Mandanamisra: Vibhramaviveka
Based on the edition by L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre.
Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2)


Input by Takahiro KATO
Tokyo, May 2012
tkhrkt@l.u-tokyo.ac.jp


The Text is not proof-read!



TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


Maṇḍanamiśra: Vibhramaviveka

ātmakhyātir asatkhyātir $ akhyātiḥ khyātir anyathā &
parīkṣakāṇāṃ vibhrāntau % vivādāt sā vivicyate // MVibhr_1 //

asac cakasti na vyoma- $ kusuma? na ............. &
arthaḥ prakāśate 'to dhīs % tadākāreti kecana // MVibhr_2 //

asaṃbhavi ca yāvac ca $ tāvat saṃparihīyatām &
saṃvedyākārasaṃtyāgo % na bhrāntitve 'vakalpate // MVibhr_3 //

ekadeśāpabādhena $ kalpamāne ca bādhake &
na sarvabādhanaṃ yuktam % iti nyāyavidaḥ sthitāḥ // MVibhr_4 //

anyo bahir bhāsamāno $ nāntar arhati dhāraṇam &
asattaiva varaṃ tasya % bhrāntitvānuguṇā hi sā // MVibhr_5 //

nāntarvartitayā bhrāntir $ asattvena tu seṣyate &
akalpayitvāntas tasmād % asattāṃ khalv acīkḷpat // MVibhr_6 //

nāntarvartibahirbhāso $ bhrāntitvānupapattitaḥ &
asattvenaiva tatkḷptau % na pramāṇavatī hi sā // MVibhr_7 //

yathāvabhāsamānasya $ kalpyāsattā niyogataḥ &
antarbhāve 'pi ca bahir- % bhāve bhrāntir na yujyate // MVibhr_8 //

akhyāter aviśeṣeṇa $ syāt suṣupte 'pi vibhramaḥ &
akhyātiḥ khalu tatrāpi % na cākhyātir viśiṣyate // MVibhr_9 //

upālambhasya na padam $ asato 'tra prakāśanam &
ata eva yato bhrāntiḥ % samyakkhyātau tathā bhavet // MVibhr_10 //

yujyate nānyathākhyātir $ niradhiṣṭhānavibhrame &
svapne hi niradhiṣṭhāno % vibhramo vītasaṃśayaḥ // MVibhr_11 //

tatrāpy avartamānaṃ ced $ gṛhyate vartamānavat &
avartamānasyāsattā % khapuṣpān na viśiṣyate // MVibhr_12 //
atyantānanubhūtānāṃ $ parasparaparāṇudām &
dṛṣṭeś cāvartamānasya % na khyānaṃ vartamānavat // MVibhr_13 //

khapuṣpatulye kā khyātir $ nīrūpeṇaiva bhāsanāt &
tad api vyavahārāṅgaṃ % rūpavattvena bhāsanāt // MVibhr_14 //

kalpanāyām api tv evaṃ $ nāsatkhyātivivarjanam &
prakārāntarasaṃsargo % nanv asann eva bhāsate // MVibhr_15 //

tasmād asata evedaṃ $ rūpavattvena bhāsanam &
avaśyakalpanīyatvāt % kalpanāyāś ca lāghavāt // MVibhr_16 //

prāktattvajñānasaṃskāras $ tatprabodhas sakāranaḥ &
smarāmīti pramoṣas sa- % hetur indriyayoginaḥ // MVibhr_17 //

bhrāntau sahākṣair manaso $ duṣṭatāntarvivartitā &
kāmaprakarṣamaraṇa- % mūrcchāśokāmayādiṣu // MVibhr_18 //

ucchedakeṣu bahulaṃ $ saṃskārasyānuvartanam &
parapakṣeṣu kalpyāni % bhūyiṣṭhānīti dṛśyate // MVibhr_19 //

sarvasaṃskāravicchedi- $ maraṇāntarite 'smṛteḥ &
janmāntarānubhūtaṃ ca % na smaryata iti sthitam // MVibhr_20 //

