Kiraṇatantra, 1-6 with the commentary of Rāmakaṇṭha

Header

This file is an html transformation of sa_kiraNatantra1-6.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Dominic Goodall

Contribution: Dominic Goodall

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kirtc_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kiranatantra, chapters 1-6
with the commentary of Rāmakaṇṭha
Based on the ed. by Dominic Goodall:
Bhaṭṭa Rāmakaṇṭha's Commentary on the Kiraṇatantra,
Vol. I, chapters 1--6 critical edition and annotated translation.
Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998.
(Publications du departement d'indologie, 86.1)

Input by Dominic Goodall
This electronic text has NOT BEEN PROOFREAD.

TEXT WITH PADA MARKERS

NOTICE:
The file contains some (self-explanatory) TeX-tags.

Revisions:


Text

taṃ natvā vimalaṃ śivārkakiraṇe śāstre pare racyate saṅkṣepādvivṛtiḥ padeṣu gamikā vidyākhyapāde yataḥ
prokto vistarataḥ padārthaviṣayo yuktyāgamairnirṇayaḥ prāyo 'nyatra mayā kṛtāntavimaticchedāya sādhāraṇaḥ // KirT_0.1

purā kila bhagavatomāpatinā garutmato 'nugrahaṃ kurvatā yathā yādṛgrūpaṃ ca śāstramupadiṣṭaṃ tathā tādṛgrūpaṃ ca kaścittacchiṣyaḥ praśiṣyo vā svaśiṣyebhyaḥ kathayati

kailāsaśikharāsīnaṃ somaṃ somārdhaśekharam
haraṃ dṛṣṭvābravīttārkṣyaḥ stutipūrvamidaṃ vacaḥ // KirT_1.1

Vṛtti: yattu prathamamevotsūtraṃ kaiścicchāstrasvarūpaṃ tatsambandhābhidheyādi cātra varṇyate tatsūtraireva teṣāṃ vakṣyamāṇatvādayuktameva| athādau pravṛttihetutvenāvaśyaṃ tadvaktavyamiti cet| śāstrāntarāṇāmivātra tadabhidhānena pravṛttyayogāt| atra hi gurūpasadanātprabhṛti guruvākyādeva sarvatra pravartitavyaṃ nānyata iti darśayiṣyāmaḥ|

tatra kailāsasya śikharamagrapradeśaḥ| tasminnāsīnaṃ taṃ dṛṣṭvetyanena yogimadhyasthitatvena vakṣyamāṇādasya brahmaviṣṇulokābhyāmūrdhvamaṇḍalamadhye vakṣyamāṇasya devasya viśeṣaḥ| sahomayā vartate yastamityanena kailāsaśikharāsīnāntarācchrīmannandikeśvarāderviśeṣaḥ||

atha rūḍhiryogamapaharatīti nyāyato 'tra somaśabdena kaściccandrameva pratyeṣyatīti tadarthametatsomārdhaṃ śekhare śirasi yasya taṃ dṛṣṭveti| kiñca harati bandhanāni puṃbhyaḥ puṃso 'pyūrdhvaṃ padamiti haraḥ taṃ svaguruṃ tārkṣyo dṛṣṭvetyarthaḥ| ata evāsya nirvāṇadīkṣā sampanneti pratīyate| nādīkṣitānāṃ śravaṇādhikāra iti vakṣyati yataḥ| haraśabdasya rūḍhyaivomāpatyarthatve vyākhyāyamāne gatārthatvaṃ vyavacchedāntarābhāvāditi viśiṣṭakriyāyogābhidhānenaiva vyākhyānaṃ jyāyaḥ| atra ca praṇāmasāmarthyādeva darśanasya siddhernāyamartho haraṃ dṛṣṭveti| api tu stutipūrvaṃ dṛṣṭveti stutipūrvamiti padamatra kriyāviśeṣaṇatvena vyākhyeyam| na tu vacoviśeṣaṇatvena| tataśca vakṣyamāṇāndhakamathanādikarmastutyā viśiṣṭakarmayuktaṃ bhagavantamārādhyedaṃ vacanaṃ vainateyo 'bravīdityatrārthaḥ| tanna doṣaḥ kaściditi||

atha kāsau stutiryatpūrvaṃ dṛṣṭvetyuktam| tatrocyate

jayāndhakapṛthuskandhabandhabhedavicakṣaṇa
jaya pravaravīreśasaṃruddhapuradāhaka // KirT_1.2

jayākhilasureśānaśiraśchedabhayānaka
jaya prathitasāmarthyamanmathasthitināśana // KirT_1.3

jayācyutatanudhvaṃsakālakūṭabalāpaha
jayāvartamahāṭopasaridvegavidhāraṇa // KirT_1.4

jaya dāruvanodyānamunipatnīvimohaka
jaya nṛttamahārambhakrīḍāvikṣobhadāruṇa // KirT_1.5

jayograrūpasaṃrambhatrāsitatridaśāsura
jaya krūrajanendrāsyadarśitāsṛksunirjhara // KirT_1.6

jaya vīraparispandadakṣayajñavināśana
jayādbhutamahāliṅgasaṃsthānabalagarvita // KirT_1.7

jaya śvetanimittogramṛtyudehanipātana
jayāśeṣasukhāvāsakāmamohitaśailaja // KirT_1.8

jayopamanyusantāpamohajālatamohara
jaya pātālamūlordhvalokālokapradāhaka // KirT_1.9

Vṛtti: andhakasya mahāsurasya yau vistīrṇau skandhau tayorbandho vicitraḥ sanniveśaḥ tasya bhedo vidāraṇam| tasminyo vicakṣaṇaḥ paṇḍitastvameva, nānyaḥ| tasyāmantraṇaṃ he tathābhūta bhagavan jayeti| kiñca prakṛṣṭo varo brahmadatto yeṣāṃ te pravarāśca vīrāśca pravaravīreśāḥ| taireva samuparuddhaṃ yattripuraṃ tasya dāhaka he bhagavañjayeti| tathākhilānāṃ surāṇāmīśāno brahmā tasya yacchiraḥ tasya cchedaḥ purāṇetihāsādibhiruktastena bhayānako raudramūrtiḥ tasya sambodhanam| kiṃ ca sakalatrailokyamohakatvena yaḥ prathitasāmarthyo manmathaḥ kāmastasya bhogādisthitihetutvātsthitiḥ śarīraṃ tasya nāśana he bhagavan jayeti| api cācyutasya viṣṇostanudhvaṃsanahetutvāttanudhvaṃsaḥ kālakūṭastasya vegastamapaharatīti| yaduktaṃ vāyupurāṇe

viṣeṇodbhūtamātreṇa tena kālānalatviṣā|

viṣeṇodbhūta@\devdot janārdanaḥ Vāyupurāṇa 54:58. nirdagdho raktagaurāṅgaḥ kṛtaḥ kṛṣṇo janārdanaḥ|| iti

tasya balānyapaharatīti balāpaho yastasya sambodhanam| kiñca āvartaḥ paribhramastenātyantabhīṣaṇāṭopo vegavatpravāhaḥ sa yasyāḥ saritaḥ prakaraṇājjāhṇavyāḥ sāvartamahāṭopasarit| tasyā vego balaṃ tadvidhāraṇa| kila śirasi tathābhūtā mahānadī bhagavataiva dhāryate nānyenetyatiśayastutiḥ|| 2--4||

kiñca dārūṇi devadārūṇi teṣāṃ vane yadudyānamāśramastasminye munayasteṣāṃ teṣāṃ ca yāḥ patnyastāsāṃ vimohaka| avijitakāmakrodhādīnmunīnpatnīśca kenāpi prayojanena vimohayatītyatra praśaṃsārtho 'nyathā kutsaiveyaṃ kutaḥ stutiriti| tathā nṛttaṃ vicitrābhinayādyātmako gātravikṣepastasya mahārambhalakṣaṇā krīḍā| asya vailakṣaṇyena tāṇḍavarūpaṃ viharaṇam| tayā vikṣobho 'navasthitirjagatastena dāruṇa bhīṣaṇa he bhagavañjayeti| tadidamuktam|

calati mahī dalanti girayaḥ skhalantyudadhayo namanti khecarā ityādi tribhuvanamasvatantramiha yasya nṛttasamaye sa pātu no hara ityantam|

kiñca ugraṃ bhīṣaṇaṃ yadbhairavākāraṃ rūpamumāsantrāsadānāya ghaṭata itītihāsapurāṇādigītaṃ tasya saṃrambho jagattrāsalakṣaṇābhinayānukārastena trāsitā devāsurā yena tasya sambodhanam| kiñca krūrajanānāṃ rakṣasāmindro rāvaṇastasyāsyeṣu darśito 'sṛgeva sunirjharaḥ prapāto yena tasyāmantraṇam| kiñca vīro vīrabhadraḥ tasya parispandaḥ preṣaṇaṃ tena dakṣasya prajāpateryajñavināśana he bhagavañjayeti praśaṃsārtho 'nyathā nindaiva kutsitatvādasyeti| kiñca adbhutamāścaryabhūtaṃ yanmahāliṅgaṃ sakalatrailokyasya vyāpakaṃ tasya saṃsthānamākāraviśeṣo jvālātmakaḥ tasya balaṃ tejaso 'sahyatvaṃ tena garvita brahmaviṣṇvādibhyo 'pi sātiśaya he bhagavañjayeti| yaduktaṃ vāyupurāṇādau

akasmādbrahmaviṣṇvādyairjvālāliṅgaṃ tadadbhutam| dṛṣṭamabhyudgataṃ yena vyāptaṃ sarvaṃ carācaram|| iti|| 5--7||

kiñca śveto mahāmuniḥ tannimittamugrasya mṛtyudehasya nipātana he bhagavañjayeti| api cāśeṣasya sukhasyābhiraterāvāsaḥ sthānaṃ kāmastena mohitā śailajā gaurī yeneti kāmo 'pi yasya vaśe gaurī vā sarvalokeśvarī yaṃ prati sābhilāṣeti praśaṃsārthaḥ| kiñca upamanyoryaḥ santāpa stapojanitaśarīraklamaḥ yacca mohajālameva pañcavidhaviparyayātmakaṃ tamovṛtti tvāttamastaddharati yastasya sambodhanam| kiñcānyat| pātālānāṃ mūlaṃ kālāgnibhuvanaṃ tata ūrdhvaṃ lokaḥ sthāvarādimanuṣyāntaḥ ṣaḍvidho bhūtasamūhaḥ| alokastu tadvilakṣaṇaḥ piśācādipitā mahānto 'ṣṭavidho daivasargaḥ| yaduktaṃ sāṃkhyaiḥ

aṣṭavikalpo daivastairyagyoniśca pañcadhā bhavati|

aṣṭa\devdot sargaḥ \Sankh\ 53.

mānuṣyastvekavidhaḥ samāsato bhautikaḥ sargaḥ|| iti|

tasya dāhaketyupalakṣaṇam| sthitisaṃrakṣaṇadānabhavānugrahakartaḥ he bhagavan jaya| jayeti jayatyevāsya śrīkaṇṭhanāthasyādhikārāt| tadevamapadāna ṣoḍaśakātmikayā stutyā bhagavataḥ śrīkaṇṭhanāthasyāsyaiva darśanaṃ, na yogināṃ vidyeśānāṃ vā madhyapaṭhitasyeti darśyate| tathaitāvadbhirevāpadānairiyaṃ stutirdṛṣṭā nāpadānāntaraiścakraprasādadehārdhagaurīdhāraṇādibhirapīti|

andhayatītyandhako malaḥ tasya pṛthuskandhāvūrdhvādhodṛkpratirodhaśaktī tābhyāṃ bandhanaṃ puṃsāṃ dṛkkriyāvarodhaḥ| tasya bhede dīkṣādvāreṇa yo vicakṣaṇastasya sambodhanam| ityevaṃ sarvatheyamatra dīkṣānirvartyakāryastutirgauṇalākṣaṇikayā vṛttyeti vyācakṣate| teṣāṃ prasiddhasyārthasya parityāge 'trāsiddhasya ca kalpane kiṃ kāraṇamiti vaktavyam| kāraṇaṃ vinaiva hi tathātve sarvatra gauṇamukhyārthāvyavasthitiḥ padavākyayorapratipa ttireva| taduktam|

narte prayojanādiṣṭaṃ mukhyaśabdārtha laṅghanam| iti|

narte\devdot laṅghanam Source unknown. Quoted also ad \Mat\VP\ 3:20 and on p.12 of the {Hetubinduṭīkā}.

śrīmadrauravādadau paramaśivaviṣayatvātstotrasya paramaśive cāśarīratvena śaśāṅkārdhaśekharatvādyasambhavādyuktaivāprasiddhārthakalpanetyavirodhaḥ||8--9||

atha kiṃ tadvaco yadabravīttārkṣyaḥ stutipūrvaṃ dṛṣṭvetyuktam| tatrocyate

bhaktasya mama bhītasya śivajñānaṃ paraṃ vada
yadavāpya narāḥ sarve muktimāyānti kevalām // KirT_1.10

Vṛtti: bhajatīti bhaktaḥ sevakaḥ bibhe tīti ca bhītaḥ| tasya yadyapi dīkṣayā saṃsārabhītatvamapākīrṇaṃ tathāpi nityanaimittikādikarma coditatvādanuṣṭheya m| tadananuṣṭhāne viparītānuṣṭhāne vā punarapi saṃsārādbhītatvamastyeva| yaduktam

ājñāvilaṅghanātproktaṃ kravyādatvaṃ śataṃ samāḥ|

ājñā@\devdot samāḥ Attributed with the expression {pauṣkarādau} by \Ram\ ad \Mat\ \VP\ 5:6, p.108. ityadoṣaḥ| tataśca yathā pūrvaṃ mama bhaktasya sato bhītasya dayayaiva dīkṣākhyo 'nugrahastvayā kṛtastathaivādhunā śivasya sarvajñasya śreyohetorbhagavataḥ kāryarūpatayā prāpyatvena ca sambandhi jñānaṃ śāstraṃ vadeti| śivajñānapadena kaulamahāvratādinirāsasteṣāmasarvaviṣayatvena vaiśeṣikāderiva sarvajñakṛtatvābhāvāt| paramityanena srotontarebhyo vāmadakṣiṇa gāruḍabhūtatantrebhyo 'sya viśeṣasteṣāṃ śivakṛtatve 'pi siddhipradhānatvenāparatvāt|

nanu vedādijñānānyevaṃ hariharahiraṇyagarbhādyātmakaprasiddhaśivakṛtāni parāṇi bhaviṣyantīti| tadayuktaṃ teṣāmaśivatvarūpamuktyupadeśakatvena śivakṛtatvāsiddheḥ| samalatvameva hyātmanāmaśivatā| tadvirahaḥ kevalitvaṃ śivateti| malakaivalyaṃ ca tairmuktāvupadiṣṭaṃ malasvarūpasyāparicchedāt| aparicchinnasya hartumaśakyatvāditi| yajjñānaṃ prāpya narā muktimāyānti kevalāṃ tadvadeti vedādiśāstraniṣedhaḥ | \crux sarva iti

Testimonium: tathā kiraṇavṛttau bhagavatā rāmakaṇṭhācāryeṇa\devdot (See 1:1.11--12) yadavāpya narāssarva ityatra `sarva iti ``brāhmaṇāḥ kṣatriyā vaiśyāśśūdrā mlecchādyo pi hī''ti śrutyadhikāriṇa eva garutmato dhikāraprakramatassarvapadasyāniyatārthatvād' iti vyākhyātam| {Śaivāgamādimāhātmya IFP T.372, p.1225, lines 11--16.}

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā mlecchādayo 'pi hi| iti

śrutyadhikāriṇa eva| garutmato 'dhikāraḥ prakṛtaṃ sarvapadasya niyatārthatvāt\crux | yaduktam

arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya sannidhiḥ|

arthaḥ\devdot hetavaḥ {Vākyapadīya} 2:315cd and 316cd.

proktāḥ sāmānyaśabdānāṃ viśeṣasthitihetavaḥ|| iti|

evaṃ ca dīkṣitatve 'pyaviditaśāstravivekasya tārkṣyasyāyaṃ praśnastathābhū taśāstrādhigamāyeti pratīyate na tu jñasyeti||

atha prativacanam

evamukto haraḥ prāha visphuraccandraśekharaḥ KirT_1.11ab

Vṛtti: evaṃ stutipūrvadarśanapūrvakaṃ śāstravi ṣayāvivekapradarśanataḥ śāstraṃ vainateyena paryanuyuktaḥ san savismayatve satyutpannaśiraḥkaṃpatvādviśeṣeṇa sphuraccandraśekharaḥ śrīkaṇṭhadevaḥ prāha| kiñca prāhetyucyate|

bhagavān uvāca

bhadrametattvayā pṛṣṭaṃ śṛṇu jñānaṃ mahodayam // KirT_1.11cd

kiraṇākhyaṃ mahātantraṃ parāmṛtasukhapradam
sarvānugrāhakaṃ śubhraṃ padārthoddyotakaṃ sphuṭam // KirT_1.12

Vṛtti: yadetadbhadraṃ sakalānyaśāstraphalavilakṣa ṇaśreyaḥsādhakaṃ śāstraṃ vadeti tvayā pṛ ṣṭaṃ tacchṛṇūcyata iti pratijñā| ata evātra bhadrapadasyaiva maṅgalādyarthatvādādisūtratve 'pi nāthaśabdānupādānāderdoṣaḥ| mahāṃśca darśanāntarasiddhyānabhibhāvya udayaḥ siddhilakṣaṇo yasmādityanenāsya śāstrasya prayoja namuktam| ata eva tathābhūtārthaprakāśakatvāt kiraṇākhyametaduktam| mahacca tatparameśvaraprayuktatvāt| tantramityanenāsya prāmāṇyamuktam| īśvarakṛtatvenaiva śāstra sya prāmāṇyāt, nākṛtakatvenāsaṃbhavāt| racanā kartāraṃ navyabhicaratīti yataḥ| paraṃ ca tatsarvārthavyāpakatvādamṛtaṃ cāvinaśvaramiti parāmṛtaṃ yatsukhaṃ parā paripūrṇatā sarvajñatvakartṛtvābhivyaktiḥ| taddadātītyupāyatvenābhivyanaktītyarthaḥ|

Testimonium: śrīmatā rāmakaṇṭhena kiraṇavṛttau kiraṇākhyaṃ mahātantraṃ parāmṛtasukhapradaṃ| ityatra parañca tat sarvārthavyāpakatvādamṛtañcāvinaśvaraṃ| yatsukhaṃ| parā paripūrṇatā sarvajñatvasarvakarttṛtvābhivyaktiḥ taddadātyupāyatvenābhivyanaktīti parāmṛtasukhapradamiti| J\ñānaprakāśa's {Śivaj\ñānabodhavṛtti}, pp.23--4. tadetanmuktilakṣaṇaṃ prayojanāntaram| sambandhastūpāyopeyatvādilakṣaṇo 'trārthasiddhaḥ| sarveṣāṃ tu bhaktānāṃ brāhmaṇādīnāmanu paścāt śaktinipātāt grāhakaṃ svīkārakam| na tu śaktipātaṃ vinā brāhmaṇajātimātrasyāpi viśiṣṭatarādhikāraviṣayatvamityarthaḥ|

śubhramiti vakṣyamāṇapādacatuṣṭayaśobhāyuktatvāt| na tvānarthakyalūnaviśīrṇātmakamiti viśi ṣṭasvarūpakathanam| padārthā artharāśayaḥ ṣaṭ paśvādayo vakṣyamāṇāsteṣāmuddyotakamityanenāsyābhidheyakatha nam| sphuṭamityanena saṃhitāntarebhyo 'sya viśeṣaḥ| tāni hyasphuṭaṃ kṛtvā padārthānāmuddyotakānyatastairagatārthatvamityarthaḥ| evaṃ ca svarūpāgatārthatvaprāmāṇyādhikārisambandhābhidheyaprayojanāni śāstrasyoktānīti pratijñārūpa metadevādisūtram athāto 'nādi madhyāntetyādi śrīmadraurava

athāto 'nādimadhyāntaṃ {Rauravasūtrasaṅgraha} 1:1a. iva athāṇorbandhasopāna athāṇorbandhasopāna@ \Mat\VP\ 2:1a. ityādi śrīmanmataṅga iva caivaṃrūpatvādādisūtrasya| na tu paśupāśetyādi tasyaitatsūcitārthāntarapratijñārūpatvenottarasūtratvāditi darśayiṣyāmaḥ| yattvatra sambandhādīnāmetadabhidhānaṃ pramāṇatvādakartavyamiti codayitvā loka iva saṃśayahetutvenāpi kartavyamiti kenāpi prativihitaṃ tadayuktameva| tarkaśāstrāṇāmiva laukikavākyasyeva cāsya sūtrasyābhidhānamātratvāsiddheḥ| parameśvarapraṇītaṃ hyetadāgamarūpaṃ pramāṇamiti kathaṃ sandigdhaviṣayaṃ syāt pramāṇasya svaprameyaniścayarūpatvena tadviṣayasaṃśayanivṛttiphalatvāditi sambandhādiniścayatvenaivātra pratividheyamiti||

atha kiṃ tasya śubhratvam| kīdṛśāśca te padārthā yeṣāmetaddyotakamuktam| kiyatsaṃkhyāśce ti tadarthametatpratijñāsūtrāntaram||

paśupāśapatijñānavicārapratipādakam
kriyācaryāsamopetaṃ yogabhūtibharāvaham // KirT_1.13

