Mañjuśrīnāmasaṃgīti

Header

This file is an html transformation of sa_maJjuzrInAmasaMgIti.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Ian Sinclair

Contribution: Ian Sinclair

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from manjnsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Manjusrinamasamgiti
Based on the edition by Janardan Shastri Pandey in 'Bauddhastotrasamgraha',
Sarnath 1994, pp. 5-20.
[GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18]

Input by Ian Sinclair, 2003
(This is a work in progress - comments or corrections welcome)

TEXT WITH PADA MARKERS

Revisions:


Text

advayaparamārthā nāmasaṃgīti

oṃ namaḥ śrīmahāmañjunāthāya

atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ
trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ // Mns_1

vibuddhapuṇḍarīkākṣaḥ protphullakamalānanaḥ
prollālayan vajravaraṃ svakareṇa muhurmuhuḥ // Mns_2

bhṛkuṭītaraṅgapramukhair anantair vajrapāṇibhiḥ
durdāntadamakair vīrair vīrabībhatsarūpibhiḥ // Mns_3

ullālayadbhiḥ svakaraiḥ prasphuradvajrakoṭibhiḥ
prajñopāyamahākaruṇājagadarthakaraiḥ paraḥ // Mns_4

hṛṣṭatuṣṭāśayair muditaiḥ krodhavigraharūpibhiḥ
buddhakṛtyakarair nāthaiḥ sārddhaṃ praṇatavigrahaiḥ // Mns_5

praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgatam
kṛtāñjalipuṭo bhūtvā idam āha sthito 'grataḥ // Mns_6

maddhitāya mamārthāya anukampāya me vibho
māyājālābhisaṃbodhiṃ yathā lābhī bhavāmy aham // Mns_7

ajñānapaṅkamagnānāṃ kleśavyākulacetasām
hitāya sarvasattvānām anuttaraphalāptaye // Mns_8

prakāśayatu saṃbuddho bhagavāñ śāstā jagadguruḥ
mahāsamayatattvajña indrayāśayavit paraḥ // Mns_9

bhagavajjñānakāyasya mahoṣṇīṣasya gīṣpateh
mañjuśrījñānasattvasya jñānamūrteḥ svayambhuvaḥ // Mns_10

gambhīrārthām udārārthaṃ mahārthām asamāṃ śivām
ādimadhyāntakalyāṇīṃ nāmasaṃgītim uttamām // Mns_11

yātītair bhāṣitā buddhair bhāṣiṣyante hy anāgatāḥ
pratyutpannāś ca saṃbuddhā yāṃ bhāṣante punaḥ punaḥ // Mns_12

māyājāle mahātantre yā cāsmin saṃpragīyate
mahāvajradharair hṛṣṭair ameyair mantradhāribhiḥ // Mns_13

ahaṃ caināṃ dhārayiṣyāmy ā niryāṇāṃ dṛḍhāśayaḥ
yathā bhavāmy ahaṃ nātha sarvasaṃbuddhaguhyadhṛk // Mns_14

prakāśayiṣye sattvānāṃ yathāśayaviśeṣataḥ
aśeṣakleśanāśāya aśeṣājñānahānaye // Mns_15

evam adhyeṣya guhyendro vajrapāṇis tathāgatam
kṛtāñjalipuṭo bhūtvā prahvakāyaḥ sthito 'grataḥ // Mns_16

iti adhyeṣaṇajñānagāthāḥ ṣoḍaśa |

atha śākyamunir bhagavān saṃbuddho dvipadottamaḥ
nirṇamayyāyatāṃ sphītaṃ svajihvāṃ svamukhāc chubhām // Mns_17

smitaṃ saṃdarśya lokānām apāyatrayaśodhanam
trilokābhāsakaraṇaṃ caturmārāriśāsanam // Mns_18

trilokam āpūrayantyā brāhmyā madhurayā girā
pratyabhāṣata guhyendraṃ vajrapāṇiṃ mahābalam // Mns_19