........ ........ /
prāk[ ....... ........ ] // MVibhr_21 //

mandasaṃskārasahakṛd $ ucchede tena vā vinā &
doṣaiḥ kṣataṃ manaḥ kāryi % praṇidhānādivarjitam // MVibhr_22 //

doṣair avikṛtaṃ svasthaṃ $ praṇidhānādisaṃskṛtam &
na kāryavaj jāgarāyām % aho nayavidāṃ paraḥ // MVibhr_23 //

doṣakṣatiḥ kāryaśakti- $ hānirūpā ca vidyate &
atirekaś ca kāryasyety % aho nyāyavivekitā // MVibhr_24 //

adhyārope bhaved gauṇī $ vāhīke gomatir yathā &
na saṃvidānuguṇyaṃ syān % na vivekamatir yadi // MVibhr_25 //

akhyātir api saṃvittiṃ $ naivānveti yato matiḥ &
sāmānādhikaraṇyena % rūpyam etad iti sthitā // MVibhr_26 //

tasmād vibhrama evāyam $ iti yukto viniścayaḥ &
na saṃvidanusāreṇa % nimittaṃ tasya yujyate // MVibhr_27 //

ato 'nirvacanīyatvaṃ $ varaṃ brahmavido viduḥ &
avidyāyā avidyātvam % anyathā parihīyate // MVibhr_28 //

sattve na mithyā śūnyatve $ durnirūpaṃ prakāśanam &
sadasatbhyām anirvācyāṃ % tām avidyāṃ pracakṣate // MVibhr_29 //

vastuno 'nveṣaṇā tasyāṃ $ bāhyābhyantaravartinaḥ &
na yujyate yatra tatra % vedyavastuni tatkṣateḥ // MVibhr_30 //

nāmarūpaprapañco 'yam $ avidyaiva ca varṇyate &
anyasya tv anyathā khyātau % na prapañcavyapahnavaḥ // MVibhr_31 //

akhyātau śūnyam eva syāt $ prapañcaḥ kiṃnibandhanaḥ &
aprapañcaḥ saprapañca- % rūpo bhātīti yujyate // MVibhr_32 //

asphuṭāgrahaṇe kāmam $ mā bhasi sphuṭam ātmanā &
avidyamāne tv adhyasye % vaiśvarūpyaṃ vṛthākṛtam // MVibhr_33 //

citau vicitrākārāyāṃ $ prapañcātmatayaiva hi &
anirmokṣas tathā ca syād % athavānityatāpatet // MVibhr_34 //

anekākāravibhrāntau $ gandharvanagarādiṣu &
ākārā vyaktam ekasyā % dhiyo 'satyāś cakāsati // MVibhr_35 //

na bhūtaṃ cetaso rūpaṃ $ nādhyāropāsphuṭagrahau &
vibhrameṣu vivartatvam % ato brahmavidāṃ matam // MVibhr_36 //

asato bhāsanāyogād $ virodhāt saṃvido 'paraḥ &
avocan nipuṇaṃmanyo % vibhramaṃ samyagagraham // MVibhr_37 //

na kiñcid bhāsate ceti $ viruddham iva dṛśyate &
bhāsane rūpavattvena % nāsat saṃvidvirodhataḥ // MVibhr_38 //

anyasyāpy anyathā khyātir $ ata eva na yujyate &
anyat prakāśate cānyad % grāhyam ity atidurghaṭam // MVibhr_39 //

ālambanaṃ na hetutva- $ mātrād akṣe 'pi tad yataḥ &
ālambanaṃ na hetutva- % mātreṇa vyavatiṣṭhate // MVibhr_40 //

yady ālambanarūpāc ca $ dhīr anyad avabhāsate &
tato 'nālambanaiva syāt % tasya tallakṣaṇacyuteḥ // MVibhr_41 //

tathā ca tatsvabhāvāyā $ nārthatattvaviniścayaḥ &
sāpekṣāyā api grāhya- % hīnā sā ced avedikā // MVibhr_42 //

........ ........ // MVibhr_43 //

smṛtitvāśaṅkayā nātra $ vartamāne na niścayaḥ &
vivekāgrahaṇaṃ yasmād % dhetubhāve na yujyate // MVibhr_44 //

hetūpaghāte khalu tat $ tadabhāve sphuṭagrahaḥ &
yatnenānupalabdheś ca % tadabhāve ca niścayaḥ // MVibhr_45 //

sadṛśādṛṣṭacintādyāḥ $ smṛtibījasya bodhakāḥ &
smarāmīti ca pramoṣāt % prāyeṇādhyakṣavibhramaḥ // MVibhr_46 //

