Maṇḍanamiśra: Vibhramaviveka

Header

This file is an html transformation of sa_maNDanamizra-vibhramaviveka.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Takahiro Kato

Contribution: Takahiro Kato

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from mndvivau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Mandanamisra: Vibhramaviveka
Based on the edition by L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre.
Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2)

Input by Takahiro KATO
Tokyo, May 2012
tkhrkt@l.u-tokyo.ac.jp

The Text is not proof-read!

TEXT WITH PADA MARKERS

Revisions:


Text

Maṇḍanamiśra: Vibhramaviveka

ātmakhyātir asatkhyātir akhyātiḥ khyātir anyathā
parīkṣakāṇāṃ vibhrāntau vivādāt sā vivicyate // MVibhr_1

asac cakasti na vyomakusuma? na .............
arthaḥ prakāśate 'to dhīs tadākāreti kecana // MVibhr_2

asaṃbhavi ca yāvac ca tāvat saṃparihīyatām
saṃvedyākārasaṃtyāgo na bhrāntitve 'vakalpate // MVibhr_3

ekadeśāpabādhena kalpamāne ca bādhake
na sarvabādhanaṃ yuktam iti nyāyavidaḥ sthitāḥ // MVibhr_4

anyo bahir bhāsamāno nāntar arhati dhāraṇam
asattaiva varaṃ tasya bhrāntitvānuguṇā hi sā // MVibhr_5

nāntarvartitayā bhrāntir asattvena tu seṣyate
akalpayitvāntas tasmād asattāṃ khalv acīkḷpat // MVibhr_6

nāntarvartibahirbhāso bhrāntitvānupapattitaḥ
asattvenaiva tatkḷptau na pramāṇavatī hi sā // MVibhr_7

yathāvabhāsamānasya kalpyāsattā niyogataḥ
antarbhāve 'pi ca bahirbhāve bhrāntir na yujyate // MVibhr_8

akhyāter aviśeṣeṇa syāt suṣupte 'pi vibhramaḥ
akhyātiḥ khalu tatrāpi na cākhyātir viśiṣyate // MVibhr_9

upālambhasya na padam asato 'tra prakāśanam
ata eva yato bhrāntiḥ samyakkhyātau tathā bhavet // MVibhr_10

yujyate nānyathākhyātir niradhiṣṭhānavibhrame
svapne hi niradhiṣṭhāno vibhramo vītasaṃśayaḥ // MVibhr_11

tatrāpy avartamānaṃ ced gṛhyate vartamānavat
avartamānasyāsattā khapuṣpān na viśiṣyate // MVibhr_12

atyantānanubhūtānāṃ parasparaparāṇudām
dṛṣṭeś cāvartamānasya na khyānaṃ vartamānavat // MVibhr_13

khapuṣpatulye kā khyātir nīrūpeṇaiva bhāsanāt
tad api vyavahārāṅgaṃ rūpavattvena bhāsanāt // MVibhr_14

kalpanāyām api tv evaṃ nāsatkhyātivivarjanam
prakārāntarasaṃsargo nanv asann eva bhāsate // MVibhr_15

tasmād asata evedaṃ rūpavattvena bhāsanam
avaśyakalpanīyatvāt kalpanāyāś ca lāghavāt // MVibhr_16

prāktattvajñānasaṃskāras tatprabodhas sakāranaḥ
smarāmīti pramoṣas sahetur indriyayoginaḥ // MVibhr_17

bhrāntau sahākṣair manaso duṣṭatāntarvivartitā
kāmaprakarṣamaraṇamūrcchāśokāmayādiṣu // MVibhr_18

ucchedakeṣu bahulaṃ saṃskārasyānuvartanam
parapakṣeṣu kalpyāni bhūyiṣṭhānīti dṛśyate // MVibhr_19

sarvasaṃskāravicchedimaraṇāntarite 'smṛteḥ
janmāntarānubhūtaṃ ca na smaryata iti sthitam // MVibhr_20

