Manjusrinamasamgiti
Based on the edition by Janardan Shastri Pandey in 'Bauddhastotrasamgraha',
Sarnath 1994, pp. 5-20.
[GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18]

Input by Ian Sinclair, 2003
(This is a work in progress - comments or corrections welcome)



TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


advayaparamārthā nāmasaṃgīti

oṃ namaḥ śrīmahāmañjunāthāya
atha vajradharaḥ śrīmān $ durdāntadamakaḥ paraḥ &
trilokavijayī vīro % guhyarāṭ kuliśeśvaraḥ // Mns_1 //
vibuddhapuṇḍarīkākṣaḥ $ protphullakamalānanaḥ &
prollālayan vajravaraṃ % svakareṇa muhurmuhuḥ // Mns_2 //
bhṛkuṭītaraṅgapramukhair $ anantair vajrapāṇibhiḥ &
durdāntadamakair vīrair % vīrabībhatsarūpibhiḥ // Mns_3 //
ullālayadbhiḥ svakaraiḥ $ prasphuradvajrakoṭibhiḥ &
prajñopāyamahākaruṇā- % jagadarthakaraiḥ paraḥ // Mns_4 //
hṛṣṭatuṣṭāśayair muditaiḥ $ krodhavigraharūpibhiḥ &
buddhakṛtyakarair nāthaiḥ % sārddhaṃ praṇatavigrahaiḥ // Mns_5 //
praṇamya nāthaṃ saṃbuddhaṃ $ bhagavantaṃ tathāgatam &
kṛtāñjalipuṭo bhūtvā % idam āha sthito 'grataḥ // Mns_6 //
maddhitāya mamārthāya $ anukampāya me vibho &
māyājālābhisaṃbodhiṃ % yathā lābhī bhavāmy aham // Mns_7 //
ajñānapaṅkamagnānāṃ $ kleśavyākulacetasām &
hitāya sarvasattvānām % anuttaraphalāptaye // Mns_8 //
prakāśayatu saṃbuddho $ bhagavāñ śāstā jagadguruḥ &
mahāsamayatattvajña % indrayāśayavit paraḥ // Mns_9 //
bhagavajjñānakāyasya $ mahoṣṇīṣasya gīṣpateh &
mañjuśrījñānasattvasya % jñānamūrteḥ svayambhuvaḥ // Mns_10 //
gambhīrārthām udārārthaṃ $ mahārthām asamāṃ śivām &
ādimadhyāntakalyāṇīṃ % nāmasaṃgītim uttamām // Mns_11 //
yātītair bhāṣitā buddhair $ bhāṣiṣyante hy anāgatāḥ &
pratyutpannāś ca saṃbuddhā % yāṃ bhāṣante punaḥ punaḥ // Mns_12 //
māyājāle mahātantre $ yā cāsmin saṃpragīyate &
mahāvajradharair hṛṣṭair % ameyair mantradhāribhiḥ // Mns_13 //
ahaṃ caināṃ dhārayiṣyāmy $ ā niryāṇāṃ dṛḍhāśayaḥ &
yathā bhavāmy ahaṃ nātha % sarvasaṃbuddhaguhyadhṛk // Mns_14 //
prakāśayiṣye sattvānāṃ $ yathāśayaviśeṣataḥ &
aśeṣakleśanāśāya % aśeṣājñānahānaye // Mns_15 //
evam adhyeṣya guhyendro $ vajrapāṇis tathāgatam &
kṛtāñjalipuṭo bhūtvā % prahvakāyaḥ sthito 'grataḥ // Mns_16 //
iti adhyeṣaṇajñānagāthāḥ ṣoḍaśa |

atha śākyamunir bhagavān $ saṃbuddho dvipadottamaḥ &
nirṇamayyāyatāṃ sphītaṃ % svajihvāṃ svamukhāc chubhām // Mns_17 //
smitaṃ saṃdarśya lokānām $ apāyatrayaśodhanam &
trilokābhāsakaraṇaṃ % caturmārāriśāsanam // Mns_18 //
trilokam āpūrayantyā $ brāhmyā madhurayā girā &
pratyabhāṣata guhyendraṃ % vajrapāṇiṃ mahābalam // Mns_19 //
sādhu vajradhara śrīman $ sādhu te vajrapāṇaye &
yas taṃ jagaddhitārthāya % mahākaruṇayānvitaḥ // Mns_20 //
mahārthāṃ nāmasaṃgītiṃ $ pavitrām aghanāśinīm &
mañjuśrījñānakāyasya % mattaḥ śrotuṃ samudyataḥ // Mns_21 //
tat sādhu deśayāmy eṣaḥ $ ahaṃ te guhyakādhipa &
śṛṇu tvam ekāgramanās % tat sādhu bhagavann iti // Mns_22 //
iti prativacanajñānagāthāḥ ṣaṭ |