iti pūrvaḥ pakṣaḥ //


ekāntasattve kā bhrāntir $ asattve kiṃ prakāśatām &
dvayānuguṇyād vṛddhānāṃ % saṃmatā khyātir anyathā // MVibhr_47 //

yatra na prathate kiñcit $ tatra tāvan na vibhramaḥ &
suṣuptāv iva bhūcchāyā % tamo bhāvo yathekṣyate // MVibhr_48 //

dvayor ekasya vā khyātir $ asamyag vibhramo mataḥ &
tatra keyam asamyaktā % vijñānastham apāṭavam // MVibhr_49 //

atha sarvaprakārāṇām $ agrahaḥ kasyacid grahaḥ &
vastuno 'tatprakārasya % tathā khyātis tu neṣyate // MVibhr_50 //

tatra dūrasthite sūkṣme $ bhavaty apaṭudarśanam &
sāmānyamātrakhyātir vā % na bhramaś ca pratīyate // MVibhr_51 //

na ca sarvātmanārthasya $ jñānaṃ kiñcana bodhakaṃ &
sarvavijñānamithyātvam % āpannaṃ punar anyathā // MVibhr_52 //

ato nāvartamānatvā- $ jñānāt svapnamatir mṛṣā &
vartamānatvabodhāt tu % tathaikatvādhiropaṇāt // MVibhr_53 //

mithyā rajatadhīr nātra $ vivekānavadhāraṇāt &
pratyabhijñānavibhrāntau % na smṛtitvaṃ na gamyate // MVibhr_54 //

ekasya ca viviktatvād $ itarasya viviktatā &
pratyakṣād avivekāc ca % yuktaḥ pratyakṣavibhramaḥ // MVibhr_55 //

syāt smṛtād avivekāc ca $ smṛtigocaravibhramaḥ &
........ % ........ // MVibhr_56 //

........ $ ........ &
niyatā na pravṛttiḥ syān % neṣṭā cet khyātir anyathā // MVibhr_57 //

na dṛśyādṛśyayor bhedaḥ $ khyātiś cen nepsitātmanaḥ &
nanu no viparītārthā % dhīḥ pratītivirodhataḥ // MVibhr_58 //

anāśvāsāc ca rajata- $ pratyayo rajate smṛtiḥ &
naitan na hi pravarteta % śuktikāśakale tadā // MVibhr_59 //

rajate sā pravṛttiś cen $ na tasyāsaṃnidhānataḥ &
asaṃnidhānābodhāc cet % pravṛttiniyamaḥ kutaḥ // MVibhr_60 //

pravartate yat tatraiva $ tat tatsaṃnidhikāritam &
anyatra bhedagrahaṇād % vivekāgrahaṇāt tathā // MVibhr_61 //

pravṛttibhedaḥ sādṛśyād $ vivekāgrahaṇaṃ yadi &
adṛṣṭeṣu pravarteta % loṣṭādiṣv avivekataḥ // MVibhr_62 //

na tatra yadi tadbuddhiḥ $ śuktikāśakale 'pi na &
athāsti viparītārthā % khyātir nihnūyate katham // MVibhr_63 //

adṛṣṭatvād apravṛttiḥ $ śuktikāśakale samā &
dṛṣṭaṃ tad yena rūpeṇa % tat pravṛtter akāraṇam // MVibhr_64 //

dṛṣṭasmṛtāvivekāc ced $ idam atra parīkṣyatām &
tattvabodhād apātatva- % bodhād rajatavedanāt // MVibhr_65 //

dṛṣṭe pravṛttiḥ pūrvasmin $ viparītārthatā mateḥ &
na dṛṣṭādṛṣṭayor bhedaḥ % parasmin nopayoginī // MVibhr_66 //

khayogadarśane te hi $ samāropopayoginī &
nādṛṣṭe 'saṃprayukte vā % cākṣuṣaḥ syād viparyayaḥ // MVibhr_67 //

smṛtipramāṇaphalayor $ nānātvaṃ yadi ceṣyate &
vivecitas tayos svārtho % 'vivekaḥ kiṃnibandhanaḥ // MVibhr_68 //

anyasmāt sā svaviṣayaṃ $ vivinakti smṛtir na cet &
sāmānyadṛṣṭau cānyasya % smṛtau syād vā sadā bhramaḥ // MVibhr_69 //

