇatilaiḥ kṛtvā $ tāmrapātre 'ṣṭapattrakam &
haimamandārakusumair % bhāskarāyeti pūrvataḥ // MatsP_79.5 //
namaskāreṇa tadvacca $ sūryāyetyānale dale &
dakṣiṇe tadvadarkāya % tathāryamṇe ca nairṛte // MatsP_79.6 //
paścime vedadhāmne ca $ vāyavye caṇḍabhānave &
pūṣṇetyuttarataḥ pūjyam % ānandāyetyataḥ param // MatsP_79.7 //
karṇikāyāṃ ca puruṣaṃ $ sarvātmana iti nyaset &
śuklavastraiḥ samāveṣṭya % bhakṣyairmālyaphalādibhiḥ // MatsP_79.8 //
evamabhyarcya tatsarvaṃ $ dadyādvedavide punaḥ &
bhuñjītātailalavaṇaṃ % vāgyataḥ prāṅmukho gṛhī // MatsP_79.9 //
anena vidhinā sarvaṃ $ saptamyāṃ māsi māsi ca &
kuryātsaṃvatsaraṃ yāvad % vittaśāṭhyavivarjitaḥ // MatsP_79.10 //
etadeva vratānte tu $ nidhāya kalaśopari &
gobhirvibhavataḥ sārdhaṃ % dātavyaṃ bhūtimicchatā // MatsP_79.11 //
namo mandāranāthāya $ mandārabhavanāya ca &
tvaṃ rave tārayasvāsmān % saṃsārabhayasāgarāt // MatsP_79.12 //
anena vidhinā yastu $ kuryānmandārasaptamīm &
vipāpmā sa sukhī martyaḥ % kalpaṃ ca divi modate // MatsP_79.13 //
imāmaghaughapaṭala- $ bhīṣaṇadhvāntadīpikām &
gacchanpragṛhya saṃsāre % sarvārthāṃśca labhennaraḥ // MatsP_79.14 //
mandārasaptamīm etām $ īpsitārthaphalapradām &
yaḥ paṭhecchṛṇuyādvāpi % sarvapāpaiḥ pramucyate // MatsP_79.15 //


______________________________________________________


Matsya-Purāṇa 80

*śrībhagavānuvāca
athānyāmapi vakṣyāmi $ śobhanāṃ śubhasaptamīm &
yāmupoṣya naro roga- % śokaduḥkhaiḥ pramucyate // MatsP_80.1 //
puṇyena cāśvayuje māsi $ kṛtasnānajapaḥ śuciḥ &
vācayitvā tato viprān % ārabhecchubhasaptamīm // MatsP_80.2 //
kapilāṃ pūjayedbhaktyā $ gandhamālyānulepanaiḥ &
namāmi sūryasambhūtām % aśeṣabhuvanālayām \
tvāmahaṃ śubhakalyāṇa- # śarīrāṃ sarvasiddhaye // MatsP_80.3 //
atha kṛtvā tilaprasthaṃ $ tāmrapātreṇa saṃyutam &
kāñcanaṃ vṛṣabhaṃ tadvad % gandhamālyaguḍānvitaiḥ // MatsP_80.4 //
phalair nānāvidhair bhakṣyair $ ghṛtapāyasasaṃyutaiḥ &
dadyāddvikālavelāyām % aryamā prīyatāmiti // MatsP_80.5 //
pañcagavyaṃ ca saṃprāśya $ svapedbhūmau vimatsaraḥ &
tataḥ prabhāte saṃjāte % bhaktyā sampūjayeddvijān // MatsP_80.6 //
anena vidhinā dadyān $ māsi māsi sadā naraḥ &
vāsasā vṛṣabhaṃ haimaṃ % tadvadgāṃ kāñcanodbhavām // MatsP_80.7 //
saṃvatsarānte śayanam $ ikṣudaṇḍaguḍānvitam &
sopadhānakaviśrāmaṃ % bhājanāsanasaṃyutam // MatsP_80.8 //
tāmrapātre tilaprasthaṃ $ sauvarṇaṃ vṛṣabhaṃ tathā &
dadyādvedavide sarvaṃ % viśvātmā prīyatāmiti // MatsP_80.9 //
anena vidhinā vidvān $ kuryādyaḥ śubhasaptamīm &
tasya śrīrvipulā kīrtir % bhavejjanmani janmani // MatsP_80.10 //
apsarogaṇagandharvaiḥ $ pūjyamānaḥ surālaye &
vasedgaṇādhipo bhūtvā % yāvadābhūtasaṃplavam \
kalpādāvavatīrṇastu # saptadvīpādhipo bhavet // MatsP_80.11 //
brahmahatyāsahasrasya $ bhrūṇahatyāśatasya ca &
nāśāyālamiyaṃ puṇyā % paṭhyate śubhasaptamī // MatsP_80.12 //
imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ $ paśyetprasaṅgādapi dīyamānam &
so 'pyatra sarvāghavimuktadehaḥ % prāpnoti vidyādharanāyakatvam // MatsP_80.13 //
yāvatsamāḥ sapta naraḥ karoti $ yaḥ saptamīṃ saptavidhānayuktām &
sa saptalokādhipatiḥ krameṇa % bhūtvā padaṃ yāti paraṃ murāreḥ // MatsP_80.14 //


______________________________________________________


Matsya-Purāṇa 81

*manuruvāca
kim abhīṣṭaviyogaśokasaṃghādalam $ uddhartumupoṣaṇaṃ vrataṃ vā &
vibhavodbhavakāri bhūtale 'smin % bhavabhīterapi sūdanaṃ ca puṃsaḥ // MatsP_81.1 //

*matsya uvāca
paripṛṣṭamidaṃ jagatpriyaṃ te $ vibudhānāmapi durlabhaṃ mahattvāt &
tava bhaktimatastathāpi vakṣye % vratamindrāsuramānaveṣu guhyam // MatsP_81.2 //
puṇyamāśvayuje māsi $ viśokadvādaśīvratam &
daśamyāṃ laghubhugvidvān % ārabhenniyamena tu // MatsP_81.3 //
udaṅmukhaḥ prāṅmukho vā $ dantadhāvanapūrvakam &
ekādaśyāṃ nirāhāraḥ % samabhyarcya tu keśavam \
śriyaṃ vābhyarcya vidhivad # bhokṣyāmi tvapare 'hani // MatsP_81.4 //
evaṃ niyamakṛtsuptvā $ prātarutthāya mānavaḥ &
snānaṃ sarvauṣadhaiḥ kuryāt % pañcagavyajalena tu \
śuklamālyāmbaradharaḥ # pūjayecchrīśamutpalaiḥ // MatsP_81.5 //
viśokāya namaḥ pādau $ jaṅghe ca varadāya vai &
śrīśāya jānunī tadvad % ūrū ca jalaśāyine // MatsP_81.6 //
kandarpāya namo guhyaṃ $ mādhavāya namaḥ kaṭim &
dāmodarāyetyudaraṃ % pārśve ca vipulāya vai // MatsP_81.7 //
nābhiṃ ca padmanābhāya $ hṛdayaṃ manmathāya vai &
śrīdharāya vibhorvakṣaḥ % karau madhujite namaḥ // MatsP_81.8 //
cakriṇe vāmabāhuṃ ca $ dakṣiṇaṃ gadine namaḥ &
vaikuṇṭhāya namaḥ kaṇṭham % āsyaṃ yajñamukhāya vai // MatsP_81.9 //
nāsāmaśokanidhaye $ vāsudevāya cākṣiṇī &
lalāṭaṃ vāmanāyeti % haraye ca punarbhruvau // MatsP_81.10 //
alakānmādhavāyeti $ kirīṭaṃ viśvarūpiṇe &
namaḥ sarvātmane tadvac % chira ityabhipūjayet // MatsP_81.11 //
evaṃ sampūjya govindaṃ $ phalamālyānulepanaiḥ &
tatastu maṇḍalaṃ kṛtvā % sthaṇḍilaṃ kārayenmudā // MatsP_81.12 //
caturasraṃ samantācca $ ratnimātramudakplavam &
ślakṣṇaṃ hṛdyaṃ ca parito % vapratrayasamāvṛtam // MatsP_81.13 //
aṅgulenocchritā vaprās $ tadvistārastu dvyaṅgulaḥ &
sthaṇḍilasyopariṣṭācca % bhittiraṣṭāṅgulā bhavet // MatsP_81.14 //
nadīvālukayā śūrpe $ lakṣmyāḥ pratikṛtiṃ nyaset &
sthaṇḍile śūrpamāropya % lakṣmīmityarcayedbudhaḥ // MatsP_81.15 //
namo devyai namaḥ śāntyai $ namo lakṣmyai namaḥ śriyai &
namaḥ puṣṭyai namastuṣṭyai % vṛṣṭyai hṛṣṭyai namo namaḥ // MatsP_81.16 //
viśokā duḥkhanāśāya $ viśokā varadāstu me &
viśokā cāstu sampattyai % viśokā sarvasiddhaye // MatsP_81.17 //
tataḥ śuklāmbaraiḥ śūrpaṃ $ veṣṭya sampūjayetphalaiḥ &
vastrairnānāvidhaistadvat % suvarṇakamalena ca // MatsP_81.18 //
rajanīṣu ca sarvāsu $ pibeddarbhodakaṃ budhaḥ &
tatastu gītanṛtyādi % kārayetsakalāṃ niśām // MatsP_81.19 //
yāmatraye vyatīte tu $ suptvāpyutthāya mānavaḥ &
abhigamya ca viprāṇāṃ % mithunāni tadārcayet // MatsP_81.20 //
śaktitas trīṇi caikaṃ vā $ vastramālyānulepanaiḥ &
śayanasthāni pūjyāni % namo 'stu jalaśāyine // MatsP_81.21 //
tatastu gītavādyena $ rātrau jāgaraṇe kṛte &
prabhāte ca tataḥ snānaṃ % kṛtvā dāmpatyamarcayet // MatsP_81.22 //
bhojanaṃ ca yathāśaktyā $ vittaśāṭhyavivarjitaḥ &
bhuktvā śrutvā purāṇāni % taddinaṃ cātivāhayet // MatsP_81.23 //
anena vidhinā sarvaṃ $ māsi māsi samācaret &
vratānte śayanaṃ dadyād % guḍadhenusamanvitam \
sopadhānakaviśrāmaṃ # sāstarāvaraṇaṃ śubham // MatsP_81.24 //
yathā na lakṣmīrdeveśa $ tvāṃ parityajya gacchati &
tathā surūpatārogyam % aśokaścāstu me sadā // MatsP_81.25 //
yathā devena rahitā $ na lakṣmīrjāyate kvacit &
tathā viśokatā me 'stu % bhaktiragryā ca keśave // MatsP_81.26 //
mantreṇānena śayanaṃ $ guḍadhenusamanvitam &
śūrpaṃ ca lakṣmyā sahitaṃ % dātavyaṃ bhūtimicchatā // MatsP_81.27 //
utpalaṃ karavīraṃ ca $ bāṇamamlānakuṅkumam &
ketakī sinduvāraṃ ca % mallikā gandhapāṭalā \
kadambaṃ kubjakaṃ jātiḥ # śastānyetāni sarvadā // MatsP_81.28 //


______________________________________________________


Matsya-Purāṇa 82

*manuruvāca
guḍadhenuvidhānaṃ me $ samācakṣva jagatpate &
kiṃrūpaṃ kena mantreṇa % dātavyaṃ tadihocyatām // MatsP_82.1 //

*matsya uvāca
guḍadhenuvidhānasya $ yadrūpamiha yatphalam &
tadidānīṃ pravakṣyāmi % sarvapāpavināśanam // MatsP_82.2 //
kṛṣṇājinaṃ caturhastaṃ $ prāggrīvaṃ vinyasedbhuvi &
gomayenānuliptāyāṃ % darbhānāstīrya sarvataḥ // MatsP_82.3 //
laghveṇakājinaṃ tadvad $ vatsaṃ ca parikalpayet &
prāṅmukhīṃ kalpayeddhenum % udakpādāṃ savatsakām // MatsP_82.4 //
uttamā guḍadhenuḥ syāt $ sadā bhāracatuṣṭayam &
vatsaṃ bhāreṇa kurvīta % dvābhyāṃ vai madhyamā smṛtā // MatsP_82.5 //
ardhabhāreṇa vatsaḥ syāt $ kaniṣṭhā bhārakeṇa tu &
caturthāṃśena vatsaḥ syād % gṛhavittānusārataḥ // MatsP_82.6 //
dhenuvatsau ghṛtāsyau ca $ sitasūkṣmāmbarāvṛtau &
śuktikarṇāvikṣupādau % śucimuktāphalekṣaṇau // MatsP_82.7 //
sitasūtraśirālau tau $ sitakambalakambalau &
tāmragaṇḍakapṛṣṭhau tau % sitacāmararomakau // MatsP_82.8 //
vidrumabhrūyugopetau $ navanītastanāvubhau &
kṣaumapucchau kāṃsyadohāv % indranīlakatārakau // MatsP_82.9 //
suvarṇaśṛṅgābharaṇau $ rājataiḥ khurasaṃyutau &
nānāphalasamāyuktau % ghrāṇagandhakaraṇḍakau \
ityevaṃ racayitvā tau # dhūpadīpairathārcayet // MatsP_82.10 //
yā lakṣmīḥ sarvabhūtānāṃ $ yā ca deveṣvavasthitā &
dhenurūpeṇa sā devī % mama śāntiṃ prayacchatu // MatsP_82.11 //
dehasthā yā ca rudrāṇī $ śaṃkarasya sadā priyā &
dhenurūpeṇa sā devī % mama pāpaṃ vyapohatu // MatsP_82.12 //
viṣṇorvakṣasi yā lakṣmīḥ $ svāhā yā ca vibhāvasoḥ &
candrārkaśakraśaktiryā % dhenurūpāstu sā śriye // MatsP_82.13 //
caturmukhasya yā lakṣmīr $ yā lakṣmīrdhanadasya ca &
lakṣmīryā lokapālānāṃ % sā dhenurvaradāstu me // MatsP_82.14 //
svadhā yā pitṛmukhyāṇāṃ $ svāhā yajñabhujāṃ ca yā &
sarvapāpaharā dhenus % tasmācchāntiṃ prayaccha me // MatsP_82.15 //
evamāmantrya tāṃ dhenuṃ $ brāhmaṇāya nivedayet &
vidhānametaddhenūnāṃ % sarvāsām abhipaṭhyate // MatsP_82.16 //
yāstāḥ pāpavināśinyaḥ $ paṭhyante daśa dhenavaḥ &
tāsāṃ svarūpaṃ vakṣyāmi % nāmāni ca narādhipa // MatsP_82.17 //
prathamā guḍadhenuḥ syād $ ghṛtadhenus tathāparā &
tiladhenustṛtīyā tu % caturthī jalasaṃjñitā // MatsP_82.18 //
kṣīradhenuśca vikhyātā $ madhudhenustathā parā &
saptamī śarkarādhenur % dadhidhenustathāṣṭamī \
rasadhenuśca navamī # daśamī syāt svarūpataḥ // MatsP_82.19 //
kumbhāḥ syurdravadhenūnām $ itarāsāṃ tu rāśayaḥ &
suvarṇadhenumapyatra % kecidicchanti bhānavaḥ // MatsP_82.20 //
navanītena ratnaiśca $ tathānye tu maharṣayaḥ &
etadevaṃvidhānaṃ syāt % ta evopaskarāḥ smṛtāḥ // MatsP_82.21 //
mantrāvāhanasaṃyuktāḥ $ sadā parvaṇi parvaṇi &
yathāśraddhaṃ pradātavyā % bhuktimuktiphalapradāḥ // MatsP_82.22 //
guḍadhenuprasaṅgena $ sarvāstāvanmayoditāḥ &
aśeṣayajñaphaladāḥ % sarvāḥ pāpaharāḥ śubhāḥ // MatsP_82.23 //
vratānāmuttamaṃ yasmād $ viśokadvādaśīvratam &
tadaṅgatvena caivātra % guḍadhenuḥ praśasyate // MatsP_82.24 //
ayane viṣuve puṇye $ vyatīpāte 'thavā punaḥ &
guḍadhenvādayo deyās % tūparāgādiparvasu // MatsP_82.25 //
viśokadvādaśī caiṣā $ puṇyā pāpaharā śubhā &
yāmupoṣya naro yāti % tadviṣṇoḥ paramaṃ padam // MatsP_82.26 //
iha loke ca saubhāgyam $ āyurārogyameva ca &
vaiṣṇavaṃ puramāpnoti % maraṇe ca smaranharim // MatsP_82.27 //
navārbudasahasrāṇi $ daśa cāṣṭau ca dharmavit &
na śokaduḥkhadaurgatyaṃ % tasya saṃjāyate nṛpa // MatsP_82.28 //
nārī vā kurute yā tu $ viśokadvādaśīvratam &
nṛtyagītaparā nityaṃ % sāpi tatphalamāpnuyāt // MatsP_82.29 //
tasmādagre harernityam $ anantaṃ gītavādanam &
kartavyaṃ bhūtikāmena % bhaktyā tu parayā nṛpa // MatsP_82.30 //
iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅ $ madhumuranarakārer arcanaṃ yaśca paśyet &
matimāpa ca janānāṃ yo dadātīndraloke % vasati sa vibudhaughaiḥ pūjyate kalpamekam // MatsP_82.31 //


______________________________________________________


Matsya-Purāṇa 83

*nārada uvāca
bhagavañchrotumicchāmi $ dānamāhātmyamuttamam &
yadakṣayaṃ pare loke % devarṣigaṇapūjitam // MatsP_83.1 //

*umāpatiruvāca
meroḥ pradānaṃ vakṣyāmi $ daśadhā munipuṃgava &
yatpradānānnaro lokān % āpnoti surapūjitān // MatsP_83.2 //
purāṇeṣu ca vedeṣu $ yajñeṣvāyataneṣu ca &
na tatphalamadhīteṣu % kṛteṣviha yadaśnute // MatsP_83.3 //
tasmādvidhānaṃ vakṣyāmi $ parvatānāmanukramāt &
prathamo dhānyaśailaḥ syād % dvitīyo lavaṇācalaḥ // MatsP_83.4 //
guḍācalastṛtīyastu $ caturtho hemaparvataḥ &
pañcamastilaśailaḥ syāt % ṣaṣṭhaḥ kārpāsaparvataḥ // MatsP_83.5 //
saptamo ghṛtaśailaśca $ ratnaśailastathāṣṭamaḥ &
rājato navamastadvad % daśamaḥ śarkarācalaḥ // MatsP_83.6 //
vakṣye vidhānameteṣāṃ $ yathāvadanupūrvaśaḥ &
ayane viṣuve puṇye % vyatīpāte dinakṣaye // MatsP_83.7 //
śuklapakṣe tṛtīyāyām $ uparāge śaśikṣaye &
vivāhotsavayajñeṣu % dvādaśyāmatha vā punaḥ // MatsP_83.8 //
śuklāyāṃ pañcadaśyāṃ vā $ puṇyarkṣe vā vidhānataḥ &
dhānyaśailādayo deyā % yathāśāstraṃ vijānatā // MatsP_83.9 //
tīrtheṣvāyatane vāpi $ goṣṭhe vā bhavanāṅgaṇe &
maṇḍapaṃ kārayedbhaktyā % caturasramudaṅmukham \
prāgudakpravaṇaṃ tadvat # prāṅmukhaṃ ca vidhānataḥ // MatsP_83.10 //
gomayenānuliptāyāṃ $ bhūmāvāstīrya vai kuśān &
tanmadhye parvataṃ kuryād % viṣkambhaparvatānvitam // MatsP_83.11 //
dhānyadroṇasahasreṇa $ bhavedgiririhottamaḥ &
madhyamaḥ pañcaśatikaḥ % kaniṣṭhaḥ syāt tribhiḥ śataiḥ // MatsP_83.12 //
merurmahāvrīhimayastu madhye $ suvarṇavṛkṣatrayasaṃyutaḥ syāt &
pūrveṇa muktāphalavajrayukto % yāgyena gomedakapuṣparāgaiḥ // MatsP_83.13 //
paścācca gārutmatanīlaratnaiḥ $ saumyena vaidūryasarojarāgaiḥ &
śrīkhaṇḍakhaṇḍairabhitaḥ pravālair % latānvitaḥ śuktiśilātalaḥ syāt // MatsP_83.14 //
brahmātha viṣṇurbhagavānpurārir $ divākaro 'pyatra hiraṇmayaḥ syāt &
mūrdhanyavasthānamamatsareṇa % kāryaṃ tvanekaiśca punardvijaughaiḥ // MatsP_83.15 //
catvāri śṛṅgāṇi ca rājatāni $ nitambabhāgeṣvapi rājataḥ syāt &
tathekṣuvaṃśāvṛtakandarastu % ghṛtodakaprasravaṇaiśca dikṣu // MatsP_83.16 //
śuklāmbarāṇyambudharāvalī syāt $ pūrveṇa pītāni ca dakṣiṇena &
vāsāṃsi paścādatha karburāṇi % raktāni caivottarato ghanālī // MatsP_83.17 //
raupyānmahendrapramukhāṃs tathāṣṭau $ saṃsthāpya lokādhipatīnkrameṇa &
nānāphalālī ca samantataḥ syān % manoramaṃ mālyavilepanaṃ ca // MatsP_83.18 //
vitānakaṃ copari pañcavarṇam $ amlānapuṣpābharaṇaṃ sitaṃ ca &
itthaṃ niveśyāmaraśailamagryaṃ % merostu viṣkambhagirīn krameṇa // MatsP_83.19 //
turīyabhāgeṇa caturdiśaṃ ca $ saṃsthāpayetpuṣpavilepanāḍhyān &
pūrveṇa mandaramanekaphalāvalībhir % yuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ // MatsP_83.20 //
kāmena kāñcanamayena virājamānam $ ākārayetkusumavastravilepanāḍhyam &
kṣīrāruṇodasarasātha vanena caivaṃ % raupyeṇa śaktighaṭitena virājamānam // MatsP_83.21 //
yāmyena gandhamadanaśca niveśanīyo $ godhūmasaṃcayamayaḥ kaladhautayuktaḥ &
haimena yajñapatinā ghṛtamānasena % vastraiśca rājatavanena ca saṃyutaḥ syāt // MatsP_83.22 //
paścāt tilācalam anekasugandhipuṣpa- $ sauvarṇapippalahiraṇmayahaṃsayuktam &
ākārayedrajatapuṣpavanena tadvad % vastrānvitaṃ dadhisitodasaras tathāgre // MatsP_83.23 //
saṃsthāpya taṃ vipulaśailamathottareṇa $ śailaṃ supārśvamapi māṣamayaṃ suvastram &
puṣpaiśca hemavaṭapādapaśekharaṃ tam % ākārayet kanakadhenuvirājamānam // MatsP_83.24 //
mākṣīkabhadrasarasātha vanena tadvad $ raupyeṇa bhāsvaravatā ca yutaṃ vidhāya &
homaścaturbhiratha vedapurāṇavidbhir % dāntair anindyacaritākṛtibhirdvijendraiḥ // MatsP_83.25 //
pūrveṇa hastamitamatra vidhāya kuṇḍaṃ $ kāryastilairyavaghṛtena samitkuśaiśca &
rātrau ca jāgaramanuddhatagītatūryair % āvāhanaṃ ca kathayāmi śiloccayānām // MatsP_83.26 //
tvaṃ sarvadevagaṇadhāmanidhe viruddham $ asmadgṛheṣvamaraparvata nāśayāśu &
kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ % sampūjitaḥ paramabhaktimatā mayā hi // MatsP_83.27 //
tvameva bhagavānīśo $ brahmā viṣṇurdivākaraḥ &
mūrtāmūrtātparaṃ bījam % ataḥ pāhi sanātana // MatsP_83.28 //
yasmāttvaṃ lokapālānāṃ $ viśvamūrteśca mandiram &
rudrādityavasūnāṃ ca % tasmācchāntiṃ prayaccha me // MatsP_83.29 //
yasmādaśūnyamamarair $ nārībhiśca śivena ca &
tasmānmām uddharāśeṣa- % duḥkhasaṃsārasāgarāt // MatsP_83.30 //
evamabhyarcya taṃ meruṃ $ mandaraṃ cābhipūjayet &
yasmāccaitrarathena tvaṃ % bhadrāśvena ca varṣataḥ // MatsP_83.31 //
śobhase mandara kṣipram $ atastuṣṭikaro bhava &
yasmāccūḍāmaṇirjambū- % dvīpe tvaṃ gandhamādana // MatsP_83.32 //
gandharvavanaśobhāvān $ ataḥ kīrtirdṛḍhāstu me &
yasmāttvaṃ ketumālena % vaibhrājena vanena ca // MatsP_83.33 //
hiraṇmayāśvatthaśirās $ tasmātpuṣṭirdhruvāstu me &
uttaraiḥ kurubhiryasmāt % sāvitreṇa vanena ca // MatsP_83.34 //
supārśva rājase nityam $ ataḥ śrīrakṣayāstu me &
evamāmantrya tānsarvān % prabhāte vimale punaḥ // MatsP_83.35 //
snātvātha gurave dadyān $ madhyamaṃ parvatottamam &
viṣkambhaparvatāndadyād % ṛtvigbhyaḥ kramaśo mune // MatsP_83.36 //
gāśca dadyāccaturviṃśat $ yathavā daśa nārada &
nava sapta tathāṣṭau vā % pañca dadyād aśaktimān // MatsP_83.37 //
ekāpi gurave deyā $ kapilā ca payasvinī &
parvatānāmaśeṣāṇām % eṣa eva vidhiḥ smṛtaḥ // MatsP_83.38 //
ta eva pūjane mantrās $ ta evopaskarā matāḥ &
grahāṇāṃ lokapālānāṃ % brahmādīnāṃ ca sarvadā // MatsP_83.39 //
svamantreṇaiva sarveṣu $ homaḥ śaileṣu paṭhyate &
upavāsī bhavennityam % aśakte naktamiṣyate // MatsP_83.40 //
vidhānaṃ sarvaśailānāṃ $ kramaśaḥ śṛṇu nārada &
dānakāle ca ye mantrāḥ % parvateṣu ca yatphalam // MatsP_83.41 //
annaṃ brahma yataḥ proktam $ anne prāṇāḥ pratiṣṭhitāḥ &
annādbhavanti bhūtāni % jagadannena vartate // MatsP_83.42 //
annameva tato lakṣmīr $ annameva janārdanaḥ &
dhānyaparvatarūpeṇa % pāhi tasmānnagottama // MatsP_83.43 //
anena vidhinā yastu $ dadyāddhānyamayaṃ girim &
manvantaraśataṃ sāgraṃ % devaloke mahīyate // MatsP_83.44 //
apsarogaṇagandharvair $ ākīrṇena virājatā &
vimānena divaḥ pṛṣṭham % āyāti sma niṣevita \
dharmakṣaye rājarājyam # āpnotīha na saṃśayaḥ // MatsP_83.45 //


______________________________________________________


Matsya-Purāṇa 84

*īśvara uvāca
athātaḥ sampravakṣyāmi $ lavaṇācalamuttamam &
yatpradānānnaro lokān % āpnoti śivasaṃyutān // MatsP_84.1 //
uttamaḥ ṣoḍaśadroṇaiḥ $ kartavyo lavaṇācalaḥ &
madhyamaḥ syāttadardhena % caturbhiradhamaḥ smṛtaḥ // MatsP_84.2 //
vittahīno yathāśaktyā $ droṇādūrdhvaṃ tu kārayet &
caturthāṃśena viṣkambha- % parvatānkārayetpṛthak // MatsP_84.3 //
vidhānaṃ pūrvavatkuryād $ brahmādīnāṃ ca sarvadā &
tadvaddhemamayānsarvāṃl % lokapālānniveśayet // MatsP_84.4 //
sarāṃsi kāmadevādīṃs $ tadvadatrāpi kārayet &
kuryājjāgaraṇaṃ cāpi % dānamantrānnibodhata // MatsP_84.5 //
saubhāgyasaraḥ sambhūto $ yato 'yaṃ lavaṇo rasaḥ &
taddānakartṛkatvena % tvaṃ māṃ pāhi nagottama // MatsP_84.6 //
yasmādannarasāḥ sarve $ notkaṭā lavaṇaṃ vinā &
priyaṃ ca śivayornityaṃ % tasmācchāntiṃ prayaccha me // MatsP_84.7 //
viṣṇudehasamudbhūtaṃ $ yasmādārogyavardhanam &
tasmātparvatarūpeṇa % pāhi saṃsārasāgarāt // MatsP_84.8 //
anena vidhinā yastu $ dadyāllavaṇaparvatam &
umāloke vasetkalpaṃ % tato yāti parāṃ gatim // MatsP_84.9 //


______________________________________________________


Matsya-Purāṇa 85

*īśvara uvāca
ataḥ paraṃ pravakṣyāmi $ guḍaparvatamuttamam &
yatpradānānnaraḥ svargam % āpnoti surapūjitam // MatsP_85.1 //
uttamo daśabhirbhārair $ madhyamaḥ pañcabhirmataḥ &
tribhirbhāraiḥ kaniṣṭhaḥ syāt % tadardhenālpavittavān // MatsP_85.2 //
tadvadāmantraṇaṃ pūjāṃ $ hemavṛkṣasurārcanam &
viṣkambhaparvatāṃstadvat % sarāṃsi vanadevatāḥ // MatsP_85.3 //
homajāgaraṇaṃ tadval $ lokapālādhivāsanam &
dhānyaparvatavat kuryād % imaṃ mantramudīrayet // MatsP_85.4 //
yathā deveṣu viśvātmā $ pravaro 'yaṃ janārdanaḥ &
sāmavedastu vedānāṃ % mahādevastu yoginām // MatsP_85.5 //
praṇavaḥ sarvamantrāṇāṃ $ nārīṇāṃ pārvatī yathā &
tathā rasānāṃ pravaraḥ % sadaivekṣuraso mataḥ // MatsP_85.6 //
mama tasmātparāṃ lakṣmīṃ $ guḍaparvata dehi vai &
yasmātsaubhāgyadāyinyā % bhrātā tvaṃ guḍaparvata \
nivāsaścāpi pārvatyās # tasmācchāntiṃ prayaccha me // MatsP_85.7 //
anena vidhinā yastu $ dadyādguḍamayaṃ girim &
pūjyamānaḥ sa gandharvair % gaurīloke mahīyate // MatsP_85.8 //
tataḥ kalpaśatānte tu $ saptadvīpādhipo bhavet &
āyurārogyasampannaḥ % śatrubhiścāparājitaḥ // MatsP_85.9 //


______________________________________________________


Matsya-Purāṇa 86

*īśvara uvāca
atha pāpaharaṃ vakṣye $ suvarṇācalamuttamam &
yasya pradānādbhavanaṃ % vairiñcaṃ yāti mānavaḥ // MatsP_86.1 //
uttamaḥ palasāhasro $ madhyamaḥ pañcabhiḥ śataiḥ &
tadardhenādhamastadvad % alpavitto 'pi śaktitaḥ \
dadyādekapalādūrdhvaṃ # yathāśaktyā vimatsaraḥ // MatsP_86.2 //
dhānyaparvatavatsarvaṃ $ vidadhyānmunipuṃgava &
viṣkambhaśailāstadvacca % ṛtvigbhyaḥ pratipādayet // MatsP_86.3 //
namaste brahmabījāya $ brahmagarbhāya te namaḥ &
yasmādanantaphaladas % tasmātpāhi śiloccaya // MatsP_86.4 //
yasmādagnerapatyaṃ tvaṃ $ yasmātpuṇyaṃ jagatpate &
hemaparvatarūpeṇa % tasmātpāhi nagottama // MatsP_86.5 //
anena vidhinā yastu $ dadyātkanakaparvatam &
sa yāti paramaṃ brahma- % lokamānandakārakam \
tatra kalpaśataṃ tiṣṭhet # tato yāti parāṃ gatim // MatsP_86.6 //


______________________________________________________


Matsya-Purāṇa 87

*īśvara uvāca
ataḥ paraṃ pravakṣyāmi $ tilaśailaṃ vidhānataḥ &
yatpradānānnaro yāti % viṣṇulokaṃ sanātanam // MatsP_87.1 //
uttamo daśabhir droṇair $ madhyamaḥ pañcabhiḥ smṛtaḥ &
tribhiḥ kaniṣṭho viprendra % tilaśailaḥ prakīrtitaḥ // MatsP_87.2 //
pūrvavaccāparānsarvān $ viṣkambhānabhito girīn &
dānamantrān pravakṣyāmi % yathāvanmunipuṃgava // MatsP_87.3 //
yasmānmadhuvadhe viṣṇor $ dehasvedasamudbhavāḥ &
tilāḥ kuśāśca māṣāśca % tasmācchāntyai bhavatviha // MatsP_87.4 //
havye kavye ca yasmācca $ tilā evābhirakṣaṇam &
bhavāduddhara śailendra % tilācala namo 'stu te // MatsP_87.5 //
ityāmantrya ca yo dadyāt $ tilācalamanuttamam &
sa vaiṣṇavaṃ padaṃ yāti % punarāvṛttidurlabham // MatsP_87.6 //
dīrghāyuṣyaṃ samāpnoti $ putrapautraiśca modate &
pitṛbhirdevagandharvaiḥ % pūjyamāno divaṃ vrajet // MatsP_87.7 //


______________________________________________________


Matsya-Purāṇa 88

*īśvara uvāca
athātaḥ sampravakṣyāmi $ kārpāsācalamuttamam &
yatpradānānnaro nityam % āpnoti paramaṃ padam // MatsP_88.1 //
kārpāsaparvatas tadvad $ viṃśadbhārair ihottamaḥ &
daśabhirmadhyamaḥ proktaḥ % pañcabhistvadhamaḥ smṛtaḥ \
bhāreṇālpadhano dadyād # vittaśāṭhyavivarjitaḥ // MatsP_88.2 //
dhānyaparvatavatsarvam $ āsādya munipuṃgava &
prabhātāyāṃ tu śarvaryāṃ % dadyādidamudīrayet // MatsP_88.3 //
tvamevāvaraṇaṃ yasmāl $ lokānāmiha sarvadā &
kārpāsādre namastubhyam % aghaughadhvaṃsano bhava // MatsP_88.4 //
iti kārpāsaśailendraṃ $ yo dadyāccharvasaṃnidhau &
rudraloke vasetkalpaṃ % tato rājā bhavediha // MatsP_88.5 //


______________________________________________________

Matsya-Purāṇa 89

*īśvara uvāca
ataḥ paraṃ pravakṣyāmi $ ghṛtācalamanuttamam &
tejo 'mṛtamayaṃ divyaṃ % mahāpātakanāśanam // MatsP_89.1 //
viṃśatyā ghṛtakumbhānām $ uttamaḥ syādghṛtācalaḥ &
daśabhirmadhyamaḥ proktaḥ % pañcabhistvadhamaḥ smṛtaḥ // MatsP_89.2 //
alpavitto 'pi yaḥ kuryād $ dvābhyāmiha vidhānataḥ &
viṣkambhaparvatāṃstadvac % caturbhāgeṇa kalpayet // MatsP_89.3 //
śālitaṇḍulapātrāṇi $ kumbhopari niveśayet &
kārayetsaṃhatānuccān % yathāśobhaṃ vidhānataḥ // MatsP_89.4 //
veṣṭayecchuklavāsobhir $ ikṣudaṇḍaphalādikaiḥ &
dhānyaparvatavaccheṣaṃ % vidhānamiha paṭhyate // MatsP_89.5 //
adhivāsanapūrvaṃ ca $ tadvaddhomasurārcanam &
prabhātāyāṃ tu śarvaryāṃ % gurave taṃ nivedayet \
viṣkambhaparvatāṃstadvad # ṛtvigbhyaḥ śāntamānasaḥ // MatsP_89.6 //
saṃyogādghṛtamutpannaṃ $ yasmādamṛtatejasoḥ &
tasmāddhṛtārcirviśvātmā % prīyatāmatra śaṃkaraḥ // MatsP_89.7 //
yasmāttejomayaṃ brahma $ ghṛte tadviddhyavasthitam &
ghṛtaparvatarūpeṇa % tasmāttvaṃ pāhi no 'niśam // MatsP_89.8 //
anena vidhinā dadyād $ ghṛtācalamanuttamam &
mahāpātakayukto 'pi % lokamāpnoti śāṃkaram // MatsP_89.9 //
haṃsasārasayuktena $ kiṅkiṇījālamālinā &
vimānenāpsarobhiśca % siddhavidyādharair vṛtaḥ \
viharetpitṛbhiḥ sārdhaṃ # yāvadābhūtasaṃplavam // MatsP_89.10 //


______________________________________________________


Matsya-Purāṇa 90

*īśvara uvāca
ataḥ paraṃ pravakṣyāmi $ ratnācalamanuttamam &
muktāphalasahasreṇa % parvataḥ syādanuttamaḥ // MatsP_90.1 //
madhyamaḥ pañcaśatikas $ triśatenādhamaḥ smṛtaḥ &
caturthāṃśena viṣkambha- % parvatāḥ syuḥ samantataḥ // MatsP_90.2 //
pūrveṇa vajragomedair $ dakṣiṇenendranīlakaiḥ &
padmarāgayutaḥ kāryo % vidvadbhirgandhamādanaḥ // MatsP_90.3 //
vaidūryavidrumaiḥ paścāt $ sammiśro vimalācalaḥ &
padmarāgaiḥ sasauvarṇair % uttareṇa ca vinyaset // MatsP_90.4 //
dhānyaparvatavatsarvam $ atrāpi parikalpayet &
tadvadāvāhanaṃ kuryād % vṛkṣāndevāṃśca kāñcanān // MatsP_90.5 //
pūjayetpuṣpagandhādyaiḥ $ prabhāte ca vimatsaraḥ &
pūrvavadguruṛtvigbhya % imānmantrānudīrayet // MatsP_90.6 //
yadā devagaṇāḥ sarve $ sarvaratneṣvavasthitāḥ &
tvaṃ ca ratnamayo nityaṃ % namaste 'stu sadācala // MatsP_90.7 //
yasmādratnapradānena $ tuṣṭiṃ prakurute hariḥ &
sadā ratnapradānena % tasmānnaḥ pāhi parvata // MatsP_90.8 //
anena vidhinā yastu $ dadyādratnamayaṃ girim &
sa yāti viṣṇusālokyam % amareśvarapūjitaḥ // MatsP_90.9 //
yāvatkalpaśataṃ sāgraṃ $ vasecceha narādhipa &
rūpārogyaguṇopetaḥ % saptadvīpādhipo bhavet // MatsP_90.10 //
brahmahatyādikaṃ kiṃcid $ yadatrāmutra vā kṛtam &
tatsarvaṃ nāśamāyāti % girirvajrahato yathā // MatsP_90.11 //

______________________________________________________


Matsya-Purāṇa 91

*īśvara uvāca
ataḥ paraṃ pravakṣyāmi $ raupyācalamanuttamam &
yatpradānānnaro yāti % somalokamanuttamam // MatsP_91.1 //
daśabhiḥ palasāhasrair $ uttamo rajatācalaḥ &
pañcabhirmadhyamaḥ proktas % tadardhenādhamaḥ smṛtaḥ // MatsP_91.2 //
aśakto viṃśaterūrdhvaṃ $ kārayecchaktitastadā &
viṣkambhaparvatāṃstadvat % turīyāṃśena kalpayet // MatsP_91.3 //
pūrvavadrājatānkurvan $ mandarādīnvidhānataḥ &
kaladhautamayāṃstadval % lokeśānarcayedbudhaḥ // MatsP_91.4 //
brahmaviṣṇvarkavānkāryo $ nitambo 'tra hiraṇmayaḥ &
rājataṃ syādyadanyeṣāṃ % sarvaṃ tadiha kāñcanam // MatsP_91.5 //
śeṣaṃ tu pūrvavatkuryād $ dhomajāgaraṇādikam &
dadyāttataḥ prabhāte tu % gurave raupyaparvatam // MatsP_91.6 //
viṣkambhaśailānṛtvigbhyaḥ $ pūjyavastravibhūṣaṇaiḥ &
imaṃ mantraṃ paṭhandadyād % darbhapāṇirvimatsaraḥ // MatsP_91.7 //
pitṝṇāṃ vallabho yasmād $ dharīndrāṇāṃ śivasya ca &
pāhi rājata tasmāttvaṃ % śokasaṃsārasāgarāt // MatsP_91.8 //
itthaṃ nivedya yo dadyād $ rajatācalamuttamam &
gavāmayutadānasya % phalaṃ prāpnoti mānavaḥ // MatsP_91.9 //
somaloke sa gandharvaiḥ $ kiṃnarāpsarasāṃ gaṇaiḥ &
pūjyamāno vasedvidvān % yāvadābhūtasaṃplavam // MatsP_91.10 //


______________________________________________________


Matsya-Purāṇa 92

*īśvara uvāca
athātaḥ sampravakṣyāmi $ śarkarāśailamuttamam &
yasya pradānādviṣṇvarka- % rudrāstuṣyanti sarvadā // MatsP_92.1 //
aṣṭābhiḥ śarkarābhārair $ uttamaḥ syānmahācalaḥ &
caturbhirmadhyamaḥ prokto % bhārābhyāmadhamaḥ smṛtaḥ // MatsP_92.2 //
bhāreṇa vārdhabhāreṇa $ kuryādyaḥ svalpavittavān &
viṣkambhaparvatānkuryāt % turīyāṃśena mānavaḥ // MatsP_92.3 //
dhānyaparvatavatsarvam $ āsādyāmarasaṃyutam &
merorupari tadvacca % sthāpyaṃ hematarutrayam // MatsP_92.4 //
mandāraḥ pārijātaśca $ tṛtīyaḥ kalpapādapaḥ &
etadvṛkṣatrayaṃ mūrdhni % sarveṣvapi niyojayet // MatsP_92.5 //
haricandanasaṃtānau $ pūrvapaścimabhāgayoḥ &
niveśyau sarvaśaileṣu % viśeṣāccharkarācale // MatsP_92.6 //
mandare kāmadevastu $ pratyagvaktraḥ sadā bhavet &
gandhamādanaśṛṅge tu % dhanadaḥ syādudaṅmukhaḥ // MatsP_92.7 //
prāṅmukho vedamūrtistu $ haṃsaḥ syādvipulācale &
haimī supārśve surabhir % dakṣiṇābhimukhī bhavet // MatsP_92.8 //
dhānyaparvatavatsarvam $ āvāhanavidhānakam &
kṛtvā tu gurave dadyān % madhyamaṃ parvatottamam \
ṛtvigbhyaś caturaḥ śailān # imānmantrānudīrayan // MatsP_92.9 //
saubhāgyāmṛtasāro 'yaṃ $ parvataḥ śarkarāyutaḥ &
tasmādānandakārī tvaṃ % bhava śailendra sarvadā // MatsP_92.10 //
amṛtaṃ pibatāṃ ye tu $ nipeturbhuvi śīkarāḥ &
devānāṃ tatsamutthastvaṃ % pāhi naḥ śarkarācala // MatsP_92.11 //
manobhavadhanurmadhyād $ udbhūtā śarkarā yataḥ &
tanmayo 'si mahāśaila % pāhi saṃsārasāgarāt // MatsP_92.12 //
yo dadyāccharkarāśailam $ anena vidhinā naraḥ &
sarvapāpair vinirmuktaḥ % sa yāti paramaṃ padam // MatsP_92.13 //
candratārārkasaṃkāśam $ adhiruhyānujīvibhiḥ &
sahaiva yānamātiṣṭhet % tatra viṣṇupracoditaḥ // MatsP_92.14 //
tataḥ kalpaśatānte tu $ saptadvīpādhipo bhavet &
āyurārogyasampanno % yāvajjanmārbudatrayam // MatsP_92.15 //
bhojanaṃ śaktitaḥ kuryāt $ sarvaśaileṣvamatsaraḥ &
sarvatrākṣāralavaṇam % aśnīyāttadanujñayā \
parvatopaskarānsarvān # prāpayedbrāhmaṇālayam // MatsP_92.16 //

*īśvara uvāca
āsītpurā bṛhatkalpe $ dharmamūrtirjanādhipaḥ &
suhṛcchakrasya nihatā % yena daityāḥ sahasraśaḥ // MatsP_92.17 //
somasūryādayo yasya $ tejasā vigataprabhāḥ &
bhavanti śataśo yena % śatravaścāparājitāḥ \
yathecchārūpadhārī ca # manuṣyo 'pyaparājitaḥ // MatsP_92.18 //
tasya bhānumatī nāma $ bhāryā trailokyasundarī &
lakṣmīvad divyarūpeṇa % nirjitāmarasundarī // MatsP_92.19 //
rājñastasyāgryamahiṣī $ prāṇebhyo 'pi garīyasī &
daśanārīsahasrāṇāṃ % madhye śrīriva rājate // MatsP_92.20 //
nṛpakoṭisahasreṇa $ na kadācitsa mucyate &
kadācidāsthānagataḥ % papraccha sa purodhasam \
vismayenāvṛto rājā # vasiṣṭhamṛṣisattamam // MatsP_92.21 //

*rājovāca
bhagavankena dharmeṇa $ mama lakṣmīranuttamā &
kasmācca vipulaṃ tejo % maccharīre sadottamam // MatsP_92.22 //

*vasiṣṭha uvāca
purā līlāvatī nāma $ veśyā śivaparāyaṇā &
tayā dattaścaturdaśyāṃ % gurave lavaṇācalaḥ \
hemavṛkṣādibhiḥ sārdhaṃ # yathāvadvidhipūrvakam // MatsP_92.23 //
śūdraḥ suvarṇakāraśca $ nāmnā śauṇḍo 'bhavattadā &
bhṛtyo līlāvatīgehe % tena hemnā vinirmitāḥ // MatsP_92.24 //
taravaḥ suramukhyāśca $ śraddhāyuktena pārthiva &
atirūpeṇa sampannā % ghaṭayitvā vinā bhṛtim \
dharmakāryamiti jñātvā # na gṛhṇāti kathaṃcana // MatsP_92.25 //
ujjvālitāśca tatpatnyā $ sauvarṇāmarapādapāḥ &
līlāvatī gireḥ pārśve % paricaryāṃ ca pārthiva // MatsP_92.26 //
kṛtvā tābhyām aśāṭhyena $ guruśuśrūṣaṇādikam &
sā ca līlāvatī veśyā- % kālena mahatāpi ca // MatsP_92.27 //
kāladharmamanuprāptā $ karmayogeṇa nārada &
sarvapāpavinirmuktā % jagāma śivamandiram // MatsP_92.28 //
yo 'sau suvarṇakārastu $ daridro 'pyatisattvavān &
na maulyamādādveśyātaḥ % sa bhavāniha sāmpratam // MatsP_92.29 //
saptadvīpapatirjātaḥ $ sūryāyutasamaprabhaḥ &
yayā suvarṇakārasya % taravo hemanirmitāḥ \
samyagujjvālitāḥ patnyā # seyaṃ bhānumatī tava // MatsP_92.30 //
ujjvālanādujjvalarupamasyāḥ $ saṃjātamasminbhuvanādhipatyam &
yasmātkṛtaṃ tatparikarma rātrāv % anuddhatābhyāṃ lavaṇācalasya // MatsP_92.31 //
tasmācca lokeṣvaparājitatvam $ ārogyasaubhāgyayutā ca lakṣmīḥ &
tasmāttvamapyatra vidhānapūrvaṃ % dhānyācalādīndaśadhā kuruṣva // MatsP_92.32 //
tatheti satkṛtya sa dharmamūrtir $ vaco vasiṣṭhasya dadau ca sarvān &
dhānyācaladīñchataśo murārer % lokaṃ jagāmāmarapūjyamānaḥ // MatsP_92.33 //
paśyedapīmānadhano 'tibhaktyā $ spṛśenmanuṣyairapi dīyamānān &
śṛṇoti bhaktyātha matiṃ dadāti % vikalmaṣaḥ so 'pi divaṃ prayāti // MatsP_92.34 //
duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ $ śailendrairbhavabhayabhedanairmanuṣyaiḥ &
yaḥ kuryātkimu munipuṃgaveha samyak % śāntātmā sakalagirīndrasampradānam // MatsP_92.35 //


______________________________________________________


Matsya-Purāṇa 93

*sūta uvāca
vaiśampāyanam āsīnam $ apṛcchacchaunakaḥ purā &
sarvakāmāptaye nityaṃ % kathaṃ śāntikapauṣṭikam // MatsP_93.1 //

*vaiśampāyana uvāca
śrīkāmaḥ śāntikāmo vā $ grahayajñaṃ samārabhet &
vṛddhyāyuḥ puṣṭikāmo vā % tathaivābhicaranpunaḥ \
yena brahmanvidhānena # tanme nigadataḥ śṛṇu // MatsP_93.2 //
sarvaśāstrāṇyanukramya $ saṃkṣipya granthavistaram &
grahaśāntiṃ pravakṣyāmi % purāṇaśruticoditām // MatsP_93.3 //
puṇye 'hni viprakathite $ kṛtvā brāhmaṇavācanam &
grahāngrahādhidevāṃśca % sthāpya homaṃ samārabhet // MatsP_93.4 //
grahayajñastridhā proktaḥ $ purāṇaśrutikovidaiḥ &
prathamo 'yutahomaḥ syāl % lakṣahomastataḥ param // MatsP_93.5 //
tṛtīyaḥ koṭihomastu $ sarvakāmaphalapradaḥ &
ayutenāhutīnāṃ ca % navagrahamakhaḥ smṛtaḥ // MatsP_93.6 //
tasya tāvadvidhiṃ vakṣye $ purāṇaśrutibhāṣitam &
gartasyottarapūrveṇa % vitastidvayavistṛtām // MatsP_93.7 //
vapradvayāvṛtāṃ vediṃ $ vitastyucchrāyasaṃmitām &
saṃsthāpanāya devānāṃ % caturasrāmudaṅmukhām // MatsP_93.8 //
agnipraṇayanaṃ kṛtvā $ tasyāmāvāhayetsurān &
devatānāṃ tataḥ sthāpyā % viṃśatirdvādaśādhikā // MatsP_93.9 //
sūryaḥ somastathā bhaumo $ budhajīvasitārkajāḥ &
rāhuḥ keturiti proktā % grahā lokahitāvahāḥ // MatsP_93.10 //
madhye tu bhāskaraṃ vidyāl $ lohitaṃ dakṣiṇena tu &
uttareṇa guruṃ vidyād % budhaṃ pūrvottareṇa tu // MatsP_93.11 //
pūrveṇa bhārgavaṃ vidyāt $ somaṃ dakṣiṇapūrvake &
paścimena śaniṃ vidyād % rāhuṃ paścimadakṣiṇe \
paścimottarataḥ ketuṃ # sthāpayecchuklataṇḍulaiḥ // MatsP_93.12 //
bhāskarasyeśvaraṃ vidyād $ umāṃ ca śaśinastathā &
skandamaṅgārakasyāpi % budhasya ca tathā harim // MatsP_93.13 //
brahmāṇaṃ ca gurorvidyāc $ chukrasyāpi śacīpatim &
śanaiścarasya tu yamaṃ % rāhoḥ kālaṃ tathaiva ca // MatsP_93.14 //
ketorvai citraguptaṃ ca $ sarveṣāmadhidevatāḥ &
agnirāpaḥ kṣitirviṣṇur % indra aindrī ca devatāḥ // MatsP_93.15 //
prajāpatiśca sarpāśca $ brahmā pratyadhidevatāḥ &
vināyakaṃ tathā durgāṃ % vāyurākāśameva ca \
āvāhayedvyāhṛtibhis # tathaivāśvikumārakau // MatsP_93.16 //
saṃsmaredraktamādityam $ aṅgārakasamanvitam &
somaśukrau tathā śveto % budhajīvau ca piṅgalau \
mandarāhū tathā kṛṣṇau # dhūmraṃ ketugaṇaṃ viduḥ // MatsP_93.17 //
grahavarṇāni deyāni $ vāsāṃsi kusumāni ca &
dhūpāmodo 'tra surabhir % upariṣṭād vitānikam \
śobhanaṃ sthāpayetprājñaḥ # phalapuṣpasamanvitam // MatsP_93.18 //
guḍaudanaṃ raverdadyāt $ somāya ghṛtapāyasam &
aṅgārakāya saṃyāvaṃ % budhāya kṣīraṣaṣṭike // MatsP_93.19 //
dadhyodanaṃ ca jīvāya $ śakrāya ca ghṛtaudanam &
śanaiścarāya kṛsarām % ajāmāṃsaṃ ca rāhave \
citraudanaṃ ca ketubhyaḥ # sarvabhakṣyairathārcayet // MatsP_93.20 //
prāguttareṇa tasmācca $ dadhyakṣatavibhūṣitam &
cūtapallavasaṃchannaṃ % phalavastrayugānvitam // MatsP_93.21 //
pañcaratnasamāyuktaṃ $ pañcabhaṅgasamanvitam &
sthāpayedavraṇaṃ kumbhaṃ % varuṇaṃ tatra vinyaset // MatsP_93.22 //
gaṅgādyāḥ saritaḥ sarvāḥ $ samudrāṃśca sarāṃsi ca &
gajāśvarathyāvalmīka- % saṃgamāddhradagokulāt // MatsP_93.23 //
mṛdamānīya viprendra $ sarvauṣadhijalānvitām &
snānārthaṃ vinyasettatra % yajamānasya dharmavit // MatsP_93.24 //
sarve samudrāḥ saritaḥ $ sarāṃsi ca nadāstathā &
āyāntu yajamānasya % duritakṣayakārakāḥ // MatsP_93.25 //
evamāvāhayedetān $ amarānmunisattama &
homaṃ samārabhetsarpir % yavavrīhitilādinā // MatsP_93.26 //
arkaḥ palāśakhadirāv $ apāmārgo 'tha pippalaḥ &
audumbaraḥ śamī dūrvā % kuśāśca samidhaḥ kramāt // MatsP_93.27 //
ekaikasyāṣṭakaśatam $ aṣṭaviṃśatireva vā &
hotavyā madhusarpirbhyāṃ % dadhnā caiva samanvitāḥ // MatsP_93.28 //
prādeśamātrā aśiphā $ aśākhā apalāśinīḥ &
samidhaḥ kalpayetprājñaḥ % sarvakarmasu sarvadā // MatsP_93.29 //
devānāmapi sarveṣām $ upāṃśu paramārthavit &
svena svenaiva mantreṇa % hotavyāḥ samidhaḥ pṛthak // MatsP_93.30 //
hotavyaṃ ca ghṛtābhyaktaṃ $ carubhakṣādikaṃ punaḥ &
mantrairdaśāhutīrhutvā % homaṃ vyāhṛtibhistataḥ // MatsP_93.31 //
udaṅmukhāḥ prāṅmukhā vā $ kuryurbrāhmaṇapuṃgavāḥ &
mantravantaśca kartavyāś % caravaḥ pratidaivatam // MatsP_93.32 //
hutvā ca tāṃścarūnsamyak $ tato homaṃ samācaret &
ākṛṣṇeti ca sūryāya % homaḥ kāryo dvijanmanā // MatsP_93.33 //
āpyāyasveti somāya $ mantreṇa juhuyātpunaḥ &
agnirmūrdhā divo mantra % iti bhaumāya kīrtayet // MatsP_93.34 //
agne vivasvaduṣasa $ iti somasutāya vai &
bṛhaspate paridīyā % ratheneti gurormataḥ // MatsP_93.35 //
śukraṃ te anyaditi ca $ śukrasyāpi nigadyate &
śanaiścarāyeti punaḥ % śaṃ no devīti homayet // MatsP_93.36 //
kayā naścitra ābhuvad $ iti rāhorudāhṛtaḥ &
ketuṃ kṛṇvann api brūyāt % ketūnāmapi śāntaye // MatsP_93.37 //
ā vo rājeti rudrasya $ balihomaṃ samācaret &
āpo hi ṣṭhetyumāyāstu % syoneti svāminastathā // MatsP_93.38 //
viṣṇoridaṃ viṣṇuriti $ tamīśeti svayambhuvaḥ &
indram iddevatāteti % indrāya juhuyāttataḥ // MatsP_93.39 //
tathā yamasya cāyaṃ gaur $ iti homaḥ prakīrtitaḥ &
kālasya brahma jajñānam % iti mantraḥ praśasyate // MatsP_93.40 //
citraguptasya cājñātam $ iti mantravido viduḥ &
agniṃ dūtaṃ vṛṇīmaha % iti vahnerudāhṛtaḥ // MatsP_93.41 //
ud uttamaṃ varuṇamity $ apāṃ mantraḥ prakīrtitaḥ &
bhūmeḥ pṛthivyantarikṣam % iti vedeṣu paṭhyate // MatsP_93.42 //
sahasraśīrṣā puruṣa $ iti viṣṇorudāhṛtaḥ &
indrāyendo marutvata % iti śakrasya śasyate // MatsP_93.43 //
uttānaparṇe subhage $ iti devyāḥ samācaret &
prajāpateḥ punarhomaḥ % prajāpatiriti smṛtaḥ // MatsP_93.44 //
namo 'stu sarpebhya iti $ sarpāṇāṃ mantra ucyate &
eṣa brahmā ya ṛtvigbhya % iti brahmaṇyudāhṛtaḥ // MatsP_93.45 //
vināyakasya cānūnam $ iti mantro budhaiḥ smṛtaḥ &
jātavedase sunavāma % durgāmantro 'yamucyate // MatsP_93.46 //
āditpratnasya retasa $ ākāśasya udāhṛtaḥ &
krāṇā śiśurmahīnāṃ ca % vāyormantraḥ prakīrtitaḥ // MatsP_93.47 //
eṣo uṣā apūrvyā ity $ aśvinormantra ucyate &
pūrṇāhutistu mūrdhānaṃ % diva ityabhipātayet // MatsP_93.48 //
athābhiṣekamantreṇa $ vādyamaṅgalagītakaiḥ &
pūrṇakumbhena tenaiva % homānte prāgudaṅmukham // MatsP_93.49 //
avyaṅgāvayavairbrahman $ hemasragdāmabhūṣitaiḥ &
yajamānasya kartavyaṃ % caturbhiḥ snapanaṃ dvijaiḥ // MatsP_93.50 //
surāstvāmabhiṣiñcantu $ brahmaviṣṇumaheśvarāḥ &
vāsudevo jagannāthas % tathā saṃkarṣaṇo vibhuḥ \
pradyumnaścāniruddhaśca # bhavantu vijayāya te // MatsP_93.51 //
ākhaṇḍalo 'gnirbhagavān $ yamo vai nirṛtistathā &
varuṇaḥ pavanaścaiva % dhanādhyakṣastathā śivaḥ \
brahmaṇā sahitaḥ śeṣo # dikpālāstvāmavantu te // MatsP_93.52 //
kīrtirlakṣmīrdhṛtirmedhā $ puṣṭiḥ śraddhā kriyā matiḥ &
buddhirlajjā vapuḥ śāntis % tuṣṭiḥ krāntiśca mātaraḥ \
etāstvāmabhiṣiñcantu # dharmapatnyaḥ samāgatāḥ // MatsP_93.53 //
ādityaścandramā bhaumo $ budho jīvaḥ sito 'rkajaḥ &
grahāstvāmabhiṣiñcantu % rāhuḥ ketuśca tarpitāḥ // MatsP_93.54 //
devadānavagandharvā $ yakṣarākṣasapannagāḥ &
ṛṣayo munayo gāvo % devamātara eva ca // MatsP_93.55 //
devapatnyo drumā nāgā $ daityāścāpsarasāṃ gaṇāḥ &
astrāṇi sarvaśastrāṇi % rājāno vāhanāni ca // MatsP_93.56 //
auṣadhāni ca ratnāni $ kālasyāvayavāśca ye &
saritaḥ sāgarāḥ śailās % tīrthāni jaladā nadāḥ \
ete tvāmabhiṣiñcantu # sarvakāmārthasiddhaye // MatsP_93.57 //
tataḥ śuklāmbaradharaḥ $ śuklagandhānulepanaḥ &
sarvauṣadhaiḥ sarvagandhaiḥ % snāpito dvijapuṃgavaiḥ // MatsP_93.58 //
yajamānaḥ sapatnīka $ ṛtvijaḥ susamāhitān &
dakṣiṇābhiḥ prayatnena % pūjayedgatavismayaḥ // MatsP_93.59 //
sūryāya kapilāṃ dhenuṃ $ śaṅkhaṃ dadyāttathendave &
raktaṃ dhuraṃdharaṃ dadyād % bhaumāya ca kakudminam // MatsP_93.60 //
budhāya jātarūpaṃ tu $ gurave pītavāsasī &
śvetāśvaṃ daityagurave % kṛṣṇāṃ gāmarkasūnave // MatsP_93.61 //
āyasaṃ rāhave dadyāt $ ketubhyaśchāgamuttamam &
suvarṇena samā kāryā % yajamānena dakṣiṇā // MatsP_93.62 //
sarveṣāmathavā gāvo $ dātavyā hemabhūṣitāḥ &
suvarṇamathavā dadyād % gururvā yena tuṣyati \
samantreṇaiva dātavyāḥ # sarvāḥ sarvatra dakṣiṇāḥ // MatsP_93.63 //
kapile sarvadevānāṃ $ pūjanīyāsi rohiṇī &
tīrthadevamayī yasmād % ataḥ śāntiṃ prayaccha me // MatsP_93.64 //
puṇyastvaṃ śaṅkha puṇyānāṃ $ maṅgalānāṃ ca maṅgalam &
viṣṇunā vidhṛtaścāsi % tataḥ śāntiṃ prayaccha me // MatsP_93.65 //
dharmastvaṃ vṛṣarūpeṇa $ jagadānandakāraka &
aṣṭamūrteradhiṣṭhānam % ataḥ śāntiṃ prayaccha me // MatsP_93.66 //
hiraṇyagarbhagarbhastvaṃ $ hemabījaṃ vibhāvasoḥ &
anantapuṇyaphaladam % ataḥ śāntiṃ prayaccha me // MatsP_93.67 //
pītavastrayugaṃ yasmād $ vāsudevasya vallabham &
pradānāttasya me viṣṇo hy % ataḥ śāntiṃ prayaccha me // MatsP_93.68 //
viṣṇustvamaśvarūpeṇa $ yasmādamṛtasambhavaḥ &
candrārkavāhano nityam % ataḥ śāntiṃ prayaccha me // MatsP_93.69 //
yasmāttvaṃ pṛthivī sarvā $ dhenuḥ keśavasaṃnibhā &
sarvapāpaharā nityam % ataḥ śāntiṃ prayaccha me // MatsP_93.70 //
yasmādāyāsakarmāṇi $ tavādhīnāni sarvadā &
lāṅgalādyāyudhādīni % tasmācchāntiṃ prayaccha me // MatsP_93.71 //
yasmāttvaṃ sarvayajñānām $ aṅgatvena vyavasthitaḥ &
yānaṃ vibhāvasornityam % ataḥ śāntiṃ prayaccha me // MatsP_93.72 //
gavāmaṅgeṣu tiṣṭhanti $ bhuvanāni caturdaśa &
yasmāttasmācchriye me syād % iha loke paratra ca // MatsP_93.73 //
yasmādaśūnyaṃ śayanaṃ $ keśavasya ca sarvadā &
śayyā mamāpyaśūnyāstu % dattā janmani janmani // MatsP_93.74 //
yathā ratneṣu sarveṣu $ sarve devāḥ pratiṣṭhitāḥ &
tathā ratnāni yacchantu % ratnadānena me surāḥ // MatsP_93.75 //
yathā bhūmipradānasya $ kalāṃ nārhanti ṣoḍaśīm &
dānānyanyāni me śāntir % bhūmidānādbhavatviha // MatsP_93.76 //
evaṃ sampūjayedbhaktyā $ vittaśāṭhyena varjitaḥ &
ratnakāñcanavastraughair % dhūpamālyānulepanaiḥ // MatsP_93.77 //
anena vidhinā yastu $ grahapūjāṃ samācaret &
sarvānkāmānavāpnoti % pretya svarge mahīyate // MatsP_93.78 //
yastu pīḍākaro nityam $ alpavittasya vā grahaḥ &
taṃ ca yatnena sampūjya % śeṣānapyarcayedbudhaḥ // MatsP_93.79 //
grahā gāvo narendrāśca $ brāhmaṇāśca viśeṣataḥ &
pūjitāḥ pūjayantyete % nirdahantyavamānitāḥ // MatsP_93.80 //
yathā bāṇaprahārāṇāṃ $ kavacaṃ bhavati vāraṇam &
tadvaddaivopaghātānāṃ % śāntirbhavati vāraṇam // MatsP_93.81 //
tasmānna dakṣiṇāhīnaṃ $ kartavyaṃ bhūtimicchatā &
sampūrṇayā dakṣiṇayā % yasmādeko 'pi tuṣyati // MatsP_93.82 //
sadaivāyutahomo 'yaṃ $ navagrahamakhe sthitaḥ &
vivāhotsavayajñeṣu % pratiṣṭhādiṣu karmasu // MatsP_93.83 //
nirvighnārthaṃ muniśreṣṭha $ tathodvegādbhuteṣu ca &
kathito 'yutahomo 'yaṃ % lakṣahomamataḥ śṛṇu // MatsP_93.84 //
sarvakāmāptaye yasmāl $ lakṣahomaṃ vidurbudhāḥ &
pitṝṇāṃ vallabhaṃ sākṣād % bhuktimuktiphalapradam // MatsP_93.85 //
grahatārābalaṃ labdhvā $ kṛtvā brāhmaṇavācanam &
gṛhasyottarapūrveṇa % maṇḍapaṃ kārayedbudhaḥ // MatsP_93.86 //
rudrāyatanabhūmau vā $ caturasramudaṅmukham &
daśahastamathāṣṭau vā % hastānkuryādvidhānataḥ // MatsP_93.87 //
prāgudakplavanāṃ bhūmiṃ $ kārayedyatnato budhaḥ &
prāguttaraṃ samāsādya % pradeśaṃ maṇḍapasya tu // MatsP_93.88 //
śobhanaṃ kārayetkuṇḍaṃ $ yathāvallakṣaṇānvitam &
caturasraṃ samantāttu % yonivaktraṃ samekhalam // MatsP_93.89 //
caturaṅgulavistārā $ mekhalā tadvaducchritā &
prāgudakplavanā kāryā % sarvataḥ samavasthitā // MatsP_93.90 //
śāntyarthaṃ sarvalokānāṃ $ navagrahamakhaḥ smṛtaḥ &
mānahīnādhikaṃ kuṇḍam % anekabhayadaṃ bhavet \
yasmāttasmāt susampūrṇaṃ # śāntikuṇḍaṃ vidhīyate // MatsP_93.91 //
asmāddaśaguṇaḥ prokto $ lakṣahomaḥ svayambhuvā &
āhutībhiḥ prayatnena % dakṣiṇābhistathaiva ca // MatsP_93.92 //
dvihastavistṛtaṃ tadvac $ caturhastāyataṃ punaḥ &
lakṣahome bhavetkuṇḍaṃ % yonivaktraṃ trimekhalam // MatsP_93.93 //
tasya cottarapūrveṇa $ vitastitrayasaṃsthitam &
prāgudakplavanaṃ tacca % caturasraṃ samantataḥ // MatsP_93.94 //
viṣkambhārdhocchritaṃ proktaṃ $ sthaṇḍilaṃ viśvakarmaṇā &
saṃsthāpanāya devānāṃ % vapratrayasamāvṛtam // MatsP_93.95 //
dvyaṅgulo hyucchrito vapraḥ $ prathamaḥ sa udāhṛtaḥ &
aṅgulocchrayasaṃyuktaṃ % vapradvayamathopari // MatsP_93.96 //
tryaṅgulasya ca vistāraḥ $ sarveṣāṃ kathyate budhaiḥ &
daśāṅgulocchritā bhittiḥ % sthaṇḍile syāttathopari \
tasminnāvāhayeddevān # pūrvavatpuṣpataṇḍulaiḥ // MatsP_93.97 //
ādityābhimukhāḥ sarvāḥ $ sādhipratyadhidevatāḥ &
sthāpanīyā muniśreṣṭha % nottareṇa parāṅmukhāḥ // MatsP_93.98 //
garutmānadhikastatra $ saṃpūjyaḥ śriyamicchatā &
sāmadhvaniśarīrastvaṃ % vāhanaṃ parameṣṭhinaḥ \
viṣapāpaharo nityam # ataḥ śāntiṃ prayaccha me // MatsP_93.99 //
pūrvavatkumbhamāmantrya $ tadvaddhomaṃ samācaret &
sahasrāṇāṃ śataṃ hutvā % samitsaṃkhyādhikaṃ punaḥ \
ghṛtakumbhavasordhārāṃ # pātayedanalopari // MatsP_93.100 //
audumbarīṃ tathārdrāṃ ca $ ṛjvīṃ koṭaravarjitām &
bāhumātrāṃ srucaṃ kṛtvā % tataḥ stambhadvayopari \
ghṛtadhārāṃ tayā samyag # agnerupari pātayet // MatsP_93.101 //
śrāvayetsūktamāgneyaṃ $ vaiṣṇavaṃ raudramaindavam &
mahāvaiśvānaraṃ sāma % jyeṣṭhasāma ca vācayet // MatsP_93.102 //
snānaṃ ca yajamānasya $ pūrvavatsvastivācanam &
dātavyā yajamānena % pūrvavaddakṣiṇāḥ pṛthak // MatsP_93.103 //
kāmakrodhavihīnena $ ṛtvigbhyaḥ śāntacetasā &
navagrahamakhe viprāś % catvāro vedavedinaḥ // MatsP_93.104 //
athavā ṛtvijau śāntau $ dvāveva śrutikovidau &
kāryāvayutahome tu % na prasajyeta vistare // MatsP_93.105 //
tadvacca daśa cāṣṭau ca $ lakṣahome tu ṛtvijaḥ &
kartavyāḥ śaktitastadvac % catvāro vā vimatsaraḥ // MatsP_93.106 //
navagrahamakhātsarvaṃ $ lakṣahome daśottaram &
bhakṣyāndadyānmuniśreṣṭha % bhūṣaṇānyapi śaktitaḥ // MatsP_93.107 //
śayanāni savastrāṇi $ haimāni kaṭakāni ca &
karṇāṅgulipavitrāṇi % kaṇṭhasūtrāṇi śaktimān // MatsP_93.108 //
na kuryāddakṣiṇāhīnaṃ $ vittaśāṭhyena mānavaḥ &
adadallobhato mohāt % kulakṣayam avāpnute // MatsP_93.109 //
annadānaṃ yathāśaktyā $ kartavyaṃ bhūtimicchatā &
annahīnaḥ kṛto yasmād % durbhikṣaphalado bhavet // MatsP_93.110 //
annahīno dahedrāṣṭraṃ $ mantrahīnastu ṛtvijaḥ &
yaṣṭāraṃ dakṣiṇāhīnaṃ % nāsti yajñasamo ripuḥ // MatsP_93.111 //
na vāpyalpadhanaḥ kuryāl $ lakṣahomaṃ naraḥ kvacit &
yasmātpīḍākaro nityaṃ % yajñe bhavati vigrahaḥ // MatsP_93.112 //
tameva pūjayedbhaktyā $ dvau vā trīnvā yathāvidhi &
ekamapyarcayedbhaktyā % brāhmaṇaṃ vedapāragam \
dakṣiṇābhiḥ prayatnena # na bahūnalpavittavān // MatsP_93.113 //
lakṣahomastu kartavyo $ yathāvittaṃ bhavedbahu &
yataḥ sarvānavāpnoti % kurvankāmānvidhānataḥ // MatsP_93.114 //
pūjyate śivaloke ca $ vasvādityamarudgaṇaiḥ &
yāvatkalpaśatānyaṣṭāv % atha mokṣamavāpnuyāt // MatsP_93.115 //
sakāmo yastvimaṃ kuryāl $ lakṣahomaṃ yathāvidhi &
sa taṃ kāmamavāpnoti % padamānantyam aśnute // MatsP_93.116 //
putrārthī labhate putrān $ dhanārthī labhate dhanam &
bhāryārthī śobhanāṃ bhāryāṃ % kumārī ca śubhaṃ patim // MatsP_93.117 //
bhraṣṭarājyastathā rājyaṃ $ śrīkāmaḥ śriyamāpnuyāt &
yaṃ yaṃ prārthayate kāmaṃ % sa vai bhavati puṣkalaḥ \
niṣkāmaḥ kurute yastu # sa paraṃ brahma gacchati // MatsP_93.118 //
asmācchataguṇaḥ proktaḥ $ koṭihomaḥ svayambhuvā &
āhutībhiḥ prayatnena % dakṣiṇābhiḥ phalena ca // MatsP_93.119 //
pūrvavadgrahadevānām $ āvāhanavisarjane &
homamantrāsta evoktāḥ % khāne dāne tathaiva ca \
kuṇḍamaṇḍapavedīnāṃ # viśeṣo 'yaṃ nibodha me // MatsP_93.120 //
koṭihome caturhastaṃ $ caturasraṃ tu sarvataḥ &
yonivaktradvayopetaṃ % tadapyāhus trimekhalam // MatsP_93.121 //
dvyaṅgulābhyucchritā kāryā $ prathamā mekhalā budhaiḥ &
tryaṅgulābhyucchritā tadvad % dvitīyā parikīrtitā // MatsP_93.122 //
ucchrāyavistarābhyāṃ ca $ tṛtīyā caturaṅgulā &
dvyaṅgulaśceti vistāraḥ % pūrvayoreva śasyate // MatsP_93.123 //
vitastimātrā yoniḥ syāt $ ṣaṭsaptāṅgulavistṛtā &
kūrmapṛṣṭhonnatā madhye % pārśvayoścāṅgulocchritā // MatsP_93.124 //
gajauṣṭhasadṛśī tadvad $ āyatā chidrasaṃyutā &
etatsarveṣu kuṇḍeṣu % yonilakṣaṇamucyate // MatsP_93.125 //
mekhalopari sarvatra $ aśvatthadalasaṃnibham &
vedī ca koṭihome syād % vitastīnāṃ catuṣṭayam // MatsP_93.126 //
caturasrā samantācca $ tribhirvapraistu saṃyutā &
vaprapramāṇaṃ pūrvoktaṃ % vedīnāṃ ca tathocchrayaḥ // MatsP_93.127 //
tathā ṣoḍaśahastaḥ syān $ maṇḍapaśca caturmukhaḥ &
pūrvadvāre ca saṃsthāpya % bahvṛcaṃ vedapāragam // MatsP_93.128 //
yajurvidaṃ tathā yāmye $ paścime sāmavedinam &
atharvavedinaṃ tadvad % uttare sthāpayedbudhaḥ // MatsP_93.129 //
aṣṭau tu homakāḥ kāryā $ vedavedāṅgavedinaḥ &
evaṃ dvādaśa viprāḥ syur % vastramālyānulepanaiḥ \
pūrvavatpūjayedbhaktyā # vastrābharaṇabhūṣaṇaiḥ // MatsP_93.130 //
rātrisūktaṃ ca raudraṃ ca $ pāvamānaṃ sumaṅgalam &
pūrvato bahvṛcaḥ śāntiṃ % paṭhannāste hyudaṅmukhaḥ // MatsP_93.131 //
śāktaṃ śākraṃ ca saumyaṃ ca $ kauṣmāṇḍaṃ śāntimeva ca &
pāṭhayeddakṣiṇadvāri % yajurvedinamuttamam // MatsP_93.132 //
suparṇamatha vairājam $ āgneyaṃ rudrasaṃhitām &
jyeṣṭhamāsa tathā śāntiṃ % chandogaḥ paścime japet // MatsP_93.133 //
śāntisūktaṃ ca sauraṃ ca $ tathā śākunakaṃ śubham &
pauṣṭikaṃ ca mahārājyam % uttareṇāpyatharvavit // MatsP_93.134 //
pañcabhiḥ saptabhirvāpi $ homaḥ kāryo 'tra pūrvavat &
snāne dāne ca mantrāḥ syus % ta eva munisattama // MatsP_93.135 //
vasordhārāvidhānaṃ ca $ lakṣahome viśiṣyate &
anena vidhinā yastu % koṭihomaṃ samācaret \
sarvānkāmānavāpnoti # tato viṣṇupadaṃ vrajet // MatsP_93.136 //
yaḥ paṭhecchṛṇuyādvāpi $ grahayajñatrayaṃ naraḥ &
sarvapāpaviśuddhātmā % padamindrasya gacchati // MatsP_93.137 //
aśvamedhasahasrāṇi $ daśa cāṣṭau ca dharmavit &
kṛtvā yatphalamāpnoti % kauṭihomāt tadaśnute // MatsP_93.138 //
brahmahatyāsahasrāṇi $ bhrūṇahatyārbudāni ca &
koṭihomena naśyanti % yathāvacchivabhāṣitam // MatsP_93.139 //
vaśyakarmābhicārādi $ tathaivoccāṭanādikam &
navagrahamakhaṃ kṛtvā % tataḥ kāmyaṃ samācaret // MatsP_93.140 //
anyathā phaladaṃ puṃsāṃ $ na kāmyaṃ jāyate kvacit &
tasmādayutahomasya % vidhānaṃ pūrvamācaret // MatsP_93.141 //
vṛttaṃ voccāṭane kuṇḍaṃ $ tathā ca vaśyakarmaṇi &
trimekhalaṃ caikavaktram % aratnirvistareṇa tu // MatsP_93.142 //
palāśasamidhaḥ śastā $ madhugorocanānvitāḥ &
candanāguruṇā tadvat % kuṅkumenābhiṣiñcitāḥ // MatsP_93.143 //
homayenmadhusarpirbhyāṃ $ bilvāni kamalāni ca &
sahasrāṇi daśaivoktaṃ % sarvadaiva svayambhuvā // MatsP_93.144 //
vaśyakarmaṇi bilvānāṃ $ padmānāṃ caiva dharmavit &
sumitriyā na āpa % oṣadhaya iti homayet // MatsP_93.145 ///
na cātra sthāpanaṃ kāryaṃ $ na ca kumbhābhiṣecanam &
snānaṃ sarvauṣadhaiḥ kṛtvā % śuklapuṣpāmbaro gṛhī // MatsP_93.146 //
kaṇṭhasūtraiḥ sakanakair $ viprān samabhipūjayet &
sūkṣmavastrāṇi deyāni % śuklā gāvaḥ sakāñcanāḥ // MatsP_93.147 //
avaśyāni vaśī kuryāt $ sarvaśatrubalānyapi &
amitrāṇyapi mitrāṇi % homo 'yaṃ pāpanāśanaḥ // MatsP_93.148 //
vidveṣaṇe 'bhicāre ca $ trikoṇaṃ kuṇḍamiṣyate &
dvimekhalaṃ koṇamukhaṃ % hastamātraṃ ca sarvaśaḥ // MatsP_93.149 //
homaṃ kuryustato viprā $ raktamālyānulepanāḥ &
nivītalohitoṣṇīṣā % lohitāmbaradhāriṇaḥ // MatsP_93.150 //
navavāyasaraktāḍhya- $ pātratrayasamanvitāḥ &
samidho vāmahastena % śyenāsthibalasaṃyutāḥ \
hotavyā muktakeśaistu # dhyāyadbhiraśivaṃ ripau // MatsP_93.151 //
durmitriyās tasmai santu $ tathā huṃphaḍitīti ca &
śyenābhicāramantreṇa % kṣuraṃ samabhimantrya ca // MatsP_93.152 //
pratirūpaṃ ripoḥ kṛtvā $ kṣureṇa parikartayet &
ripurūpasya śakalān % yathaivāgnau viniṣkṣipet // MatsP_93.153 //
grahayajñavidhānānte $ sadaivābhicaranpunaḥ &
vidveṣaṇaṃ tathā kurvan % netadeva samācaret // MatsP_93.154 //
ihaiva phaladaṃ puṃsām $ etannāmutra śobhanam &
tasmācchāntikamevātra % kartavyaṃ bhūtimicchatā // MatsP_93.155 //
grahayajñatrayaṃ kuryād $ yas tvakāmyena mānavaḥ &
sa viṣṇoḥ padamāpnoti % punarāvṛttidurlabham // MatsP_93.156 //
ya idaṃ śṛṇuyānnityaṃ $ śrāvayedvāpi mānavaḥ &
na tasya grahapīḍā syān % na ca bandhujanakṣayaḥ // MatsP_93.157 //
grahayajñatrayaṃ gehe $ likhitaṃ yatra tiṣṭhati &
na pīḍā tatra bālānāṃ % na rogo na ca bandhanam // MatsP_93.158 //
aśeṣayajñaphaladaṃ $ niḥśeṣāghavināśanam &
koṭihomaṃ viduḥ prājñā % bhuktimuktiphalapradam // MatsP_93.159 //
aśvamedhaphalaṃ prāhur $ lakṣahomaṃ surottamāḥ &
dvādaśāhamakhas tadvan % navagrahamakhaḥ smṛtaḥ // MatsP_93.160 //
iti kathitamidānīmutsavānandahetoḥ $ sakalakaluṣahārī devayajñābhiṣekaḥ &
paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgād % abhibhavati sa śatrūnāyurārogyayuktaḥ // MatsP_93.161 //


______________________________________________________

Matsya-Purāṇa 94

*śiva uvāca
padmāsanaḥ padmakaraḥ $ padmagarbhasamadyutiḥ &
saptāśvaḥ saptarajjuśca % dvibhujaḥ syātsadā raviḥ // MatsP_94.1 //
śvetaḥ śvetāmbaradharaḥ $ śvetāśvaḥ śvetavāhanaḥ &
gadāpāṇirdvibāhuśca % kartavyo varadaḥ śaśī // MatsP_94.2 //
raktamālyāmbaradharaḥ $ śaktiśūlagadādharaḥ &
caturbhujaḥ śvetaromā % varadaḥ syād dharāsutaḥ // MatsP_94.3 //
pītamālyāmbaradharaḥ $ karṇikārasamadyutiḥ &
khaḍgacarmagadāpāṇiḥ % siṃhastho varado budhaḥ // MatsP_94.4 //
devadaityagurū tadvat $ pītaśvetau caturbhujau &
daṇḍinau varadau kāryau % sākṣasūtrakamaṇḍalū // MatsP_94.5 //
indranīladyutiḥ śūlī $ varado gṛdhravāhanaḥ &
bāṇabāṇāsanadharaḥ % kartavyo 'rkasutas tathā // MatsP_94.6 //
karālavadanaḥ khaḍga- $ carmaśūlī varapradaḥ &
nīlasiṃhāsanasthaśca % rāhuratra praśasyate // MatsP_94.7 //
dhūmrā dvibāhavaḥ sarve $ gadino vikṛtānanāḥ &
gṛdhrāsanagatā nityaṃ % ketavaḥ syurvarapradāḥ // MatsP_94.8 //
sarve kirīṭinaḥ kāryā $ grahā lokahitāvahāḥ &
svāṅgulenocchritāḥ sarve % śatamaṣṭottaraṃ sadā // MatsP_94.9 //


______________________________________________________


Matsya-Purāṇa 95

*nārada uvāca
bhagavanbhūtabhavyeśa $ tathānyadapi yacchrutam &
bhuktimuktiphalāyālaṃ % tatpunar vaktumarhasi // MatsP_95.1 //
evamukto 'bravīcchambhur $ ayaṃ vāṅmayapāragaḥ &
matsamastapasā brahman % purāṇaśrutivistaraiḥ // MatsP_95.2 //
dharmo 'yaṃ vṛṣarūpeṇa $ nandī nāma gaṇādhipaḥ &
dharmānmāheśvarān vakṣyat % yataḥprabhṛti nārada // MatsP_95.3 //

*matsya uvāca
ityuktvā devadeveśas $ tatraivāntaradhīyata &
nārado 'pi hi śuśrūṣur % apṛcchannandikeśvaram \
ādiṣṭastvaṃ śiveneha # vada māheśvaraṃ vratam // MatsP_95.4 //

*nandikeśvara uvāca
śṛṇuṣvāvahito brahman $ vakṣye māheśvaraṃ vratam &
triṣu lokeṣu vikhyātā % nāmnā śivacaturdaśī // MatsP_95.5 //
mārgaśīrṣatrayodaśyāṃ $ sitāyāmekabhojanaḥ &
prārthayeddevadeveśaṃ % tvāmahaṃ śaraṇaṃ gataḥ // MatsP_95.6 //
caturdaśyāṃ nirāhāraḥ $ samyagabhyarcya śaṃkaram &
suvarṇavṛṣabhaṃ dattvā % bhokṣyāmi ca pare 'hani // MatsP_95.7 //
evaṃ niyamakṛtsuptvā $ prātarutthāya mānavaḥ &
kṛtasnānajapaḥpaścād % umayā saha śaṃkaram \
pūjayetkamalaiḥ śubhrair # gandhamālyānulepanaiḥ // MatsP_95.8 //
pādau namaḥ śivāyeti $ śiraḥ sarvātmane namaḥ &
trinetrāyeti netrāṇi % lalāṭaṃ haraye namaḥ // MatsP_95.9 //
mukhamindumukhāyeti $ śrīkaṇṭhāyeti kaṃdharām &
sadyojātāya karṇau tu % vāmadevāya vai bhujau // MatsP_95.10 //
aghorahṛdayāyeti $ hṛdayaṃ cābhipūjayet &
stanau tatpuruṣāyeti % tatheśānāya codaram // MatsP_95.11 //
pārśvau cānantadharmāya $ jñānabhūtāya vai kaṭim &
ūrū cānantavairāgya- % siṃhāyetyabhipūjayet // MatsP_95.12 //
anantaiśvaryanāthāya $ jānunī cārcayedbudhaḥ &
pradhānāya namo jaṅghe % gulphau vyomātmane namaḥ // MatsP_95.13 //
vyomakeśātmarūpāya $ keśānpṛṣṭhaṃ ca pūjayet &
namaḥ puṣṭyai namastuṣṭyai % pārvatīṃ cāpi pūjayet // MatsP_95.14 //
tatastu vṛṣabhaṃ haimam $ udakumbhasamanvitam &
śuklamālyāmbaradharaṃ % pañcaratnasamanvitam \
bhakṣyairnānāvidhairyuktaṃ # brāhmaṇāya nivedayet // MatsP_95.15 //
prīyatāṃ devadevo 'tra $ sadyojātaḥ pinākadhṛk &
tato viprānsamāhūya % tarpayedbhaktitaḥ śubhān \
pṛṣadājyaṃ ca saṃprāśya # svapedbhūmāvudaṅmukhaḥ // MatsP_95.16 //
pañcadaśyāṃ ca sampūjya $ viprānbhuñjīta vāgyataḥ &
tadvatkṛṣṇacaturdaśyām % etatsarvaṃ samācaret // MatsP_95.17 //
caturdaśīṣu sarvāsu $ kuryātpūrvavadarcanam &
ye tu māse viśeṣāḥ syus % tānnibodha kramādiha // MatsP_95.18 //
mārgaśīrṣādimāseṣu $ kramādetadudīrayet &
śaṃkarāya namaste 'stu % namaste karavīraka // MatsP_95.19 //
tryambakāya namaste 'stu $ maheśvaramataḥ param &
namaste 'stu mahādeva % sthāṇave ca tataḥ param // MatsP_95.20 //
namaḥ paśupate nātha $ namaste śambhave punaḥ &
namaste paramānanda % namaḥ somārdhadhāriṇe // MatsP_95.21 //
namo bhīmāya ityevaṃ $ tvāmahaṃ śaraṇaṃ gataḥ &
gomūtraṃ gomūyaṃ kṣīraṃ % dadhi sarpiḥ kuśodakam // MatsP_95.22 //
pañcagavyaṃ tato bilvaṃ $ karpūraṃ cāguruṃ yavāḥ &
tilāḥ kṛṣṇāśca vidhivat % prāśanaṃ kramaśaḥ smṛtam \
pratimāsaṃ caturdaśyor # ekaikaṃ prāśanaṃ smṛtam // MatsP_95.23 //
mandāramālatībhiśca $ tathā dhattūrakairapi &
sinduvārairaśokaiśca % mallikābhiśca pāṭalaiḥ // MatsP_95.24 //
arkapuṣpaiḥ kadambaiśca $ śatapattryā tathotpalaiḥ &
ekaikena caturdaśyor % arcayetpārvatīpatim // MatsP_95.25 //
punaśca kārttike māse $ prāpte saṃtarpayeddvijān &
annair nānāvidhair bhakṣyair % vastramālyavibhūṣaṇaiḥ // MatsP_95.26 //
kṛtvā nīlavṛṣotsargaṃ $ śrutyuktavidhinā naraḥ &
umāmaheśvaraṃ haimaṃ % vṛṣabhaṃ ca gavā saha // MatsP_95.27 //
muktāphalāṣṭakayutaṃ $ sitanetrapaṭāvṛtām &
sarvopaskarasaṃyuktāṃ % śayyāṃ dadyāt sakumbhakām // MatsP_95.28 //
tāmrapātropari punaḥ $ śālitaṇḍulasaṃyutam &
sthāpya viprāya śāntāya % vedavrataparāya ca // MatsP_95.29 //
jyeṣṭhasāmavide deyaṃ $ navakavratine kvacit &
guṇajñe śrotriye dadyād % ācārye tattvavedini // MatsP_95.30 //
avyaṅgāṅgāya saumyāya $ sadā kalpāṇakāriṇe &
sapatnīkāya sampūjya % vastramālyavibhūṣaṇaiḥ // MatsP_95.31 //
gurau sati gurordeyaṃ $ tadabhāve dvijātaye &
na vittaśāṭhyaṃ kurvīta % kurvandoṣātpatatyadhaḥ // MatsP_95.32 //
anena vidhinā yastu $ kuryācchivacaturdaśīm &
so 'śvamedhasahasrasya % phalaṃ prāpnoti mānavaḥ // MatsP_95.33 //
brahmahatyādikaṃ kiṃcid $ yadatrāmutra vā kṛtam &
pitṛbhirbhrātṛbhirvāpi % tatsarvaṃ nāśamāpnuyāt // MatsP_95.34 //
dīrghāyurārogyakulānnavṛddhir $ atrākṣayāmutra caturbhujatvam &
gaṇādhipatyaṃ divi kalpakoṭi- % śatānyuṣitvā padameti śambhoḥ // MatsP_95.35 //
na bṛhaspatirapyanantamasyāḥ $ phalamindo na pitāmaho 'pi vaktum &
na ca siddhagaṇo 'pyalaṃ na cāhaṃ % yadi jihvāyutakoṭayo 'pi vaktre // MatsP_95.36 //
bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā $ śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm &
imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ % stuvanti tamaninditaṃ kimu samācaredyaḥ sadā // MatsP_95.37 //
yā vātha nārī kurute 'tibhaktyā $ bhartāramāpṛcchya sutāngurūnvā &
sāpi prasādātparameśvarasya % paraṃ padaṃ yāti pinākapāṇeḥ // MatsP_95.38 //


______________________________________________________


Matsya-Purāṇa 96

*nandikeśvara uvāca
phalatyāgasya māhātmyaṃ $ yadbhavecchṛṇu nārada &
yadakṣayaṃ paraṃ loke % sarvakāmaphalapradam // MatsP_96.1 //
mārgaśīrṣe śubhe māsi $ tṛtīyāyāṃ mune vratam &
dvādaśyāmathavāṣṭamyāṃ % caturdaśyāmathāpi vā \
ārabhecchuklapakṣasya # kṛtvā brāhmaṇavācanam // MatsP_96.2 //
anyeṣvapi hi māseṣu $ puṇyeṣu munisattama &
sadakṣiṇaṃ pāyasena % bhojayecchaktito dvijān // MatsP_96.3 //
aṣṭādaśānāṃ dhānyānām $ anyacca phalamūlakam &
varjayedabdamekaṃ tu % ṛte auṣadhakāraṇam \
savṛṣaṃ kāñcanaṃ rudraṃ # dharmarājaṃ ca kārayet // MatsP_96.4 //
kūṣmāṇḍaṃ mātuliṅgaṃ ca $ vārtākaṃ panasaṃ tathā &
āmrātakaṃ kapitthāni % kaliṅgamatha vālukam // MatsP_96.5 //
śrīphalāśvatthabadaraṃ $ jambīraṃ kadalīphalam &
kāśmaraṃ dāḍimaṃ śaktyā % kāladhautāni ṣoḍaśa // MatsP_96.6 //
mūlakāmalakaṃ jambū- $ tintiḍīkaramardakam &
kaṅkolailākatuṇḍīra- % karīrakuṭajaṃ śamī // MatsP_96.7 //
audumbaraṃ nārikelaṃ $ drākṣātha bṛhatīdvayam &
raupyāṇi kārayecchaktyā % phalānīmāni ṣoḍaśa // MatsP_96.8 //
tāmraṃ tālaphalaṃ kuryād $ agastiphalameva ca &
piṇḍārakāśmaryaphalaṃ % tathā sūraṇakandakam // MatsP_96.9 //
raktālukākandakaṃ ca $ kanakāhvaṃ ca cirbhiṭam &
citravallīphalaṃ tadvat % kūṭaśālmalijaṃ phalam // MatsP_96.10 //
āmraniṣpāvamadhuka- $ vaṭamudgapaṭolakam &
tāmrāṇi ṣoḍaśaitāni % kārayecchaktito naraḥ // MatsP_96.11 //
udakumbhadvayaṃ kuryād $ dhānyopari savastrakam &
tataśca kārayecchayyāṃ % yathopari suvāsasī // MatsP_96.12 //
bhakṣyapātratrayopetaṃ $ yamarudravṛṣānvitam &
dhenvā sahaiva śāntāya % viprāyātha kuṭumbine \
sapatnīkāya sampūjya # puṇye 'hni vinivedayet // MatsP_96.13 //
yathā phaleṣu sarveṣu $ vasantyamarakoṭayaḥ &
tathā sarvaphalatyāga- % vratādbhaktiḥ śive 'stu me // MatsP_96.14 //
yathā śivaśca dharmaśca $ sadānantaphalapradau &
tadyuktaphaladānena % tau syātāṃ me varapradau // MatsP_96.15 //
yathā phalānyanantāni $ śivabhakteṣu sarvadā &
tathānantaphalāvāptir % astu janmani janmani // MatsP_96.16 //
yathā bhedaṃ na paśyāmi $ śivaviṣṇvarkapadmajān &
tathā mamāstu viśvātmā % śaṃkaraḥ śaṃkaraḥ sadā // MatsP_96.17 //
iti dattvā ca tatsarvam $ alaṃkṛtya ca bhūṣaṇaiḥ &
śaktiścecchayanaṃ dadyāt % sarvopaskarasaṃyutam // MatsP_96.18 //
aśaktastu phalānyeva $ yathoktāni vidhānataḥ &
tathodakumbhasaṃyuktau % śivadharmau ca kāñcanau // MatsP_96.19 //
viprāya dattvā bhuñjīta $ vāgyatastailavarjitam &
anyānyapi yathāśaktyā % bhojayecchaktito dvijān // MatsP_96.20 //
etadbhāgavatānāṃ tu $ sauravaiṣṇavayoginām &
śubhaṃ sarvaphalatyāga- % vrataṃ vedavido viduḥ // MatsP_96.21 //
nārībhiśca yathāśaktyā $ kartavyaṃ dvijapuṃgava &
etasmānnāparaṃ kiṃcid % iha loke paratra ca \
vratamasti muniśreṣṭha # yadanantaphalapradam // MatsP_96.22 //
sauvarṇaraupyatāmreṣu $ yāvantaḥ paramāṇavaḥ &
bhavanti cūrṇyamāneṣu % phaleṣu munisattama \
tāvadyugasahasrāṇi # rudraloke mahīyate // MatsP_96.23 //
etatsamastakaluṣāpaharaṃ janānām $ ājīvanāya manujeṣu ca sarvadā syāt &
janmāntareṣvapi na putraviyogaduḥkham % āpnoti dhāma ca puraṃdaralokajuṣṭam // MatsP_96.24 //
yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā $ devālayeṣu bhavaneṣu ca dhārmikāṇām &
pāpairviyuktavapuratra puraṃ murārer % ānandakṛtpadamupaiti munīndra so 'pi // MatsP_96.25 //


______________________________________________________


Matsya-Purāṇa 97

*nārada uvāca
yadārogyakaraṃ puṃsāṃ $ yadanantaphalapradam &
yacchāntaye ca martyānāṃ % vada nandīśa tadvratam // MatsP_97.1 //

*nandikeśvara uvāca
yattadviśvātmano dhāma $ paraṃ brahma sanātanam &
sūryāgnicandrarūpeṇa % tattridhā jagati sthitam // MatsP_97.2 //
tadārādhya pumānvipra $ prāpnoti kuśalaṃ sadā &
tasmādādityavāreṇa % sadā naktāśano bhavet // MatsP_97.3 //
yadā hastena saṃyuktam $ ādityasya ca vāsaram &
tadā śanidine kuryād % ekabhaktaṃ vimatsaraḥ // MatsP_97.4 //
naktamādityavāreṇa $ bhojayitvā dvijottamān &
pattrairdvādaśasaṃyuktaṃ % raktacandanapaṅkajam // MatsP_97.5 //
vilikhya vinyasetsūryaṃ $ namaskāreṇa pūrvataḥ &
divākaraṃ tathāgneye % vivasvantamataḥ param // MatsP_97.6 //
bhagaṃ tu nairṛte devaṃ $ varuṇaṃ paścime dale &
mahendramanile tadvad % ādityaṃ ca tathottare // MatsP_97.7 //
śāntamīśānabhāge tu $ namaskāreṇa vinyaset &
karṇikāpūrvapattre tu % sūryasya turagānnyaset // MatsP_97.8 //
dakṣiṇe 'ryamanāmānaṃ $ mārtaṇḍaṃ paścime dale &
uttare tu raviṃ devaṃ % karṇikāyāṃ ca bhāskaram // MatsP_97.9 //
raktapuṣpodakenārghyaṃ $ satilāruṇacandanam &
tasminpadme tato dadyād % imaṃ mantramudīrayet // MatsP_97.10 //
kālātmā sarvabhūtātmā $ vedātmā viśvatomukhaḥ &
yasmādagnīndrarūpastvam % ataḥ pāhi divākara // MatsP_97.11 //
agnim īḍe namastubhyam $ iṣetvorje ca bhāskara &
agna āyāhi varada % namaste jyotiṣāṃ pate // MatsP_97.12 //
arghyaṃ dattvā visṛjātha $ niśi tailavivarjitam &
bhuñjīta vatsarānte tu % kāñcanaṃ kamalottamam \
puruṣaṃ ca yathāśaktyā # kārayeddvibhujaṃ tathā // MatsP_97.13 //
suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ $ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām &
pūrṇe guḍasyopari tāmrapātre % nidhāya padmaṃ puruṣaṃ ca dadyāt // MatsP_97.14 //
sampūjya raktāmbaramālyadhūpair $ dvijaṃ ca raktairatha hemaśṛṅgaiḥ &
saṃkalpayitvā puruṣaṃ sapadmaṃ % dadyādanekavratadānakāya \
avyaṅgarūpāya jitendriyāya # kuṭumbine deyamanuddhatāya // MatsP_97.15 //
namo namaḥ pāpavināśanāya $ viśvātmane saptaturaṃgamāya &
sāmargyajurdhāmanidhe vidhātre % bhavābdhipotāya jagatsavitre // MatsP_97.16 //
ityanena vidhinā samācared $ abdabhekamiha yastu mānavaḥ &
so 'dhirohati vinaṣṭakalmaṣaḥ % sūryadhāma dhutacāmarāvaliḥ // MatsP_97.17 //
dharmasaṃkṣayamavāpya bhūpatiḥ $ śokaduḥkhabhayarogavarjitaḥ &
dvīpasaptakapatiḥ punaḥ punar % varmamūrtir amitaujasā yutaḥ // MatsP_97.18 //
yā ca bhartṛgurudevatatparā $ vedamūrtidinanaktamācaret &
sāpi lokamamareśavanditā % yāti nārada raverna saṃśayaḥ // MatsP_97.19 //
yaḥ paṭhedapi śṛṇoti mānavaḥ $ paṭhyamānamatha vānumodate &
so 'pi śakrabhuvanasthito 'maraiḥ % pūjyate vasati cākṣayaṃ divi // MatsP_97.20 //


______________________________________________________


Matsya-Purāṇa 98

*nandikeśvara uvāca
athānyadapi vakṣyāmi $ saṃkrāntyudyāpane phalam &
yadakṣayaṃ pare loke % sarvakāmaphalapradam // MatsP_98.1 //
ayane viṣuve vāpi $ saṃkrāntivratamācaret &
pūrvedyurekabhaktena % dantadhāvanapūrvakam \
saṃkrāntivāsare prātas # tilaiḥ snānaṃ vidhīyate // MatsP_98.2 //
ravisaṃkramaṇe bhūmau $ candanenāṣṭapattrakam &
padmaṃ sakarṇikaṃ kuryāt % tasminnāvāhayedravim // MatsP_98.3 //
karṇikāyāṃ nyasetsūryam $ ādityaṃ pūrvatastataḥ &
nama uṣṇārciṣe yāmye % namo ṛṅmaṇḍalāya ca // MatsP_98.4 //
namaḥ savitre nairṛtye $ vāruṇe tapanaṃ punaḥ &
vāyavye tu bhagaṃ nyasya % punaḥ punarathārcayet // MatsP_98.5 //
mārtaṇḍamuttare viṣṇum $ īśāne vinyasetsadā &
gandhamālyaphalairbhakṣyaiḥ % sthaṇḍile pūjayettataḥ // MatsP_98.6 //
dvijāya sodakumbhaṃ ca $ ghṛtapātraṃ hiraṇmayam &
kamalaṃ ca yathāśaktyā % kārayitvā nivedayet // MatsP_98.7 //
candanodakapuṣpaiśca $ devāyārghyaṃ nyasedbhuvi &
viśvāya viśvarūpāya % viśvadhāmne svayambhuve \
namo 'nanta namo dhātre # ṛksāmayajuṣāṃ pate // MatsP_98.8 //
anena vidhinā sarvaṃ $ māsi māsi samācaret &
vatsarānte 'thavā kuryāt % sarvaṃ dvādaśadhā naraḥ // MatsP_98.9 //
saṃvatsarānte ghṛtapāyasena $ saṃtarpya vahniṃ dvijapuṃgavāṃśca &
kumbhānpunardvādaśa dhenuyuktān % saratnahairaṇmayapadmayuktān // MatsP_98.10 //
payasvinīḥ śīlavatīśca dadyād $ dharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ &
gāvo 'ṣṭa vā sapta sakāṃsyadohā % mālyāmbarā vā caturo 'pyaśaktaḥ \
daurgatyayuktaḥ kapilāmathaikāṃ # nivedayedbrāhmaṇapuṃgavāya // MatsP_98.11 //
haimīṃ ca dadyātpṛthivīṃ saśeṣām $ ākārya rūpyāmatha vā ca tāmrīm &
paiṣṭīmaśaktaḥ pratimāṃ vidhāya % sauvarṇasūryeṇa samaṃ pradadyāt \
na vittaśāṭhyaṃ puruṣo 'tra kuryāt # kurvannadho yāti na saṃśayo 'tra // MatsP_98.12 //
yāvanmahendrapramukhairnagendraiḥ $ pṛthvā ca saptābdhiyuteha tiṣṭhet &
tāvatsa gandharvagaṇair aśeṣaiḥ % sampūjyate nārada nākapṛṣṭhe // MatsP_98.13 //
tatastu karmakṣayamāpya sapta- $ dvīpādhipaḥ syātkulaśīlayuktaḥ &
sṛṣṭermukhe 'vyaṅgavapuḥ sabhāryaḥ % prabhūtaputrānvayavanditāṅghriḥ // MatsP_98.14 //
iti paṭhati śṛṇoti vātha bhaktyā $ vidhimakhilaṃ ravisaṃkramasya puṇyam &
matimapi ca dadāti so 'pi devair % amarapaterbhavane prapūjyate ca // MatsP_98.15 //

______________________________________________________


Matsya-Purāṇa 99

*nandikeśvara uvāca
śṛṇu nārada vakṣyāmi $ viṣṇorvratamanuttamam &
vibhūtidvādaśī nāma % sarvadevanamaskṛtam // MatsP_99.1 //
kārttike caitravaiśākhe $ mārgaśīrṣe ca phālgune &
āṣāḍhe vā daśamyāṃ tu % śuklāyāṃ laghubhuṅnaraḥ \
kṛtvā sāyantanīṃ saṃdhyāṃ # gṛhṇīyānniyamaṃ budhaḥ // MatsP_99.2 //
ekādaśyāṃ nirāhāraḥ $ samabhyarcya janārdanam &
dvādaśyāṃ dvijasaṃyuktaḥ % kariṣye bhojanaṃ vibho // MatsP_99.3 //
tadavighnena me yātu $ saphalaṃ syācca keśava &
namo nārāyaṇāyeti % vācyaṃ ca svapatā niśi // MatsP_99.4 //
tataḥ prabhāta utthāya $ kṛtasnānajapaḥ śuciḥ &
pūjayetpuṇḍarīkākṣaṃ % śuklamālyānulepanaiḥ // MatsP_99.5 //
vibhūtaye namaḥ pādāv $ aśokāya ca jānunī &
namaḥ śivāyetyūrū ca % viśvamūrte namaḥ kaṭim // MatsP_99.6 //
kandarpāya namo meḍhram $ ādityāya namaḥ karau &
dāmodarāyetyudaraṃ % vāsudevāya ca stanau // MatsP_99.7 //
mādhavāyetyuro viṣṇoḥ $ kaṇṭham utkaṇṭhine namaḥ &
śrīdharāya mukhaṃ keśān % keśavāyeti nārada // MatsP_99.8 //
pṛṣṭhaṃ śārṅgadharāyeti $ śravaṇau varadāya vai &
svanāmnā śaṅkhacakrāsi- % gadājalajapāṇaye \
śiraḥ sarvātmane brahman # nama ityabhipūjayet // MatsP_99.9 //
matsyamutpalasaṃyuktaṃ $ haimaṃ kṛtvā tu śaktitaḥ &
udakumbhasamāyuktam % agrataḥ sthāpayedbudhaḥ // MatsP_99.10 //
guḍapātraṃ tilairyuktaṃ $ sitavastrābhiveṣṭitam &
rātrau jāgaraṇaṃ kuryād % itihāsakathādinā // MatsP_99.11 //
prabhātāyāṃ tu śarvaryāṃ $ brāhmaṇāya kuṭumbine &
sakāñcanotpalaṃ devaṃ % sodakumbhaṃ nivedayet // MatsP_99.12 //
yathā na mucyase deva $ sadā sarvavibhūtibhiḥ &
tathā māmuddharāśeṣa- % duḥkhasaṃsārakardamāt // MatsP_99.13 //
daśāvatārarūpāṇi $ pratimāsaṃ kramānmune &
dattātreyaṃ tathā vyāsam % utpalena samanvitam \
dadyādevaṃ samā yāvat # pāṣaṇḍānabhivarjayet // MatsP_99.14 //
samāpyaivaṃ yathāśaktyā $ dvādaśa dvādaśīḥ punaḥ &
saṃvatsarānte lavaṇa- % parvatena samanvitām \
śayyāṃ dadyānmuniśreṣṭha # gurave dhenusaṃyutām // MatsP_99.15 //
grāmaṃ ca śaktimāndadyāt $ kṣetraṃ vā bhavanānvitam &
guruṃ sampūjya vidhivad % vastrālaṃkārabhūṣaṇaiḥ // MatsP_99.16 //
anyānapi yathāśaktyā $ bhojayitvā dvijottamān &
tarpayed vastragodānai % ratnaughadhanasaṃcayaiḥ \
alpavitto yathāśaktyā # stokaṃ stokaṃ samācaret // MatsP_99.17 //
yaścāpyatīva niḥsvaḥ syād $ bhaktimānmādhavaṃ prati &
puṣpārcanavidhānena % sa kuryādvatsaradvayam // MatsP_99.18 //
anena vidhinā yastu $ vibhūtidvādaśīvratam &
kuryātpāpavinirmuktaḥ % pitṝṇāṃ tārayecchatam // MatsP_99.19 //
janmanāṃ śatasāhasraṃ $ na śokaphalabhāgbhavet &
na ca vyādhirbhavettasya % na dāridryaṃ na bandhanam \
vaiṣṇavo vātha śaivo vā # bhavejjanmani janmani // MatsP_99.20 //
yāvadyugasahasrāṇāṃ $ śatamaṣṭottaraṃ bhavet &
tāvatsvarge vasedbrahman % bhūpatiśca punarbhavet // MatsP_99.21 //


______________________________________________________


Matsya-Purāṇa 100

*nandikeśvara uvāca
purā rathaṃtare kalpe $ rājāsītpuṣpavāhanaḥ &
nāmnā lokeṣu vikhyātas % tejasā sūryasaṃnibhaḥ // MatsP_100.1 //
tapasā tasya tuṣṭena $ caturvaktreṇa nārada &
kamalaṃ kāñcanaṃ dattaṃ % yathākāmagamaṃ mune // MatsP_100.2 //
lokaiḥ samastair nagara- $ vāsibhiḥ sahito nṛpaḥ &
dvīpāni suralokaṃ ca % yatheṣṭaṃ vyacarattadā // MatsP_100.3 //
kalpādau saptamaṃ dvīpaṃ $ tasya puṣkaravāsinaḥ &
loke ca pūjitaṃ yasmāt % puṣkaradvīpamucyate // MatsP_100.4 //
devena brahmaṇā dattaṃ $ yānamasya yato 'mbujam &
puṣpavāhanamityāhus % tasmāttaṃ devadānavāḥ // MatsP_100.5 //
nāgamyamasyāsti jagattraye 'pi $ brahmāmbujasthasya tapo 'nubhāvāt &
patnī ca tasyāpratimā munīndra % nārīsahasrairabhito 'bhinandyā \
nāmnā ca lāvaṇyavatī babhūva # sā pārvatīveṣṭatamā bhavasya // MatsP_100.6 //
tasyātmajānāmayutaṃ babhūva $ dharmātmanām agryadhanurdharāṇām &
tadātmanaḥ sarvamavekṣya rājā % muhurmuhur vismayamāsasāda \
so 'bhyāgataṃ vīkṣya munipravīraṃ # prācetasaṃ vākyamidaṃ babhāṣe // MatsP_100.7 //
kasmādvibhūtir amalāmaramartyapūjyā $ jātā ca sarvavijitāmarasundarīṇām &
bhāryā mamālpatapasā paritoṣitena % dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā // MatsP_100.8 //
yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ $ sāmātyakuñjararathaughajanāvṛtānām &
no lakṣyate kva gatamambaramadhya indus % tārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ // MatsP_100.9 //
tasmātkimanyajananījaṭharodbhavena $ dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ &
bhagavanmayātha tanayair athavānayāpi % bhadraṃ yadetadakhilaṃ kathaya pracetaḥ // MatsP_100.10 //
munirabhyadhādatha bhavāntaritaṃ samīkṣya $ pṛthvīpateḥ prasabhamadbhutahetuvṛttam &
janmābhavattava tu lubdhakule 'tighore % jātastvamapyanudinaṃ kila pāpakārī // MatsP_100.11 //
vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir $ durgandhisattvabhujagāvaraṇaṃ samantāt &
na ca te suhṛn na sutabandhujano na tātas tv % ādṛksvasā na jananī ca tadābhiśastā // MatsP_100.12 //
abhisaṃgatā paramabhīṣṭatamā $ vimukhī mahīśa tava yoṣidiyam &
abhūdanāvṛṣṭiratīva raudrā % kadācidāhāranimittamasmin \
kṣutpīḍitenātha tadā na kiṃcid # āsāditaṃ dhānyaphalāmiṣādyam // MatsP_100.13 //
athābhidṛṣṭaṃ mahadambujāḍhyaṃ $ sarovaraṃ paṅkaparītarodhaḥ &
padmānyathādāya tato bahūni % gataḥ puraṃ vaidiśanāmadheyam // MatsP_100.14 //
tanmaulyalābhāya puraṃ samastaṃ $ bhrāntaṃ tvayāśeṣam ahas tadāsīt &
kretā na kaścitkamaleṣu jātaḥ % śrānto bhṛśaṃ kṣutparipīḍitaśca // MatsP_100.15 //
upaviṣṭastvamekasmin $ sabhāryo bhavanāṅgaṇe &
atha maṅgalaśabdaśca % tvayā rātrau mahāñśrutaḥ // MatsP_100.16 //
sabhāryastatra gatavān $ yatrāsau maṅgaladhvaniḥ &
tatra maṇḍapamadhyasthā % viṣṇorarcāvalokitā // MatsP_100.17 //
veśyānaṅgavatī nāma $ vibhūtidvādaśīvratam &
samāptau māghamāsasya % lavaṇācalamuttamam // MatsP_100.18 //
nivedayantī gurave $ śayyāṃ copaskarānvitām &
alaṃkṛtya hṛṣīkeśaṃ % sauvarṇāmarapādapam // MatsP_100.19 //
tāṃ tu dṛṣṭvā tatastābhyām $ idaṃ ca paricintitam &
kimebhiḥ kamalaiḥ kāryaṃ % varaṃ viṣṇuralaṃkṛtaḥ // MatsP_100.20 //
iti bhaktistadā jātā $ dampatyostu narādhipa &
tatprasaṅgātsamabhyarcya % keśavaṃ lavaṇācalam \
śayyā ca puṣpaprakaraiḥ # pūjitā bhūśca sarvataḥ // MatsP_100.21 //
athānaṅgavatī tuṣṭā $ tayordhanaśatatrayam &
dīyatāmādideśātha % kaladhautaśatatrayam // MatsP_100.22 //
na gṛhītaṃ tatastābhyāṃ $ bahusattvāvalambanāt &
anaṅgavatyā ca punas % tayorannaṃ caturvidham \
ānīya vyāhṛtaṃ cātra # bhujyatāmiti bhūpate // MatsP_100.23 //
tābhyāṃ tu tadapi tyaktaṃ $ bhokṣyāvo vai varānane &
prasaṅgādupavāsena % tavādya sukhamāvayoḥ // MatsP_100.24 //
janmaprabhṛti pāpiṣṭhau $ kukarmāṇau dṛḍhavrate &
tatprasaṅgāttayormadhye % dharmaleśastu te 'nagha // MatsP_100.25 //
iti jāgaraṇaṃ tābhyāṃ $ tatprasaṅgādanuṣṭhitam &
prabhāte ca tadā dattā % śayyā salavaṇācalā // MatsP_100.26 //
grāmāśca gurave bhaktyā $ vipreṣu dvādaśaiva tu &
vastrālaṃkārasaṃyuktā % gāvaśca karakānvitāḥ // MatsP_100.27 //
bhojanaṃ ca suhṛnmitra- $ dīnāndhakṛpaṇaiḥ samam &
tacca lubdhakadāmpatyaṃ % pūjayitvā visarjitam // MatsP_100.28 //
sa bhavāṃl lubdhako jātaḥ $ sapatnīko nṛpeśvaraḥ &
puṣkaraprakarāttasmāt % keśavasya na pūjanāt // MatsP_100.29 //
vinaṣṭāśeṣapāpasya $ tava puṣkaramandiram &
tasya sattvasya māhātmyād % alpena tapasā nṛpa // MatsP_100.30 //
yathākāmagamaṃ jātaṃ $ lokanāthaścaturmukhaḥ &
saṃtuṣṭastava rājendra % brahmarūpī janārdanaḥ // MatsP_100.31 //
sāpyanaṅgavatī veśyā $ kāmadevasya sāmpratam &
patnī sapatnī saṃjātā % ratyāḥ prītiriti śrutā \
lokeṣvānandajananī # sakalāmarapūjitā // MatsP_100.32 //
tasmādutsṛjya rājendra $ puṣkaraṃ tanmahītale &
gaṅgātaṭaṃ samāśritya % vibhūtidvādaśīvratam \
kuru rājendra nirvāṇam # avaśyaṃ samavāpsyasi // MatsP_100.33 //
ityuktvā sa munir brahmaṃs $ tatraivāntaradhīyata &
rājā yathoktaṃ ca punar % akarotpuṣpavāhanaḥ // MatsP_100.34 //
idamācarato brahmann $ akhaṇḍavratam ācaret &
yathākathaṃcit kamalair % dvādaśa dvādaśīr mune // MatsP_100.35 //
kartavyāḥ śaktito deyā $ viprebhyo dakṣiṇānagha &
na vittaśāṭhyaṃ kurvīta % bhaktyā tuṣyati keśavaḥ // MatsP_100.36 //
iti kaluṣatridāraṇaṃ janānāmapi paṭhatīha śṛṇoti cātha bhaktyā /*
matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām // MatsP_100.37 //*


______________________________________________________


Matsya-Purāṇa 101

*nandikeśvara uvāca
athātaḥ sampravakṣyāmi $ vrataṣaṣṭhīmanuttamām &
rudreṇābhihitāṃ divyāṃ % mahāpātakanāśanam // MatsP_101.1 //
naktamabdaṃ caritvā tu $ gavā sārdhaṃ kuṭumbine &
haimaṃ cakraṃ triśūlaṃ ca % dadyādviprāya vāsasī // MatsP_101.2 //
śivarūpastato 'smābhiḥ $ śivaloke sa modate &
etaddevavrataṃ nāma % mahāpātakanāśanam // MatsP_101.3 //
yastvekabhaktena samāṃ $ śivaṃ haimavṛṣānvitam &
dhenuṃ tilamayīṃ dadyāt % sa padaṃ yāti śāṃkaram \
etadrudravrataṃ nāma # pāpaśokavināśanam // MatsP_101.4 //
yastu nīlotpalaṃ haimaṃ $ śarkarāpātrasaṃyutam &
ekāntaritanaktāśī % samānte vṛṣasaṃyutam \
sa vaiṣṇavaṃ padaṃ yāti # līlāvratamidaṃ smṛtam // MatsP_101.5 //
āṣāḍhādicaturmāsam $ abhyaṅgaṃ varjayennaraḥ &
bhojanopaskaraṃ dadyāt % sa yāti bhavanaṃ hareḥ \
jane prītikaraṃ nṝṇāṃ # prītivratamihocyate // MatsP_101.6 //
varjayitvā madhau yastu $ dadhikṣīraghṛtaikṣavam &
dadyādvastrāṇi sūkṣmāṇi % rasapātraiśca saṃyutam // MatsP_101.7 //
sampūjya vipramithunaṃ $ gaurī me prīyatāmiti &
etadgaurīvrataṃ nāma % bhavānīlokadāyakam // MatsP_101.8 //
puṣyādau yastrayodaśyāṃ $ kṛtvā naktaṃ madhau punaḥ &
aśokaṃ kāñcanaṃ dadyād % ikṣuyuktaṃ daśāṅgulam // MatsP_101.9 //
viprāya vastrasaṃyuktaṃ $ pradyumnaḥ prīyatāmiti &
kalpaṃ viṣṇupade sthitvā % viśokaḥ syātpunarnaraḥ \
etat kāmavrataṃ nāma # sadā śokavināśanam // MatsP_101.10 //
āṣāḍhādivrataṃ yastu $ varjayennakhakartanam &
vārtākaṃ ca caturmāsaṃ % madhusarpirghaṭānvitam // MatsP_101.11 //
kārttikyāṃ tatpunarhaimaṃ $ brāhmaṇāya nivedayet &
sa rudralokamāpnoti % śivavratamidaṃ smṛtam // MatsP_101.12 //
varjayedyastu puṣpāṇi $ hemantaśiśirāvṛtū &
puṣpatrayaṃ ca phālgunyāṃ % kṛtvā śaktyā ca kāñcanam // MatsP_101.13 //
dadyāddvikālavelāyāṃ $ prīyetāṃ śivakeśavau &
dattvā paraṃ padaṃ yāti % saumyavratamidaṃ smṛtam // MatsP_101.14 //
phālgunyāditṛtīyāyāṃ $ lavaṇaṃ yastu varjayet &
samāpte śayanaṃ dadyād % gṛhaṃ copaskarānvitam // MatsP_101.15 //
sampūjya vipramithunaṃ $ bhavānī prīyatāmiti &
gaurīloke vasetkalpaṃ % saubhāgyavratamucyate // MatsP_101.16 //
saṃdhyāmaunaṃ tataḥ kṛtvā $ samānte ghṛtakumbhakam &
vastrayugmaṃ tilānghaṇṭāṃ % brāhmaṇāya nivedayet // MatsP_101.17 //
sārasvataṃ padaṃ yāti $ punarāvṛttidurlabham &
etatsārasvataṃ nāma % rūpavidyāpradāyakam // MatsP_101.18 //
lakṣmīmabhyarcya pañcamyām $ upavāsī bhavennaraḥ &
samānte hemakamalaṃ % dadyāddhenusamanvitam // MatsP_101.19 //
sa vaiṣṇavaṃ padaṃ yāti $ lakṣmīvāñjanmajanmani &
etat sampadvrataṃ nāma % sadā pāpavināśanam // MatsP_101.20 //
kṛtvopalepanaṃ śambhor $ agrataḥ keśavasya ca &
yāvadabdaṃ punardadyād % dhenuṃ jalaghaṭānvitām // MatsP_101.21 //
janmāyutaṃ sa rājā syāt $ tataḥ śivapuraṃ vrajet &
etad āyurvrataṃ nāma % sarvakāmapradāyakam // MatsP_101.22 //
aśvatthaṃ bhāskaraṃ gaṅgāṃ $ praṇamyaikatra vāgyataḥ &
ekabhaktaṃ naraḥ kuryād % abdamekaṃ vimatsaraḥ // MatsP_101.23 //
vratānte vipramithunaṃ $ pūjyaṃ dhenutrayānvitam &
vṛkṣaṃ hiraṇmayaṃ dadyāt % so'śvamedhaphalaṃ labhet \
etat kīrtivrataṃ nāma # bhūtikīrtiphalapradam // MatsP_101.24 //
ghṛtena snapanaṃ kuryāc $ chambhor vā keśavasya ca &
akṣatābhiḥ supuṣpābhiḥ % kṛtvā gomayamaṇḍalam // MatsP_101.25 //
tiladhenusamopetaṃ $ samānte hemapaṅkajam &
śuddhamaṣṭāṅgulaṃ dadyāc % chivaloke mahīyate \
sāmagāya tataścaitat # sāmavratamihocyate // MatsP_101.26 //
navamyāmekabhaktaṃ tu $ kṛtvā kanyāśca śaktitaḥ &
bhojayitvāsanaṃ dadyād % dhaimakañcukavāsasī // MatsP_101.27 //
haimaṃ siṃhaṃ ca viprāya $ dattvā śivapadaṃ vrajet &
janmārbudaṃ surūpaḥ syāc % chatrubhiścāparājitaḥ \
etadvīravrataṃ nāma # nārīṇāṃ ca sukhapradam // MatsP_101.28 //
yāvatsamā bhavedyastu $ pañcadaśyāṃ payovrataḥ &
samānte śrāddhakṛddadyāt % pañca gāstu payasvinīḥ // MatsP_101.29 //
vāsāṃsi ca piśaṅgāni $ jalakumbhayutāni ca &
sa yāti vaiṣṇavaṃ lokaṃ % pitṝṇāṃ tārayecchatam \
kalpānte rājarājaḥ syāt # pitṛvratam idaṃ smṛtam // MatsP_101.30 //
caitrādicaturo māsāñ $ jalaṃ dadyādayācitam &
vratānte maṇikaṃ dadyād % annavastrasamanvitam // MatsP_101.31 //
tilapātraṃ hiraṇyaṃ ca $ brahmaloke mahīyate &
kalpānte bhūpatirnūnam % ānandavratamucyate // MatsP_101.32 //
pañcāmṛtena snapanaṃ $ kṛtvā saṃvatsaraṃ vibhoḥ &
vatsarānte punardadyād % dhenuṃ pañcāmṛtena hi // MatsP_101.33 //
viprāya dadyācchaṅkhaṃ ca $ sa padaṃ yāti śāṃkaram &
rājā bhavati kalpānte % dhṛtivratamidaṃ smṛtam // MatsP_101.34 //
varjayitvā pumānmāṃsam $ abdānte goprado bhavet &
tadvaddhemamṛgaṃ dadyāt % so'śvamedhaphalaṃ labhet \
ahiṃsāvratamityuktaṃ # kalpānte bhūpatirbhavet // MatsP_101.35 //
māghamāsyuṣasi snānaṃ $ kṛtvā dāmpatyamarcayet &
bhojayitvā yathāśaktyā % mālyavastravibhūṣaṇaḥ \
sūryaloke vasetkalpaṃ # sūryavratamidaṃ smṛtam // MatsP_101.36 //
āṣāḍhādicaturmāsaṃ $ prātaḥsnāyī bhavennaraḥ &
vipreṣu bhojanaṃ dadyāt % kārttikyāṃ goprado bhavet \
sa vaiṣṇavaṃ padaṃ yāti # viṣṇuvratamidaṃ śubham // MatsP_101.37 //
ayanādayanaṃ yāvad $ varjayetpuṣpasarpiṣī &
tadante puṣpadāmāni % ghṛtadhenvā sahaiva tu // MatsP_101.38 //
dattvā śivapadaṃ gacched $ viprāya ghṛtapāyasam &
etacchīlavrataṃ nāma % śīlārogyaphalapradam // MatsP_101.39 //
saṃdhyādīpaprado yastu $ samāṃ tailaṃ vivarjayet &
samānte dīpikāṃ dadyāc % cakraśūle ca kāñcane // MatsP_101.40 //
vastrayugmaṃ ca viprāya $ tejasvī sa bhavediha &
rudralokamavāpnoti % dīptivratamidaṃ smṛtam // MatsP_101.41 //
kārttikyāditṛtīyāyāṃ $ prāśya gomūtrayāvakam &
naktaṃ caredabdamekam % abdānte goprado bhavet // MatsP_101.42 //
gaurīloke vasetkalpaṃ $ tato rājā bhavediha &
etadrudravrataṃ nāma % sadā kalyāṇakārakam // MatsP_101.43 //
varjayeccaitramāse ca $ yaśca gandhānulepanam &
śuktiṃ gandhabhṛtāṃ dattvā % viprāya sitavāsasī \
vāruṇaṃ padamāpnoti # dṛḍhavratamidaṃ smṛtam // MatsP_101.44 //
vaiśākhe puṣpalavaṇaṃ $ varjayitvātha gopradaḥ &
bhūtvā viṣṇupade kalpaṃ % sthitvā rājā bhavediha \
etatkāntivrataṃ nāma # kāntikīrtiphalapradam // MatsP_101.45 //
brahmāṇḍaṃ kāñcanaṃ kṛtvā $ tilarāśisamanvitam &
tryahaṃ tilaprado bhūtvā % vahniṃ saṃtarpya sadvijam // MatsP_101.46 //
sampūjya vipradāmpatyaṃ $ mālyavastravibhūṣaṇaiḥ &
śaktitastripalādūrdhvaṃ % viśvātmā prīyatāmiti // MatsP_101.47 //
puṇye 'hni dadyātsa paraṃ $ brahma yātyapunarbhavam &
etadbrahmavrataṃ nāma % nirvāṇapadadāyakam // MatsP_101.48 //
yaścobhayamukhīṃ dadyāt $ prabhūtakanakānvitām &
dinaṃ payovratastiṣṭhet % sa yāti paramaṃ padam \
etaddhenuvrataṃ nāma # punarāvṛttidurlabham // MatsP_101.49 //
tryahaṃ payovrate sthitvā $ kāñcanaṃ kalpapādapam &
palādūrdhvaṃ yathāśaktyā % taṇḍulais tūpasaṃyutam \
dattvā brahmapadaṃ yāti # kalpavratamidaṃ smṛtam // MatsP_101.50 //
māsopavāsī yo dadyād $ dhenuṃ viprāya śobhanām &
sa vaiṣṇavaṃ padaṃ yati % bhīmavratamidaṃ smṛtam // MatsP_101.51 //
dadyād viṃśatpalādūrdhvaṃ $ mahīṃ kṛtvā tu kāñcanīm &
dinaṃ payovratastiṣṭhed % rudraloke mahīyate \
dharāvratamidaṃ proktaṃ # saptakalpaśatānugam // MatsP_101.52 //
māghe māse 'thavā caitre $ guḍadhenuprado bhavet &
guḍavratastṛtīyāyāṃ % gaurīloke mahīyate \
mahāvratamidaṃ nāma # paramānandakārakam // MatsP_101.53 //
pakṣopavāsī yo dadyād $ viprāya kapilādvayam &
brahmalokamavāpnoti % devāsurasupūjitam \
kalpānte rājarājaḥ syāt # prabhāvratamidaṃ smṛtam // MatsP_101.54 //
vatsaraṃ tvekabhaktāśī $ sabhakṣyajalakumbhadaḥ &
śivaloke vasetkalpaṃ % prāptivratamidaṃ smṛtam // MatsP_101.55 //
naktāśī cāṣṭamīṣu syād $ vatsarānte ca dhenudaḥ &
pauraṃdaraṃ puraṃ yāti % sugativratamucyate // MatsP_101.56 //
viprāyendhanado yastu $ varṣādicaturastvṛtūn &
ghṛtadhenuprado 'nte ca % sa paraṃ brahma gacchati \
vaiśvānaravrataṃ nāma # sarvapāpavināśanam // MatsP_101.57 //
ekādaśyāṃ ca naktāśī $ yaścakraṃ vinivedayet &
samānte vaiṣṇavaṃ haimaṃ % sa viṣṇoḥ padamāpnuyāt \
etat kṛṣṇavrataṃ nāma # kalpānte rājyabhāgbhavet // MatsP_101.58 //
pāyasāśī samānte tu $ dadyādviprāya goyugam &
lakṣmīlokamavāpnoti hy % etad devīvrataṃ smṛtam // MatsP_101.59 //
saptamyāṃ naktabhugdadyāt $ samānte gāṃ payasvinīm &
sūryalokamavāpnoti % bhānuvratamidaṃ smṛtam // MatsP_101.60 //
caturthyāṃ naktabhugdadyād $ abdānte hemavāraṇam &
vrataṃ vaināyakaṃ nāma % śivalokaphalapradam // MatsP_101.61 //
mahāphalāni yastyaktvā $ caturmāsaṃ dvijātaye &
haimāni kārttike dadyād % goyugena samanvitam \
etat phalavrataṃ nāma # viṣṇulokaphalapradam // MatsP_101.62 //
yaścopavāsī saptamyāṃ $ samānte haimapaṅkajam &
gāśca vai śaktito dadyād % dhemānnaghaṭasaṃyutāḥ \
etat sauravrataṃ nāma # sūryalokaphalapradam // MatsP_101.63 //
dvādaśa dvādaśīryastu $ samāpyopoṣaṇena ca &
govastrakāñcanairviprān % pūjayecchaktito naraḥ \
paramaṃ padaṃ prāpnoti # viṣṇuvratamidaṃ smṛtam // MatsP_101.64 //
kārttikyāṃ ca vṛṣotsargaṃ $ kṛtvā naktaṃ samācaret &
śaivaṃ padamavāpnoti % vārṣavratamidaṃ smṛtam // MatsP_101.65 //
kṛcchrānte gopradaḥ kuryād $ bhojanaṃ śaktitaḥ padam &
viprāṇāṃ śāṃkaraṃ yāti % prājāpatyamidaṃ vratam // MatsP_101.66 //
caturdaśyāṃ tu naktāśī $ samānte godhanapradaḥ &
śaivaṃ padamavāpnoti % traiyambakamidaṃ vratam // MatsP_101.67 //
saptarātroṣito dadyād $ ghṛtakumbhaṃ dvijātaye &
ghṛtavratamidaṃ prāhur % brahmalokaphalapradam // MatsP_101.68 //
ākāśaśāyī varṣāsu $ dhenumante payasvinīm &
śakraloke vasennityam % indravratamidaṃ smṛtam // MatsP_101.69 //
anagnipakkam aśnāti $ tṛtīyāyāṃ tu yo naraḥ &
gāṃ dattvā śivamabhyeti % punarāvṛttidurlabham \
iha cānandakṛtpuṃsāṃ # śreyovratamidaṃ smṛtam // MatsP_101.70 //
haimaṃ paladvayādūrdhvaṃ $ rathamaśvayugānvitam &
dadatkṛtopavāsaḥ syād % divi kalpaśataṃ vaset \
kalpānte rājarājaḥ syād # aśvavratamidaṃ smṛtam // MatsP_101.71 //
tadvaddhemarathaṃ dadyāt $ karibhyāṃ saṃyutaṃ naraḥ &
satyaloke vasetkalpaṃ % sahasramatha bhūpatiḥ \
bhavedupoṣito bhūtvā # karivratamidaṃ smṛtam // MatsP_101.72 //
upavāsaṃ parityajya $ samānte goprado bhavet &
yakṣādhipatyamāpnoti % sukhavratamidaṃ smṛtam // MatsP_101.73 //
niśi kṛtvā jale vāsaṃ $ prabhāte goprado bhavet &
vāruṇaṃ lokamāpnoti % varuṇavratamucyate // MatsP_101.74 //
cāndrāyaṇaṃ ca yaḥ kuryād $ dhaimaṃ candraṃ nivedayet &
candravratamidaṃ proktaṃ % candralokaphalapradam // MatsP_101.75 //
jyeṣṭhe pañcatapāḥ sāyaṃ $ hemadhenuprado divam &
yātyaṣṭamīcaturdaśyo % rudravratamidaṃ smṛtam // MatsP_101.76 //
sakṛdvitānakaṃ kuryāt $ tṛtīyāyāṃ śivālaye &
samānte dhenudo yāti % bhavānīvratamucyate // MatsP_101.77 //
māghe niśyārdravāsāḥ syāt $ saptamyāṃ goprado bhavet &
divi kalpamuṣitveha % rājā syātpavanaṃ vratam // MatsP_101.78 //
trirātropoṣito dadyāt $ phālgunyāṃ bhavanaṃ śubham &
ādityalokamāpnoti % dhāmavratamidaṃ smṛtam // MatsP_101.79 //
trisaṃdhyaṃ pūjya dāmpatyam $ upavāsī vibhūṣaṇaiḥ &
annaṃ gāśca samāpnoti % mokṣamindravratādiha // MatsP_101.80 //
dattvā sitadvitīyāyām $ indorlavaṇabhājanam &
samānte goprado yāti % viprāya śivamandiram \
kalpānte rājarājaḥ syāt # somavratamidaṃ smṛtam // MatsP_101.81 //
pratipadyekabhaktāśī $ samānte kapilāpradaḥ &
vaiśvānarapadaṃ yāti % śivavratamidaṃ smṛtam // MatsP_101.82 //
daśamyām ekabhaktāśī $ samānte daśadhenudaḥ &
diśaśca kāñcanairdadyād % brahmāṇḍādhipatirbhavet \
etad viśvavrataṃ nāma # mahāpātakanāśanam // MatsP_101.83 //
yaḥ paṭhecchṛṇuyādvāpi $ vrataṣaṣṭim anuttamām &
manvantaraśataṃ so 'pi % gandharvādhipatirbhavet // MatsP_101.84 //
ṣaṣṭivrataṃ nārada puṇyametat $ tavoditaṃ viśvajanīnamanyat &
śrotuṃ tavecchā tadudīrayāmi % priyeṣu kiṃ vākathanīyam asti // MatsP_101.85 //