Vṛtti: paśuśabdo nirmalānāmaprayogātsamalānāmevātmanāmabhidhāyakaḥ| te ca bahavo 'pi sakalākalabhedena dvirūpāḥ| tatra sakalā dvirūpāḥ sūkṣmadehāḥ sthūladehāśca| akalā api vijñānākalāḥ pralayākalāśceti dvirūpā eva| te sarva eva paśavaḥ paśuśabdavācyāḥ tāvadatraikaḥ padārthaḥ paśurityucyate|

pāśāstu

Testimonium: pāśastu malakarmamāyayosteṣāṃ paśūnāṃ trividhā| iti rāmakaṇṭhe (sic)\Isana\ Vol.III, p.23. malakarmamāyīyāḥ te ṣāṃ paśūnāṃ trividhāḥ| tathā hi vijñānakevalino mala eva| pralayakevalino malaḥ karma ca| sakalasya tu malakarmamāyīyāḥ pāśāḥ| kasyacicca vijñānayogasannyāsairbhogādvā karmakṣayataḥ saṃskāravaśenaiva vijñānayogasannyāsairbhogādvā karmakṣayataḥ Cf. {Paramokṣanirāsakārikā} 55cd,which reads bhogādvā karmaṇaḥ kṣayāt to give a metrical last {pāda}. cakrabhramaṇavaddhṛtaśarīratvānmalamāyīyāveveti sarvametadvakṣyāmaḥ| tatra mala eka evānekapuruṣāvārakānekaśaktiḥ| na paśutattvāttattvāntaraṃ tena vinā paśutvāyogāt| vastvantaraṃ tu bhavatyeva| karmāpi na tattvāntaraṃ dharmādibhāvāṣṭakabhedena prakṛtisaṃskārarūpatvāttena vinā prakṛterbandhatvāyogāt| pratipuruṣamanuṣṭheyatvena bhinnatvāt vicitratvādanekapratyayātmanopabhogyamanantameva|

māyīyastu kalādikṣityantatriṃśattattvātmakaḥ pratipuruṣaṃ sūkṣmadehātmanā bhinno navatyadhikaśatatrayabhuvanātmanā cābhinnaḥ pratibhuvanaṃ bhūtātmaka sthūladehatvena bhinnaścābhinnaśca sthūladehasyātmāntarairapi bhogyatvādityapi nivedayiṣyāmaḥ| māyāpi pāśayonitvātpāśaḥ| tirobhāvanaśaktirapi māyāgarbhādhikārīśvarābhivyaktā pāśa evetyetāvadarthajātamatra dvitīyaḥ padārthaḥ pāśa ityucyate|

patistu bhagavān śivasadāśivarūpatattvadvayabhedena bhuvanapañcakabhedena

bhuvanapañcakabhedena vakṣyamāṇaḥ \Kir\ 8:139--41. vakṣyamāṇaḥ parameśvaraḥ saha muktaistṛtīyaḥ padārthaḥ kathyate| jñānapadena ca jñāyate 'neneti kṛtvā śaktipadārtho 'treśvaratattvatvena vakṣyamāṇabhuvanacatuṣṭayayuktaścaturtho 'bhidhīyate| vakṣyamāṇabhuvanacatuṣṭayayuktaḥ \Kir\ 8:138c--139a. tadadhiṣṭhānaṃ vinā puṃsāṃ jñānānutpādāt| tathā ca śrutirapi dhiyo yo naḥ pracodayāditi| dhiyo yo naḥ pracodayāt {Ṛgveda} 3.62.10.

vicārayati puruṣakarmānusāreṇa jagataḥ sādhāraṇāsādhāraṇātmanaḥ sṛṣṭisaṃhārādikamiti vicāro 'tra pañcamapadārthatayā vidyā vidyeśātmakatattvadvayarūpaṣaḍviṃśatibhuvanabhedabhinno 'rtharāśiḥ pratipādyate| eṣāṃ pañcānāṃ padārthānāṃ pratipādakaṃ śāstraṃ vidyāpādātmakaṃ śṛṇviti pratijñātārthānuṣaṅgaḥ| na tu paśupāśapatīnāṃ yat jñānaṃ yaśca vicāro 'numānaṃ tayoḥ pratipādakametacchāstraṃ śṛṇviti vyākhyeyam| śāstrasya śabdātmakatvenānanvayāt| na hi śabdāt jñānaṃ pratīyate| \crux vācakatvenāsya vācyasaṃketitvāt\crux | api tvartha eva| jñānaṃ tu tato 'numeyam|

atha jñānaśabdo 'trārthātpaśvādijñānahetau vākye prayukto vicāraśabdo 'pi tadanumānahetau liṅga iti vyākhyāyate| \crux evamapi rūḍhārthatyāgenānayoratra pravṛtteraviśeṣādvaraṃ\crux\ padārtha viṣayataiva yukteti| padārthānāṃ pañcatvasiddhiḥ| yaduktaṃ śrīmadraurave

padārthāḥ pañca vikhyātā vidyeśavadanodbhavāḥ|

padārthāḥ\devdot samāsataḥ \RauS\ 4:48; cf. vidhiḥ kriyā kalā yogaḥ śivaśceti samāsataḥ| padārthāḥ pañca vijñeyāḥ śaivaśāstre hyanuttare quoted by Alaka ad {Haravijaya} 6:147.

vidhiḥ kriyā kalāyogau śivaśceti samāsataḥ|

iti pūrvaiva vyākhyā yuktā| kriyā karaṇaṃ saṃskaraṇaṃ dīkṣeti| caryā caraṇaṃ nityādikarmānuṣṭhānaṃ tābhyāṃ samaṃ tulyatvenopetaṃ kriyācaryātmakapādadvaya yuktamapyetacchāstraṃ śṛṇvityarthaḥ| yo yogaścetaso dhyeyenārthena sambandhastadviṣayaḥ samādhirekāgratārūpo vā tasya bhūtiḥ pratyāhārādyaṅgāvaikalyena bhavanaṃ tasyābharo 'nantaphalāvirbhāvaḥ tamāvahati yacchāstraṃ tacchṛṇviti caturthasya pādasya pratijñetyarthādatra pādasaṃkhyāpi pratītā| kriyādipādatrayapratipādyaścārthaḥ ṣaṣṭhaḥ padārthaḥ kathyate yaḥ śrīmataṅgādāvupāyapadārthatvenoktaḥ| arthatathātvasthitiśca saṃhitāntarātsaṃhitāntara saṃśayaviṣayeṣu yuktaikakartṛkatvācchrutyādiśāstreṣvivetya doṣaḥ| tadevaṃ

catuṣpādamidaṃ śāstraṃ ṣaṭpadārthābhidhāyi ca|

itya syānuṣaṅgikasya pratijñāsūtrasyārthaḥ||

atra pūrvaḥ pakṣaḥ

garuḍa uvāca

yadyevaṃ sa paśustāvatkīdṛśo badhyate katham
mucyate kathamākhyāhi saṃdehavinivṛttaye // KirT_1.14

Vṛtti: yadyevaṃ paśvādayaḥ ṣaṭpadārthāstvayā vyākhyeyatvenoddiṣṭāḥ| tatra yaḥ prathamapadārthatvena saṅgṛhītaḥ paśuḥ sa kīdṛśa iti tasya tāvallakṣaṇaṃ vaktavyaṃ yataḥ saugatairasau pratikṣaṇaṃ dhvaṃsitvena vijñānasantānātmakaḥ| vedāntavidbhiśca kaiścidbrahmakāryatvenānitya iṣyate| naiyāyikādibhistu nityaḥ| tathā cārvākaiścaturmahābhūtātmakaḥ| vaiśeṣikādibhistu tadvilakṣaṇaḥ| tathā sāṃkhyaistu baddhāvasthāyāṃ muktyavasthāyāmiva jñatvasvabhāvaścākartā ca| jaiminīyādibhistu jñaḥ kartā ceti| naiyāyikādibhiśca buddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārairnavabhirguṇairyuktaḥ| sāṃkhyaistu nirguṇaḥ| evaṃ puruṣakāravādibhiḥ prabhuḥ svatantraḥ | daivavādibhiścāsvatantraḥ| tathā digambarairjīvotpattivādibhiśca vedāntavidbhiravyāpakaḥ| naiyāyikādibhiśca vyāpaka ityevamanekāpratiṣṭhitakuyuktyadhigamātsaṃśayo 'smākam| tatastannivṛttyarthamākhyātavyaṃ bhavatā ko 'tra pakṣaḥ sarvajñenānena darśanenānugṛhīto ya āgamasaṃvāditvātpramāṇaṃ ko vānanugṛhīto ya āgamaviruddhatvādapramāṇamiti| kiñca badhyate kathamiti kena pra kāreṇa| kiṃ naiyāyikādīnāmiva śarīrendriyairevātha sāṃkhyādīnāmiva buddhyādibhirapīti saṃśayaḥ| kiñca mucyate kathamiti kiṃ jñānenaiva sāṃkhyādīnāmiva| kiṃ yogena pātañjalādīnāmiva sannyāsena vā vedāntavādināmiva kriyayā vā jaiminīyā nāmiva| yadāhuḥ

nityanaimittike kuryātpratyavāyajihāsayā|

nityanaimittike\devdot kāmyaniṣiddhayoḥ \Sloka\ {sambandhākṣepaparihāra} 110.

mokṣārthī na pravarteta tatra kāmyaniṣiddhayoḥ|| iti|

evamatrāpi sandeho 'tastannivṛttaye vaktavyamiti||

atha sandehāṣṭakanivṛttaye siddhāntaḥ||

bhagavān uvāca

paśurnityo hyamūrto 'jño niṣkriyo nirguṇo 'prabhuḥ
vyāpī māyodarāntastho bhogopāyavicintakaḥ // KirT_1.15

Vṛtti: nityatvaśrutyātra saugatādimatatiraskāreṇa naiyāyikādidṛṣṭahetūnāmanugrahaḥ| kiṃ cāmūrta iti| mūrtiḥ kāṭhinyaṃ vidyate yasya sa mūrtaḥ sparśavadarthaḥ mahābhūtacatuṣṭayātmaka ucyate tadrūpo na bhavatīti bhūtacaitanyavāditiraskāreṇa tadvailakṣaṇyapratipādakasaugatādidṛṣṭahetūnāmanugrahaḥ| api cājño niṣkriya ityakalāvasthāyāṃ jñānakriyārahita eva saka lāvasthāyāṃ cālavaṇaḥ sūpa itivadalpajño 'lpakriyaśceti sāṃkhyādi pratikṣepeṇa jaiminīyādipakṣānugrahaḥ| nirguṇa ityanena tu naiyāyikādidṛṣṭabuddhisukhaduḥkhādinavātmaguṇapratikṣepeṇa sāṃkhyādidṛṣṭasya nirguṇatvasyānugrahaḥ| aprabhurityane nāpyalpaprabhutvaṃ prāgvaducyate| idānīmarjanīyadṛṣṭādṛṣṭaphalavicitrāgniṣṭomādikarmaviṣaya eva prabhuḥ prāga rjitakarmabhoge tvaprabhureveti puruṣakāradaivavādinordvayorapyekāṃśitayānugrahaḥ| vyāpītyanenāvyāpakajīvapudgalavādipratikṣepeṇa tadvyāpakavādinaiyāyikādyanugrahaḥ| ityata eva sarvānyāgamadarśanajñatvāt garutmato nātrātmanityatvādisiddhau hetavaḥ kathitāḥ| tairvināpi sthāṇupuruṣa viṣayasaṃśayasya sthāṇurayamityāptavākyādi vāsyāpi saṃśayasya cakrasyānyatarapakṣānugraheṇa taduktahetvanugraheṇa vā nivṛttisiddhesteṣāmala nupayogāt| yadivānubhavasiddhatvamane nātmanaḥ pratipādyate anubhavasiddhau hetūnāmanupayogāt yathā ghaṭo 'yaṃ lohitaḥ parivartula ityatrānubhavasiddhatvānnāsya hetuḥ sambhavati| tathā grāhakātmanyapi parātmaprakāśakatayānubhavasiddheḥ sthairyamanubhavasiddhameva tathāvagamāt| iti kimatra hetunā kāryam| na ca kṣaṇike tasminkālādāviva vibhramāt sthairyamadhyāropitamiti vācyam| svātmani kriyāvirodhenāvikalpatvādvikalpānāmadhyāropāsambhavāditi darśitamasmābhirmataṅgavṛttau

darśitamasmābhirmataṅgavṛttau ad \Mat\ \VP\ 6:24ab. tata evāvadhāryam | na ca sthirasyārthakriyānupapattilakṣaṇenānumānenātra kṣaṇikatvaṃ sādhayituṃ śakyam tasyāpyasiddhatvādi doṣaduṣṭatvādityapi darśitamasmābhirnareśvaraparīkṣāprakāśe| darśitamasmābhirnareśvaraparīkṣāprakāśe ad \Nar\ 1:22, pp.52--56. tato 'vadheyam|

kiñca amūrtatvamasya prāgvadeva mūrtopalakṣitasparśayuktamahābhūtākāraśarīrādanyatvaṃ tadgrāhakatayā prakāśanādityanubhavenaiva bhūtātmaniṣedhaḥ| ata eva bhūtodbhūtāccāsya vilakṣaṇatvenānubhavānna bhūtebhyaḥ samutpattiḥ| pratijanma pūrvatarajanmānubhavasaṃskārotpannasmaraṇapūrvaceṣṭādarśanato 'nāditvena nityatvena siddheśceti pradarśitaṃ rauravavṛttiviveke

iti pradarśitaṃ rauravavṛttiviveke paramokṣanirāsakārikāsu ad \Paramoksa\ 44--6. paramokṣanirāsakārikāsvasmābhiḥ| proktañcānyaiḥ

ādyaḥ karaṇavinyāsa ḥ prāṇasyorddhvaṃ samīraṇam|

ādyaḥ\devdot pūrvavedanām \Vakya\ 1:130. Quoted ad \Paramoksa\ 44 and \Nar\ 1:19, p.45.

sthānānāmabhighātaśca na vinā pūrvavedanām|| iti|

tathāsya kiñcijjñatvakartṛtvālpaprabhutvam prāgvadanubhavasiddhameva| evaṃ nirguṇatvamapi buddhisukhaduḥkhādīnāṃ kādācitkatvenānubhavato ghaṭāderiva grāhyatvena tadviruddhadharmatayānubhavāt| sarvadaiva hi krameṇa yugapadvānekagrāhyaviṣaya grāhakarūpamapyabhinnamevātmatattvamanubhavasiddhamiti darśitamasmābhirnareśvaraparīkṣāprakāśe|

iti darśitamasmābhirnareśvaraparīkṣāprakāśe ad 1:22, pp.52--6. vyāpitvamapyasya dikkālānavacchedena tadgrahītṛtayā pratyagrūpeṇa bhāsanāt na ca grāhyeṇa ghaṭādineva grāhakasyāvacchedo yuktaḥ| tadidamāhuḥ

anavacchinnasadbhāvaṃ vastu yaddeśakālataḥ|

anavacchinnasadbhāvaṃ\devdot vibhunityate {Tantravārttika} 2.1.5.

tannityaṃ vibhu cecchantītyātmano vibhunityate|| iti|

anubhavata eva sarvadharmayuktasyāsya siddhiriti darśayituṃ nātra hetavaḥ kathitāḥ| śrutirapyevamāha

tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti|

tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti {Kaṭhopaniṣat} 5:15cd, {Śvetāśvataropaniṣat} 6:14cd and {Muṇḍakopaniṣat} 2.2.11cd.

ityavirodhaḥ| tadevaṃ parasparaviruddhārthānekapaśudarśanajanitaṃ paśuviṣayasaṃśayaṣaṭkaṃ tāvadapākṛtya svadarśanaprasiddhamevāsyāvasthābhedena sthānavaicitryamucyate| māyāyā udarañcāntaśca tayoḥ sthita iti| tatra māyodare pralayakevalī sthitaḥ| māyāprānte tanmastake tu vijñānakevalīti bhedaḥ| māyodaramevānta iti tu vyākhyāyamāne viśeṣaṇamaphalameva| ata eva pralayakevaligatatvena praśno bhaviṣyati| sthito māyodare kathamiti|

sthito māyodare katham \Kir\ 2:6b. na tu māyodarānta iti| sakalastu bhogopāyaḥ kāryakaraṇādistatra cintako 'nubhaviteti tatrastha ucyate| yadvakṣyati evaṃ tattvakalābaddhastanmaya iti evaṃ tattvakalābaddhastanmayaḥ \Kir\ 1:19ad. ||

adhunā badhyate kathamityasya saṃśayasya nirāsaḥ||

tasyāśuddhasya sambandhaṃ samāyāti śivātkalā KirT_1.16ab

Vṛtti: tasyetyanena prakṛtasya paśoreva parāmarśaḥ| nātrāśuddhasya malayuktasyeti vyākhyeyam| nāpi kalādiyuktasya sakalasya anukrameṇa vakṣyamāṇatvāt| api tu malakarmayuktasyeti tato 'yamarthaḥ --- tasya paśormalakarmayuktasyaiva kalā sambandhamāyāti na tu karmarahitasya vijñānakevalinaḥ| yadvakṣyati bhogaṃ bhuṅkte svakarmata iti|

bhogaṃ bhuṅkte svakarmataḥ \Kir\ 1:20b. viśeṣaṇopādānasāmarthyādevātra vijñānakevalisvarūpaniścayaḥ| kalāyāñca bhogyatvaṃ parimitatvamucyate| ata eva ghaṭādivadasyāḥ kāryatvācetanatvayoḥ siddhiriti| kāraṇamasyāścaturthe 'dhyāye vakṣyati| caturthe 'dhyāye vakṣyati see \Kir\ 4:17--22. iha tu puruṣaṃ prati bandhakatvamātrameva pratipādyate| sā ca śivāttena saha sambandhamāyāti| ata evācetanatvādasvātantryeṇeti etacca tattvāntarāṇāṃ vakṣyamāṇānāmapi mantavyaṃ teṣāmapi parimitatvāt| yadvakṣyati evaṃ tattvakalābaddha iti| evaṃ tattvakalābaddhaḥ \Kir\ 1:19a. tato 'yamarthaḥ---yadyadacetanaṃ tattadviśiṣṭajñānakriyāyuktakartṛpreritamevānyena saha sambandhamupayāti ghaṭādivat| acetanaṃ ca kalādyatastadapi viśiṣṭajñānakriyāyuktakartṛ preritameva puṃsā sambadhyata iti| yaścāsau kartā sa śiva iti patipadārthasyāpyatraiva nirṇayaḥ| na ca vāyvādibhiranekāntaḥ teṣāmapi pakṣīkṛtatvāt| sthūlaṃ vicitrakaṃ kāryamityādinā sthūlaṃ vicitrakaṃ kāryam \Kir\ 3:12a. tu tasya kāryatvahetuto 'pi nirṇayo bhaviṣyatītyavirodhaḥ||

nanu kalaiva tāvadasiddheti kutastasyāḥ preraṇataḥ kartā sidhyatīti| tatrocyate

tayodbalitacaitanyo vidyākhyāpitagocaraḥ // KirT_1.16cd

rāgeṇa rañjitaścāpi pradhānaṃ ca guṇātmanā
buddhyādikaraṇānīkasambandhādbadhyate paśuḥ // KirT_1.17