sādhu vajradhara śrīman sādhu te vajrapāṇaye
yas taṃ jagaddhitārthāya mahākaruṇayānvitaḥ // Mns_20

mahārthāṃ nāmasaṃgītiṃ pavitrām aghanāśinīm
mañjuśrījñānakāyasya mattaḥ śrotuṃ samudyataḥ // Mns_21

tat sādhu deśayāmy eṣaḥ ahaṃ te guhyakādhipa
śṛṇu tvam ekāgramanās tat sādhu bhagavann iti // Mns_22

iti prativacanajñānagāthāḥ ṣaṭ |

atha śākyamunir bhagavān sakalaṃ mantrakulaṃ mahat
mantravidyādharakulaṃ vyavalokya kulatrayam // Mns_23

lokalokottarakulaṃ lokālokakulaṃ mahat
mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat // Mns_24

iti ṣaṭkulāvalokanajñānagāthe dve |

imāṃ ṣaṇmantrarājānāṃ saṃyuktām advayodayām
anutpādadharmiṇīṃ gāthāṃ bhāṣate sma girāṃ pateḥ // Mns_25

a ā i ī u ū e ai o au aṃ aḥ sthito hṛdi
jñānamūrtir ahaṃ buddho buddhānāṃ tryadhvavartinām // Mns_26

oṃ vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye /
jñānakāyavāgiśvarārāpacanāya te namaḥ // Mns_27*

iti māyājālābhisaṃbodhikramagāthās tisraḥ |

tad yathā bhagavān buddhaḥ saṃbuddho 'kārasambhavaḥ
akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ // Mns_28

mahāprāṇo hy anutpādo vāgudāhāravarjitaḥ
sarvābhilāpahetvagryaḥ sarvavāksuprabhāsvaraḥ // Mns_29

mahāmahamahārāgaḥ sarvasattvaratiṃkaraḥ
mahāmahamahādveṣaḥ sarvakleśamahāripuḥ // Mns_30

mahāmahamahāmoho mūḍhadhīmohasūdanaḥ
mahāmahamahākrodho mahākrodharipur mahān // Mns_31

mahāmahamahālobhaḥ sarvalobhaniṣūdanaḥ
mahākāmo mahāsaukhyo mahāmodo mahāratiḥ // Mns_32

mahārūpo mahākāyo mahāvarṇo mahāvapuḥ
mahānāmā mahodāro mahāvipulamaṇḍalaḥ // Mns_33

mahāprajñāyudhadharo mahākleśāṅkuśo 'graṇīḥ
mahāyaśā mahākīrtir mahājyotir mahādyutiḥ // Mns_34

mahāmāyādharo vidvān mahāmāyārthasādhakaḥ
mahāmāyāratirato mahāmāyendrajālikaḥ // Mns_35

mahādānapatiḥ śreṣṭho mahāśīladharo 'graṇīḥ
mahākṣāntidharo dhīro mahāvīryaparākramaḥ // Mns_36

mahādhyānasamādhistho mahāprajñāśarīradḥṛk
mahābalo mahopāyaḥ praṇidhir jñanasāgaraḥ // Mns_37

mahāmaitrīmayo 'meyo mahākāruṇiko 'gradhīḥ
mahāprajño mahādhīmān mahopāyo mahākṛtiḥ // Mns_38

mahāṛddhibalopeto mahāvego mahājavaḥ
maharddhiko maheśākhyo mahābalaparākramaḥ // Mns_39

mahābhavādrīsaṃbhettā mahāvajradharo ghanaḥ
mahākrūro mahāraudro mahābhayabhayaṃkaraḥ // Mns_40

mahāvidyottamo nātho mahāmantrottamo guruḥ
mahāyānanayārūḍho mahāyānanayottamaḥ // Mns_41

iti vajradhātumaṇḍalajñānagāthāś caturdaśa |

mahāvairocano buddho mahāmaunī mahāmuniḥ
mahāmantranayodbhūto mahāmantranayātmakaḥ // Mns_42