______________________________________________________

Matsya-Purāṇa 102

*nandikeśvara uvāca
nairmalyaṃ bhāvaśuddhiśca $ vinā snānaṃ na vidyate &
tasmānmanoviśuddhyarthaṃ % snānamādau vidhīyate // MatsP_102.1 //
anuddhṛtairuddhṛtairvā $ jalaiḥ snānaṃ samācaret &
tīrthaṃ ca kalpayedvidvān % mūlamantreṇa mantravit \
namo nārāyaṇāyeti # mūlamantra udāhṛtaḥ // MatsP_102.2 //
darbhapāṇistu vidhinā $ ācāntaḥ prayataḥ śuciḥ &
caturhastasamāyuktaṃ % caturasraṃ samantataḥ \
prakalpyāvāhayed gaṅgām # ebhirmantrairvicakṣaṇaḥ // MatsP_102.3 //
viṣṇoḥ pādaprasūtāsi $ vaiṣṇavī viṣṇudevatā &
pāhi nas tvenasas tasmād % ājanmamaraṇāntikāt // MatsP_102.4 //
tisraḥ koṭyo 'rdhakoṭī ca $ tīrthānāṃ vāyurabravīt &
divi bhuvyantarikṣe ca % tāni te santi jāhnavi // MatsP_102.5 //
nandinītyeva te nāma $ deveṣu nalinīti ca &
dakṣā pṛthvī ca vihagā % viśvakāyāmṛtā śivā // MatsP_102.6 //
vidyādharī supraśāntā $ tathā viśvaprasādinī &
kṣemā ca jāhnavī caiva % śāntā śāntipradāyinī // MatsP_102.7 //
etāni puṇyanāmāni $ snānakāle prakīrtayet &
bhavetsaṃnihitā tatra % gaṅgā tripathagāminī // MatsP_102.8 //
saptavārābhijaptena $ karasampuṭayojitaḥ &
mūrdhni kuryājjalaṃ bhūyas % tricatuṣpañcasaptakam \
snānaṃ kuryānmṛdā tadvad # āmantrya tu vidhānataḥ // MatsP_102.9 //
aśvakrānte rathakrānte $ viṣṇukrānte vasuṃdhare &
mṛttike hara me pāpaṃ % yanmayā duṣkṛtaṃ kṛtam // MatsP_102.10 //
uddhṛtāsi varāheṇa $ kṛṣṇena śatabāhunā &
mṛttike brahmadattāsi % kāśyapenābhimantritā \
āruhya mama gātrāṇi # sarvaṃ pāpaṃ pracodaya // MatsP_102.11 //
mṛttike dehi naḥ puṣṭiṃ $ tvayi sarvaṃ pratiṣṭhitam &
namaste sarvalokānāṃ % prabhavāraṇi suvrate // MatsP_102.12 //
evaṃ snātvā tataḥ paścād $ ācamya ca vidhānataḥ &
utthāya vāsasī śukle % śuddhe tu paridhāya vai \
tatastu tarpaṇaṃ kuryāt # trailokyāpyāyanāya vai // MatsP_102.13 //
devā yakṣāstathā nāgā $ gandharvāpsaraso 'surāḥ &
krūrāḥ sarpāḥ suparṇāśca % taravo jambukāḥ khagāḥ // MatsP_102.14 //
vāyvādhārā jalādhārās $ tathaivākāśagāminaḥ &
nirādhārāśca ye jīvā % ye tu dharmaratāstathā // MatsP_102.15 //
teṣāmāpyāyanāyaitad $ dīyate salilaṃ mayā &
kṛtopavītī devebhyo % nivītī ca bhavettataḥ // MatsP_102.16 //
manuṣyāṃstarpayedbhaktyā $ brahmaputrānṛṣīṃstathā &
sanakaśca sanandaśca % tṛtīyaśca sanātanaḥ // MatsP_102.17 //
kapilaścāsuriścaiva $ voḍhuḥ pañcaśikhastathā &
sarve te tṛptimāyāntu % maddattenāmbunā sadā // MatsP_102.18 //
marīcimatryaṅgirasaṃ $ pulastyaṃ pulahaṃ kratum &
pracetasaṃ vasiṣṭhaṃ ca % bhṛguṃ nāradameva ca \
devabrahmaṛṣīn sarvāṃs # tarpayed akṣataudakaiḥ // MatsP_102.19 //
apasavyaṃ tataḥ kṛtvā $ savyaṃ jānvācya bhūtale &
agniṣvāttāstathā saumyā % haviṣmantastathoṣmapāḥ // MatsP_102.20 //
sukālino barhiṣadas $ tathānye vājyapāḥ punaḥ &
saṃtarpyāḥ pitaro bhaktyā % satilodakacandanaiḥ // MatsP_102.21 //
yamāya dharmarājāya $ mṛtyave cāntakāya ca &
vaivasvatāya kālāya % sarvabhṛtakṣayāya ca // MatsP_102.22 //
audumbarāya dadhnāya $ nīlāya parameṣṭhine &
vṛkodarāya citrāya % citraguptāya vai namaḥ \
darbhapāṇistu vidhinā # pitṝnsaṃtarpayedbudhaḥ // MatsP_102.23 //
pitrādīnnāmagotreṇa $ tathā mātāmahānapi &
saṃtarpya vidhinā bhaktyā % imaṃ mantramudīrayet // MatsP_102.24 //
ye 'bāndhavā bāndhavā vā $ ye 'nyajanmani bāndhavāḥ &
te tṛptimakhilāṃ yāntu % yaś cāsmatto 'bhivāñchati // MatsP_102.25 //
tataścācamya vidhivad $ ālikhetpadmamagrataḥ &
akṣatābhiḥ sapuṣpābhiḥ % sajalāruṇacandanam \
arghyaṃ dadyātprayatnena # sūryanāmāni kīrtayet // MatsP_102.26 //
namaste viṣṇurūpāya $ namo viṣṇumukhāya vai &
sahasraraśmaye nityaṃ % namaste sarvatejase // MatsP_102.27 //
namaste śiva sarveśa $ namaste sarvavatsala &
jagatsvāminnamaste 'stu % divyacandanabhūṣita // MatsP_102.28 //
padmāsana namaste 'stu $ kuṇḍalāṅgadabhūṣita &
namaste sarvalokeśa % jagatsarvaṃ vibodhase // MatsP_102.29 //
sukṛtaṃ duṣkṛtaṃ caiva $ sarvaṃ paśyasi sarvaga &
satyadeva namaste 'stu % prasīda mama bhāskara // MatsP_102.30 //
divākara namaste 'stu $ prabhākara namo 'stu te &
evaṃ sūryaṃ namaskṛtya % triḥ kṛtvātha pradakṣiṇam \
dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā # tato viṣṇugṛhaṃ vrajet // MatsP_102.31 //


______________________________________________________


Matsya-Purāṇa 103

*nandikeśvara uvāca
ataḥ paraṃ pravakṣyāmi $ prayāgasyopavarṇanam &
mārkaṇḍeyena kathitaṃ % yatpurā pāṇḍusūnave // MatsP_103.1 //
bhārate tu yadā vṛtte $ prāptarājye pṛthāsute &
etasminnantare rājā % kuntīputro yudhiṣṭhiraḥ // MatsP_103.2 //
bhrātṛśokena saṃtaptaś $ cintayansa punaḥ punaḥ &
āsītsuyodhano rājā % ekādaśacamūpatiḥ // MatsP_103.3 //
asmānsaṃtāpya bahuśaḥ $ sarve te nidhanaṃ gatāḥ &
vāsudevaṃ samāśritya % pañca śeṣāstu pāṇḍavāḥ // MatsP_103.4 //
hatvā bhīṣmaṃ ca droṇaṃ ca $ karṇaṃ caiva mahābalam &
duryodhanaṃ ca rājānaṃ % putrabhrātṛsamanvitam // MatsP_103.5 //
rājāno nihatāḥ sarve $ ye cānye śūramāninaḥ &
kiṃ no rājyena govinda % kiṃ bhogairjīvitena vā // MatsP_103.6 //
dhik kaṣṭamiti saṃcitya $ rājā vaiklavyabhāgataḥ &
nirviceṣṭo nirutsāhaḥ % kiṃcit tiṣṭhatyadhomukhaḥ // MatsP_103.7 //
labdhasaṃjño yadā rājā $ cintayansa punaḥ punaḥ &
kataro viniyogo vā % niyamaṃ tīrthameva ca // MatsP_103.8 //
yenāhaṃ śīghram āmuñce $ mahāpātakikilbiṣāt &
yatra sthitvā naro yāti % viṣṇulokamanuttamam // MatsP_103.9 //
kathaṃ pṛcchāmi vai kṛṣṇaṃ $ yenedaṃ kārito 'smyaham &
dhṛtarāṣṭraṃ kathaṃ pṛcche % yasya putraśataṃ hatam // MatsP_103.10 //
vyāsaṃ kathamahaṃ pṛcche $ yasya gotrakṣayaḥ kṛtaḥ &
evaṃ vaiklavyamāpanno % dharmarājo yudhiṣṭhiraḥ \
rudanti pāṇḍavāḥ sarve # bhrātṛśokapariplutāḥ // MatsP_103.11 //
ye ca tatra mahātmānaḥ $ sametāḥ pāṇḍavāḥ smṛtāḥ &
kuntī ca draupadī caiva % ye ca tatra samāgatāḥ \
bhūmau nipatitāḥ sarve # rudantastu samantataḥ // MatsP_103.12 //
vārāṇasyāṃ mārkaṇḍeyas $ tena jñāto yudhiṣṭhiraḥ &
yathā vaiklavyamāpanno % rudamānastu duḥkhitaḥ // MatsP_103.13 //
acireṇaiva kālena $ mārkaṇḍeyo mahātapāḥ &
samprāpto hāstinapuraṃ % rājadvāre hyatiṣṭhata // MatsP_103.14 //
dvārapālo 'pi taṃ dṛṣṭvā $ rājñaḥ kathitavāndrutam &
tvāṃ draṣṭukāmo mārkaṇḍeyo % dvāri tiṣṭhatyasau muniḥ \
tvarito dharmaputrastu # dvāramāgādataḥ param // MatsP_103.15 //

*yudhiṣṭhira uvāca
svāgataṃ te mahābhāga $ svāgataṃ te mahāmune &
adya me saphalaṃ janma % adya me tāritaṃ kulam // MatsP_103.16 //
adya me pitarastuṣṭās $ tvayi dṛṣṭe mahāmune &
adyāhaṃ pūtadeho 'smi % yattvayā saha darśanam // MatsP_103.17 //

*nandikeśvara uvāca
siṃhāsane samāsthāpya $ pādaśaucārcanādibhiḥ &
yudhiṣṭhiro mahātmā vai % pūjayāmāsa taṃ munim // MatsP_103.18 //
tataḥ sa tuṣṭo mārkaṇḍaḥ $ pūjitaścāha taṃ nṛpam &
ākhyāhi tvaritaṃ rājan % kimarthaṃ ruditaṃ tvayā \
kena vā viklavībhūtaḥ # kā bādhā te kimapriyam // MatsP_103.19 //

*yudhiṣṭhira uvāca
asmākaṃ caiva yadvṛttaṃ $ rājyasyārthe mahāmune &
etatsarvaṃ viditvā tu % cintāvaśamupāgataḥ // MatsP_103.20 //

*mārkaṇḍeya uvāca
śṛṇu rājanmahābāho $ kṣatradharmavyavasthitam &
naiva dṛṣṭaṃ raṇe pāpaṃ % yudhyamānasya dhīmataḥ // MatsP_103.21 //
kiṃ punā rājadharmeṇa $ kṣatriyasya viśeṣataḥ &
tadevaṃ hṛdayaṃ kṛtvā % tasmātpāpaṃ na cintayet // MatsP_103.22 //
tato yudhiṣṭhiro rājā $ praṇamya śirasā munim &
papraccha vinayopetaḥ % sarvapātakanāśanam // MatsP_103.23 //

*yudhiṣṭhira uvāca
pṛcchāmi tvāṃ mahāprājña $ nityaṃ trailokyadarśinam &
kathaya tvaṃ samāsena % yena mucyeta kilbiṣāt // MatsP_103.24 //

*mārkaṇḍeya uvāca
śṛṇu rājanmahābāho $ sarvapātakanāśanam &
prayāgagamanaṃ śreṣṭhaṃ % narāṇāṃ puṇyakarmaṇām // MatsP_103.25 //


______________________________________________________


Matsya-Purāṇa 104

*yudhiṣṭhira uvāca
bhagavañchrotumicchāmi $ purā kalpe yathāsthitam &
brahmaṇā devamukhyena % yathāvatkathitaṃ mune // MatsP_104.1 //
kathaṃ prayāgagamanaṃ $ narāṇāṃ tatra kīdṛśam &
mṛtānāṃ kā gatistatra % snātānāṃ tatra kiṃ phalam // MatsP_104.2 //
ye vasanti prayāge tu $ brūhi teṣāṃ ca kiṃ phalam &
etanme sarvamākhyāhi % paraṃ kautūhalaṃ hi me // MatsP_104.3 //

*mārkaṇḍeya uvāca
kathayiṣyāmi te vatsa $ yacchreṣṭhaṃ tatra yatphalam &
purā hi sarvaviprāṇāṃ % kathyamānaṃ mayā śrutam // MatsP_104.4 //
ā prayāgapratiṣṭhānād $ āpurādvāsukerhradāt &
kambalāśvatarau nāgau % nāgaśca bahumūlakaḥ \
etatprajāpateḥ kṣetraṃ # triṣu lokeṣu viśrutam // MatsP_104.5 //
tatra snātvā divaṃ yānti $ ye mṛtāste 'punarbhavāḥ &
tato brahmādayo devā % rakṣāṃ kurvanti saṃgatāḥ // MatsP_104.6 //
anye ca bahavastīrthāḥ $ sarvapāpaharāḥ śubhāḥ &
na śakyāḥ kathituṃ rājan % bahuvarṣaśatairapi \
saṃkṣepeṇa pravakṣyāmi # prayāgasya tu kīrtanam // MatsP_104.7 //
ṣaṣṭirdhanuḥsahasrāṇi $ yāni rakṣanti jāhnavīm &
yamunāṃ rakṣati sadā % savitā saptavāhanaḥ // MatsP_104.8 //
prayāgaṃ tu viśeṣeṇa $ sadā rakṣati vāsavaḥ &
maṇḍalaṃ rakṣati harir % daivataiḥ saha saṃgataḥ // MatsP_104.9 //
taṃ vaṭaṃ rakṣati sadā $ śūlapāṇirmaheśvaraḥ &
sthānaṃ rakṣanti vai devāḥ % sarvapāpaharaṃ śubham // MatsP_104.10 //
adharmeṇāvṛto loko $ naiva gacchati tatpadam &
svalpamalpataraṃ pāpaṃ % yadā te syānnarādhipa \
prayāgaṃ smaramāṇasya # sarvamāyāti saṃkṣayam // MatsP_104.11 //
darśanāttasya tīrthasya $ nāmasaṃkīrtanādapi &
mṛttikālambhanādvāpi % naraḥ pāpātpramucyate // MatsP_104.12 //
pañca kuṇḍāni rājendra $ teṣāṃ madhye tu jāhnavī &
prayāgasya praveśe tu % pāpaṃ naśyati tatkṣaṇāt // MatsP_104.13 //
yojanānāṃ sahasreṣu $ gaṅgāyāḥ smaraṇānnaraḥ &
api duṣkṛtakarmā tu % labhate paramāṃ gatim // MatsP_104.14 //
kīrtanānmucyate pāpād $ dṛṣṭvā bhadrāṇi paśyati &
avagāhya ca pītvā tu % punātyāsaptamaṃ kulam // MatsP_104.15 //
satyavādī jitakrodho hy $ ahiṃsāyāṃ vyavasthitaḥ &
dharmānusārī tattvajño % gobrāhmaṇahite rataḥ // MatsP_104.16 //
gaṅgāyamunayormadhye $ snāto mucyeta kilbiṣāt &
manasā cintayankāmān % avāpnoti supuṣkalān // MatsP_104.17 //
tato gatvā prayāgaṃ tu $ sarvadevābhirakṣitam &
brahmacārī vasenmāsaṃ % pitṝndevāṃśca tarpayet \
īpsitāṃllabhate kāmān # yatra yatrābhijāyate // MatsP_104.18 //
tapanasya sutā devī $ triṣu lokeṣu viśrutā &
samāgatā mahābhāgā % yamunā tatra nimnagā \
tatra saṃnihito nityaṃ # sākṣāddevo maheśvaraḥ // MatsP_104.19 //
duṣprāpyaṃ mānuṣaiḥ puṇyaṃ $ prayāgaṃ tu yudhiṣṭhira &
devadānavagandharvā % ṛṣayaḥ siddhacāraṇāḥ \
tadupaspṛśya rājendra # svargalokamupāsate // MatsP_104.20 //


______________________________________________________


Matsya-Purāṇa 105

*mārkaṇḍeya uvāca
śṛṇu rājanprayāgasya $ māhātmyaṃ punareva tu &
yacchrutvā sarvapāpebhyo % mucyate nātra saṃśayaḥ // MatsP_105.1 //
ārtānāṃ hi daridrāṇāṃ $ niścitavyavasāyinām &
sthānamuktaṃ prayāgaṃ tu % nākhyeyaṃ tu kadācana // MatsP_105.2 //
vyādhito yadi vā dīno $ vṛddho vāpi bhavennaraḥ &
gaṅgāyamunayormadhye % yastu prāṇānparityajet // MatsP_105.3 //
dīptakāñcanavarṇābhair $ vimānaiḥ sūryasaṃnibhaiḥ &
gandharvāpsarasāṃ madhye % svarge krīḍati mānavaḥ // MatsP_105.4 //
īpsitāṃllabhate kāmān $ vadanti ṛṣipuṃgavāḥ &
sarvaratnamayairdivyair % nānādhvajasamākulaiḥ \
varāṅganāsamākīrṇair # modate śubhalakṣaṇaiḥ // MatsP_105.5 //
gītavādyavinirghoṣaiḥ $ prasuptaḥ pratibudhyate &
yāvanna smarate janma % tāvatsvarge mahīyate // MatsP_105.6 //
tataḥ svargātparibhraṣṭaḥ $ kṣīṇakarmā divaścyutaḥ &
hiraṇyaratnasampūrṇe % samṛddhe jāyate kule \
tadeva smarate tīrthaṃ # smaraṇāttatra gacchati // MatsP_105.7 //
deśastho yadi vāraṇye $ videśastho 'thavā gṛhe &
prayāgaṃ smaramāṇo 'pi % yastu prāṇānparityajet \
brahmalokamavāpnoti # vadanti ṛṣipuṃgavāḥ // MatsP_105.8 //
sarvakāmaphalā vṛkṣā $ mahī yatra hiraṇmayī &
ṛṣayo munayaḥ siddhās % tatra loke sa gacchati // MatsP_105.9 //
strīsahasrāvṛte ramye $ mandākinyāstaṭe śubhe &
modate ṛṣibhiḥ sārdhaṃ % sukṛteneha karmaṇā // MatsP_105.10 //
siddhacāraṇagandharvaiḥ $ pūjyate divi daivataiḥ &
tataḥ svargātparibhraṣṭo % jambūdvīpapatirbhavet // MatsP_105.11 //
tataḥ śubhāni karmāṇi $ cintayānaḥ punaḥ punaḥ &
guṇavānvittasampanno % bhavatīha na saṃśayaḥ // MatsP_105.12 //
karmaṇā manasā vācā $ dharmasatyapratiṣṭhitaḥ &
gaṅgāyamunayormadhye % yastu gāṃ samprayacchati // MatsP_105.13 //
suvarṇamaṇimuktāśca $ yadi vānyatparigraham &
svakārye pitṛkārye vā % devatābhyarcane 'pi vā \
saphalaṃ tasya tattīrthaṃ # yathāvatpuṇyamāpnuyāt // MatsP_105.14 //
evaṃ tīrthe na gṛhṇīyāt $ puṇyeṣvāyataneṣu ca &
nimitteṣu ca sarveṣu hy % apramatto bhaveddvijaḥ // MatsP_105.15 //
kapilāṃ pāṭalāvarṇāṃ $ yastu dhenuṃ prayacchati &
svarṇaśṛṅgīṃ raupyakhurāṃ % kāṃsyadohāṃ payasvinīm // MatsP_105.16 //
prayāge śrotriyaṃ santaṃ $ grāhayitvā yathāvidhi &
śuklāmbaradharaṃ śāntaṃ % dharmajñaṃ vedapāragam // MatsP_105.17 //
sā gaustasmai pradātavyā $ gaṅgāyamunasaṃgame &
vāsāṃsi ca mahārhāṇi % ratnāni vividhāni ca // MatsP_105.18 //
yāvadromāṇi tasyā goḥ $ santi gātreṣu sattama &
tāvadvarṣasahasrāṇi % svargaloke mahīyate // MatsP_105.19 //
yatrāsau labhate janma $ sā gaustasyābhijāyate &
na ca paśyati taṃ ghoraṃ % narakaṃ tena karmaṇā \
uttarānsa kurūnprāpya # modate kālamakṣayam // MatsP_105.20 //
gavāṃ śatasahasrebhyo $ dadyādekāṃ payasvinīm &
putrāndārāṃstathā bhṛtyān % gaurekā prati tārayet // MatsP_105.21 //
tasmātsarveṣu dāneṣu $ godānaṃ tu viśiṣyate &
durgame viṣame ghore % mahāpātakasambhave \
gaureva rakṣāṃ kurute # tasmāddeyā dvijottame // MatsP_105.22 //


______________________________________________________


Matsya-Purāṇa 106

*yudhiṣṭhira uvāca
yathā yathā prayāgasya $ māhātmyaṃ kathyate tvayā &
tathā tathā pramucye 'haṃ % sarvapāpairna saṃśayaḥ // MatsP_106.1 //
bhagavankena vidhinā $ gantavyaṃ dharmaniścayaiḥ &
prayāge yo vidhiḥ proktas % tanme brūhi mahāmune // MatsP_106.2 //
*mārkaṇḍeya uvāca
kathayiṣyāmi te rājaṃs $ tīrthayātrāvidhikramam &
ārṣeṇa vidhinānena % yathādṛṣṭaṃ yathāśrutam // MatsP_106.3 //
prayāgatīrthayātrārthī $ yaḥ prayāti naraḥ kvacit &
balīvardasamārūḍhaḥ % śṛṇu tasyāpi yatphalam // MatsP_106.4 //
narake vasate ghore $ gavāṃ kroṣṭā hi dāruṇe &
salilaṃ na ca gṛhṇanti % pitarastasya dehinaḥ // MatsP_106.5 //
yastu putrāṃstathā bālān $ snāpayet pāyayettathā &
yathātmanā tathā sarvaṃ % dānaṃ vipreṣu dāpayet // MatsP_106.6 //
aiśvaryalobhamohādvā $ gacchedyānena yo naraḥ &
niṣphalaṃ tasya tatsarvaṃ % tasmādyānaṃ vivarjayet // MatsP_106.7 //
gaṅgāyamunayormadhye $ yastu kanyāṃ prayacchati &
ārṣeṇaiva vivāhena % yathāvibhavasambhavam // MatsP_106.8 //
na sa paśyati taṃ ghoraṃ $ narakaṃ tena karmaṇā &
uttarānsa kurūngatvā % modate kālamakṣayam \
putrāndārāṃśca labhate # dhārmikānrūpasaṃyutān // MatsP_106.9 //
tatra dānaṃ prakartavyaṃ $ yathāvibhavasambhavam &
tena tīrthaphalaṃ caiva % vardhate nātra saṃśayaḥ \
svarge tiṣṭhati rājendra # yāvadābhūtasaṃplavam // MatsP_106.10 //
vaṭamūlaṃ samāsādya $ yastu prāṇānvimuñcati &
sarvalokānatikramya % rudralokaṃ sa gacchati // MatsP_106.11 //
tatra te dvādaśādityās $ tapanti rudrasaṃśritāḥ &
nirdahanti jagatsarvaṃ % vaṭamūlaṃ na dahyate // MatsP_106.12 //
naṣṭacandrārkabhuvanaṃ $ yadā caikārṇavaṃ jagat &
sthīyate tatra vai viṣṇur % yajamānaḥ punaḥ punaḥ // MatsP_106.13 //
devadānavagandharvā $ ṛṣayaḥ siddhacāraṇāḥ &
sadā sevanti tattīrthaṃ % gaṅgāyamunasaṃgamam // MatsP_106.14 //
tato gaccheta rājendra $ prayāgaṃ saṃstuvaṃśca yat &
yatra brahmādayo devā % ṛṣayaḥ siddhacāraṇāḥ // MatsP_106.15 //
lokapālāśca sādhyāśca $ pitaro lokasaṃmatāḥ &
sanatkumārapramukhās % tathaiva paramarṣayaḥ // MatsP_106.16 //
aṅgiraḥpramukhāścaiva $ tathā brahmarṣayaḥ pare &
tathā nāgāḥ suparṇāśca % siddhāśca khecarāśca ye // MatsP_106.17 //
sāgarāḥ saritaḥ śailā $ nāgā vidyādharāśca ye &
hariśca bhagavanāste % prajāpatipuraḥsaraḥ // MatsP_106.18 //
gaṅgāyamunayormadhye $ pṛthivyā jaghanaṃ smṛtam &
prayāgaṃ rājaśārdūla % triṣu lokeṣu viśrutam \
tataḥ puṇyatamaṃ nāsti # triṣu lokeṣu bhārata // MatsP_106.19 //
śravaṇāttasya tīrthasya $ nāmasaṃkīrtanādapi &
mṛttikālambhanādvāpi % naraḥ pāpātpramucyate // MatsP_106.20 //
tatrābhiṣekaṃ yaḥ kuryāt $ saṃgame śaṃsitavrataḥ &
tulyaṃ phalamavāpnoti % rājasūyāśvamedhayoḥ // MatsP_106.21 //
na devavacanāttāta $ na lokavacanāttathā &
matir utkramaṇīyā te % prayāgagamanaṃ prati // MatsP_106.22 //
daśa tīrthasahasrāṇi $ ṣaṣṭikoṭyastathā parāḥ &
teṣāṃ sāṃnidhyamatraiva % tatastu kurunandana // MatsP_106.23 //
yā gatir yogayuktasya $ satyasthasya manīṣiṇaḥ &
sā gatistyajataḥ prāṇān % gaṅgāyamunasaṃgame // MatsP_106.24 //
na te jīvanti loke 'smiṃs $ tatra tatra yudhiṣṭhira &
ye prayāgaṃ na samprāptās % triṣu lokeṣu vañcitāḥ // MatsP_106.25 //
evaṃ dṛṣṭvā tu tattīrthaṃ $ prayāgaṃ paramaṃ padam &
mucyate sarvapāpebhyaḥ % śaśāṅka iva rāhuṇā // MatsP_106.26 //
kambalāśvatarau nāgau $ vipule yamunātaṭe &
tatra snātvā ca pītvā ca % sarvapāpaiḥ pramucyate // MatsP_106.27 //
tatra gatvā ca saṃsthānaṃ $ mahādevasya viśrutam &
narastārayate sarvān % daśa pūrvāndaśāparān // MatsP_106.28 //
kṛtvābhiṣekaṃ tu naraḥ $ so 'śvamedhaphalaṃ labhet &
svargalokamavāpnoti % yāvadābhūtasaṃplavam // MatsP_106.29 //
pūrvapārśve tu gaṅgāyās $ triṣu lokeṣu bhārata &
kūpaṃ caiva tu sāmudraṃ % pratiṣṭhānaṃ ca viśrutam // MatsP_106.30 //
brahmacārī jitakrodhas $ trirātraṃ yadi tiṣṭhati &
sarvapāpaviśuddhātmā % so 'śvamedhaphalaṃ labhet // MatsP_106.31 //
uttareṇa pratiṣṭhānād $ bhāgīrathyāstu pūrvataḥ &
haṃsaprapatanaṃ nāma % tīrthaṃ trailokyaviśrutam // MatsP_106.32 //
aśvamedhaphalaṃ tasmin $ snānamātreṇa bhārata &
yāvaccandraśca sūryaśca % tāvatsvarge mahīyate // MatsP_106.33 //
urvaśīramaṇe puṇye $ vipule haṃsapāṇḍure &
parityajati yaḥ prāṇāñ % śṛṇu tasyāpi yatphalam // MatsP_106.34 //
ṣaṣṭivarṣasahasrāṇi $ ṣaṣṭivarṣaśatāni ca &
sevyate pitṛbhiḥ sārdhaṃ % svargaloke narādhipa // MatsP_106.35 //
urvaśīṃ tu sadā paśyet $ svargaloke narottama &
pūjyate satataṃ putra % ṛṣigandharvakiṃnaraiḥ // MatsP_106.36 //
tataḥ svargātparibhraṣṭaḥ $ kṣīṇakarmā divaścyutaḥ &
urvaśīsadṛśīnāṃ tu % kanyānāṃ labhate śatam // MatsP_106.37 //
madhye nārīsahasrāṇāṃ $ bahūnāṃ ca patirbhavet &
daśagrāmasahasrāṇāṃ % bhoktā bhavati bhūmipaḥ // MatsP_106.38 //
kāñcīnūpuraśabdena $ supto 'sau pratibudhyate &
bhuktvā tu vipulān bhogāṃs % tattīrthaṃ bhajate punaḥ // MatsP_106.39 //
śuklāmbaradharo nityaṃ $ niyataḥ saṃyatendriyaḥ &
ekaṃ kālaṃ tu bhuñjāno % māsaṃ bhūmipatirbhavet // MatsP_106.40 //
suvarṇālaṃkṛtānāṃ tu $ nārīṇāṃ labhate śatam &
pṛthivyām āsamudrāyāṃ % mahābhūmipatirbhavet // MatsP_106.41 //
dhanadhānyasamāyukto $ dātā bhavati nityaśaḥ &
bhuktvā tu vipulānbhogāṃs % tattīrthaṃ labhate punaḥ // MatsP_106.42 //
atha saṃdhyāvaṭe ramye $ brahmacārī jitendriyaḥ &
upavāsī śuciḥ saṃdhyāṃ % brahmalokamavāpnuyāt // MatsP_106.43 //
koṭitīrthaṃ samāsādya $ yastu prāṇānparityajet &
koṭivarṣasahasrāṇāṃ % svargaloke mahīyate // MatsP_106.44 //
tataḥ svargātparibhraṣṭaḥ $ kṣīṇakarmā divaścyutaḥ &
suvarṇamaṇimuktāḍhya- % kule jāyeta rūpavān // MatsP_106.45 //
tato bhogavatīṃ gatvā $ vāsukeruttareṇa tu &
daśāśvamedhakaṃ nāma % tīrthaṃ tatrāparaṃ bhavet // MatsP_106.46 //
kṛtābhiṣekastu naraḥ $ so 'śvamedhaphalaṃ labhet &
dhanāḍhyo rūpavāndakṣo % dātā bhavati dhārmikaḥ // MatsP_106.47 //
caturvedeṣu yatpuṇyaṃ $ yatpuṇyaṃ satyavādiṣu &
ahiṃsāyāṃ tu yo dharmo % gamanādeva tatphalam // MatsP_106.48 //
kurukṣetrasamā gaṅgā $ yatra yatrāvagāhyate &
kurukṣetrāddaśaguṇā % yatra vindhyena saṃgatā // MatsP_106.49 //
yatra gaṅgā mahābhāgā $ bahutīrthā tapodhanā &
siddhakṣetraṃ hi tajjñeyaṃ % nātra kāryā vicāraṇā // MatsP_106.50 //
kṣitau tārayate martyān $ nāgāṃstārayate 'pyadhaḥ &
divi tārayate devāṃs % tena tripathagā smṛtā // MatsP_106.51 //
yāvadasthīni gaṅgāyāṃ $ tiṣṭhanti hi śarīriṇaḥ &
tāvadvarṣasahasrāṇi % svargaloke mahīyate // MatsP_106.52 //
tataḥ svargātparibhraṣṭo $ jambūdvīpapatirbhavet &
tīrthānāṃ tu paraṃ tīrthaṃ % nadīnāṃ tu mahānadī \
mokṣadā sarvabhūtānāṃ # mahāpātakināmapi // MatsP_106.53 //
sarvatra sulabhā gaṅgā $ triṣu sthāneṣu durlabhā &
gaṅgādvāre prayāge ca % gaṅgāsāgarasaṃgame \
tatra snātvā divaṃ yānti # ye mṛtāste 'punarbhavāḥ // MatsP_106.54 //
sarveṣāmeva bhūtānāṃ $ pāpopahatacetasām &
gatim anviṣyamāṇānāṃ % nāsti gaṅgāsamā gatiḥ // MatsP_106.55 //
pavitrāṇāṃ pavitraṃ ca $ maṅgalānāṃ ca maṅgalam &
maheśvaraśirobhraṣṭā % sarvapāpaharā śubhā // MatsP_106.56 //
kṛte tu naimiṣaṃ kṣetraṃ $ tretāyāṃ puṣkaraṃ param &
dvāpare tu kurukṣetraṃ % kalau gaṅgā viśiṣyate // MatsP_106.57 //
gaṅgāmeva niṣeveta $ prayāgaṃ tu viśeṣataḥ &
nānyatkaliyuge ghore % bheṣajaṃ nṛpa vidyate // MatsP_106.58 //


______________________________________________________


Matsya-Purāṇa 107

*mārkaṇḍeya uvāca
śṛṇu rājanprayāgasya $ māhātmyaṃ punareva tu &
yacchrutvā sarvapāpebhyo % mucyate nātra saṃśayaḥ // MatsP_107.1 //
mānasaṃ nāma tattīrthaṃ $ gaṅgāyā uttare taṭe &
trirātropoṣito bhūtvā % sarvakāmānavāpnuyāt // MatsP_107.2 //
gobhūhiraṇyadānena $ yatphalaṃ prāpnuyānnaraḥ &
sa tatphalamavāpnoti % tattīrthaṃ smarate punaḥ // MatsP_107.3 //
akāmo vā sakāmo vā $ gaṅgāyāṃ yo 'bhipadyate &
mṛtastu labhate svargaṃ % narakaṃ ca na paśyati // MatsP_107.4 //
apsarogaṇasaṃgītaiḥ $ supto 'sau pratibudhyate &
haṃsasārasayuktena % vimānena sa gacchati \
bahuvarṣasahasrāṇi # svargaṃ rājendra bhuñjati // MatsP_107.5 //
tataḥ svargātparibhraṣṭaḥ $ kṣīṇakarmā divaścyutaḥ &
suvarṇamaṇimuktāḍhye % jāyate vipule kule // MatsP_107.6 //
ṣaṣṭitīrthasahasrāṇi $ ṣaṣṭikoṭyastathāpagāḥ &
māghamāse gamiṣyanti % gaṅgāyamunasaṃgamam // MatsP_107.7 //
gavāṃ śatasahasrasya $ samyagdattasya yatphalam &
prayāge māghamāse tu % tryahasnānāttu tatphalam // MatsP_107.8 //
gaṅgāyamunayormadhye $ karṣāgniṃ yastu sādhayet &
ahīnāṅgo hyarogaśca % pañcendriyasamanvitaḥ // MatsP_107.9 //
yāvanti romakūpāṇi $ tasya gātreṣu dehinaḥ &
tāvadvarṣasahasrāṇi % svargaloke mahīyate // MatsP_107.10 //
tataḥ svargātparibhraṣṭo $ jambūdvīpapatirbhavet &
sa bhuktvā vipulānbhogāṃs % tattīrthaṃ smarate punaḥ // MatsP_107.11 //
jalapraveśaṃ yaḥ kuryāt $ saṃgame lokaviśrute &
rāhugraste tathā some % vimuktaḥ sarvakilbiṣaiḥ // MatsP_107.12 //
somalokamavāpnoti $ somena saha modate &
ṣaṣṭivarṣasahasrāṇi % svargaloke mahīyate // MatsP_107.13 //
svarge ca śakraloke 'smin $ nṛṣigandharvasevite &
paribhraṣṭastu rājendra % samṛddhe jāyate kule // MatsP_107.14 //
adhaḥśirāstu yo jvālām $ ūrdhvapādaḥ pibennaraḥ &
śatavarṣasahasrāṇi % svargaloke mahīyate // MatsP_107.15 //
paribhraṣṭastu rājendra $ so 'gnihotrī bhavennaraḥ &
bhuktvā tu vipulānbhogāṃs % tattīrthaṃ bhajate punaḥ // MatsP_107.16 //
yaḥ svadehaṃ tu kartitvā $ śakunibhyaḥ prayacchati &
vihagairupabhuktasya % śṛṇu tasyāpi yatphalam // MatsP_107.17 //
śataṃ varṣasahasrāṇāṃ $ somaloke mahīyate &
tasmādapi paribhraṣṭo % rājā bhavati dhārmikaḥ // MatsP_107.18 //
guṇavān rūpasampanno $ vidvāṃśca priyavācakaḥ &
bhuktvā tu vipulānbhogāṃs % tattīrthaṃ bhajate punaḥ // MatsP_107.19 //
yāmune cottare kūle $ prayāgasya tu dakṣiṇe &
ṛṇapramocanaṃ nāma % tattīrthaṃ paramaṃ smṛtam // MatsP_107.20 //
ekarātroṣitaḥ snātvā $ ṛṇaiḥ sarvaiḥ pramucyate &
svargalokamavāpnoti % anṛṇaśca sadā bhavet // MatsP_107.21 //


______________________________________________________


Matsya-Purāṇa 108

*yudhiṣṭhira uvāca
etacchrutvā prayāgasya $ yattvayā parikīrtitam &
viśuddhaṃ me 'dya hṛdayaṃ % prayāgasya tu kīrtanāt // MatsP_108.1 //
anāśakaphalaṃ brūhi $ bhagavaṃstatra kīdṛśam &
yaṃ ca lokamavāpnoti % viśuddhaḥ sarvakilbiṣaiḥ // MatsP_108.2 //

*mārkaṇḍeya uvāca
śṛṇu rājanprayāge tu $ anāśakaphalaṃ vibho &
prāpnoti puruṣo dhīmāñ % śraddadhāno jitendriyaḥ // MatsP_108.3 //
ahīnāṅgo 'pyarogaśca $ pañcendriyasamanvitaḥ &
aśvamedhaphalaṃ tasya % gacchatastu pade pade // MatsP_108.4 //
kulāni tārayedrājan $ daśa pūrvāndaśāparān &
mucyate sarvapāpebhyo % gacchettu paramaṃ padam // MatsP_108.5 //

*yudhiṣṭhira uvāca
mahābhāgyaṃ hi dharmasya $ yattvaṃ vadasi me prabho &
alpenaiva prayatnena % bahūndharmānavāpnute // MatsP_108.6 //
aśvamedhaistu bahubhiḥ $ prāpyate suvratairiha &
imaṃ me saṃśayaṃ chinddhi % paraṃ kautūhalaṃ hi me // MatsP_108.7 //

*mārkaṇḍeya uvāca
śṛṇu rājanmahāvīra $ yaduktaṃ brahmayoninā &
ṛṣīṇāṃ saṃnidhau pūrvaṃ % kathyamānaṃ mayā śrutam // MatsP_108.8 //
pañcayojanavistīrṇaṃ $ prayāgasya tu maṇḍalam &
praviṣṭamātre tadbhūmāv % aśvamedhaḥ pade pade // MatsP_108.9 //
vyatītānpuruṣānsapta $ bhaviṣyāṃśca caturdaśa &
narastārayate sarvān % yastu prāṇānparityajet // MatsP_108.10 //
evaṃ jñātvā tu rājendra $ sadā sevāparo bhavet &
aśraddadhānāḥ puruṣāḥ % pāpopahatacetasaḥ \
na prāpnuvanti tatsthānaṃ # prayāgaṃ devarakṣitam // MatsP_108.11 //

*yudhiṣṭhira uvāca
snehādvā dravyalobhādvā $ ye tu kāmavaśaṃ gatāḥ &
kathaṃ tīrthaphalaṃ teṣāṃ % kathaṃ puṇyaphalaṃ bhavet // MatsP_108.12 //
vikrayaḥ sarvabhāṇḍānāṃ $ kāryākāryamajānataḥ &
prayāge kā gatistasya % tanme brūhi pitāmaha // MatsP_108.13 //

*mārkaṇḍeya uvāca
śṛṇu rājanmahāguhyaṃ $ sarvapāpapraṇāśanam &
māsamekaṃ tu yaḥ snāyāt % prayāge niyatendriyaḥ \
mucyate sarvapāpebhyaḥ # sa gacchetparamaṃ padam // MatsP_108.14 //
viśrambhaghātakānāṃ tu $ prayāge śṛṇu yatphalam &
trikālameva snāyīta % āhāraṃ bhaikṣyamācaret \
tribhirmāsaiḥ sa mucyeta # prayāge tu na saṃśayaḥ // MatsP_108.15 //
ajñānena tu yasyeha $ tīrthayātrādikaṃ bhavet &
sarvakāmasamṛddhastu % svargaloke mahīyate \
sthānaṃ ca labhate nityaṃ # dhanadhānyasamākulam // MatsP_108.16 //
evaṃ jñānena sampūrṇaḥ $ sadā bhavati bhogavān &
tāritāḥ pitarastena % narakātprapitāmahāḥ // MatsP_108.17 //
dharmānusāri tattvajña $ pṛcchataste punaḥ punaḥ &
tvatpriyārthaṃ samākhyātaṃ % guhyametatsanātanam // MatsP_108.18 //

*yudhiṣṭhira uvāca
adya me saphalaṃ janma $ adya me tāritaṃ kulam &
prīto 'smyanugṛhīto 'smi % darśanādeva te mune // MatsP_108.19 //
tvaddarśanāttu dharmātman $ mukto 'haṃ cādya kilbiṣāt &
idānīṃ vedmi cātmānaṃ % bhagavangatakalmaṣam // MatsP_108.20 //

*mārkaṇḍeya uvāca
diṣṭyā te saphalaṃ janma $ diṣṭyā te tāritaṃ kulam &
kīrtanādvardhate puṇyaṃ % śrutātpāpapraṇāśanam // MatsP_108.21 //

*yudhiṣṭhira uvāca
yamunāyāṃ tu kiṃ puṇyaṃ $ kiṃ phalaṃ tu mahāmune &
etanme sarvamākhyāhi % yathādṛṣṭaṃ yathāśrutam // MatsP_108.22 //

*mārkaṇḍeya uvāca
tapanasya sutā devī $ triṣu lokeṣu viśrutā &
samākhyātā mahābhāgā % yamunā tatra nimnagā // MatsP_108.23 //
yenaiva niḥsṛtā gaṅgā $ tenaiva yamunā gatā &
yojanānāṃ sahasreṣu % kīrtanātpāpanāśinī // MatsP_108.24 //
tatra snātvā ca pītvā ca $ yamunāyāṃ yudhiṣṭhira &
kīrtanāllabhate puṇyaṃ % dṛṣṭvā bhadrāṇi paśyati // MatsP_108.25 //
avagāhya ca pītvā ca $ punātyāsaptamaṃ kulam &
prāṇāṃstyajati yastatra % sa yāti paramāṃ gatim // MatsP_108.26 //
agnitīrthamiti khyātaṃ $ yamunādakṣiṇe taṭe &
paścime dharmarājasya % tīrthaṃ tu narakaṃ smṛtam // MatsP_108.27 //
tatra snātvā divaṃ yānti $ ye mṛtāste 'punarbhavāḥ &
evaṃ tīrthasahasrāṇi % yamunādakṣiṇe taṭe // MatsP_108.28 //
uttareṇa pravakṣyāmi $ ādityasya mahātmanaḥ &
tīrthaṃ nirañjanaṃ nāma % yatra devāḥ savāsavāḥ // MatsP_108.29 //
upāsate sma saṃdhyāṃ ye $ trikālaṃ hi yudhiṣṭhira &
devāḥ sevanti tattīrthaṃ % ye cānye vibudhā janāḥ // MatsP_108.30 //
śraddadhānaparo bhūtvā $ kuru tīrthābhiṣecanam &
anye ca bahavastīrthāḥ % sarvapāpaharāḥ smṛtāḥ \
teṣu snātvā divaṃ yānti # ye mṛtāste 'punarbhavāḥ // MatsP_108.31 //
gaṅgā ca yamunā caiva $ ubhe tulyaphale smṛte &
kevalaṃ jyeṣṭhabhāvena % gaṅgā sarvatra pūjyate // MatsP_108.32 //
evaṃ kuruṣva kaunteya $ sarvatīrthābhiṣecanam &
yāvajjīvakṛtaṃ pāpaṃ % tatkṣaṇādeva naśyati // MatsP_108.33 //
yastvimaṃ kalya utthāya $ paṭhate ca śṛṇoti ca &
mucyate sarvapāpebhyaḥ % svargalokaṃ sa gacchati // MatsP_108.34 //


______________________________________________________


Matsya-Purāṇa 109

*mārkaṇḍeya uvāca
śrutaṃ me brahmaṇā proktaṃ $ purāṇe brahmasambhave &
tīrthānāṃ tu sahasrāṇi % śatāni niyutāni ca \
sarve puṇyāḥ pavitrāśca # gatiśca paramā smṛtā // MatsP_109.1 //
somatīrthaṃ mahāpuṇyaṃ $ mahāpātakanāśanam &
snānamātreṇa rājendra % puruṣāṃstārayecchatam \
tasmātsarvaprayatnena # tatra snānaṃ samācaret // MatsP_109.2 //

*yudhiṣṭhira uvāca
pṛthivyāṃ naimiṣaṃ puṇyam $ antarikṣe ca puṣkaram &
trayāṇāmapi lokānāṃ % kurukṣetraṃ viśiṣyate // MatsP_109.3 //
sarvāṇi tāni saṃtyajya $ kathamekaṃ praśaṃsasi &
apramāṇaṃ tu tatroktam % aśraddheyamanuttamam // MatsP_109.4 //
gatiṃ ca paramāṃ divyāṃ $ bhogāṃścaiva yathepsitān &
kimarthamalpayogena % bahu dharmaṃ praśaṃsasi \
etanme saṃśayaṃ brūhi # yathādṛṣṭaṃ yathāśrutam // MatsP_109.5 //

*mārkaṇḍeya uvāca
aśraddheyaṃ na vaktavyaṃ $ pratyakṣamapi yadbhavet &
narasyāśraddadhānasya % pāpopahatacetasaḥ // MatsP_109.6 //
aśraddadhāno hyaśucir $ durmatistyaktamaṅgalaḥ &
ete pātakinaḥ sarve % tenedaṃ bhāṣitaṃ tvayā // MatsP_109.7 //
śṛṇu prayāgamāhātmyaṃ $ yathādṛṣṭaṃ yathāśrutam &
pratyakṣaṃ ca parokṣaṃ ca % yathānyastaṃ bhaviṣyati // MatsP_109.8 //
yathaivānyadadṛṣṭaṃ ca $ yathādṛṣṭaṃ yathāśrutam &
śāstraṃ pramāṇaṃ kṛtvā ca % yujyate yogamātmanaḥ // MatsP_109.9 //
kliśyate cāparastatra $ naiva yogamavāpnuyāt &
janmāntarasahasrebhyo % yogo labhyeta mānavaiḥ // MatsP_109.10 //
yathā yogasahasreṇa $ yogo labhyeta mānavaiḥ &
yastu sarvāṇi ratnāni % brāhmaṇebhyaḥ prayacchati // MatsP_109.11 //
tena dānena dattena $ yogaṃ nābhyeti mānavaḥ &
prayāge tu mṛtasyedaṃ % sarvaṃ bhavati nānyathā // MatsP_109.12 //
pradhānahetuṃ vakṣyāmi $ śraddadhatsva ca bhārata &
yathā sarveṣu bhūteṣu % brahma sarvatra dṛśyate // MatsP_109.13 //
brāhmaṇe vāsti yatkiṃcid $ abrāhmam iti vocyate &
evaṃ sarveṣu bhūteṣu % brahma sarvatra pūjyate // MatsP_109.14 //
tathā sarveṣu lokeṣu $ prayāgaṃ pūjayedbudhaḥ &
pūjyate tīrtharājastu % satyameva yudhiṣṭhira // MatsP_109.15 //
brahmāpi smarate nityaṃ $ prayāgaṃ tīrthamuttamam &
tīrtharājam anuprāpya % na cānyatkiṃcidarhati // MatsP_109.16 //
ko hi devatvamāsādya $ manuṣyatvaṃ cikīrṣati &
anenaivopamānena % tvaṃ jñāsyasi yudhiṣṭhira \
yathā puṇyatamaṃ cāsti # tathaiva kathitaṃ mayā // MatsP_109.17 //

*yudhiṣṭhira uvāca
śrutaṃ cedaṃ tvayā proktaṃ $ vismito 'haṃ punaḥ punaḥ &
kathaṃ yogena tatprāptiḥ % svargavāsastu karmaṇā // MatsP_109.18 //
dātā vai labhate bhogān $ gāṃ ca yatkarmaṇaḥ phalam &
tāni karmāṇi pṛcchāmi % punastaiḥ prāpyate mahī // MatsP_109.19 //

*mārkaṇḍeya uvāca
śṛṇu rājanmahābāho $ yathoktakaraṇaṃ mahīm &
gāmagniṃ brāhmaṇaṃ śāstraṃ % kāñcanaṃ salilaṃ striyaḥ // MatsP_109.20 //
mātaraṃ pitaraṃ caiva $ ye nindanti narādhamāḥ &
na teṣāmūrdhvagamanam % idamāha prajāpatiḥ // MatsP_109.21 //
evaṃ yogasya samprāpti- $ sthānaṃ paramadurlabham &
gacchanti narakaṃ ghoraṃ % ye narāḥ pāpakarmiṇaḥ // MatsP_109.22 //
hastyaśvaṃ gām anaḍvāhaṃ $ maṇimuktādikāñcanam &
parokṣaṃ harate yastu % paścāddānaṃ prayacchati // MatsP_109.23 //
na te gacchanti vai svargaṃ $ dātāro yatra bhoginaḥ &
anenakarmaṇā yuktāḥ % pacyante narake punaḥ // MatsP_109.24 //
evaṃ yogaṃ ca dharmaṃ ca $ dātāraṃ ca yudhiṣṭhira &
yathā satyamasatyaṃ vā % asti nāstīti yatphalam \
niruktaṃ tu pravakṣyāmi # yathāha svayamaṃśumān // MatsP_109.25 //


______________________________________________________

Matsya-Purāṇa 110

*mārkaṇḍeya uvāca
śṛṇu rājanprayāgasya $ māhātmyaṃ punareva tu &
naimiṣaṃ puṣkaraṃ caiva % gotīrthaṃ sindhusāgaram // MatsP_110.1 //
gayā ca caitrakaṃ caiva $ gaṅgāsāgarameva ca &
ete cānye ca bahavo % ye ca puṇyāḥ śiloccayāḥ // MatsP_110.2 //
daśa tīrthasahasrāṇi $ triṃśatkoṭyastathā parāḥ &
prayāge saṃsthitā nityam % evamāhurmanīṣiṇaḥ // MatsP_110.3 //
trīṇi cāpyagnikuṇḍāni $ yeṣāṃ madhye tu jāhnavī &
prayāgādabhiniṣkrāntā % sarvatīrthanamaskṛtā // MatsP_110.4 //
tapanasya sutā devī $ triṣu lokeṣu viśrutā &
yamunā gaṅgayā sārdhaṃ % saṃgatā lokabhāvinī // MatsP_110.5 //
gaṅgāyamunayormadhye $ pṛthivyā jaghanaṃ smṛtam &
prayāgaṃ rājaśārdūla % kalāṃ nārhati ṣoḍaśīm // MatsP_110.6 //
tisraḥ koṭyo 'rdhakoṭiśca $ tīrthānāṃ vāyurabravīt &
divi bhuvyantarikṣe ca % tatsarvaṃ jāhnavī smṛtā // MatsP_110.7 //
prayāgaṃ samadhiṣṭhānaṃ $ kambalāśvatarāvubhau &
bhogavatyatha yā caiṣā % vedireṣā prajāpateḥ // MatsP_110.8 //
tatra vedāśca yajñāśca $ mūrtimanto yudhiṣṭhira &
prajāpatim upāsante % ṛṣayaśca tapodhanāḥ // MatsP_110.9 //
yajante kratubhir devās $ tathā cakradharā nṛpāḥ &
tataḥ puṇyatamaṃ nāsti % triṣu lokeṣu bhārata // MatsP_110.10 //
prabhāvātsarvatīrthebhyaḥ $ prabhavatyadhikaṃ vibho &
daśa tīrthasahasrāṇi % tisraḥ koṭyastathā parāḥ // MatsP_110.11 //
yatra gaṅgā mahābhāgā $ sa deśastattapodhanam &
siddhakṣetraṃ ca vijñeyaṃ % gaṅgātīrasamanvitam // MatsP_110.12 //
idaṃ satyaṃ vijānīyāt $ sādhūnāmātmanaśca vai &
suhṛdaśca japetkarṇe % śiṣyasyānugatasya ca // MatsP_110.13 //
idaṃ dhanyamidaṃ svargyam $ idaṃ satyamidaṃ sukham &
idaṃ puṇyamidaṃ dharmyaṃ % pāvanaṃ dharmamuttamam // MatsP_110.14 //
maharṣīṇāmidaṃ guhyaṃ $ sarvapāpapraṇāśanam &
adhītya ca dvijo 'pyetan % nirmalaḥ svargamāpnuyāt // MatsP_110.15 //
ya idaṃ śṛṇuyānnityaṃ $ tīrthaṃ puṇyaṃ sadā śuciḥ &
jātismaratvaṃ labhate % nākapṛṣṭhe ca modate // MatsP_110.16 //
prāpyante tāni tīrthāni $ sadbhiḥ śiṣṭānudarśibhiḥ &
snāhi tīrtheṣu kauravya % na ca vakramatirbhava // MatsP_110.17 //
tvayā ca samyakpṛṣṭena $ kathitaṃ vai mayā vibho &
pitarastāritāḥ sarve % tathaiva ca pitāmahāḥ // MatsP_110.18 //
vrataṃ dānaṃ tapastīrthaṃ $ yāgāḥ sarve sadakṣiṇāḥ &
yogāḥ sāṃkhyaṃ sadācāro % ye cānye jñānahetavaḥ \
prayāgasya tu sarve te # kalāṃ nārhanti ṣoḍaśīm // MatsP_110.19 //
evaṃ jñānaṃ ca yogaśca $ tīrthaṃ caiva yudhiṣṭhira &
bahukleśena yujyante % tena yānti parāṃ gatim \
trikālaṃ jāyate jñānaṃ # svargalokaṃ gamiṣyati // MatsP_110.20 //


______________________________________________________


Matsya-Purāṇa 111

*yudhiṣṭhira uvāca
kathaṃ sarvamidaṃ proktaṃ $ prayāgasya mahāmune &
etannaḥ sarvamākhyāhi % yathā hi mama tārayet // MatsP_111.1 //

*mārkaṇḍeya uvāca
śṛṇu rājanprayāge tu $ proktaṃ sarvamidaṃ jagat &
brahmā viṣṇustatheśāno % devatāḥ prabhuravyayaḥ // MatsP_111.2 //
brahmā sṛjati bhūtāni $ sthāvaraṃ jaṅgamaṃ ca yat &
tānyetāni paraṃ loke % viṣṇuḥ saṃvardhate prajāḥ // MatsP_111.3 //
kalpānte tatsamagraṃ hi $ rudraḥ saṃharate jagat &
tadā prayāgatīrthaṃ ca % na kadācidvinaśyati // MatsP_111.4 //
īśvaraḥ sarvabhūtānāṃ $ yaḥ paśyati sa paśyati &
yatnenānena tiṣṭhanti % te yānti paramāṃ gatim // MatsP_111.5 //

*yudhiṣṭhira uvāca
ākhyāhi me yathātathyaṃ $ yathaiṣā tiṣṭhati śrutiḥ &
kena vā kāraṇenaiva % tiṣṭhante lokasattamāḥ // MatsP_111.6 //

*mārkaṇḍeya uvāca
prayāge nivasantyete $ brahmaviṣṇumaheśvarāḥ &
kāraṇaṃ tatpravakṣyāmi % śṛṇu tattvaṃ yudhiṣṭhira // MatsP_111.7 //
pañcayojanavistīrṇaṃ $ prayāgasya tu maṇḍalam &
tiṣṭhanti rakṣaṇāyātra % pāpakarmanivāraṇāt // MatsP_111.8 //
uttareṇa pratiṣṭhānāc $ chadmanā brahma tiṣṭhati &
veṇīmādhavarūpī tu % bhagavāṃstatra tiṣṭhati // MatsP_111.9 //
māheśvaro vaṭo bhūtvā $ tiṣṭhate parameśvaraḥ &
tato devāḥ sagandharvāḥ % siddhāśca paramarṣayaḥ \
rakṣanti maṇḍalaṃ nityaṃ # pāpakarmanivāraṇāt // MatsP_111.10 //
yasmiñjuhvansvakaṃ pāpaṃ $ narakaṃ ca na paśyati &
evaṃ brahmā ca viṣṇuśca % prayāge sa maheśvaraḥ // MatsP_111.11 //
saptadvīpāḥ samudrāśca $ parvatāśca mahītale &
rakṣamāṇāśca tiṣṭhanti % yāvadābhūtasaṃplavam // MatsP_111.12 //
ye cānye bahavaḥ sarve $ tiṣṭhanti ca yudhiṣṭhira &
yat pṛthivī tatsamāśritya % nirmitā daivatais tribhiḥ // MatsP_111.13 //
prajāpateridaṃ kṣetraṃ $ prayāgamiti viśrutam &
etatpuṇyaṃ pavitraṃ vai % prayāgaṃ ca yudhiṣṭhira \
svarājyaṃ kuru rājendra # bhrātṛbhiḥ sahito 'nagha // MatsP_111.14 //


______________________________________________________


Matsya-Purāṇa 112

*nandikeśvara uvāca
bhrātṛbhiḥ sahitaḥ sarvair $ draupadyā saha bhāryayā &
brāhmaṇebhyo namaskṛtya % gurūndevānatarpayat // MatsP_112.1 //
vāsudevo 'pi tatraiva $ kṣaṇenābhyāgatastadā &
pāṇḍavaiḥ sahitaiḥ sarvaiḥ % pūjyamānastu mādhavaḥ // MatsP_112.2 //
kṛṣṇena sahitaiḥ sarvaiḥ $ punareva mahātmabhiḥ &
abhiṣiktaḥ svarājye ca % dharmaputro yudhiṣṭhiraḥ // MatsP_112.3 //
etasminnantare caiva $ mārkaṇḍeyo mahāmuniḥ &
tataḥ svastīti coktvā tu % kṣaṇādāśramamāgamat // MatsP_112.4 //
yudhiṣṭhiro 'pi dharmātmā $ bhrātṛbhiḥ sahito 'vasat &
mahādānaṃ tato dattvā % dharmaputro mahāmanāḥ // MatsP_112.5 //
yastvidaṃ kalya utthāya $ māhātmyaṃ paṭhate naraḥ &
prayāgaṃ smarate nityaṃ % sa yāti paramaṃ padam \
mucyate sarvapāpebhyo # rudralokaṃ sa gacchati // MatsP_112.6 //

*vāsudeva uvāca
mama vākyaṃ ca kartavyaṃ $ mahārāja bravīmyaham &
nityaṃ japasva juhvasva % prayāge vigatajvaraḥ // MatsP_112.7 //
prayāgaṃ smara vai nityaṃ $ sahāsmābhiryudhiṣṭhira &
svayaṃ prāpsyasi rājendra % svargalokaṃ na saṃśayaḥ // MatsP_112.8 //
prayāgamanugacchedvā $ vasate vāpi yo naraḥ &
sarvapāpaviśuddhātmā % rudralokaṃ sa gacchati // MatsP_112.9 //
pratigrahādupāvṛttaḥ $ saṃtuṣṭo niyataḥ śuciḥ &
ahaṃkāranivṛttaśca % sa tīrthaphalamaśnute // MatsP_112.10 //
akopanaśca satyaśca $ satyavādī dṛḍhavrataḥ &
ātmopamaśca bhūteṣu % sa tīrthaphalamaśnute // MatsP_112.11 //
ṛṣibhiḥ kratavaḥ proktā $ devaiścāpi yathākramam &
na hi śakyā daridreṇa % yajñāḥ prāptuṃ mahīpate // MatsP_112.12 //
bahūpakaraṇā yajñā $ nānāsambhāravistarāḥ &
prāpyante pārthivairetaiḥ % samṛddhairvai naraiḥ kvacit // MatsP_112.13 //
yo daridrairapi vidhiḥ $ śakyaḥ prāptuṃ nareśvara &
tulyo yajñaphalaiḥ puṇyais % tannibodha yudhiṣṭhira // MatsP_112.14 //
ṛṣīṇāṃ paramaṃ guhyam $ idaṃ bharatasattama &
tīrthānugamanaṃ puṇyaṃ % yajñebhyo 'pi viśiṣyate // MatsP_112.15 //
daśa tīrthasahasrāṇi $ tisraḥ koṭyastathāpagāḥ &
māghamāse gamiṣyanti % gaṅgāyāṃ bharatarṣabha // MatsP_112.16 //
svastho bhava mahārāja $ bhuṅkṣva rājyamakaṇṭakam &
punardrakṣyasi rājendra % yajamāno viśeṣataḥ // MatsP_112.17 //

*nandikeśvara uvāca
ityuktvā sa mahābhāgo $ mārkaṇḍeyo mahātapāḥ &
yudhiṣṭhirasya nṛpates % tatraivāntaradhīyata // MatsP_112.18 //
tatastatra samāplāvya $ gātrāṇi sagaṇo nṛpaḥ &
yathoktenātha vidhinā % parāṃ nirvṛtimāgamat // MatsP_112.19 //
tathā tvamapi devarṣe $ prayāgābhimukho bhava &
abhiṣekaṃ tu kṛtvādya % kṛtakṛtyo bhaviṣyasi // MatsP_112.20 //

*sūta uvāca
evamuktvātha nandīśas $ tatraivāntaradhīyata &
nārado 'pi jagāmāśu % prayāgābhimukhastathā // MatsP_112.21 //
tatra snātvā ca japtvā ca $ vidhidṛṣṭena karmaṇā &
dānaṃ dattvā dvijāgryebhyo % gataḥ svabhavanaṃ tadā // MatsP_112.22 //


______________________________________________________

Matsya-Purāṇa 113

*ṛṣaya ūcuḥ
kati dvīpāḥ samudrā vā $ parvatā vā kati prabho &
kiyanti caiva varṣāṇi % teṣu nadyaśca kāḥ smṛtāḥ // MatsP_113.1 //
mahābhūmipramāṇaṃ ca $ lokālokastathaiva ca &
paryāptiṃ parimāṇaṃ ca % gatiścandrārkayostathā // MatsP_113.2 //
etadbravīhi naḥ sarvaṃ $ vistareṇa yathārthavit &
tvaduktametatsakalaṃ % śrotumicchāmahe vayam // MatsP_113.3 //

*sūta uvāca
dvīpabhedasahasrāṇi $ sapta cāntargatāni ca &
na śakyante krameṇeha % vaktuṃ vai sakalaṃ jagat // MatsP_113.4 //
saptaiva tu pravakṣyāmi $ candrādityagrahaiḥ saha &
teṣāṃ manuṣyatarkeṇa % pramāṇāni pracakṣate // MatsP_113.5 //
acintyāḥ khalu ye bhāvās $ tāṃstu tarkeṇa sādhayet &
prakṛtibhyaḥ paraṃ yacca % tadacintyasya lakṣaṇam // MatsP_113.6 //
sapta varṣāṇi vakṣyāmi $ jambūdvīpaṃ yathāvidham &
vistaraṃ maṇḍalaṃ yacca % yojanaistānnibodhata // MatsP_113.7 //
yojanānāṃ sahasrāṇi $ śataṃ dvīpasya vistaraḥ &
nānājanapadākīrṇaṃ % puraiśca vividhaiḥ śubhaiḥ // MatsP_113.8 //
siddhacāraṇasaṃkīrṇaṃ $ parvatairupaśobhitam &
sarvadhātupinaddhaistaiḥ % śilājālasamudgataiḥ // MatsP_113.9 //
parvataprabhavābhiśca $ nadībhistu samantataḥ &
prāgāyatā mahāpārśvāḥ % ṣaḍime varṣaparvatāḥ // MatsP_113.10 //
avagāhya hyubhayataḥ $ samudrau pūrvapaścimau &
himaprāyaśca himavān % hemakūṭaśca hemavān // MatsP_113.11 //
sarvataḥ sumukhaścāpi $ niṣadhaḥ parvato mahān &
cāturvarṇyastu sauvarṇo % meruścolbamayaḥ smṛtaḥ \
caturviṃśatsahasrāṇi # vistīrṇaḥ sa caturdiśam // MatsP_113.12 //
vṛttākṛtipramāṇaśca $ caturasraḥ samāhitaḥ &
nānāvarṇaiḥ samaḥ pārśvaiḥ % prajāpatiguṇānvitaḥ // MatsP_113.13 //
nābhībandhanasambhūto $ brahmaṇo 'vyaktajanmanaḥ &
pūrvataḥ śvetavarṇastu % brāhmaṇyaṃ tasya tena vai // MatsP_113.14 //
pītaśca dakṣiṇenāsau $ tena vaiśyatvamiṣyeta &
bhṛṅgipattrīnabhaś caiva % paścimena samanvitaḥ \
tenāsya śūdratā siddhā # meror nāmārthakarmataḥ // MatsP_113.15 //
pārśvamuttaratastasya $ raktavarṇaṃ svabhāvataḥ &
tenāsya kṣatrabhāvaḥ syād % iti varṇāḥ prakīrtitāḥ // MatsP_113.16 //
nīlaśca vaiḍūryamayaḥ $ śvetaḥ pīto hiraṇmayaḥ &
mayūrabarhavarṇaśca % śātakaumbhaḥ sa śṛṅgavān // MatsP_113.17 //
ete parvatarājānaḥ $ siddhacāraṇasevitāḥ &
teṣāmantaraviṣkambho % navasāhasramucyate // MatsP_113.18 //
madhye tvilāvṛtaṃ nāma $ mahāmeroḥ samantataḥ &
caturviṃśatsahasrāṇi % vistīrṇo yojanaiḥ samaḥ // MatsP_113.19 //
madhye tasya mahāmerur $ vidhūma iva pāvakaḥ &
vedyardhaṃ dakṣiṇaṃ meror % uttarārdhaṃ tathottaram // MatsP_113.20 //
varṣāṇi yāni saptātra $ teṣāṃ vai varṣaparvatāḥ &
dve dve sahasre vistīrṇā % yojanairdakṣiṇottaram // MatsP_113.21 //
jambūdvīpasya vistāras $ teṣāmāyāma ucyate &
nīlaśca niṣadhaścaiva % teṣāṃ hīnāśca ye pare // MatsP_113.22 //
śvetaśca hemakūṭaśca $ himavāñchṛṅgavāṃśca yaḥ &
jambūdvīpapramāṇeṇa % ṛṣabhaḥ parikīrtyate // MatsP_113.23 //
tasmāddvādaśabhāgena $ hemakūṭo 'pi hīyate &
himavānviṃśabhāgena % tasmādeva prahīyate \
aṣṭāśītisahasrāṇi # hemakūṭo mahāgiriḥ // MatsP_113.24 //
aśītirhimavāñchaila $ āyataḥ pūrvapaścime &
dvīpasya maṇḍalībhāvād % dhrāsavṛddhī prakīrtite // MatsP_113.25 //
varṣāṇāṃ parvatānāṃ ca $ yathābhedaṃ tathottaram &
teṣāṃ madhye janapadās % tāni varṣāṇi sapta vai // MatsP_113.26 //
prapātaviṣamaistaistu $ parvatairāvṛtāni tu &
sapta tāni nadībhedair % agamyāni parasparam // MatsP_113.27 //
vasanti teṣu sattvāni $ nānājātīni sarvaśaḥ &
imaṃ haimavataṃ varṣaṃ % bhārataṃ nāma viśrutam // MatsP_113.28 //
hemakūṭaṃ paraṃ tasmān $ nāmnā kimpuruṣaṃ smṛtam &
hemakūṭācca niṣadhaṃ % harivarṣaṃ taducyate // MatsP_113.29 //
harivarṣātparaṃ cāpi $ merostu tadilāvṛtam &
ilāvṛtātparaṃ nīlaṃ % ramyakaṃ nāma viśrutam // MatsP_113.30 //
ramyakādaparaṃ śvetaṃ $ viśrutaṃ taddhiraṇyakam &
hiraṇyakātparaṃ caiva % śṛṅgaśākaṃkuraṃ smṛtam // MatsP_113.31 //
dhanuḥsaṃsthe tu vijñeye $ devarṣe dakṣiṇottare &
dīrghāṇi tasya catvāri % madhyamaṃ tadilāvṛtam // MatsP_113.32 //
pūrvato niṣadhasyedaṃ $ vedyardhaṃ dakṣiṇaṃ smṛtam &
paraṃ tvilāvṛtaṃ paścād % vedyardhaṃ tu taduttaram // MatsP_113.33 //
tayormadhye tu vijñeyo $ meruryatra tvilāvṛtam &
dakṣiṇena tu nīlasya % niṣadhasyottareṇa tu // MatsP_113.34 //
udagāyato mahāśailo $ mālyavānnāma parvataḥ &
dvātriṃśatā sahasreṇa % pratīcyāṃ sāgarānugaḥ // MatsP_113.35 //
mālyavānvai sahasraika $ ā nīlaniṣadhāyataḥ &
dvātriṃśattvevamapyuktaḥ % parvato gandhamādanaḥ // MatsP_113.36 //
parimaṇḍalayormadhye $ meruḥ kanakaparvataḥ &
cāturvarṇyasamo varṇaiś % caturasraḥ samucchritaḥ // MatsP_113.37 //
nānāvarṇaḥ sa pārśveṣu $ pūrvānte śveta ucyate &
pītaṃ tu dakṣiṇaṃ tasya % bhṛṅgipattranibhaṃ param \
uttaraṃ tasya raktaṃ vai # iti varṇasamanvitaḥ // MatsP_113.38 //
merustu śuśubhe divyo $ rājavatsa tu veṣṭitaḥ &
ādityataruṇābhāso % vidhūma iva pāvakaḥ // MatsP_113.39 //
yojanānāṃ sahasrāṇi $ caturāśītisūcchritaḥ &
praviṣṭaḥ ṣoḍaśādhastād % aṣṭāviṃśativistṛtaḥ // MatsP_113.40 //
vistarāddviguṇaścāsya $ parīṇāhaḥ samantataḥ &
sa parvato mahādivyo % divyauṣadhisamanvitaḥ // MatsP_113.41 //
bhuvanairāvṛtaḥ sarvair $ jātarūpapariṣkṛtaiḥ &
tatra devagaṇāścaiva % gandharvāsurarākṣasāḥ \
śailarāje pramodante # sarvato 'psarasāṃ gaṇaiḥ // MatsP_113.42 //
sa tu meruḥ parivṛto $ bhuvanairbhūtabhāvanaiḥ &
yasyeme caturo deśā % nānāpārśveṣu saṃsthitāḥ // MatsP_113.43 //
bhadrāśvaṃ bhārataṃ caiva $ ketumālaṃ ca paścime &
uttarāścaiva kuravaḥ % kṛtapuṇyapratiśrayāḥ // MatsP_113.44 //
viṣkambhaparvatāstadvan $ mandaro gandhamādanaḥ &
vipulaśca supārśvaśca % sarvaratnavibhūṣitāḥ // MatsP_113.45 //
aruṇodaṃ mānasaṃ ca $ sitodaṃ bhadrasaṃjñitam &
teṣāmupari catvāri % sarāṃsi ca vanāni ca // MatsP_113.46 //
tathā bhadrakadambastu $ parvate gandhamādane &
jambūvṛkṣastathāśvattho % vipule 'tha vaṭaḥ param // MatsP_113.47 //
gandhamādanapārśve tu $ paścime 'maragaṇḍikaḥ &
dvātriṃśacca sahasrāṇi % yojanaiḥ sarvataḥ samaḥ // MatsP_113.48 //
tatra te śubhakarmāṇaḥ $ ketumālāḥ pariśrutāḥ &
tatra kālānalāḥ sarve % mahāsattvā mahābalāḥ // MatsP_113.49 //
striyaś cotpalavarṇābhāḥ $ sundaryaḥ priyadarśanāḥ &
tatra divyo mahāvṛkṣaḥ % panasaḥ pattrabhāsuraḥ // MatsP_113.50 //
tasya pītvā phalarasaṃ $ saṃjīvanti samāyutam &
tasya mālyavataḥ pārśve % pūrve pūrvā tu gaṇḍikā \
dvātriṃśacca sahasrāṇi # tatrāpi śatamucyate // MatsP_113.51 //
bhadrāśvastatra vijñeyo $ nityaṃ muditamānasaḥ &
bhadramālavanaṃ tatra % kālāmraśca mahādrumaḥ // MatsP_113.52 //
tatra te puruṣāḥ śvetā $ mahāsattvā mahābalāḥ &
striyaḥ kumudavarṇābhāḥ % sundaryaḥ priyadarśanāḥ // MatsP_113.53 //
candraprabhāś candravarṇāḥ $ pūrṇacandranibhānanāḥ &
candraśītalagātrāśca % striyo hyutpalagandhikāḥ // MatsP_113.54 //
daśavarṣasahasrāṇi $ āyusteṣāmanāmayam &
kālāmrasya rasaṃ pītvā % te sarve sthirayauvanāḥ // MatsP_113.55 //

*sūta uvāca
ityuktavānṛṣīnbrahmā $ varṣāṇi ca nisargataḥ &
pūrvaṃ mamānugrahakṛd % bhūyaḥ kiṃ varṇayāmi vaḥ // MatsP_113.56 //
etacchrutvā vacaste tu $ ṛṣayaḥ saṃśitavratāḥ &
jātakautūhalāḥ sarve % pratyūcuste mudānvitāḥ // MatsP_113.57 //

*ṛṣaya ūcuḥ
pūrvāparau samākhyātau $ yau deśau tau tvayā mune &
uttarāṇāṃ ca varṣāṇāṃ % parvatānāṃ ca sarvaśaḥ // MatsP_113.58 //
ākhyāhi no yathātathyaṃ $ ye ca parvatavāsinaḥ &
evamuktastu ṛṣibhis % tebhyastvākhyātavānpunaḥ // MatsP_113.59 //

*sūta uvāca
śṛṇudhvaṃ yāni varṣāṇi $ pūrvoktāni ca vai mayā &
dakṣiṇena tu nīlasya % niṣadhasyottareṇa tu // MatsP_113.60 //
varṣaṃ ramaṇakaṃ nāma $ jāyante yatra vai prajāḥ &
ratipradhānā vimalā % jāyante yatra mānavāḥ \
śuklābhijanasampannāḥ # sarve te priyadarśanāḥ // MatsP_113.61 //
tatrāpi ca mahāvṛkṣo $ nyagrodho rohiṇo mahān &
tasyāpi te phalarasaṃ % pibanto vartayanti hi // MatsP_113.62 //
daśavarṣasahasrāṇi $ daśavarṣaśatāni ca &
jīvanti te mahābhāgāḥ % sadā hṛṣṭā narottamāḥ // MatsP_113.63 //
uttareṇa tu śvetasya $ pārśve śṛṅgasya dakṣiṇe &
varṣaṃ hiraṇvataṃ nāma % yatra hairaṇvatī nadī // MatsP_113.64 //
mahābalā mahāsattvā $ nityaṃ muditamānasāḥ &
śuklābhijanasampannāḥ % sarve ca priyadarśanāḥ // MatsP_113.65 //
ekādaśa sahasrāṇi $ varṣāṇāṃ te narottamāḥ &
āyuṣpramāṇaṃ jīvanti % śatāni daśa pañca ca // MatsP_113.66 //
tasminvarṣe mahāvṛkṣo $ lakucaḥ pattrasaṃśrayaḥ &
tasya pītvā phalarasaṃ % tatra jīvanti mānavāḥ // MatsP_113.67 //
śṛṅgasāhvasya śṛṅgāṇi $ trīṇi tāni mahānti vai &
ekaṃ maṇiyutaṃ tatra % ekaṃ tu kanakānvitam \
sarvaratnamayaṃ caikaṃ # bhuvanairupaśobhitam // MatsP_113.68 //
uttare cāsya śṛṅgasya $ samudrānte ca dakṣiṇe &
kuravastatra tadvaryaṃ % puṇyaṃ siddhaniṣevitam // MatsP_113.69 //
tatra vṛkṣā madhuphalā $ divyāmṛtamayāpagāḥ &
vastrāṇi te prasūyante % phalaiścābharaṇāni ca // MatsP_113.70 //
sarvakāmapradātāraḥ $ kecidvṛkṣā manoramāḥ &
apare kṣīriṇo nāma % vṛkṣāstatra manoramāḥ \
ye rakṣanti sadā kṣīraṃ # ṣaḍrasaṃ cāmṛtopamam // MatsP_113.71 //
sarvā maṇimayī bhūmiḥ $ sūkṣmā kāñcanavālukā &
sarvatra sukhasaṃsparśā % niḥśabdāḥ pavanāḥ śubhāḥ // MatsP_113.72 //
devalokacyutāstatra $ jāyante mānavāḥ śubhāḥ &
śuklābhijanasampannāḥ % sarve te sthirayauvanāḥ // MatsP_113.73 //
mithunāni prajāyante $ striyaścāpsarasopamāḥ &
teṣāṃ te kṣīriṇāṃ kṣīraṃ % pibanti hyamṛtopamam // MatsP_113.74 //
ekāhājjāyate yugmaṃ $ samaṃ caiva vivardhate &
samaṃ rūpaṃ ca śīlaṃ ca % samaṃ caiva mriyanti vai // MatsP_113.75 //
ekaikamanuraktāśca $ cakravākamiva dhruvam &
anāmayā hyaśokāśca % nityaṃ muditamānasāḥ // MatsP_113.76 //
daśa varṣasahasrāṇi $ daśa varṣaśatāni ca &
jīvanti ca mahāsattvā % na cānyā strī pravartate // MatsP_113.77 //

*sūta uvāca
evameva nisargo vai $ varṣāṇāṃ bhārate yuge &
dṛṣṭaḥ paramadharmajñāḥ % kiṃ bhūyaḥ kathayāmi vaḥ // MatsP_113.78 //
ākhyātāstvevamṛṣayaḥ $ sūtaputreṇa dhīmatā &
uttaraśravaṇe bhūyaḥ % papracchuḥ sūtanandanam // MatsP_113.79 //


______________________________________________________


Matsya-Purāṇa 114

*ṛṣaya ūcuḥ
yadidaṃ bhārataṃ varṣaṃ $ yasmin svāyambhuvādayaḥ &
caturdaśaiva manavaḥ % prajāsargaṃ sasarjire // MatsP_114.1 //
etad veditum icchāmaḥ $ sakāśāttava suvrata &
uttaraśravaṇaṃ bhūyaḥ % prabrūhi vadatāṃ vara // MatsP_114.2 //
etacchrutvā ṛṣīṇāṃ tu $ prābravīllaumaharṣaṇiḥ &
paurāṇikastadā sūta % ṛṣīṇāṃ bhāvitātmanām // MatsP_114.3 //
buddhyā vicārya bahudhā $ vimṛśya ca punaḥ punaḥ &
tebhyastu kathayāmāsa % uttaraśravaṇaṃ tadā // MatsP_114.4 //

*sūta uvāca
athāhaṃ varṇayiṣyāmi $ varṣe 'sminbhārate prajāḥ &
bharaṇātprajanāccaiva % manurbharata ucyate // MatsP_114.5 //
niruktavacanaiścaiva $ varṣaṃ tadbhārataṃ smṛtam &
yataḥ svargaśca mokṣaśca % madhyamaścāpi hi smṛtaḥ // MatsP_114.6 //
na khalvanyatra martyānāṃ $ bhūmau karmavidhiḥ smṛtaḥ &
bhāratasyāsya varṣasya % nava bhedānnibodhata // MatsP_114.7 //
indradvīpaḥ kaśeruśca $ tāmraparṇo gabhastimān &
nāgadvīpastathā saumyo % gandharvastvatha vāruṇaḥ // MatsP_114.8 //
ayaṃ tu navamasteṣāṃ $ dvīpaḥ sāgarasaṃvṛtaḥ &
yojanānāṃ sahasraṃ tu % dvīpo 'yaṃ dakṣiṇottaraḥ // MatsP_114.9 //
āyatastu kumārīto $ gaṅgāyāḥ pravahāvadhiḥ &
tiryagūrdhvaṃ tu vistīrṇaḥ % sahasrāṇi daśaiva tu // MatsP_114.10 //
dvīpo hyupaniviṣṭo 'yaṃ $ mlecchairanteṣu sarvaśaḥ &
yavanāśca kirātāśca % tasyānte pūrvapaścime // MatsP_114.11 //
brāhmaṇāḥ kṣatriyā vaiśyā $ madhye śūdrāśca bhāgaśaḥ &
ijyāyutavaṇijyādi % vartayanto vyavasthitāḥ // MatsP_114.12 //
teṣāṃ sa vyavahāro 'yaṃ $ vartanaṃ tu parasparam &
dharmārthakāmasaṃyukto % varṇānāṃ tu svakarmasu // MatsP_114.13 //
saṃkalpapañcamānāṃ tu $ āśramāṇāṃ yathāvidhi &
iha svargāpavargārthaṃ % pravṛttiriha mānuṣe // MatsP_114.14 //
yastvayaṃ mānavo dvīpas $ tiryagyāmaḥ prakīrtitaḥ &
ya enaṃ jayate kṛtsnaṃ % sa samrāḍiti kīrtitaḥ // MatsP_114.15 //
ayaṃ lokastu vai samrāḍ $ antarikṣajitāṃ smṛtaḥ &
svarāḍasau smṛto lokaḥ % punarvakṣyāmi vistarāt // MatsP_114.16 //
sapta cāsminmahāvarṣe $ viśrutāḥ kulaparvatāḥ &
mahendro malayaḥ sahyaḥ % śuktimānṛkṣavānapi // MatsP_114.17 //
vindhyaśca pāriyātraśca $ ityete kulaparvatāḥ &
teṣāṃ sahasraśaścānye % parvatāstu samīpataḥ // MatsP_114.18 //
abhijñātāstataścānye $ vipulāścitrasānavaḥ &
anye tebhyaḥ parijñātā % hrasvā hrasvopajīvinaḥ // MatsP_114.19 //
tairvimiśrā jānapadā $ āryā mlecchāśca sarvataḥ &
pibanti bahulā nadyo % gaṅgā sindhuḥ sarasvatī // MatsP_114.20 //
śatadruścandrabhāgā ca $ yamunā sarayūstathā &
airāvatī vitastā ca % viśālā devikā kuhūḥ // MatsP_114.21 //
gomatī dhautapāpā ca $ bāhudā ca dṛṣadvatī &
kauśikī tu tṛtīyā ca % niścalā gaṇḍakī tathā // MatsP_114.22 //
ikṣurlauhitam ityetā $ himavatpārśvaniḥsṛtāḥ &
vedasmṛtir vetravatī % vṛtraghnī sindhureva ca \
parṇāśā narmadā caiva # kāverī mahatī tathā // MatsP_114.23 //
pārā ca dhanvatīrūpā $ viduṣā veṇumatyapi &
śiprā hyavantī kuntī ca % pāriyātrāśritāḥ smṛtāḥ // MatsP_114.24 //
śoṇo mahānadaścaiva $ nandanā sukṛśā kṣamā &
mandākinī daśārṇā ca % citrakūṭā tathaiva ca \
tamasā pippalī śyenī # tathā citrotpalāpi ca // MatsP_114.25 //
vimalā cañcalā caiva $ tathā ca dhūtavāhinī &
śuktimantī śunī lajjā % mukuṭā hrādikāpi ca \
ṛṣyavantaprasūtās tā # nadyo 'malajalāḥ śubhāḥ // MatsP_114.26 //
tāpī payoṣṇī nirvindhyā $ kṣiprā ca ṛṣabhā nadī &
veṇā vaitaraṇī caiva % viśvamālā kumudvatī // MatsP_114.27 //
toyā caiva mahāgaurī $ durgamā tu śilā tathā &
vindhyapādaprasūtās tāḥ % sarvāḥ śītajalāḥ śubhāḥ // MatsP_114.28 //
godāvarī bhīmarathī $ kṛṣṇaveṇī ca vañjulā &
tuṅgabhadrā suprayogā % vāhyā kāverī caiva tu \
dakṣiṇāpathanadyastāḥ # sahyapādādviniḥsṛtāḥ // MatsP_114.29 //
kṛtamālā tāmraparṇī $ puṣpajā hyutpalāvatī &
malayaprasūtā nadyas % tāḥ sarvāḥ śītajalāḥ śubhāḥ // MatsP_114.30 //
tribhāgā ṛṣikulyā ca $ ikṣudā tridivācalā &
tāmraparṇī tathā mūlī % śaravā vimalā tathā \
mahendratanayāḥ sarvāḥ # prakhyātāḥ śubhagāminīḥ // MatsP_114.31 //
kāśikā sukumārī ca $ mandagā mandavāhinī &
kṛpā ca pāśinī caiva % śuktimantātmajās tu tāḥ // MatsP_114.32 //
sarvāḥ puṇyajalāḥ puṇyāḥ $ sarvagāśca samudragāḥ &
viśvasya mātaraḥ sarvāḥ % sarvapāpaharāḥ śubhāḥ // MatsP_114.33 //
tāsāṃ nadyupanadyaśca $ śataśo 'tha sahasraśaḥ &
tāsvime kurupāñcālāḥ % śālvāścaiva sajāṅgalāḥ // MatsP_114.34 //
śūrasenā bhadrakārā $ bāhyāḥ sahapaṭaccarāḥ &
matsyāḥ kirātāḥ kulyāśca % kuntalāḥ kāśikośalāḥ // MatsP_114.35 //
āvantāśca kaliṅgāśca $ mūkāścaivāndhakaiḥ saha &
madhyadeśā janapadāḥ % prāyaśaḥ parikīrtitāḥ // MatsP_114.36 //
sahyasyānantare caite $ tatra godāvarī nadī &
pṛthivyāmapi kṛtsnāyāṃ % sa pradeśo manoramaḥ // MatsP_114.37 //
yatra govardhano nāma $ mandaro gandhamādanaḥ &
rāmapriyārthaṃ svargīyā % vṛkṣā divyāstathauṣadhīḥ // MatsP_114.38 //
bharadvājena muninā $ priyārthamavatāritāḥ &
tataḥ puṣpavaro deśas % tena jajñe manoramaḥ // MatsP_114.39 //
vāhlīkā vāṭadhānāśca $ ābhīrāḥ kālatoyakāḥ &
puraṃdhrāścaiva śūdrāśca % pallavāś cāttakhaṇḍikāḥ // MatsP_114.40 //
gāndhārā yavanāścaiva $ sindhusauvīramadrakāḥ &
śakā druhyāḥ pulindāśca % pāradāhāramūrtikāḥ // MatsP_114.41 //
rāmaṭhāḥ kaṇṭakārāśca $ kaikeyā daśanāmakāḥ &
kṣatriyopaniveśyāśca % vaiśyāḥ śūdrakulāni ca // MatsP_114.42 //
atrayo 'tha bharadvājāḥ $ prasthalāḥ sadaserakāḥ &
lampakās talagānāśca % sainikāḥ saha jāṅgalaiḥ \
ete deśā udīcyāstu # prācyāndeśānnibodhata // MatsP_114.43 //
aṅgā vaṅgā madgurakā $ antargiribahirgirī &
tataḥ plavaṃgamātaṃgā % yamakā mallavarṇakāḥ \
suhmottarāḥ pravijayā # mārgavā geyamālavāḥ // MatsP_114.44 //
prāgjyotiṣāśca puṇḍrāśca $ videhāstāmraliptakāḥ &
śālvamāgadhagonardāḥ % prācyā janapadāḥ smṛtāḥ // MatsP_114.45 //
teṣāṃ pare janapadā $ dakṣiṇāpathavāsinaḥ &
pāṇḍyāśca keralāścaiva % colāḥ kulyāstathaiva ca // MatsP_114.46 //
setukāḥ sūtikāścaiva $ kupathāṃ vājivāsikāḥ &
navarāṣṭrā māhiṣikāḥ % kaliṅgāścaiva sarvaśaḥ // MatsP_114.47 //
kārūṣāśca sahaiṣīkā $ āṭavyāḥ śabarāstathā &
pulindā vindhyapuṣikā % vaidarbhā daṇḍakaiḥ saha // MatsP_114.48 //
kulīyāśca sirālāśca $ rūpasās tāpasaiḥ saha &
tathā taittirikāścaiva % sarve kāraskarāstathā // MatsP_114.49 //
vāsikyāścaiva ye cānye $ ye caivāntaranarmadāḥ &
bhārukacchāḥ samāheyāḥ % saha sārasvataistathā // MatsP_114.50 //
kācchīkāścaiva saurāṣṭrā $ ānartā arbudaiḥ saha &
ityete aparāntāstu % śṛṇu ye vindhyavāsinaḥ // MatsP_114.51 //
mālavāśca karūṣāśca $ mekalāścotkalaiḥ saha &
auṇḍrā māṣā daśārṇāśca % bhojāḥ kiṣkindhakaiḥ saha // MatsP_114.52 //
stośalāḥ kosalāścaiva $ traipurā vaidiśāstathā &
tumurās tumbarāścaiva % padgamā naiṣadhaiḥ saha // MatsP_114.53 //
arūpāḥ śauṇḍikerāśca $ vītihotrā avantayaḥ &
ete janapadāḥ khyātā % vindhyapṛṣṭhanivāsinaḥ // MatsP_114.54 //
ato deśānpravakṣyāmi $ parvatāśrayiṇaśca ye &
nirāhārāḥ sarvagāśca % kupathā apathāstathā // MatsP_114.55 //
kuthaprāvaraṇāścaiva $ ūrṇādavāḥ samudgakāḥ &
trigartā maṇḍalāścaiva % kirātāścāmaraiḥ saha // MatsP_114.56 //
catvāri bhārate varṣe $ yugāni munayo 'bruvan &
kṛtaṃ tretā dvāparaṃ ca % kaliśceti caturyugam \
teṣāṃ nisargaṃ vakṣyāmi # upariṣṭācca kṛtsnaśaḥ // MatsP_114.57 //

*matsya uvāca
etacchrutvā tu ṛṣaya $ uttaraṃ punareva te &
śuśrūṣavastamūcuste % prakāmaṃ laumaharṣaṇim // MatsP_114.58 //

*ṛṣaya ūcuḥ
yacca kimpuruṣaṃ varṣaṃ $ harivarṣaṃ tathaiva ca &
ācakṣva no yathātattvaṃ % kīrtitaṃ bhārataṃ tvayā // MatsP_114.59 //
jambūkhaṇḍasya vistāraṃ $ tathānyeṣāṃ vidāṃvara &
dvīpānāṃ vāsināṃ teṣāṃ % vṛkṣāṇāṃ prabravīhi naḥ // MatsP_114.60 //
pṛṣṭastvevaṃ tadā viprair $ yathāpraśnaṃ viśeṣataḥ &
uvāca ṛṣibhirdṛṣṭaṃ % purāṇābhimataṃ tathā // MatsP_114.61 //

*sūta uvāca
śuśrūṣavastu yadviprāḥ $ śuśrūṣadhvamatandritāḥ &
jambūvarṣaḥ kimpuruṣaḥ % sumahānandanopamaḥ // MatsP_114.62 //
daśa varṣasahasrāṇi $ sthitiḥ kimpuruṣe smṛtā &
jāyante mānavāstatra % sutaptakanakaprabhāḥ // MatsP_114.63 //
varṣe kimpuruṣe puṇye $ plakṣo madhuvahaḥ smṛtaḥ &
tasya kimpuruṣāḥ sarve % pibanto rasamuttamam // MatsP_114.64 //
anāmayā hyaśokāśca $ nityaṃ muditamānasāḥ &
suvarṇavarṇāśca narāḥ % striyaścāpsarasaḥ smṛtāḥ // MatsP_114.65 //
tataḥ paraṃ kimpuruṣād $ dharivarṣaṃ pracakṣate &
mahārajatasaṃkāśā % jāyante yatra mānavāḥ // MatsP_114.66 //
devalokacyutāḥ sarve $ bahurūpāśca sarvaśaḥ &
harivarṣe narāḥ sarve % pibantīkṣurasaṃ śubham // MatsP_114.67 //
na jarā bādhate tatra $ tena jīvanti te ciram &
ekādaśa sahasrāṇi % teṣāmāyuḥ prakīrtitam // MatsP_114.68 //
madhyamaṃ tanmayā proktaṃ $ nāmnā varṣamilāvṛtam &
na tatra sūryastapati % na ca jānanti mānavāḥ // MatsP_114.69 //
candrasūryau sanakṣatrāv $ aprakāśāvilāvṛte &
padmaprabhāḥ padmavarṇāḥ % padmapattranibhekṣaṇāḥ // MatsP_114.70 //
padmagandhāśca jāyante $ tatra sarve ca mānavāḥ &
jambūphalarasāhārā % aniṣpandāḥ sugandhinaḥ // MatsP_114.71 //
devalokacyutāḥ sarve $ mahārajatavāsasaḥ &
trayodaśa sahasrāṇi % varṣāṇāṃ te narottamāḥ // MatsP_114.72 //
āyuṣpramāṇaṃ jīvanti $ ye tu varṣa ilāvṛte &
merostu dakṣiṇe pārśve % niṣadhasyottareṇa vā // MatsP_114.73 //
sudarśano nāma mahāñ $ jambūvṛkṣaḥ sanātanaḥ &
nityapuṣpaphalopetaḥ % siddhacāraṇasevitaḥ // MatsP_114.74 //
tasya nāmnā samākhyāto $ jambūdvīpo vanaspateḥ &
yojanānāṃ sahasraṃ ca % śatadhā ca mahānpunaḥ // MatsP_114.75 //
utsedho vṛkṣarājasya $ divam āvṛtya tiṣṭhati &
tasya jambūphalaraso % nadī bhūtvā prasarpati // MatsP_114.76 //
meruṃ pradakṣiṇaṃ kṛtvā $ jambūmūlagatā punaḥ &
taṃ pibanti sadā hṛṣṭā % jambūrasamilāvṛte // MatsP_114.77 //
jambūphalarasaṃ pītvā $ na jarā bādhate 'pi tān &
na kṣudhā na klamo vāpi % na duḥkhaṃ ca tathāvidham // MatsP_114.78 //
tatra jāmbūnadaṃ nāma $ kanakaṃ devabhūṣaṇam &
indragopakasaṃkāśaṃ % jāyate bhāsuraṃ ca yat // MatsP_114.79 //
sarveṣāṃ varṣavṛkṣāṇāṃ $ śubhaḥ phalarasastu saḥ &
skannaṃ tu kāñcanaṃ śubhraṃ % jāyate devabhūṣaṇam // MatsP_114.80 //
teṣāṃ mūtraṃ purīṣaṃ vā $ dikṣvaṣṭāsu ca sarvaśaḥ &
īśvarānugrahādbhūmir % mṛtāṃśca grasate tu tān // MatsP_114.81 //
rakṣaḥpiśācā yakṣāśca $ sarve haimavatāstu te &
hemakūṭe tu vijñeyā % gandharvāḥ sāpsarogaṇāḥ // MatsP_114.82 //
sarve nāgā niṣevante $ śeṣavāsukitakṣakāḥ &
mahāmerau trayastriṃśat % krīḍante yajñiyāḥ śubhāḥ // MatsP_114.83 //
nīlavaiḍūryayukte 'smin $ siddhā brahmarṣayo 'vasan &
daityānāṃ dānavānāṃ ca % śvetaḥ parvata ucyate // MatsP_114.84 //
śṛṅgavān parvataśreṣṭhaḥ $ pitṝṇāṃ pratisaṃcaraḥ &
ityetāni mayoktāni % navavarṣāṇi bhārate // MatsP_114.85 //
bhūtairapi niviṣṭāni $ gatimanti dhruvāṇi ca &
teṣāṃ vṛddhirbahuvidhā % dṛśyate devamānuṣaiḥ \
aśakyā parisaṃkhyātuṃ # śraddheyā ca bubhūṣatā // MatsP_114.86 //


______________________________________________________


Matsya-Purāṇa 115

*manur uvāca
caritaṃ budhaputrasya $ janārdana mayā śrutam &
śrutaḥ śrāddhavidhiḥ puṇyaḥ % sarvapāpapraṇāśanaḥ // MatsP_115.1 //
dhenvāḥ prasūyamānāyāḥ $ phalaṃ dānasya me śrutam &
kṛṣṇājinapradānaṃ ca % vṛṣotsargastathaiva ca // MatsP_115.2 //
śrutvā rūpaṃ narendrasya $ budhaputrasya keśava &
kautūhalaṃ samutpannaṃ % tanmamācakṣva pṛcchataḥ // MatsP_115.3 //
kena karmavipākena $ sa tu rājā purūravāḥ &
avāpa tādṛśaṃ rūpaṃ % saubhāgyamapi cottamam // MatsP_115.4 //
devāṃstribhuvanaśreṣṭhān $ gandharvāṃśca manoramān &
urvaśī saṃmatā tyaktvā % sarvabhāvena taṃ nṛpam // MatsP_115.5 //

*matsya uvāca
śṛṇu karmavipākena $ yena rājā purūravāḥ &
avāpa tādṛśaṃ rūpaṃ % saubhāgyamapi cottamam // MatsP_115.6 //
atīte janmani purā $ yo 'yaṃ rājā purūravāḥ &
purūravā iti khyāto % madradeśādhipo hi saḥ // MatsP_115.7 //
cākṣuṣasyānvaye rājā $ cākṣuṣasyāntare manoḥ &
sa vai nṛpaguṇairyuktaḥ % kevalaṃ rūpavarjitaḥ // MatsP_115.8 //

*ṛṣaya ūcuḥ
purūravā madrapatiḥ $ karmaṇā kena pārthivaḥ &
babhūva karmaṇā kena % rūpavāṃścaiva sūtaja // MatsP_115.9 //

*sūta uvāca
dvijagrāme dvijaśreṣṭho $ nāmnā cāsītpurūravāḥ &
nadyāḥ kūle mahārājaḥ % pūrvajanmani pārthivaḥ // MatsP_115.10 //
sa tu madrapatī rājā $ yastu nāmnā purūravāḥ &
tasmiñjanmanyasau vipro % dvādaśyāṃ tu sadānagha // MatsP_115.11 //
upoṣya pūjayāmāsa $ rājyakāmo janārdanam &
cakāra sopavāsaśca % snānam abhyaṅgapūrvakam // MatsP_115.12 //
upavāsaphalātprāptaṃ $ rājyaṃ madreṣvakaṇṭakam &
upoṣitas tathābhyaṅgād % rūpahīno vyajāyata // MatsP_115.13 //
upoṣitairnarais tasmāt $ snānam abhyaṅgapūrvakam &
varjanīyaṃ prayatnena % rūpaghnaṃ tatparaṃ nṛpa // MatsP_115.14 //
etadvaḥ kathitaṃ sarvaṃ $ yadvṛttaṃ pūrvajanmani &
madreśvaratvacaritaṃ % śṛṇu tasya mahīpateḥ // MatsP_115.15 //
tasya rājaguṇaiḥ sarvaiḥ $ samupetasya bhūpateḥ &
janānurāgo naivāsīd % rūpahīnasya tasya vai // MatsP_115.16 //
rūpakāmaḥ sa madreśas $ tapase kṛtaniścayaḥ &
rājyaṃ mantrigataṃ kṛtvā % jagāma himaparvatam // MatsP_115.17 //
vyavasāyadvitīyastu $ padbhyam eva mahāyaśāḥ &
draṣṭuṃ sa tīrthasadanaṃ % viṣayānte svake nadīm // MatsP_115.18 //
airāvatīti vikhyātāṃ $ dadarśātimanoramām // MatsP_115.19 //
tuhinagiribhavāṃ mahaughavegāṃ $ tuhinagabhastisamānaśītalodām // MatsP_115.20 //
tuhinasadṛśahaimavarṇapuñjāṃ $ tuhinayaśāḥ saritaṃ dadarśa rājā // MatsP_115.21 //


______________________________________________________

Matsya-Purāṇa 116

*sūta uvāca
sa dadarśa nadīṃ puṇyāṃ $ divyāṃ haimavatīṃ śubhām &
gandharvaiśca samākīrṇāṃ % nityaṃ śakreṇa sevitām // MatsP_116.1 //
surebhamadasaṃsiktāṃ $ samantāttu virājitām &
madhyena śakracāpābhāṃ % tasminnahani sarvadā // MatsP_116.2 //
tapasviśaraṇopetāṃ $ mahābrāhmaṇasevitām &
dadarśa tapanīyābhāṃ % mahārājaḥ purūravāḥ // MatsP_116.3 //
sitahaṃsāvalicchannāṃ $ kāśacāmararājitām &
sābhiṣiktāmiva satāṃ % paśyanprītiṃ parāṃ yayau // MatsP_116.4 //
puṇyāṃ suśītalāṃ hṛdyāṃ $ manasaḥ prītivardhinīm &
kṣayavṛddhiyutāṃ ramyāṃ % somamūrtimivāparām // MatsP_116.5 //
suśītaśīghrapānīyāṃ $ dvijasaṃghaniṣevitām &
sutāṃ himavataḥ śreṣṭhāṃ % cañcadvīcivirājitām // MatsP_116.6 //
amṛtasvādusalilāṃ $ tāpasairupaśobhitām &
svargārohaṇaniḥśreṇīṃ % sarvakalmaṣanāśinīm // MatsP_116.7 //
agryāṃ samudramahiṣīṃ $ maharṣigaṇasevitām &
sarvalokasya cautsukya- % kāriṇīṃ sumanoharām // MatsP_116.8 //
hitāṃ sarvasya lokasya $ nākamārgapradāyikām &
gokulākulatīrāntāṃ % ramyāṃ śaivālavarjitām // MatsP_116.9 //
haṃsasārasasaṃghuṣṭāṃ $ jalajairupaśobhitām &
āvartanābhigambhīrāṃ % dvīporujaghanasthalīm // MatsP_116.10 //
nīlanīrajanetrābhām $ utphullakamalānanām &
himābhaphenavasanāṃ % cakravākādharāṃ śubhām \
balākāpaṅktidaśanāṃ # calanmatsyāvalibhruvam // MatsP_116.11 //
svajalodbhūtamātaṃga- $ ramyakumbhapayodharām &
haṃsanūpurasaṃghuṣṭāṃ % mṛṇālavalayāvalīm // MatsP_116.12 //
tasyāṃ rūpamadonmattā $ gandharvānugatāḥ sadā &
madhyāhnasamaye rājan % krīḍantyapsarasāṃ gaṇāḥ // MatsP_116.13 //
tām apsarovinirmuktaṃ $ vahantīṃ kuṅkumaṃ śubham &
svatīradrumasambhūta- % nānāvarṇasugandhinīm // MatsP_116.14 //
taraṃgavrātasaṃkrānta- $ sūryamaṇḍaladurdṛśam &
surebhajanitāghāta- % vikūladvayabhūṣitām // MatsP_116.15 //
śakrebhagaṇḍasalilair $ devastrīkucacandanaiḥ &
saṃyutaṃ salilaṃ tasyāḥ % ṣaṭpadair upasevyate // MatsP_116.16 //
tasyāstīrabhavā vṛkṣāḥ $ sugandhakusumāñcitāḥ &
tathāpakṛṣṭasaṃbhrānta- % bhramarastanitākulāḥ // MatsP_116.17 //
yasyāstīre ratiṃ yānti $ sadā kāmavaśā mṛgāḥ &
tapovanāśca ṛṣayas % tathā devāḥ sahāpsarāḥ // MatsP_116.18 //
labhante yatra pūtāṅgā $ devebhyaḥ pratimānitāḥ &
striyaśca nākabahulāḥ % padmendupratimānanāḥ // MatsP_116.19 //
yā bibharti sadā toyaṃ $ devasaṃghairapīḍitam &
pulindairnṛpasaṃghaiśca % vyāghravṛndairapīḍitam // MatsP_116.20 //
satāmarasapānīyāṃ $ satāragaganāmalām &
sa tāṃ paśyanyayau rājā % satāmīpsitakāmadām // MatsP_116.21 //
yasyāstīraruhaiḥ kāśaiḥ $ pūrṇaiścandrāṃśusaṃnibhaiḥ &
rājate vividhākārai % ramyatīraṃ mahādrumaiḥ \
yā sadā vividhairviprair # devaiścāpi niṣevyate // MatsP_116.22 //
yā ca sadā sakalaughavināśaṃ $ bhaktajanasya karotyacireṇa &
yānugatā saritāṃ hi kadambair % yānugatā satataṃ hi munīndraiḥ // MatsP_116.23 //
yā hi sutāniva pāti manuṣyān $ yā ca yutā satataṃ himasaṃghaiḥ &
yā ca yutā satataṃ suravṛndair % yā ca janaiḥ svahitāya śritā vai // MatsP_116.24 //
prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā $ saṃtānayuktasalilāpi suvarṇayuktā &
sūryāṃśutāpaparivṛddhivivṛddhaśītā % śītāṃśutulyayaśasā dadṛśe nṛpeṇa // MatsP_116.25 //


______________________________________________________


Matsya-Purāṇa 117
*sūta uvāca
ālokayannadīṃ puṇyāṃ $ tatsamīrahṛtaśramaḥ &
sa gacchanneva dadṛśe % himavantaṃ mahāgirim // MatsP_117.1 //
khamullikhadbhirbahubhir $ vṛtaṃ śṛṅgaistu pāṇḍuraiḥ &
pakṣiṇāmapi saṃcārair % vinā siddhagatiṃ śubhām // MatsP_117.2 //
nadīpravāhasaṃjāta- $ mahāśabdaiḥ samantataḥ &
asaṃśrutānyaśabdaṃ taṃ % śītatoyaṃ manoramam // MatsP_117.3 //
devadāruvanairnīlaiḥ $ kṛtādhovasanaṃ śubham &
meghottarīyakaṃ śailaṃ % dadṛśe sa narādhipaḥ // MatsP_117.4 //
śvetameghakṛtoṣṇīṣaṃ $ candrārkamukuṭaṃ kvacit &
himānuliptasarvāṅgaṃ % kvaciddhātuvimiśritam // MatsP_117.5 //
candanenānuliptāṅgaṃ $ dattapañcāṅgulaṃ yathā &
śītapradaṃ nidāghe 'pi % śilāvikaṭasaṃkaṭam \
sālaktakairapsarasāṃ # mudritaṃ caraṇaiḥ kvacit // MatsP_117.6 //
kvacitsaṃspṛṣṭasūryāṃśuṃ $ kvacic ca tamasāvṛtam &
darīmukhaiḥ kvacidbhīmaiḥ % pibantaṃ salilaṃ mahat // MatsP_117.7 //
kvacidvidyādharagaṇaiḥ $ krīḍadbhirupaśobhitam &
upagītaṃ tathā mukhyaiḥ % kiṃnarāṇāṃ gaṇaiḥ kvacit // MatsP_117.8 //
āpānabhūmau galitair $ gandharvāpsarasāṃ kvacit &
puṣpaiḥ saṃtānakādīnāṃ % divyaistam upaśobhitam // MatsP_117.9 //
suptotthitābhiḥ śayyābhiḥ $ kusumānāṃ tathā kvacit &
mṛditābhiḥ samākīrṇaṃ % gandharvāṇāṃ manoramam // MatsP_117.10 //
niruddhapavanairdeśair $ nīlaśādvalamaṇḍitaiḥ &
kvacic ca kusumairyuktam % atyantaruciraṃ śubham // MatsP_117.11 //
tapasviśaraṇaṃ śailaṃ $ kāmināmatidurlabham &
mṛgairyathānucaritaṃ % dantibhinnamahādrumam // MatsP_117.12 //
yatra siṃhaninādena $ trastānāṃ bhairavaṃ ravam &
dṛśyate na ca saṃśrāntaṃ % gajānāmākulaṃ kulam // MatsP_117.13 //
taṭāśca tāpasairyatra $ kuñjadeśairalaṃkṛtāḥ &
ratnairyasya samutpannais % trailokyaṃ samalaṃkṛtam // MatsP_117.14 //
ahīnaśaraṇaṃ nityam $ ahīnajanasevitam &
ahīnaḥ paśyati girim % ahīnaṃ ratnasampadā // MatsP_117.15 //
alpena tapasā yatra $ siddhiṃ prāpsyanti tāpasāḥ &
yasya darśanamātreṇa % sarvakalmaṣanāśanam // MatsP_117.16 //
mahāprapātasampāta- $ prapātādigatāmbubhiḥ &
vāyunītaiḥ sadā tṛpti- % kṛtadeśaṃ kvacitkvacit // MatsP_117.17 //
samālabdhajalaiḥ śṛṅgaiḥ $ kvacic cāpi samucchritaiḥ &
nityārkatāpaviṣamair % agamyairmanasā yutam // MatsP_117.18 //
devadārumahāvṛkṣa- $ vrajaśākhānirantaraiḥ &
vaṃśastambavanākāraiḥ % pradeśairupaśobhitam // MatsP_117.19 //
himachattramahāśṛṅgaṃ $ prapātaśatanirjharam &
śabdalabhyāmbuviṣamaṃ % himasaṃruddhakandaram // MatsP_117.20 //
dṛṣṭvaiva taṃ cārunitambabhūmiṃ $ mahānubhāvaḥ sa tu madranāthaḥ &
babhrāma tatraiva mudā sametaḥ % sthānaṃ tadā kiṃcidathāsasāda // MatsP_117.21 //


______________________________________________________


Matsya-Purāṇa 118

*sūta uvāca
tasyaiva parvatendrasya $ pradeśaṃ sumanoramam &
agamyaṃ mānuṣair anyair % daivayogād upāgataḥ // MatsP_118.1 //
airāvatī saricchreṣṭhā $ yasmāddeśādvinirgatā &
meghaśyāmaṃ ca taṃ deśaṃ % drumakhaṇḍairanekaśaḥ // MatsP_118.2 //
śālaistālaistamālaiśca $ karṇikāraiḥ saśāmalaiḥ &
nyagrodhaiśca tathāśvatthaiḥ % śirīṣaiḥ śiṃśapadrumaiḥ // MatsP_118.3 //
śleṣmātakair āmalakair $ harītakavibhītakaiḥ &
bhūrjaiḥ samuñjakair bāṇair % vṛkṣaiḥ saptacchadadrumaiḥ // MatsP_118.4 //
mahānimbaistathā nimbair $ nirguṇḍībhirharidrumaiḥ &
devadārumahāvṛkṣais % tathā kāleyakadrumaiḥ // MatsP_118.5 //
padmakaiścandanairbilvaiḥ $ kapitthai raktacandanaiḥ &
mātāmrariṣṭakākṣoṭair % abdakaiśca tathārjunaiḥ // MatsP_118.6 //
hastikarṇaiḥ sumanasaiḥ $ kovidāraiḥ supuṣpitaiḥ &
prācīnāmalakaiścāpi % dhanakaiḥ samarāṭakaiḥ // MatsP_118.7 //
kharjūrairnārikelaiśca $ priyālāmrātakeṅgudaiḥ &
tantumālair dhavairbhavyaiḥ % kāśmīrīparṇibhistathā // MatsP_118.8 //
jātīphalaiḥ pūgaphalaiḥ $ kaṭphalailāvalīphalaiḥ &
mandāraiḥ kovidāraiśca % kiṃśukaiḥ kusumāṃśukaiḥ // MatsP_118.9 //
yavāsaiḥ śamiparṇāsair $ vetasair ambuvetasaiḥ &
raktātiraṅganāraṅgair % hiṅgubhiḥ sapriyaṅgubhiḥ // MatsP_118.10 //
raktāśokais tathāśokair $ ākallair avicārakaiḥ &
mucukundaistathā kundair % āṭarūṣaparūṣakaiḥ // MatsP_118.11 //
kirātaiḥ kiṅkirātaiśca $ ketakaiḥ śvetaketakaiḥ &
śobhāñjanair añjanaiśca % sukaliṅganikoṭakaiḥ // MatsP_118.12 //
suvarṇacāruvasanair $ drumaśreṣṭhais tathāsanaiḥ &
manmathasya śarākāraiḥ % sahakārairmanoramaiḥ // MatsP_118.13 //
pītayūthikayā caiva $ śvetayūthikayā tathā &
jātyā campakajātyā ca % tumbaraiścāpyatumbaraiḥ // MatsP_118.14 //
mocairlocaistu lakucais $ tilapuṣpakuśeśayaiḥ &
tathā supuṣpāvaraṇaiś % cavyakaiḥ kāmivallabhaiḥ // MatsP_118.15 //
puṣpāṅkuraiśca bakulaiḥ $ pāribhadraharidrakaiḥ &
dhārākadambaiḥ kuṭajaiḥ % kadambair girikuṭajaiḥ // MatsP_118.16 //
ādityamustakaiḥ kumbhaiḥ $ kuṅkumaiḥ kāmavallabhaiḥ &
kaṭphalairbadarairnīpair % dīpairiva mahojjvalaiḥ // MatsP_118.17 //
raktaiḥ pālīvanaiḥ śvetair $ dāḍimaiścampakadrumaiḥ &
bandhūkaiśca subandhūkaiḥ % kuñjakānāṃ tu jātibhiḥ // MatsP_118.18 //
kusumaiḥ pāṭalābhiśca $ mallikākaravīrakaiḥ &
kurabakair himavarair % jambūbhir nṛpajambubhiḥ // MatsP_118.19 //
bījapūraiḥ sakarpūrair $ gurubhiścāgurudrumaiḥ &
bimbaiśca pratibimbaiśca % saṃtānakavitānakaiḥ // MatsP_118.20 //
tathā guggulavṛkṣaiśca $ hintāladhavalekṣubhiḥ &
tṛṇaśūnyaiḥ karavīrair % aśokaiś cakramardanaiḥ // MatsP_118.21 //
pīlubhirdhātakībhiśca $ ciribilvaiḥ samākulaiḥ &
tintiḍīkaistathā lodhrair % viḍaṅgaiḥ kṣīrikādrumaiḥ // MatsP_118.22 //
aśmantakaistathā kālair $ jambīraiḥ śvaitakadrumaiḥ &
bhallātakairindrayavair % valgujaiḥ siddhisādhakaiḥ // MatsP_118.23 //
nāgakesaravṛkṣaiśca $ sukesaramanoharaiḥ &
karamardaiḥ kāsamardair % ariṣṭakavariṣṭakaiḥ \
rudrākṣairdrākṣasambhūtaiḥ # saptāhvaiḥ putrajīvakaiḥ // MatsP_118.24 //
kaṅkolakairlavaṅgaiśca $ tvagdrumaiḥ pārijātakaiḥ &
pratānaiḥ pippalīnāṃ ca % nāgavalyaśca bhāgaśaḥ // MatsP_118.25 //
marīcasya tathā gulmair $ navamallikayā tathā &
mṛdvīkāmaṇḍapairmukhyair % atimuktakamaṇḍapaiḥ // MatsP_118.26 //
trapuṣairnartikānāṃ ca $ pratānaiḥ saphalaiḥ śubhaiḥ &
kūṣmāṇḍānāṃ pratānaiśca % alābūnāṃ tathā kvacit // MatsP_118.27 //
cirbhiṭasya pratānaiśca $ paṭolīkāravellakaiḥ &
karkoṭakīvitānaiśca % vārtākair bṛhatīphalaiḥ // MatsP_118.28 //
kaṇṭakair mūlakairmūla- $ śākaistu vividhaistathā &
kahlāraiśca vidāryā ca % rurūṭaiḥ svādukaṇṭakaiḥ // MatsP_118.29 //
sabhāṇḍīravidūsāra- $ rājajambūkavālukaiḥ &
suvarcalābhiḥ sarvābhiḥ % sarṣapābhistathaiva ca // MatsP_118.29* //
kākolīkṣīrakākolī $ chattrayā cāticchatrayā &
kāsamardīsahāsadbhiḥ % sakandalasakāṇḍakaiḥ // MatsP_118.29** //
tathā kṣīrakaśākena $ kālaśākena cāpyatha &
śimbīdhānyaistathā dhānyaiḥ % sarvairniravaśeṣataḥ // MatsP_118.29*** //
auṣadhībhirvicitrābhir $ dīpyamānābhireva ca &
āyuṣyābhiryaśasyābhir % balyābhiśca narādhipa // MatsP_118.30 //
jarāmṛtyubhayaghībhiḥ $ kṣudbhayaghnībhireva ca &
saubhāgyajananībhiśca % kutsnābhiścāpyanekaśaḥ // MatsP_118.31 //
tatra veṇulatābhiśca $ tathā kīcakaveṇubhiḥ &
kāśaiḥ śaśāṅkakāśaiśca % śaragulmaistathaiva ca // MatsP_118.32 //
kuśagulmaistathā ramyair $ gulmaiścekṣor manoramaiḥ &
kārpāsajātivargeṇa % durlabhena śubhena ca // MatsP_118.33 //
tathā ca kadalīkhaṇḍair $ manohāribhiruttamaiḥ &
tathā marakataprakhyaiḥ % pradeśaiḥ śādvalānvitaiḥ // MatsP_118.34 //
irāpuṃṣpasamāyuktaiḥ $ kuṅkamasya ca bhāgaśaḥ &
tagarātiviṣāmāṃsī- % granthikaistu surāgadaiḥ // MatsP_118.35 //
suvarṇapuṣpaiśca tathā $ bhūmipuṣpaistathāparaiḥ &
jambīrakairbhūstṛṇakaiḥ % sarasaiḥ saśukaistathā // MatsP_118.36 //
śaṅgaverājamodābhiḥ $ kuberakapriyālakaiḥ &
jalajaiśca tathā vaṇair % nānāvarṇaiḥ sugandhibhiḥ // MatsP_118.37 //
udayādityasaṃkāśaiḥ $ sūryacandranibhaistathā &
tapanīyasavarṇaiśca % atasīpuṣpasaṃnibhaiḥ // MatsP_118.38 //
śūkapattranibhaiścānyaiḥ $ sthalapattraiśca bhāgaśaḥ &
pañcavarṇaiḥ samākīrṇair % bahuvarṇaistathaiva ca // MatsP_118.39 //
draṣṭurdṛṣṭyā hitamudaiḥ $ kumudaiścandrasaṃnibhaiḥ &
tathā vahniśikhākārair % gajavaktrotpalaiḥ śubhaiḥ // MatsP_118.40 //
nīlotpalaiḥ sakahlārair $ guñjātakakaserukaiḥ &
śṛṅgāṭakamṛṇālaiśca % karaṭai rājatotpalaiḥ // MatsP_118.41 //
jalajaiḥ sthalajairmūlaiḥ $ phalaiḥ puṣpairviśeṣataḥ &
vividhaiścaiva nīvārair % munibhojyairnarādhipa // MatsP_118.42 //
na taddhānyaṃ na tatsasyaṃ $ na tacchākaṃ na tatphalam &
na tanmūlaṃ na tatkandaṃ % na tatpuṣpaṃ narādhipa // MatsP_118.43 //
nāgalokodbhavaṃ divyaṃ $ naralokabhavaṃ ca yat &
anūpotthaṃ vanotthaṃ ca % tatra yannāsti pārthivaḥ // MatsP_118.44 //
sadā puṣpaphalaṃ sarvam $ ajaryam ṛtuyogataḥ &
madreśvaraḥ sa dadṛśe % tapasā hyatiyogataḥ // MatsP_118.45 //
dadṛśe ca tathā tatra $ nānārūpān patatriṇaḥ &
mayūrān śatapattrāṃśca % kalaviṅkāṃśca kokilān // MatsP_118.46 //
tathā kādambakānhaṃsān $ koyaṣṭīn khañjarīṭakān &
kurarānkālakūṭāṃśca % khaṭvāṅgān lubdhakāṃs tathā // MatsP_118.47 //
gokṣveḍakāṃstathā kumbhān $ dhārtarāṣṭrāñśukānbakān &
ghātukāṃścakravākāṃśca % kaṭukānṭiṭṭibhān bhaṭān // MatsP_118.48 //
putrapriyān lohapṛṣṭhān $ gocarmagirivartakān &
pārāvatāṃśca kamalān % sārikā jīvajīvakān // MatsP_118.49 //
lāvavartakavārtākān $ raktavartmaprabhadrakān &
tāmracūḍānsvarṇacūḍān % kukkuṭān kāṣṭhakukkuṭān // MatsP_118.50 //
kapiñjalānkalaviṅkāṃs $ tathā kuṅkumacūḍakān &
bhṛṅgarājān sīrapādān % bhūliṅgān ḍiṇḍimān navān // MatsP_118.51 //
mañjulītakadātyūhān $ bhāradvājāṃstathā caṣān &
etāṃścānyāṃśca subahūn % pakṣisaṃghānmanoharān // MatsP_118.52 //
śvāpadānvividhākārān $ mṛgāṃścaiva mahāmṛgān &
vyāghrānkesariṇaḥ siṃhān % dvīpinaḥ śarabhānvṛkān // MatsP_118.53 //
ṛkṣāṃstarakṣūṃśca bahūn $ golāṅgūlān savānarān &
śaśalomān sakādambān % mārjārān vāyuveginaḥ // MatsP_118.54 //
mūṣakānnakulān kāvān $ siṃhān drumamanoharān &
tathā mattāṃśca mātaṃgān % mahiṣān gavayān vṛṣān \
camarān sṛmarāṃścaiva # tathā gaurakharānapi // MatsP_118.55 //
urabhrāṃśca tathā meṣān $ sāraṅgānatha kūkurān &
nīlāṃścaiva mahānālān % karālānmṛgamātṛkān // MatsP_118.56 //
sadaṃṣṭrārāmasarabhān $ krauñcākārakaśambarān &
karālānkṛtamālāṃśca % kālapucchāṃśca toraṇān // MatsP_118.57 //
daṃṣṭrānkhaḍgānvarāhāṃśca $ turaṃgānkharagardabhān &
etān adviṣṭānmadreśo % viruddhāṃśca parasparam // MatsP_118.58 //
aviruddhānvane dṛṣṭvā $ vismayaṃ paramaṃ yayau &
taccāśramapadaṃ puṇyaṃ % babhūvātreḥ purā nṛpam // MatsP_118.59 //
tatprasādātprabhāyuktaṃ $ sthāvarairjaṅgamaistathā &
hiṃsanti hi na cānyonyaṃ % hiṃsakāstu parasparam // MatsP_118.60 //
kravyādāḥ prāṇinastatra $ sarve kṣīraphalāśanāḥ &
nirmitāstatra cātyartham % atriṇā sumahātmanā // MatsP_118.61 //
śailānitambadeśeṣu $ nyavasacca svayaṃ nṛpaḥ &
payaḥ kṣaranti te divyam % amṛtasvādukaṇṭakam // MatsP_118.62 //
kvacidrājanmahiṣyaśca $ kvacidājāśca sarvaśaḥ &
śilāḥ kṣīreṇa sampūrṇā % dadhnā cānyatra vā bahiḥ // MatsP_118.63 //
saṃpaśyanparamāṃ prītim $ avāpa vasudhādhipaḥ &
sarāṃsi tatra divyāni % nadyaśca vimalodakāḥ // MatsP_118.64 //
praṇālikāni coṣṇāni $ śītalāni ca bhāgaśaḥ &
kandarāṇi ca śailasya % susevyāni pade pade // MatsP_118.65 //
himapāto na tatrāsti $ samantātpañcayojanam &
upatyakā suśailasya % śikharasya na vidyate // MatsP_118.66 //
tatrāsti rājañchikharaṃ $ parvatendrasya pāṇḍuram &
himapātaṃ ghanā yatra % kurvanti sahitāḥ sadā // MatsP_118.67 //
tatrāsti cāparaṃ śṛṅgaṃ $ yatra toyaghanā ghanāḥ &
nityamevābhivarṣanti % śilābhiḥ śikharaṃ varam // MatsP_118.68 //
tadāśramaṃ manohāri $ yatra kāmadharā dharā &
suramukhyopayogitvāc % chākhināṃ saphalāḥ phalāḥ // MatsP_118.69 //
sadopagītabhramara- $ surastrīsevitaṃ param &
sarvapāpakṣayakaraṃ % śailasyeva prahārakam // MatsP_118.70 //
vānaraiḥ krīḍamānaiśca $ deśāddeśānnarādhipa &
himapuñjāḥ kṛtāstatra % candrabimbasamaprabhāḥ // MatsP_118.71 //
tadāśramaṃ samantācca $ himasaṃruddhakandaraiḥ &
śailavāṭaiḥ parivṛtam % agamyaṃ manujaiḥ sadā // MatsP_118.72 //
pūrvārādhitabhāvo 'sau $ mahārājaḥ purūravāḥ &
tadāśramapadaṃ prāpto % devadevaprasādataḥ // MatsP_118.73 //
tadāśramaṃ śramaśamanaṃ manoharaṃ $ manoharaiḥ kusumaśatairalaṃkṛtam &
kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ % śubhāvahaṃ ca hi dadṛśe sa madrarāṭ // MatsP_118.74 //


______________________________________________________


Matsya-Purāṇa 119

*sūta uvāca
tatra yau tau mahāśṛṅgau $ mahāvarṇau mahāhimau &
tṛtīyaṃ tu tayormadhye % śṛṅgamatyantamucchritam // MatsP_119.1 //
nityātaptaśilājātaṃ $ sadābhraparivarjitam &
tasyādhastādvṛkṣagaṇe % diśāṃ bhāge ca paścime // MatsP_119.2 //
jātīlatāparikṣiptaṃ $ vivaraṃ cārudarśanam &
dṛṣṭvaiva kautukāviṣṭas % taṃ viveśa mahīpatiḥ // MatsP_119.3 //
tamasā cātinibiḍaṃ $ nalvamātraṃ susaṃkaṭam &
nalvamātramatikramya % svaprabhābharaṇojjvalam // MatsP_119.4 //
tam ucchritam athātyantaṃ $ gambhīraṃ parivartulam &
na tatra sūryastapati % na virājati candramāḥ // MatsP_119.5 //
tathāpi divasākāraṃ $ prakāśaṃ tadaharniśam &
krośādhikaparīmāṇaṃ % sarasā ca virājitam // MatsP_119.6 //
samantātsarasastasya $ śailalagnā tu vedikā &
sauvarṇai rājatairvṛkṣair % vidrumairupaśobhitam // MatsP_119.7 //
nānāmāṇikyakusumaiḥ $ suprabhābharaṇojjvalaiḥ &
tasminsarasi padmāni % padmarāgacchadāni tu // MatsP_119.8 //
vajrakesarajālāni $ sugandhīni tathā yutam &
pattrair marakatair nīlair % vaiḍūryasya mahīpate // MatsP_119.9 //
karṇikāśca tathā teṣāṃ $ jātarūpasya pārthiva &
tasminsarasi yā bhūmir % na sā vajrasamākulā // MatsP_119.10 //
nānāratnairupacitā $ jalajānāṃ samāśrayaḥ &
kapardikānāṃ śuktīnāṃ % śaṅkhānāṃ ca mahīpate // MatsP_119.11 //
makarāṇāṃ ca matsyānāṃ $ caṇḍānāṃ kacchapaiḥ saha &
tatra marakatakhaṇḍāni % vajrāṇāṃ ca sahasraśaḥ // MatsP_119.12 //
padmarāgendranīlāni $ mahānīlāni pārthiva &
puṣparāgāṇi sarvāṇi % tathā karkoṭakāni ca // MatsP_119.13 //
tutthakasya tu khaṇḍāni $ tathā śeṣasya bhāgaśaḥ &
rājāvartasya mukhyasya % rucirākṣasya cāpyatha // MatsP_119.14 //
sūryendukāntayaścaiva $ nīlo varṇāntimaśca yaḥ &
jyotīrasasya ramyasya % syamantasya ca bhāgaśaḥ // MatsP_119.15 //
suroragavalakṣāṇāṃ $ sphaṭikasya tathaiva ca &
gomedapittakānāṃ ca % dhūlīmarakatasya ca // MatsP_119.16 //
vaiḍūryasaugandhikayos $ tathā rājamaṇernṛpa &
vajrasyaiva ca mukhyasya % tathā brahmamaṇerapi // MatsP_119.17 //
muktāphalāni muktānāṃ $ tārāvigrahadhāriṇām // MatsP_119.18 //
sukhoṣṇaṃ caiva tattoyaṃ $ snānācchītavināśanam &
vaiḍūryasya śilā madhye % sarasastasya śobhanā // MatsP_119.19 //
pramāṇena tathā sā ca $ dve ca rājandhanuḥśate &
caturasrā tathā ramyā % tapasā nirmitātriṇā // MatsP_119.20 //
biladvārasamo deśo $ yatra yatra hiraṇmayaḥ &
pradeśaḥ sa tu rājendra % dvīpe tasminmanohare // MatsP_119.21 //
tathā puṣkariṇī ramyā $ tasminrājañśilātale &
suśītāmalapānīyā % jalajaiśca virājitā // MatsP_119.22 //
ākāśapratimā rājaṃś $ caturasrā manoharā &
tasyāstadudakaṃ svādu % laghu śītaṃ sugandhikam // MatsP_119.23 //
na kṣiṇoti yathā kaṇṭhaṃ $ kukṣiṃ nāpūrayatyapi &
tṛptiṃ vidhatte paramāṃ % śarīre ca mahatsukham // MatsP_119.24 //
madhye tu tasyāḥ prāsādaṃ $ nirmitaṃ tapasātriṇā &
rukmasetupraveśāntaṃ % sarvaratnamayaṃ śubham // MatsP_119.25 //
śaśāṅkaraśmeḥ saṃkāśaṃ $ prāsādaṃ rājataṃ hitam &
ramyavaiḍūryasopānaṃ % vidrumāmalasārakam // MatsP_119.26 //
indranīlamahāstambhaṃ $ marakatāsaktavedikam &
vajrāṃśujālaiḥ sphuritaṃ % ramyaṃ dṛṣṭimanoramam // MatsP_119.27 //
prāsāde tatra bhagavān $ devadevo janārdanaḥ &
bhogibhogāvalīsuptaḥ % sarvālaṃkārabhūṣitaḥ // MatsP_119.28 //
jānunākuñcitastveko $ devadevasya cakriṇaḥ &
phaṇīndrasaṃniviṣṭo 'ṅghrir % dvitīyaśca tathānagha // MatsP_119.29 //
lakṣayutsaṅgagato 'ṅghristu $ śeṣabhogapraśāyinaḥ &
phaṇīndrabhogasaṃnyasta- % bāhuḥ keyūrabhūṣaṇaḥ // MatsP_119.30 //
aṅgulīpṛṣṭhavinyasta- $ devaśīrṣadharaṃ bhujam &
ekaṃ vai devadevasya % dvitīyaṃ tu prasāritam // MatsP_119.31 //
samākuñcitajānustha- $ maṇibandhena śobhitam &
kiṃcidākuñcitaṃ caiva % nābhideśakarasthitam // MatsP_119.32 //
tṛtīyaṃ tu bhujaṃ tasya $ caturthaṃ tu tathā śṛṇu &
āttasaṃtānakusumaṃ % ghrāṇadeśānusarpiṇam // MatsP_119.33 //
lakṣmyā saṃvāhyamānāṅghriḥ $ padmapattranibhaiḥ karaiḥ &
saṃtānamālāmukuṭaṃ % hārakeyūrabhūṣitam // MatsP_119.34 //
bhūṣitaṃ ca tathā devam $ aṅgadairaṅgulīyakaiḥ &
phaṇīndraphaṇavinyasta- % cāruratnaśirojjvalam // MatsP_119.35 //
ajñātavastucaritaṃ $ pratiṣṭhitam athātriṇā &
siddhānupūjyaṃ satataṃ % saṃtānakusumārcitam // MatsP_119.36 //
divyagandhānuliptāṅgaṃ $ divyadhūpena dhūpitam &
surasaiḥ suphalairhṛdyaiḥ % siddhairupahṛtaiḥ sadā // MatsP_119.37 //
śobhitottamapārśvaṃ taṃ $ devamutpalaśīrṣakam &
tataḥ sammukham udvīkṣya % vavande sa narādhipaḥ // MatsP_119.38 //
jānubhyāṃ śirasā caiva $ gatvā bhūmiṃ yathāvidhi &
nāmnāṃ sahasreṇa tadā % tuṣṭāva madhusūdanam // MatsP_119.39 //
pradakṣiṇamatho cakre $ sa tūtthāya punaḥ punaḥ &
ramyamāyatanaṃ dṛṣṭvā % tatrovāsāśrame punaḥ // MatsP_119.40 //
bilādbahirguhāṃ kāṃcid $ āśritya sumanoharām &
tapaścakāra tatraiva % pūjayanmadhusūdanam // MatsP_119.41 //
nānāvidhaistathā puṣpaiḥ $ phalamūlaiḥ sagorasaiḥ &
nityaṃ triṣavaṇasnāyī % vahnipūjāparāyaṇaḥ // MatsP_119.42 //
devavāpījalaiḥ kurvan $ satataṃ prāṇadhāraṇam &
sarvāhāraparityāgaṃ % kṛtvā tu manujeśvaraḥ // MatsP_119.43 //
anāstṛtaguhāśāyī $ kālaṃ nayati pārthivaḥ &
tyaktāhārakriyaścaiva % kevalaṃ toyato nṛpaḥ \
na tasya glānimāyāti # śarīraṃ ca tadadbhutam // MatsP_119.44 //
evaṃ sa rājā tapasi prasaktaḥ $ sampūjayandevavaraṃ sadaiva &
tatrāśrame kālamuvāsa kaṃcit % svargopame duḥkham avindamānaḥ // MatsP_119.45 //