smarāmīti vivekān na $ yadi naitat prakalpate &
phalābhede phalonneya- % jñānabhedamatiḥ kutaḥ // MVibhr_70 //

smarāmīti ca vijñānaṃ $ smṛter anyad udāhṛtam &
na ca mānaphalād bhinnā % tat siddhyati phalād ṛte // MVibhr_71 //

manodoṣād yadi svārtho $ na smṛtyā pravivicyate &
timirādau kathaṃ svasthe % svānte keśādivibhramaḥ // MVibhr_72 //

na tatrāpi mano duṣṭam $ arthāntaravivecanāt &
jñānād eva hi dṛṣṭatva- % kalpanāyāś ca gauravāt // MVibhr_73 //

budhyamāno vivekaṃ ca $ paśyāmīndriyadoṣataḥ &
citrādirūpān dīpādīn % iti lokaḥ prabhāṣate // MVibhr_74 //

indriyāṇāṃ doṣabhedān $ niyatabhrāntidarśanam &
na syād yasyāgrahe doṣa- % vyāpāra iti niścayaḥ // MVibhr_75 //

na ca sarvā niyogena $ bhrāntiḥ sādṛśyabandhanā &
śvete pītabhramo dṛṣṭo % madhure tiktavibhramaḥ // MVibhr_76 //

avyāpṛtau ca tatprāpter $ nātaḥpittapravedanam &
atyāsannasya saṃvittir % durlabhā cāñjanādivat // MVibhr_77 //

na cākṣavṛttitajjanma- $ jñānabhedāvivekajāḥ &
dvicandrādibhramās te hi % na pratyakṣe na ca smṛte // MVibhr_78 //

anyathālambanatve ca $ na nirālambanā matiḥ &
anyenāpi hi rūpeṇa % cakṣur nālambate 'kṣadhīḥ // MVibhr_79 //

ālambanārthas tadyukta- $ vyavahārasya yogyatā &
anyasyāpi hi naivānyas % sa ity eva hi darśitam // MVibhr_80 //

pravṛttiś śuktiśakale $ tathā ca rajatārthinaḥ &
ābhāsate kathañcic ca % tan nātyantaṃ na bhāsate // MVibhr_81 //

tena nāveādikā yat tu $ tadrūpāvyabhicārataḥ &
prāmāṇyam ānapekṣyaṃ hi % syād anyathā trapākaram // MVibhr_82 //
trapākaraṃ kathaṃ tan naḥ $ svataḥprāmāṇyavādinām &
apy anyo 'vyabhicāreṇa % dhīprāmāṇyam upāgamat // MVibhr_83 //

bodhād eva pramāṇatvam $ iti mīmāṃsakasthitim &
vidann avyabhicāreṇa % tāṃ vyudasyaty apaṇḍitaḥ // MVibhr_84 //

arthenāvyabhicāraś cen $ nābuddhena pramīyate &
jñānasyāvyabhicārāc ca % tadbodha iti durghaṭam // MVibhr_85 //
upāsyo 'vyatirekaś ca $ tajjñānasya tathānyathā &
nāsiddhāvyatirekeṇa % sa parāmṛśyate .......... // MVibhr_86 //

api cāvyatireko 'pi $ jñānarūpeṇa vedyate &
khyātau ca viparītāyāṃ % tadvirodhaprasaṅgataḥ // MVibhr_87 //

tathā sati tad evāstu $ viṣayasyāvabodhakam &
artho nāvyatirekeṇa % tatsāmarthyāptasaṃvidā // MVibhr_88 //

vyabhicārāpratītyā ced $ aprāmāṇyanirākṛtiḥ &
dūṣite vyabhicāreṇa % na syāj jñāne pramāṇatā // MVibhr_89 //

naitad avyabhicāreṇa $ prāmāṇyaṃ yasya duṣyati &
vyabhicārād asau liṅgaṃ % yathā nākṣaṃ tathāpi tat // MVibhr_90 //

saṃbandhajñānasāpekṣaṃ $ yad upaity upayogitām &
dūṣitaṃ vyabhicāreṇa % tat syāt saṃśayakāraṇam // MVibhr_91 //

duṣyati vyabhicāreṇa $ bodhakaṃ sattayaiva na &
vijñānāc cārthasaṃvittis % sattayaivendriyādivat // MVibhr_92 //