daśapāramitāprapto daśapāramitāśrayaḥ
daśapāramitāśuddhir daśapāramitānayaḥ // Mns_43

daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ
daśajñānaviśuddhātmā daśajñānaviśuddhadhṛk // Mns_44

daśākāro daśārthārtho munīndro daśabalo vibhuḥ
aśeṣaviśvārthakaro daśākāravaśī mahān // Mns_45

anādir niṣprapañcātmā śuddhātmā tathatātmakaḥ
bhūtavādī yathāvādī tathākārī ananyavāk // Mns_46

advayo 'dvayavādī ca bhūtakoṭivyavasthitaḥ
nairātmyasiṃhanirṇādī kutīrthyamṛgabhīkaraḥ // Mns_47

sarvatrago 'moghagatis tathāgatamanojavaḥ
jino jitārir vijayo cakravartī mahābalaḥ // Mns_48

gaṇamukhyo gaṇācāryo gaṇeśo gaṇapatir vaśī
mahānubhāvo dhaureyo 'nanyaneyo mahānayaḥ // Mns_49

vāgīśo vākpatir vāgmī vācaspatir anantagīḥ
satyavāk satyavādī ca catuḥsatyopadeśakaḥ // Mns_50

avaivartiko hy anāgāmī khaḍgaḥ pratyekanāyakaḥ
nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ // Mns_51

arhan kṣīṇāsravo bhikṣur vītarāgo jitendriyaḥ
kṣemaprāpto 'bhayaprāptaḥ śītībhūto hy anāvilaḥ // Mns_52

vidyācaraṇasaṃpannaḥ sugato lokavit paraḥ
nirmamo nirahaṃkāraḥ satyadvayanayasthitaḥ // Mns_53

saṃsārapārakoṭisthaḥ kṛtakṛtyaḥ sthalasthitaḥ
kaivalyajñānaniṣṭhyūtaḥ prajñāśastro vidāraṇaḥ // Mns_54

saddharmo dharmarāḍ bhāsvāṃl lokālokakaraḥ paraḥ
dharmeśvaro dharmarājaḥ śreyomārgopadeśakaḥ // Mns_55

siddhārthaḥ siddhasaṃkalpaḥ sarvasaṃkalpavarjitah
nirvikalpo 'kṣayo dhātur dharmadhātuḥ paro 'vyayaḥ // Mns_56

puṇyavān puṇyasaṃbhāro jñānaṃ jñānākaraṃ mahat
jñānavān sadasajjñānī saṃbhāradvayasaṃbhṛtaḥ // Mns_57

śāśvato viśvarāḍ yogī dhyānaṃ dhyeyo dhiyāṃ patiḥ
pratyātmavedyo hy acalaḥ paramādyas trikāyadhṛk // Mns_58

pañcakāyātmako buddhaḥ pañcajñānātmako vibhuḥ
pañcabuddhātmamukuṭaḥ pañcacakṣur asaṅgadhṛk // Mns_59

janakaḥ sarvabuddhānāṃ buddhaputraḥ paro varaḥ
prajñābhavodbhavo yonir dharmayonir bhavāntakṛt // Mns_60

ghanaikasāro vajrātmā sadyojāto jagatpatiḥ
gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān // Mns_61

vairocano mahādīptir jñānajyotir virocanaḥ
jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ // Mns_62

vidyārājo 'gramantreśo mantrarājo mahārthakṛt
mahoṣṇīṣo 'dbhūtoṣṇīṣo viśvadarśī viyatpatiḥ // Mns_63

sarvabuddhātmabhāvāgryo jagadānandalocanaḥ
viśvarūpī vidhātā ca pūjyo mānyo mahāṛṣiḥ // Mns_64

kulatrayadharo mantrī mahāsamayamantradhṛk
ratnatrayadharaḥ śreṣṭhas triyānottamadeśakaḥ // Mns_65