........ ........ /
prāk[ ....... ........ ] // MVibhr_21

mandasaṃskārasahakṛd ucchede tena vā vinā
doṣaiḥ kṣataṃ manaḥ kāryi praṇidhānādivarjitam // MVibhr_22

doṣair avikṛtaṃ svasthaṃ praṇidhānādisaṃskṛtam
na kāryavaj jāgarāyām aho nayavidāṃ paraḥ // MVibhr_23

doṣakṣatiḥ kāryaśaktihānirūpā ca vidyate
atirekaś ca kāryasyety aho nyāyavivekitā // MVibhr_24

adhyārope bhaved gauṇī vāhīke gomatir yathā
na saṃvidānuguṇyaṃ syān na vivekamatir yadi // MVibhr_25

akhyātir api saṃvittiṃ naivānveti yato matiḥ
sāmānādhikaraṇyena rūpyam etad iti sthitā // MVibhr_26

tasmād vibhrama evāyam iti yukto viniścayaḥ
na saṃvidanusāreṇa nimittaṃ tasya yujyate // MVibhr_27

ato 'nirvacanīyatvaṃ varaṃ brahmavido viduḥ
avidyāyā avidyātvam anyathā parihīyate // MVibhr_28

sattve na mithyā śūnyatve durnirūpaṃ prakāśanam
sadasatbhyām anirvācyāṃ tām avidyāṃ pracakṣate // MVibhr_29

vastuno 'nveṣaṇā tasyāṃ bāhyābhyantaravartinaḥ
na yujyate yatra tatra vedyavastuni tatkṣateḥ // MVibhr_30

nāmarūpaprapañco 'yam avidyaiva ca varṇyate
anyasya tv anyathā khyātau na prapañcavyapahnavaḥ // MVibhr_31

akhyātau śūnyam eva syāt prapañcaḥ kiṃnibandhanaḥ
aprapañcaḥ saprapañcarūpo bhātīti yujyate // MVibhr_32

asphuṭāgrahaṇe kāmam mā bhasi sphuṭam ātmanā
avidyamāne tv adhyasye vaiśvarūpyaṃ vṛthākṛtam // MVibhr_33

citau vicitrākārāyāṃ prapañcātmatayaiva hi
anirmokṣas tathā ca syād athavānityatāpatet // MVibhr_34

anekākāravibhrāntau gandharvanagarādiṣu
ākārā vyaktam ekasyā dhiyo 'satyāś cakāsati // MVibhr_35

na bhūtaṃ cetaso rūpaṃ nādhyāropāsphuṭagrahau
vibhrameṣu vivartatvam ato brahmavidāṃ matam // MVibhr_36

asato bhāsanāyogād virodhāt saṃvido 'paraḥ
avocan nipuṇaṃmanyo vibhramaṃ samyagagraham // MVibhr_37

na kiñcid bhāsate ceti viruddham iva dṛśyate
bhāsane rūpavattvena nāsat saṃvidvirodhataḥ // MVibhr_38

anyasyāpy anyathā khyātir ata eva na yujyate
anyat prakāśate cānyad grāhyam ity atidurghaṭam // MVibhr_39

ālambanaṃ na hetutvamātrād akṣe 'pi tad yataḥ
ālambanaṃ na hetutvamātreṇa vyavatiṣṭhate // MVibhr_40

yady ālambanarūpāc ca dhīr anyad avabhāsate
tato 'nālambanaiva syāt tasya tallakṣaṇacyuteḥ // MVibhr_41

tathā ca tatsvabhāvāyā nārthatattvaviniścayaḥ
sāpekṣāyā api grāhyahīnā sā ced avedikā // MVibhr_42