atha śākyamunir bhagavān $ sakalaṃ mantrakulaṃ mahat &
mantravidyādharakulaṃ % vyavalokya kulatrayam // Mns_23 //
lokalokottarakulaṃ $ lokālokakulaṃ mahat &
mahāmudrākulaṃ cāgryaṃ % mahoṣṇīṣakulaṃ mahat // Mns_24 //
iti ṣaṭkulāvalokanajñānagāthe dve |

imāṃ ṣaṇmantrarājānāṃ $ saṃyuktām advayodayām &
anutpādadharmiṇīṃ gāthāṃ % bhāṣate sma girāṃ pateḥ // Mns_25 //
a ā i ī u ū e ai $ o au aṃ aḥ sthito hṛdi &
jñānamūrtir ahaṃ buddho % buddhānāṃ tryadhvavartinām // Mns_26 //
oṃ vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye /*
jñānakāyavāgiśvarārāpacanāya te namaḥ // Mns_27 //*
iti māyājālābhisaṃbodhikramagāthās tisraḥ |

tad yathā bhagavān buddhaḥ $ saṃbuddho 'kārasambhavaḥ &
akāraḥ sarvavarṇāgryo % mahārthaḥ paramākṣaraḥ // Mns_28 //
mahāprāṇo hy anutpādo $ vāgudāhāravarjitaḥ &
sarvābhilāpahetvagryaḥ % sarvavāksuprabhāsvaraḥ // Mns_29 //
mahāmahamahārāgaḥ $ sarvasattvaratiṃkaraḥ &
mahāmahamahādveṣaḥ % sarvakleśamahāripuḥ // Mns_30 //
mahāmahamahāmoho $ mūḍhadhīmohasūdanaḥ &
mahāmahamahākrodho % mahākrodharipur mahān // Mns_31 //
mahāmahamahālobhaḥ $ sarvalobhaniṣūdanaḥ &
mahākāmo mahāsaukhyo % mahāmodo mahāratiḥ // Mns_32 //
mahārūpo mahākāyo $ mahāvarṇo mahāvapuḥ &
mahānāmā mahodāro % mahāvipulamaṇḍalaḥ // Mns_33 //
mahāprajñāyudhadharo $ mahākleśāṅkuśo 'graṇīḥ &
mahāyaśā mahākīrtir % mahājyotir mahādyutiḥ // Mns_34 //
mahāmāyādharo vidvān $ mahāmāyārthasādhakaḥ &
mahāmāyāratirato % mahāmāyendrajālikaḥ // Mns_35 //
mahādānapatiḥ śreṣṭho $ mahāśīladharo 'graṇīḥ &
mahākṣāntidharo dhīro % mahāvīryaparākramaḥ // Mns_36 //
mahādhyānasamādhistho $ mahāprajñāśarīradḥṛk &
mahābalo mahopāyaḥ % praṇidhir jñanasāgaraḥ // Mns_37 //
mahāmaitrīmayo 'meyo $ mahākāruṇiko 'gradhīḥ &
mahāprajño mahādhīmān % mahopāyo mahākṛtiḥ // Mns_38 //
mahāṛddhibalopeto $ mahāvego mahājavaḥ &
maharddhiko maheśākhyo % mahābalaparākramaḥ // Mns_39 //
mahābhavādrīsaṃbhettā $ mahāvajradharo ghanaḥ &
mahākrūro mahāraudro % mahābhayabhayaṃkaraḥ // Mns_40 //
mahāvidyottamo nātho $ mahāmantrottamo guruḥ &
mahāyānanayārūḍho % mahāyānanayottamaḥ // Mns_41 //
iti vajradhātumaṇḍalajñānagāthāś caturdaśa |