amoghapāśo vijayī vajrapāśo mahāgrahaḥ
vajrāṅkuśo mahāpāśaḥ vajrabhairavabhīkaraḥ // Mns_66

iti suciśuddhadharmadhātujñānagāthāḥ pādonapañcaviṃśatiḥ |

krodharāṭ ṣaṇmukho bhīmaḥ ṣaṇnetraḥ ṣaḍbhūjo balī
daṃṣṭrakarālaḥ kaṅkālo halāhalaḥ śatānanaḥ // Mns_67

yamāntako vighnarājo vajravego bhayaṃkaraḥ
vighuṣṭavajro hṛdvajro māyāvājro mahodaraḥ // Mns_68

kuliśeśo vajrayonir vajramaṇḍo nabhopamaḥ
acalaikajaṭāṭopo gajacarmapaṭārdradhṛk // Mns_69

hāhākāro mahāghoro hīhīkāro bhayānakaḥ
aṭṭahāso mahāhāso vajrahāso mahāravaḥ // Mns_70

vajrasattvo mahāsattvo vajrarājo mahāsukhaḥ
vajracaṇḍo mahāmodo vajrahūṃkārahūṃkṛtiḥ // Mns_71

vajrabāṇāyudhadharo vajrakhaḍgo nikṛntanaḥ
viśvavajradharo vajrī ekavajrī raṇañjahaḥ // Mns_72

vajrajvālākarālākṣo vajrajvālāśiroruhaḥ
vajrāveśo mahāveśaḥ śatākṣo vajralocanaḥ // Mns_73

vajraromāṅkuratanur vajraromaikavigrahaḥ
vajrakoṭinakhārambho vajrasāraghanacchaviḥ // Mns_74

vajramālādharaḥ śrīmān vajrābharaṇabhūṣitaḥ
hāhāṭṭahāso nirghoṣo vajraghoṣaḥ ṣaḍakṣaraḥ // Mns_75

mañjughoṣo mahānādas trailokyaikaravo mahān
ākāśadhātuparyantaghoṣo ghoṣavatāṃ varaḥ // Mns_76

ity ādarśajñānagāthāḥ pādena sārdhaṃ daśa |

tathatābhūtanairātmyabhūtakoṭir anakṣaraḥ
śūnyatāvādivṛṣabho gambhīrodāragarjanaḥ // Mns_77

dharmaśaṅkhyo mahāśabdo dharmagaṇḍī mahāraṇaḥ
apratiṣṭhatanirvāṇo daśadigdharmadundubhiḥ // Mns_78

arūpo rūpavān agryo nānarūpo manomayaḥ
sarvarūpāvabhāsaśrīr aśeṣapratibimbadhṛk // Mns_79

apradhṛṣyo maheśākhyas traidhātukamaheśvaraḥ
samucchritāryamārgastho dharmaketur mahodayaḥ // Mns_80

trailokyaikakumārāṅgaḥ sthaviro vṛddhaḥ prajāpatiḥ
dvātriṃśallakṣaṇadharaḥ kāntas trailokyasundaraḥ // Mns_81

lokajñānaguṇācāryo lokācāryo viśāradaḥ
nāthas trātā trilokāptaḥ śaraṇaṃ tāyy anuttaraḥ // Mns_82

gaganābhogasaṃbhogaḥ sarvajñajñānasāgaraḥ
avidyāṇḍakośasaṃbhettā bhavapañjaradāraṇaḥ // Mns_83

śamitāśeṣasaṃkleśaḥ saṃsārārṇavapāragaḥ
jñānābhiṣekamukuṭaḥ samyaksaṃbuddhabhūṣaṇaḥ // Mns_84

triduḥkhaduḥkhaśamanas tryanto 'nantas trimuktigaḥ
sarvāvaraṇanirmukta ākāśasamatāṃ gataḥ // Mns_85

sarvakleśamalātitas tryadhvānadhvagatiṃ gataḥ
sarvasattvamahānāgo guṇaśekharaśekharaḥ // Mns_86

sarvopādhivinirmukto vyomavartmani susthitaḥ
mahācintāmaṇidharaḥ sarvaratnottamo vibhuḥ // Mns_87

mahākalpataruḥ sphīto mahābhadraghaṭottamaḥ
sarvasattvārthakṛt kartā hitaiṣī sattvavatsalaḥ // Mns_88

śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ
sattvendriyajño velajño vimuktitrayakovidaḥ // Mns_89

guṇī guṇajño dharmajñaḥ praśasto maṅgalodayaḥ
sarvamaṅgalamāṅgalyaḥ kīrtir lakṣmīr yaśaḥ śubhaḥ // Mns_90

mahotsavo mahāśvāso mahānando mahāratiḥ
satkāraḥ satkṛtir bhūtiḥ pramodaḥ śrīr yaśaspatiḥ // Mns_91

vareṇyo varadaḥ śreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ
mahābhayāriḥ pravaro niḥśeṣabhayanāśanaḥ // Mns_92

śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭimān
pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ // Mns_93

mahāvratadharo mauñjī brahmacārī vratottamaḥ
mahātapās taponiṣṭhaḥ snātako gautamo 'graṇīḥ // Mns_94

brahmavid brāhmaṇo brahmā brahmanirvāṇam āptavān
muktir mokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ // Mns_95

nirvāṇaṃ nirvṛtiḥ śāntiḥ śreyo niryāṇam antagaḥ
sukhaduḥkhāntakṛn niṣṭhā vairāgyam upādhikṣayaḥ // Mns_96

ajayo 'nupamo 'vyakto nirābhāso nirañjanaḥ
niṣkalaḥ sarvago vyāpī sūkṣmo bījam anāśravaḥ // Mns_97

arajo virajo vimalo vāntadoṣo nirāmayaḥ
suprabuddho vibuddhātmā sarvajñāḥ sarvavit paraḥ // Mns_98

vijñānadharmatātīto jñān amadvayarūpadhṛk
nirvikalpo nirābhogas tryadhvasaṃbuddhakāryakṛt // Mns_99

anādinidhano buddha ādibuddho niranvayaḥ
jñānaikacakṣur amalo jñānamūrtis tathāgataḥ // Mns_100

vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ
vadatāṃ varo variṣṭho vādisiṃho 'parājitaḥ // Mns_101

samantadarśī pramodyas tejomālī sudarśanaḥ
śrīvatsaḥ suprabho dīptir bhā bhāsurakaradyutiḥ // Mns_102

mahābhiṣagvaraḥ śreṣthaḥ śalyahartā niruttaraḥ
aśeṣabhaiṣajyataruḥ kleśavyādhir mahāripuḥ // Mns_103

trailokyatilakaḥ kāntaḥ śrīmān nakṣatramaṇḍalaḥ
daśadigvyomaparyyanto dharmadhvajamahocchrayaḥ // Mns_104

jagacchatraikavipulo maitrīkaruṇamaṇḍalaḥ
padmanṛtyeśvaraḥ śrīmān ratnacchatro mahāvibhuḥ // Mns_105

sarvabuddhamahārājaḥ sarvabuddhātmabhāvadhṛk
sarvabuddhamahāyogaḥ sarvabuddhaikaśāsanaḥ // Mns_106

vajraratnābhiṣekaśrīḥ sarvaratnādhipeśvaraḥ
sarvalokeśvarapatiḥ sarvavajradharādhipaḥ // Mns_107

sarvabuddhamahācittaḥ sarvabuddhamanogatiḥ
sarvabuddhamahākāyaḥ sarvabuddhasarasvatī // Mns_108

vajrasūryo mahāloko vajrenduvimalaprabhaḥ
virāgādimahārāgo viśvavarṇojjvalaprabhaḥ // Mns_109

saṃbuddhavajraparyaṅko buddhasaṃgītidharmadhṛk
buddhapadmodbhavaḥ śrīmān sarvajñajñānakoṣadhṛk // Mns_110