........ ........ // MVibhr_43

smṛtitvāśaṅkayā nātra vartamāne na niścayaḥ
vivekāgrahaṇaṃ yasmād dhetubhāve na yujyate // MVibhr_44

hetūpaghāte khalu tat tadabhāve sphuṭagrahaḥ
yatnenānupalabdheś ca tadabhāve ca niścayaḥ // MVibhr_45

sadṛśādṛṣṭacintādyāḥ smṛtibījasya bodhakāḥ
smarāmīti ca pramoṣāt prāyeṇādhyakṣavibhramaḥ // MVibhr_46

iti pūrvaḥ pakṣaḥ //

ekāntasattve kā bhrāntir asattve kiṃ prakāśatām
dvayānuguṇyād vṛddhānāṃ saṃmatā khyātir anyathā // MVibhr_47

yatra na prathate kiñcit tatra tāvan na vibhramaḥ
suṣuptāv iva bhūcchāyā tamo bhāvo yathekṣyate // MVibhr_48

dvayor ekasya vā khyātir asamyag vibhramo mataḥ
tatra keyam asamyaktā vijñānastham apāṭavam // MVibhr_49

atha sarvaprakārāṇām agrahaḥ kasyacid grahaḥ
vastuno 'tatprakārasya tathā khyātis tu neṣyate // MVibhr_50

tatra dūrasthite sūkṣme bhavaty apaṭudarśanam
sāmānyamātrakhyātir vā na bhramaś ca pratīyate // MVibhr_51

na ca sarvātmanārthasya jñānaṃ kiñcana bodhakaṃ
sarvavijñānamithyātvam āpannaṃ punar anyathā // MVibhr_52

ato nāvartamānatvājñānāt svapnamatir mṛṣā
vartamānatvabodhāt tu tathaikatvādhiropaṇāt // MVibhr_53

mithyā rajatadhīr nātra vivekānavadhāraṇāt
pratyabhijñānavibhrāntau na smṛtitvaṃ na gamyate // MVibhr_54

ekasya ca viviktatvād itarasya viviktatā
pratyakṣād avivekāc ca yuktaḥ pratyakṣavibhramaḥ // MVibhr_55

syāt smṛtād avivekāc ca smṛtigocaravibhramaḥ
........ ........ // MVibhr_56

........ ........
niyatā na pravṛttiḥ syān neṣṭā cet khyātir anyathā // MVibhr_57

na dṛśyādṛśyayor bhedaḥ khyātiś cen nepsitātmanaḥ
nanu no viparītārthā dhīḥ pratītivirodhataḥ // MVibhr_58

anāśvāsāc ca rajatapratyayo rajate smṛtiḥ
naitan na hi pravarteta śuktikāśakale tadā // MVibhr_59

rajate sā pravṛttiś cen na tasyāsaṃnidhānataḥ
asaṃnidhānābodhāc cet pravṛttiniyamaḥ kutaḥ // MVibhr_60

pravartate yat tatraiva tat tatsaṃnidhikāritam
anyatra bhedagrahaṇād vivekāgrahaṇāt tathā // MVibhr_61

pravṛttibhedaḥ sādṛśyād vivekāgrahaṇaṃ yadi
adṛṣṭeṣu pravarteta loṣṭādiṣv avivekataḥ // MVibhr_62

na tatra yadi tadbuddhiḥ śuktikāśakale 'pi na
athāsti viparītārthā khyātir nihnūyate katham // MVibhr_63

adṛṣṭatvād apravṛttiḥ śuktikāśakale samā
dṛṣṭaṃ tad yena rūpeṇa tat pravṛtter akāraṇam // MVibhr_64

dṛṣṭasmṛtāvivekāc ced idam atra parīkṣyatām
tattvabodhād apātatvabodhād rajatavedanāt // MVibhr_65

dṛṣṭe pravṛttiḥ pūrvasmin viparītārthatā mateḥ
na dṛṣṭādṛṣṭayor bhedaḥ parasmin nopayoginī // MVibhr_66

khayogadarśane te hi samāropopayoginī
nādṛṣṭe 'saṃprayukte vā cākṣuṣaḥ syād viparyayaḥ // MVibhr_67

smṛtipramāṇaphalayor nānātvaṃ yadi ceṣyate
vivecitas tayos svārtho 'vivekaḥ kiṃnibandhanaḥ // MVibhr_68