______________________________________________________


Matsya-Purāṇa 120

sa tvāśramapade ramye $ tyaktāhāraparicchadaḥ &
krīḍāvihāraṃ gandharvaiḥ % paśyannapsarasāṃ saha // MatsP_120.1 //
kṛtvā puṣpoccayaṃ bhūri $ granthayitvā tathā srajaḥ &
agraṃ nivedya devāya % gandharvebhyastadā dadau // MatsP_120.2 //
puṣpoccayaprasaktānāṃ $ krīḍantīnāṃ yathāsukham &
ceṣṭā nānāvidhākārāḥ % paśyannapi na paśyati // MatsP_120.3 //
kācitpuṣpoccaye saktā $ latājālena veṣṭitā &
sakhījanena saṃtyaktā % kāntenābhisamujjhitā // MatsP_120.4 //
kācitkamalagandhābhā $ niḥśvāsapavanāhṛtaiḥ &
madhupairākulamukhī % kāntena parimocitā // MatsP_120.5 //
makarandasabhākrānta- $ nayanā kācidaṅganā &
kāntaniḥśvāsavātena % nīrajaskakṛtekṣaṇā // MatsP_120.6 //
kācid uccīya puṣpāṇi $ dadau kāntasya bhāminī &
kāntasaṃgrathitaiḥ puṣpai % rarāja kṛtaśekharā // MatsP_120.7 //
uccīya svayam udgrathya $ kāntena kṛtaśekharā &
kṛtakṛtyamivātmānaṃ % mene manmathavardhinī // MatsP_120.8 //
astvasmingahane kuñje $ viśiṣṭakusumā latā &
kācidevaṃ raho nītā % ramaṇena riraṃsunā // MatsP_120.9 //
kāntasaṃnāmitalatā $ kusumāni vicinvatī &
sarvābhyaḥ kācidātmānaṃ % mene sarvaguṇādhikam // MatsP_120.10 //
kāścitpaśyati bhūpālaṃ $ nalinīṣu pṛthakpṛthak &
krīḍamānāstu gandharvair % devarāmā manoramāḥ // MatsP_120.11 //
kācid ātāḍayat kāntam $ udakena śucismitā &
tāḍyamānātha kāntena % prītiṃ kācidupāyayau // MatsP_120.12 //
kāntaṃ ca tāḍayāmāsa $ jātakhedā varāṅganā &
adṛśyata varārohā % śvāsanṛtyatpayodharā // MatsP_120.13 //
kāntāmbutāḍanākṛṣṭa- $ keśapāśanibandhanā &
keśākulamukhī bhāti % madhupairiva padminī // MatsP_120.14 //
svacakṣuḥsadṛśaiḥ puṣpaiḥ $ saṃchanne nalinīvane &
channā kācic cirātprāptā % kāntenānviṣya yatnataḥ // MatsP_120.15 //
snātā śītāpadeśena $ kācitprāhāṅganā bhṛśam &
ramaṇāliṅganaṃ cakre % mano 'bhilaṣitaṃ ciram // MatsP_120.16 //
jalārdravasanaṃ sūkṣmam $ aṅgalīnaṃ śucismitā &
dhārayantī janaṃ cakre % kācit tatra samanmatham // MatsP_120.17 //
kaṇṭhamālyaguṇaiḥ kācit $ kāntena kṛṣyatāmbhasi &
truṭyatsragdāmapatitaṃ % ramaṇaṃ prāhasacciram // MatsP_120.18 //
kācidbhugnā sakhīdatta- $ jānudeśe nakhakṣatā &
saṃbhrāntā kāntaśaraṇaṃ % magnā kācidgatā ciram // MatsP_120.19 //
kācitpṛṣṭhakṛtādityā $ keśanistoyakāriṇī &
śilātalagatā bhartrā % dṛṣṭā kāmārtacakṣuṣā // MatsP_120.20 //
kṛttamālyaṃ vilulitaṃ $ saṃkrāntakucakuṅkumam &
ratikrīḍitakānteva % rarāja tatsarodakam // MatsP_120.21 //
susnātadevagandharva- $ devarāmāgaṇena ca &
pūjyamānaṃ ca dadṛśe % devadevaṃ janārdanam // MatsP_120.22 //
kvacic ca dadṛśe rājā $ latāgṛhagatāḥ striyaḥ &
maṇḍayantīḥ svagātrāṇi % kāntasaṃnyastamānasāḥ // MatsP_120.23 //
kācid ādarśanakarā $ vyagrā dūtīmukhodgatam &
śṛṇvatī kāntavacanam % adhikā tu tathā babhau // MatsP_120.24 //
kācit satvaritā dūtyā $ bhūṣaṇānāṃ viparyayam &
kurvāṇā naiva bubudhe % manmathāviṣṭacetanā // MatsP_120.25 //
vāyununnātisurabhi- $ kusumotkaramaṇḍite &
kācitpibantī dadṛśe % maireyaṃ nīlaśādvale // MatsP_120.26 //
pāyayāmāsa ramaṇaṃ $ svayaṃ kācidvarāṅganā &
kācitpapau varārohā % kāntapāṇisamarpitam // MatsP_120.27 //
kācitsvanetracapala- $ nīlotpalayutaṃ payaḥ &
pītvā papraccha ramaṇaṃ % kva gate te mamotpale // MatsP_120.28 //
tvayaiva pītau tau nūnam $ ityuktā ramaṇena sā &
tathā viditvā mugdhatvād % babhūva vrīḍitā bhṛśam // MatsP_120.29 //
kācitkāntārpitaṃ subhrūḥ $ kāntapītāvaśeṣitam &
saviśeṣarasaṃ pānaṃ % papau manmathavardhanam // MatsP_120.30 //
āpānagoṣṭhīṣu tathā $ tāsāṃ sa narapuṃgavaḥ &
śuśrāva vividhaṃ gītaṃ % tantrīsvaravimiśritam // MatsP_120.31 //
pradoṣasamaye tāśca $ devadevaṃ janārdanam &
rājansadopanṛtyanti % nānāvādyapuraḥsarāḥ // MatsP_120.32 //
yāmamātre gate rātrau $ vinirgatya guhāmukhāt &
āvasansaṃyutāḥ kāntaiḥ % pararddhiracitāṃ guhām // MatsP_120.33 //
nānāgandhānvitalatāṃ $ nānāgandhasugandhinīm &
nānāvicitraśayanāṃ % kusumotkaramaṇḍitām // MatsP_120.34 //
evam apsarasāṃ paśyan $ krīḍitāni sa parvate &
tapastepe mahārājan % keśavārpitamānasaḥ // MatsP_120.35 //
tamūcurnṛpatiṃ gatvā $ gandharvāpsarasāṃ gaṇāḥ &
rājansvargopamaṃ deśam % imaṃ prāpto 'syariṃdama // MatsP_120.36 //
vayaṃ hi te pradāsyāmo $ manasaḥ kāṅkṣitānvarān &
tānādāya gṛhaṃ gaccha % tiṣṭheha yadi vā punaḥ // MatsP_120.37 //

*rājovāca
amoghadarśanāḥ sarve $ bhavantastvamitaujasaḥ &
varaṃ vitaratādyaiva % prasādaṃ madhusūdanāt // MatsP_120.38 //
evamastvityathoktastaiḥ $ sa tu rājā purūravāḥ &
tatrovāsa sukhī māsaṃ % pūjayāno janārdanam // MatsP_120.39 //
priya eva sadaivāsīd $ gandharvāpsarasāṃ nṛpaḥ &
tutoṣa sa jano rājñas % tasyālaulyena karmaṇā // MatsP_120.40 //
māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram /*
toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya // MatsP_120.41 //*
phālgunāmalapakṣānte $ rājā svapne purūravāḥ &
tasyaiva devadevasya % śrutavāngaditaṃ śubham // MatsP_120.42 //
rātryāmasyāṃ vyatītāyām $ atriṇā tvaṃ sameṣyasi &
tena rājansamāgamya % kṛtakṛtyo bhaviṣyasi // MatsP_120.43 //
svapnamevaṃ sa rājarṣir $ dṛṣṭvā devendravikramaḥ &
pratyūṣakāle vidhivat % snātaḥ sa prayatendriyaḥ // MatsP_120.44 //
kṛtakṛtyo yathākāmaṃ $ pūjayitvā janārdanam &
dadarśātriṃ muniṃ rājā % pratyakṣaṃ tapasāṃ nidhim // MatsP_120.45 //
svapnaṃ tu devadevasya $ nyavedayata dhārmikaḥ &
tataḥ śuśrāva vacanaṃ % devatānāṃ samīritam // MatsP_120.46 //
evametanmahīpāla $ nātra kāryā vicāraṇā &
evaṃ prasādaṃ samprāpya % devadevājjanārdanāt // MatsP_120.47 //
kṛtadevārcano rājā $ tathā hutahutāśanaḥ &
sarvānkāmānavāpto 'sau % varadānena keśavāt // MatsP_120.48 //


______________________________________________________


Matsya-Purāṇa 121

*sūta uvāca
tasyāśramasyottaratas $ tripurāriniṣevitaḥ &
nānāratnamayaiḥ śṛṅgaiḥ % kalpadrumasamanvitaiḥ // MatsP_121.1 //
madhye himavataḥ pṛṣṭhe $ kailāso nāma parvataḥ &
tasminnivasati śrīmān % kuberaḥ saha guhyakaiḥ // MatsP_121.2 //
apsaro 'nugupto rājā $ modate hyalakādhipaḥ &
kailāsapādasambhūtaṃ % puṇyaṃ śītajalaṃ śubham // MatsP_121.3 //
mandodakaṃ nāma saraḥ $ payastu dadhisaṃnibham &
tasmāt pravahate divyā % nadī mandākinī śubhā // MatsP_121.4 //
divyaṃ ca nandanaṃ tatra $ tasyāstīre mahadvanam &
prāguttareṇa kailāsād % divyaṃ saugandhikaṃ girim // MatsP_121.5 //
sarvadhātumayaṃ divyaṃ $ suvelaṃ parvataṃ prati &
candraprabho nāma giriḥ % yaḥ śubhro ratnasaṃnibhaḥ // MatsP_121.6 //
tatsamīpe saro divyam $ acchodaṃ nāma viśrutam &
tasmātprabhavate divyā % nadī hyacchodakā śubhā // MatsP_121.7 //
tasyāstīre vanaṃ divyaṃ $ mahaccaitrarathaṃ śubham &
tasmingirau nivasati % maṇibhadraḥ sahānugaḥ // MatsP_121.8 //
yakṣasenāpatiḥ krūro $ guhyakaiḥ parivāritaḥ &
puṇyā mandākinī nāma % nadī hyacchodakā śubhā // MatsP_121.9 //
mahīmaṇḍalamadhye tu $ praviṣṭe tu mahodadhim &
kailāsadakṣiṇe prācyāṃ % śivaṃ sarvauṣadhiṃ girim // MatsP_121.10 //
manaḥśilāmayaṃ divyaṃ $ suvelaṃ parvataṃ prati &
lohito hemaśṛṅgastu % giriḥ sūryaprabho mahān // MatsP_121.11 //
tasya pāde mahaddivyaṃ $ lohitaṃ sumahatsaraḥ &
tasmātprabhavate puṇyo % lauhityaśca nado mahān // MatsP_121.12 //
divyāraṇyaṃ viśokaṃ ca $ tasya tīre mahadvanam &
tasmingirau nivasati % yakṣo maṇidharo vaśī // MatsP_121.13 //
saumyaiḥ sudhārmikaiścaiva $ guhyakaiḥ parivāritaḥ &
kailāsātpaścimodīcyāṃ % kakudmānauṣadhīgiriḥ // MatsP_121.14 //
kakudmati ca rudrasya $ utpattiśca kakudminaḥ &
tadañjanaṃ traikakudaṃ % śailaṃ trikakudaṃ prati // MatsP_121.15 //
sarvadhātumayastatra $ sumahānvaidyuto giriḥ &
tasya pāde mahaddivyaṃ % mānasaṃ siddhasevitam // MatsP_121.16 //
tasmātprabhavate puṇyā $ sarayūrlokapāvanī &
yasyāstīre vanaṃ divyaṃ % vaibhrājaṃ nāma viśrutam // MatsP_121.17 //
kuberānucarastasmin $ prahetitanayo vaśī &
brahmadhātā nivasati % rākṣaso 'nantavikramaḥ // MatsP_121.18 //
kailāsātpaścimāmāśāṃ $ divyaḥ sarvauṣadhigiriḥ &
varuṇaḥ parvataśreṣṭho % rukmadhātuvibhūṣitaḥ // MatsP_121.19 //
bhavasya dayitaḥ śrīmān $ parvato haimasaṃnibhaḥ &
śātakaumbhamayairdivyaiḥ % śilājālaiḥ samācitaḥ // MatsP_121.20 //
śatasaṅkhyais tāpanīyaiḥ $ śṛṅgairdivamivollikhan &
śṛṅgavānsumahādivyo % durgaḥ śailo mahācitaḥ // MatsP_121.21 //
tasmingirau nivasati $ giriśo dhūmralohitaḥ &
tasya pādātprabhavati % śailodaṃ nāma tatsaraḥ // MatsP_121.22 //
tasmātprabhavate puṇyā $ nadī śailodakā śubhā &
sā cakṣusī tayormadhye % praviṣṭā paścimodadhim // MatsP_121.23 //
astyuttareṇa kailāsāc $ chivaḥ sarvauṣadho giriḥ &
gauraṃ tu parvataśreṣṭhaṃ % haritālamayaṃ prati // MatsP_121.24 //
hiraṇyaśṛṅgaḥ sumahād- $ ivyauṣadhimayo giriḥ &
tasya pāde mahaddivyaṃ % saraḥ kāñcanavālukam // MatsP_121.25 //
ramyaṃ bindusaro nāma $ yatra rājā bhagīrathaḥ &
gaṅgārthe sa tu rājarṣir % uvāsa bahulāḥ samāḥ // MatsP_121.26 //
divaṃ yāsyantu me pūrve $ gaṅgātoyāplutāsthikāḥ &
tatra tripathagā devī % prathamaṃ tu pratiṣṭhitā // MatsP_121.27 //
somapādātprasūtā sā $ saptadhā pravibhajyate &
yūpā maṇimayāstatra % vimānāśca hiraṇmayāḥ // MatsP_121.28 //
tatreṣṭvā kratubhiḥ siddhaḥ $ śakraḥ suragaṇaiḥ saha &
divyaśchāyāpathas tatra % nakṣatrāṇāṃ tu maṇḍalam // MatsP_121.29 //
dṛśyate bhāsurā rātrau $ devī tripathagā tu sā &
antarikṣaṃ divaṃ caiva % bhāvayitvā bhuvaṃ gatā // MatsP_121.30 //
bhavottamāṅge patitā $ saṃruddhā yogamāyayā &
tasyā ye bindavaḥ kecit % kruddhāyāḥ patitā bhuvi // MatsP_121.31 //
kṛtaṃ tu tairbahusaras $ tato bindusaraḥ smṛtam &
tatastasyā niruddhāyā % bhavena sahasā ruṣā // MatsP_121.32 //
jñātvā tasyā hyabhiprāyaṃ $ krūraṃ devyāścikīrṣitam &
bhittvā viśāmi pātālaṃ % srotasā gṛhya śaṃkaram // MatsP_121.33 //
athāvalepaṃ taṃ jñātvā $ tasyāḥ kruddhastu śaṃkaraḥ &
tirobhāvayituṃ buddhir % āsīdaṅgeṣu tāṃ nadīm // MatsP_121.34 //
etasminneva kāle tu $ dṛṣṭvā rājānamagrataḥ &
dhamanīsaṃtataṃ kṣīṇaṃ % kṣudhāvyākulitendriyam // MatsP_121.35 //
anena toṣitaścāhaṃ $ nadyarthe pūrvameva tu &
buddhvā'sya varadānaṃ tu % tataḥ kopaṃ nyayacchata // MatsP_121.36 //
brahmaṇo vacanaṃ śrutvā $ yaduktaṃ dhārayannadīm &
tato visarjayāmāsa % saṃruddhāṃ svena tejasā // MatsP_121.37 //
nadīṃ bhagīrathasyārthe $ tapasogreṇa toṣitaḥ &
tato visarjayāmāsa % sapta srotāṃsi gaṅgayā // MatsP_121.38 //
trīṇi prācīmabhimukhaṃ $ pratīcīṃ trīṇyathaiva tu &
srotāṃsi tripathāyāstu % pratyapadyanta saptadhā // MatsP_121.39 //
nalinī hlādinī caiva $ pāvanī caiva prācyagā &
sītā cakṣuśca sindhuśca % tisrastā vai pratīcyagāḥ // MatsP_121.40 //
saptamī tvanugā tāsāṃ $ dakṣiṇena bhagīratham &
tasmādbhāgīrathī sā vai % praviṣṭā dakṣiṇodadhim // MatsP_121.41 //
sapta caitāḥ plāvayanti $ varṣaṃ tu himasāhvayam &
prasūtāḥ sapta nadyastu % śubhā bindusarodbhavāḥ // MatsP_121.42 //
tāndeśānplāvayanti sma $ mlecchaprāyāṃśca sarvaśaḥ &
saśailānkukurānraudhrān % barbarānyavanānkhasān // MatsP_121.43 //
pulikāṃśca kulatthāṃśca $ aṅgalokyānvarāṃśca yān &
kṛtvā dvidhā himavantaṃ % praviṣṭā dakṣiṇodadhim // MatsP_121.44 //
atha vīramarūṃścaiva $ kālikāṃścaiva śūlikān &
tukarānbarbarākārān % pahlavānpāradāñchakān // MatsP_121.45 //
etāñjanapadāṃścakṣuḥ $ plāvayitvodadhiṃ gatā &
daradorjaguḍāṃścaiva % gāndhārānaurasānkuhūn // MatsP_121.46 //
śivapaurānindramarūn $ vasatīnsamatejasam &
saindhavānurvasānbarbān % kupathānbhīmaromakān // MatsP_121.47 //
śunāmukhāṃścordamarūn $ sindhuretānniṣevate &
gandharvānkinnarānyakṣān % rakṣovidyādharoragān // MatsP_121.48 //
kalāpagrāmakāṃścaiva $ tathā kimpuruṣānnarān &
kirātāṃśca pulindāṃśca % kurūnvai bhāratānapi // MatsP_121.49 //
pāñcālānkauśikānmatsyān $ māgadhāṅgāṃstathaiva ca &
brahmottarāṃśca vaṅgāṃśca % tāmraliptāṃstathaiva ca // MatsP_121.50 //
etāñjanapadānāryān $ gaṅgā bhāvayate śubhā &
tataḥ pratihatā vindhye % praviṣṭā dakṣiṇodadhim // MatsP_121.51 //
tatastu hlādinī puṇyā $ prācīnābhimukhī yayau &
plāvayantyupakāṃścaiva % niṣādānapi sarvaśaḥ // MatsP_121.52 //
dhīvarānṛṣikāṃścaiva $ tathā nalimukhānapi &
kekarānekakarṇāṃśca % kirātānapi caiva hi // MatsP_121.53 //
kālañjarānvikarṇāṃśca $ kuśikānsvargabhaumakān &
sā maṇḍale samudrasya % tīre bhūtvā tu sarvaśaḥ // MatsP_121.54 //
tatastu nalinī cāpi $ prācīmeva diśaṃ yayau &
kupathānplāvayantī sā % indradyumnasarāṃsyapi // MatsP_121.55 //
tathā kharapathāndeśān $ vetraśaṅkupathānapi &
madhyenojjānakamarūn % kuthaprāvaraṇānyayau // MatsP_121.56 //
indradvīpasamīpe tu $ praviṣṭā lavaṇodadhim &
tatastu pāvanī prāyāt % prācīmāśāṃ javena tu // MatsP_121.57 //
tomarānplāvayatī ca $ haṃsamārgānsamūhakān &
pūrvāndeśāṃśca sevantī % bhittvā sā bahudhā girim \
karṇaprāvaraṇānprāpya # gatā sāśvamukhānapi // MatsP_121.58 //
siktvā parvatameruṃ sā $ gatvā vidyādharānapi &
śaimimaṇḍalakoṣṭhaṃ tu % sā praviṣṭā mahatsaraḥ // MatsP_121.59 //
tāsāṃ nadyupanadyo 'nyāḥ $ śataśo 'tha sahasraśaḥ &
upagacchanti tā nadyo % yato varṣati vāsavaḥ // MatsP_121.60 //
tīre vaṃśaukasārāyāḥ $ surabhirnāma tadvanam &
hiraṇyaśṛṅgo vasati % vidvānkauberako vaśī // MatsP_121.61 //
yajñādapetaḥ sumahān $ amitaujāḥ suvikramaḥ &
tatrāgastyaiḥ parivṛtā % vidvabhirdbrahmarākṣasaiḥ // MatsP_121.62 //
kuberānucarā hyete $ catvārastatsamāśritāḥ &
evameva tu vijñeyā % siddhiḥ parvatavāsinām // MatsP_121.63 //
paraspareṇa dviguṇā $ dharmataḥ kāmato 'rthataḥ &
hemakūṭasya pṛṣṭhe tu % sarpāṇāṃ tatsaraḥ smṛtam // MatsP_121.64 //
sarasvatī prabhavati $ tasmājjyotiṣmatī tu yā &
avagāḍhe hyubhayataḥ % samudrau pūrvapaścimau // MatsP_121.65 //
saro viṣṇupadaṃ nāma $ niṣadhe parvatottame &
yasmādagre prabhavati % gandharvānukule ca te // MatsP_121.66 //
meroḥ pārśvātprabhavati $ hradaścandraprabho mahān &
jambūścaiva nadī puṇyā % yasyāṃ jāmbūnadaṃ smṛtam // MatsP_121.67 //
payodastu hrado nīlaḥ $ sa śubhraḥ puṇḍarīkavān &
puṇḍarīkātpayodācca % tasmād dve samprasūyatām // MatsP_121.68 //
sarasastu sarastvetat $ smṛtamuttaramānasam &
mṛgyā ca mṛgakāntā ca % tasmād dve samprasūyatām // MatsP_121.69 //
hradāḥ kuruṣu vikhyātāḥ $ padmamīnakulākulāḥ &
nāmnā te vai jayā nāma % dvādaśodadhisaṃnibhāḥ // MatsP_121.70 //
tebhyaḥ śāntī ca madhvī ca $ dve nadyau samprasūyatām &
kimpuruṣādyāni yānyaṣṭau % teṣu devo na varṣati // MatsP_121.71 //
udbhidānyudakānyatra $ pravahanti saridvarāḥ &
balāhakaśca ṛṣabho % cakro maināka eva ca // MatsP_121.72 //
viniviṣṭāḥ pratidiśaṃ $ nimagnā lavaṇāmbudhim &
candrakāntastathā droṇaḥ % sumahāṃśca śiloccayaḥ // MatsP_121.73 //
udgāyatā udīcyāṃ tu $ avagāḍhā mahodadhim &
cakro badhirakaścaiva % tathā nāradaparvataḥ // MatsP_121.74 //
pratīcīmāyatāste vai $ pratiṣṭhāste mahodadhim &
jīmūto drāvaṇaścaiva % mainākaścandraparvataḥ // MatsP_121.75 //
āyatāste mahāśailāḥ $ samudraṃ dakṣiṇaṃ prati &
cakramainākayormadhye % divi san dakṣiṇāpathe // MatsP_121.76 //
tatra saṃvartako nāma $ so 'gniḥ pibati tajjalam &
agniḥ samudravāsastu % aurvo 'sau vaḍavāmukhaḥ // MatsP_121.77 //
ityete parvatāviṣṭāś $ catvāro lavaṇodadhim &
chidyamāneṣu pakṣeṣu % purā indrasya vai bhayāt // MatsP_121.78 //
teṣāṃ tu dṛśyate candre $ śukle kṛṣṇe samāplutiḥ &
te bhāratasya varṣasya % bhedā yena prakīrtitāḥ // MatsP_121.79 //
ihoditasya dṛśyante $ anye tvanyatra coditāḥ &
uttarottarameteṣāṃ % varṣam udricyate guṇaiḥ // MatsP_121.80 //
ārogyāyuḥpramāṇābhyāṃ $ dharmataḥ kāmato 'rthataḥ &
samanvitāni bhūtāni % teṣu varṣeṣu bhāgaśaḥ // MatsP_121.81 //
vasanti nānājātīni $ teṣu sarveṣu tāni vai &
ityetaddhārayadviśvaṃ % pṛthvī jagadidaṃ sthitā // MatsP_121.82 //

______________________________________________________


Matsya-Purāṇa 122

*sūta uvāca
śākadvīpasya vakṣyāmi $ yathāvadiha niścayam &
kathyamānaṃ nibodha tvaṃ % śākaṃ dvīpaṃ dvijottamāḥ // MatsP_122.1 //
jambūdvīpasya vistārād $ dviguṇastasya vistaraḥ &
vistārāttriguṇaścāpi % pariṇāhaḥ samantataḥ // MatsP_122.2 //
tenāvṛtaḥ samudro 'yaṃ $ dvīpena lavaṇodadhiḥ &
tatra puṇyā janapadāś % cirācca mriyate janaḥ // MatsP_122.3 //
kuta eva ca durbhikṣaṃ $ kṣamātejoyuteṣviha &
tatrāpi parvatāḥ śubhrāḥ % saptaiva maṇibhūṣitāḥ // MatsP_122.4 //
śākadvīpādiṣu tveṣu $ sapta sapta nagās triṣu &
ṛjvāyatāḥ pratidiśaṃ % niviṣṭā varṣaparvatāḥ // MatsP_122.5 //
ratnākarādināmānaḥ $ sānumanto mahācitāḥ &
samoditāḥ pratidiśaṃ % dvīpavistāramānataḥ // MatsP_122.6 //
ubhayatrāvagāḍhau ca $ lavaṇakṣīrasāgarau &
śākadvīpe tu vakṣyāmi % sapta divyānmahācalān // MatsP_122.7 //
devarṣigandharvayutaḥ $ prathamo merurucyate &
prāgāyataḥ sa sauvarṇa % udayo nāma parvataḥ // MatsP_122.8 //
tatra meghāstu vṛṣṭyarthaṃ $ prabhavantyapayānti ca &
tasyāpareṇa sumahāñ % jaladhāro mahāgiriḥ // MatsP_122.9 //
sa vai candraḥ samākhyātaḥ $ sarvauṣadhisamanvitaḥ &
tasmānnityamupādatte % vāsavaḥ paramaṃ jalam // MatsP_122.10 //
nārado nāma caivokto $ durgaśailo mahācitaḥ &
tatrācalau samutpannau % pūrvaṃ nāradaparvatau // MatsP_122.11 //
tasyāpareṇa sumahāñ $ śyāmo nāma mahāgiriḥ &
yatra śyāmatvamāpannāḥ % prajāḥ pūrvamimāḥ kila // MatsP_122.12 //
sa eva dundubhirnāma $ śyāmaparvatasaṃnibhaḥ &
śabdamṛtyuḥ purā tasmin % dundubhistāḍitaḥ suraiḥ // MatsP_122.13 //
ratnamālāntaramayaḥ $ śālmalaścāntarālakṛt &
tasyāpareṇa rajato % mahānasto giriḥ smṛtaḥ // MatsP_122.14 //
sa vai somaka ityukto $ devairyatrāmṛtaṃ purā &
saṃbhṛtaṃ ca hṛtaṃ caiva % māturarthe garutmatā // MatsP_122.15 //
tasyāpare cāmbikeyaḥ $ sumanāścaiva sa smṛtaḥ &
hiraṇyākṣo varāheṇa % tasmiñchaile niṣūditaḥ // MatsP_122.16 //
āmbikeyātparo ramyaḥ $ sarvauṣadhiniṣevitaḥ &
vibhrājastu samākhyātaḥ % sphāṭikastu mahāngiriḥ // MatsP_122.17 //
yasmādvibhrājate vahnir $ vibhrājastena sa smṛtaḥ &
saiveha keśavetyukto % yato vāyuḥ pravāti ca // MatsP_122.18 //
teṣāṃ varṣāṇi vakṣyāmi $ parvatānāṃ dvijottamāḥ &
śṛṇudhvaṃ nāmatastāni % yathāvadanupūrvaśaḥ // MatsP_122.19 //
dvināmānyeva varṣāṇi $ yathaiva girayastathā &
udayasyodayaṃ varṣaṃ % jaladhāreti viśrutam // MatsP_122.20 //
nāmnā gatabhayaṃ nāma $ varṣaṃ tatprathamaṃ smṛtam &
dvitīyaṃ jaladhārasya % sukumāramiti smṛtam // MatsP_122.21 //
tadeva śaiśiraṃ nāma $ varṣaṃ tatparikīrtitam &
nāradasya ca kaumāraṃ % tadeva ca sukhodayam // MatsP_122.22 //
śyāmaparvatavarṣaṃ tad $ anīcakam iti smṛtam &
ānandakamiti proktaṃ % tadeva munibhiḥ śubham // MatsP_122.23 //
somakasya śubhaṃ varṣaṃ $ vijñeyaṃ kusumotkaram &
tadevāsitam ityuktaṃ % varṣaṃ somakasaṃjñitam // MatsP_122.24 //
āmbikeyasya mainākaṃ $ kṣemakaṃ caiva tatkṛtam &
kesaraḥ parvatasyāpi % mahādrumamiti smṛtam \
tadeva dhavamityuktaṃ # varṣaṃ vibhrājasaṃjñitam // MatsP_122.25 //
dvīpasya pariṇāhaṃ ca $ hrasvadīrghatvameva ca &
jambūdvīpena saṃkhyātaṃ % tasya madhye vanaspatiḥ // MatsP_122.26 //
śāko nāma mahāvṛkṣaḥ $ prajāstasya mahānugāḥ &
eteṣu devagandharvāḥ % siddhāśca saha cāraṇaiḥ // MatsP_122.27 //
viharanti ramante ca $ dṛśyamānāśca taiḥ saha &
tatra puṇyā janapadāś % cāturvarṇyasamanvitāḥ // MatsP_122.28 //
teṣu nadyaśca saptaiva $ prativarṣaṃ samudragāḥ &
dvināmnā caiva tāḥ sarvā % gaṅgāḥ saptavidhāḥ smṛtāḥ // MatsP_122.29 //
prathamā sukumārīti $ gaṅgā śivajalā śubhā &
munitaptā ca nāmnaiṣā % nadī samparikīrtitā // MatsP_122.30 //
sukumārī tapaḥsiddhā $ dvitīyā nāmataḥ satī &
nandā ca pāvanī caiva % tṛtīyā parikīrtitā // MatsP_122.31 //
śibikā ca caturthī syād $ dvividhā ca punaḥ smṛtā &
ikṣuśca pañcamī jñeyā % tathaiva ca punaḥ kuhūḥ // MatsP_122.32 //
veṇukā cāmṛtā caiva $ ṣaṣṭhī samparikīrtitā &
sukṛtā ca gabhastī ca % saptamī parikīrtitā // MatsP_122.33 //
etāḥ sapta mahābhāgāḥ $ prativarṣaṃ śivodakāḥ &
bhāvayanti janaṃ sarvaṃ % śākadvīpanivāsinam // MatsP_122.34 //
abhigacchanti tāścānyā $ nadā nadyaḥ sarāṃsi ca &
bahūdakaparisrāvā % yato varṣati vāsavaḥ // MatsP_122.35 //
tāsāṃ tu nāmadheyāni $ parimāṇaṃ tathaiva ca &
na śakyaṃ parisaṃkhyātuṃ % puṇyāstāḥ sariduttamāḥ // MatsP_122.36 //
tāḥ pibanti sadā hṛṣṭā $ nadīrjanapadāstu te &
ete śāntabhayāḥ proktāḥ % pramodā ye ca vai śivāḥ // MatsP_122.37 //
ānandāśca sukhāścaiva $ kṣemakāśca navaiḥ saha &
varṇāśramācārayutā % deśāste sapta viśrutāḥ // MatsP_122.38 //
ārogyā balinaścaiva $ sarve maraṇavarjitāḥ &
avasarpiṇī na teṣvasti % tathaivotsarpiṇī punaḥ // MatsP_122.39 //
na tatrāsti yugāvasthā $ caturyugakṛtā kvacit &
tretāyugasamaḥ kālas % tathā tatra pravartate // MatsP_122.40 //
śākadvīpādiṣu jñeyaṃ $ pañcasveteṣu sarvaśaḥ &
deśasya tu vicāreṇa % kālaḥ svābhāvikaḥ smṛtaḥ // MatsP_122.41 //
na teṣu saṃkaraḥ kaścid $ varṇāśramakṛtaḥ kvacit &
dharmasya cāvyabhīcārād % ekāntasukhinaḥ prajāḥ // MatsP_122.42 //
na teṣu māyā lobho vā $ īrṣyāsūyā bhayaṃ kutaḥ &
viparyayo na teṣvasti % tadvai svābhāvikaṃ smṛtam // MatsP_122.43 //
kālo naiva ca teṣvasti $ na daṇḍo na ca dāṇḍikaḥ &
svadharmeṇa ca dharmajñās % te rakṣanti parasparam // MatsP_122.44 //
parimaṇḍalastu sumahān $ dvīpo vai kuśasaṃjñakaḥ &
nadījalaiḥ parivṛtaḥ % parvataścābhrasaṃnibhaiḥ // MatsP_122.45 //
sarvadhātuvicitraiśca $ maṇividrumabhūṣitaiḥ &
anyaiśca vividhākārai % ramyairjanapadaistathā // MatsP_122.46 //
vṛkṣaiḥ puṣpaphalopetaiḥ $ sarvato dhanadhānyavān &
nityaṃ puṣpaphalopetaḥ % sarvaratnasamāvṛtaḥ // MatsP_122.47 //
āvṛtaḥ paśubhiḥ sarvair $ grāmyāraṇyaiśca sarvaśaḥ &
ānupūrvyātsamāsena % kuśadvīpaṃ nibodhata // MatsP_122.48 //
atha tṛtīyaṃ vakṣyāmi $ kuśadvīpaṃ ca kṛtsnaśaḥ &
kuśadvīpena kṣīrodaḥ % sarvataḥ parivāritaḥ // MatsP_122.49 //
śākadvīpasya vistārād $ dviguṇena samanvitaḥ &
tatrāpi parvatāḥ sapta % vijñeyā ratnayonayaḥ // MatsP_122.50 //
ratnākarāstathā nadyas $ teṣāṃ nāmāni me śṛṇu &
dvināmānaśca te sarve % śākadvīpe yathā tathā // MatsP_122.51 //
prathamaḥ sūryasaṃkāśaḥ $ kumudo nāma parvataḥ &
vidrumoccaya ityuktaḥ % sa eva ca mahīdharaḥ // MatsP_122.52 //
sarvadhātumayaiḥ śṛṅgaiḥ $ śilājālasamanvitaiḥ &
dvitīyaḥ parvatastatra % unnato nāma viśrutaḥ // MatsP_122.53 //
hemaparvata ityuktaḥ $ sa eva ca mahīdharaḥ &
haritālamayaiḥ śṛṅgair % dvīpamāvṛtya sarvaśaḥ // MatsP_122.54 //
balāhakastṛtīyastu $ jātyañjanamayo giriḥ &
dyutimānnāmataḥ proktaḥ % sa eva ca mahīdharaḥ // MatsP_122.55 //
caturthaḥ parvato droṇo $ yatrauṣadhyo mahāgirau &
viśalyakaraṇī caiva % mṛtasaṃjīvanī tathā // MatsP_122.56 //
puṣpavānnāma saivoktaḥ $ parvataḥ sumahācitaḥ &
kaṅkastu pañcamasteṣāṃ % parvato nāma sāravān // MatsP_122.57 //
kuśeśaya iti proktaḥ $ punaḥ sa pṛthivīdharaḥ &
divyapuṣpaphalopeto % divyavirutsamanvitaḥ // MatsP_122.58 //
ṣaṣṭhastu parvatastatra $ mahiṣo meghasaṃnibhaḥ &
sa eva tu punaḥ prokto % harirityabhiviśrutaḥ // MatsP_122.59 //
tasminso 'gnirnivasati $ mahiṣo nāma yo 'psujaḥ &
saptamaḥ parvatastatra % kakudmānsa hi bhāṣate // MatsP_122.60 //
mandaraḥ saiva vijñeyaḥ $ sarvadhātumayaḥ śubhaḥ &
manda ityeṣa yo dhātur % apāmarthe prakāśakaḥ // MatsP_122.61 //
apāṃ vidāraṇāccaiva $ mandaraḥ sa nigadyate &
tatra ratnānyanekāni % svayaṃ rakṣati vāsavaḥ // MatsP_122.62 //
prajāpatimupādāya $ prajābhyo vidadhatsvayam &
teṣāmantaraviṣkambho % dviguṇaḥ samudāhṛtaḥ // MatsP_122.63 //
ityete parvatāḥ sapta $ kuśadvīpe prabhāṣitāḥ &
teṣāṃ varṣāṇi vakṣyāmi % saptaiva tu vibhāgaśaḥ // MatsP_122.64 //
kumudasya smṛtaḥ śveta $ unnataśceva sa smṛtaḥ &
unnatasya tu vijñeyaṃ % varṣaṃ lohitasaṃjñakam // MatsP_122.65 //
veṇumaṇḍalakaṃ caiva $ tathaiva parikīrtitam &
balāhakasya jīmūtaḥ % svairathākāramityapi // MatsP_122.66 //
droṇasya harikaṃ nāma $ lavaṇaṃ ca punaḥ smṛtam &
kaṅkasyāpi kakun nāma % dhṛtimaccaiva tatsmṛtam // MatsP_122.67 //
mahiṣaṃ mahiṣasyāpi $ punaścāpi prabhākaram &
kakudminastu tadvarṣaṃ % kapilaṃ nāma viśrutam // MatsP_122.68 //
etānyapi viśiṣṭāni $ sapta sapta pṛthakpṛthak &
varṣāṇi parvatāścaiva % nadīsteṣu nibodhata // MatsP_122.69 //
tatrāpi nadyaḥ saptaiva $ prativarṣaṃ hi tāḥ smṛtāḥ &
dvināmavatyastāḥ sarvāḥ % sarvāḥ puṇyajalāḥ smṛtāḥ // MatsP_122.70 //
dhūtapāpā nadī nāma $ yoniścaiva punaḥ smṛtā &
sītā dvitīyā vijñeyā % sā caiva hi niśā smṛtā // MatsP_122.71 //
pavitrā tṛtīyā vijñeyā $ vitṛṣṇāpi ca yā punaḥ &
caturthī hlādinītyuktā % candrabhā iti ca smṛtā // MatsP_122.72 //
vidyucca pañcamī proktā $ śuklā caiva vibhāvyate &
puṇḍrā ṣaṣṭhī tu vijñeyā % punaścaiva vibhāvarī // MatsP_122.73 //
mahatī saptamī proktā $ punaścaiṣā dhṛtiḥ smṛtā &
anyāstābhyo 'pi saṃjātāḥ % śataśo 'tha sahasraśaḥ // MatsP_122.74 //
abhigacchanti tā nadyo $ yato varṣati vāsavaḥ &
ityeṣa saṃniveśo vaḥ % kuśadvīpasya varṇitaḥ // MatsP_122.75 //
śākadvīpena vistāraḥ $ proktastasya sanātanaḥ &
kuśadvīpaḥ samudreṇa % ghṛtamaṇḍodakena ca // MatsP_122.76 //
sarvataḥ sumahāndvīpaś $ candravatpariveṣṭitaḥ &
vistārānmaṇḍalāccaiva % kṣīrodāddviguṇo mataḥ // MatsP_122.77 //
tataḥ paraṃ pravakṣyāmi $ krauñcadvīpaṃ yathā tathā &
kuśadvīpasya vistārād % dviguṇastasya vistaraḥ // MatsP_122.78 //
ghṛtodakaḥ samudro vai $ krauñcadvīpena saṃvṛtaḥ &
cakranemipramāṇena % vṛto vṛttena sarvaśaḥ // MatsP_122.79 //
tasmindvīpe nagāḥ śreṣṭhā $ devano girirucyate &
devanātparataścāpi % govindo nāma parvataḥ // MatsP_122.80 //
govindātparataścāpi $ krauñcastu prathamo giriḥ &
krauñcātpare pāvanakaḥ % pāvanādandhakārakaḥ // MatsP_122.81 //
andhakārātpare cāpi $ devāvṛn nāma parvataḥ &
devāvṛtaḥ pareṇāpi % puṇḍarīko mahāngiriḥ // MatsP_122.82 //
ete ratnamayāḥ sapta $ krauñcadvīpasya parvatāḥ &
parasparasya dviguṇo % viṣkambho varṣaparvataḥ // MatsP_122.83 //
varṣāṇi tasya vakṣyāmi $ nāmatastu nibodhata &
krauñcasya kuśalo deśo % vāmanasya manonugaḥ // MatsP_122.84 //
manonugātpare coṣṇās $ tṛtīyo 'pi sa ucyate &
uṣṇātpare pāvanakaḥ % pāvanādandhakārakaḥ // MatsP_122.85 //
andhakārakadeśāttu $ munideśastathā paraḥ &
munideśātpare cāpi % procyate dundubhisvanaḥ // MatsP_122.86 //
siddhacāraṇasaṃkīrṇo $ gauraprāyaḥ śucirjanaḥ &
śrutāstatraiva nadyastu % prativarṣaṃ gatāḥ śubhāḥ // MatsP_122.87 //
gaurī kumudvatī caiva $ saṃdhyā rātrirmanojavā &
khyātī ca puṇḍarīkā ca % gaṅgā saptavidhā smṛtā // MatsP_122.88 //
tāsāṃ sahasraśaścānyā $ nadyaḥ pārśvasamīpagāḥ &
abhigacchanti tā nadyo % bahulāśca bahūdakāḥ // MatsP_122.89 //
teṣāṃ nisargo deśānām $ ānupūrvyeṇa sarvaśaḥ &
na śakyo vistarādvaktum % api varṣaśatairapi // MatsP_122.90 //
sargo yaśca prajānāṃ tu $ saṃhāro yaśca teṣu vai &
ata ūrdhvaṃ pravakṣyāmi % śālmalasya nibodhata // MatsP_122.91 //
śālmalo dviguṇo dvīpaḥ $ krauñcadvīpasya vistarāt &
parivārya samudraṃ tu % dadhimaṇḍodakaṃ sthitaḥ // MatsP_122.92 //
tatra puṇyā janapadāś $ cirācca mriyate janaḥ &
kuta eva tu durbhikṣaṃ % kṣamātejoyutā hi te // MatsP_122.93 //
prathamaḥ sūryasaṃkāśaḥ $ sumanā nāma parvataḥ &
pītastu madhyamaścāsīt % tataḥ kumbhamayo giriḥ // MatsP_122.94 //
nāmnā sarvasukho nāma $ divyauṣadhisamanvitaḥ &
tṛtīyaścaiva sauvarṇo % bhṛṅgapattranibho giriḥ // MatsP_122.95 //
sumahānrohito nāma $ divyo girivaro hi saḥ &
sumanāḥ kuśalo deśaḥ % sukhodarkaḥ sukhodayaḥ // MatsP_122.96 //
rohito yastṛtīyastu $ rohiṇo nāma viśrutaḥ &
tatra ratnānyanekāni % svayaṃ rakṣati vāsavaḥ // MatsP_122.97 //
prajāpatimupādāya $ prasanno vidadhatsvayam &
na tatra meghā varṣanti % śītoṣṇaṃ ca na tadvidham // MatsP_122.98 //
varṇāśramāṇāṃ vārttā vā $ triṣu dvīpeṣu vidyate &
na graho na ca candro 'sti % īrṣyāsūyā bhayaṃ tathā // MatsP_122.99 //
udbhidānyudakānyatra $ giriprasravaṇāni ca &
bhojanaṃ ṣaḍrasaṃ tatra % teṣāṃ svayamupasthitam // MatsP_122.100 //
adhamottamaṃ na teṣvasti $ na lobho na parigrahaḥ &
ārogyabalavantaśca % ekāntasukhino narāḥ // MatsP_122.101 //
triṃśadvarṣasahasrāṇi $ mānasīṃ siddhimāsthitāḥ &
sukhamāyuśca rūpaṃ ca % dharmaiśvaryaṃ tathaiva ca // MatsP_122.102 //
śālmalānteṣu vijñeyaṃ $ dvīpeṣu triṣu sarvataḥ &
vyākhyātaḥ śālmalāntānāṃ % dvīpānāṃ tu vidhiḥ śubhaḥ // MatsP_122.103 //
parimaṇḍalastu dvīpasya $ cakravatpariveṣṭitaḥ &
surodena samudreṇa % dviguṇena samanvitaḥ // MatsP_122.104 //


______________________________________________________


Matsya-Purāṇa 123

*sūta uvāca
gomedakaṃ pravakṣyāmi $ ṣaṣṭhaṃ dvīpaṃ tapodhanāḥ &
surodakasamudrastu % gomedena samāvṛtaḥ // MatsP_123.1 //
śālmalasya tu vistārād $ dviguṇastasya vistaraḥ &
tasmindvīpe tu vijñeyau % parvatau dvau samāhitau // MatsP_123.2 //
prathamaḥ sumanā nāma $ jātyañjanamayo giriḥ &
dvitīyaḥ kumudo nāma % sarvauṣadhisamanvitaḥ // MatsP_123.3 //
śātakaumbhamayaḥ śrīmān $ vijñeyaḥ sumahācitaḥ &
samudrekṣurasodena % vṛto gomedakaśca saḥ // MatsP_123.4 //
ṣaṣṭhena tu samudreṇa $ surodāddviguṇena ca &
dhātakīkumudaścaiva % havyaputrau suvistṛtau // MatsP_123.5 //
saumanaṃ prathamaṃ varṣaṃ $ dhātakīkhaṇḍamucyate &
dhātakinaḥ smṛtaṃ tadvai % prathamaṃ prathamasya tu // MatsP_123.6 //
gomedaṃ yatsmṛtaṃ varṣaṃ $ nāmnā sarvasukhaṃ tu tat &
kumudasya dvitīyasya % dvitīyaṃ kumudaṃ tataḥ // MatsP_123.7 //
etau dvau parvatau vṛttau $ śeṣau sarvasamucchritau &
pūrveṇa tasya dvīpasya % sumanāḥ parvataḥ sthitaḥ // MatsP_123.8 //
prākpaścimāyataiḥ pādair $ āsamudrāditi sthitaḥ &
paścārdhe kumudastasya % evameva sthitastu vai // MatsP_123.9 //
etaiḥ parvatapādaistu $ sa deśo vai dvidhākṛtaḥ &
dakṣiṇārdhaṃ tu dvīpasya % dhātakīkhaṇḍamucyate // MatsP_123.10 //
kumudaṃ tūttare tasya $ dvitīyaṃ varṣamuttamam &
etau janapadau dvau tu % gomedasya tu vistṛtau // MatsP_123.11 //
ataḥ paraṃ pravakṣyāmi $ saptamaṃ dvīpamuttamam &
samudrekṣurasaṃ caiva % gomedāddviguṇaṃ hi saḥ // MatsP_123.12 //
āvṛtya tiṣṭhati dvīpaḥ $ puṣkaraḥ puṣkarairvṛtaḥ &
puṣkareṇa vṛtaḥ śrīmāṃś % citrasānumahāgiriḥ // MatsP_123.13 //
kūṭaiścitrairmaṇimayaiḥ $ śilājālasamudbhavaiḥ &
dvīpasyaiva tu pūrvārdhe % citrasānuḥ sthito mahān // MatsP_123.14 //
parimaṇḍalasahasrāṇi $ vistīrṇaḥ saptaviṃśatiḥ &
ūrdhvaṃ sa vai caturviṃśad- % yojanānāṃ mahābalaḥ // MatsP_123.15 //
dvīpārdhasya parikṣiptaḥ $ paścime mānaso giriḥ &
sthito velāsamīpe tu % pūrvacandra ivoditaḥ // MatsP_123.16 //
yojanānāṃ sahasrāṇi $ sārdhaṃ pañcāśaducchritaḥ &
tasya putro mahāvītaḥ % paścimārdhasya rakṣitā // MatsP_123.17 //
pūrvārdhe parvatasyāpi $ dvidhā deśastu sa smṛtaḥ &
svādūdakenodadhinā % puṣkaraḥ parivāritaḥ // MatsP_123.18 //
vistārānmaṇḍalāccaiva $ gomedāddviguṇena tu &
triṃśadvarṣasahasrāṇi % teṣu jīvanti mānavāḥ // MatsP_123.19 //
viparyayo na teṣvasti $ etatsvābhāvikaṃ smṛtam &
ārogyaṃ sukhabāhulyaṃ % mānasīṃ siddhimāsthitāḥ // MatsP_123.20 //
sukhamāyuśca rūpaṃ ca $ triṣu dvīpeṣu sarvaśaḥ &
adhamottamau na teṣvāstāṃ % tulyāste vīryarūpataḥ // MatsP_123.21 //
na tatra vadhyavadhakau $ nerṣyāsūyā bhayaṃ tathā &
na lobho na ca dambho vā % na ca dveṣaḥ parigrahaḥ // MatsP_123.22 //
satyānṛte na teṣvāstāṃ $ dharmādharmau tathaiva ca &
varṇāśramāṇāṃ vārttā ca % pāśupālyaṃ vaṇikkṛṣiḥ // MatsP_123.23 //
trayīvidyā daṇḍanītiḥ $ śuśrūṣā daṇḍa eva ca &
na tatra varṣaṃ nadyo vā % śītoṣṇaṃ ca na vidyate // MatsP_123.24 //
udbhidānyudakāni syur $ giriprasravaṇāni ca &
tulyottarakurūṇāṃ tu % kālastatra tu sarvadā // MatsP_123.25 //
sarvataḥ sukhakālo 'sau $ jarākleśavivarjitaḥ &
sargastu dhātakīkhaṇḍe % mahāvīte tathaiva ca // MatsP_123.26 //
evaṃ dvīpāḥ samudraistu $ sapta saptabhirāvṛtāḥ &
dvīpasyānantaro yastu % samudrastatsamastu vai // MatsP_123.27 //
evaṃ dvīpasamudrāṇāṃ $ vṛddhirjñeyā parasparam &
apāṃ caiva samudrekāt % samudra iti saṃjñitaḥ // MatsP_123.28 //
ṛṣadvasantyo varṣeṣu $ prajā yatra caturvidhāḥ &
ṛṣiratyeva ramaṇe % varṣantvetena teṣu vai // MatsP_123.29 //
udayatīndau pūrve tu $ samudraḥ pūryate sadā &
prakṣīyamāne bahule % kṣīyate 'stamite ca vai // MatsP_123.30 //
āpūryamāṇo hyudadhir $ ātmanaivābhipūryate &
tato vai kṣīyamāṇe tu % svātmanyeva hy apāṃ kṣayaḥ // MatsP_123.31 //
udayātpayasāṃ yogāt $ puṣpanty āpo yathā svayam &
tathā sa tu samudro 'pi % vardhate śaśinodaye // MatsP_123.32 //
anyūnānatiriktātmā $ vardhantyāpo hrasanti ca &
udaye 'stamaye cendoḥ % pakṣayoḥ śuklakṛṣṇayoḥ // MatsP_123.33 //
kṣayavṛddhī samudrasya $ śaśivṛddhikṣaye tathā &
daśottarāṇi pañcāhur % aṅgulānāṃ śatāni ca // MatsP_123.34 //
apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ $ samudrāṇāṃ tu parvasu &
dvirāpatvāt smṛto dvīpo % dadhanāccodadhiḥ smṛtaḥ // MatsP_123.35 //
nigīrṇatvācca girayaḥ $ parvabandhācca parvatāḥ &
śākadvīpe tu vai śākaḥ % parvatastena cocyate // MatsP_123.36 //
kuśadvīpe kuśastambo $ madhye janapadasya tu &
krauñcadvīpe giriḥ krauñcas % tasya nāmnā nigadyate // MatsP_123.37 //
śālmaliḥ śālmaladvīpe $ pūjyate sa mahādrumaḥ &
gomedake tu gomedaḥ % parvatastena cocyate // MatsP_123.38 //
nyagrodhaḥ puṣkaradvīpe $ padmavattena sa smṛtaḥ &
pūjyate sa mahādevair % brahmāṃśo 'vyaktasambhavaḥ // MatsP_123.39 //
tasminsa vasati brahmā $ sādhyaiḥ sārdhaṃ prajāpatiḥ &
tatra devā upāsante % trayastriṃśanmaharṣibhiḥ // MatsP_123.40 //
sa tatra pūjyate devo $ devairmaharṣisattamaiḥ &
jambūdvīpātpravartante % ratnāni vividhāni ca // MatsP_123.41 //
dvīpeṣu teṣu sarveṣu $ prajānāṃ kramaśastu vai &
ārjavādbrahmacaryeṇa % satyena ca damena ca // MatsP_123.42 //
ārogyāyuḥpramāṇābhyāṃ $ dviguṇaṃ dviguṇaṃ tataḥ &
dvīpeṣu teṣu sarveṣu % yathoktaṃ varṣakeṣu ca // MatsP_123.43 //
gopāyante prajāstatra $ sarvaiḥ sahajapaṇḍitaiḥ &
bhojanaṃ cāprayatnena % sadā svayamupasthitam // MatsP_123.44 //
ṣaḍrasaṃ tanmahāvīryaṃ $ tatra te bhuñjate janāḥ &
pareṇa puṣkarasyātha % āvṛtyāvasthito mahān // MatsP_123.45 //
svādūdakasamudrastu $ sa samantād aveṣṭayat &
svādūdakasya paritaḥ % śailastu parimaṇḍalaḥ // MatsP_123.46 //
prakāśaścāprakāśaśca $ lokālokaḥ sa ucyate &
ālokastatra cārvākca % nirālokastataḥ param // MatsP_123.47 //
lokavistāramātraṃ tu $ pṛthivyardhaṃ tu bāhyataḥ &
praticchinnaṃ samantāttu % udakenāvṛtaṃ mahat // MatsP_123.48 //
bhūmerdaśaguṇāścāpaḥ $ samantātpālayanti gām &
adbhyo daśaguṇaścāgniḥ % sarvato dhārayaty apaḥ // MatsP_123.49 //
agnerdaśaguṇo vāyur $ dhārayañjyotirāsthitaḥ &
tiryakca maṇḍalo vāyur % bhūtānyāveṣṭya dhārayan // MatsP_123.50 //
daśādhikaṃ tathākāśaṃ $ vāyorbhūtānyadhārayat &
bhūtādirdhārayanvyoma % tasmāddaśaguṇastu vai // MatsP_123.51 //
bhūtādito daśaguṇaṃ $ mahadbhūtānyadhārayat &
mahattattvaṃ hyanantena % avyaktena tu dhāryate // MatsP_123.52 //
ādhārādheyabhāvena $ vikārāste vikāriṇām &
pṛthvyādayo vikārāste % paricchinnāḥ parasparam // MatsP_123.53 //
parasparādhikāścaiva $ praviṣṭāśca parasparam &
evaṃ parasparotpannā % dhāryante ca parasparam // MatsP_123.54 //
yasmātpraviṣṭāste 'nyonyaṃ $ tasmātte sthiratāṃ gatāḥ &
āsaṃste hyaviśeṣāśca % viśeṣā anyaveśanāt // MatsP_123.55 //
pṛthvyādayastu vāyvantāḥ $ paricchinnāstu tatra te &
bhūtebhyaḥ paratas tebhyo hy % alokaḥ sarvataḥ smṛtaḥ // MatsP_123.56 //
tathā hyāloka ākāśe $ paricchinnāni sarvaśaḥ &
pātre mahati pātrāṇi % yathā hyantargatāni ca // MatsP_123.57 //
bhavantyanyonyahīnāni $ parasparasamāśrayāt &
tathā hyāloka ākāśe % bhedāstvantargatāgatāḥ // MatsP_123.58 //
kṛtānyetāni tattvāni $ anyonyasyādhikāni ca &
yāvadetāni tattvāni % tāvadutpattirucyate // MatsP_123.59 //
jantūnāmiha saṃskāro $ bhūteṣvantargateṣu vai &
pratyākhyāyeha bhūtāni % kāryotpattir na vidyate // MatsP_123.60 //
tasmātparimitā bhedāḥ $ smṛtāḥ kāryātmakāstu vai &
te kāraṇātmakāścaiva % syurbhedā mahadādayaḥ // MatsP_123.61 //
ityevaṃ saṃniveśo 'yaṃ $ pṛthvyākrāntastu bhāgaśaḥ &
saptadvīpasamudrāṇāṃ % yāthātathyena vai mayā // MatsP_123.62 //
vistārānmaṇḍalāccaiva $ prasaṃkhyānena caiva hi &
viśvarūpaṃ pradhānasya % parimāṇaikadeśinaḥ // MatsP_123.63 //
etāvatsaṃniveśastu $ mayā samyakprakāśitaḥ &
etāvadeva śrotavyaṃ % saṃniveśasya pārthiva // MatsP_123.64 //


______________________________________________________


Matsya-Purāṇa 124

*sūta uvāca
ata ūrdhvaṃ pravakṣyāmi $ sūryacandramasorgatim &
sūryācandramasāvetau % bhrājantau yāvadeva tu // MatsP_124.1 //
saptadvīpasamudrāṇāṃ $ dvīpānāṃ bhāti vistaraḥ &
vistarārdhaṃ pṛthivyāstu % bhavedanyatra bāhyataḥ // MatsP_124.2 //
paryāsaparimāṇaṃ ca $ candrādityau prakāśataḥ &
paryāsapārimāṇyāttu % budhaistulyaṃ divaḥ smṛtam // MatsP_124.3 //
trīṃllokānprati sāmānyāt $ sūryo yātyavilambataḥ &
acirāttu prakāśena % avanāttu raviḥ smṛtaḥ // MatsP_124.4 //
bhūyo bhūyaḥ pravakṣyāmi $ pramāṇaṃ candrasūryayoḥ &
mahitatvānmahacchabdo hy % asminnarthe nigadyate // MatsP_124.5 //
asya bhāratavarṣasya $ viṣkambhāttulyavistṛtam &
maṇḍalaṃ bhāskarasyātha % yojanaistannibodhata // MatsP_124.6 //
navayojanasāhasro $ vistāro maṇḍalasya tu &
vistārāttriguṇaścāpi % pariṇāho 'tra maṇḍale // MatsP_124.7 //
viṣkambhānmaṇḍalāccaiva $ bhāskarāddviguṇaḥ śaśī &
ataḥ pṛthivyā vakṣyāmi % pramāṇaṃ yojanaiḥ punaḥ // MatsP_124.8 //
saptadvīpasamudrāyā $ vistāro maṇḍalasya tu &
ityetadiha saṃkhyātaṃ % purāṇe parimāṇataḥ // MatsP_124.9 //
tadvakṣyāmi prasaṃkhyāya $ sāmprataṃ cābhimānibhiḥ &
abhimānino hyatītā ye % tulyāste sāmprataistviha // MatsP_124.10 //
devādevair atītāstu $ rūpairnāmabhireva ca &
tasmādvai sāmpratairdevair % vakṣyāmi vasudhātalam // MatsP_124.11 //
divyasya saṃniveśo vai $ sāmprataireva kṛtsnaśaḥ &
śatārdhakoṭivistārā % pṛthivī kṛtsnaśaḥ smṛtā // MatsP_124.12 //
tasyāścārdhapramāṇaṃ ca $ meroścaivottarottaram &
merormadhye pratidiśaṃ % koṭirekā tu sā smṛtā // MatsP_124.13 //
tathā śatasahasrāṇām $ ekonanavatiṃ punaḥ &
pañcāśacca sahasrāṇi % pṛthivyardhasya vistaraḥ // MatsP_124.14 //
pṛthivyā vistaraṃ kṛtyaṃ $ yojanaistaṃ nibodhata &
tisraḥ koṭyastu vistārāt % saṃkhyātāstu caturdiśam // MatsP_124.15 //
tathā śatasahasrāṇām $ ekonāśītir ucyate &
saptadvīpasamudrāyāḥ % pṛthivyāḥ sa tu vistaraḥ // MatsP_124.16 //
vistāraṃ triguṇaṃ caiva $ pṛthivyantaramaṇḍalam &
gaṇitaṃ yojanānāṃ tu % koṭyastvekādaśa smṛtāḥ // MatsP_124.17 //
tathā śatasahasrāṇāṃ $ saptatriṃśādhikāstu tāḥ &
ityetadvai prasaṃkhyātaṃ % pṛthivyantaramaṇḍalam // MatsP_124.18 //
tārakāsaṃniveśasya $ divi yāvattu maṇḍalam &
paryāptasaṃniveśasya % bhūmestāvattu maṇḍalam // MatsP_124.19 //
paryāsaparimāṇaṃ ca $ bhūmestulyaṃ divaḥ smṛtam &
meroḥ prācyāṃ diśāyāṃ tu % mānasottaramūrdhani // MatsP_124.20 //
vastvekasārā māhendrī $ puṇyā hemapariṣkṛtā &
dakṣiṇena punarmeror % mānasasya tu pṛṣṭhataḥ // MatsP_124.21 //
vaivasvato nivasati $ yamaḥ saṃyamane pure &
pratīcyāṃ tu punarmeror % mānasasya tu mūrdhani // MatsP_124.22 //
suṣā nāma purī ramyā $ varuṇasyāpi dhīmataḥ &
diśyuttarasyāṃ merostu % mānasasyaiva mūrdhani // MatsP_124.23 //
tulyā mahendrapuryāpi $ somasyāpi vibhāvarī &
mānasottarapṛṣṭhe tu % lokapālāścaturdiśam // MatsP_124.24 //
sthitā dharmavyavasthārthaṃ $ lokasaṃrakṣaṇāya ca &
lokapālopariṣṭāttu % sarvato dakṣiṇāyane // MatsP_124.25 //
kāṣṭhāgatasya sūryasya $ gatistatra nibodhata &
dakṣiṇopakrame sūryaḥ % kṣipteṣuriva sarpati // MatsP_124.26 //
jyotiṣāṃ cakramādāya $ satataṃ parigacchati &
madhyagaścāmarāvatyāṃ % yadā bhavati bhāskaraḥ // MatsP_124.27 //
vaivasvate saṃyamane $ udyansūryaḥ pradṛśyate &
suṣāyāmardharātrastu % vibhāvaryāstam eti ca // MatsP_124.28 //
vaivasvate saṃyamane $ madhyāhne tu raviryadā &
suṣāyāmatha vāruṇyām % uttiṣṭhansa tu dṛśyate // MatsP_124.29 //
vibhāvaryāmardharātraṃ $ māhendryāmastameva ca &
suṣāyāmatha vāruṇyāṃ % madhyāhne tu raviryadā // MatsP_124.30 //
vibhāvaryāṃ somapuryām $ uttiṣṭhati vibhāvasuḥ &
mahendrasyāmarāvatyām % udgacchati divākaraḥ // MatsP_124.31 //
ardharātraṃ saṃyamane $ vāruṇyāmastameti ca &
sa śīghrameva paryeti % bhānurālātacakravat // MatsP_124.32 //
bhramanvai bhramamāṇāni $ ṛkṣāṇi carate raviḥ &
evaṃ caturṣu pārśveṣu % dakṣiṇānteṣu sarpati // MatsP_124.33 //
udayāstamaye vāsāv $ uttiṣṭhati punaḥ punaḥ &
pūrvāhṇe cāparāhṇe ca % dvau dvau devālayau tu saḥ // MatsP_124.34 //
patatyekaṃ tu madhyāhne $ bhābhireva ca raśmibhiḥ &
udito vardhamānābhir % madhyāhne tapate raviḥ // MatsP_124.35 //
ataḥ paraṃ hrasantībhir $ gobhirastaṃ sa gacchati &
udayāstamayābhyāṃ ca % smṛte pūrvāpare tu vai // MatsP_124.36 //
yādṛkpurastāttapati $ yādṛkpṛṣṭhe tu pārśvayoḥ &
yatrodayastu dṛśyeta % teṣāṃ sa udayaḥ smṛtaḥ // MatsP_124.37 //
praṇāśaṃ gacchate yatra $ teṣāmastaḥ sa ucyate &
sarveṣāmuttare merur % lokālokasya dakṣiṇe // MatsP_124.38 //
vidūrabhāvādarkasya $ bhūmereṣā gatasya ca &
śrayante raśmayo yasmāt % tena rātrau na dṛśyate // MatsP_124.39 //
ūrdhvaṃ śatasahasrāṃśuḥ $ sthitastatra pradṛśyate &
evaṃ puṣkaramadhye tu % yadā bhavati bhāskaraḥ // MatsP_124.40 //
triṃśadbhāgaṃ ca medinyā $ muhūrtena sa gacchati &
yojanānāṃ sahasrasya % imāṃ saṃkhyāṃ nibodhata // MatsP_124.41 //
pūrṇaṃ śatasahasrāṇām $ ekatriṃśacca sā smṛtā &
pañcāśacca sahasrāṇi % tathānyānyadhikāni ca // MatsP_124.42 //
mauhūrtikī gatirhyeṣā $ sūryasya tu vidhīyate &
etena kramayogeṇa % yadā kāṣṭhāṃ tu dakṣiṇām // MatsP_124.43 //
parigacchati sūryo 'sau $ māsaṃ kāṣṭhāmudagdināt &
madhyena puṣkarasyātha % bhramate dakṣiṇāyane // MatsP_124.44 //
mānasottaramerostu $ antaraṃ triguṇaṃ smṛtam &
sarvato dakṣiṇasyāṃ tu % kāṣṭhāyāṃ tannibodhata // MatsP_124.45 //
nava koṭyaḥ prasaṃkhyātā $ yojanaiḥ parimaṇḍalam &
tathā śatasahasrāṇi % catvāriṃśacca pañca ca // MatsP_124.46 //
ahorātrātpataṃgasya $ gatireṣā vidhīyate &
dakṣiṇādiṅnivṛtto 'sau % viṣuvastho yadā raviḥ // MatsP_124.47 //
kṣīrodasya samudrasyot- $ tarato 'pi diśaṃ caran &
maṇḍalaṃ viṣuvaccāpi % yojanaistannibodhata // MatsP_124.48 //
tisraḥ koṭyastu sampūrṇā $ viṣuvasyāpi maṇḍalam &
tathā śatasahasrāṇi % viṃśatyekādhikāni tu // MatsP_124.49 //
śrāvaṇe cottarāṃ kāṣṭhāṃ $ citrabhānuryadā bhavet &
gomedasya paradvīpe % uttarāṃ ca diśaṃ caran // MatsP_124.50 //
uttarāyāḥ pramāṇaṃ tu $ kāṣṭhāyā maṇḍalasya tu &
dakṣiṇottaramadhyāni % tāni vindyād yathākramam // MatsP_124.51 //
sthānaṃ jaradgavaṃ madhye $ tathairāvatamuttamam &
vaiśvānaraṃ dakṣiṇato % nirdiṣṭamiha tattvataḥ // MatsP_124.52 //
nāgavīthyuttarā vīthī hy $ ajavīthis tu dakṣiṇā &
ubhe āṣāḍhamūlaṃ tu % ajavīthyādayas trayaḥ // MatsP_124.53 //
abhijitpūrvataḥ svātiṃ $ nāgavīthyuttarās trayaḥ &
aśvinī kṛttikā yāmyā % nāgavīthyas trayaḥ smṛtāḥ // MatsP_124.54 //
rohiṇyārdrā mṛgaśiro $ nāgavīthir iti smṛtā &
puṣyāśleṣā punarvasvor % vīthī cairāvatī smṛtā // MatsP_124.55 //
tisrastu vīthayo hyetā $ uttaro mārga ucyate &
pūrvottarā ca phalgunyau % maghā caivārṣabhī bhavet // MatsP_124.56 //
pūrvottaraproṣṭhapadau $ govīthī revatī smṛtā &
śravaṇaṃ ca dhaniṣṭhā ca % vāruṇaṃ ca jaradgavam // MatsP_124.57 //
etāstu vīthayas tisro $ madhyamo mārga ucyate &
hastaścitrā tathā svātī hy % ajavīthiriti smṛtā // MatsP_124.58 //
jyeṣṭhā viśākhā maitraṃ ca $ mṛgavīthī tathocyate &
mūlaṃ pūrvottarāṣāḍhe % vīthī vaiśvānarī bhavet // MatsP_124.59 //
smṛtāstisrastu vīthyastā $ mārge vai dakṣiṇe punaḥ &
kāṣṭhayorantaraṃ caitad % vakṣyate yojanaiḥ punaḥ // MatsP_124.60 //
etacchatasahasrāṇām $ ekatriṃśattu vai smṛtam &
śatāni trīṇi cānyāni % trayastriṃśattathaiva ca // MatsP_124.61 //
kāṣṭhayorantaraṃ hyetad $ yojanānāṃ prakīrtitam &
kāṣṭhayorlekhayoścaiva % ayane dakṣiṇottare // MatsP_124.62 //
te vakṣyāmi prasaṃkhyāya $ yojanaistu nibodhata &
ekaikamantaraṃ tadvad % yuktānyetāni saptabhiḥ // MatsP_124.63 //
sahasreṇātiriktā ca $ tato 'nyā pañcaviṃśatiḥ &
lekhayoḥ kāṣṭhayoścaiva % bāhyābhyantarayoścaran // MatsP_124.64 //
abhyantaraṃ sa paryeti $ maṇḍalānyuttarāyaṇe &
bāhyato dakṣiṇenaiva % satataṃ sūryamaṇḍalam // MatsP_124.65 //
carannasāvudīcyāṃ ca hy $ aśītyā maṇḍalāñchatam &
abhyantaraṃ sa paryeti % kramate maṇḍalāni tu // MatsP_124.66 //
pramāṇaṃ maṇḍalasyāpi $ yojanānāṃ nibodhata &
yojanānāṃ sahasrāṇi % daśa cāṣṭau tathā smṛtam // MatsP_124.67 //
adhikānyaṣṭapañcāśad $ yojanāni tu vai punaḥ &
viṣkambho maṇḍalasyaiva % tiryaksa tu vidhīyate // MatsP_124.68 //
ahastu carate nābheḥ $ sūryo vai maṇḍalaṃ kramāt &
kulālacakraparyanto % yathā candro ravistathā // MatsP_124.69 //
dakṣiṇe cakravatsūryas $ tathā śīghraṃ nivartate &
tasmātprakṛṣṭāṃ bhūmiṃ tu % kālenālpena gacchati // MatsP_124.70 //
sūryo dvādaśabhiḥ śīghraṃ $ muhūrtairdakṣiṇāyane &
trayodaśārdhamṛkṣāṇāṃ % madhye carati maṇḍalam // MatsP_124.71 //
muhūrtaistāni ṛkṣāṇi $ naktamaṣṭādaśaiścaran &
kulālacakramadhyastho % yathā mandaṃ prasarpati // MatsP_124.72 //
udagyāne tathā sūryaḥ $ sarpate mandavikramaḥ &
tasmāddīrgheṇa kālena % bhūmiṃ so 'lpāṃ prasarpati // MatsP_124.73 //
sūryo 'ṣṭādaśabhirahno $ muhūrtairudagāyane &
trayodaśānāṃ madhye tu % ṛkṣāṇāṃ carate raviḥ \
muhūrtaistāni ṛkṣāṇi # rātrau dvādaśabhiścaran // MatsP_124.74 //
tato mandataraṃ tābhyāṃ $ cakraṃ tu bhramate punaḥ &
mṛtpiṇḍa iva madhyastho % bhramate 'sau dhruvastathā // MatsP_124.75 //
muhūrtaistriṃśatā tāvad $ ahorātraṃ bhuvo bhraman &
ubhayoḥ kāṣṭhayormadhye % bhramate maṇḍalāni tu // MatsP_124.76 //
uttarakramaṇe 'rkasya $ divā mandagatiḥ smṛtā &
tasyaiva tu punarnaktaṃ % śīghrā sūryasya vai gatiḥ // MatsP_124.77 //
dakṣiṇaprakrame vāpi $ divā śīghraṃ vidhīyate &
gatiḥ sūryasya vai naktaṃ % mandā cāpi vidhīyate // MatsP_124.78 //
evaṃ gativiśeṣeṇa $ vibhajanrātryahāni tu &
ajavīthyāṃ dakṣiṇāyāṃ % lokālokasya cottaram // MatsP_124.79 //
lokasaṃtānato hyeṣa $ vaiśvānarapathādbahiḥ &
vyuṣṭiryāvatprabhā saurī % puṣkarātsampravartate // MatsP_124.80 //
pārśvebhyo bāhyatas tāval $ lokālokaśca parvataḥ &
yojanānāṃ sahasrāṇi % daśordhvaṃ cocchrito giriḥ // MatsP_124.81 //
prakāśaścāprakāśaśca $ parvataḥ parimaṇḍalaḥ &
nakṣatracandrasūryāśca % grahāstārāgaṇaiḥ saha // MatsP_124.82 //
abhyantare prakāśante $ lokālokasya vai gireḥ &
etāvāneva lokastu % nirālokastataḥ param // MatsP_124.83 //
loka ālokane dhātur $ nirālokastvalokatā &
lokālokau tu saṃdhatte % yasmātsūryaḥ paribhraman // MatsP_124.84 //
tasmātsaṃdhyeti tāmāhur $ uṣāvyuṣṭairyathāntaram &
uṣā rātriḥ smṛtā viprair % vyuṣṭiścāpi ahaḥ smṛtam // MatsP_124.85 //
triṃśatkalo muhūrtastu $ ahaste daśa pañca ca &
hrāso vṛddhiraharbhāgair % divasānāṃ yathā tu vai // MatsP_124.86 //
saṃdhyāmuhūrtamātrāyāṃ $ hrāsavṛddhī tu te ṛte &
lekhāprabhṛtyathāditye % trimuhūrtāgate tu vai // MatsP_124.87 //
prātaḥ smṛtastataḥ kālo $ bhāgāṃścāhuśca pañca ca &
tasmātprātargatātkālān % muhūrtāḥ saṃgavas trayaḥ // MatsP_124.88 //
madhyāhnastrimuhūrtastu $ tasmātkālādanantaram &
tasmānmadhyaṃdinātkālād % aparāhṇa iti smṛtaḥ // MatsP_124.89 //
traya eva muhūrtāstu $ kāla eṣa smṛto budhaiḥ &
aparāhṇavyatītācca % kālaḥ sāyaṃ sa ucyate // MatsP_124.90 //
daśa pañca muhūrtāhno $ muhūrtās traya eva ca &
daśapañcamuhūrtaṃ vai % ahastu viṣuve smṛtam // MatsP_124.91 //
vardhatyato hrasatyeva $ ayane dakṣiṇottare &
ahastu grasate rātriṃ % rātristu grasate ahaḥ // MatsP_124.92 //
śaradvasantayormadhyaṃ $ viṣuvaṃ tu vidhīyate &
ālokāntaḥ smṛto loko % lokāccāloka ucyate // MatsP_124.93 //
lokapālāḥ sthitāstatra $ lokālokasya madhyataḥ &
catvāraste mahātmānas % tiṣṭhantyābhūtasaṃplavam // MatsP_124.94 //
sudhāmā caiva vairājaḥ $ kardamaśca prajāpatiḥ &
hiraṇyaromā parjanyaḥ % ketumānrājasaśca saḥ // MatsP_124.95 //
nirdvaṃdvā nirabhīmānā $ nistandrā niṣparigrahāḥ &
lokapālāḥ sthitāstvete % lokāloke caturdiśam // MatsP_124.96 //
uttaraṃ yadagastyasya $ śṛṅgaṃ devarṣisevitam &
pitṛyānaḥ smṛtaḥ panthā % vaiśvānarapathādbahiḥ // MatsP_124.97 //
tatrāsate prajākāmā $ ṛṣayo ye 'gnihotriṇaḥ &
lokasya saṃtānakarāḥ % pitṛyāne pathi sthitāḥ // MatsP_124.98 //
bhūtārambhakṛtaṃ karma $ āśiṣaśca viśāṃ pate &
prārabhante lokakāmās % teṣāṃ panthāḥ sa dakṣiṇaḥ // MatsP_124.99 //
calitaṃ te punardharmaṃ $ sthāpayanti yuge yuge &
saṃtaptatapasā caiva % maryādābhiḥ śrutena ca // MatsP_124.100 //
jāyamānāstu pūrve vai $ paścimānāṃ gṛheṣu te &
paścimāścaiva pūrveṣāṃ % jāyante nidhaneṣviha // MatsP_124.101 //
evamāvartamānāste $ vartantyābhūtasaṃplavam &
aṣṭāśītisahasrāṇi % ṛṣīṇāṃ gṛhamedhinām // MatsP_124.102 //
saviturdakṣiṇaṃ mārgam $ āśrityābhūtasaṃplavam &
kriyāvatāṃ prasaṃkhyaiṣā % ye śmaśānāni bhejire // MatsP_124.103 //
lokasaṃvyavahārārthaṃ $ bhūtārambhakṛtena ca &
icchādveṣaratāccaiva % maithunopagamācca vai // MatsP_124.104 //
tathā kāmakṛteneha $ sevanādviṣayasya ca &
ityetaiḥ kāraṇaiḥ siddhāḥ % śmaśānānīha bhejire // MatsP_124.105 //
prajauṣaṇiḥ saptarṣayo $ dvāpareṣviha jajñire &
saṃtatiṃ te jugupsante % tasmānmṛtyurjitastu taiḥ // MatsP_124.106 //
aṣṭāśītisahasrāṇi $ teṣāmapyūrdhvaretasām &
udakpanthā na paryantam % āśrityābhūtasaṃplavam // MatsP_124.107 //
te saṃprayogāllokasya $ mithunasya ca varjanāt &
īrṣyādveṣanivṛttyā ca % bhūtārambhavivarjanāt // MatsP_124.108 //
tato 'nyakāmasaṃyoga- $ śabdāder doṣadarśanāt &
ityetaiḥ kāraṇaiḥ śuddhais % te 'mṛtatvaṃ hi bhejire // MatsP_124.109 //
ābhūtasamplavasthānām $ amṛtatvaṃ vibhāvyate &
trailokyasthitikālo hi % na punarmāragāmiṇām // MatsP_124.110 //
bhrūṇahatyāśvamedhādi- $ pāpapuṇyanibhaiḥ param &
ābhūtasamplavānte tu % kṣīyante cordhvaretasaḥ // MatsP_124.111 //
ūrdhvottaramṛṣibhyastu $ dhruvo yatrānusaṃsthitaḥ &
etadviṣṇupadaṃ divyaṃ % tṛtīyaṃ vyomni bhāsvaram // MatsP_124.112 //
yatra gatvā na śocanti $ tadviṣṇoḥ paramaṃ padam &
dharme dhruvasya tiṣṭhanti % ye tu lokasya kāṅkṣiṇaḥ // MatsP_124.113 //


______________________________________________________


Matsya-Purāṇa 125

evaṃ śrutvā kathāṃ divyām $ abruvaṃllaumaharṣaṇim &
sūryācandramasoś cāraṃ % grahāṇāṃ caiva sarvaśaḥ // MatsP_125.1 //

*ṛṣaya ūcuḥ
bhramanti kathametāni $ jyotīṃṣi ravimaṇḍale &
avyūhenaiva sarvāṇi % tathā cāsaṃkareṇa vā // MatsP_125.2 //
kaśca bhrāmayate tāni $ bhramanti yadi vā svayam &
etadveditum icchāmas % tato nigada sattama // MatsP_125.3 //

*sūta uvāca
bhūtasaṃmohanaṃ hyetad $ bruvato me nibodhata &
pratyakṣamapi dṛśyaṃ tat % saṃmohayati vai prajāḥ // MatsP_125.4 //
yo 'sau caturdaśarkṣeṣu $ śiśumāro vyavasthitaḥ &
uttānapādaputro 'sau % meḍhībhūto dhruvo divi // MatsP_125.5 //
saiṣa bhramanbhrāmayate $ candrādityau grahaiḥ saha &
bhramantamanusarpanti % nakṣatrāṇi ca cakravat // MatsP_125.6 //
dhruvasya manasā yo vai $ bhramate jyotiṣāṃ gaṇaḥ &
vātānīkamayair bandhair % dhruve baddhaḥ prasarpati // MatsP_125.7 //
teṣāṃ bhedaśca yogaśca $ tathā kālasya niścayaḥ &
astodayāstathotpātā % ayane dakṣiṇottare // MatsP_125.8 //
viṣuvadgrahavarṇaśca $ sarvametaddhruveritam &
jīmūtā nāma te meghā % yadebhyo jīvasambhavaḥ // MatsP_125.9 //
dvitīya āvahanvāyur $ meghāste tvabhisaṃśritāḥ &
ito yojanamātrācca % adhyardhavikṛtā api // MatsP_125.10 //
vṛṣṭisargastathā teṣāṃ $ dhārāsāraḥ prakīrtitaḥ &
puṣkarāvartakā nāma % ye meghāḥ pakṣasambhavāḥ // MatsP_125.11 //
śakreṇa pakṣāśchinnā vai $ parvatānāṃ mahaujasā &
kāmagānāṃ samṛddhānāṃ % bhūtānāṃ nāśamicchatām // MatsP_125.12 //
puṣkarā nāma te pakṣā $ bṛhantastoyadhāriṇaḥ &
puṣkarāvartakā nāma % kāraṇeneha śabditāḥ // MatsP_125.13 //
nānārūpadharāścaiva $ mahāghorasvarāśca te &
kalpāntavṛṣṭikartāraḥ % kalpāntāgner niyāmakāḥ // MatsP_125.14 //
vāyvādhārā vahante vai $ sāmṛtāḥ kalpasādhakāḥ &
yānyasyāṇḍasya bhinnasya % prākṛtānyabhavaṃstadā // MatsP_125.15 //
yasmin brahmā samutpannaś $ caturvaktraḥ svayaṃ prabhuḥ &
tānyevāṇḍakapālāni % sarve meghāḥ prakīrtitāḥ // MatsP_125.16 //
teṣāmāpyāyanaṃ dhūmaḥ $ sarveṣām aviśeṣataḥ &
teṣāṃ śreṣṭhaśca parjanyaś % catvāraścaiva diggajāḥ // MatsP_125.17 //
gajānāṃ parvatānāṃ ca $ meghānāṃ bhogibhiḥ saha &
kulamekaṃ dvidhā bhūtaṃ % yonirekā jalaṃ smṛtam // MatsP_125.18 //
parjanyo diggajāścaiva $ hemante śītasambhavam &
tuṣāravarṣaṃ varṣanti % vṛddhā hyannavivṛddhaye // MatsP_125.19 //
ṣaṣṭhaḥ parivaho nāma $ vāyusteṣāṃ parāyaṇaḥ &
yau 'sau bibharti bhagavān % gaṅgāmākāśagocarām // MatsP_125.20 //
divyāmṛtajalāṃ puṇyāṃ $ tripathāmiti viśrutām &
tasyā vispanditaṃ toyaṃ % diggajāḥ pṛthubhiḥ karaiḥ // MatsP_125.21 //
śīkarān sampramuñcanti $ nīhāra iti sa smṛtaḥ &
dakṣiṇena giriryo 'sau % hemakūṭa iti smṛtaḥ // MatsP_125.22 //
udagdhimavataḥ śailasy- $ -ottare caiva dakṣiṇe &
puṇḍraṃ nāma samākhyātaṃ % samyagvṛṣṭivivṛddhaye // MatsP_125.23 //
tasminpravartate varṣaṃ $ tattuṣārasamudbhavam &
tato himavato vāyur % himaṃ tatra samudbhavam // MatsP_125.24 //
ānayatyātmavegena $ siñcayāno mahāgirim &
himavantamatikramya % vṛṣṭiśeṣaṃ tataḥ param // MatsP_125.25 //
ibhāsye ca tataḥ paścād $ idaṃ bhūtavivṛddhaye &
varṣadvayaṃ samākhyātaṃ % samyagvṛṣṭivivṛddhaye // MatsP_125.26 //
meghāścāpyāyanaṃ caiva $ sarvametatprakīrtitam &
sūrya eva tu vṛṣṭīnāṃ % sraṣṭā samupadiśyate // MatsP_125.27 //
varṣaṃ gharmaṃ himaṃ rātriṃ $ saṃdhye caiva dinaṃ tathā &
śubhāśubhaphalānīha % dhruvātsarvaṃ pravartate // MatsP_125.28 //
dhruveṇādhiṣṭhitāścāpaḥ $ sūryo vai gṛhya tiṣṭhati &
sarvabhūtaśarīreṣu tv % āpo hyanuśritāśca yāḥ // MatsP_125.29 //
dahyamāneṣu teṣveva $ jaṅgamasthāvareṣu ca &
dhūmabhūtāstu tā hyāpo % niṣkrāmantīha sarvaśaḥ // MatsP_125.30 //
tena cābhrāṇi jāyante $ sthānamabhramayaṃ smṛtam &
tejobhiḥ sarvalokebhya % ādatte raśmibhirjalam // MatsP_125.31 //
samudrādvāyusaṃyogād $ vahantyāpo gabhastayaḥ &
tatastvṛtuvaśātkāle % parivartandivākaraḥ // MatsP_125.32 //
niyacchatyāpo meghebhyaḥ $ śuklāḥ śuklaistu raśmibhiḥ &
abhrasthāḥ prapatantyāpo % vāyunā samudīritāḥ // MatsP_125.33 //
tato varṣati ṣaṇmāsān $ sarvabhūtavivṛddhaye &
vāyubhiḥ stanitaṃ caiva % vidyutastvagnijāḥ smṛtāḥ // MatsP_125.34 //
mehanācca miher dhātor $ meghatvaṃ vyañjayanti ca &
na bhraśyante tato hyāpas % tasmādabhrasya vai sthitiḥ \
sraṣṭāsau vṛṣṭisargasya # dhruveṇādhiṣṭhito raviḥ // MatsP_125.35 //
dhruveṇādhiṣṭhito vāyur $ vṛṣṭiṃ saṃharate punaḥ &
grahannivṛttyā sūryāttu % carate ṛkṣamaṇḍalam // MatsP_125.36 //
cārasyānte viśatyarkaṃ $ dhruveṇa samadhiṣṭhitam &
ataḥ sūryarathasyāpi % saṃniveśaṃ pracakṣate // MatsP_125.37 //
sthitena tvekacakreṇa $ pañcāreṇa triṇābhinā &
hiraṇmayenāṇunā vai % aṣṭacakraikaneminā \
cakreṇa bhāsvatā sūryaḥ # syandanena prasarpiṇā // MatsP_125.38 //
śatayojanasāhasro $ vistārāyāma ucyate &
dviguṇā ca rathopasthād % īṣādaṇḍaḥ pramāṇataḥ // MatsP_125.39 //
sa tasya brahmaṇā sṛṣṭo $ ratho hyarthavaśena tu &
asaṅgaḥ kāñcano divyo % yuktaḥ pavanagairhayaiḥ // MatsP_125.40 //
chandobhirvājirūpaistair $ yathācakraṃ samāsthitaiḥ &
vāruṇasya rathasyeha % lakṣaṇaiḥ sadṛśaśca saḥ // MatsP_125.41 //
tenāsau carati vyomni $ bhāsvānanudinaṃ divi &
athāṅgāni tu sūryasya % pratyaṅgāni rathasya ca \
saṃvatsarasyāvayavaiḥ # kalpitāni yathākramam // MatsP_125.42 //
aharnābhistu sūryasya $ ekacakrasya vai smṛtaḥ &
arāḥ saṃvatsarāstasya % nemyaḥ ṣaḍṛtavaḥ smṛtāḥ // MatsP_125.43 //
rātrirvarūtho dharmaśca $ dhvaja ūrdhvaṃ vyavasthitaḥ &
akṣakoṭyoryugānyasya % ārtavāhāḥ kalāḥ smṛtāḥ // MatsP_125.44 //
tasya kāṣṭhā smṛtā ghoṇā $ dantapaṅktiḥ kṣaṇāstu vai &
nimeṣaścānukarṣo 'sya % īṣā cāsya kalā smṛtā // MatsP_125.45 //
yugākṣakoṭī te tasya $ arthakāmāvubhau smṛtau &
saptāśvarūpāśchandāṃsi % vahante vāyuraṃhasā // MatsP_125.46 //
gāyatrī caiva triṣṭupca $ jagatyanuṣṭuptathaiva ca &
paṅktiśca bṛhatī caiva % uṣṇigeva tu saptamam // MatsP_125.47 //
cakramakṣe nibaddhaṃ tu $ dhruve cākṣaḥ samarpitaḥ &
sahacakro bhramatyakṣaḥ % sahākṣo bhramati dhruvaḥ // MatsP_125.48 //
akṣaḥ sahaiva cakreṇa $ bhramate 'sau dhruveritaḥ &
evamarthavaśāttasya % saṃniveśo rathasya tu // MatsP_125.49 //
tathā saṃyogabhāgena $ siddho vai bhāskaro rathaḥ &
tenāsau taraṇirdevo % nabhasaḥ sarpate divam // MatsP_125.50 //
yugākṣakoṭī te tasya $ dakṣiṇe syandanasya tu &
bhramato bhramato raśmī % tau cakrayugayostu vai // MatsP_125.51 //
maṇḍalāni bhramante 'sya $ khecarasya rathasya tu &
kulālacakrabhramavan % maṇḍalaṃ sarvatodiśam // MatsP_125.52 //
yugākṣakoṭī te tasya $ vātormī syandanasya tu &
saṃkramete dhruvamaho % maṇḍale sarvatodiśam // MatsP_125.53 //
bhramatastasya raśmī te $ maṇḍale tūttarāyaṇe &
vardhete dakṣiṇeṣvatra % bhramato maṇḍalāni tu // MatsP_125.54 //
yugākṣakoṭīsambaddhau $ dvau raśmī syandanasya tu &
dhruveṇa pragṛhītau tau % rathau yau vanato ravim // MatsP_125.55 //
ākṛṣyete yadā te tu $ dhruveṇa samadhiṣṭhite &
tadā so 'bhyantare sūryo % bhramate maṇḍalāni tu // MatsP_125.56 //
aśītimaṇḍalaśataṃ $ kāṣṭhayorubhayoścaran &
dhruveṇa mucyamānena % punā raśmiyugena ca // MatsP_125.57 //
tathaiva bāhyataḥ sūryo $ bhramate maṇḍalāni tu &
udveṣṭayanvai vegena % maṇḍalāni tu gacchati // MatsP_125.58 //


______________________________________________________


Matsya-Purāṇa 126

*sūta uvāca
sa ratho 'dhiṣṭhito devair $ māsi māsi yathākramam &
tato vahatyathādityaṃ % bahubhir ṛṣibhiḥ saha // MatsP_126.1 //
gandharvairapsarobhiśca $ sarpagrāmaṇirākṣasaiḥ &
ete vasanti vai sūrye % māsau dvau dvau krameṇa ca // MatsP_126.2 //
dhātāryamā pulastyaśca $ pulahaśca prajāpatī &
uragau vāsukiścaiva % saṃkīrṇaścaiva tāvubhau // MatsP_126.3 //
tumburur nāradaścaiva $ gandharvau gāyatāṃ varau &
kṛtasthalāpsarāścaiva % yā ca sā puñjikasthalā // MatsP_126.4 //
grāmaṇyau rathakṛttasya $ rathaujāścaiva tāvubhau &
rakṣo hetiḥ prahetiśca % yātudhānāvubhau ṛtau // MatsP_126.5 //
madhumādhavayorhyeṣa $ gaṇo vasati bhāskare &
vasangrīṣme tu dvau māsau % mitraśca varuṇaśca vai // MatsP_126.6 //
ṛṣī atrirvasiṣṭhaśca $ nāgau takṣakarambhakau &
menakā sahajanyā ca % hāhā hūhūśca gāyakau // MatsP_126.7 //
rathaṃtaraśca grāmaṇyau $ rathakṛccaiva tāvubhau &
puruṣādo vadhaścaiva % yātudhānau tu tau smṛtau // MatsP_126.8 //
ete vasanti vai sūrye $ māsayoḥ śuciśukrayoḥ &
tataḥ sūrye punaścānyā % nivasanti sma devatāḥ // MatsP_126.9 //
indraścaiva vivasvāṃśca $ aṅgirā bhṛgureva ca &
elāpattrastathā sarpaḥ % śaṅkhapālaśca pannagaḥ // MatsP_126.10 //
viśvāvasusuṣeṇau ca $ prātaścaiva rathaśca hi &
pramlocetyapsarāścaiva % nimrocantī ca te ubhe // MatsP_126.11 //
yātudhānastathā hetir $ vyāghraścaiva tu tāvubhau &
nabhasyanabhasoretair % vasantaśca divākare // MatsP_126.12 //
māsau dvau devatāḥ sūrye $ vasanti ca śaradṛtau &
parjanyaścaiva pūṣā ca % bharadvājaḥ sagautamaḥ // MatsP_126.13 //
citrasenaśca gandharvas $ tathā vā suruciśca yaḥ &
viśvācī ca ghṛtācī ca % ubhe te puṇyalakṣaṇe // MatsP_126.14 //
nāgaścairāvataścaiva $ viśrutaśca dhanaṃjayaḥ &
senajicca suṣeṇaśca % senānīr grāmaṇīs tathā // MatsP_126.15 //
cāro vātaśca dvāvetau $ yātudhānāvubhau smṛtau &
vasantyete ca vai sūrye % māsayośca tviṣorjayoḥ // MatsP_126.16 //
haimantikau ca dvau māsau $ nivasanti divākare &
aṃśo bhagaśca dvāvetau % kaśyapaśca kratuśca tau // MatsP_126.17 //
bhujaṃgaśca mahāpadmaḥ $ sarpaḥ karkoṭakastathā &
citrasenaśca gandharvaḥ % pūrṇāyuścaiva gāyanau // MatsP_126.18 //
apsarāḥ pūrvacittiśca $ gandharvā hyurvaśī ca yā &
tārkṣyaścāriṣṭanemiśca % senānīr grāmaṇīś ca tau // MatsP_126.19 //
vidyutsūryaśca tāvugrau $ yātudhānau tu tau smṛtau &
sahe caiva sahasye ca % vasantyete divākare // MatsP_126.20 //
tatastu śiśire cāpi $ māsayornivasanti te &
tvaṣṭā viṣṇurjamadagnir % viśvāmitrastathaiva ca // MatsP_126.21 //
kādraveyau tathā nāgau $ kambalāśvatarāvubhau &
gandharvau dhṛtarāṣṭraśca % sūryavarcāśca tāvubhau // MatsP_126.22 //
tilottamāpsarāścaiva $ devī rambhā manoramā &
grāmaṇīr ṛtajiccaiva % satyajicca mahābalaḥ // MatsP_126.23 //
brahmopetaśca vai rakṣo $ yajñopetastathaiva ca &
ityete nivasanti sma % dvau dvau māsau divākare // MatsP_126.24 //
sthānābhimānino hyete $ gaṇā dvādaśa saptakāḥ &
sūryamāpādayantyete % tejasā teja uttamam // MatsP_126.25 //
grathitaistu vacobhiśca $ stuvanti ṛṣayo ravim &
gandharvāpsarasaścaiva % gītanṛtyairupāsate // MatsP_126.26 //
vidyāgrāmaṇino yakṣāḥ $ kurvantyābhīṣusaṃgraham &
sarpāḥ sarpanti vai sūrye % yātudhānānuyānti ca // MatsP_126.27 //
vālakhilyā nayantyastaṃ $ parivāryodayādravim &
eteṣāmeva devānāṃ % yathāvīryaṃ yathātapaḥ // MatsP_126.28 //
yathāyogaṃ yathādharmaṃ $ yathātattvaṃ yathābalam &
tathā tapatyasau sūryas % teṣāmiddhastu tejasā // MatsP_126.29 //
bhūtānāmaśubhaṃ sarvaṃ $ vyapohati svatejasā &
mānavānāṃ śubhairhyetair % hriyate duritaṃ tu vai // MatsP_126.30 //
duritaṃ śubhacārāṇāṃ $ vyapohanti kvacitkvacit &
ete sahaiva sūryeṇa % bhramanti sānugā divi // MatsP_126.31 //
tapantaśca japantaśca $ hlādayantaśca vai prajāḥ &
gopāyanti sma bhūtāni % īhante hyanukampayā // MatsP_126.32 //
sthānābhimānināṃ hyetat $ sthānaṃ manvantareṣu vai &
atītānāgatānāṃ ca % vartante sāmprataṃ ca ye // MatsP_126.33 //
evaṃ vasanti vai sūrye $ saptakāste caturdaśa &
caturdaśeṣu vartante % gaṇā manvantareṣu vai // MatsP_126.34 //
grīṣme hime ca varṣāsu $ muñcamānā yathākramam &
dharmaṃ himaṃ ca varṣaṃ ca % yathākramamaharniśam // MatsP_126.35 //
gacchatyasāvanudinaṃ parivṛtya raśmīn $ devānpitṝṃśca manujāṃśca sutarpayanvai &
śukle ca kṛṣṇe tadahaḥkrameṇa % kālakṣaye caiva surāḥ pibanti // MatsP_126.36 //
māsena taccāmṛtamasya mṛṣṭaṃ $ suvṛṣṭaye raśmiṣu rakṣitaṃ tu &
sarve 'mṛtaṃ tatpitaraḥ pibanti % devāśca saumyāśca tathaiva kāvyāḥ // MatsP_126.37 //
sūryeṇa gobhirhi vivardhitābhir $ adbhiḥ punaścaiva samucchritābhiḥ &
vṛṣṭyābhivṛṣṭābhir athauṣadhībhir % martyā athānnena kṣudhaṃ jayanti // MatsP_126.38 //
tṛptiśca tenārdhamāsaṃ surāṇāṃ $ māsaṃ sudhābhiḥ svadhayā pitṝṇām &
annena jīvantyaniśaṃ manuṣyāḥ % sūryaḥ śritaṃ taddhi bibharti gobhiḥ // MatsP_126.39 //
ityeṣa ekacakreṇa $ sūryastūrṇaṃ prasarpati &
tatra tairakramairaśvaiḥ % sarpate 'sau dinakṣaye // MatsP_126.40 //
harir haridbhir hriyate turaṃgamaiḥ $ pibatyathāpo haribhiḥ sahasradhā &
punaḥ pramuñcatyatha tāśca yo hariḥ % sa muhyamāno haribhisturaṃgamaiḥ // MatsP_126.41 //
ahorātraṃ rathenāsāv $ ekacakreṇa vai bhraman &
saptadvīpasamudrāṃśca % saptabhiḥ saptabhirdrutam // MatsP_126.42 //
chandorūpaiśca tairaśvair $ yutaścakraṃ tataḥ sthitiḥ &
kāmarūpaiḥ sakṛdyuktaiḥ % kāmagaistairmanojavaiḥ // MatsP_126.43 //
haritairavyathaiḥ piṅgair $ īśvarair brahmavādibhiḥ &
bāhyato 'nantaraṃ caiva % maṇḍalaṃ divasakramāt // MatsP_126.44 //
kalpādau samprayuktāśca $ vahantyābhūtasaṃplavam &
āvṛto vālakhilyaiśca % bhramate rātryahāni tu // MatsP_126.45 //
grathitaiḥ svavacobhiśca $ stūyamāno maharṣibhiḥ &
sevyate gītanṛtyaiśca % gandharvāpsarasāṃ gaṇaiḥ // MatsP_126.46 //
pataṃgaiḥ patagairaśvair $ bhrāmyamāṇo divaspatiḥ &
vīthyāśrayāṇi carati % nakṣatrāṇi tathā śaśī // MatsP_126.47 //
hrāsavṛddhī tathaivāsya $ raśmayaḥ sūryavatsmṛtāḥ &
tricakrobhayato 'śvaśca % vijñeyaḥ śaśino rathaḥ // MatsP_126.48 //
apāṃ garbhasamutpanno $ rathaḥ sāśvaḥ sasārathiḥ &
sahāraistaistribhiścakrair % yuktaḥ śuklairhayottamaiḥ // MatsP_126.49 //
daśabhisturagairdivyair $ asaṅgais tanmanojavaiḥ &
sakṛdyukte rathe tasmin % vahantastvāyugakṣayam // MatsP_126.50 //
saṃgṛhītā rathe tasmiñ $ chvetaścakṣuḥśravāśca vai &
aśvāstamekavarṇāste % vahante śaṅkhavarcasaḥ // MatsP_126.51 //
ajaśca tripathaścaiva $ vṛṣo vājī naro hayaḥ &
aṃśumān saptadhātuśca % haṃso vyomamṛgastathā // MatsP_126.52 //
ityete nāmabhiścaiva $ daśa candramaso hayāḥ &
evaṃ candramasaṃ devaṃ % vahanti smāyugakṣayam // MatsP_126.53 //
devaiḥ parivṛtaḥ somaḥ $ pitṛbhiḥ saha gacchati &
somasya śuklapakṣādau % bhāskare parataḥ sthite // MatsP_126.54 //
āpūryate paro bhāgaḥ $ somasya tu ahaḥkramāt &
tataḥ pītakṣayaṃ somaṃ % yupagadvyāpayan raviḥ // MatsP_126.55 //
pītaṃ pañcadaśāhaṃ ca $ raśminaikena bhāskaraḥ &
āpūrayandadau tena % bhāgaṃ bhāgamahaḥkramāt // MatsP_126.56 //
suṣumnāpyayamānasya $ śukle vardhanti vai kalāḥ &
tasmāddhrasanti vai kṛṣṇe % śukle hyāpyāyayanti ca // MatsP_126.57 //
ityevaṃ sūryavīryeṇa $ candrasyāpyāyate tanuḥ &
paurṇamāsyāṃ pradṛśyeta % śuklaḥ sampūrṇamaṇḍalaḥ // MatsP_126.58 //
evamāpyāyate somaḥ $ śuklapakṣeṣvahaḥkramāt &
tato dvitīyāprabhṛti % bahulasya caturdaśī // MatsP_126.59 //
apāṃ sāramayasyendo $ rasamātrātmakasya ca &
pibantyambumayaṃ devā % madhu saumyaṃ tathāmṛtam // MatsP_126.60 //
saṃbhṛtaṃ tvardhamāsena $ amṛtaṃ sūryatejasā &
bhakṣārthamāgataṃ somaṃ % paurṇamāsyāmupāsate // MatsP_126.61 //
ekarātraṃ surāḥ sārdhaṃ $ pitṛbhirṛṣibhiśca vai &
somasya kṛṣṇapakṣādau % bhāskarābhimukhasya vai // MatsP_126.62 //
prakṣīyate pare hyātmā $ pīyamānakalākramāt &
trayaśca triṃśatā sārdhaṃ % trayastriṃśacchatāni tu // MatsP_126.63 //
trayastriṃśatsahasrāṇi $ devāḥ somaṃ pibanti vai &
ityevaṃ pīyamānasya % kṛṣṇe vardhanti tāḥ kalāḥ // MatsP_126.64 //
kṣīyante ca tāḥ śuklāḥ $ kṛṣṇā hyāpyāyayanti ca &
evaṃ dinakramātpīte % devaiścāpi niśākare // MatsP_126.65 //
pītvārdhamāsaṃ gacchanti $ amāvāsyāṃ surāśca te &
pitaraścopatiṣṭhanti % amāvāsyāṃ niśākaram // MatsP_126.66 //
tataḥ pañcadaśe bhāge $ kiṃciccheṣe niśākare &
tato 'parāhṇe pitaro % jaghanyadivase punaḥ // MatsP_126.67 //
pibanti dvikalaṃ kālaṃ $ śiṣṭāstāstu kalāstu yāḥ &
viniḥsṛṣṭaṃ tvamāvāsyāṃ % gabhastibhyastadāmṛtam // MatsP_126.68 //
ardhamāsasamāptau tu $ pītvā gacchanti te 'mṛtam &
saumyā barhiṣadaścaiva % agniṣvāttāśca ye smṛtāḥ // MatsP_126.69 //
kāvyāścaiva tu ye proktāḥ $ pitaraḥ sarva eva te &
saṃvatsarāśca ye kāvyāḥ % pañcābdā vai dvijāḥ smṛtāḥ // MatsP_126.70 //
saumyāḥ sutapaso jñeyāḥ $ saumyā barhiṣadastathā &
agniṣvāttās trayaścaiva % pitṛsargasthitā dvijāḥ // MatsP_126.71 //
pitṛbhiḥ pīyamānāyāṃ $ pañcadaśyāṃ tu vai kalām &
yāvacca kṣīyate tasmād % bhāgaḥ pañcadaśastu saḥ // MatsP_126.72 //
amāvāsyāṃ tathā tasya $ antarā pūryate paraḥ &
vṛddhikṣayau vai pakṣādau % ṣoḍaśyāṃ śaśinaḥ mṛtau \
evaṃ sūryanimitte te # kṣayavṛddhī niśākare // MatsP_126.73 //


______________________________________________________


Matsya-Purāṇa 127

*sūta uvāca
tārāgrahāṇāṃ vakṣyāmi $ svarbhānostu rathaṃ punaḥ &
atha tejomayaḥ śubhraḥ % somaputrasya vai rathaḥ // MatsP_127.1 //
yukto hayaiḥ piśaṅgastu $ daśabhir vātaraṃhasaiḥ &
śvetaḥ piśaṅgaḥ sāraṅgo % nīlaḥ śyāmo vilohitaḥ // MatsP_127.2 //
śvetaśca haritaścaiva $ pṛṣato vṛṣṇireva ca &
daśabhistu mahābhāgair % uttamairvātasambhavaiḥ // MatsP_127.3 //
tato bhaumarathaścāpi $ aṣṭāṅgaḥ kāñcanaḥ smṛtaḥ &
aṣṭabhir lohitairaśvaiḥ % sadhvajair agnisambhavaiḥ \
sarpate 'sau kumāro vai # ṛjuvakrānuvakragaḥ // MatsP_127.4 //
ataścāṅgiraso vidvān $ devācāryo bṛhaspatiḥ &
gaurāśvena tu raukmeṇa % syandanena visarpati // MatsP_127.5 //
yuktenāṣṭābhiraśvaiśca $ dhvajairagnisamudbhavaiḥ &
abdaṃ vasati yo rāśau % svadiśaṃ tena gacchati // MatsP_127.6 //
yuktenāṣṭābhir aśvaiśca $ sadhvajairagnisaṃnibhaiḥ &
rathena kṣipravegeṇa % bhārgavastena gacchati // MatsP_127.7 //
tataḥ śanaiścaro 'pyaśvaiḥ $ sabalair vātaraṃhasaiḥ &
kārṣṇāyasaṃ samāruhya % syandanaṃ yātyasau śaniḥ // MatsP_127.8 //
svarbhānostu yathāṣṭāśvāḥ $ kṛṣṇā vai vātaraṃhasaḥ &
rathaṃ tamomayaṃ tasya % vahanti sma sudaṃśitāḥ // MatsP_127.9 //
ādityanilayo rāhuḥ $ somaṃ gacchati parvasu &
ādityameti somācca % tamaso 'nteṣu parvasu // MatsP_127.10 //
tataḥ ketumatastvaśvā $ aṣṭau te vātaraṃhasaḥ &
palāladhūmavarṇābhāḥ % kṣāmadehāḥ sudāruṇāḥ // MatsP_127.11 //
ete vāhā grahāṇāṃ vai $ mayā proktā rathaiḥ saha &
sarve dhruve nibaddhāste % nibaddhā vātaraśmibhiḥ // MatsP_127.12 //
ete vai bhrāmyamāṇāste $ yathāyogaṃ vahanti vai &
vāya yābhiradṛśyābhiḥ % prabaddhā vātaraśmibhiḥ // MatsP_127.13 //
paribhramanti tadbaddhāś $ candrasūryagrahā divi &
yāvattamanuparyeti % dhruvaṃ ca jyotiṣāṃ gaṇaḥ // MatsP_127.14 //
yathā nadyudake nostu $ udakena sahohyate &
tathā devagṛhāṇi syur % uhyante vātaraṃhasā \
tasmādyāni pragṛhyante # vyomni devagṛhā iti // MatsP_127.15 //
yāvatyaścaiva tārāḥ syus $ tāvanto 'sya marīcayaḥ &
sarvā dhruvanibaddhāstā % bhramantyo bhrāmayanti ca // MatsP_127.16 //
tailapīḍaṃ yathā cakraṃ $ bhramate bhrāmayanti vai &
tathā bhramanti jyotīṃṣi % vātabaddhāni sarvaśaḥ // MatsP_127.17 //
alātacakravadyānti $ vātacakreritāni tu &
yasmātpravahate tāni % pravahastena sa smṛtaḥ // MatsP_127.18 //
evaṃ dhruve niyukto 'sau $ bhramate jyotiṣāṃ gaṇaḥ &
eṣa tārāmayaḥ proktaḥ % śiśumāre dhruvo divi // MatsP_127.19 //
yadahnā kurute pāpaṃ $ taṃ dṛṣṭvā niśi muñcati &
śiśumāraśarīrasthā % yāvatyastārakāstu tāḥ // MatsP_127.20 //
varṣāṇi dṛṣṭvā jīveta $ tāvadevādhikāni tu &
śiśumārākṛtiṃ jñātvā % pravibhāgena sarvaśaḥ // MatsP_127.21 //
uttānapādastasyātha $ vijñeyaḥ sottaro hanuḥ &
yajño 'dharastu vijñeyo % dharmo mūrdhānamāśritaḥ // MatsP_127.22 //
hṛdi nārāyaṇaḥ sādhyā $ aśvinau pūrvapādayoḥ &
varuṇaścāryamā caiva % paścime tasya sakthinī // MatsP_127.23 //
śiśne saṃvatsaro jñeyo $ mitraścāpānamāśritaḥ &
pucche 'gniśca mahendraśca % marīciḥ kaśyapo dhruvaḥ // MatsP_127.24 //
eṣa tārāmayaḥ stambho $ nāstameti na vodayam &
nakṣatracandrasūryāśca % grahāstārāgaṇaiḥ saha // MatsP_127.25 //
tanmukhābhimukhāḥ sarve $ cakrabhūtā divi sthitāḥ &
dhruveṇādhiṣṭhitāścaiva % dhruvameva pradakṣiṇam // MatsP_127.26 //
pariyānti suraśreṣṭhaṃ $ meḍhībhūtaṃ dhruvaṃ divi &
āgnīdhrakāśyapānāṃ tu % teṣāṃ sa paramo dhruvaḥ // MatsP_127.27 //
eka eva bhramatyeṣa $ merorantaramūrdhani &
jyotiṣāṃ cakramādāya % ākarṣaṃstamadhomukhaḥ \
merumālokayanneva # pratiyāti pradakṣiṇam // MatsP_127.28 //


______________________________________________________


Matsya-Purāṇa 128

*ṛṣaya ūcuḥ
yadetadbhavatā proktaṃ $ śrutaṃ sarvamaśeṣataḥ &
kathaṃ devagṛhāṇi syuḥ % punarjyotīṃṣi varṇaya // MatsP_128.1 //

*sūta uvāca
etatsarvaṃ pravakṣyāmi $ sūryācandramasorgatim &
yathā devagṛhāṇi syuḥ % sūryācandramasostathā // MatsP_128.2 //
agnervyuṣṭau rajanyāṃ vai $ brahmaṇāvyaktayoninā &
avyākṛtamidaṃ tvāsīn % naiśena tamasā vṛtam // MatsP_128.3 //
caturbhūtāvaśiṣṭe 'smin $ brahmaṇā samadhiṣṭhite &
svayambhūr bhagavāṃstatra % lokatattvārthasādhakaḥ // MatsP_128.4 //
khadyotarūpī vicarann $ āvirbhāvaṃ vyacintayat &
jñātvāgniṃ kalpakālādāv % apaḥ pṛthvīṃ ca saṃśritā // MatsP_128.5 //
sa saṃbhṛtya prakāśārthaṃ $ tridhā tulyo 'bhavatpunaḥ &
pācako yastu loke 'smin % pārthivaḥ so 'gnirucyate // MatsP_128.6 //
yaścāsau tapate sūrye $ śuciragniśca sa smṛtaḥ &
vaidyuto jāṭharaḥ saumyo % vaidyutaścāpyabindhanaḥ // MatsP_128.7 //
tejobhiścāpyate kaścit $ kaścidevāpyanindhanaḥ &
kāṣṭhendhanastu nirmathyaḥ % so 'dbhiḥ śāmyati pāvakaḥ // MatsP_128.8 //
arciṣmānpacano 'gnistu $ niṣprabhaḥ saumyalakṣaṇaḥ &
yaścāsau maṇḍale śukle % nirūṣmā na prakāśate // MatsP_128.9 //
prabhā saurī tu pādena $ astaṃ yāti divākare &
agnimāviśate rātrau % tasmādagniḥ prakāśate // MatsP_128.10 //
udite tu punaḥ sūrye $ ūṣmāgnestu samāviśat &
pādena tejasaścāgnes % tasmāt saṃtapate divā // MatsP_128.11 //
prākāśyaṃ ca tathauṣṇyaṃ ca $ sauryāgneye tu tejasī &
parasparānupraveśād % āpyāyete divāniśam // MatsP_128.12 //
uttare caiva bhūmyardhe $ tathā hyasmiṃstu dakṣiṇe &
uttiṣṭhati punaḥ sūrye % rātrirāviśate hy apaḥ // MatsP_128.13 //
tasmāttāmrā bhavantyāpo $ divārātripraveśanāt &
astaṃ gate punaḥ sūrye % aharvai praviśaty apaḥ // MatsP_128.14 //
tasmānnaktaṃ punaḥ śuklā hy $ āpo dṛśyanti bhāsurāḥ &
etena kramayogeṇa % bhūmyardhe dakṣiṇottare // MatsP_128.15 //
udayāstamaye hyatra $ ahorātraṃ viśaty apaḥ &
yaścāsau tapate sūryaḥ % so 'paḥ pibati raśmibhiḥ // MatsP_128.16 //
sahasrapādastveṣo 'gnī $ raktakumbhanibhastu saḥ &
ādatte sa tu nāḍīnāṃ % sahasreṇa samantataḥ // MatsP_128.17 //
apo nadīsamudrebhyo $ hradakūpebhya eva ca &
tasya raśmisahasreṇa % śītavarṣoṣṇaniḥsravaḥ // MatsP_128.18 //
tāsāṃ catuḥśataṃ nāḍyo $ varṣante citramūrtayaḥ &
candanāścaiva medhyāśca % ketanāś cetanāstathā // MatsP_128.19 //
amṛtā jīvanāḥ sarvā $ raśmayo vṛṣṭisarjanāḥ &
himodbhavāśca te 'nyonyaṃ % raśmayastriṃśataḥ smṛtāḥ \
candratārāgrahaiḥ sarvaiḥ # pītā bhānorgabhastayaḥ // MatsP_128.20 //
etā madhyāstathānyāśca $ hlādinyo himasarjanāḥ &
śuklāśca kakubhaścaiva % gāvo viśvasṛtaśca yāḥ // MatsP_128.21 //
śuklāstā nāmataḥ sarvās $ triṃśato gharmasarjanāḥ &
saṃbibhrati hi tāḥ sarvā % manuṣyāndevatāḥ pitṝn // MatsP_128.22 //
manuṣyānoṣadhībhiśca $ svadhayā ca pitṝnapi &
amṛtena surānsarvān % saṃtataṃ paritarpayan // MatsP_128.23 //
vasante caiva grīṣme ca $ śanaiḥ saṃtapate tribhiḥ &
varṣāsu ca śaradyevaṃ % caturbhiḥ saṃpravarṣati // MatsP_128.24 //
hemante śiśire caiva $ himotsargas tribhiḥ punaḥ &
oṣadhīṣu balaṃ dhatte % sudhāṃ ca svadhayā punaḥ // MatsP_128.25 //
sūryo 'maratvamamṛte $ trayas triṣu niyacchati &
evaṃ raśmisahasraṃ tu % sauraṃ lokārthasādhakam // MatsP_128.26 //
bhidyate ṛtumāsādya $ sahasraṃ bahudhā punaḥ &
ityevaṃ maṇḍalaṃ śuklaṃ % bhāsvaraṃ lokasaṃjñitam // MatsP_128.27 //
nakṣatragrahasomānāṃ $ pratiṣṭhā yonireva ca &
candra ṛkṣagrahāḥ sarve % vijñeyāḥ sūryasambhavāḥ // MatsP_128.28 //
suṣumnā sūryaraśmiryā $ kṣīṇaṃ śaśinamedhate &
harikeśaḥ purastāttu % yo vai nakṣatrayonikṛt // MatsP_128.29 //
dakṣiṇe viśvakarmā tu $ raśmirāpyāyayadbudham &
viśvāvasuśca yaḥ paścāc % chukrayoniśca sa smṛtaḥ // MatsP_128.30 //
saṃvardhanastu yo raśmiḥ $ sa yonirlohitasya ca &
ṣaṣṭhastu hyaśvabhū raśmir % yoniḥ sa hi bṛhaspateḥ // MatsP_128.31 //
śanaiścaraṃ punaścāpi $ raśmirāpyāyate surāṭ &
na kṣīyate yatastāni % tasmānnakṣatratā smṛtā // MatsP_128.32 //
kṣetrāṇyetāni vai sūryam $ āpatanti gabhastibhiḥ &
kṣetrāṇi teṣāmādatte % sūryo nakṣatratā tataḥ // MatsP_128.33 //
asmāllokādamuṃ lokaṃ $ tīrṇānāṃ sukṛtātmanām &
tāraṇāttārakā hyetāḥ % śuklatvāccaiva śuklikāḥ // MatsP_128.34 //
divyānāṃ pārthivānāṃ ca $ vaṃśānāṃ caiva sarvaśaḥ &
tapanastejaso yogād % āditya iti gadyate // MatsP_128.35 //
sravatiḥ syandanārthe ca $ dhātureṣa nigadyate &
sravaṇāttejasaścaiva % tenāsau savitā smṛtaḥ // MatsP_128.36 //
bahvarthaścanda ityeṣa $ pradhāno dhāturucyate &
śuklatve hyamṛtatve ca % śītatve hlādane 'pi ca // MatsP_128.37 //
sūryācandramasordivye $ maṇḍale bhāsvare khage &
jalatejomaye śukle % vṛttakumbhanibhe śubhe // MatsP_128.38 //
vasanti karmadevāstu $ sthānānyetāni sarvaśaḥ &
manvantareṣu sarveṣu % ṛṣisūryagrahādayaḥ // MatsP_128.39 //
tāni devagṛhāṇi syuḥ $ sthānākhyāni bhavanti hi &
sauraṃ sūryo 'viśatsthānaṃ % saumyaṃ somastathaiva ca // MatsP_128.40 //
śaukraṃ śukro 'viśatsthānaṃ $ ṣoḍaśāraṃ prabhāsvaram &
bṛhaspatirbṛhattvaṃ ca % lohitaṃ cāpi lohitaḥ // MatsP_128.41 //
śanaiścaro 'viśatsthānam $ evaṃ śānaiścaraṃ tathā &
budho 'pi vai budhasthānaṃ % bhānuṃ svarbhānureva ca // MatsP_128.42 //
nakṣatrāṇi ca sarvāṇi $ nākṣatrāṇyāviśanti ca &
jyotīṃṣi sukṛtām ete % jñeyā devagṛhāstu vai // MatsP_128.43 //
sthānānyetāni tiṣṭhanti $ yāvadābhūtasaṃplavam &
manvantareṣu sarveṣu % devasthānāni tāni vai // MatsP_128.44 //
abhimānena tiṣṭhanti $ tāni devāḥ punaḥ punaḥ &
atītāstu sahātītair % bhāvyā bhāvyaiḥ suraiḥ saha // MatsP_128.45 //
vartante vartamānaiśca $ suraiḥ sārdhaṃ tu sthāninaḥ &
sūryo devo vivasvāṃśca % aṣṭamastvaditeḥ sutaḥ // MatsP_128.46 //
dyutimāndharmayuktaśca $ somo devo vasuḥ smṛtaḥ &
śukro daityastu vijñeyo % bhārgavo 'surayājakaḥ // MatsP_128.47 //
bṛhaspatir bṛhattejā $ devācāryo 'ṅgiraḥsutaḥ &
budho manoharaścaiva % śaśiputrastu sa smṛtaḥ // MatsP_128.48 //
śanaiścaro virūpaśca $ saṃjñāputro vivasvataḥ &
agnirvikeśyāṃ jajñe tu % yuvāsau lohitādhipaḥ // MatsP_128.49 //
nakṣatranāmnyaḥ kṣetreṣu $ dākṣāyaṇyaḥ sutāḥ smṛtāḥ &
svarbhānuḥ siṃhikāputro % bhūtasaṃsādhano 'suraḥ // MatsP_128.50 //
candrārkagrahanakṣatreṣv $ abhimānī prakīrtitaḥ &
sthānānyetāni coktāni % sthāninyaścaiva devatāḥ // MatsP_128.51 //
śuklamagnisamaṃ divyaṃ $ sahasrāṃśorvivasvataḥ &
sahasrāṃśutviṣaḥ sthānam % ammayaṃ taijasaṃ tathā // MatsP_128.52 //
āśāsthānaṃ manojñasya $ raviraśmigṛhe sthitam &
śukraḥ ṣoḍaśaraśmistu % yastu devo hyapomayaḥ // MatsP_128.53 //
lohito navaraśmistu $ sthānamāpyaṃ tu tasya vai &
bṛhaddvādaśaraśmīkaṃ % haridrābhaṃ tu vedhasaḥ // MatsP_128.54 //
aṣṭaraśmiśanestattu $ kṛṣṇaṃ vṛddhamayasmayam &
svarbhānostvāyasaṃ sthānaṃ % bhūtasaṃtāpanālayam // MatsP_128.55 //
sukṛtām āśrayāstārā $ raśmayastu hiraṇmayāḥ &
tāraṇāttārakā hyetāḥ % śuklatvāccaiva tārakāḥ // MatsP_128.56 //
navayojanasāhasro $ viṣkambhaḥ savituḥ smṛtaḥ &
maṇḍalaṃ triguṇaṃ cāsya % vistāro bhāskarasya tu // MatsP_128.57 //
dviguṇaḥ sūryavistārād $ vistāraḥ śaśinaḥ smṛtaḥ &
triguṇaṃ maṇḍalaṃ cāsya % vaipulyācchaśinaḥ smṛtam // MatsP_128.58 //
sarvopari nisṛṣṭāni $ maṇḍalāni tu tārakāḥ &
yojanārdhapramāṇāni % tābhyo 'nyāni gaṇāni tu // MatsP_128.59 //
tulyo bhūtvā tu svarbhānus $ tadadhastātprasarpati &
uddhūtya pārthivīṃ chāyāṃ % nirmitāṃ maṇḍalākṛtim // MatsP_128.60 //
brahmaṇā nirmitaṃ sthānaṃ $ tṛtīyaṃ tu tamomayam &
ādityātsa tu niṣkramya % somaṃ gacchati parvasu // MatsP_128.61 //
ādityameti somācca $ punaḥ saureṣu parvasu &
svabhāsā tudate yasmāt % svarbhānuriti sa smṛtaḥ // MatsP_128.62 //
candrataḥ ṣoḍaśo bhāgo $ bhārgavasya vidhīyate &
viṣkambhānmaṇḍalāccaiva % yojanānāṃ tu sa smṛtaḥ // MatsP_128.63 //
bhārgavātpādahīnaśca $ vijñeyo vai bṛhaspatiḥ &
bṛhaspateḥ pādahīnau % ketuvakrāvubhau smṛtau // MatsP_128.64 //
vistāramaṇḍalābhyāṃ tu $ pādahīnastayorbudhaḥ &
tārānakṣatrarūpāṇi % vapuṣmantīha yāni vai // MatsP_128.65 //
budhena samarūpāṇi $ vistārānmaṇḍalāttu vai &
tārānakṣatrarūpāṇi % hīnāni tu parasparam // MatsP_128.66 //
śatāni pañca catvāri $ trīṇi dve caikameva ca &
sarvopari nisṛṣṭāni % maṇḍalāni tu tārakāḥ // MatsP_128.67 //
yojanārdhapramāṇāni $ tebhyo hrasvaṃ na vidyate &
upariṣṭāttu ye teṣāṃ % grahā ye krūrasāttvikāḥ // MatsP_128.68 //
sauraścāṅgiraso vakro $ vijñeyā mandacāriṇaḥ &
tebhyo 'dhastāttu catvāraḥ % punaścānye mahāgrahāḥ // MatsP_128.69 //
somaḥ sūryo budhaścaiva $ bhārgavaśceti śīghragāḥ &
yāvanti caiva ṛkṣāṇi % koṭyastāvanti tārakāḥ // MatsP_128.70 //
sarveṣāṃ tu grahāṇāṃ vai $ sūryo 'dhastātprasarpati &
vistīrṇaṃ maṇḍalaṃ kṛtvā % tasyordhvaṃ carate śaśī // MatsP_128.71 //
nakṣatramaṇḍalaṃ cāpi $ somādūrdhvaṃ prasarpati &
nakṣatrebhyo budhaścordhvaṃ % budhāccordhvaṃ tu bhārgavaḥ // MatsP_128.72 //
vakrastu bhārgavādūrdhvaṃ $ vakrādūrdhvaṃ bṛhaspatiḥ &
tasmācchanaiścaraścordhvaṃ % devācāryopari sthitaḥ // MatsP_128.73 //
śanaiścarāttathā cordhvaṃ $ jñeyaṃ saptarṣimaṇḍalam &
saptarṣibhyo dhruvaścordhvaṃ % samastaṃ tridivaṃ dhruve // MatsP_128.74 //
dviguṇeṣu sahasreṣu $ yojanānāṃ śateṣu ca &
grahāntaram athaikaikam % ūrdhvaṃ nakṣatramaṇḍalāt // MatsP_128.75 //
tārāgrahāntarāṇi syur $ uparyuparyadhiṣṭhitam &
grahāśca candrasūryau ca % divi divyena tejasā // MatsP_128.76 //
nakṣatreṣu ca yujyante $ gacchanto niyatakramāt &
candrārkagrahanakṣatrā % nīcoccagṛhamāśritāḥ // MatsP_128.77 //
samāgame ca bhede ca $ paśyanti yugapatprajāḥ &
parasparaṃ sthitā hyevaṃ % yujyante ca parasparam // MatsP_128.78 //
asaṃkareṇa vijñeyas $ teṣāṃ yogastu vai budhaiḥ &
ityevaṃ saṃniveśo vai % pṛthivyā jyotiṣāṃ ca yaḥ // MatsP_128.79 //
dvīpānāmudadhīnāṃ ca $ parvatānāṃ tathaiva ca &
varṣāṇāṃ ca nadīnāṃ ca % ye ca teṣu vasanti vai // MatsP_128.80 //
ityeṣo 'rkavaśenaiva $ saṃniveśastu jyotiṣām &
āvartaḥ sāntaro madhye % saṃkṣiptaśca dhruvāttu sa // MatsP_128.81 //
sarvatasteṣu vistīrṇo $ vṛttākāra ivocchritaḥ &
lokasaṃvyavahārārtham % īśvareṇa vinirmitaḥ // MatsP_128.82 //
kalpādau buddhipūrvaṃ tu $ sthāpito 'sau svayambhuvā &
ityeṣa saṃniveśo vai % sarvasya jyotirātmakaḥ // MatsP_128.83 //
vaiśvarūpaṃ pradhānasya $ pariṇāho 'sya yaḥ smṛtaḥ &
teṣāṃ śakyaṃ na saṃkhyātuṃ % yāthātathyena kenacit \
gatāgataṃ manuṣyeṇa # jyotiṣāṃ māṃsacakṣuṣā // MatsP_128.84 //


______________________________________________________


Matsya-Purāṇa 129

*ṛṣaya ūcuḥ
kathaṃ jagāma bhagavān $ purāritvaṃ maheśvaraḥ &
dadāha ca kathaṃ devas % tanno vistarato vada // MatsP_129.1 //
pṛcchāmastvāṃ vayaṃ sarve $ bahumānātpunaḥ punaḥ &
tripuraṃ tadyathā durgaṃ % mayamāyāvinirmitam \
devenaikeṣuṇā dagdhaṃ # tathā no vada mānada // MatsP_129.2 //