Vṛtti: tayā kalayodbalitaṃ malanivṛttidvāreṇa samarthīkṛtaṃ caitanyaṃ yasya puṃsaḥ sa tathoktaḥ| etaduktaṃ bhavati --- vakṣyamāṇasya yuktisiddhasya puṃso dṛkkriyāvaraṇātmano malasyāvaśyaṃ sakalāvasthāyāṃ kaścitparimito 'rtho nivarttako 'bhyupagantavyaḥ| anyathā pralaya kevalināṃ muktānāmiva saṃvedanasya kiñcidviṣayasyānubhūyamānasyānupapattiḥ| sa ca na tāvatpuruṣaḥ prāgvadaśakteḥ| nāpi karma ata eva bhogānyathānupapattisiddheśca| na hi yatkāryāntarānyathānupapattyā saṃsiddhasattākamatyantātīndriyaṃ vastu tatkāryāntarakāraṇatvena śakyamadhyavasātumanekendriyādikāraṇāntarakḷpterapyabhāvaprasaṅgāt| ata eva nendriyādi neśvaro veti yastasya nivartakaḥ sā kaleti kalālakṣaṇena tāvadbandhena prathamaṃ badhyata iti| tadanu vidyākhyāpito gocaro viṣayo yasya sa tathoktaḥ| vinivṛttamalasyāpi hi puṃsaḥ smṛtipratibhāvikalpādivakṣyamāṇabuddhivṛttyātmakasaṃvittau avaśyaṃ karaṇāntareṇa bhavitavyaṃ saṃvittitvādindriyārthasaṃvittivat| na cātra buddhiḥ karaṇaṃ karmatvāttasyāḥ| na cāpyahaṃkārādayaḥ teṣāṃ śarīradhāraṇādikriyāntara karaṇatvena vakṣyamāṇatvādatrāpi karaṇatvāsiddher \crux ityuktam\crux | ato yattatra karaṇaṃ sā vidyeti bandhāntarasiddhiḥ| kiñca rāgeṇābhiṣvaṅgātmanā rañjito baddhaḥ| ayamarthaḥ --- yo 'yaṃ viṣaya viṣayo rāgo 'bhiṣvaṅgātmako nāyaṃ viṣayadharmo 'dhyātmanyeva parispanddātmakatvādvītarāgābhāvaprasaṅgācca| nāpyavairāgyalakṣaṇo buddhidharmaḥ| tasya bhāvātmakatayā vāsanārūpatvenāvasthiterasaṃvedyatvāt| nāpi tadvṛttyātmakaḥ abhilaṣaṇīyatānusandhāne 'pi vītarāgasya tadadarśanāt| nāpi karmādīnāṃ malanivṛttyādivadityuktam| pāriśeṣyādyasya dharmaḥ sa rāgo 'nyo bandhaḥ|

tataḥ pradhānaṃ sattvādiguṇākāreṇa sthūlabhuvanākāreṇa ca sambadhyate| caśabdātkālādīnyapi vakṣyamāṇapṛthivyantatattvasahitāni svasvaguṇātmanā bhuvanākāreṇa ca sambadhyanta iti| tattvasargavadbhuvanasargo 'pyatra bandhatvenoktaḥ| tataśca buddhyādīni yāni sāṃkhyādiprasiddhāni buddhyahaṃkāramanolakṣaṇāni karaṇāni ca yāni ca pañcabuddhīndriyapañcakarmendriyarūpāṇyanīkaṃ ca yatsamūhātmakaṃ bhūtatanmātrātmakaṃ daśavidhaṃ kāryāntaraṃ tatsambandhāt baddhyata iti sāṃkhyādiprasiddhasya buddhyādervakṣyamāṇaprakāreṇa bandhasyānugrahaḥ na tu vaiśeṣikādidṛṣṭasya dehendriyātmana eveti| ata eva cātra darśanāntarāprasiddhānāṃ kalādīnāmeva bandhānāṃ kāryadvāreṇopanyāso 'prasiddhatvādeva tatprasiddhānāṃ cānuvādamātrameveti na teṣāṃ lakṣaṇānabhidhānādavyāptidoṣa iti| ata eva niyatyātmano 'pi bandhasya kāryadvāreṇa svarūpam upanyasyate tato niyatītyādi

tato niyatisaṃśleṣāt svārjite 'pi niyamyate KirT_1.18ab

Vṛtti: tataḥ kāryakaraṇasambandhādanantaraṃ niyatyā yaḥ saṃśleṣaḥ sambandhastato hetoḥ prāgarjite karmaphale niyamyate puruṣaḥ| ayamarthaḥ---karmaphalaṃ prati niyamaḥ puṃsāṃ na karmahetukaḥ tasya kṛṣyādikarmavat svaphalajananamātra evopayogāt| nāpi tattvāntarahetuḥ svakāryaireva teṣāṃ siddheḥ kāryāntarahetutve pramāṇābhāvādityuktam| ataḥ kṛṣyādau rājaniyuktenevātrāpi kenacinniyāmakena bhavitavyam| yo 'sau niyāmakaḥ sa niyatyākhyo 'paro bandhaḥ| ata evāsya māyākāryatvena vakṣyamāṇasyāpi kāryakaraṇasambandhottarakālaṃ vyāpāra iti paścādatra nirdeśaḥ| tathā kālasyāpītyadoṣaḥ|

atha kīdṛśo niyatyā niyamyata ityucyate|

kālena kālasaṃkhyānakāryabhogavimohitaḥ // KirT_1.18cd

Vṛtti: kālasya sambandhi yatsaṃkhyānalakṣaṇaṃ kāryaṃ cirakṣiprādi na tu diśaḥ krośayojanādi nāpi saṃkhyāyāḥ śatasahasrādi tena hetunā kālena bhoge mohito yaḥ sa niyatyā niyamyate| kālasyāpi bhogahetutvāt| yadāhuḥ

cireṇa bata labdhāsi na jāne karavāṇi kim|

cireṇa bata\devdot nigirāmi kim Source unknown. Also quoted with bhavantīṃ for pibāmi ad \Mat\VP\ 12:20--1, p.346.

praviśāmi kimaṃgeṣu pibāmi nigirāmi kim|| iti|

sa ca bhogahetutvenāprasiddhatvādatra kāryadvāreṇopanyastaḥ| svarūpeṇa vaiśeṣikādisiddho 'pi| yadāhuḥ

kālaścirakṣiprapratyayaliṅga iti|

kālaścirakṣiprapratyayaliṅgaḥ Cf. {Padārthadharmasaṅgraha} p.63, lines 15--16.} or a paraphrase of {Vaiśeṣikasūtra} 2.2.7.

yattu tasya nityatvādi tairgīyate yadāhuḥ nityamekaṃ vibhu dravyaṃ parimāṇaṃ kriyāvatām|

nityamekaṃ\devdot kālavido viduḥ \Vakya\ 3.9.1. Also quoted ad \Mat\VP\ 12:3--4, p.337.

vyāpāravyatirekeṇa kālaṃ kālavido viduḥ|| iti|

tanmāyākāryatvena vakṣyamāṇatvāt

māyākāryatvena vakṣyamāṇatvāt \Kir\ 4:22. bhūtabhaviṣyadvartamānabhedena ca bhedādyatheha neṣyate tathoktaṃ mataṅgavṛttāvasmābhistata evāvadhāryamiti|| tathoktaṃ mataṅgavṛttau Chapter 12 of the \VP.

athaiṣāṃ kalādīnāṃ tattvarūpatvamavyāpakatvaṃ sthūladehapūrvakatvaṃ cocyate

evaṃ tattvakalābaddhaḥ kiñcijjño dehasaṃyutaḥ
māyābhogapariṣvaktas tanmayaḥ sahajāvṛtaḥ // KirT_1.19

Vṛtti: tattvāni caitāni kalādikṣityantāni prāguktāni kalāśca tā iti kāryatvena vakṣyamāṇatvādvyaktatve satyavyāpakatvāt|

kāryatvena vakṣyamāṇatvāt \Kir\ 4:22--3. yaduktaṃ sāṃkhyaiḥ

hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam|

hetumadanityam\devdot viparītamavyaktam \Sankh\ 10.

sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti|

tābhirevamuktaprakāreṇa baddhaḥ sakala evāprāptabāhyaśarīraḥ praṇaṣṭabāhyaśarīro vā sūkṣmadehatayetyarthaḥ| vyāpakatve hyeṣāṃ sūkṣmadehatvānupapattiḥ| yaduktam

antarābhavadehastu niṣiddho vindhyavāsineti|

antarābhavadehastu niṣiddho vindhyavāsinā \Sloka\ {Ātmavāda} 62ab.

tattvakalābaddhaḥ sansthūladehasaṃyuktaḥ kiñcijjño bhavati na tu tadabaddha iti sakalasya bhedāntarapratipādanena bhūtasṛṣṭerapi bandhatvamuktam| sthūladehayuktaśca pumān---māyāyāḥ sambandhī bhujyate anubhūyata iti māyābhogo 'nātmanyātmābhimānarūpo yo mohastena pariṣvakto vyāptaḥ san tanmayo 'nātmanyātmābhimānamayo bhavati| na kāryakaraṇebhyo vyatiriktamātmānaṃ manyata iti| idameva tanmāyāyā mohakatvamiti vakṣyāmaḥ|

vakṣyāmaḥ \KirV\ ad 2:15. proktaṃ ca śrīmatsvāyambhuve

itthaṃ māyāñjanastho 'ṇurnijadoṣatiraskṛtaḥ|

itthaṃ\devdot rañjitaḥ \Svayam\ 1:14.

yāti tanmayatāṃ teṣu māyābhogeṣu rañjitaḥ|| iti|

malasya tvāvārakatvameva bandhakatvaṃ cakṣuṣaḥ paṭalāderiva pralayakevalādyavasthāyāṃ siddhamityuktam sahajena malenāvṛta iti||

atha karmabandhaḥ|

tataḥ sukhādikaṃ kṛtsnaṃ bhogaṃ bhuṅkte svakarmataḥ KirT_1.20ab

Vṛtti: tataḥ sthūladehasambandhādanantaraṃ prāgarjita śubhāśubhakarmajanitabhāvapratyayātmanā sukhaduḥkhādikaṃ phalaṃ bhuṅkta iti bhāvasṛṣṭeḥ karmabandharūpatvamuktam| tathā kṛtsnaṃ niravaśeṣaṃ sarvakarmakṣaye 'pi tatsaṃskāraśeṣeṇa cakrabhramavaddhṛtaśarīratvāttatsaṃvedanamātraṃ bhogaṃ bhuṅkta iti sakalasyāvasthāntaraṃ bandhatvenoktam| tadiyatā badhyate kathamityetatpraśnasya nirāsāya pāśapadārthaḥ sarvo 'bhihitaḥ||

adhunā mucyate kathamityetasya samādhiḥ|

same karmaṇi sañjāte kālāntaravaśāttataḥ // KirT_1.20cd

tīvraśaktinipātena guruṇā dīkṣito yadā
sarvajñaḥ sa śivo yadvat kiñcijjñatvavivarjitaḥ // KirT_1.21

śivatvavyaktisampūrṇaḥ saṃsārī na punastadā KirT_1.22ab

Vṛtti: kālayati kṛṣṇatāṃ nayati malinī karotīti kālo malaḥ| kālanīlādīnāṃ padānāṃ varṇaviśeṣābhidhāyakatvāt| yadāhuḥ

yanna kiñcidapi tanmahātmanaḥ saṅgamena parabhāvamaśnute|

yanna kiñcidapi\devdot yannabhaḥ Source unknown.

candramaḥkaranipītakālima kṣīrasindhuriva bhāti yannabhaḥ|| iti|

tasyāntaraṃ pariṇāmastasya vaśaḥ sāmarthyaṃ tasmāt kālāntaravaśāt yastīvraḥ śaktipāto na tvasmādbhūtabhaviṣyadādikālāntaravaśāditi tataḥśabdasyārthaḥ| malaparipākasyaiva śaktipātahetutvāt| yadvakṣyati

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ| iti|

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ \Kir\ 2:29cd.

śrīmatsvāyambhuve 'pi

kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ prati|| iti|

kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ prati \Svayam\ 1:17cd.

tena yadasya samamiṣṭanimittamaniṣṭanimittaṃ ca karma| yadāhuḥ

na hṛṣyatyupakāreṇa nāpakāreṇa kupyati|

na hṛṣyatyupakāreṇa\devdot ucyate Source unknown, but frequently cited, e.g., by \Agh\ ad \Rat\ 313--4 and in {Sarvaj\ñānottaravṛtti}, IFP T. 985, p.3; by \Narayana\ ad \Mrg\VP\ 5:5, p.136, and in the {anubandha} to vol.1 of the \Mat\ on p.579 and in the {Śataratnollekhanī} p.82.

yaḥ samaḥ sarvabhūteṣu jīvanmuktaḥ sa ucyate|| iti|

tasmin sañjāte sati guruṇā mantragaṇeneśvareṇācāryādhikaraṇena dīkṣyate nānyathā| tathābhūtakarmasamatvaṃ vinācāryasya śaktipātāniścayāt| na tvatra karmaṇāṃ viruddhaphalānāṃ sāmyaṃ yugapatparipākāttīvravegatvena vā vyākhyeyam| tannimittasya śaktipātasya mokṣahetutvābhāvāt| ata evāsau viruddhakarmadvayāpekṣa saṃkaṭāt puṃsāṃ mokṣahetuḥ na bandhāntarāttasya prāgvadaviśeṣāditi darśayiṣyāmaḥ|

iti darśayiṣyāmaḥ ad \Kir\ 5:12cd and elsewhere in the commentary on the fifth {paṭala}.

sa caivaṃ dīkṣitaḥ sadyonirvāṇadīkṣayā yadā bhavati tadā śivavatsarvajñaḥ sarvakartā ca kiñcijjñatvahetubhirbandhairvivarjitaśca bhavati| yadā tvasadyonirvāṇadīkṣayā dīkṣito na punaḥ saṃsārī yadā patitaśarīro bhavati tadā śivatvavyaktisaṃpūrṇo bhavati na prāgārabdhakāryakarmabhogoparodhe na sarvātmanā bandhakṣayasya śivatvasya vyakteścākaraṇāditi vakṣyāmo yenedaṃ taddhi bhogata ityatra|

yenedaṃ taddhi bhogataḥ \Kir\ 6:20d. śivatvasya vyaktiriha mokṣaḥ na tu siddhe saṃkrāntirāveśaḥ samutpattirvetyetadapyataḥ siddham| evaṃ ceha dīkṣayaiveśvaravyāpārātmikayā puṃsāṃ vimokṣaḥ na vijñānayogasannyāsaiḥ vijñānayogasannyāsaiḥ \Paramoksa\ 55c. dravyatvādbandhasya cakṣuṣaḥ paṭalāderiva teṣāṃ nivṛttihetutvāsiddheḥ| api tu paṭalādeścakṣurvaidyavyāpāreṇeveśvaravyāpāreṇa mantrakaraṇena dīkṣākhyenaiveti jñānavicāropāyapadārthānāmapyatraiva nirṇayaḥ siddhaḥ|

atha sarveṣāṃ praśnasamādhānānāmupasaṃhāraḥ|

evaṃ kramādvibaddhaḥ san mucyate kramayogataḥ // KirT_1.22cd

kevalaḥ sakalaḥ śuddhas tryavasthaḥ puruṣaḥ smṛtaḥ KirT_1.23ab

Vṛtti: yaduktaṃ badhyate kathaṃ mucyate kathamiti

\devdot badhyate katham| mucyate katham \Kir\ 1:14bc. ca tatroktamevaṃ kalādinā krameṇa viśeṣataḥ sarvabandhena baddhaḥ sakalībhūto yaḥ sa malaparipākaśaktipātakarmasāmyatadanumānadīkṣākrameṇaiva mucyate| tataśca yo 'krameṇa baddho vijñānakevalī pralayakevalī vā sa malaparipākādanantaraṃ śaktipātamātrādakrameṇaiva mucyata ityuktaṃ bhavati| yadapyuktaṃ sa paśuḥ kīdṛśa iti tasyāpyupasaṃhāraḥ| kevalaḥ kalādirahitatvāviśeṣādvijñānākalapralayā kalabhedabhinno 'pyeka evoktaḥ| sakalastu kalādiyogāviśeṣātpūrvaṃ tryavastho 'pi pratipādito 'traikatvenopasaṃhṛtaḥ| śuddhastu dīkṣitatvāviśeṣātprāk sadehādehabhedena dvividho 'pyatraikatvenopasaṃhṛta iti muktyavasthāvyatirekeṇāvasthāntarabhedataḥ saṃskāryāḥ ṣaḍatra śrīmadrauravādāviva tritvenopasaṃhṛtāḥ| śuddhasyāpi vidyāpadādūrdhvaṃ saṃskāryatvāt| yaduktaṃ śrīmadraurave

cetanasyāpi śuddhasya kṣetrajñasya śarīriṇaḥ|

cetanasyāpi\devdot iṣyate Not traced.

jñasvabhāvātmano 'kartustasya saṃskāra iṣyate||

iti saṃkṣepeṇa tryavasthaḥ puruṣo nityatvādidha rmayukta upasaṃhṛta iti|

yastu tryavasthaḥ puruṣa ityetatsūtramavasthāntaravyudāsaparatvena niyamārtha iti vyācaṣṭe tena sakalasya tāvadavasthābhedena bhedaḥ prāguktaḥ śuddhasya tu yuktisiddhatvādavaśyābhyupagamanīya ityajñānata eva niyamaḥ pradarśitaḥ| yadapi vijñānakevalino 'sambhavāt kevalāvasthābhedo nopapanna ityuktaṃ tadapya yuktaṃ, tasyā sambhavāsiddheḥ| tathā hi yo yadbandhavyatirikto yasya bandhaḥ sa tadvyatirekeṇa tasya sambhavatīti nigaḍavyatirekeṇeva vairadaṇḍādi karmamāyīyabandhavyatiriktaśca malo bhavadbhirapi puṃso bandha iṣyate| na tadavyatirikto naiyāyikādibhiriveti| tataḥ kevalamalabaddhaḥ puruṣaḥ saṃbhavati| yo 'pi tannirākaraṇāya prayogo racito malakevalino karmabandhenāpi baddhā anādimalasambandhitvātpralayakevalivaditi| tatra pakṣastāvanmātā me vandhyetivat| kevalamalabandhatve karmaṇo 'pi bandhatvānupapatteḥ| tadupapattau vā kevalārthānupapattitaḥ svavacananirākṛtatvādduṣṭa ityayukta eva| yadāhuḥ

na tasya hetubhistrāṇamutpatsyanneva yo hataḥ| iti|

na tasya\devdot hataḥ Source unknown.