anyasmāt sā svaviṣayaṃ vivinakti smṛtir na cet
sāmānyadṛṣṭau cānyasya smṛtau syād vā sadā bhramaḥ // MVibhr_69

smarāmīti vivekān na yadi naitat prakalpate
phalābhede phalonneyajñānabhedamatiḥ kutaḥ // MVibhr_70

smarāmīti ca vijñānaṃ smṛter anyad udāhṛtam
na ca mānaphalād bhinnā tat siddhyati phalād ṛte // MVibhr_71

manodoṣād yadi svārtho na smṛtyā pravivicyate
timirādau kathaṃ svasthe svānte keśādivibhramaḥ // MVibhr_72

na tatrāpi mano duṣṭam arthāntaravivecanāt
jñānād eva hi dṛṣṭatvakalpanāyāś ca gauravāt // MVibhr_73

budhyamāno vivekaṃ ca paśyāmīndriyadoṣataḥ
citrādirūpān dīpādīn iti lokaḥ prabhāṣate // MVibhr_74

indriyāṇāṃ doṣabhedān niyatabhrāntidarśanam
na syād yasyāgrahe doṣavyāpāra iti niścayaḥ // MVibhr_75

na ca sarvā niyogena bhrāntiḥ sādṛśyabandhanā
śvete pītabhramo dṛṣṭo madhure tiktavibhramaḥ // MVibhr_76

avyāpṛtau ca tatprāpter nātaḥpittapravedanam
atyāsannasya saṃvittir durlabhā cāñjanādivat // MVibhr_77

na cākṣavṛttitajjanmajñānabhedāvivekajāḥ
dvicandrādibhramās te hi na pratyakṣe na ca smṛte // MVibhr_78

anyathālambanatve ca na nirālambanā matiḥ
anyenāpi hi rūpeṇa cakṣur nālambate 'kṣadhīḥ // MVibhr_79

ālambanārthas tadyuktavyavahārasya yogyatā
anyasyāpi hi naivānyas sa ity eva hi darśitam // MVibhr_80

pravṛttiś śuktiśakale tathā ca rajatārthinaḥ
ābhāsate kathañcic ca tan nātyantaṃ na bhāsate // MVibhr_81

tena nāveādikā yat tu tadrūpāvyabhicārataḥ
prāmāṇyam ānapekṣyaṃ hi syād anyathā trapākaram // MVibhr_82

trapākaraṃ kathaṃ tan naḥ svataḥprāmāṇyavādinām
apy anyo 'vyabhicāreṇa dhīprāmāṇyam upāgamat // MVibhr_83

bodhād eva pramāṇatvam iti mīmāṃsakasthitim
vidann avyabhicāreṇa tāṃ vyudasyaty apaṇḍitaḥ // MVibhr_84

arthenāvyabhicāraś cen nābuddhena pramīyate
jñānasyāvyabhicārāc ca tadbodha iti durghaṭam // MVibhr_85

upāsyo 'vyatirekaś ca tajjñānasya tathānyathā
nāsiddhāvyatirekeṇa sa parāmṛśyate .......... // MVibhr_86

api cāvyatireko 'pi jñānarūpeṇa vedyate
khyātau ca viparītāyāṃ tadvirodhaprasaṅgataḥ // MVibhr_87

tathā sati tad evāstu viṣayasyāvabodhakam
artho nāvyatirekeṇa tatsāmarthyāptasaṃvidā // MVibhr_88

vyabhicārāpratītyā ced aprāmāṇyanirākṛtiḥ
dūṣite vyabhicāreṇa na syāj jñāne pramāṇatā // MVibhr_89

naitad avyabhicāreṇa prāmāṇyaṃ yasya duṣyati
vyabhicārād asau liṅgaṃ yathā nākṣaṃ tathāpi tat // MVibhr_90

saṃbandhajñānasāpekṣaṃ yad upaity upayogitām
dūṣitaṃ vyabhicāreṇa tat syāt saṃśayakāraṇam // MVibhr_91