*sūta uvāca
śṛṇudhvaṃ tripuraṃ devo $ yathā dāritavān bhavaḥ &
mayo nāma mahāmāyo % māyānāṃ janako 'suraḥ // MatsP_129.3 //
nirjitaḥ sa tu saṃgrāme $ tatāpa paramaṃ tapaḥ &
tapasyantaṃ tu taṃ viprā % daityāvanyāvanugrahāt // MatsP_129.4 //
tasyaiva kṛtyamuddiśya $ tepatuḥ paramaṃ tapaḥ &
vidyunmālī ca balavāṃs % tārakākhyaśca vīryavān // MatsP_129.5 //
mayatejaḥsamākrāntau $ tepaturmayapārśvagau &
lokā iva yathā mūrtās % trayas traya ivāgnayaḥ // MatsP_129.6 //
lokatrayaṃ tāpayantas $ te tepurdānavāstapaḥ &
hemante jalaśayyāsu % grīṣme pañcatape tathā // MatsP_129.7 //
varṣāsu ca tathākāśe $ kṣapayantastanūḥ priyāḥ &
sevānāḥ phalamūlāni % puṣpāṇi ca jalāni ca // MatsP_129.8 //
anyadācaritāhārāḥ $ paṅkenācitavalkalāḥ &
magnāḥ śaivālapaṅkeṣu % vimalāvimaleṣu ca // MatsP_129.9 //
nirmāṃsāśca tato jātāḥ $ kṛśā dhamanisaṃtatāḥ &
teṣāṃ tapaḥprabhāvena % prabhāvavidhutaṃ yathā // MatsP_129.10 //
niṣprabhaṃ tu jagatsarvaṃ $ mandamevābhibhāṣitam &
dahyamāneṣu lokeṣu % taistribhirdānavāgnibhiḥ // MatsP_129.11 //
teṣāmagre jagadbandhuḥ $ prādurbhūtaḥ pitāmahaḥ &
tataḥ sāhasakartāraḥ % prāhuste sahasāgatam // MatsP_129.12 //
svakaṃ pitāmahaṃ daityās $ taṃ vai tuṣṭuvureva ca &
atha tāndānavānbrahmā % tapasā tapanaprabhān // MatsP_129.13 //
uvāca harṣapūrṇākṣo $ harṣapūrṇamukhastadā &
varado 'haṃ hi vo vatsās % tapastoṣita āgataḥ // MatsP_129.14 //
vriyatām īpsitaṃ yacca $ sābhilāṣaṃ taducyatām &
ityevamucyamānāstu % pratipannaṃ pitāmaham // MatsP_129.15 //
viśvakarmā mayaḥ prāha $ praharṣotphullalocanaḥ &
deva daityāḥ purā devaiḥ % saṃgrāme tārakāmaye // MatsP_129.16 //
nirjitāstāḍitāścaiva $ hatāścāpyāyudhairapi &
devairvairānubandhācca % dhāvanto bhayavepitāḥ // MatsP_129.17 //
śaraṇaṃ naiva jānīmaḥ $ śarma vā śaraṇārthinaḥ &
so 'haṃ tapaḥprabhāvena % tava bhaktyā tathaiva ca // MatsP_129.18 //
icchāmi kartuṃ taddurgaṃ $ yaddevairapi dustaram &
tasmiṃśca tripure durge % matkṛte kṛtināṃ vara // MatsP_129.19 //
bhūmyānāṃ jalajānāṃ ca $ śāpānāṃ munitejasām &
devapraharaṇānāṃ ca % devānāṃ ca prajāpateḥ // MatsP_129.20 //
alaṅghanīyaṃ bhavatu $ tripuraṃ yadi te priyam &
viśvakarmā itīvoktaḥ % sa tadā viśvakarmaṇā // MatsP_129.21 //
uvāca prahasanvākyaṃ $ mayaṃ daityagaṇādhipam &
sarvāmaratvaṃ naivāsti % asadvṛttasya dānava // MatsP_129.22 //
tasmāddurgavidhānaṃ hi $ kṣaṇādapi vidhīyatām &
pitāmahavacaḥ śrutvā % tadaivaṃ dānavo mayaḥ // MatsP_129.23 //
prāñjaliḥ punarapyāha $ brahmāṇaṃ padmasambhavam &
yastadekeṣuṇā durgaṃ % sakṛnmuktena nirdahet // MatsP_129.24 //
samaṃ sa saṃyuge hanyād $ avadhyaṃ śeṣato bhavet &
evamastviti cāpyuktvā % mayaṃ devaḥ pitāmahaḥ // MatsP_129.25 //
svapne labdho yathārtho vai $ tatraivādarśanaṃ yayau &
gate pitāmahe daityā % gatā mayaraviprabhāḥ // MatsP_129.26 //
varadānādvirejuste $ tapasā ca mahābalāḥ &
sa mayastu mahābuddhir % dānavo vṛṣasattamaḥ // MatsP_129.27 //
durgaṃ vyavasitaḥ kartum $ iti cācintayattadā &
kathaṃ nāma bhaveddurgaṃ % tanmayā tripuraṃ kṛtam // MatsP_129.28 //
vatsyate tatpuraṃ divyaṃ $ matto nānyairna saṃśayaḥ &
yathācaikeṣuṇā tena % tatpuraṃ na hi hanyate // MatsP_129.29 //
devaistathā vidhātavyaṃ $ mayā mativicāraṇam &
vistāro yojanaśatam % ekaikasya purasya tu // MatsP_129.30 //
kāryasteṣāṃ ca viṣkambhaś $ caikaikaśatayojanam &
puṣyayogeṇa nirmāṇaṃ % purāṇaṃ ca bhaviṣyati // MatsP_129.31 //
puṣyayogeṇa ca divi $ sameṣyanti parasparam &
puṣyayogeṇa yuktāni % yastānyāsādayiṣyati // MatsP_129.32 //
purāṇyekaprahāreṇa $ śatāni nihaniṣyati &
āyasaṃ tu kṣititale % rājataṃ tu nabhastale // MatsP_129.33 //
rājatasyopariṣṭāttu $ sauvarṇaṃ bhavitā puram &
evaṃ tribhiḥ purairyuktaṃ % tripuraṃ tadbhaviṣyati \
śatayojanaviṣkambhair # antaraistaddurāsadam // MatsP_129.34 //
aṭṭālakair yantraśataghnibhiśca $ sacakraśūlopalakampanaiśca &
dvārairmahāmandaramerukalpaiḥ % prākāraśṛṅgaiḥ suvirājamānam // MatsP_129.35 //
satārakākhyena mayena guptaṃ $ svasthaṃ ca guptaṃ taḍinmālināpi &
ko nāma hantuṃ tripuraṃ samartho % muktvā trinetraṃ bhagavantamekam // MatsP_129.36 //


______________________________________________________


Matsya-Purāṇa 130

*sūta uvāca
iti cintāyuto daityo $ divyopāyaprabhāvajam &
cakāra tripuraṃ durgaṃ % manaḥsaṃcāracāritam // MatsP_130.1 //
prākāro 'nena mārgeṇa $ iha vāmutra gopuram &
iha cāṭṭālakadvāram % iha cāṭṭālagopuram // MatsP_130.2 //
rājamārga itaścāpi $ vipulo bhavatāmiti &
rathyoparathyāḥ sattrikā % iha catvara eva ca // MatsP_130.3 //
idamantaḥpurasthānaṃ $ rudrāyatanamatra ca &
savaṭāni taḍāgāni hy % atra vāpyaḥ sarāṃsi ca // MatsP_130.4 //
ārāmāśca sabhāścātra $ udyānānyatra vā tathā &
upanirgamo dānavānāṃ % bhavatyatra manoharaḥ // MatsP_130.5 //
ityevaṃ mānasaṃ tatrā- $ kalpayatpurakalpavit &
mayena tatpuraṃ sṛṣṭaṃ % tripuraṃ tviti naḥ śrutam // MatsP_130.6 //
kārṣṇāyasamayaṃ yattu $ mayena vihitaṃ puram &
tārakākhyo 'dhipastatra % kṛtasthānādhipo 'vasat // MatsP_130.7 //
yattu pūrṇendusaṃkāśaṃ $ rājataṃ nirmitaṃ puram &
vidyunmālī prabhustatra % vidyunmālī tvivāmbudaḥ // MatsP_130.8 //
suvarṇādhikṛtaṃ yacca $ mayena vihitaṃ puram &
svayameva mayastatra % gatastadadhipaḥ prabhuḥ // MatsP_130.9 //
tārakasya puraṃ tatra $ śatayojanamantaram &
vidyunmālipuraṃ cāpi % śatayojanake 'ntare // MatsP_130.10 //
meruparvatasaṃkāśaṃ $ mayasyāpi puraṃ mahat &
puṣyasaṃyogamātreṇa % kālena sa mayaḥ purā // MatsP_130.11 //
kṛtavāṃstripuraṃ daityas $ trinetraḥ puṣpakaṃ yathā &
yena yena mayo yāti % prakurvāṇaḥ puraṃ purāt // MatsP_130.12 //
praśastāstatra tatraiva $ vāruṇyāmālayāḥ svayam &
rukmarūpyāyasānāṃ ca % śataśo 'tha sahasraśaḥ // MatsP_130.13 //
ratnācitāni śobhante $ purāṇyamaravidviṣām &
prāsādaśatajuṣṭāni % kūṭāgārotkaṭāni ca // MatsP_130.14 //
sarveṣāṃ kāmagāni syuḥ $ sarvalokātigāni ca &
sodyānavāpīkūpāni % sapadmasaravanti ca // MatsP_130.15 //
aśokavanabhūtāni $ kokilārutavanti ca &
citraśālāviśālāni % catuḥśālottamāni ca // MatsP_130.16 //
saptāṣṭadaśabhaumāni $ satkṛtāni mayena ca &
bahudhvajapatākāni % sragdāmālaṃkṛtāni ca // MatsP_130.17 //
kiṅkiṇījālaśabdāni $ gandhavanti mahānti ca &
susaṃyuktopaliptāni % puṣpanaivedyavanti ca // MatsP_130.18 //
yajñadhūmāndhakārāṇi $ saṃpūrṇakalaśāni ca &
gaganāvaraṇābhāni % haṃsapaṅktinibhāni ca // MatsP_130.19 //
paṅktīkṛtāni rājante $ gṛhāṇi tripure pure &
muktākalāpairlambadbhir % hasantīva śaśiśriyam // MatsP_130.20 //
mallikājātipuṣpādyair $ gandhadhūpādhivāsitaiḥ &
pañcendriyasukhairnityaṃ % samaiḥ satpuruṣairiva // MatsP_130.21 //
hemarājatalohādya- $ maṇiratnāñjanāṅkitāḥ &
prākārāstripure tasmin % giriprākārasaṃnibhāḥ // MatsP_130.22 //
ekaikasminpure tasmin $ gopurāṇāṃ śataṃ śatam &
sapatākādhvajavatāṃ % dṛśyante giriśṛṅgavat // MatsP_130.23 //
nūpurārāvaramyāṇi $ tripure tatpurāṇyapi &
svargātiriktaśrīkāṇi % tatra kanyāpurāṇi ca // MatsP_130.24 //
ārāmaiśca vihāraiśca $ taḍāgavaṭacatvaraiḥ &
sarobhiśca saridbhiśca % vanaiścopavanairapi // MatsP_130.25 //
divyabhogopabhogāni $ nānāratnayutāni ca &
puṣpotkaraiśca subhagās % tripurasyopanirgamāḥ \
parikhāśatagambhīrāḥ # kṛtā māyānivāraṇaiḥ // MatsP_130.26 //
niśamya taddurgavidhānamuttamaṃ $ kṛtaṃ mayenādbhutavīryakarmaṇā &
diteḥ sutā daivatarājavairiṇaḥ % sahasraśaḥ prāpuranantavikramāḥ // MatsP_130.27 //
tadāsurairdarpitavairimardanair $ janārdanaiḥ śailakarīndrasaṃnibhaiḥ &
babhūva pūrṇaṃ tripuraṃ tathā purā % yathāmbaraṃ bhūrijalair jalapradaiḥ // MatsP_130.28 //


______________________________________________________


Matsya-Purāṇa 131

*sūta uvāca
nirmite tripure durge $ mayenāsuraśilpinā &
taddurgaṃ durgatāṃ prāpa % baddhavairaiḥ surāsuraiḥ // MatsP_131.1 //
sakalatrāḥ saputrāśca $ śastravanto 'ntakopamāḥ &
mayādiṣṭāni viviśur % gṛhāṇi hṛṣitāśca te // MatsP_131.2 //
siṃhā vanamivāneke $ makarā iva sāgaram &
roṣaiścaivātipāruṣyaiḥ % śarīramiva saṃhataiḥ // MatsP_131.3 //
tadvadbalibhiradhyastaṃ $ tatpuraṃ devatāribhiḥ &
tripuraṃ saṃkulaṃ jātaṃ % daityakoṭiśatākulam // MatsP_131.4 //
sutalādapi niṣpatya $ pātālāddānavālayāt &
upatasthuḥ payodābhā % ye ca giryupajīvinaḥ // MatsP_131.5 //
yo yaṃ prārthayate kāmaṃ $ samprāptastripurāśrayāt &
tasya tasya mayastatra % māyayā vidadhāti saḥ // MatsP_131.6 //
sacandreṣu pradoṣeṣu $ sāmbujeṣu saraḥsu ca &
ārāmeṣu sacūteṣu % tapodhanavaneṣu ca // MatsP_131.7 //
svaṅgāścandanadigdhāṅgāṃ $ mātaṃgāḥ samadā iva &
mṛṣṭābharaṇavastrāśca % mṛṣṭasraganulepanāḥ // MatsP_131.8 //
priyābhiḥ priyakrāmābhir $ hāvabhāvaprasūtibhiḥ &
nārībhiḥ satataṃ remur % muditāścaiva dānavāḥ // MatsP_131.9 //
mayena nirmite sthāne $ modamānā mahāsurāḥ &
arthe dharme ca kāme ca % nidadhuste matīḥ svayam // MatsP_131.10 //
teṣāṃ tripurayuktānāṃ $ tripure tridaśāriṇām &
vrajati sma sukhaṃ kālaḥ % svargasthānāṃ yathā tathā // MatsP_131.11 //
śuśrūṣante pitṝnputrāḥ $ patnyaścāpi patīṃstathā &
vimuktakalahāścāpi % prītayaḥ pracurābhavan // MatsP_131.12 //
nādharmastripurasthānāṃ $ bādhate vīryavānapi &
arcayanto diteḥ putrās % tripurāyatane haram // MatsP_131.13 //
puṇyāhaśabdānuccerur $ āśīrvādāṃśca vedagān &
svanūpuraravonmiśrān % veṇuvīṇāravānapi // MatsP_131.14 //
hāsaśca varanārīṇāṃ $ cittavyākulakārakaḥ &
tripure dānavendrāṇāṃ % ramatāṃ śrūyate sadā // MatsP_131.15 //
teṣāmarcayatāṃ devān $ brāhmaṇāṃśca namasyatām &
dharmārthakāmamantrāṇāṃ % mahānkālo 'bhyavartata // MatsP_131.16 //
athālakṣmīrasūyā ca $ tṛḍbubhukṣe tathaiva ca &
kaliśca kalahaścaiva % tripuraṃ viviśuḥ saha // MatsP_131.17 //
saṃdhyākālaṃ praviṣṭāste $ tripuraṃ ca bhayāvahāḥ &
samadhyāsuḥ samaṃ ghorāḥ % śarīrāṇi yathāmayāḥ // MatsP_131.18 //
sarva ete viśantastu $ mayena tripurāntaram &
svapne bhayāvahā dṛṣṭā % āviśantastu dānavān // MatsP_131.19 //
udite ca sahasrāṃśau $ śubhabhāsākare ravau &
mayaḥ sabhāmāviveśa % bhāskarābhyāmivāmbudaḥ // MatsP_131.20 //
merukūṭanibhe ramya $ āsane svarṇamaṇḍite &
āsīnāḥ kāñcanagireḥ % śṛṅge toyamuco yathā // MatsP_131.21 //
pārśvayostārakākhyaśca $ vidyunmālī ca dānavaḥ &
upaviṣṭau mayasyānte % hastinaḥ kalabhāviva // MatsP_131.22 //
tataḥ surārayaḥ sarve $ 'śeṣakopā raṇājire &
upaviṣṭā dṛḍhaṃ viddhā % dānavā devaśatravaḥ // MatsP_131.23 //
teṣvāsīneṣu sarveṣu $ sukhāsanagateṣu ca &
mayo māyāvijanaka % ityuvāca sa dānavān // MatsP_131.24 //
khecarāḥ khecarārāvā $ bho bho dākṣāyaṇīsutāḥ &
niśāmayadhvaṃ svapno 'yaṃ % mayā dṛṣṭo bhayāvahaḥ // MatsP_131.25 //
catasraḥ pramadāstatra $ trayo martyā bhayāvahāḥ &
kopānalādīptamukhāḥ % praviṣṭās tripurārdinaḥ // MatsP_131.26 //
praviśya ruṣitāste ca $ purāṇyatulavikramāḥ &
praviṣṭāḥ sma śarīrāṇi % bhūtvā bahuśarīriṇaḥ // MatsP_131.27 //
nagaraṃ tripuraṃ cedaṃ $ tamasā samavasthitam &
sagṛhaṃ saha yuṣmābhiḥ % sāgarāmbhasi majjitam // MatsP_131.28 //
ulūkaṃ rucirā nārī $ nagnārūḍhā kharaṃ tathā &
saha strībhirhasantī ca % cumbane pramadā yathā \
puruṣaḥ sindutilakaś # caturaṅghris trilocanaḥ // MatsP_131.29 //
yena sā pramadā nunnā $ ahaṃ caiva vibodhitaḥ &
īdṛśī pramadā dṛṣṭā % mayā cātibhayāvahā // MatsP_131.30 //
eṣa īdṛśakaḥ svapno $ dṛṣṭo vai ditinandanāḥ &
dṛṣṭaḥ kathaṃ hi kaṣṭāya % asurāṇāṃ bhaviṣyati // MatsP_131.31 //
yadi vo 'haṃ kṣamo rājā $ yadidaṃ vettha ceddhitam &
nibodhadhvaṃ sumanaso % na cāsūyitum arhatha // MatsP_131.32 //
kāmaṃ cerṣyāṃ ca kopaṃ ca $ asūyāṃ saṃvihāya ca &
satye dame ca dharme ca % munivāde ca tiṣṭhata // MatsP_131.33 //
śāntayaśca prayujyantāṃ $ pūjyatāṃ ca maheśvaraḥ &
yadi nāmāsya svapnasya hy % evaṃ coparamo bhavet // MatsP_131.34 //
kupyate no dhruvaṃ rudro $ devadevastrilocanaḥ &
bhaviṣyāṇi ca dṛśyante % yato nastripure 'surāḥ // MatsP_131.35 //
kalahaṃ varjayantaśca $ arjayantas tathārjavam &
svapnodayaṃ pratīkṣadhvaṃ % kālodayamathāpi ca // MatsP_131.36 //
śrutvā dākṣāyaṇīputrā $ ityevaṃ mayabhāṣitam &
krodherṣyāvasthayā yuktā % dṛśyante ca vināśagāḥ // MatsP_131.37 //
vināśam upapaśyanto hy $ alakṣmyā vyāpitāsurāḥ &
tatraiva dṛṣṭvā te 'nyonyaṃ % sakrodhāpūritekṣaṇāḥ // MatsP_131.38 //
atha daivaparidhvastā $ dānavāstripurālayāḥ &
hitvā satyaṃ ca dharmaṃ ca % akāryāṇyupacakramuḥ // MatsP_131.39 //
dviṣanti brāhmaṇānpuṇyān $ na cārcanti hi devatāḥ &
guruṃ caiva na manyante hy % anyonyaṃ cāpi cukrudhuḥ // MatsP_131.40 //
kalaheṣu ca sajjante $ svadharmeṣu hasanti ca &
parasparaṃ ca nindanti % ahamityeva vādinaḥ // MatsP_131.41 //
uccairgurūnprabhāṣante $ nābhibhāṣanti pūjitāḥ &
akasmātsāśrunayanā % jāyante ca samutsukāḥ // MatsP_131.42 //
dadhisaktūnpayaścaiva $ kapitthāni ca rātriṣu &
bhakṣayanti ca śeranta % ucchiṣṭāḥ saṃvṛtāstathā // MatsP_131.43 //
mūtraṃ kṛtvopaspṛśanti $ cākṛtvā pādadhāvanam &
saṃviśanti ca śayyāsu % śaucācāravivarjitāḥ // MatsP_131.44 //
saṃkucanti bhayāccaiva $ mārjārāṇāṃ yathākhukaḥ &
bhāryāṃ gatvā na śudhyanti % rahovṛttiṣu nistrapāḥ // MatsP_131.45 //
purā suśīlā bhūtvā ca $ duḥśīlatvamupāgatāḥ &
devāṃstapodhanāṃścaiva % bādhante tripurālayāḥ // MatsP_131.46 //
mayena vāryamāṇā api $ te vināśamupasthitāḥ &
vipriyāṇyeva viprāṇāṃ % kurvāṇāḥ kalahaiṣiṇaḥ // MatsP_131.47 //
vaibhrājaṃ nandanaṃ caiva $ tathā caitrarathaṃ vanam &
aśokaṃ ca varāśokaṃ % sarvartukamathāpi ca // MatsP_131.48 //
svargaṃ ca devatāvāsaṃ $ pūrvadevavaśānugāḥ &
vidhvaṃsayanti saṃkruddhās % tapodhanavanāni ca // MatsP_131.49 //
vidhvastadevāyatanāśramaṃ ca $ saṃbhagnadevadvijapūjakaṃ tu &
jagadbabhūvāmararājaduṣṭair % abhidrutaṃ sasyamivālivṛndaiḥ // MatsP_131.50 //


______________________________________________________


Matsya-Purāṇa 132

*sūta uvāca
aśīleṣu praduṣṭeṣu $ dānaveṣu durātmasu &
lokeṣūtsādyamāneṣu % tapodhanavaneṣu ca // MatsP_132.1 //
siṃhanāde vyomagānāṃ $ teṣu bhīteṣu jantuṣu &
trailokye bhayasaṃmūḍhe % tamondhanvam upāgate // MatsP_132.2 //
ādityā vasavaḥ sādhyāḥ $ pitaro marutāṃ gaṇāḥ &
bhītāḥ śaraṇamājagmur % brahmāṇāṃ prapitāmaham // MatsP_132.3 //
te taṃ svarṇotpalāsīnaṃ $ brahmāṇaṃ samupāgatāḥ &
nemurūcuśca sahitāḥ % pañcāsyaṃ caturānanam // MatsP_132.4 //
varaguptāstavaiveha $ dānavāstripurālayāḥ &
bādhante 'smānyathā preṣyān % anuśādhi tato 'nagha // MatsP_132.5 //
meghāgame yathā haṃsā $ mṛgāḥ siṃhabhayādiva &
dānavānāṃ bhayāttadvad % bhramāmo hi pitāmaha // MatsP_132.6 //
putrāṇāṃ nāmadheyāni $ kalatrāṇāṃ tathaiva ca &
dānavairbhrāmyamāṇānāṃ % vismṛtāni tato 'nagha // MatsP_132.7 //
devaveśmaprabhaṅgāśca $ āśramabhraṃśanāni ca &
dānavairlomamohāndhaiḥ % kriyante ca bhramanti ca // MatsP_132.8 //
yadi na trāyase lokaṃ $ dānavairvidrutaṃ drutam &
dharṣaṇānena nirdevaṃ % nirmanuṣyāśramaṃ jagat // MatsP_132.9 //
ityevaṃ tridaśairuktaḥ $ padmayoniḥ pitāmahaḥ &
pratyāha tridaśān sendrān % indutulyānanaḥ prabhuḥ // MatsP_132.10 //
bhayasya yo varo datto $ mayā matimatāṃ varāḥ &
tasyānta eṣa samprāpto % yaḥ purokto mayā surāḥ // MatsP_132.11 //
tacca teṣāmadhiṣṭhānaṃ $ tripuraṃ tridaśarṣabhāḥ &
ekeṣupātamokṣeṇa % hantavyaṃ neṣuvṛṣṭibhiḥ // MatsP_132.12 //
bhavatāṃ ca na paśyāmi $ kamapyatra surarṣabhāḥ &
yastu caikaprahāreṇa % puraṃ hanyāt sadānavam // MatsP_132.13 //
tripuraṃ nālpavīryeṇa $ śakyaṃ hantuṃ śareṇa tu &
ekaṃ muktvā mahādevaṃ % maheśānaṃ prajāpatim // MatsP_132.14 //
te yūyaṃ yadi anye ca $ kratuvidhvaṃsakaṃ haram &
yācāmaḥ sahitā devaṃ % tripuraṃ sa haniṣyati // MatsP_132.15 //
kṛtaḥ purāṇāṃ viṣkambho $ yojamānāṃ śataṃ śatam &
yathā caikaprahāreṇa % hanyate vai bhavena tu \
puṣyayogeṇa yuktāni # tāni caikakṣaṇena tu // MatsP_132.16 //
tato devaiśca samprokto $ yāsyāma iti duḥkhitaiḥ &
pitāmahaśca taiḥ sārdhaṃ % bhavasaṃsadamāgataḥ // MatsP_132.17 //
taṃ bhavaṃ bhūtabhavyeśaṃ $ giriśaṃ śūlapāṇinam &
paśyanti comayā sārdhaṃ % nandinā ca mahātmanā // MatsP_132.18 //
agnivarṇamajaṃ devam $ agnikuṇḍanibhekṣaṇam &
agnyādityasahasrābham % agnivarṇavibhūṣitam // MatsP_132.19 //
candrāvayavalakṣmāṇaṃ $ candrasaumyatarānanam &
āgamya tamajaṃ devam % atha taṃ nīlalohitam \
astuvangopatiṃ śambhuṃ # varadaṃ pārvatīpatim // MatsP_132.20 //

*devā ūcuḥ
namo bhavāya śarvāya $ rudrāya varadāya ca &
paśūnāṃ pataye nityam % ugrāya ca kapardine // MatsP_132.21 //
mahādevāya bhīmāya $ tryambakāya ca śāntaye &
īśānāya bhayaghnāya % namastvandhakaghātine // MatsP_132.22 //
nīlagrīvāya bhīmāya $ vedhase vedhasā stute &
kumāraśatrunighnāya % kumārajanakāya ca // MatsP_132.23 //
vilohitāya dhūmrāya $ varāya krathanāya ca &
nityaṃ nīlaśikhaṇḍāya % śūline divyaśāyine // MatsP_132.24 //
uragāya trinetrāya $ hiraṇyavasuretase &
acintyāyāmbikābhartre % sarvadevastutāya ca // MatsP_132.25 //
vṛṣadhvajāya muṇḍāya $ jaṭine brahmacāriṇe &
tapyamānāya salile % brahmaṇyāyājitāya ca // MatsP_132.26 //
viśvātmane viśvasṛje $ viśvamāvṛtya tiṣṭhate &
namo 'stu divyarūpāya % prabhave divyaśambhave // MatsP_132.27 //
abhigamyāya kāmyāya $ stutyāyārcyāya sarvadā &
bhaktānukampine nityaṃ % diśate yanmanogatam // MatsP_132.28 //


______________________________________________________


Matsya-Purāṇa 133
*sūta uvāca
brahmādyaiḥ stūyamānastu $ devairdevo maheśvaraḥ &
prajāpatimuvācedaṃ % devānāṃ kva bhayaṃ mahat // MatsP_133.1 //
bho devāḥ svāgataṃ vo 'stu $ brūta yadvo manogatam &
tāvadeva prayacchāmi % nāstyadeyaṃ mayā hi vaḥ // MatsP_133.2 //
yuṣmākaṃ nitarāṃ śaṃ vai $ kartāhaṃ vibudharṣabhāḥ &
carāmi mahadatyugraṃ % yaccāpi paramaṃ tapaḥ // MatsP_133.3 //
vidviṣṭā vo mama dviṣṭāḥ $ kaṣṭāḥ kaṣṭaparākramāḥ &
teṣāmabhāvaḥ saṃpādyo % yuṣmākaṃ bhava eva ca // MatsP_133.4 //
evamuktāstu devena $ premṇā sabrahmakāḥ surāḥ &
rudramāhurmahābhāgaṃ % bhāgārhāḥ sarva eva te // MatsP_133.5 //
bhagavaṃstaistapastaptaṃ $ raudraṃ raudraparākramaiḥ &
asurairvadhyamānāḥ sma % vayaṃ tvāṃ śaraṇaṃ gatāḥ // MatsP_133.6 //
mayo nāma diteḥ putras $ trinetra kalahapriyaḥ &
tripuraṃ yena taddurgaṃ % kṛtaṃ pāṇḍuragopuram // MatsP_133.7 //
tadāśritya puraṃ durgaṃ $ dānavā varanirbhayāḥ &
bādhante 'smānmahādeva % preṣyamasvāminaṃ yathā // MatsP_133.8 //
udyānāni ca bhagnāni $ nandanādīni yāni ca &
varāścāpsarasaḥ sarvā % rambhādyā danujairhṛtāḥ // MatsP_133.9 //
indrasya vāhyāśca gajāḥ $ kumudāñjanavāmanāḥ &
airāvatādyā apahṛtā % devatānāṃ maheśvara // MatsP_133.10 //
ye cendrarathamukhyāś ca $ harayo 'pahṛtāsuraiḥ &
jātāśca dānavānāṃ te % rathayogyāsturaṃgamāḥ // MatsP_133.11 //
ye rathā ye gajāścaiva $ yāḥ striyo vasu yacca naḥ &
tanno vyapahṛtaṃ daityaiḥ % saṃśayo jīvite punaḥ // MatsP_133.12 //
trinetra evamuktastu $ devaiḥ śakrapurogamaiḥ &
uvāca devāndeveśo % varado vṛṣavāhanaḥ // MatsP_133.13 //
vyapagacchatu vo devā $ mahaddānavajaṃ bhayam &
tadahaṃ tripuraṃ dhakṣye % kriyatāṃ yadbravīmi tat // MatsP_133.14 //
yadīcchata mayā dagdhuṃ $ tatpuraṃ sahamānavam &
rathamaupayikaṃ mahyaṃ % sajjayadhvaṃ kimāsyate // MatsP_133.15 //
digvāsasā tathoktāste $ sapitāmahakāḥ surāḥ &
tathetyuktvā mahādevaṃ % cakruste rathamuttamam // MatsP_133.16 //
dharāṃ kūbarakau dvau tu $ rudrapārśvacarāvubhau &
adhiṣṭhānaṃ śiro meror % akṣo mandara eva ca // MatsP_133.17 //
cakruścandraṃ ca sūryaṃ ca $ cakre kāñcanarājate &
kṛṣṇapakṣaṃ śuklapakṣaṃ % pakṣadvayamapīśvarāḥ // MatsP_133.18 //
rathanemidvayaṃ cakrur $ devā brahmapuraḥsarāḥ &
ādidvayaṃ pakṣayantraṃ % yantrametāśca devatāḥ // MatsP_133.19 //
kambalāśvatarābhyāṃ ca $ nāgābhyāṃ samaveṣṭitam &
bhārgavaścāṅgirāścaiva % budho 'ṅgāraka eva ca // MatsP_133.20 //
śanaiścarastathā cātra $ sarve te devasattamāḥ &
varūthaṃ gaganaṃ cakruś % cārurūpaṃ rathasya te // MatsP_133.21 //
kṛtaṃ dvijihvanayanaṃ $ triveṇuṃ śātakaumbhikam &
maṇimuktendranīlaiśca % vṛtaṃ hyaṣṭamukhaiḥ suraiḥ // MatsP_133.22 //
gaṅgā sindhuḥ śatadruśca $ candrabhāgā irāvatī &
vitastā ca vipāśā ca % yamunā gaṇḍakī tathā // MatsP_133.23 //
sarasvatī devikā ca $ tathā ca sarayūrapi &
etāḥ saridvarāḥ sarvā % veṇusaṃjñā kṛtā rathe // MatsP_133.24 //
dhṛtarāṣṭrāśca ye nāgās $ te ca veśyātmakāḥ kṛtāḥ &
vāsukeḥ kulajā ye ca % ye ca raivatavaṃśajāḥ // MatsP_133.25 //
te sarpā darpasampūrṇāś $ cāpatūṇeṣv anūnagāḥ &
avatasthuḥ śarā bhūtvā % nānājātiśubhānanāḥ // MatsP_133.26 //
surasā saramā kadrūr $ vinatā śucireva ca &
tṛṣā bubhukṣā sarvogrā % mṛtyuḥ sarvaśamastathā // MatsP_133.27 //
brahmavadhyā ca govadhyā $ bālavadhyā prajābhayāḥ &
gadā bhūtvā śaktayaśca % tadā devarathe 'bhyayuḥ // MatsP_133.28 //
yugaṃ kṛtayugaṃ cātra $ cāturhotraprayojakāḥ &
caturvarṇāḥ salīlāśca % babhūvuḥ svarṇakuṇḍalāḥ // MatsP_133.29 //
tadyugaṃ yugasaṃkāśaṃ $ rathaśīrṣe pratiṣṭhitam &
dhṛtarāṣṭreṇa nāgena % baddhaṃ balavatā mahat // MatsP_133.30 //
ṛgvedaḥ sāmavedaśca $ yajurvedastathā paraḥ &
vedāś catvāra evaite % catvārasturagābhavan // MatsP_133.31 //
annadānapurogāṇi $ yāni dānāni kānicit &
tānyāsanvājināṃ teṣāṃ % bhūṣaṇāni sahasraśaḥ // MatsP_133.32 //
padmadvayaṃ takṣakaśca $ karkoṭakadhanaṃjayau &
nāgā babhūvurevaite % hayānāṃ vālabandhanāḥ // MatsP_133.33 //
oṃkāraprabhavāstā vā $ mantrayajñakratukriyāḥ &
upadravāḥ pratīkārāḥ % paśubandheṣṭayastathā // MatsP_133.34 //
yajñopavāhānyetāni $ tasmiṃllokarathe śubhe &
maṇimuktāpravālaistu % bhūṣitāni sahasraśaḥ // MatsP_133.35 //
pratoda oṃkāra evāsīt $ tadagraṃ ca vaṣaṭkṛtam &
sinīvālī kuhū rākā % tathā cānumatiḥ śubhā \
yoktrāṇyāsaṃsturaṃgāṇām # apasarpaṇavigrahāḥ // MatsP_133.36 //
kṛṣṇānyatha ca pītāni $ śvetamāñjiṣṭhakāni ca &
avadātāḥ patākāstu % babhūvuḥ pavaneritāḥ // MatsP_133.37 //
ṛtubhiśca kṛtaḥ ṣaḍbhir $ dhanuḥ saṃvatsaro 'bhavat &
ajarā jyābhavaccāpi % sāmbikā dhanuṣo dṛḍhā // MatsP_133.38 //
kālo hi bhagavānrudras $ taṃ ca saṃvatsaraṃ viduḥ &
tasmādumā kālarātrir % dhanuṣo jyājarābhavat // MatsP_133.39 //
sagarbhaṃ tripuraṃ yena $ dagdhavānsa trilocanaḥ &
sa iṣurviṣṇusomāgni- % tridaivatamayo 'bhavat // MatsP_133.40 //
ānanaṃ hyagnirabhavac $ chalyaṃ somastamonudaḥ &
tejasaḥ samavāyo 'tha % ceṣostejo rathāṅgadhṛk // MatsP_133.41 //
tasmiṃśca vīryavṛddhyarthaṃ $ vāsukirnāgapārthivaḥ &
tejaḥsaṃvasanārthaṃ vai % mumocātiviṣo viṣam // MatsP_133.42 //
kṛtvā devā rathaṃ cāpi $ divyaṃ divyaprabhāvataḥ &
lokādhipatimabhyetya % idaṃ vacanamabruvan // MatsP_133.43 //
saṃskṛto 'yaṃ ratho 'smābhis $ tava dānavaśatrujit &
idamāpatparitrāṇaṃ % devānsendrapurogamān // MatsP_133.44 //
taṃ meruśikharākāraṃ $ trailokyarathamuttamam &
praśasya devānsādhviti % rathaṃ paśyati śaṃkaraḥ // MatsP_133.45 //
muhurdṛṣṭvā rathaṃ sādhu $ sādhvityuktvā muhurmuhuḥ &
uvāca sendrānamarān % amarādhipatiḥ svayam // MatsP_133.46 //
yādṛśo 'yaṃ rathaḥ kḷpto $ yuṣmābhirmama sattamāḥ &
īdṛśo rathasampattyā % yantā śīghraṃ vidhīyatām // MatsP_133.47 //
ityuktvā devadevena $ devā viddhā iveṣubhiḥ &
avāpurmahatīṃ cintāṃ % kathaṃ kāryamiti bruvan // MatsP_133.48 //
mahādevasya devo 'nyaḥ $ ko nāma sadṛśo bhavet &
muktvā cakrāyudhaṃ devaṃ % so 'pyasyeṣuṃ samāśritaḥ // MatsP_133.49 //
dhuri yuktā ivokṣāṇo $ ghaṭanta iva parvataiḥ &
niśvasantaḥ surāḥ sarve % kathametaditi bruvan // MatsP_133.50 //
deveṣvāha devadevo $ lokanāthasya dhūrgatān &
ahaṃ sārathirityuktvā % jagrāhāśvāṃstato 'grajaḥ // MatsP_133.51 //
tato devaiḥ sagandharvaiḥ $ siṃhanādo mahānkṛtaḥ &
pratodahastaṃ samprekṣya % brahmāṇaṃ sūtatāṃ gatam // MatsP_133.52 //
bhagavānapi viśveśo $ rathasthe vai pitāmahe &
sadṛśaḥ sūta ityuktvā % cāruroha rathaṃ haraḥ // MatsP_133.53 //
ārohati rathaṃ deve hy $ aśvā harabharāturāḥ &
jānubhiḥ patitā bhūmau % rajogrāsaśca grāsitaḥ // MatsP_133.54 //
devo dṛṣṭvātha vedāṃstān $ abhīrugrahayān bhayāt &
ujjahāra pitṝnārtān % suputra iva duḥkhitān // MatsP_133.55 //
tataḥ siṃharavo bhūyo $ babhūva rathabhairavaḥ &
jayaśabdaśca devānāṃ % saṃbabhūvārṇavopamaḥ // MatsP_133.56 //
tadoṃkāramayaṃ gṛhya $ pratodaṃ varadaḥ prabhuḥ &
svayambhūḥ prayayau vāhān % anumantrya yathājavam // MatsP_133.57 //
grasamānā ivākāśaṃ $ muṣṇanta iva medinīm &
mukhebhyaḥ sasṛjuḥ śvāsān % ucchvasanta ivoragāḥ // MatsP_133.58 //
svayambhuvā codyamānāś $ coditena kapardinā &
vrajanti te 'śvā javanāḥ % kṣayakāla ivānilāḥ // MatsP_133.59 //
dhvajocchrayavinirmāṇe $ dhvajayaṣṭimanuttamām &
ākramya nandī vṛṣabhas % tasthau tasmiñchivecchayā // MatsP_133.60 //
bhārgavāṅgirasau devau $ daṇḍahastau raviprabhau &
rathacakre tu rakṣete % rudrasya priyakāṅkṣiṇau // MatsP_133.61 //
śeṣaśca bhagavānnāgo $ 'nanto 'nantakaro 'riṇām &
śarahasto rathaṃ pāti % śayanaṃ brahmaṇastadā // MatsP_133.62 //
yamastūrṇaṃ samāsthāya $ mahiṣaṃ cātidāruṇam &
draviṇādhipatirvyālaṃ % surāṇāmadhipo dvipam // MatsP_133.63 //
mayūraṃ śatacandraṃ ca $ kūjantaṃ kiṃnaraṃ yathā &
guha āsthāya varado % yugopamarathaṃ pituḥ // MatsP_133.64 //
nandīśvaraśca bhagavāñ $ chūlamādāya dīptimān &
pṛṣṭhataścāpi pārśvābhyāṃ % lokasya kṣayakṛdyathā // MatsP_133.65 //
pramathāścāgnivarṇābhāḥ $ sāgnijvālā ivācalāḥ &
anujagmū rathaṃ śārvaṃ % nakrā iva mahārṇavam // MatsP_133.66 //
bhṛgurbharadvājavasiṣṭhagautamāḥ $ kratuḥ pulastyaḥ pulahastapodhanāḥ &
marīciratrirbhagavānathāṅgirāḥ % parāśarāgastyamukhā maharṣayaḥ // MatsP_133.67 //
haramajitamajaṃ pratuṣṭuvur $ vacanaviśeṣair vicitrabhūṣaṇaiḥ &
rathastripure sakāñcanācalo % vrajati sapakṣa ivādrirambare // MatsP_133.68 //
karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ /*
pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ // MatsP_133.69 //*
makaratimitimiṅgilāvṛtaḥ $ pralaya ivātisamuddhato 'rṇavaḥ &
vrajati rathavaro 'tibhāsvaro hy % aśaninipātapayodaniḥsvanaḥ // MatsP_133.70 //


______________________________________________________


Matsya-Purāṇa 134

*sūta uvāca
pūjyamāne rathe tasmiṃl $ lokairdeve rathe sthite &
pramatheṣu nadatsūgraṃ % pravadatsu ca sādhviti // MatsP_134.1 //
īśvarasvaraghoṣeṇa $ nardamāne mahāvṛṣe &
jayatsu vipreṣu tathā % garjatsu turageṣu ca // MatsP_134.2 //
raṇāṅgaṇātsamutpatya $ devarṣirnāradaḥ prabhuḥ &
kāntyā candropamastūrṇaṃ % tripuraṃ puramāgataḥ // MatsP_134.3 //
autpātikaṃ tu daityānāṃ $ tripure vartate dhruvam &
nāradaścātra bhagavān % prādurbhūtastapodhanaḥ // MatsP_134.4 //
āgataṃ jaladābhāsaṃ $ sametāḥ sarvadānavāḥ &
uttasthurnāradaṃ dṛṣṭvā % abhivādanavādinaḥ // MatsP_134.5 //
tamarghyeṇa ca pādyena $ madhuparkeṇa ceśvarāḥ &
nāradaṃ pūjayāmāsur % brahmāṇamiva vāsavaḥ // MatsP_134.6 //
teṣāṃ sa pūjāṃ pūjārhaḥ $ pratigṛhya tapodhanaḥ &
nāradaḥ sukhamāsīnaḥ % kāñcane paramāsane // MatsP_134.7 //
mayastu sukhamāsīne $ nārade nāradodbhave &
yathārhaṃ dānavaiḥ sārdham % āsīno dānavādhipaḥ // MatsP_134.8 //
āsīnaṃ nāradaṃ prekṣya $ mayastvatha mahāsuraḥ &
abravīdvacanaṃ tuṣṭo % hṛṣṭaromānanekṣaṇaḥ // MatsP_134.9 //
autpātikaṃ pure 'smākaṃ $ yathā nānyatra kutracit &
vartate vartamānajña % vada tvaṃ hi ca nārada // MatsP_134.10 //
dṛśyante bhayadāḥ svapnā $ bhajyante ca dhvajāḥ param &
vinā ca vāyunā ketuḥ % patate ca tathā bhuvi // MatsP_134.11 //
aṭṭālakāśca nṛtyante $ sapatākāḥ sagopurāḥ &
hiṃsa hiṃseti śrūyante % giraśca bhayadāḥ pure // MatsP_134.12 //
nāhaṃ bibhemi devānāṃ $ sendrāṇāmapi nārada &
muktvaikaṃ varadaṃ sthāṇuṃ % bhaktābhayakaraṃ haram // MatsP_134.13 //
bhagavannāstyaviditam $ utpāteṣu tavānagha &
anāgatamatītaṃ ca % bhavāñjānāti tattvataḥ // MatsP_134.14 //
tadetanno bhayasthānam $ utpātābhiniveditam &
kathayasva muniśreṣṭha % prapannasya tu nārada // MatsP_134.15 //
ityukto nāradastena $ mayenāmayavarjitaḥ // MatsP_134.16 //

*nārada uvāca
śṛṇu dānava tattvena $ bhavantyautpātikā yathā &
dharmeti dhāraṇe dhātur % māhātmye caiva paṭhyate \
dhāraṇācca mahattvena # dharma eṣa nirucyate // MatsP_134.17 //
sa iṣṭaprāpako dharma $ ācāryairupadiśyate &
itaraścāniṣṭaphala % ācāryairnopadiśyate // MatsP_134.18 //
utpathānmārgamāgacchen $ mārgācceva vimārgatām &
vināśastasya nirdeśya % iti vedavido viduḥ // MatsP_134.19 //
tvamadharmarathārūḍhaḥ $ sahaibhirmattadānavaiḥ &
apakāriṣu devānāṃ % kuruṣe tvaṃ sahāyatām // MatsP_134.20 //
tadetānyevamādīni $ utpātāveditāni ca &
vaināśikāni dṛśyante % dānavānāṃ tathaiva ca // MatsP_134.21 //
eṣa rudraḥ samāsthāya $ mahālokamayaṃ ratham &
āyāti tripuraṃ hantuṃ % maya tvāmasurānapi // MatsP_134.22 //
sa tvaṃ mahaujasaṃ nityaṃ $ prapadyasva maheśvaram &
yāsyase saha putreṇa % dānavaiḥ saha mānada // MatsP_134.23 //
ityevamāvedya bhayaṃ $ dānavopasthitaṃ mahat &
dānavānāṃ punardevo % deveśapadamāgataḥ // MatsP_134.24 //
nārade tu munau yāte $ mayo dānavanāyakaḥ &
śūrasaṃmatamityevaṃ % dānavānāha dānavaḥ // MatsP_134.25 //
śūrāḥ stha jātaputrāḥ stha $ kṛtakṛtyāḥ stha dānavāḥ &
yudhyadhvaṃ daivataiḥ sārdhaṃ % kartavyaṃ cāpi no bhayam // MatsP_134.26 //
jitvā vayaṃ bhaviṣyāmaḥ $ sarve 'marasabhāsadaḥ &
devāṃśca sendrakānhatvā % lokānbhokṣyāmahe 'surāḥ // MatsP_134.27 //
aṭṭālakeṣu ca tathā $ tiṣṭhadhvaṃ śastrapāṇayaḥ &
daṃśitā yuddhasajjāśca % tiṣṭhadhvaṃ prodyatāyudhāḥ // MatsP_134.28 //
purāṇi trīṇi caitāni $ yathāsthāneṣu dānavāḥ &
tiṣṭhadhvaṃ laṅghanīyāni % bhaviṣyanti purāṇi ca // MatsP_134.29 //
namogatāstathā śūrā $ devatā viditā hi vaḥ &
tāḥ prayatnena vāryāśca % vidāryāścaiva sāyakaiḥ // MatsP_134.30 //
iti danutanayānmayastathoktvā $ suragaṇavāraṇavāraṇe vacāṃsi &
yuvatijanaviṣaṇṇamānasaṃ tat % tripurapuraṃ sahasā viveśa rājā // MatsP_134.31 //
atha rajataviśuddhabhāvabhāvo $ bhavamabhipūjya digambaraṃ sugīrbhiḥ &
śaraṇamupajagāma devadevaṃ % madanāryandhakayajñadehaghātam // MatsP_134.32 //
mayamabhayapadaiṣiṇaṃ prapannaṃ $ na kila bubodha tṛtīyadīptanetraḥ &
tadabhimatamadāttataḥ śaśāṅkī % sa ca kila nirbhaya eva dānavo 'bhūt // MatsP_134.33 //


______________________________________________________


Matsya-Purāṇa 135

*sūta uvāca
tato raṇe devabalaṃ $ nārado 'bhyagamatpunaḥ &
āgatya caiva tripurāt % sabhāyāmāsthitaḥ svayam // MatsP_135.1 //
ilāvṛtamiti khyātaṃ $ tadvarṣaṃ vistṛtāyatam &
yatra yajño balervṛtto % baliryatra ca saṃyataḥ // MatsP_135.2 //
devānāṃ janmabhūmiryā $ triṣu lokeṣu viśrutā &
vivāhāḥ kratavaścaiva % jātakarmādikāḥ kriyāḥ // MatsP_135.3 //
devānāṃ yatra vṛttāni $ kanyādānāni yāni ca &
reme nityaṃ bhavo yatra % sahāyaiḥ pārṣadairgaṇaiḥ // MatsP_135.4 //
lokapālāḥ sadā yatra $ tasthurmerugirau yathā &
madhupiṅgalanetrastu % candrāvayavabhūṣaṇaḥ \
devānāmadhipaṃ prāha # gaṇapāṃśca maheśvaraḥ // MatsP_135.5 //
vāsavaitad arīṇāṃ te $ tripuraṃ paridṛśyate &
vimānaiśca patākābhir % dhvajaiśca samalaṃkṛtam // MatsP_135.6 //
idaṃ vṛttamidaṃ khyātaṃ $ vahnivadbhṛśatāpanam &
ete janā giriprakhyāḥ % sakuṇḍalakirīṭinaḥ // MatsP_135.7 //
prākāragopurāṭṭeṣu $ kakṣānte dānavāḥ sthitāḥ &
ime ca toyadābhāsā % danujā vikṛtānanāḥ // MatsP_135.8 //
nirgacchanti puro daityāḥ $ sāyudhā vijayaiṣiṇaḥ // MatsP_135.9 //
sa tvaṃ suraśataiḥ sārdhaṃ $ sasahāyo varāyudhaḥ &
sahadbhirmāmakairbhṛtyair % vyāpādaya mahāsurān // MatsP_135.10 //
ahaṃ ca rathavaryeṇa $ niścalācalavatsthitaḥ &
puraḥ purasya randhrārthī % sthāsyāmi vijayāya vaḥ // MatsP_135.11 //
yadā tu puṣyayogeṇa $ ekatvaṃ sthāsyate puram &
tadetannirdahiṣyāmi % śareṇaikena vāsava // MatsP_135.12 //
ityukto vai bhagavatā $ rudreṇeha sureśvaraḥ &
yayau tattripuraṃ jetuṃ % tena sainyena saṃvṛtaḥ // MatsP_135.13 //
prakrāntarathabhīmaistaiḥ $ sadevaiḥ pārṣadāṃ gaṇaiḥ &
kṛtasiṃharavopetair % udgacchadbhirivāmbudaiḥ // MatsP_135.14 //
tena nādena tripurād $ dānavā yuddhalālasāḥ &
utpatya dudruvuśceluḥ % sāyudhāḥ khe gaṇeśvarān // MatsP_135.15 //
anye payodharārāvāḥ $ payodharasamā babhuḥ &
sasiṃhanādaṃ vāditraṃ % vādayāmāsuruddhatāḥ // MatsP_135.16 //
devānāṃ siṃhanādaśca $ sarvatūryaravo mahān &
grasto 'bhūddaityanādaiśca % candrastoyadharairiva // MatsP_135.17 //
candrodayātsamudbhūtaḥ $ paurṇamāsa ivārṇavaḥ &
tripuraṃ prabhavattadvad % bhīmarūpamahāsuraiḥ // MatsP_135.18 //
prākāreṣu pure tatra $ gopureṣvapi cāpare &
aṭṭālakānsamāruhya % kecic calitavādinaḥ // MatsP_135.19 //
svarṇamālādharāḥ śūrāḥ $ prabhāsitakarāmbarāḥ &
kecin nadanti danujās % toyamattā ivāmbudāḥ // MatsP_135.20 //
itaścetaśca dhāvantaḥ $ kecidudbhūtavāsasaḥ &
kimetaditi papracchur % anyonyaṃ gṛhamāśritāḥ // MatsP_135.21 //
kimetannaiva jānāmi $ jñānamantarhitaṃ hi me &
jñāsyase 'nantareṇeti % kālo vistārato mahān // MatsP_135.22 //
so 'pyasau pṛthvīsāraṃ ca $ siṃhaśca rathamāsthitaḥ &
tiṣṭhate tripuraṃ pīḍya % dehaṃ vyādhirivocchritaḥ // MatsP_135.23 //
ya eṣo 'sti sa eṣo 'stu $ kā cintā sambhrame sati &
ehi āyudham ādāya % kva me pṛcchā bhaviṣyati // MatsP_135.24 //
iti te 'nyonyamāviddhā $ uttarottarabhāṣiṇaḥ &
āsādya pṛcchanti tadā % dānavāstripurālayāḥ // MatsP_135.25 //
tārakākhyapure daityās $ tārakākhyapuraḥsarāḥ &
nirgatāḥ kupitāstūrṇaṃ % bilādiva mahoragāḥ // MatsP_135.26 //
nirdhāvantastu te daityāḥ $ pramathādhipayūthapaiḥ &
niruddhā gajarājāno % yathā kesariyūthapaiḥ // MatsP_135.27 //
darpitānāṃ tataścaiṣāṃ $ darpitānām ivāgnīnām &
rūpāṇi jajvalusteṣām % agnīnāmiva dhamyatām // MatsP_135.28 //
tato bṛhanti cāpāni $ bhīmanādāni sarvaśaḥ &
nikṛṣya jaghnuranyonyam % iṣubhiḥ prāṇabhojanaiḥ // MatsP_135.29 //
mārjāramṛgabhīmāsyān $ pārṣadānvikṛtānanān &
dṛṣṭvā dṛṣṭvāhasannuccair % dānavā rūpasampadā // MatsP_135.30 //
bāhubhiḥ parighākāraiḥ $ kṛṣyatāṃ dhanuṣāṃ śarāḥ &
bhaṭavarmeṣu viviśus % taḍāgānīva pakṣiṇaḥ // MatsP_135.31 //
mṛtāḥ stha kva nu yāsyadhvaṃ $ haniṣyāmo nivartatām &
ityevaṃ paruṣāṇyuktvā % dānavāḥ pārṣadarṣabhān // MatsP_135.32 //
bibhiduḥ sāyakaistīkṣṇaiḥ $ sūryapādā ivāmbudān &
pramathā api siṃhākṣāḥ % siṃhavikrāntavikramāḥ \
khaṇḍaśailaśilāvṛkṣair # bibhidur daityadānavān // MatsP_135.33 //
ambudairākulamiva $ haṃsākulamivāmbaram &
dānavākulamatyarthaṃ % tatpuraṃ sakalaṃ babhau // MatsP_135.34 //
vikṛṣṭacāpā daityendrāḥ $ sṛjanti śaradurdinam &
indracāpāṅkitoraskā % jaladā iva durdinam // MatsP_135.35 //
iṣubhistāḍyamānāste $ bhūyo bhūyo gaṇeśvarāḥ &
cakruste dehaniryāsaṃ % svarṇadhātumivācalāḥ // MatsP_135.36 //
tathā vṛkṣaśilāvajra- $ śūlapaṭṭiparaśvadhaiḥ &
cūrṇyante 'bhihatā daityāḥ % kācāṣṭaṅkahatā iva // MatsP_135.37 //
candrodayātsamudbhūtaḥ $ paurṇamāsa ivārṇavaḥ &
tripuraṃ prabhavat tadvad % bhīmarūpamahāsuraiḥ // MatsP_135.38 //
tārakākhyo jayatyeṣa $ iti daityā aghoṣayan &
jayatīndraśca rudraśca % ityeva ca gaṇeśvarāḥ // MatsP_135.39 //
vāritā dāritā bāṇair $ yodhāstasminbalārṇave &
niḥsvananto 'mbusamaye % jalagarbhā ivāmbudāḥ // MatsP_135.40 //
karaiśchinnaiḥ śirobhiśca $ dhvajaiśchattraiśca pāṇḍuraiḥ &
yuddhabhūmirbhayavatī % māṃsaśoṇitapūritā // MatsP_135.41 //
vyomni cotplutya sahasā $ tālamātraṃ varāyudhaiḥ &
dṛḍhāhatāḥ patan pūrvaṃ % dānavāḥ pramathāstathā // MatsP_135.42 //
siddhāścāpsarasaścaiva $ cāraṇāśca nabhogatāḥ &
dṛḍhaprahārahṛṣitāḥ % sādhu sādhviti cukruśuḥ // MatsP_135.43 //
anāhatāśca viyati $ devadundubhayastathā &
nadanto meghaśabdena % śarabhā iva roṣitāḥ // MatsP_135.44 //
te tasmiṃstripure daityā $ nadyaḥ sindhupatāviva &
viśanti kruddhavadanā % valmīkamiva pannagāḥ // MatsP_135.45 //
tārakākhyapure tasmin $ surāḥ śūrāḥ samantataḥ &
saśastrā nipatanti sma % sapakṣā iva bhūdharāḥ // MatsP_135.46 //
yodhayanti tribhāgeṇa $ tripure tu gaṇeśvarāḥ &
vidyunmālī mayaścaiva % magnau ca drumavadraṇe // MatsP_135.47 //
vidyunmālī sa daityendro $ girīndrasadṛśadyutiḥ &
ādāya parighaṃ ghoraṃ % tāḍayāmāsa nandinam // MatsP_135.48 //
sa nandī dānavendreṇa $ parigheṇa dṛḍhāhataḥ &
bhramate madhunā vyaktaḥ % purā nārāyaṇo yathā // MatsP_135.49 //
nandīśvare gate tatra $ gaṇapāḥ khyātavikramāḥ &
dudruvurjātasaṃrambhā % vidyunmālinamāsuram // MatsP_135.50 //
ghaṇṭākarṇaḥ śaṅkukarṇo $ mahākālaśca pārṣadāḥ &
tataśca sāyakaiḥ sarvān % gaṇapāngaṇapākṛtīn // MatsP_135.51 //
bhūyo bhūyaḥ sa vivyādha $ gaṇeśvaramahattamān &
bhittvā bhittvā rurāvoccair % nabhasyambudharo yathā // MatsP_135.52 //
tasyārambhitaśabdena $ nandī dinakaraprabhaḥ &
saṃjñāṃ prāpya tataḥ so 'pi % vidyunmālinamādravat // MatsP_135.53 //
rudradattaṃ tadā dīptaṃ $ dīptānalasamaprabham &
vajraṃ vajranibhāṅgasya % dānavasya sasarja ha // MatsP_135.54 //
taṃ nandibhujanirmuktaṃ $ muktāphalavibhūṣitam &
papāta vakṣasi tadā % vajraṃ daityasya bhīṣaṇam // MatsP_135.55 //
sa vajranihato daityo $ vajrasaṃhananopamaḥ &
papāta vajrābhihataḥ % śakreṇādririvāhataḥ // MatsP_135.56 //
daityeśvaraṃ vinihataṃ $ nandinā kulanandinā &
cukruśurdānavāḥ prekṣya % dudruvuśca gaṇādhipāḥ // MatsP_135.57 //
duḥkhāmarṣitaroṣāste $ vidyunmālini pātite &
drumaśailamahāvṛṣṭiṃ % payodāḥ sasṛjuryathā // MatsP_135.58 //
te pīḍyamānā gurubhir $ giribhiśca gaṇeśvarāḥ &
kartavyaṃ na viduḥ kiṃcid % vandyamādhārmikā iva // MatsP_135.59 //
tato 'suravaraḥ śrīmāṃs $ tārakākhyaḥ pratāpavān &
satarūṇāṃ girīṇāṃ vai % tulyarūpadharo babhau // MatsP_135.60 //
bhinnottamāṅgā gaṇapā $ bhinnapādāṅkitānanāḥ &
virejurbhujagā mantrair % vāryamāṇā yathā tathā // MatsP_135.61 //
mayena māyāvīryeṇa $ vadhyamānā gaṇeśvarāḥ &
bhramanti bahuśabdālāḥ % pañjare śakunā iva // MatsP_135.62 //
tayāsuravaraḥ śrīmāṃs $ tārakākhyaḥ pratāpavān &
dadāha ca balaṃ sarvaṃ % śuṣkendhanamivānalaḥ // MatsP_135.63 //
tārakākhyena vāryante $ śaravarṣaistadā gaṇāḥ &
mayena māyānihatās % tārakākhyena ceṣubhiḥ \
gaṇeśā vidhurā jātā # jīrṇamūlā yathā drumāḥ // MatsP_135.64 //
bhūyaḥ saṃpatate cāgnir $ grahāngrāhānbhujaṃgamān &
girīndrāṃśca harīnvyāghrān % vṛkṣān sṛmaravarṇakān // MatsP_135.65 //
śarabhānaṣṭapādāṃśca $ apaḥ pavanameva ca &
mayo māyābalenaiva % pātayatyeva śatruṣu // MatsP_135.66 //
te tārakākhyena mayena māyayā $ saṃmuhyamānā vivaśā gaṇeśvarāḥ &
nāśaknuvaṃste manasāpi ceṣṭituṃ % yathendriyārthā muninābhisaṃyatāḥ // MatsP_135.67 //
mahājalāgnyādisakuñjaroragair $ harīndravyāghrarkṣatarakṣurākṣasaiḥ &
vibādhyamānāstamasā vimohitāḥ % samudramadhyeṣviva gādhakāṅkṣiṇaḥ // MatsP_135.68 //
saṃmardyamāneṣu gaṇeśvareṣu $ saṃnardamāneṣu suretareṣu &
tataḥ surāṇāṃ pravarābhirakṣituṃ % riporbalaṃ saṃviviśuḥ sahāyudhāḥ // MatsP_135.69 //
yamo gadāstro varuṇaśca bhāskaras $ tathā kumāro 'marakoṭisaṃyutaḥ &
svayaṃ ca śakraḥ sitanāgavāhanaḥ % kulīśapāṇiḥ suralokapuṃgavaḥ // MatsP_135.70 //
sa coḍunāthaḥ sasuto divākaraḥ $ sa sāntakastryakṣapatir mahādyutiḥ &
ete ripūṇāṃ prabalābhirakṣitaṃ % tadā balaṃ saṃviviśurmadoddhatāḥ // MatsP_135.71 //
yathā vanaṃ darpitakuñjarādhipā $ yathā nabhaḥ sāmbudharaṃ divākaraḥ &
yathā ca siṃhairvijaneṣu gokulaṃ % tathā balaṃ tattridaśair abhidrutam // MatsP_135.72 //
kṛtaprahārāturadīnadānavaṃ $ tatastvabhajyanta balaṃ hi pārṣadāḥ &
svarjyotiṣāṃ jyotir ivoṣmavān harir % yathā tamo ghorataraṃ narāṇām // MatsP_135.73 //
viśāntayāmāsa yathā sadaiva $ niśākaraḥ saṃcitaśārvaraṃ tamaḥ &
tato 'pakṛṣṭe ca tamaḥprabhāve % astraprabhāve ca vivardhamāne // MatsP_135.74 //
diglokapālair gaṇanāyakaiśca $ kṛto mahānsiṃharavo muhūrtam &
saṃkhye vibhagnā vikarā vipādāś % chinnottamāṅgāḥ śarapūritāṅgāḥ // MatsP_135.75 //
devetarā devavarairvibhinnāḥ $ sīdanti paṅkeṣu yathā gajendrāḥ &
vajreṇa bhīmena ca vajrapāṇiḥ % śaktyā ca śaktyā ca mayūraketuḥ // MatsP_135.76 //
daṇḍena cogreṇa ca dharmarājaḥ $ pāśena cogreṇa ca vārigoptā &
śūlena kālena ca yakṣarājo % vīryeṇa tejasvitayā sukeśaḥ // MatsP_135.77 //
gaṇeśvarāste surasaṃnikāśāḥ $ pūrṇāhutīsiktaśikhiprakāśāḥ &
utsādayante danuputravṛndān % yathaiva indrāśanayaḥ patantyaḥ // MatsP_135.78 //
mayastu devānparirakṣitāram $ umātmajaṃ devavaraṃ kumāram &
śareṇa bhittvā sa hi tārakāsutaṃ % sa tārakākhyāsuram ābabhāṣe // MatsP_135.79 //
kṛtvā prahāraṃ praviśāmi vīraṃ $ puraṃ hi daityendrabalena yuktaḥ &
viśrāmamūrjaskaramapyavāpya % punaḥ kariṣyāmi raṇaṃ prapannaiḥ // MatsP_135.80 //
vayaṃ hi śastrakṣatavikṣatāṅgā $ viśīrṇaśastradhvajavarmavāhāḥ &
jayaiṣiṇaste jayakāśinaśca % gaṇeśvarā lokavarādhipāśca // MatsP_135.81 //
mayasya śrutvā divi tārakākhyo $ vaco 'bhikāṅkṣankṣatajopamākṣaḥ &
viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ % sutairadityā yudhi vṛddhaharṣaiḥ // MatsP_135.82 //
tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau /*
mayānugaṃ ghoragabhīragahvaraṃ yathā siṃhanāditam // MatsP_135.83 //*


______________________________________________________


Matsya-Purāṇa 136

*sūta uvāca
mayaḥ prahāraṃ kṛtvā tu $ māyāvī dānavarṣabhaḥ &
viveśa tūrṇaṃ tripuram % abhraṃ nīlamivāmbaram // MatsP_136.1 //
sa dīrghamuṣṇaṃ niḥśvasya $ dānavānvīkṣya madhyagān &
dadhyau lokakṣaye prāpte % kālaṃ kāla ivāparaḥ // MatsP_136.2 //
indro 'pi bibhyate yasya $ sthito yuddhepsuragrataḥ &
sa cāpi nidhanaṃ prāpto % vidyunmālī mahāyaśāḥ // MatsP_136.3 //
durgaṃ vai tripurasyāsya $ na samaṃ vidyate puram &
tasyāpyeṣo 'nayaḥ prāpto % na durgaṃ kāraṇaṃ kvacit // MatsP_136.4 //
kālasyaiva vaśe sarvaṃ $ durgaṃ durgataraṃ ca yat &
kāle kruddhe kathaṃ kālāt % trāṇaṃ no 'dya bhaviṣyati // MatsP_136.5 //
ekeṣu triṣu yatkiṃcid $ balaṃ vai sarvajantuṣu &
kālasya tadvaśaṃ sarvam % iti paitāmaho vidhiḥ // MatsP_136.6 //
asminkaḥ prabhavedyogo hy $ asaṃdhārye 'mitātmani &
laṅghane kaḥ samarthaḥ syād % ṛte devaṃ maheśvaram // MatsP_136.7 //
bibhemi nendrāddhi yamād $ varuṇānna ca vittapāt &
svāmī caiṣāṃ tu devānāṃ % durjayaḥ sa maheśvaraḥ // MatsP_136.8 //
aiśvaryasya phalaṃ yattat $ prabhutvasya ca yatphalam &
tadadya darśayiṣyāmi % yāvadvīrāḥ samantataḥ // MatsP_136.9 //
vāpīmamṛtatoyena $ pūrṇāṃ srakṣye varauṣadhīḥ &
jīviṣyanti tadā daityāḥ % saṃjīvanavarauṣadhaiḥ // MatsP_136.10 //
iti saṃcintya balavān $ mayo māyāvināṃ varaḥ &
māyayā sasṛje vāpīṃ % rambhāmiva pitāmahaḥ // MatsP_136.11 //
dviyojanāyatāṃ dīrghāṃ $ pūrṇayojanavistṛtām &
ārohasaṃkramavatīṃ % citrarūpāṃ kathāmiva // MatsP_136.12 //
indoḥ kiraṇakalpena $ mṛṣṭenāmṛtagandhinā &
pūrṇāṃ paramatoyena % guṇapūrṇāmivāṅganām // MatsP_136.13 //
utpalaiḥ kumudaiḥ padmair $ vṛtāṃ kādambakaistathā &
candrabhāskaravarṇābhair % bhīmair āvaraṇairvṛtām // MatsP_136.14 //
khagair madhurarāvaiśca $ cārucāmīkaraprabhaiḥ &
kāmaiṣibhir ivākīrṇāṃ % jīvānāmaraṇīm iva // MatsP_136.15 //
tāṃ vāpīṃ sṛjya sa mayo $ gaṅgāmiva maheśvaraḥ &
tasyāṃ prakṣālayāmāsa % vidyunmālinamāditaḥ // MatsP_136.16 //
sa vāpyāṃ majjito daityo $ devaśatrurmahābalaḥ &
uttasthāvindhanairiddhaḥ % sadyo huta ivānalaḥ // MatsP_136.17 //
mayasya cāñjaliṃ kṛtvā $ tārakākhyo 'bhivāditaḥ &
vidyunmālīti vacanaṃ % mayamutthāya cābravīt // MatsP_136.18 //
kva nandī saha rudreṇa $ vṛtaḥ pramathajambukaiḥ &
yudhyāmo 'rīn viniṣpīḍya % dayā deheṣu kā hi naḥ // MatsP_136.19 //
anvāsyaiva ca rudrasya $ bhavāmaḥ prabhaviṣṇavaḥ &
tairvā vinihatā yuddhe % bhaviṣyāmo yamāśanāḥ // MatsP_136.20 //
vidyunmāler niśamyaitan $ mayo vacanamūrjitam &
taṃ pariṣvajya sārdrākṣa % idamāha mahāsuraḥ // MatsP_136.21 //
vidyunmālinna me rājyam $ abhipretaṃ na jīvitam &
tvayā vinā mahābāho % kimanyena mahāsura // MatsP_136.22 //
mahāmṛtamayī vāpī hy $ eṣā māyābhirīśvara &
sṛṣṭā dānavadaityānāṃ % hatānāṃ jīvavardhinī // MatsP_136.23 //
diṣṭyā tvāṃ daitya paśyāmi $ yamalokād ihāgatam &
durgatāvanayagrastaṃ % bhokṣyāmo 'dya mahānidhim // MatsP_136.24 //
dṛṣṭvā dṛṣṭvā ca tāṃ vāpīṃ $ māyayā mayanirmitām &
hṛṣṭānanākṣā daityendrā % idaṃ vacanamabruvan // MatsP_136.25 //
dānavā yudhyatedānīṃ $ pramathaiḥ saha nirbhayāḥ &
mayena nirmitā vāpī % hatānsaṃjīvayiṣyati // MatsP_136.26 //
tataḥ kṣubdhāmbudhinibhā $ bherī sā tu bhayaṃkarī &
vādyamānā nanādoccai % rauravī sā punaḥ punaḥ // MatsP_136.27 //
śrutvā bherīravaṃ ghoraṃ $ meghārambhitasaṃnibham &
nyapatannasurāstūrṇaṃ % tripurādyuddhalālasāḥ // MatsP_136.28 //
loharājatasauvarṇaiḥ $ kaṭakairmaṇirājitaiḥ &
āmuktaiḥ kuṇḍalairhārair % mukuṭairapi cotkaṭaiḥ // MatsP_136.29 //
dhūmāyitā hyaviramā $ jvalanta iva pāvakāḥ &
āyudhāni samādāya % kāśino dṛḍhavikramāḥ // MatsP_136.30 //
nṛtyamānā iva naṭā $ garjanta iva toyadāḥ &
karocchrayā iva gajāḥ % siṃhā iva ca nirbhayāḥ // MatsP_136.31 //
hradā iva ca gambhīrāḥ $ sūryā iva pratāpitāḥ &
drumā iva ca daityendrās % trāsayanto balaṃ mahat // MatsP_136.32 //
pramathā api sotsāhā $ garuḍotpātapātinaḥ &
yuyutsavo 'bhidhāvanti % dānavāndānavārayaḥ // MatsP_136.33 //
nandīśvareṇa pramathās $ tārakākhyena dānavāḥ &
cakruḥ saṃhatya saṃgrāmaṃ % codyamānā balena ca // MatsP_136.34 //
te 'sibhiścandrasaṃkāśaiḥ $ śūlaiścānalapiṅgalaiḥ &
bāṇaiśca dṛḍhanirmuktair % abhijaghnuḥ parasparam // MatsP_136.35 //
śarāṇāṃ sṛjyamānānām $ asīnāṃ ca nipātyatām &
rūpāṇyāsanmaholkānāṃ % patantīnāmivāmbarāt // MatsP_136.36 //
śaktibhirbhinnahṛdayā $ nirdayā iva pātitāḥ &
nirayeṣviva nirmagnāḥ % kūjante pramathāsurāḥ // MatsP_136.37 //
hemakuṇḍalayuktāni $ kirīṭotkaṭavanti ca &
śirāṃsyurvyāṃ patanti sma % girikūṭā ivātyaye // MatsP_136.38 //
paraśvadhaiḥ paṭṭiśaiśca $ khaḍgaiśca parighaistathā &
chinnāḥ karivarākārā % nipetuste dharātale // MatsP_136.39 //
garjanti sahasā hṛṣṭāḥ $ pramathā bhīmagarjanāḥ &
sādhayantyapare siddhā % yuddhagāndharvamadbhutam // MatsP_136.40 //
balavānbhāsi pramatha $ darpito bhāsi dānava &
iti coccārayanvācaṃ % vāraṇā raṇadhūrgatāḥ // MatsP_136.41 //
parighairāhatāḥ kecid $ dānavaiḥ śaṃkarānugāḥ &
vamante rudhiraṃ vaktraiḥ % svarṇadhātumivācalāḥ // MatsP_136.42 //
pramathairapi nārācair $ asurāḥ suraśatravaḥ &
drumaiśca giriśṛṅgaiśca % gāḍhamevāhave hatāḥ // MatsP_136.43 //
sūditānatha tāndaityān $ anye dānavapuṃgavāḥ &
utkṣipya cikṣipur vāpyāṃ % mayadānavacoditāḥ // MatsP_136.44 //
te cāpi bhāsvarairdehaiḥ $ svargaloka ivāmarāḥ &
uttasthurvāpīmāsādya % sadrūpābharaṇāmbarāḥ // MatsP_136.45 //
athaike dānavāḥ prāpya $ vāpīprakṣepaṇād asūn &
āsphoṭya siṃhanādaṃ ca % kṛtvādhāvaṃstathāsurāḥ // MatsP_136.46 //
dānavāḥ pramathānetān $ prasarpata kim āsatha &
hatānapi hi vo vāpī % punarujjīvayiṣyati // MatsP_136.47 //
evaṃ śrutvā śaṅkukarṇo $ vaco 'gragrahasaṃnibhaḥ &
drutamevaitya deveśam % idaṃ vacanamabravīt // MatsP_136.48 //
sūditāḥ sūditā deva $ pramathairasurā hyamī &
uttiṣṭhanti punarbhīmāḥ % sasyā iva jalokṣitāḥ // MatsP_136.49 //
asminkila pure vāpī $ pūrṇāmṛtarasāmbhasā &
nihatā nihatā yatra % kṣiptā jīvanti dānavāḥ // MatsP_136.50 //
iti vijñāpayaddevaṃ $ śaṅkukarṇo maheśvaram &
abhavandānavabala % utpātā vai sudāruṇāḥ // MatsP_136.51 //
tārakākhyaḥ subhīmākṣo $ dāritāsyo hariryathā &
abhyadhāvatsusaṃkruddho % mahādevarathaṃ prati // MatsP_136.52 //
tripure tu mahānghoro $ bherīśaṅkharavo babhau &
dānavā niḥsṛtā dṛṣṭvā % devadevarathe suram // MatsP_136.53 //
bhūkampaścābhavattatra $ śatāṅgo bhūgato 'bhavat &
dṛṣṭvā kṣobhamagādrudraḥ % svayambhūśca pitāmahaḥ // MatsP_136.54 //
tābhyāṃ devavariṣṭhābhyām $ anvitaḥ sa rathottamaḥ &
anāyatanam āsādya % sīdate guṇavāniva // MatsP_136.55 //
dhātukṣaye deha iva $ grīṣme cālpamivodakam &
śaithilyaṃ yāti sa rathaḥ % sneho viprakṛto yathā // MatsP_136.56 //
rathādutpatyātmabhūr vai $ sīdantaṃ tu rathottamam &
ujjahāra mahāprāṇo % rathaṃ trailokyarūpiṇam // MatsP_136.57 //
tadā śarādviniṣpatya $ pītavāsā janārdanaḥ &
vṛṣarūpaṃ mahatkṛtvā % rathaṃ jagrāha durdharam // MatsP_136.58 //
sa viṣāṇābhyāṃ trailokyaṃ $ rathameva mahārathaḥ &
pragṛhyodvahate sajjaṃ % kulaṃ kulavaho yathā // MatsP_136.59 //
tārakākhyo 'pi daityendro $ girīndra iva pakṣavān &
abhyadravattadā devaṃ % brahmāṇaṃ hatavāṃśca saḥ // MatsP_136.60 //
sa tārakākhyābhihataḥ $ pratodaṃ nyasya kūbare &
vijajvāla muhurbrahmā % śvāsaṃ vaktrāt samudgiran // MatsP_136.61 //
tatra daityairmahānādo $ dānavairapi bhairavaḥ &
tārakākhyasya pūjārthaṃ % kṛto jaladharopamaḥ // MatsP_136.62 //
rathacaraṇakaro 'tha mahāmṛdhe $ vṛṣabhavapurvṛṣabhendrapūjitaḥ &
dititanayabalaṃ vimardya sarvaṃ % tripurapuraṃ praviveśa keśavaḥ // MatsP_136.63 //
sajalajaladarājitāṃ samastāṃ $ kumudavarotpalaphullapaṅkajāḍhyām &
suragururapibatpayo 'mṛtaṃ tad % raviriva saṃcitaśārvaraṃ tamo 'ndham // MatsP_136.64 //
vāpīṃ pītvāsurendrāṇāṃ $ pītavāsā janārdanaḥ &
nardamāno mahābāhuḥ % praviveśa śaraṃ tataḥ // MatsP_136.65 //
tato 'surā bhīmagaṇeśvarairhatāḥ $ prahārasaṃvardhitaśoṇitāpagāḥ &
parāṅmukhā bhīmamukhaiḥ kṛtā raṇe % yathā nayābhyudyatatatparairnaraiḥ // MatsP_136.66 //
sa tārakākhyas taḍinmālireva ca $ mayena sārdhaṃ pramathairabhidrutāḥ &
puraṃ parāvṛtya nu te śarārditā % yathā śarīraṃ pavanodaye gatāḥ // MatsP_136.67 //
gaṇeśvarābhyudyatadarpakāśino $ mahendranandīśvaraṣaṇmukhā yudhi &
vineduruccairjahasuśca durmadā % jayema candrādidigīśvaraiḥ saha // MatsP_136.68 //


______________________________________________________


Matsya-Purāṇa 137

*sūta uvāca
pramathaiḥ samare bhinnās $ traipurāste surārayaḥ &
puraṃ praviviśurbhītāḥ % pramathairbhagnagopuram // MatsP_137.1 //
śīrṇadaṃṣṭrā yathā nāgā $ bhagnaśṛṅgā yathā vṛṣāḥ &
yathā vipakṣāḥ śakunā % nadyaḥ kṣīṇodakā yathā // MatsP_137.2 //
mṛtaprāyāstathā daityā $ daivatairvikṛtānanāḥ &
babhūvuste vimanasaḥ % kathaṃ kāryamiti bruvan // MatsP_137.3 //
atha tānmlānamanasas $ tadā tāmarasānanaḥ &
uvāca daityo daityānāṃ % paramādhipatirmayaḥ // MatsP_137.4 //
kṛtvā yuddhāni ghorāṇi $ pramathaiḥ saha sāmaraiḥ &
toṣayitvā tathā yuddhe % pramathānamaraiḥ saha // MatsP_137.5 //
yūyaṃ yatprathamaṃ daityāḥ $ paścācca balapīḍitāḥ &
praviṣṭā nagaraṃ trāsāt % pramathairbhṛśamarditāḥ // MatsP_137.6 //
apriyaṃ kriyate vyaktaṃ $ devairnāstyatra saṃśayaḥ &
yatra nāma mahābhāgāḥ % praviśanti girervanam // MatsP_137.7 //
aho hi kālasya balam $ aho kālo hi durjayaḥ &
yatredṛśasya durgasya % uparodho 'vamāgataḥ // MatsP_137.8 //
maye vivadamāne tu $ nardamāna ivāmbude &
babhūvurniṣprabhā daityā % grahā indūdaye yathā // MatsP_137.9 //
vāpīpālāstato 'bhyetya $ nabhaḥ kāla ivāmbudāḥ &
mayamāhuryamaprakhyaṃ % sāñjalipragrahāḥ sthitāḥ // MatsP_137.10 //
yā sāmṛtarasā gūḍhā $ vāpī vai nirmitā tvayā &
samākulotpalavanā % samīnākulapaṅkajā // MatsP_137.11 //
pītā sā vṛṣarūpeṇa $ kenaciddaityanāyaka &
vāpī sā sāmprataṃ dṛṣṭā % mṛtasaṃjñā ivāṅganā // MatsP_137.12 //
vāpīpālavacaḥ śrutvā $ mayo 'sau dānavaprabhuḥ &
kaṣṭamityasakṛtprocya % ditijānidamabravīt // MatsP_137.13 //
mayā māyābalakṛtā $ vāpī pītā tviyaṃ yadi &
vinaṣṭāḥ sma na saṃdehas % tripuraṃ dānavā gatam // MatsP_137.14 //
nihatānnihatāndaityān $ ājīvayati daivataiḥ &
pītā vā yadi vā vāpī % pītā vai pītavāsasā // MatsP_137.15 //
ko 'nyo manmāyayā guptāṃ $ vāpīm amṛtatoyinīm &
pāsyate viṣṇumajitaṃ % varjayitvā gadādharam // MatsP_137.16 //
suguhyam api daityānāṃ $ nāstyasyāviditaṃ bhuvi &
yatra madvarakauśalyaṃ % vijñātaṃ na vṛtaṃ budhaiḥ // MatsP_137.17 //
samo 'yaṃ ruciro deśo $ nirdrumo nirdrumācalaḥ &
navāmbhaḥpūritaṃ kṛtvā % bādhante 'smānmarudgaṇāḥ // MatsP_137.18 //
te yūyaṃ yadi manyadhvaṃ $ sāgaroparidhiṣṭhitāḥ &
pramathānāṃ mahāvegaṃ % sahāmaḥ śvasanopamam // MatsP_137.19 //
eteṣāṃ ca samārambhās $ tasminsāgarasamplave &
nirutsāhā bhaviṣyanti % etadrathapathāvṛtāḥ // MatsP_137.20 //
yudhyatāṃ nighnatāṃ śatrūn $ bhītānāṃ ca draviṣyatām &
sāgaro 'mbarasaṃkāśaḥ % śaraṇaṃ no bhaviṣyati // MatsP_137.21 //
ityuktvā sa mayo daityo $ daityānāmadhipastadā &
tripureṇa yayau tūrṇaṃ % sāgaraṃ sindhubāndhavam // MatsP_137.22 //
sāgare jalagambhīra $ utpapāta puraṃ varam &
avatasthuḥ purāṇyeva % gopurābharaṇāni ca // MatsP_137.23 //
apakrānte tu tripure $ tripurāristrilocanaḥ &
pitāmahamuvācedaṃ % vedavādaviśāradam // MatsP_137.24 //
pitāmaha dṛḍhaṃ bhītā $ bhagavandānavā hi naḥ &
vipulaṃ sāgaraṃ te tu % dānavāḥ samupāśritāḥ // MatsP_137.25 //
yata eva hi te yātās $ tripureṇa tu dānavāḥ &
tata eva rathaṃ tūrṇaṃ % prāpayasva pitāmaha // MatsP_137.26 //
siṃhanādaṃ tataḥ kṛtvā $ devā devarathaṃ ca tam &
parivārya yayurhṛṣṭāḥ % sāyudhāḥ paścimodadhim // MatsP_137.27 //
tato 'marāmaraguruṃ $ parivārya bhavaṃ haram &
nardayanto yayustūrṇaṃ % sāgaraṃ dānavālayam // MatsP_137.28 //
atha cārupatākabhūṣitaṃ paṭahāḍambaraśaṅkhanāditam /*
tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ // MatsP_137.29 //*
amaravarapure 'pi dāruṇo $ jaladhararāvamṛdaṅgagahvaraḥ &
danutanayaninādamiśritaḥ % pratinidhisaṃkṣubhitāṇavopamaḥ // MatsP_137.30 //
atha bhuvanapatirgatiḥ surāṇām $ arimṛgayām adadātsulabdhabuddhiḥ &
tridaśagaṇapatirhyuvāca śakraṃ % tripuragataṃ sahasā nirīkṣya śatrum // MatsP_137.31 //
tridaśagaṇapate niśāmayaitat $ tripuraniketanaṃ dānavāḥ praviṣṭāḥ &
yamavaruṇakuberaṣaṇmukhaistat % saha gaṇapairapi hanmi tāvadeva // MatsP_137.32 //
vihitaparabalābhighātabhūtaṃ $ vraja jaladhestu yataḥ purāṇi tasthuḥ &
sa rathavaragato bhavaḥ samartho hy % udadhimagāttripuraṃ punarnihantum // MatsP_137.33 //
iti parigaṇayanto diteḥ sutā hy $ avatasthurlavaṇārṇavopariṣṭāt &
abhibhavatripuraṃ sadānavendraṃ % śaravarṣairmusalaiśca vajramiśraiḥ // MatsP_137.34 //
ahamapi rathavaryamāsthitaḥ $ suravaravarya bhaveya pṛṣṭhataḥ &
asuravaravadhārthamudyatānāṃ % pratividadhāmi sukhāya te 'nagha // MatsP_137.35 //
iti bhavavacanapracodite $ daśaśatanayanavapuḥ samudyataḥ &
tripurapurajighāṃsayā hariḥ % pravikasitāmbujalocano yayau // MatsP_137.36 //


______________________________________________________


Matsya-Purāṇa 138

*sūta uvāca
maghavā tu nihantuṃ tān- $ asurānamareśvaraḥ &
lokapālā yayuḥ sarve % gaṇapālāśca sarvaśaḥ // MatsP_138.1 //
īśvarā moditāḥ sarva $ utpetuścāmbare tadā &
khagatāstu virejuste % pakṣavanta ivācalāḥ // MatsP_138.2 //
prayayustatpuraṃ hantuṃ $ śarīramiva vyādhayaḥ &
śaṅkhāḍambaranirghoṣaiḥ % paṇavānpaṭahānapi \
nādayantaḥ puro devā # dṛṣṭāstripuravāsibhiḥ // MatsP_138.3 //
haraḥ prāpta itīvoktvā $ balinaste mahāsurāḥ &
ājagmuḥ paramaṃ kṣobham % atyayeṣviva sāgarāḥ // MatsP_138.4 //
suratūryaravaṃ śrutvā $ dānavā bhīmadarśanāḥ &
ninedurvādayantaśca % nānāvādyānyanekaśaḥ // MatsP_138.5 //
bhūyodīritavīryāste $ parasparakṛtāgasaḥ &
pūrvadevāśca devāśca % sūdayantaḥ parasparam // MatsP_138.6 //
ākrośe 'pi samaprakhye $ teṣāṃ dehanikṛntanam &
pravṛttaṃ yuddhamatulaṃ % prahārakṛtaniḥsvanam // MatsP_138.7 //
niṣpatanta ivādityāḥ $ prajvalanta ivāgnayaḥ &
śaṃsanta iva nāgendrā % bhramanta eva pakṣiṇaḥ \
girīndrā iva kampanto # garjanta iva toyadāḥ // MatsP_138.8 //
jṛmbhanta iva śārdūlāḥ $ garjanta iva toyadāḥ &
pravṛddhormitaraṃgaughāḥ % kṣubhyanta iva sāgarāḥ // MatsP_138.9 //
pramathāśca mahāśūrā $ dānavāśca mahābalāḥ &
yuyudhurniścalā bhūtvā % vajrā iva mahācalaiḥ // MatsP_138.10 //
kārmukāṇāṃ vikṛṣṭānāṃ $ babhūvurdāruṇā ravāḥ &
kālānugānāṃ meghānāṃ % yathā viyati vāyunā // MatsP_138.11 //
āhuśca yuddhe mā bhaiṣīḥ $ kva yāsyasi mṛto hyasi &
praharāśu sthito 'smyatra % ehi darśaya pauruṣam // MatsP_138.12 //
gṛhāṇa chinddhi bhinddhīti $ khāda māraya dāraya &
ityanyonyam anūccārya % prayayuryamasādanam // MatsP_138.13 //
khaḍgāpavarjitāḥ kecit $ kecicchinnāḥ paraśvadhaiḥ &
kecinmudgaracūrṇāśca % kecidbāhubhirāhatāḥ // MatsP_138.14 //
paṭṭiśaiḥ sūditāḥ kecit $ kecicchūlavidāritāḥ &
dānavāḥ śarapuṣpābhāḥ % savanā iva parvatāḥ \
nipatantyarṇavajale # bhīmanakratimiṅgile // MatsP_138.15 //
vyasubhiḥ sunibaddhāṅgaiḥ $ patamānaiḥ suretaraiḥ &
saṃbabhūvārṇave śabdaḥ % sajalāmbudanisvanaḥ // MatsP_138.16 //
tena śabdena makarā $ nakrāstimitimiṅgilāḥ &
mattā lohitagandhena % kṣobhayanto mahārṇavam // MatsP_138.17 //
paraspareṇa kalahaṃ $ kurvāṇā bhīmamūrtayaḥ &
bhramante bhakṣayantaśca % dānavānāṃ ca lohitam // MatsP_138.18 //
sarathān sāyudhān sāśvān $ savastrābharaṇāvṛtān &
jagrasustimayo daityān % drāvayanto jalecarān // MatsP_138.19 //
mṛdhaṃ yathāsurāṇāṃ ca $ pramathānāṃ pravartate &
ambare 'mbhasi ca tathā % yuddhaṃ cakrurjalecarāḥ // MatsP_138.20 //
yathā bhramanti pramathāḥ sadaityās $ tathā bhramante timayaḥ sanakrāḥ &
yathaiva chindanti parasparaṃ tu % tathaiva krandanti vibhinnadehāḥ // MatsP_138.21 //
vraṇānanair aṅgarasaṃ sravadbhiḥ $ surāsurairnakratimiṅgilaiśca &
kṛto muhūrtena samudradeśaḥ % saraktatoyaḥ samudīrṇatoyaḥ // MatsP_138.22 //
pūrvaṃ mahāmbhodharaparvatābhaṃ $ dvāraṃ mahāntaṃ tripurasya śakraḥ &
nipīḍya tasthau mahatā balena % yukto 'marāṇāṃ mahatā balena // MatsP_138.23 //
tathottaraṃ so 'ntarajo harasya $ bālārkajāmbūnadatulyavarṇaḥ &
skandaḥ puradvāramathāruroha % vṛddho 'staśṛṅgaṃ prapatannivārkaḥ // MatsP_138.24 //
yamaśca vittādhipatiśca devo $ daṇḍānvitaḥ pāśavarāyudhaśca &
devāriṇastasya purasya dvāraṃ % tābhyāṃ tu tatpaścimato niruddham // MatsP_138.25 //
dakṣārirudrastapanāyutābhaḥ $ sa bhāsvatā devarathena devaḥ &
taddakṣiṇadvāramareḥ purasya % ruddhvāvatasthau bhagavāṃstrinetraḥ // MatsP_138.26 //
tuṅgāni veśmāni sagopurāṇi $ svarṇāni kailāsaśaśiprabhāṇi &
prahlādarūpāḥ pramathāvaruddhā % jyotīṃṣi meghā iva cāśmavarṣāḥ // MatsP_138.27 //
utpātya cotpāṭya gṛhāṇi teṣāṃ $ saśailamālāsamavedikāni &
prakṣipya prakṣipya samudramadhye % kālāmbudābhāḥ pramathā vineduḥ // MatsP_138.28 //
raktāni cāśeṣavanairyutāni $ sāśokakhaṇḍāni sakokilāni &
gṛhāṇi he nātha pitaḥ suteti % bhrāteti kānteti priyeti cāpi \
utpāṭyamāneṣu gṛheṣu nāryas tv # anāryaśabdānvividhānpracakruḥ // MatsP_138.29 //
kalatraputrakṣayaprāṇanāśe $ tasminpure yuddhamatipravṛtte &
mahāsurāḥ sāgaratulyavegā % gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ // MatsP_138.30 //
paraśvadhaistatra śilopalaiśca $ triśūlavajrottamakampanaiśca &
śarīrasadmakṣapaṇaṃ sughoraṃ % yuddhaṃ pravṛttaṃ dṛḍhavairabaddham // MatsP_138.31 //
anyonyamuddiśya vimardatāṃ ca $ pradhāvatāṃ caiva vinighnatāṃ ca &
śabdo babhūvāmaradānavānāṃ % yugāntakāleṣviva sāgarāṇām // MatsP_138.32 //
vraṇairajasraṃ kṣatajaṃ vamantaḥ $ kopoparaktā bahudhā nadantaḥ &
gaṇeśvarāste 'surapuṃgavāśca % yudhyanti śabdaṃ ca mahadudgirantaḥ // MatsP_138.33 //
mārgāḥ pure lohitakardamālāḥ $ svarṇeṣṭakāsphāṭikabhinnacitrāḥ &
kṛtā muhūrtena sukhena gantuṃ % chinnottamāṅgāṅghrikarāḥ karālāḥ // MatsP_138.34 //
kopāvṛtākṣaḥ sa tu tārakākhyaḥ $ saṃkhye savṛkṣaḥ sagirirnilīnaḥ &
tasminkṣaṇe dvāravaraṃ rirakṣo % ruddhaṃ bhavenādbhutavikrameṇa // MatsP_138.35 //
sa tatra prākārāgatāṃśca bhūtāñ $ chātan mahānadbhutavīryasattvaḥ &
cacāra cāptendriyagarvadṛptaḥ % purādviniṣkramya rarāsa ghoram // MatsP_138.36 //
tataḥ sa daityottamaparvatābho $ yathāñjasā nāga ivābhimattaḥ &
nivārito rudrarathaṃ jighṛkṣur % yathārṇavaḥ sarpati cātivelaḥ // MatsP_138.37 //
śeṣaḥ sudhanvā giriśaśca devaś $ caturmukho yaḥ sa trilocanaśca &
te tārakākhyābhigatā gatājau % kṣobhaṃ yathā vāyuvaśātsamudrāḥ // MatsP_138.38 //
śeṣo girīśaḥ sapitāmaheśaś $ cotkṣubhyamāṇaḥ sa rathe 'mbarasthaḥ &
bibheda saṃdhīṣu balābhipannaḥ % kūjanninādāṃśca karoti ghorān // MatsP_138.39 //
ekaṃ tu ṛgvedaturaṃgamasya $ pṛṣṭhe padaṃ nyasya vṛṣasya caikam &
tasthau bhavaḥ sodyatabāṇacāpaḥ % purasya tatsaṅgasamīkṣamāṇaḥ // MatsP_138.40 //
tadā bhavapadanyāsād $ dhayasya vṛṣabhasya ca &
petuḥ stanāśca dantāśca % pīḍitābhyāṃ triśūlinā // MatsP_138.41 //
tataḥprabhṛti cāśvānāṃ $ stanā dantā gavāṃ tathā &
mūḍhāḥ samabhavaṃstena % cādṛśyatvamupāgatāḥ // MatsP_138.42 //
tārakākhyastu bhīmākṣo $ raudraraktāntarekṣaṇaḥ &
rudrāntike susaṃruddho % nandinā kulanandinā // MatsP_138.43 //
paraśvadhena tīkṣṇena $ sa nandī dānaveśvaram &
takṣayāmāsa vai takṣā % candanaṃ gandhado yathā // MatsP_138.44 //
paraśvadhahataḥ śūraḥ $ śailādiḥ śarabho yathā &
dudrāva khaḍgaṃ niṣkṛṣya % tārakākhyo gaṇeśvaram // MatsP_138.45 //
yajñopavītam ādāya $ cicheda ca nanāda ca &
tataḥ siṃharavo ghoraḥ % śaṅkhaśabdaśca bhairavaḥ \
gaṇeśvaraiḥ kṛtastatra # tārakākhye niṣūdite // MatsP_138.46 //
pramathārasitaṃ śrutvā $ vāditrasvanameva ca &
pārśvasthaḥ sumahāpārśvaṃ % vidyunmāliṃ mayo 'bravīt // MatsP_138.47 //
bahuvadanavatāṃ kimeṣa śabdo $ nadatāṃ śrūyate bhinnasāgarābhaḥ &
vada vacanaṃ taḍinmālin kiṃ kim % etadgaṇapālā yuyudhuryayurgajendrāḥ // MatsP_138.48 //
iti mayavacanāṅkuśārditastaṃ $ taḍinmālī ravirivāṃśumālī &
raṇaśirasi samāgataḥ surāṇāṃ % nijagādedam ariṃdamo 'tiharṣāt // MatsP_138.49 //
yamavaruṇamahendrarudravīryas $ tava yaśaso nidhirdhīra tārakākhyaḥ &
sakalasamaraśīrṣaparvatendro % yuddhvā yastapati hi tārako gaṇendraiḥ // MatsP_138.50 //
mṛditam upaniśamya tārakākhyaṃ $ ravidīptānalabhīṣaṇāyatākṣam &
hṛṣitasakalanetralomasattvāḥ % pramathāstoyamuco yathā nadanti // MatsP_138.51 //
iti suhṛdo vacanaṃ niśamya tat $ tvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī &
raṇaśirasy asitāñjanācalābho % jagade vākyamidaṃ navendumālim // MatsP_138.52 //
vidyunmālinna naḥ kālaḥ $ sādhituṃ hyavahelayā &
karomi vikrameṇaitat % puraṃ vyasanavarjitam // MatsP_138.53 //
vidyunmālī tataḥ kruddho $ mayaśca tripureśvaraḥ &
gaṇāñjaghnustu drāghiṣṭhāḥ % sahitāstairmahāsuraiḥ // MatsP_138.54 //
yena yena tato vidyun $ mālī yāti mayaśca saḥ &
tena tena puraṃ śūnyaṃ % pramathaiḥ prahṛtaiḥ kṛtam // MatsP_138.55 //
atha yamavaruṇamṛdaṅgaghoṣaiḥ $ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ &
sakaratalapuṭaiśca siṃhanādair % bhavamabhipūjya tadā surā avatasthuḥ // MatsP_138.56 //
sampūjyamāno ditijairmahātmabhiḥ $ sahasraraśmipratimaujasair vibhuḥ &
abhiṣṭutaḥ satyaratais tapodhanair % yathāstaśṛṅgābhigato divākaraḥ // MatsP_138.57 //


______________________________________________________


Matsya-Purāṇa 139

*sūta uvāca
tārakākhye hate yuddhe $ utsārya pramathānmayaḥ &
uvāca dānavānbhūyo % bhūyaḥ sa tu bhayāvṛtān // MatsP_139.1 //
bho 'surendrādhunā sarve $ nibodhadhvaṃ prabhāṣitam &
yatkartavyaṃ mayā caiva % yuṣmābhiśca mahābalaiḥ // MatsP_139.2 //
puṣyaṃ sameṣyate kāle $ candraścandranibhānanāḥ &
yadaikaṃ tripuraṃ sarvaṃ % kṣaṇamekaṃ bhaviṣyati // MatsP_139.3 //
kurudhvaṃ nirbhayāḥ kāle $ kokilāśaṃsitena ca &
sa kālaḥ puṣyayogasya % purasya ca mayā kṛtaḥ // MatsP_139.4 //
kāle tasminpure yastu $ saṃbhāvayati saṃhatim &
sa enaṃ kārayeccūrṇaṃ % balinaikaiṣuṇā suraḥ // MatsP_139.5 //
yo vaḥ prāṇo balaṃ yacca $ yā ca vo vairitāsurāḥ &
tatkṛtvā hṛdaye caiva % pālayadhvamidaṃ puram // MatsP_139.6 //
maheśvararathaṃ hyekaṃ $ sarvaprāṇena bhīṣaṇam &
vimukhīkurutātyarthaṃ % yathā notsṛjate śaram // MatsP_139.7 //
tata evaṃ kṛte 'smābhis $ tripurasyāpi rakṣaṇe &
pratīkṣiṣyanti vivaśāḥ % puṣyayogaṃ divaukasaḥ // MatsP_139.8 //
niśamya tanmayasyaivaṃ $ dānavāstripurālayāḥ &
muhuḥ siṃharutaṃ kṛtvā % mayamūcuryamopamāḥ // MatsP_139.9 //
prayatnena vayaṃ sarve $ kurmastava prabhāṣitam &
tathā kurmo yathā rudro % na mokṣyati pure śaram // MatsP_139.10 //
adya yāsyāmaḥ saṃgrāmaṃ $ tadrudrasya jighāṃsavaḥ &
kathayanti diteḥ putrā % hṛṣṭā bhinnatanūruhāḥ // MatsP_139.11 //
kalpaṃ sthāsyati vā khasthaṃ $ tripuraṃ śāśvataṃ dhruvam &
adānavaṃ vā bhavitā % nārāyaṇapadatrayam // MatsP_139.12 //
vayaṃ na dharmaṃ hāsyāmo $ yasminyokṣyasi no bhavān &
adaivatam adaityaṃ vā % lokaṃ drakṣyanti mānavāḥ // MatsP_139.13 //
iti saṃmantrya hṛṣṭāste $ purāntarvibudhārayaḥ &
pradoṣe muditā bhūtvā % cerurmanmathacāratām // MatsP_139.14 //
muhurmuktodayo bhrānta $ udayāgraṃ mahāmaṇiḥ &
tamāṃsyutsārya bhagavāṃś % candro jṛmbhati so 'mbaram // MatsP_139.15 //
kumudālaṃkṛte haṃso $ yathā sarasi vistṛte &
siṃho yathā copaviṣṭo % vaiḍūryaśikhare mahān // MatsP_139.16 //
viṣṇoryathā ca vistīrṇe $ hāraścorasi saṃsthitaḥ &
tathāvagāḍhe nabhasi % candro 'trinayanodbhavaḥ \
bhrājate bhrājayaṃl lokān # sṛjañjyotsnārasaṃ balāt // MatsP_139.17 //
śītāṃśāvudite candre $ jyotsnāpūrṇe pure 'surāḥ &
pradoṣe lalitaṃ cakrur % gṛhamātmānameva ca // MatsP_139.18 //
rathyāsu rājamārgeṣu $ prāsādeṣu gṛheṣu ca &
dīpāścampakapuṣpābhā % nālpasnehapradīpitāḥ // MatsP_139.19 //
tadā maṭheṣu te dīpāḥ $ snehapūrṇāḥ pradīpitāḥ &
gṛhāṇi vasumantyeṣāṃ % sarvaratnamayāni ca \
jvalato 'dīpayandīpāṃś # candrodaya iva grahāḥ // MatsP_139.20 //
candrāṃśubhirbhāsamānam $ antardīpaiḥ sudīpitam &
upadravaiḥ kulamiva % pīyate tripure tamaḥ // MatsP_139.21 //
tasminpure vai taruṇapradoṣe $ candrāṭṭahāse taruṇapradoṣe &
ratyarthino vai danujā gṛheṣu % sahāṅganābhiḥ suciraṃ viremuḥ // MatsP_139.22 //
vinoditā ye tu vṛṣadhvajasya $ pañceṣavaste makaradhvajena &
tatrāsureṣvāsurapuṃgaveṣu % svāṅgāṅganāḥ svedayutā babhūvuḥ // MatsP_139.23 //
kalapralāpeṣu ca dānavīnāṃ $ vīṇāpralāpeṣu ca mūrchiteṣu &
mattapralāpeṣu ca kokilānāṃ % sacāpabāṇo madano mamantha // MatsP_139.24 //
tamāṃsi naiśāni drutaṃ nihatya $ jyotsnāvitānena jagadvitatya &
khe rohiṇīṃ tāṃ ca priyāṃ sametya % candraḥ prabhābhiḥ kurute 'dhirājyam // MatsP_139.25 //
sthitvaiva kāntasya tu pādamūle $ kācidvarastrī svakapolamūle &
viśeṣakaṃ cārutaraṃ karoti % tenānanaṃ svaṃ samalaṃkaroti // MatsP_139.26 //
dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ $ mahāprabhā me mukhajeti japtvā &
smṛtvā varāṅgī ramaṇeritāni % tenaiva bhāvena ratīmavāpa // MatsP_139.27 //
romāñcitairgātravarairyuvabhyo $ ratānurāgād ramaṇena cānyāḥ &
svayaṃ drutaṃ yānti madābhibhūtāḥ % kṣapā yathā cārkadināvasāne // MatsP_139.28 //
pepīyate cātirasānuviddhā $ vimārgitānyā ca priyaṃ prasannā &
kācitpriyasyāticirātprasannā % āsītpralāpeṣu ca samprasannā // MatsP_139.29 //
gośīrṣayuktairharicandanaiśca $ paṅkāṅkitākṣī ca varāsurīṇām &
manojñarūpā rucirā babhūvuḥ % pūrṇāmṛtasyeva suvarṇakumbhāḥ // MatsP_139.30 //
kṣatādharoṣṭhā drutadoṣaraktā $ lalanti daityā dayitāsu raktāḥ &
tantrīpralāpāstripureṣu raktāḥ % strīṇāṃ pralāpeṣu punarviraktāḥ // MatsP_139.31 //
kvacitpravṛttaṃ madhurābhigānaṃ $ kāmasya bāṇaiḥ sukṛtaṃ nidhānam &
āpānabhūmīṣu sukhaprameyaṃ % geyaṃ pravṛttaṃ tvatha sādhayanti // MatsP_139.32 //
geyaṃ pravṛttaṃ tvatha śodhayanti $ kecitpriyāṃ tatra ca sādhayanti &
kecitpriyāṃ samprati bodhayanti % saṃbudhya saṃbudhya ca rāmayanti // MatsP_139.33 //
dhūtaprasūnaprabhavaḥ subandhaḥ $ sūrye gate vai tripure babhūva &
samarmaro nūpuramekhalānāṃ % śabdaśca saṃbādhati kokilānām // MatsP_139.34 //
priyāvagūḍhā dayitopagūḍhā $ kācitprarūḍhāṅgaruhāpi nārī &
sucārubāṣpāṅkurapallavānāṃ % navāmbusiktā iva bhūmirāsīt // MatsP_139.35 //
śaśāṅkapādairupaśobhiteṣu $ prāsādavaryeṣu varāṅganānām &
mādhuryabhūtābharaṇā mahāntaḥ % svanā babhūvurmadaneṣu tulyāḥ // MatsP_139.36 //
pānena khinnā dayitātivelaṃ $ kapolamājighrasi kiṃ mamedam &
āroha me śroṇimimāṃ viśālāṃ % pīnonnatāṃ kāñcanamekhalāḍhyām // MatsP_139.37 //
rathyāsu candrodayabhāsitāsu $ surendramārgeṣu ca vistṛteṣu &
daityāṅganā yūthagatā vibhānti % tārā yathā candramaso divānte // MatsP_139.38 //
aṭṭāṭṭahāseṣu ca cāmareṣu $ preṅkhāsu cānyā madalolabhāvāt &
saṃdolayante kalasamprahāsāḥ % provāca kāñcī guṇasūkṣmanādā // MatsP_139.39 //
amlānamālānvitasundarīṇāṃ $ paryāya eṣo 'sti ca harṣitānām &
śrūyanti vācaḥ kaladhautakalpā % vāpīṣu cānye kalahaṃsaśabdāḥ // MatsP_139.40 //
kāñcīkalāpaśca sahāṅgarāgaḥ $ preṅkhāsu tadrāgakṛtāśca bhāvāḥ &
chindanti tāsāmasurāṅganānāṃ % priyālayān manmathamārgaṇānām // MatsP_139.41 //
citrāmbaraścoddhṛtakeśapāśaḥ $ saṃdolyamānaḥ śuśubhe 'surīṇām &
sucāruveśābharaṇairupetas % tārāgaṇair jyotirivāsa candraḥ // MatsP_139.42 //
saṃdolanād ucchvasitaiśchinnasūtraiḥ $ kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ &
dolābhūmistairvicitrā vibhāti % candrasya pārśvopagatair vicitrā // MatsP_139.43 //
sacandrike sopavane pradoṣe $ ruteṣu vṛndeṣu ca kokilānām &
śaravyayaṃ prāpya pure 'surāṇāṃ % prakṣīṇabāṇo madanaścacāra // MatsP_139.44 //
iti tatra pure 'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt /*
raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām // MatsP_139.45 //*
candro 'tha kundakusumākarahāravarṇo $ jyotsnāvitānarahito 'bhrasamānavarṇaḥ &
vichāyatāṃ hi samupetya na bhāti tadvad % bhāgyakṣaye dhanapatiśca naro vivarṇaḥ // MatsP_139.46 //
candraprabhāmaruṇasārathinābhibhūya $ saṃtaptakāñcanarathāṅgasamānabimbaḥ &
sthitvodayāgramukuṭe bahureva sūryo % bhātyambare timiratoyavahāṃ tariṣyan // MatsP_139.47 //


______________________________________________________


Matsya-Purāṇa 140

*sūta uvāca
udite tu sahasrāṃśau $ merau bhāsākare ravau &
nadaddevabalaṃ kṛtsnaṃ % yugānta iva sāgaraḥ // MatsP_140.1 //
sahasranayano devas $ tataḥ śakraḥ puraṃdaraḥ &
savittadaḥ savaruṇas % tripuraṃ prayayau haraḥ // MatsP_140.2 //
te nānāvidharūpāśca $ pramathātipramāthinaḥ &
yayuḥ siṃharavair ghorair % vāditraninadairapi // MatsP_140.3 //
tato vāditavāditraiś $ cātapatrairmahādrumaiḥ &
babhūva tadbalaṃ divyaṃ % vanaṃ pracalitaṃ yathā // MatsP_140.4 //
tadāpatantaṃ samprekṣya $ raudraṃ rudrabalaṃ mahat &
saṃkṣobho dānavendrāṇāṃ % samudrapratimo babhau // MatsP_140.5 //
te cāsīnpaṭṭiśāñśaktīḥ $ śūladaṇḍaparaśvadhān &
śarāsanāni vajrāṇi % gurūṇi musalāni ca // MatsP_140.6 //
pragṛhya koparaktākṣāḥ $ sapakṣā iva parvatāḥ &
nijaghnuḥ parvataghnāya % ghanā iva tapātyaye // MatsP_140.7 //
savidyunmālinaste vai $ samayā ditinandanāḥ &
modamānāḥ samāsedur % devadevaiḥ surārayaḥ // MatsP_140.8 //
martavyakṛtabuddhīnāṃ $ jaye cāniścitātmanām &
abalānāṃ camūrhyāsīd % abalāvayavā iva // MatsP_140.9 //
vigarjanta ivāmbhodā $ ambhodasadṛśatviṣaḥ &
prayudhya yuddhakuśalāḥ % parasparakṛtāgasaḥ // MatsP_140.10 //
dhūmāyanto jvaladbhiśca $ āyudhaiścandravarcasaiḥ &
kopādvā yuddhalubdhāśca % kuṭṭayante parasparam // MatsP_140.11 //
vajrāhatāḥ patantyanye $ bāṇairanye vidāritāḥ &
anye vidāritāścakraiḥ % patanti hyudadherjale // MatsP_140.12 //
chinnasragdāmahārāśca $ pramṛṣṭāmbarabhūṣaṇāḥ &
timinakragaṇe caiva % patanti pramathāḥ surāḥ // MatsP_140.13 //
gadānāṃ musalānāṃ ca $ tomarāṇāṃ paraśvadhām &
vajraśūlarṣṭipātānāṃ % paṭṭiśānāṃ ca sarvataḥ // MatsP_140.14 //
giriśṛṅgopalānāṃ ca $ preritānāṃ pramanyubhiḥ &
sajavānāṃ dānavānāṃ % sadhūmānāṃ ravitviṣām \
āyudhānāṃ mahānoghaḥ # sāgaraughe patatyapi // MatsP_140.15 //
pravṛddhavegaistaistatra $ surāsurakareritaiḥ &
āyudhaistrastanakṣatraḥ % kriyate saṃkṣayo mahān // MatsP_140.16 //
kṣudrāṇāṃ gajayoryuddhe $ yathā bhavati saṃkṣayaḥ &
devāsuragaṇais tadvat % timinakrakṣayo 'bhavat // MatsP_140.17 //
vidyunmālī ca vegena $ vidyunmālī ivāmbudaḥ &
vidyurmālaghanonnādo % nandīśvaramabhidrutaḥ // MatsP_140.18 //
sa taṃ tamorivadanaṃ $ praṇadanvadatāṃ varaḥ &
uvāca yudhi śailādiṃ % dānavo 'mbudhiniḥsvanaḥ // MatsP_140.19 //
yuddhākāṅkṣī tu balavān $ vidyunmālyahamāgataḥ &
yadi tvidānīṃ me jīvan % mucyase nandikeśvara \
na vidyunmālihananaṃ # vacobhiryudhi dānava // MatsP_140.20 //
tam evaṃvādinaṃ daityaṃ $ nandīśastapatāṃ varaḥ &
uvāca praharaṃstatra % vākyālaṃkārakovidaḥ // MatsP_140.21 //
dānavā dharmakāmāṇāṃ $ naiṣo 'vasara ityuta &
śakto hantuṃ kimātmānaṃ % jātidoṣād vibṛṃhasi // MatsP_140.22 //
yadi tāvanmayā pūrvaṃ $ hato 'si paśuvadyathā &
idānīṃ vā kathaṃ nāma % na hiṃsye kratudūṣaṇam // MatsP_140.23 //
sāgaraṃ tarate dorbhyāṃ $ pātayedyo divākaram &
so 'pi māṃ śaknuyānnaiva % cakṣurbhyāṃ samavekṣitum // MatsP_140.24 //
ityevaṃvādinaṃ tatra $ nandinaṃ tannibho bale &
bibhedaikeṣuṇā daityaḥ % kareṇārka ivāmbudam // MatsP_140.25 //
vakṣasaḥ sa śarastasya $ papau rudhiramuttamam &
sūryastvātmaprabhāveṇa % nadyarṇavajalaṃ yathā // MatsP_140.26 //
sa tena suprahāreṇa $ prathamaṃ cātiropitaḥ &
hastena vṛkṣamutpāṭya % cikṣepa gajarāḍiva // MatsP_140.27 //
vāyununnaḥ sa ca taruḥ $ śīrṇapuṣpo mahāravaḥ &
vidyunmāliśaraiśchinnaḥ % papāta patageśavat // MatsP_140.28 //
vṛkṣamālokya taṃ chinnaṃ $ dānavena vareṣubhiḥ &
roṣamāhārayattīvraṃ % nandīśvaraḥ suvigrahaḥ // MatsP_140.29 //
sodyamya karamārāve $ raviśakrakaraprabham &
dudrāva hantuṃ sa krūraṃ % mahiṣaṃ gajarāḍiva // MatsP_140.30 //
tamāpatantaṃ vegena $ vegavānprasabhaṃ balāt &
vidyunmālī śaraśataiḥ % pūrayāmāsa nandinam // MatsP_140.31 //
śarakaṇṭakitāṅgo vai $ śailādiḥ so 'bhavatpunaḥ &
arergṛhya rathaṃ tasya % mahataḥ prayayau javāt // MatsP_140.32 //
vilambitāśvo viśiro $ bhramitaśca raṇe rathaḥ &
papāta muniśāpena % sādityo 'rkaratho yathā // MatsP_140.33 //
antarānnirgataścaiva $ māyayā sa diteḥ sutaḥ &
ājaghāna tadā śaktyā % śailādiṃ samavasthitam // MatsP_140.34 //
tāmeva tu viniṣkramya $ śaktiṃ śoṇitabhūṣitām &
vidyunmālinamuddiśya % cikṣepa pramathāgraṇīr // MatsP_140.35 //
tayā bhinnatanutrāṇo $ vibhinnahṛdayastvapi &
vidyunmālyapatadbhūmau % vajrāhata ivācalaḥ // MatsP_140.36 //
vidyunmālini nihate $ siddhacāraṇakiṃnarāḥ &
sādhu sādhviti coktvā te % pūjayanta umāpatim // MatsP_140.37 //
nandinā sādite daitye $ vidyunmālau hate mayaḥ &
dadāha pramathānīkaṃ % vanamagnirivoddhataḥ // MatsP_140.38 //
śūlanirdāritoraskā $ gadācūrṇitamastakāḥ &
iṣubhirgāḍhaviddhāśca % patanti pramathārṇave // MatsP_140.39 //
atha vajradharo yamo 'rthadaḥ sa ca nandī sa ca ṣaṇmukho guhaḥ /*
mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ // MatsP_140.40 //*
nāgaṃ tu nāgādhipateḥ śatākṣaṃ $ mayo vidāryeṣuvareṇa tūrṇam &
yamaṃ ca vittādhipatiṃ ca viddhvā % rarāsa mattāmbudavattadānīm // MatsP_140.41 //
tataḥ śaraiḥ pramathagaṇaiśca dānavā $ dṛḍhāhatāścottamavegavikramāḥ &
bhṛśānuviddhāstripuraṃ praveśitā % yathā śivaścakradhareṇa saṃyuge // MatsP_140.42 //
tatastu śaṅkhānakabherimardalāḥ $ sasiṃhanādā danuputrabhaṅgadāḥ &
kapardisainye prababhuḥ samantato % nipātyamānā yudhi vajrasaṃnibhāḥ // MatsP_140.43 //
atha daityapurābhāve $ puṣyayogo babhūva ha &
babhūva cāpi saṃyuktaṃ % tadyogena puratrayam // MatsP_140.44 //
tato bāṇaṃ tridhā devas $ tridaivatamayaṃ haraḥ &
mumoca tripure tūrṇaṃ % trinetrastripathādhipaḥ // MatsP_140.45 //
tena muktena bāṇena $ bāṇapuṣpasamaprabham &
ākāśaṃ svarṇasaṃkāśaṃ % kṛtaṃ sūryeṇa rañjitam // MatsP_140.46 //
muktvā tridaivatamayaṃ $ tripure tridaśaḥ śaram &
dhigdhiṅ māmiti cakranda % kaṣṭaṃ kaṣṭamiti bruvan // MatsP_140.47 //
vaidhuryaṃ daivataṃ dṛṣṭvā $ śailādirgajavadgataḥ &
kimidaṃ tviti papraccha % śūlapāṇiṃ maheśvaram // MatsP_140.48 //
tataḥ śaśāṅkatilakaḥ $ kapardī paramārtavat &
uvāca nandinaṃ bhaktaḥ % sa mayo 'dya vinaṅkṣyati // MatsP_140.49 //
atha nandīśvarastūrṇaṃ $ manomārutavadbalī &
śare tripuramāyāti % tripuraṃ praviveśa saḥ // MatsP_140.50 //
sa mayaṃ prekṣya gaṇapaḥ $ prāha kāñcanasaṃnibhaḥ &
vināśastripurasyāsya % prāpto maya sudāruṇaḥ \
anenaiva gṛheṇa tvam # apakrāma bravīmyaham // MatsP_140.51 //
śrutvā tannandivacanaṃ $ dṛḍhabhakto maheśvare &
tenaiva gṛhamukhyeṇa % tripurād apasarpitaḥ // MatsP_140.52 //
so 'pīṣuḥ pattrapuṭavad $ dagdhvā tannagaratrayam &
tridhā iva hutāśaśca % somo nārāyaṇastathā // MatsP_140.53 //
śaratejaḥparītāni $ purāṇi dvijapuṃgavāḥ &
duṣputradoṣāddahyante % kulānyūrdhvaṃ yathā tathā // MatsP_140.54 //
merukailāsakalpāni $ mandarāgranibhāni ca &
sakapāṭagavākṣāṇi % balibhiḥ śobhitāni ca // MatsP_140.55 //
saprāsādāni ramyāṇi $ kūṭāgārotkaṭāni ca &
sajalāni samākhyāni % sāvalokanakāni ca // MatsP_140.56 //
baddhadhvajapatākāni $ svarṇaraupyamayāni ca &
gṛhāṇi tasmiṃstripure % dānavānāmupadrave \
dahyante dahanābhāni # dahanena sahasraśaḥ // MatsP_140.57 //
prāsādāgreṣu ramyeṣu $ vaneṣūpavaneṣu ca &
vātāyanagatāścānyāś % cākāśasya taleṣu ca // MatsP_140.58 //
ramaṇairupagūḍhāśca $ ramantyo ramaṇaiḥ saha &
dahyante dānavendrāṇām % agninā hyapi tāḥ striyaḥ // MatsP_140.59 //
kācitpriyaṃ parityajya $ aśaktā gantumanyataḥ &
puraḥ priyasya pañcatvaṃ % gatāgnivadane kṣayam // MatsP_140.60 //
uvāca śatapattrākṣī $ sāsrākṣīva kṛtāñjaliḥ &
havyavāhana bhāryāhaṃ % parasya paratāpana \
dharmasākṣī trilokasya # na māṃ spraṣṭumihārhasi // MatsP_140.61 //
śāyitaṃ ca mayā deva $ śivayā ca śivaprabha &
pareṇa praihi muktvedaṃ % gṛhaṃ ca dayitaṃ hi me // MatsP_140.62 //
ekā putramupādāya $ bālakaṃ dānavāṅganā &
hutāśanasamīpasthā % ityuvāca hutāśanam // MatsP_140.63 //
bālo 'yaṃ duḥkhalabdhaśca $ mayā pāvaka putrakaḥ &
nārhasyenamupādātuṃ % dayitaṃ ṣaṇmukhapriya // MatsP_140.64 //
kāścitpriyānparityajya $ pīḍitā dānavāṅganāḥ &
nipatantyarṇavajale % siñjamānavibhūṣaṇāḥ // MatsP_140.65 //
tāta putreti māteti $ mātuleti ca vihvalam &
cakrandustripure nāryaḥ % pāvakajvālavepitāḥ // MatsP_140.66 //
yathā dahati śailāgniḥ $ sāmbujaṃ jalajākaram &
tathā strīvaktrapadmāni % cādahattripure 'nalaḥ // MatsP_140.67 //
tuṣārarāśiḥ kamalākarāṇāṃ $ yathā dahatyambujakāni śīte &
tathaiva so 'gnistripurāṅganānāṃ % dadāha vaktrekṣaṇapaṅkajāni // MatsP_140.68 //
śarāgnipātāt samabhidrutānāṃ $ tatrāṅganānām atikomalānām &
babhūva kāñcīguṇanūpurāṇām % ākranditānāṃ ca ravo 'timiśraḥ // MatsP_140.69 //
dagdhārdhacandrāṇi savedikāni $ viśīrṇaharmyāṇi satoraṇāni &
dagdhāni dagdhāni gṛhāṇi tatra % patanti rakṣārthamivārṇavaughe // MatsP_140.70 //
gṛhaiḥ patadbhirjvalanāvalīḍhair $ āsītsamudre salilaṃ prataptam &
kuputradoṣaiḥ prahatānuviddhaṃ % yathā kulaṃ yāti dhanānvitasya // MatsP_140.71 //
gṛhapratāpaiḥ kvathitaṃ samantāt $ tadārṇave toyamudīrṇavegam &
vitrāsayāmāsa timīnsanakrāṃs % timiṅgilāṃstatkvathitāṃstathānyān // MatsP_140.72 //
sagopuro mandarapādakalpaḥ $ prākāravaryastripure ca so 'tha &
taireva sārdhaṃ bhavanaiḥ papāta % śabdaṃ mahāntaṃ janayansamudre // MatsP_140.73 //
sahasraśṛṅgair bhavanair yadāsīt $ sahasraśṛṅgaḥ sa ivācaleśaḥ &
nāmāvaśeṣaṃ tripuraṃ prajajñe % hutāśanāhārabaliprayuktam // MatsP_140.74 //
pradahyamānena pureṇa tena $ jagat sapātāladivaṃ prataptam &
duḥkhaṃ mahatprāpya jalāvamagnaṃ % yasminmahānsaudhavaro mayasya // MatsP_140.75 //
taddeveśo vacaḥ śrutvā $ indro vajradharastadā &
śaśāpa tadgṛhaṃ cāpi % mayasyāditinandanaḥ // MatsP_140.76 //
asevyamapratiṣṭhaṃ ca $ bhayena ca samāvṛtam &
bhaviṣyati mayagṛhaṃ % nityameva yathānalaḥ // MatsP_140.77 //
yasya yasya tu deśasya $ bhaviṣyati parābhavaḥ &
drakṣyanti tripuraṃ khaṇḍaṃ % tatredaṃ nāśagā janāḥ \
tadetadadyāpi gṛhaṃ # mayasyāmayavarjitam // MatsP_140.78 //

*ṛṣaya ūcuḥ
bhagavansa mayo yena $ gṛheṇa prapalāyitaḥ &
tasya no gatimākhyāhi % mayasya camasodbhava // MatsP_140.79 //

*sūta uvāca
dṛśyate dṛśyate yatra $ dhruvastatra mayāspadam &
devadviṭ tu mayaścātaḥ % sa tadā khinnamānasaḥ \
tataścyuto 'nyaloke 'smiṃs # trāṇārthaṃ vai cakāra saḥ // MatsP_140.80 //
tatrāpi devatāḥ santi $ āptoryāmāḥ surottamāḥ &
tatrāśaktaṃ tato gantuṃ % taṃ caikaṃ puramuttamam // MatsP_140.81 //
śivaḥ sṛṣṭvā gṛhaṃ prādān $ mayāyaiva gṛhārthine &
virarāma sahasrākṣaḥ % pūjayāmāsa ceśvaram \
pūjyamānaṃ ca bhūteśaṃ # sarve tuṣṭuvurīśvaram // MatsP_140.82 //
sampūjyamānaṃ tridaśaiḥ samīkṣya $ gaṇairgaṇeśādhipatiṃ tu mukhyam &
harṣād vavalgur jahasuśca devā % jagmurnanardustu viṣaktahastāḥ // MatsP_140.83 //
pitāmahaṃ vandya tato maheśaṃ $ pragṛhya cāpaṃ pravimṛjya bhūtān &
rathācca saṃpatya hareṣudagdhaṃ % kṣiptaṃ puraṃ tanmakarālaye ca // MatsP_140.84 //
ya imaṃ rudravijayaṃ $ paṭhate vijayāvaham &
vijayaṃ tasya kṛtyeṣu % dadāti vṛṣabhadhvajaḥ // MatsP_140.85 //
pitṝṇāṃ vāpi śrāddheṣu $ ya imaṃ śrāvayiṣyati &
anantaṃ tasya puṇyaṃ syāt % sarvayajñaphalapradam // MatsP_140.86 //
idaṃ svastyayanaṃ puṇyam $ idaṃ puṃsavanaṃ mahat &
idaṃ śrutvā paṭhitvā ca % yānti rudrasalokatām // MatsP_140.87 //


______________________________________________________


Matsya-Purāṇa 141

*ṛṣaya ūcuḥ
kathaṃ gacchatyamāvāsyāṃ $ māsi māsi divaṃ nṛpaḥ &
ailaḥ purūravāḥ sūta % tarpayeta kathaṃ pitṝn \
etadicchāmahe śrotuṃ # prabhāvaṃ tasya dhīmataḥ // MatsP_141.1 //

*sūta uvāca
etadeva tu papraccha $ manuḥ sa madhusūdanam &
sūryaputrāya covāca % yathā tanme nibodhata // MatsP_141.2 //

*matsya uvāca
tasya cāhaṃ pravakṣyāmi $ prabhāvaṃ vistareṇa tu &
ailasya divi saṃyogaṃ % somena saha dhīmatā // MatsP_141.3 //
somāccaivāmṛtaprāptiḥ $ pitṝṇāṃ tarpaṇaṃ tathā &
saumyā barhiṣadaḥ kāvyā % agniṣvāttāstathaiva ca // MatsP_141.4 //
yadā candraśca sūryaśca $ nakṣatrāṇāṃ samāgatau &
amāvāsyāṃ nivasata % ekasminnatha maṇḍale // MatsP_141.5 //
tadā sa gacchati draṣṭuṃ $ divākaraniśākarau &
amāvāsyāmamāvāsyāṃ % mātāmahapitāmahau // MatsP_141.6 //
abhivādya tu tau tatra $ kālāpekṣaḥ sa tiṣṭhati &
pracaskanda tataḥ somam % arcayitvā pariśramāt // MatsP_141.7 //
ailaḥ purūravā vidvān $ māsi śrāddhacikīrṣayā &
tataḥ sa divi somaṃ vai hy % upatasthe pitṝnapi // MatsP_141.8 //
dvilavaṃ kuhūmātraṃ ca $ tāvubhau tu nidhāya saḥ &
sinīvālīpramāṇālpa- % kuhūmātravratodaye // MatsP_141.9 //
kuhūmātraṃ pitruddeśaṃ $ jñātvā kuhūmupāsāte &
tamupāsya tataḥ somaṃ % kalāpekṣī pratīkṣate // MatsP_141.10 //
svadhāmṛtaṃ tu somādvai $ vasaṃsteṣāṃ ca tṛptaye &
daśabhiḥ pañcabhiścaiva % svadhāmṛtaparisravaiḥ \
kṛṣṇapakṣabhujāṃ prītir # druhyate paramāṃśubhiḥ // MatsP_141.11 //
sadyo 'bhikṣaratā tena $ saumyena madhunā ca saḥ &
nivāpeṣvatha datteṣu % pitryeṇa vidhinā tu vai // MatsP_141.12 //
svadhāmṛtena saumyena $ tarpayāmāsa vai pitṝn &
saumyā barhiṣadaḥ kāvyā % agniṣvāttāstathaiva ca // MatsP_141.13 //
ṛturagniḥ smṛto viprair $ ṛtuṃ saṃvatsaraṃ viduḥ &
jajñire ṛtavastasmād % ṛtubhyo hyārtavā abhavan // MatsP_141.14 //
pitara ṛtavo 'rdhamāsā $ vijñeyā ṛtusūnavaḥ &
pitāmahāstu ṛtavo hy % amāvāsyābdasūnavaḥ \
prapitāmahāḥ smṛtā devāḥ # pañcābdā brahmaṇaḥ sutāḥ // MatsP_141.15 //
saumyā barhiṣadaḥ kāvyā $ agniṣvāttā iti tridhā &
gṛhasthā ye tu yajvāno % haviryajñārtavāśca ye \
smṛtā barhiṣadaste vai # purāṇe niścayaṃ gatāḥ // MatsP_141.16 //
gṛhamedhinaśca yajvāno hy $ agniṣvāttārtavāḥ smṛtāḥ &
aṣṭakāpatayaḥ kāvyāḥ % pañcābdāṃstu nibodhata // MatsP_141.17 //
teṣu saṃvatsaro hyagniḥ $ sūryastu parivatsaraḥ &
somas tviḍvatsaraś caiva % vāyuścaivānuvatsaraḥ // MatsP_141.18 //
rudrastu vatsarasteṣāṃ $ pañcābdā ye yugātmakāḥ &
kālenādhiṣṭhitasteṣu % candramāḥ sravate sudhām // MatsP_141.19 //
ete smṛtā devakṛtyāḥ $ somapāścoṣmapāśca ye &
tāṃstena tarpayāmāsa % yāvadāsītpurūravāḥ // MatsP_141.20 //
yasmātprasūyate somo $ māsi māsi viśeṣataḥ &
tataḥ svadhābhṛtaṃ tadvai % pitṝṇāṃ somapāyinām \
etattadamṛtaṃ somam # avāpa madhu caiva hi // MatsP_141.21 //
tataḥ pītasudhaṃ somaṃ $ sūryo 'sāvekaraśminā &
āpyāyate suṣumnena % somaṃ tu somapāyinam // MatsP_141.22 //
niḥśeṣā vai kalāḥ pūrvā $ yugapad vyāpayan purā &
suṣumnāpyāyamānasya % bhāgaṃ bhāgamahaḥkramāt // MatsP_141.23 //
kalāḥ kṣīyanti kṛṣṇāstāḥ $ śuklā hyāpyāyayanti ca &
evaṃ sā sūryavīryeṇa % candrasyāpyāyitā tanuḥ // MatsP_141.24 //
paurṇamāsyāṃ sa dṛśyeta $ śuklaḥ sampūrṇamaṇḍalaḥ &
evamāpyāyitaḥ somaḥ % śuklapakṣe 'pyahaḥkramāt \
devaiḥ pītasudhaṃ somaṃ # purā paścātpibedraviḥ // MatsP_141.25 //
pītaṃ pañcadaśāhaṃ tu $ raśminaikena bhāskaraḥ &
āpyāyayatsuṣumnena % bhāgaṃ bhāgamahaḥkramāt // MatsP_141.26 //
suṣumnāpyāyamānasya $ śuklā vardhanti vai kalāḥ &
tasmāddhrasanti vai kṛṣṇāḥ % śuklā hyāpyāyayanti ca // MatsP_141.27 //
evamāpyāyate somaḥ $ kṣayite ca punaḥ punaḥ &
samṛddhirevaṃ somasya % pakṣayoḥ śuklakṛṣṇayoḥ // MatsP_141.28 //
ityeṣa pitṛmānsomaḥ $ smṛtastadvasudhātmakaḥ &
kāntaḥ pañcadaśaiḥ sārdhaṃ % sudhābhṛtaparisravaiḥ // MatsP_141.29 //
ataḥ paraṃ pravakṣyāmi $ parvaṇāṃ saṃdhayaśca yāḥ &
yathā grathnanti parvāṇi % āvṛttādikṣuveṇuvat // MatsP_141.30 //
tathābdamāsāḥ pakṣāśca $ śuklāḥ kṛṣṇāstu vai smṛtāḥ &
paurṇamāsyāstu yo bhedo % granthayaḥ saṃdhayastathā // MatsP_141.31 //
ardhamāsasya parvāṇi $ dvitīyāprabhṛtīni ca &
agnyādhānakriyā yasmān % nīyante parvasaṃdhiṣu // MatsP_141.32 //
tasmāttu parvaṇo hyādau $ pratipadyādisaṃdhiṣu &
sāyāhne anumatyāśca % dvau lavau kāla ucyate \
lavau dvāveva rākāyāḥ # kālo jñeyo 'parāhṇikaḥ // MatsP_141.33 //
prakṛtiḥ kṛṣṇapakṣasya $ kāle 'tīte 'parāhṇike &
sāyāhne pratipadyeṣa % sa kālaḥ paurṇamāsikaḥ // MatsP_141.34 //
vyatīpāte sthite sūrye $ lekhādūrdhvaṃ yugāntaram &
yugāntarodite caiva % candre lekhopari sthite // MatsP_141.35 //
pūrṇamāsavyatīpātau $ yadā paśyetparasparam &
tau tu vai pratipadyāvat % tasminkāle vyavasthitau // MatsP_141.36 //
tatkālaṃ sūryamuddiśya $ dṛṣṭvā saṃkhyātumarhasi &
sa caiva satkriyākālaḥ % ṣaṣṭhaḥ kālo 'bhidhīyate // MatsP_141.37 //
pūrṇenduḥ pūrṇapakṣe tu $ rātrisaṃdhiṣu pūrṇimā &
tasmādāpyāyate naktaṃ % paurṇamāsyāṃ niśākaraḥ // MatsP_141.38 //
yadānyonyavatīṃ pāte $ pūrṇimāṃ prekṣate divā &
candrādityo 'parāhṇe tu % pūrṇatvātpūrṇimā smṛtā // MatsP_141.39 //
yasmāttāmanumanyante $ pitaro daivataiḥ saha &
tasmādanumatirnāma % pūrṇatvātpūrṇimā smṛtā // MatsP_141.40 //
atyarthaṃ rājate yasmāt $ paurṇamāsyāṃ niśākaraḥ &
rañjanāccaiva candrasya % rāketi kavayo viduḥ // MatsP_141.41 //
amā vasetāmṛkṣe tu $ yadā candradivākarau &
ekā pañcadaśī rātrir % amāvāsyā tataḥ smṛtā // MatsP_141.42 //
uddiśya tāmamāvāsyāṃ $ yadā darśaṃ samāgatau &
anyonyaṃ candrasūryau tu % darśanāddarśa ucyate // MatsP_141.43 //
dvau dvau lavāvamāvāsyāṃ $ sa kālaḥ parvasaṃdhiṣu &
dvyakṣaraḥ kuhūmātraśca % parvakālastu sa smṛtaḥ // MatsP_141.44 //
dṛṣṭacandrā tvamāvāsyā $ madhyāhnaprabhṛtīha vai &
divā tadūrdhvaṃ rātryāṃ tu % sūrye prāpte tu candramāḥ \
sūryeṇa sahasodgacchet # tataḥ prātastanāttu vai // MatsP_141.45 //
samāgamya lavau dvau tu $ madhyāhnānnipatanraviḥ &
pratipacchuklapakṣasya % candramāḥ sūryamaṇḍalāt // MatsP_141.46 //
nirmucyamānayormadhye $ tayormaṇḍalayostu vai &
sa tadānvāhuteḥ kālo % darśasya ca vaṣaṭkriyāḥ \
etadṛtumukhaṃ jñeyam # amāvāsyāṃ tu pārvaṇam // MatsP_141.47 //
divā parva tvamāvāsyāṃ $ kṣīṇendau dhavale tu vai &
tasmāddivā tvamāvāsyāṃ % gṛhyate yo divākaraḥ // MatsP_141.48 //
kuheti kokilenoktaṃ $ yasmātkālātsamāpyate &
tatkālasaṃjñitā hyeṣā % amāvāsyā kuhūḥ smṛtā // MatsP_141.49 //
sinīvālīpramāṇaṃ tu $ kṣīṇaśeṣo niśākaraḥ &
amāvāsyā viśatyarkaṃ % sinīvālī tadā smṛtā // MatsP_141.50 //
anumatiśca rākā ca $ sinīvālī kuhūstathā &
etāsāṃ dvilavaḥ kālaḥ % kuhūmātrā kuhūḥ smṛtā // MatsP_141.51 //
ityeṣa parvasaṃdhīnāṃ $ kālo vai dvilavaḥ smṛtaḥ &
parvaṇāṃ tulyakālastu % tulyāhutivaṣaṭkriyāḥ // MatsP_141.52 //
candrabhūryavyatīpāte $ same vai pūrṇime ubhe &
pratipatpratipannastu % parvakālo dvimātrakaḥ // MatsP_141.53 //
kālaḥ kuhūsinīvālyoḥ $ samuddho dvilavaḥ smṛtaḥ &
arkanirmaṇḍale some % parvakālaḥ kalāḥ smṛtāḥ // MatsP_141.54 //
yasmād āpūryate somaḥ $ pañcadaśyāṃ tu pūrṇimā &
daśabhiḥ pañcabhiścaiva % kalābhirdivasakramāt // MatsP_141.55 //
tasmātpañcadaśe some $ kalā vai nāsti ṣoḍaśī &
tasmātsomasya viproktaḥ % pañcadaśyāṃ mayā kṣayaḥ // MatsP_141.56 //
ityete pitaro devāḥ $ somapāḥ somavardhanāḥ &
ārtavā ṛtavo 'thābdā % devāstānbhāvayanti hi // MatsP_141.57 //
ataḥ paraṃ pravakṣyāmi $ pitṝñchrāddhabhujastu ye &
teṣāṃ gatiṃ ca sattatvaṃ % prāptiṃ śrāddhasya caiva hi // MatsP_141.58 //
na mṛtānāṃ gatiḥ śakyā $ jñātuṃ vā punarāgatiḥ &
tapasā hi prasiddhena % kiṃ punarmāṃsacakṣuṣā // MatsP_141.59 //
atra devānpitṝṃścaite $ pitaro laukikāḥ smṛtāḥ &
teṣāṃ te dharmasāmarthyāt % smṛtāḥ sāyujyagā dvijaiḥ // MatsP_141.60 //
yadi vāśramadharmeṇa $ prajñāneṣu vyavasthitān &
anye cātra prasīdanti % śraddhāyukteṣu karmasu // MatsP_141.61 //
brahmacaryeṇa tapasā $ yajñena prajayā bhuvi &
śrāddhena vidyayā caiva % cānnadānena saptadhā // MatsP_141.62 //
karmasveteṣu ye saktā $ vartanty ā dehapātanāt &
devaiste pitṛbhiḥ sārdham % ūṣmapaiḥ somapaistathā \
svargatā divi modante # pitṛmanta upāsate // MatsP_141.63 //
prajāvatāṃ prasiddhaiṣā $ uktā śrāddhakṛtāṃ ca vai &
teṣāṃ nivāpe dattaṃ hi % tatkulīnaistu bāndhavaiḥ // MatsP_141.64 //
māsaśrāddhaṃ hi bhuñjānās $ te'tyete somalaukikāḥ &
ete manuṣyāḥ pitaro % māsaśrāddhabhujastu vai // MatsP_141.65 //
tebhyo 'pare tu ye tvanye $ saṃkīrṇāḥ karmayoniṣu &
bhraṣṭāścāśramadharmeṣu % svadhāsvāhāvivarjitāḥ // MatsP_141.66 //
bhinne dehe durāpannāḥ $ pretabhūtā yamakṣaye &
svakarmāṇyanuśocanto % yātanāsthānamāgatāḥ // MatsP_141.67 //
dīrghāścaivātiśuṣkāśca $ śmaśrulāśca vivāsasaḥ &
kṣutpipāsābhibhūtāste % vidravanti tvitastataḥ // MatsP_141.68 //
saritsarastaḍāgāni $ puṣkariṇyaśca sarvaśaḥ &
parānnānyabhikāṅkṣantaḥ % kālyamānā itastataḥ // MatsP_141.69 //
sthāneṣu pātyamānā ye $ yātanāstheṣu teṣu vai &
śālmalyāṃ vaitaraṇyāṃ ca % kumbhīpākeddhavāluke // MatsP_141.70 //
asipattravane caiva $ pātyamānāḥ svakarmabhiḥ &
tatrasthānāṃ tu teṣāṃ vai % duḥkhitānām aśāyinām // MatsP_141.71 //
teṣāṃ lokāntarasthānāṃ $ bāndhavairnāmagotrataḥ &
bhūmāvasavyaṃ darbheṣu % dattāḥ piṇḍāstrayastu vai \
prāptāṃstu tarpayantyeva # pretasthāneṣvadhiṣṭhitān // MatsP_141.72 //
aprāptā yātanāsthānaṃ $ prabhraṣṭā ye ca pañcadhā &
paścādye sthāvarānte vai % bhūtānīke svakarmabhiḥ // MatsP_141.73 //
nānārūpāsu jātīnāṃ $ tiryagyoniṣu mūrtiṣu &
yadāhārā bhavantyete % tāsu tāsviha yoniṣu // MatsP_141.74 //
tasmiṃs tasmiṃs tadāhāre $ śrāddhaṃ dattaṃ tu prīṇayet &
kāle nyāyāgataṃ pātre % vidhinā pratipāditam \
prāpnuvantyannamādattaṃ # yatra yatrāvatiṣṭhate // MatsP_141.75 //
yathā goṣu pranaṣṭāsu $ vatso vindati mātaram &
tathā śrāddheṣu dṛṣṭānto % mantraḥ prāpayate tu tam // MatsP_141.76 //
evaṃ hyavikalaṃ śrāddhaṃ $ śraddhādattaṃ manurbravīt &
sanatkumāraḥ provāca % paśyandivyena cakṣuṣā // MatsP_141.77 //
gatāgatajñaḥ pretānāṃ $ prāptiṃ śrāddhasya caiva hi &
kṛṣṇapakṣastvahasteṣāṃ % śuklaḥ svapnāya śarvarī // MatsP_141.78 //
ityete pitaro devā $ devāśca pitaraśca vai &
anyonyapitaro hyete % devāśca pitaro divi // MatsP_141.79 //
ete tu pitaro devā $ manuṣyāḥ pitaraśca ye &
pitā pitāmahaścaiva % tathaiva prapitāmahaḥ // MatsP_141.80 //
ityeṣa viṣayaḥ proktaḥ $ pitṝṇāṃ somapāyinām &
etatpitṛmahattvaṃ hi % purāṇe niścayaṃ gatam // MatsP_141.81 //
ityeṣa somasūryābhyām $ ailasya ca samāgamaḥ &
avāptiṃ śraddhayā caiva % pitṝṇāṃ caiva tarpaṇam // MatsP_141.82 //
parvaṇāṃ caiva yaḥ kālo $ yātanāsthānameva ca &
samāsātkīrtitastubhyaṃ % sarga eṣa sanātanaḥ // MatsP_141.83 //
vairūpyaṃ yena tatsarvaṃ $ kathitaṃ tvekadeśikam &
aśakyaṃ parisaṃkhyātuṃ % śraddheyaṃ bhūtimicchatā // MatsP_141.84 //
svāyambhuvasya devasya $ eṣa sargo mayeritaḥ &
vistareṇānupūrvyācca % bhūyaḥ kiṃ kathayāmi vaḥ // MatsP_141.85 //


