Laṅkeśvara: Śivastuti

Header

This file is an html transformation of sa_laGkezvara-zivastuti.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Dhaval Patel

Contribution: Dhaval Patel

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from lnksivsu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Lankesvara: Sivastuti
Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab,
Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 6-8.

Input by Dhaval Patel

Revisions:


Text

śrīlaṅkeśvaraviracitā śivastutiḥ /

gale kalitakālima prakaṭitendu bhālasthale vināṭitajaṭotkaraṃ rucirapāṇipāthoruhe /
udañcitakapālakaṃ jaghanasīmni saṃdarśitadvipājinamanukṣaṇaṃ kimapi dhāma vandāmahe // LSiv_1 //

vṛṣopariparisphuraddhavaladhāma dhāmaśriyākuberagirigaurimaprabhavagarvanirvāsi tat /
rucirapunarumākucopacitakuṅkumai rañjitaṃ gajājinavirājitaṃ vṛjinabhaṅgabījaṃ bhaje // LSiv_2 //

uditvaravilocanatrayavisṛtvarajyotiṣā kalākarakalākaravyatikareṇa cāharniśam /
vikāsitajaṭāṭavīviharaṇotsavaprollasattarāmarataraṅgiṇītaralacūḍamīḍe mṛḍam // LSiv_3 //

vihāya kamalālayāvilasitāni vidyunnaṭīviḍambanapaṭūni me viharaṇaṃ vidhattāṃ manaḥ /
kapardini kumudvatīramaṇakhaṇḍacūḍāmaṇau kaṭītaṭapaṭībhavatkaraṭicarmaṇi brahmaṇi // LSiv_4 //

bhavadbhavanadehalīvikaṭātuṇḍadaṇḍāhatitruṭanmukuṭakoṭibhirmaghavadādibhirbhūyate /
vrajema bhavadantikaṃ prakṛtimetya paiśācikīṃ kimityamarasaṃpadaḥ pramathanātha nāthāma he // LSiv_5 //

tvadarcanaparāyaṇapramathakanyakāluṇṭhitaprasūnasaphaladrumaṃ kamapi śailamāśāsmahe /
alaṃ taṭavitardikāśayitasiddhasīmantinīprakīrṇasumanomanoranameruṇā meruṇā // LSiv_6 //

na jātu hara yātu me viṣayadurvilāsaṃ mano manobhavakathāstu me na ca manorathātithyabhūḥ /
sphuratsurataraṅgiṇītaṭakuṭīrakoṭau vasannaye śiva devāniśaṃ tava bhavāni pūjāparaḥ // LSiv_7 //

vibhūṣaṇasurāpagāśucitarālavālāvalīvaladbahalasīkaraprakarasekasaṃvardhitā /
maheśvarasuradrumasphuritasajjaṭāmañjarī namajjanaphalapradā mama nu hanta bhūyādiyam // LSiv_8 //

bahirviṣayasaṃgatipratinivartitākṣāvaleḥ samādhikalitātmanaḥ paśupateraśeṣātmanaḥ /
śiraḥsurasarittaṭīkuṭilakalpakalpadrumaṃ niśākarakalāmahaṃ vaṭuvimṛṣyamāṇāṃ bhaje // LSiv_9 //

tvadīyasuravāhinīvimalavāridhārāvalajjaṭāgahanagāhinī matiriyaṃ mamākrāmatu /
upottamasarittaṭīviṭapitāṭavīprollasattapasvipariṣattulāmamalamallikābha prabho // LSiv_10 //

iti śrīlaṅkeśvaraviracitā śivastutiḥ samāptā /