duṣyati vyabhicāreṇa bodhakaṃ sattayaiva na
vijñānāc cārthasaṃvittis sattayaivendriyādivat // MVibhr_92

liṅgasyāvyabhicārād yat prāpyate rūpato 'sya tat
siddhapratyayasāmarthyapūrvau neto nimittatām // MVibhr_93

prāmāṇye tadabhāve cāvyatirekaviparyayau
tathā hy avyatireko 'pi bodhād evopavarṇitaḥ // MVibhr_94

vyatireko bādhabodhād iti tacchrutiyuktatā
asiddhe jñānasāmarthye so 'siddho dūṣakaḥ katham // MVibhr_95

siddhe 'pi siddhasāmarthyam asāmarthyaṃ kathaṃ nayet
nanu ca vyabhicāritve bādhakajñānasaṃmate // MVibhr_96

jñānarūpasya tenaiva vihanyeta pramāṇatā
artho yathā jñānarūpāt tathaivety avasīyate // MVibhr_97

vyabhicāramater eva na tathaiveti gamyate
tat satyaṃ bādhakajñānaṃ yatra tatra vihanyate // MVibhr_98

anyatra tu vighātaḥ syān na sākṣān nāpi cārthataḥ
anumānaṃ bhavet tac ca tenāpahṛtagocaram // MVibhr_99

nodeti jāgrato buddhir iti bhāṣye nidarśitam
vyabhicārajñānamātrāt prāmāṇyasya na naḥ kṣatiḥ // MVibhr_100

vyabhicāriṇi nāśvāsaḥ ........
........ ........ // MVibhr_101

tridhāpi vyabhicāreṇa prāmāṇyaṃ nopahanyate
uktaṃ nāvyatirekasya pramāṇatvanimittatā // MVibhr_102

yena syād dhetvabhāvena vyabhicāre viparyayaḥ
dhūmādīnām api na tad varṇyate 'vyabhicārataḥ // MVibhr_103

bodhād eva tadutpattāv aṅgabhāvo 'sya sammataḥ
tathā hy avyabhicārāṇāṃ kutaścana nimittataḥ // MVibhr_104

bodhasyānudaye kaścit prāmāṇyaṃ nānumanyate
ekārthaniyataṃ bodhaṃ janayad vyabhicāry api // MVibhr_105

pramāṇam iṣyate cakṣur nīle bhāve site bhavat
na cāpi vyabhicārasya sākṣāt prāmāṇyaghātitā // MVibhr_106

kvacid dṛṣṭā bhrāntibodhe bādhadhīr upaghātikā
prameyatvordhvatādīnāṃ bodha evāvadhārakaḥ // MVibhr_107

nāstīti na pramāṇatvaṃ hetvabhāvāc ca nāsty asau
tadbhāvāc ca pramāṇatvam akṣāṇāṃ vyabhicāriṇām // MVibhr_108

na cāvadhārite yukto dvaividhyāt saṃśayodbhavaḥ
na niścite 'pi hi sthāṇāv ūrdhvatvena viśerate // MVibhr_109

........ ........
na cāvadhāraṇād eva tattvato 'navadhāraṇam // MVibhr_110

evaṃ yatas tato naivaṃ bhaved atisubhāṣitam
utpattyaiva ca vijñānaṃ tathātvasyāvadhārakam // MVibhr_111

na cet tathā nānyato 'pi tasya prāmāṇyasambhavaḥ
pramāṇatvāpramāṇatve 'vyatirekaviparyayau // MVibhr_112

anaṅge iti moghaiva tayor atra vicāraṇā
ato 'vadhāraṇābhāsavyabhicārāt parīkṣaṇam // MVibhr_113

prastutya ..... ........
hetvabhāve phalābhāvaniyamo syāt tato gate // MVibhr_114

abhāve hetudoṣāṇāṃ tathākhyātiviniścayaḥ
hetau phalaṃ na niyataṃ pariṇāmādyapekṣiṇi // MVibhr_115

aduṣṭe 'pi tato hetau na sphuṭagrahaniścayaḥ
pratyakṣo 'nubhavaḥ sādhyo na hetor vyabhicāriṇaḥ // MVibhr_116