______________________________________________________


Matsya-Purāṇa 142

*ṛṣaya ūcuḥ
caturyugāṇi yāni syuḥ $ pūrve svāyambhuve 'ntare &
eṣāṃ nisargasaṃkhyāṃ ca % śrotumicchāma vistarāt // MatsP_142.1 //

*sūta uvāca
pṛthivīdyuprasaṅgena $ mayā tu prāgudāhṛtam &
etaccaturyugaṃ tvevaṃ % tadvakṣyāmi nibodhata \
tatpramāṇaṃ prasaṃkhyāya # vistarāccaiva kṛtsnaśaḥ // MatsP_142.2 //
laukikena pramāṇena $ niṣpādyābdaṃ tu mānuṣam &
tenāpīha prasaṃkhyāya % vakṣyāmi tu caturyugam \
nimeṣatulyakālāni # mātrālabdhekṣarāṇi ca // MatsP_142.3 //
kāṣṭhā nimeṣā daśa pañca caiva $ triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu &
triṃśatkalāścaiva bhavenmuhūrtas % taistriṃśatā rātryahanī samete // MatsP_142.4 //
ahorātre vibhajate $ sūryo mānuṣalaukike &
rātriḥ svapnāya bhūtānāṃ % ceṣṭāyai karmaṇāmahaḥ // MatsP_142.5 //
pitrye rātryahanī māsaḥ $ pravibhāgas tayoḥ punaḥ &
kṛṣṇapakṣas tvahasteṣāṃ % śuklaḥ svapnāya śarvarī // MatsP_142.6 //
triṃśadye mānuṣā māsāḥ $ pitryo māsaḥ sa ucyate &
śatāni trīṇi māsānāṃ % ṣaṣṭyā cābhyadhikāni tu \
pitryaḥ saṃvatsaro hyeṣa # mānuṣeṇa vibhāvyate // MatsP_142.7 //
mānuṣeṇaiva mānena $ varṣāṇāṃ yacchataṃ bhavet &
pitṝṇāṃ tāni varṣāṇi % saṃkhyātāni tu trīṇi vai \
daśa ca dvyadhikā māsāḥ # pitṛsaṃkhyeha kīrtitā // MatsP_142.8 //
laukikena pramāṇena $ abdo yo mānuṣaḥ smṛtaḥ &
etaddivyamahorātram % ityeṣā vaidikī śrutiḥ // MatsP_142.9 //
divye rātryahanī varṣaṃ $ pravibhāgastayoḥ punaḥ &
ahastu yadudakcaiva % rātriryā dakṣiṇāyanam \
ete rātryahanī divye # prasaṃkhyāte tayoḥ punaḥ // MatsP_142.10 //
triṃśadyāni tu varṣāṇi $ divyo māsastu sa smṛtaḥ &
mānuṣāṇāṃ śataṃ yacca % divyā māsāstrayastu vai \
tathaiva saha saṃkhyāto # divya eṣa vidhiḥ smṛtaḥ // MatsP_142.11 //
trīṇi varṣaśatānyevaṃ $ ṣaṣṭirvarṣāstathaiva ca &
divyaḥ saṃvatsaro hyeṣa % mānuṣeṇa prakīrtitaḥ // MatsP_142.12 //
trīṇi varṣasahasrāṇi $ mānuṣeṇa pramāṇataḥ &
triṃśadanyāni varṣāṇi % smṛtaḥ saptarṣivatsaraḥ // MatsP_142.13 //
nava yāni sahasrāṇi $ varṣāṇāṃ mānuṣāṇi ca &
varṣāṇi navatiścaiva % dhruvasaṃvatsaraḥ smṛtaḥ // MatsP_142.14 //
ṣaṭtriṃśattu sahasrāṇi $ varṣāṇāṃ mānuṣāṇi ca &
ṣaṣṭiścaiva sahasrāṇi % saṃkhyātāni tu saṃkhyayā \
divyaṃ varṣasahasraṃ tu # prāhuḥ saṃkhyāvido janāḥ // MatsP_142.15 //
ityetadṛṣibhirgītaṃ $ divyayā saṃkhyayā dvijāḥ &
divyenaiva pramāṇena % yugasaṃkhyā prakalpitā // MatsP_142.16 //
catvāri bhārate varṣe $ yugāni ṛṣayo 'bruvan &
kṛtaṃ tretā dvāparaṃ ca % kaliścaivaṃ caturyugam // MatsP_142.17 //
pūrvaṃ kṛtayugaṃ nāma $ tatastretābhidhīyate &
dvāparaṃ ca kaliścaiva % yugāni parikalpayet // MatsP_142.18 //
catvāryāhuḥ sahasrāṇi $ varṣāṇāṃ tatkṛtaṃ yugam &
tasya tāv acchatī saṃdhyā % saṃdhyāṃśaśca tathāvidhaḥ // MatsP_142.19 //
itareṣu sasaṃdhyeṣu $ sasaṃdhyāṃśeṣu ca triṣu &
ekapāde nivartante % sahasrāṇi śatāni ca // MatsP_142.20 //
tretā trīṇi sahasrāṇi $ yugasaṃkhyāvido viduḥ &
tasyāpi triśatī saṃdhyā % saṃdhyāṃśaḥ saṃdhyayā samaḥ // MatsP_142.21 //
dve sahasre dvāparaṃ tu $ saṃdhyāṃśau tu catuḥśatam &
sahasramekaṃ varṣāṇāṃ % kalireva prakīrtitaḥ \
dve śate ca tathānye ca # saṃdhyāsaṃdhyāṃśayoḥ smṛte // MatsP_142.22 //
eṣā dvādaśasāhasrī $ yugasaṃkhyā tu saṃjñitā &
kṛtaṃ tretā dvāparaṃ ca % kaliśceti catuṣṭayam // MatsP_142.23 //
tatra saṃvatsarāḥ sṛṣṭā $ mānuṣāstānnibodhata &
niyutāni daśa dve ca % pañca caivātra saṃkhyayā \
aṣṭāviṃśatsahasrāṇi # kṛtaṃ yugamathocyate // MatsP_142.24 //
prayutaṃ tu tathā pūrṇaṃ $ dve cānye niyute punaḥ &
ṣaṇṇavatisahasrāṇi % saṃkhyātāni ca saṃkhyayā \
tretāyugasya saṃkhyaiṣā # mānuṣeṇa tu saṃjñitā // MatsP_142.25 //
aṣṭau śatasahasrāṇi $ varṣāṇāṃ mānuṣāṇi tu &
catuḥṣaṣṭisahasrāṇi % varṣāṇāṃ dvāparaṃ yugam // MatsP_142.26 //
catvāri niyutāni syur $ varṣāṇi tu kaliryugam &
dvātriṃśacca tathānyāni % sahasrāṇi tu saṃkhyayā \
etatkaliyugaṃ proktaṃ # mānuṣeṇa pramāṇataḥ // MatsP_142.27 //
eṣā caturyugāvasthā $ mānuṣeṇa prakīrtitā &
caturyugasya saṃkhyātā % saṃdhyā saṃdhyāṃśakaiḥ saha // MatsP_142.28 //
eṣā caturyugākhyā tu $ sādhikā tvekasaptatiḥ &
kṛtatretādiyuktā sā % manorantaramucyate // MatsP_142.29 //
manvantarasya saṃkhyā tu $ mānuṣeṇa nibodhata &
ekatriṃśattathā koṭyaḥ % saṃkhyātāḥ saṃkhyayā dvijaiḥ // MatsP_142.30 //
tathā śatasahasrāṇi $ daśa cānyāni bhāgaśaḥ &
sahasrāṇi tu dvātriṃśac % chatānyaṣṭādhikāni ca // MatsP_142.31 //
aśītiścaiva varṣāṇi $ māsāścaivādhikāstu ṣaṭ &
manvantarasya saṃkhyaiṣā % mānuṣeṇa prakīrtitā // MatsP_142.32 //
divyena ca pramāṇena $ pravakṣyāmyantaraṃ manoḥ &
sahasrāṇāṃ śatānyāhuḥ % sa ca vai parisaṃkhyayā // MatsP_142.33 //
catvāriṃśatsahasrāṇi $ manorantaramucyate &
manvantarasya kālastu % yugaiḥ saha prakīrtitaḥ // MatsP_142.34 //
eṣā caturyugākhyā tu $ sādhikā hyekasaptatiḥ &
krameṇa parivṛttā sā % manorantaramucyate // MatsP_142.35 //
etaccaturdaśaguṇaṃ $ kalpamāhustu tadvidaḥ &
tatastu pralayaḥ kṛtsnaḥ % sa tu saṃpralayo mahān // MatsP_142.36 //
kalpapramāṇo dviguṇo $ yathā bhavati saṃkhyayā &
caturyugākhyā vyākhyātā % kṛtaṃ tretāyugaṃ ca vai // MatsP_142.37 //
tretāsṛṣṭaṃ pravakṣyāmi $ dvāparaṃ kalimeva ca &
yugapatsamavetau dvau % dvidhā vaktuṃ na śakyate // MatsP_142.38 //
kramāgataṃ mayāpyetat $ tubhyaṃ noktaṃ yugadvayam &
ṛṣivaṃśaprasaṅgena % vyākulatvāttathā kramāt // MatsP_142.39 //
noktaṃ tretāyuge śeṣaṃ $ tadvakṣyāmi nibodhata &
atha tretāyugasyādau % manuḥ saptarṣayaśca ye \
śrautasmārtaṃ bruvandharmaṃ # brahmaṇā tu pracoditāḥ // MatsP_142.40 //
dārāgnihotrasambandham $ ṛgyajuḥsāmasaṃhitāḥ &
ityādibahulaṃ śrautaṃ % dharmaṃ saptarṣayo 'bruvan // MatsP_142.41 //
paramparāgataṃ dharmaṃ $ smārtaṃ tvācāralakṣaṇam &
varṇāśramācārayutaṃ % manuḥ svāyambhuvo 'bravīt // MatsP_142.42 //
satyena brahmacaryeṇa $ śrutena tapasā tathā &
teṣāṃ sutaptatapasām % ārṣeṇānukrameṇa ha // MatsP_142.43 //
saptarṣīṇāṃ manoścaiva $ ādau tretāyuge tataḥ &
abuddhipūrvakaṃ tena % sakṛtpūrvakameva ca // MatsP_142.44 //
abhivṛttāstu te mantrā $ darśanaistārakādibhiḥ &
ādikalpe tu devānāṃ % prādurbhūtāstu te svayam // MatsP_142.45 //
pramāṇeṣvatha siddhānām $ anyeṣāṃ ca pravartate &
mantrayogo vyatīteṣu % kalpeṣvatha sahasraśaḥ \
te mantrā vai punasteṣāṃ # pratimāyāmupasthitāḥ // MatsP_142.46 //
ṛco yajūṃṣi sāmāni $ mantrāścātharvaṇāstu ye &
saptarṣibhiśca ye proktāḥ % smārtaṃ tu manurabravīt // MatsP_142.47 //
tretādau saṃhatā vedāḥ $ kevalaṃ dharmasetavaḥ &
saṃrodhādāyuṣaścaiva % vyasyante dvāpare ca te \
ṛṣayastapasā vedān # ahorātramadhīyate // MatsP_142.48 //
anādinidhanā divyāḥ $ pūrvaṃ proktāḥ svayambhuvā &
svadharmasaṃvṛtāḥ sāṅgā % yathādharmaṃ yuge yuge \
vikriyante svadharmaṃ tu # vedavādādyathāyugam // MatsP_142.49 //
ārambhayajñaḥ kṣatrasya $ haviryajñā viśaḥ smṛtāḥ &
paricārayajñāḥ śūdrāśca % japayajñāśca brāhmaṇāḥ // MatsP_142.50 //
tataḥ samuditā varṇās $ tretāyāṃ dharmaśālinaḥ &
kriyāvantaḥ prajāvantaḥ % samṛddhāḥ sukhinaśca vai // MatsP_142.51 //
brāhmaṇaiśca vidhīyante $ kṣatriyāḥ kṣatriyairviśaḥ &
vaiśyāñchūdrā anuvartante % parasparamanugrahāt // MatsP_142.52 //
śubhāḥ prakṛtayasteṣāṃ $ dharmā varṇāśramāśrayāḥ &
saṃkalpitena manasā % vācā vā hastakarmaṇā \
tretāyuge hyavikale # karmārambhaḥ prasidhyati // MatsP_142.53 //
āyūrūpaṃ balaṃ medhā $ ārogyaṃ dharmaśīlatā &
sarvasādhāraṇaṃ hyetad % āsīttretāyuge tu vai // MatsP_142.54 //
varṇāśramavyavasthānam $ eṣāṃ brahmā tathākarot &
saṃhitāśca tathā mantrā % ārogyaṃ dharmaśīlatā // MatsP_142.55 //
saṃhitāśca tathā mantrā $ ṛṣibhir brahmaṇaḥ sutaiḥ &
yajñaḥ pravartitaścaiva % tadā hyeva tu daivataiḥ // MatsP_142.56 //
yāmaiḥ śuklairjayaiścaiva $ sarvasādhanasaṃbhṛtaiḥ &
viśvasṛḍbhis tathā sārdhaṃ % devendreṇa mahaujasā \
svāyambhuve 'ntare devais # te yajñāḥ prākpravartitāḥ // MatsP_142.57 //
satyaṃ japastapo dānaṃ $ pūrvadharmo ya ucyate &
yadā dharmasya hrasate % śākhādharmasya vardhate // MatsP_142.58 //
jāyante ca tadā śūrā $ āyuṣmanto mahābalāḥ &
nyastadaṇḍā mahāyogā % yajvāno brahmavādinaḥ // MatsP_142.59 //
padmapattrāyatākṣāśca $ pṛthuvaktrāḥ susaṃhatāḥ &
siṃhoraskā mahāsattvā % mattamātaṃgagāminaḥ // MatsP_142.60 //
mahādhanurdharāścaiva $ tretāyāṃ cakravartinaḥ &
sarvalakṣaṇapūrṇāste % nyagrodhaparimaṇḍalāḥ // MatsP_142.61 //
nyagrodhau tu smṛtau bāhū $ vyāmo nyagrodha ucyate &
vyāmena sūcchrayo yasya % ata ūrdhvaṃ tu dehinaḥ \
samucchrayaḥ parīṇāho # nyagrodhaparimaṇḍalaḥ // MatsP_142.62 //
cakraṃ ratho maṇirbhāryā $ nidhiraśvo gajastathā &
proktāni sapta ratnāni % pūrvaṃ svāyambhuve 'ntare // MatsP_142.63 //
viṣṇoraṃśena jāyante $ pṛthivyāṃ cakravartinaḥ &
manvantareṣu sarveṣu hy % atītānāgateṣu vai // MatsP_142.64 //
bhūtabhavyāni yānīha $ vartamānāni yāni ca &
tretāyugāni teṣvatra % jāyante cakravartinaḥ // MatsP_142.65 //
bhadrāṇīmāni teṣāṃ ca $ vibhāvyante mahīkṣitām &
atyadbhutāni catvāri % balaṃ dharmaṃ sukhaṃ dhanam // MatsP_142.66 //
anyonyasyāvirodhena $ prāpyante nṛpateḥ samam &
artho dharmaśca kāmaśca % yaśo vijaya eva ca // MatsP_142.67 //
aiśvaryeṇāṇimādyena $ prabhuśaktibalānvitāḥ &
śrutena tapasā caiva % ṛṣīṃste 'bhibhavanti hi // MatsP_142.68 //
balenābhibhavantyete $ tena dānavamānavān &
lakṣaṇaiścaiva jāyante % śarīrasthairamānuṣaiḥ // MatsP_142.69 //
keśāḥ sthitā lalāṭena $ jihvā ca parimārjanī &
śyāmaprabhāścaturdaṃṣṭrāḥ % suvaṃśāścordhvaretasaḥ // MatsP_142.70 //
ājānubāhavaścaiva $ tālahastau vṛṣākṛtī &
pariṇāhapramāṇābhyāṃ % siṃhaskandhāśca medhinaḥ // MatsP_142.71 //
pādayoścakramatsyau tu $ śaṅkhapadme ca hastayoḥ &
pañcāśītisahasrāṇi % jīvanti hyajarāmayāḥ // MatsP_142.72 //
asaṅgā gatayasteṣāṃ $ catasraścakravartinām &
antarikṣe samudreṣu % pātāle parvateṣu ca // MatsP_142.73 //
ijyā dānaṃ tapaḥ satyaṃ $ tretādharmāstu vai smṛtāḥ &
tadā pravartate dharmo % varṇāśramavibhāgaśaḥ \
maryādāsthāpanārthaṃ ca # daṇḍanītiḥ pravartate // MatsP_142.74 //
hṛṣṭapuṣṭā janāḥ sarve $ arogāḥ pūrṇamānasāḥ &
eko vedaścatuṣpādas % tretāyāṃ tu vidhiḥ smṛtaḥ \
trīṇi varṣasahasrāṇi # jīvante tatra tāḥ prajāḥ // MatsP_142.75 //
putrapautrasamākīrṇā $ mriyante ca krameṇa tāḥ &
eṣa tretāyuge bhāvas % tretāsaṃkhyāṃ nibodhata // MatsP_142.76 //
tretāyugasvabhāvena $ saṃdhyāpādena vartate &
saṃdhyāpādaḥ svabhāvācca % yo 'ṃśaḥ pādena tiṣṭhati // MatsP_142.77 //


______________________________________________________


Matsya-Purāṇa 143

*ṛṣaya ūcuḥ
kathaṃ tretāyugamukhe $ yajñasyāsītpravartanam &
pūrve svāyambhuve sarge % yathāvatprabravīhi naḥ // MatsP_143.1 //
antarhitāyāṃ saṃdhyāyāṃ $ sārdhaṃ kṛtayugena hi &
kālākhyāyāṃ pravṛttāyāṃ % prāpte tretāyuge tadā // MatsP_143.2 //
oṣadhīṣu ca jātāsu $ pravṛtte vṛṣṭisarjane &
pratiṣṭhitāyāṃ vārttāyāṃ % grāmeṣu ca pureṣu ca // MatsP_143.3 //
varṇāśramapratiṣṭhānaṃ $ kṛtvā mantraiśca taiḥ punaḥ &
saṃhitāstu susaṃhṛtya % kathaṃ yajñaḥ pravartitaḥ \
etacchrutvābravītsūtaḥ # śrūyatāṃ tatpracoditam // MatsP_143.4 //

*sūta uvāca
mantrānvai yojayitvā tu $ ihāmutra ca karmasu &
tathā viśvabhugindrastu % yajñaṃ prāvartayatprabhuḥ // MatsP_143.5 //
daivataiḥ saha saṃhṛtya $ sarvasādhanasaṃvṛtaḥ &
tasyāśvamedhe vitate % samājagmurmaharṣayaḥ // MatsP_143.6 //
yajñakarmaṇyavartanta $ karmaṇyagre tathartvijaḥ &
hūyamāne devahotre % agnau bahuvidhaṃ haviḥ // MatsP_143.7 //
sampratīteṣu deveṣu $ sāmageṣu ca susvaram &
parikrānteṣu laghuṣu % adhvaryupuruṣeṣu ca // MatsP_143.8 //
ālabdheṣu ca madhye tu $ tathā paśugaṇeṣu vai &
āhūteṣu ca deveṣu % yajñabhukṣu tatastadā // MatsP_143.9 //
ya indriyātmakā devā $ yajñabhāgabhujastu te &
tānyajanti tadā devāḥ % kalyādiṣu bhavanti ye // MatsP_143.10 //
adhvaryupraiṣakāle tu $ vyutthitā ṛṣayastathā &
maharṣayaśca tāndṛṣṭvā % dīnānpaśugaṇāṃstadā \
viśvabhujaṃ te tvapṛcchan # kathaṃ yajñavidhistava // MatsP_143.11 //
adharmo balavāneṣa $ hiṃsā dharmepsayā tava &
navaḥ paśuvidhistviṣṭas % tava yajñe surottama // MatsP_143.12 //
adharmo dharmaghātāya $ prārabdhaḥ paśubhistvayā &
nāyaṃ dharmo hyadharmo 'yaṃ % na hiṃsā dharma ucyate \
āgamena bhavāndharmaṃ # prakarotu yadīcchati // MatsP_143.13 //
vidhidṛṣṭena yajñena $ dharmeṇāvyasanena tu &
yajñabījaiḥ suraśreṣṭha % trivargaparimoṣitaiḥ // MatsP_143.14 //
eṣa yajño mahānindraḥ $ svayambhuvihitaḥ purā &
evaṃ viśvabhugindrastu % ṛṣibhistattvadarśibhiḥ \
ukto na pratijagrāha # mānamohasamanvitaḥ // MatsP_143.15 //
teṣāṃ vivādaḥ sumahāñ $ jajñe indramaharṣīṇām &
jaṅgamaiḥ sthāvaraiḥ kena % yaṣṭavyamiti cocyate // MatsP_143.16 //
te tu khinnā vivādena $ śaktyā yuktā maharṣayaḥ &
saṃdhāya samamindreṇa % papracchuḥ khacaraṃ vasum // MatsP_143.17 //

*ṛṣaya ūcuḥ
mahāprājña tvayā dṛṣṭaḥ $ kathaṃ yajñavidhirnṛpa &
auttānapāde prabrūhi % saṃśayaṃ nastuda prabho // MatsP_143.18 //

*sūta uvāca
śrutvā vākyaṃ vasusteṣām $ avicārya balābalam &
vedaśāstramanusmṛtya % yajñatattvamuvāca ha // MatsP_143.19 //
yathopanītairyaṣṭavyam $ iti hovāca pārthivaḥ &
yaṣṭavyaṃ paśubhirmedhyair % atha mūlaphalairapi // MatsP_143.20 //
hiṃsā svabhāvo yajñasya $ iti me darśanāgamaḥ &
tathaite bhāvitā mantrā % hiṃsāliṅgā maharṣibhiḥ // MatsP_143.21 //
dīrgheṇa tapasā yuktais $ tārakādinidarśibhiḥ &
tatpramāṇaṃ mayā coktaṃ % tasmācchamitum arhatha // MatsP_143.22 //
yadi pramāṇaṃ svānyeva $ mantravākyāṇi vo dvijāḥ &
tathā pravartatāṃ yajño hy % anyathā mānṛtaṃ vacaḥ // MatsP_143.23 //
evaṃ kṛtottarāste tu $ yujyātmānaṃ tato dhiyā &
avaśyambhāvinaṃ dṛṣṭvā % tamadho hyaśapaṃstadā // MatsP_143.24 //
ityuktamātro nṛpatiḥ $ praviveśa rasātalam &
ūrdhvacārī nṛpo bhūtvā % rasātalacaro 'bhavat // MatsP_143.25 //
vasudhātalacārī tu $ tena vākyena so 'bhavat &
dharmāṇāṃ saṃśayachettā % rājā vasuradhogataḥ // MatsP_143.26 //
tasmānna vācyo hyekena $ bahujñenāpi saṃśayaḥ &
bahudhārasya dharmasya % sūkṣmā duranugā gatiḥ // MatsP_143.27 //
tasmānna niścayādvaktuṃ $ dharmaḥ śakyo hi kenacit &
devānṛṣīnupādāya % svāyambhuvamṛte manum // MatsP_143.28 //
tasmānna hiṃsā yajñe syād $ yaduktamṛṣibhiḥ purā &
ṛṣikoṭisahasrāṇi % svaistapobhirdivaṃ gatāḥ // MatsP_143.29 //
tasmānna hiṃsāyajñaṃ ca $ praśaṃsanti maharṣayaḥ &
uñchaṃ mūlaṃ phalaṃ śākam % udapātraṃ tapodhanāḥ // MatsP_143.30 //
etaddattvā vibhavataḥ $ svargaloke pratiṣṭhitāḥ &
adrohaścāpyalobhaśca % damo bhūtadayā śamaḥ // MatsP_143.31 //
brahmacaryaṃ tapaḥ śaucam $ anukrośaṃ kṣamā dhṛtiḥ &
sanātanasya dharmasya % mūlameva durāsadam // MatsP_143.32 //
dravyamantrātmako yajñas $ tapaśca samatātmakam &
yajñaiśca devānāpnoti % vairājaṃ tapasā punaḥ // MatsP_143.33 //
brahmaṇaḥ karmasaṃnyāsād $ vairāgyātprakṛterlayam &
jñānātprāpnoti kaivalyaṃ % pañcaitā gatayaḥ smṛtāḥ // MatsP_143.34 //
evaṃ vivādaḥ sumahān $ yajñasyāsītpravartane &
ṛṣīṇāṃ devatānāṃ ca % pūrve svāyambhuve 'ntare // MatsP_143.35 //
tataste ṛṣayo dṛṣṭvā $ hṛtaṃ dharmaṃ balena tu &
vasorvākyamanādṛtya % jagmuste vai yathāgatam // MatsP_143.36 //
gateṣu ṛṣisaṃgheṣu $ devā yajñamavāpnuyuḥ &
śrūyante hi tapaḥsiddhā % brahmakṣatrādayo nṛpāḥ // MatsP_143.37 //
priyavratottānapādau $ dhruvo medhātithirvasuḥ &
sudhāmā virajāścaiva % śaṅkhapādrājasastathā // MatsP_143.38 //
prācīnabarhiḥ parjanyo $ havirdhānādayo nṛpāḥ &
ete cānye ca bahavas % te tapobhirdivaṃ gatāḥ // MatsP_143.39 //
rājarṣayo mahātmāno $ yeṣāṃ kīrtiḥ pratiṣṭhitā &
tasmādviśiṣyate yajñāt % tapaḥ sarvaistu kāraṇaiḥ // MatsP_143.40 //
brahmaṇā tapasā sṛṣṭaṃ $ jagadviśvamidaṃ purā &
tasmānnāpnoti tadyajñāt % tapomūlamidaṃ smṛtam // MatsP_143.41 //
yajñapravartanaṃ hyevam $ āsītsvāyambhuve 'ntare &
tadāprabhṛti yajño 'yaṃ % yugaiḥ sārdhaṃ pravartitaḥ // MatsP_143.42 //


______________________________________________________

Matsya-Purāṇa 144

*sūta uvāca
ata ūrdhvaṃ pravakṣyāmi $ dvāparasya vidhiṃ punaḥ &
tatra tretāyuge kṣīṇe % dvāparaṃ pratipadyate // MatsP_144.1 //
dvāparādau prajānāṃ tu $ siddhistretāyuge tu yā &
parivṛtte yuge tasmiṃs % tataḥ sā vai praṇaśyati // MatsP_144.2 //
tataḥ pravartite tāsāṃ $ prajānāṃ dvāpare punaḥ &
lobho dhṛtirvaṇigyuddhaṃ % tattvānām aviniścayaḥ // MatsP_144.3 //
pradhvaṃsaścaiva varṇānāṃ $ karmaṇāṃ tu viparyayaḥ &
yātrā vadhaḥ paro daṇḍo % māno darpo 'kṣamā balam // MatsP_144.4 //
tathā rajastamo bhūyaḥ $ pravṛtte dvāpare punaḥ &
ādye kṛte nādharmo 'sti % sa tretāyāṃ pravartitaḥ // MatsP_144.5 //
dvāpare vyākulo bhūtvā $ praṇaśyati kalau punaḥ &
varṇānāṃ dvāpare dharmāḥ % saṃkīryante tathāśramāḥ // MatsP_144.6 //
dvaidhamutpadyate caiva $ yuge tasmiñśrutismṛtau &
dvidhā śrutiḥ smṛtiścaiva % niścayo nādhigamyate // MatsP_144.7 //
aniścayāvagamanād $ dharmatattvaṃ na vidyate &
dharmatattve hyavijñāte % matibhedastu jāyate // MatsP_144.8 //
parasparaṃ vibhinnāste $ dṛṣṭīnāṃ vibhrameṇa tu &
ato dṛṣṭivibhinnaistaiḥ % kṛtamatyākulaṃ tvidam // MatsP_144.9 //
eko vedaścatuṣpādaḥ $ saṃhṛtya tu punaḥ punaḥ &
saṃkṣepādāyuṣaścaiva % vyasyate dvāpareṣviha // MatsP_144.10 //
vedaścaikaścaturdhā tu $ vyasyate dvāparādiṣu &
ṛṣiputraiḥ punarvedā % bhidyante dṛṣṭivibhramaiḥ // MatsP_144.11 //
te tu brāhmaṇavinyāsaiḥ $ svarakramaviparyayaiḥ &
saṃhṛtā ṛgyajuḥsāmnāṃ % saṃhitāstairmaharṣibhiḥ // MatsP_144.12 //
sāmānyādvaikṛtāccaiva $ dṛṣṭibhinnaiḥ kvacitkvacit &
brāhmaṇaṃ kalpasūtrāṇi % bhāṣyavidyāstathaiva ca // MatsP_144.13 //
anye tu prasthitāstānvai $ kecit tān pratyavasthitāḥ &
dvāpareṣu pravartante % bhinnārthaistaiḥ svadarśanaiḥ // MatsP_144.14 //
ekamādhvaryavaṃ pūrvam $ āsīddvaidhaṃ tu tatpunaḥ &
sāmānyaviparītārthaiḥ % kṛtaṃ śāstrākulaṃ tvidam // MatsP_144.15 //
ādhvaryavaṃ ca prasthānair $ bahudhā vyākulīkṛtam &
tathaivātharvaṇāṃ sāmnāṃ % vikalpaiḥ svasya saṃkṣayaiḥ // MatsP_144.16 //
vyākulo dvāpareṣvarthaḥ $ kriyate bhinnadarśanaiḥ &
dvāpare saṃnivṛtte te % vedā naśyanti vai kalau // MatsP_144.17 //
teṣāṃ viparyayotpannā $ bhavanti dvāpare punaḥ &
adṛṣṭirmaraṇaṃ caiva % tathaiva vyādhyupadravāḥ // MatsP_144.18 //
vāṅmanaḥkarmabhirduḥkhair $ nirvedo jāyate tataḥ &
nirvedājjāyate teṣāṃ % duḥkhamokṣavicāraṇā // MatsP_144.19 //
vicāraṇāyāṃ vairāgyaṃ $ vairāgyāddoṣadarśanam &
doṣāṇāṃ darśanāccaiva % jñānotpattistu jāyate // MatsP_144.20 //
teṣāṃ medhāvināṃ pūrvaṃ $ martye svāyambhuve 'ntare &
utpasyantīha śāstrāṇāṃ % dvāpare paripanthinaḥ // MatsP_144.21 //
āyurvedavikalpāśca $ aṅgānāṃ jyotiṣasya ca &
arthaśāstravikalpāśca % hetuśāstravikalpanam // MatsP_144.22 //
prakriyā kalpasūtrāṇāṃ $ bhāṣyavidyāvikalpanam &
smṛtiśāstraprabhedāśca % prasthānāni pṛthak pṛthak // MatsP_144.23 //
dvāpareṣvabhivartante $ matibhedāstathā nṛṇām &
manasā karmaṇā vācā % kṛcchrādvārttā prasidhyati // MatsP_144.24 //
dvāpare sarvabhūtānāṃ $ kālaḥ kleśaparaḥ smṛtaḥ &
lobho 'dhṛtirvaṇigyuddhaṃ % tattvānāmaviniścayaḥ // MatsP_144.25 //
vedaśāstrapraṇayanaṃ $ dharmāṇāṃ saṃkarastathā &
varṇāśramaparidhvaṃsaḥ % kāmadveṣau tathaiva ca // MatsP_144.26 //
pūrṇe varṣasahasre dve $ paramāyustadā nṛṇām &
niḥśeṣe dvāpare tasmiṃs % tasya saṃdhyā tu pādataḥ // MatsP_144.27 //
guṇahīnāstu tiṣṭhanti $ dharmasya dvāparasya tu &
tathaiva saṃdhyā pādena % aṃśastasyāṃ pratiṣṭhitaḥ // MatsP_144.28 //
dvāparasya tu paryāye $ puṣyasya ca nibodhata &
dvāparasyāṃśaśeṣe tu % pratipattiḥ kaleratha // MatsP_144.29 //
hiṃsā steyānṛtaṃ māyā $ dambhaścaiva tapasvinām &
ete svabhāvāḥ puṣyasya % sādhayanti ca tāḥ prajāḥ // MatsP_144.30 //
eṣa dharmaḥ smṛtaḥ kṛtsno $ dharmaśca parihīyate &
manasā karmaṇā vācā % vārttāḥ sidhyanti vā na vā // MatsP_144.31 //
kaliḥ pramārako rogaḥ $ satataṃ cāpi kṣudbhayam &
anāvṛṣṭibhayaṃ caiva % deśānāṃ ca viparyayaḥ // MatsP_144.32 //
na pramāṇe sthitirhyasti $ puṣye ghore yuge kalau &
garbhastho mriyate kaścid % yauvanasthastathā paraḥ // MatsP_144.33 //
sthāvirye madhyakaumāre $ mriyante ca kalau prajāḥ &
alpatejobalāḥ pāpā % mahākopā hyadhārmikāḥ // MatsP_144.34 //
anṛtavratalubdhāśca $ puṣye caiva prajāḥ sthitāḥ &
duriṣṭairduradhītaiśca % durācārairdurāgamaiḥ // MatsP_144.35 //
viprāṇāṃ karmadoṣaistaiḥ $ prajānāṃ jāyate bhayam &
hiṃsā mānastatherṣyā ca % krodho 'sūyākṣamādhṛtiḥ // MatsP_144.36 //
puṣye bhavanti jantūnāṃ $ lobho mohaśca sarvaśaḥ &
saṃkṣobho jāyate 'tyarthaṃ % kalimāsādya vai yugam // MatsP_144.37 //
nādhīyate tathā vedān $ na yajante dvijātayaḥ &
utsīdanti tathā caiva % vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ // MatsP_144.38 //
śūdrāṇāṃ mantrayonistu $ sambandho brāhmaṇaiḥ saha &
bhavatīha kalau tasmiñ % chayanāsanabhojanaiḥ // MatsP_144.39 //
rājānaḥ śūdrabhūyiṣṭhāḥ $ pāṣaṇḍānāṃ pravṛttayaḥ &
kāṣāyiṇaśca niṣkacchās % tathā kāpālinaśca ha // MatsP_144.40 //
ye cānye devavratinas $ tathā ye dharmadūṣakāḥ &
divyavṛttāśca ye kecid % vṛttyarthaṃ śrutiliṅginaḥ // MatsP_144.41 //
evaṃvidhāśca ye kecid $ bhavantīha kalau yuge &
adhīyate tadā vedāñ % chūdrā dharmārthakovidāḥ // MatsP_144.42 //
yajante hyaśvamedhaistu $ rājānaḥ śūdrayonayaḥ &
strībālagovadhaṃ kṛtvā % hatvā caiva parasparam // MatsP_144.43 //
upahatya tathānyonyaṃ $ sādhayanti tadā prajāḥ &
duḥkhapracuratālpāyur % deśotsādaḥ sarogatā // MatsP_144.44 //
adharmābhiniveśitvaṃ $ tamovṛttaṃ kalau smṛtam &
bhrūṇahatyā prajānāṃ na % tathā hyevaṃ pravartate // MatsP_144.45 //
tasmādāyurbalaṃ rūpaṃ $ prahīyante kalau yuge &
duḥkhenābhiplutānāṃ ca % paramāyuḥ śataṃ nṛṇām // MatsP_144.46 //
bhūtvā ca na bhavantīha $ vedāḥ kaliyuge 'khilāḥ &
utsīdante tathā yajñāḥ % kevalaṃ dharmahetavaḥ // MatsP_144.47 //
eṣā kaliyugāvasthā $ saṃdhyāṃśau tu nibodhata &
yuge yuge tu hīyante % trīṃstrīnpādāṃśca siddhayaḥ // MatsP_144.48 //
yugasvabhāvāḥ saṃdhyāsu $ avatiṣṭhanti pādataḥ &
saṃdhyāsvabhāvāḥ svāṃśeṣu % pādenaivāvatasthire // MatsP_144.49 //
evaṃ saṃdhyāṃśake kāle $ samprāpte tu yugāntike &
teṣāmadharmiṇāṃ śāstā % bhṛgūṇāṃ ca kule sthitaḥ // MatsP_144.50 //
gotreṇa vai candramaso $ nāmnā pramatirucyate &
kalisaṃdhyāṃśabhāgeṣu % manoḥ svāyambhuve 'ntare // MatsP_144.51 //
samāstriṃśattu sampūrṇāḥ $ paryaṭanvai vasuṃdharām &
aśvakarmā sa vai senāṃ % hastyaśvarathasaṃkulām // MatsP_144.52 //
pragṛhītāyudhairvipraiḥ $ śataśo 'tha sahasraśaḥ &
sa tadā taiḥ parivṛto % mlecchānsarvān nijaghnivān // MatsP_144.53 //
sa hatvā sarvaśaścaiva $ rājānaḥ śūdrayonayaḥ &
pāṣaṇḍānsa sadā sarvān % niḥśeṣānakarotprabhuḥ // MatsP_144.54 //
adhārmikāśca ye kecit $ tānsarvānhanti sarvaśaḥ &
udīcyānmadhyadeśāṃśca % pārvatīyāṃstathaiva ca // MatsP_144.55 //
prācyānpratīcyāṃśca tathā $ vindhyapṛṣṭhāparāntikān &
tathaiva dākṣiṇātyāṃśca % draviḍānsiṃhalaiḥ saha // MatsP_144.56 //
gāndhārānpāradāṃścaiva $ pahlavānyavanāñchakān &
tuṣārānbarbarāñchvetān % halikāndaradānkhasān // MatsP_144.57 //
lampakān āndhrakāṃścāpi $ corajātīṃstathaiva ca &
pravṛttacakro balavāñ % chūdrāṇāmantakṛdbabhau // MatsP_144.58 //
vidrāvya sarvabhūtāni $ cacāra vasudhāmimām &
mānavasya tu vaṃśe tu % nṛdevasyeha jajñivān // MatsP_144.59 //
pūrvajanmani viṣṇuśca $ pramatirnāma vīryavān &
sutaḥ sa vai candramasaḥ % pūrve kaliyuge prabhuḥ // MatsP_144.60 //
dvātriṃśe 'bhyudite varṣe $ prakrānto viṃśatiṃ samāḥ &
nijaghne sarvabhūtāni % mānuṣāṇyeva sarvaśaḥ // MatsP_144.61 //
kṛtvā bījāvaśiṣṭāṃ tāṃ $ pṛthvīṃ krūreṇa karmaṇā &
parasparanimittena % kālenākasmikena ca // MatsP_144.62 //
saṃsthitā sahasā yā tu $ senā pramatinā saha &
gaṅgāyamunayormadhye % siddhiṃ prāptā samādhinā // MatsP_144.63 //
tatasteṣu pranaṣṭeṣu $ saṃdhyāṃśe kūrakarmasu &
utsādya pārthivānsarvāṃs % teṣvatīteṣu vai tadā // MatsP_144.64 //
tataḥ saṃdhyāṃśake kāle $ samprāpte ca yugāntike &
sthitāsvalpāvaśiṣṭāsu % prajāsviha kvacit kvacit // MatsP_144.65 //
svāpradānās tadā te vai $ lobhāviṣṭāstu vṛndaśaḥ &
upahiṃsanti cānyonyaṃ % pralumpanti parasparam // MatsP_144.66 //
arājake yugāṃśe tu $ saṃkṣaye samupasthite &
prajāstā vai tadā sarvāḥ % parasparabhayārditāḥ // MatsP_144.67 //
vyākulāstāḥ parāvṛttās $ tyaktvā devaṃ gṛhāṇi tu &
svānsvānprāṇānavekṣanto % niṣkāruṇyāt suduḥkhitāḥ // MatsP_144.68 //
naṣṭe śrautasmṛte dharme $ kāmakrodhavaśānugāḥ &
nirmaryādā nirānandā % niḥsnehā nirapatrapāḥ // MatsP_144.69 //
naṣṭe dharme pratihatā $ hrasvakāḥ pañcaviṃśakāḥ &
hitvā dārāṃśca putrāṃśca % viṣādavyākulaprajāḥ // MatsP_144.70 //
anāvṛṣṭihatāste vai $ vārttāmutsṛjya duḥkhitāḥ &
āśrayanti sma pratyantān % hitvā janapadānsvakān // MatsP_144.71 //
saritaḥ sāgarānūpān $ sevante parvatānapi &
cīrakṛṣṇājinadharā % niṣkriyā niṣparigrahāḥ // MatsP_144.72 //
varṇāśramaparibhraṣṭāḥ $ saṃkaraṃ ghoramāsthitāḥ &
evaṃ kaṣṭamanuprāptā hy % alpaśeṣāḥ prajāstataḥ // MatsP_144.73 //
jantavaśca kṣudhāviṣṭā $ duḥkhānnirvedamāgaman &
saṃśrayanti ca deśāṃstāṃś % cakravatparivartanāḥ // MatsP_144.74 //
tataḥ prajāstu tāḥ sarvā $ māṃsāhārā bhavanti hi &
mṛgānvarāhānvṛṣabhān % ye cānye vanacāriṇaḥ // MatsP_144.75 //
bhakṣyāṃścaivāpyabhakṣyāṃśca $ sarvāṃstānbhakṣayanti tāḥ &
samudraṃ saṃśritā yāstu % nadīścaiva prajāstu tāḥ // MatsP_144.76 //
te 'pi matsyānharantīha $ āhārārthaṃ ca sarvaśaḥ &
abhakṣyāhāradoṣeṇa % ekavarṇagatāḥ prajāḥ // MatsP_144.77 //
yathā kṛtayuge pūrvam $ ekavarṇamabhūtkila &
tathā kaliyugasyānte % śūdrībhūtāḥ prajāstathā // MatsP_144.78 //
evaṃ varṣaśataṃ pūrṇaṃ $ divyaṃ teṣāṃ nyavartata &
ṣaṭtriṃśacca sahasrāṇi % mānuṣāṇi tu tāni vai // MatsP_144.79 //
atha dīrgheṇa kālena $ pakṣiṇaḥ paśavastathā &
matsyāścaiva hatāḥ sarvaiḥ % kṣudhāviṣṭaiśca sarvaśaḥ // MatsP_144.80 //
niḥśeṣeṣvatha sarveṣu $ matsyapakṣipaśuṣvatha &
saṃdhyāṃśe pratipanne tu % niḥśeṣāstu tadā kṛtāḥ // MatsP_144.81 //
tataḥ prajāstu sambhūya $ kandamūlamatho 'khanan &
phalamūlāśanāḥ sarve % aniketāstathaiva ca // MatsP_144.82 //
valkalānyatha vāsāṃsi $ adhaḥśayyāśca sarvaśaḥ &
parigraho na teṣvasti % dhanaśuddhimavāpnuyuḥ // MatsP_144.83 //
evaṃ kṣayaṃ gamiṣyanti hy $ alpaśiṣṭāḥ prajāstadā &
tāsāmalpāvaśiṣṭānām % āhārādṛddhiriṣyate // MatsP_144.84 //
evaṃ varṣaśataṃ divyaṃ $ saṃdhyāṃśastasya vartate &
tato varṣaśatasyānte % alpaśiṣṭāḥ striyaḥ sutāḥ // MatsP_144.85 //
mithunāni tu tāḥ sarvā hy $ anyonyaṃ samprajajñire &
tatastāstu mriyante vai % pūrvotpannāḥ prajāstu yāḥ // MatsP_144.86 //
jātamātreṣvapatyeṣu $ tataḥ kṛtamavartata &
yathā svarge śarīrāṇi % narake caiva dehinām // MatsP_144.87 //
upabhogasamarthāni $ evaṃ kṛtayugādiṣu &
evaṃ kṛtasya saṃtānaḥ % kaleścaiva kṣayastathā // MatsP_144.88 //
vicāraṇāttu nirvedaḥ $ sāmyāvasthātmanā tathā &
tataścaivātmasambodhaḥ % sambodhāddharmaśīlatā // MatsP_144.89 //
kaliśiṣṭeṣu teṣvevaṃ $ jāyante pūrvavatprajāḥ &
bhāvino 'rthasya ca balāt % tataḥ kṛtamavartata // MatsP_144.90 //
atītānāgatāni syur $ yāni manvantareṣviha &
ete yugasvabhāvāstu % mayoktāstu samāsataḥ // MatsP_144.91 //
vistareṇānupūrvyācca $ namaskṛtya svayambhuve &
pravṛtte tu tatastasmin % punaḥ kṛtayuge tu vai // MatsP_144.92 //
utpannāḥ kaliśiṣṭeṣu $ prajāḥ kārtayugāstathā &
tiṣṭhanti ceha ye siddhā % adṛṣṭā viharanti ca // MatsP_144.93 //
saha saptarṣibhirye tu $ tatra ye ca vyavasthitāḥ &
brahmakṣatraviśaḥ śūdrā % bījārthe ya iha smṛtāḥ \
kārtayugabhavaiḥ sārdhaṃ # nirviśeṣāstadābhavan // MatsP_144.94 //
teṣāṃ saptarṣayo dharmaṃ $ kathayantīha teṣu ca // MatsP_144.95 //
varṇāśramācārayutaṃ $ śrautasmārtavidhānataḥ &
evaṃ teṣu kriyāvatsu % pravartantīha vai kṛte // MatsP_144.96 //
śrautasmārtasthitānāṃ tu $ dharme saptarṣidarśite &
te tu dharmavyavasthārthaṃ % tiṣṭhantīha kṛte yuge // MatsP_144.97 //
manvantarādhikāreṣu $ tiṣṭhanti ṛṣayastu te &
yathā dāvapradagdheṣu % tṛṇeṣvevāparaṃ tṛṇam // MatsP_144.98 //
vanānāṃ prathamaṃ vṛṣṭyā $ teṣāṃ mūleṣu sambhavaḥ &
evaṃ yugādyugānāṃ vai % saṃtānastu parasparam // MatsP_144.99 //
pravartate hyavicchedād $ yāvanmanvantarakṣayaḥ &
sukhamāyurbalaṃ rūpaṃ % dharmārthau kāma eva ca // MatsP_144.100 //
yugeṣvetāni hīyante $ trayaḥ pādāḥ krameṇa tu &
ityeṣa pratisaṃdhirvaḥ % kīrtitastu mayā dvijāḥ // MatsP_144.101 //
caturyugāṇāṃ sarveṣām $ etadeva prasādhanam &
eṣāṃ caturyugāṇāṃ tu % gaṇitā hyekasaptatiḥ // MatsP_144.102 //
krameṇa parivṛttāstā $ manorantaramucyate &
yugākhyāsu tu sarvāsu % bhavatīha yadā ca yat // MatsP_144.103 //
tadeva ca tadanyāsu $ punastadvai yathākramam &
sarge sarge yathā bhedā hy % utpadyante tathaiva ca // MatsP_144.104 //
caturdaśasu tāvanto $ jñeyā manvantareṣviha &
āsurī yātudhānī ca % paiśācī yakṣarākṣasī // MatsP_144.105 //
yuge yuge tadā kāle $ prajā jāyanti tāḥ śṛṇu &
yathākalpaṃ yugaiḥ sārdhaṃ % bhavante tulyalakṣaṇāḥ \
ityetallakṣaṇaṃ proktaṃ # yugānāṃ vai yathākramam // MatsP_144.106 //
manvantarāṇāṃ parivartanāni $ cirapravṛttāni yugasvabhāvāt &
kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ % kṣayodayābhyāṃ parivartamānaḥ // MatsP_144.107 //
ete yugasvabhāvā vaḥ $ parikrāntā yathākramam &
manvantarāṇi yānyasmin % kalpe vakṣyāmi tāni ca // MatsP_144.108 //


______________________________________________________


Matsya-Purāṇa 145

*sūta uvāca
manvantarāṇi yāni syuḥ $ kalpe kalpe caturdaśa &
vyatītānāgatāni syur % yāni manvantareṣviha // MatsP_145.1 //
vistareṇānupūrvyācca $ sthitiṃ vakṣye yuge yuge &
tasminyuge ca sambhūtir % yāsāṃ yāvacca jīvitam // MatsP_145.2 //
yugamātraṃ tu jīvanti $ nyūnaṃ tatsyāddvayena ca &
caturdaśasu tāvanto % jñeyā manvantareṣviha // MatsP_145.3 //
manuṣyāṇāṃ paśūnāṃ ca $ pakṣiṇāṃ sthāvaraiḥ saha &
teṣāmāyurupakrāntaṃ % yugadharmeṣu sarvaśaḥ // MatsP_145.4 //
tathaivāyuḥ parikrāntaṃ $ yugadharmeṣu sarvaśaḥ &
asthitiṃ ca kalau dṛṣṭvā % bhūtānāmāyuṣaśca vai // MatsP_145.5 //
paramāyuḥ śataṃ tvetan $ mānuṣāṇāṃ kalau smṛtam &
devāsuramanuṣyāśca % yakṣagandharvarākṣasāḥ // MatsP_145.6 //
pariṇāhocchraye tulyā $ jāyante ha kṛte yuge &
ṣaṇṇavatyaṅgulotsedho hy % aṣṭānāṃ devayoninām // MatsP_145.7 //
navāṅgulapramāṇena $ niṣpannena tathāṣṭakam &
etatsvābhāvikaṃ teṣāṃ % pramāṇamadhikurvatām // MatsP_145.8 //
manuṣyā vartamānāstu $ yugasaṃdhyāṃśakeṣviha &
devāsurapramāṇaṃ tu % saptasaptāṅgulaṃ kramāt // MatsP_145.9 //
caturaśītikaiścaiva $ kalijairaṅgulaiḥ smṛtam &
ā pādatalamastako % navatālo bhavettu yaḥ // MatsP_145.10 //
saṃhṛtyājānubāhuśca $ daivatairabhipūjyate &
gavāṃ ca hastināṃ caiva % mahiṣasthāvarātmanām // MatsP_145.11 //
krameṇaitena vijñeye $ hrāsavṛddhī yuge yuge &
ṣaṭsaptatyaṅgulotsedhaḥ % paśur ākakudo bhavet // MatsP_145.12 //
aṅgulānāmaṣṭaśatam $ utsedho hastināṃ smṛtaḥ &
aṅgulānāṃ sahasraṃ tu % dvicatvāriṃśadaṅgulam // MatsP_145.13 //
śatārdhamaṅgulānāṃ tu hy $ utsedhaḥ śākhināṃ paraḥ &
mānuṣasya śarīrasya % saṃniveśastu yādṛśaḥ // MatsP_145.14 //
tallakṣaṇaṃ tu devānāṃ $ dṛśyate 'nvayadarśanāt &
buddhyātiśayasaṃyukto % devānāṃ kāya ucyate // MatsP_145.15 //
tathā nātiśayaścaiva $ mānuṣaḥ kāya ucyate &
ityeva hi parikrāntā % bhāvā ye divyamānuṣāḥ // MatsP_145.16 //
paśūnāṃ pakṣiṇāṃ caiva $ sthāvarāṇāṃ ca sarvaśaḥ &
gāvo 'jāśvāśca vijñeyā % hastinaḥ pakṣiṇo mṛgāḥ // MatsP_145.17 //
upayuktāḥ kriyāsvete $ yajñiyāstviha sarvaśaḥ &
yathākramopabhogāśca % devānāṃ paśumūrtayaḥ // MatsP_145.18 //
teṣāṃ rūpānurūpaiśca $ pramāṇaiḥ sthirajaṅgamāḥ &
manojñaistatra tairbhogaiḥ % sukhino hyupapedire // MatsP_145.19 //
atha śiṣṭānpravakṣyāmi $ sādhūnatha tataśca vai &
brāhmaṇāḥ śrutiśabdāśca % devānāṃ paśumūrtayaḥ \
saṃyujya brahmaṇā hyantas # tena santaḥ pracakṣate // MatsP_145.20 //
sāmānyeṣu ca dharmeṣu $ tathā vaiśiṣikeṣu ca &
brahmakṣatraviśo yuktāḥ % śrautasmārtena karmaṇā // MatsP_145.21 //
varṇāśrameṣu yuktasya $ sukhodarkasya svargatau &
śrautasmārto hi yo dharmo % jñānadharmaḥ sa ucyate // MatsP_145.22 //
divyānāṃ sādhanātsādhur $ brahmacārī gurorhitaḥ &
kāraṇātsādhanāccaiva % gṛhasthaḥ sādhurucyate // MatsP_145.23 //
tapasaśca tathāraṇye $ sādhurvaikhānasaḥ smṛtaḥ &
yatamāno yatiḥ sādhuḥ % smṛto yogasya sādhanāt // MatsP_145.24 //
dharmo dharmagatiḥ proktaḥ $ śabdo hyeṣa kriyātmakaḥ &
kuśalākuśalau caiva % dharmādharmau bravītprabhuḥ // MatsP_145.25 //
atha devāśca pitara $ ṛṣayaścaiva mānuṣāḥ &
ayaṃ dharmo hyayaṃ neti % bruvate maunamūrtinā // MatsP_145.26 //
dharmeti dhāraṇe dhātur $ mahattve caiva ucyate &
ādhāraṇe mahattve vā % dharmaḥ sa tu nirucyate // MatsP_145.27 //
tatreṣṭaprāpako dharma $ ācāryairupadiśyate &
adharmaścāniṣṭaphala % ācāryairnopadiśyate // MatsP_145.28 //
vṛddhāścālolupāścaiva $ ātmavanto hyadāmbhikāḥ &
samyagvinītā mṛdavas % tānācāryānpracakṣate // MatsP_145.29 //
dharmajñairvihito dharmaḥ $ śrautasmārto dvijātibhiḥ &
dārāgnihotrasambandham % ijyā śrautasya lakṣaṇam // MatsP_145.30 //
smārto varṇāśramācāro $ yamaiśca niyamairyutaḥ &
pūrvebhyo vedayitveha % śrautaṃ saptarṣayo 'bruvan // MatsP_145.31 //
ṛco yajūṃṣi sāmāni $ brahmaṇo 'ṅgāni vai śrutiḥ &
manvantarasyātītasya % smṛtvā tanmanurabravīt // MatsP_145.32 //
tasmātsmārtaḥ sūto dharmo $ varṇāśramavibhāgaśaḥ &
evaṃ vai dvividho dharmaḥ % śiṣṭācāraḥ sa ucyate // MatsP_145.33 //
śiṣer dhātośca niṣṭhāntāc $ chiṣṭaśabdaṃ pracakṣate &
manvantareṣu ye śiṣṭā % iha tiṣṭhanti dhārmikāḥ // MatsP_145.34 //
manuḥ saptarṣayaścaiva $ lokasaṃtānakāriṇaḥ &
tiṣṭhantīha ca dharmārthaṃ % tāñchiṣṭānsampracakṣate // MatsP_145.35 //
taiḥ śiṣṭaiścalito dharmaḥ $ sthāpyate vai yuge yuge &
trayī vārttā daṇḍanītiḥ % prajāvarṇāśramepsayā // MatsP_145.36 //
śiṣṭairācaryate yasmāt $ punaścaiva manukṣaye &
pūrvaiḥpūrvairmatatvācca % śiṣṭācāraḥ sa śāśvataḥ // MatsP_145.37 //
dānaṃ satyaṃ tapo loko $ vidyejyā pūjanaṃ damaḥ &
aṣṭau tāni caritrāṇi % śiṣṭācārasya lakṣaṇam // MatsP_145.38 //
śiṣṭā yasmāccarantyenaṃ $ manuḥ saptarṣayaśca ha &
manvantareṣu sarveṣu % śiṣṭācārastataḥ smṛtaḥ // MatsP_145.39 //
vijñeyaḥ śravaṇācchrautaḥ $ smaraṇātsmārta ucyate &
ijyāvedātmakaḥ śrautaḥ % smārto varṇāśramātmakaḥ \
pratyaṅgāni pravakṣyāmi # dharmasyeha tu lakṣaṇam // MatsP_145.40 //
dṛṣṭānubhūtamarthaṃ ca $ yaḥ pṛṣṭo na vigūhate &
yathābhūtapravādastu % ityetatsatyalakṣaṇam // MatsP_145.41 //
brahmacaryaṃ tapo maunaṃ $ nirāhāratvameva ca &
ityetattapaso rūpaṃ % sughoraṃ tu durāsadam // MatsP_145.42 //
paśūnāṃ dravyahaviṣām $ ṛksāmayajuṣāṃ tathā &
ṛtvijāṃ dakṣiṇāyāśca % saṃyogo yajña ucyate // MatsP_145.43 //
ātmavatsarvabhūteṣu $ yo hitāya śubhāya ca &
vartate satataṃ hṛṣṭaḥ % kriyā śreṣṭhā dayā smṛtā // MatsP_145.44 //
ākruṣṭo 'bhihato yastu $ nākrośetpraharedapi &
aduṣṭo vāṅmanaḥkāyais % titikṣuḥ sā kṣamā smṛtā // MatsP_145.45 //
svāminā rakṣyamāṇānām $ utsṛṣṭānāṃ ca sambhrame &
parasvānām anādānam % alobha iti saṃjñitam // MatsP_145.46 //
maithunasyāsamācāro $ jalpanāccintanāttathā &
nivṛttirbrahmacaryaṃ ca % tadetacchamalakṣaṇam // MatsP_145.47 //
ātmārthe vā parārthe vā $ indriyāṇīha yasya vai &
viṣaye na pravartante % damasyaitattu lakṣaṇam // MatsP_145.48 //
pañcātmake yo viṣaye $ kāraṇe cāṣṭalakṣaṇe &
na krudhyeta pratihataḥ % sa jitātmā bhaviṣyati // MatsP_145.49 //
yadyadiṣṭatamaṃ dravyaṃ $ nyāyenaivāgataṃ ca yat &
tattadguṇavate deyam % ityetaddānalakṣaṇam // MatsP_145.50 //
śrutismṛtibhyāṃ vihito $ dharmo varṇāśramātmakaḥ &
śiṣṭācārapravṛddhaśca % dharmo 'yaṃ sādhusaṃmataḥ // MatsP_145.51 //
apradveṣo hyaniṣṭeṣu $ iṣṭaṃ vai nābhinandati &
prītitāpaviṣādānāṃ % vinivṛttir viraktatā // MatsP_145.52 //
saṃnyāsaḥ karmaṇāṃ nyāsaḥ $ kṛtānāmakṛtaiḥ saha &
kuśalākuśalābhyāṃ tu % prahāṇaṃ nyāsa ucyate // MatsP_145.53 //
avyaktādiviśeṣāntav $ ikāre 'sminnivartate &
cetanācetanaṃ jñātvā % jñāne jñānī sa ucyate // MatsP_145.54 //
pratyaṅgāni tu dharmasya $ cetyetallakṣaṇaṃ smṛtam &
ṛṣibhirdharmatattvajñaiḥ % pūrvaiḥ svāyambhuve 'ntare // MatsP_145.55 //
atra vo varṇayiṣyāmi $ vidhiṃ manvantarasya tu &
tathaiva cāturhotrasya % cāturvarṇyasya caiva hi // MatsP_145.56 //
pratimanvantaraṃ caiva $ śrutiranyā vidhīyate &
ṛco yajūṃṣi sāmāni % yathāvatpratidaivatam // MatsP_145.57 //
vidhistotraṃ tathā hautraṃ $ pūrvavatsampravartate &
dravyastotraṃ guṇastotraṃ % karmastotraṃ tathaiva ca // MatsP_145.58 //
tathaivābhijanastotraṃ $ stotramevaṃ caturvidham &
manvantareṣu sarveṣu % yathā bhedā bhavanti hi // MatsP_145.59 //
pravartayanti teṣāṃ vai $ brahmastotraṃ punaḥ punaḥ &
evaṃ mantraguṇānāṃ tu % samutpattiścaturvidhā // MatsP_145.60 //
atharvaṛgyajuḥsāmnāṃ $ vedeṣviha pṛthakpṛthak &
ṛṣīṇāṃ tapyatāṃ teṣāṃ % tapaḥ paramaduścaram // MatsP_145.61 //
mantrāḥ prādurbhavantyādau $ pūrvamanvantarasya ha &
asaṃtoṣādbhayādduḥkhān % mohācchokācca pañcadhā // MatsP_145.62 //
ṛṣīṇāṃ tārakā yena $ lakṣaṇena yadṛcchayā &
ṛṣīṇāṃ yādṛśatvaṃ hi % tadvakṣyāmīha lakṣaṇam // MatsP_145.63 //
atītānāgatānāṃ ca $ pañcadhā hyārṣakaṃ smṛtam &
tathā ṛṣīṇāṃ vakṣyāmi % ārṣasyeha samudbhavam // MatsP_145.64 //
guṇasāmyena vartante $ sarvasaṃpralaye tadā &
avibhāgena devānām % anirdeśye tamomaye // MatsP_145.65 //
abuddhipūrvakaṃ tadvai $ cetanārthaṃ pravartate &
tenārṣaṃ buddhipūrvaṃ tu % cetanenāpyadhiṣṭhitam // MatsP_145.66 //
pravartate tathā te tu $ yathā matsyodakāvubhau &
cetanādhikṛtaṃ sarvaṃ % prāvartata guṇātmakam \
kāryakāraṇabhāvena # tathā tasya pravartate // MatsP_145.67 //
viṣayo viṣayitvaṃ ca $ tadā hyarthapadātmakau &
kālena prāpaṇīyena % bhedāśca kāraṇātmakāḥ // MatsP_145.68 //
sāṃsiddhikāstadā vṛttāḥ $ krameṇa mahadādayaḥ &
mahato 'sāvahaṃkāras % tasmādbhūtendriyāṇi ca // MatsP_145.69 //
bhūtabhedāśca bhūtebhyo $ jajñire tu parasparam &
saṃsiddhikāraṇaṃ kāryaṃ % sadya eva vivartate // MatsP_145.70 //
yatholmukāttu viṭapā $ ekakālādbhavanti hi &
tathā pravṛttāḥ kṣetrajñāḥ % kālenaikena kāraṇāt // MatsP_145.71 //
yathāndhakāre khadyotaḥ $ sahasā sampradṛśyate &
tathā nivṛtto hyavyaktaḥ % khadyota iva saṃjvalan // MatsP_145.72 //
sa mahātmā śarīrasthas $ tatraiveha pravartate &
mahatastamasaḥ pāre % vailakṣaṇyādvibhāvyate // MatsP_145.73 //
tatraiva saṃsthito vidvāṃs $ tapaso 'nta iti śrutam &
buddhirvivardhatastasya % prādurbhūtā caturvidhā // MatsP_145.74 //
jñānaṃ vairāgyamaiśvaryaṃ $ dharmaśceti catuṣṭayam &
sāṃsiddhikānyathaitāni % apratītāni tasya vai // MatsP_145.75 //
mahātmanaḥ śarīrasya $ caitanyātsiddhirucyate &
puri śete yataḥ pūrvaṃ % kṣetrajñānaṃ tathāpi ca // MatsP_145.76 //
pure śayanātpuruṣo $ jñānātkṣetrajña ucyate &
yasmāddharmātprasūte hi % tasmādvai dhārmikastu saḥ // MatsP_145.77 //
sāṃsiddhike śarīre ca $ buddhyāvyaktastu cetanaḥ &
evaṃ vivṛttaḥ kṣetrajñaḥ % kṣetraṃ hyanabhisaṃdhitaḥ // MatsP_145.78 //
nivṛttisamakāle tu $ purāṇaṃ tadacetanam &
kṣetrajñena parijñātaṃ % bhogyo 'yaṃ viṣayo mama // MatsP_145.79 //
ṛṣirhiṃsāgatau dhātur $ vidyā satyaṃ tapaḥ śrutam &
eṣa sannilayo yasmād % brāhmaṇastutatas tv ṛṣiḥ // MatsP_145.80 //
nivṛttisamakālācca $ buddhyāvyakta ṛṣistvayam &
ṛṣate paramaṃ yasmāt % paramarṣistataḥ smṛtaḥ // MatsP_145.81 //
gatyarthād ṛṣater dhātor $ nāmanirvṛttikāraṇam &
yasmādeṣa svayaṃbhūtas % tasmācca ṛṣitā matā // MatsP_145.82 //
seśvarāḥ svayamudbhūtā $ brahmaṇo mānasāḥ sutāḥ &
nivartamānaistairbuddhyā % mahānparigataḥ paraḥ // MatsP_145.83 //
yasmād dṛśaparatvena $ saha tasmānmaharṣayaḥ &
īśvarāṇāṃ sutāsteṣāṃ % mānasāścaurasāśca vai // MatsP_145.84 //
ṛṣistasmātparatvena $ bhūtādirṛṣayastataḥ &
ṛṣiputrā ṛṣīkāstu % maithunādgarbhasambhavāḥ // MatsP_145.85 //
paratvena ṛṣante vai $ bhūtādīnṛṣikāstataḥ &
ṛṣikāṇāṃ sutā ye tu % vijñeyā ṛṣiputrakāḥ // MatsP_145.86 //
śrutvā ṛṣaṃ paratvena $ śrutāstasmācchrutarṣayaḥ &
avyaktātmā mahātmā vā- % -haṃkārātmā tathaiva ca // MatsP_145.87 //
bhūtātmā cendriyātmā ca $ teṣāṃ tajjñānamucyate &
ityevamṛṣijātistu % pañcadhā nāmaviśrutā // MatsP_145.88 //
bhṛgurmarīciratriśca $ aṅgirāḥ pulahaḥ kratuḥ &
manurdakṣo vasiṣṭhaśca % pulastyaścāpi te daśa // MatsP_145.89 //
brahmaṇo mānasā hyete $ utpannāḥ svayamīśvarāḥ &
paratvenarṣayo yasmān % matāstasmānmaharṣayaḥ // MatsP_145.90 //
īśvarāṇāṃ sutāstveṣām $ ṛṣayastānnibodhata &
kāvyo bṛhaspatiścaiva % kaśyapaścyavanastathā // MatsP_145.91 //
utathyo vāmadevaśca $ agastyaḥ kauśikastathā &
kardamo vālakhilyāśca % viśravāḥ śaktivardhanaḥ // MatsP_145.92 //
ityete ṛṣayaḥ proktās $ tapasā ṛṣitāṃ gatāḥ &
teṣāṃ putrānṛṣīkāṃstu % garbhotpannānnibodhata // MatsP_145.93 //
vatsaro nagnahūś caiva $ bharadvājaśca vīryavān &
ṛṣirdīrghatamāścaiva % bṛhadvakṣāḥ śaradvataḥ // MatsP_145.94 //
vājiśravāḥ sucintaśca $ śāvaśca saparāśaraḥ &
śṛṅgī ca śaṅkhapāc caiva % rājā vaiśravaṇastathā // MatsP_145.95 //
ityete ṛṣikāḥ sarve $ satyena ṛṣitāṃ gatāḥ &
īśvarā ṛṣayaścaiva % ṛṣīkā ye ca viśrutāḥ // MatsP_145.96 //
evaṃ mantrakṛtaḥ sarve $ kṛtsnaśaśca nibodhata &
bhṛguḥ kāśyapaḥ pracetā % dadhīco hyātmavānapi // MatsP_145.97 //
ūrṣo 'tha jamadagniśca $ vedaḥ sārasvatastathā &
ārṣṭiṣeṇaścyavanaśca % vītahavyaḥ savedhasaḥ // MatsP_145.98 //
vainyaḥ pṛthurdivodāso $ brahmavāngṛtsaśaunakau &
ekonaviṃśatirhyete % bhṛgavo mantrakṛttamāḥ // MatsP_145.99 //
aṅgirāścaiva tritaśca $ bharadvājo 'tha lakṣmaṇaḥ &
kṛtavācastathā gargaḥ % smṛtisaṃkṛtireva ca // MatsP_145.100 //
guruvītaśca māndhātā $ ambarīṣastathaiva ca &
yuvanāśvaḥ purukutsaḥ % svaśravastu sadasyavān // MatsP_145.101 //
ajamīḍho 'svahāryaśca hy $ utkalaḥ kavireva ca &
pṛṣadaśvo virūpaśca % kāvyaścaivātha mudgalaḥ // MatsP_145.102 //
utathyaśca śaradvāṃśca $ tathā vājiśravā api &
apasyauṣaḥ sucittiśca % vāmadevastathaiva ca // MatsP_145.103 //
ṛṣijo bṛhacchuklaśca $ ṛṣirdīrghatamā api &
kakṣīvāṃśca trayastriṃśat % smṛtā hyaṅgirasāṃ varāḥ // MatsP_145.104 //
ete mantrakṛtaḥ sarve $ kāśyapāṃstu nibodhata &
kāśyapaḥ sahavatsāro % naidhruvo nitya eva ca // MatsP_145.105 //
asito devalaścaiva $ ṣaḍete brahmavādinaḥ &
atrir ardhasvanaścaiva % śāvāsyo 'tha gaviṣṭhiraḥ // MatsP_145.106 //
karṇakaśca ṛṣiḥ siddhas $ tathā pūrvātithiśca yaḥ // MatsP_145.107 //
ityete tvatrayaḥ proktā $ mantrakṛtṣaṇmaharṣayaḥ &
vasiṣṭhaścaiva śaktiśca % tṛtīyaśca parāśaraḥ // MatsP_145.108 //
tatastu indrapratimaḥ $ pañcamastu bharadvasuḥ &
ṣaṣṭhastu mitrāvaruṇaḥ % sattamaḥ kuṇḍinastathā // MatsP_145.109 //
ityete sapta vijñeyā $ vāsiṣṭhā brahmavādinaḥ &
viśvāmitraśca gādheyo % devarātastathā balaḥ // MatsP_145.110 //
tathā vidvānmadhucchandā $ ṛṣiścānyo 'ghamarṣaṇaḥ &
aṣṭako lohitaścaiva % bhṛtakīlaśca māmbudhiḥ // MatsP_145.111 //
devaśravā devarātaḥ $ purāṇaśca dhanaṃjayaḥ &
śiśiraśca mahātejāḥ % śālaṅkāyana eva ca // MatsP_145.112 //
trayodaśaite vijñeyā $ brahmiṣṭhāḥ kauśikā varāḥ &
agastyo 'tha dṛḍhadyumna % indrabāhustathaiva ca // MatsP_145.113 //
brahmiṣṭhāgastayo hyete $ trayaḥ paramakīrtayaḥ &
manurvaivasvataścaiva % ailo rājā purūravāḥ // MatsP_145.114 //
kṣatriyāṇāṃ varā hyete $ vijñeyā mantravādinaḥ &
bhalandakaśca vāsāśvaḥ % saṃkīlaścaiva te trayaḥ // MatsP_145.115 //
ete mantrakṛto jñeyā $ vaiśyānāṃ pravarāḥ sadā &
iti dvinavatiḥ proktā % mantrāyaiśca bahiṣkṛtāḥ // MatsP_145.116 //
brāhmaṇāḥ kṣatriyā vaiśyā $ ṛṣiputrānnibodhata &
ṛṣīkāṇāṃ sutā hyete % ṛṣiputrāḥ śrutarṣayaḥ // MatsP_145.117 //


______________________________________________________


Matsya-Purāṇa 146

*ṛṣaya ūcuḥ
kathaṃ matsyena kathitas $ tārakasya vadho mahān &
kasminkāle vinirvṛttā % katheyaṃ sūtanandana // MatsP_146.1 //
tvanmukhakṣīrasindhūtthā $ katheyamamṛtātmikā &
karṇābhyāṃ pibatāṃ tṛptir % asmākaṃ na prajāyate \
idaṃ mune samākhyāhi # mahābuddhe manogatam // MatsP_146.2 //

*sūta uvāca
pṛṣṭastu manunā devo $ matsyarūpī janārdanaḥ &
kathaṃ śaravaṇe jāto % devaḥ ṣaḍvadano vibho // MatsP_146.3 //
etattu vacanaṃ śrutvā $ pārthivasyāmitaujasaḥ &
uvāca bhagavānprīto % brahmasūnurmahāmatim // MatsP_146.4 //

*matsya uvāca
vajrāṅgo nāma daityo 'bhūt $ tasya putrastu tārakaḥ &
surānudvāsayāmāsa % purebhyaḥ sa mahābalaḥ // MatsP_146.5 //
tataste brahmaṇo 'bhyāśaṃ $ jagmurbhayanipīḍitāḥ &
bhītāṃśca tridaśāndṛṣṭvā % brahmā teṣāmuvāca ha // MatsP_146.6 //
saṃtyajadhvaṃ bhayaṃ devāḥ $ śaṃkarasyātmajaḥ śiśuḥ &
tuhinācaladauhitras % taṃ haniṣyati dānavam // MatsP_146.7 //
tataḥ kāle tu kasmiṃścid $ dṛṣṭvā vai śailajāṃ śivaḥ &
svareto vahnivadane % vyasṛjatkāraṇāntare // MatsP_146.8 //
tatprāptaṃ vahnivadane $ reto devānatarpayat &
vidārya jaṭharāṇyeṣām % ajīrṇaṃ nirgataṃ mune // MatsP_146.9 //
patitaṃ tatsaridvarāṃ $ tatastu śarakānane &
tasmāttu sa samudbhūto % guho dinakaraprabhaḥ // MatsP_146.10 //
sa saptadivaso bālo $ nijaghne tārakāsuram &
evaṃ śrutvā tato vākyaṃ % tam ūcur ṛṣisattamāḥ // MatsP_146.11 //

*ṛṣaya ūcuḥ
atyāścaryavatī ramyā $ katheyaṃ pāpanāśinī &
vistareṇa hi no brūhi % yāthātathyena śṛṇvatām // MatsP_146.12 //
vajrāṅgo nāma daityendraḥ $ kasya vaṃśodbhavaḥ purā &
yasyābhūttārakaḥ putraḥ % surapramathano balī // MatsP_146.13 //
nirmitaḥ ko vadhe cābhūt $ tasya daityeśvarasya tu &
guhajanma tu kārtsnyena % asmākaṃ brūhi mānada // MatsP_146.14 //

*sūta uvāca
mānaso brahmaṇaḥ putro $ dakṣo nāma prajāpatiḥ &
ṣaṣṭiṃ so 'janayatkanyā % vairiṇyāmeva naḥ śrutam // MatsP_146.15 //
dadau sa daśa dharmāya $ kaśyapāya trayodaśa &
saptaviṃśatiṃ somāya % catasro 'riṣṭanemaye // MatsP_146.16 //
dve vai bāhukaputrāya $ dve vai cāṅgirase tathā &
dve kṛśāśvāya viduṣe % prajāpatisutaḥ prabhuḥ // MatsP_146.17 //
aditirditirdanurviśvā hy $ ariṣṭā surasā tathā &
surabhirvinatā caiva % tāmrā krodhavaśā irā // MatsP_146.18 //
kadrūrmuniśca lokasya $ mātaro goṣu mātaraḥ &
tāsāṃ sakāśāllokānāṃ % jaṅgamasthāvarātmanām // MatsP_146.19 //
janma nānāprakārāṇāṃ $ tābhyo 'nye dehinaḥ smṛtāḥ &
devendropendrapūṣādyāḥ % sarve te ditijā matāḥ // MatsP_146.20 //
diteḥ sakāśāllokāstu $ hiraṇyakaśipādayaḥ &
dānavāśca danoḥ putrā % gāvaśca surabhīsutāḥ // MatsP_146.21 //
pakṣiṇo vinatāputrā $ garuḍapramukhāḥ smṛtāḥ &
nāgāḥ kadrūsutā jñeyāḥ % śeṣāścānye 'pi jantavaḥ // MatsP_146.22 //
trailokyanāthaṃ śakraṃ tu $ sarvāmaragaṇaprabhum &
hiraṇyakaśipuścakre % jitvā rājyaṃ mahābalaḥ // MatsP_146.23 //
tataḥ kenāpi kālena $ hiraṇyakaśipādayaḥ &
nihatā viṣṇunā saṃkhye % śeṣāścendreṇa dānavāḥ // MatsP_146.24 //
tato nihataputrābhūd $ ditir varamayācata &
bhartāraṃ kaśyapaṃ devaṃ % putramanyaṃ mahābalam // MatsP_146.25 //
samare śakrahantāraṃ $ sa tasyā adadātprabhuḥ // MatsP_146.26 //
niyame varta he devi $ sahasraṃ śucimānasā &
varṣāṇāṃ lapsyase putram % ityuktā sā tathākarot // MatsP_146.27 //
vartantyā niyame tasyāḥ $ sahasrākṣaḥ samāhitaḥ &
upāsāmācarattasyāḥ % sā cainamanvamanyata // MatsP_146.28 //
daśavatsaraśeṣasya $ sahasrasya tadā ditiḥ &
uvāca śakraṃ suprītā % varadā tapasi sthitā // MatsP_146.29 //

*ditiruvāca
putrottīrṇavratāṃ prāyo $ viddhi māṃ pākaśāsana &
bhaviṣyati ca te bhrātā % tena sārdhamimāṃ śriyam // MatsP_146.30 //
bhuṅkṣva vatsa yathākāmaṃ $ trailokyaṃ hatakaṇṭakam &
ityuktvā nidrayāviṣṭā % caraṇākrāntamūrdhajā // MatsP_146.31 //
svayaṃ suṣvāpāniyatā $ bhāvino 'rthasya gauravāt &
tattu randhraṃ samāsādya % jaṭharaṃ pākaśāsanaḥ // MatsP_146.32 //
cakāra saptadhā garbhaṃ $ kuliśena tu devarāṭ &
ekaikaṃ tu punaḥ khaṇḍaṃ % cakāra maghavā tataḥ // MatsP_146.33 //
saptadhā saptadhā kopāt $ prābudhyata tato ditiḥ &
vibudhyovāca mā śakra % ghātayethāḥ prajāṃ mama // MatsP_146.34 //
tacchrutvā nirgataḥ śakraḥ $ sthitvā prāñjaliragrataḥ &
uvāca vākyaṃ saṃtrasto % māturvai vadaneritam // MatsP_146.35 //

*śakra uvāca
divāsvapnaparā mātaḥ $ pādākrāntaśiroruhā &
saptasaptabhirevātas % tava garbhaḥ kṛto mayā // MatsP_146.36 //
ekonapañcāśatkṛtā $ bhāgā vajreṇa te sutāḥ &
dāsyāmi teṣāṃ sthānāni % divi daivatapūjite // MatsP_146.37 //
ityuktā sā tadā devī $ saivamastvityabhāṣata &
punaśca devī bhartāram % uvācāsitalocanā // MatsP_146.38 //
putraṃ prajāpate dehi $ śakrajetāramūrjitam &
yo nāstraśastrairvadhyatvaṃ % gacchettridivavāsinām // MatsP_146.39 //
ityuktaḥ sa tathovāca $ tāṃ patnīmatiduḥkhitām &
daśa varṣasahasrāṇi % tapaḥ kṛtvā tu lapsyase // MatsP_146.40 //
vajrāsāramayair aṅgair $ achedyairāyasair dṛḍhaiḥ &
vajrāṅgo nāma putraste % bhavitā putravatsale // MatsP_146.41 //
sā tu labdhavarā devī $ jagāma tapase vanam &
daśa varṣasahasrāṇi % sā tapo ghoramācarat // MatsP_146.42 //
tapaso 'nte bhagavatī $ janayāmāsa durjayam &
putramapratikarmāṇam % ajeyaṃ vajraduśchidam // MatsP_146.43 //
sa jātamātra evābhūt $ sarvaśastrāstrapāragaḥ &
uvāca mātaraṃ bhaktyā % mātaḥ kiṃ karavāṇyaham // MatsP_146.44 //
tamuvāca tato hṛṣṭā $ ditirdaityādhipaṃ ca sā &
bahavo me hatāḥ putrāḥ % sahasrākṣeṇa putraka // MatsP_146.45 //
teṣāṃ tvaṃ pratikartuṃ vai $ gaccha śakravadhāya ca &
bāḍhamityeva tāmuktvā % jagāma tridivaṃ balī // MatsP_146.46 //
baddhvā tataḥ sahasrākṣaṃ $ pāśenāmoghavarcasā &
māturantikamāgacchad % vyāghraḥ kṣudramṛgaṃ yathā // MatsP_146.47 //
etasminnantare brahmā $ kaśyapaśca mahātapāḥ &
āgatau tatra yatrāstāṃ % mātāputrāvabhītakau // MatsP_146.48 //
dṛṣṭvā tu tāvuvācedaṃ $ brahmā kaśyapa eva ca &
muñcainaṃ putra devendraṃ % kimanena prayojanam // MatsP_146.49 //
apamāno vadhaḥ proktaḥ $ putra saṃbhāvitasya ca &
asmadvākyena yo mukto % viddhi taṃ mṛtameva ca // MatsP_146.50 //
parasya gauravānmuktaḥ $ śatrūṇāṃ bhāramāvahet &
jīvanneva mṛto vatsa % divase divase sa tu // MatsP_146.51 //
mahatāṃ vaśamāyāte $ vairaṃ naivāsti vairiṇi &
etacchrutvā tu vajrāṅgaḥ % praṇato vākyamabravīt // MatsP_146.52 //
na me kṛtyamanenāsti $ māturājñā kṛtā mayā &
tvaṃ surāsuranātho 'si % mama ca prapitāmahaḥ // MatsP_146.53 //
kariṣye tvadvaco deva $ eṣa muktaḥ śatakratuḥ &
tapase me ratirdeva % nirvighnaṃ caiva me bhavet // MatsP_146.54 //
tvatprasādena bhagavann $ ityuktvā virarāma saḥ &
tasmiṃstūṣṇīṃ sthite daitye % provācedaṃ pitāmahaḥ // MatsP_146.55 //

*brahmovāca
tapastvaṃ krūramāpanno hy $ asmacchāsanasaṃsthitaḥ &
anayā cittaśuddhyā te % paryāptaṃ janmanaḥ phalam // MatsP_146.56 //
ityuktvā padmajaḥ kanyāṃ $ sasarjāyatalocanām &
tāmasmai pradadau devaḥ % patnyarthaṃ padmasambhavaḥ // MatsP_146.57 //
varāṅgīti ca nāmāsyāḥ $ kṛtvā yātaḥ pitāmahaḥ &
vajrāṅgo 'pi tayā sārdhaṃ % jagāma tapase vanam // MatsP_146.58 //
ūrdhvabāhuḥ sa daityendro $ 'caradabdasahasrakam &
kālaṃ kamalapattrākṣaḥ % śuddhabuddhir mahātapāḥ // MatsP_146.59 //
tāvaccāvāṅmukhaḥ kālaṃ $ tāvatpañcāgnimadhyagaḥ &
nirāhāro ghoratapās % taporāśirajāyata // MatsP_146.60 //
tataḥ so 'ntarjale cakre $ kālaṃ varṣasahasrakam &
jalāntaraṃ praviṣṭasya % tasya patnī mahāvratā // MatsP_146.61 //
tasyaiva tīre sarasas $ tatprītyā maunamāsthitā &
nirāhārā tapo ghoraṃ % praviveśa mahādyutiḥ // MatsP_146.62 //
tasyāṃ tapasi vartantyām $ indraścakre vibhīṣikām &
bhūtvā tu markaṭastatra % tadāśramapadaṃ mahān // MatsP_146.63 //
cakre vilolaṃ niḥśeṣaṃ $ tumbīghaṭakaraṇḍakam &
tatastu megharūṣeṇa % kampaṃ tasyākaronmahān // MatsP_146.64 //
tato bhujaṃgarūpeṇa $ baddhvā ca caraṇadvayam &
apākarṣattato dūraṃ % bhramaṃstasyā mahīmimām // MatsP_146.65 //
tapobalāḍhyā sā tasya $ na vadhyatvaṃ jagāma ha &
tato gomāyurūpeṇa % tasyādūṣayadāśramam // MatsP_146.66 //
tatastu megharūpeṇa $ tasyāḥ kledayadāśramam &
bhīṣikābhir anekābhis % tāṃ kliśyanpākaśāsanaḥ // MatsP_146.67 //
virarāma yadā naivaṃ $ vajrāṅgamahiṣī tadā &
śailasya duṣṭatāṃ matvā % śāpaṃ dātuṃ vyavasthitā // MatsP_146.68 //
sa śāpābhimukhāṃ dṛṣṭvā $ śailaḥ puruṣavigrahaḥ &
uvāca tāṃ varārohāṃ % varāṅgīṃ bhīrucetanaḥ // MatsP_146.69 //
nāhaṃ varāṅgane duṣṭaḥ $ sevyo 'haṃ sarvadehinām &
vibhramaṃ tu karotyeṣa % ruṣitaḥ pākaśāsanaḥ // MatsP_146.70 //
etasminnantare jātaḥ $ kālo varṣasahasrikaḥ &
tasmingate tu bhagavān % kāle kamalasaṃbhavaḥ \
tuṣṭaḥ provāca vajrāṅgaṃ # tamāgamya jalāśrayam // MatsP_146.71 //

*brahmovāca
dadāmi sarvakāmāṃste $ uttiṣṭha ditinandana &
evamuktastadotthāya % daityendrastapasāṃ nidhiḥ \
uvāca prāñjalirvākyaṃ # sarvalokapitāmaham // MatsP_146.72 //

*vajrāṅga uvāca
āsuro māstu me bhāvaḥ $ santu lokā mamākṣayāḥ &
tapasyeva ratir me'stu % śarīrasyāstu vartanam // MatsP_146.73 //
evamastviti taṃ devo $ jagāma svakamālayam &
vajrāṅgo 'pi samāpte tu % tapasi sthirasaṃyamaḥ // MatsP_146.74 //
āhāramicchanbhāryāṃ svāṃ $ na dadarśāśrame svake &
kṣudhāviṣṭaḥ sa śailasya % gahanaṃ praviveśa ha // MatsP_146.75 //
ādātuṃ phalamūlāni $ sa ca tasminvyalokayat &
rudatīṃ tāṃ priyāṃ dīnāṃ % tanupracchāditānanām \
tāṃ vilokya sa daityendraḥ # provāca parisāntvayan // MatsP_146.76 //

*vajrāṅga uvāca
kena te 'pakṛtaṃ bhīru $ yamalokaṃ yiyāsunā &
kaṃ vā kāmaṃ prayacchāmi % śīghraṃ me brūhi bhāmini // MatsP_146.77 //


______________________________________________________


Matsya-Purāṇa 147

*varāṅgyuvāca
trāsitāsmyapaviddhāsmi $ tāḍitā pīḍitāpi ca &
raudreṇa devarājena % naṣṭanātheva bhūriśaḥ // MatsP_147.1 //
duḥkhapāramapaśyantī $ prāṇāṃstyaktuṃ vyavasthitā &
putraṃ me tārakaṃ dehi % duḥkhaśokamahārṇavāt // MatsP_147.2 //
evamuktaḥ sa daityendraḥ $ kopavyākulalocanaḥ &
śakto 'pi devarājasya % pratikartuṃ mahāsuraḥ // MatsP_147.3 //
tapaḥ kartuṃ punardaityo $ vyavasveta mahābalaḥ &
jñātvā tu tasya saṃkalpaṃ % brahmā krūrataraṃ punaḥ // MatsP_147.4 //
ājagāma tadā tatra $ yatrāsau ditinandanaḥ &
uvāca tasmai bhagavān % prabhurmadhurayā girā // MatsP_147.5 //

*brahmovāca
kimarthaṃ putraṃ bhūyastvaṃ $ niyamaṃ krūramicchasi &
āhārābhimukho daitya % tanno brūhi mahāvrata // MatsP_147.6 //
yāvadabdasahasreṇa $ nirāhārasya yatphalam &
kṣaṇenaikena tallabhyaṃ % tyaktvāhāramupasthitam // MatsP_147.7 //
tyāgo hyaprāptakāmānāṃ $ kāmebhyo na tathā guruḥ &
yathā prāptaṃ parityajya % kāmaṃ kamalalocana // MatsP_147.8 //
śrutvaitadbrahmaṇo vākyaṃ $ daityaḥ prāñjalirabravīt &
cintayaṃstapasā yukto % hṛdi brahmamukheritam // MatsP_147.9 //

*vajrāṅga uvāca
utthitena mayā dṛṣṭā $ samādhānāttvadājñayā &
mahiṣī bhīṣitā dīnā % rudatī śākhinastale // MatsP_147.10 //
sā mayoktā tu tanvaṅgī $ dūyamānena cetasā &
kimevaṃ vartase bhīru % vada tvaṃ kiṃ cikīrṣasi // MatsP_147.11 //
ityuktā sā mayā deva $ provāca skhalitākṣaram &
vākyaṃ covāca tanvaṅgī % bhītā sā hetusaṃhitam // MatsP_147.12 //

*varāṅgyuvāca
trāsitāsmyapaviddhāsmi $ karṣitā pīḍitāsmi ca &
raudreṇa devarājena % naṣṭanātheva bhūriśaḥ // MatsP_147.13 //
duḥkhasyāntamapaśyantī $ prāṇāṃstyaktuṃ vyavasthitā &
putraṃ me tārakaṃ dehi hy % asmādduḥkhamahārṇavāt // MatsP_147.14 //
evamuktastu saṃkṣubdhas $ tasyāḥ putrārthamudyataḥ &
tapo ghoraṃ kariṣyāmi % jayāya tridivaukasām // MatsP_147.15 //
etacchrutvā vaco devaḥ $ padmagarbhodbhavastadā &
uvāca daityarājānaṃ % prasannaścaturānanaḥ // MatsP_147.16 //

*brahmovāca
alaṃ te tapasā vatsa $ mā kleśe dustare viśa &
putraste tārako nāma % bhaviṣyati mahābalaḥ // MatsP_147.17 //
devasīmantinīnāṃ tu $ dhammillasya vimokṣaṇaḥ &
ityukto daityanāthastu % praṇipatya pitāmaham // MatsP_147.18 //
āgatyānandayāmāsa $ mahiṣīṃ harṣitānanaḥ &
tau dampatī kṛtārthau tu % jagmatuḥ svāśramaṃ mudā // MatsP_147.19 //
vajrāṅgeṇāhitaṃ garbhaṃ $ varāṅgī varavarṇinī &
pūrṇaṃ varṣasahasraṃ ca % dadhārodara eva hi // MatsP_147.20 //
tato varṣasahasrānte $ varāṅgī suṣuve sutam &
jāyamāne tu daityendre % tasmiṃllokabhayaṃkare // MatsP_147.21 //
cacāla sakalā pṛthvī $ samudrāśca cakampire &
celurmahīdharāḥ sarve % vavurvātāśca bhīṣaṇāḥ // MatsP_147.22 //
jepurjapyaṃ munivarā $ nedurvyālamṛgā api &
candrasūryau jahuḥ kāntiṃ % sanīhārā diśo 'bhavan // MatsP_147.23 //
jāte mahāsure tasmin $ sarve cāpi mahāsurāḥ &
ājagmurhṛṣitāstatra % tathā cāsurayoṣitaḥ // MatsP_147.24 //
jagurharṣasamāviṣṭā $ nanṛtuścāsurāṅganāḥ &
tato mahotsavo jāto % dānavānāṃ dvijottamāḥ // MatsP_147.25 //
viṣaṇṇamanaso devāḥ $ samahendrāstadābhavan &
varāṅgī svasutaṃ dṛṣṭvā % harṣeṇāpūritā tadā // MatsP_147.26 //
bahu mene na devendra- $ vijayaṃ tu tadeva sā &
jātamātrastu daityendras % tārakaścaṇḍavikramaḥ // MatsP_147.27 //
abhiṣikto 'suraiḥ sarvaiḥ $ kujambhamahiṣādibhiḥ &
sarvāsuramahārājye % pṛthivītulanakṣamaiḥ // MatsP_147.28 //
sa tu prāpya mahārājyaṃ $ tārako munisattamāḥ &
uvāca dānavaśreṣṭhān % yuktiyuktamidaṃ vacaḥ // MatsP_147.29 //


______________________________________________________


Matsya-Purāṇa 148

*tāraka uvāca
śṛṇudhvamasurāḥ sarve $ vākyaṃ mama mahābalāḥ &
śreyase kriyatāṃ buddhiḥ % sarvaiḥ kṛtyasya saṃvidhau // MatsP_148.1 //
vaṃśakṣayakarā devāḥ $ sarveṣāmeva dānavāḥ &
asmākaṃ jātidharmo vai % virūḍhaṃ vairamakṣayam // MatsP_148.2 //
vayamadya gamiṣyāmaḥ $ surāṇāṃ nigrahāya tu &
svabāhubalamāśritya % sarva eva na saṃśayaḥ // MatsP_148.3 //
kiṃtu nātapasā yukto $ manye 'haṃ surasaṃgamam &
ahamādau kariṣyāmi % tato ghoraṃ diteḥ sutāḥ // MatsP_148.4 //
tataḥ surānvijeṣyāmo $ bhokṣyāmo 'tha jagattrayam &
sthiropāyo hi puruṣaḥ % sthiraśrīrapi jāyate // MatsP_148.5 //
rakṣituṃ naiva śaknoti $ capalaścapalāḥ śriyaḥ &
tacchrutvā dānavāḥ sarve % vākyaṃ tasyāsurasya tu // MatsP_148.6 //
sādhu sādhvityavocaṃste $ tatra daityāḥ savismayāḥ &
so 'gacchatpāriyātrasya % gireḥ kandaramuttamam // MatsP_148.7 //
sarvartukusumākīrṇaṃ $ nānauṣadhividīpitam &
nānādhāturasasrāva- % citraṃ nānāguhāgṛham // MatsP_148.8 //
gahanaiḥ sarvato gūḍhaṃ $ citrakalpadrumāśrayam &
anekākārabahulaṃ % pṛthakpakṣikulākulam // MatsP_148.9 //
nānāprasravaṇopetaṃ $ nānāvidhajalāśayam &
prāpya tatkandaraṃ daityaś % cacāra vipulaṃ tapaḥ // MatsP_148.10 //
nirāhāraḥ pañcatapāḥ $ pattrabhugvāribhojanaḥ &
śataṃ śataṃ samānāṃ tu % tapāṃsyetāni so 'karot // MatsP_148.11 //
tataḥ svadehādutkṛtya $ karṣaṃ karṣaṃ dine dine &
māṃsasyāgnau juhāvāsau % tato nirmāṃsatāṃ gataḥ // MatsP_148.12 //
tasminnirmāṃsatāṃ yāte $ taporāśitvamāgate &
jajvaluḥ sarvabhūtāni % tejasā tasya sarvataḥ // MatsP_148.13 //
udvignāśca surāḥ sarve $ tapasā tasya bhīṣitāḥ &
etasminnantare brahmā % paramaṃ toṣamāgataḥ // MatsP_148.14 //
tārakasya varaṃ dātuṃ $ jagāma tridaśālayāt &
prāpya taṃ śailarājānaṃ % sa gireḥ kandarasthitam \
uvāca tārakaṃ devo # girā madhurayā yutaḥ // MatsP_148.15 //

*brahmovāca
putrālaṃ tapasā te 'stu $ nāstyasādhyaṃ tavādhunā &
varaṃ vṛṇīṣva ruciraṃ % yatte manasi vartate // MatsP_148.16 //
ityuktastārako daityaḥ $ praṇamyātmabhuvaṃ vibhum &
uvāca prāñjalirbhūtvā % praṇataḥ pṛthuvikramaḥ // MatsP_148.17 //

*tāraka uvāca
devabhūtamanovāsa $ vetsi jantuviceṣṭitam &
kṛtapratikṛtākāṅkṣī % jigīṣuḥ prāyaśo janaḥ // MatsP_148.18 //
vayaṃ ca jātidharmeṇa $ kṛtavairāḥ sahāmaraiḥ &
taiśca niḥśeṣitā daityāḥ % krūraiḥ saṃtyajya dharmitām \
teṣāmahaṃ samuddhartā # bhaveyamiti me matiḥ // MatsP_148.19 //
avadhyaḥ sarvabhūtānām $ astrāṇāṃ ca mahaujasām &
syāmahaṃ paramo hyeṣa % varo mama hṛdi sthitaḥ // MatsP_148.20 //
etanme dehi deveśa $ nānyo me rocate varaḥ &
tamuvāca tato daityaṃ % viriñciḥ suranāyakaḥ // MatsP_148.21 //
na yujyante vinā mṛtyuṃ $ dehino daityasattama &
yatastato 'pi varaya % mṛtyuṃ yasmānna śaṅkase // MatsP_148.22 //
tataḥ saṃcintya daityendraḥ $ śiśorvai saptavāsarāt &
vavre mahāsuro mṛtyum % avalepena mohitaḥ // MatsP_148.23 //
brahmā cāsmai varaṃ dattvā $ yatkiṃcinmanasepsitam &
jagāma tridivaṃ devo % daityo 'pi svakamālayam // MatsP_148.24 //
uttīrṇaṃ tapasastaṃ tu $ daityaṃ daityeśvarāstathā &
parivavruḥ sahasrākṣaṃ % divi devagaṇā yathā // MatsP_148.25 //
tasminmahati rājyasthe $ tārake daityanandane &
ṛtavo mūrtimantaśca % svakālaguṇabṛṃhitāḥ // MatsP_148.26 //
abhavankiṃkarāstasya $ lokapālāśca sarvaśaḥ &
kāntirdyutirdhṛtirmedhā % śrīravekṣya ca dānavam // MatsP_148.27 //
parivavrurguṇākīrṇā $ niśchidrāḥ sarva eva hi &
kālāguruviliptāṅgaṃ % mahāmukuṭabhūṣaṇam // MatsP_148.28 //
rucirāṅgadanaddhāṅgaṃ $ mahāsiṃhāsane sthitam &
vījayantyapsaraḥśreṣṭhā % bhṛśaṃ muñcanti naiva tāḥ // MatsP_148.29 //
candrārkau dīpamārgeṣu $ vyajaneṣu ca mārutaḥ &
kṛtānto 'gresarastasya % babhūvurmunisattamāḥ // MatsP_148.30 //
evaṃ prayāti kāle tu $ vitate tārakāsuraḥ &
babhāṣe sacivāndaityaḥ % prabhūtavaradarpitaḥ // MatsP_148.31 //

*tāraka uvāca
rājyena kāraṇaṃ kiṃ me tv $ anākramya triviṣṭapam &
aniryāpya surairvairaṃ % kā śāntirhṛdaye mama // MatsP_148.32 //
bhuñjate 'dyāpi yajñāṃśān $ amarā nāka eva hi &
viṣṇuḥ śriyaṃ na jahati % tiṣṭhate ca gatabhramaḥ // MatsP_148.33 //
svasthābhiḥ svarganārībhiḥ $ pīḍyante 'maravallabhāḥ &
sotpalā madirāmodā % divi krīḍāyaneṣu ca // MatsP_148.34 //
labdhvā janma na yaḥ kaścid $ ghaṭayetpauruṣaṃ naraḥ &
janma tasya vṛthā bhūtam % ajanmā tu viśiṣyate // MatsP_148.35 //
mātāpitṛbhyāṃ na karoti kāmān $ bandhūnaśokānna karoti yo vā &
kīrtiṃ hi vā nārjayate himābhāṃ % pumānsa jāto 'pi mṛto mataṃ me // MatsP_148.36 //
tasmājjayāyāmarapuṃgavānāṃ $ trailokyalakṣmīharaṇāya śīghram &
saṃyojyatāṃ me rathamaṣṭacakraṃ % balaṃ ca me durjayadaityacakram \
dhvajaṃ ca me kāñcanapaṭṭanaddhaṃ # chattraṃ ca me mauktikajālabaddham // MatsP_148.37 //
tārakasya vacaḥ śrutvā $ grasano nāma dānavaḥ &
senānīr daityarājasya % tathā cakre balānvitaḥ // MatsP_148.38 //
āhatya bherīṃ gambhīrāṃ $ daityānāhūya satvaraḥ &
turagāṇāṃ sahasreṇa % cakrāṣṭakavibhūṣitam // MatsP_148.39 //
śuklāmbarapariṣkāraṃ $ caturyojanavistṛtam &
nānākrīḍāgṛhayutaṃ % gītavādyamanoharam // MatsP_148.40 //
vimānamiva devasya $ surabhartuḥ śatakratoḥ &
daśakoṭīśvarā daityā % daityānāṃ caṇḍavikramāḥ // MatsP_148.41 //
teṣāmagresaro jambhaḥ $ kujambho 'nantarastataḥ &
mahiṣaḥ kuñjaro meghaḥ % kālanemirnimistathā // MatsP_148.42 //
mathano jambhakaḥ śumbho $ daityendrā daśa nāyakāḥ &
anye 'pi śataśastasya % pṛthivīdalanakṣamāḥ // MatsP_148.43 //
daityendrā girivarṣmāṇaḥ $ santi caṇḍaparākramāḥ &
nānāyudhapraharaṇā % nānāśastrāstrapāragāḥ // MatsP_148.44 //
tārakasyābhavatketū $ raudraḥ kanakabhūṣaṇaḥ &
ketunā makareṇāpi % senānīr grasano 'rihā // MatsP_148.45 //
paiśācaṃ yasya vadanaṃ $ jambhasyāsīdayomayam &
kharavidhūtalāṅgūlaṃ % kujambhasyābhavaddhvaje // MatsP_148.46 //
mahiṣasya tu gomāyuḥ $ ketorhaimastadābhavat &
dhvāṅkṣo dhvaje tu śumbhasya % kṛṣṇāyomayamucchritam // MatsP_148.47 //
anekākāravinyāsāś $ cānyeṣāṃ tu dhvajāstathā &
śatena śīghravegāṇāṃ % vyāghrāṇāṃ hemamālinām // MatsP_148.48 //
grasanasya ratho yuktāṃ $ kiṅkiṇījālamālinām &
śatenāpi ca siṃhānāṃ % ratho jambhasya durjayaḥ // MatsP_148.49 //
kujambhasya ratho yuktaḥ $ piśācavadanaiḥ kharaiḥ &
rathastu mahiṣasyoṣṭrair % gajasya tu turaṃgamaiḥ // MatsP_148.50 //
meṣasya dvīpibhirbhīmaiḥ $ kuñjaraiḥ kālaneminaḥ &
parvatābhaiḥ samārūḍho % nimirmattairmahāgajaiḥ // MatsP_148.51 //
caturdantairgandhavadbhiḥ $ śikṣitairmeghabhairavaiḥ &
śatahastāyataiḥ kṛṣṇais % turaṃgairhemabhūṣaṇaiḥ // MatsP_148.52 //
sitacāmarajālena $ śobhite dakṣiṇāṃ diśam &
sitacandanacārvaṅgo % nānāpuṣpasrajojjvalaḥ // MatsP_148.53 //
mathano nāma daityendraḥ $ pāśahasto vyarājata &
jambhakaḥ kiṅkiṇījāla- % mālamuṣṭraṃ samāsthitaḥ // MatsP_148.54 //
kālaśuklamahāmeṣam $ ārūḍhaḥ śumbhadānavaḥ &
anye 'pi dānavā vīrā % nānāvāhanagāminaḥ // MatsP_148.55 //
pracaṇḍacitrakarmāṇaḥ $ kuṇḍaloṣṇīṣabhūṣaṇāḥ &
nānāvidhottarāsaṅgā % nānāmālyavibhūṣaṇāḥ // MatsP_148.56 //
nānāsugandhigandhāḍhyā $ nānābandijanastutāḥ &
nānāvādyaparispandāś % cāgresaramahārathāḥ // MatsP_148.57 //
nānāśauryakathāsaktās $ tasminsainye mahāsurāḥ &
tadbalaṃ daityasiṃhasya % bhīmarūpaṃ vyajāyata // MatsP_148.58 //
pramattacaṇḍamātaṃga- $ turaṃgarathasaṃkulam &
pratasthe 'marayuddhāya % bahupattipatāki tat // MatsP_148.59 //
etasminnantare vāyur $ devadūto 'mbarālaye &
dṛṣṭvā sa dānavabalaṃ % jagāmendrasya śaṃsitum // MatsP_148.60 //
sa gatvā tu sabhāṃ divyāṃ $ mahendrasya mahātmanaḥ &
śaśaṃsa madhye devānāṃ % tatkāryaṃ samupasthitam // MatsP_148.61 //
tacchrutvā devarājastu $ nimīlitavilocanaḥ &
bṛhaspatimuvācedaṃ % vākyaṃ kāle mahābhujaḥ // MatsP_148.62 //

*indra uvāca
samprāpto 'ti vimardo 'yaṃ $ devānāṃ dānavaiḥ saha &
kāryaṃ kimatra tadbrūhi % nītyupāyasamanvitam // MatsP_148.63 //
etacchrutvā tu vacanaṃ $ mahendrasya girāṃpatiḥ &
ityuvāca mahābhāgo % bṛhaspatirudāradhīḥ // MatsP_148.64 //
sāmapūrvā smṛtā nītiś $ caturaṅgā patākinī &
jigīṣatāṃ suraśreṣṭha % sthitireṣā sanātanī // MatsP_148.65 //
sāma bhedastathā dānaṃ $ daṇḍaścāṅgacatuṣṭayam &
nītau kramāddeśakāla- % ripuyogyakramādidam // MatsP_148.66 //
na śāntigocare lubdhaḥ $ krūro labdhasamāśrayaḥ &
saṃtāpitaḥ khalo yāti % sādhyatāṃ bhraṣṭasaṃśayaḥ // MatsP_148.67 //
sāma daityeṣu naivāsti $ yataste labdhasaṃśrayāḥ &
jātidharmeṇa vā bhedyā % dānaṃ prāptaśriye ca kim // MatsP_148.68 //
eko 'bhyupāyo daṇḍo 'tra $ bhavatāṃ yadi rocate &
durjaneṣu kṛtaṃ sāma % mahadyāti ca vandhyatām // MatsP_148.69 //
bhavāditi vyavasyanti $ krūrāḥ sāma mahātmanām &
ṛjutāmāryabuddhitvaṃ % dayānītivyatikramam // MatsP_148.70 //
manyante durjanā nityaṃ $ sāma cāpi bhayodayāt &
tasmād durjanam ākrāntuṃ % śreyānpauruṣasaṃśrayaḥ // MatsP_148.71 //
ākrānte tu kriyā yuktā $ satāmetanmahāvratam &
durjanaḥ sujanatvāya % kalpate na kadācana // MatsP_148.72 //
sujano 'pi svabhāvasya $ tyāgaṃ vāñchetkadācana &
evaṃ me budhyate buddhir % yūyamatra vyavasyata // MatsP_148.73 //
evamuktaḥ sahasrākṣa $ evamevetyuvāca tam &
kartavyatāṃ sa saṃcintya % provācāmarasaṃsadi // MatsP_148.74 //

*indra uvāca
sāvadhānena me vācaṃ $ śṛṇudhvaṃ nākavāsinaḥ &
bhavanto yajñabhoktāras % tuṣṭātmāno 'tisāttvikāḥ // MatsP_148.75 //
sve mahimni sthitā nityaṃ $ jagataḥ paripālakāḥ &
bhavataścānimittena % bādhane dānaveśvarāḥ // MatsP_148.76 //
teṣāṃ sāmādi naivāsti $ daṇḍa eva vidhīyatām &
kriyatāṃ samarodyogaḥ % sainyaṃ saṃyojyatāṃ mama // MatsP_148.77 //
ādriyantāṃ ca śastrāṇi $ pūjyantāmastradevatāḥ &
vāhanāni ca yānāni % yojayantu mamāmarāḥ // MatsP_148.78 //
yamaṃ senāpatiṃ kṛtvā $ śīghramevaṃ divaukasaḥ &
ityuktāḥ samanahyanta % devānāṃ ye pradhānataḥ // MatsP_148.79 //
vājināmayutenājau $ hemaghaṇṭāpariṣkṛtam &
nānāścaryaguṇopetaṃ % samprāptaṃ sarvadaivataiḥ // MatsP_148.80 //
rathaṃ mātalinā kḷptaṃ $ devarājasya durjayam &
yamo mahiṣamāsthāya % senāgre samavartata // MatsP_148.81 //
caṇḍakiṃkaravṛndena $ sarvataḥ parivāritaḥ &
kalpakāloddhatajvālā- % pūritāmbaralocanaḥ // MatsP_148.82 //
hutāśanaśchāgarūḍhaḥ $ śaktihasto vyavasthitaḥ &
pavano 'ṅkuśapāṇistu % vistāritamahājavaḥ // MatsP_148.83 //
bhujagendrasamārūḍho $ jaleśo bhagavānsvayam &
narayuktarathe devo % rākṣaseśo viyaccaraḥ // MatsP_148.84 //
tīkṣṇakhaḍgayuto bhīmaḥ $ samare samavasthitaḥ &
mahāsiṃharavo devo % dhanādhyakṣo gadāyudhaḥ // MatsP_148.85 //
candrādityāvaśvinau ca $ caturaṅgabalānvitau &
rājabhiḥ sahitāstasthur % gandharvā hemabhūṣaṇāḥ // MatsP_148.86 //
hemapītottarāsaṅgāś $ citravarmarathāyudhāḥ &
nākapṛṣṭhaśikhaṇḍāstu % vaiḍūryamakaradhvajāḥ // MatsP_148.87 //
japāraktottarāsaṅgā $ rākṣasā raktamūrdhajāḥ &
gṛdhradhvajā mahāvīryā % nirmalāyovibhūṣaṇāḥ // MatsP_148.88 //
musalāsigadāhastā $ rathe coṣṇīṣadaṃśitāḥ &
mahāmegharavā nāgā % bhīmolkāśanihetayaḥ // MatsP_148.89 //
yakṣāḥ kṛṣṇāmbarabhṛto $ bhīmabāṇadhanurdharāḥ &
tāmrolūkadhvajā raudrā % hemaratnavibhūṣaṇāḥ // MatsP_148.90 //
dvīpicarmottarāsaṅgaṃ $ niśācarabalaṃ babhau &
gārdhrapattradhvajaprāyam % asthibhūṣaṇabhūṣitam // MatsP_148.91 //
musalāyudhaduṣprekṣyaṃ $ nānāprāṇimahāravam &
kiṃnarāḥ śvetavasanāḥ % sitapattripatākinaḥ // MatsP_148.92 //
mattebhavāhanaprāyās $ tīkṣṇatomarahetayaḥ &
muktājālapariṣkāro % haṃso rajatanirmitaḥ // MatsP_148.93 //
keturjalādhināthasya $ bhīmadhūmadhvajānalaḥ &
padmarāgamahāratna- % viṭapaṃ dhanadasya tu // MatsP_148.94 //
dhvajaṃ samucchritaṃ bhāti $ gantukāmamivāmbaram &
vṛkeṇa kāṣṭhalohena % yamasyāsīnmahādhvajaḥ // MatsP_148.95 //
rākṣaseśasya ketorvai $ pretasya mukhamābabhau &
hemasiṃhadhvajau devau % candrārkāvamitadyutī // MatsP_148.96 //
kumbhena ratnacitreṇa $ ketur aśvinayor abhūt &
hemamātaṃgaracitaṃ % citraratnapariṣkṛtam // MatsP_148.97 //
dhvajaṃ śatakratorāsīt $ sitacāmaramaṇḍitam &
sanāgayakṣagandharvam % ahoraganiśācarā // MatsP_148.98 //
senā sā devarājasya $ durjayā bhuvanatraye &
koṭayastās trayastriṃśad % devadevanikāyinām // MatsP_148.99 //
himācalābhe sitakarṇacāmare $ suvarṇapadmāmalasundarasraji &
kṛtābhirāgojjvalakuṅkumāṅkure % kapolalīlālikadambasaṃkule // MatsP_148.100 //
sthitastadairāvatanāmakuñjare $ mahābalaścitravibhūṣaṇāmbaraḥ &
viśālavastrāṃśuvitānabhūṣitaḥ % prakīrṇakeyūrabhujāgramaṇḍalaḥ \
sahasradṛgbandisahasrasaṃstutas # triviṣṭape 'śobhata pākaśāsanaḥ // MatsP_148.101 //
turaṃgamātaṃgabalaughasaṃkulā $ sitātapatradhvajarājiśālinī &
camūśca sā durjayapattrisaṃtatā % vibhāti nānāyudhayodhadustarā // MatsP_148.102 //


______________________________________________________


Matsya-Purāṇa 149

*sūta uvāca
surāsurāṇāṃ sammardas $ tasminnatyantadāruṇe &
tumulo 'timahānāsīt % senayorubhayorapi // MatsP_149.1 //
garjatāṃ devadaityānāṃ $ śaṅkhabherīraveṇa ca &
tūryāṇāṃ caiva nirghoṣair % mātaṃgānāṃ ca bṛṃhitaiḥ // MatsP_149.2 //
hveṣatāṃ hayavṛndānāṃ $ rathanemisvanena ca &
jyāghoṣeṇa ca śūrāṇāṃ % tumulo 'timahānabhūt // MatsP_149.3 //
samāsādyobhaye sene $ parasparajayaiṣiṇām &
roṣeṇātiparītānāṃ % tyaktajīvitacetasām // MatsP_149.4 //
samāsādya tu te 'nyonyaṃ $ prakrameṇa vilomataḥ &
rathenāsaktapādāto % rathena ca turaṃgamaḥ // MatsP_149.5 //
hastī padātisaṃyukto $ rathinā ca kvacidrathī &
mātaṃgenāparo hastī % turaṃgairbahubhirgajaḥ // MatsP_149.6 //
padātireko bahubhir $ gajairmattaiśca yujyate &
tataḥ prāsāśanigadā- % bhindipālaparaśvadhaiḥ // MatsP_149.7 //
śaktibhiḥ paṭṭiśaiḥ śūlair $ mudgaraiḥ kuṇapairgaḍaiḥ &
cakraiśca śaṅkubhiścaiva % tomarairaṅkuśaiḥ sitaiḥ // MatsP_149.8 //
karṇinālīkanārāca- $ vatsadantārdhacandrakaiḥ &
bhallaiśca śatapattraiśca % śukatuṇḍaiśca nirmalaiḥ // MatsP_149.9 //
vṛṣṭiratyadbhutākārā $ gagane samadṛśyata &
saṃpracchādya diśaḥ sarvās % tamomayamivākarot // MatsP_149.10 //
na prājñāyata te 'nyonyaṃ $ tasmiṃstamasi saṃkule &
alakṣyaṃ visṛjantaste % hetisaṃghātamuddhatam // MatsP_149.11 //
patitaṃ senayormadhye $ nirīkṣante parasparam &
tato dhvajairbhujaiśchattraiḥ % śirobhiśca sakuṇḍalaiḥ // MatsP_149.12 //
gajaisturaṃgaiḥ pādātaiḥ $ patadbhiḥ patitairapi &
ākāśasaraso bhraṣṭaiḥ % paṅkajairiva bhūḥ stṛtā // MatsP_149.13 //
bhagnadantā bhinnakumbhāś $ chinnadīrghamahākarāḥ &
gajāḥ śalanibhāḥ petur % dharaṇyāṃ rudhirasravāḥ // MatsP_149.14 //
bhagneṣādaṇḍacakrākṣā $ rathāśca śakalīkṛtāḥ &
petuḥ śakalatāṃ yātās % turaṃgāśca sahasraśaḥ // MatsP_149.15 //
tato 'sṛghradadustārā $ pṛthivī samajāyata &
nadyaśca rudhirāvartā % harṣadāḥ piśitāśinām \
vetālākrīḍamabhavat # tatsaṃkularaṇājiram // MatsP_149.16 //