āgamanirākṛtaśca| yaduktaṃ śrīmanmālinīvijayādau

vijñānakevalānaṣṭau sargādāvicchayā patiḥ|

vijñānakevalānaṣṭau \Malini\ 1:19a. sargādāvicchayā patiḥ \Moksa\ 72d.

anugṛhṇāti mantreśānmāyāgarbhādhikāriṇaḥ|| iti|

anugṛhṇāti mantreśānmāyāgarbhādhikāriṇaḥ \Moksa\ 78ab.

kiñca yāvatproktayuktisiddhyasaṃbhavāt vijñānakevalino na nirākṛtāstāvadayaṃ hetuḥ sandigdhavipakṣavyāvṛttatvāt ahetureva| yāvaccāsya hetutvaṃ na viniścitaṃ tāvanna te nirākartuṃ śakyā iti itaretarāśrayādvyāptyasiddhernāsya hetutvam| atra ca hetutve pralayakevalinirāse 'pi hetutvameva| teṣāmapi kalādibandhairbhavitavyam| anādimalasambandhitvātsakalavaditi| sādhu samarthitaḥ svanaya ityalaṃ svaśāstravetālotthāpakaiḥ saha nirbandheneti|

atha samastasyāsya prakaraṇasyopasaṃhāraḥ|

paśurevaṃvidhaḥ proktaḥ kimanyatparipṛcchasi // KirT_1.23cd

Vṛtti: paśupadārtho 'traivaṃvidhaḥ paśvādipadārthapañcakayuktaḥ prakarṣato lakṣaṇenoktaḥ| vastutaḥ padārthāntarāṇāṃ tādarthyenaiva pravṛttiriti kimanyatparipṛcchasi| sarvaṃ prāguddiṣṭamatraiva mayā lakṣaṇena pratipāditamityarthaḥ||

\Colo iti śrīnārāyaṇakaṇṭhātmajabhaṭṭarāmakaṇṭhaviracitāyāṃ śrīmatkiraṇavṛttau prathamaṃ prakaraṇam||

CHAPTER 2

atha teṣāmeva padārthānāṃ parīkṣārthaṃ praśnapūrvaṃ prakaraṇāntarametāvata eva praśnasyāvaśiṣṭatvāt

garuḍa uvāca

yo 'sāvātmā tvayā proktaḥ kiṃcijjñaḥ sarvavicchivaḥ
nimittamanayorbrūhi śuddhāśuddhasvarūpayoḥ // KirT_2.1

Vṛtti: tatrāsya tāvatprakaraṇasyārambhe pañcavidhaḥ sambandho vaktavyaḥ| taduktaṃ śrīmatpauṣkare

anantaraṃ yatpaṭalātsūtraṃ tantre pravartate|

anantaraṃ yatpaṭalāt\devdot paṭalācca Not traced. Quoted also at the beginnings of the third {paṭala}\/s of the \MatV\ and of the \MrgV.

vaktavyastasya sambandhaḥ pañcadhā samavasthitaḥ||

tantravastvātmakātsūtrādvākyātprakaraṇāttathā|

paṭalācca| iti|

tatreha tantravastunaḥ ṣaṭpadārthātmanaḥ pratijñātatvāttatsambandhastatparīkṣātmakaḥ| sautrastu padārthoddyotakapadena| vākyena tu paśurnitya ityādinā|

Kir 1:13 and 1:15a. prakaraṇena vidyāpādena| paṭalena tu lakṣaṇapratipādanānantaraṃ parīkṣetyevaṃ vidyāpādaṃ yāvatsūtraprakaraṇapadārthasambandhāḥ pratipaṭalamanusandheyāḥ| vākyapaṭalasambandhau tu bhedenaiva pratipaṭalamavasthitāviti tathaiva darśayiṣyāmaḥ|

ayañcātra praśnārthaḥ---yo 'sau nityatvādidharmayuktaḥ sakalākalādyavasthābhedena kiñcijjña ityaśuddhaḥ paśurātmā tvayā proktaḥ prāguktaḥ paśurnitya ityādinā|

paśurnityaḥ \Kir\ 1:15a.

yaścāsau sarvajñaḥ sarvakartā ca śuddhaḥ śivo dṛṣṭāntatvenoktaḥ sarvajñaḥ sa śivo yadvadityādinānayoḥ śivātmanoḥ sambandhinī ye śuddhāśuddhe nirmalamalayukte svarūpe tadviṣayanimittaṃ brūhi|

sarvajñaḥ sa śivo yadvat \Kir\ 1:21c. Testimonium: rāmakaṇṭho 'pyāha---yaścāsau sarvajñaḥ sarvakartā ca śuddhaḥ śivaḥ tathā kiñcijjño hyaśuddha ātmā| tayoḥ śivātmanoḥ samba(ndhī ye? ndhinī) tu śuddhāśuddhe nirmalamalayukte svarūpe iti [sic] {\=Iśānaśivagurudevapaddhati Vol.3, p.2.}

kena nimittena śiva eva śuddho nātmā kena nimittenātmaivāśuddho na śivaḥ| na hyaheturniyamo yukta iti praśnaḥ|

atra samādhiḥ|

bhagavān uvāca

anādimalasambandhāt kiñcijjño 'sau mayoditaḥ
anādimalamuktatvāt sarvajño 'sau tataḥ śivaḥ // KirT_2.2

ādimattvaṃ yadā siddhaṃ nimittaṃ kalpyate tadā
īdṛgrūpaṃ smṛtaṃ tābhyāṃ śuddhāśuddhaṃ yathārthataḥ // KirT_2.3

viśuddhaḥ sphaṭikaḥ kasmāt kasmāttāmraṃ sakālikam
yathāsminna nimittaṃ hi tathā naiva śivātmanoḥ // KirT_2.4

Vṛtti: yathā hyātmano 'nāditvānnānyatsvarūpe nimittaṃ tathā kālikayā saha vartata iti sakālikasya tāmrāderivāśuddhatve 'pi| yathā ceśvarasya proktena vakṣyamāṇena ca pramāṇena siddhasyānāditvānnānyatsvarūpe nimittaṃ tathā sphaṭikādīnāmiva śuddhatve 'pīti| ādimato hi vastuno nimittamanviṣyate ghaṭāderivānyathāsiddhyasambhavāditi| īdṛganādiśuddhāśuddhasvarūpaṃ yathārthataḥ satyārthatvena smṛtaṃ tābhyāmitīśātmābhyāmityarthaḥ| atra ca malasambandhasyānāditvena malasyāpyanāditvaṃ siddham|

adhunaitadanuvādena praśnāntaram

garuḍa uvāca

kiṃnimittaṃ punarbaddho bandhenātmā kalādinā KirT_2.5ab

Vṛtti: dvividhaṃ hi nimittamucyate loke karaṇaṃ prayojanañca| yathā pākāderindhanādi annāderbrāhmaṇa bhojanādi ca| tatra kalādibandhasyaiva puṃpravṛttau karaṇanimittamuktaṃ karmāṇi| tasyāśuddhasya sambandhaṃ samāyāti śivātkaletyādinā

tasyāśuddhasya sambandhaṃ samāyāti śivātkalā \Kir\ 1:16ab. prayojananimittamākṣiptamityarthaḥ| pūrvameva kalādinā baddhaḥ sanpuruṣaḥ pralayavaśātkevalaḥ sampanna iti kena prayojanena punariti paścādbaddhaḥ| mahāpralaya iva kasmātkalādyabaddhānpaśūnadhiṣṭhāya bhagavānnānugṛhṇāti sarvadaiva muktyavadhitvenoktaṃ malaparipākāntaṃ yāvannāsta ityarthaḥ| nanu tatrāpi puṃbhogaḥ prayojanamuktameva tataḥ sukhādikaṃ kṛtsnaṃ bhogaṃ bhuṅkte svakarmata iti nākṣepaḥ| tataḥ sukhādikaṃ kṛtsnaṃ bhogaṃ bhuṅkte svakarmataḥ \Kir\ 1:20ab.

satyam| ata eva tadapyākṣiptamatra| prayojanatvābhāvāt| prayojakasya prayojyasya copakārakaṃ prayojanamucyate vaidyarājñoriva pathyayūṣādinopakāraḥ| na caitatprayojakasya paripūrṇatvātparopakārāyaiva pravṛtterupakārakam| nāpi prayojyasya duḥkhamoharūpatvenātyantavinaśvarasukhamātrarūpatvena cānartharūpatvādityanenāpi bhogātmanānarthena kinnimittaṃ bhagavatā pumāṃsaḥ kadarthyanta ityapi praśnārthaḥ| tanna virodhaḥ| dvitīyastu praśnaḥ sa māyāntargata ityādi

sa māyāntargataḥ prokto vyāpakaśca tvayā vibho // KirT_2.5cd

vyāpakatvātsa sarvatra sthito māyodare katham
parasparaviruddhatvāt kathametadbhaviṣyati // KirT_2.6

Vṛtti: yaduktaṃ prāgvyāpī māyodarāntastha iti

vyāpī māyodarāntasthaḥ \Kir\ 1:15c. tanmātā ca me vandhyā cetivatparasparaviruddhaṃ vyāpitvañcāvyāpitvañcātmano 'bhidadhadayuktameva| tatra prathamasya praśnasya nirāsaḥ bhagavān uvāca

muktyarthaṃ sa paśurbaddho nānyathā sāsya jāyate
yāvaccharīrasaṃśleṣo na sañjāto na bhogabhuk // KirT_2.7

māyeyaṃ tadvapustasya tadabhāvānna nirvṛtiḥ
tena tenāsvatantratvān malino malinīkṛtaḥ // KirT_2.8

Vṛtti: nāmiśraṃ pariṇamata iti

nāmiśraṃ pariṇamate Source unknown. Also cited ad \Mat\VP\ 2:19, p.35 and \NarP\ 3:2, p.155. nyāyena kevalasya malasya paripākābhāvato muktyasambhavānmalaparipākārthameva bhogātmanā bandhena paśuryojitaḥ| bhogaśca na vinā māyīyaiḥ kalādibhiḥ kāryakaraṇairiti tairapi sthūlasūkṣmaśarīrākāreṇa bandho yataḥ tato na śarīrābhāvānnirvṛtirmuktiḥ| yena nāmiśraṃ pariṇamata ityuktaṃ tena kāraṇena baddhatvādeva malinaḥ saṃstena kalādinā malinīkṛtaḥ| atra dṛṣṭāntaḥ

yathā vastraṃ sadoṣatvān malāntaḥsthaṃ viśuddhyati
aśuddhaḥ pudgalo 'pyevaṃ māyodaragato 'pi san // KirT_2.9

Vṛtti: atra malino malinīkṛta ityupakramasāmarthyādantaḥśabdo 'ntaraśabdasyārthe vartate| tadayamarthaḥ---yathā vastraṃ sadoṣatvānmalinatvādeva bhasmagomayādimalāntarasthaṃ viśuddhyati dārṣṭāntike 'pyucyate| aśuddhaḥ pudgalo 'pyevamityatrāpiśabdo bhinnakramaḥ| aśuddho 'pi pudgala ātmā māyodaragataḥ sannevamiti viśudhyatyaśuddhyantareṇa yukta ityarthaḥ| apiśabdādamāyodaragato 'pi vijñānakevalī| nanuvijñānakevalināmaśuddhyantarasya nivṛttatvāduktadṛṣṭāntanayena śuddhirnopapadyata eva| na| ata evopapatteḥ nivartyamānenāpi tena vastrādermalanivṛttyanuguṇasya saṃskārasya kṛtasya dṛṣṭatvāt| sarvathā nāśuddhyantaropakāraṃ vinā pūrvāśuddhernivṛttirityatra dṛṣṭāntārthaḥ|

dvitīyasyāpi praśnasya nirāsaḥ|

māyodaraṃ hi yatproktaṃ kalādyavanilakṣitam
tasminyaśca layaḥ proktaḥ sūkṣmadehavivakṣayā // KirT_2.10

Vṛtti: yaśca vyāpakasyāpyātmano māyodare layo vyāpī

vyāpī māyodarāntasthaḥ \Kir\ 1:15c. māyodarāntastha ityatroktaḥ sa sūkṣmadeha vivakṣayeti tatkarmākṣiptasya sūkṣmasyāntarābhavadehasya māyodare 'vasthiterupacāreṇoktaḥ tathā bhauvanaśarīrasyāpi| na tvātmavivakṣayetyavirodhaḥ| tataśca māyordhvavartitvamapi vijñānakevalinaḥ sūkṣmadehasambandhāyogyatvenopacārādvakṣyamāṇādhvavyāptipratipādanārthamityapi draṣṭavyam|

atha malasvarūpaparīkṣārthaṃ praśnaḥ

garuḍa uvāca

tvayānādirmalaḥ prokto māyeyo 'syātmano 'pi vā
guṇastadvyatirikto vā malo brūhi kimātmakaḥ // KirT_2.11

Vṛtti: iha hi pūrvamanādimalasambandhādityādinānāditvaṃ malasyoktam|

anādimalasambandhāt \Kir\ 2:2a. sa tu malaḥ svarūpeṇa kimātmaka ityadhunā vaktavyam| yataḥ kaiścitsāṃkhyānusāribhirmāyāyāḥ parasyāḥ prakṛterevāyaṃ māyīyo guṇaḥ puṃdharmāvārako malo 'bhyupagataḥ| naiyāyikādibhistu puruṣasyaivājñatvātmakaḥ svābhāviko guṇo malaḥ manaḥsaṃyogādinā jñātṛtvābhyupagamādiṣyate| vedāntavādibhiḥ punarmāyā mala ātmaguṇavyatirikto 'narthabhūta evāsau pratipanna iti darśanāntarāṇāmatra trividhā vipratipattiriti| tatrāvastutvaṃ tāvanmalasya pratikṣipyate bhagavān uvāca

sahajaḥ syānmalo māyākāryamāgāmiko malaḥ KirT_2.12ab

Vṛtti: ātmanaḥ paramārthato janmānupapatteḥ sahajaśabdenātra tenātmanā sahānādisiddho 'rthāntarabhūto malaḥ kathyate| tataśca nāvastubhūtaḥ| api tu cakṣuṣaḥ paṭalādivadvasturūpa eva mala ityuktaṃ bhavati| avastutve hi tasya śaśaviṣāṇāderiva nityanivṛttatvāddīkṣājñānādeḥ sarvasyaitannivṛttihetorānarthakyaprasaṅgaḥ|

yadyevaṃ māyākāryātmaka eva vastubhūto malaḥ prāgukto vidyate| yaduktam māyābhogapariṣvaktastanmaya iti|

māyābhogapariṣvaktastanmayaḥ \Kir\ 1:19cd.

tatkimanyenānena kalpiteneti| tadarthametanmāyākāryamāgāmikastaduttarakālabhāvī mala \crux ityayamarthaḥ\crux\ yadyevaṃ malinasya māyākāryaṃ bandhāya bhavet tadā anādimalamuktasya śivasyāpi na kiṃ bhavediti vakṣyāmaḥ|

anādimalamuktasya śivasyāpi na kiṃ bhavet \Kir\ 2:17ab.

tasmādbandhamokṣānyathānupapattyā māyākāryādvyatiriktaḥ sahajo vastubhūta eva malo 'bhyupagantavyaḥ| yadyevaṃ māyaivāsau bhaviṣyatīti māyāmalavādinaḥ| tadapyayuktaṃ yataḥ

māyā no mohinī proktā svataḥ kāryātprakāśikā // KirT_2.12cd

Vṛtti: no niṣedhe| naiva māyāyāḥ svataḥ puṃ malinīkaraṇamupapadyate śaktirūpatvenāvyaktarūpatve satyakriyāvattvāt kṣīrādyavasthitadadhinavanītādiśaktivat| yaduktaṃ sāṃkhyaiḥ

hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam|

hetumadanityamavyāpi\devdot viparītamavyaktam \Sankh\ 10.

sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti|

kiñca yaiva kalādikāryaheturmāyā saiva kiṃ malo 'thānyā| yadyanyā tato vyatirikta eva mala iti nāsti vivādaḥ| saiva cettadayuktam| yataḥ kāryāditi kāryadvāreṇa prakāśanakartṛsvabhāvāsiddhā tato na mohinī nāvaraṇakartṛsvabhāvā savitṛvat svabhāvaviruddhakāryāsiddhyā gamyata ityarthaḥ|

na cāyamasiddho heturityucyate|

yataḥ svakāryasaṃśleṣāc caitanyadyotikātmanaḥ
malaṃ vidārya cidvyaktim ekadeśe karotyasau // KirT_2.13

Vṛtti: yato malanivṛttipūrvamātmanaścidvyaktimekadeśa eva kāryakaraṇādinaiva sā kurvatī dṛśyata ityuktaṃ tayodbalitacaitanya

tayodbalitacaitanyaḥ \Kir\ 1:16c. ityādinā tatastenaiva kāryakaraṇātmanā svakāryakrameṇa sambandhādātmanaścaitanyopodbalikā siddhaiveti| atra kalāyā eva malavidāraṇe vidyādīnāṃ cātra cidvyaktau vyāpāra iti darśitaṃ prāgeva| evañca

sthitā prakāśikā kāryān mohakatve na saṃsthitā KirT_2.14ab

Vṛtti: kāryadvāreṇa yataḥ prakāśikā siddhā tato mohakatvena puṃso nāvasthiteti svabhāvaviruddhakāryāsiddhyā pratīyata ityuktam| tataśca yena kāryeṇa saha yadviruddhaṃ kāryaṃ tattatkāraṇavyatiriktakāraṇajanyaṃ yathā prakāśalakṣaṇakāryaviruddhamandhakārātmakaṃ kāryaṃ prakāśakāraṇavyatiriktakāraṇajanyam| puṃprakāśakāryaviruddhaṃ ca puṃmohātmakaṃ kāryamatastadapi puṃprakāśakāraṇavyatiriktakāraṇajanyamiti yattatkāraṇaṃ sa māyāvyatirikto malo 'tra kāryaviśeṣānumānasiddha iti tātparyārtho 'sya nigamanavākyasyeti na gatārthatā| ata evopasaṃhariṣyati vyatiriktaḥ sa yuktita iti|

vyatiriktaḥ sa yuktitaḥ \Kir\ 2:17d. na cāvyaktakāryaiḥ sattvarajastamobhiratrānaikāntikatā teṣāmavirodhenāpi siddheḥ| yaduktaṃ sāṅkhyaiḥ

anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ| iti|

anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ \Sankh\ 12cd. Also cited ad \NarP\ 2:15, p.142.

nanu prakāśaviśeṣa eva moho 'nātmanyātmābhimānātmaka iti sāṅkhyāḥ| yadāhuḥ

bhedastamaso 'ṣṭavidho mohasya ca daśavidho mahāmohaḥ|

bhedastamaso 'ṣṭavidho\devdot bhavatyandhatāmisraḥ \Sankh\ 48.

tāmisro 'ṣṭādaśadhā tathā bhavatyandhatāmisraḥ|| iti||

tato 'tra svabhāvavirodhāsiddheḥ kuto vyatiriktamalasiddhiḥ| tadayuktam

prakāśo vyaktiśabdena malaśabdena cāvṛtiḥ // KirT_2.14cd

Vṛtti: ayamarthaḥ---nātra prākṛto 'yaṃ moho vivakṣito 'sya śarīrasadbhāva eva siddheḥ| api tu ātmanaściddharmatvena vyāpakatayā vakṣyamāṇasya sarvajñatvaprasaṅgasya parihārāyāvaśyamāvṛtirūpo malaśabdavācyo 'nya eva moho 'bhyupagantavyaḥ| sa ca prakāśāvaraṇarūpatvādvyaktiśabdavācyena puṃprakāśena saha virudhyata iti nāsiddho 'tra vyatiriktamalasādhanasvabhāvavirodha iti| astvasyāvṛtyātmano malasyājñānahetutvānmohakatvaṃ yastvayaṃ prākṛto mohaḥ kathitastasya puṃvyaktirūpatvāttadayuktameveti| na yataḥ|

vyaktiryāṇormalaḥ proktaḥ sphuṭaṃ dīpāndhakāravat KirT_2.15ab

Vṛtti: yathā dīpaḥ prakāśako 'pi nīlotpalādau raktotpalādiviparītaprakāśakatvāt andhakāro mohaḥ proktastathātmavyaktirapyanityāśuciduḥkhānātmasu nityaśucisukhātmatvena viparītena prakāśamānā sphuṭameva kṛtvā malo mohaḥ proktaḥ|

anityāśuciduḥkhānātmasu Cf. \Agh's {Sarvaj\ñānottaravṛtti} IFP T.85, p.6, lines 5--6: yadāhuḥ---anityāśuciduḥkhānātmasu nityaśucisukhātmapratipattiravidyeti Cf. also {Yogasūtra} 2:5: anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā etaduktaṃ bhavati| na kevalamajñānameva yāvadviparītajñānamapi moha evetyadoṣaḥ| ata eva

māyāpi mohinī proktā viṣayāsvādabhogataḥ // KirT_2.15cd

Vṛtti: tenaiva rūpeṇāsmābhirmāyābhogapariṣvakta

māyābhogapariṣvaktaḥ \Kir\ 1:19c. ityādinā māyāpi mohinī proktā| na kevalo mala ityapiśabdārthaḥ| sā ca viṣayiviṣayayorya āsvādo raso 'sya bhogaḥ prakāśastena mohikā kāryadvāreṇetyarthaḥ| tataḥ sāṅkhyaiḥ sahātrāsmākaṃ na vivādaḥ| vivādaviṣayastu prākṛtamohavyatirikto malaḥ sādhita eveti| evaṃ ca

yatra tatra sthitasyāsya svakarmamalahetutaḥ
māyotthaṃ bandhanaṃ tasya sanimittaṃ pravartate // KirT_2.16

anādimalamuktasya śivasyāpi na kiṃ bhavet
tasmānmāyā malo naiva vyatiriktaḥ sa yuktitaḥ // KirT_2.17