mahāvairocano buddho $ mahāmaunī mahāmuniḥ &
mahāmantranayodbhūto % mahāmantranayātmakaḥ // Mns_42 //
daśapāramitāprapto $ daśapāramitāśrayaḥ &
daśapāramitāśuddhir % daśapāramitānayaḥ // Mns_43 //
daśabhūmīśvaro nātho $ daśabhūmipratiṣṭhitaḥ &
daśajñānaviśuddhātmā % daśajñānaviśuddhadhṛk // Mns_44 //
daśākāro daśārthārtho $ munīndro daśabalo vibhuḥ &
aśeṣaviśvārthakaro % daśākāravaśī mahān // Mns_45 //
anādir niṣprapañcātmā $ śuddhātmā tathatātmakaḥ &
bhūtavādī yathāvādī % tathākārī ananyavāk // Mns_46 //
advayo 'dvayavādī ca $ bhūtakoṭivyavasthitaḥ &
nairātmyasiṃhanirṇādī % kutīrthyamṛgabhīkaraḥ // Mns_47 //
sarvatrago 'moghagatis $ tathāgatamanojavaḥ &
jino jitārir vijayo % cakravartī mahābalaḥ // Mns_48 //
gaṇamukhyo gaṇācāryo $ gaṇeśo gaṇapatir vaśī &
mahānubhāvo dhaureyo % 'nanyaneyo mahānayaḥ // Mns_49 //
vāgīśo vākpatir vāgmī $ vācaspatir anantagīḥ &
satyavāk satyavādī ca % catuḥsatyopadeśakaḥ // Mns_50 //
avaivartiko hy anāgāmī $ khaḍgaḥ pratyekanāyakaḥ &
nānāniryāṇaniryāto % mahābhūtaikakāraṇaḥ // Mns_51 //
arhan kṣīṇāsravo bhikṣur $ vītarāgo jitendriyaḥ &
kṣemaprāpto 'bhayaprāptaḥ % śītībhūto hy anāvilaḥ // Mns_52 //
vidyācaraṇasaṃpannaḥ $ sugato lokavit paraḥ &
nirmamo nirahaṃkāraḥ % satyadvayanayasthitaḥ // Mns_53 //
saṃsārapārakoṭisthaḥ $ kṛtakṛtyaḥ sthalasthitaḥ &
kaivalyajñānaniṣṭhyūtaḥ % prajñāśastro vidāraṇaḥ // Mns_54 //
saddharmo dharmarāḍ bhāsvāṃl $ lokālokakaraḥ paraḥ &
dharmeśvaro dharmarājaḥ % śreyomārgopadeśakaḥ // Mns_55 //
siddhārthaḥ siddhasaṃkalpaḥ $ sarvasaṃkalpavarjitah &
nirvikalpo 'kṣayo dhātur % dharmadhātuḥ paro 'vyayaḥ // Mns_56 //
puṇyavān puṇyasaṃbhāro $ jñānaṃ jñānākaraṃ mahat &
jñānavān sadasajjñānī % saṃbhāradvayasaṃbhṛtaḥ // Mns_57 //
śāśvato viśvarāḍ yogī $ dhyānaṃ dhyeyo dhiyāṃ patiḥ &
pratyātmavedyo hy acalaḥ % paramādyas trikāyadhṛk // Mns_58 //
pañcakāyātmako buddhaḥ $ pañcajñānātmako vibhuḥ &
pañcabuddhātmamukuṭaḥ % pañcacakṣur asaṅgadhṛk // Mns_59 //
janakaḥ sarvabuddhānāṃ $ buddhaputraḥ paro varaḥ &
prajñābhavodbhavo yonir % dharmayonir bhavāntakṛt // Mns_60 //
ghanaikasāro vajrātmā $ sadyojāto jagatpatiḥ &
gaganodbhavaḥ svayambhūḥ % prajñājñānānalo mahān // Mns_61 //
vairocano mahādīptir $ jñānajyotir virocanaḥ &
jagatpradīpo jñānolko % mahātejāḥ prabhāsvaraḥ // Mns_62 //
vidyārājo 'gramantreśo $ mantrarājo mahārthakṛt &
mahoṣṇīṣo 'dbhūtoṣṇīṣo % viśvadarśī viyatpatiḥ // Mns_63 //
sarvabuddhātmabhāvāgryo $ jagadānandalocanaḥ &
viśvarūpī vidhātā ca % pūjyo mānyo mahāṛṣiḥ // Mns_64 //
kulatrayadharo mantrī $ mahāsamayamantradhṛk &
ratnatrayadharaḥ śreṣṭhas % triyānottamadeśakaḥ // Mns_65 //
amoghapāśo vijayī $ vajrapāśo mahāgrahaḥ &
vajrāṅkuśo mahāpāśaḥ % vajrabhairavabhīkaraḥ // Mns_66 //
iti suciśuddhadharmadhātujñānagāthāḥ pādonapañcaviṃśatiḥ |