______________________________________________________


Matsya-Purāṇa 150

*sūta uvāca
atha grasanamālokya $ yamaḥ krodhavimūrchitaḥ &
vavarṣa śaravarṣeṇa % viśeṣeṇāgnivarcasā // MatsP_150.1 //
sa viddho bahubhirbāṇair $ grasano 'tiparākramaḥ &
kṛtapratikṛtākāṅkṣī % dhanurānamya bhairavam // MatsP_150.2 //
śataiḥ pañcabhiratyugraiḥ $ śarāṇāṃ yamamardayat &
sa vicintya yamo bāṇān % grasanasyātipauruṣam // MatsP_150.3 //
bāṇavṛṣṭibhirugrābhir $ yamo grasanamardayat &
kṛtāntaśaravṛṣṭiṃ tāṃ % viyati pratisarpiṇīm // MatsP_150.4 //
cicheda śaravarṣeṇa $ grasano dānaveśvaraḥ &
viphalāṃ tāṃ samālokya % yamastāṃ śarasaṃtatim // MatsP_150.5 //
sa vicintya śaravrātaṃ $ grasanasya rathaṃ prati &
cikṣepa mudgaraṃ ghoraṃ % tarasā tasya cāntakaḥ // MatsP_150.6 //
sa taṃ mudgaram āyāntam $ utplutya gaganasthitam &
jagrāha vāmahastena % yāmyaṃ dānavanandanaḥ // MatsP_150.7 //
tameva mudgaraṃ gṛhya $ yamasya mahiṣaṃ ruṣā &
pātayāmāsa vegena % sa papāta mahītale // MatsP_150.8 //
utplutyātha yamastasmān $ mahiṣānniṣpatiṣyataḥ &
prāsena tāḍayāmāsa % grasanaṃ vadane dṛḍham // MatsP_150.9 //
sa tu prāsaprahāreṇa $ mūrchito nyapatadbhuvi &
grasanaṃ patitaṃ dṛṣṭvā % jambho bhīmaparākramaḥ // MatsP_150.10 //
yamasya bhindipālena $ prahāramakaroddhṛdi &
yamastena prahāreṇa % susrāva rudhiraṃ mukhāt // MatsP_150.11 //
kṛtāntaṃ marditaṃ dṛṣṭvā $ gadāpāṇirdhanādhipaḥ &
vṛto yakṣāyutaśatair % jambhaṃ pratyudyayau ruṣā // MatsP_150.12 //
jambho ruṣā tam āyāntaṃ $ dānavānīkasaṃvṛtaḥ &
uvāca prājño vākyaṃ tu % yathā snigdhena bhāṣitam // MatsP_150.13 //
grasano labdhasaṃjño 'tha $ yamasya prāhiṇodgadām &
maṇihemapariṣkārāṃ % gurvīm arivimardinīm // MatsP_150.14 //
tāmapratarkyāṃ samprekṣya $ gadāṃ mahiṣavāhanaḥ &
gadāyāḥ pratighātārthaṃ % jagaddalanabhairavam // MatsP_150.15 //
daṇḍaṃ mumoca kopena $ jvālāmālāsamākulam &
sa gadāṃ viyati prāpya % rarāsāmbudharo yathā // MatsP_150.16 //
saṃghaṭṭamabhavattābhyāṃ $ śailābhyāmiva duḥsaham &
tābhyāṃ niṣpeṣanirhrāda- % jaḍīkṛtadigantaram // MatsP_150.17 //
jagad vyākulatāṃ yātaṃ $ pralayāgamaśaṅkayā &
kṣaṇātpraśāntanirhrādaṃ % jvaladulkāsamācitam // MatsP_150.18 //
niṣpeṣaṇe tayorbhīmam $ abhūdgaganagocaram &
nihatyātha gadāṃ daṇḍas % tato grasanamūrdhani // MatsP_150.19 //
hṛtvā śriyamivānartho $ durvṛttasyāpataddṛḍhaḥ &
sa tu tena prahāreṇa % dṛṣṭvā satimirā diśaḥ // MatsP_150.20 //
papāta bhūmau niḥsaṃjño $ bhūmireṇuvibhūṣitaḥ &
tato hāhāravo ghoraḥ % senayorubhayorabhūt // MatsP_150.21 //
tato muhūrtamātreṇa $ grasanaḥ prāpya cetanām &
apaśyatsvāṃ tanuṃ dhvastāṃ % vilolābharaṇāmbarām // MatsP_150.22 //
sa cāpi cintayāmāsa $ kṛte pratikṛtikriyām &
madvidhe vastuni puṃsi % prabhoḥ paribhavodayāt // MatsP_150.23 //
mayyāśritāni sainyāni $ jite mayi vināśitā &
asaṃbhāvita evāstu % janaḥ svacchandaceṣṭitaḥ // MatsP_150.24 //
na tu vyarthaśatodghuṣṭa- $ saṃbhāvitadhano naraḥ &
evaṃ saṃcintya vegena % samuttasthau mahābalaḥ // MatsP_150.25 //
mudgaraṃ kāladaṇḍābhaṃ $ gṛhītvā girisaṃnibhaḥ &
grasano ghorasaṃkalpaḥ % saṃdaṣṭauṣṭhapuṭacchadaḥ // MatsP_150.26 //
rathena tvarito gacchan $ nāsasādāntakaṃ raṇe &
samāsādya yamaṃ yuddhe % grasano bhrāmya mudgaram // MatsP_150.27 //
vegena mahatā raudraṃ $ cikṣepa yamamūrdhani &
vilokya mudgaraṃ dīptaṃ % yamaḥ saṃbhrāntalocanaḥ // MatsP_150.28 //
vañcayāmāsa durdharṣaṃ $ mudgaraṃ sa mahābalaḥ &
tasminnapasṛte dūraṃ % caṇḍānāṃ bhīmakarmaṇām // MatsP_150.29 //
yāmyānāṃ kiṃkarāṇāṃ tu $ sahasraṃ niṣpipeṣa ha &
tatastāṃ nihatāṃ dṛṣṭvā % ghorāṃ kiṃkaravāhinīm // MatsP_150.30 //
agamatparamaṃ kṣobhaṃ $ nānāpraharaṇodyataḥ &
grasanastu samālokya % tāṃ kiṃkaramayīṃ camūm // MatsP_150.31 //
mene yamasahasrāṇi $ sṛṣṭāni yamamāyayā &
nigrāhya grasanaḥ senāṃ % visṛjannastravṛṣṭayaḥ // MatsP_150.32 //
kalpāntaghorasaṃkāśo $ babhūva krodhamūrchitaḥ &
kāṃścidbibheda śūlena % kāṃścidbāṇairajihmagaiḥ // MatsP_150.33 //
kāṃścit pipeṣa gadayā $ kāṃśca mudgaravṛṣṭibhiḥ &
kecitprāsaprahāraiśca % dāruṇaistāḍitāstadā // MatsP_150.34 //
apare bahuśastasya $ lalamburbāhumaṇḍale &
śilābhirapare jaghnur % drumairanyairmahocchrayaiḥ // MatsP_150.35 //
tasyāpare tu gātreṣu $ daśanairapyadaṃśayan &
apare muṣṭibhiḥ pṛṣṭhaṃ % kiṃkarāḥ praharanti ca // MatsP_150.36 //
abhidrutastathā ghorair $ grasanaḥ krodhamūrchitaḥ &
utsṛjya gātraṃ bhūpṛṣṭhe % niṣpipeṣa sahasraśaḥ // MatsP_150.37 //
kāṃścidutthāya muṣṭibhir $ jaghne kiṃkarasaṃśrayān &
sa tu kiṃkarayuddhena % grasanaḥ śramamāptavān // MatsP_150.38 //
tamālokya yamaḥ śrāntaṃ $ nihatāṃ ca svavāhinīm &
ājagāma samudyamya % daṇḍaṃ mahiṣavāhanaḥ // MatsP_150.39 //
grasanastu samāyāntam $ ājaghne gadayorasi &
acintayitvā tatkarma % grasanasyāntako 'rihā // MatsP_150.40 //
jaghne rathasya mūrdhanyān $ vyāghrāndaṇḍena kopanaḥ &
sa ratho daṇḍamathitair % vyāghrairardhair vikṛṣyate // MatsP_150.41 //
saṃśayaḥ puruṣasyeva $ cittaṃ daityasya tadratham &
samutsṛjya rathaṃ daityaḥ % padātirdharaṇīṃ gataḥ // MatsP_150.42 //
yamaṃ bhujābhyāmādāya $ yodhayāmāsa dānavaḥ &
yamo 'pi śastrāṇyutsṛjya % bāhuyuddheṣvavartata // MatsP_150.43 //
grasanaḥ kaṭivastraistu $ yamaṃ guhya baloddhataḥ &
bhrāmayāmāsa vegena % pracittamiva sambhramaḥ // MatsP_150.44 //
yamo 'pi kaṇṭhe 'vaṣṭabhya $ daityaṃ bāhuyugena tu &
vegena bhrāmayāmāsa % samutkṛṣya mahītalāt // MatsP_150.45 //
tato muṣṭibhiranyonyaṃ $ nirdayau tau nijaghnatuḥ &
daityendrasyātikāyatvāt % tataḥ śrāntabhujo yamaḥ // MatsP_150.46 //
skandhe nidhāya daityasya $ mukhaṃ viśrāntimaicchata &
tamālakṣya tato daityaḥ % śrāntamantakamojasā // MatsP_150.47 //
niṣpipeṣa mahīpṛṣṭhe $ bahuśaḥ pārṣṇipāṇibhiḥ &
yāvadyamasya vadanāt % susrāva rudhiraṃ bahu // MatsP_150.48 //
nirjīvitaṃ yamaṃ dṛṣṭvā $ tataḥ saṃtyajya dānavaḥ &
jayaṃ prāpyoddhataṃ daityo % nādaṃ muktvā mahāsvanaḥ // MatsP_150.49 //
svayaṃ sainyaṃ samāsādya $ tasthau giririvācalaḥ &
dhanādhipasya jambhena % sāyakairmarmabhedibhiḥ // MatsP_150.50 //
diśo 'varuddhāḥ kruddhena $ sainyaṃ cāsya nikṛntitam &
tataḥ krodhaparītastu % dhaneśo jambhadānavam // MatsP_150.51 //
hṛdi vivyādha bāṇānāṃ $ sahasreṇāgnivarcasām &
sārathiṃ ca śatenājau % dhvajaṃ daśabhireva ca // MatsP_150.52 //
hastau ca pañcasaptatyā $ mārgaṇairdaśabhirdhanuḥ &
mārgaṇair barhipattrāṅgais % tailadhautairajihmagaiḥ // MatsP_150.53 //
siṃhamekena taṃ tīkṣṇair $ vivyādha daśabhiḥ śaraiḥ &
jambhastu karma taddṛṣṭvā % dhaneśasyātiduṣkaram // MatsP_150.54 //
hṛdi dhairyaṃ samālambya $ kiṃcitsaṃtrastamānasaḥ &
jagrāha niśitānbāṇāñ % chatrumarmavibhedinaḥ // MatsP_150.55 //
ākarṇākṛṣṭacāpastu $ jambhaḥ krodhapariplutaḥ &
vivyādha dhanadaṃ tīkṣṇaiḥ % śarairvakṣasi dānavaḥ // MatsP_150.56 //
sārathiṃ cāsya bāṇena $ dṛḍhenābhyahanaddhṛdi &
cicheda jyāmathaikena % tailadhautena dānavaḥ // MatsP_150.57 //
tatastu niśitairbāṇair $ dāruṇair marmabhedibhiḥ &
vivyādhorasi vitteśaṃ % daśabhiḥ krūrakarmakṛt // MatsP_150.58 //
mohaṃ paramato gacchan $ dṛḍhaviddho hi vittapaḥ &
sa kṣaṇāddhairyamālambya % dhanurākṛṣya bhairavam // MatsP_150.59 //
kiranbāṇasahasrāṇi $ niśitāni dhanādhipaḥ &
diśaḥ khaṃ vidiśo bhūmīr % anīkānyasurasya ca // MatsP_150.60 //
pūrayāmāsa vegena $ saṃchādya ravimaṇḍalam &
jambho 'pi paramekaikaṃ % śarairbahubhirāhave // MatsP_150.61 //
cicheda laghusaṃdhāno $ dhaneśasyātipauruṣāt &
tato dhaneśaḥ saṃkruddho % dānavendrasya karmaṇā // MatsP_150.62 //
vyadhamattasya sainyāni $ nānāsāyakavṛṣṭibhiḥ &
taddṛṣṭvā duṣkṛtaṃ karma % dhanādhyakṣasya dānavaḥ // MatsP_150.63 //
gṛhītvā mudgaraṃ bhīmam $ āyasaṃ hemabhūṣitam &
dhanadānucarānyakṣān % niṣpipeṣa sahasraśaḥ // MatsP_150.64 //
te vadhyamānā daityena $ muñcanto bhairavānravān &
rathaṃ dhanapateḥ sarve % parivārya vyavasthitāḥ // MatsP_150.65 //
dṛṣṭvā tānarditāndevaḥ $ śūlaṃ jagrāha dāruṇam &
tena daityasahasrāṇi % sūdayāmāsa satvaraḥ // MatsP_150.66 //
kṣīyamāṇeṣu daityeṣu $ dānavaḥ krodhamūrchitaḥ &
jagrāha paraśuṃ daityo % mardanaṃ daityavidviṣām // MatsP_150.67 //
sa tena śitadhāreṇa $ dhanabhartur mahāratham &
cicheda śataśo daityo hy % ākhuḥ snigdhamivāmbaram // MatsP_150.68 //
padātiratha vitteśo $ gadāmādāya bhairavīm &
mahāhavavimardeṣu % dṛptaśatruvināśinīm // MatsP_150.69 //
adhṛṣyāṃ sarvabhūtānāṃ $ bahuvarṣagaṇārcitām &
nānācandanadigdhāṅgāṃ % divyapuṣpavivāsitām // MatsP_150.70 //
nirmalāyomayīṃ gurvīm $ amoghāṃ hemabhūṣaṇām &
cikṣepa mūrdhni saṃkruddho % jambhasya tu dhanādhipaḥ // MatsP_150.71 //
āyāntīṃ tāṃ samālokya $ taḍitsaṃghātamaṇḍitām &
daityo gadābhighātārthaṃ % śastravṛṣṭiṃ mumoca ha // MatsP_150.72 //
cakrāṇi kuṇapānprāsān $ bhuśuṇḍīḥ paṭṭiśānapi &
hemakeyūranaddhābhyāṃ % bāhubhyāṃ caṇḍavikramaḥ // MatsP_150.73 //
vyarthīkṛtya tu tānsarvān $ āyudhāndaityavakṣasi &
prasphurantī papātogrā % maholkevādrikandare // MatsP_150.74 //
sa tayābhihato gāḍhaṃ $ papāta rathakūbare &
srotobhiścāsya rudhiraṃ % susrāva gatacetasaḥ // MatsP_150.75 //
jambhaṃ tu nihataṃ matvā $ kujambho bhairavasvanaḥ &
dhanādhipasya saṃkruddho % vākyenātīva kopitaḥ // MatsP_150.76 //
cakre bāṇamayaṃ jālaṃ $ dikṣu yakṣādhipasya tu &
cicheda bāṇajālaṃ tad % ardhacandraiḥ śitaistataḥ // MatsP_150.77 //
mumoca śaravṛṣṭiṃ tu $ tasmai yakṣādhipo balī &
sa taṃ daityaḥ śaravrātaṃ % cicheda niśitaiḥ śaraiḥ // MatsP_150.78 //
vyarthīkṛtāṃ tu tāṃ dṛṣṭvā $ śaravṛṣṭiṃ dhanādhipaḥ &
śaktiṃ jagrāha durdharṣāṃ % hemaghaṇṭāṭṭahāsinīm // MatsP_150.79 //
bāhunā ratnakeyūra- $ kāntisaṃtānahāsinā &
sa tāṃ nirūpya vegena % kujambhāya mumoca ha // MatsP_150.80 //
sā kujambhasya hṛdayaṃ $ dārayāmāsa dāruṇam &
vittehā svalpasattvasya % puruṣasyeva bhāvitā // MatsP_150.81 //
athāsya hṛdayaṃ bhittvā $ jagāma dharaṇītalam &
tato muhūrtādasvastho % dānavo dāruṇākṛtiḥ // MatsP_150.82 //
jagrāha paṭṭiśaṃ daityaḥ $ prāṃśuṃ śitaśilāmukham &
sa tena paṭṭiśenājau % dhanadasya stanāntaram // MatsP_150.83 //
vākyena tīkṣṇarūpeṇa $ marmāntaravisarpiṇā &
nirbibhedābhijātasya % hṛdayaṃ durjano yathā // MatsP_150.84 //
tena paṭṭiśaghātena $ dhaneśaḥ parimūrchitaḥ &
nipapāta rathopasthe % jarjaro dhūrvaho yathā // MatsP_150.85 //
tathāgataṃ tu taṃ dṛṣṭvā $ dhaneśaṃ naravāhanam &
khaḍgāstro nirṛtirdevo % niśācarabalānugaḥ // MatsP_150.86 //
abhidudrāva vegena $ kujambhaṃ bhīmavikramam &
atha dṛṣṭvā tu durdharṣaṃ % kujambho rākṣaseśvaram // MatsP_150.87 //
codayāmāsa sainyāni $ rākṣasendravadhaṃ prati &
sa dṛṣṭvā coditāṃ senāṃ % bhallanānāstrabhīṣaṇām // MatsP_150.88 //
rathādāplutya vegena $ bhūṣaṇadyutibhāsvaraḥ &
khaḍgena kamalānīva % vikośenāmbaratviṣā // MatsP_150.89 //
cicheda ripuvaktrāṇi $ vicitrāṇi samantataḥ &
tiryakpṛṣṭhamadhaścordhvaṃ % dīrghabāhurmahāsinā // MatsP_150.90 //
saṃdaṣṭauṣṭhapuṭāṭopa- $ bhrukuṭīvikaṭānanaḥ &
pracaṇḍakoparaktākṣo % nyakṛntaddānavānraṇe // MatsP_150.91 //
tato niḥśeṣitaprāyāṃ $ vilokya svāmanīkinīm &
muktvā kujambho dhanadaṃ % rākṣasendramabhidravan // MatsP_150.92 //
labdhasaṃjño 'tha jambhastu $ dhanādhyakṣapadānugān &
jīvagrāhānsa jagrāha % baddhvā pāśaiḥ sahasraśaḥ // MatsP_150.93 //
mūrtimanti tu ratnāni $ vividhāni ca dānavāḥ &
vāhanāni ca divyāni % vimānāni sahasraśaḥ // MatsP_150.94 //
dhaneśo labdhasaṃjño 'tha $ tāmavasthāṃ vilokya tu &
niḥśvasandīrghamuṣṇaṃ ca % roṣāttāmravilocanaḥ // MatsP_150.95 //
dhyātvāstraṃ gāruḍaṃ divyaṃ $ bāṇaṃ saṃdhāya kārmuke &
mumoca dānavānīke % taṃ bāṇaṃ śatrudāraṇam // MatsP_150.96 //
prathamaṃ kārmukāttasya $ niścerurdhūmarājayaḥ &
anantaraṃ sphuliṅgānāṃ % koṭayo dīptavarcasām // MatsP_150.97 //
tato jvālākulaṃ vyoma $ cakārāstraṃ samantataḥ &
tataḥ krameṇa durvāraṃ % nānārūpaṃ tadābhavat // MatsP_150.98 //
amūrtaścābhavalloko hy $ andhakārasamāvṛtaḥ &
tato 'ntarikṣe śaṃsanti % tejaste tu pariṣkṛtam // MatsP_150.99 //
kujambhastatsamālocya $ dānavo 'tiparākramaḥ &
abhidudrāva vegena % padātirdhanadaṃ nadan // MatsP_150.100 //
athābhimukham āyāntaṃ $ daityaṃ dṛṣṭvā dhanādhipaḥ &
babhūva sambhramāviṣṭaḥ % palāyanaparāyaṇaḥ // MatsP_150.101 //
tataḥ palāyatastasya $ mukuṭaṃ ratnamaṇḍitam &
papāta bhūtale dīptaṃ % ravibimbamivāmbarāt // MatsP_150.102 //
śūrāṇāmabhijātānāṃ $ bhartaryapasṛte raṇāt &
martuṃ saṃgrāmaśirasi % yuktaṃ tadbhūṣaṇāgrataḥ // MatsP_150.103 //
iti vyavasya durdharṣā $ nānāśastrāstrapāṇayaḥ &
yuyutsavaḥ sthitā yakṣā % mukuṭaṃ parivārya tam // MatsP_150.104 //
abhimānadhanā vīrā $ dhanadasya padānugāḥ &
tānamarṣācca samprekṣya % dānavaścaṇḍapauruṣaḥ // MatsP_150.105 //
bhuśuṇḍīṃ bhairavākārāṃ $ gṛhītvā śailagauravām &
rakṣiṇo mukuṭasyātha % niṣpipeṣa niśācarān // MatsP_150.106 //
tānpramathyātha danujo $ mukuṭaṃ tatsvake rathe &
samāropyāmararipur % jitvā dhanadamāhave // MatsP_150.107 //
dhanāni ratnāni ca mūrtimanti $ tathā nidhānāni śarīriṇaśca &
ādāya sarvāṇi jagāma daityo % jambhaḥ svasainyaṃ danujendrasiṃhaḥ \
dhanādhipo vai vinikīrṇamūrdhajo # jagāma dīnaḥ surabharturantikam // MatsP_150.108 //
kujambhenātha saṃsakto $ rajanīcaranandanaḥ &
māyāmamoghāmāśritya % tāmasīṃ rākṣaseśvaraḥ // MatsP_150.109 //
mohayāmāsa daityendraṃ $ jagatkṛtvā tamomayam &
tato viphalanetrāṇi % dānavānāṃ balāni tu // MatsP_150.110 //
na śekuścalitaṃ tatra $ padādapi padaṃ tadā &
tato nānāstravarṣeṇa % dānavānāṃ mahācamūm // MatsP_150.111 //
jaghāna ghananīhāra- $ timirāturavāhanām &
vadhyamāneṣu daityeṣu % kujambhe mūḍhacetasi // MatsP_150.112 //
mahiṣo dānavendrastu $ kalpāntāmbhodasaṃnibhaḥ &
astraṃ cakāra sāvitram % ulkāsaṃghātamaṇḍitam // MatsP_150.113 //
vijṛmbhatyatha sāvitre $ paramāstre pratāpini &
praṇāśamagamattīvraṃ % tamo ghoramanantaram // MatsP_150.114 //
tato 'straṃ visphuliṅgāṅkaṃ $ tamaḥ kṛtsnaṃ vyanāśayat &
praphullāruṇapadmaughaṃ % śaradīvāmalaṃ saraḥ // MatsP_150.115 //
tatastamasi saṃśānte $ daityendrāḥ prāptacakṣuṣaḥ &
cakruḥ krūreṇa manasā % devānīkaiḥ sahādbhutam // MatsP_150.116 //
śastrairamarṣānnirmuktair $ bhujaṃgāstraṃ vinoditam &
athādāya dhanurghoram % iṣūṃścāśīviṣopamān // MatsP_150.117 //
kujambho 'dhāvata kṣiptaṃ $ rakṣorājabalaṃ prati &
rākṣasendrastam āyāntaṃ % vilokya sapadānugaḥ // MatsP_150.118 //
vivyādha niśitairbāṇaiḥ $ krūrāśīviṣabhīṣaṇaiḥ &
tadādānaṃ ca saṃdhānaṃ % na mokṣaścāpi lakṣyate // MatsP_150.119 //
cichedāsya śaravrātān $ svaśarair atilāghavāt &
dhvajaṃ paramatīkṣṇena % citrakarmāmaradviṣaḥ // MatsP_150.120 //
sārathiṃ cāsya bhallena $ rathanīḍādapātayat &
kujambhaḥ karma taddṛṣṭvā % rākṣasendrasya saṃyuge // MatsP_150.121 //
roṣaraktekṣaṇayuto $ rathādāplutya dānavaḥ &
khaḍgaṃ jagrāha vegena % śaradambaranirmalam // MatsP_150.122 //
carma codayakhaṇḍendu- $ daśakena vibhūṣitam &
abhyadravadraṇe daityo % rakṣo 'dhipatimojasā // MatsP_150.123 //
taṃ rakṣo 'dhipatiḥ prāptaṃ $ mudgareṇāhanaddhṛdi &
sa tu tena prahāreṇa % kṣīṇaḥ saṃbhrāntamānasaḥ // MatsP_150.124 //
tasthāvaceṣṭo danujo $ yathā dhīro dharādharaḥ &
sa muhūrtaṃ samāśvasto % dānavendro 'tidurjayaḥ // MatsP_150.125 //
rathamāruhya jagrāha $ rakṣo vāmakareṇa tu &
keśeṣu nirṛtiṃ daityo % jānunākramya dhiṣṭhitam // MatsP_150.126 //
tataḥ khaḍgena ca śiraś $ chettumaicchadamarṣaṇaḥ &
tasmiṃstadantare devo % varuṇo 'pāṃpatirdrutam // MatsP_150.127 //
pāśena dānavendrasya $ babandha ca bhujadvayam &
tato baddhabhujaṃ daityaṃ % viphalīkṛtapauruṣam // MatsP_150.128 //
tāḍayāmāsa gadayā $ dayāmutsṛjya pāśabhṛt &
sa tu tena prahāreṇa % srotobhiḥ kṣatajaṃ vaman // MatsP_150.129 //
dadhāra rūpaṃ meghasya $ vidyunmālālatāvṛtam &
tadavasthāgataṃ dṛṣṭvā % kujambhaṃ mahiṣāsuraḥ // MatsP_150.130 //
vyāvṛttavadane 'gādhe $ grastumaicchat surāvubhau &
nirṛtiṃ varuṇaṃ caiva % tīkṣṇadaṃṣṭrotkaṭānanaḥ // MatsP_150.131 //
tāvabhiprāyamālakṣya $ tasya daityasya dūṣitam &
tyaktvā rathapathaṃ bhītau % mahiṣasyātiraṃhasā // MatsP_150.132 //
bhṛśaṃ drutau javād digbhyām $ ubhābhyāṃ bhayavihvalau &
jagāma nirṛtiḥ kṣipraṃ % śaraṇaṃ pākaśāsanam // MatsP_150.133 //
kruddhastu mahiṣo daityo $ varuṇaṃ samabhidrutaḥ &
tamantakamukhāsaktam % ālokya himavaddyutiḥ // MatsP_150.134 //
cakre somāstraniḥsṛṣṭaṃ $ himasaṃghātakaṇṭakam &
vāyavyaṃ cāstramatulaṃ % candraścakre dvitīyakam // MatsP_150.135 //
vāyunā tena candreṇa $ saṃśuṣkeṇa himena ca &
vyathitā dānavāḥ sarve % śītocchinnā vipauruṣāḥ // MatsP_150.136 //
na śekuścalituṃ padbhyāṃ $ nāstrāṇyādātumeva ca &
mahāhimanipātena % śastraiścandrapracoditaiḥ // MatsP_150.137 //
gātrāṇyasurasainyānām $ adahyanta samantataḥ &
mahiṣo niṣprayatnastu % śītenākampitānanaḥ // MatsP_150.138 //
kakṣāvālambya pāṇibhyām $ upaviṣṭo hyadhomukhaḥ &
sarve te niṣpratīkārā % daityāścandramasā jitāḥ // MatsP_150.139 //
raṇecchāṃ dūratastyaktvā $ tasthuste jīvitārthinaḥ &
tatrābravītkālanemir % daityānkopena dīpitaḥ // MatsP_150.140 //
bho bhoḥ śṛṅgāriṇaḥ śarāḥ $ sarve śastrāstrapāragāḥ &
ekaiko 'pi jagatsarvaṃ % śaktastulayituṃ bhujaiḥ // MatsP_150.141 //
ekaiko 'pi kṣamo grastuṃ $ jagatsarvaṃ carācaram &
ekaikasyāpi paryāptā % na sarve 'pi divaukasaḥ // MatsP_150.142 //
kalāṃ pūrayituṃ yatnāt $ ṣoḍaśīmativikramāḥ &
kiṃ prayātāśca tiṣṭhadhvaṃ % samare 'maranirjitāḥ // MatsP_150.143 //
na yuktametacchūrāṇāṃ $ viśeṣāddaityajanmanām &
rājā cāntarito 'smākaṃ % tārako lokamārakaḥ // MatsP_150.144 //
viratānāṃ raṇādasmāt $ kruddhaḥ prāṇānhariṣyati &
śītena naṣṭaśrutayo % bhraṣṭavākpāṭavāstathā // MatsP_150.145 //
mūkāstadābhavandaityā $ raṇaddaśanapaṅktayaḥ &
tāndṛṣṭvā naṣṭacetaskān % daityāñchītena sāditān // MatsP_150.146 //
matvā kālakṣamaṃ kāryaṃ $ kālanemirmahāsuraḥ &
āśritya dānavīṃ māyāṃ % vitatya svaṃ mahāvapuḥ // MatsP_150.147 //
pūrayāmāsa gaganaṃ $ diśo vidiśa eva ca &
nirmame dānavendreśaḥ % śarīre bhāskarāyutam // MatsP_150.148 //
diśaśca māyayā caṇḍaiḥ $ pūrayāmāsa pāvakaiḥ &
tato jvālākulaṃ sarvaṃ % trailokyamabhavatkṣaṇāt // MatsP_150.149 //
tena jvālāsamūhena $ himāṃśuragamacchamam &
tataḥ krameṇa vibhraṣṭaṃ % śītadurdinam ābabhau // MatsP_150.150 //
tadbalaṃ dānavendrāṇāṃ $ māyayā kālaneminaḥ &
taddṛṣṭvā dānavānīkaṃ % labdhasaṃjñaṃ divākaraḥ \
uvācāruṇamudbhrāntaḥ # kopāllokaikalocanaḥ // MatsP_150.151 //

*divākara uvāca
nayāruṇa rathaṃ śīghraṃ $ kālanemiratho yataḥ &
vimardastatra viṣamo % bhavitā śūrasaṃkṣayaḥ // MatsP_150.152 //
jita eṣa śaśāṅko 'tra $ yadbalaṃ vayamāśritāḥ &
ityuktaścodayāmāsa % rathaṃ garuḍapūrvajaḥ // MatsP_150.153 //
prayatnavidhṛtairaśvaiḥ $ sitacāmaramālibhiḥ &
jagaddīpo 'tha bhagavāñ % jagrāha vitataṃ dhanuḥ // MatsP_150.154 //
śarau ca dvau mahābhāgo $ divyāvāśīviṣadyutī &
saṃcārāstreṇa saṃdhāya % bāṇamekaṃ sasarja saḥ // MatsP_150.155 //
dvitīyamindrajālena $ yojitaṃ pramumoca ha &
saṃcārāstreṇa rūpāṇāṃ % kṣaṇāccakre viparyayam // MatsP_150.156 //
devānāṃ dānavaṃ rūpaṃ $ dānavānāṃ ca daivikam &
matvā surānsvakāneva % jaghne ghorāstralāghavāt // MatsP_150.157 //
kālanemī ruṣāviṣṭaḥ $ kṛtānta iva saṃkṣaye &
kāṃścitkhaḍgena tīkṣṇena % kāṃścin nārācavṛṣṭibhiḥ \
kāṃścidgadābhirghorābhiḥ # kāṃścidghoraiḥ paraśvadhaiḥ // MatsP_150.158 //
śirāṃsi keṣāṃcidapātayacca $ bhujānrathānsārathīṃścogravegaḥ &
kāṃścit pipeṣātha rathasya vegāt % kāṃścitkrudhā coddhatamuṣṭipātaiḥ // MatsP_150.159 //
raṇe vinihatāndṛṣṭvā $ nemiḥ svāndānavādhipaḥ &
rūpaṃ svaṃ tu prapadyanta hy % asurāḥ suradharṣitāḥ // MatsP_150.160 //
kālanemī ruṣāviṣṭas $ teṣāṃ rūpaṃ na buddhavān &
nemidaityastu tāndṛṣṭvā % kālanemimuvāca ha // MatsP_150.161 //
ahaṃ nemiḥ suro naiva $ kālaneme vidasva mām &
bhavatā mohitenājau % nihatā bhūrivikramāḥ // MatsP_150.162 //
daityānāṃ daśalakṣāṇi $ durjayānāṃ surairiha &
sarvāstravāraṇaṃ muñca % brāhmamastraṃ tvarānvitaḥ // MatsP_150.163 //
sa tena bodhito daityaḥ $ sambhramākulacetanaḥ &
yojayāmāsa bāṇaṃ hi % brahmāstravihitena tu // MatsP_150.164 //
mumoca cāpi daityendraḥ $ sa svayaṃ surakaṇṭakaḥ &
tato 'stratejasā vyāptaṃ % trailokyaṃ sacarācaram // MatsP_150.165 //
devānāṃ cābhavatsainyaṃ $ sarvameva bhayānvitam &
saṃcarāstraṃ ca saṃśāntaṃ % svayamāyodhane babhau // MatsP_150.166 //
tasminpratihate hyastre $ bhraṣṭatejā divākaraḥ &
mahendrajālamāśritya % cakre svāṃ koṭiśastanum // MatsP_150.167 //
visphūrjatkarasampāta- $ samākrāntajagattrayam &
tatāpa dānavānīkaṃ % gatamajjaughaśoṇitam // MatsP_150.168 //
tataścāvarṣadanalaṃ $ samantād atisaṃhatam &
cakṣūṃṣi dānavendrāṇāṃ % cakārāndhāni ca prabhuḥ // MatsP_150.169 //
gajānāmagalanmedaḥ $ petuścāpyaravā bhuvi &
turagā niḥśvasantaśca % gharmārtā rathino 'pi ca // MatsP_150.170 //
itaścetaśca salilaṃ $ prārthayantastṛṣāturāḥ &
pracchāyaviṭapāṃścaiva % girīṇāṃ gahvarāṇi ca // MatsP_150.171 //
teṣāṃ prārthayatāṃ śītaṃ $ drumāntaravisarpiṇām &
dāvāgniḥ prajvalaṃścaiva % ghorārcirdagdhapādapaḥ \
toyārthinaḥ puro dṛṣṭvā # toyaṃ kallolamālinam // MatsP_150.172 //
puraḥsthitamapi prāptuṃ $ na śekuravamarditāḥ &
aprāpya salilaṃ bhūmau % vyāttāsyā gatacetasaḥ // MatsP_150.173 //
tatra tatra vyadṛśyanta $ mṛtā daityeśvarā bhuvi &
rathā gajāśca patitās % turagāśca samāpitāḥ // MatsP_150.174 //
sthitā vamanto dhāvanto $ galadraktavasāsṛjaḥ &
dānavānāṃ sahasrāṇi % vyadṛśyanta mṛtāni tu // MatsP_150.175 //
saṃkṣaye dānavendrāṇāṃ $ tasminmahati vartite &
prakopodbhūtatāmrākṣaḥ % kālanemī ruṣāturaḥ // MatsP_150.176 //
abhavatkalpameghābhaḥ $ sphuradbhūriśatahradaḥ &
gambhīrāsphoṭanirhrāda- % jagaddhṛdayaghaṭṭakaḥ // MatsP_150.177 //
pracchādya gaganābhogaṃ $ ravimāyāṃ vyanāśayat &
śītaṃ vavarṣa salilaṃ % dānavendrabalaṃ prati // MatsP_150.178 //
daityāstāṃ vṛṣṭimāsādya $ samāśvastāstataḥ kramāt &
bījāṅkurā ivāmlānāḥ % prāpya vṛṣṭiṃ dharātale // MatsP_150.179 //
tataḥ sa megharūpī tu $ kālanemirmahāsuraḥ &
śastravṛṣṭiṃ vavarṣogrāṃ % devānīkeṣu durjayām // MatsP_150.180 //
tayā vṛṣṭyā bādhyamānā $ daityendrāṇāṃ mahaujasām &
gatiṃ kāṃ ca na paśyanto % gāvaḥ śītārditā iva // MatsP_150.181 //
parasparaṃ vyalīyanta $ pṛṣṭheṣu vyastrapāṇayaḥ &
sveṣu bādhe vyalīyanta % gajeṣu turageṣu ca // MatsP_150.182 //
ratheṣu tvamarāstrastās $ tatra tatra nililyire &
apare kuñcitairgātraiḥ % svahastapihitānanāḥ // MatsP_150.183 //
itaścetaśca saṃbhrāntā $ babhramurvai diśo daśa &
evaṃvidhe tu saṃgrāme % tumule devasaṃkṣaye // MatsP_150.184 //
dṛśyante patitā bhūmau $ śastrabhinnāṅgasaṃdhayaḥ &
vibhujā bhinnamūrdhānas % tathā chinnorujānavaḥ // MatsP_150.185 //
viparyastarathāsaṅgā $ niṣpiṣṭadhvajapaṅktayaḥ &
nirbhinnāṅgaisturaṃgaistu % gajaiścācalasaṃnibhaiḥ // MatsP_150.186 //
srutaraktahradairbhūmir $ vikṛtāvikṛtā babhau &
evamājau balī daityaḥ % kālanemirmahāsuraḥ // MatsP_150.187 //
jaghne muhūrtamātreṇa $ gandharvāṇāṃ daśāyutam &
yakṣāṇāṃ pañca lakṣāṇi % rakṣasāmayutāni ṣaṭ // MatsP_150.188 //
trīṇi lakṣāṇi jaghne sa $ kiṃnarāṇāṃ tarasvinām &
jaghne piśācamukhyānāṃ % sapta lakṣāṇi nirbhayaḥ // MatsP_150.189 //
itareṣāmasaṃkhyātāḥ $ surajātinikāyinām &
jaghne sa koṭīḥ saṃkruddhaś % citrāstrairastrakovidaḥ // MatsP_150.190 //
evaṃ paribhave bhīme $ tadā tvamarasaṃkṣaye &
saṃkruddhāvaśvinau devau % citrāstrakavacojjvalau // MatsP_150.191 //
jaghnatuḥ samare daityaṃ $ kṛtāntānalasaṃnibham &
tamāsādya raṇe ghoram % ekaikaḥ ṣaṣṭibhiḥ śaraiḥ // MatsP_150.192 //
jaghne marmasu tīkṣṇāgrair $ asuraṃ bhīmadarśanam &
tābhyāṃ bāṇaprahāraiḥ sa % kiṃcidāyastacetanaḥ // MatsP_150.193 //
jagrāha cakramaṣṭāraṃ $ tailadhautaṃ raṇāntakam &
tena cakreṇa so 'śvibhyāṃ % cicheda rathakūbaram // MatsP_150.194 //
jagrāhātha dhanurdaityaḥ $ śarāṃścāśīviṣopamān &
vavarṣa bhiṣajo mūrdhni % saṃchādyākāśagocaram // MatsP_150.195 //
tāvapyastraiścichidatuḥ $ śitaistairdaityasāyakān &
tacca karma tayordṛṣṭvā % vismitaḥ kopamāviśat // MatsP_150.196 //
mahatā sa tu kopena $ sarvāyomayasādanam &
jagrāha mudgaraṃ bhīmaṃ % kāladaṇḍavibhīṣaṇam // MatsP_150.197 //
sa tato bhrāmya vegena $ cikṣepāśvirathaṃ prati &
taṃ tu mudgaram āyāntam % ālokyāmbaragocaram // MatsP_150.198 //
tyaktvā rathau tu tau vegād $ āplutau tarasāśvinau &
tau rathau sa tu niṣpiṣya % mudgaro 'calasaṃnibhaḥ // MatsP_150.199 //
dārayāmāsa dharaṇīṃ $ hemajālapariṣkṛtaḥ &
tasya karmāśvinau dṛṣṭvā % bhiṣajau citrayodhinau // MatsP_150.200 //
vajrāstraṃ tu prakurvāte $ dānavendranivāraṇam &
tato vajramayaṃ varṣaṃ % prāvartad atidāruṇam // MatsP_150.201 //
ghoravajraprahāraistu $ daityendraḥ sa pariṣkṛtaḥ &
ratho dhvajo dhanuścakraṃ % kavacaṃ cāpi kāñcanam // MatsP_150.202 //
kṣaṇena tilaśo jātaṃ $ sarvasainyasya paśyataḥ &
taddṛṣṭvā duṣkaraṃ karma % so 'śvibhyāṃ bhīmavikramaḥ // MatsP_150.203 //
nārāyaṇāstraṃ balavān $ mumoca raṇamūrdhani &
vajrāstraṃ śamayāmāsa % dānavendro 'stratejasā // MatsP_150.204 //
tasminpraśānte vajrāstre $ kālanemiranantaram &
jīvagrāhaṃ grāhayitum % aśvinau tu pracakrame // MatsP_150.205 //
tāvaśvinau raṇādbhītau $ sahasrākṣarathaṃ prati &
prayātau vepamānau tu % padā śastravivarjitau // MatsP_150.206 //
tayoranugato daityaḥ $ kālanemirmahābalaḥ &
prāpyendrasya rathaṃ krūro % daityānīkapadānugaḥ // MatsP_150.207 //
taṃ dṛṣṭvā sarvabhūtāni $ vitresurvihvalāni tu &
dṛṣṭvā daityasya tatkrauryaṃ % sarvabhūtāni menire // MatsP_150.208 //
parājayaṃ mahendrasya $ sarvalokakṣayāvaham &
celuḥ śikhariṇo mukhyāḥ % peturulkā nabhastalāt // MatsP_150.209 //
jagarjurjaladā dikṣu hy $ udbhūtāśca mahārṇavāḥ &
tāṃ bhūtavikṛtiṃ dṛṣṭvā % bhagavāngaruḍadhvajaḥ // MatsP_150.210 //
vyabudhyatāhiparyaṅke $ yoganidrāṃ vihāya tu &
lakṣmīkarayugājasra- % lālitāṅghrisaroruhaḥ // MatsP_150.211 //
śaradambaranīlābja- $ kāntadehachavirvibhuḥ &
kaustubhodbhāsitoraskaḥ % kāntakeyūrabhāsvaraḥ // MatsP_150.212 //
vimṛśya surasaṃkṣobhaṃ $ vainateyaṃ samāhvayat &
āhūte 'vasthite tasmin % nāgāvasthitavarṣmaṇi // MatsP_150.213 //
divyanānāstratīkṣṇārcir $ āruhyāgāt surānsvayam &
tatrāpaśyata devendram % abhidrutamabhiplutaiḥ // MatsP_150.214 //
dānavendrairnavāmbhoda- $ sacchāyaiḥ pauruṣotkaṭaiḥ &
yathā hi puruṣaṃ ghorair % abhāgyairvaṃśaśālibhiḥ // MatsP_150.215 //
paritrāṇāyāśu kṛtaṃ $ sukṣetre karma nirmalam &
athāpaśyanta daiteyā % viyati jyotirmaṇḍalam // MatsP_150.216 //
sphurantamudayādristhaṃ $ sūryamuṣṇatviṣā iva &
prabhāvaṃ jñātumicchanto % dānavāstasya tejasaḥ // MatsP_150.217 //
garutmantamapaśyantaḥ $ kalpāntānalasaṃnibham &
tamāsthitaṃ ca meghaugha- % dyutimakṣayamacyutam // MatsP_150.218 //
tam ālokyāsurendrāstu $ harṣasampūrṇamānasāḥ &
ayaṃ vai devasarvasvaṃ % jite 'sminnirjitāḥ surāḥ // MatsP_150.219 //
ayaṃ sa daityacakrāṇāṃ $ kṛtāntaḥ keśavo 'rihā &
enamāśritya lokeṣu % yajñabhāgabhujo 'marāḥ // MatsP_150.220 //
ityuktvā dānavāḥ sarve $ parivārya samantataḥ &
nijaghnurvividhairastrais % te tam āyāntam āhave // MatsP_150.221 //
kālanemiprabhṛtayo $ daśa daityā mahārathāḥ &
ṣaṣṭyā vivyādha bāṇānāṃ % kālanemirjanārdanam // MatsP_150.222 //
nimiḥ śatena bāṇānāṃ $ mathano 'śītibhiḥ śaraiḥ &
jambhakaścaiva saptatyā % śumbho daśabhireva ca // MatsP_150.223 //
śeṣā daityeśvarāḥ sarve $ viṣṇumekaikaśaḥ śaraiḥ &
daśabhiścaiva yattāste % jaghnuḥ sagaruḍaṃ raṇe // MatsP_150.224 //
teṣām amṛṣya tatkarma $ viṣṇurdānavasūdanaḥ &
ekaikaṃ dānavaṃ jaghne % ṣaḍbhiḥ ṣaḍbhirajihmagaiḥ // MatsP_150.225 //
ākarṇakṛṣṭairbhūyaśca $ kālanemis tribhiḥ śaraiḥ &
viṣṇuṃ vivyādha hṛdaye % krodhādraktavilocanaḥ // MatsP_150.226 //
tasyāśobhanta te bāṇā $ hṛdaye taptakāñcanāḥ &
mayūkhānīva dīptāni % kaustubhasya sphuṭatviṣaḥ // MatsP_150.227 //
tairbāṇaiḥ kiṃcidāyasto $ harirjagrāha mudgaram &
satataṃ bhrāmya vegena % dānavāya vyasarjayat // MatsP_150.228 //
dānavendrastamaprāptaṃ $ viyatyeva śataiḥ śaraiḥ &
cicheda tilaśaḥ kruddho % darśayanpāṇilāghavam // MatsP_150.229 //
tato viṣṇuḥ prakupitaḥ $ prāsaṃ jagrāha bhairavam &
tena daityasya hṛdayaṃ % tāḍayāmāsa gāḍhataḥ // MatsP_150.230 //
kṣaṇena labdhasaṃjñastu $ kālanemirmahāsuraḥ &
śaktiṃ jagrāha tīkṣṇāgrāṃ % hemaghaṇṭāṭṭahāsinīm // MatsP_150.231 //
tayā vāmabhujaṃ viṣṇor $ bibheda ditinandanaḥ &
bhinnaḥ śaktyā bhujastasya % srutaśoṇita ābabhau // MatsP_150.232 //
padmarāgamayeneva $ keyūreṇa vibhūṣitaḥ &
tato viṣṇuḥ prakupito % jagrāha vipulaṃ dhanuḥ // MatsP_150.233 //
saptadaśa ca nārācāṃs $ tīkṣṇānmarmavibhedinaḥ &
daityasya hṛdayaṃ ṣaḍbhir % vivyādha ca tribhiḥ śaraiḥ // MatsP_150.234 //
caturbhiḥ sārathiṃ cāsya $ dhvajaṃ caikena pattriṇā &
dvābhyāṃ jyādhanuṣī cāpi % bhujaṃ savyaṃ ca pattriṇā // MatsP_150.235 //
sa viddho hṛdaye gāḍhaṃ $ daityo hariśilīmukhaiḥ &
srutaraktāruṇaprāṃśuḥ % pīḍākulitamānasaḥ // MatsP_150.236 //
cakampe māruteneva $ noditaḥ kiṃśukadrumaḥ &
tamākampitamālakṣya % gadāṃ jagrāha keśavaḥ // MatsP_150.237 //
tāṃ ca vegena cikṣepa $ kālanemirathaṃ prati &
sā papāta śirasyugrā % vipulā kālaneminaḥ // MatsP_150.238 //
saṃcūrṇitottamāṅgastu $ niṣpiṣṭamukuṭo 'suraḥ &
srutaraktaugharandhrastu % srutadhāturivācalaḥ // MatsP_150.239 //
prāpatatsve rathe bhagne $ visaṃjñaḥ śiṣṭajīvitaḥ &
patitasya rathopasthe % dānavasyācyuto 'rihā // MatsP_150.240 //
smitapūrvamuvācedaṃ $ vākyaṃ cakrāyudhaḥ prabhuḥ &
gacchāsura vimukto 'si % sāmprataṃ jīva nirbhayaḥ // MatsP_150.241 //
tataḥ svalpena kālena $ ahameva tavāntakaḥ &
etacchrutvā vacastasya % sārathiḥ kālaneminaḥ \
apavāhya rathaṃ dūram # anayatkālaneminaḥ // MatsP_150.242 //


______________________________________________________


Matsya-Purāṇa 151

*sūta uvāca
taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ /*
saraghā iva mākṣīkaharaṇe sarvatodiśam // MatsP_151.1 //*
kṛṣṇacāmarajālāḍhye $ sudhāviracitāṅkure &
citrapañcapatāke tu % prabhinnakaraṭāmukhe // MatsP_151.2 //
parvatābhe gaje bhīme $ madasrāviṇi durdhare &
āruhyājau nimirdaityo % hariṃ pratyudyayau balī // MatsP_151.3 //
tasyāsandānavā raudrā $ gajasya padarakṣiṇaḥ &
saptaviṃśatisāhasrāḥ % kirīṭakavacojjvalāḥ // MatsP_151.4 //
aśvārūḍhaśca mathano $ jambhakaścoṣṭravāhanaḥ &
śumbho 'pi vipulaṃ meṣaṃ % samāruhyāvrajadraṇam // MatsP_151.5 //
apare dānavendrāstu $ yattā nānāstrapāṇayaḥ &
ājaghnuḥ samare kruddhā % viṣṇumakliṣṭakāriṇam // MatsP_151.6 //
parigheṇa nimirdaityo $ mathano mudgareṇa tu &
śumbhaḥ śūlena tīkṣṇena % prāsena grasanastathā // MatsP_151.7 //
cakreṇa mahiṣaḥ kruddho $ jambhaḥ śaktyā mahāraṇe &
jaghnurnārāyaṇaṃ sarve % śeṣāstīkṣṇaiśca mārgaṇaiḥ // MatsP_151.8 //
tānyastrāṇi prayuktāni $ śarīraṃ viviśurhareḥ &
gurūktānyupadiṣṭāni % sacchiṣyasya śrutāviva // MatsP_151.9 //
asambhrānto raṇe viṣṇur $ atha jagrāha kārmukam &
śarāṃścāśīviṣākārāṃs % tailadhautānajihmagān // MatsP_151.10 //
tato 'bhisaṃdhya daityāṃstān $ ākarṇākṛṣṭakārmukaḥ &
abhyadravadraṇe kruddho % daityānīke tu pauruṣāt // MatsP_151.11 //
nimiṃ vivyādha viṃśatyā $ bāṇānāmagnivarcasām &
mathanaṃ daśabhirbāṇaiḥ % śumbhaṃ pañcabhireva ca // MatsP_151.12 //
ekena mahiṣaṃ kruddho $ vivyādhorasi pattriṇā &
jambhaṃ dvādaśabhistīkṣṇaiḥ % sarvāṃścaikaikaśo 'ṣṭabhiḥ // MatsP_151.13 //
tasya tallāghavaṃ dṛṣṭvā $ dānavāḥ krodhamūrchitāḥ &
nardamānāḥ prayatnena % cakruratyadbhutaṃ raṇam // MatsP_151.14 //
cichedātha dhanurviṣṇor $ nimirbhallena dānavaḥ &
saṃdhyamānaṃ śaraṃ haste % cicheda mahiṣāsuraḥ // MatsP_151.15 //
pīḍayāmāsa garuḍaṃ $ jambhastīkṣṇaistu sāyakaiḥ &
bhujaṃ tasyāhanadgāḍhaṃ % śumbho bhūdharasaṃnibhaḥ // MatsP_151.16 //
chinne dhanuṣi govindo $ gadāṃ jagrāha bhīṣaṇām &
tāṃ prāhiṇotsa vegena % mathanāya mahāhave // MatsP_151.17 //
tāmaprāptāṃ nimirbāṇaiś $ cicheda tilaśo raṇe &
tāṃ nāśamāgatāṃ dṛṣṭvā % hīnāgre prārthanāmiva // MatsP_151.18 //
jagrāha mudgaraṃ ghoraṃ $ divyaratnapariṣkṛtam &
taṃ mumocātha vegena % nimimuddiśya dānavam // MatsP_151.19 //
tam āyāntaṃ viyatyeva $ trayo daityā nyavārayan &
gadayā jambhadaityastu % grasanaḥ paṭṭiśena tu // MatsP_151.20 //
śaktyā ca mahiṣo daityaḥ $ svapakṣajayakāṅkṣayā &
nirākṛtaṃ tamālokya % durjane praṇayaṃ yathā // MatsP_151.21 //
jagrāha śaktimugrāgrām $ aṣṭaghaṇṭotkaṭasvanām &
jambhāya tāṃ samuddiśya % prāhiṇodraṇabhīṣaṇaḥ // MatsP_151.22 //
tāmambarasthāṃ jagrāha $ gajo dānavanandanaḥ &
gṛhītāṃ tāṃ samālokya % śikṣāmiva vivekibhiḥ // MatsP_151.23 //
dṛḍhaṃ bhārasahaṃ sāram $ anyadādāya kārmukam &
raudrāstramabhisaṃdhāya % tasminbāṇaṃ mumoca ha // MatsP_151.24 //
tato 'stratejasā sarvaṃ $ vyāptaṃ lokaṃ carācaram &
tato bāṇamayaṃ sarvam % ākāśaṃ samadṛśyata // MatsP_151.25 //
bhūrdiśo vidiśaścaiva $ bāṇajālamayā babhuḥ &
dṛṣṭvā tadastramāhātmyaṃ % senanīr grasano 'suraḥ // MatsP_151.26 //
brāhmamastraṃ cakārāsau $ sarvāstravinivāraṇam &
tena tatpraśamaṃ yātaṃ % raudrāstraṃ lokaghasmaram // MatsP_151.27 //
astre pratihate tasmin $ viṣṇurdānavasūdanaḥ &
kāladaṇḍāstramakarot % sarvalokabhayaṃkaram // MatsP_151.28 //
saṃdhīyamāne tasmiṃstu $ mārutaḥ paruṣo vavau &
cakampe ca mahī devī % daityā bhinnadhiyo 'bhavan // MatsP_151.29 //
tadastramugraṃ dṛṣṭvā tu $ dānavā yuddhadurmadāḥ &
cakrurastrāṇi divyāni % nānārūpāṇi saṃyuge // MatsP_151.30 //
nārāyaṇāstraṃ grasano gṛhītvā $ cakraṃ nimiḥ svāstravaraṃ mumoca &
aiṣīkamastraṃ ca cakāra jambhas % tatkāladaṇḍāstranivāraṇāya // MatsP_151.31 //
yāvanna saṃdhyā na daśāṃ prayānti $ daityeśvarāścāstranivāraṇāya &
tāvatkṣaṇenaiva jaghāna koṭīr % daityeśvarāṇāṃ sagajānsahāśvān // MatsP_151.32 //
anantaraṃ śāntamabhūttadastraṃ $ daityāstrayogeṇa tu kāladaṇḍam &
śāntaṃ tadālokya hariḥ svaśastraṃ % svavikrame manyuparītamūrtiḥ // MatsP_151.33 //
jagrāha cakraṃ tapanāyutābham $ ugrāramātmānamiva dvitīyam &
cikṣepa senāpataye 'bhisaṃdhya % kaṇṭhasthalaṃ vajrakaṭhoramugram // MatsP_151.34 //
cakraṃ tadākāśagataṃ vilokya $ sarvātmanā daityavarāḥ svavīryaiḥ &
nāśaknuvanvārayituṃ pracaṇḍaṃ % daivaṃ yathā karma mudhā prapannam // MatsP_151.35 //
tamapratarkyaṃ janayannajayyaṃ $ cakraṃ papāta grasanasya kaṇṭhe &
dvidhā tu kṛtvā grasanasya kaṇṭhaṃ % tadraktadhārāruṇaghoranābhi \
jagāma bhūyo 'pi janārdanasya # pāṇiṃ pravṛddhānalatulyadīpti // MatsP_151.36 //


______________________________________________________


Matsya-Purāṇa 152

tasminvinihate daitye $ grasane lokanāyake &
nirmaryādamayudhyanta % hariṇā saha dānavāḥ // MatsP_152.1 //
paṭṭiśairmuśalaiḥ pāśair $ gadābhiḥ kuṇapairapi &
tīkṣṇānanaiśca nārācaiś % cakraiḥ śaktibhireva ca // MatsP_152.2 //
tānastrāndānavairmuktāṃś $ citrayodhī janārdanaḥ &
ekaikaṃ śataśaścakre % bāṇairagniśikhopamaiḥ // MatsP_152.3 //
tataḥ kṣīṇāyudhaprāṇā $ dānavā bhrāntacetasaḥ &
astrāṇyādātumabhavann % asamarthā yadā raṇe // MatsP_152.4 //
tadā mṛtairgajairaśvair $ janārdanamayodhayan &
samantātkoṭiśo daityāḥ % sarvataḥ pratyayodhayan // MatsP_152.5 //
bahu kṛtvā vapurviṣṇuḥ $ kiṃcicchāntabhujo 'bhavat &
uvāca ca garutmantaṃ % tasminsutumule raṇe // MatsP_152.6 //
garutmankaccidaśrāntas $ tvamasminnapi sāmpratam &
yadyaśrānto 'si tadyāhi % mathanasya rathaṃ prati // MatsP_152.7 //
śrānto 'syatha muhūrtaṃ tvaṃ $ raṇādapasṛto bhava &
ityukto garuḍastena % viṣṇunā prabhaviṣṇunā // MatsP_152.8 //
āsasāda raṇe daityaṃ $ mathanaṃ ghoradarśanam &
daityastvabhimukhaṃ dṛṣṭvā % śaṅkhacakragadādharam // MatsP_152.9 //
jaghāna bhindipālena $ śitabāṇena vakṣasi &
tatprahāramacintyaiva % viṣṇustasminmahāhave // MatsP_152.10 //
jaghāna pañcabhirbāṇair $ mārjitaiśca śilāśitaiḥ &
punardaśabhir ākṛṣṭais % taṃ tatāḍa stanāntare // MatsP_152.11 //
viddho marmasu daityendro $ haribāṇairakampata &
sa muhūrtaṃ samāśvāsya % jagrāha parighaṃ tadā // MatsP_152.12 //
jaghne janārdanaṃ cāpi $ parigheṇāgnivarcasā &
viṣṇustena prahāreṇa % kiṃcidāghūrṇito 'bhavat // MatsP_152.13 //
tataḥ krodhavivṛttākṣo $ gadāṃ jagrāha mādhavaḥ &
mathanaṃ sarathaṃ roṣān % niṣpipeṣātha roṣataḥ // MatsP_152.14 //
sa papātātha daityendraḥ $ kṣayakāle 'calo yathā &
tasminnipatite bhūmau % dānave vīryaśālini // MatsP_152.15 //
avasādaṃ yayurdaityāḥ $ kardame kariṇo yathā &
tatasteṣu vipanneṣu % dānaveṣvatimāniṣu // MatsP_152.16 //
prakopādraktanayano $ mahiṣo dānaveśvaraḥ &
pratyudyayau hariṃ raudraḥ % svabāhubalamāsthitaḥ // MatsP_152.17 //
tīkṣṇadhāreṇa śūlena $ mahiṣo harimardayan &
śaktyā ca garuḍaṃ vīro % mahiṣo 'bhyahanaddhṛdi // MatsP_152.18 //
tato vyāvṛtya vadanaṃ $ mahācalaguhānibham &
grastumaicchadraṇe daityaḥ % sa garutmantamacyutam // MatsP_152.19 //
athācyuto 'pi vijñāya $ dānavasya cikīrṣitam &
vadanaṃ pūrayāmāsa % divyairastrairmahābalaḥ // MatsP_152.20 //
mahiṣasyātha sasṛje $ bāṇaughaṃ garuḍadhvajaḥ &
pidhāya vadanaṃ divyair % divyāstraparimantritaiḥ // MatsP_152.21 //
sa tairbāṇairabhihato $ mahiṣo 'calasaṃnibhaḥ &
parivartitakāyo 'dhaḥ % papāta na mamāra ca // MatsP_152.22 //
mahiṣaṃ patitaṃ dṛṣṭvā $ bhūmau provāca keśavaḥ &
mahiṣāsura mattastvaṃ % vadhaṃ nāstrairihārhasi // MatsP_152.23 //
yoṣidvadhyaḥ purokto 'si $ sākṣātkamalayoninā &
uttiṣṭha jīvitaṃ rakṣa % gacchāsmātsaṃgarāddrutam // MatsP_152.24 //
tasminparāṅmukhe daitye $ mahiṣe śumbhadānavaḥ &
saṃdaṣṭauṣṭhapuṭaḥ kopād % bhrukuṭīkuṭilānanaḥ // MatsP_152.25 //
nirmathya pāṇinā pāṇiṃ $ dhanurādāya bhairavam &
sajyaṃ cakāra sa dhanuḥ % śarāṃścāśīviṣopamān // MatsP_152.26 //
sa citrayodhī dṛḍhamuṣṭipātas $ tatastu viṣṇuṃ garuḍaṃ ca daityaḥ &
bāṇairjvaladvahniśikhānikāśaiḥ % kṣiptairasaṃkhyaiḥ parighātahīnaiḥ // MatsP_152.27 //
viṣṇuśca daityendraśarāhato 'pi $ bhuśuṇḍimādāya kṛtāntatulyām &
tayā bhuśuṇḍyā ca pipeṣa meṣaṃ % śumbhasya pattraṃ dharaṇīdharābham // MatsP_152.28 //
tasmādavaplutya hatācca meṣād $ bhūbhau padātiḥ sa tu daityanāthaḥ &
tato mahīsthasya hariḥ śaraughān % mumoca kālānalatulyabhāsaḥ // MatsP_152.29 //
śaraistribhistasya bhujaṃ bibheda $ ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum &
viṣṇurvikṛṣṭaiḥ śravaṇāvasānaṃ % daityasya vivyādha vivṛttanetraḥ // MatsP_152.30 //
sa tena viddho vyathito babhūva $ daityeśvaro visrutaśoṇitaughaḥ &
tato 'sya kiṃcic calitasya dhairyād % uvāca śaṅkhāmbujaśārṅgapāṇiḥ // MatsP_152.31 //
kumārivadhyo 'si raṇaṃ vimuñca $ śumbhāsura svalpatarairahobhiḥ &
vadhaṃ na matto 'rhasi ceha mūḍha % vṛthaiva kiṃ yuddhasamutsuko 'si // MatsP_152.32 //
jambho vaco viṣṇumukhānniśamya $ nimiśca niṣpeṣṭumiyeṣa viṣṇum &
gadāmathodyamya nimiḥ pracaṇḍāṃ % jaghāna gāḍhāṃ garuḍaṃ śirastaḥ // MatsP_152.33 //
śumbho 'pi viṣṇuṃ parigheṇa mūrdhni $ pramṛṣṭaratnaughavicitrabhāsā &
tau dānavābhyāṃ viṣamaiḥ prahārair % nipetururvyāṃ ghanapāvakābhau // MatsP_152.34 //
tatkarma dṛṣṭvā ditijāstu sarve $ jagarjuruccaiḥ kṛtasiṃhanādāḥ &
dhanūṃṣi cāsphoṭya surābhighātair % vyadārayanbhūmimapi pracaṇḍāḥ \
vāsāṃsi caivādudhuvuḥ pare tu # dadhmuśca śaṅkhānakagomukhaughān // MatsP_152.35 //
atha saṃjñāmavāpyāśu $ garuḍo 'pi sakeśavaḥ &
parāṅmukho raṇāttasmāt % palāyata mahājavaḥ // MatsP_152.36 //


______________________________________________________

Matsya-Purāṇa 153

*sūta uvāca
tamālokya palāyantaṃ $ vibhraṣṭadhvajakārmukam &
hariṃ devaḥ sahasrākṣo % mene bhagnaṃ durāhave // MatsP_153.1 //
daityāṃśca muditāndṛṣṭvā $ kartavyaṃ nādhyagacchata &
athāyānnikaṭe viṣṇoḥ % sureśaḥ pākaśāsanaḥ // MatsP_153.2 //
uvāca cainaṃ madhuraṃ $ protsāhaparibṛṃhakam &
kimebhiḥ krīḍase deva % dānavairduṣṭamānasaiḥ // MatsP_153.3 //
durjanairlabdharandhrasya $ puruṣasya kutaḥ kriyāḥ &
śaktenopekṣito nīco % manyate balamātmanaḥ // MatsP_153.4 //
tasmānna nīcaṃ matimān $ durgahīnaṃ hi saṃtyajet &
athāgresarasaṃpattyā % rathino jayamāpnuyuḥ // MatsP_153.5 //
kaste sakhābhavaccāgre $ hiraṇyākṣavadhe vibho &
hiraṇyakaśipurdaityo % vīryaśālī madoddhataḥ // MatsP_153.6 //
tvāṃ prāpyāpaśyadasuro $ viṣamaṃ smṛtivibhramam &
pūrve 'pyatibalā ye ca % daityendrāḥ suravidviṣaḥ // MatsP_153.7 //
vināśamāgatāḥ prāpya $ śalabhā iva pāvakam &
yuge yuge ca daityānāṃ % tvamevāntakaro hare // MatsP_153.8 //
tathaivādyeha magnānāṃ $ bhava viṣṇo surāśrayaḥ &
evamuktastato viṣṇur % vyavardhata mahābhujaḥ // MatsP_153.9 //
ṛddhyā paramayā yuktaḥ $ sarvabhūtāśrayo 'rihā &
athovāca sahasrākṣaṃ % kālakṣamam adhokṣajaḥ // MatsP_153.10 //
daityendrāḥ svairvadhopāyaiḥ $ śakyā hantuṃ hi nānyataḥ &
durjayastārako daityo % muktvā saptadinaṃ śiśum // MatsP_153.11 //
kaścitstrīvadhyatāṃ prāpto $ vadhe 'nyasya kumārikā &
jambhastu vadhyatāṃ prāpto % dānavaḥ krūravikramaḥ // MatsP_153.12 //
tasmādvīryeṇa divyena $ jahi jambhaṃ jagadvaram &
avadhyaḥ sarvabhūtānāṃ % tvāṃ vinā sa tu dānavaḥ // MatsP_153.13 //
mayā gupto raṇe jambhaṃ $ jagatkaṇṭakamuddhara &
tadvaikuṇṭhavacaḥ śrutvā % sahasrākṣo 'marārihā // MatsP_153.14 //
samādiśatsurānsarvān $ sainyasya racanāṃ prati &
yatsāraṃ sarvalokeṣu % vīryasya tapaso 'pi ca // MatsP_153.15 //
tadekādaśa rudrāṃstu $ cakārāgresarānhariḥ &
vyālabhogāṅgasaṃnaddhā % balino nīlakaṃdharāḥ // MatsP_153.16 //
candrakhaṇḍanṛmuṇḍālī- $ maṇḍitoruśikhaṇḍinaḥ &
śūlajvālāvaliptāṅgā % bhujamaṇḍalabhairavāḥ // MatsP_153.17 //
piṅgottuṅgajaṭājūṭāḥ $ siṃhacarmānuṣaṅgiṇaḥ &
kapālīśādayo rudrā % vidrāvitamahāsurāḥ // MatsP_153.18 //
kapālī piṅgalo bhīmo $ virūpākṣo vilohitaḥ &
ajeśaḥ śāsanaḥ śāstā % śaṃbhuścaṇḍo dhruvastathā // MatsP_153.19 //
eta ekādaśānanta- $ balā rudrāḥ prabhāviṇaḥ &
pālayanto balasyāgre % dārayantaśca dānavān // MatsP_153.20 //
āpyāyayantastridaśān $ garjanta iva cāmbudāḥ &
himācalābhe mahati % kāñcanāmburuhasraji // MatsP_153.21 //
pracalaccāmare hema- $ ghaṇṭāsaṃghātamaṇḍite &
airāvate caturdante % mātaṅge 'calasaṃsthite // MatsP_153.22 //
mahāmadajalasrāve $ kāmarūpe śatakratuḥ &
tasthau himagireḥ śṛṅge % bhānumāniva dīptimān // MatsP_153.23 //
tasyārakṣatpadaṃ savyaṃ $ māruto 'mitavikramaḥ &
jugopāparamagnistu % jvālāpūritadiṅmukhaḥ // MatsP_153.24 //
pṛṣṭharakṣo 'bhavadviṣṇuḥ $ sasainyasya śatakratoḥ &
ādityā vasavo viśve % marutaścāśvināvapi // MatsP_153.25 //
gandharvā rākṣasā yakṣāḥ $ sakiṃnaramahoragāḥ &
nānāvidhāyudhāścitrā % dadhānā hemabhūṣaṇāḥ // MatsP_153.26 //
koṭiśaḥ koṭiśaḥ kṛtvā $ vṛndaṃ cihnopalakṣitam &
viśrāmayantaḥ svāṃ kīrtiṃ % bandivṛndapuraḥsarāḥ \
cerurdaityavadhe hṛṣṭāḥ # sahendrāḥ surajātayaḥ // MatsP_153.27 //
śatakratoramaranikāyapālitā $ patākinī gajaśatavājināditā &
sitonnatadhvajapaṭakoṭimaṇḍitā % babhūva sā ditisutaśokavardhinī // MatsP_153.28 //
āyāntīm avalokyātha $ surasenāṃ gajāsuraḥ &
gajarūpī mahāmbhoda- % saṃghāto bhāti bhairavaḥ // MatsP_153.29 //
paraśvadhāyudho daityo $ daṃśitoṣṭhakasaṃpuṭaḥ &
mamarda ca raṇe devāṃś % cikṣepānyānkareṇa tu // MatsP_153.30 //
parānparaśunā jaghne $ daityendro raudravikramaḥ &
tasya pātayataḥ senāṃ % yakṣagandharvakiṃnarāḥ // MatsP_153.31 //
mumucuḥ saṃhatāḥ sarve $ citraśastrāstrasaṃhatim &
pāśān paraśvadhāṃścakrān % bhindipālān samudgarān // MatsP_153.32 //
kuntānprāsān asīṃstīkṣṇān $ mudgarāṃścāpi duḥsahān &
tānsarvānso 'grasaddaityaḥ % kavalāniva yūthapaḥ // MatsP_153.33 //
kopāsphālitadīrghāgra- $ karāsphoṭena pātayan &
vicacāra raṇe devān % duṣprekṣye gajadānavaḥ // MatsP_153.34 //
yasminyasminnipatati $ suravṛnde gajāsuraḥ &
tasmiṃstasminmahāśabdo % hāhākārakṛto 'bhavat // MatsP_153.35 //
atha vidravamāṇaṃ tad $ balaṃ prekṣya samantataḥ &
rudrāḥ parasparaṃ procur % ahaṃkārotthitārciṣaḥ // MatsP_153.36 //
bho bho gṛhṇīta daityendraṃ $ mardatainaṃ hatāśrayam &
karṣatainaṃ śitaiḥ śūlair % bhañjatainaṃ ca marmasu // MatsP_153.37 //
kapālī vākyamākarṇya $ śūlaṃ śitaśikhāmukham &
saṃmārjya vāmahastena % saṃrambhavivṛtekṣaṇaḥ // MatsP_153.38 //
adhāvadbhṛkuṭīvakro $ daityendrābhimukho raṇe &
dṛḍhena muṣṭibandhena % śūlaṃ viṣṭabhya nirmalam // MatsP_153.39 //
jaghāna kumbhadeśe tu $ kapālī gajadānavam &
tato daśāpi te rudrā % nirmalāyomayai raṇe // MatsP_153.40 //
jaghnuḥ śūlaiśca daityendraṃ $ śailavarṣmāṇamāhave &
srutaśoṇitarandhrastu % śitaśūlamukhārditaḥ // MatsP_153.41 //
babhau kṛṣṇacchavir daityaḥ $ śaradīvāmalaṃ saraḥ &
protphullāruṇanīlābja- % saṃghātaḥ sarvatodiśam // MatsP_153.42 //
bhasmaśubhratanuchāyai $ rudrairhaṃsairivāvṛtaḥ &
upasthitārtirdaityo 'tha % pracalatkarṇapallavaḥ // MatsP_153.43 //
śaṃbhuṃ bibheda daśanair $ nābhideśe gajāsuraḥ &
dṛṣṭvā saktaṃ tu rudrābhyāṃ % nava rudrāstato 'dbhutam // MatsP_153.44 //
tatakṣurvividhaiḥ śastraiḥ $ śarīramamaradviṣaḥ &
nirbhayā balino yuddhe % raṇabhūmau vyavasthitāḥ // MatsP_153.45 //
mṛtaṃ mahiṣamāsādya $ vane gomāyavo yathā &
kapālinaṃ parityajya % gataścāsurapuṃgavaḥ // MatsP_153.46 //
vegena kupito daityo $ nava rudrānupādravat &
mamarda caraṇāghātair % dantaiścāpi kareṇa ca // MatsP_153.47 //
sa taistumulayuddhena $ śramamāsādito yadā &
tadā kapālī jagrāha % karaṃ tasyāmaradviṣaḥ // MatsP_153.48 //
bhrāmayāmāsa vegena hy $ atīva ca gajāsuram &
dṛṣṭvā śramāturaṃ daityaṃ % kiṃcitsphuritajīvitam // MatsP_153.49 //
nirutsāhaṃ raṇe tasmin $ gatayuddhotsavodyamam &
tataḥ patata evāsya % carma cotkṛtya bhairavam // MatsP_153.50 //
sravatsarvāṅgaraktaughaṃ $ cakārāmbaramātmanaḥ &
dṛṣṭvā vinihataṃ daityaṃ % dānavendrā mahābalāḥ // MatsP_153.51 //
vitresurdudruvurjagmur $ nipetuśca sahasraśaḥ &
dṛṣṭvā kapālino rūpaṃ % gajacarmāmbarāvṛtam // MatsP_153.52 //
dikṣu bhūmau tamevograṃ $ rudraṃ daityā vyalokayan &
evaṃ vilulite tasmin % dānavendre mahābale // MatsP_153.53 //
dvipādhirūḍho daityendro $ hatadundubhinā tataḥ &
kalpāntāmbudharābheṇa % durdhareṇāpi dānavaḥ // MatsP_153.54 //
nimirabhyapatattūrṇaṃ $ surasainyāni loḍayan // MatsP_153.55 //
yāṃ yāṃ nimigajo yāti $ diśaṃ tāṃ tāṃ savāhanā &
saṃtyajya dudruvurdevā % bhayārtāstyaktahetayaḥ \
gandhena suramātaṅgā # dudruvustasya hastinaḥ // MatsP_153.56 //
palāyiteṣu sainyeṣu $ surāṇāṃ pākaśāsanaḥ &
tasthau dikpālakaiḥ sārdham % aṣṭabhiḥ keśavena ca // MatsP_153.57 //
samprāpto nimimātaṅgo $ yāvacchakragajaṃ prati &
tāvacchakragajo yāto % muktvā nādaṃ sa bhairavam // MatsP_153.58 //
dhriyamāṇo 'pi yatnena $ sa raṇe naiva tiṣṭhati &
palāyite gaje tasminn % ārūḍhaḥ pākaśāsanaḥ // MatsP_153.59 //
viparītamukho 'yudhyad $ dānavendrabalaṃ prati &
śatakratustu vajreṇa % nimiṃ vakṣasyatāḍayat // MatsP_153.60 //
gadayā dantinaścāsya $ gaṇḍadeśe 'hanaddṛḍham &
tatprahāramacintyaiva % nimirnirbhayapauruṣaḥ // MatsP_153.61 //
airāvaṇaṃ kaṭīdeśe $ mudgareṇābhyatāḍayat &
sa hato mudgareṇātha % śakrakuñjara āhave // MatsP_153.62 //
jagāma paścāccaraṇair $ dharaṇīṃ bhūdharākṛtiḥ &
lāghavātkṣipramutthāya % tato 'maramahāgajaḥ // MatsP_153.63 //
raṇādapasasarpāśu $ bhīṣito nimihastinā &
tato vāyurvavau rūkṣo % bahuśarkarapāṃsulaḥ // MatsP_153.64 //
saṃmukho nimimātaṅgo $ javanācalakampanaḥ &
srutarakto babhau śailo % ghanadhātuhrado yathā // MatsP_153.65 //
dhaneśo 'pi gadāṃ gurvīṃ $ tasya dānavahastinaḥ &
cikṣepa vegāddaityendro % nipapātāsya mūrdhani // MatsP_153.66 //
gajo gadānipātena $ sa tena parimūrchitaḥ &
dantairbhittvā dharāṃ vegāt % papātācalasaṃnibhaḥ // MatsP_153.67 //
patite tu gaje tasmin $ siṃhanādo mahānabhūt &
sarvataḥ surasainyānāṃ % gajabṛṃhitabṛṃhitaiḥ // MatsP_153.68 //
hreṣāraveṇa cāśvānāṃ $ guṇāsphoṭaiśca dhanvinām &
gajaṃ taṃ nihataṃ dṛṣṭvā % nimiṃ cāpi parāṅmukham // MatsP_153.69 //
śrutvā ca siṃhanādaṃ ca $ surāṇāmatikopanaḥ &
jambho jajvāla kopena % pītājya iva pāvakaḥ // MatsP_153.70 //
sa surānkoparaktākṣo $ dhanuṣyāropya sāyakam &
tiṣṭhatetyabravīttāvat % sārathiṃ cāpyacodayat // MatsP_153.71 //
vegena calatastasya $ tadrathasyābhavaddyutiḥ &
yathādityasahasrasyā- % bhuditasyodayācale // MatsP_153.72 //
patākinā rathenājau $ kiṅkiṇījālamālinā &
śaśiśubhrātapatreṇa % sa tena syandanena tu // MatsP_153.73 //
ghaṭṭayansurasainyānāṃ $ hṛdayaṃ samadṛśyata &
tam āyāntam abhiprekṣya % dhanuṣyāhitasāyakaḥ // MatsP_153.74 //
śatakraturadīnātmā $ dṛḍhamādhatta kārmukam &
bāṇaṃ ca tailadhautāgram % ardhacandramajihmagam // MatsP_153.75 //
tenāsya saśaraṃ cāpaṃ $ raṇe cicheda vṛtrahā &
kṣipraṃ saṃtyajya taccāpaṃ % jambho dānavanandanaḥ // MatsP_153.76 //
anyatkārmukamādāya $ vegavadbhārasādhanam &
śarāṃścāśīviṣākārāṃs % tailadhautānajihmagān // MatsP_153.77 //
śakraṃ vivyādha daśabhir $ jatrudeśe tu pattribhiḥ &
hṛdaye ca tribhiścāpi % dvābhyāṃ ca skandhayor dvayoḥ // MatsP_153.78 //
śakro 'pi dānavendrāya $ bāṇajālamapīdṛśam &
aprāptāndānavendrastu % śarāñchakrabhujeritān // MatsP_153.79 //
cicheda daśadhākāśe $ śarairagniśikhopamaiḥ &
tatastu śarajālena % devendro dānaveśvaram // MatsP_153.80 //
ācchādayata yatnena $ varṣāsviva ghanairnabhaḥ &
daityo 'pi bāṇajālaṃ tad % vyadhamatsāyakaiḥ śitaiḥ // MatsP_153.81 //
yathā vāyurghanāṭopaṃ $ parivārya diśo mukhe &
śakro 'tha krodhasaṃrambhān % na viśeṣayate yadā // MatsP_153.82 //
dānavendraṃ tadā cakre $ gandharvāstraṃ mahādbhutam &
tadutthatejasā vyāptam % abhūdgamanagocaram // MatsP_153.83 //
gandharvanagaraiś cāpi $ nānāprākāratoraṇaiḥ &
muñcadbhiradbhutākārair % astravṛṣṭiṃ samantataḥ // MatsP_153.84 //
athāstravṛṣṭyā daityānāṃ $ hanyamānā mahācamūḥ &
jambhaṃ śaraṇamāgacchad % aprameyaparākramam // MatsP_153.85 //
vyākulo 'pi svayaṃ daityaḥ $ sahasrākṣāstrapīḍitaḥ &
smaransādhusamācāraṃ % bhītatrāṇaparo 'bhavat // MatsP_153.86 //
athāstraṃ mausalaṃ nāma $ mumoca ditinandanaḥ &
tato 'yomusalaiḥ sarvam % abhavatpūritaṃ jagat // MatsP_153.87 //
ekaprahārakaraṇair $ apradhṛṣyaiḥ samantataḥ &
gandharvanagaraṃ teṣu % gandharvāstravinirmitam // MatsP_153.88 //
gāndharvamastraṃ saṃdhāya $ surasainyeṣu cāparam &
ekaikena prahāreṇa % gajānaśvānmahārathān // MatsP_153.89 //
rathāśvānso 'hanatkṣipraṃ $ śataśo 'tha sahasraśaḥ &
tataḥ surādhipastvāṣṭram % astraṃ ca samudīrayat // MatsP_153.90 //
saṃdhyamāne tatastvāṣṭre $ niśceruḥ pāvakārciṣaḥ &
tato yantramayān divyān % āyudhānduṣpradharṣiṇaḥ // MatsP_153.91 //
tairyantrairabhavadbaddham $ antarikṣe vitānakam &
vitānakena tenātha % praśamaṃ mausale gate // MatsP_153.92 //
śailāstraṃ mumuce jambho $ yantrasaṃghātatāḍanam &
vyāmapramāṇairupalais % tato varṣamavartata // MatsP_153.93 //
tvāṣṭrasya nirmitānyāśu $ yantrāṇi tadanantaram &
tenopalanipātena % gatāni tilaśastataḥ // MatsP_153.94 //
yantrāṇi tilaśaḥ kṛtvā $ śailāstraṃ paramūrdhasu &
nipapātātivegenā- % -dārayatpṛthivīṃ tataḥ // MatsP_153.95 //
tato vajrāstram akarot $ sahasrākṣaḥ puraṃdaraḥ &
tadopalamahāvarṣaṃ % vyaśīryata samantataḥ // MatsP_153.96 //
tataḥ praśānte śailāstre $ jambho bhūdharasaṃnibhaḥ &
aiṣīkamastramakarod % abhīto 'tiparākramaḥ // MatsP_153.97 //
aiṣīkeṇāgamannāśaṃ $ vajrāstraṃ śakravallabham &
vijṛmbhatyatha caiṣīke % paramāstre 'tidurdhare // MatsP_153.98 //
jajvalurdevasainyāni $ sasyandanagajāni tu &
dahyamāneṣvanīkeṣu % tejasā surasattamaḥ // MatsP_153.99 //
āgneyamastramakarod $ balavānpākaśāsanaḥ &
tenāstreṇa tadastraṃ ca % babhraṃśe tadanantaram // MatsP_153.100 //
tasminpratihate cāstre $ pāvakāstraṃ vyajṛmbhata &
jajvāla kāyaṃ jambhasya % sarathaṃ ca sasārathim // MatsP_153.101 //
tataḥ pratihataḥ so 'tha $ daityendraḥ pratibhānavān &
vāruṇāstraṃ mumocātha % śamanaṃ pāvakārciṣām // MatsP_153.102 //
tato jaladharairvyoma $ sphuradvidyullatākulaiḥ &
gambhīramurajadhvānair % āpūritam ivāmbaram // MatsP_153.103 //
karīndrakaratulyābhir $ jaladhārābhir ambarāt &
patantībhirjagatsarvaṃ % kṣaṇenāpūritaṃ babhau // MatsP_153.104 //
śāntamāgneyamastraṃ tat $ pravilokya surādhipaḥ &
vāyavyam astram akaron % meghasaṃghātanāśanam // MatsP_153.105 //
vāyavyāstrabalenātha $ nirdhūte meghamaṇḍale &
babhūva vimalaṃ vyoma % nīlotpaladalaprabham // MatsP_153.106 //
vāyunā cātighoreṇa $ kampitāste tu dānavāḥ &
na śekustatra te sthātuṃ % raṇe 'tibalino 'pi ye // MatsP_153.107 //
tadā jambho 'bhavacchailo $ daśayojanavistṛtaḥ &
mārutapratighātārthaṃ % dānavānāṃ bhayāpahaḥ // MatsP_153.108 //
muktanānāyudhodagra- $ tejo 'bhijvalitadrumaḥ &
tataḥ praśamite vāyau % daityendre parvatākṛtau // MatsP_153.109 //
mahāśanīṃ vajramayīṃ $ mumocāśu śatakratuḥ &
tayāśanyā patitayā % daityasyācalarūpiṇaḥ // MatsP_153.110 //
kandarāṇi vyaśīryanta $ samantānnirjharāṇi tu &
tataḥ sā dānavendrasya % śailamāyā nyavartata // MatsP_153.111 //
nivṛttaśailamāyo 'tha $ dānavendro madotkaṭaḥ &
babhūva kuñjaro bhīmo % mahāśailasamākṛtiḥ // MatsP_153.112 //
sa mamarda surānīkaṃ $ dantaiścāpyahanatsurān &
babhañja pṛṣṭhataḥ kāṃścit % kareṇāveṣṭya dānavaḥ // MatsP_153.113 //
tataḥ kṣapayatastasya $ surasainyāni vṛtrahā &
astraṃ trailokyadurdharṣaṃ % nārasiṃhaṃ mumoca ha // MatsP_153.114 //
tataḥ siṃhasahasrāṇi $ niścerurmantratejasā &
kṛṣṇadaṃṣṭrāṭṭahāsāni % krakacābhanakhāni ca // MatsP_153.115 //
tairvipāṭitagātro 'sau $ gajamāyāṃ vyapothayat &
tataścāśīviṣo ghoro % 'bhavatphaṇaśatākulaḥ // MatsP_153.116 //
viṣaniḥśvāsanirdagdhaṃ $ surasainyaṃ mahārathaḥ &
tato 'straṃ gāruḍaṃ cakre % śakraścārubhujastadā // MatsP_153.117 //
tato garutmatastasmāt $ sahasrāṇi viniryayuḥ &
tairgarutmadbhirāsādya % jambho bhujagarūpavān \
kṛtastu khaṇḍaśo daityaḥ # sāsya māyā vyanaśyata // MatsP_153.118 //
pranaṣṭāyāṃ tu māyāyāṃ $ tato jambho mahāsuraḥ &
cakāra rūpamatulaṃ % candrādityapathānugam \
vivṛttavadano grastum # iyeṣa surapuṃgavān // MatsP_153.119 //
tato 'sya viviśurvaktraṃ $ samahārathakuñjarā &
surasenāviśadbhīmaṃ % pātālottānatālukam // MatsP_153.120 //
sainyeṣu grasyamāneṣu $ dānavena balīyasā &
śakro dainyaṃ samāpannaḥ % śrāntabāhuḥ savāhanaḥ // MatsP_153.121 //
kartavyatāṃ nādhyagacchat $ provācedaṃ janārdanam &
kimanantaramatrāsti % kartavyasyāvaśeṣitam // MatsP_153.122 //
yadāśritya ghaṭāmo 'sya $ dānavasya yuyutsavaḥ &
tato hariruvācedaṃ % vajrāyudhamudāradhīḥ // MatsP_153.123 //
na sāṃprataṃ raṇastyājyas $ tvayā kātarabhairavaḥ &
vardhasvāśu mahāmāyāṃ % puraṃdara ripuṃ prati // MatsP_153.124 //
mayaiṣa lakṣito daityo $ 'dhiṣṭhitaḥ prāptapauruṣaḥ &
mā śakra mohamāgaccha % kṣipramastraṃ smara prabho // MatsP_153.125 //
tataḥ śakraḥ prakupito $ dānavaṃ prati devarāṭ &
nārāyaṇāstraṃ prayato % mumocāsuravakṣasi // MatsP_153.126 //
etasminnantare daityo $ vivṛtāsyo 'grasatkṣaṇāt &
trīṇi lakṣāṇi gandharvī- % kiṃnaroragarākṣasān // MatsP_153.126* //
tato nārāyaṇāstraṃ tat $ papātāsuravakṣasi &
mahāstrabhinnahṛdayaḥ % susrāva rudhiraṃ ca saḥ // MatsP_153.127 //
raṇāgāramivodgāraṃ $ tatyājāsuranandanaḥ &
tadastratejasā tasya % rūpaṃ daityasya nāśitam // MatsP_153.128 //
tataścāntardadhe daityo $ viyatyanupalakṣitaḥ &
gaganasthaḥ sa daityendraḥ % śastrāsanamatīndriyam // MatsP_153.129 //
mumoca surasainyānāṃ $ saṃhāre kāraṇaṃ param &
prāsānparaśvadhāṃścakrān % bāṇānvajrānsamudgarān // MatsP_153.130 //
kuṭhārānsaha khaḍgaiśca $ bhindipālānayoguḍān &
vavarṣa dānavo raudro hy % abandhyānakṣayānapi // MatsP_153.131 //
tairastrairdānavairmuktair $ devānīkeṣu bhīṣaṇaiḥ &
bāhubhirdharaṇiḥ pūrṇā % śirobhiśca sakuṇḍalaiḥ // MatsP_153.132 //
ūrubhir gajahastābhaiḥ $ karīndrairvācalopamaiḥ &
bhagneṣādaṇḍacakrākṣai % rathaiḥ sārathibhiḥ saha // MatsP_153.133 //
duḥsaṃcārābhavatpṛthvī $ māṃsaśoṇitakardamā &
rudhiraughahradāvartā % śavarāśiśiloccayaiḥ // MatsP_153.134 //
kabandhanṛtyasaṃkule sravadvasāsrakardame $ jagattrayopasaṃhṛtau same samastadehinām &
śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ % kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ // MatsP_153.135 //
vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit $ kvacitsthito 'tibhīṣaṇaḥ śvacañcucarvito bakaḥ &
mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ % kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ // MatsP_153.136 //
kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ $ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ &
svakāminīyutairdrutaṃ pramodamattasaṃbhramair % mamaitadānayānanaṃ khuro 'yamastu me priyaḥ // MatsP_153.137 //
karo 'yamabjasaṃnibho mamāstu karṇapūrakaḥ $ saroṣamīkṣate 'parā vapāṃ vinā priyaṃ tadā &
parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ % vikṛṣya śavacarma tatprabaddhasāndrapallavam // MatsP_153.138 //
cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ $ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam &
vipāṭya mauktikaṃ paraṃ priyaprasādamicchate % samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ // MatsP_153.139 //
mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā $ priyāvimuktajīvitaṃ samānayāsṛgāsavam &
na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ % narasya tajjahātyasau praśasya kiṃnarānanam // MatsP_153.140 //
sa nāga eṣa no bhayaṃ dadhāti muktajīvito $ na dānavasya śakyate mayā tadekayānanam &
iti priyāya vallabhā vadanti yakṣayoṣitaḥ % pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ // MatsP_153.141 //
vadanti dehi dehi me mamātibhakṣyacāriṇaḥ $ pare 'vatīrya śoṇitāpagāsu dhautamūrtayā &
pitṝn pratarpya devatāḥ samarcayanti cāmiṣair % gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam // MatsP_153.142 //
iti pragāḍhasaṃkaṭe surāsure susaṃgare $ bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ // MatsP_153.143 //
tata śakro dhaneśaśca $ varuṇaḥ pavano 'nalaḥ &
yamo 'pi nirṛtiścāpi % divyāstrāṇi mahābalāḥ // MatsP_153.144 //
ākāśe mumucuḥ sarve $ dānavānabhisaṃdhya te &
astrāṇi vyarthatāṃ jagmur % devānāṃ dānavānprati // MatsP_153.145 //
saṃrambheṇāpyayudhyanta $ saṃhatāstumulena ca &
gatiṃ na vividuścāpi % śrāntā daityasya devatāḥ // MatsP_153.146 //
daityāstrabhinnasarvāṅgā hy $ akiṃcitkaratāṃ gatāḥ &
parasparaṃ vyalīyanta % gāvaḥ śītārditā iva // MatsP_153.147 //
tadavasthānharirdṛṣṭvā $ devāñchakramuvāca ha &
brahmāstraṃ smara devendra % yasyāvadhyo na vidyate \
viṣṇunā coditaḥ śakraḥ # sasmārāstraṃ mahaujasam // MatsP_153.148 //
sampūjitaṃ nityamarātināśanaṃ $ samāhitaṃ bāṇamamitraghātane &
dhanuṣyajayye viniyojya buddhimān % abhūttato mantrasamādhimānasaḥ // MatsP_153.149 //
sa mantramuccārya yatāntarāśayo $ vadhāya daityasya dhiyābhisaṃdhya tu &
vikṛṣya karṇāntam akuṇṭhadīdhitiṃ % mumoca vīkṣyāmbaramārgamunmukhaḥ // MatsP_153.150 //
athāsuraḥ prekṣya mahāstramāhitaṃ $ vihāya māyāmavanau vyatiṣṭhata &
pravepamānena mukhena śuṣyatā % balena gātreṇa ca saṃbhramākulaḥ // MatsP_153.151 //
tatastu tasyāstravarābhimantritaḥ $ śaro 'rdhacandrapratimo mahāraṇe &
puraṃdarasyāsanabandhutāṃ gato % navārkabimbaṃ vapuṣā viḍambayan // MatsP_153.152 //
kirīṭakoṭisphuṭakāntisaṃkaṭaṃ $ sugandhinānākusumādhivāsitam &
prakīrṇadhūmajvalanābhamūrdhajaṃ % papāta jambhasya śiraḥ sakuṇḍalam // MatsP_153.153 //
tasminvinihate jambhe $ dānavendrāḥ parāṅmukhāḥ &
tataste bhagnasaṃkalpāḥ % prayayuryatra tārakaḥ // MatsP_153.154 //
tāṃstu trastānsamālokya $ śrutvāroṣamagātparam &
sa jambhadānavendraṃ tu % surai raṇamukhe hatam // MatsP_153.155 //
sāvalepaṃ sasaṃrambhaṃ $ sagarvaṃ saparākramam &
sāviṣkāramanākāraṃ % tārako bhāvamāviśat // MatsP_153.156 //
sa jaitraṃ rathamāsthāya $ sahasreṇa garutmatām &
saṃrambhāddānavendrastu % surai raṇamukhe gataḥ // MatsP_153.157 //
sarvāyudhapariṣkāraḥ $ sarvāstraparirakṣitaḥ &
trailokyaṛddhisampannaḥ % suvistṛtamahānanaḥ // MatsP_153.158 //
raṇāyābhyapatattūrṇaṃ $ sainyena mahatā vṛtaḥ &
jambhāstrakṣatasarvāṅgaṃ % tyaktvairāvatadantinam // MatsP_153.159 //
sajjaṃ mātalinā guptaṃ $ rathamindrasya tejasā &
taptahemapariṣkāraṃ % mahāratnasamanvitam // MatsP_153.160 //
caturyojanavistīrṇaṃ $ siddhasaṃghapariṣkṛtam &
gandharvakiṃnarodgītam % apsaronṛtyasaṃkulam // MatsP_153.161 //
sarvāyudham asaṃbādhaṃ $ vicitraracanojjvalam &
taṃ rathaṃ devarājasya % parivārya samantataḥ // MatsP_153.162 //
daṃśitā lokapālāstu $ tasthuḥ sagaruḍadhvajāḥ &
tataścacāla vasudhā % tato rūkṣo marudvavau // MatsP_153.163 //
tato 'mbudhaya udbhūtās $ tato naṣṭā raviprabhā &
tatastamaḥ samudbhūtaṃ % nāto 'dṛśyanta tārakāḥ // MatsP_153.164 //
tato jajvalurastrāṇi $ tato 'kampata vāhinī &
ekatastārako daityaḥ % surasaṃghastu caikataḥ // MatsP_153.165 //
lokāvasādamekatra $ jagatpālanamekataḥ &
carācarāṇi bhūtāni % surāsuravibhedataḥ // MatsP_153.166 //
taddvidhāpyekatāṃ yātaṃ $ dadṛśuḥ prekṣakā iva &
yadvastu kiṃcil lokeṣu % triṣu sattāsvarūpakam \
tat tatrādṛśyad akhilaṃ # khilībhūtavibhūtikam // MatsP_153.167 //
astrāṇi tejāṃsi dhanāni dhairyaṃ $ senābalaṃ vīryaparākramau ca &
sattvaujasāṃ tannikaraṃ babhūva % surāsurāṇāṃ tapaso balena // MatsP_153.168 //
athābhimukham āyāntaṃ $ navabhirnataparvabhiḥ &
bāṇairanalakalpāgrair % bibhidustārakaṃ hṛdi // MatsP_153.169 //
sa tānacintya daityendraḥ $ surabāṇāngatānhṛdi &
navabhirnavabhirbāṇaiḥ % surānvivyādha dānavaḥ // MatsP_153.170 //
jagaddharaṇasambhūtaiḥ $ śalyairiva puraḥsaraiḥ &
tato 'cchinnaṃ śaravrātaṃ % saṃgrāme mumucuḥ surāḥ // MatsP_153.171 //
anantaraṃ ca kāntānām $ aśrupātamivāniśam &
tadaprāptaṃ viyatyeva % nāśayāmāsa dānavaḥ // MatsP_153.172 //
śarairyathā kucaritaiḥ $ prakhyātaṃ paramāgatam &
sunirmalaṃ kramāyātaṃ % kuputraḥ svaṃ mahākulam // MatsP_153.173 //
tato nivārya tadbāṇa- $ jālaṃ surabhujeritam &
bāṇairvyoma diśaḥ pṛthvīṃ % pūrayāmāsa dānavaḥ // MatsP_153.174 //
cicheda puṅkhadeśeṣu $ svake sthāne ca lāghavāt &
bāṇajālaiḥ sutīkṣṇāgraiḥ % kaṅkabarhiṇavājitaiḥ // MatsP_153.175 //
karṇāntakṛṣṭairvimalaiḥ $ suvarṇarajatojjvalaiḥ &
śāstrārthaiḥ saṃśayaprāptān % yathārthānvai vikalpitaiḥ // MatsP_153.176 //
tataḥ śatena bāṇānāṃ $ śakraṃ vivyādha dānavaḥ &
nārāyaṇaṃ ca saptatyā % navatyā ca hutāśanam // MatsP_153.177 //
daśabhirmārutaṃ mūrdhni $ yamaṃ daśabhireva ca &
dhanadaṃ caiva saptatyā % varuṇaṃ ca tathāṣṭabhiḥ // MatsP_153.178 //
viṃśatyā nirṛtiṃ daityaḥ $ punaścāṣṭābhireva ca &
vivyādha punarekaikaṃ % daśabhirdaśabhiḥ śaraiḥ // MatsP_153.179 //
tathā ca mātaliṃ daityo $ vivyādha tribhirāśugaiḥ &
garuḍaṃ daśabhiścaiva % sa vivyādha patatribhiḥ // MatsP_153.180 //
punaśca daityo devānāṃ $ tilaśo nataparvabhiḥ &
cakāra varmajātāni % cicheda ca dhanūṃṣi tu \
tato vikavacā devā # vidhanuṣkāḥ śaraiḥ kṛtāḥ // MatsP_153.181 //
athānyāni cāpāni tasminsaroṣā $ raṇe lokapālā gṛhītvā samantāt &
śarairakṣayairdānavendraṃ tatakṣus % tadā dānavo 'marṣasaṃraktanetraḥ // MatsP_153.182 //
śarānagnikalpānvavarṣāmarāṇāṃ $ tato bāṇamādāya kalpānalābham &
jaghānorasi kṣipramindraṃ subāhuṃ % mahendro vyakampadrathopastha eva // MatsP_153.183 //
vilokyāntarikṣe sahasrārkabimbaṃ $ punardānavo viṣṇumudbhūtavīryam &
śarābhyāṃ jaghānāṃsamūle salīlaṃ % tataḥ keśavasyāpatacchārṅgamagre // MatsP_153.184 //
tatastārakaḥ pretanāthaṃ pṛṣatkair $ vasuṃ tasya savye smarankṣudrabhāvam &
śarairagnikalpairjaleśasya kāyaṃ % raṇe 'śoṣayaddurjayo daityarājaḥ // MatsP_153.185 //
śarairagnikalpaiścakārāśu daityas $ tathā rākṣasānbhītabhītāndiśāsu &
pṛṣatkaiśca rūkṣairvikāraprayuktaṃ % cakārānilaṃ līlayaivāsureśaḥ // MatsP_153.186 //
kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ /*
pracakruḥ pracaṇḍena daityena sārdhaṃ mahāsaṃgaraṃ saṃgaragrāsakalpam // MatsP_153.187 //*
athānamya cāpaṃ haristīkṣṇabāṇair $ hanatsārathiṃ daityarājasya hṛdyam &
dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro % dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham \
yamo bāhudaṇḍaṃ rathāṅgāni vāyur # niśācāriṇām īśvarasyāpi varma // MatsP_153.188 //
dṛṣṭvā tadyuddhamamarair $ akṛtrimaparākramam &
daityanāthaḥ kṛtaṃ saṃkhye % svabāhuyugabāndhavaḥ // MatsP_153.189 //
mumoca mudgaraṃ bhīmaṃ $ sahasrākṣāya saṃgare &
dṛṣṭvā mudgaram āyāntam % anivāryamathāmbare // MatsP_153.190 //
rathādāplutya dharaṇīm $ agamatpākaśāsanaḥ &
mudgaro 'pi rathopasthe % papāta paruṣasvanaḥ // MatsP_153.191 //
sa rathaṃ cūrṇayāmāsa $ na mamāra ca mātaliḥ &
gṛhītvā paṭṭiśaṃ daityo % jaghānorasi keśavam // MatsP_153.192 //
skandhe garutmataḥ so 'pi $ niṣasāda vicetanaḥ &
khaḍgena rākṣasendrasya % nicakarta ca vāhanam // MatsP_153.193 //
yamaṃ ca pātayāmāsa $ bhūmau daityo bhuśuṇḍinā &
vahniṃ ca bhindipālena % tāḍayāmāsa mūrdhani // MatsP_153.194 //
vāyuṃ ca dorbhyāmutkṣipya $ pātayāmāsa bhūtale &
dhaneśaṃ ca dhanuṣkoṭyā % kuṭṭayāmāsa kopanaḥ // MatsP_153.195 //
tato devanikāyānām $ ekaikaṃ samare tataḥ &
jaghānāstrairasaṃkhyeyair % daityendro 'mitavikramaḥ // MatsP_153.196 //
labdhasaṃjñaḥ kṣaṇādviṣṇuś $ cakraṃ jagrāha durdharam &
dānavendravasāsiktaṃ % piśitāśanakonmukham // MatsP_153.197 //
mumoca dānavendrasya $ dṛḍhaṃ vakṣasi keśavaḥ &
papāta cakraṃ daityasya % hṛdaye bhāskaradyuti // MatsP_153.198 //
vyaśīryata tataḥ kāye $ nīlotpalamivāśmani &
tato vajraṃ mahendrastu % pramumocārcitaṃ ciram // MatsP_153.199 //
yasmiñjayāśā śakrasya $ dānavendraraṇe tvabhūt &
tārakasya susaṃprāpya % śarīraṃ śauryaśālinaḥ // MatsP_153.200 //
vyaśīryata vikīrṇārciḥ $ śatadhā khaṇḍatāṃ gatam &
vināśamagamanmuktaṃ % vāyunāsuravakṣasi // MatsP_153.201 //
jvalitaṃ jvalanābhāsam $ aṅkuśaṃ kuliśaṃ yathā &
vināśamāgataṃ dṛṣṭvā % vāyuścāṅkuśamāhave // MatsP_153.202 //
ruṣṭaḥ śailendramutpāṭya $ puṣpitadrumakandaram &
cikṣepa dānavendrāya % pañcayojanavistṛtam // MatsP_153.203 //
mahīdharaṃ tam āyāntaṃ $ daityaḥ smitamukhastadā &
jagrāha vāmahastena % bālakandukalīlayā // MatsP_153.204 //
tato daṇḍaṃ samudyamya $ kṛtāntaḥ krodhamūrchitaḥ &
daityendraṃ mūrdhni cikṣepa % bhrāmya vegena durjayaḥ // MatsP_153.205 //
so 'surasyāpatanmūrdhni $ daityastaṃ ca na buddhavān &
kalpāntadahanālokām % ajayyāṃ jvalanastataḥ // MatsP_153.206 //
śaktiṃ cikṣepa durdharṣāṃ $ dānavendrāya saṃyuge &
navā śirīṣamāleva % sāsya vakṣasyarājata // MatsP_153.207 //
tataḥ khaḍgaṃ samākṛṣya $ kośād ākāśanirmalam &
bhāsitāsitadigbhāgaṃ % lokapālo 'pi nirṛtiḥ // MatsP_153.208 //
cikṣepa dānavendrāya $ tasya mūrdhni papāta ca &
patitaścāgamatkhaḍgaḥ % sa śīghraṃ śatakhaṇḍatām // MatsP_153.209 //
jaleśastūgradurdharṣaṃ $ viṣapāvakabhairavam &
mumoca pāśaṃ daityasya % bhujabandhābhilāṣukaḥ // MatsP_153.210 //
sa daityabhujamāsādya $ sarpaḥ sadyo vyapadyata &
sphuṭitakrakacakrūra- % daśanālir mahāhanuḥ // MatsP_153.211 //
tato 'śvinau samarutaḥ $ sasādhyāḥ samahoragāḥ &
yakṣarākṣasagandharvā % divyanānāstrapāṇayaḥ // MatsP_153.212 //
jaghnurdaityeśvaraṃ sarve $ sambhūya sumahābalāḥ &
na cāstrāṇyasya sajanti % gātre vajrācalopame // MatsP_153.213 //
tato rathādavaplutya $ tārako dānavādhipaḥ &
jaghāna koṭiśo devān % karapārṣṇibhireva ca // MatsP_153.214 //
hataśeṣāṇi sainyāni $ devānāṃ vipradudruvuḥ &
diśo bhītāni saṃtyajya % raṇopakaraṇāni tu // MatsP_153.215 //
lokapālāṃstato daityo $ babandhendramukhānraṇe &
sakeśavāndṛḍhaiḥ pāśaiḥ % paśumāraḥ paśūniva // MatsP_153.216 //
sa bhūyo rathamāsthāya $ jagāma svakamālayam &
siddhagandharvasaṃghuṣṭa- % vipulācalamastakam // MatsP_153.217 //
stūyamāno ditisutair $ apsarobhirvinoditaḥ &
trailokyalakṣmīstaddeśe % prāviśatsvapuraṃ yathā // MatsP_153.218 //
niṣasādāsane padma- $ rāgaratnavinirmite &
tataḥ kiṃnaragandharva- % nāganārīvinoditaiḥ \
kṣaṇaṃ vinodyamānastu # pracalanmaṇikuṇḍalaḥ // MatsP_153.219 //


______________________________________________________


Matsya-Purāṇa 154

*sūta uvāca
prādurāsītpratīhāraḥ $ śubhranīlāmbujāmbaraḥ &
sa jānubhyāṃ mahīṃ gatvā % pihitāsyaḥ svapāṇinā // MatsP_154.1 //
uvācānāvilaṃ vākyam $ alpākṣaraparisphuṭam &
daityendramarkavṛndānāṃ % bibhrataṃ bhāsvaraṃ vapuḥ // MatsP_154.2 //
kālanemiḥ surānbaddhāṃś $ cādāya dvāri tiṣṭhati &
sa vijñāpayati stheyaṃ % kva bandibhiriti prabho // MatsP_154.3 //
tanniśamyābravīddaityaḥ $ pratīhārasya bhāṣitam &
yatheṣṭaṃ sthīyatāmebhir % gṛhaṃ me bhuvanatrayam // MatsP_154.4 //
kevalaṃ pāśabandhena $ vimuktairavilambitam &
evaṃ kṛte tato devā % dūyamānena cetasā // MatsP_154.5 //
jagmurjagadguruṃ draṣṭuṃ $ śaraṇaṃ kamalodbhavam &
niveditāste śakrādyāḥ % śirobhirdharaṇiṃ gatāḥ \
tuṣṭuvuḥ spaṣṭavarṇārthair # vacobhiḥ kamalāsanam // MatsP_154.6 //

*devā ūcuḥ
tvamoṃkāro 'syaṅkurāya prasūto $ viśvasyātmānantabhedasya pūrvam &
sambhūtasyānantaraṃ sattvamūrte % saṃhārecchoste namo rudramūrte // MatsP_154.7 //
vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā $ tasmādaṇḍāt sābhidhānādacintyaḥ &
dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hy % aṇḍādasmāttvaṃ vibhāgaṃ karoṣi // MatsP_154.8 //
vyaktaṃ merau yajjanāyustavābhūd $ evaṃ vidmastvatpraṇītaścakāsti &
vyaktaṃ devā janmanaḥ śāśvatasya % dyauste mūrdhā locane candrasūryau // MatsP_154.9 //
vyālāḥ keśāḥ śrotrarandhrā diśaste $ pādau bhūmirnābhirandhre samudrāḥ &
māyākāraḥ kāraṇaṃ tvaṃ prasiddho % vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ // MatsP_154.10 //
vedārtheṣu tvāṃ vivṛṇvanti buddhvā $ hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam &
tvāmātmānaṃ labdhayogā gṛṇanti % sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ // MatsP_154.11 //
tāsāṃ heturyāṣṭamī cāpi gītā $ tasyāṃ tasyāṃ gīyase vai tvamantam &
dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra % devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ // MatsP_154.12 //
sambhūtāste tvatta evādisarge $ bhūyastāṃ tāṃ vāsanāṃ te 'bhyupeyuḥ &
tvatsaṃkalpenāntamāyāptigūḍhaḥ % kālo meyo dhvastasaṃkhyāvikalpaḥ // MatsP_154.13 //
bhāvābhāvavyaktisaṃhārahetus $ tvaṃ so 'nantastasya kartāsi cātman &
ye 'nye sūkṣmāḥ santi tebhyo 'bhigītaḥ % sthūlā bhāvāścāvṛtāraśca teṣām // MatsP_154.14 //
tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto $ bhūtaṃ bhavyaṃ caivamudbhūtibhājām &
bhāve bhāve bhāvitaṃ tvā yunakti % yuktaṃ yuktaṃ vyaktibhāvānnirasya \
itthaṃ devo bhaktibhājāṃ śaraṇyas # trātā goptā no bhavānantamūrtiḥ // MatsP_154.15 //
viremuramarāḥ stutvā $ brahmāṇamavikāriṇam &
tasthurmanobhir iṣṭārtha- % samprāptiprārthanāstataḥ // MatsP_154.16 //
evaṃ stuto viriñcistu $ prasādaṃ paramaṃ gataḥ &
amarānvaradenāha % vāmahastena nirdiśan // MatsP_154.17 //

*brahmovāca
nārī yābhartṛkākasmāt $ tanuste tyaktabhūṣaṇā &
na rājate tathā śakra % mlānavaktraśiroruhā // MatsP_154.18 //
hutāśanavimukto 'pi $ na dhūmena virājase &
bhasmaneva praticchanno % dagdhadāvaściroṣitaḥ // MatsP_154.19 //
yamāmayamaye naiva $ śarīre tvaṃ virājase &
daṇḍasyālambaneneva hy % akṛcchrastu pade pade // MatsP_154.20 //
rajanīcaranātho 'pi $ kiṃ bhīta iva bhāṣase &
rākṣasendra kṣatārāte % tvamarātikṣato yathā // MatsP_154.21 //
tanuste varuṇocchuṣkā $ parītasyeva vahninā &
vimuktarudhiraṃ pāśaṃ % phaṇibhiḥ pravilokayan // MatsP_154.22 //
vāyo bhavān vicetaskas $ tvaṃ snigdhairiva nirjitaḥ &
kiṃ tvaṃ bibheṣi dhanada % saṃnyasyaiva kuberatām // MatsP_154.23 //
rudrāstriśūlinaḥ santo $ vadadhvaṃ bahuśūlatām &
bhavantaḥ kena tatkṣiptaṃ % tejastu bhavatāmapi // MatsP_154.24 //
akiṃcitkaratāṃ yātaḥ $ karaste na vibhāsate &
alaṃ nīlotpalābhena % cakreṇa madhusūdana // MatsP_154.25 //
kiṃ tvayānudarālīna- $ bhuvanapravilokanam &
kriyate stimitākṣeṇa % bhavatā viśvatomukha // MatsP_154.26 //
evamuktāḥ surāstena $ brahmaṇā brahmamūrtinā &
vācāṃ pradhānabhūtatvān % mārutaṃ tamacodayan // MatsP_154.27 //
atha viṣṇumukhairdevaiḥ $ śvasanaḥ pratibodhitaḥ &
caturmukhaṃ tadā prāha % carācaraguruṃ vibhum // MatsP_154.28 //
na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ /*
punararthivaco 'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ // MatsP_154.29 //*
tvamananta karoṣi jagadbhavatāṃ $ sacarācaragarbhavibhinnaguṇām &
amarāsurametadaśeṣamapi % tvayi tulyamaho janako 'si yataḥ // MatsP_154.30 //
piturasti tathāpi manovikṛtiḥ $ saguṇo viguṇo balavānabalaḥ &
bhavato varalābhanivṛttabhayaḥ % kuliśāṅgasuto ditijo 'tibalaḥ // MatsP_154.31 //
sacarācaranirmathane kimiti $ kitavastu kṛto vihito bhavatā &
kila deva tvayā sthitaye jagatāṃ % mahadadbhutacitraviciguṇāḥ // MatsP_154.32 //
api tuṣṭikṛtaḥ śrutakāmaphalā $ vihitā dvijanāyaka devagaṇāḥ &
api nākamabhūtkila yajñabhujāṃ % bhavato viniyogavaśātsatatam // MatsP_154.33 //
apahṛtya vimānagaṇaṃ sa kṛto $ ditijena mahāmarubhūmisamaḥ &
kṛtavānasi sarvaguṇātiśayaṃ % yamaśeṣamahīdhararājatayā // MatsP_154.34 //
samamiṅgitabhāvavidhiḥ sa girir $ gaganena sadocchrayatāṃ hi gataḥ &
adhivāsavihāravidhāvucito % ditijane pavikṣataśṛṅgataṭaḥ // MatsP_154.35 //
pariluṇṭhitaratnaguhānivaho $ bahudaityasabhāśrayatāṃ gamitaḥ &
surarāja sa tasya bhayena gataṃ % vyadadhādaśarīra ito 'pi vṛthā // MatsP_154.36 //
upayogyatayā vivṛtaṃ suciraṃ $ vimaladyutipūritadigvadanam &
bhavataiva vinirmitamādiyuge % surahetisamūham anutthamidam // MatsP_154.37 //
ditijasya śarīramavāpya gataṃ $ śatadhā matibhedamivālpamanāḥ &
āsāradhūlidhvastāṅgā % dvārasthāḥ smaḥ kadarthinaḥ \
labdhapraveśāḥ kṛcchreṇa # vayaṃ tasyāmaradviṣaḥ // MatsP_154.38 //
sabhāyāmamarā deva $ nikṛṣṭe 'pyupaveśitāḥ &
vetrahastair ajalpantas % tato 'pahasitāstu taiḥ // MatsP_154.39 //
mahārthāḥ siddhasarvārthā $ bhavantaḥ svalpabhāṣiṇaḥ &
cāṭuyuktamatho karma hy % amarā bahu bhāṣata // MatsP_154.40 //
samayaṃ daityasiṃhasya $ saśakrasya nu saṃsthitāḥ &
vadateti ca daityasya % preṣyairvihasitā bahu // MatsP_154.41 //
ṛtavo mūrtimantastam $ upāsante hyaharniśam &
kṛtāparādhasaṃtrāsaṃ % na tyajanti kadācana // MatsP_154.42 //
tantrītrayalayopetaṃ $ siddhagandharvakiṃnaraiḥ &
surāgam upadhā nityaṃ % gīyate tasya veśmasu // MatsP_154.43 //
hantākṛtopakaraṇair $ mitrāṇi gurulāghavaiḥ &
śaraṇāgatasaṃtyāgī % tyaktasatyapariśrayaḥ // MatsP_154.44 //
iti niḥśeṣamathavā $ niḥśeṣaṃ vai na śakyate &
tasyāvinayamākhyātuṃ % sraṣṭā tatra parāyaṇam // MatsP_154.45 //
ityuktaḥ svātmabhūrdevaḥ $ surairdaityaviceṣṭitam &
surānuvāca bhagavāṃs % tataḥ smitamukhāmbujaḥ // MatsP_154.46 //

*brahmovāca
avadhyastārako daityaḥ $ sarvairapi surāsuraiḥ &
yasya vadhyaḥ sa nādyāpi % jātastribhuvane pumān // MatsP_154.47 //
mayā sa varadānena $ chandayitvā nivāritaḥ &
tapasaḥ sāṃprataṃ rājā % trailokyadahanātmakāt // MatsP_154.48 //
sa ca vavre vadhaṃ daityaḥ $ śiśutaḥ saptavāsarāt &
sa saptadivaso bālaḥ % śaṃkarādyo bhaviṣyati // MatsP_154.49 //
tārakasya nihantā sa $ bhāskarābho bhaviṣyati &
sāṃprataṃ cāpyapatnīkaḥ % śaṃkaro bhagavānprabhuḥ // MatsP_154.50 //
yaccāhamuktavānyasyā hy $ uttānakaratā sadā &
uttāno varadaḥ pāṇir % eṣa devyāḥ sadaiva tu // MatsP_154.51 //
himācalasya duhitā $ sā tu devī bhaviṣyati &
tasyāḥ sakāśādyaḥ śarvas tv % araṇyāṃ pāvako yathā // MatsP_154.52 //
janayiṣyati taṃ prāpya $ tārako 'bhibhaviṣyati &
mayāpyupāyaḥ sa kṛto % yathaivaṃ hi bhaviṣyati // MatsP_154.53 //
śeṣaścāpyasya vibhavo $ vinaśyettadanantaram &
stokakālaṃ pratīkṣadhvaṃ % nirviśaṅkena cetasā // MatsP_154.54 //
ityuktāstridaśāstena $ sākṣātkamalajanmanā &
jagmustaṃ praṇipatyeśaṃ % yathāyogaṃ divaukasaḥ // MatsP_154.55 //
tato gateṣu deveṣu $ brahmā lokapitāmahaḥ &
niśāṃ sasmāra bhagavān % svatanoḥ pūrvasaṃbhavām // MatsP_154.56 //
tato bhagavatī rātrir $ upatasthe pitāmaham &
tāṃ vivikte samālokya % brahmovāca vibhāvarīm // MatsP_154.57 //

*brahmovāca
vibhāvari mahatkāyaṃ $ vibudhānāmupasthitam &
tatkartavyaṃ tvayā devi % śṛṇu kāryasya niścayam // MatsP_154.58 //
tārako nāma daityendraḥ $ suraketuranirjitaḥ &
tasyābhāvāya bhagavāñ % janayiṣyati ceśvaraḥ // MatsP_154.59 //
sutaṃ sa bhavitā tasya $ tārakasyāntakārakaḥ &
śaṃkarasyābhavatpatnī % satī dakṣasutā tu yā // MatsP_154.60 //
sā mṛtā kupitā devī $ kasmiṃścitkāraṇāntare &
bhavitā himaśailasya % duhitā lokabhāvinī // MatsP_154.61 //
viraheṇa harastasyā $ matvā śūnyaṃ jagattrayam &
tapasyanhimaśailasya % kandare siddhasevite // MatsP_154.62 //
pratīkṣamāṇastajjanma $ kaṃcitkālaṃ nivatsyati &
tayoḥ sutaptatapasor % bhavitā yo mahābalaḥ // MatsP_154.63 //
sa bhaviṣyati daityasya $ tārakasya vināśakaḥ &
jātamātrā tu sā devī % svalpasaṃjñā ca bhāminī // MatsP_154.64 //
virahotkaṇṭhitā gāḍhaṃ $ harasaṃgamalālasā &
tayoḥ sutaptatapasoḥ % saṃyogaḥ syācchubhānane // MatsP_154.65 //
tatastābhyāṃ tu janitaḥ $ svalpo vākkalaho bhavet &
tato 'pi saṃśayo bhūyas % tārakaṃ prati dṛśyate // MatsP_154.66 //
tayoḥ saṃyuktayostasmāt $ suratāsaktikāraṇe &
vighnastvayā vidhātavyo % yathā tābhyāṃ tathā śṛṇu // MatsP_154.67 //
garbhasthāne ca tanmātuḥ $ svena rūpeṇa rañjaya &
tato vihāya śarvastāṃ % viśrānto narmapūrvakam // MatsP_154.68 //
bhartsayiṣyati tāṃ devīṃ $ tataḥ sā kupitā satī &
prayāsyati tapaścartuṃ % tattasmāttapase punaḥ // MatsP_154.69 //
janayiṣyati yaṃ śarvā $ dayitadyutimaṇḍitam &
sa bhaviṣyati hantā vai % surārīṇāmasaṃśayam // MatsP_154.70 //
tvayāpi dānavā devi $ hantavyā lokadurjayāḥ &
yāvacca na satī deha- % saṃkrāntaguṇasaṃcayā // MatsP_154.71 //
tatsaṃgamena tāvattvaṃ $ daityānhantuṃ na śakṣyase &
evaṃ kṛte tapastaptvā % sṛṣṭisaṃhārakāriṇī // MatsP_154.72 //
samāptaniyamā devī $ yadā comā bhaviṣyati &
tadā svameva tadrūpaṃ % śailajā pratipatsyate // MatsP_154.73 //
tanustavāpi sahajā $ saikānaṃśā bhaviṣyati &
rūpāṃśena tu saṃyuktā % tvamumāyāṃ bhaviṣyasi // MatsP_154.74 //
ekānaṃśeti lokastvāṃ $ varade pūjayiṣyati &
bhedairbahuvidhākāraiḥ % sarvagā kāmasādhinī // MatsP_154.75 //
oṃkāravaktrā gāyatrī $ tvamiti brahmavādibhiḥ &
ākrāntirūrjitākārā % rājabhiśca mahābhujaiḥ // MatsP_154.76 //
tvaṃ bhūriti viśāṃ mātā $ śūdraiḥ śaivīti pūjitā &
kṣāntirmunīnāmakṣobhyā % dayā niyamināmiti // MatsP_154.77 //
tvaṃ mahopāyasaṃdohā $ nītirnayavisarpiṇām &
paricchittistvamarthānāṃ % tvamīhā prāṇihṛcchayā // MatsP_154.78 //
tvaṃ muktiḥ sarvabhūtānāṃ $ tvaṃ gatiḥ sarvadehinām &
tvaṃ ca kīrtimatāṃ kīrtis % tvaṃ mūrtiḥ sarvadehinām // MatsP_154.79 //
ratistvaṃ raktacittānāṃ $ prītistvaṃ hṛṣṭadarśinām &
tvaṃ kāntiḥ kṛtabhūṣāṇāṃ % tvaṃ śāntirduḥkhakarmaṇām // MatsP_154.80 //
tvaṃ bhrāntiḥ sarvabodhānāṃ $ tvaṃ gatiḥ kratuyājinām &
jaladhīnāṃ mahāvelā % tvaṃ ca līlā vilāsinām // MatsP_154.81 //
saṃbhūtistvaṃ padārthānāṃ $ sthitistvaṃ lokapālinī &
tvaṃ kālarātrirniḥśeṣa- % bhuvanāvalināśinī // MatsP_154.82 //
priyakaṇṭhagrahānanda- $ dāyinī tvaṃ vibhāvarī &
ityanekavidhairdevi % rūpairloke tvamarcitā // MatsP_154.83 //
ye tvāṃ stoṣyanti varade $ pūjayiṣyanti vāpi ye &
te sarvakāmānāpsyanti % niyatā nātra saṃśayaḥ // MatsP_154.84 //
ityuktā tu niśā devī $ tathetyuktvā kṛtāñjaliḥ &
jagāma tvaritā tūrṇaṃ % gṛhaṃ himagireḥ param // MatsP_154.85 //
tatrāsīnāṃ mahāharmye $ ratnabhittisamāśrayām &
dadarśa menāmāpāṇḍu- % cchavivaktrasaroruhām // MatsP_154.86 //
kiṃcic chyāmamukhodagra- $ stanabhārāvanāmitām &
mahauṣadhigaṇābaddha- % mantrarājaniṣevitām // MatsP_154.87 //
udvahatkanakonnaddha- $ jīvarakṣāmahoragām &
maṇidīpagaṇajyotir % mahālokaprakāśite // MatsP_154.88 //
prakīrṇabahusiddhārthe $ manojaparivārake &
śucinyaṃśukasaṃchanna- % bhūśayyāstaraṇojjvale // MatsP_154.89 //
dhūpāmodamanoramye $ sarjagandhopayogike &
tataḥ krameṇa divase % gate dūraṃ vibhāvarī // MatsP_154.90 //
vyajṛmbhata sukhodarke $ tato menā mahāgṛhe &
prasuptaprāyapuruṣe % nidrābhūtopacārike // MatsP_154.91 //
sphuṭāloke śaśabhṛti $ bhrāntirātrivihaṃgame &
rajanīcarabhūtānāṃ % saṃghairāvṛtacatvare // MatsP_154.92 //
gāḍhakaṇṭhagrahālagna- $ subhageṣṭajane tataḥ &
kiṃcidākulatāṃ prāpte % menānetrāmbujadvaye // MatsP_154.93 //
āviveśa mukhe rātriḥ $ sucirasphuṭasaṃgamā &
janmadāyā jaganmātuḥ % krameṇa jaṭharāntare // MatsP_154.94 //
āviveśāntaraṃ janma $ manyamānā kṣapā tu vai &
arañjayacchaviṃ devyā % guhāraṇye vibhāvarī // MatsP_154.95 //
tato jagatpatiprāṇa- $ heturhimagiripriyā &
brāhme muhūrte subhage % vyasūyata guhāraṇim // MatsP_154.96 //
tasyāṃ tu jāyamānāyāṃ $ jantavaḥ sthāṇujaṅgamāḥ &
abhavansukhinaḥ sarve % sarvalokanivāsinaḥ // MatsP_154.97 //
nārakāṇāmapi tadā $ sukhaṃ svargasamaṃ mahat &
abhavatkrūrasattvānāṃ % cetaḥ śāntaṃ ca dehinām // MatsP_154.98 //
jyotiṣāmapi tejastvam $ abhavatsuratonnatā &
vanāśritāścauṣadhayaḥ % svāduvanti phalāni ca // MatsP_154.99 //
gandhavanti ca mālyāni $ vimalaṃ ca nabho 'bhavat &
mārutaśca sukhasparśo % diśaśca sumanoharā // MatsP_154.100 //
tena codbhūtaphalita- $ paripākaguṇojjvalāḥ &
abhavatpṛthivī devī % śālimālākulāpi ca // MatsP_154.101 //
tapāṃsi dīrghacīrṇāni $ munīnāṃ bhāvitātmanām &
tasmingatāni sāphalyaṃ % kāle nirmalacetasām // MatsP_154.102 //
vismṛtāni ca śastrāṇi $ prādurbhāvaṃ prapedire &
prabhāvastīrthamukhyānāṃ % tadā puṇyatamo 'bhavat // MatsP_154.103 //
antarikṣe surāścāsan $ vimāneṣu sahasraśaḥ &
samahendraharibrahma- % vāyuvahnipurogamāḥ // MatsP_154.104 //
puṣpavṛṣṭiṃ pramumucus $ tasmiṃstu himabhūdhare &
jagurgandharvamukhyāśca % nanṛtuścāpsarogaṇāḥ // MatsP_154.105 //
meruprabhṛtayaścāpi $ mūrtimanto mahābalāḥ &
tasminmahotsave prāpte % divyaprabhṛtapāṇayaḥ // MatsP_154.106 //
saritaḥ sāgarāścaiva $ samājagmuśca sarvaśaḥ &
himaśailo 'bhavalloke % tathā sarvaiścarācaraiḥ // MatsP_154.107 //
sevyaścāpyabhigamyaśca $ sa śreyāṃścācalottamaḥ &
anubhūyotsavaṃ devā % jagmuḥ svānālayānmudā // MatsP_154.108 //
devagandharvanāgendra- $ śailaśīlāvanīguṇaiḥ &
himaśailasutā devī % svayaṃpūrvikayā tataḥ // MatsP_154.109 //
krameṇa vṛddhimānītā $ lakṣmīvānalasairbudhaiḥ &
krameṇa rūpasaubhāgya- % prabodhairbhuvanatrayam // MatsP_154.110 //
ajayadbhūṣayaccāpi $ niḥsādhārairnagātmajā &
etasminnantare śakro % nāradaṃ devasaṃmatam // MatsP_154.111 //
devarṣimatha sasmāra $ kāryasādhanasatvaram &
smṛtiṃ śakrasya vijñāya % jātāṃ tu bhagavāṃstadā // MatsP_154.112 //
ājagāma mudā yukto $ mahendrasya niveśanam &
taṃ sa dṛṣṭvā sahasrākṣaḥ % samutthāya mahāsanāt // MatsP_154.113 //
yathārheṇa tu pādyena $ pūjayāmāsa vāsavaḥ &
śakrapraṇītāṃ tāṃ pūjāṃ % pratigṛhya yathāvidhi // MatsP_154.114 //
nāradaḥ kuśalaṃ devam $ apṛcchatpākaśāsanam &
pṛṣṭe ca kuśale śakraḥ % provāca vacanaṃ prabhuḥ // MatsP_154.115 //

*indra uvāca
kuśalasyāṅkure tāvat $ sambhūte bhuvanatraye &
tatphalodbhavasaṃpattau % tvaṃ bhavātandrito mune // MatsP_154.116 //
vetsi caitatsamastaṃ tvaṃ $ tathāpi paricodakaḥ &
nirvṛtiṃ paramāṃ yāti % nivedyārthaṃ suhṛjjane // MatsP_154.117 //
tadyathā śailajā devī $ yogaṃ yāyātpinākinā &
śīghraṃ tadudyamaḥ sarvair % asmatpakṣairvidhīyatām // MatsP_154.118 //
avagamyārthamakhilaṃ $ tata āmantrya nāradaḥ &
śakraṃ jagāma bhagavān % himaśailaniveśanam // MatsP_154.119 //
tatra dvāre sa viprendraś $ citravetralatākule &
vandito himaśailena % nirgatena puro muniḥ // MatsP_154.120 //
saha praviśya bhavanaṃ $ bhuvo bhūṣaṇatāṃ gatam &
nivedite svayaṃ haime % himaśaile na vistṛte // MatsP_154.121 //
mahāsane munivaro $ niṣasādātuladyutiḥ &
yathārhaṃ cārghyapādyaṃ ca % śailastasmai nyavedayat // MatsP_154.122 //
munistu pratijagrāha $ tamarghaṃ vidhivattadā &
gṛhītārghaṃ munivaram % apṛcchacchlakṣṇayā girā // MatsP_154.123 //
kuśalaṃ tapasaḥ śailaḥ $ śanaiḥ phullānanāmbujaḥ &
munirapyadrirājānam % apṛcchatkuśalaṃ tadā // MatsP_154.124 //

*nārada uvāca
aho 'vatāritāḥ sarve $ saṃniveśe mahāgire &
pṛthutvaṃ manasā tulyaṃ % kandarāṇāṃ tathācala // MatsP_154.125 //
gurutvaṃ te guṇaughānāṃ $ sthāvarādatiricyate &
prasannatā ca toyasya % manaso 'pyadhikā ca te // MatsP_154.126 //
na lakṣayāmaḥ śailendra $ śiṣyate kandarodarāt &
na ca lakṣmīstathā svarge % kutrādhikatayā sthitā // MatsP_154.127 //
nānātapobhirmunibhir $ jvalanārkasamaprabhaiḥ &
pāvanaiḥ pāvito nityaṃ % tvatkandarasamāśritaiḥ // MatsP_154.128 //
avamatya vimānāni $ svargavāsavirāgiṇaḥ &
piturgṛha ivāsannā % devagandharvakiṃnarāḥ // MatsP_154.129 //
aho dhanyo 'si śailendra $ yasya te kandaraṃ haraḥ &
adhyāste lokanātho 'pi % samādhānaparāyaṇaḥ // MatsP_154.130 //
ityuktavati devarṣau $ nārade sādaraṃ girā &
himaśailasya mahiṣī % menā munididṛkṣayā // MatsP_154.131 //
anuyātā duhitrā tu $ svalpāliparicārikā &
lajjāpraṇayanamrāṅgī % praviveśa niveśanam // MatsP_154.132 //
tatra sthito munivaraḥ $ śailena sahito vaśī &
dṛṣṭvā tu tejaso rāśiṃ % muniṃ śailapriyā tadā // MatsP_154.133 //
vavande gūḍhavadanā $ pāṇipadmakṛtāñjaliḥ &
tāṃ vilokya mahābhāgo % maharṣir amitadyutiḥ // MatsP_154.134 //
āśīrbhir amṛtodgāra- $ rūpābhistāṃ vyavardhayat &
tato vismitacittā tu % himavadgiriputrikā // MatsP_154.135 //
udaikṣannāradaṃ devī $ munimadbhutarūpiṇam &
ehi vatseti cāpyuktā % ṛṣiṇā snigdhayā girā // MatsP_154.136 //
kaṇṭhe gṛhītvā pitaram $ utsaṅge samupāviśat &
uvāca mātā tāṃ devīm % abhivandaya putrike // MatsP_154.137 //
bhagavantaṃ tato dhanyaṃ $ patimāpsyasi saṃmatam &
ityuktā tu tato mātrā % vastrāntapihitānanā // MatsP_154.138 //
kiṃcitkampitamūrdhā tu $ vākyaṃ novāca kiṃcana &
tataḥ punaruvācedaṃ % vākyaṃ mātā sutāṃ tadā // MatsP_154.139 //
vatse vandaya devarṣiṃ $ tato dāsyāmi te śubham &
ratnakrīḍanakaṃ ramyaṃ % sthāpitaṃ yacciraṃ mayā // MatsP_154.140 //
ityuktā tu tato vegād $ uddhṛtya caraṇau tadā &
vavande mūrdhni saṃdhāya % karapaṅkajakuḍmalam // MatsP_154.141 //
kṛte tu vandane tasyā $ mātā sakhīmukhena tu &
codayāmāsa śanakais % tasyāḥ saubhāgyaśaṃsinām // MatsP_154.142 //
śarīralakṣaṇānāṃ tu $ vijñānāya tu kautukāt &
strīsvabhāvādyadduhituś % cintāṃ hṛdi samudvahan // MatsP_154.143 //
jñātvā tadiṅgitaṃ śailo $ mahiṣyā hṛdayena tu &
anudgīrṇo 'kṣatirmene % ramyametadupasthitam // MatsP_154.144 //
coditaḥ śailamahiṣī- $ sakhyā munivarastadā &
smitānano mahābhāgo % vākyaṃ provāca nāradaḥ // MatsP_154.145 //
na jāto 'syāḥ patirbhadre $ lakṣaṇaiśca vivarjitā &
uttānahastā satataṃ % caraṇairvyabhicāribhiḥ \
svachāyayā bhaviṣyeyaṃ # kimanyadbahu bhāṣyate // MatsP_154.146 //
śrutvaitatsaṃbhramāviṣṭo $ dhvastadhairyo mahābalaḥ &
nāradaṃ pratyuvācātha % sāśrukaṇṭho mahāgiriḥ // MatsP_154.147 //

*himavānuvāca
saṃsārasyātidoṣasya $ durvijñeyā gatiryataḥ &
sṛṣṭyāṃ cāvaśyabhāvinyāṃ % kenāpyatiśayātmanā // MatsP_154.148 //
kartrā praṇītā maryādā $ sthitā saṃsāriṇāmiyam &
yo jāyate hi yadbījo % janituḥ sa hyasārthakaḥ // MatsP_154.149 //
janitā cāpi jātasya $ na kaściditi yatsphuṭam &
svakarmaṇaiva jāyante % vividhā bhūtajātayaḥ // MatsP_154.150 //
aṇḍajo hyaṇḍajājjātaḥ $ punarjāyeta mānavaḥ &
mānuṣācca sarīsṛpyāṃ % manuṣyatvena jāyate // MatsP_154.151 //
tatrāpi jātau śreṣṭhāyāṃ $ dharmasyotkarṣaṇena tu &
aputrajanminaḥ śeṣāḥ % prāṇinaḥ samavasthitāḥ // MatsP_154.152 //
manujāstatra jāyante $ yato na gṛhadharmiṇaḥ &
krameṇāśramasaṃprāptir % brahmacārivratādanu // MatsP_154.153 //
tasya karturniyogena $ saṃsāro yena vardhitaḥ &
saṃsārasya kuto vṛddhiḥ % sarve syuryadatigrahāḥ // MatsP_154.154 //
ataḥ kartrā tu śāstreṣu $ sutalābhaḥ praśaṃsitaḥ &
prāṇināṃ mohanārthāya % narakatrāṇasaṃśrayāt // MatsP_154.155 //
striyā virahitā sṛṣṭir $ jantūnāṃ nopapadyate &
strījātistu prakṛtyaiva % kṛpaṇā dainyabhāṣiṇī \
śāstrālocanasāmarthyam # ujjhitaṃ tāsu vedhasā // MatsP_154.156 //
śāstreṣūktamasaṃdigdhaṃ $ bahuvāraṃ mahāphalam &
daśaputrasamā kanyā % yā na syācchīlavarjitā // MatsP_154.157 //
vākyametatphalabhraṣṭaṃ $ puṃsi glānikaraṃ param &
kanyā hi kṛpaṇā śocyā % piturduḥkhavivardhinī // MatsP_154.158 //
yāpi syātpūrṇasarvāḍhyā $ patiputradhanādibhiḥ &
kiṃ punardurbhagā hīnā % patiputradhanādibhiḥ // MatsP_154.159 //
tvaṃ coktavānsutāyā me $ śarīre doṣasaṃgraham &
aho muhyāmi śuṣyāmi % glāmi sīdāmi nārada // MatsP_154.160 //
ayuktamatha vaktavyam $ aprāpyamapi sāṃpratam &
anugraheṇa me chinddhi % duḥkhaṃ kanyāśrayaṃ mune // MatsP_154.161 //
paricchinne 'pyasaṃdigdhe $ manaḥ paribhavāśrayam &
tṛṣṇā muṣṇāti niṣṇātā % phalalobhāśrayāśubhā // MatsP_154.162 //
strīṇāṃ hi paramaṃ janma $ kulānāmubhayātmanām &
ihāmutra sukhāyoktaṃ % satpatiprāptisaṃjñitam // MatsP_154.163 //
durlabhaḥ satpatiḥ strīṇāṃ $ viguṇo 'pi patiḥ kila &
na prāpyate vinā puṇyaiḥ % patirnāryā kadācana // MatsP_154.164 //
yato niḥsādhano dharmaḥ $ parimāṇojjhitā ratiḥ &
dhanaṃ jīvitaparyāptaṃ % patyau nāryāḥ pratiṣṭhitam // MatsP_154.165 //
nirdhano durbhago mūrkhaḥ $ sarvalakṣaṇavarjitaḥ &
daivataṃ paramaṃ nāryāḥ % patiruktaḥ sadaiva hi // MatsP_154.166 //
tvayā coktaṃ hi devarṣe $ na jāto 'syāḥ patiḥ kila &
etaddaurbhāgyamatulam % asaṃkhyaṃ guru duḥsaham // MatsP_154.167 //
carācare bhūtasarge $ yadadyāpi ca no mune &
na sa jāta iti brūṣe % tena me vyākulaṃ manaḥ // MatsP_154.168 //
manuṣyadevajātīnāṃ $ śubhāśubhanivedakam &
lakṣaṇaṃ hastapādādau % vihitairlakṣaṇaiḥ kila // MatsP_154.169 //
seyam uttānahasteti $ tvayoktā munipuṃgava &
uttānahastatā proktā % yācatāmeva nityadā // MatsP_154.170 //
śubhodayānāṃ dhanyānāṃ $ na kadācitprayacchatām &
svachāyayāsyāścaraṇau % tvayoktau vyabhicāriṇau // MatsP_154.171 //
tatrāpi śreyasāṃ hyāśā $ mune na pratibhāti naḥ &
śarīralakṣaṇāścānye % pṛthakphalanivedinaḥ // MatsP_154.172 //
saubhāgyadhanaputrāyuḥ $ patilābhānuśaṃsanam &
taiśca sarvairvihīneyaṃ % tvamāttha munipuṃgava // MatsP_154.173 //
tvaṃ me sarvaṃ vijānāsi $ satyavāgasi cāpyataḥ &
muhyāmi muniśārdūla % hṛdayaṃ dīryatīva me // MatsP_154.174 //
ityuktvā virataḥ śailo $ mahāduḥkhavicāraṇāt &
śrutvaitadakhilaṃ tasmāc % chailarājamukhāmbujāt \
smitapūrvamuvācedaṃ # nārado devacoditaḥ // MatsP_154.175 //

*nārada uvāca
harṣasthāne 'pi mahati $ tvayā duḥkhaṃ nirūpyate &
aparicchinnavākyārthe % mohaṃ yāsi mahāgire // MatsP_154.176 //
imāṃ śṛṇu giraṃ matto $ rahasyapariniṣṭhitām &
samāhito mahāśaila % mayoktasya vicāraṇe // MatsP_154.177 //
na jāto 'syāḥ patirdevyā $ yanmayoktaṃ himācala &
na sa jāto mahādevo % bhūtabhavyabhavodbhavaḥ \
śaraṇyaḥ śāśvataḥ śāstā # śaṃkaraḥ parameśvaraḥ // MatsP_154.178 //
brahmaviṣṇvindramunayo $ janmamṛtyujarārditāḥ &
tasyaite parameśasya % sarve krīḍanakā gire // MatsP_154.179 //
āste brahmā tadicchātaḥ $ sambhūto bhuvanaprabhuḥ &
viṣṇuryuge yuge jāto % nānājātirmahātanuḥ // MatsP_154.180 //
manyase māyayā jātaṃ $ viṣṇuṃ cāpi yuge yuge &
ātmano na vināśo 'sti % sthāvarānte 'pi bhūdhara // MatsP_154.181 //
saṃsāre jāyamānasya $ bhriyamāṇasya dehinaḥ &
naśyate deha evātra % nātmano nāśa ucyate // MatsP_154.182 //
brahmādisthāvarānto 'yaṃ $ saṃsāro yaḥ prakīrtitaḥ &
sa janmamṛtyuduḥkhārto hy % avaśaḥ parivartate // MatsP_154.183 //
mahādevo 'calaḥ sthāṇur $ na jāto janako 'jaraḥ &
bhaviṣyati patiḥ so 'syā % jagannātho nirāmayaḥ // MatsP_154.184 //
yaduktaṃ ca mayā devī $ lakṣaṇairvarjitā tava &
śṛṇu tasyāpi vākyasya % samyaktvena vicāraṇam // MatsP_154.185 //
lakṣaṇaṃ daiviko hyaṅkaḥ $ śarīrāvayavāśrayaḥ &
sarvāyurdhanasaubhāgya- % parimāṇaprakāśakaḥ // MatsP_154.186 //
anantasyāprameyasya $ saubhāgyasyāsya bhūdhara &
naivāṅko lakṣaṇākāraḥ % śarīre saṃvidhīyate // MatsP_154.187 //
ato 'syā lakṣaṇaṃ gātre $ śaila nāsti mahāmate &
yathāhamuktavānasyā hy % uttānakaratāṃ sadā // MatsP_154.188 //
uttāno varadaḥ pāṇir $ eṣa devyāḥ sadaiva tu &
surāsuramunivrāta- % varadeyaṃ bhaviṣyati // MatsP_154.189 //
yathā proktaṃ tadā pādau $ svacchāyāvyabhicāriṇau &
asyāḥ śṛṇu mamātrāpi % vāgyuktiṃ śailasattama // MatsP_154.190 //
caraṇau padmasaṃkāśāv $ asyāḥ svacchanakhojjvalau &
surāsurāṇāṃ namatāṃ % kirīṭamaṇikāntibhiḥ // MatsP_154.191 //
vicitravarṇairbhāsantau $ svacchāyāpratibimbitau &
bhāryā jagadgurorhyeṣā % vṛṣāṅkasya mahīdhara // MatsP_154.192 //
jananī lokadharmasya $ sambhūtā bhūtabhāvanī &
śiveyaṃ pāvanāyaiva % tvatkṣetre pāvakadyutiḥ // MatsP_154.193 //
tadyathā śīghramevaiṣāṃ $ yogaṃ yāyātpinākinā &
tathā vidheyaṃ vidhivat % tvayā śailendrasattama \
atyantaṃ hi mahatkāryaṃ # devānāṃ himabhūdhara // MatsP_154.194 //