Vṛtti: kalādikṣityantabhuvaneṣu sarvatra puṃso yathā māyāpravṛttau karmāṇi nimittaṃ tathā malo 'pi| anyathā tasya ciddharmatvena vakṣyamāṇatvātsarvajñatvasarvakartṛtvena śivatvaprasaṅgato māyīyabandhā pravṛttireva| nanu karmāṇi tatpravṛttau nimittamastu malena kim| naivaṃ mala muktasya sarvasya śivatvenānuṣṭhāturabhāvātteṣāṃ karmaṇāmapyasiddheḥ||

nanu karmaivāvaraṇatvena kalpyatāṃ kiṃ maleneti kṣapaṇakāḥ| tadayuktam| tasya kṛṣyādāviva svaphalahetumātratvena siddheḥ āvaraṇatvādarśanāt arthālocanādāvapyevaṃ tasyaiva hetukalpanenendriyāderabhāvaprasaṅgāccetyuktam| tataśca māyāpravṛttau karmavyatirikta eva malo 'bhyupagantavya iti| yata evaṃ tasmānna māyā malaḥ| yathā ca tadvyatiriktastathā yuktito 'numānenaiva sādhita ityupasaṃhāraḥ|

atra pūrvapakṣāśaṅkā

māyākāryaṃ samastaṃ syāt kuto 'nyaḥ sahajo malaḥ KirT_2.18ab

Vṛtti: \crux māyākāryaṃ kalādi samastamityavikalaṃ tattvātmakameva bandhanaṃ syāt\crux | yadvā niravaśeṣabhūtabhuvanātmakaṃ syāditi| ayamarthaḥ---yadbandhanaṃ tattattvamevādhvani bhuvanādyātmanā vā saṃniviṣṭaṃ yathā māyākāryaṃ bandhanaṃ tadvanmalo bandhanaṃ bhavadbhiruktaṃ so 'pi tattvāntaramadhvani vā bhuvanādyantaramiti tattvātireko bhuvanātirekaśca prasajyata iti| atha tattvabhuvanādyātmakatvamasya neṣyate tataḥ śaśaviṣāṇāderiva bandhanatvamapyasyāsiddhamityuktam| kuto 'nyaḥ sahajo mala iti|

atra parihāraḥ

ātmasthaṃ tatpaśutvaṃ syāt paśurapyadhvamadhyagaḥ // KirT_2.18cd

prokto yena matastena malastadbhinnalakṣaṇaḥ KirT_2.19ab

Vṛtti: ayamarthaḥ---karmaṇāsya hetoranaikāntikatvaṃ tasya bandhatve 'pi tattvabhuvanādisthitya bhāvāt| atha māyātattve sthitatvāttasya nānaikāntikaviṣayateti| ucyate---yadyevaṃ tadapi paśutvamiti malaḥ paśutattvasthaṃ tena vinātmanāṃ paśutvāyogāt| taddvāreṇa tadapyadhvani sthitamiti māyākāryāttattvabhuvanāderbhinnalakṣaṇo 'pi malaḥ karmavadbandha ityadoṣaḥ||

yastu sahajaḥ syānmalo māye tyevamādibhiḥ padacchedairbalādeva

sahajaḥ syānmalo māyā \Kir\ 2:12a. sūtrāṇi māyāmalapakṣe 'pi pratyāvṛttyā vyācaṣṭe sa sandigdhaśāstrārtho māyāyā malatve hetuṃ praṣṭavyaḥ| na hyanyathātyantātīndriyavastunaḥ kāryabhedenendriyāderiva siddhabhedasya śakyamabhedamadhyavasātum| indriyāderapi kalāntasya satanmātrasyābhedaprasaṅgāt| nanūkto heturmāyāvyatiriktamalāstitve pramāṇābhāvāditi| na asyāvyāpakarūpabhāvatvenānaikāntikatvāt| vyāpako hi nivarttamāno vyāpyaṃ nivarttayati vṛkṣa iva śiṃśapāṃ nānyo ghaṭādiranavasthāprasaṅgāt| na prameyasattāvyāpakaṃ pramāṇaṃ sarvasya sarvajñatāprasaṅgāditi pramāṇanirvṛttāvapyarthābhāvāsiddheḥ saṃśaya evātra vyatiriktasattāyāṃ yuktaḥ| asiddhaścāyaṃ hetuḥ vyatiriktamalāstitve svabhāvaviruddhakāryopalaṃbhalakṣaṇasya pramāṇasya prāguktatvāt|

yadapyasya dūṣaṇatvenānayoḥ kāryayoḥ śivatvapaśutvarūpatvenaikasminnātmani samāveśātsahāvasthānavirodho nāstye vetyuktaṃ tadapyayuktaṃ parasparaparihārāvirodhe 'pyanayoritaretarābhāvarūpatvādvṛkṣatadabhāvayoriva naikasmātkāraṇādudbhavaḥ sambhavati yataḥ| ayameva cāsmākamatra pratijñāto 'rtha iti| viruddhayorapyanayoḥ sahānavasthānopadarśanametaddoṣodbhāvanameva pratijñātārthābādhanāt| na ca śivatvasyeva paśutvasyāpyātmanyavasthānamiti yuktam| tasya vastvantarākāramalarūpatvena tadvyatiriktatayāvasthiteḥ| vakṣyati ca ātmano 'nādisambandhāddharma ityupacaryata iti|

ātmano 'nādisambandho dharma ityupacaryate \Kir\ 2:23cd. nāpi tatkāryayoḥ prakāśāvaraṇayoḥ sahāvasthānamātmano 'vasthābhedātsakalākalādyavasthābhedavaditi|

yadapi cakṣurādinālokādisahakārisannidhānāsannidhānābhyāṃ prakāśāprakāśādiviruddhaṃ kāryaṃ kurvatāsya hetoranaikāntikatvamuktaṃ tadatitarāmayuktam| sahakāryasannidhāne hi tatsvakāryamakurvaddṛṣṭaṃ na tu tadviruddhaṃ kurvadabhāvasyāvastutvena karaṇāsambhavāt| savitā puruṣādīnāmivolūkādeḥ prakāśameva karoti| sa tu prakāśako 'tyantabhāsvaratvena tasya netropaghātahetutvāt mandanetrasyeva svakāryā karaṇādaprakāśaka ityupacaryata iti na tu tamovadaprakāśakaraṇāditi nānaikāntikaviṣayaḥ| tataśca sarvadoṣarahitātprāguktātsvabhāvaviruddhakāryopalambhānmāyāvyatirikta eva malaḥ siddhyatītyalamāgamārthabahiṣkṛtaiḥ saha vivādeneti|

tadevaṃ pramāṇato māyāvyatiriktasya malasya siddhasya saṃhitāntarairabhikhyānapradarśanāya paryāyāntarāṇyucyante|

malo 'jñānaṃ paśutvaṃ ca tiraskārakarastamaḥ // KirT_2.19cd

avidyā hyāvṛtirmūrchā paryāyāstasya coditāḥ
sa cāvidyādiparyāyabhedaiḥ siddho mate mate // KirT_2.20

Vṛtti: atha kimasau malaḥ saṃhitāntareṣviva darśanāntareṣu prasiddhaḥ| netyucyate

tatsadbhāvātpaśuḥ pāśyaḥ śodhyo bodhyo matastviha KirT_2.21ab

Vṛtti: tasyāsya malasya sadbhāvādihetyasminneva pārameśvare darśane paśuḥ preryaḥ pāśyaśca kalādinā śodhyaśca dīkṣayā bodhyaśca śāstrātmanā jñānenābhimato na tathā darśanāntareṣu| tataśca darśanāntaramuktāḥ paśava eva malasya tairajñātatvena vicchettumaśakyatvādityuktaṃ bhavati| yadyevamātmanaḥ pāśyādivṛttibhedā apyanādisthitā eva| tatasteṣāmapi bandhāntaratva prasaṅgaḥ| tadayuktam| yataḥ

pāśyādivṛttayo yāstu tasya bhedāḥ prakīrtitāḥ // KirT_2.21cd

male sati bhavantyetā bhoktṛtvaṃ ca na kevalam KirT_2.22ab

Vṛtti: eṣāṃ pāśyādivṛttīnāṃ malanivṛttau nivṛttisiddhermalanimittatvaṃ siddhyati pradīpanimittatvamiva prabhāyā iti| na pṛthagbandhāntaratvamiti| tadiyatā malasyāvastutve māyāsvabhāvatve ca niṣiddhe adhunā ātmano 'pi vā guṇa

ātmano 'pi vā guṇaḥ \Kir\ 2:11bc. iti pūrvoktatṛtīyapraśnāntarānuvādena pūrvaḥ pakṣaḥ| garuḍa uvāca

yadyevaṃ saṃsthitaḥ pāśyo malo 'sya paśusaṃgataḥ // KirT_2.22cd

ātmanaḥ kiṃ na dharmo 'sau yuktitaḥ kalpyate malaḥ KirT_2.23ab

Vṛtti: yadyevaṃ cidrūpa evātmā pāśyo vyavasthita iti kiñcijjñatvānyathānupapattyāsyāvārako 'pi malaḥ kalpyate| hanta tarhi ātmana evāsau ajñānātmā malo dharmatvena yuktito 'numānena kalpyatām| yadāhurnaiyāyikavaiśeṣikāḥ---yadyatra kāraṇāntareṇa kriyate tattatra nāstyevāndhakāra iva pradīpādinā kriyamāṇaḥ prakāśaḥ| kriyate ca kāryakaraṇādibhirātmani vijñānaṃ| tatastadapi tatra nāstītyajñasvabhāva evātmā sidhyati kuto vyatiriktamalasiddhiḥ|

atra siddhāntaḥ

bhagavān uvāca

ātmano 'nādisambandhād dharma ityupacaryate // KirT_2.23cd

kathaṃ tajjñānayuktatvād ajñānaguṇatāṃ gataḥ KirT_2.24ab

Vṛtti: bhavedevaṃ yadyayaṃ heturasmānprati siddhaḥ syāt| asiddhastu kāryakaraṇādīnāṃ tatrāsmābhirjñānavyañjakatvenābhyupagamāt|

nanu tadbhāvatadabhāvayordarśanādarśanābhyāṃ jñānasya kāryakaraṇādikāraṇatvaṃ sidhyati| na tayorvyañjakatvenāpi saṃbhavenānaikāntikatvāditi nānenā siddhena hetunātmanyajñatvasiddhiḥ| tataścāvaśyaṃ tasyāśuddhātmano 'nādisambandhenāvaraṇena vyatiriktena bhavitavyamiti| tadyogādaśuddha ityupacārādāgame kathito draṣṭavyo nājñasvabhāvatvādeveti|

tarhyata eva tatrājñatvasaṃśayo yukto na tajjñatva niścayo yena vyatiriktamalasiddhiriti| tatrocyate

tasya dharmo na dharmatve pariṇāmaḥ sphuṭo bhavet // KirT_2.24cd

Vṛtti: na tasyātmano dharmaḥ svabhāvo vājñānātmā malo ghaṭādivadanātmatvaprasaṅgāt| atha yatra jñānaṃ samavetamutpadyate sa ātmeti| tadapyayuktam| tasya pūrvamajñānaṃ prati dharmitve ghaṭāderiva paścādapi jñānasamavāyo nopapadyata eva| athājñānātmanastu tasya jñānābhyupagame sphuṭameva rūpāntarapariṇāmaḥ syādāmalakādeḥ pītatotpattyātmaka iveti vakṣyamāṇo doṣaḥ|

vakṣyamāṇo doṣaḥ See \Kir\ 2:26ab.

nanu jñānaṃ tāvadasmadādipratyakṣatve satyacākṣuṣapratyakṣatvādrasādivadguṇaḥ| guṇena ca dravyāśritena bhavitavyamiti yastasyāśrayaḥ sa tadvilakṣaṇatvādajñānarūpa evātmā siddhyati| tadapyayuktam| yataḥ| ciddharme puṃsītyādi|

ciddharme puṃsi no dharmo yadi syātpariṇāmavān KirT_2.25ab

Vṛtti: cit jñānameva dharmaḥ svabhāvo yasya sa tathābhūtaḥ \crux pumityanubhavati sarvamiti pumān\crux\ ātmā svasaṃvedanena svaparātmaprakāśatayā pratipuruṣaṃ siddhyati kimanyena sādhanena|

nanu jñānasya rasāderiva guṇatve heturukta eva| so 'pyayuktaḥ dṛṣṭāntasyāsmānprati sādhyadharmā siddhatvāt| rasādayo hi bhāvāḥ saṃhatā eva jāyamānāḥ saṃhatā eva niruddhāśca sāṃkhyasaugatādibhirivāsmābhirapi pramāṇasiddhatvādarthakriyākaraṇāḥ kathyante| na tvanyaḥ kaścitteṣāmāśrayabhūtastadvyatirekeṇa tasyānupalambhanāditi| kathaṃ tarhi pṛthivyāṃ gandha ityādivyavahāraḥ| kudarśanābhyāsamūlo bhrānta eva| yadi vā viśiṣṭasamudāyaikadeśapratipādanāya vanasya dhavaḥ śobhana

vanasya dhavaḥ śobhanaḥ cf.\ \NarP\ ad 1:4, p.11. itivadyukta eveti| ataśca jñānasyāpi guṇatvāsiddhestadrūpa evātmā siddha ityuktam| tarhi jñānasyānityatvena saṃvedanāda nityatvamasya| tadayuktam| dvividhaṃ hi jñānamadhyavasāyātmakamitaracca| tatra yadadhyavasāyātmakaṃ tadbuddhidharmatvenāsmābhirapyanityamiṣyata eva| yadanadhyavasāyātmakaṃ pauruṣaṃ saṃvedanātmakaṃ jñānaṃ tasya na kadācidapyabhāvaḥ saṃvedyate sarvadaiva grāhakarūpatayaikarūpeṇa saṃvedanāt| nāpi tasya krameṇārthakriyānupapattirityādi sarvaṃ darśitamasmābhirnareśvaraparīkṣāprakāśe vistareṇeti tata evāvadhāryam| darśitamasmābhirnareśvaraparīkṣāprakāśe ad 1:22, p.52.

tasmiñjñānātmakatvāccitsvabhāve puṃsi nājñānaṃ malo dharmo yuktaḥ| āmalakādīnāmiva rūpāntarapariṇāma prasaṅgāt| tathā hi

ekasminvyajyate jñānam anyasmiṃstattirohitam // KirT_2.25cd

Vṛtti: ekasminrūpādau viṣaye jñānamutpadyate anyasmiṃstu rasādāvutpannamapi naṣṭaṃ bhavadbhiriṣyate yatastataśca rūpāntarapariṇāmo 'syātmanaḥ| ko doṣa ityucyate|

pariṇāmo 'cetanasya cetanasya na yujyate KirT_2.26ab

Vṛtti: yaḥ pariṇāmī so 'cetanaḥ siddho yathāmalakādirartha iti pariṇāmitvādātmano 'pyacetanatvaprasaṅga ityavaśyaṃ tatprasaṅgaparihārāyātmā naivājñānasvabhāvo 'bhyupagantavyaḥ| api tu vijñānasvabhāva eveti| tasyāvārakasvabhāvo vyatirikto malaḥ siddhaḥ| anyathā sarvajñatvaprasaṅgāditi tṛtīyasyāpi praśnasya nirāsaḥ|

yadyevaṃ vyatiriktamalapakṣe 'pyeṣa eva doṣa iti samuccayena codakaḥ|

garuḍa uvāca

tayoścānādisambandhād viśleṣo na vibhutvataḥ // KirT_2.26cd

sahajaprakṣaye prāpte tasya nāśo na kiṃ bhavet KirT_2.27ab

Vṛtti: tayorātmamalayoryo 'nādyāvāryāvārakalakṣaṇaḥ sambandhaḥ sa svabhāvaviśeṣa eva tasmānna viśleṣo nivṛttiranāditvādeva yathā cetanājjaḍādvā svabhāvādityanirmokṣaḥ| atha tasmādviśleṣa iṣyate| yadyevaṃ sahajasya svabhāvasya prakṣaye sati tasyāpi nāśaḥ svabhāvāntarotpādarūpaḥ pariṇāmo bhavediti sa eva tadavastho doṣo yaḥ prāgavyatirikta malapakṣe proktaḥ| atha na tayoḥ svabhāvādviśleṣaḥ api tu parasparasaṃśleṣānnetratadāvaraṇayoriva tato naiṣa doṣa ityucyate so 'pi na yuktaḥ| vibhutvata iti vyāpakatvāt| avyāpakasya hyavyāpakāddeśāntaranayane viśleṣaḥ| vyāpakasya tu sarvatrāvasthānānna kutaścidviśleṣaḥ sambhavatītyanirmokṣaḥ| atha tathābhūtasyāpi viśleṣa iṣyate| yadyevaṃ sahajasya sahabhāvina āvarakasya prakṣaye tasyāpyāvāryatvasya svabhāvasya nāśo rūpāntarapariṇāma iti sa doṣastadavastha eva|

atra siddhāntaḥ

bhagavān uvāca

vibhorapi malasyāsya tacchakteḥ kriyate vadhaḥ // KirT_2.27cd

upāyācchaktisaṃrodhaḥ kathaṃcitkriyate male
yathāgnerdāhikā śaktir mantreṇāśu niruddhyate // KirT_2.28

tadvattacchaktisaṃrodhād viśliṣṭa iti kathyate KirT_2.29ab

Vṛtti: atra malaviṣayastāvadayamadoṣaḥ| yato na kevalamasyaivāvyāpakasya mohātmanaḥ prākṛtasya malasya yāvadvyāpakasyāpyāṇavamalasyopāyena mantradīkṣātmanā śakterāvārakasvabhāvasyāgnerdāhakatvasyeva vadho 'nyathābhāvaḥ kriyata eva| kathañcidityārabdhakāryakarmabhogoparodhenāsarvātmanā tadanuparodhena tu sadyonirvāṇadīkṣayā sarvātmaneti| tataśca malasya pariṇāminityatvābhyupagamānnaiṣa svabhāvāntarapariṇāmasādhanaprasaṅgo yuktaḥ siddhasādhanādityuktaṃ bhavati| ata eva malasya svabhāvāntarapariṇateḥ svarūpasattve 'pyāmayādviśliṣṭaḥ puruṣa itīva malaśaktirodhādapi viśliṣṭaḥ kathyate| tato viśleṣo na vibhutvādityayamapyadoṣaḥ|

idānīṃ puruṣaviṣayo 'pi doṣaḥ pratikṣipyate|

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ // KirT_2.29cd

Vṛtti: śakteḥ saṃrodhaḥ śaktisaṃrodhaḥ| tasya malasya taṃ kṛtvā bhavaniḥspṛhaḥ krodharāgādirahitaḥ puruṣaḥ kriyate parameśvareṇa| ata eva śaktipātaniścayāyākrodharāgādīni liṅgāni dīkṣādhikārārthaṃ gurubhiḥ śiṣyāṇāṃ parīkṣyanta ityuktam|

\devdot ityuktam See 1:22.10--15. tataśca malasya rūpāntarāpattimātrameva tadānīṃ na tvātmanaḥ svabhāvāntarapariṇāmaḥ| tasmānna pūrvoktadoṣa ityuktaṃ bhavati| sati hi male yastasya malānapekṣayārthagrāhakasvabhāvaḥ sa evāsatyapi yataḥ| kathaṃ tarhi sati male 'rthaṃ na gṛhṇāti| bālabhāṣitametat| yo hi malānapekṣayārthagrāhakaḥ sa kathaṃ tatsannidhāne bhavet| nanvadhunāsyārthaḥ prakāśate prāktu neti kathaṃ na svabhāvāntarapariṇāmaḥ| tadapyayuktam| tadviṣayīkaraṇamevārthānāṃ prakāśo nānyaḥ| na tu malānapekṣayātmani sarvadāstītyuktam| ato na svabhāvabhedālambanagatatvādityevamādi vistareṇa svabhāvāntaratvāpādako viruddhadharmādhyāsaprakāro nareśvaraparīkṣāprakāśe parākṛto 'smābhiriti nareśvaraparīkṣāprakāśe parākṛtaḥ It is not certain to which passage this refers. tata evāvadhāryam|

yo 'pi sahabhāvyāvaraṇanivṛttita ātmano 'pyāvāryatvanivṛttilakṣaṇasvabhāvāntarapariṇāmadoṣa uktaḥ tatrāpyucyate

sahajā kālikā tāmre tatkṣayānna ca tatkṣayaḥ
yadvattāmre kṣayastadvat puruṣasya malakṣayaḥ // KirT_2.30

yathā taṇḍulakambūke prakṣīṇe 'pi na tatkṣayaḥ KirT_2.31ab

Vṛtti: sahacarakālikānivṛttyā na tāmrasya kaścidvikāro dṛśyate yathā tathā malanivṛttyāpyātmano na vikāra ityetāvatāṃśena dṛṣṭāntatvaṃ nānyathā tāmrasya pariṇatidharmatvenābhyupagamāditi| etaduktaṃ bhavati---aupādhiko 'yaṃ malasannidhānāsannidhānakṛto bhedaḥ| na tvātmano malānapekṣayārthagrahaṇaikasvabhāvasyānyo 'nāvāryasvabhāvo yo bhedaṃ vidadhyāditi svabhāvāntarapariṇāmābhāvānna pūrvoktadoṣaprasaṅgaḥ|

ayameva pakṣaḥ pramāṇasiddha ityanumānasiddhenāpi dṛṣṭāntāntareṇa poṣyate

viṣasambandhinī śaktir yathā mantrairniruddhyate // KirT_2.31cd

tathā na tadviṣaṃ kṣīṇam evaṃ puṃso malakṣayaḥ KirT_2.32ab

Vṛtti: mohamāraṇahetutvānmalasthānīyāyāṃ sahajāyāmapi śaktau puruṣasthānīyasya viṣasyanivṛttāyāṃ na kadācidvarṇākṛtyādisvarūpanāśo yathā tathā puṃso malakṣaya iti| aṃśena dṛṣṭāntatvādadhunā pratyakṣasiddhadṛṣṭāntāntareṇa prakaraṇopasaṃhāraḥ

phalaṃ katakavṛkṣasya kṣiptaṃ sakaluṣe jale // KirT_2.32cd

kurute śaktisaṃrodhaṃ kiṃ kṣipatyanyato jalāt
śivajñānaṃ tathā tasya śaktisaṃrodhakārakam // KirT_2.33