krodharāṭ ṣaṇmukho bhīmaḥ $ ṣaṇnetraḥ ṣaḍbhūjo balī &
daṃṣṭrakarālaḥ kaṅkālo % halāhalaḥ śatānanaḥ // Mns_67 //
yamāntako vighnarājo $ vajravego bhayaṃkaraḥ &
vighuṣṭavajro hṛdvajro % māyāvājro mahodaraḥ // Mns_68 //
kuliśeśo vajrayonir $ vajramaṇḍo nabhopamaḥ &
acalaikajaṭāṭopo % gajacarmapaṭārdradhṛk // Mns_69 //
hāhākāro mahāghoro $ hīhīkāro bhayānakaḥ &
aṭṭahāso mahāhāso % vajrahāso mahāravaḥ // Mns_70 //
vajrasattvo mahāsattvo $ vajrarājo mahāsukhaḥ &
vajracaṇḍo mahāmodo % vajrahūṃkārahūṃkṛtiḥ // Mns_71 //
vajrabāṇāyudhadharo $ vajrakhaḍgo nikṛntanaḥ &
viśvavajradharo vajrī % ekavajrī raṇañjahaḥ // Mns_72 //
vajrajvālākarālākṣo $ vajrajvālāśiroruhaḥ &
vajrāveśo mahāveśaḥ % śatākṣo vajralocanaḥ // Mns_73 //
vajraromāṅkuratanur $ vajraromaikavigrahaḥ &
vajrakoṭinakhārambho % vajrasāraghanacchaviḥ // Mns_74 //
vajramālādharaḥ śrīmān $ vajrābharaṇabhūṣitaḥ &
hāhāṭṭahāso nirghoṣo % vajraghoṣaḥ ṣaḍakṣaraḥ // Mns_75 //
mañjughoṣo mahānādas $ trailokyaikaravo mahān &
ākāśadhātuparyanta- % ghoṣo ghoṣavatāṃ varaḥ // Mns_76 //
ity ādarśajñānagāthāḥ pādena sārdhaṃ daśa |