viśvamāyādharo rājā buddhavidyādharo mahān
vajratīkṣno mahākhaḍgo viśuddhaḥ paramākṣaraḥ // Mns_111

duḥkhacchedamahāyānavajradharmamahāyudhaḥ
jinajig vajragāmbhīryo vajrabuddhir yathārthavit // Mns_112

sarvapāramitāpūrī sarvabhūmivibhūṣaṇaḥ
viśuddhadharmanairātmyaḥ samyagjñānenduhṛtprabhaḥ // Mns_113

māyājālamahodyogaḥ sarvatantrādhipaḥ paraḥ
aśeṣavajraparyaṅko niḥśeṣajñānakāyadhṛk // Mns_114

samantabhadraḥ sumatiḥ kṣitigarbho jagaddhṛtiḥ
sarvabuddhamahāgarbho viśvanirmāṇacakradhṛk // Mns_115

sarvabhāvasvabhāvāgryaḥ sarvabhāvasvabhāvavadḥrk
anutpādadharmā viśvārthaḥ sarvadharmasvabhāvadḥrk // Mns_116

ekakṣaṇamahāprajñaḥ sarvadharmāvabodhadhṛk
sarvadharmābhisamayo bhūtāntamunir agradhīḥ // Mns_117

stimitaḥ suprasannātmā samyaksaṃbuddhabodhidhṛk
pratyakṣaḥ sarvabuddhānāṃ jñānārciḥ suprabhāsvaraḥ // Mns_118

iti pratyavekṣaṇajñānagāthāḥ dvācatvāriṃśat |

iṣṭārthasādhakaḥ paraḥ sarvāpāyaviśodhakaḥ
sarvasattvottamo nāthaḥ sarvasattvapramocakaḥ // Mns_119

kleśasaṃgrāmaśūraikaḥ ajñānaripudarpahā
dhīḥ śṛṅgāradharaḥ śrīmān vīrabībhatsarūpadhṛk // Mns_120

bāhuduṇḍaśatākṣepaḥ padanikṣepanarttanaḥ
śrīmacchatabhujābhogagaganābhoganarttanaḥ // Mns_121

ekapādatalākrāntamahīmaṇḍatale sthitaḥ
brahmāṇḍaśikharākrāntapādāṅguṣṭhanakhe sthitaḥ // Mns_122

ekārtho 'dvayadharmārthaḥ paramārtho 'vinaśvaraḥ
nānāvijñaptirūpārthaś cittavijñānasaṃtatiḥ // Mns_123

aśeṣabhāvārtharatiḥ śūnyatāratir agradhīḥ
bhavarāgādyatītaś ca bhavatrayamahāratiḥ // Mns_124

śuddhaḥ śubhrābhradhavalaḥ śaraccandrāṃśusuprabhaḥ
bālārkamaṇḍalacchāyo mahārāganakhaprabhaḥ // Mns_125

indranīlāgrasaccīro mahānīlakacāgradhṛk
mahāmaṇimayūkhaśrīr buddhanirvāṇabhūṣaṇaḥ // Mns_126

lokadhātuśatākampī ṛddhipādamahākramaḥ
mahāsmṛtidharas tattvaś catuḥsmṛtisamādhirāṭ // Mns_127

bodhyaṅgakusumāmodas tathāgataguṇodadhiḥ
aṣṭāṅgamārganayavit samyaksaṃbuddhamārgavit // Mns_128

sarvasattvamahāsaṅgo niḥsaṅgo gaganopamaḥ
sarvasattvamanojātaḥ sarvasattvamanojavaḥ // Mns_129

sarvasattvendriyārthajñaḥ sarvasattvamanoharaḥ
pañcaskandhārthatattvajñaḥ pañcaskandhaviśuddhadhṛk // Mns_130

sarvaniryāṇakoṭisthaḥ sarvaniryāṇakovidaḥ
sarvaniryāṇamārgasthaḥ sarvaniryāṇadeśakaḥ // Mns_131

dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk
catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk // Mns_132

dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit
viṃśatyākārasaṃbodhir vibuddhaḥ sarvavit paraḥ // Mns_133

ameyabuddhanirmāṇakāyakoṭivibhāvakaḥ
sarvakṣaṇābhisamayaḥ sarvacittakṣaṇārthavit // Mns_134

nānāyānanayopāyajagadarthavibhāvakaḥ
yānatritayaniryāta ekayānaphale sthithaḥ // Mns_135

kleśadhātuviśuddhātmā karmadhātukṣayaṃkaraḥ
oghodadhisamuttīrṇo yogakāntāraniḥsṛtaḥ // Mns_136

kleśopakleśasaṃkleśasuprahīṇasavāsanaḥ
prajñopāyamahākaruṇā amoghajagadarthakṛt // Mns_137

sarvasaṃjñāprahīṇārtho vijñānārtho nirodhakṛt
sarvasattvamanoviṣayaḥ sarvasattvamanogatiḥ // Mns_138

sarvasattvamano'ntasthas taccittasamatāṃ gataḥ
sarvasattvamanohlādī sarvasattvamanoratiḥ // Mns_139

siddhānto vibhramāpetaḥ sarvabhrāntivivarjitaḥ
niḥsaṃdigdhamatis tryarthaḥ sarvārthas triguṇātmakaḥ // Mns_140

pañcaskandhārthas trikālaḥ sarvakṣaṇavibhāvakaḥ
ekakṣaṇābhisaṃbuddhaḥ sarvabuddhasvabhāvadhṛk // Mns_141

anaṅgakāyaḥ kāyāgryaḥ kāyakoṭivibhāvakaḥ
aśeṣarūpasandarśī ratnaketur mahāmaṇiḥ // Mns_142

iti samatājñānatathāścaturviṃśatiḥ |

sarvasaṃbuddhaboddhavyo buddhabodhir anuttaraḥ
anakṣaro mantrayonir mahāmantrakulatrayaḥ // Mns_143

sarvamantrārthajanako mahābindur anakṣaraḥ
pañcākṣaro mahāśūnyo binduśūnyaḥ ṣaḍakṣaraḥ // Mns_144

sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudhṛk
akalaḥ kalanātītaś caturthadhyānakoṭidhṛk // Mns_145

sarvadhyānakalābhijñāḥ samādhikulagotravit
samādhikāyaḥ kāyāgryaḥ sarvasaṃbhogakāyarāṭ // Mns_146

nirmāṇakāyaḥ kāyāngryo buddhanirmāṇavaṃśadhṛk
daśadigviśvanirmāṇo yathāvaj jagadarthakṛt // Mns_147

devātidevo devendraḥ surendro dānavādhipaḥ
amarendraḥ suraguruḥ pramathaḥ pramatheśvaraḥ // Mns_148

uttīrṇabhavakāntāra ekaḥ śāstā jagadguruḥ
prakhyātadaśadigloko dharmadānapatir mahān // Mns_149

maitrīsannahasannaddhaḥ karuṇāvarmavarmitaḥ
prajñākhaḍgadhanurbāṇaḥ kleśājñānaraṇaṃjahaḥ // Mns_150

mārārir mārajid vīraś caturmārabhayāntakṛt
sarvamāracamūjetā saṃbuddho lokanāyakaḥ // Mns_151

vandyaḥ pūjyo 'bhivādyaś ca mānanīyaś ca nityaśaḥ
arcanīyatamo mānyo namasyaḥ paramo guruḥ // Mns_152

trailokyaikakramagatir vyomaparyyantavikramaḥ
traividyaḥ śrotriyaḥ pūtaḥ ṣaḍabhijñaḥ ṣaḍanusmṛtiḥ // Mns_153

bodhisattvo mahāsattvo lokātīto maharddhikaḥ
prajñāpāramitāniṣṭhaḥ prajñātattvatvam āgataḥ // Mns_154