Vṛtti: yathā hi katakābhidhānasya vṛkṣaviśeṣasya phalaṃ \crux meghajādi sahajakaluṣayukta\crux\ eva jale prakṣiptaṃ tasyāḥ kaluṣalakṣaṇāyāḥ śakteḥ saṃrodhaṃ vidadhallakṣyate| na tu jalātkiñcidapi svabhāvāntaramanyato 'nyatra kṣipediti kāluṣyamātrameva tasya nivartayati nānyatkiñcidityarthaḥ| tathā śiva eva jñānaṃ sarveṣāṃ cicchaktivyañjakatvena jñānahetutvāttasyeti malasya śaktisaṃrodhakārakaṃ dīkṣayā tadadhikārotpādanāya vā śaktipātenetyuktam| yadi vā śivasya jñeyatayā saṃbandhi yaddīkṣitānāṃ nityakartavyatayā vakṣyamāṇajñānaṃ tadārabdhakāryakarmabhogoparodhenākṣapitasya dīkṣayā sarvātmanā malasyaiva pratyahamapacayāt krameṇa śaktisaṃrodhakārakaṃ na tu puruṣasyeti| tataśca tasyāṃśe 'pi svabhāvāntarapariṇāmābhāvānna pūrvoktamacetanatvaṃ dūṣaṇaṃ malasya tvetadbhūṣaṇameveti na vyatiriktamalapakṣe kaściddoṣa iti|

\Colo iti nārāyaṇakaṇṭhātmajabhaṭṭarāmakaṇṭhaviracitāyāṃ śrīmatkiraṇavṛtau dvitīyaṃ prakaraṇam

CHAPTER 3

atha padārthānāmeva parīkṣārthaṃ praśnapūrvaṃ rakaraṇāntaram| atra ca sūtrapadārthaprakaraṇasambandhāḥ prāgvaddraṣṭavyāḥ| pāṭalikastu vyatiriktamalasiddheranantaraṃ malasyaivā rāgatvaparīkṣātmako vākyātmako 'pi rāgeṇa rañjitaśceti

rāgeṇa rañjitaśca vākyena| \Kir\ 1:17a. tathā ca praśnaḥ| garuḍa uvāca

bhoktṛtvaṃ malataḥ proktam abhilāṣānna kiṃ bhavet
sa ca rāgādyato rāgo vaktavyo 'tra malena kim // KirT_3.1

Vṛtti: nanu malaśabdena cāvṛtirityādinā

malaśabdena cāvṛtiḥ \Kir\ 2:14d. prabandhena malata āvaraṇaṃ kāryaṃ puṃviṣayaṃ mukhyamuktam| ānuṣaṅgikaṃ tu bhoktṛtvādi| yaduktam

pāśyādivṛttayo yāstu tasya bhedāḥ prakīrtitāḥ|

pāśyādivṛttayo\devdot bhoktṛtvañca na kevalam \Kir\ 2:21c--22b.

male sati bhavantyetā bhoktṛtvañca na kevalam|| iti|

ko 'yaṃ praśnaḥ| athāvāryatvamevātra bhoktṛtvamucyate na tu bhogaikarasikatvamiti praśnaḥ| yadyevaṃ tato mala eva vaktavyaḥ kiṃ rāgeṇeti rāgākṣepapraśno yuktaḥ, na tu malena kimiti| rāgādyabhāve 'pi pralayakevalādyavasthāyāṃ tatkāryasya bhāvāditi| satyametat| kintu nātra sarvathā malābhāvaḥ pūrvapakṣīkṛto yadātra bhoktṛtve malena kimiti| bhoktṛtvaṃ hi bhogaikarasikatvātmakaṃ rāgakāryātprāguktādabhiṣvaṅgādeva dṛṣṭātsiddhamiti kimatra malasyāpi hetutvena kalpitena| rāgasyaivātra pāramparyeṇa hetutvamiti praśnārthaḥ| tanna virodha iti| ata evātra malasyābhyupagamenaiva samādhiḥ

bhagavān uvāca

bhoktṛtvaṃ nāma yatproktam anādi malakāraṇam KirT_3.2ab

Vṛtti: yadetadbhoktṛtvamasmābhiḥ prāguktaṃ tadanādi| yato malakāraṇamuktaṃ tato malasyānāditvāttadapyanādi| etaduktaṃ bhavati---anyadevāsmānmohajanitādbhoktṛtvādbhogayogyatvalakṣaṇametadbhoktṛtvam| pralayākale vidyate na tu vijñānakevale karmābhāvāt| tasya karmavanmalo 'pi kāraṇaṃ pariṇatamalasya pralayākalasyāpi parameśvarānugrāhyatvānna tatsambhavati yataḥ|

tataśca nābhilāṣo 'sya nimittamityucyate

abhilāṣastanau satyāṃ sā tanuḥ kena hetunā // KirT_3.2cd

rāgo 'pi tannimittatvāt pravṛttaḥ KirT_3.3ab

Vṛtti: abhilāṣo 'pyayaṃ sati sthūle 'smiñcharīre bhavatīti| taccharīraṃ sūkṣmadehātmakarāgādisambandhāt| rāgādīnāṃ tu pravṛttau tadbhoktṛtvaṃ nimittamiti kathamasyābhilāṣo nimittamāśaṅkyate| abhilāṣahetorasya rāgāderapyetannimittatvāt| tatra dṛṣṭāntaḥ

puruṣasya tu
cauryaṃ hi bījamāpekṣya yathā nigaḍabandhanam // KirT_3.3b-d

evaṃ paśutvamāpekṣya rāgatattvaṃ pravartate KirT_3.4ab

Vṛtti: yathā cauryaṃ bījabhūtamā samantādapekṣyapuruṣasya nigaḍādibandhanaṃ pravartate tathaiva prāguktanayena prāguktanayena See \Kir\ 1:16 ff. pralayakevalinaḥ paśutvaṃ malamapekṣya rāgādayaḥ pravartanta iti kuto rāgasyātra hetutvamāśaṅkyate| tadevaṃ

etasmādasya bhoktṛtvaṃ tanurbhogo 'nyahetujaḥ // KirT_3.4cd

paśutvena hi bhoktṛtvaṃ māyābandhastanau sthitaḥ
sukhaduḥkhādiko bhogaḥ karmataḥ saṃsthitaḥ paśoḥ
nānyathāsya vinirdiṣṭaṃ bhogabhoktṛtvabandhanam // KirT_3.5

Vṛtti: paśutvasaṃjñakānmalādasya bhoktṛtvaṃ māyātastaccharīraṃ karmataḥ punarbhogaḥ karmaṇāmeva sukhaduḥkhātmanā pariṇāmāditi sākṣānnimittatvamatroktaṃ na tu paramparayā pāramparyeṇa sarvasyāsya māyātmanaḥ karmākṣiptatvāditi darśayiṣyāmaḥ|

iti darśayiṣyāmaḥ ad \Kir\ 3:7--8. proktañca śrīmatsvāyambhuve

karmataśca śarīrāṇi viṣayāḥ karaṇāni ca| iti|

karmataśca śarīrāṇi viṣayāḥ karaṇāni ca \Svayam\ 1:13ab.

nānyathaitasya bhogaśca bhoktṛtvaṃ ca śarīraṃ ca vinirdiṣṭamiti| tadiyatā paśupadārthaḥ parīkṣita iti||

adhunā pāśapadārthaparīkṣāviśeṣārthaḥ prasaṅgātpraśnaḥ

garuḍa uvāca

yadetatkarma deveśa proktaṃ bhoganibandhanam
karmārjanaṃ tanau satyāṃ sṛṣṭikāle tanuḥ kutaḥ // KirT_3.6

Vṛtti: yadetatsukhaduḥkhādiko bhoga ityādinā karma bhoganibandhanamuktaṃ tanna vyāpakamityadhyāhāraḥ| yato mahāpralayādanantaraṃ sargārambhakāle prathamaḥ śarīrādibhogaḥ kutaścideva nimittādiṣyate| na karmataḥ| taduttarakālabhāvināṃ karmanimittatvāditi| yadāhuḥ---

ādyo hi dehaḥ puruṣārthamūlastato 'pyanye karmamūlāḥ pratipannā iti|

ādyo hi dehaḥ\devdot pratipannāḥ Source unknown. Also quoted in \NarP, p.212 ad 3:87, but with prapannāḥ for pratipannāḥ

atra siddhāntaḥ

bhagavān uvāca

yathānādirmalastasya karmāpyevamanādikam
yadyanādi na saṃsiddhaṃ vaicitryaṃ kena hetunā // KirT_3.7

Vṛtti: puruṣāṇāṃ hi sarvadā śārīrabhogādivaicitryānyathānupapattyā karmaṇaḥ sattvaṃ sṛṣṭikāle 'pi paśumṛgapakṣisarīsṛpasthāvaramanuṣyādi janmavaicitryaśruteḥ| mahāpralaye 'pi karmasiddhitaḥ pravāhānādiḥ karmaśarīraprabandhaḥ siddhyati|

Testimonium: kiraṇavṛttau bhagavatā rāmakaṇṭhena `puruṣāṇāṃ hi sarvathā śarīrabhogavaicitryānyathānupapattyā karmaṇaḥ satvam| prathamasṛṣṭikāle 'pi paśupakṣimṛgasarīsṛpasthāvaramanuṣyādivaicitryaśruteḥ mahāpraLaye 'pi karmasiddhitaḥ pravāhānādiḥ karmaśarīraprabandhaḥ siddhyatī'ti vyākhyātam| {Siddhāntasārāvalivyākhyā} ad \VP\ 7, p.58, lines 18--21. tataśca malasyāpi kevalasyātra śarīrahetutvapratiṣedhasya sāmarthyasiddheḥ ādyo hi dehaḥ puruṣārthamūla ityayaṃ pakṣo 'tyantāyukta ityuktaṃ bhavati| etadevāsya pravāhānāditvamupasaṃhartuṃ māyādhikaraṇatvaṃ ca darśayituṃ sūtram

tasmādanādikaṃ karma māyāpyevaṃ bhavastathā
tathānādiḥ śivaḥ kartā sarvasya jagataḥ sthitaḥ // KirT_3.8

Vṛtti: evaṃ karmanibandhano bhavaḥ kalādikṣitiparyantatattva bhūtabhuvanarūpaḥ saṃsāro māyīyastannibandhanaṃ ca punararjyamānaṃ karmeti karmabhavayoḥ parasparahetutvena pravāhānāditvasiddhiḥ| bhavānāditvādeva ca tadupādānena karmānāditvācca tadadhikaraṇenāpi prakṛtyātmanānādinā bhavitavyam| kṛṣyādikarmaṇāṃ prakṛtisaṃskārakatvena dṛṣṭatvānnaiyāyikādiparikalpitātmasaṃskārakatvāyogādātmanaḥ pariṇāmitvaprasaṅgācca| yacca tadbhavo pādānaṃ karmādhikaraṇaṃ ca sā māyāpyanādisiddhā| tathā bhavasya tanukaraṇabhuvanātmanaḥ pravāhānāditvenoktatvāttatkartāpīśvaro 'nādiḥ sidhyatīti|

atha pāśapadārthaparīkṣāviśeṣādanantaraṃ prasaṅgātpatipadārthaparīkṣārthaṃ praśnaḥ

garuḍa uvāca

śivaḥ kartā tvayā proktaḥ sa kathaṃ gamyate prabho KirT_3.9ab

Vṛtti: īśvare hi jagatkartari siddhe tasyānāditvaṃ sādhayituṃ śakyam| sa eva kathaṃ gamyate| na tāvatpratyakṣato 'tīndriyatvena tasya bhavadbhirabhyupagamāt| taduktaṃ jaiminīyaiḥ

na ca kaiścidasau jñātuṃ kadācidapi śakyate|

na ca kaiścidasau\devdot brūyādātmaiśvaryaprasādhanāt \Sloka\ {sambandhākṣepaparihāra} 57cd, 58ab and 60. Also cited ad \Mat\VP\ 3:6, p.49 and before \Nar\ 2:1, p.113.

svarūpeṇopalabdhe 'pi sraṣṭṛtvaṃ nāvagamyate||

na ca tadvacanenaiṣā pratipattiḥ suniścitā|

asṛṣṭvāpi hyasau brūyādātmaiśvaryaprasādhanāt|| iti|

nāpi rūpopalabdhyādinā cakṣurādiriva pūrvoktatanukaraṇabhuvanādikāryānyathānupapatti lakṣaṇenānumānena tasya mahābhūtebhya evotpattidṛṣṭeḥ| yadāhuḥ saugatāḥ

yasminsati bhavatyeva yattato 'nyasya kalpane|

yasminsati\devdot hetūnāmanavasthitiḥ {Pramāṇavārttika} 1:26 (with yeṣu satsu for yasminsati). Also cited ad \Nar\ 1:4, p.9 and 2:4, p.120 and \Mat\VP\ 6:21, p.152. taddhetutvena sarvatra hetūnāmanavasthitiḥ||

śastrauṣadhādisambandhāccaitrasya vraṇaropaṇe|

śastrauṣadhādi\devdot prakalpyate {Pramāṇavārttika} 1:24.

asambaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ prakalpyate|| iti|

nāpyāgamena tasyākṛtakatvena bhavadbhiranabhyupagamāt| tatkṛtasyānyonyasaṃśrayeṇāprāmāṇyāt| na ca pramāṇāntaramasti bhavatām| tatsādhanapramāṇābhāvānna kathaṃcidgamyata ityarthaḥ|

yadyevamata evaitadviṣayasaṃśayo 'stu| nāstīśvara iti kuto bādhakapramāṇābhāvāditi| ucyate|

vaikaraṇyādamūrtatvāt kartṛtvaṃ yujyate katham // KirT_3.9cd

Vṛtti: karaṇānāmabhāvo vaikaraṇyaṃ tasmādīśvaro jagataḥ kartā na saṃbhavati| karaṇābhāvāddaṇḍacakrasūtrādirahitaḥ kumbhakāra iva kumbhe| tadidamuktaṃ jaiminīyaiḥ

na ca niḥsādhanaḥ kartā kaścitsṛjati kiñcana| iti|

na ca niḥsādhanaḥ kartā kaścitsṛjati kiñcana \Sloka\ {sambandhākṣepaparihāra 50cd. Also quoted ad \Nar\ 3:2, p.155.}

kiñca mūrtatvaṃ kaṭhinatā| atra śarīrayogastadabhāvādīśvaro na sambhavati karteti| tadidamuktaṃ taireva

aśarīro hyadhiṣṭhātā nātmā muktātma vadbhavet|

aśarīro hyadhiṣṭhātā nātmā muktātmavadbhavet \Slokas\ 78cd. Also quoted ad \Nar\ 2:8, p.130 and frequently in the \MatV.

ityevaṃ sādhakabādhakapramāṇābhāvasadbhāvābhyāmīśvarābhāvasiddhiriti pūrvaḥ pakṣaḥ| atra siddhānto bādhakanirāsapūrvaḥ| tasminhyanirākṛte sādhakasya hetorapravṛttireva| tatpratijñāvacanasyānumānanirākṛtatvāt| yadāhuḥ

sandigdhe hetuvacanādvyasto hetoranāśrayaḥ| iti|

sandigdhe hetuvacanādvyasto hetoranāśrayaḥ {Pramāṇavārttika 4:91. Also quoted ad \Nar\ 2:4, p.119.}

tathaivopakramyate

bhagavān uvāca

yathā kālo hyamūrto 'pi dṛśyate phalasādhakaḥ
evaṃ śivo hyamūrto 'pi kurute kāryamicchayā // KirT_3.10

Vṛtti: tatra yastāvadakartṛtvasiddhāvatrāmūrtatvāditi heturuktaḥ sa kālenānaikāntikastasyāmūrtatve 'pi puṣpaphalādikartṛtvaprasiddheḥ| atha kālasyācetanatvena svakāryaṃ prati kāraṇatvātkartṛtvāsiddheḥ nānaikāntikaviṣayatā| tatrocyate tarhi kālasyātropalakṣaṇatvādasmadādyātmanānaikāntikastasyāmūrtasyāpi svadehaspandādikāryadarśanāt| dṛṣṭānto 'pyatra sādhyadharmāsiddhaḥ muktātmano 'pyasmābhiḥ sarvādhiṣṭhātṛtvenābhyupagamāditi|

yastvatravaikaraṇyāditi heturuktaḥ so 'pyasiddha eva| tathā hi

icchaiva karaṇaṃ tasya yathā sadyogino matā KirT_3.11ab

Vṛtti: icchātmikaiva śaktistasya karaṇaṃ yogina iva vidyate yataḥ| yoginaśca sarvavādināṃ siddhā eva cārvākairapi viṣagrahacikitsākāritvena maṇyauṣadhādivanna pratikṣeptuṃ śakyāḥ| yadāhuḥ

acintyo hi maṇimantrauṣadhīnāṃ prabhāva iti|

acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ Also occurs in {Ratnāvalī} Act 2, p.39 and in the {Śuklakurukullāsādhana (No.180 in {Sādhanamālā}), p.365. Also quoted ad 6:16 and ad \Mat\VP\ 7:49, p.249.}

atha vaikaraṇyamatrendriyābhāvo heturabhipretastatrāpyucyate

śalyākṛṣṭikaro dṛṣṭo hy % akṣahīno 'pi karṣakaḥ \

vyāpāro na ca dṛśyeta kāryamicchā pratīyate // KirT_3.11c-f

Vṛtti: tadānīmayaskāntamaṇinānaikāntiko hetuḥ| sa hīndriyahīno 'pi śalyātmakāyaḥsamākarṣako dṛṣṭo yataḥ| atrāpi prāguktakālavadanaikāntikākṣepatatsamarthanaṃ tathaiva draṣṭavyamiti|

tadevamasattāniścāyake bādhake 'panīte 'dhunā sattāsaṃśayanivāraṇāya pramāṇamucyate

sthūlaṃ vicitrakaṃ kāryaṃ nānyathā ghaṭavadbhavet
asti heturataḥ kaścit %// KirT_3.12a-c

Vṛtti: iha hīśvarasiddhau sāṃkhyasaugatajaiminīyārhatacārvākāḥ pratipakṣāḥ| tatra pūrvayoryadetadvicitrakamityadṛṣṭakartṛkaṃ tanukaraṇabhuvanādikaṃ prāguktaṃ jagaddharmitvena cikīrṣitaṃ tatpratikṣaṇaṃ pariṇāmādutpādādvā kāryatvena siddhameva| apareṣāṃ tu

na kadācidanīdṛśaṃ jagat

na kadācidanīdṛśaṃ jagat Source unknown. Also quoted ad \Nar\ 2:1, p.115.

ityabhyupagamāttadekadeśabhuvanādi tathā na siddhamiti tānprati sthūlatvena kāryatvamatra sādhyate| yatsthūlaṃ tatkāryaṃ yathā ghaṭādi sthūlaṃ caitadadṛṣṭakartṛkaṃ bhuvanādi tataḥ kāryamiti| na cātreśvaraśarīreṇa nityena vedena vānaikāntikatvam| yathoktaṃ jaiminīyaiḥ

anekāntaśca hetuste taccharīrādinā bhavet| iti|

anekāntaśca hetuste taccharīrādinā bhavet \Slokas\ 77ab. Quoted ad \Nar\ 2:8, p.133 and ad \Mrg\ 1:9, p.21.

tasyāsmābhiḥ sarvathā vedasya cānityatvenābhyupagamāt| tasminnapi ca kārye siddhe 'dhunā kāryatvenātra sarvasmiñjagati kartṛpūrvakatvaṃ sādhyate| na tu sthūlatvena tadvyāpakatvāditi| yatkāryaṃ tadviśiṣṭajñānakriyāyuktakartrā vinā na sidhyatīti yathā ghaṭādi| kāryaṃ caitatsarvameva jagat| atastadapi viśiṣṭajñānakriyāyuktena kartrā vinā na bhavatīti| yastatkartā sa īśvaraḥ siddha evetyevamatra padatrayasya nānyonyaṃ gatārthatetyavirodhaḥ| na ca kāryatvamatra tathābhūtaṃ na siddhamityāśaṅkanīyam| yadāhuḥ saugatāḥ

siddhaṃ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat|

siddhaṃ yādṛgadhiṣṭātṛ\devdot hutāśane Pramāṇavārttika 1:13--14. Also quoted ad \Mat\VP\ 6:100, p.227 and ad \Nar\ 2:5, p.122.