tathatābhūtanairātmya- $ bhūtakoṭir anakṣaraḥ &
śūnyatāvādivṛṣabho % gambhīrodāragarjanaḥ // Mns_77 //
dharmaśaṅkhyo mahāśabdo $ dharmagaṇḍī mahāraṇaḥ &
apratiṣṭhatanirvāṇo % daśadigdharmadundubhiḥ // Mns_78 //
arūpo rūpavān agryo $ nānarūpo manomayaḥ &
sarvarūpāvabhāsaśrīr % aśeṣapratibimbadhṛk // Mns_79 //
apradhṛṣyo maheśākhyas $ traidhātukamaheśvaraḥ &
samucchritāryamārgastho % dharmaketur mahodayaḥ // Mns_80 //
trailokyaikakumārāṅgaḥ $ sthaviro vṛddhaḥ prajāpatiḥ &
dvātriṃśallakṣaṇadharaḥ % kāntas trailokyasundaraḥ // Mns_81 //
lokajñānaguṇācāryo $ lokācāryo viśāradaḥ &
nāthas trātā trilokāptaḥ % śaraṇaṃ tāyy anuttaraḥ // Mns_82 //
gaganābhogasaṃbhogaḥ $ sarvajñajñānasāgaraḥ &
avidyāṇḍakośasaṃbhettā % bhavapañjaradāraṇaḥ // Mns_83 //
śamitāśeṣasaṃkleśaḥ $ saṃsārārṇavapāragaḥ &
jñānābhiṣekamukuṭaḥ % samyaksaṃbuddhabhūṣaṇaḥ // Mns_84 //
triduḥkhaduḥkhaśamanas $ tryanto 'nantas trimuktigaḥ &
sarvāvaraṇanirmukta % ākāśasamatāṃ gataḥ // Mns_85 //
sarvakleśamalātitas $ tryadhvānadhvagatiṃ gataḥ &
sarvasattvamahānāgo % guṇaśekharaśekharaḥ // Mns_86 //
sarvopādhivinirmukto $ vyomavartmani susthitaḥ &
mahācintāmaṇidharaḥ % sarvaratnottamo vibhuḥ // Mns_87 //
mahākalpataruḥ sphīto $ mahābhadraghaṭottamaḥ &
sarvasattvārthakṛt kartā % hitaiṣī sattvavatsalaḥ // Mns_88 //
śubhāśubhajñaḥ kālajñaḥ $ samayajñaḥ samayī vibhuḥ &
sattvendriyajño velajño % vimuktitrayakovidaḥ // Mns_89 //
guṇī guṇajño dharmajñaḥ $ praśasto maṅgalodayaḥ &
sarvamaṅgalamāṅgalyaḥ % kīrtir lakṣmīr yaśaḥ śubhaḥ // Mns_90 //
mahotsavo mahāśvāso $ mahānando mahāratiḥ &
satkāraḥ satkṛtir bhūtiḥ % pramodaḥ śrīr yaśaspatiḥ // Mns_91 //
vareṇyo varadaḥ śreṣṭhaḥ $ śaraṇyaḥ śaraṇottamaḥ &
mahābhayāriḥ pravaro % niḥśeṣabhayanāśanaḥ // Mns_92 //
śikhī śikhaṇḍī jaṭilo $ jaṭī mauṇḍī kirīṭimān &
pañcānanaḥ pañcaśikhaḥ % pañcacīrakaśekharaḥ // Mns_93 //
mahāvratadharo mauñjī $ brahmacārī vratottamaḥ &
mahātapās taponiṣṭhaḥ % snātako gautamo 'graṇīḥ // Mns_94 //
brahmavid brāhmaṇo brahmā $ brahmanirvāṇam āptavān &
muktir mokṣo vimokṣāṅgo % vimuktiḥ śāntatā śivaḥ // Mns_95 //
nirvāṇaṃ nirvṛtiḥ śāntiḥ $ śreyo niryāṇam antagaḥ &
sukhaduḥkhāntakṛn niṣṭhā % vairāgyam upādhikṣayaḥ // Mns_96 //
ajayo 'nupamo 'vyakto $ nirābhāso nirañjanaḥ &
niṣkalaḥ sarvago vyāpī % sūkṣmo bījam anāśravaḥ // Mns_97 //
arajo virajo vimalo $ vāntadoṣo nirāmayaḥ &
suprabuddho vibuddhātmā % sarvajñāḥ sarvavit paraḥ // Mns_98 //
vijñānadharmatātīto $ jñān amadvayarūpadhṛk &
nirvikalpo nirābhogas % tryadhvasaṃbuddhakāryakṛt // Mns_99 //
anādinidhano buddha $ ādibuddho niranvayaḥ &
jñānaikacakṣur amalo % jñānamūrtis tathāgataḥ // Mns_100 //
vāgīśvaro mahāvādī $ vādirāḍ vādipuṅgavaḥ &
vadatāṃ varo variṣṭho % vādisiṃho 'parājitaḥ // Mns_101 //
samantadarśī pramodyas $ tejomālī sudarśanaḥ &
śrīvatsaḥ suprabho dīptir % bhā bhāsurakaradyutiḥ // Mns_102 //
mahābhiṣagvaraḥ śreṣthaḥ $ śalyahartā niruttaraḥ &
aśeṣabhaiṣajyataruḥ % kleśavyādhir mahāripuḥ // Mns_103 //
trailokyatilakaḥ kāntaḥ $ śrīmān nakṣatramaṇḍalaḥ &
daśadigvyomaparyyanto % dharmadhvajamahocchrayaḥ // Mns_104 //
jagacchatraikavipulo $ maitrīkaruṇamaṇḍalaḥ &
padmanṛtyeśvaraḥ śrīmān % ratnacchatro mahāvibhuḥ // Mns_105 //
sarvabuddhamahārājaḥ $ sarvabuddhātmabhāvadhṛk &
sarvabuddhamahāyogaḥ % sarvabuddhaikaśāsanaḥ // Mns_106 //
vajraratnābhiṣekaśrīḥ $ sarvaratnādhipeśvaraḥ &
sarvalokeśvarapatiḥ % sarvavajradharādhipaḥ // Mns_107 //
sarvabuddhamahācittaḥ $ sarvabuddhamanogatiḥ &
sarvabuddhamahākāyaḥ % sarvabuddhasarasvatī // Mns_108 //
vajrasūryo mahāloko $ vajrenduvimalaprabhaḥ &
virāgādimahārāgo % viśvavarṇojjvalaprabhaḥ // Mns_109 //
saṃbuddhavajraparyaṅko $ buddhasaṃgītidharmadhṛk &
buddhapadmodbhavaḥ śrīmān % sarvajñajñānakoṣadhṛk // Mns_110 //
viśvamāyādharo rājā $ buddhavidyādharo mahān &
vajratīkṣno mahākhaḍgo % viśuddhaḥ paramākṣaraḥ // Mns_111 //
duḥkhacchedamahāyāna- $ vajradharmamahāyudhaḥ &
jinajig vajragāmbhīryo % vajrabuddhir yathārthavit // Mns_112 //
sarvapāramitāpūrī $ sarvabhūmivibhūṣaṇaḥ &
viśuddhadharmanairātmyaḥ % samyagjñānenduhṛtprabhaḥ // Mns_113 //
māyājālamahodyogaḥ $ sarvatantrādhipaḥ paraḥ &
aśeṣavajraparyaṅko % niḥśeṣajñānakāyadhṛk // Mns_114 //
samantabhadraḥ sumatiḥ $ kṣitigarbho jagaddhṛtiḥ &
sarvabuddhamahāgarbho % viśvanirmāṇacakradhṛk // Mns_115 //
sarvabhāvasvabhāvāgryaḥ $ sarvabhāvasvabhāvavadḥrk &
anutpādadharmā viśvārthaḥ % sarvadharmasvabhāvadḥrk // Mns_116 //
ekakṣaṇamahāprajñaḥ $ sarvadharmāvabodhadhṛk &
sarvadharmābhisamayo % bhūtāntamunir agradhīḥ // Mns_117 //
stimitaḥ suprasannātmā $ samyaksaṃbuddhabodhidhṛk &
pratyakṣaḥ sarvabuddhānāṃ % jñānārciḥ suprabhāsvaraḥ // Mns_118 //
iti pratyavekṣaṇajñānagāthāḥ dvācatvāriṃśat |