liṅgasyāvyabhicārād yat $ prāpyate rūpato 'sya tat &
siddhapratyayasāmarthya- % pūrvau neto nimittatām // MVibhr_93 //

prāmāṇye tadabhāve cā- $ vyatirekaviparyayau &
tathā hy avyatireko 'pi % bodhād evopavarṇitaḥ // MVibhr_94 //

vyatireko bādhabodhād $ iti tacchrutiyuktatā &
asiddhe jñānasāmarthye % so 'siddho dūṣakaḥ katham // MVibhr_95 //

siddhe 'pi siddhasāmarthyam $ asāmarthyaṃ kathaṃ nayet &
nanu ca vyabhicāritve % bādhakajñānasaṃmate // MVibhr_96 //

jñānarūpasya tenaiva $ vihanyeta pramāṇatā &
artho yathā jñānarūpāt % tathaivety avasīyate // MVibhr_97 //

vyabhicāramater eva $ na tathaiveti gamyate &
tat satyaṃ bādhakajñānaṃ % yatra tatra vihanyate // MVibhr_98 //

anyatra tu vighātaḥ syān $ na sākṣān nāpi cārthataḥ &
anumānaṃ bhavet tac ca % tenāpahṛtagocaram // MVibhr_99 //

nodeti jāgrato buddhir $ iti bhāṣye nidarśitam &
vyabhicārajñānamātrāt % prāmāṇyasya na naḥ kṣatiḥ // MVibhr_100 //

vyabhicāriṇi nāśvāsaḥ $ ........ &
........ % ........ // MVibhr_101 //

tridhāpi vyabhicāreṇa $ prāmāṇyaṃ nopahanyate &
uktaṃ nāvyatirekasya % pramāṇatvanimittatā // MVibhr_102 //

yena syād dhetvabhāvena $ vyabhicāre viparyayaḥ &
dhūmādīnām api na tad % varṇyate 'vyabhicārataḥ // MVibhr_103 //

bodhād eva tadutpattāv $ aṅgabhāvo 'sya sammataḥ &
tathā hy avyabhicārāṇāṃ % kutaścana nimittataḥ // MVibhr_104 //

bodhasyānudaye kaścit $ prāmāṇyaṃ nānumanyate &
ekārthaniyataṃ bodhaṃ % janayad vyabhicāry api // MVibhr_105 //

pramāṇam iṣyate cakṣur $ nīle bhāve site bhavat &
na cāpi vyabhicārasya % sākṣāt prāmāṇyaghātitā // MVibhr_106 //

kvacid dṛṣṭā bhrāntibodhe $ bādhadhīr upaghātikā &
prameyatvordhvatādīnāṃ % bodha evāvadhārakaḥ // MVibhr_107 //

nāstīti na pramāṇatvaṃ $ hetvabhāvāc ca nāsty asau &
tadbhāvāc ca pramāṇatvam % akṣāṇāṃ vyabhicāriṇām // MVibhr_108 //

na cāvadhārite yukto $ dvaividhyāt saṃśayodbhavaḥ &
na niścite 'pi hi sthāṇāv % ūrdhvatvena viśerate // MVibhr_109 //

........ $ ........ &
na cāvadhāraṇād eva % tattvato 'navadhāraṇam // MVibhr_110 //

evaṃ yatas tato naivaṃ $ bhaved atisubhāṣitam &
utpattyaiva ca vijñānaṃ % tathātvasyāvadhārakam // MVibhr_111 //

na cet tathā nānyato 'pi $ tasya prāmāṇyasambhavaḥ &
pramāṇatvāpramāṇatve % 'vyatirekaviparyayau // MVibhr_112 //

anaṅge iti moghaiva $ tayor atra vicāraṇā &
ato 'vadhāraṇābhāsa- % vyabhicārāt parīkṣaṇam // MVibhr_113 //

prastutya ..... $ ........ &
hetvabhāve phalābhāva- % niyamo syāt tato gate // MVibhr_114 //

abhāve hetudoṣāṇāṃ $ tathākhyātiviniścayaḥ &
hetau phalaṃ na niyataṃ % pariṇāmādyapekṣiṇi // MVibhr_115 //

aduṣṭe 'pi tato hetau $ na sphuṭagrahaniścayaḥ &
pratyakṣo 'nubhavaḥ sādhyo % na hetor vyabhicāriṇaḥ // MVibhr_116 //