sanniveśādi tadyuktaṃ tasmādyadanumīyate||

vastubhede prasiddhasya śabdasāmyādabhedinaḥ|

na yuktānumitiḥ pāṇḍudravyādiva hutāśane|| iti|

kāryamātrasya kartṛmātreṇa ghaṭādau kṛtakatvamātrasyānityatvamātreṇeva vyāpteḥ siddhatvāt| anyathā tatrāpyanyatrāpi ca dṛṣṭāntasādhyadharmabhedena hetubhedakalpane sarvānumānābhāva eva| aviśeṣātpāṇḍutvasya tu bhāvāt dhūmābhāve 'pi himamakkolādiṣu ca taddarśanāt vahnyanumāpakatvamayuktameva| nāpyanaikāntikaḥ sarvasyādṛṣṭakartṛkasya vanatṛṇāderapi pakṣīkṛtatvāt| na ca viruddho hetuḥ yathāhurjaiminīyāḥ tathāsiddhe ca dṛṣṭānte bhaveddhetorviruddhatā|

tathāsiddhe ca dṛṣṭānte\devdot prasajyate \Sloka\ {sambandhākṣepaparihāra} 80. Also quoted ad \Mrg\ 3:1, p.101; ad \Nar\ 2:7, p.128 and frequently in the \MatV.

anīśvaravināśyādikartṛkatvaṃ prasajyate|| iti|

viparyayavyāptyabhāvāt| dṛṣṭānte hi ghaṭādāvayaṃ hetuḥ svasādhye svakāryasarvajñatvasarvakartṛtvalakṣaṇeneśvaratvena vyāptaḥ siddho yatastasyāṃśenāpi vaikalyena ghaṭādarśanādavināśitvenāpi kumbhakārātmano nityatvāttasyaiva ca kartṛtvāt| nāpi dharmisvarūpaviparītasādhano 'yaṃ viruddhaḥ| yathāha maṇḍanaḥ

sanniveśādimatsarvaṃ buddhimaddhetu yadyapi|

saṃniveśādimatsarvaṃ\devdot upakāryopakārakāḥ {Vidhiviveka} pp.219 and 224. Quoted ad \Mat\VP\ 6:100, p.229 and (second verse only) ad \Nar\ 2:20, p.146.

prasiddhasanniveśāderekakāraṇatā kutaḥ||

rathādyavayavā nānātakṣanirmāpitā api|

dṛśyante jagati prāya upakāryopakārakāḥ| iti|

yato rathādyavayavānāmanekatakṣanirmitānāmapi naikasthapatibuddhikriyābhyāṃ vinaikarathārambhakatvaṃ dṛṣṭamiti|

nāpyanīśvarakartṛkaṃ jagat kāryatvāt ghaṭādivaditi viruddhāvyabhicāryākrāntatvādaheturayamiti vācyam| dhūmādagnyanumānavadatra vastubalapravṛttatvena tadasambhavāditi bhavatāmabhyupagamaḥ| anyathā parvatādāvapi dhūmādagnyanumāne 'trāparvatavartī vahniḥ dhūmāt yatra dhūmastatrāparvatavartī vahniryathā mahānase 'tra ca dhūmastasmādaparvatavartī vahniriti sarvatra viruddhāvyabhicāryanumānāvaskarasaṃbhavādanumānābhāva evetyevamādayo 'tra hetudoṣā vistareṇāsmābhirnareśvaraparīkṣāprakāśe pratikṣiptā iti tata evāvadhāryāḥ|

nareśvaraparīkṣāprakāśe pratikṣiptāḥ Chapter 2.

atra parābhiprāyaḥ|

karma cet

Vṛtti: anena hi prayogavacanena bhavadbhiḥ kartṛmātraṃ sādhyamupakṣiptam| taccobhayavādisiddhaṃ karmāstviti śrāvaṇaḥ śabda itivatsiddhasādhanatvādayuktametat| yadāhurjaiminīyāḥ|

kasyaciddhetumātrasya yadyadhiṣṭhātṛteṣyate|

kasyaciddhetumātrasya\devdot siddhasādhanam \Slokas\ 75. Quoted ad \Nar\ 2:14, p.136.

karmabhiḥ sarvabhāvānāṃ tatsiddheḥ siddhasādhanam|| iti|

atra siddhāntaḥ|

na hyacetanam // KirT_3.12d

Vṛtti: na siddhasādhanaṃ yasmātkarmācetanamiti| ayamarthaḥ---nāsmābhiratra kartṛtvamātraṃ sādhyate 'pi tu viśiṣṭajñānakriyāyuktaḥ karteti kuto 'cetanaiḥ karmabhiḥ siddhasādhanamiti| yadyevaṃ dharmiviśeṣaviparītasādhano 'yaṃ viruddhaḥ| yadāhuḥ|

kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat|

kāryaṃ śarīrayuktena\devdot prasajyate Source unknown. Also cited ad \Mat\VP\ 6:100, p.229 with ghaṭādi for sadaiva

kāryatvāttena jagataḥ kartā dehī prasajyate|| iti|

tadayuktaṃ yataḥ

proktaḥ sa niṣkalaḥ sthūlas tathā sakalaniṣkalaḥ
īśaḥ sadāśivaḥ śāntaḥ kṛtyabhedādvibhidyate // KirT_3.13

Vṛtti: kāryasya śarīravyabhicārāt svadehaspandātmakaṃ kāryamasmadāderna dehāntarapūrvakaṃ siddhamityuktaṃ yataḥ|

ityuktaṃ yataḥ \KirV\ ad 3:10. tataśca kumbhakārādyātmano 'pi svakāryaṃ prati śaktodyuktapravṛttātmanā tryavasthasya siddherjagatkartāpi tryavastha evānumīyate| yadāhuḥ

śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate| iti|

śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate Source unknown. Also cited ad \Mat\VP\ 3:20, p.69. Bhatt there observes that it appears as {Śataratnasa\ṇgraha} 14 (p.22) and is attributed to the \Mrg. In both those places the first {pāda} reads śaktodyuktapravṛttaśca---an `improved' reading in which it is no longer necessary to assume a double sandhi.

tatra yacchaktatvaṃ kāryaṃ prati yogyatvaṃ sā niṣkalāvasthā śānta ityucyate| yattūdyuktatvaṃ sā sakalaniṣkalāvasthā sadāśivaḥ kathyate| pravṛttakriyatvaṃ tu sthūlāvasthā īśvara iti| kṛtyaviṣayo 'yamavasthābhedastenopacārādetattattvatrayaṃ bhinnamityucyate| na paramārthatvādityarthaḥ| yadvakṣyati

puṃsāmanugrahārthaṃ tu paro 'pyaparatāṃ gataḥ| iti|

puṃsāmanugrahārthaṃ tu paro 'pyaparatāṃ gataḥ \Kir\ 3:23ab and 9:17cd.

evaṃ ca jñānapadārthasyāpyatraiva parīkṣāsiddhiḥ| atra praśnaḥ

garuḍa uvāca

niṣkalaḥ sa kathaṃ jñeyaḥ sakalo 'pi pumāṃstadā
dvisvabhāvastathā yo 'nyo viruddhaḥ sa parasparam // KirT_3.14

Vṛtti: iha hi pūrvaṃ śivajñānaṃ tathā tasyetyādinā

śivajñānaṃ tathā tasya \Kir\ 2:33c. dīkṣitānāṃ śivo jñeyatvenoktaḥ| na ca niṣkalo jñātuṃ śakyate sākāraviṣayatvādbuddheḥ| yadāhuḥ

ākāravāṃstvaṃ niyamādupāsyo na vastvanākāramupaiti buddhiḥ| iti|

ākāravāṃstvaṃ\devdot buddhiḥ Source unknown. Cited ad \Mat\VP\ 3:23, p.71; by \Agh\ ad \TatP\ 6; and by \Tryambaka\ ad \Kir\ 3:20, p.\thinspace 66, lines 1--2. Bhatt observes that it is cited [by J\ñānaprakāśa] in the [{Śiva-}]{yogasāra} (p.49) and attributed to a {Yogasa\ṇgraha}.

tataścāśakyānuṣṭheyatvāttadviṣayajñānamanupadeśyameva| nāpīśvaraḥ sakalo bhavati śarīritvena devadattādivatsarvajñatvakartṛtvābhāvāt| nāpi sakalaniṣkalaṃ nāma vastu sambhavati viruddhayorghaṭatadabhāvayorivaikatra samāveśāsambhavāditi tattvatrayādasmādekasya jñānopadeśavaiyarthyāddvayośca svarūpānupapatterevāvaktavyateti praśnārthaḥ| siddhāntastu

bhagavān uvāca

paśoḥ śaktinipātena mantraśaktyā ca sarvadā
niṣkalaṃ lakṣyate śaktyā sūkṣmaṃ viṣavikāravat // KirT_3.15

Vṛtti: paśoryaḥ parameśvarācchaktipāto yā ca mantraśaktirdīkṣā tābhyāṃ yā śaktirjñānakriyātmikā nirmalīkṛtā tayā sarvadaiva niṣkalatattvaṃ lakṣyate| viṣadīkṣāśuddhasya mantriṇaḥ śaktyaiva viṣasya vikāro mṛtitāpātmaka iva| śaktyatiśayakhyāpanāṃśatvena dṛṣṭāntatvam| ayaṃ tvatrārthaḥ---yadi niṣkalatvādevāsya jñeyatvaṃ nopapadyata iti praśnastadātmanā vyabhicāraḥ| tasya kāryakaraṇavyatirekeṇa svataḥ parataśca kāyavāgvyavahārātmanānumānena jñeyatvāt|

atha bauddhasya jñānasyākāragrahaṇenaiva vastuvyavasthāpakatvādanākāro na jñeya iti praśnārthaḥ| tadā siddhasādhanatvameva jñānaśaktyaivātra tasya jñeyatvenoktatvānna buddhyādibhirityadoṣaḥ| yo 'pi sakalatvāt bhagavato 'nīśvaratvaprasaṅga uktaḥ so 'pyayukta ityucyate

sakalo 'pi pumānnaiva māyāvayavavarjanāt KirT_3.16ab

Vṛtti: anyadevaitatsakalatvaṃ sakalaśaktiprasarātmakaṃ yadyogādīśvaro 'pi sakala ityucyate| na tu puruṣavanmāyīyakalādiśarīrayogāditi sakalaśabdavācyatve 'pyatra na puruṣatvaṃ tathābhūtasya sakalatvasyāsiddhatvāditi bhāvaḥ|

atha kartṛtvāttasya puruṣasyeva kathaṃ na māyātmikāstāḥ kalāḥ kalpyanta iti| tatrocyate

nirmalatvācchivasyātra na kalpyāstvasitāḥ kalāḥ // KirT_3.16cd

Vṛtti: anyathāsiddhatvādasya hetoryato na māyātmikāstāḥ kalāḥ puṃsaḥ kartṛtvaṃ janayanti yena tadanyathānupapattyātra kalpyāḥ syuḥ| pariṇāmitvenācetanatvaprasaṅgādityuktaṃ pariṇāmo 'cetanasyetyādinā|

pariṇāmo 'cetanasya \Kir\ 2:26a. api tu nirmalīkurvantīti| tattu nirmalīkṛtaṃ svata eva kāryakaraṇāya pravartata itīśvare svabhāvanairmalyāttathāsvabhāvā na kalāstāḥ kalpayituṃ samarthā iti kutaḥ kartṛtvāttatra kalāsiddhiḥ| kathaṃ tarhyasau sakalaḥ kathyata ityucyate|

mantrātmikāḥ kalāstasya te ca mantrāḥ śivātmikāḥ KirT_3.17ab

Vṛtti: śivasyātmabhūtā ye mantrāḥ sadyojātādayo vakṣyamāṇāsta eva

mantrāḥ sadyojātādayo vakṣyamāṇāḥ See \Kir\ 62 (\edD\ pp.171--3). tasyātyantabhinnasṛṣṭyādikāryapañcakanirvartanāya kalāḥ śakterbhāgā iva kathitāstābhiḥ saha tadānīṃ kāryanirvartakatvena vartata iti sakalaḥ proktaḥ| etaduktaṃ bhavati---nātra niṣkalātsakalādeḥ pariṇāmāntaratvena cetanānyatvaṃ pariṇāmo 'cetanasyetyādinā tasya niṣedhāt| pariṇāmo 'cetanasya \Kir\ 2:26a. nāpi vivartabhedenāsatyatvāttadākārasyāsatyarūpopagrāhitā vivarto yataḥ| na cāpyaṇvantaratayānantādīnāmiva parameśvarātmano 'traikatvenaiva śruteḥ| prāgavasthābhedena kalpita eva bhedaḥ proktaḥ| saṃskāryāṇvapekṣayā tatra sthūlasūkṣmaparabhedena kriyāśaktyabhivyaktikrameṇa sātiśayatvādīśvarasadāśivaśivatattvadīkṣitānāṃ vāstavabheda iti tattvatrayametatkalpitamevāsti| kathaṃ tarhi pañcavaktrādyākāraḥ śāstre bhagavānuktaḥ iti tadarthametat

taiḥ prakalpya śarīraṃ svaṃ śuddhākṣādhyāsitaṃ mahat // KirT_3.17cd

yāvadevaṃ na kurute tāvanno gurupaddhatiḥ KirT_3.18ab

Vṛtti: tairīśānādibhiḥ śivātmakairmantrairmūrdhādibhedena tadavāntarāṣṭatriṃśatkalābhedenendriyādyātmanā cādhyāsitaṃ svaṃ śarīraṃ dhyeyādyākāraṃ parikalpya bhagavānatra yāvadevamiti vakṣyamāṇaprakāreṇa sṛṣṭyādyanugrahaṃ na karoti tāvanna gurusādhakādikrama iti vakṣyati lakṣyate sakalaṃ dhyānāditi|

lakṣyate sakalaṃ dhyānāt \Kir\ 3:20c. ayamarthaḥ---bhogamokṣapradadhyānādikarmopāyabhūtatvena svātmano rūpaṃ kalpitaṃ na tu tattasya pāramārthikaṃ śarīramiti| tathā hi

kurute 'nugrahaṃ dehī sarveṣāmeva dehinām // KirT_3.18cd

Vṛtti: śarīradvāreṇa hi sevyamāno rājādiranugrahaṃ kurvandṛśyate nāśarīrī| asmadādyagocaratvādityatrārādhanopāyatvenākāropadeśo 'yaṃ bhagavata iti||

nanu yadi bhagavatastvapāramārthikaṃ śarīraṃ kathamadhiṣṭheyam| adhiṣṭhīyamānaṃ kathaṃ na śarīramiti| tatrocyate

yathaiva yoginaḥ śaktir grahaṇe mocane 'pi hi
tadvadevātra boddhavyaṃ grahaṇaṃ mocanaṃ vibhoḥ // KirT_3.19

Vṛtti: yathā yogaśaktyā yogī kuḍyādikamaśarīrabhūtamapi saṃsāryanugrahārthamadhiṣṭhāya parityajati| yadāhuḥ

sānniddhyamātratastasya puṃsaścintāmaṇeriva|

sānnidhya\devdot deśanāḥ \Sloka\ {codanāsūtra} 138. Quoted ad \Nar\ 2:8, p.131.

niḥsaranti yathākāmaṃ kuḍyādibhyo 'pi deśanāḥ|| iti|

tathaiva parameśvaro 'pyanugrahārthaṃ bāhyapratimādivattaddhyeyākāraṃ buddhinirmitaśarīrabhūtamapyadhiṣṭhāya parityajatītyadoṣaḥ| api ca

mudrāmaṇḍalamantraiśca tridhāsiddhiviceṣṭitaiḥ
lakṣyate sakalaṃ dhyānāt sarvajñānapravṛttitaḥ // KirT_3.20

Vṛtti: mudrāḥ parameśvarasyāvāhanavisarjanādau tacchaktyabhivyaktisthānatayā vakṣyamāṇāḥ karasanniveśaviśeṣāḥ|

vakṣyamāṇāḥ karasanniveśaviśeṣāḥ See \Kir\ 15 (\edD\ pp.44-5). maṇḍalāni ca tasyaivāvāhanapūjanādyadhikaraṇatvena vakṣyamāṇā vakṣyamāṇā rajovinyāsaviśeṣāḥ See \Kir\ 20\ (\edD\ pp.60--3). rajovinyāsaviśeṣāḥ| mantrāśca tasyaivāvāhanādau ye sadyojātādayaḥ te sarva eva| uttamādibhedena triprakārāyāṃ siddhau viceṣṭitaṃ yeṣāṃ te tathābhūtāstairapi hetubhūtaiḥ sakalametadupāyatattvaṃ lakṣyate| niṣkalasya vyāpakatvenāvāhanādyanupapattestadupadeśānarthakyāt| dhyānāccaitatsakalaṃ lakṣyata ityetatprāgeva darśitam| ityetatprāgeva darśitam \Kir\ 3:18--19 and commentary thereon. tathā sarveṣāṃ daśāṣṭādaśabhedabhinnānāṃ jñānānāṃ yā pravṛttistayāpi sakalaṃ lakṣyate| yaduktaṃ śrīmatpauṣkare

mūrdhnastu vijayaṃ tantraṃ lalāṭātpārameśvaram|

These lines of the [\Pau-]{Pārameśvara as quoted by Takṣakavarta on f.4\recto, lines 6--7 (see Appendix III) read thus: mūrdhnastu vijayaṃ jñānaṃ lalāṭātpārameśvaram| netrebhyaścaiva niśśvāsaṃ jñānarājamanuttamam| śravaṇābhyāṃ ca prodgītaṃ mukhācca mukhabimbakam}

vinirgataṃ maheśasya mukhācca mukhabimbakam|| ityādi|

niṣkalasya tvavayavavibhāgābhāvādetāḥ śrutayo 'nupapannāḥ syuriti| evametatprakaraṇaṃ dhyeyākāraniṣṭhatvena buddhyākāraniṣṭhatvena ca vyākhyeyam| na tu baindavaśarīrapratipādakatvena tasya bhagavatyasambhavāt| śarīraṃ hi yadacetanamapi vyavadhānena jñānakriyāśaktyabhivyañjakaṃ tadasmadāderityucyate| vidyāvidyeśānāṃ tu kriyāśaktyabhivyañjakameva teṣāṃ sarvajñatvādbhagavatastvabhivyaktasarvaśaktitvānna kathañcittadupapadyata ityadhiṣṭhānamātreṇa tu śarīratve sarvaṃ sarvasya śarīraṃ syādityanavasthā| tasmātpūrvaiva vyākhyā yukteti| evaṃ sakalaviṣayamapi dūṣaṇaṃ parihṛtyādhunā sakalaniṣkalaviṣayaṃ parihriyate

dvisvabhāvagato yo 'nyo devaḥ prokto na niṣkalaḥ
bṛhaccharīramāpekṣya kalāhīna iti smṛtaḥ // KirT_3.21

Vṛtti: yastvābhyāṃ niṣkaleśvarābhyāmanyastṛtīyo devaḥ sadāśivabhaṭṭārakaḥsa dvisvabhāvagatatayā sakalaniṣkalatvenāpekṣābhedātkevalamasmābhiḥ prokta eva| na tu viruddhasvabhāvo 'bhyupagataḥ| śivāpekṣayā hyasāvudyuktaśaktyavasthātmakatvāda niṣkalaḥ sakala ityucyate| īśvaraśarīraṃ tu pravṛttakriyātmakatvena bṛhaditi sthūlataramapekṣya niṣkala ityavirodhaḥ| tataśca na niṣkalavadatrājñeyatva doṣaḥ prāgukta ucyate|

evamīśaḥ sthitaḥ sākṣād yogināṃ yogakāraṇam KirT_3.22ab

Vṛtti: evaṃ dhyeyākāraśarīrayogeneśvaraḥ sadāśivaśca sākṣādākāravattvena cittaviṣayatvādyogādikāraṇaṃ samupapadyate| tadevam|

yogo na lakṣyahīnatvān na nāḍī na ca dhāraṇā // KirT_3.22cd

puṃsāmanugrahārthaṃ tu paro 'pyaparatāṃ gataḥ KirT_3.23ab

Vṛtti: yato niṣkale lakṣyabhūtasyākārasyābhāvānna yogo jñānaṃ vopapadyate| nāpi madhyanāḍyādinā yogaprakaraṇavakṣyamāṇanayena gamāgamādi vyāpake tadanupapatteḥ| nāpi deśabandhaścittasya dhāraṇeti tataḥ samastapuruṣānugrahānupapattirityālocya bhagavānniṣkalo 'pi dhyeyākāraśarīreṇāparatāṃ śarīritvaṃ gata iti tathātve prayojanamapyatroktamiti|

na kevalamanenaiva sadāśivādyātmanā dhyeyaśarīrabhedenāparatāṃ gato yāvatsvavācakamantrāvasthābhedena mantrāntaravācyavācakabhedena cetyucyate|

nādabindukhamantrāṇuśaktibījakalāntagaḥ // KirT_3.23cd

Vṛtti: tatra nādaḥ kuṇḍalinyabhidhānāyāḥ parasyā vākcchakteravyaktaśabdātmakaḥ prathamaḥ kṣobhaḥ| binduśca tasyaiveṣatsthūlatāntaḥsaṃjalpātmakatvam| khaṃ cātra paramākāśaṃ mahāmāyaiva sarvapuruṣasaṃyuktā śaktistata eva nādātmanaḥ śabdasyodayādisaṃvedanāt| proktaṃ ca śrīmatkālottare

