Lankesvara: Sivastuti
Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab,
Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 6-8.


Input by Dhaval Patel





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






śrīlaṅkeśvaraviracitā śivastutiḥ /

gale kalitakālima prakaṭitendu bhālasthale vināṭitajaṭotkaraṃ rucirapāṇipāthoruhe /
udañcitakapālakaṃ jaghanasīmni saṃdarśitadvipājinamanukṣaṇaṃ kimapi dhāma vandāmahe // LSiv_1 //
vṛṣopariparisphuraddhavaladhāma dhāmaśriyākuberagirigaurimaprabhavagarvanirvāsi tat /
rucirapunarumākucopacitakuṅkumai rañjitaṃ gajājinavirājitaṃ vṛjinabhaṅgabījaṃ bhaje // LSiv_2 //
uditvaravilocanatrayavisṛtvarajyotiṣā kalākarakalākaravyatikareṇa cāharniśam /
vikāsitajaṭāṭavīviharaṇotsavaprollasattarāmarataraṅgiṇītaralacūḍamīḍe mṛḍam // LSiv_3 //
vihāya kamalālayāvilasitāni vidyunnaṭīviḍambanapaṭūni me viharaṇaṃ vidhattāṃ manaḥ /
kapardini kumudvatīramaṇakhaṇḍacūḍāmaṇau kaṭītaṭapaṭībhavatkaraṭicarmaṇi brahmaṇi // LSiv_4 //
bhavadbhavanadehalīvikaṭātuṇḍadaṇḍāhatitruṭanmukuṭakoṭibhirmaghavadādibhirbhūyate /
vrajema bhavadantikaṃ prakṛtimetya paiśācikīṃ kimityamarasaṃpadaḥ pramathanātha nāthāma he // LSiv_5 //
tvadarcanaparāyaṇapramathakanyakāluṇṭhitaprasūnasaphaladrumaṃ kamapi śailamāśāsmahe /
alaṃ taṭavitardikāśayitasiddhasīmantinīprakīrṇasumanomanoranameruṇā meruṇā // LSiv_6 //
na jātu hara yātu me viṣayadurvilāsaṃ mano manobhavakathāstu me na ca manorathātithyabhūḥ /
sphuratsurataraṅgiṇītaṭakuṭīrakoṭau vasannaye śiva devāniśaṃ tava bhavāni pūjāparaḥ // LSiv_7 //
vibhūṣaṇasurāpagāśucitarālavālāvalīvaladbahalasīkaraprakarasekasaṃvardhitā /
maheśvarasuradrumasphuritasajjaṭāmañjarī namajjanaphalapradā mama nu hanta bhūyādiyam // LSiv_8 //
bahirviṣayasaṃgatipratinivartitākṣāvaleḥ samādhikalitātmanaḥ paśupateraśeṣātmanaḥ /
śiraḥsurasarittaṭīkuṭilakalpakalpadrumaṃ niśākarakalāmahaṃ vaṭuvimṛṣyamāṇāṃ bhaje // LSiv_9 //
tvadīyasuravāhinīvimalavāridhārāvalajjaṭāgahanagāhinī matiriyaṃ mamākrāmatu /
upottamasarittaṭīviṭapitāṭavīprollasattapasvipariṣattulāmamalamallikābha prabho // LSiv_10 //


iti śrīlaṅkeśvaraviracitā śivastutiḥ samāptā /