*sūta uvāca
evaṃ śrutvā tu śailendro $ nāradātsarvameva hi &
ātmānaṃ sa punarjātaṃ % mene menāpatistadā // MatsP_154.195 //
namaskṛtya vṛṣāṅkāya $ tadā devāya dhīmate &
uvāca so 'pi saṃhṛṣṭo % nāradaṃ tu himācalaḥ // MatsP_154.196 //

*himavānuvāca
dustarānnarakādghorād $ uddhṛto 'smi tvayā mune &
pātālādahamuddhṛtya % saptalokādhipaḥ kṛtaḥ // MatsP_154.197 //
himācalo 'smi vikhyātas $ tvayā munivarādhunā &
himācale 'calaguṇāṃ % prāpito 'smi samunnatim // MatsP_154.198 //
ānandadivasāhāri $ hṛdayaṃ me 'dhunā mune &
nādhyavasyati kṛtyānāṃ % pravibhāgavicāraṇam \
yadi vācāmadhīśaḥ syāṃ # tvadguṇānāṃ vicāraṇe // MatsP_154.199 //
bhavadvidhānāṃ niyatam $ amoghaṃ darśanaṃ mune &
tavāsmānprati cāpalyaṃ % vyaktaṃ mama mahāmune // MatsP_154.200 //
bhavadbhireva kṛtyo 'haṃ $ nivāsāyātmarūpiṇām &
munīnāṃ devatānāṃ ca % svayaṃkartāpi kalmaṣam // MatsP_154.201 //
tathāpi vastunyekasminn $ ājñā me sampradīyatām &
ityuktavati śailendre % sa tadā harṣanirbhare // MatsP_154.202 //
tathā ca nārado vākyaṃ $ kṛtaṃ sarvamiti prabho &
surakārye ya evārthas % tavāpi sumahattaraḥ // MatsP_154.203 //
ityuktvā nāradaḥ śīghraṃ $ jagāma tridivaṃ prati &
sa gatvā śakrabhavanam % amareśaṃ dadarśa ha // MatsP_154.204 //
tato 'bhirūpe sa munir $ upaviṣṭo mahāsane &
pṛṣṭaḥ śakreṇa provāca % himajāsaṃśrayāṃ kathām // MatsP_154.205 //

*nārada uvāca
samūhya yattu kartavyaṃ $ tanmayā kṛtameva hi &
kiṃ tu pañcaśarasyaiva % samayo 'yamupasthitaḥ // MatsP_154.206 //
ityukto devarājastu $ muninā kāryadarśinā &
cūtāṅkurāstraṃ sasmāra % bhagavānpākaśāsanaḥ // MatsP_154.207 //
saṃsmṛtastu tadā kṣipraṃ $ sahasrākṣeṇa dhīmatā &
upatasthe ratiyutaḥ % savilāso jhaṣadhvajaḥ \
prādurbhūtaṃ tu taṃ dṛṣṭvā # śakraḥ provāca sādaram // MatsP_154.208 //

*śakra uvāca
upadeśena bahunā $ kiṃ tvāṃ prati vade priyam &
manobhavo 'si tena tvaṃ % vetsi bhūtamanogatam // MatsP_154.209 //
tadyathārthakameva tvaṃ $ kuru nākasadāṃ priyam &
śaṃkaraṃ yojaya kṣipraṃ % giriputryā manobhava \
saṃyuto madhunā caiva # ṛturājena durjaya // MatsP_154.210 //
ityukto madanastena $ śakreṇa svārthasiddhaye &
provāca pañcabāṇo 'tha % vākyaṃ bhītaḥ śatakratum // MatsP_154.211 //

*kāma uvāca
anayā devasāmagryā $ munidānavabhīmayā &
duḥsādhyaḥ śaṃkaro devaḥ % kiṃ na vetsi jagatprabho // MatsP_154.212 //
tasya devasya vettha tvaṃ $ kāraṇaṃ tu yadavyayam &
prāyaḥ prasādaḥ kopo 'pi % sarvo hi mahatāṃ mahān // MatsP_154.213 //
sarvopabhogasārā hi $ sundaryaḥ svargasaṃbhavāḥ &
adhyāśritaṃ ca yatsaukhyaṃ % bhavatā naṣṭaceṣṭitam // MatsP_154.214 //
pramādādatha vibhraśyed $ īśaṃ prati vicintyatām &
prāgeva ceha dṛśyante % bhūtānāṃ kāryasaṃbhavāḥ // MatsP_154.215 //
viśeṣaṃ kāṅkṣatāṃ śakra $ sāmānyādbhraṃśanaṃ phalam &
śrutvaitadvacanaṃ śakras % tamuvācāmarairyutaḥ // MatsP_154.216 //

*śakra uvāca
vayaṃ pramāṇāste hyatra $ ratikānta na saṃśayaḥ &
saṃdeśena vinā śaktir % apakārasya neṣyate \
kasyacic ca kvaciddṛṣṭaṃ # sāmarthyaṃ na tu sarvataḥ // MatsP_154.217 //
ityuktaḥ prayayau kāmaḥ $ sakhāyaṃ madhumāśritaḥ &
ratiyukto jagāmāśu % prasthaṃ tu himabhūbhṛtaḥ // MatsP_154.218 //
sa tu tatrākaroccintāṃ $ kāryasyopāyapūrvikām &
mahārthā ye hi niṣkampā % manasteṣāṃ sudurjayam // MatsP_154.219 //
tadādāveva saṃkṣobhya $ niyataṃ sujayo bhavet &
saṃsiddhiṃ prāpnuyuścaiva % pūrvaṃ saṃśodhya mānasam // MatsP_154.220 //
kathaṃ ca vividhairbhāvair $ dveṣānugamanaṃ vinā &
krodhaḥ krūratarāsaṅgād % bhīṣaṇerṣyāṃ mahāsakhīm // MatsP_154.221 //
cāpalyamūrdhni vidhvasta- $ dhairyādhārāṃ mahābalām &
tāmasya viniyokṣyāmi % manaso vikṛtiṃ parām // MatsP_154.222 //
pidhāya dhairyadvārāṇi $ saṃtoṣamapakṛṣya ca &
avagantuṃ hi māṃ tatra % na kaścidatipaṇḍitaḥ // MatsP_154.223 //
vikalpamātrāvasthāne $ vairūpyaṃ manaso bhavet &
paścānmūlakriyārambha- % gambhīrāvartadustaraḥ // MatsP_154.224 //
hariṣyāmi harasyāhaṃ $ tapastasya sthirātmanaḥ &
indriyagrāmamāvṛtya % ramyasādhanasaṃvidhiḥ // MatsP_154.225 //
cintayitveti madano $ bhūtabhartustadāśramam &
jagāma jagatīsāraṃ % saraladrumavedikam // MatsP_154.226 //
śāntasattvasamākīrṇam $ acalaprāṇisaṃkulam &
nānāpuṣpalatājālaṃ % gaganasthagaṇeśvaram // MatsP_154.227 //
nirvyagravṛṣabhādhyuṣṭa- $ nīlaśādvalasānukam &
tatrāpaśyattrinetrasya % ramyaṃ kaṃciddvitīyakam // MatsP_154.228 //
vīrakaṃ lokavīreśam $ īśānasadṛśadyutim &
yakṣakuṅkumakiñjalka- % puñjapiṅgajaṭāsaṭam // MatsP_154.229 //
vetrapāṇinam avyagram $ ugrabhogīndrabhūṣaṇam &
tato nimīlitonnidra- % padmapatrābhalocanam // MatsP_154.230 //
prekṣamāṇamṛjusthānaṃ $ nāsikāgraṃ sulocanaiḥ &
śravastarasasiṃhendra- % carmalambottarīyakam // MatsP_154.231 //
śravaṇāhiphalanmukta- $ niḥśvāsānalapiṅgalam &
preṅkhatkapālaparyanta- % tumbilambijaṭācayam // MatsP_154.232 //
kṛtavāsukiparyaṅka- $ nābhimūlaniveśitam &
brahmāñjalisthapucchāgra- % nibaddhoragabhūṣaṇam // MatsP_154.233 //
dadarśa śaṃkaraṃ kāmaḥ $ kramaprāptāntikaṃ śanaiḥ &
tato bhramarajhaṅkāra- % mālambidrumasānukam // MatsP_154.234 //
praviṣṭaḥ karṇarandhreṇa $ bhavasya madano manaḥ &
śaṃkarastamathākarṇya % madhuraṃ madanāśrayam // MatsP_154.235 //
sasmāra dakṣaduhitāraṃ $ dayitāṃ raktamānasaḥ &
tataḥ sā tasya śanakais % tirobhūyātinirmalā // MatsP_154.236 //
samādhibhāvanā tasthau $ lakṣyapratyakṣarūpiṇī &
tatastanmayatāṃ yātaḥ % pratyūhāpihitāśayaḥ // MatsP_154.237 //
vaśitvena bubodheśo $ vikṛtiṃ madanātmikām &
īṣatkopasamāviṣṭo % dhairyamālambya dhūrjaṭiḥ // MatsP_154.238 //
nirāse madanasthityā $ yogamāyāsamāvrataḥ &
sa tayā māyayāviṣṭo % jajvāla madanastataḥ // MatsP_154.239 //
icchāśarīro durjeyo $ roṣadoṣamahāśrayaḥ &
hṛdayānnirgataḥ so 'tha % vāsanāvyasanātmakaḥ // MatsP_154.240 //
bahiḥsthalaṃ samālambya hy $ upatasthau jhaṣadhvajaḥ &
anuyāto 'tha hṛdyena % mitreṇa madhunā saha // MatsP_154.241 //
sahakāratarau dṛṣṭvā $ mṛdumārutanirdhutam &
stabakaṃ madano ramyaṃ % haravakṣasi satvaram // MatsP_154.242 //
mumoca mohanaṃ nāma $ mārgaṇaṃ makaradhvajaḥ &
śivasya hṛdaye śuddhe % nāśaśālī mahāśaraḥ // MatsP_154.243 //
papāta paruṣaprāṃśuḥ $ puṣpabāṇo vimohanaḥ &
tataḥ karaṇasaṃdeho % viddhastu hṛdaye bhavaḥ // MatsP_154.244 //
babhūva bhūdharaupamya- $ dhairyo 'pi madanonmukhaḥ &
tataḥ prabhutvādbhāvānāṃ % nāveśaṃ samapadyata // MatsP_154.245 //
bāhyaṃ bahu samāsādya $ pratyūhaprasavātmakam &
tataḥ kopānalodbhūta- % ghorahuṅkārabhīṣaṇe // MatsP_154.246 //
babhūva vadane netraṃ $ tṛtīyamanalākulam &
rudrasya raudravapuṣo % jagatsaṃhārabhairavam // MatsP_154.247 //
tadantikasthe madane $ vyasphārayata dhūrjaṭiḥ &
tannetravisphuliṅgena % krośatāṃ nākavāsinām // MatsP_154.248 //
gamito bhasmasāttūrṇaṃ $ kandarpaḥ kāmidarpakaḥ &
sa tu taṃ bhasmasātkṛtvā % haranetrodbhavo 'nalaḥ // MatsP_154.249 //
vyajṛmbhata jagaddagdhuṃ $ jvālāhuṅkāraghasmaraḥ &
tato bhavo jagaddhetor % vyabhavajjātavedasam // MatsP_154.250 //
sahakāre madhau candre $ sumanaḥsu pareṣvapi &
bhṛṅgeṣu kokilāsyeṣu % vibhāgena smarānalam // MatsP_154.251 //
sa bāhyāntaraviddhena $ hareṇa smaramārgaṇaḥ &
rāgasnehasamiddhāntar- % dhāvaṃstīvrahutāśanaḥ // MatsP_154.252 //
vibhaktalokasaṃkṣobha- $ karo durvārajṛmbhitaḥ &
samprāpya snehasaṃpṛktaṃ % kāmināṃ hṛdayaṃ kila // MatsP_154.253 //
jvalatyaharniśaṃ bhīmo $ duścikitsyamukhātmakaḥ &
vilokya harahuṅkāra- % jvālābhasmakṛtaṃ smaram // MatsP_154.254 //
vilalāpa ratiḥ krūraṃ $ bandhunā madhunā saha &
tato vilapya bahuśo % madhunā parisāntvitā // MatsP_154.255 //
jagāma śaraṇaṃ devam $ indumauliṃ trilocanam &
bhṛṅgānuyātāṃ saṃgṛhya % puṣpitāṃ sahakārajām // MatsP_154.256 //
latāṃ pavitrakasthāne $ pāṇau parabhṛtāṃ sakhīm &
nirbadhya tu jaṭājūṭaṃ % kuṭilair alakai ratiḥ // MatsP_154.257 //
uddhvalya gātraṃ śubhreṇa $ hṛdyena smarabhasmanā &
jānubhyāmavanīṃ gatvā % provācenduvibhūṣaṇam // MatsP_154.258 //

*ratiruvāca
namaḥ śivāyāstu nirāmayāya $ namaḥ śivāyāstu manomayāya &
namaḥ śivāyāstu surārcitāya % tubhyaṃ sadā bhaktakṛpāparāya // MatsP_154.259 //
namo bhavāyāstu bhavodbhavāya $ namo 'stu te dhvastamanobhavāya &
namo 'stu te gūḍhamahāvratāya % namo 'stu māyāgahanāśrayāya // MatsP_154.260 //
namo 'stu śarvāya namaḥ śivāya $ namo 'stu siddhāya purātanāya &
namo 'stu kālāya namaḥ kalāya % namo 'stu te jñānavarapradāya // MatsP_154.261 //
namo 'stu te kālakalātigāya $ namo nisargāmalabhūṣaṇāya &
namo 'stvameyāndhakamardakāya % namaḥ śaraṇyāya namo 'guṇāya // MatsP_154.262 //
namo 'stu te bhīmagaṇānugāya $ namo 'stu nānābhuvanādikartre &
namo 'stu nānājagatāṃ vidhātre % namo 'stu te citraphalaprayoktre // MatsP_154.263 //
sarvāvasāne hyavināśanetre $ namo 'stu citrādhvarabhāgabhoktre &
namo 'stu bhaktābhimatapradātre % namaḥ sadā te bhavasaṅgahartre // MatsP_154.264 //
anantarūpāya sadaiva tubhyam $ asahyakopāya namo 'stu tubhyam &
śaśāṅkacihnāya sadaiva tubhyam % ameyamānāya namaḥ stutāya // MatsP_154.265 //
vṛṣendrayānāya purāntakāya $ namaḥ prasiddhāya mahauṣadhāya &
namo 'stu bhaktyābhimatapradāya % namo 'stu sarvārtiharāya tubhyam // MatsP_154.266 //
carācarācāravicāravaryam $ ācāryam utprekṣitabhūtasargam &
tvāmindumauliṃ śaraṇaṃ prapannā % priyāprameyaṃ mahatāṃ maheśam // MatsP_154.267 //
prayaccha me kāmayaśaḥsamṛddhiṃ $ punaḥ prabho jīvatu kāmadevaḥ &
priyaṃ vinā tvāṃ priyajīviteṣu % tvatto 'paraḥ ko bhuvaneṣvihāsti // MatsP_154.268 //
prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ $ praṇītaparyāyaparāparārthaḥ &
tvamevameko bhuvanasya nātho % dayālurunmūlitabhaktabhītiḥ // MatsP_154.269 //

*sūta uvāca
itthaṃ stutaḥ śaṃkara īḍya īśo $ vṛṣākapirmanmathakāntayā tu &
tutoṣa doṣākarakhaṇḍadhārī % uvāca caināṃ madhuraṃ nirīkṣya // MatsP_154.270 //

*śaṃkara uvāca
bhaviteti ca kāmo 'yaṃ $ kālātkānto 'cirādapi &
anaṅga iti lokeṣu % sa vikhyātiṃ gamiṣyati // MatsP_154.271 //
ityuktā śirasāvandya $ giriśaṃ kāmavallabhā &
jagāmopavanaṃ ramyaṃ % ratistu himabhūbhṛtaḥ // MatsP_154.272 //
ruroda cāpi bahuśo $ dīnā ramye sthale tu sā &
maraṇavyavasāyāttu % nivṛttā sā harājñayā // MatsP_154.273 //
atha nāradavākyena $ codito himabhūdharaḥ &
kṛtābharaṇasaṃskārāṃ % kṛtakautukamaṅgalām // MatsP_154.274 //
svargapuṣpakṛtāpīḍāṃ $ śubhracīnāṃśukāmbarām &
śarābhyāṃ saṃyutāṃ śailo % gṛhītvā svasutāṃ tataḥ // MatsP_154.275 //
jagāma śubhayogena $ tadā sampūrṇamānasaḥ &
sakānanānyupākramya % vanānyupavanāni ca // MatsP_154.276 //
dadarśa rudatīṃ nārīm $ apratarkyamahaujasam &
rūpeṇāsadṛśīṃ loke % ramyeṣu vanasānuṣu // MatsP_154.277 //
kautukena parāmṛśya $ tāṃ dṛṣṭvā rudatīṃ giriḥ &
upasarpya tatastasyā % nikaṭe so 'bhyapṛcchata // MatsP_154.278 //

*himavānuvāca
kāsi kasyāsi kalyāṇi $ kimarthaṃ cāpi rodiṣi &
naitadalpamahaṃ manye % kāraṇaṃ lokasundari // MatsP_154.279 //
sā tasya vacanaṃ śrutvā $ uvāca madhunā saha &
rudatī śokajananaṃ % śvasatī dainyavardhanam // MatsP_154.280 //

*ratiruvāca
kāmasya dayitāṃ bhāryāṃ $ ratiṃ māṃ viddhi suvrata &
girāvasminmahābhāga % giriśastapasi sthitaḥ // MatsP_154.281 //
tena pratyūharuṣṭena $ visphāryālokya locanam &
dagdho 'sau jhaṣaketustu % mama kānto 'tivallabhaḥ // MatsP_154.282 //
ahaṃ tu śaraṇaṃ yātā $ taṃ devaṃ bhayavihvalā &
stutavatyatha saṃstutyā % tato māṃ giriśo 'bravīt // MatsP_154.283 //
tuṣṭo 'haṃ kāmadayite $ kāmo 'yaṃ te bhaviṣyati &
tvatstutiṃ cāpyadhīyāno % naro bhaktyā madāśrayaḥ \
lapsyate kāṅkṣitaṃ kāmaṃ # nivartya maraṇāditaḥ // MatsP_154.284 //
pratīkṣantī ca tadvākyam $ āśāveśādibhirhyaham &
śarīraṃ parirakṣiṣye % kaṃcitkālaṃ mahādyute // MatsP_154.285 //
ityuktastu tadā ratyā $ śailaḥ saṃbhramabhīṣitaḥ &
pāṇāvādāya hi sutāṃ % gantumaicchatsvakaṃ puram // MatsP_154.286 //
bhāvino 'vaśyabhāvitvād $ bhavitrī bhūtabhāvinī &
lajjamānā sakhimukhair % uvāca pitaraṃ girim // MatsP_154.287 //

*śailaduhitovāca
durbhāgyeṇa śarīreṇa $ kiṃ mamānena kāraṇam &
kathaṃ ca tādṛśaṃ prāptaṃ % sukhaṃ me sa patirbhavet // MatsP_154.288 //
tapobhiḥ prāpyate 'bhīṣṭaṃ $ nāsādhyaṃ hi tapasyataḥ &
durbhagatvaṃ vṛthā loko % vahate sati sādhane // MatsP_154.289 //
jīvitāddurbhagācchreyo $ maraṇaṃ hyatapasyataḥ &
bhaviṣyāmi na saṃdeho % niyamaiḥ śoṣaye tanum // MatsP_154.290 //
tapasi bhraṣṭasaṃdeha $ udyamo 'rthajigīṣayā &
sāhaṃ tapaḥ kariṣyāmi % yadahaṃ prāpya durlabhā // MatsP_154.291 //
ityuktaḥ śailarājastu $ duhitrā snehaviklavaḥ &
uvāca vācā śailendraḥ % snehagadgadavarṇayā // MatsP_154.292 //

*himavānuvāca
umeti capale putri $ na kṣamaṃ tāvakaṃ vapuḥ &
soḍhuṃ kleśasvarūpasya % tapasaḥ saumyadarśane // MatsP_154.293 //
bhāvīnyabhivicāryāṇi $ padārthāni sadaiva tu &
bhāvino 'rthā bhavantyeva % haṭhenānicchato 'pi vā // MatsP_154.294 //
tasmānna tapasā te 'sti $ bāle kiṃcitprayojanam &
bhavanāyaiva gacchāmaś % cintayiṣyāmi tatra vai // MatsP_154.295 //
ityuktā tu yadā naiva $ guhāyābhyeti śailajā &
tataḥ sa cintayāviṣṭo % duhitāṃ praśaśaṃsa ca // MatsP_154.296 //
tato 'ntarikṣe divyā vāg $ abhūdbhuvanabhūtale &
umeti capale putri % tvayoktā tanayā tataḥ // MatsP_154.297 //
umeti nāma tenāsyā $ bhuvaneṣu bhaviṣyati &
siddhiṃ ca mūrtimatyeṣā % sādhayiṣyati cintitām // MatsP_154.298 //
iti śrutvā tu vacanam $ ākāśātkāśapāṇḍuraḥ &
anujñāya sutāṃ śailo % jagāmāśu svamandiram // MatsP_154.299 //

*sūta uvāca
śailajāpi yayau śailam $ agamyamapi daivataiḥ &
sakhībhyāmanuyātā tu % niyatā nagarājajā // MatsP_154.300 //
śṛṅgaṃ himavataḥ puṇyaṃ $ nānādhātuvibhūṣitam &
divyapuṣpalatākīrṇaṃ % siddhagandharvasevitam // MatsP_154.301 //
nānāmṛgagaṇākīrṇaṃ $ bhramarodghuṣṭapādapam &
divyaprasravaṇopetaṃ % dīrghikābhiralaṃkṛtam // MatsP_154.302 //
nānāpakṣigaṇākīrṇaṃ $ cakravākopaśobhitam &
jalajasthalajaiḥ puṣpaiḥ % protphullairupaśobhitam // MatsP_154.303 //
citrakandarasaṃsthānaṃ $ guhāgṛhamanoharam &
vihaṅgasaṃghasaṃjuṣṭaṃ % kalpapādapasaṃkaṭam // MatsP_154.304 //
tatrāpaśyanmahāśākhaṃ $ śākhinaṃ haritacchadam &
sarvartukusumopetaṃ % manorathaśatojjvalam // MatsP_154.305 //
nānāpuṣpasamākīrṇaṃ $ nānāvidhaphalānvitam &
nataṃ sūryasya rucibhir % bhinnasaṃhṛtapallavam // MatsP_154.306 //
tatrāmbarāṇi saṃtyajya $ bhūṣaṇāni ca śailajā &
saṃvītā valkalairdivyair % darbhanirmitamekhalā // MatsP_154.307 //
triḥsnātā pāṭalāhārā $ babhūva śaradāṃ śatam &
śatamekena śīrṇena % parṇenāvartayattadā // MatsP_154.308 //
nirāhārā śataṃ sābhūt $ samānāṃ tapasāṃ nidhiḥ &
tata udvejitāḥ sarve % prāṇinastattapo 'gninā // MatsP_154.309 //
tataḥ sasmāra bhagavān $ munīnsapta śatakratuḥ &
te samāgamya munayaḥ % sarve samuditāstataḥ // MatsP_154.310 //
pūjitāśca mahendreṇa $ papracchustaṃ prayojanam &
kimarthaṃ tu suraśreṣṭha % saṃsmṛtāstu vayaṃ tvayā // MatsP_154.311 //
śakraḥ provāca śṛṇvantu $ bhagavantaḥ prayojanam &
himācale tapo ghoraṃ % tapyate bhūdharātmajā \
tasyā hyabhimataṃ kāmaṃ # bhavantaḥ kartumarhatha // MatsP_154.312 //
tataḥ samāpatandevyā $ jagadarthaṃ tvarānvitāḥ &
tathetyuktvā tu śailendraṃ % siddhasaṃghātasevitam // MatsP_154.313 //
ūcurāgatya munayas $ tāmatho madhurākṣaram &
putri kiṃ te vyavasitaḥ % kāmaḥ kamalalocane // MatsP_154.314 //
tānuvāca tato devī $ salajjā gauravānmunīn &
tapasyato mahābhāgāḥ % prāpya maune bhavādṛśān // MatsP_154.315 //
vandanāya niyuktā dhīḥ $ pāvayatyavikalpitam &
praśnonmukhatvādbhavatāṃ % yuktamāsanamāditaḥ // MatsP_154.316 //
upaviṣṭāḥ śramonmuktās $ tataḥ prakṣyatha māmataḥ &
ityuktvā sā tataścakre % kṛtāsanaparigrahān // MatsP_154.317 //
sā tu tānvidhivatpūjyān $ pūjayitvā vidhānataḥ &
uvācādityasaṃkāśān % munīnsapta satī śanaiḥ // MatsP_154.318 //
tyaktvā vratātmakaṃ maunaṃ $ maunaṃ jagrāha hrīmayam &
bhāvaṃ tasyāstu maunāntaṃ % tasyāḥ saptarṣayo yathā // MatsP_154.319 //
gauravādhīnatāṃ prāptāḥ $ papracchustāṃ punastathā &
sāpi gauravagarbheṇa % manasā cāruhāsinī // MatsP_154.320 //
munīñśāntakathālāpān $ prekṣya provāca vāgyamam &
bhagavanto vijānanti % prāṇināṃ mānasaṃ hitam // MatsP_154.321 //
manogatībhiratyarthaṃ $ kadarthante hi dehinaḥ &
kecit tu nipuṇāstatra % ghaṭante vibudhodyamaiḥ // MatsP_154.322 //
upāyairdurlabhānbhāvān $ prāpnuvanti hyatandritāḥ &
apare tu paricchinnā % nānākārābhyupakramāḥ // MatsP_154.323 //
dehāntarārthamārambham $ āśrayanti hitapradam &
mama tvākāśasambhūta- % puṣpadāmā vibhūṣitam // MatsP_154.324 //
vandhyā sutaṃ prāptukāmā $ manaḥ prasarate muhuḥ &
ahaṃ kila bhavaṃ devaṃ % patiṃ prāptuṃ samudyatā // MatsP_154.325 //
prakṛtyaiva durādharṣaṃ $ tapasyantaṃ tu saṃprati &
surāsurairanirṇītaṃ % paramārthakriyāśrayam // MatsP_154.326 //
sāṃprataṃ cāpi nirdagdha- $ madanaṃ vītarāgiṇam &
kathamārādhayedīśaṃ % mādṛśī tādṛśaṃ śivam // MatsP_154.327 //
ityuktā munayaste tu $ sthiratāṃ manasastataḥ &
jñātumasyā vacaḥ procuḥ % prakramātprakṛtārthakam // MatsP_154.328 //

*munaya ūcuḥ
dvividhaṃ tu sukhaṃ tāvat $ putri lokeṣu bhāvyate &
śarīrasyāsya saṃbhogaiś % cetasaścāpi nirvṛtiḥ // MatsP_154.329 //
prakṛtyā sa tu digvāsā $ bhīmaḥ pitṛvaṇeśayaḥ &
kapālī bhikṣuko nagno % virūpākṣaḥ sthirakriyaḥ // MatsP_154.330 //
pramattonmattakākāro $ bībhatsakṛtasaṃgrahaḥ &
yatinā tena kaste 'rtho % mūrtānarthena kāṅkṣitaḥ // MatsP_154.331 //
yadi hyasya śarīrasya $ bhogamicchasi sāṃpratam &
tatkathaṃ te mahādevād % bhayabhājo jugupsitāt // MatsP_154.332 //
sravadraktavasābhyakta- $ kapālakṛtabhūṣaṇāt &
śvasadugrabhujaṃgendra- % kṛtabhūṣaṇabhīṣaṇāt // MatsP_154.333 //
śmaśānavāsino raudra- $ pramathānugatāt sati &
surendramukuṭavrāta- % nighṛṣṭacaraṇo 'rihā // MatsP_154.334 //
harirasti jagaddhātā $ śrīkānto 'nantamūrtimān &
nātho yajñabhujāmasti % tathendraḥ pākaśāsanaḥ // MatsP_154.335 //
devatānāṃ nidhiścāsti $ jvalanaḥ sarvakāmakṛt &
vāyurasti jagaddhātā % yaḥ prāṇaḥ sarvadehinām // MatsP_154.336 //
tathā vaiśravaṇo rājā $ sarvārthamatimānvibhuḥ &
ebhya ekatamaṃ kasmān % na tvaṃ samprāptumicchasi // MatsP_154.337 //
utānyadehasaṃprāptyā $ sukhaṃ te manasepsitam &
evametattavāpyatra % prabhavo nākasaṃpadām \
asminneva parāḥ sarvāḥ # kalyāṇaprāptayastava // MatsP_154.338 //
piturevāsti tatsarvaṃ $ surebhyo yanna vidyate &
atastatprāptaye kleśaḥ % sa vāpyatrāphalastava // MatsP_154.339 //
prāyeṇa prārthito bhadre $ susvalpo hyatidurlabhaḥ &
asya te vidhiyogasya % dhātā kartātra caiva hi // MatsP_154.340 //

*sūta uvāca
ityuktā sā tu kupitā $ munivaryeṣu śailajā &
uvāca koparaktākṣī % sphuradbhirdaśanacchadaiḥ // MatsP_154.341 //

*devyuvāca
asadgrahasya kā prītir $ vyasanasya kva yantraṇā &
viparītārthaboddhāraḥ % satpathe kena yojitāḥ // MatsP_154.342 //
evaṃ māṃ vettha duṣprajñāṃ hy $ asthānāsadgrahapriyām &
na māṃ prativicāro 'sti % yatrehāsadgrahāvitau // MatsP_154.343 //
prajāpatisamāḥ sarve $ bhavantaḥ sarvadarśinaḥ &
nūnaṃ na vettha taṃ devaṃ % śāśvataṃ jagataḥ prabhum // MatsP_154.344 //
ajamīśānamavyaktam $ ameyamahimodayam // MatsP_154.345 //
āstāṃ taddharmasadbhāva- $ saṃbodhastāvadadbhutaḥ &
viduryaṃ na haribrahma- % pramukhā hi sureśvarāḥ // MatsP_154.346 //
yattasya vibhavātsvotthaṃ $ bhuvaneṣu vijṛmbhitam &
prakaṭaṃ sarvabhūtānāṃ % tadapyatra na vettha kim // MatsP_154.347 //
kasyaitadgaganaṃ bhūritaḥ $ kasyāgniḥ kasya mārutaḥ &
kasya bhūḥ kasya varuṇaḥ % kaścandrārkavilocanaḥ // MatsP_154.348 //
kasyārcayanti lokeṣu $ liṅgaṃ bhaktyā surāsurāḥ &
yaṃ bruvantīśvaraṃ devā % vidhīndrādyā maharṣayaḥ // MatsP_154.349 //
prabhāvaṃ prabhavaṃ caiṣa $ teṣāmapi na vettha kim &
aditiḥ kasya māteyaṃ % kasmājjāto janārdanaḥ // MatsP_154.350 //
aditeḥ kaśyapājjātā $ devā nārāyaṇādayaḥ &
marīceḥ kaśyapaḥ putro hy % aditirdakṣaputrikā // MatsP_154.351 //
marīciścāpi dakṣaśca $ putrau tau brahmaṇaḥ kila &
brahmā hiraṇmayāttvaṇḍād % divyasiddhivibhūtikam // MatsP_154.352 //
kasya prādurabhūddhyānāt $ prakṣubdhāḥ prākṛtāṃśakāḥ &
prakṛtau tu tṛtīyāyāṃ % madhudviḍjananakriyā // MatsP_154.353 //
jātā sasarja ṣaḍvargān $ buddhipūrvān svakarmajān &
ajātako 'bhavadvedhā % brahmaṇo 'vyaktajanmanaḥ // MatsP_154.354 //
yaḥ svayogena saṃkṣobhya $ prakṛtiṃ kṛtavānidam &
brahmaṇaḥ siddhasarvārtham % aiśvaryaṃ lokakartṛtām // MatsP_154.355 //
vidurviṣṇvādayo yacca $ svamahimnā sadaiva hi &
kṛtvānyaṃ deham anyā dṛk % tādṛk kṛtvā punarhariḥ // MatsP_154.356 //
kurute jagataḥ kṛtyam $ uttamādhamamadhyamam &
evameva hi saṃsāro % yo janmamaraṇātmakaḥ // MatsP_154.357 //
karmaṇaśca phalaṃ hyetan $ nānārūpasamudbhavam &
atha nārāyaṇo devaḥ % svakāṃ chāyāṃ samāśrayat // MatsP_154.358 //
tatpreritaḥ prakurute $ janma nānāprakārakam &
sāpi karmaṇa evoktā % preraṇā vivaśātmanām // MatsP_154.359 //
yathonmādādijuṣṭasya $ matireva hi sā bhavet &
iṣṭānyeva yathārthāni % viparītāni manyate // MatsP_154.360 //
lokasya vyavahāreṣu $ sṛṣṭeṣu sahate sadā &
dharmādharmaphalāvāptau % viṣṇureva nibodhitaḥ // MatsP_154.361 //
athānāditvamasyāsti $ sāmānyāttu tadātmanā &
na hyasya jīvitaṃ dīrghaṃ % dṛṣṭaṃ dehe tu kutracit // MatsP_154.362 //
bhavadbhiryasya no dṛṣṭam $ antaragramathāpi vā &
dehināṃ dharma evaiṣa % kvacijjāyetkacinmriyet // MatsP_154.363 //
kvacidgarbhagato naśyet $ kvacij jīvejjarāmayaḥ &
kvacitsamāḥ śataṃ jīvet % kvacidbālye vipadyate // MatsP_154.364 //
śatāyuḥ puruṣo yastu $ so 'nantaḥ svalpajanmanaḥ &
jīvito na mriyatyagre % tasmātso 'mara ucyate // MatsP_154.365 //
adṛṣṭajanmanidhanā hy $ evaṃ viṣṇvādayo matāḥ &
etatsaṃśuddhamaiśvaryaṃ % saṃsāre ko labhediha // MatsP_154.366 //
tatra kṣayādiyogāttu $ nānāścaryasvarūpiṇi &
tasmāddivaścarānsarvān % malinānsvalpabhūtikān // MatsP_154.367 //
nāhaṃ bhadrāḥ kilecchāmi $ ṛte śarvātpinākinaḥ &
sthitaṃ ca tāratamyena % prāṇināṃ paramaṃ tvidam // MatsP_154.368 //
dhībalaiśvaryakāryādi- $ pramāṇaṃ mahatāṃ mahat &
yasmānna kiṃcidaparaṃ % sarvaṃ yasmātpravartate // MatsP_154.369 //
yasyaiśvaryamanādyantaṃ $ tamahaṃ śaraṇaṃ gatā &
eṣa me vyavasāyaśca % dīrgho 'tiviparītakaḥ // MatsP_154.370 //
yāta vā tiṣṭhataivātha $ munayo madvidhāyakāḥ &
evaṃ niśamya vacanaṃ % devyā munivarāstadā // MatsP_154.371 //
ānandāśruparītākṣāḥ $ sasvajustāṃ tapasvinīm &
ūcuśca paramaprītāḥ % śailajāṃ madhuraṃ vacaḥ // MatsP_154.372 //

*ṛṣaya ūcuḥ
atyadbhutāsyaho putri $ jñānamūrtirivāmalā &
prasādayati no bhāvaṃ % bhavabhāvapratiśrayāt // MatsP_154.373 //
nanu vidmo vayaṃ tasya $ devasyaiśvaryamadbhutam &
tvanniścayasya dṛḍhatāṃ % vettuṃ vayamihāgatāḥ // MatsP_154.374 //
acirādeva tanvaṅgi $ kāmaste 'yaṃ bhaviṣyati &
kvādityasya prabhā yāti % ratnebhyaḥ kva dyutiḥ pṛthak // MatsP_154.375 //
ko 'rtho varṇālikāvyaktaḥ $ kathaṃ tvaṃ giriśaṃ vinā &
yāmo naikābhyupāyane % tamabhyarthayituṃ vayam // MatsP_154.376 //
asmākamapi vai so 'rthaḥ $ sutarāṃ hṛdi vartate &
atastvameva sā buddhir % yato nītistvameva hi // MatsP_154.377 //
ato niḥsaṃśayaṃ kāyaṃ $ śaṃkaro 'pi vidhāsyati &
ityuktvā pūjitā yātā % munayo girikanyayā // MatsP_154.378 //
prayayurgiriśaṃ draṣṭuṃ $ prasthaṃ himavato mahat &
gaṅgāmbuplāvitātmānaṃ % piṅgabaddhajaṭāsaṭam // MatsP_154.379 //
bhṛṅgānuyātapāṇistha- $ mandārakusumasrajam &
gireḥ samprāpya te prasthaṃ % dadṛśuḥ śaṃkarāśramam // MatsP_154.380 //
praśāntāśeṣasattvaughaṃ $ navastimitakānanam &
niḥśabdākṣobhasalila- % prapātaṃ sarvatodiśam // MatsP_154.381 //
tatrāpaśyaṃstato dvāri $ vīrakaṃ vetrapāṇinam &
sapta te munayaḥ pūjyā % vinītāḥ kāryagauravāt // MatsP_154.382 //
ūcurmadhurabhāṣiṇyā $ vācā te vāgmināṃ varāḥ &
draṣṭuṃ vayamihāyātāḥ % śaraṇyaṃ gaṇanāyakam // MatsP_154.383 //
trilocanaṃ vijānīhi $ surakāryapracoditāḥ &
tvameva no gatistattvaṃ % yathā kālānatikramaḥ // MatsP_154.384 //
sā prārthanaiṣā prāyeṇa $ pratīhāramayaḥ prabhuḥ &
ityukto munibhiḥ so 'tha % gauravāttānuvāca saḥ // MatsP_154.385 //
savanasyāparāṃ saṃdhyāṃ $ snātuṃ mandākinījale &
kṣaṇena bhavitā viprās % tatra drakṣyatha śūlinam // MatsP_154.386 //
ityuktā munayastasthus $ te tatkālapratīkṣiṇaḥ &
gambhīrāmbudharaṃ prāvṛṭ- % tṛṣitāścātakā yathā // MatsP_154.387 //
tataḥ kṣaṇena niṣpanna- $ samādhānakriyāvidhiḥ &
vīrāsanaṃ bibhedeśo % mṛgacarmanivāsitam // MatsP_154.388 //
tato vinīto jānubhyām $ avalambya mahīsthitim &
uvāca vīrako devaṃ % praṇāmaikasamāśrayaḥ // MatsP_154.389 //
samprāptā munayaḥ sapta $ tvāṃ draṣṭuṃ dīptatejasaḥ &
vibho samādiśa draṣṭum % avagantum ihārhasi \
te 'bruvandevakāryeṇa # tava darśanalālasāḥ // MatsP_154.390 //
ityukto dhūrjaṭistena $ vīrakeṇa mahātmanā &
bhūbhaṅgasaṃjñayā teṣāṃ % praveśājñāṃ dadau tadā // MatsP_154.391 //
mūrdhnaḥ kampena tānsarvān $ vīrako 'pi mahāmunīn &
ājuhāvāvidūrasthān % darśanāya pinākinaḥ // MatsP_154.392 //
tvarābaddhārdhacūḍāste $ lambamānājināmbarāḥ &
viviśurvedikāṃ siddhāṃ % giriśasya vibhūtibhiḥ // MatsP_154.393 //
baddhapāṇipuṭākṣipta- $ nākapuṣpotkarāstataḥ &
pinākipādayugalaṃ % vandyaṃ nākanivāsinām // MatsP_154.394 //
tataḥ snigdhekṣitāḥ śāntā $ munayaḥ śūlapāṇinā &
manmathāriṃ tato hṛṣṭāḥ % samaṃ tuṣṭuvurādṛtāḥ // MatsP_154.395 //

*munaya ūcuḥ
aho kṛtārthā vayameva sāṃprataṃ $ sureśvaro 'pyatra varo bhaviṣyati &
bhavatprasādāmalavārisekataḥ % phalena kācit tapasā niyujyate // MatsP_154.396 //
jayatyasau dhanyataro himācalas $ tadāśrayaṃ yasya sutā tapasyati &
sa daityarājo 'pi mahāphalodayo % vimūlitāśeṣasuro hi tārakaḥ // MatsP_154.397 //
tvadīyamaṃśaṃ pravilokya kalmaṣāt $ svakaṃ śarīraṃ parimokṣyate hi yaḥ &
sa dhanyadhīrlokapitā caturmukho % hariśca yatsaṃbhramavahnidīpitaḥ // MatsP_154.398 //
tvadaṅghriyugmaṃ hṛdayena bibhrato $ mahābhitāpapraśamaikahetukam &
tvameva caiko vividhākṛtakriyaḥ % kileti vācā vidhurair vibhāṣyate // MatsP_154.399 //
athādya ekastvamavādi nānyathā $ jagattathā nirghṛṇatāṃ tava spṛśet &
na vetsi vā duḥkhamidaṃ prajātmakaṃ % vihanyate te khalu sarvataḥ kriyā // MatsP_154.400 //
upekṣase cej jagatāmupadravaṃ $ dayāmayatvaṃ tava kena kathyate &
svayogamāyāmahimāguhāśrayaṃ % na vidyate nirmalabhūtigauravam // MatsP_154.401 //
vayaṃ ca te dhanyatarāḥ śarīriṇāṃ $ yadīdṛśaṃ tvāṃ pravilokayāmahe &
adarśanaṃ tena manoratho yathā % prayāti sāphalyatayā manogatam // MatsP_154.402 //
jagadvidhānaikavidhau jaganmukhe $ kariṣyase 'to balabhiccarā vayam &
vinemuritthaṃ munayo visṛjya tāṃ % giraṃ girīśaśrutibhūmisaṃnidhau // MatsP_154.403 //
utkṛṣṭakedāra ivāvanītale $ subījamuṣṭiṃ suphalāya karṣakāḥ // MatsP_154.404 //
teṣāṃ śrutvā tu tāṃ ramyāṃ $ prakramopakramakriyām &
vācaṃ vācaspatistuṣṭaḥ % provāca smitasundarīm // MatsP_154.405 //

*śarva uvāca
jāne lokavidhānasya $ kanyā satkāryamuttamam &
jātā prāleyaśailasya % saṃketakanirūpaṇāḥ // MatsP_154.406 //
satyamutkaṇṭhitāḥ sarve $ devakāryārthamudyatāḥ &
teṣāṃ tvaranti cetāṃsi % kiṃtu kāryaṃ vivakṣitam // MatsP_154.407 //
lokayātrānugantavyā $ viśeṣeṇa vicakṣaṇaiḥ &
sevante te yato dharmaṃ % tatprāmāṇyātpare sthitāḥ // MatsP_154.408 //
ityuktā munayo jagmus $ tvaritāstu himācalam &
tatra te pūjitāstena % himaśailena sādaram \
ūcurmunivarāḥ prītāḥ # svalpavarṇaṃ tvarānvitāḥ // MatsP_154.409 //

*munaya ūcuḥ
devo duhitaraṃ sākṣāt $ pinākī tava mārgate &
tacchīghraṃ pāvayātmānam % āhutyevānalārpaṇāt // MatsP_154.410 //
kāryametacca devānāṃ $ suciraṃ parivartate &
jagaduddharaṇāyaiṣa % kriyatāṃ vai samudyamaḥ // MatsP_154.411 //
ityuktastaistadā śailo $ harṣāviṣṭo 'vadanmunīn &
asamartho 'bhavadvaktum % uttaraṃ prārthayañchivam // MatsP_154.412 //
tato menā munīnvīkṣya $ provāca snehaviklavā &
duhitustānmunīṃścaiva % caraṇāśrayam arthavit // MatsP_154.413 //

*menovāca
yadarthaṃ duhiturjanma $ necchantyapi mahāphalam &
tadevopasthitaṃ sarvaṃ % prakrameṇaiva sāṃpratam // MatsP_154.414 //
kulajanmavayorūpa- $ vibhūtyṛddhiyuto 'pi yaḥ &
varastasyāpi cāhūya % sutā deyā hyayācataḥ // MatsP_154.415 //
tatsamastatapoghoraṃ $ kathaṃ putrī prayāsyati &
putrīvākyādyadatrāsti % vidheyaṃ tadvidhīyatām // MatsP_154.416 //
ityuktā munayaste tu $ priyayā himabhūbhṛtaḥ &
ūcuḥ punarudārārthaṃ % nārīcittaprasādakam // MatsP_154.417 //

*munaya ūcuḥ
aiśvaryamavagacchasva $ śaṃkarasya surāsuraiḥ &
ārādhyamānapādābja- % yugalatvātsunirvṛtaiḥ // MatsP_154.418 //
yasyopayogi yadrūpaṃ $ sā ca tatprāptaye ciram &
ghoraṃ tapasyate bālā % tena rūpeṇa nirvṛtiḥ // MatsP_154.419 //
yastadvratāni divyāni $ nayiṣyati samāpanam &
tatra sāvahitā tāvat % tasmāt saiva bhaviṣyati // MatsP_154.420 //
ityuktvā giriṇā sārdhaṃ $ te yayuryatra śailajā &
jitārkajvalanajvālā % tapastejomayī hyumā // MatsP_154.421 //
procustāṃ munayaḥ snigdhaṃ $ saṃmānya pathamāgatam &
ramyaṃ priyaṃ manohāri % mā rūpaṃ tapasā daha // MatsP_154.422 //
prātaste śaṃkaraḥ pāṇim $ eṣa putri grahīṣyati &
vayamarthitavantaste % pitaraṃ pūrvamāgatāḥ // MatsP_154.423 //
pitrā saha gṛhaṃ gaccha $ vayaṃ yāmaḥ svamandiram // MatsP_154.424 //
ityuktā tapasaḥ satyaṃ $ phalamastīti cintya sā &
tvaramāṇā yayau veśma % piturdivyārthaśobhitam // MatsP_154.425 //
sā tatra rajanīṃ mene $ varṣāyutasamāṃ satī &
haradarśanasaṃjāta- % mahotkaṇṭhā himādrijā // MatsP_154.426 //
tato muhūrte brāhme tu $ tasyāścakruḥ surastriyaḥ &
nānāmaṅgalasaṃdohān % yathāvatkramapūrvakam // MatsP_154.427 //
divyamaṇḍanamaṅgānāṃ $ mandire bahumaṅgale &
upāsata giriṃ mūrtā % ṛtavaḥ sārvakāmikāḥ // MatsP_154.428 //
vāyavo vāridāścāsan $ saṃmārjanavidhau gireḥ &
harmyeṣu śrīḥ svayaṃ devī % kṛtanānāprasādhanā // MatsP_154.429 //
kāntiḥ sarveṣu bhāveṣu $ ṛddhiścābhavadākulā &
cintāmaṇiprabhṛtayo % ratnāḥ śailaṃ samantataḥ // MatsP_154.430 //
upatasthurnagāścāpi $ kalpakāmamahādrumāḥ &
oṣadhyo mūrtimatyaśca % divyauṣadhisamanvitāḥ // MatsP_154.431 //
rasāśca dhātavaścaiva $ sarve śailasya kiṃkarāḥ &
kiṃkarāstasya śailasya % vyagrāścājñānuvartinaḥ // MatsP_154.432 //
nadyaḥ samudrā nikhilāḥ $ sthāvaraṃ jaṅgamaṃ ca yat &
tatsarvaṃ himaśailasya % mahimānamavardhayat // MatsP_154.433 //
abhavanmunayo nāgā $ yakṣagandharvakiṃnarāḥ &
śaṃkarasyāpi vibudhā % gandhamādanaparvate // MatsP_154.434 //
sarve maṇḍanasaṃbhārās $ tasthurnirmalamūrtayaḥ &
śarvasyāpi jaṭājūṭe % candrakhaṇḍaṃ pitāmahaḥ // MatsP_154.435 //
babandha praṇayodāra- $ visphāritavilocanaḥ &
kapālamālāṃ vipulāṃ % cāmuṇḍā mūrdhnyabandhayat // MatsP_154.436 //
uvāca cāpi vacanaṃ $ putraṃ janaya śaṃkara &
yo daityendrakulaṃ hatvā % māṃ raktaistarpayiṣyati // MatsP_154.437 //
saurir jvalacchiroratna- $ mukuṭaṃ cānalolbaṇam &
bhujagābharaṇaṃ gṛhya % sajjaṃ śaṃbhoḥ puro 'bhavat // MatsP_154.438 //
śakro gajājinaṃ tasya $ vasābhyaktāgrapallavam &
dadhre sarabhasaṃ svidyad % vistīrṇamukhapaṅkajam // MatsP_154.439 //
vāyuśca vipulaṃ tīkṣṇa- $ śṛṅgaṃ himagiriprabham &
vṛṣaṃ vibhūṣayāmāsa % harayānaṃ mahaujasam // MatsP_154.440 //
vitenurnayanāntaḥsthāḥ $ śambhoḥ sūryānalendavaḥ &
svāṃ dyutiṃ lokanāthasya % jagataḥ karmasākṣiṇaḥ // MatsP_154.441 //
citābhasma samādhāya $ kapāle rajataprabham &
manujāsthimayīṃ mālām % ābabandha ca pāṇinā // MatsP_154.442 //
pretādhipaḥ puro dvāre $ sagadaḥ samavartata &
nānākāramahāratna- % bhūṣaṇaṃ dhanadāhṛtam // MatsP_154.443 //
vihāyodagrasarpendra- $ kaṭakena svapāṇinā &
karṇottaṃsaṃ cakāreśo % vāsukiṃ takṣakaṃ svayam // MatsP_154.444 //
jalādhīśāhṛtāṃ sthāsnu- $ prasūnāveṣṭitāṃ pṛthak &
tatastu te gaṇādhīśā % vinayāttatra vīrakam // MatsP_154.445 //
procurvyagrākṛte tvaṃ gāṃ $ samāvedaya śūline &
niṣpannābharaṇaṃ devaṃ % prasādhyeśaṃ prasādhanaiḥ // MatsP_154.446 //
sapta vāridhayastasthuḥ $ kartuṃ darpaṇavibhramam &
tato vilokitātmānaṃ % mahāmbudhijalodare // MatsP_154.447 //
dharāmāliṅgya jānubhyāṃ $ sthāṇuṃ provāca keśavaḥ &
śobhase deva rūpeṇa % jagadānandadāyinā // MatsP_154.448 //
mātaraḥ prerayan kāma- $ vadhūṃ vaidhavyacihnitām &
kālo 'yamiti cālakṣya % prakāreṅgitasaṃjñayā // MatsP_154.449 //
tatastāścoditā devam $ ūcuḥ prahasitānanāḥ &
ratiḥ purastava prāptā % nābhāti madanojjhitā // MatsP_154.450 //
tatastāṃ saṃnirvāyāha $ vāmahastāgrasaṃjñayā &
prayāṇaṃ girijāvaktra- % darśanotsukamānasaḥ // MatsP_154.451 //
tato haro himagirikandarākṛtiṃ $ sitaṃ kaśāmṛduhatibhiḥ pracodayat &
mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ % sa bhūdharānaśaniriva prakampayan // MatsP_154.452 //
tato harirdrutapadapaddhatiḥ puraḥ $ puraḥsarāndrumanikareṣu saṃśritān &
dharārajaḥśabalitabhūṣaṇo 'bravīt % prayāta mā kuruta patho 'sya saṃkaṭam // MatsP_154.453 //
prabhoḥ punaḥ prathamaniyogamūrjayan $ suto 'bravīd bhrukuṭimukho 'pi vīrakaḥ &
viyaccarā viyati kimasti kāntakaṃ % prayāta no dharaṇidharāvidūrataḥ // MatsP_154.454 //
mahārṇavāḥ kuruta śilopamaṃ payaḥ $ suradviṣāgamanamahātikardamam &
gaṇeśvarāś capalatayā na gamyatāṃ % sureśvaraiḥ sthiramatibhir nirīkṣyate // MatsP_154.455 //
na bhṛṅgiṇā svatanumavekṣya nīyate $ pinākinaḥ pṛthumukhamaṇḍam agrataḥ &
vṛthā yamaḥ prakaṭitadantakoṭaraṃ % tvamāyudhaṃ vahasi vihāya saṃbhramam // MatsP_154.456 //
padaṃ na yadrathaturagaiḥ puradviṣaḥ $ pramucyate bahutaramātṛsaṃkulam &
amī surāḥ pṛthaganuyāyibhirvṛtāḥ % padātayo dviguṇapathān harapriyāḥ // MatsP_154.457 //
svavāhanaiḥ pavanavidhūtacāmaraiś $ caladhvajairvrajata vihāraśālibhiḥ &
surāḥ svakaṃ kimiti sarāgamūrjitaṃ % vicāryate niyatalayatrayānugam // MatsP_154.458 //
na kiṃnarair abhibhavituṃ hi śakyate $ vibhūṣaṇacayasamudbhavo dhvaniḥ &
ajātijāḥ kimiti na ṣaḍjamadhyam % apṛthusvaraṃ bahutaramatra vakṣyate // MatsP_154.459 //
natānatānatanatatānatāṃ gatāḥ $ pṛthaktayā samayakṛtā vibhinnatām &
viśaṅkitā bhavadatibhedaśīlinaḥ % prayāntyamī drutapadameva gauḍakāḥ // MatsP_154.460 //
visaṃhatāḥ kimiti na ṣāḍgavādayaḥ $ svagītakair lalitapadaprayogajaiḥ &
prabhoḥ puro bhavati hi yasya cākṣataṃ % samudgatārthakamiti tatpratīyate // MatsP_154.461 //
amī pṛthagviracitaramyarāsakaṃ $ vilāsino bahugamakasvabhāvakam &
prayuñjate giriśayaśovisāriṇaṃ % prakīrṇakaṃ bahutaranāgajātayaḥ // MatsP_154.462 //
amī kathaṃ kakubhi kathāḥ pratikṣaṇaṃ $ dhvananti te vividhavadhūvimiśritāḥ &
na jātayo dhvanimurajāsamīritā % na mūrchitāḥ kimiti ca mūrchanātmakāḥ // MatsP_154.463 //
śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /*
na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat // MatsP_154.464 //*
itīrate girimavadhānaśālinaḥ $ surāsurāḥ sapadi tu vīrakājñayā &
niyāmitāḥ prayayuratīva harṣitāś % carācaraṃ jagadakhilaṃ hyapūrayan // MatsP_154.465 //
iti stanatkakubhi rasanmahārṇave $ stanadghane vidalitaśailakaṃdare &
jagatyabhūttumula ivākulīkṛtaḥ % pinākinā tvaritagatena bhūdharaḥ // MatsP_154.466 //
parijvalatkanakasahasratoraṇaṃ $ kvacinmilanmarakataveśmavedikam &
kvacit kvacid vimalavidūravedikaṃ % kvacid galajjaladhararamyanirjharam // MatsP_154.467 //
caladdhvajapravarasahasramaṇḍitaṃ $ suradrumastabakavikīrṇacatvaram &
sitāsitāruṇarucidhātuvarṇikaṃ % śriyojjvalaṃ pravitatamārgagopuram // MatsP_154.468 //
vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam /*
haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ // MatsP_154.469 //*
taṃ praviśantamagātpravilokya $ vyākulatāṃ nagaraṃ giribhartuḥ &
vyagrapurandhrijanaṃ jayayuktaṃ % dhāvitamārgajanākularathyam // MatsP_154.470 //
harmyagavākṣagatāmaranārī- $ locananīlasaroruhamālam &
suprakaṭā samadṛśyata kācit % svābharaṇāṃśuvitānavigūḍhā // MatsP_154.471 //
kāpyakhilīkṛtamaṇḍanabhūṣā $ tyaktasakhīpraṇayā haram aikṣat &
kāciduvāca kalaṃ gatamānā % kātaratāṃ sakhi mā kuru mūḍhe // MatsP_154.472 //
dagdhamanobhava eva pinākī $ kāmayate svayameva vihartum &
kācidapi svayameva patantī % prāha parāṃ virahaskhalitāṅgīm // MatsP_154.473 //
mā capale madanavyatiṣaṅgaṃ $ śaṃkarajaṃ skhalanena vada tvam &
kāpi kṛtavyavadhānamadṛṣṭvā % yuktivaśādgiriśo hyayamūce // MatsP_154.474 //
eṣa sa yatra sahasramakhādyā $ nākasadāmadhipāḥ svayamuktaiḥ &
nāmabhir indujaṭaṃ nijasevā- % prāptaphalāya natāstu ghaṭante // MatsP_154.475 //
eṣa na caiṣa sa eṣa yadagre $ carmaparītatanuḥ śaśimaulī &
dhāvati vajradharo 'mararājo % mārgamamuṃ vivṛtīkaraṇāya // MatsP_154.476 //
eṣa sa padmabhavo 'yamupetya $ prāṃśujaṭāmṛgacarmanigūḍhaḥ &
sapraṇayaṃ karaghaṭṭitavaktraḥ % kiṃciduvāca mitaṃ śrutimūle // MatsP_154.477 //
evamabhūtsuranārikulānāṃ $ cittavisaṃṣṭhulatā gururāgāt &
śaṃkarasaṃśrayaṇād girijāyāj- % anmaphalaṃ paramaṃ tviti cocuḥ // MatsP_154.478 //
tato himagirerveśma $ viśvakarmaniveditam &
mahānīlamayastambhaṃ % jvalatkāñcanakuṭṭimam // MatsP_154.479 //
muktājālapariṣkāraṃ $ jvalitauṣadhidīpitam &
krīḍodyānasahasrāḍhyaṃ % kāñcanāmbujadīrghikam // MatsP_154.480 //
mahendrapramukhāḥ sarve $ surā dṛṣṭvā tadadbhutam &
netrāṇi saphalānyadya % manobhiriti te dadhuḥ // MatsP_154.481 //
vimardakṣīṇakeyūrā $ hariṇā dvāri rodhitāḥ &
kathaṃcitpramukhāstatra % viviśurnākavāsinaḥ // MatsP_154.482 //
praṇatenācalendreṇa $ pūjito 'tha caturmukhaḥ &
cakāra vidhinā sarvaṃ % vidhimantrapuraḥsaram // MatsP_154.483 //
śarvasya pāṇigrahaṇam $ agnisākṣikamakṣatam &
dātā mahībhṛtāṃ nātho % hotā devaścaturmukhaḥ // MatsP_154.484 //
varaḥ paśupatiḥ sākṣāt $ kanyā viśvāraṇistathā &
carācarāṇi bhūtāni % surāsuravarāṇi ca // MatsP_154.485 //
tatrāpyete niyamato hy $ abhavanvyagramūrtayaḥ &
mumocābhinavānsarvān % sasyaśālīnrasauṣadhīḥ // MatsP_154.486 //
vyagrā tu pṛthivī devī $ sarvabhāvamanoramā &
gṛhītvā varuṇaḥ sarva- % ratnānyābharaṇāni ca // MatsP_154.487 //
puṇyāni ca pavitrāṇi $ nānāratnamayāni tu &
tasthau sābharaṇo devo % harṣadaḥ sarvadehinām // MatsP_154.488 //
dhanadaścāpi divyāni $ haimānyābharaṇāni ca &
jātarūpavicitrāṇi % prayataḥ samupasthitaḥ // MatsP_154.489 //
vāyurvavau susurabhiḥ $ sukhasaṃsparśano vibhuḥ &
chatramindukarodbhāsi % susitaṃ ca śatakratuḥ // MatsP_154.490 //
jagrāha muditaḥ sragvī $ bāhubhirbahubhūṣaṇaiḥ &
jagurgandharvamukhyāśca % nanṛtuścāpsarogaṇāḥ // MatsP_154.491 //
vādayanto 'timadhuraṃ $ jagur gandharvakiṃnarāḥ &
mūrtāśca ṛtavastatra % jaguśca nanṛtuśca vai // MatsP_154.492 //
capalāśca gaṇāstasthur $ lolayanto himācalam &
uttiṣṭhankramaśaścātra % viśvabhugbhaganetrahā // MatsP_154.493 //
cakāraudvāhikaṃ kṛtyaṃ $ patnyā saha yathocitam &
dattārgho girirājena % suravṛndair vinoditaḥ // MatsP_154.494 //
avasattāṃ kṣapāṃ tatra $ patnyā saha purāntakaḥ &
tato gandharvagītena % nṛtyenāpsarasāmapi // MatsP_154.495 //
stutibhir devadaityānāṃ $ vibuddho vibudhādhipaḥ &
āmantrya himaśailendraṃ % prabhāte comayā saha \
jagāma mandaragiriṃ # vāyuvegena śṛṅgiṇā // MatsP_154.496 //
tato gate bhagavati nīlalohite $ sahomayā ratimalabhanna bhūdharaḥ &
sabāndhavo bhavati ca kasya no mano % vihvalaṃ ca jagati hi kanyakāpituḥ // MatsP_154.497 //
jvalanmaṇisphaṭikahāṭakotkaṭaṃ $ sphuṭadyuti sphaṭikagopuraṃ puram &
haro girau ciramanukalpitaṃ tadā % visarjitāmaranivaho 'viśatsvakam // MatsP_154.498 //
tadomāsahito devo $ vijahāra bhagākṣihā &
purodyāneṣu ramyeṣu % vivikteṣu vaneṣu ca // MatsP_154.499 //
suraktahṛdayo devyā $ makarāṅkapuraḥsaraḥ &
tato bahutithe kāle % sutakāmā gireḥ sutā // MatsP_154.500 //
sakhībhiḥ sahitā krīḍāṃ $ cakre kṛtrimaputrakaiḥ &
kadācidgandhatailena % gātramabhyajya śailajā // MatsP_154.501 //
cūrṇairudvartayāmāsa $ malināntaritāṃ tanum &
tadudvartanakaṃ gṛhya % naraṃ cakre gajānanam // MatsP_154.502 //
putrakaṃ krīḍatī devī $ taṃ cāpyarpayadambhasi &
jāhnavyāstu śivāsakhyās % tataḥ so 'bhūdbṛhadvapuḥ // MatsP_154.503 //
kāyenātiviśālena $ jagadāpūrayattadā &
putretyuvāca te devī % putretyūce ca jāhnavī // MatsP_154.504 //
gāṅgeya iti devaistu $ pūjito 'bhūdgajānanaḥ &
vināyakādhipatyaṃ ca % dadāvasya pitāmahaḥ // MatsP_154.505 //
punaḥ sā krīḍanaṃ cakre $ putrārthaṃ varavarṇinī &
manojñamaṅkuraṃ rūḍham % aśokasya śubhānanā // MatsP_154.506 //
vardhayāmāsa taṃ cāpi $ kṛtasaṃskāramaṅgalā &
bṛhaspatimukhairviprair % divaspatipurogamaiḥ // MatsP_154.507 //
tato devaiśca munibhiḥ $ proktā devī tvidaṃ vacaḥ &
bhavāni bhavatī bhavyā % sambhūtā lokabhūtaye // MatsP_154.508 //
prāyaḥ sutaphalo lokaḥ $ putrapautraiśca labhyate &
aputrāśca prajāḥ prāyo % dṛśyante daivahetavaḥ // MatsP_154.509 //
adhunā darśite mārge $ maryādāṃ kartumarhasi &
phalaṃ kiṃ bhavitā devi % kalpitaistaruputrakaiḥ \
ityuktā harṣapūrṇāṅgī # provācomā śubhāṃ giram // MatsP_154.510 //
evaṃ nirudake deśe $ yaḥ kūpaṃ kārayedbudhaḥ &
bindau bindau ca toyasya % vasetsaṃvatsaraṃ divi // MatsP_154.511 //
daśakūpasamā vāpī $ daśavāpīsamo hradaḥ &
daśahradasamaḥ putro % daśaputrasamo drumaḥ \
eṣaiva mama maryādā # niyatā lokabhāvinī // MatsP_154.512 //
ityuktāstu tato viprā $ bṛhaspatipurogamāḥ &
jagmuḥ svamandirāṇyeva % bhavānīṃ vandya sādaram // MatsP_154.513 //
gateṣu teṣu devo 'pi $ śaṃkaraḥ parvatātmajām &
pāṇinālambya vāmena % śanaiḥ prāveśayacchubhām // MatsP_154.514 //
cittaprasādajananaṃ $ prāsādamanugopuram &
lambamauktikadāmānaṃ % mālikākulavedikam // MatsP_154.515 //
nirdhautakaladhautaṃ ca $ krīḍāguhamanoramam &
prakīrṇakusumāmoda- % mattālikulakūjitam // MatsP_154.516 //
kiṃnarodgītasaṃgīta- $ gṛhāntaritabhittikam &
sugandhidhūpasaṃghāta- % manaḥprārthyamalakṣitam // MatsP_154.517 //
krīḍanmayūranārībhir $ vṛtaṃ vai tatavādibhiḥ &
haṃsasaṃghātasaṃghuṣṭaṃ % sphaṭikastambhavedikam // MatsP_154.518 //
anāvilamasaṃbhrāntyā $ bahuśaḥ kiṃnarākulam &
śukairyatrābhihanyante % padmarāgavinirmitāḥ // MatsP_154.519 //
bhittayo dāḍimabhrāntyā $ pratibimbitamauktikāḥ &
tatrākṣakrīḍayā devī % vihartumupacakrame // MatsP_154.520 //
svacchendranīlabhūbhāge $ krīḍane yatra dhiṣṭhitau &
vapuḥsahāyatāṃ prāptau % vinodarasanirvṛtau // MatsP_154.521 //
evaṃ prakrīḍatostatra $ devīśaṃkarayostadā &
prādurbhavanmahāśabdas % tadgṛhodaragocaraḥ // MatsP_154.522 //
tacchrutvā kautukāddevī $ kimetaditi śaṃkaram &
papraccha taṃ śubhatanur % haraṃ vismayapūrvakam // MatsP_154.523 //
uvāca devīṃ naitatte $ dṛṣṭapūrvaṃ suvismite &
ete gaṇeśāḥ krīḍante % śaile 'sminmatpriyāḥ sadā // MatsP_154.524 //
tapasā brahmacaryeṇa $ niyamaiḥ kṣetrasevanaiḥ &
yairahaṃ toṣitaḥ pūrvaṃ % ta ete manujottamāḥ // MatsP_154.525 //
matsamīpamanuprāptā $ mama hṛdyāḥ śubhānane &
kāmarūpā mahotsāhā % mahārūpaguṇānvitāḥ // MatsP_154.526 //
karmabhirvismayaṃ teṣāṃ $ prayāmi balaśālinām &
carācarasya jagataḥ % sṛṣṭisaṃharaṇakṣamāḥ // MatsP_154.527 //
brahmaviṣṇvindragandharvaiḥ $ sakiṃnaramahoragaiḥ &
samāvṛto 'pyahaṃ nityaṃ % naibhirvirahito rame // MatsP_154.528 //
hṛdyā me cārusarvāṅgi $ ta ete krīḍitā girau &
ityuktā tu tato devī % tyaktvā tadvismayākulā // MatsP_154.529 //
gavākṣāntaramāsādya $ prekṣate vismitānanā &
yāvantaste kṛśā dīrghā % hrasvāḥ sthūlā mahodarāḥ // MatsP_154.530 //
vyāghrebhavadanāḥ kecit $ kecinmeṣājarūpiṇaḥ &
anekaprāṇirūpāśca % jvālāsyāḥ kṛṣṇapiṅgalāḥ // MatsP_154.531 //
saumyā bhīmāḥ smitamukhāḥ $ kṛṣṇapiṅgajaṭāsaṭāḥ &
nānāvihaṅgavadanā % nānāvidhamṛgānanāḥ // MatsP_154.532 //
kauśeyacarmavasanā $ nagnāścānye virūpiṇaḥ &
gokarṇā gajakarṇāśca % bahuvaktrekṣaṇodarāḥ // MatsP_154.533 //
bahupādā bahubhujā $ divyanānāstrapāṇayaḥ &
anekakusumāpīḍā % nānāvyālavibhūṣaṇāḥ // MatsP_154.534 //
vṛkānanāyudhadharā $ nānākavacabhūṣaṇāḥ &
vicitravāhanārūḍhā % divyarūpā viyaccarāḥ // MatsP_154.535 //
vīṇāvādyamukhodghuṣṭā $ nānāsthānakanartakāḥ &
gaṇeśāṃstāṃstathā dṛṣṭvā % devī provāca śaṃkaram // MatsP_154.536 //

*devyuvāca
gaṇeśāḥ katisaṃkhyātāḥ $ kiṃnāmānaḥ kimātmakāḥ &
ekaikaśo mama brūhi % dhiṣṭhitā ye pṛthakpṛthak // MatsP_154.537 //

*śaṃkara uvāca
koṭisaṃkhyā hyasaṃkhyātā $ nānāvikhyātapauruṣāḥ &
jagadāpūritaṃ sarvair % ebhirbhīmairmahābalaiḥ // MatsP_154.538 //
siddhakṣetreṣu rathyāsu $ jīrṇodyāneṣu veśmasu &
dānavānāṃ śarīreṣu % bāleṣūnmattakeṣu ca \
ete viśanti muditā # nānāhāravihāriṇaḥ // MatsP_154.539 //
ūṣmapāḥ phenapāścaiva $ dhūmapā madhupāyinaḥ &
raktapāḥ sarvabhakṣāśca % vāyupā hyambubhojanāḥ // MatsP_154.540 //
geyanṛtyopahārāśca $ nānāvādyaravapriyāḥ &
na hyeṣāṃ vai anantatvād % guṇānvaktuṃ hi śakyate // MatsP_154.541 //

*devyuvāca
mārgatvaguttarāsaṅga- $ śuddhāṅgo muñjamekhalī &
mānaśilena kalkena % capalo rañjitānanaḥ // MatsP_154.542 //
pinaddhotpalasragdāmā $ sukānto madhurākṛtiḥ &
pāṣāṇaśakalottāna- % kāṃsyatālapravartakaḥ // MatsP_154.543 //
asau gaṇeśvaro devaḥ $ kiṃnāmā kiṃnarānugaḥ &
ya eṣa gaṇagīteṣu % dattakarṇo muhurmuhuḥ // MatsP_154.544 //
sa eṣa vīrako devi $ sadā maddhṛdayapriyaḥ &
nānāścaryaguṇādhāro % gaṇeśvaragaṇārcitaḥ // MatsP_154.545 //

*devyuvāca
īdṛśasya sutasyāsti $ mamotkaṇṭhā purāntaka &
kadāham īdṛśaṃ putraṃ % drakṣyāmyānandadāyinam // MatsP_154.546 //

*śiva uvāca
eṣa eva sutaste 'stu $ nayanānandahetukaḥ &
tvayā mātrā kṛtārtho 'stu % vīrako 'pi sumadhyame // MatsP_154.547 //
ityuktā preṣayāmāsa $ vijayāṃ harṣaṇotsukā &
vīrakānayanāyāśu % duhitā himabhūbhṛtaḥ // MatsP_154.548 //
sāvaruhya tvarāyuktā $ prāsādādambaraspṛśaḥ &
vijayovāca gaṇapaṃ % gaṇamadhye pravartitā // MatsP_154.549 //

*vijayovāca
ehi vīraka cāpalyāt $ tvayā devaḥ prakopitaḥ &
kimuttaraṃ vadatyarthe % nṛtyaraṅge tu śailajā // MatsP_154.550 //
ityuktastyaktapāṣāṇa- $ śakalo mārjitānanaḥ &
āhūtastu tayodbhūta- % mūlaprastāvaśaṃsakaḥ // MatsP_154.551 //
devyāḥ samīpamāgacchad $ vijayānuguptaḥ śanaiḥ &
prāsādaśikharātphulla- % raktāmbujanibhadyutiḥ // MatsP_154.552 //
taṃ dṛṣṭvā prasrutānalpa- $ svādukṣīrapayodharā &
girijovāca sasnehaṃ % girā madhuravarṇayā // MatsP_154.553 //

*umovāca
ehyehi yāto 'si me putratāṃ devadevena datto 'dhunā vīraka || MatsP_154.554 ||
ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam || MatsP_154.555 ||
mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ || MatsP_154.556 ||
komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim || MatsP_154.557 ||
evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam || MatsP_154.558 ||
gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ || MatsP_154.559 ||
jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ mā viśethā bahuvyāghraduṣṭe vane || MatsP_154.560 ||
vatsāsaṃkhyeṣu durgā gaṇeśeṣvetasminvīrake putrabhāvopatuṣṭāntaḥkaraṇā tiṣṭhatu || MatsP_154.561 ||
svasya pitṛjanaprārthitaṃ bhavyamāyātibhāvinyasau bhavyatā || MatsP_154.562 ||
so 'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ || MatsP_154.563 ||
eṣa mātrā svayaṃ me kṛtabhūṣaṇo 'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā || MatsP_154.564 ||
ko 'yamātodyadhārī gaṇastasya dāsyāmi hastādidaṃ krīḍanam || MatsP_154.565 ||
dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ || MatsP_154.566 ||
putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ || MatsP_154.567 ||
draṣṭumabhyantare nākavāseśvarair indumauliṃ praviṣṭeṣu kakṣāntaram || MatsP_154.568 ||
vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto 'stradaṇḍena kiṃ duḥspṛhāḥ || MatsP_154.569 ||
bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo 'strajñena kiṃ vadhyate || MatsP_154.570 ||
mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ || MatsP_154.571 ||
devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata || MatsP_154.572 ||
puṣpajālāvanaddheṣu dhāmasvapi prottuṅganānādrikuñjeṣvanugarjantu hemārutāsphoṭasaṃkṣepaṇāt kāmataḥ || MatsP_154.573 ||
kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī || MatsP_154.574 ||
so 'pi tādṛkkṣaṇāvāptapuṇyodayo yo 'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo 'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ || MatsP_154.575 ||

kṣaṇaṃ siṃhanādākule gaṇḍaśaile $ sṛjadratnajāle bṛhatsālatāle &
kṣaṇaṃ phullanānātamālālikāle % kṣaṇaṃ vṛkṣamūle vilolo marāle // MatsP_154.576 //
kṣaṇe svalpapaṅke jale paṅkajāḍhye $ kṣaṇaṃ māturaṅke śubhe niṣkalaṅke &
parikrīḍate bālalīlāvihārī % gaṇeśādhipo devatānandakārī \
nikuñjeṣu vidyādharairgītaśīlaḥ # pinākīva līlāvilāsaiḥ salīlaḥ // MatsP_154.577 //
prakāśya bhuvanābhogī $ tato dinakare gate &
deśāntaraṃ tadā paścād % dūramastāvanīdharam // MatsP_154.578 //
udayāste purobhāvī $ yo hi cāste 'vanīdharaḥ &
mitratvamasya sudṛḍhaṃ % hṛdaye paricintyatām // MatsP_154.579 //
nityamārādhitaḥ śrīmān $ pṛthumūlaḥ samunnataḥ &
nākarotsevituṃ merur % upahāraṃ patiṣyataḥ // MatsP_154.580 //
jale 'pyeṣā vyavastheti $ saṃśayetākhilaṃ budhaḥ &
dināntānugato bhānuḥ % svajanatvamapūrayat // MatsP_154.581 //
saṃdhyābaddhāñjalipuṭā $ munayo 'bhimukhā ravim &
yācantyāgamanaṃ śīghraṃ % nivāryātmani bhāvitām // MatsP_154.582 //
vyajṛmbhata tathā loke $ kramādvaibhāvaraṃ tamaḥ &
kuṭilasyeva hṛdaye % kāluṣyaṃ dūṣayanmanaḥ // MatsP_154.583 //
jvalatphaṇiphaṇāratna- $ dīpoddyotitabhittike &
śayanaṃ śaśisaṃghāta- % śubhravastrottaracchadam // MatsP_154.584 //
nānāratnadyutilasac- $ chakracāpaviḍambakam &
ratnakiṅkiṇikājālaṃ % lambamuktākalāpakam // MatsP_154.585 //
kamanīyacalallola- $ vitānācchāditāmbaram &
mandire mandasaṃcāraḥ % śanairgirisutāyutaḥ // MatsP_154.586 //
tasthau girisutābāhu- $ latāmīlitakaṃdharaḥ &
śaśimaulisitajyotsnā % śucipūritagocaraḥ // MatsP_154.587 //
girijāpyasitāpaṅgī $ nīlotpaladalacchaviḥ &
vibhāvaryā ca saṃpṛktā % babhūvātitamomayī \
tamuvāca tato devaḥ # krīḍākelikalāyutam // MatsP_154.588 //


______________________________________________________

Matsya-Purāṇa 155
*śarva uvāca
śarīre mama tanvaṅgi $ site bhāsyasitadyutiḥ &
bhujaṃgīvāsitā śuddhā % saṃśliṣṭā candane tarau // MatsP_155.1 //
candrātapena saṃpṛktā $ rucirāmbarayā tathā &
rajanīvāsite pakṣe % dṛṣṭidoṣaṃ dadāsi me // MatsP_155.2 //
ityuktā girijā tena $ muktakaṇṭhā pinākinā &
uvāca koparaktākṣī % bhrukuṭīkuṭilānanā // MatsP_155.3 //

*devyuvāca
svakṛtena janaḥ sarvo $ jāḍyena paribhūyate &
avaśyamarthī prāpnoti % khaṇḍanāṃ janamaṇḍale // MatsP_155.4 //
tapobhirdīrghacaritair $ yacca prārthitavatyaham &
tasyā me niyatastveṣa hy % avamānaḥ pade pade // MatsP_155.5 //
naivāsmi kuṭilā śarva $ viṣamā naiva dhūrjaṭe &
saviṣayastvaṃ gataḥ khyātiṃ % vyaktadoṣākarāśrayaḥ // MatsP_155.6 //
nāhaṃ pūṣṇo 'pi daśanā $ netre cāsmi bhagasya hi &
ādityaśca vijānāti % bhagavāndvādaśātmakaḥ // MatsP_155.7 //
mūrdhni śūlaṃ janayasi $ svairdoṣairmāmadhikṣipan &
yastvaṃ māmāha kṛṣṇeti % mahākāleti viśrutaḥ // MatsP_155.8 //
yāsyāmyahaṃ parityaktvā $ cātmānaṃ tapasā girim &
jīvantyā nāsti me kṛtyaṃ % dhūrtena paribhūtayā // MatsP_155.9 //
niśamya tasyā vacanaṃ $ kopatīkṣṇākṣaraṃ bhavaḥ &
uvācāviṣṭasaṃbhrānti- % praṇayonmiśrayā girā // MatsP_155.10 //

*śarva uvāca
anātmajñāsi girije $ nāhaṃ nindāparastava &
tvadbhaktibuddhyā kṛtavāṃs % tavāhaṃ nāmasaṃśrayam // MatsP_155.11 //
vikalpaḥ svasthacitte 'pi $ girije naiva kalpanā &
yadyevaṃ kupitā bhīru % tvaṃ tavāhaṃ na vai punaḥ // MatsP_155.12 //
narmavādī bhaviṣyāmi $ jahi kopaṃ śucismite &
śirasā praṇataścāhaṃ % racitaste mayāñjaliḥ // MatsP_155.13 //
snehenāpyavamānena $ ninditenaiti vikriyām &
tasmānna jātu ruṣṭasya % narmaspṛṣṭo janaḥ kila // MatsP_155.14 //
anekaiścāṭubhirdevī $ devena pratibodhitā &
kopaṃ tīvraṃ na tatyāja % satī marmaṇi ghaṭṭitā // MatsP_155.15 //
avaṣṭabdham athāsphālya $ vāsaḥ śaṃkarapāṇinā &
viparyastālakā vegād % yātumaicchata śailajā // MatsP_155.16 //
tasyā vrajantyāḥ kopena $ punarāha purāntakaḥ &
satyaṃ sarvairavayavaiḥ % sutāsi sadṛśī pituḥ // MatsP_155.17 //
himācalasya śṛṅgaistair $ meghajālākulairnabhaḥ &
tathā duravagāhyebhyo % hṛdayebhyastavāśayaḥ // MatsP_155.18 //
kāṭhinyāṅkastvamasmabhyaṃ $ vanebhyo bahudhā gatā &
kuṭilatvaṃ ca vartmabhyo % duḥsevyatvaṃ himādapi \
saṃkrāntiṃ sarvadaiveti # tanvaṅgi himaśailarāṭ // MatsP_155.19 //
ityuktā sā punaḥ prāha $ giriśaṃ śailajā tadā &
kopakampitamūrdhā ca % prasphuraddaśanacchadā // MatsP_155.20 //

*umovāca
mā sarvāndoṣadānena $ nindānyānguṇino janān &
tavāpi duṣṭasaṃparkāt % saṃkrāntaṃ sarvameva hi // MatsP_155.21 //
vyālebhyo 'nekajihvatvaṃ $ bhasmanā snehabandhanam &
hṛtkāluṣyaṃ śaśāṅkāttu % durbodhitvaṃ vṛṣādapi // MatsP_155.22 //
tathā bahu kimuktena $ alaṃ vācā śrameṇa te &
śmaśānavāsān nirbhīs tvaṃ % nagnatvānna tava trapā \
nirghṛṇatvaṃ kapālitvād # dayā te vigatā ciram // MatsP_155.23 //
*sūta uvāca
ityuktvā mandirāttasmān $ nirjagāma himādrijā // MatsP_155.24 //
tasyāṃ vrajantyāṃ deveśa- $ gaṇaiḥ kilakilo dhvaniḥ &
kva mātargacchasi tyaktvā % rudanto dhāvitāḥ punaḥ // MatsP_155.25 //
viṣṭabhya caraṇau devyā $ vīrako bāṣpagadgadam &
provāca mātaḥ kiṃtvetat % kva yāsi kupitāntarā // MatsP_155.26 //
ahaṃ tvāmanuyāsyāmi $ vrajantīṃ snehavarjitām &
no cetpatiṣye śikharāt % taponiṣṭhe tvayojjhitaḥ // MatsP_155.27 //
unnāmya vadanaṃ devī $ dakṣiṇena tu pāṇinā &
uvāca vīrakaṃ mātā % śokaṃ putraka mā kṛthāḥ // MatsP_155.28 //
śailāgrātpatituṃ naiva $ na cāgantuṃ mayā saha &
yuktaṃ te putra vakṣyāmi % yena kāryeṇa tacchṛṇu // MatsP_155.29 //
kṛṣṇetyuktvā hareṇāhaṃ $ ninditā cāpyaninditā &
sārhaṃ tapaḥ kariṣyāmi % yena gaurītvamāpnuyām // MatsP_155.30 //
eṣa strīlampaṭo devo $ yātāyāṃ mayyanantaram &
dvārarakṣā tvayā kāryā % nityaṃ randhrānvavekṣiṇā // MatsP_155.31 //
yathā na kācit praviśed $ yoṣidatra harāntikam &
dṛṣṭvā parāṃstriyaṃ cātra % vadethā mama putraka // MatsP_155.32 //
śīghram eva kariṣyāmi $ yathāyuktam anantaram &
evamastviti devīṃ sa % vīrakaḥ prāha sāṃpratam // MatsP_155.33 //
māturājñāmṛtāhlāda- $ plāvitāṅgo gatajvaraḥ &
jagāma kakṣāṃ saṃdraṣṭuṃ % praṇipatya ca mātaram // MatsP_155.34 //


______________________________________________________


Matsya-Purāṇa 156

*sūta uvāca
devīṃ sāpaśyad āyāntīṃ $ sakhīṃ māturvibhūṣitām &
kusumamodinīṃ nāma % tasya śailasya devatām // MatsP_156.1 //
sāpi dṛṣṭvā girisutāṃ $ snehaviklavamānasā &
kva putri gacchasītyuccair % āliṅgyovāca devatā // MatsP_156.2 //
sā cāsyai sarvamācakhyau $ śaṃkarātkopakāraṇam &
punaścovāca girijā % devatāṃ mātṛsaṃmatām // MatsP_156.3 //

*umovāca
nityaṃ śailādhirājasya $ devatā tvamanindite &
sarvataḥ saṃnidhānaṃ te % mama cātīva vatsalā // MatsP_156.4 //
atastute pravakṣyāmi $ yadvidheyaṃ tadā dhiyā &
anyastrīsaṃpraveśastu % tvayā rakṣyaḥ prayatnataḥ // MatsP_156.5 //
rahasyatra prayatnena $ cetasā satataṃ girau &
pinākinaḥ praviṣṭāyāṃ % vaktavyaṃ me tvayānaghe // MatsP_156.6 //
tato 'haṃ saṃvidhāsyāmi $ yatkṛtyaṃ tadanantaram &
ityuktā sā tathetyuktvā % jagāma svagiriṃ śubham // MatsP_156.7 //
umāpi piturudyānaṃ $ jagāmādrisutā drutam &
antarikṣaṃ samāviśya % meghamālāmiva prabhā // MatsP_156.8 //
tato vibhūṣaṇānyasya $ vṛkṣavalkaladhāriṇī &
grīṣme pañcāgnisaṃtaptā % varṣāsu ca jaloṣitā // MatsP_156.9 //
śaiśirāsu ca rātrīṣu $ śuṣkasthaṇḍilaśāyinī &
evaṃ sādhayatī tatra % tapasā saṃvyavasthitā // MatsP_156.10 //
jñātvā tu tāṃ girisutāṃ $ daityastatrāntare vaśī &
andhakasya suto dṛptaḥ % piturvadhamanusmaran // MatsP_156.11 //
devānsarvānvijityājau $ bakabhrātā raṇotkaṭaḥ &
āḍirnāmāntaraprekṣī % satataṃ candramaulinaḥ // MatsP_156.12 //
ājagāmāmararipuḥ $ puraṃ tripuraghātinaḥ &
sa tatrāgatya dadṛśe % vīrakaṃ dvāryavasthitam // MatsP_156.13 //
vicintyāsīdvaraṃ dattaṃ $ sa purā padmajanmanā &
hate tadāndhake daitye % giriśenāmaradviṣi // MatsP_156.14 //
āḍiścakāra vipulaṃ $ tapaḥ paramadāruṇam &
tamāgatyābravīdbrahmā % tapasā paritoṣitaḥ // MatsP_156.15 //
kimāḍe dānavaśreṣṭha $ tapasā prāptumicchasi &
brahmāṇamāha daityastu % nirmṛtyutvamahaṃ vṛṇe // MatsP_156.16 //

*brahmovāca
na kaścic ca vinā mṛtyuṃ $ naro dānava vidyate &
yatastato 'pi daityendra % mṛtyuḥ prāpyaḥ śarīriṇā // MatsP_156.17 //
ityukto daityasiṃhastu $ provācāmbujasaṃbhavam &
rūpasya parivarto me % yadā syātpadmasaṃbhava // MatsP_156.18 //
tadā mṛtyurmama bhaved $ anyathā tvamaro hyaham &
ityuktastu tadovāca % tuṣṭaḥ kamalasaṃbhavaḥ // MatsP_156.19 //
yadā dvitīyo rūpasya $ vivartaste bhaviṣyati &
tadā te bhavitā mṛtyur % anyathā na bhaviṣyati // MatsP_156.20 //
ityukto 'maratāṃ mene $ daityasūnur mahābalaḥ &
tasminkāle tu saṃsmṛtya % tadvadhopāyamātmanaḥ // MatsP_156.21 //
parihartuṃ dṛṣṭipathaṃ $ vīrakasyābhavattadā &
bhujaṃgarūpī randhreṇa % praviveśa dṛśaḥ patham // MatsP_156.22 //
parihṛtya gaṇeśasya $ dānavo 'sau sudurjayaḥ &
alakṣito gaṇeśena % praviṣṭo 'tha purāntakam // MatsP_156.23 //
bhujagarūpaṃ saṃtyajya $ babhūvātha mahāsuraḥ &
umārūpī chalayituṃ % giriśaṃ mūḍhacetanaḥ // MatsP_156.24 //
kṛtvā māyāṃ tato rūpam $ apratarkyamanoharam &
sarvāvayavasampūrṇaṃ % sarvābhijñānasaṃvṛtam // MatsP_156.25 //
kṛtvā mukhāntare dantān $ daityo vajropamāndṛḍhān &
tīkṣṇāgrān buddhimohena % giriśaṃ hantumudyataḥ // MatsP_156.26 //
kṛtvomārūpasaṃsthānaṃ $ gato daityo harāntikam &
pāpo ramyākṛtiścitra- % bhūṣaṇāmbarabhūṣitaḥ // MatsP_156.27 //
taṃ dṛṣṭvā giriśastuṣṭas $ tadāliṅgya mahāsuram &
manyamāno girisutāṃ % sarvairavayavāntaraiḥ // MatsP_156.28 //
apṛcchatsādhu te bhāvo $ giriputri na kṛtrimaḥ &
yā tvaṃ madāśayaṃ jñātvā % prāpteha varavarṇinī // MatsP_156.29 //
tvayā virahitaṃ śūnyaṃ $ manyamāno jagattrayam &
prāptā prasannavadanā % yuktamevaṃvidhaṃ tvayi // MatsP_156.30 //
ityukto dānavendrastu $ tadābhāṣatsmayañchanaiḥ &
na cābudhyadabhijñānaṃ % prāyastripuraghātinaḥ // MatsP_156.31 //

*devyuvāca
yātāsmyahaṃ tapaścartuṃ $ vāllabhyāya tavātulam &
ratiśca tatra me nābhūt % tataḥ prāptā tvadantikam // MatsP_156.32 //
ityuktaḥ śaṃkaraḥ śaṅkāṃ $ kāṃcitprāpyāvadhārayat &
hṛdayena samādhāya % devaḥ prahasitānanaḥ // MatsP_156.33 //
kupitā mayi tanvaṅgī $ prakṛtyā ca dṛḍhavratā &
aprāptakāmā samprāptā % kimetatsaṃśayo mama // MatsP_156.34 //
iti cintya harastasyā $ abhijñānaṃ vidhārayan &
nāpaśyadvāmapārśve tu % tadaṅge padmalakṣaṇam // MatsP_156.35 //
lomāvartaṃ tu racitaṃ $ tato devaḥ pinākadhṛk &
abudhyaddānavīṃ māyām % ākāraṃ gūhayaṃstataḥ // MatsP_156.36 //
meḍhre vajrāstramādāya $ dānavaṃ tamasūdayat &
abudhyadvīrako naiva % dānavendraṃ niṣūditam // MatsP_156.37 //
hareṇa sūditaṃ dṛṣṭvā $ strīrūpaṃ dānaveśvaram &
aparicchinnatattvārthā % śailaputryai nyavedayat // MatsP_156.38 //
dūtena mārutenāśu- $ gāminā nagadevatā &
śrutvā vāyumukhāddevī % krodharaktavilocanā \
aśapadvīrakaṃ putraṃ # hṛdayena vidūyatā // MatsP_156.39 //


______________________________________________________


Matsya-Purāṇa 157

*devyuvāca
mātaraṃ mā parityajya $ yasmāttvaṃ snehaviklavām &
vihitāvasaraḥ strīṇāṃ % śaṃkarasya rahovidhau // MatsP_157.1 //
tasmātte paruṣā rūkṣā $ jaḍā hṛdayavarjitā &
gaṇeśa kṣārasadṛśī % śilā mātā bhaviṣyati // MatsP_157.2 //
nimittametadvikhyātaṃ $ vīrakasya śilodaye &
so 'bhavatprakrameṇaiva % vicitrākhyānasaṃśrayaḥ // MatsP_157.3 //
evamutsṛṣṭaśapāyā $ giriputryāstvanantaram &
nirjagāma mukhātkrodhaḥ % siṃharūpī mahābalaḥ // MatsP_157.4 //
sa tu siṃhaḥ karālāsyo $ jaṭājaṭilakaṃdharaḥ &
proddhūtalambalāṅgūlo % daṃṣṭrotkaṭamukhātaṭaḥ // MatsP_157.5 //
vyāditāsyo lalajjihvaḥ $ kṣāmakukṣiścikhādiṣuḥ &
tasyāśu vartituṃ devī % vyavasyata satī tadā // MatsP_157.6 //
jñātvā manogataṃ tasyā $ bhagavāṃścaturānanaḥ &
ājagāmāśramapadaṃ % saṃpadāmāśrayaṃ tadā \
āgamyovāca deveśo # girijāṃ spaṣṭayā girā // MatsP_157.7 //

*brahmovāca
kiṃ putri prāptukāmāsi $ kimalabhyaṃ dadāmi te &
viramyatām atikleśāt % tapaso 'smānmadājñayā // MatsP_157.8 //
tacchrutvovāca girijā $ gurorgauratvagarbhitam &
vākyaṃ vācā cirodgīrṇa- % varṇanirṇītavāñchitam // MatsP_157.9 //

*devyuvāca
tapasā duṣkareṇāptaḥ $ patitve śaṃkaro mayā &
sa māṃ śyāmalavarṇeti % bahuśaḥ proktavānbhavaḥ // MatsP_157.10 //
syāmahaṃ kāñcanākārā $ vāllabhyena ca saṃyutā &
bharturbhūtapateraṅgam % ekato nirviśe 'ṅgavat // MatsP_157.11 //
tasyāstadbhāṣitaṃ śrutvā $ provāca kamalāsanaḥ &
evaṃ bhava tvaṃ bhūyaśca % bhartṛdehārdhadhāriṇī // MatsP_157.12 //
tatastatyāja bhṛṅgāṅgaṃ $ phullanīlotpalatvacam // MatsP_157.13 //
tvacā sā cābhavaddīptā $ ghaṇṭāhastā trilocanā &
nānābharaṇapūrṇāṅgī % pītakauśeyadhāriṇī // MatsP_157.14 //
tāmabravīttato brahmā $ devīṃ nīlāmbujatviṣam &
niśe bhūdharajādeha- % samparkāt tvaṃ mamājñayā // MatsP_157.15 //
samprāptā kṛtakṛtyatvam $ ekānaṃśā purā hyasi &
ya eṣa siṃhaḥ prodbhūto % devyāḥ krodhādvarānane // MatsP_157.16 //
sa te 'stu vāhanaṃ devi $ ketau cāstu mahābalaḥ &
gaccha vindhyācalaṃ tatra % surakāryaṃ kariṣyasi // MatsP_157.17 //
pañcālo nāma yakṣo 'yaṃ $ yakṣalakṣapadānugaḥ &
dattaste kiṃkaro devi % mayā māyāśatairyutaḥ // MatsP_157.18 //
ityuktā kauśikī devī $ vindhyaśailaṃ jagāma ha &
umāpi prāptasaṃkalpā % jagāma giriśāntikam // MatsP_157.19 //
praviśantīṃ tu tāṃ dvārād $ apakṛṣya samāhitaḥ &
rurodha vīrako devīṃ % hemavetralatādharaḥ // MatsP_157.20 //
tāmuvāca sa kopena $ rūpāttu vyabhicāriṇīm &
prayojanaṃ na te 'stīha % gaccha yāvanna bhetsyase // MatsP_157.21 //
devyā rūpadharo daityo $ devaṃ vañcayituṃ tviha &
praviṣṭo na ca dṛṣṭo 'sau % sa vai devena ghātitaḥ // MatsP_157.22 //
ghātite cāhamājñapto $ nīlakaṇṭhena kopinā &
dvāreṣu nāvadhānaṃ te % yasmātpaśyāmi vai tataḥ // MatsP_157.23 //
bhaviṣyasi na maddvāḥstho $ varṣapūgānyanekaśaḥ &
ataste 'tra na dāsyāmi % praveśaṃ gamyatāṃ drutam // MatsP_157.24 //


______________________________________________________

Matsya-Purāṇa 158

*vīraka uvāca
evamuktvā girisutā $ mātā me snehavatsalā &
praveśaṃ labhate nānyā % nārī kamalalocane // MatsP_158.1 //
ityuktā tu tadā devī $ cintayāmāsa cetasā &
na sā nārīti daityo 'sau % vāyurme yāmabhāṣata // MatsP_158.2 //
vṛthaiva vīrakaḥ śapto $ mayā krodhaparītayā &
akāryaṃ kriyate mūḍhaiḥ % prāyaḥ krodhasamīritaiḥ // MatsP_158.3 //
krodhena naśyate kīrtiḥ $ krodho hanti sthirāṃ śriyam &
aparicchinnatattvārthā % putraṃ śāpitavatyaham \
viparītārthabuddhīnāṃ # sulabho vipadodayaḥ // MatsP_158.4 //
saṃcintyaivamuvācedaṃ $ vīrakaṃ prati śailajā &
lajjāsajjavikāreṇa % vadanenāmbujatviṣā // MatsP_158.5 //

*devyuvāca
ahaṃ vīraka te mātā $ mā te 'stu manaso bhramaḥ &
śaṃkarasyāsmi dayitā % sutā tuhinabhūbhṛtaḥ // MatsP_158.6 //
mama gātracchavibhrāntyā $ mā śaṅkāṃ putra bhāvaya &
tuṣṭena gauratā dattā % mameyaṃ padmajanmanā // MatsP_158.7 //
mayā śapto 'syavidite $ vṛttānte daityanirmite &
jñātvā nārīpraveśaṃ tu % śaṃkare rahasi sthite // MatsP_158.8 //
na nivartayituṃ śakyaḥ $ śāpaḥ kiṃ tu bravīmi te &
śīghrameṣyasi mānuṣyāt % sa tvaṃ kāmasamanvitaḥ // MatsP_158.9 //

*sūta uvāca
śirasā tu tato vandya $ mātaraṃ pūrṇamānasaḥ &
uvācoditapūrṇendu- % dyutiṃ ca himaśailajām // MatsP_158.10 //

*vīraka uvāca
natasurāsuramaulimilanmaṇi- $ pracayakāntikarālanakhāṅkite &
nagasute śaraṇāgatavatsale % tava nato 'smi natārtivināśini // MatsP_158.11 //
tapanamaṇḍalamaṇḍitakaṃdhare $ pṛthusuvarṇasuvarṇanagadyute &
viṣabhujaṃganiṣaṅgavibhūṣite % girisute bhavatīmahamāśraye // MatsP_158.12 //
jagati kaḥ praṇatābhimataṃ dadau $ jhaṭiti siddhanute bhavatī yathā &
jagati kāṃ ca na vāñchati śaṃkaro % bhuvanadhṛttanaye bhavatīṃ yathā // MatsP_158.13 //
vimalayogavinirmitadurjaya- $ svatanutulyamaheśvaramaṇḍale &
vidalitāndhakabāndhavasaṃhatiḥ % suravaraiḥ prathamaṃ tvamabhiṣṭutā // MatsP_158.14 //
sitasaṭāpaṭaloddhatakaṃdharā- $ bharamahāmṛgarājarathasthitā &
vimalaśaktimukhānalapiṅgalā- % yatabhujaughavipiṣṭamahāsurā // MatsP_158.15 //
nigaditā bhuvanairiti caṇḍikā $ janani śumbhaniśumbhaniṣūdanī &
praṇatacintitadānavadānava- % pramathanaikaratistarasā bhuvi // MatsP_158.16 //
viyati vāyupathe jvalanojjvale $ 'vanitale tava devi ca yadvapuḥ &
tadajite 'pratime praṇamāmyahaṃ % bhuvanabhāvini te bhavavallabhe // MatsP_158.17 //
jaladhayo lalitoddhatavīcayo $ hutavahadyutayaśca carācaram &
phaṇasahasrabhṛtaśca bhujaṃgamās % tvadabhidhāsyati mayyabhayaṃkarāḥ // MatsP_158.18 //
bhagavati sthirabhaktajanāśraye $ pratigato bhavatīcaraṇāśrayam &
karaṇajātamihāstu mamācalaṃ % nutilavāptiphalāśayahetutaḥ // MatsP_158.19 //
praśamamehi mamātmajavatsale $ tava namo 'stu jagattrayasaṃśraye &
tvayi mamāstu matiḥ satataṃ śive % śaraṇago 'smi nato 'smi namo 'stu te // MatsP_158.19* //

*sūta uvāca
prasannā tu tato devī $ vīrakasyeti saṃstutā &
praviveśa śubhaṃ bhartur % bhavanaṃ bhūdharātmajā // MatsP_158.20 //
atha rudro mahāgaurīṃ $ gaurīṃ dṛṣṭvā tu sundarīm &
cittavyāmohanākārāṃ % karīndronmattagāminīm // MatsP_158.21 //
pūrṇacandrānanāṃ tanvīṃ $ nitamborughanastanīm &
madhye kṣāmāṃ tathākṣīṇa- % lāvaṇyāmṛtavarṣiṇīm // MatsP_158.22 //
sarvābharaṇapūrvāṅgīṃ $ mado mandena kāriṇīm &
sakāmaḥ śaṅkito dīno % raudro vīro bhayānakaḥ // MatsP_158.23 //
karuṇāhāsyabībhatsa- $ kiṃcitkiṃciddharo 'bhavat &
jighāṃsurdevavākyena % bhairavaṃ kṛtavānvapuḥ // MatsP_158.24 //
sā cāpi bhairavī jātā $ devasya pratirūpiṇī &
tasyā rūpasahasrāṇi % dadarśa girigocaraḥ // MatsP_158.25 //
graste sahasrarūpāṇāṃ $ tārārūpe pradarśite &
pārvatyā cātha niḥśaṅkaḥ % śaṃkaro vābhavattataḥ // MatsP_158.26 //
dṛṣṭvā jaganmayīṃ tāṃ tu $ rarāma suratapriyaḥ &
virahotkaṇṭhitāṃ bhāryāṃ % prāpya bhūyo himātmajām // MatsP_158.27 //
yāvadvarṣasahasrāntam $ ubhayo rahasisthayoḥ &
nānākaraṇabaddhotthā % krīḍāsīt saṃtatā tayoḥ // MatsP_158.28 //
dvārastho vīrako devān $ haradarśanakāṅkṣiṇaḥ &
vyasarjayat svakānyeva % gṛhāṇyādarapūrvakam // MatsP_158.29 //
nāstyatrāvasaro devā $ devyā saha vṛṣākapiḥ &
nibhṛtaḥ krīḍatītyuktā % yayuste ca yathāgatam // MatsP_158.30 //
gate varṣasahasre tu $ devāstvaritamānasāḥ &
jvalanaṃ codayāmāsur % jñātuṃ śaṃkaraceṣṭitam // MatsP_158.31 //
praviśya jālarandhreṇa $ śukarūpī hutāśanaḥ &
dadṛśe śayane śarvaṃ % rataṃ girijayā saha // MatsP_158.32 //
dadṛśe taṃ ca deveśo $ hutāśaṃ śukarūpiṇam &
tamuvāca mahādevaḥ % kiṃcitkopasamanvitaḥ // MatsP_158.33 //

*śarva uvāca
niṣiktamardhaṃ devyāṃ me $ śukrasya śukavigraha &
lajjayā viratisthāyāṃ % tvamardhaṃ piba pāvaka // MatsP_158.34 //
yasmāttu tvatkṛto vighnas $ tasmāttvayyupapadyate &
ityuktaḥ prāñjalirvahnir % apibadvīryamāhitam // MatsP_158.35 //
tenāpūryata tāndevāṃs $ tattatkāyavibhedataḥ &
vipāṭya jaṭharaṃ teṣāṃ % vīryaṃ māheśvaraṃ tataḥ // MatsP_158.36 //
niṣkrānte taptahemābhaṃ $ vitataṃ śaṃkarāśrame &
tasminsaro mahajjātaṃ % vimalaṃ bahuyojanam // MatsP_158.37 //
protphullahemakamalaṃ $ nānāvihaganāditam &
tacchrutvā tu tato devī % hemadrumamahājalam // MatsP_158.38 //
jagāma kautukāviṣṭā $ tatsaraḥ kanakāmbujam &
tatra kṛtvā jalakrīḍāṃ % tadabjakṛtaśekharā // MatsP_158.39 //
upaviṣṭā tatastasya $ tīre devī sakhīyutā &
pātukāmā ca tattoyaṃ % svādu nirmalapaṅkajam // MatsP_158.40 //
apaśyatkṛttikāḥ snātāḥ $ ṣaḍarkadyutisaṃnibhāḥ &
padmapatre tu tadvāri % gṛhītvopasthitā gṛham // MatsP_158.41 //
harṣāduvāca paśyāmi $ padmapatre sthitaṃ payaḥ &
tatastā ūcurakhilaṃ % kṛttikā himaśailajām // MatsP_158.42 //

*kṛttikā ūcuḥ
dāsyāmo yadi te garbhaḥ $ sambhūto yo bhaviṣyati &
so 'smākamapi putraḥ syād % asmannāmnā ca vartatām \
bhavellokeṣu vikhyātaḥ # sarveṣvapi śubhānane // MatsP_158.43 //
ityuktovāca girijā $ kathaṃ madgātrasaṃbhavaḥ &
sarvairavayavairyukto % bhavatībhyaḥ suto bhavet // MatsP_158.44 //
tatastāṃ kṛttikā ūcur $ vidhāsyāmo 'sya vai vayam &
uttamānyuttamāṅgāni % yadyevaṃ tu bhaviṣyati // MatsP_158.45 //
uktā vai śailajā prāha $ bhavatvevamaninditāḥ &
tatastā harṣasampūrṇāḥ % padmapatrasthitaṃ payaḥ // MatsP_158.46 //
tasyai dadustayā cāpi $ tatpītaṃ kramaśo jalam &
pīte tu salile tasmiṃs % tatastasminsarovare // MatsP_158.47 //
vipāṭya devyāśca tato $ dakṣiṇāṃ kukṣimudgataḥ &
niścakrāmādbhuto bālaḥ % sarvalokavibhāsakaḥ // MatsP_158.48 //
prabhākaraprabhākāraḥ $ prakāśakanakaprabhaḥ &
gṛhītanirmalodagra- % śaktiśūlaḥ ṣaḍānanaḥ // MatsP_158.49 //
dīpto mārayituṃ daityān $ kutsitānkanakacchaviḥ &
etasmātkāraṇāddaivaḥ % kumāraścāpi so 'bhavat // MatsP_158.50 //

______________________________________________________


Matsya-Purāṇa 159

*sūta uvāca
vāmaṃ vidārya niṣkrāntaḥ $ suto devyāḥ punaḥ śiśuḥ &
skandācca vadane vahneḥ % śukrātsuvadano 'rihā // MatsP_159.1 //
kṛttikāmelanādeva $ śākhābhiḥ saviśeṣataḥ &
śākhābhidhāḥ samākhyātāḥ % ṣaṭsu vaktreṣu vistṛtāḥ // MatsP_159.2 //
yatastato viśākho 'sau $ khyāto lokeṣu ṣaṇmukhaḥ &
skando viśākhaḥ ṣaḍvaktraḥ % kārtikeyaśca viśrutaḥ // MatsP_159.3 //
caitrasya bahule pakṣe $ pañcadaśyāṃ mahābalau &
sambhūtāvarkasadṛśau % viśāle śarakānane // MatsP_159.4 //
caitrasyaiva site pakṣe $ pañcamyāṃ pākaśāsanaḥ &
bālakābhyāṃ cakāraikaṃ % matvā cāmarabhūtaye // MatsP_159.5 //
tasyāmeva tataḥ ṣaṣṭhyām $ abhiṣikto guhaḥ prabhuḥ &
sarvairamarasaṃghātair % brahmendropendrabhāskaraiḥ // MatsP_159.6 //
gandhamālyaiḥ śubhairdhūpais $ tathā krīḍanakairapi &
chatraiścāmarajālaiśca % bhūṣaṇaiśca vilepanaiḥ // MatsP_159.7 //
abhiṣikto vidhānena $ yathāvatṣaṇmukhaḥ prabhuḥ &
sutāmasmai dadau śakro % devaseneti viśrutām // MatsP_159.8 //
patnyarthaṃ devadevasya $ dadau viṣṇustadāyudham &
yakṣāṇāṃ daśalakṣāṇi % dadāvasmai dhanādhipaḥ // MatsP_159.9 //
dadau hutāśanastejo $ dadau vāyuśca vāhanam &
dadau krīḍanakaṃ tvaṣṭā % kukkuṭaṃ kāmarūpiṇam \
evaṃ surāstu te sarve # parivāramanuttamam // MatsP_159.10 //
dadurmuditacetaskāḥ $ skandāyādityavarcase // MatsP_159.11 //
jānubhyāmavanau sthitvā $ surasaṃghāstamastuvan &
stotreṇānena varadaṃ % ṣaṇmukhaṃ mukhyaśaḥ surāḥ // MatsP_159.12 //

*devā ūcuḥ
namaḥ kumārāya mahāprabhāya $ skandāya ca skanditadānavāya &
navārkavidyuddyutaye namo 'stute % namo 'stu te ṣaṇmukha kāmarūpa // MatsP_159.13 //
pinaddhanānābharaṇāya bhartre $ namo raṇe dānavadāraṇāya &
namo 'stu te 'rkapratimaprabhāya % namo 'stu guhyāya guhāya tubhyam // MatsP_159.14 //
namo 'stu trailokyabhayāpahāya $ namo 'stu te bāla kṛpāparāya &
namo viśālāmalalocanāya % namo viśākhāya mahāvratāya // MatsP_159.15 //
namo namaste 'stu manoharāya $ namo namaste 'stu raṇotkaṭāya &
namo mayūrojjvalavāhanāya % namo 'stu keyūradharāya tubhyam // MatsP_159.16 //
namo dhṛtodagrapatākine namaste $ namaḥ prabhāvapraṇatāya te 'stu &
namaste namaste varavīryaśāline % kṛpāparo no bhava bhavyamūrte // MatsP_159.17 //
kriyāparā yajñapatiṃ ca stutvā $ vinemurevaṃ tvamarādhipādyāḥ &
evaṃ tadā ṣaḍvadanastu sendrān % uvāca tuṣṭaśca guhastatastān \
nirīkṣya netrairamalaiḥ sureśāñ # śatrūnhaniṣyāmi gatajvarāḥ stha // MatsP_159.18 //

*kumāra uvāca
kaṃ vaḥ kāmaṃ prayacchāmi $ devatā brūta nirvṛtāḥ &
yadyapyasādhyaṃ hṛdyaṃ vo % hṛdaye cintitaṃ param // MatsP_159.19 //
ityuktāstu surāstena $ procuḥ praṇatamaulayaḥ &
sarva eva mahātmānaṃ % guhaṃ tadgatamānasāḥ // MatsP_159.20 //
daityendrastārako nāma $ sarvāmarakulāntakṛt &
balavāndurjayo duṣṭo % durācāro 'tikopanaḥ \
tameva jahi hṛdyo 'rtha # eṣo 'smākaṃ bhayāpaha // MatsP_159.21 //
evamuktastathetyuktvā $ sarvāmarapadānugaḥ &
jagāma jagatāṃ nāthaḥ % stūyamāno 'mareśvaraiḥ // MatsP_159.22 //
tārakasya vadhārthāya $ jagataḥ kaṇṭakasya vai &
tataśca preṣayāmāsa % śakro labdhasamāśrayaḥ // MatsP_159.23 //
dūtaṃ dānavasiṃhasya $ paruṣākṣaravādinam &
sa tu gatvābravīddaityaṃ % nirbhayo bhīmadarśanaḥ // MatsP_159.24 //

*dūta uvāca
śakrastvāmāha deveśo $ daityaketo divaspatiḥ &
tārakāsura tacchrutvā % ghaṭaśaktyā yathecchayā // MatsP_159.25 //
yajjagaddalanādāptaṃ $ kilbiṣaṃ dānava tvayā &
tasyāhaṃ śāsakaste 'dya % rājāsmi bhuvanatraye // MatsP_159.26 //
śrutvaitaddūtavacanaṃ $ kopasaṃraktalocanaḥ &
uvāca dūtaṃ duṣṭātmā % naṣṭaprāyavibhūtikaḥ // MatsP_159.27 //

*tāraka uvāca
dṛṣṭaṃ te pauruṣaṃ śakra $ raṇeṣu śataśo mayā &
nistrapatvānna te lajjā % vidyate śakra durmate // MatsP_159.28 //
evamukte gate dūte $ cintayāmāsa dānavaḥ &
nālabdhasaṃśrayaḥ śakro % vaktumevaṃ hi cārhati // MatsP_159.29 //
jitaḥ sa śakro nākasmāj $ jāyate saṃśrayāśrayaḥ &
nimittāni ca duṣṭāni % so 'paśyadduṣṭaceṣṭitaḥ // MatsP_159.30 //
pāṃśuvarṣamasṛkpātaṃ $ gaganādavanītale &
bhujanetraprakampaṃ ca % vaktraśoṣamanobhramam // MatsP_159.31 //
svakāntāvaktrapadmānāṃ $ mlānatāṃ ca vyalokayat &
duṣṭāṃśca prāṇino raudrān % so 'paśyadduṣṭavedinaḥ // MatsP_159.32 //
tadacintvaiva ditijo $ nyastacinto 'bhavatkṣaṇāt &
yāvadgajaghaṭāghaṇṭā- % raṇatkāraravotkaṭām // MatsP_159.33 //
tadvatturagasaṃghāta- $ kṣuṇṇabhūreṇupiñjarām &
cañcalasyandanodagra- % dhvajarājivirājitām // MatsP_159.34 //
vimānaiścādbhutākāraiś $ calitāmaracāmaraiḥ &
tāṃ bhūṣaṇanibaddhāṃ ca % kiṃnarodgatināditām // MatsP_159.35 //
nānānākatarūtphulla- $ kusumāpīḍadhāriṇīm &
vikośāstrapariṣkārāṃ % varmanirmaladarśanām // MatsP_159.36 //
bandyudghuṣṭastutiravāṃ $ nānāvādyanināditām &
senāṃ nākasadāṃ daityaḥ % prāsādastho vyalokayat // MatsP_159.37 //
cintayāmāsa sa tadā $ kiṃcidudbhrāntamānasaḥ &
apūrvaḥ ko bhavedyoddhā % yo mayā na vinirjitaḥ // MatsP_159.38 //
tataścintākulo daityaḥ $ śuśrāva kaṭukākṣaram &
siddhabandibhirudghuṣṭam % idaṃ hṛdayadāraṇam // MatsP_159.39 //
atha gāthā
jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa |
suravadana kumudakānana-vikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala || MatsP_159.40 ||
ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana |
jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala || MatsP_159.41 ||
jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka |
skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala |
kanakabhūṣaṇa bhāsuradinakaracchāya || MatsP_159.42 ||
jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka |
skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana || MatsP_159.43 ||


______________________________________________________


Matsya-Purāṇa 160

*sūta uvāca
śrutvaitattārakaḥ sarvam $ udghuṣṭaṃ devabandibhiḥ &
sasmāra brahmaṇo vākyaṃ % vadhaṃ bālādupasthitam // MatsP_160.1 //
smṛtvā gharmārdrasarvāṅgaḥ $ padātirapadānugaḥ &
mandirānnirjagāmāśu % śokagrastena cetasā // MatsP_160.2 //
kālanemimukhā daityāḥ $ saṃrambhādbhrāntacetasaḥ &
sve sve svanīkeṣu tadā % tvarāvismitacetasaḥ \
yodhā dhāvata gṛhīta # yojayadhvaṃ varūthinīm // MatsP_160.3 //
kumāraṃ tārako dṛṣṭvā $ babhāṣe bhīṣaṇākṛtiḥ &
kiṃ bāla yoddhukāmo 'si % krīḍa kandukalīlayā // MatsP_160.4 //
tvayā na dānavā dṛṣṭā $ yatsaṅgaravibhīṣakāḥ &
bālatvādatha te buddhir % evaṃ svalpārthadarśinī // MatsP_160.5 //
kumāro 'pi tamagrasthaṃ $ babhāṣe harṣayansurān &
śṛṇu tāraka śāstrārthas % tava caiva nirūpyate // MatsP_160.6 //
śāstrairarthā na dṛśyante $ samare nirbhayairbhaṭaiḥ &
śiśutvaṃ māvamaṃsthā me % śiśuḥ kālabhujaṃgamaḥ // MatsP_160.7 //
duṣprekṣyo bhāskaro bālas $ tathāhaṃ durjayaḥ śiśuḥ &
alpākṣaro na mantraḥ kiṃ % susphuro daitya dṛśyate // MatsP_160.8 //
kumāre proktavatyevaṃ $ daityaścikṣepa mudgaram &
kumārastaṃ nirasyātha % vajreṇāmoghavarcasā // MatsP_160.9 //
tataścikṣepa daityendro $ bhindipālamayomayam &
kareṇa tacca jagrāha % kārtikeyo 'marārihā // MatsP_160.10 //
gadāṃ mumoca daityāya $ ṣaṇmukhaḥ paramasvanām &
tayā hatastato daityaś % cakampe 'calarāḍiva // MatsP_160.11 //
mene ca durjayaṃ daityas $ tadā ṣaḍvadanaṃ raṇe &
cintayāmāsa buddhyā vai % prāptaḥ kālo na saṃśayaḥ // MatsP_160.12 //
kupitaṃ tu tamālokya $ kālanemipurogamāḥ &
sarve daityeśvarā jaghnuḥ % kumāraṃ raṇadāruṇam // MatsP_160.13 //
sa taiḥ prahārairaspṛṣṭo $ vṛthākleśairmahādyutiḥ &
raṇaśauṇḍāstu daityendrāḥ % punaḥ prāsaiḥ śilīmukhaiḥ // MatsP_160.14 //
kumāraṃ sāmaraṃ jaghnur $ balino devakaṇṭakāḥ &
kumārasya vyathā nābhūd % daityāstranihatasya tu // MatsP_160.15 //
prāṇāntakaraṇo jāto $ devānāṃ dānavāhavaḥ &
devānnipīḍitāndṛṣṭvā % kumāraḥ kopamāviśat // MatsP_160.16 //
tato 'strairvārayāmāsa $ dānavānāmanīkinīm &
tatastair niṣpratīkarais % tāḍitāḥ surakaṇṭakāḥ // MatsP_160.17 //
kālanemimukhāḥ sarve $ raṇādāsanparāṅmukhāḥ &
vidruteṣvatha daityeṣu % hateṣu ca samantataḥ // MatsP_160.18 //
tataḥ kruddho mahādaityas $ tārako 'suranāyakaḥ &
jagrāha ca gadāṃ divyāṃ % hemajālapariṣkṛtām // MatsP_160.19 //
jaghne kumāraṃ gadayā $ niṣṭaptakanakāṅgadaḥ &
śarairmayūrapatraiśca % cakāra vimukhānsurān // MatsP_160.20 //
tathā parairmahābhallair $ mayūraṃ guhavāhanam &
bibheda tārakaḥ kruddhaḥ % sa sainye 'suranāyakaḥ // MatsP_160.21 //
dṛṣṭvā parāṅmukhāndevān $ muktaraktaṃ svavāhanam &
jagrāha śaktiṃ vimalāṃ % raṇe kanakabhūṣaṇām // MatsP_160.22 //
bāhunā hemakeyūra- $ rucireṇa ṣaḍānanaḥ &
tato javānmahāsenas % tārakaṃ dānavādhipam // MatsP_160.23 //
tiṣṭha tiṣṭha sudurbuddhe $ jīvalokaṃ vilokaya &
hato 'syadya mayā śaktyā % smara śastraṃ suśikṣitam // MatsP_160.24 //
ityuktvā ca tataḥ śaktiṃ $ mumoca ditijaṃ prati &
sā kumārabhujotsṛṣṭā % tatkeyūraravānugā \
bibheda daityahṛdayaṃ # vajraśailendrakarkaśam // MatsP_160.25 //
gatāsuḥ sa papātorvyāṃ $ pralaye bhūdharo yathā &
vikīrṇamukuṭoṣṇīṣo % visrastākhilabhūṣaṇaḥ // MatsP_160.26 //
tasminvinihate daitye $ tridaśānāṃ mahotsave &
nābhūt kaścit tadā duḥkhī % narakeṣvapi pāpakṛt // MatsP_160.27 //
stuvantaḥ ṣaṇmukhaṃ devāḥ $ krīḍantaścāṅganāyutāḥ &
jagmuḥ svāneva bhavanān % bhūridhāmāna utsukāḥ // MatsP_160.28 //
daduścāpi varaṃ sarve $ devāḥ skandamukhaṃ prati &
tuṣṭāḥ samprāptasarvecchāḥ % saha siddhaistapodhanaiḥ // MatsP_160.29 //

*devā ūcuḥ
yaḥ paṭhetskandasambaddhāṃ $ kathāṃ martyo mahāmatiḥ &
śṛṇuyācchrāvayedvāpi % sa bhavetkīrtimānnaraḥ // MatsP_160.30 //
bahvāyuḥ subhagaḥ śrīmān $ kāntimāñchubhadarśanaḥ &
bhūtebhyo nirbhayaścāpi % sarvaduḥkhavivarjitaḥ // MatsP_160.31 //
saṃdhyāmupāsya yaḥ pūrvāṃ $ skandasya caritaṃ paṭhet &
sa muktaḥ kilbiṣaiḥ sarvair % mahādhanapatirbhavet // MatsP_160.32 //
bālānāṃ vyādhijuṣṭānāṃ $ rājadvāraṃ ca sevatām &
idaṃ tatparamaṃ divyaṃ % sarvadā sarvakāmadam \
tanukṣaye ca sāyujyaṃ # ṣaṇmukhasya vrajennaraḥ // MatsP_160.33 //


______________________________________________________


Matsya-Purāṇa 161

*ṛṣaya ūcuḥ
idānīṃ śrotumicchāmo $ hiraṇyakaśiporvadham &
narasiṃhasya māhātmyaṃ % tathā pāpavināśanam // MatsP_161.1 //

*sūta uvāca
purā kṛtayuge viprā $ hiraṇyakaśipuḥ prabhuḥ &
daityānāmādipuruṣaś % cakāra sa mahattapaḥ // MatsP_161.2 //
daśa varṣasahasrāṇi $ daśa varṣaśatāni ca &
jalavāsī samabhavat % snānamaunadhṛtavrataḥ // MatsP_161.3 //
tataḥ śamadamābhyāṃ ca $ brahmacaryeṇa caiva hi &
brahmā prīto 'bhavattasya % tapasā niyamena ca // MatsP_161.4 //
tataḥ svayaṃbhūrbhagavān $ svayamāgamya tatra ha &
vimānenārkavarṇena % haṃsayuktena bhāsvatā // MatsP_161.5 //
ādityairvasubhiḥ sādhyair $ marudbhirdaivataistathā &
rudrairviśvasahāyaiśca % yakṣarākṣasapannagaiḥ // MatsP_161.6 //
digbhiś caiva vidigbhiś ca $ nadībhiḥ sāgaraistathā &
nakṣatraiśca muhūrtaiśca % khecaraiśca mahāgrahaiḥ // MatsP_161.7 //
devairbrahmarṣibhiḥ sārdhaṃ $ siddhaiḥ saptarṣibhistathā &
rājarṣibhiḥ puṇyakṛdbhir % gandharvāpsarasāṃ gaṇaiḥ // MatsP_161.8 //
carācaraguruḥ śrīmān $ vṛtaḥ sarvairdivaukasaiḥ &
brahmā brahmavidāṃ śreṣṭho % daityaṃ vacanamabravīt // MatsP_161.9 //
prīto 'smi tava bhaktasya $ tapasānena suvrata &
varaṃ varaya bhadraṃ te % yatheṣṭaṃ kāmamāpnuhi // MatsP_161.10 //

*hiraṇyakaśipuruvāca
na devāsuragandharvā $ na yakṣoragarākṣasāḥ &
na mānuṣāḥ piśācā vā % hanyurmāṃ devasattama // MatsP_161.11 //
ṛṣayo vā na māṃ śāpaiḥ $ śapeyuḥ prapitāmaha &
yadi me bhagavānprīto % vara eṣa vṛto mayā // MatsP_161.12 //
na cāstreṇa na śastreṇa $ giriṇā pādapena ca &
na śuṣkeṇa na cārdreṇa % na divā na niśātha vā // MatsP_161.13 //
bhaveyamahamevārkaḥ $ somo vāyurhutāśanaḥ &
salilaṃ cāntarikṣaṃ ca % nakṣatrāṇi diśo daśa // MatsP_161.14 //
ahaṃ krodhaśca kāmaśca $ varuṇo vāsavo yamaḥ &
dhanadaśca dhanādhyakṣo % yakṣaḥ kiṃpuruṣādhipaḥ // MatsP_161.15 //

*brahmovāca
ete divyā varāstāta $ mayā dattāstavādbhutāḥ &
sarvānkāmānsadā vatsa % prāpsyasi tvaṃ na saṃśayaḥ // MatsP_161.16 //
evamuktvā sa bhagavāñ $ jagāmākāśa eva hi &
vairājaṃ brahmasadanaṃ % brahmarṣigaṇasevitam // MatsP_161.17 //
tato devāśca nāgāśca $ gandharvā ṛṣibhiḥ saha &
varapradānaṃ śrutvaiva % pitāmahamupasthitāḥ // MatsP_161.18 //
varapradānādbhagavan $ vadhiṣyati sa no 'suraḥ &
tatprasīdāśu bhagavan % vadho 'pyasya vicintyatām // MatsP_161.19 //
bhagavansarvabhūtānām $ ādikartā svayaṃ prabhuḥ &
sraṣṭā tvaṃ havyakavyānām % avyaktaprakṛtir budhaḥ // MatsP_161.20 //
sarvalokahitaṃ vākyaṃ $ śrutvā devaḥ prajāpatiḥ &
āśvāsayāmāsa surān % suśītairvacanāmbubhiḥ // MatsP_161.21 //
avaśyaṃ tridaśāstena $ prāptavyaṃ tapasaḥ phalam &
tapaso 'nte 'sya bhagavān % vadhaṃ viṣṇuḥ kariṣyati // MatsP_161.22 //
tacchrutvā vibudhā vākyaṃ $ sarve paṅkajajanmanaḥ &
svāni sthānāni divyāni % viprajagmurmudānvitāḥ // MatsP_161.23 //
labdhamātre vare cātha $ sarvāḥ so 'bādhata prajāḥ &
hiraṇyakaśipurdaityo % varadānena darpitaḥ // MatsP_161.24 //
āśrameṣu mahābhāgān $ sa munīñchaṃsitavratān &
satyadharmaparāndāntān % dharṣayāmāsa dānavaḥ // MatsP_161.25 //
devāṃstribhuvanasthāṃśca $ parājitya mahāsuraḥ &
trailokyaṃ vaśamānīya % svarge vasati dānavaḥ // MatsP_161.26 //
yadā varamadotsiktaś $ coditaḥ kāladharmataḥ &
yajñiyānakaroddaityān % ayajñiyāśca devatāḥ // MatsP_161.27 //
tadādityāśca sādhyāśca $ viśve ca vasavastathā &
sendrā devagaṇā yakṣāḥ % siddhadvijamaharṣayaḥ // MatsP_161.28 //
śaraṇyaṃ śaraṇaṃ viṣṇum $ upatasthurmahābalam &
devadevaṃ yajñamayaṃ % vāsudevaṃ sanātanam // MatsP_161.29 //

*devā ūcuḥ
nārāyaṇa mahābhāga $ devāstvāṃ śaraṇaṃ gatāḥ &
trāyasva jahi daityendraṃ % hiraṇyakaśipuṃ prabho // MatsP_161.30 //
tvaṃ hi naḥ paramo dhātā $ tvaṃ hi naḥ paramo guruḥ &
tvaṃ hi naḥ paramo devo % brahmādīnāṃ surottama // MatsP_161.31 //