ātmavit paravit sarvaḥ savīryo hy agrapudgalaḥ
sarvopamām atikrānto jñeyo jñānādhipaḥ paraḥ // Mns_155

dharmadānapatiḥ śreṣṭhaś caturmudrārthadeśakaḥ
paryupāsyatamo jagatāṃ niryāṇatrayayāyinām // Mns_156

paramārthaviśuddhaśrīs trailokyasubhago mahān
sarvasampatkaraḥ śrīmān mañjuśrīḥ śrīmatāṃ varaḥ // Mns_157

iti kṛtyānuṣṭhānajñānagāthāḥ pañcadaśaḥ |

namas te varadavajrāgrya bhūtakoṭe namo 'stu te
namas te śūnyatāgarbha buddhabodhe namostu te // Mns_158

buddharāga namas te 'stu buddhakāma namo namaḥ
buddhaprīte namas tubhyaṃ buddhamoda namo namaḥ // Mns_159

buddhasmita namas tubhyaṃ buddhahāsa namo namaḥ
buddhavāca namas tubhyaṃ buddhabhāva namo namaḥ // Mns_160

abhavodbhava namas tubhyaṃ namas te buddhasaṃbhava
gaganodbhava namas tubhyaṃ namas te jñānasaṃbhava // Mns_161

māyājāla namas tubhyaṃ namas te buddhanāṭaka
namas te sarvasarvebhyo jñānakāya namo 'stu te // Mns_162

[...] iyamasau vajrapāṇeḥ vajradharabhagavato jñānamūrteḥ sarvatathāgatajñānakāyasya mañjuśrījñānasattvasyāveṇikapariśuddhā nāmasaṃgitistavānuttaraprītiprāsādamahodvilya saṅjananārthahṃ, kāyavāṅmanoguhyapariśuddhyai, aparipūrṇapariśuddhabhūmiparimitāpuṇyajñānasaṃbhāraparipūripariśuddhyai, anadhigatānuttarārthasyādhigamāya, aprāptasya prāptyai, yāvatsarvatathāgatasarvadharmanetrīsaṃdhāraṇārthaṃ ca mayā deśitā, saṃprakāśitā, vivṛtā, vibhajitottānikṛtā, adhiṣṭhatā cayaṃ mayā vajrapāṇe vajradhara tava santāne citte sarvamantradharmatādhiṣṭhāneneti || Mns_163 || iti prathamacakrasyeyamanuśaṃsā ekādaśa padāni

[...]

atha vajradharaḥ śrīmān hṛṣṭatuṣṭaḥ kṛtāñjaliḥ
praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgataṃ // Mns_*1

anyaiś ca bahubhir nāthair guhyendrair vajrapāṇibhiḥ
sa sārddhaṃ krodharājānaiḥ provācoccair idaṃ vacaḥ // Mns_*2

anumodāmahe nātha sādhu sādhu subhāṣitam
kṛto 'smākaṃ mahān arthaḥ samyaksaṃbodhiprāpakaḥ // Mns_*3

jagataś cāpy ānāthasya vimuktiphalakāṅkṣiṇaḥ
śreyo mārgo viśuddho 'yaṃ māyājālanayoditaḥ // Mns_*4

gambhīrodāravaipulyo mahārtho jagadarthakṛt
buddhānāṃ viṣayo hy eṣa samyaksaṃbuddhabhāṣitaḥ // Mns_*5

ity upasaṃhāragāthāḥ pañca |

ārthamāyājālaṣoḍaśasāhāsrikān mahāyogatantrāntaḥ pātisamādhijālapaṭalād bhagavatā śrīśākyamuninā bhāṣitā bhagavato mañjuśrījñānasattvasyādvayaparamārtha nāmasaṃgītiḥ parisamāptā |

paṇḍita ratnakāji vajrācāryasya bauddhastotrasaṃgrahoddhṛta saṃgrahakartā sampādakaśca janārdanaśāstrī pāṇḍeyaḥ ī. siṅ. likhyata, jayakarta, yavadvīpa, saṃ. 1423