viparyayaphalābhāvo $ hetvabhāvāt tu yujyate &
nirodhād yuktakāryasya % viparītasya sādhanāt // MVibhr_117 //

doṣāṇāṃ nitarāṃ doṣa- $ bhāvo 'bhivyaktim ṛcchati &
kāryātireko jaṭhare % vahnau dṛṣṭaś ca bhasmake // MVibhr_118 //

kāmādyupaplute citte $ dṛṣṭitā smaraṇātmani &
sāmānādhikaraṇyenā- % mukhyarūpya pratītitaḥ // MVibhr_119 //

abhinnaikā ca sā saṃvit $ kaṃ pakṣam apabadhatām &
śūnyaṃ prakāśate ceti % dvayaṃ vipratiṣedhavat // MVibhr_120 //

bhāsane rūpavattvena $ śūnyaivocyeta śūnyatā &
sarvarūpaviveko hi % śūnyam ity abhibhāṣyate // MVibhr_121 //

parai rūpābhyupagame $ tatra śūnyaiva śūnyadhīḥ &
abhāvo bhāvarūpeṇa % bhātīti yadi manyate // MVibhr_122 //
anyathā khyātir eveṣṭā $ śūnyaṃ tad api cen matam &
naitad vipratiṣidhyete % śūnyatābhāvarūpate // MVibhr_123 //

ato 'taddeśakālatva- $ mātraṃ tasyeha śūnyatā &
nanv asti yad yathā vastu % tathā khyātau na vibhramaḥ // MVibhr_124 //

na yathāsti tathā khyātau $ śūnyakhyāter na mucyate &
kecid āhuḥ prakāribhyaḥ % prakārā na cakāsati // MVibhr_125 //

viviktās te tathā bhānti $ te ca santa iti sthitiḥ &
anye tanmātraśūnyatvaṃ % manvate nānyathā bhramaḥ // MVibhr_126 //

nānyathā dhīr vastuniṣṭhā $ vastvālambād vinā na sā &
svayaṃ tu vārttikakṛtā % samādhir iha varṇitaḥ // MVibhr_127 //

bhāvāntaram abhāvo 'nyo $ na kaścid anirūpaṇāt &
satyaṃ yathāsti na tathā % bhāsane vibhramo mataḥ // MVibhr_128 //

na yenāsti prakāreṇa $ na tu tucchaḥ pratīyate &
tathā katham abhāvyo 'sya % sa hi bhāti tathā ca saḥ // MVibhr_129 //

bhāvāntaram abhāvo hi $ kayācit tu vyapekṣayā &
anyathākhyātipakṣe ca % na prakārāntaraṃ na sat // MVibhr_130 //

anyasya ca na tasyeti $ khyātir yuktā mṛṣā ca sā &
prakārāntarasaṃsargo % nanv asann eva bhāsate // MVibhr_131 //

saṃvedyaṃ nanyarupatvam $ anyasya .............. &
bhinnayor atra saṃsargo % na kaścid avabhāsate // MVibhr_132 //

anyātmanāparakhyātiḥ $ sa cābhāve 'sya tan mṛṣā &
abhāvagrāhiṇī buddhir % bhāvāntaram upāśritā // MVibhr_133 //

tadanyasmāt pṛthaktvena $ nirupākhyo na vidyate &
ato bhāvāntaraṃ muktvā % tatrābhāvānirūpaṇāt // MVibhr_134 //

na buddhyā bhāvaśūnyatvaṃ $ mṛṣā ceti vipaścitaḥ &
na vai śaśaviṣāṇe 'pi % khyātasya nirupākhyatā // MVibhr_135 //

śaśasaṃsargirūpaṃ hi $ viṣāṇaṃ tatra gamyate &
avastu tac ca no yena % khuradharmiṇi vīkṣitam // MVibhr_136 //

asaṃsṛṣṭasya so 'bhāva $ iti khyātir mṛṣā ca sā &
aṅgulyagre hastiyūtham % ity eṣā pratibhā tathā // MVibhr_137 //

svapne 'py avartamānasya $ grahaṇaṃ vartamānavat &
nāviśeṣaḥ khapuṣpāc ca % svakāle tasya vastutā // MVibhr_138 //

tatkālam eva hi jñeyaṃ $ jñānam eva tu saṃprati &
vartamānatvam apy atra % dṛṣṭam anyatra rūpyate // MVibhr_139 //