*viṣṇuruvāca
bhayaṃ tyajadhvamamarā $ abhayaṃ vo dadāmyaham &
tathaiva tridivaṃ devāḥ % pratipadyata mā ciram // MatsP_161.32 //
eṣo 'haṃ sagaṇaṃ daityaṃ $ varadānena darpitam &
avadhyamamarendrāṇāṃ % dānavendraṃ nihanmyaham // MatsP_161.33 //
evamuktvā tu bhagavān $ visṛjya tridaśeśvarān &
vadhaṃ saṃkalpayāmāsa % hiraṇyakaśipoḥ prabhuḥ // MatsP_161.34 //
sāhāyyaṃ ca mahābāhur $ oṃkāraṃ gṛhya satvaram &
athauṃkārasahāyastu % bhagavānviṣṇuravyayaḥ // MatsP_161.35 //
hiraṇyakaśipusthānaṃ $ jagāma harirīśvaraḥ &
tejasā bhāskarākāraḥ % śaśī kāntyeva cāparaḥ // MatsP_161.36 //
narasya kṛtvārdhatanuṃ $ siṃhasyārdhatanuṃ tathā &
nārasiṃhena vapuṣā % pāṇiṃ saṃspṛśya pāṇinā // MatsP_161.37 //
tato 'paśyata vistīrṇāṃ $ divyāṃ ramyāṃ manoramām &
sarvakāmayutāṃ śubhrāṃ % hiraṇyakaśipoḥ sabhām // MatsP_161.38 //
vistīrṇāṃ yojanaśataṃ $ śatamadhyardhamāyatām &
vaihāyasīṃ kāmagamāṃ % pañcayojanavistṛtām // MatsP_161.39 //
jarāśokaklamāpetāṃ $ niṣprakampāṃ śivāṃ sukhām &
veśmaharmyavatīṃ ramyāṃ % jvalantīmiva tejasā // MatsP_161.40 //
antaḥsalilasaṃyuktāṃ $ vihitāṃ viśvakarmaṇā &
divyaratnamayairvṛkṣaiḥ % phalapuṣpapradairyutām // MatsP_161.41 //
nīlapītasitaśyāmaiḥ $ kṛṣṇairlohitakairapi &
avatānaistathā gulmair % mañjarīśatadhāribhiḥ // MatsP_161.42 //
sitābhraghanasaṃkāśā $ plavantīva vyadṛśyata &
raśmivatī bhāsvarā ca % divyagandhamanoramā // MatsP_161.43 //
susukhā na ca duḥkhā sā $ na śītā na ca gharmadā &
na kṣutpipāse glāniṃ vā % prāpya tāṃ prāpnuvanti te // MatsP_161.44 //
nānārūpairupakṛtāṃ $ vicitrairatibhāsvaraiḥ &
stambhairna vibhṛtā sā vai % śāśvatī cākṣapā sadā // MatsP_161.45 //
ati candraṃ ca sūryaṃ ca $ śikhinaṃ ca svayaṃprabhā &
dīpyate nākapṛṣṭhasthā % bhāsayantīva bhāskaram // MatsP_161.46 //
sarve ca kāmāḥ pracurā $ ye divyā ye ca mānuṣāḥ &
rasayuktaṃ prabhūtaṃ ca % bhakṣyabhojyamanantakam // MatsP_161.47 //
puṇyagandhasrajaścātra $ nityapuṣpaphaladrumāḥ &
uṣṇe śītāni toyāni % śīte coṣṇāni santi ca // MatsP_161.48 //
puṣpitāgrā mahāśākhāḥ $ pravālāṅkuradhāriṇaḥ &
latāvitānasaṃchannā % nadīṣu ca saraḥsu ca // MatsP_161.49 //
vṛkṣānbahuvidhāṃstatra $ mṛgendro dadṛśe prabhuḥ &
gandhavanti ca puṣpāṇi % rasavanti phalāni ca // MatsP_161.50 //
nātiśītāni noṣṇāni $ tatra tatra sarāṃsi ca &
apaśyatsarvatīrthāni % sabhāyāṃ tasya sa prabhuḥ // MatsP_161.51 //
nalinaiḥ puṇḍarīkaiśca $ śatapattraiḥ sugandhibhiḥ &
raktaiḥ kuvalayairnīlaiḥ % kumudaiḥ saṃvṛtāni ca // MatsP_161.52 //
sukāntairdhārtarāṣṭraiśca $ rājahaṃsaiśca supriyaiḥ &
kāraṇḍavaiścakravākaiḥ % sārasaiḥ kurarairapi // MatsP_161.53 //
vimalaiḥ sphāṭikābhaiśca $ pāṇḍuracchadanairdvijaiḥ &
bahuhaṃsopagītāni % sārasābhirutāni ca // MatsP_161.54 //
gandhavatyaḥ śubhāstatra $ puṣṭamañjaridhāriṇīḥ &
dṛṣṭavānparvatāgreṣu % nānāpuṣpadharā latāḥ // MatsP_161.55 //
ketakyaśokasaralāḥ $ puṃnāgatilakārjunāḥ &
cūtā nīpāḥ prasthapuṣpāḥ % kadambā bakulā dhavāḥ // MatsP_161.56 //
priyaṅgupāṭalāvṛkṣāḥ $ śālmalyaḥ saharidrakāḥ &
sālāstālāstamālāśca % campakāśca manoramāḥ // MatsP_161.57 //
tathaivānye vyarājanta $ sabhāyāṃ puṣpitā drumāḥ &
vidrumāśca drumāścaiva % jvalitāgnisamaprabhāḥ // MatsP_161.58 //
skandhavantaḥ suśākhāśca $ bahutālasamucchrayāḥ &
añjanāśokavarṇāśca % bahavaścitrakā drumāḥ // MatsP_161.59 //
varuṇo vatsanābhaśca $ panasāḥ saha candanaiḥ &
nīpāḥ sumanasaścaiva % nimbā aśvatthatindukāḥ // MatsP_161.60 //
pārijātāśca lodhrāśca $ mallikā bhadradāravaḥ &
āmalakyastathā jambū- % lakucāḥ śailavālukāḥ // MatsP_161.61 //
kharjūryo nārikelāśca $ harītakavibhītakāḥ &
kālīyakā drukālāśca % hiṅgavaḥ pāriyātrakāḥ // MatsP_161.62 //
mandārakundalaktāśca $ pataṅgāḥ kuṭajāstathā &
raktāḥ kuraṇṭakāścaiva % nīlāścāgarubhiḥ saha // MatsP_161.63 //
kadambāścaiva bhavyāśca $ dāḍimā bījapūrakāḥ &
saptaparṇāśca bilvāśca % madhupairāvṛtāstathā // MatsP_161.64 //
aśokāśca tamālāśca $ nānāgulmalatāvṛtāḥ &
madhūkāḥ saptaparṇāśca % bahavaḥ kṣīrakā drumāḥ // MatsP_161.65 //
latāśca vividhākārāḥ $ patrapuṣpaphalopagāḥ &
ete cānye ca bahavas % tatra kānanajā drumāḥ // MatsP_161.66 //
nānāpuṣpaphalopetā $ vyarājanta samantataḥ &
cakorāḥ śatapatrāśca % mattakokilasārikāḥ // MatsP_161.67 //
puṣpitāḥ puṣpitāgraiśca $ saṃpatanti mahādrumāḥ &
raktapītāruṇāstatra % pādapāgragatāḥ khagāḥ // MatsP_161.68 //
parasparamavekṣante $ prahṛṣṭā jīvajīvakāḥ &
tasyāṃ sabhāyāṃ daityendro % hiraṇyakaśipustadā // MatsP_161.69 //
strīsahasraiḥ parivṛto $ vicitrābharaṇāmbaraḥ &
anarghyamaṇivajrārciḥ % śikhājvalitakuṇḍalaḥ // MatsP_161.70 //
āsīnaścāsane citre $ daśanalvapramāṇataḥ &
divākaranibhe divye % divyāstaraṇasaṃstṛte // MatsP_161.71 //
divyagandhavahastatra $ mārutaḥ susukho vavau &
hiraṇyakaśipurdaitya % āste jvalitakuṇḍalaḥ // MatsP_161.72 //
upacerurmahādaityaṃ $ hiraṇyakaśipuṃ tadā &
divyatānena gītāni % jagur gandharvasattamāḥ // MatsP_161.73 //
viśvācī sahajanyā ca $ pramlocetyabhiviśrutā &
divyātha saurabheyī ca % samīcī puñjikasthalī // MatsP_161.74 //
miśrakeśī ca rambhā ca $ citralekhā śucismitā &
cārukeśī ghṛtācī ca % menakā corvaśī tathā // MatsP_161.75 //
etāḥ sahasraśaścānyā $ nṛtyagītaviśāradāḥ &
upatiṣṭhanti rājānaṃ % hiraṇyakaśipuṃ prabhum // MatsP_161.76 //
tatrāsīnaṃ mahābāhuṃ $ hiraṇyakaśipuṃ prabhum &
upāsate diteḥ putrāḥ % sarve labdhavarāstathā // MatsP_161.77 //
tamapratimakarmāṇaṃ $ śataśo 'tha sahasraśaḥ &
balirvirocanastatra % narakaḥ pṛthivīsutaḥ // MatsP_161.78 //
prahlādo vipracittiśca $ gaviṣṭhaśca mahāsuraḥ &
surahantā sunāmā ca % pramatiḥ sumatirvaraḥ // MatsP_161.79 //
ghaṭodaro mahāpārśvaḥ $ krathanaḥ piṭharastathā &
viśvarūpaḥ surūpaśca % svabalaśca mahābalaḥ // MatsP_161.80 //
daśagrīvaśca vālī ca $ meghavāsā mahāsuraḥ &
ghaṭāsyo 'kampanaścaiva % prajanaścendratāpanaḥ // MatsP_161.81 //
daityadānavasaṃghāste $ sarve jvalitakuṇḍalāḥ &
sragviṇo vāgminaḥ sarve % sadaiva caritavratāḥ // MatsP_161.82 //
sarve labdhavarāḥ śūrāḥ $ sarve vigatamṛtyavaḥ &
ete cānye ca bahavo % hiraṇyakaśipuṃ prabhum // MatsP_161.83 //
upāsanti mahātmānaṃ $ sarve divyaparicchadāḥ &
vimānairvividhākārair % bhrājamānairivāgnibhiḥ // MatsP_161.84 //
mahendravapuṣaḥ sarve $ vicitrāṅgadabāhavaḥ &
bhūṣitāṅgā diteḥ putrās % tamupāsanta sarvaśaḥ // MatsP_161.85 //
tasyāṃ sabhāyāṃ divyāyām $ asurāḥ parvatopamāḥ &
hiraṇyavapuṣaḥ sarve % divākarasamaprabhāḥ // MatsP_161.86 //
na śrutaṃ naiva dṛṣṭaṃ hi $ hiraṇyakaśiporyathā &
aiśvaryaṃ daityasiṃhasya % yathā tasya mahātmanaḥ // MatsP_161.87 //
kanakarajatacitravedikāyāṃ $ parihṛtaratnavicitravīthikāyām &
sa dadarśa mṛgādhipaḥ sabhāyāṃ % suracitaratnagavākṣaśobhitāyām // MatsP_161.88 //
kanakavimalahārabhūṣitāṅgaṃ $ dititanayaṃ sa mṛgādhipo dadarśa &
divasakaramahāprabhājvalantaṃ % ditijasahasraśatairniṣevyamāṇam // MatsP_161.89 //


______________________________________________________


Matsya-Purāṇa 162

*sūta uvāca
tato dṛṣṭvā mahātmānaṃ $ kālacakramivāgatam &
narasiṃhavapuśchannaṃ % bhasmacchannamivānalam // MatsP_162.1 //
hiraṇyakaśipoḥ putraḥ $ prahlādo nāma vīryavān &
divyena cakṣuṣā siṃham % apaśyaddevamāgatam // MatsP_162.2 //
te dṛṣṭvā rukmaśailābham $ apūrvāṃ tanumāśritam &
vismitā dānavāḥ sarve % hiraṇyakaśipuśca saḥ // MatsP_162.3 //

*prahlāda uvāca
mahābāho mahārāja $ daityānāmādisaṃbhava &
na śrutaṃ na ca no dṛṣṭaṃ % nārasiṃhamidaṃ vapuḥ // MatsP_162.4 //
avyaktaprabhavaṃ divyaṃ $ kimidaṃ rūpamāgatam &
daityāntakaraṇaṃ ghoraṃ % saṃśatīva mano mama // MatsP_162.5 //
asya devāḥ śarīrasthāḥ $ sāgarāḥ saritaśca yāḥ &
himavānpāriyātraśca % ye cānye kulaparvatāḥ // MatsP_162.6 //
candramāśca sanakṣatrair $ ādityair vasubhiḥ saha &
dhanado varuṇaścaiva % yamaḥ śakraḥ śacīpatiḥ // MatsP_162.7 //
maruto devagandharvā $ ṛṣayaśca tapodhanāḥ &
nāgā yakṣāḥ piśācāśca % rākṣasā bhīmavikramāḥ // MatsP_162.8 //
brahmā devaḥ paśupatir $ lalāṭasthā bhramanti vai &
sthāvarāṇi ca sarvāṇi % jaṅgamāni tathaiva ca // MatsP_162.9 //
bhavāṃśca sahito 'smābhiḥ $ sarvairdaityagaṇairvṛtaḥ &
vimānaśatasaṃkīrṇā % tathaiva bhavataḥ sabhā // MatsP_162.10 //
sarvaṃ tribhuvanaṃ rājaṃl $ lokadharmāśca śāśvatāḥ &
dṛśyante nārasiṃhe 'smiṃs % tathedamakhilaṃ jagat // MatsP_162.11 //
prajāpatiścātra manur mahātmā $ grahāśca yogāśca mahīruhāśca &
utpātakālaśca dhṛtirmatiśca % ratiśca satyaṃ ca tapo damaśca // MatsP_162.12 //
sanatkumāraśca mahānubhāvo $ viśve ca devā ṛṣayaśca sarve &
krodhaśca kāmaśca tathaiva harṣo % dharmaśca mohaḥ pitaraśca sarve // MatsP_162.13 //
prahlādasya vacaḥ śrutvā $ hiraṇyakaśipuḥ prabhuḥ &
uvāca dānavānsarvān % gaṇāṃśca sa gaṇādhipaḥ // MatsP_162.14 //
mṛgendro gṛhyatāmeṣa $ apūrvāṃ tanumāsthitaḥ &
yadi vā saṃśayaḥ kaścid % vadhyatāṃ vanagocaraḥ // MatsP_162.15 //
te dānavagaṇā sarve $ mṛgendraṃ bhīmavikramam &
parikṣipanto muditās % trāsayāmāsurojasā // MatsP_162.16 //
siṃhanādaṃ vimucyātha $ narasiṃho mahābalaḥ &
babhañja tāṃ sabhāṃ divyāṃ % vyāditāsya ivāntakaḥ // MatsP_162.17 //
sabhāyāṃ bhajyamānāyāṃ $ hiraṇyakaśipuḥ svayam &
cikṣepāstrāṇi siṃhasya % roṣādvyākulalocanaḥ // MatsP_162.18 //
sarvāstrāṇāmatha jyeṣṭhaṃ $ daṇḍamantraṃ sudāruṇam &
kālacakraṃ tathāghoraṃ % viṣṇucakraṃ tathā param // MatsP_162.19 //
paitāmahaṃ tathātyugraṃ $ trailokyadahanaṃ mahat &
vicitrāmaśanīṃ caiva % śuṣkārdraṃ cāśanidvayam // MatsP_162.20 //
raudraṃ tathograṃ śūlaṃ ca $ kaṅkālaṃ musalaṃ tathā &
mohanaṃ śoṣaṇaṃ caiva % saṃtāpanavilāpanam // MatsP_162.21 //
vāyavyaṃ mathanaṃ caiva $ kāpālamatha kaiṅkaram &
tathāpratihatāṃ śaktiṃ % krauñcamastraṃ tathaiva ca // MatsP_162.22 //
astraṃ brahmaśiraścaiva $ somāstraṃ śiśiraṃ tathā &
kampanaṃ śātanaṃ caiva % tvāṣṭraṃ caiva subhairavam // MatsP_162.23 //
kālamudgaramakṣobhyaṃ $ tapanaṃ ca mahābalam &
saṃvartanaṃ mohanaṃ ca % tathā māyādharaṃ param // MatsP_162.24 //
gāndharvamastraṃ dayitam $ asiratnaṃ ca nandakam &
prasvāpanaṃ pramathanaṃ % vāruṇaṃ cāstramuttamam \
astraṃ pāśupataṃ caiva # yasyāpratihatā gatiḥ // MatsP_162.25 //
astraṃ hayaśiraścaiva $ brāhmamastraṃ tathaiva ca &
nārāyaṇāstramaindraṃ ca % sārpamastraṃ tathādbhutam // MatsP_162.26 //
paiśācamastramajitaṃ $ śoṣadaṃ śāmanaṃ tathā &
mahābalaṃ bhāvanaṃ ca % prasthāpanavikampane // MatsP_162.27 //
etānyastrāṇi divyāni $ hiraṇyakaśipustadā &
asṛjannarasiṃhasya % dīptasyāgnerivāhutim // MatsP_162.28 //
astraiḥ prajvalitaiḥ siṃham $ āvṛṇodasurottamaḥ &
vivasvān gharmasamaye % himavantamivāṃśubhiḥ // MatsP_162.29 //
sa hyamarṣānilodbhūto $ daityānāṃ sainyasāgaraḥ &
kṣaṇena plāvayāmāsa % mainākamiva sāgaraḥ // MatsP_162.30 //
prāsaiḥ pāśaiśca khaḍgaiśca $ gadābhirmusalaistathā &
vajrairaśanibhiścaiva % sāgnibhiśca mahādrumaiḥ // MatsP_162.31 //
mudgarairbhindipālaiśca $ śilolūkhalaparvataiḥ &
śataghnībhiśca dīptābhir % daṇḍairapi sudāruṇaiḥ // MatsP_162.32 //
te dānavāḥ pāśagṛhītahastā $ mahendratulyāśanivajravegāḥ &
samantato 'bhyudyatabāhukāyāḥ % sthitāstriśīrṣā iva nāgapāśāḥ // MatsP_162.33 //
suvarṇamālākulabhūṣitāṅgāḥ $ pītāṃśukābhogavibhāvitāṅgāḥ &
muktāvalīdāmasanāthakakṣā % haṃsā ivābhānti viśālapakṣāḥ // MatsP_162.34 //
teṣāṃ tu vāyupratimaujasāṃ vai $ keyūramaulīvalayotkaṭānām &
tānyuttamāṅgānyabhito vibhānti % prabhātasūryāṃśusamaprabhāṇi // MatsP_162.35 //
kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /*
giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ // MatsP_162.36 //*
tairhanyamāno 'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ /*
nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ // MatsP_162.37 //*
saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā /*
bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ // MatsP_162.38 //*

______________________________________________________


Matsya-Purāṇa 163
*sūta uvāca
kharāḥ kharamukhāścaiva $ makarāśīviṣānanāḥ &
īhāmṛgamukhāścānye % varāhamukhasaṃsthitāḥ // MatsP_163.1 //
bālasūryamukhāścānye $ dhūmaketumukhāstathā &
ardhacandrārdhavaktrāśca % agnidīptamukhāstathā // MatsP_163.2 //
haṃsakukkuṭavaktrāśca $ vyāditāsyā bhayāvahāḥ &
siṃhāsyā lelihānāśca % kākagṛdhramukhāstathā // MatsP_163.3 //
dvijihvakā vakraśīrṣās $ tatholkāmukhasaṃsthitāḥ &
mahāgrāhamukhāścānye % dānavā baladarpitāḥ // MatsP_163.4 //
śailasaṃvarṣmaṇas tasya $ śarīre śaravṛṣṭibhiḥ &
avadhyasya mṛgendrasya % na vyathāṃ cakrurāhave // MatsP_163.5 //
evaṃ bhūyo 'parānghorān $ asṛjandānaveśvarāḥ &
mṛgendrasyopari kruddhā % niḥśvasanta ivoragāḥ // MatsP_163.6 //
te dānavaśarā ghorā $ dānavendrasamīritāḥ &
vilayaṃ jagmurākāśe % khadyotā iva parvate // MatsP_163.7 //
tataścakrāṇi divyāni $ daityāḥ krodhasamanvitāḥ &
mṛgendrāyāsṛjannāśu % jvalitāni samantataḥ // MatsP_163.8 //
tairāsīdgaganaṃ cakraiḥ $ saṃpatadbhiritastataḥ &
yugānte saṃprakāśadbhiś % candrādityagrahairiva // MatsP_163.9 //
tāni sarvāṇi cakrāṇi $ mṛgendreṇa mahātmanā &
grastānyudīrṇāni tadā % pāvakārciḥsamāni vai // MatsP_163.10 //
tāni cakrāṇi vadane $ viśamānāni bhānti vai &
meghodaradarīṣveva % candrasūryagrahā iva // MatsP_163.11 //
hiraṇyakaśipurdaityo $ bhūyaḥ prāsṛjadūrjitām &
śaktiṃ prajvalitāṃ ghorāṃ % dhautaśastrataḍitprabhām // MatsP_163.12 //
tāmāpatantīṃ samprekṣya $ mṛgendraḥ śaktimujjvalām &
huṃkāreṇaiva raudreṇa % babhañja bhagavāṃstadā // MatsP_163.13 //
rarāja bhagnā sā śaktir $ mṛgendreṇa mahītale &
savisphuliṅgā jvalitā % maholkeva divaścyutā // MatsP_163.14 //
nārācapaṅktiḥ siṃhasya $ prāptā reje 'vidūrataḥ &
nīlotpalapalāśānāṃ % mālevojjvaladarśanā // MatsP_163.15 //
sa garjitvā yathānyāyaṃ $ vikramya ca yathāsukham &
tatsainyam utsāritavāṃs % tṛṇāgrāṇīva mārutaḥ // MatsP_163.16 //
tato 'śmavarṣaṃ daityendrā $ vyamṛjanta nabhogatāḥ &
nagamātraiḥ śilākhaṇḍair % giriśṛṅgairmahāprabhaiḥ // MatsP_163.17 //
tadaśmavarṣaṃ siṃhasya $ mahanmūrdhani pātitam &
diśo daśa vikīrṇā vai % khadyotaprakarā iva // MatsP_163.18 //
tadāśmaughair daityagaṇāḥ $ punaḥ siṃhamariṃdamam &
chādayāṃcakrire meghā % dhārābhiriva parvatam // MatsP_163.19 //
na ca taṃ cālayāmāsur $ daityaughā devasattamam &
bhīmavego 'calaśreṣṭhaṃ % samudra iva mandaram // MatsP_163.20 //
tato 'śmavarṣe vihate $ jalavarṣamanantaram &
dhārābhirakṣamātrābhiḥ % prādurāsītsamantataḥ // MatsP_163.21 //
nabhasaḥ pracyutā dhārās $ tigmavegāḥ samantataḥ &
āvṛtya sarvato vyoma % diśaścopadiśastathā // MatsP_163.22 //
dhārā divi ca sarvatra $ vasudhāyāṃ ca sarvaśaḥ &
na spṛśanti ca tā devaṃ % nipatantyo 'niśaṃ bhuvi // MatsP_163.23 //
bāhyato vavṛṣurvarṣaṃ $ nopariṣṭācca vavṛṣuḥ &
mṛgendrapratirūpasya % sthitasya yudhi māyayā // MatsP_163.24 //
hate 'śmavarṣe tumule $ jalavarṣe ca śoṣite &
so 'sṛjaddānavo māyām % agnivāyusamīritām // MatsP_163.25 //
mahendrastoyadaiḥ sārdhaṃ $ sahasrākṣo mahādyutiḥ &
mahatā toyavarṣeṇa % śamayāmāsa pāvakam // MatsP_163.26 //
tasyāṃ pratihatāyāṃ tu $ māyāyāṃ yudhi dānavaḥ &
asṛjadghorasaṃkāśaṃ % tamastīvraṃ samantataḥ // MatsP_163.27 //
tamasā saṃvṛte loke $ daityeṣvāttāyudheṣu ca &
svatejasā parivṛto % divākara ivābabhau // MatsP_163.28 //
triśikhāṃ bhrukuṭīṃ cāsya $ dadṛśurdānavā raṇe &
lalāṭasthāṃ triśūlāṅkāṃ % gaṅgāṃ tripathagāmiva // MatsP_163.29 //
tataḥ sarvāsu māyāsu $ hatāsu ditinandanāḥ &
hiraṇyakaśipuṃ daityaṃ % vivarṇāḥ śaraṇaṃ yayuḥ // MatsP_163.30 //
tataḥ prajvalitaḥ krodhāt $ pradahanniva tejasā &
tasminkruddhe tu daityendre % tamobhūtamabhūjjagat // MatsP_163.31 //
āvahaḥ pravahaścaiva $ vivaho 'tha hyudāvahaḥ &
parāvahaḥ saṃvahaśca % mahābalaparākramāḥ // MatsP_163.32 //
tathā parivahaḥ śrīmān $ utpātabhayaśaṃsinaḥ &
ityevaṃ kṣubhitāḥ sapta % maruto gaganecarāḥ // MatsP_163.33 //
ye grahāḥ sarvalokasya $ kṣaye prādurbhavanti vai &
te sarve gagane dṛṣṭā % vyacaranta yathāsukham // MatsP_163.34 //
ayogataścāpyacaran $ mārgaṃ niśi niśācaraḥ &
sagrahaḥ saha nakṣatrair % ākāpatirariṃdamaḥ // MatsP_163.35 //
vivarṇatāṃ ca bhagavān $ gato divi divākaraḥ &
kṛṣṇaṃ kabandhaṃ ca tathā % lakṣyate sumahaddivi // MatsP_163.36 //
amuñcaccārciṣāṃ vṛndaṃ $ bhūmivṛttir vibhāvasuḥ &
gaganasthaśca bhagavān % abhīkṣṇaṃ paridṛśyate // MatsP_163.37 //
sapta dhūmranibhā ghorāḥ $ sūryā divi samutthitāḥ &
somasya gaganasthasya % grahāstiṣṭhanti śṛṅgagāḥ // MatsP_163.38 //
vāme tu dakṣiṇe caiva $ sthitau śukrabṛhaspatī &
śanaiścaro lohitāṅgo % jvalanāṅgasamadyutiḥ // MatsP_163.39 //
samaṃ samadhirohantaḥ $ sarve te gaganecarāḥ &
śṛṅgāṇi śanakairghorā % yugāntāvartino grahāḥ // MatsP_163.40 //
candramāśca sanakṣatrair $ grahaiḥ saha tamonudaḥ &
carācaravināśāya % rohiṇīṃ nābhyanandata // MatsP_163.41 //
gṛhīto rāhuṇā candra $ ulkābhirabhihanyate &
ulkāḥ prajvalitāścandre % vicaranti yathāsukham // MatsP_163.42 //
devānāmapi yo devaḥ $ so 'pyavarṣata śoṇitam &
apatangaganādulkā % vidyudrūpā mahāsvanāḥ // MatsP_163.43 //
akāle ca drumāḥ sarve $ puṣpanti ca phalanti ca &
latāśca saphalāḥ sarvā % ye cāhurdaityanāśanam // MatsP_163.44 //
phalaiḥ phalānyajāyanta $ puṣpaiḥ puṣpaṃ tathaiva ca &
unmīlanti nimīlanti % hasanti ca rudanti ca // MatsP_163.45 //
vikrośanti ca gambhīrā $ dhūmayanti jvalanti ca &
pratimāḥ sarvadevānāṃ % vedayanti mahadbhayam // MatsP_163.46 //
āraṇyaiḥ saha saṃsṛṣṭā $ grāmyāśca mṛgapakṣiṇaḥ &
cakruḥ subhairavaṃ tatra % mahāyuddhamupasthitam // MatsP_163.47 //
nadyaśca pratikūlāni $ vahanti kaluṣodakāḥ &
na prakāśanti ca diśo % raktareṇusamākulāḥ // MatsP_163.48 //
vānaspatyo na pūjyante $ pūjanārhāḥ kathaṃcana &
vāyuvegena hanyante % bhajyante praṇamanti ca // MatsP_163.49 //
yadā ca sarvabhūtānāṃ $ chāyā na parivartate &
aparāhṇagate sūrye % lokānāṃ yugasaṃkṣaye // MatsP_163.50 //
tadā hiraṇyakaśipor $ daityasyopari veśmanaḥ &
bhāṇḍāgārāyudhāgāre % niviṣṭamabhavanmadhu // MatsP_163.51 //
asurāṇāṃ vināśāya $ surāṇāṃ vijayāya ca &
dṛśyante vividhotpātā % ghorā ghoranidarśanāḥ // MatsP_163.52 //
ete cānye ca bahavo $ ghorotpātāḥ samutthitāḥ &
daityendrasya vināśāya % dṛśyante kālanirmitāḥ // MatsP_163.53 //
medinyāṃ kampamānāyāṃ $ daityendreṇa mahātmanā &
mahīdharā nāgagaṇā % nipeturamitaujasaḥ // MatsP_163.54 //
viṣajvālākulairvaktrair $ vimuñcanto hutāśanam &
catuḥśīrṣāḥ pañcaśīrṣāḥ % saptaśīrṣāśca pannagāḥ // MatsP_163.55 //
vāsukistakṣakaścaiva $ karkoṭakadhanaṃjayau &
elāmukhaḥ kāliyaśca % mahāpadmaśca vīryavān // MatsP_163.56 //
sahasraśīrṣā nāgo vai $ hematāladhvajaḥ prabhuḥ &
śeṣo 'nanto mahābhāgo % duṣprakampyaḥ prakampitaḥ // MatsP_163.57 //
dīptānyantarjalasthāni $ pṛthivīdharaṇāni ca &
tadā kruddhena mahatā % kampitāni samantataḥ // MatsP_163.58 //
nāgāstejodharāścāpi $ pātālatalacāriṇaḥ &
hiraṇyakaśipurdaityas % tadā saṃspṛṣṭavānmahīm // MatsP_163.59 //
saṃdaṣṭauṣṭhapuṭaḥ krodhād $ vārāha iva pūrvajaḥ &
nadī bhāgīrathī caiva % sarayūḥ kauśikī tathā // MatsP_163.60 //
yamunā tvatha kāverī $ kṛṣṇaveṇā ca nimnagā &
suveṇā ca mahābhāgā % nadī godāvarī tathā // MatsP_163.61 //
carmaṇvatī ca sindhuśca $ tathā nadanadīpatiḥ &
kamalaprabhavaścaiva % śoṇo maṇinibhodakaḥ // MatsP_163.62 //
narmadā śubhatoyā ca $ tathā vetravatī nadī &
gomatī gokulākīrṇā % tathā pūrvasarasvatī // MatsP_163.63 //
mahī kālamahī caiva $ tamasā puṣpavāhinī &
jambūdvīpaṃ ratnavaṭaṃ % sarvaratnopaśobhitam // MatsP_163.64 //
suvarṇaprakaṭaṃ caiva $ suvarṇākaramaṇḍitam &
mahānadaṃ ca lauhityaṃ % śailakānanaśobhitam // MatsP_163.65 //
pattanaṃ kośakaraṇam $ ṛṣivīrajanākaram &
māgadhāśca mahāgrāmā % muṇḍāḥ śuṅgāstathaiva ca // MatsP_163.66 //
suhmā mallā videhāśca $ mālavāḥ kāśikosalāḥ &
bhavanaṃ vainateyasya % daityendreṇābhikampitam // MatsP_163.67 //
kailāsaśikharākāraṃ $ yatkṛtaṃ viśvakarmaṇā &
raktatoyo mahābhīmo % lauhityo nāma sāgaraḥ // MatsP_163.68 //
udayaśca mahāśaila $ ucchritaḥ śatayojanam &
suvarṇavedikaḥ śrīmān % meghapaṅktiniṣevitaḥ // MatsP_163.69 //
bhrājamāno 'rkasadṛśair $ jātarūpamayairdrumaiḥ &
śālaistālaistamālaiśca % karṇikāraiśca puṣpitaiḥ // MatsP_163.70 //
ayomukhaśca vikhyātaḥ $ parvato dhātumaṇḍitaḥ &
tamālavanagandhaśca % parvato malayaḥ śubhaḥ // MatsP_163.71 //
surāṣṭrāśca sabāhlīkāḥ $ śūrābhīrāstathaiva ca &
bhojāḥ pāṇḍyāśca vaṅgāśca % kaliṅgāstāmraliptakāḥ // MatsP_163.72 //
tathaivauṇḍrāśca pauṇḍrāśca $ vāmacūḍāḥ sakeralāḥ &
kṣobhitāstena daityena % sadevāścāpsarogaṇāḥ // MatsP_163.73 //
agastyabhavanaṃ caiva $ yadagamyaṃ kṛtaṃ purā &
siddhacāraṇasaṃghaśca % viprakīrṇaṃ manoharam // MatsP_163.74 //
vicitranānāvihagaṃ $ supuṣpitamahādrumam &
jātarūpamayaiḥ śṛṅgair % apsarogaṇanāditam // MatsP_163.75 //
giripuṣpitakaścaiva $ lakṣmīvānpriyadarśanaḥ &
utthitaḥ sāgaraṃ bhittvā % viśrāmaścandrasūryayoḥ \
rarāja sumahāśṛṅgair # gaganaṃ vilikhanniva // MatsP_163.76 //
candrasūryāṃśusaṃkāśaiḥ $ sāgarāmbusamāvṛtaiḥ &
vidyutvānsarvataḥ śrīmān % āyataḥ śatayojanam // MatsP_163.77 //
vidyutāṃ yatra saṃpātā $ nipātyante nagottame &
ṛṣabhaḥ parvataścaiva % śrīmānvṛṣabhasaṃjñitaḥ // MatsP_163.78 //
kuñjaraḥ parvataḥ śrīmān $ yatrāgastyagṛhaṃ śubham &
viśālākṣaśca durdharṣaḥ % sarpāṇāmālayaḥ purī // MatsP_163.79 //
tathā bhogavatī cāpi $ daityendreṇābhikampitā &
mahāseno giriścaiva % pāriyātraśca parvataḥ // MatsP_163.80 //
cakravāṃśca giriśreṣṭho $ vārāhaścaiva parvataḥ &
prāgjyautiṣapuraṃ cāpi % jātarūpamayaṃ śubham // MatsP_163.81 //
yasminvasati duṣṭātmā $ narako nāma dānavaḥ &
meghaśca parvataśreṣṭho % meghagambhīraniḥsvanaḥ // MatsP_163.82 //
ṣaṣṭistatra sahasrāṇi $ parvatānāṃ dvijottamāḥ &
taruṇādityasaṃkāśo % merustatra mahāgiriḥ // MatsP_163.83 //
yakṣarākṣasagandharvair $ nityaṃ sevitakaṃdaraḥ &
hemagarbho mahāśailas % tathā hemasakho giriḥ // MatsP_163.84 //
kailāsaścaiva śailendro $ dānavendreṇa kampitaḥ &
hemapuṣkarasaṃchannaṃ % tena vaikhānasaṃ saraḥ // MatsP_163.85 //
kampitaṃ mānasaṃ caiva $ haṃsakāraṇḍavākulam &
triśṛṅgaparvataścaiva % kumārī ca saridvarā // MatsP_163.86 //
tuṣāracayasaṃchanno $ mandaraścāpi parvataḥ &
uśīrabinduśca giriś % candraprasthastathādrirāṭ // MatsP_163.87 //
prajāpatigiriścaiva $ tathā puṣkaraparvataḥ &
devābhraparvataścaiva % tathā vai reṇuko giriḥ // MatsP_163.88 //
krauñcaḥ saptarṣiśailaśca $ dhūmravarṇaśca parvataḥ &
ete cānye ca girayo % deśā janapadāstathā // MatsP_163.89 //
nadyaḥ sasāgarāḥ sarvāḥ $ so 'kampayata dānavaḥ &
kapilaśca mahīputro % vyāghravāṃścaiva kampitaḥ // MatsP_163.90 //
khecarāśca satīputrāḥ $ pātālatalavāsinaḥ &
gaṇastathā paro raudro % meghanāmāṅkuśāyudhaḥ // MatsP_163.91 //
ūrdhvago bhīmavegaśca $ sarva evābhikampitāḥ &
gadī śūlī karālaśca % hiraṇyakaśipustadā // MatsP_163.92 //
jīmūtaghanasaṃkāśo $ jīmūtaghananiḥsvanaḥ &
jīmūtaghananirghoṣo % jīmūta iva vegavān // MatsP_163.93 //
devārirditijo vīro $ nṛsiṃhaṃ samupādravat &
samutpatya tatastīkṣṇair % mṛgendreṇa mahānakhaiḥ \
tadoṃkārasahāyena # vidārya nihato yudhi // MatsP_163.94 //
mahī ca kālaśca śaśī nabhaśca $ grahāśca sūryaśca diśaśca sarvāḥ &
nadyaśca śailāśca mahārṇavāśca % gatāḥ prasādaṃ ditiputranāśāt // MatsP_163.95 //
tataḥ pramuditā devā $ ṛṣayaśca tapodhanāḥ &
tuṣṭuvurnāmabhirdivyair % ādidevaṃ sanātanam // MatsP_163.96 //
yattvayā vihitaṃ deva $ nārasiṃhamidaṃ vapuḥ &
etadevārcayiṣyanti % parāvaravido janāḥ // MatsP_163.97 //

*devā ūcuḥ
bhavānbrahmā ca rudraśca $ mahendro devasattamaḥ &
bhavānkartā vikartā ca % lokānāṃ prabhavo 'vyayaḥ // MatsP_163.98 //
parāṃ ca siddhiṃ ca paraṃ ca devaṃ $ paraṃ ca mantraṃ paramaṃ haviśca &
paraṃ ca dharmaṃ paramaṃ ca viśvaṃ % tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.99 //
paraṃ śarīraṃ paramaṃ ca brahma $ paraṃ ca yogaṃ paramāṃ ca vāṇīm &
paraṃ rahasyaṃ paramāṃ gatiṃ ca % tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.100 //
evaṃ parasyāpi paraṃ padaṃ yat $ paraṃ parasyāpi paraṃ ca devam &
paraṃ parasyāpi paraṃ ca bhūtaṃ % tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.101 //
paraṃ parasyāpi paraṃ rahasyaṃ $ paraṃ parasyāpi paraṃ mahattvam &
paraṃ parasyāpi paraṃ mahadyat % tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.102 //
paraṃ parasyāpi paraṃ nidhānaṃ $ paraṃ parasyāpi paraṃ pavitram &
paraṃ parasyāpi paraṃ ca dāntaṃ % tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.103 //
evamuktvā tu bhagavān $ sarvalokapitāmahaḥ &
stutvā nārāyaṇaṃ devaṃ % brahmalokaṃ gataḥ prabhuḥ // MatsP_163.104 //
tato nadatsu tūryeṣu $ nṛtyantīṣvapsaraḥsu ca &
kṣīrodasyottaraṃ kūlaṃ % jagāma harirīśvaraḥ // MatsP_163.105 //
nārasiṃhaṃ vapurdevaḥ $ sthāpayitvā sudīptimat &
paurāṇaṃ rūpamāsthāya % prayayau garuḍadhvajaḥ // MatsP_163.106 //
aṣṭacakreṇa yānena $ bhūtayutena bhāsvatā &
avyaktaprakṛtirdevaḥ % svasthānaṃ gatavānprabhuḥ // MatsP_163.107 //

______________________________________________________

Matsya-Purāṇa 164

*ṛṣaya ūcuḥ
kathitaṃ narasiṃhasya $ māhātmyaṃ vistareṇa ca &
punastasyaiva māhātmyam % anyadvistarato vada // MatsP_164.1 //
padmarūpamabhūdetat $ kathaṃ hemamayaṃ jagat &
kathaṃ ca vaiṣṇavī sṛṣṭiḥ % padmamadhye 'bhavatpurā // MatsP_164.2 //

*sūta uvāca
śrutvā ca narasiṃhasya $ māhātmyaṃ ravinandanaḥ &
vismayotphullanayanaḥ % punaḥ papraccha keśavam // MatsP_164.3 //

*manuruvāca
kathaṃ pādme mahākalpe $ tava padmamayaṃ jagat &
jalārṇavagatasyeha % nābhau jātaṃ janārdana // MatsP_164.4 //
prabhāvātpadmanābhasya $ svapataḥ sāgarāmbhasi &
puṣkare ca kathaṃ bhūtā % devāḥ sarṣigaṇāḥ purā // MatsP_164.5 //
etadākhyāhi nikhilaṃ $ yogaṃ yogavidāṃ pate &
śṛṇvatastasya me kīrtiṃ % na tṛptirupajāyate // MatsP_164.6 //
kiyatā caiva kālena $ śete vai puruṣottamaḥ &
kiyantaṃ vā svapiti ca % ko 'sya kālasya saṃbhavaḥ // MatsP_164.7 //
kiyatā vātha kālena hy $ uttiṣṭhati mahāyaśāḥ &
kathaṃ cotthāya bhagavān % sṛjate nikhilaṃ jagat // MatsP_164.8 //
ke prajāpatayastāvad $ āsanpūrvaṃ mahāmune &
kathaṃ nirmitavāṃścaiva % citraṃ lokaṃ sanātanam // MatsP_164.9 //
kathamekārṇave śūnye $ naṣṭasthāvarajaṅgame &
dagdhe devāsuranare % pranaṣṭoragarākṣase // MatsP_164.10 //
naṣṭānilānale loke $ naṣṭākāśamahītale &
kevalaṃ gahvarībhūte % mahābhūtaviparyaye // MatsP_164.11 //
vibhurmahābhūtapatir $ mahātejā mahākṛtiḥ &
āste suravaraśreṣṭho % vidhimāsthāya yogavit // MatsP_164.12 //
śṛṇuyāṃ parayā bhaktyā $ brahmannetadaśeṣataḥ &
vaktumarhasi dharmiṣṭha % yaśo nārāyaṇātmakam // MatsP_164.13 //
śraddhayā copaviṣṭānāṃ $ bhagavanvaktumarhasi // MatsP_164.14 //

*matsya uvāca
nārāyaṇasya yaśasaḥ $ śravaṇe yā tava spṛhā &
tadvaṃśyānvayabhūtasya % nyāyyaṃ ravikularṣabha // MatsP_164.15 //
śṛṇuṣvādipurāṇeṣu $ vedebhyaśca yathā śrutam &
brāhmaṇānāṃ ca vadatāṃ % śrutvā vai sumahātmanām // MatsP_164.16 //
yathā ca tapasā dṛṣṭvā $ bṛhaspatisamadyutiḥ &
parāśarasutaḥ śrīmān % gururdvaipāyano 'bravīt // MatsP_164.17 //
tatte 'haṃ kathayiṣyāmi $ yathāśakti yathāśruti &
yadvijñātuṃ mayā śakyam % ṛṣimātreṇa sattamāḥ // MatsP_164.18 //
kaḥ samutsahate jñātuṃ $ paraṃ nārāyaṇātmakam &
viśvāyanaśca yadbrahmā % na vedayati tattvataḥ // MatsP_164.19 //
tatkarma viśvavedānāṃ $ tadrahasyaṃ maharṣīṇām &
tamīśaṃ sarvayajñānāṃ % tattattvaṃ sarvadarśinām \
tadadhyātmavidāṃ cintyaṃ # narakaṃ ca vikarmiṇām // MatsP_164.20 //
adhidaivaṃ ca yaddaivam $ adhiyajñaṃ susaṃjñitam &
tadbhūtamadhibhūtaṃ ca % tatparaṃ paramarṣīṇām // MatsP_164.21 //
sa yajño vedanirdiṣṭas $ tattapaḥ kavayo viduḥ &
yaḥ kartā kārako buddhir % manaḥ kṣetrajña eva ca // MatsP_164.22 //
praṇavaḥ puruṣaḥ śāstā $ ekaśceti vibhāvyate &
prāṇaḥ pañcavidhaścaiva % dhruva akṣara eva ca // MatsP_164.23 //
kālaḥ pākaśca paktā ca $ draṣṭā svādhyāya eva ca &
ucyate vividhairdevaiḥ % sa evāyaṃ na tatparam // MatsP_164.24 //
sa eva bhagavānsarvaṃ $ karoti vikaroti ca &
so 'smānkārayate sarvān % so 'tyeti vyākulīkṛtān // MatsP_164.25 //
yajāmahe tamevādyaṃ $ tamevecchāma nirvṛtāḥ &
yo vaktā yacca vaktavyaṃ % yaccāhaṃ tadbravīmi vaḥ // MatsP_164.26 //
śrūyate yacca vai śrāvyaṃ $ yaccānyatparijalpyate &
yāḥ kathāścaiva vartante % śrutayo vātha tatparāḥ \
viśvaṃ viśvapatiryaśca # sa tu nārāyaṇaḥ smṛtaḥ // MatsP_164.27 //
yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yad $ yadbhūtaṃ paramamidaṃ ca yadbhaviṣyat &
yatkiṃcic caramacaraṃ yadasti cānyat % tatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ // MatsP_164.28 //


______________________________________________________


Matsya-Purāṇa 165

*matsya uvāca
catvāryāhuḥ sahasrāṇi $ varṣāṇāṃ tu kṛtaṃ yugam &
tasya tāvacchatī saṃdhyā % dviguṇā ravinandana // MatsP_165.1 //
yatra dharmaścatuṣpādas tv $ adharmaḥ pādavigrahaḥ &
svadharmaniratāḥ santo % jāyante yatra mānavāḥ // MatsP_165.2 //
viprāḥ sthitā dharmaparā $ rājavṛttau sthitā nṛpāḥ &
kṛṣyāmabhiratā vaiśyāḥ % śūdrāḥ śuśrūṣavaḥ sthitāḥ // MatsP_165.3 //
tadā satyaṃ ca śaucaṃ ca $ dharmaścaiva vivardhate &
sadbhirācaritaṃ karma % kriyate khyāyate ca vai // MatsP_165.4 //
etatkārtayugaṃ vṛttaṃ $ sarveṣāmapi pārthiva &
prāṇināṃ dharmasaṅgānām % api vai nīcajanmanām // MatsP_165.5 //
trīṇi varṣasahasrāṇi $ tretāyugamihocyate &
tasya tāvacchatī saṃdhyā % dviguṇā parikīrtyate // MatsP_165.6 //
dvābhyāmadharmaḥ pādābhyāṃ $ tribhirdharmo vyavasthitaḥ &
yatra satyaṃ ca sattvaṃ ca % tretādharmo vidhīyate // MatsP_165.7 //
tretāyāṃ vikṛtiṃ yānti $ varṇāstvete na saṃśayaḥ &
cāturvarṇyasya vaikṛtyād % yānti daurbalyamāśramāḥ // MatsP_165.8 //
eṣā tretāyugagatir $ vicitrā devanirmitā &
dvāparasya tu yā ceṣṭā % tāmapi śrotumarhasi // MatsP_165.9 //
dvāparaṃ dve sahasre tu $ varṣāṇāṃ ravinandana &
tasya tāvacchatī saṃdhyā % dviguṇā yugamucyate // MatsP_165.10 //
tatra cārthaparāḥ sarve $ prāṇino rajasā hatāḥ &
sarve naiṣkṛtikāḥ kṣudrā % jāyante ravinandana // MatsP_165.11 //
dvābhyāṃ dharmaḥ sthitaḥ padbhyām $ adharmastribhirutthitaḥ &
viparyayācchanairdharmaḥ % kṣayameti kalau yuge // MatsP_165.12 //
brāhmaṇyabhāvasya tatas $ tathautsukyaṃ viśīryate &
vratopavāsāstyajyante % dvāpare yugaparyaye // MatsP_165.13 //
tathā varṣasahasraṃ tu $ varṣāṇāṃ dve śate api &
saṃdhyayā saha saṃkhyātaṃ % krūraṃ kaliyugaṃ smṛtam // MatsP_165.14 //
yatrādharmaścatuṣpādaḥ $ syāddharmaḥ pādavigrahaḥ &
kāminastapasā hīnā % jāyante tatra mānavāḥ // MatsP_165.15 //
naivātisāttvikaḥ kaścin $ na sādhurna ca satyavāk &
nāstikā brahmabhaktā vā % jāyante tatra mānavāḥ // MatsP_165.16 //
ahaṃkāragṛhītāśca $ prakṣīṇasnehabandhanāḥ &
viprāḥ śūdrasamācārāḥ % santi sarve kalau yuge // MatsP_165.17 //
āśramāṇāṃ viparyāsaḥ $ kalau samparivartate &
varṇānāṃ caiva saṃdeho % yugānte ravinandana // MatsP_165.18 //
vidyāddvādaśasāhasrīṃ $ yugākhyāṃ pūrvanirmitām &
evaṃ sahasraparyantaṃ % tadaharbrāhmamucyate // MatsP_165.19 //
tato 'hani gate tasmin $ sarveṣāmeva jīvinām &
śarīranirvṛtiṃ dṛṣṭvā % lokasaṃhārabuddhitaḥ // MatsP_165.20 //
devatānāṃ ca sarvāsāṃ $ brahmādīnāṃ mahīpate &
daityānāṃ dānavānāṃ ca % yakṣarākṣasapakṣiṇām // MatsP_165.21 //
gandharvāṇāmapsarasāṃ $ bhujaṃgānāṃ ca pārthiva &
parvatānāṃ nadīnāṃ ca % paśūnāṃ caiva sattama \
tiryagyonigatānāṃ ca # sattvānāṃ kṛmiṇāṃ tathā // MatsP_165.22 //
mahābhūtapatiḥ pañca $ hṛtvā bhūtāni bhūtakṛt &
jagatsaṃharaṇārthāya % kurute vaiśasaṃ mahat // MatsP_165.23 //
bhūtvā sūryaścakṣuṣī cādadāno $ bhūtvā vāyuḥ prāṇināṃ prāṇajālam &
bhūtvā vahnirnirdahansarvalokān % bhūtvā megho bhūya ugro 'pyavarṣat // MatsP_165.24 //


______________________________________________________


Matsya-Purāṇa 166

*matsya uvāca
bhūtvā nārāyaṇo yogī $ sattvamūrtirvibhāvasuḥ &
gabhastibhiḥ pradīptābhiḥ % saṃśoṣayati sāgarān // MatsP_166.1 //
tataḥ pītvārṇavān sarvān $ nadīḥ kūpāṃśca sarvaśaḥ &
parvatānāṃ ca salilaṃ % sarvamādāya raśmibhiḥ // MatsP_166.2 //
bhittvā gabhastibhiścaiva $ mahīṃ gatvā rasātalāt &
pātālajalamādāya % pibate rasamuttamam // MatsP_166.3 //
mūtrāsṛkkledam anyacca $ yadasti prāṇiṣu dhruvam &
tatsarvamaravindākṣa % ādatte puruṣottamaḥ // MatsP_166.4 //
vāyuśca balavānbhūtvā $ vidhunvāno 'khilaṃ jagat &
prāṇāpānasamānādyān % vāyūn ākarṣate hariḥ // MatsP_166.5 //
tato devagaṇāḥ sarve $ bhūtānyeva ca yāni tu &
gandho ghrāṇaṃ śarīraṃ ca % pṛthivīṃ saṃśritā guṇāḥ // MatsP_166.6 //
jihvā rasaśca snehaśca $ saṃśritāḥ salile guṇāḥ &
rūpaṃ cakṣurvipākaśca % jyotirevāśritā guṇāḥ // MatsP_166.7 //
sparśaḥ prāṇaśca ceṣṭā ca $ pavane saṃśritā guṇāḥ &
śabdaḥ śrotraṃ ca khānyeva % gagane saṃśritā guṇāḥ // MatsP_166.8 //
lokamāyā bhagavatā $ muhūrtena vināśitā &
mano buddhiśca sarveṣāṃ % kṣetrajñaśceti yaḥ śrutaḥ // MatsP_166.9 //
taṃ vareṇyaṃ parameṣṭhī $ hṛṣīkeśamupāśritaḥ &
tato bhagavatastasya % raśmibhiḥ parivāritaḥ // MatsP_166.10 //
vāyunākramyamāṇāsu $ drumaśākhāsu cāśritaḥ &
teṣāṃ saṃgharṣaṇodbhūtaḥ % pāvakaḥ śatadhā jvalan // MatsP_166.11 //
adahacca tadā sarvaṃ $ vṛtaḥ saṃvartako 'nalaḥ &
saparvatadrumāngulmāṃl % latāvallīstṛṇāni ca // MatsP_166.12 //
vimānāni ca divyāni $ purāṇi vividhāni ca &
yāni cāśrayaṇīyāni % tāni sarvāṇi so 'dahat // MatsP_166.12* //
bhasmīkṛtya tataḥ sarvāṃl $ lokāṃllokagururhariḥ &
bhūyo nirvāpayāmāsa % yugāntena ca karmaṇā // MatsP_166.13 //
sahasravṛṣṭiḥ śatadhā $ bhūtvā kṛṣṇo mahābalaḥ &
divyatoyena haviṣā % tarpayāmāsa medinīm // MatsP_166.14 //
tataḥ kṣīranikāyena $ svādunā paramāmbhasā &
śivena puṇyena mahī % nirvāṇamagamatparam // MatsP_166.15 //
tena rodhena saṃchannā $ payasāṃ varṣato dharā &
ekārṇavajalībhūtā % sarvasattvavivarjitā // MatsP_166.16 //
mahāsattvānyapi vibhuṃ $ praviṣṭānyamitaujasam &
naṣṭārkapavanākāśe % sūkṣme jagati saṃvṛte // MatsP_166.17 //
saṃśoṣamātmanā kṛtvā $ samudrānapi dehinaḥ &
dagdhvā saṃplāvya ca tathā % svapityekaḥ sanātanaḥ // MatsP_166.18 //
paurāṇaṃ rūpamāsthāya $ svapityamitavikramaḥ &
ekārṇavajalavyāpī % yogī yogamupāśritaḥ // MatsP_166.19 //
anekāni sahasrāṇi $ yugānyekārṇavāmbhasi &
na cainaṃ kaścidavyaktaṃ % vyaktaṃ veditumarhati // MatsP_166.20 //
kaścaiva puruṣo nāma $ kiṃyogaḥ kaśca yogavān &
asau kiyantaṃ kālaṃ ca % ekārṇavavidhiṃ prabhuḥ // MatsP_166.21 //
kariṣyatīti bhagavān $ iti kaścin na budhyate // MatsP_166.22 //
na draṣṭā naiva gamitā $ na jñātā naiva pārśvagaḥ &
tasya na jñāyate kiṃcit % tamṛte devasattamam // MatsP_166.23 //
nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ $ prajāpatiṃ bhuvanadharaṃ sureśvaram &
pitāmahaṃ śrutinilayaṃ mahāmuniṃ % praśāmya bhūyaḥ śayanaṃ hyarocayat // MatsP_166.24 //


______________________________________________________


Matsya-Purāṇa 167

*matsya uvāca
evamekārṇavībhūte $ śete lokemahādyutiḥ &
pracchādya salilenorvīṃ % haṃso nārāyaṇastadā // MatsP_167.1 //
mahato rajaso madhye $ mahārṇavasaraḥsu vai &
virajaskaṃ mahābāhum % akṣayaṃ brahma yadviduḥ // MatsP_167.2 //
ātmarūpaprakāśena $ tamasā saṃvṛtaḥ prabhuḥ &
manaḥ sāttvikamādhāya % yatra tatsatyamāsata // MatsP_167.3 //
yāthātathyaṃ paraṃ jñānaṃ $ bhūtaṃ tadbrahmaṇā purā &
rahasyāraṇyakoddiṣṭaṃ % yaccaupaniṣadaṃ smṛtam // MatsP_167.4 //
puruṣo yajña ityetad $ yatparaṃ parikīrtitam &
yaścānyaḥ puruṣākhyaḥ syāt % sa eṣa puruṣottamaḥ // MatsP_167.5 //
ye ca yajñakarā viprā $ ye cartvija iti smṛtāḥ &
asmādeva purā bhūtā % yajñebhyaḥ śrūyatāṃ tathā // MatsP_167.6 //
brahmāṇaṃ prathamaṃ vaktrād $ udgātāraṃ ca sāmagam &
hotāramapi cādhvaryuṃ % bāhubhyāmasṛjatprabhuḥ // MatsP_167.7 //
brahmaṇo brāhmaṇācchaṃsi $ prastotāraṃ ca sarvaśaḥ &
tau mitrāvaruṇau pṛṣṭhāt % pratiprastārameva ca // MatsP_167.8 //
udarātpratihartāraṃ $ potāraṃ caiva pārthiva &
acchāvākamathorubhyāṃ % neṣṭāraṃ caiva pārthiva // MatsP_167.9 //
pāṇibhyāmatha cāgnīdhraṃ $ subrahmaṇyaṃ ca jānutaḥ &
grāvastutaṃ tu pādābhyām % unnetāraṃ ca yājuṣam // MatsP_167.10 //
evamevaiṣa bhagavān $ ṣoḍaśaiva jagatpatiḥ &
pravaktṝnsarvayajñānām % ṛtvijo 'sṛjaduttamān // MatsP_167.11 //
tadeṣa vai vedamayaḥ $ puruṣo yajñasaṃjñitaḥ &
vedāścaitanmayāḥ sarve % sāṅgopaniṣadakriyāḥ // MatsP_167.12 //
svapityekārṇave caiva $ yadāścaryamabhūtpurā &
śrūyatāṃ tadyathā viprā % mārkaṇḍeyakutūhalam // MatsP_167.13 //
gīrṇo bhagavatastasya $ kukṣāveva mahāmuniḥ &
bahuvarṣasahasrāyus % tasyaiva varatejasā // MatsP_167.14 //
aṭaṃstīrthaprasaṅgena $ pṛthivīṃ tīrthagocarām &
āśramāṇi ca puṇyāni % devatāyatanāni ca // MatsP_167.15 //
deśānrāṣṭrāṇi citrāṇi $ purāṇi vividhāni ca &
japahomaparaḥ śāntas % tapo ghoraṃ samāsthitaḥ // MatsP_167.16 //
mārkaṇḍeyastatastasya $ śanairvaktrādviniḥsṛtaḥ &
sa niṣkrāmanna cātmānaṃ % jānīte devamāyayā // MatsP_167.17 //
niṣkramyāpyasya vadanād $ ekārṇavamatho jagat &
sarvatastamasācchannaṃ % mārkaṇḍeyo 'nvavaikṣata // MatsP_167.18 //
tasyotpannaṃ bhayaṃ tīvraṃ $ saṃśayaścātmajīvite &
devadarśanasaṃhṛṣṭo % vismayaṃ paramaṃ gataḥ // MatsP_167.19 //
cintayañjalamadhyastho $ mārkaṇḍeyo viśaṅkitaḥ &
kiṃ nu syānmama cinteyaṃ % mohaḥ svapno 'nubhūyate // MatsP_167.20 //
vyaktamanyatamo bhāvas $ teṣāṃ saṃbhāvito mama &
na hīdṛśaṃ jagatkleśam % ayuktaṃ satyamarhati // MatsP_167.21 //
naṣṭacandrārkapavane $ naṣṭaparvatabhūtale &
katamaḥ syādayaṃ loka % iti cintāmavasthitaḥ // MatsP_167.22 //
dadarśa cāpi puruṣaṃ $ svapantaṃ parvatopamam &
salile 'rdhamatho magnaṃ % jīmūtamiva sāgare // MatsP_167.23 //
jvalantamiva tejobhir $ goyuktamiva bhāskaram &
śarvaryāṃ jāgratamiva % bhāsantaṃ svena tejasā // MatsP_167.24 //
devaṃ draṣṭumihāyātaḥ $ ko bhavāniti vismayāt &
tathaiva sa muniḥ kukṣiṃ % punareva praveśitaḥ // MatsP_167.25 //
sampraviṣṭaḥ punaḥ kukṣiṃ $ mārkaṇḍeyo 'tivismayaḥ &
tathaiva tu punarbhūyo % vijānansvapnadarśanam // MatsP_167.26 //
sa tathaiva yathāpūrvaṃ $ yo dharāmaṭate purā &
puṇyatīrthajalopetāṃ % vividhānyāśramāṇi ca // MatsP_167.27 //
kratubhiryajamānāśca $ samāptavaradakṣiṇān &
apaśyaddevakukṣisthān % yājakāñchataśo dvijān // MatsP_167.28 //
sadvṛttamāsthitāḥ sarve $ varṇā brāhmaṇapūrvakāḥ &
catvāraścāśramāḥ samyag % yathoddiṣṭā mayā tava // MatsP_167.29 //
evaṃ varṣaśataṃ sāgraṃ $ mārkaṇḍeyasya dhīmataḥ &
carataḥ pṛthivīṃ sarvāṃ % na kukṣyantaḥ samīkṣitaḥ // MatsP_167.30 //
tataḥ kadācidatha vai $ punarvaktrādviniḥsṛtaḥ &
suptaṃ nyagrodhaśākhāyāṃ % bālamekaṃ niraikṣata // MatsP_167.31 //
tathaivaikārṇavajale $ nīhāreṇāvṛtāmbare &
avyagraḥ krīḍate loke % sarvabhūtavivarjite // MatsP_167.32 //
sa munirvismayāviṣṭaḥ $ kautūhalasamanvitaḥ &
bālamādityasaṃkāśaṃ % nāśaknodabhivīkṣitum // MatsP_167.33 //
sa cintayaṃstathaikānte $ sthitvā salilasaṃnidhau &
pūrvadṛṣṭamidaṃ mene % śaṅkito devamāyayā // MatsP_167.34 //
agādhasalile tasmin $ mārkaṇḍeyaḥ savismayaḥ &
plavaṃstathārtim agamad % bhayātsaṃtrastalocanaḥ // MatsP_167.35 //
sa tasmai bhagavānāha $ svāgataṃ bālayogavān &
babhāṣe meghatulyena % svareṇa puruṣottamaḥ // MatsP_167.36 //
mā bhairvatsa na bhetavyam $ ihaivāyāhi me 'ntikam &
mārkaṇḍeyo munistvāha % bālaṃ taṃ śramapīḍitaḥ // MatsP_167.37 //

*mārkaṇḍeya uvāca
ko māṃ nāmnā kīrtayati $ tapaḥ paribhavanmama &
divyaṃ varṣasahasrākhyaṃ % dharṣayanniva me vayaḥ // MatsP_167.38 //
na hyeṣa vaḥ samācāro $ deveṣvapi mamocitaḥ &
māṃ brahmāpi hi deveśo % dīrghāyuriti bhāṣate // MatsP_167.39 //
kastamo ghoramāsādya $ māmadya tyaktajīvitaḥ &
mārkaṇḍeyeti māmuktvā % mṛtyumīkṣitumarhati // MatsP_167.40 //

*sūta uvāca
evamābhāṣya taṃ krodhān $ mārkaṇḍeyo mahāmuniḥ &
tathaiva bhagavānbhūyo % babhāṣe madhusūdanaḥ // MatsP_167.41 //

*śrībhagavān uvāca
ahaṃ te janako vatsa $ hṛṣīkeśaḥ pitā guruḥ &
āyuṣpradātā paurāṇaḥ % kiṃ māṃ tvaṃ nopasarpasi // MatsP_167.42 //
māṃ putrakāmaḥ prathamaṃ $ pitā te 'ṅgiraso muniḥ &
pūrvamārādhayāmāsa % tapastīvraṃ samāśritaḥ // MatsP_167.43 //
tatastvāṃ ghoratapasā $ prāvṛṇodamitaujasam &
uktavānahamātmasthaṃ % maharṣim amitaujasam // MatsP_167.44 //
kaḥ samutsahate cānyo $ yo na bhūtātmakātmajaḥ &
draṣṭumekārṇavagataṃ % krīḍantaṃ yogavartmanā // MatsP_167.45 //
tataḥ prahṛṣṭavadano $ vismayotphullalocanaḥ &
mūrdhni baddhāñjalipuṭo % mārkaṇḍeyo mahātapāḥ // MatsP_167.46 //
nāmagotre tataḥ procya $ dīrghāyurlokapūjitaḥ &
tasmai bhagavate bhaktyā % namaskāramathākarot // MatsP_167.47 //

*mārkaṇḍeya uvāca
iccheyaṃ tattvato māyām $ imāṃ jñātuṃ tavānagha &
yadekārṇavamadhyasthaḥ % śeṣe tvaṃ bālarūpavān // MatsP_167.48 //
kiṃsaṃjñaścaiva bhagavāṃl $ loke vijñāyase prabho &
tarkaye tvāṃ mahātmānaṃ % ko hyanyaḥ sthātumarhati // MatsP_167.49 //

*śrībhagavānuvāca
ahaṃ nārāyaṇo brahman $ sarvabhūtavināśanaḥ &
ahaṃ sahasraśīrṣākhyo % yaḥ padairabhisaṃjñitaḥ // MatsP_167.50 //
ādityavarṇaḥ puruṣo $ makhe brahmamayo makhaḥ &
ahamagnirhavyavāho % yādasāṃ patiravyayaḥ // MatsP_167.51 //
ahamindrapade śakro $ varṣāṇāṃ parivatsaraḥ &
ahaṃ yogī yugākhyasya % yugāntāvarta eva ca // MatsP_167.52 //
ahaṃ sarvāṇi sattvāni $ daivatānyakhilāni tu &
bhujaṃgānāmahaṃ śeṣas % tārkṣyo vai sarvapakṣiṇām // MatsP_167.53 //
kṛtāntaḥ sarvabhūtānāṃ $ viśveṣāṃ kālasaṃjñitaḥ &
ahaṃ dharmastapaścāhaṃ % sarvāśramanivāsinām // MatsP_167.54 //
ahaṃ caiva sariddivyā $ kṣīrodaśca mahārṇavaḥ &
yattatsatyaṃ ca paramam % ahamekaḥ prajāpatiḥ // MatsP_167.55 //
ahaṃ sāṃkhyamahaṃ yogo $ 'pyahaṃ tatparamaṃ padam &
ahamijyā kriyā cāham % ahaṃ vidyādhipaḥ smṛtaḥ // MatsP_167.56 //
ahaṃ jyotirahaṃ vāyur $ ahaṃ bhūmirahaṃ nabhaḥ &
ahamāpaḥ samudrāśca % nakṣatrāṇi diśo daśa // MatsP_167.57 //
ahaṃ varṣamahaṃ somaḥ $ parjanyo 'hamahaṃ raviḥ &
kṣīrodasāgare cāhaṃ % samudre vaḍavāmukhaḥ // MatsP_167.58 //
vahniḥ saṃvartako bhūtvā $ pibaṃstoyamayaṃ haviḥ &
ahaṃ purāṇaḥ paramaṃ % tathaivāhaṃ parāyaṇam // MatsP_167.59 //
ahaṃ bhūtasya bhavyasya $ vartamānasya saṃbhavaḥ &
yatkiṃcitpaśyase vipra % yacchṛṇoṣi ca kiṃcana // MatsP_167.60 //
yalloke cānubhavasi $ tatsarvaṃ māmanusmara &
viśvaṃ sṛṣṭaṃ mayā pūrvaṃ % sṛjyaṃ cādyāpi paśya mām // MatsP_167.61 //
yuge yuge ca srakṣyāmi $ mārkaṇḍeyākhilaṃ jagat &
tadetadakhilaṃ sarvaṃ % mārkaṇḍeyāvadhāraya // MatsP_167.62 //
śuśrūṣurmama dharmāṃśca $ kukṣau cara sukhaṃ mama &
mama brahmā śarīrastho % devaiśca ṛṣibhiḥ saha // MatsP_167.63 //
vyaktamavyaktayogaṃ mām $ avagacchāsuradviṣam &
ahamekākṣaro mantras % tryakṣaraścaiva tārakaḥ // MatsP_167.64 //
parastrivargād oṃkāras $ trivargārthanidarśanaḥ &
evamādipurāṇeśo % vadanneva mahāmatiḥ // MatsP_167.65 //
vaktramāhṛtavānāśu $ mārkaṇḍeyaṃ mahāmunim &
tato bhagavataḥ kukṣiṃ % praviṣṭo munisattamaḥ // MatsP_167.66 //
sa tasminsukhamekānte $ śuśrūṣurhaṃsamavyayam &
yo 'hameva vividhatanuṃ pariśrito % mahārṇave vyapagatacandrabhāskare \
śanaiścaranprabhurapi haṃsasaṃjñito # 'sṛjajjagadviharati kālaparyaye // MatsP_167.67 //


______________________________________________________


Matsya-Purāṇa 168

*matsya uvāca
āpavaḥ sa vibhurbhūtvā $ cārayāmāsa vai tapaḥ &
chādayitvātmano dehaṃ % yādasāṃ kulasaṃbhavam // MatsP_168.1 //
tato mahātmātibalo $ matiṃ lokasya sarjane &
mahatāṃ pañcabhūtānāṃ % viśvo viśvamacintayat // MatsP_168.2 //
tasya cintayamānasya $ nirvāte saṃsthite 'rṇave &
nirākāśe toyamaye % sūkṣme jagati gahvare // MatsP_168.3 //
īṣatsaṃkṣobhayāmāsa $ so 'rṇavaṃ salilāśrayaḥ &
anantarormibhiḥ sūkṣmam % atha chidramabhūtpurā // MatsP_168.4 //
śabdaṃ prati tadodbhūto $ mārutaśchidrasaṃbhavaḥ &
sa labdhvāntaramakṣobhyo % vyavardhata samīraṇaḥ // MatsP_168.5 //
vivardhatā balavatā $ vegādvikṣobhito 'rṇavaḥ &
tasyārṇavasya kṣubdhasya % tasminnambhasi manthite \
kṛṣṇavartmā samabhavat # prabhurvaiśvānaro mahān // MatsP_168.6 //
tataḥ saṃśoṣayāmāsa $ pāvakaḥ salilaṃ bahu &
kṣayājjalanidheśchidram % abhavadvistṛtaṃ nabhaḥ // MatsP_168.7 //
ātmatejodbhavāḥ puṇyā $ āpo 'mṛtarasopamāḥ &
ākāśaṃ chidrasambhūtaṃ % vāyurākāśasaṃbhavaḥ // MatsP_168.8 //
ābhyāṃ saṃgharṣaṇodbhūtaṃ $ pāvakaṃ vāyusaṃbhavam &
dṛṣṭvā prīto mahādevo % mahābhūtavibhāvanaḥ // MatsP_168.9 //
dṛṣṭvā bhūtāni bhagavāṃl $ lokasṛṣṭyarthamuttamam &
brahmaṇo janmasahitaṃ % bahurūpo vyacintayat // MatsP_168.10 //
caturyugābhisaṃkhyāte $ sahasrayugaparyaye &
bahujanmā hi viśvātmā % brahmaṇo havirucyate // MatsP_168.11 //
yatpṛthivyāṃ dvijendrāṇāṃ $ tapasā bhāvitātmanām &
jñānaṃ vṛṣṭaṃ tu viśvārthe % yogināṃ yāti mukhyatām // MatsP_168.12 //
taṃ yogavantaṃ vijñāya $ sampūrṇaiśvaryamuttamam &
pade brahmaṇi viśveśaṃ % nyayojayata yogavit // MatsP_168.13 //
tatastasminmahātoye $ mahīśo hariracyutaḥ &
jale krīḍaṃśca vidhivan % modate sarvalokakṛt // MatsP_168.14 //
padmaṃ nābhyudbhavaṃ caikaṃ $ samutpāditavāṃstadā &
sahasraparṇaṃ virajaṃ % bhāskarābhaṃ hiraṇmayam // MatsP_168.15 //
hutāśanajvalitaśikhojjvalatprabham $ upasthitaṃ śaradamalārkatejasam &
virājate kamalamudāravarcasaṃ % mahātmanastanuruhacārudarśanam // MatsP_168.16 //


______________________________________________________


Matsya-Purāṇa 169

*matsya uvāca
atha yogavatāṃ śreṣṭham $ asṛjadbhūritejasam &
sraṣṭāraṃ sarvalokānāṃ % brahmāṇaṃ sarvatomukham // MatsP_169.1 //
yasminhiraṇmaye padme $ bahuyojanavistṛtam &
sarvatejoguṇamayaṃ % pārthivairlakṣaṇairvṛtam // MatsP_169.2 //
tacca padmaṃ purāṇajñāḥ $ pṛthivīrūpamuttamam &
nārāyaṇasamudbhūtaṃ % pravadanti maharṣayaḥ // MatsP_169.3 //
yā padmā sā rasā devī $ pṛthivī paricakṣyate &
ye padmasāraguravas % tāndivyān parvatānviduḥ // MatsP_169.4 //
himavantaṃ ca meruṃ ca $ nīlaṃ niṣadhameva ca &
kailāsaṃ muñjavantaṃ ca % tathānyaṃ gandhamādanam // MatsP_169.5 //
puṇyaṃ triśikharaṃ caiva $ kāntaṃ mandarameva ca &
udayaṃ piñjaraṃ caiva % vindhyavantaṃ ca parvatam // MatsP_169.6 //
ete devagaṇānāṃ ca $ siddhānāṃ ca mahātmanām &
āśrayāḥ puṇyaśīlānāṃ % sarvakāmaphalapradāḥ // MatsP_169.7 //
eteṣāmantare deśo $ jambūdvīpa iti smṛtaḥ &
jambūdvīpasya saṃsthānaṃ % yajñiyā yatra vai kriyāḥ // MatsP_169.8 //
ebhyo yatsravate toyaṃ $ divyāmṛtarasopamam &
divyāstīrthaśatādhārāḥ % suramyāḥ saritaḥ smṛtāḥ // MatsP_169.9 //
smṛtāni yāni padmasya $ kesarāṇi samantataḥ &
asaṃkhyeyāḥ pṛthivyāste % viśve vai dhātuparvatāḥ // MatsP_169.10 //
yāni padmasya parṇāni $ bhūrīṇi tu narādhipa &
te durgamāḥ śailacitā % mlecchadeśā vikalpitāḥ // MatsP_169.11 //
yānyadhobhāgaparṇāni $ te nivāsāstu bhāgaśaḥ &
daityānāmuragāṇāṃ ca % pataṅgānāṃ ca pārthiva // MatsP_169.12 //
teṣāṃ mahārṇavo yatra $ tadrasetyabhisaṃjñitam &
mahāpātakakarmāṇo % majjante yatra mānavāḥ // MatsP_169.13 //
padmasyāntarato yattad $ ekārṇavagatā mahī &
proktātha dikṣu sarvāsu % catvāraḥ salilākarāḥ // MatsP_169.14 //
evaṃ nārāyaṇasyārthe $ mahī puṣkarasaṃbhavā &
prādurbhāvo 'pyayaṃ tasmān % nāmnā puṣkarasaṃjñitaḥ // MatsP_169.15 //
etasmātkāraṇāttajjñaiḥ $ purāṇaiḥ paramarṣibhiḥ &
yājñikairvedadṛṣṭāntair % yajñe padmavidhiḥ smṛtaḥ // MatsP_169.16 //
evaṃ bhagavatā tena $ viśveṣāṃ dhāraṇāvidhiḥ &
parvatānāṃ nadīnāṃ ca % hradānāṃ caiva nirmitaḥ // MatsP_169.17 //
vibhustathaivāpratimaprabhāvaḥ $ prabhākarābho varuṇaḥ sitadyutiḥ &
śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā % jaganmayaṃ padmavidhiṃ mahārṇave // MatsP_169.18 //


______________________________________________________


Matsya-Purāṇa 170

*matsya uvāca
vighnastapasi sambhūto $ madhurnāma mahāsuraḥ &
tenaiva ca sahodbhūto hy % asuro nāma kaiṭabhaḥ // MatsP_170.1 //
tau rajastamasau viṣṇoḥ $ sambhūtau tāmasau gaṇau &
ekārṇave jagatsarvaṃ % kṣobhayantau mahābalau // MatsP_170.2 //
divyaraktāmbaradharau $ śvetadīptogradaṃṣṭriṇau &
kirīṭakuṇḍalodagrau % keyūravalayojjvalau // MatsP_170.3 //
mahāvivṛtatāmrākṣau $ pīnoraskau mahābhujau &
mahāgireḥ saṃhananau % jaṅgamāviva parvatau // MatsP_170.4 //
navameghapratīkāśāv $ ādityasadṛśānanau &
vidyudābhau gadāgrābhyāṃ % karābhyāmatibhīṣaṇau // MatsP_170.5 //
tau pādayostu vinyāsād $ utkṣipantāvivārṇavam &
kampayantāviva hariṃ % śayānaṃ madhusūdanam // MatsP_170.6 //
tau tatra vicarantau sma $ puṣkare viśvatomukham &
yogināṃ śreṣṭhamāsādya % dīptaṃ dadṛśatustadā // MatsP_170.7 //
nārāyaṇasamājñātaṃ $ sṛjantamakhilāḥ prajāḥ &
daivatāni ca viśvāni % mānasānasurānṛṣīn // MatsP_170.8 //
tatastāvūcatustatra $ brahmāṇamasurottamau &
dīptau mumūrṣū saṃkruddhau % roṣavyākulitekṣaṇau // MatsP_170.9 //
kastvaṃ puṣkaramadhyasthaḥ $ sitoṣṇīṣaścaturbhujaḥ &
ādhāya niyamaṃ mohād % āste tvaṃ vigatajvaraḥ // MatsP_170.10 //
ehyāgacchāvayor yuddhaṃ $ dehi tvaṃ kamalodbhava &
āvābhyāṃ paramīśābhyām % aśaktastvamihārṇave // MatsP_170.11 //
tatra kaścodbhavastubhyaṃ $ kena vāsi na yojitaḥ &
kaḥ sraṣṭā kaśca te goptā % kena nāmnā vidhīyase // MatsP_170.12 //

*brahmovāca
eka ityucyate lokair $ avicintyaḥ sahasradṛk &
tatsaṃyogena bhavatoḥ % karma nāmāvagacchatām // MatsP_170.13 //
*madhukaiṭabhāvūcatuḥ
nāvayoḥ paramaṃ loke $ kiṃcidasti mahāmate &
āvābhyāṃ chādyate viśvaṃ % tamasā rajasātha vai // MatsP_170.14 //
rajastamomayāvāvām $ ṛṣīṇām avalaṅghitau &
chādyamānau dharmaśīlau % dustarau sarvadehinām // MatsP_170.15 //
āvābhyāmuhyate loko $ duṣkarābhyāṃ yuge yuge &
āvāmarthaśca kāmaśca % yajñaḥ svargaparigrahaḥ // MatsP_170.16 //
sukhaṃ yatra mudā yuktaṃ $ yatra śrīḥ kīrtireva ca &
yeṣāṃ yatkāṅkṣitaṃ caiva % tattadāvāṃ vicintaya // MatsP_170.17 //

*brahmovāca
yatnād yogavato dṛṣṭyā $ yogaḥ pūrvaṃ mayārjitaḥ &
taṃ samādhāya guṇavat % sattvaṃ cāsmi samāśritaḥ // MatsP_170.18 //
yaḥ paro yogamatimān $ yogākhyaḥ sattvameva ca &
rajasastamasaścaiva % yaḥ sraṣṭā viśvasaṃbhavaḥ // MatsP_170.19 //
tato bhūtāni jāyante $ sāttvikānītarāṇi ca &
sa eva hi yuvāṃ nāṃśe % vaśī devo haniṣyati // MatsP_170.20 //
svapanneva tataḥ śrīmān $ bahuyojanavistṛtam &
bāhuṃ nārāyaṇo brahmā % kṛtavānātmamāyayā // MatsP_170.21 //
kṛṣyamāṇau tatastasya $ bāhunā bāhuśālinaḥ &
ceratustau vigalitau % śakunāviva pīvarau // MatsP_170.22 //
tatastāvāhaturgatvā $ tadā devaṃ sanātanam &
padmanābhaṃ hṛṣīkeśaṃ % praṇipatya sthitāvubhau // MatsP_170.23 //
jānīvastvāṃ viśvayoniṃ $ tvāmekaṃ puruṣottamam &
tvamāvāṃ pāhi hetvartham % idaṃ nau buddhikāraṇam // MatsP_170.24 //
amoghadarśanaḥ sa tvaṃ $ yatastvāṃ vidvaḥ śāśvatam &
tatastvāmāgatāvāvām % abhitaḥ prasamīkṣitum // MatsP_170.25 //
tadicchāmo varaṃ deva $ tvatto 'dbhutam ariṃdama &
amoghadarśano 'si tvaṃ % namaste samitiṃjaya // MatsP_170.26 //

*śrībhagavānuvāca
kimarthaṃ hi drutaṃ brūtaṃ $ varaṃ hyasurasattamau &
dattāyuṣkau punarbhūyo % raho jīvitum icchathaḥ // MatsP_170.27 //
*madhukaiṭabhāvūcatuḥ
yasminna kaścinmṛtavān $ deva tasminprabho vadham &
tamicchāvo vadhaścaiva % tvatto no 'stu mahāvrata // MatsP_170.28 //

*śrībhagavānuvāca
bāḍhaṃ yuvāṃ tu pravarau $ bhaviṣyatkālasaṃbhave &
bhaviṣyato na saṃdehaḥ % satyametadbravīmi vām // MatsP_170.29 //
varaṃ pradāyātha mahāsurābhyāṃ $ sanātano viśvavaraḥ surottamaḥ &
rajastamovargabhavāyanau yamau % mamantha tāvūrutalena vai prabhuḥ // MatsP_170.30 //


______________________________________________________


Matsya-Purāṇa 171

*matsya uvāca
sthitvā ca tasminkamale $ brahmā brahmavidāṃ varaḥ &
ūrdhvabāhurmahātejās % tapo ghoraṃ samāśritaḥ // MatsP_171.1 //
prajvalanniva tejobhir $ bhābhiḥ svābhistamonudaḥ &
babhāse sarvadharmasthaḥ % sahasrāṃśurivāṃśubhiḥ // MatsP_171.2 //
athānyadrūpamāsthāya $ śaṃbhurnārāyaṇo 'vyayaḥ &
ājagāma mahātejā % yogācāryo mahāyaśāḥ // MatsP_171.3 //
sāṃkhyācāryo hi matimān $ kapilo brāhmaṇo varaḥ &
ubhāvapi mahātmānau % stuvantau kṣetratatparau // MatsP_171.4 //
tau prāptāvūcatustatra $ brahmāṇamamitaujasam &
parāvaraviśeṣajñau % pūjitau ca maharṣibhiḥ // MatsP_171.5 //
brahmātmadṛḍhabandhaśca $ viśālo jagadāsthitaḥ &
grāmaṇīḥ sarvabhūtānāṃ % brahmā trailokyapūjitaḥ // MatsP_171.6 //
tayostadvacanaṃ śrutvā $ brahmābhyāhṛtayogavit &
trīnimān kṛtavāṃllokān % yatheyaṃ brahmaṇaḥ śrutiḥ // MatsP_171.7 //
putraṃ ca śaṃbhave caikaṃ $ samutpāditavānṛṣiḥ &
tasyāgre vāgyatastasthau % brahmā tāmasamavyayam // MatsP_171.8 //
sotpannamātro brahmāṇam $ uktavānmānasaḥ sutaḥ &
kiṃ kurmastava sāhāyyaṃ % bravītu bhagavānṛṣiḥ // MatsP_171.9 //

*brahmovāca
ya eṣa kapilo brahma $ nārāyaṇamayastathā &
vadate bhavatastattvaṃ % tatkuruṣva mahāmate // MatsP_171.10 //
brahmaṇastu tadarthaṃ tu $ tadā bhūyaḥ samutthitaḥ &
śuśrūṣurasmi yuvayoḥ % kiṃ karomi kṛtāñjaliḥ // MatsP_171.11 //

*śrībhagavānuvāca
yatsatyamakṣaraṃ brahma hy $ aṣṭādaśavidhaṃ tu tat &
yatsatyaṃ yadṛtaṃ tattu % paraṃ padamanusmara // MatsP_171.12 //
etadvaco niśamyaiva $ yayau sa diśamuttarām &
gatvā ca tatra brahmatvam % agamajjñānatejasā // MatsP_171.13 //
tato brahmā bhuvaṃ nāma $ dvitīyamasṛjatprabhuḥ &
saṃkalpayitvā manasā % tameva ca mahāmanāḥ // MatsP_171.14 //
tataḥ so 'thābravīdvākyaṃ $ kiṃ karomi pitāmaha &
pitāmahasamājñāto % brahmāṇaṃ samupasthitaḥ // MatsP_171.15 //
brahmābhyāsaṃ tu kṛtavān $ bhuvaśca pṛthivīṃ gataḥ &
prāptaśca paramaṃ sthānaṃ % sa tayoḥ pārśvamāgataḥ // MatsP_171.16 //
tasminnapi gate putre $ tṛtīyamasṛjatprabhuḥ &
mokṣapravṛttikuśalaṃ % bhūrbhuvaṃ nāmato vibhum // MatsP_171.17 //
gopatitvaṃ samāsādya $ tayorevāgamadgatim &
evaṃ putrāstrayo 'pyeta % uktāḥ śaṃbhormahātmanaḥ // MatsP_171.18 //
tāngṛhītvā sutāṃstasya $ prayātaḥ svārjitāṃ gatim &
nārāyaṇaśca bhagavān % kapilaśca yatīśvaraḥ // MatsP_171.19 //
yaṃ kālaṃ tau gatau muktau $ brahmā taṃ kālameva hi &
tato ghoratamaṃ bhūyaḥ % saṃśritaḥ paramaṃ vratam // MatsP_171.20 //
na reme 'tha tato brahmā $ prabhurekastapaścaran &
śarīrārdhāttato bhāryāṃ % samutpāditavāñchubhām // MatsP_171.21 //
tapasā tejasā caiva $ varcasā niyamena ca &
sadṛśīmātmano devīṃ % samarthāṃ lokasarjane // MatsP_171.22 //
tayā samāhitastatra $ reme brahmā tapaścaran &
tato jagāda tripadāṃ % gāyatrīṃ vedapūjitām // MatsP_171.23 //
sṛjanprajānāṃ patayaḥ $ sāgarāṃścāsṛjadvibhuḥ &
aparāṃścaiva caturo % vedāngāyatrisaṃbhavān // MatsP_171.24 //
ātmanaḥ sadṛśānputrān $ asṛjadvai pitāmahaḥ &
viśve prajānāṃ patayo % yebhyo lokā viniḥsṛtāḥ // MatsP_171.25 //
viśveśaṃ prathamaṃ tāvan $ mahātāpasamātmajam &
sarvamantrahitaṃ puṇyaṃ % nāmnā dharmaṃ sa sṛṣṭavān // MatsP_171.26 //
dakṣaṃ marīcimatriṃ ca $ pulastyaṃ pulahaṃ kratum &
vasiṣṭhaṃ gautamaṃ caiva % bhṛgumaṅgirasaṃ manum // MatsP_171.27 //
athaivādbhutamityete $ jñeyāḥ paitāmaharṣayaḥ &
trayodaśaguṇaṃ dharmam % ālabhanta maharṣayaḥ // MatsP_171.28 //
aditirditirdanuḥ kālā $ anāyuḥ siṃhikā muniḥ &
tāmrā krodhātha suratā % vinatā kadrureva ca // MatsP_171.29 //
dakṣasyāpatyametā vai $ kanyā dvādaśa pārthiva &
marīceḥ kaśyapaḥ putras % tapasā nirmitaḥ kila // MatsP_171.30 //
tasmai kanyā dvādaśānyā $ dakṣastāḥ pradadau tadā &
nakṣatrāṇi ca somāya % tadā vai dattavānṛṣiḥ // MatsP_171.31 //
rohiṇyādīni sarvāṇi $ puṇyāni ravinandana &
lakṣmīrmarutvatī sādhyā % viśveśā ca matā śubhā // MatsP_171.32 //
devī sarasvatī caiva $ brahmaṇā nirmitāḥ purā &
etāḥ pañca variṣṭhā vai % suraśreṣṭhāya pārthiva // MatsP_171.33 //
dattā bhadrāya dharmāya $ brahmaṇā dṛṣṭakarmaṇā &
yā tu rūpavatī patnī % brahmaṇaḥ kāmarūpiṇī // MatsP_171.34 //
surabhiḥ sā hitā bhūtvā $ brahmāṇaṃ samupasthitā &
tatastāmagamadbrahmā % maithunaṃ lokapūjitaḥ // MatsP_171.35 //
lokasarjanahetujño $ gavāmarthāya sattamaḥ &
jajñire ca sutāstasyāṃ % vipulā dhūmasaṃnibhāḥ // MatsP_171.36 //
naktasaṃdhyābhrasaṃkāśāḥ $ prādahaṃstigmatejasaḥ &
te rudanto dravantaśca % garhayantaḥ pitāmaham // MatsP_171.37 //
rodanādravaṇāccaiva $ rudrā iti tataḥ smṛtāḥ &
nirṛtiścaiva śaṃbhurvai % tṛtīyaścāparājitaḥ // MatsP_171.38 //
mṛgavyādhaḥ kapardī ca $ dahano 'theśvaraśca vai &
ahirbudhnyaśca bhagavān % kapālī cāpi piṅgalaḥ // MatsP_171.39 //
senānīśca mahātejā $ rudrāstvekādaśa smṛtāḥ &
tasyāmeva surabhyāṃ ca % gāvo yajñeśvarāśca vai // MatsP_171.40 //
prakṛṣṭāśca tathā māyāḥ $ surabhyāḥ paśavo 'kṣarāḥ &
ajāścaiva tu haṃsāśca % tathaivāmṛtamuttamam // MatsP_171.41 //
oṣadhyaḥ pravarāyāśca $ surasyāstāḥ samutthitāḥ &
dharmāllakṣmīstathā kāmaṃ % sādhyā sādhyānvyajāyata // MatsP_171.42 //
bhavaṃ ca prabhavaṃ caiva $ hīśaṃ cāsurahaṃ tathā &
aruṇaṃ cāruṇiṃ caiva % viśvāvasubaladhruvau // MatsP_171.43 //
haviṣyaṃ ca vitānaṃ ca $ vidhānaśamitāvapi &
vatsaraṃ caiva bhūtiṃ ca % sarvāsuraniṣūdanam // MatsP_171.44 //
suparvāṇaṃ bṛhatkāntiḥ $ sādhyā lokanamaskṛtāḥ &
vāsavānugatā devī % janayāmāsa vai surān // MatsP_171.45 //
varaṃ vai prathamaṃ devaṃ $ dvitīyaṃ dhruvamavyayam &
viśvāvasuṃ tṛtīyaṃ ca % caturthaṃ somamīśvaram // MatsP_171.46 //
tato 'nurūpamāyaṃ ca $ yamastasmādanantaram &
saptamaṃ ca tathā vāyum % aṣṭamaṃ nirṛtiṃ vasum // MatsP_171.47 //
dharmasyāpatyam etadvai $ sudevyāṃ samajāyata &
viśve devāśca viśvāyāṃ % dharmājjātā iti śrutiḥ // MatsP_171.48 //
dakṣaścaiva mahābāhuḥ $ puṣkarasvana eva ca &
cākṣuṣastu manuścaiva % tathā madhumahoragau // MatsP_171.49 //
viśrāntakavapurbālo $ viṣkambhaśca mahāyaśāḥ &
garuḍaścātisattvaujā % bhāskarapratimadyutiḥ // MatsP_171.50 //
viśvāndevāndevamātā $ viśveśājanayat sutān &
marutvatī marutvato % devānajanayatsutān // MatsP_171.51 //
agniṃ cakṣuṃ ravirjyotiḥ $ sāvitraṃ mitrameva ca &
amaraṃ śaravṛṣṭiṃ ca % sukarṣaṃ ca mahābhujam // MatsP_171.52 //
virājaṃ caiva vācaṃ ca $ viśvāvasumatiṃ tathā &
aśvamitraṃ citraraśmiṃ % tathā niṣadhanaṃ nṛpa // MatsP_171.53 //
hūyantaṃ vāḍavaṃ caiva $ cāritraṃ mandapannagam &
bṛhantaṃ vai bṛhadrūpaṃ % tathā vai pūtanānugam // MatsP_171.54 //
marutvatī purā jajña $ etānvai marutāṃ gaṇān &
aditiḥ kaśyapājjajña % ādityāndvādaśaiva hi // MatsP_171.55 //
indro viṣṇurbhagastvaṣṭā $ varuṇo hyaryamā raviḥ &
pūṣā mitraśca dhanado % dhātā parjanya eva ca // MatsP_171.56 //
ityete dvādaśādityā $ variṣṭhāstridivaukasaḥ &
ādityasya sarasvatyāṃ % jajñāte dvau sutau varau // MatsP_171.57 //
tapaḥśreṣṭhau guṇaśreṣṭhau $ tridivasyāpi saṃmatau &
danustu dānavāñjajñe % ditirdaityānvyajāyata // MatsP_171.58 //
kālā tu vai kālakeyān $ asurānsurasā tu vai &
anāyuṣāyāstanayā % vyādhayaḥ sumahābalāḥ // MatsP_171.59 //
siṃhikā grahamātā vai $ gandharvajananī muniḥ &
tāmrā tvapsarasāṃ mātā % puṇyānāṃ bhāratodbhava // MatsP_171.60 //
krodhāyāḥ sarvabhūtāni $ piśācāścaiva pārthiva &
jajñe yakṣagaṇāṃścaiva % rākṣasāṃśca viśāṃpate // MatsP_171.61 //
catuṣpadāni sattvāni $ tathā gāvastu saurabhāḥ &
suparṇānpakṣiṇaścaiva % vinatā ca vyajāyata // MatsP_171.62 //
mahīdharānsarvanāgān $ devī kadrūrvyajāyata &
evaṃ vṛddhiṃ samagaman % viśve lokāḥ paraṃtapa // MatsP_171.63 //
tadā vai pauṣkaro rājan $ prādurbhāvo mahātmanaḥ &
prādurbhāvaḥ pauṣkaraste % mayā dvaipāyaneritaḥ // MatsP_171.64 //
purāṇaḥ puruṣaścaiva $ mayā viṣṇurhariḥ prabhuḥ &
kathitaste 'nupūrveṇa % saṃstutaḥ paramarṣibhiḥ // MatsP_171.65 //
yaścedamagryaṃ śṛṇuyāt purāṇaṃ $ sadā naraḥ parvasu gauraveṇa &
avāpya lokānsa hi vītarāgaḥ % paratra ca svargaphalāni bhuṅkte // MatsP_171.66 //
cakṣuṣā manasā vācā $ karmaṇā ca caturvidham &
prasādayati yaḥ kṛṣṇaṃ % taṃ kṛṣṇo 'nuprasīdati // MatsP_171.67 //
rājā ca labhate rājyam $ adhanaścottamaṃ dhanam &
kṣīṇāyurlabhate cāyuḥ % putrakāmaḥ sutaṃ tathā // MatsP_171.68 //
yajñā vedāstathā kāmās $ tapāṃsi vividhāni ca &
prāpnoti vividhaṃ puṇyaṃ % viṣṇubhakto dhanāni ca // MatsP_171.69 //
yadyatkāmayate kiṃcit $ tattallokeśvarād bhavet &
sarvaṃ vihāya ya imaṃ % paṭhetpauṣkarakaṃ hareḥ // MatsP_171.70 //
prādurbhāvaṃ nṛpaśreṣṭha $ na tasya hyaśubhaṃ bhavet &
eṣa pauṣkarako nāma % prādurbhāvo mahātmanaḥ \
kīrtitaste mahābhāga # vyāsaśrutinidarśanāt // MatsP_171.71 //


______________________________________________________


Matsya-Purāṇa 172

*matsya uvāca
viṣṇutvaṃ śṛṇu viṣṇośca $ haritvaṃ ca kṛte yuge &
vaikuṇṭhatvaṃ ca deveṣu % kṛṣṇatvaṃ mānuṣeṣu ca // MatsP_172.1 //
īśvarasya hi tasyaiṣā $ karmaṇāṃ gahanā gatiḥ &
saṃpratyatītānbhavyāṃśca % śṛṇu rājanyathātatham // MatsP_172.2 //
avyakto vyaktaliṅgastho $ ya eṣa bhagavānprabhuḥ &
nārāyaṇo hyanantātmā % prabhavo 'vyaya eva ca // MatsP_172.3 //
eṣa nārāyaṇo bhūtvā $ harirāsītsanātanaḥ &
brahmā vāyuśca somaśca % dharmaḥ śakro bṛhaspatiḥ // MatsP_172.4 //
aditerapi putratvam $ eva yāti yuge yuge &
eṣa viṣṇuriti khyāta % indrasyāvarajo vibhuḥ // MatsP_172.5 //
prasādajaṃ hyasya vibhor $ adityāḥ putrakāraṇam &
vadhārthaṃ suraśatrūṇāṃ % daityadānavarakṣasām // MatsP_172.6 //
pradhānātmā purā hyeṣa $ brahmāṇamasṛjatprabhuḥ &
so 'sṛjatpūrvapuruṣaḥ % purākalpe prajāpatīn // MatsP_172.7 //
asṛjanmānavāṃstatra $ brahmavaṃśānanuttamān &
tebhyo 'bhavanmahātmabhyo % bahudhā brahma śāśvatam // MatsP_172.8 //
etadāścaryabhūtasya $ viṣṇoḥ karmānukīrtanam &
kīrtanīyasya lokeṣu % kīrtyamānaṃ nibodha me // MatsP_172.9 //
vṛte vṛtravadhe tatra $ vartamāne kṛte yuge &
āsīttrailokyavikhyātaḥ % saṅgrāmastārakāmayaḥ // MatsP_172.10 //
yatra te dānavā ghorāḥ $ sarve saṅgrāmadurjayāḥ &
ghnanti devagaṇānsarvān % sayakṣoragarākṣasān // MatsP_172.11 //
te vadhyamānā vimukhāḥ $ kṣīṇapraharaṇā raṇe &
trātāraṃ manasā jagmur % devaṃ nārāyaṇaṃ prabhum // MatsP_172.12 //
etasminnantare meghā $ nirvāṇāṅgāravarcasaḥ &
sārkacandragrahagaṇaṃ % chādayanto nabhastalam // MatsP_172.13 //
caṇḍā vidyudgaṇopetā $ ghoranirhrādakāriṇaḥ &
anyonyavegābhihatāḥ % pravavuḥ saha mārutāḥ // MatsP_172.14 //
dīptatoyāśanipanair $ vajravegānalānilaiḥ &
ravaiḥ sughorairutpātair % dahyamānam ivāmbaram // MatsP_172.15 //
tata ulkāsahasrāṇi $ nipetuḥ khagatānyapi &
divyāni ca vimānāni % prapatantyutpatanti ca // MatsP_172.16 //
caturyugāntaparyāye $ lokānāṃ yadbhayaṃ bhavet &
arūpavanti rūpāṇi % tasminnutpātalakṣaṇe // MatsP_172.17 //
jātaṃ ca niṣprabhaṃ sarvaṃ $ na prājñāyata kiṃcana &
timiraughaparikṣiptā % na rejuśca diśo daśa // MatsP_172.18 //
viveśa rūpiṇī kālī $ kālameghāvaguṇṭhitā &
dyaurna bhātyabhibhūtārkā % ghoreṇa tamasāvṛtā // MatsP_172.19 //
tānghanaughānsa timirān $ dorbhyāmākṣipya sa prabhuḥ &
vapuḥ saṃdarśayāmāsa % divyaṃ kṛṣṇavapurhariḥ // MatsP_172.20 //
balāhakāñjananibhaṃ $ balāhakatanūruham &
tejasā vapuṣā caiva % kṛṣṇaṃ kṛṣṇamivācalam // MatsP_172.21 //
dīptapītāmbaradharaṃ $ taptakāñcanabhūṣaṇam &
dhūmāndhakāravapuṣaṃ % yugāntāgnimivotthitam // MatsP_172.22 //
caturdviguṇapīnāṃsaṃ $ kirīṭacchannamūrdhajam &
babhau cāmīkaraprakhyair % āyudhairupaśobhitam // MatsP_172.23 //
candrārkakiraṇoddyotaṃ $ girikūṭamivocchritam &
nandakānanditakaraṃ % śarāśīviṣadhāriṇam // MatsP_172.24 //
śakticitrabalodagraṃ $ śaṅkhacakragadādharam &
viṣṇuśailaṃ kṣamāmūlaṃ % śrīvṛkṣaṃ śārṅgaśṛṅgiṇam // MatsP_172.25 //
tridaśodāraphaladaṃ $ svargastrīcārupallavam &
sarvalokamanaḥkāntaṃ % sarvasattvamanoharam // MatsP_172.26 //
nānavimānaviṭapaṃ $ toyadāmbumadhusravam &
vidyāhaṃkārasārāḍhyaṃ % mahābhūtaprarohaṇam // MatsP_172.27 //
viśeṣapatrairnicitaṃ $ grahanakṣatrapuṣpitam &
daityalokamahāskandhaṃ % martyalokaprakāśitam // MatsP_172.28 //
sāgarākāranirhrādaṃ $ rasātalamahāśrayam &
mṛgendrapāśairvitataṃ % pakṣajantuniṣevitam // MatsP_172.29 //
śīlārthacārugandhāḍhyaṃ $ sarvalokamahādrumam &
avyaktānantasalilaṃ % vyaktāhaṃkāraphenilam // MatsP_172.30 //
mahābhūtataraṅgaughaṃ $ grahanakṣatrabudbudam &
vimānavihagavyātaṃ % toyadāḍambarākulam // MatsP_172.31 //
jantumatsyagaṇākīrṇaṃ $ śailaśaṅkhakulairyutam &
traiguṇyaviṣayāvartaṃ % sarvalokatimiṅgilam // MatsP_172.32 //
vīravṛkṣalatāgulmaṃ $ bhujagotkṛṣṭaśaivalam &
dvādaśārkamahādvīpaṃ % rudraikādaśapattanam // MatsP_172.33 //
vasvaṣṭaparvatopetaṃ $ trailokyāmbhomahodadhim &
saṃdhyāsaṃkhyormisalilaṃ % suparṇānilasevitam // MatsP_172.34 //
daityarakṣogaṇagrāhaṃ $ yakṣoragajhaṣākulam &
pitāmahamahāvīryaṃ % sarvastrīratnaśobhitam // MatsP_172.35 //
śrīkīrtikāntilakṣmībhir $ nadībhir upaśobhitam &
kālayogimahāparva- % pralayotpattiveginam // MatsP_172.36 //
taṃ tu yogamahāpāraṃ $ nārāyaṇamahārṇavam &
devādhidevaṃ varadaṃ % bhaktānāṃ bhaktivatsalam // MatsP_172.37 //
anugrahakaraṃ devaṃ $ praśāntikaraṇaṃ śubham &
haryaśvarathasaṃyukte % suparṇadhvajasevite // MatsP_172.38 //
grahacandrārkaracite $ mandarākṣavarāvṛte &
anantaraśmibhiryukte % vistīrṇe merugahvare // MatsP_172.39 //
tārakācitrakusume $ grahanakṣatrabandhure &
bhayeṣvabhayadaṃ vyomni % devā daityaparājitāḥ // MatsP_172.40 //
dadṛśuste sthitaṃ devaṃ $ divye lokamaye rathe &
te kṛtāñjalayaḥ sarve % devāḥ śakrapurogamāḥ // MatsP_172.41 //
jayaśabdaṃ puraskṛtya $ śaraṇyaṃ śaraṇaṃ gatāḥ &
sa teṣāṃ tāṃ giraṃ śrutvā % viṣṇurdaivatadaivatam // MatsP_172.42 //
manaścakre vināśāya $ dānavānāṃ mahāmṛdhe &
ākāśe tu sthito viṣṇur % uttamaṃ vapurāsthitaḥ // MatsP_172.43 //
uvāca devatāḥ sarvāḥ $ sapratijñamidaṃ vacaḥ &
śāntiṃ vrajata bhadraṃ vo % mā bhaiṣṭa marutāṃ gaṇāḥ // MatsP_172.44 //
jitā me dānavāḥ sarve $ trailokyaṃ parigṛhyatām &
te tasya satyasaṃdhasya % viṣṇorvākyena toṣitāḥ // MatsP_172.45 //
devāḥ prītiṃ samājagmuḥ $ prāśyāmṛtamivottamam &
tatastamaḥ saṃhṛtaṃ tad % vineśuśca balāhakāḥ // MatsP_172.46 //
pravavuśca śivā vātāḥ $ praśāntāśca diśo daśa &
śuddhaprabhāṇi jyotīṃṣi % somaścakruḥ pradakṣiṇām // MatsP_172.47 //
na vigrahaṃ grahāścakruḥ $ praśāntāścāpi sindhavaḥ &
virajaskābhavanmārgā % nākavargādayastrayaḥ // MatsP_172.48 //
yathārthamūhuḥ sarito $ nāpi cukṣubhire 'rṇavāḥ &
āsañchubhānīndriyāṇi % narāṇāmantarātmasu // MatsP_172.49 //
maharṣayo vītaśokā $ vedān uccairadhīyata &
yajñeṣu ca haviḥ pākaṃ % śivamāpa ca pāvakaḥ // MatsP_172.50 //
pravṛttadharmāḥ saṃvṛttā $ lokā muditamānasāḥ &
viṣṇordattapratijñasya % śrutvārinidhane giram // MatsP_172.51 //


______________________________________________________


Matsya-Purāṇa 173

*matsya uvāca
tato 'bhayaṃ viṣṇuvacaḥ $ śrutvā daityāśca dānavāḥ &
udyogaṃ vipulaṃ cakrur % yuddhāya vijayāya ca // MatsP_173.1 //
mayastu kāñcanamayaṃ $ trinalvāyatamakṣayam &
catuścakraṃ suvipulaṃ % sukalpitamahāyugam // MatsP_173.2 //
kiṅkiṇījālanirghoṣaṃ $ dvīpicarmapariṣkṛtam &
ruciraṃ ratnajālaiśca % hemajālaiśca śobhitam // MatsP_173.3 //
īhāmṛgagaṇākīrṇaṃ $ pakṣipaṅktivirājitam &
divyāstratūṇīradharaṃ % payodharavināditam // MatsP_173.4 //
svakṣaṃ rathavarodāraṃ $ sūpasthaṃ gaganopamam &
gadāparighasampūrṇaṃ % mūrtimantamivārṇavam // MatsP_173.5 //
hemakeyūravalayaṃ $ svarṇamaṇḍalakūbaram &
sapatākadhvajopetaṃ % sādityamiva mandaram // MatsP_173.6 //
gajendrābhogavapuṣaṃ $ kvacitkesarivarcasam &
yuktamṛkṣasahasreṇa % samṛddhāmbudanāditam // MatsP_173.7 //
dīptamākāśagaṃ divyaṃ $ rathaṃ pararathārujam &
adhyatiṣṭhadraṇākāṅkṣī % meruṃ dīpta ivāṃśumān // MatsP_173.8 //
tāramutkrośavistāraṃ $ sarvaṃ hemamayaṃ ratham &
śailākāramasaṃbādhaṃ % nīlāñjanacayopamam // MatsP_173.9 //
kārṣṇāyasamayaṃ divyaṃ $ loheṣābaddhakūbaram &
timirodgārikiraṇaṃ % garjantamiva toyadam // MatsP_173.10 //
lohajālena mahatā $ sagavākṣeṇa daṃśitam &
āyasaiḥ parighaiḥ pūrṇaṃ % kṣepaṇīyaiśca mudgaraiḥ // MatsP_173.11 //
prāsaiḥ pāśaiśca vitatair $ asaṃyuktaiśca kaṇṭakaiḥ &
śobhitaṃ trāsayānaiśca % tomaraiśca paraśvadhaiḥ // MatsP_173.12 //
udyantaṃ dviṣatāṃ hetor $ dvitīyamiva mandaram &
yuktaṃ kharasahasreṇa % so 'dhyārohadrathottamam // MatsP_173.13 //
virocanastu saṃkruddho $ gadāpāṇiravasthitaḥ &
pramukhe tasya sainyasya % dīptaśṛṅga ivācalaḥ // MatsP_173.14 //
yuktaṃ rathasahasreṇa $ hayagrīvastu dānavaḥ &
syandanaṃ vāhayāmāsa % sapatnānīkamardanaḥ // MatsP_173.15 //
vyāyataṃ kiṣkusāhasraṃ $ dhanurvisphārayanmahat &
varāhaḥ pramukhe tasthau % sapraroha ivācalaḥ // MatsP_173.16 //
kharastu vikṣarandarpān $ netrābhyāṃ roṣajaṃ jalam &
sphuraddantoṣṭhanayanaḥ % saṅgrāmaṃ so 'bhyakāṅkṣata // MatsP_173.17 //
tvaṣṭā tvaṣṭagajaṃ ghoraṃ $ yānamāsthāya dānavaḥ &
vyūhituṃ dānavavyūhaṃ % paricakrāma vīryavān // MatsP_173.18 //
vipracittisutaḥ śvetaḥ $ śvetakuṇḍalabhūṣaṇaḥ &
śvetaśailapratīkāśo % yuddhāyābhimukhe sthitaḥ // MatsP_173.19 //
ariṣṭo baliputraśca $ variṣṭho 'driśilāyudhaḥ &
yuddhāyābhimukhastasthau % dharādharavikampanaḥ // MatsP_173.20 //
kiśorastvatisaṃharṣāt $ kiśora iti coditaḥ &
sabalā dānavāścaiva % saṃnahyante yathākramam // MatsP_173.21 //
abhavaddaityasainyasya $ madhye ravirivoditaḥ &
lambastu navameghābhaḥ % pralambāmbarabhūṣaṇaḥ // MatsP_173.22 //
daityavyūhagato bhāti $ sanīhāra ivāṃśumān &
svarbhānurāsyayodhī tu % daśanoṣṭhekṣaṇāyudhaḥ // MatsP_173.23 //
hasaṃstiṣṭhati daityānāṃ $ pramukhe sa mahāgrahaḥ &
anye hayagatāstatra % gajaskandhagatāḥ pare // MatsP_173.24 //
siṃhavyāghragatāścānye $ varāharkṣeṣu cāpare &
kecitkharoṣṭrayātāraḥ % kecicchvāpadavāhanāḥ // MatsP_173.25 //
pattinastvapare daityā $ bhīṣaṇā vikṛtānanāḥ &
ekapādārdhapādāśca % nanṛturyuddhakāṅkṣiṇaḥ // MatsP_173.26 //
āsphoṭayanto bahavaḥ $ kṣveḍantaśca tathā pare &
hṛṣṭaśārdūlanirghoṣā % nedurdānavapuṃgavāḥ // MatsP_173.27 //
te gadāparighairugraiḥ $ śilāmusalapāṇayaḥ &
bāhubhiḥ parighākārais % tarjayanti sma devatāḥ // MatsP_173.28 //
pāśaiḥ prāsaiśca parighais $ tomarāṅkuśapaṭṭiśaiḥ &
cikrīḍuste śataghnībhiḥ % śatadhāraiśca mudgaraiḥ // MatsP_173.29 //
gaṇḍaśailaiśca śailaiśca $ parighaiścottamāyasaiḥ &
cakraiśca daityapravarāś % cakrur ānanditaṃ balam // MatsP_173.30 //
etaddānavasainyaṃ tat $ sarvaṃ yuddhamadotkaṭam &
devānabhimukhe tasthau % meghānīkamivoddhatam // MatsP_173.31 //
tadadbhutaṃ daityasahasragāḍhaṃ $ vāyvagniśailāmbudatoyakalpam &
balaṃ raṇaughābhyudaye 'bhyudīrṇaṃ % yuyutsayonmattam ivābabhāse // MatsP_173.32 //


______________________________________________________


Matsya-Purāṇa 174

*matsya uvāca
śrutaste daityasainyasya $ vistāro ravinandana &
surāṇāmapi sainyasya % vistāraṃ vaiṣṇavaṃ śṛṇu // MatsP_174.1 //
ādityā vasavo rudrā $ aśvinau ca mahābalau &
sabalāḥ sānugāścaiva % saṃnahyanta yathākramam // MatsP_174.2 //
puruhūtastu purato $ lokapālaḥ sahasradṛk &
grāmaṇīḥ sarvadevānām % āruroha suradvipam // MatsP_174.3 //
madhye cāsya rathaḥ sarva- $ pakṣipravarahaṃsaḥ &
sucārucakracaraṇo % hemavajrapariṣkṛtaḥ // MatsP_174.4 //
devagandharvayakṣaughair $ anuyātaḥ sahasraśaḥ &
dīptimadbhiḥ sadasyaiśca % brahmarṣibhirabhiṣṭutaḥ // MatsP_174.5 //
vajravisphūrjitodbhūtair $ vidyudindrāyudhoditaiḥ &
yukto balāhakagaṇaiḥ % parvatairiva kāmagaiḥ // MatsP_174.6 //
yamārūḍhaḥ sa bhagavān $ paryeti sakalaṃ jagat &
havirdhāneṣu gāyanti % viprā makhamukhe sthitāḥ // MatsP_174.7 //
svarge śakrānuyāteṣu $ devatūryaninādiṣu &
sundaryaḥ parinṛtyanti % śataśo 'psarasāṃ gaṇāḥ // MatsP_174.8 //
ketunā nāgarājena $ rājamāno yathā raviḥ &
yukto hayasahasreṇa % manomārutaraṃhasā // MatsP_174.9 //
sa syandanavaro bhāti $ gupto mātalinā tadā &
kṛtsnaḥ parivṛto merur % bhāskarasyeva tejasā // MatsP_174.10 //
yamastu daṇḍamudyamya $ kālayuktaśca mudgaram &
tasthau suragaṇānīke % daityānnādena bhīṣayan // MatsP_174.11 //
caturbhiḥ sāgarairyukto $ lelihānaiśca pannagaiḥ &
śaṅkhamuktāṅgadadharo % bibhrattoyamayaṃ vapuḥ // MatsP_174.12 //
kālapāśānsamāvidhyan $ hayaiḥ śaśikaropamaiḥ &
vāyvīritair jalākāraiḥ % kurvaṃllīlāḥ sahasraśaḥ // MatsP_174.13 //
pāṇḍuroddhūtavasanaḥ $ pravālarucirāṅgadaḥ &
maṇiśyāmottamavapur % haribhārārpito varaḥ // MatsP_174.14 //
varuṇaḥ pāśadhṛṅ madhye $ devānīkasya tasthivān &
yuddhavelāmabhilaṣan % bhinnavela ivārṇavaḥ // MatsP_174.15 //
yakṣarākṣasasainyena $ guhyakānāṃ gaṇairapi &
yuktaśca śaṅkhapadmābhyāṃ % nidhīnāmadhipaḥ prabhuḥ // MatsP_174.16 //
rājarājeśvaraḥ śrīmān $ gadāpāṇiradṛśyata &
vimānayodhī dhanado % vimāne puṣpake sthitaḥ // MatsP_174.17 //
sa rājarājaḥ śuśubhe $ yuddhārthī naravāhanaḥ &
ukṣāṇamāsthitaḥ saṃkhye % sākṣādiva śivaḥ svayam // MatsP_174.18 //
pūrvapakṣaḥ sahasrākṣaḥ $ pitṛrājastu dakṣiṇaḥ &
varuṇaḥ paścimaṃ pakṣam % uttaraṃ naravāhanaḥ // MatsP_174.19 //
caturṣu yuktāścatvāro $ lokapālā mahābalāḥ &
svāsu dikṣu svarakṣanta % tasya devabalasya te // MatsP_174.20 //
sūryaḥ saptāśvayuktena $ rathenāmitagāminā &
śriyā jājvalyamānena % dīpyamānaiśca raśmibhiḥ // MatsP_174.21 //
udayāstagacakreṇa $ meruparvatagāminā &
tridivadvāracakreṇa % tapatā lokamavyayam // MatsP_174.22 //
sahasraraśmiyuktena $ bhrājamānena tejasā &
cacāra madhye lokānāṃ % dvādaśātmā dineśvaraḥ // MatsP_174.23 //
somaḥ śvetahaye bhāti $ syandane śītaraśmivān &
himavattoyapūrṇābhir % bhābhirāhlādayañjagat // MatsP_174.24 //
tamṛkṣapūgānugataṃ $ śiśirāṃśuṃ dvijeśvaram &
śaśacchāyāṅkitatanuṃ % naiśasya tamasaḥ kṣayam // MatsP_174.25 //
jyotiṣāmīśvaraṃ vyomni $ rasānāṃ rasadaṃ prabhum &
oṣadhīnāṃ sahasrāṇāṃ % nidhānamamṛtasya ca // MatsP_174.26 //
jagataḥ prathamaṃ bhāgaṃ $ saumyaṃ satyamayaṃ ratham &
dadṛśurdānavāḥ somaṃ % himapraharaṇaṃ sthitam // MatsP_174.27 //
yaḥ prāṇaḥ sarvabhūtānāṃ $ pañcadhā bhidyate nṛṣu &
saptadhātugato lokāṃs % trīndadhāra cacāra ca // MatsP_174.28 //
yamāhuragnikartāraṃ $ sarvaprabhavamīśvaram &
saptasvaragato yaśca % nityaṃ gīrbhirudīryate // MatsP_174.29 //
yaṃ vadantyuttamaṃ bhūtaṃ $ yaṃ vadantyaśarīriṇam &
yamāhurākāśagamaṃ % śīghragaṃ śabdayoginam // MatsP_174.30 //
sa vāyuḥ sarvabhūtāyur $ udbhūtaḥ svena tejasā &
vavau pravyathayandaityān % pratilomaṃ satoyadaḥ // MatsP_174.31 //
maruto divyagandharvair $ vidyādharagaṇaiḥ saha &
cikrīḍurasibhiḥ śubhrair % nirmuktairiva pannagaiḥ // MatsP_174.32 //
sṛjantaḥ sarpapatayas $ tīvratoyamayaṃ viṣam &
śarabhūtā divīndrāṇāṃ % cerurvyāttānanā divi // MatsP_174.33 //
parvataiśca śilāśṛṅgaiḥ $ śataśaścaiva pādapaiḥ &
upatasthuḥ suragaṇāḥ % prahartuṃ dānavaṃ balam // MatsP_174.34 //
yaḥ sa devo hṛṣīkeśaḥ $ padmanābhastrivikramaḥ &
yugāntakṛṣṇavartmābho % viśvasya jagataḥ prabhuḥ // MatsP_174.35 //
sarvayoniḥ sa madhuhā $ havyabhukkratusaṃsthitaḥ &
bhūmyāpovyomabhūtātmā % śyāmaḥ śāntikaro 'rihā // MatsP_174.36 //
arighnamamarādīnāṃ $ cakraṃ gṛhya gadādharaḥ &
arkaṃ nāgādivodyantam % udyamyottamatejasā // MatsP_174.37 //
savyenālambya mahatīṃ $ sarvāsuravināśinīm &
kareṇa kālīṃ vapuṣā % śatrukālapradāṃ gadām // MatsP_174.38 //
anyairbhujaiḥ pradīptāni $ bhujagāridhvajaḥ prabhuḥ &
dadhārāyudhajātāni % śārṅgādīni mahābalaḥ // MatsP_174.39 //
sa kaśyapasyātmabhuvaṃ $ dvijaṃ bhujagabhojanam &
pavanādhikasaṃpātaṃ % gaganakṣobhaṇaṃ khagam // MatsP_174.40 //
bhujagendreṇa vadane $ niviṣṭena virājitam &
amṛtārambhanirmuktaṃ % mandarādrim ivocchritam // MatsP_174.41 //
devāsuravimardeṣu $ bahuśo dṛṣṭavikramam &
mahendreṇāmṛtasyārthe % vajreṇa kṛtalakṣaṇam // MatsP_174.42 //
śikhinaṃ balinaṃ caiva $ taptakuṇḍalabhūṣaṇam &
vicitrapatravasanaṃ % dhātumantamivācalam // MatsP_174.43 //
sphītakroḍāvalambena $ śītāṃśusamatejasā &
bhogibhogāvasaktena % maṇiratnena bhāsvatā // MatsP_174.44 //
pakṣābhyāṃ cārupatrābhyām $ āvṛtya divi līlayā &
yugānte sendracāpābhyāṃ % toyadābhyāmivāmbaram // MatsP_174.45 //
nīlalohitapītābhiḥ $ patākābhiralaṃkṛtam &
ketuveṣapraticchannaṃ % mahākāyaniketanam // MatsP_174.46 //
aruṇāvarajaṃ śrīmān $ āruhya samare vibhuḥ &
suvarṇavarṇavapuṣā % suparṇaṃ khecarottamam // MatsP_174.47 //
tamanvayurdevagaṇā $ munayaśca samāhitāḥ &
gīrbhiḥ paramamantrābhis % tuṣṭuvuśca janārdanam // MatsP_174.48 //
tadvaiśravaṇasaṃśliṣṭaṃ $ vaivasvatapuraḥsaram &
dvijarājaparikṣiptaṃ % devarājavirājitam // MatsP_174.49 //
candraprabhābhirvipulaṃ $ yuddhāya samavartata &
pavanāviddhanirghoṣaṃ % saṃpradīptahutāśanam // MatsP_174.50 //
viṣṇorjiṣṇośca bhrājiṣṇos $ tejasā tamasāvṛtam &
balaṃ balavadudvṛttaṃ % yuddhāya samavartata // MatsP_174.51 //
svastyastu devebhya iti $ bṛhaspatirabhāṣata &
svastyastu dānavānīka % uśanā vākyamādade // MatsP_174.52 //


______________________________________________________


Matsya-Purāṇa 175

*matsya uvāca
tābhyāṃ balābhyāṃ saṃjajñe $ tumulo vigrahastadā &
surāṇāmasurāṇāṃ ca % parasparajayaiṣiṇām // MatsP_175.1 //
dānavā daivataiḥ sārdhaṃ $ nānāpraharaṇodyatāḥ &
samīyuryudhyamānā vai % parvatā iva parvataiḥ // MatsP_175.2 //
tatsurāsurasaṃyuktaṃ $ yuddhamatyadbhutaṃ babhau &
dharmādharmasamāyuktaṃ % darpeṇa vinayena ca // MatsP_175.3 //
tato rathairviprayuktair $ vāraṇaiśca pracoditaiḥ &
utpatadbhiśca gaganam % asihastaiḥ samantataḥ // MatsP_175.4 //
kṣipyamāṇaiśca musalaiḥ $ saṃpatadbhiśca sāyakaiḥ &
cāpairvisphāryamāṇaiśca % pātyamānaiśca mudgaraiḥ // MatsP_175.5 //
tadyuddhamabhavadghoraṃ $ devadānavasaṃkulam &
jagatastrāsajananaṃ % yugasaṃvartakopamam // MatsP_175.6 //
hastamuktaiśca parighair $ viprayuktaiśca parvataiḥ &
dānavāḥ samare jaghnur % devānindrapurogamān // MatsP_175.7 //
te vadhyamānā balibhir $ dānavairjitakāśibhiḥ &
viṣaṇṇavadanā devā % jagmurārtiṃ parāṃ mṛdhe // MatsP_175.8 //
te 'straśūlapramathitāḥ $ parighairbhinnamastakāḥ &
bhinnoraskā ditisutair % vemū raktaṃ vraṇairbahu // MatsP_175.9 //
veṣṭitāḥ śarajālaiśca $ niryatnāścāsuraiḥ kṛtāḥ &
praviṣṭā dānavīṃ māyāṃ % na śekuste viceṣṭitum // MatsP_175.10 //
astaṃ gatamivābhāti $ niṣprāṇasadṛśākṛti &
balaṃ surāṇāmasurair % niṣprayatnāyudhaṃ kṛtam // MatsP_175.11 //
daityacāpacyutān ghorāṃś $ chittvā vajreṇa tāñcharān &
śakro daityabalaṃ ghoraṃ % viveśa bahulocanaḥ // MatsP_175.12 //
sa daityapramukhānhatvā $ taddānavabalaṃ mahat &
tāmasenāstrajālena % tamobhūtamathākarot // MatsP_175.13 //
te 'nyonyaṃ nāvabudhyanta $ devānāṃ vāhanāni ca &
ghoreṇa tamasāviṣṭāḥ % puruhūtasya tejasā // MatsP_175.14 //
māyāpāśairvimuktāstu $ yatnavantaḥ surottamāḥ &
vapūṃṣi daityasiṃhānāṃ % tamobhūtānyapātayan // MatsP_175.15 //
apadhvastā visaṃjñāśca $ tamasā nīlavarcasā &
petuste dānavagaṇāś % chinnapakṣā ivādrayaḥ // MatsP_175.16 //
tadghanībhūtadaityendram $ andhakāra ivārṇave &
dānavaṃ devakadanaṃ % tamobhūtamivābhavat // MatsP_175.17 //
tadāsṛjanmahāmāyāṃ $ mayastāṃ tāmasīṃ dahan &
yugāntodyotajananīṃ % sṛṣṭāmaurveṇa vahninā // MatsP_175.18 //
sā dadāha tataḥ sarvān $ māyā mayavikalpitā &
daityāścādityavapuṣaḥ % sadya uttasthurāhave // MatsP_175.19 //
māyāmaurvīṃ samāsādya $ dahyamānā divaukasaḥ &
bhejire candraviṣayaṃ % śītāṃśusalilapradam // MatsP_175.20 //
te dahyamānā hyaurveṇa $ vahninā naṣṭacetasaḥ &
śaśaṃsurvajriṇaṃ devāḥ % saṃtaptāḥ śaraṇaiṣiṇaḥ // MatsP_175.21 //
saṃtate māyayā sainye $ hanyamāne ca dānavaiḥ &
codito devarājena % varuṇo vākyamabravīt // MatsP_175.22 //
purā brahmarṣijaḥ śakra $ tapastepe sudāruṇam &
ūrvaḥ sapūrvatejasvī % sadṛśo brahmaṇo guṇaiḥ // MatsP_175.23 //
taṃ tapantamivādityaṃ $ tapasā jagadavyayam &
upatasthurmunigaṇā % divyā devarṣibhiḥ saha // MatsP_175.24 //
hiraṇyakaśipuścaiva $ dānavo dānaveśvaraḥ &
ṛṣiṃ vijñāpayāmāsuḥ % purā paramatejasam // MatsP_175.25 //
ūcurbrahmarṣayastaṃ tu $ vacanaṃ dharmasaṃhitam &
ṛṣivaṃśeṣu bhagavaṃś % chinnamūlamidaṃ padam // MatsP_175.26 //
ekastvamanapatyaśca $ gotrajo 'nyo na vartate &
kaumāraṃ vratamāsthāya % kleśamevānuvartase // MatsP_175.27 //
bahūni vipra gotrāṇi $ munīnāṃ bhāvitātmanām &
ekadehāni tiṣṭhanti % viviktāni vinā prajāḥ // MatsP_175.28 //
evamucchinnamūlaiśca $ putrairno nāsti kāraṇam &
bhavāṃstu tapasā śreṣṭho % prajāpātasamadyutiḥ // MatsP_175.29 //
tatra vartasva vaṃśāya $ vardhayātmānam ātmanā &
tvayā dharmo 'rjitastena % dvitīyāṃ kuru vai tanum // MatsP_175.30 //
sa evamukto munibhir $ munir marmasu tāḍitaḥ &
jagarhe tānṛṣigaṇān % vacanaṃ cedamabravīt // MatsP_175.31 //
yathāyaṃ vihito dharo $ munīnāṃ śāśvataḥ purā &
ārṣaṃ vai sevataḥ karma % vanyamūlaphalāśinaḥ // MatsP_175.32 //
brahmayonau prasūtasya $ brāhmaṇasyātmadarśinaḥ &
brahmacaryaṃ sucaritaṃ % brahmāṇamapi cālayet // MatsP_175.33 //
janānāṃ vṛttayastisro $ ye gṛhāśramavāsinaḥ &
asmākaṃ tu varaṃ vṛttir % vanāśramanivāsinām // MatsP_175.34 //
abbhakṣā vāyubhakṣāśca $ dantolūkhalinastathā &
aśmakuṭṭā hyaśanakāḥ % pañcātapasahāśca ye // MatsP_175.35 //
ete tapasi tiṣṭhanti $ vratairapi suduṣkaraiḥ &
brahmacaryaṃ puraskṛtya % prārthayanti parāṃ gatim // MatsP_175.36 //
brahyacaryādbrāhmaṇasya $ brāhmaṇatvaṃ vidhīyate &
evamāhuḥ pare loke % brahmacaryavido janāḥ // MatsP_175.37 //
brahmacarye sthitaṃ satyaṃ $ brahmacarye sthitaṃ tapaḥ &
ye sthitā brahmacarye tu % brāhmaṇā divi saṃsthitāḥ // MatsP_175.38 //
nāsti yogaṃ vinā siddhir $ na vā siddhiṃ vinā yaśaḥ &
nāsti loke yaśomūlaṃ % brahmacaryātparaṃ tapaḥ // MatsP_175.39 //
yo nigṛhyendriyagrāmaṃ $ bhūtagrāmaṃ ca pañcakam &
brahmacaryaṃ samādhatte % kimataḥ paramaṃ tapaḥ // MatsP_175.40 //
ayoge keśadharaṇam $ asaṃkalpavratakriyāṃ &
abrahmacarye caryā ca % trayaṃ syād dambhasaṃjñakam // MatsP_175.41 //
kva dārāḥ kva ca saṃyogaḥ $ kva ca bhāvaviparyayaḥ &
nanviyaṃ brahmaṇā sṛṣṭā % manasā mānasī prajā // MatsP_175.42 //
yadyasti tapaso vīryaṃ $ yuṣmākaṃ viditātmanām &
sṛjadhvaṃ mānasānputrān % prājāpatyena karmaṇā // MatsP_175.43 //
manasā nirmitā yonir $ ādhātavyā tapasvibhiḥ &
na dārayogo bījaṃ vā % vratamuktaṃ tapasvinām // MatsP_175.44 //
yadidaṃ luptadharmārthaṃ $ yuṣmābhiriha nirbhayaiḥ &
vyāhṛtaṃ sadbhiratyartham % asadbhiriva me matam // MatsP_175.45 //
vapurdīptāntarātmānam $ etatkṛtvā manomayam &
dārayogaṃ vinā srakṣye % putram ātmatanūruham // MatsP_175.46 //
evamātmānamātmā me $ dvitīyaṃ janayiṣyati &
vanyenānena vidhinā % didhakṣantamiva prajāḥ // MatsP_175.47 //
ūrvastu tapasāviṣṭo $ niveśyoruṃ hutāśane &
mamanthaikena darbheṇa % sutasya prabhavāraṇim // MatsP_175.48 //
tasyoruṃ sahasā bhittvā $ jvālāmālī hyanindhanaḥ &
jagato dahanākāṅkṣī % putro 'gniḥ samapadyata // MatsP_175.49 //
ūrvasyoruṃ vinirbhidya $ aurvo nāmāntako 'nalaḥ &
didhakṣanniva lokāṃstrīñ % jajñe paramakopanaḥ // MatsP_175.50 //
utpannamātraścovāca $ pitaraṃ kṣīṇayā girā &
kṣudhā me bādhate tāta % jagadbhakṣye tyajasva mām // MatsP_175.51 //
tridivārohibhirjvālair $ jṛmbhamāṇo diśo daśa &
nirdahansarvabhūtāni % vavṛdhe so 'ntako 'nalaḥ // MatsP_175.52 //
etasminnantare brahmā $ munimūrvaṃ sabhājayan &
uvāca vāryatāṃ putro % jagataśca dayāṃ kuru // MatsP_175.53 //
asyāpatyasya te vipra $ kariṣye sthānamuttamam &
tathyametadvacaḥ putra % śṛṇu tvaṃ vadatāṃ vara // MatsP_175.54 //

*ūrva uvāca
dhanyo 'smyanugṛhīto 'smi $ yanme 'dya bhagavāñchiśoḥ &
matimetāṃ dadātīha % paramānugrahāya vai // MatsP_175.55 //
prabhātakāle samprāpte $ kāṅkṣitavye samāgame &
bhagavaṃstarpitaḥ putraḥ % kairhavyaiḥ prāpsyate sukham // MatsP_175.56 //
kutra cāsya nivāsaḥ syād $ bhojanaṃ vā kimātmakam &
vidhāsyatīha bhagavān % vīryatulyaṃ mahaujasaḥ // MatsP_175.57 //

*brahmovāca
vaḍavāmukhe 'sya vasatiḥ $ samudre vai bhaviṣyati &
mama yonirjalaṃ vipra % tasya pītavataḥ sukham // MatsP_175.58 //
yatrāhamāsa niyataṃ $ pibanvārimayaṃ haviḥ &
taddhavistava putrasya % visṛjāmyālayaṃ ca tat // MatsP_175.59 //
tato yugānte bhūtānām $ eṣa cāhaṃ ca putraka &
sahitau vicariṣyāvo % niṣputrāṇāmṛṇāpahaḥ // MatsP_175.60 //
eṣo 'gnir antakāle tu $ salilāśī mayā kṛtaḥ &
dahanaḥ sarvabhūtānāṃ % sadevāsurarakṣasām // MatsP_175.61 //
evamastviti taṃ so 'gniḥ $ saṃvṛtajvālamaṇḍalaḥ &
praviveśārṇavamukhaṃ % prakṣipya pitari prabhām // MatsP_175.62 //
pratiyātastato brahmā $ ye ca sarve maharṣayaḥ &
aurvasyāgneḥ prabhāṃ jñātvā % svāṃ svāṃ gatimupāśritāḥ // MatsP_175.63 //
hiraṇyakaśipurdṛṣṭvā $ tadā tanmahadadbhutam &
uccaiḥ praṇatasarvāṅgo % vākyametaduvāca ha // MatsP_175.64 //
bhagavannadbhutamidaṃ $ saṃvṛttaṃ lokasākṣikam &
tapasā te muniśreṣṭha % parituṣṭaḥ pitāmahaḥ // MatsP_175.65 //
ahaṃ tu tava putrasya $ tava caiva mahāvrata &
bhṛtya ityavagantavyaḥ % sādhyo yadiha karmaṇā // MatsP_175.66 //
tanmāṃ paśya samāpannaṃ $ tavaivārādhane ratam &
yadi sīdenmuniśreṣṭha % tavaiva syātparājayaḥ // MatsP_175.67 //

*aurva uvāca
dhanyo 'smyanugṛhīto 'smi $ yasya te 'haṃ guruḥ sthitaḥ &
nāsti me tapasānena % bhayamadyeha suvrata // MatsP_175.68 //
tāmeva māyāṃ gṛhṇīṣva $ mama putreṇa nirmitām &
nirindhanāmagnimayīṃ % durdharṣāṃ pāvakairapi // MatsP_175.69 //
eṣā te svasya vaṃśasya $ vaśagārivinigrahe &
saṃrakṣatyātmapakṣaṃ ca % vipakṣaṃ ca pradhakṣyati // MatsP_175.70 //
evamastviti tāṃ gṛhya $ praṇamya munipuṃgavam &
jagāma tridivaṃ hṛṣṭaḥ % kṛtārtho dānaveśvaraḥ // MatsP_175.71 //
eṣā durviṣahā māyā $ devairapi durāsadā &
aurveṇa nirmitā pūrvaṃ % pāvakenorvasūnunā // MatsP_175.72 //
tasmiṃstu vyutthite daitye $ nirvīryaiṣā na saṃśayaḥ &
śāpo hyasyāḥ purā dattaḥ % sṛṣṭā yenaiva tejasā // MatsP_175.73 //
yadyeṣā pratihantavyā $ kartavyo bhagavānsukhī &
dīyatāṃ me sakhā śakra % toyayonirniśākaraḥ // MatsP_175.74 //
tenāhaṃ saha saṃgamya $ yādobhiśca samāvṛtaḥ &
māyāmetāṃ haniṣyāmi % tvatprasādānna saṃśayaḥ // MatsP_175.75 //


______________________________________________________


Matsya-Purāṇa 176

*matsya uvāca
evamastviti saṃhṛṣṭaḥ $ śakrastridaśavardhanaḥ &
saṃdideśāgrataḥ somaṃ % yuddhāya śiśirāyudham // MatsP_176.1 //
gaccha soma sahāyatvaṃ $ kuru pāśadharasya vai &
asurāṇāṃ vināśāya % jayārthaṃ ca divaukasām // MatsP_176.2 //
tvaṃ mattaḥ prativīryaśca $ jyotiṣāṃ ceśvareśvaraḥ &
tvanmayaṃ sarvalokeṣu % rasaṃ rasavido viduḥ // MatsP_176.3 //
kṣayavṛddhī tava vyakte $ sāgarasyeva maṇḍale &
parivartasyahorātraṃ % kālaṃ jagati yojayan // MatsP_176.4 //
lokacchāyāmayaṃ lakṣma $ tavāṅkaḥ śaśasaṃnibhaḥ &
na viduḥ soma devāpi % ye ca nakṣatrayonayaḥ // MatsP_176.5 //
tvamādityapathādūrdhvaṃ $ jyotiṣāṃ copari sthitaḥ &
tamaḥ protsārya mahasā % bhāsayasyakhilaṃ jagat // MatsP_176.6 //
śvetabhānur himatanur $ jyotiṣām adhipaḥ śaśī &
adhikṛt kālayogātmā % iṣṭo yajñaraso 'vyayaḥ // MatsP_176.7 //
oṣadhīśaḥ kriyāyonir $ haraśekharabhāktathā &
śītāṃśuramṛtādhāraś % capalaḥ śvetavāhanaḥ // MatsP_176.8 //
tvaṃ kāntiḥ kāntivapuṣāṃ $ tvaṃ somaḥ somapāyinām &
saumyastvaṃ sarvabhūtānāṃ % timiraghnastvam ṛkṣarāṭ // MatsP_176.9 //
tadgaccha tvaṃ mahāsena $ varuṇena varūthinā &
śamaya tvāsurīṃ māyāṃ % yayā dahyāma saṃyuge // MatsP_176.10 //

*soma uvāca
yanmāṃ vadasi yuddhārthe $ devarāja varaprada &
eṣa varṣāmi śiśiraṃ % daityamāyāpakarṣaṇam // MatsP_176.11 //
etānmacchītanirdagdhān $ paśya tvaṃ himaveṣṭitān &
vimāyānvimadāṃścaiva % daityasiṃhānmahāhave // MatsP_176.12 //
ityuktvā tārakādhīśaḥ $ sajaleśaḥ śivodakaiḥ &
plāvayāmāsa sainyāni % surāṇāṃ śāntivṛddhaye // MatsP_176.13 //
teṣāṃ himakarotsṛṣṭāḥ $ sapāśā himavṛṣṭayaḥ &
veṣṭayanti sma tānghorān % daityānmeghagaṇā iva // MatsP_176.14 //