viparyayaphalābhāvo hetvabhāvāt tu yujyate
nirodhād yuktakāryasya viparītasya sādhanāt // MVibhr_117

doṣāṇāṃ nitarāṃ doṣabhāvo 'bhivyaktim ṛcchati
kāryātireko jaṭhare vahnau dṛṣṭaś ca bhasmake // MVibhr_118

kāmādyupaplute citte dṛṣṭitā smaraṇātmani
sāmānādhikaraṇyenāmukhyarūpya pratītitaḥ // MVibhr_119

abhinnaikā ca sā saṃvit kaṃ pakṣam apabadhatām
śūnyaṃ prakāśate ceti dvayaṃ vipratiṣedhavat // MVibhr_120

bhāsane rūpavattvena śūnyaivocyeta śūnyatā
sarvarūpaviveko hi śūnyam ity abhibhāṣyate // MVibhr_121

parai rūpābhyupagame tatra śūnyaiva śūnyadhīḥ
abhāvo bhāvarūpeṇa bhātīti yadi manyate // MVibhr_122

anyathā khyātir eveṣṭā śūnyaṃ tad api cen matam
naitad vipratiṣidhyete śūnyatābhāvarūpate // MVibhr_123

ato 'taddeśakālatvamātraṃ tasyeha śūnyatā
nanv asti yad yathā vastu tathā khyātau na vibhramaḥ // MVibhr_124

na yathāsti tathā khyātau śūnyakhyāter na mucyate
kecid āhuḥ prakāribhyaḥ prakārā na cakāsati // MVibhr_125

viviktās te tathā bhānti te ca santa iti sthitiḥ
anye tanmātraśūnyatvaṃ manvate nānyathā bhramaḥ // MVibhr_126

nānyathā dhīr vastuniṣṭhā vastvālambād vinā na sā
svayaṃ tu vārttikakṛtā samādhir iha varṇitaḥ // MVibhr_127

bhāvāntaram abhāvo 'nyo na kaścid anirūpaṇāt
satyaṃ yathāsti na tathā bhāsane vibhramo mataḥ // MVibhr_128

na yenāsti prakāreṇa na tu tucchaḥ pratīyate
tathā katham abhāvyo 'sya sa hi bhāti tathā ca saḥ // MVibhr_129

bhāvāntaram abhāvo hi kayācit tu vyapekṣayā
anyathākhyātipakṣe ca na prakārāntaraṃ na sat // MVibhr_130

anyasya ca na tasyeti khyātir yuktā mṛṣā ca sā
prakārāntarasaṃsargo nanv asann eva bhāsate // MVibhr_131

saṃvedyaṃ nanyarupatvam anyasya ..............
bhinnayor atra saṃsargo na kaścid avabhāsate // MVibhr_132

anyātmanāparakhyātiḥ sa cābhāve 'sya tan mṛṣā
abhāvagrāhiṇī buddhir bhāvāntaram upāśritā // MVibhr_133

tadanyasmāt pṛthaktvena nirupākhyo na vidyate
ato bhāvāntaraṃ muktvā tatrābhāvānirūpaṇāt // MVibhr_134

na buddhyā bhāvaśūnyatvaṃ mṛṣā ceti vipaścitaḥ
na vai śaśaviṣāṇe 'pi khyātasya nirupākhyatā // MVibhr_135

śaśasaṃsargirūpaṃ hi viṣāṇaṃ tatra gamyate
avastu tac ca no yena khuradharmiṇi vīkṣitam // MVibhr_136

asaṃsṛṣṭasya so 'bhāva iti khyātir mṛṣā ca sā
aṅgulyagre hastiyūtham ity eṣā pratibhā tathā // MVibhr_137

svapne 'py avartamānasya grahaṇaṃ vartamānavat
nāviśeṣaḥ khapuṣpāc ca svakāle tasya vastutā // MVibhr_138