anyasyāpy anyathā dṛṣṭiḥ $ parasparavirodhinām &
atyantānanubhūtatvam % asti tatkāritaṃ yataḥ // MVibhr_140 //

na jñeyaśūnyaṃ vijñānaṃ $ svātmahāniprasaṅgataḥ &
nirupākhyād ātmayogād % asvātantryāc ca cetasaḥ // MVibhr_141 //

pramāṇavanty adṛṣṭāni $ kalpyante subahūny api &
saṃskāracchedahetūnāṃ % tattvaṃ naikāntataḥ sthitam // MVibhr_142 //

janmāntarānubhūtaṃ ca $ na smaryata iti sthitam &
tatkarmaphalasaṃbandhaṃ % pratīti pratijānate // MVibhr_143 //

tathā hy anādau saṃsāre $ karmabhedān smarann api &
anantakṛtakarmatvāt % ko vidyāt kasya kiṃ phalam // MVibhr_144 //

svāntasyopaplavaḥ svapne $ smṛtibījasya bodhakaḥ &
tasya ca jagrato 'bhāvān % nodeti svapnadarśanam // MVibhr_145 //

kāmādyupaplave 'py evaṃ $ kāryādhikyam udāhṛtam &
agrāhyam eva gṛhṇāti % svayaṃ kalpayati hy ayam // MVibhr_146 //

doṣakṣatasya manasas $ tat kāryaṃ ................. &
tad adhyārope no gauṇī % tathety adhyavasāyataḥ // MVibhr_147 //

khyāti sannihite 'śūnyaṃ $ sad bhāvāntaraghaṭṭitam &
prabhāsatām asattā tu % no śūnyaṃ tad anātmakam // MVibhr_148 //

........ ........ // MVibhr_149 //

evaṃ nirvacanīyā ca $ nāvidyā parihāsyate &
avidyātvaṃ yato 'nyasya % sānyarūpaṃ prakāśayet // MVibhr_150 //

........ ........ // MVibhr_151 //
........ ........ // MVibhr_152 //
........ ........ // MVibhr_153 //

bādhyajñānasya mithyātvaṃ $ nānyathā vyavatiṣṭhate &
tena yāvad bādhanīyaṃ % tāvan mithyeti yujyate // MVibhr_154 //

bhrāntijñeye ca bāhyatvaṃ $ bādhakair na nirasyate &
na gamyate 'ntarvartitvaṃ % nānirvācyatayā matiḥ // MVibhr_155 //

kiṃ tv ataddeśakālatvaṃ $ gamyate bāhyavastunaḥ &
tasmān na bāhyavastutvaṃ % mṛṣā bodhān na bādhanāt // MVibhr_156 //

prasaktapratiṣedhātmā $ bādho 'khyātau na yujyate &
sādhayaty anyathā khyātiṃ % bādha eva ca naḥ sphuṭam // MVibhr_157 //

prasañjikā hi nākhyātir $ asmatpakṣe tu yujyate &
na cāgrahaniṣedho 'yaṃ % sarvajñānaprasaṅgataḥ // MVibhr_158 //

vivekadhīr niṣedho 'yaṃ $ na pratītyānugamyate &
na krame yaugapadye vā % vivekamatir īdṛśī // MVibhr_159 //

avivekagrahe syāc cet $ satyaṃ na tu viviktayoḥ &
agrahe prāptyabhāvena % prāpteḥ pūrvaṃ tu yujyate // MVibhr_160 //

........ $ ........ &
dvayor abhāvāt svapne ca % viveko gamyate kayoḥ // MVibhr_161 //
smṛtatvenāvivikte cet $ tathā bādhā vihanyate &
syāt sarvaivaṃvidhā bādhā % paścāt dharmiṇi dharmadhīḥ // MVibhr_162 //

tad yuktaṃ bādhakajñānād $ vācoyuktir iyaṃ bhavet &
arthe 'nyathāpi saty eṣa % dhiyākāraḥ pratīyate // MVibhr_163 //

ātmakhyātau sarvam evāntar āhuḥ $ śūnyakhyātau śūnyam eveti kecit &
akhyātau no tattvamithyāvibhāgas % tasmād eṣāṃ vibhramāṇāṃ vivekaḥ // MVibhr_164 //