iṣṭārthasādhakaḥ paraḥ $ sarvāpāyaviśodhakaḥ &
sarvasattvottamo nāthaḥ % sarvasattvapramocakaḥ // Mns_119 //
kleśasaṃgrāmaśūraikaḥ $ ajñānaripudarpahā &
dhīḥ śṛṅgāradharaḥ śrīmān % vīrabībhatsarūpadhṛk // Mns_120 //
bāhuduṇḍaśatākṣepaḥ $ padanikṣepanarttanaḥ &
śrīmacchatabhujābhoga- % gaganābhoganarttanaḥ // Mns_121 //
ekapādatalākrānta- $ mahīmaṇḍatale sthitaḥ &
brahmāṇḍaśikharākrānta- % pādāṅguṣṭhanakhe sthitaḥ // Mns_122 //
ekārtho 'dvayadharmārthaḥ $ paramārtho 'vinaśvaraḥ &
nānāvijñaptirūpārthaś % cittavijñānasaṃtatiḥ // Mns_123 //
aśeṣabhāvārtharatiḥ $ śūnyatāratir agradhīḥ &
bhavarāgādyatītaś ca % bhavatrayamahāratiḥ // Mns_124 //
śuddhaḥ śubhrābhradhavalaḥ $ śaraccandrāṃśusuprabhaḥ &
bālārkamaṇḍalacchāyo % mahārāganakhaprabhaḥ // Mns_125 //
indranīlāgrasaccīro $ mahānīlakacāgradhṛk &
mahāmaṇimayūkhaśrīr % buddhanirvāṇabhūṣaṇaḥ // Mns_126 //
lokadhātuśatākampī $ ṛddhipādamahākramaḥ &
mahāsmṛtidharas tattvaś % catuḥsmṛtisamādhirāṭ // Mns_127 //
bodhyaṅgakusumāmodas $ tathāgataguṇodadhiḥ &
aṣṭāṅgamārganayavit % samyaksaṃbuddhamārgavit // Mns_128 //
sarvasattvamahāsaṅgo $ niḥsaṅgo gaganopamaḥ &
sarvasattvamanojātaḥ % sarvasattvamanojavaḥ // Mns_129 //
sarvasattvendriyārthajñaḥ $ sarvasattvamanoharaḥ &
pañcaskandhārthatattvajñaḥ % pañcaskandhaviśuddhadhṛk // Mns_130 //
sarvaniryāṇakoṭisthaḥ $ sarvaniryāṇakovidaḥ &
sarvaniryāṇamārgasthaḥ % sarvaniryāṇadeśakaḥ // Mns_131 //
dvādaśāṅgabhavotkhāto $ dvādaśākāraśuddhadhṛk &
catuḥsatyanayākāro % aṣṭajñānāvabodhadhṛk // Mns_132 //
dvādaśākārasatyārthaḥ $ ṣoḍaśākāratattvavit &
viṃśatyākārasaṃbodhir % vibuddhaḥ sarvavit paraḥ // Mns_133 //
ameyabuddhanirmāṇa- $ kāyakoṭivibhāvakaḥ &
sarvakṣaṇābhisamayaḥ % sarvacittakṣaṇārthavit // Mns_134 //
nānāyānanayopāya- $ jagadarthavibhāvakaḥ &
yānatritayaniryāta % ekayānaphale sthithaḥ // Mns_135 //
kleśadhātuviśuddhātmā $ karmadhātukṣayaṃkaraḥ &
oghodadhisamuttīrṇo % yogakāntāraniḥsṛtaḥ // Mns_136 //
kleśopakleśasaṃkleśa- $ suprahīṇasavāsanaḥ &
prajñopāyamahākaruṇā % amoghajagadarthakṛt // Mns_137 //
sarvasaṃjñāprahīṇārtho $ vijñānārtho nirodhakṛt &
sarvasattvamanoviṣayaḥ % sarvasattvamanogatiḥ // Mns_138 //
sarvasattvamano'ntasthas $ taccittasamatāṃ gataḥ &
sarvasattvamanohlādī % sarvasattvamanoratiḥ // Mns_139 //
siddhānto vibhramāpetaḥ $ sarvabhrāntivivarjitaḥ &
niḥsaṃdigdhamatis tryarthaḥ % sarvārthas triguṇātmakaḥ // Mns_140 //
pañcaskandhārthas trikālaḥ $ sarvakṣaṇavibhāvakaḥ &
ekakṣaṇābhisaṃbuddhaḥ % sarvabuddhasvabhāvadhṛk // Mns_141 //
anaṅgakāyaḥ kāyāgryaḥ $ kāyakoṭivibhāvakaḥ &
aśeṣarūpasandarśī % ratnaketur mahāmaṇiḥ // Mns_142 //
iti samatājñānatathāścaturviṃśatiḥ |