tatkālam eva hi jñeyaṃ jñānam eva tu saṃprati
vartamānatvam apy atra dṛṣṭam anyatra rūpyate // MVibhr_139

anyasyāpy anyathā dṛṣṭiḥ parasparavirodhinām
atyantānanubhūtatvam asti tatkāritaṃ yataḥ // MVibhr_140

na jñeyaśūnyaṃ vijñānaṃ svātmahāniprasaṅgataḥ
nirupākhyād ātmayogād asvātantryāc ca cetasaḥ // MVibhr_141

pramāṇavanty adṛṣṭāni kalpyante subahūny api
saṃskāracchedahetūnāṃ tattvaṃ naikāntataḥ sthitam // MVibhr_142

janmāntarānubhūtaṃ ca na smaryata iti sthitam
tatkarmaphalasaṃbandhaṃ pratīti pratijānate // MVibhr_143

tathā hy anādau saṃsāre karmabhedān smarann api
anantakṛtakarmatvāt ko vidyāt kasya kiṃ phalam // MVibhr_144

svāntasyopaplavaḥ svapne smṛtibījasya bodhakaḥ
tasya ca jagrato 'bhāvān nodeti svapnadarśanam // MVibhr_145

kāmādyupaplave 'py evaṃ kāryādhikyam udāhṛtam
agrāhyam eva gṛhṇāti svayaṃ kalpayati hy ayam // MVibhr_146

doṣakṣatasya manasas tat kāryaṃ .................
tad adhyārope no gauṇī tathety adhyavasāyataḥ // MVibhr_147

khyāti sannihite 'śūnyaṃ sad bhāvāntaraghaṭṭitam
prabhāsatām asattā tu no śūnyaṃ tad anātmakam // MVibhr_148

........ ........ // MVibhr_149

evaṃ nirvacanīyā ca nāvidyā parihāsyate
avidyātvaṃ yato 'nyasya sānyarūpaṃ prakāśayet // MVibhr_150

........ ........ // MVibhr_151

........ ........ // MVibhr_152

........ ........ // MVibhr_153

bādhyajñānasya mithyātvaṃ nānyathā vyavatiṣṭhate
tena yāvad bādhanīyaṃ tāvan mithyeti yujyate // MVibhr_154

bhrāntijñeye ca bāhyatvaṃ bādhakair na nirasyate
na gamyate 'ntarvartitvaṃ nānirvācyatayā matiḥ // MVibhr_155

kiṃ tv ataddeśakālatvaṃ gamyate bāhyavastunaḥ
tasmān na bāhyavastutvaṃ mṛṣā bodhān na bādhanāt // MVibhr_156

prasaktapratiṣedhātmā bādho 'khyātau na yujyate
sādhayaty anyathā khyātiṃ bādha eva ca naḥ sphuṭam // MVibhr_157

prasañjikā hi nākhyātir asmatpakṣe tu yujyate
na cāgrahaniṣedho 'yaṃ sarvajñānaprasaṅgataḥ // MVibhr_158

vivekadhīr niṣedho 'yaṃ na pratītyānugamyate
na krame yaugapadye vā vivekamatir īdṛśī // MVibhr_159

avivekagrahe syāc cet satyaṃ na tu viviktayoḥ
agrahe prāptyabhāvena prāpteḥ pūrvaṃ tu yujyate // MVibhr_160

........ ........
dvayor abhāvāt svapne ca viveko gamyate kayoḥ // MVibhr_161

smṛtatvenāvivikte cet tathā bādhā vihanyate
syāt sarvaivaṃvidhā bādhā paścāt dharmiṇi dharmadhīḥ // MVibhr_162

tad yuktaṃ bādhakajñānād vācoyuktir iyaṃ bhavet
arthe 'nyathāpi saty eṣa dhiyākāraḥ pratīyate // MVibhr_163

ātmakhyātau sarvam evāntar āhuḥ śūnyakhyātau śūnyam eveti kecit
akhyātau no tattvamithyāvibhāgas tasmād eṣāṃ vibhramāṇāṃ vivekaḥ // MVibhr_164