sarvasaṃbuddhaboddhavyo $ buddhabodhir anuttaraḥ &
anakṣaro mantrayonir % mahāmantrakulatrayaḥ // Mns_143 //
sarvamantrārthajanako $ mahābindur anakṣaraḥ &
pañcākṣaro mahāśūnyo % binduśūnyaḥ ṣaḍakṣaraḥ // Mns_144 //
sarvākāro nirākāraḥ $ ṣoḍaśārdhārdhabindudhṛk &
akalaḥ kalanātītaś % caturthadhyānakoṭidhṛk // Mns_145 //
sarvadhyānakalābhijñāḥ $ samādhikulagotravit &
samādhikāyaḥ kāyāgryaḥ % sarvasaṃbhogakāyarāṭ // Mns_146 //
nirmāṇakāyaḥ kāyāngryo $ buddhanirmāṇavaṃśadhṛk &
daśadigviśvanirmāṇo % yathāvaj jagadarthakṛt // Mns_147 //
devātidevo devendraḥ $ surendro dānavādhipaḥ &
amarendraḥ suraguruḥ % pramathaḥ pramatheśvaraḥ // Mns_148 //
uttīrṇabhavakāntāra $ ekaḥ śāstā jagadguruḥ &
prakhyātadaśadigloko % dharmadānapatir mahān // Mns_149 //
maitrīsannahasannaddhaḥ $ karuṇāvarmavarmitaḥ &
prajñākhaḍgadhanurbāṇaḥ % kleśājñānaraṇaṃjahaḥ // Mns_150 //
mārārir mārajid vīraś $ caturmārabhayāntakṛt &
sarvamāracamūjetā % saṃbuddho lokanāyakaḥ // Mns_151 //
vandyaḥ pūjyo 'bhivādyaś ca $ mānanīyaś ca nityaśaḥ &
arcanīyatamo mānyo % namasyaḥ paramo guruḥ // Mns_152 //
trailokyaikakramagatir $ vyomaparyyantavikramaḥ &
traividyaḥ śrotriyaḥ pūtaḥ % ṣaḍabhijñaḥ ṣaḍanusmṛtiḥ // Mns_153 //
bodhisattvo mahāsattvo $ lokātīto maharddhikaḥ &
prajñāpāramitāniṣṭhaḥ % prajñātattvatvam āgataḥ // Mns_154 //
ātmavit paravit sarvaḥ $ savīryo hy agrapudgalaḥ &
sarvopamām atikrānto % jñeyo jñānādhipaḥ paraḥ // Mns_155 //
dharmadānapatiḥ śreṣṭhaś $ caturmudrārthadeśakaḥ &
paryupāsyatamo jagatāṃ % niryāṇatrayayāyinām // Mns_156 //
paramārthaviśuddhaśrīs $ trailokyasubhago mahān &
sarvasampatkaraḥ śrīmān % mañjuśrīḥ śrīmatāṃ varaḥ // Mns_157 //
iti kṛtyānuṣṭhānajñānagāthāḥ pañcadaśaḥ |

namas te varadavajrāgrya $ bhūtakoṭe namo 'stu te &
namas te śūnyatāgarbha % buddhabodhe namostu te // Mns_158 //
buddharāga namas te 'stu $ buddhakāma namo namaḥ &
buddhaprīte namas tubhyaṃ % buddhamoda namo namaḥ // Mns_159 //
buddhasmita namas tubhyaṃ $ buddhahāsa namo namaḥ &
buddhavāca namas tubhyaṃ % buddhabhāva namo namaḥ // Mns_160 //
abhavodbhava namas tubhyaṃ $ namas te buddhasaṃbhava &
gaganodbhava namas tubhyaṃ % namas te jñānasaṃbhava // Mns_161 //
māyājāla namas tubhyaṃ $ namas te buddhanāṭaka &
namas te sarvasarvebhyo % jñānakāya namo 'stu te // Mns_162 //

[...]
iyamasau vajrapāṇeḥ vajradharabhagavato jñānamūrteḥ sarvatathāgatajñānakāyasya mañjuśrījñānasattvasyāveṇikapariśuddhā nāmasaṃgitistavānuttaraprītiprāsādamahodvilya saṅjananārthahṃ, kāyavāṅmanoguhyapariśuddhyai, aparipūrṇapariśuddhabhūmiparimitāpuṇyajñānasaṃbhāraparipūripariśuddhyai, anadhigatānuttarārthasyādhigamāya, aprāptasya prāptyai, yāvatsarvatathāgatasarvadharmanetrīsaṃdhāraṇārthaṃ ca mayā deśitā, saṃprakāśitā, vivṛtā, vibhajitottānikṛtā, adhiṣṭhatā cayaṃ mayā vajrapāṇe vajradhara tava santāne citte sarvamantradharmatādhiṣṭhāneneti || Mns_163 ||
iti prathamacakrasyeyamanuśaṃsā ekādaśa padāni

[...]
atha vajradharaḥ śrīmān $ hṛṣṭatuṣṭaḥ kṛtāñjaliḥ &
praṇamya nāthaṃ saṃbuddhaṃ % bhagavantaṃ tathāgataṃ // Mns_*1 //
anyaiś ca bahubhir nāthair $ guhyendrair vajrapāṇibhiḥ &
sa sārddhaṃ krodharājānaiḥ % provācoccair idaṃ vacaḥ // Mns_*2 //
anumodāmahe nātha $ sādhu sādhu subhāṣitam &
kṛto 'smākaṃ mahān arthaḥ % samyaksaṃbodhiprāpakaḥ // Mns_*3 //
jagataś cāpy ānāthasya $ vimuktiphalakāṅkṣiṇaḥ &
śreyo mārgo viśuddho 'yaṃ % māyājālanayoditaḥ // Mns_*4 //
gambhīrodāravaipulyo $ mahārtho jagadarthakṛt &
buddhānāṃ viṣayo hy eṣa % samyaksaṃbuddhabhāṣitaḥ // Mns_*5 //
ity upasaṃhāragāthāḥ pañca |

ārthamāyājālaṣoḍaśasāhāsrikān mahāyogatantrāntaḥ pātisamādhijālapaṭalād bhagavatā śrīśākyamuninā bhāṣitā bhagavato mañjuśrījñānasattvasyādvayaparamārtha nāmasaṃgītiḥ parisamāptā |


# paṇḍita ratnakāji vajrācāryasya bauddhastotrasaṃgrahoddhṛta
# saṃgrahakartā sampādakaśca janārdanaśāstrī pāṇḍeyaḥ
# ī. siṅ. likhyata, jayakarta, yavadvīpa, saṃ. 1423