āgopālāṅganā bālā mlecchāḥ prākṛtabhāṣiṇaḥ|

āgopālāṅganā\devdot nityaṃ bruvanti tam \Sar\ 1:6cd--7ab.

antarjalagatāḥ sattvāste 'pi nityaṃ bruvanti tam|| iti

saiva paśyantya vasthetyāgamāntarānusāriṇaḥ| yadāhuḥ

avibhāgāttu paśyantī sarvataḥ saṃhṛtakramā|

avibhāgāttu\devdot vāganapāyinī Quoted thus ad \Mat\VP\ 7:45--6, p.247 and \Sar\ 1:8, p.16. Bhatt observes that it is cited in the supposed auto-commentary on the \Vakya\ (ad 1:143). Rau includes the verse (with avibhāgā tu) in small type as \Vakya\ 1:166. Cf.\ also \Rat\ 75c--76d: avibhāgena varṇānāṃ sarvataḥ saṃhṛtikramāt| svayaṃprakāśā paśyantī māyūrāṇḍarasopamā| svarūpajyotirevāntaḥ sūkṣmā vāganapāyinī

svarūpajyotirevāntaḥ sūkṣmā vāganapāyinī|| iti

mantraśca sthūlaśabdaḥ parameśvarābhidhāyako 'tra vyomavyāpyādika ityevamavasthābhedena catvāri sthānāni vācaḥ proktāni| śrutirapyāha

catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ|

catvāri\devdot manuṣyā vadanti {Ṛg Veda} 1.164.45. Quoted ad \Sar\ 1:8, p.16.

guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti||

śrīmatkālottare tu bindunādayordvayorapi sūkṣmatayā viśeṣābhāvāttrīṇi rūpāṇyasyāḥ

sthūlaṃ śabda iti proktaṃ sūkṣmaṃ cintāmayaṃ bhavet|

sthūlaṃ\devdot parikīrtitam \Sar\ 1:8.

cintayā rahitaṃ yacca tatparaṃ parikīrtitam|| iti|

āgamāntare 'pi tisro vācaḥ proktāḥ|

ghoṣiṇī jātanirghoṣā aghoṣā ca pravartate|

ghoṣiṇī\devdot garīyasī {Mahābhārata} 14.21:16. Quoted ad \Sar\ 1:8, p.15.

tayorapi ca ghoṣiṇyornirghoṣeha garīyasī|| iti

kevalamātmasamavetā evaikāntatastairiṣyante| asmābhistu tasyāpariṇāmitvātparigrahavartinya iti darśitaṃ nādasiddhau|

iti darśitaṃ nādasiddhau {Nādakārikā} 18--20b. aṇuśca mantrāntaravācyo mantramantreśvaravargaḥ śaktiśca tadadhiṣṭhāyikā pārameśvarī| ata eva mantrābhiyuktasya dvayamapyārādhyaṃ śivo mantraścetyuktaṃ bhavati| bījaṃ cātra prāguktamantrārambhakaṃ praṇavādi| kalāśca praṇavādibījāvayavabhūtā akārādyāstāsāmanto vigalatkalāvibhāgarūpo 'prāptaviśrāntyātmatvenopalabhyamāna eva ca dhvanirbindunādaḥ kathyate| tānetānmantrāvasthāviśeṣānpuṃsāmanugrahārthaṃ śarīratayā tadākāradhyeyatvena gato bhagavān| ata eva teṣāṃ śarīrātmanādhiṣṭheyānāmutkarṣāpakarṣabhedena svarṇarajatapratimādīnāṃ pratiṣṭhayevopakāraṃ sevāviśeṣaṃ jñātvā tadanurūpameva phalaṃ sādhakebhyo bhagavānprayacchati| anyathā kaḥ sukhasādhyaṃ sthūlaṃ sthūlataraṃ vā sādhanaṃ parihṛtya sūkṣme sūkṣmatare vā pravartteta| yadāhuḥ

arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet|

arke cenmadhu\devdot yatnamācaret Source unknown. Quoted (variously with akke cen and atraiva) ad \Moksa\ 153--4; \Sar\ 8:12, p.69 and in the {Śābarabhāṣya} 1.2.1.4, p.11, where the first word is indisputably arke.

iṣṭasyārthasya samprāptau ko vidvānyatnamācaret| iti|

atra dṛṣṭāntaḥ|

yogī yathopakārajñaḥ sarvajñatvātphalapradaḥ KirT_3.24ab

Vṛtti: sa hyupakārakebhyaḥ svalpamahadupakārāpekṣayā tathārūpameva phalaṃ dadaddṛṣṭo yataḥ| tadevaṃ

icchānugrahakartṛtvāl layabhogādhikāravān // KirT_3.24cd

trividhaḥ kṛtyabhedena darśito nāmabhedataḥ KirT_3.25ab

Vṛtti: dhyeyākāraśarīrabhedabhinno 'pi bhagavānparamārthata icchāmātreṇānugrahādikartṛtvādeva prāguktanayataḥ kṛtyabhedena vibhinno layabhogādhikāravān bhinna ityucyate| sarvajñatvasyābheda iti yāvat|

atha jñānapadārthaparīkṣānantaraṃ vicārapadārthaparīkṣā|

īśvaro 'dhaḥsthavidyānāṃ patīnsaṃprerayatyasau // KirT_3.25cd

Testimonium: \Narayana\ quotes this unit exactly as constituted ad \Mrg\ 13:160, p.133.

tena preritamātrāste kurvate 'dhastanaṃ jagat KirT_3.26ab

Vṛtti: prakṛtatvātpatibhyo 'dhastiṣṭhantīti adhaḥsthā vidyāḥ saptakoṭisaṃkhyātā mantrāsteṣāṃ ye patayo 'nantādayo vakṣyamāṇāstānprerayati|

anantādayo vakṣyamāṇāḥ See \Kir\ 3:26c--27 and commentary and Chapter 4 passim. ata eveśvarātteṣāṃ kriyāśaktyā nyūnatvamiti bhāvaḥ| te ca yadaiva tena niyuktāstadaivādhastanaṃ māyātmakaṃ jagatkurvantaḥ svakāryāya pravartante na tu mantravatkālāntareṇeti|

yadyevamuparitanaṃ jagatkaḥ karotītyucyate|

śuddhe 'dhvani śivaḥ kartā prokto 'nanto 'site prabhuḥ // KirT_3.26cd

Vṛtti: śuddhe vidyātattvabhuvanādyātmake mantramantreśādhvani śivaḥ kartā| tatkṛtāste tadbhuvanādikaṃ ca samastamityarthaḥ| ananto 'nantādirityarthaḥ| anantādiko vargo 'site māyāvartmani prabhuḥ sthityādikarteti|

atha śuddha ivāśuddhe 'pi kathaṃ na sa eva prabhuriti| ucyate|

yathā bhūmaṇḍaleśena niyuktaḥ svasamaprabhuḥ
tathāsau kurute sarvaṃ tacchaktipratibodhitaḥ KirT_3.27a-d

Vṛtti: dṛṣṭavadadṛṣṭakalpanā| yathā bhūmaṇḍaleśo 'tra nṛpatirantaraṅgamamātyapurohitādiprakṛtivargaṃ svayameva kurvandṛśyate bahiraṅgamātmakalpāmātyādipreraṇenaivetyevamatrāpi śruteravirodhaḥ| tacchaktipratibodhita ityanena vijñānakevalinaḥ sato 'nantādivargasyānugraha iti| apratibuddho hi pratibodhyate| taccāpratibuddhatvaṃ malata evoktaṃ yataḥ|

malata evoktaṃ yataḥ e.g.\ \Kir\ 2:14d and commentary thereon.

athānantādeḥ svarūpam

sarvajñaḥ śuddhadehaśca sarvajñānaprakāśakaḥ // KirT_3.27ef

Vṛtti: īśvarādayaṃ kartṛtvenaiva kalayā nyūno, na tu jñatvenāpītyarthaḥ| śuddhadehaśca na māyāgarbhādhikārivadaśuddhadehaḥ| sarveṣāṃ ca daśāṣṭādaśabhedabhinnānāṃ śivajñānānāmupadeṣṭṛtvena sthitaḥ, na tu gurvantaravatkatipayānāmiti||

\Colo iti nārāyaṇakaṇṭhātmajabhaṭṭarāmakaṇṭhaviracitāyāṃ śrīmatkiraṇavṛttau tṛtīyaṃ prakaraṇam||

CHAPTER 4

atha vicārapadārthasyaiva vistaraparīkṣārthaṃ praśnapūrvakaṃ prakaraṇāntaram|

garuḍa uvāca

śivaśaktiprabhāvācca kilānantaḥ prabudhyati
prabodhikā ca sā śaktiḥ sarvagā paripaṭhyate // KirT_4.1

anyeṣāṃ sannikṛṣṭāpi bodhaṃ sā kurute na kim
yogyānāmupakārī ced rāgavānsyācchivastadā // KirT_4.2

Vṛtti: atra ca sūtrapadārthaprakaraṇasambandhāḥ prāgvadeva draṣṭavyāḥ| pāṭalikastu vicārapadārthasyaivānantaraṃ viśeṣaparīkṣātmakaḥ| vākyātmakastu prokto 'nanto 'site prabhurityādibhiranekavidhaḥ|

prokto 'nanto 'site prabhuḥ \Kir\ 3:26d. ayaṃ cātra praśnārthaḥ| tacchaktipratibodhito 'nanteśādivarga ityuktam| tacchaktipratibodhitaḥ \Kir\ 3:27d.

tataśceśvaraśaktervyāpakatvena sarvatra sannihitatvato viśeṣābhāvāt sarveṣāmātmanāmanantādirūpatā syāt na vā kasyacidapi| sevanādiyogyatāpekṣayā tatkaraṇe ca tasya rāgadveṣādiyogāt puruṣavadanīśvaratvaprasaṅga iti|

atra siddhāntaḥ

bhagavān uvāca

yathārkaraśmisamparkāt padmabodhaḥ samo na kim
kānicitpratibudhyanti tathānyāni na jātucit // KirT_4.3

rāgadveṣau na cārkasya tatheśasya na tau yataḥ
adhikārānniyogo 'sya na niyogaṃ vinā sthitiḥ // KirT_4.4

tatsāmarthyādanantasya sarvajñatvaṃ bhavetkhaga KirT_4.5ab

Vṛtti: satyam| vyāpikā śaktiryogyatāpekṣayā cānugrāhikā| na ca tayā rāgadveṣānumānam| tathābhūtāyāstasyā atrāsiddhatvādyato 'dhikāriṇāmadhikāro malasya pakvatvamatra yogyatā| pakvamalānāṃ sā bodhapradetyucyate| yathā savitrā pratibodhayogyaṃ pratibodhyate| tasmādadhikārādyogyatālakṣaṇādanantasya niyogastanniyogaṃ vinā bahiraṅgakāryasya na vyavasthānamupapadyata ityuktaṃ yataḥ| na ca tathābhūtasya yogyatānusaraṇasya rāgadveṣādyavinābhāvaḥ siddha iti na tato 'trānīśvaratvaprasaṅgaḥ|

adhunātraiva parīkṣāntarāya praśnaḥ|

garuḍa uvāca

sarvajñatvaṃ tanau satyām anantasya na yujyate // KirT_4.5cd

niyatāni yato 'kṣāṇi niyatagrāhakāṇi ca KirT_4.6ab

Vṛtti: yaduktaṃ sarvajñaḥ śuddhadehaścānanta ityetannopapadyate| yataḥ prāguktanayena pratiniyatakāryakaraṇātmakaśarīrayogaḥ pratiniyatagrāhakatvena vyāptaḥ sarvaśarīrigatatayā siddhaḥ| ataḥ śarīritvena viruddhavyāpyopalabdhyā sarvajñatvaniṣedhaḥ kriyata ityarthaḥ|

nanvasiddho 'yaṃ heturanyatvātkāryakaraṇādeḥ śuddhadehatvenānantasyoktatvāditi| atrocyate

māyātmakaṃ śarīraṃ tac chiṣṭakarmanimittajam // KirT_4.6cd

yadi nāma viśeṣaḥ syāt sudūraśravaṇādikaḥ KirT_4.7ab

Vṛtti: na tāvadamāyātmakatvamakarmajatvaṃ vā taccharīrasya śuddhatvaṃ saṃbhavati śarīratvādasmadādiśarīravaditi| yadāhuḥ

māyordhvaṃ dehasadbhāva iti vārtaiva bhadrikā| iti|

māyordhvaṃ dehasadbhāva iti vārtaiva bhadrikā Source unknown. Cf.\ verses with the same concluding formula in {Nyāyama\ñjarī} Vol.1, p.81 (84d) and p.91 (104d).

\crux yadi paraṃ brahmādiśarīrasyeva viśiṣṭakarmajatvameva tato 'sya vācyam\crux | tataśca tathābhūtaśarīrayogāttasya tadvadeva sudūraśravaṇādika eva viśeṣaḥ sidhyatīti| yadāhuḥ

yo yatrātiśayo dṛṣṭaḥ sa evānyatra laṅghanāt| iti|

yo yatrātiśayo dṛṣṭaḥ sa evānyatra laṅghanāt Source unknown.

na tu sarvajñatvamato nāyamasiddho heturiti pūrvaḥ pakṣaḥ|

atra siddhāntaḥ|

bhagavān uvāca

śuddhayonimayaṃ tasya vapuruktamakarmajam // KirT_4.7cd

tasyaivaṃ pāśamuktatvāj jñānaṃ kena nivāryate KirT_4.8ab

Vṛtti: śarīrasya māyātmakatveneha vyāptirasiddhā, śuddhavidyātmano 'pi sambhavādityuktaṃ śuddhe 'dhvani śivaḥ kartā ityādinā|

śuddhe 'dhvani śivaḥ kartā \Kir\ 3:26c. ata eva na tat karmajaṃ māyādhikaraṇatvāt karmaṇāṃ tatrāsambhavāt| api tvadhikāranibandhanameva| tasyānantasyaivamuktena prakāreṇa pāśairmāyātmakairmuktatvātsarvajñatvaṃ kena vārayituṃ śakyamityavirodhaḥ| astu vā śuddhayonerapi pāśatvaṃ dīkṣayā vicchedyatvāt| tathāpi

tatsthaṃ sarpaṃ viṣaṃ yadvat tadgataṃ na vibādhate // KirT_4.8cd

bādhate 'nantamevaṃ na tadgataḥ pāśasañcayaḥ KirT_4.9ab

Vṛtti: yathā hi viṣasraṣṭuḥ sarpasya śarīrasthamapi viṣaṃ sarpāntarādvā pratisaṃkrāntaṃ tanna viṣatayā bādhakaṃ tathānantasya \crux tatsthānasādhakagataḥ śarīrādijanakatvākṣiptaśuddhavidyākartṛtvāttadātmakaḥ\crux\ pāśasañcayaḥ śarīrātmako na bādhaka iti| evaṃ māyā garbhādhikāriṇo 'pi vīrabhadrādayo na māyāpāśasañcayena bādhyanta ityuktaṃ bhavati| taduktaṃ gurubhiḥ

kalāyoge 'pi no vaśyāḥ kalānāṃ paśusaṅghavat|

kālayoge 'pi\devdot taduparyataḥ \Moksa\ 82c--83b. Also quoted ad \Nar\ 2:8, p.133.

vaśyāstāḥ paśubhiḥ sārdhaṃ teṣāṃ te taduparyataḥ| iti|

yadyevaṃ pāśāntaravacchuddhavidyāpi pāśatvenānantasya bhagavato vicchinneti kathaṃ tato 'yaṃ śarīrātmakaḥ pāśasañcaya iti| tatrocyate

chinnā chinnodbhavā yadvat sthānāśrayavaśādbhavet // KirT_4.9cd

sthānayogena mantreśe haṭhavattanudhāraṇam KirT_4.10ab

Vṛtti: yathā chinnodbhavā gaḍūcī mūlato vicchinnāpi sthānaviśeṣamāśrayamāśritya punaḥ prarohaṃ yāti| evaṃ śuddhavidyāpi chinnāpi anantasya tadadhikāritvalakṣaṇaṃ sthānaviśeṣamāśritya taccharīrādyātmanā punaḥ prarohamāyātītyadhikārasāmarthyādananteśasyānicchato 'pi balādiva śarīradhāraṇamityavirodhaḥ| yadapi taccharīrasya karmajatve 'numānamuktaṃ tadapyanaikāntikamityucyate|

mantraśaktyā yathā deho vidhṛtastiṣṭhate ciram // KirT_4.10cd

prāpnotyabhīpsitaṃ sthānaṃ kāladaṣṭo 'pi śaktitaḥ
evaṃ tacchaktisāmarthyād āste tasya vapuryataḥ // KirT_4.11

ataḥ sunirmalaṃ jñeyaṃ bisinīpattravadvapuḥ KirT_4.12ab

Vṛtti: maraṇakāla eva yo daṣṭaḥ sarpeṇa sa kāladaṣṭaḥ kṣīṇakarmetyarthaḥ| tasya yathā mantraśaktyaiva dhṛto dehaściraṃ tiṣṭhatyabhīpsitañca sthānaṃ prāpnoti prāguktasyaiva puṃsaḥ śaktyā jñānakriyātmikayā tatheśvaraśaktisāmarthyādadhikārākhyādananteśasya śarīramakarmajameveti|

atastatpūrvayuktyā ca kārmamāyīyalakṣaṇaiḥ|

asaṃspṛṣṭaṃ malairjñeyaṃ padmapatramivāmbhasā|| iti|

asmadādīnāmapi keṣāñcidakarmajadehadarśanāccharīratvādityasya hetoratrānaikāntikatvamityuktaṃ bhavati| nanu bodhāyatanaṃ śarīramasmadādīnāmiva tasyeti kimucyate haṭhavattanudhāraṇamiti tadarthametat|

tantrairupakṛtaḥ kalyo yathā dehagato rasaḥ // KirT_4.12cd

sa tiṣṭhati śarīre 'smiṃs tadvadbodho mahābalaḥ KirT_4.13ab

Vṛtti: yathā kalane gatau sādhuḥ kalyo 'tyantānavasthitaḥ śarīre rasaḥ pārataḥ sa eva tantraistatkuṭumbadhāraṇādibhirdravyāntarairupakṛtaḥ

tatri kuṭumbadhāraṇe {Dhātupāṭha} 10:139. tasmiñcharīre tiṣṭhati tathaivānanteśasyeśvarecchāśaktyātmakaiḥ tantrairupakṛto 'pi bodho mahābalo 'pi vicchinnamalatvena sarvārthaḥ śarīre tiṣṭhati| etaduktaṃ bhavati---avicchinnamalānāṃ bodhābhivyañjanāya śarīramupapadyate na tu vicchinnamalānāmīśvaratattvāśritānāmapītyanantasya na bodhopakārāya śarīradhāraṇamiti haṭhataḥ proktam| kiṃ sarvathā tasyaitadanupakārakameva| netyucyate

yathā bheṣajasāmarthyād aśaktānāṃ balaṃ param // KirT_4.13cd

yāti tacchaktisāmarthyād anantasya pare balam
tena sāmarthyayogena yoniṃ prerayate kṣaṇāt // KirT_4.14

Vṛtti: aśaktānāṃ yathauṣadhādisāmarthyācchaktirupacayaṃ yāti| evaṃ tasya śarīrasya yā śaktiḥ tayā yatsāmarthyaṃ kartṛtvasamarthanaṃ tasmādananteśasya parasmiñchivatattve balaṃ saṃskāryasaṃyojanādyātmakaṃ yātīti| ayamarthaḥ---sarvajñatve 'pi tasya śivātkalayā kartṛtvanyūnatvenātra saṃskāryasaṃyojanādivyāpārānupapatteravaśyaṃ tāvato 'pi kartṛtvāṃśasyābhivyañjanāyāsmadāderiva śarīramupayujyata ityadoṣaḥ|

atraiva parīkṣāntarāya praśnaḥ

garuḍa uvāca

prerako 'dhastane mārge māyāyāḥ prerakeṇa kim
svata eva vikāreṇa jagatyasminvikāriṇī // KirT_4.15

jagadyoniryataḥ proktā tadvikārāḥ kalādayaḥ
vikārātsarvanāśaḥ syād vikāro na jagatkatham // KirT_4.16

Vṛtti: nanu cāyaṃ praśno 'nupapannaḥ pūrvameveśvarasiddhau nyāyanirākṛtatvātsamādhirapi prāgukta eva yataḥ| yaduktaṃ karma cenna hyacetanamiti|

karma cenna hyacetanam \Kir\ 3:12d. atha kimatra prayojyena prerakāntareṇeti praśnaḥ| so 'pi yathā bhūmaṇḍaleśenetyādinā nirākṛtatvādayukta eva| yathā bhūmaṇḍaleśena \Kir\ 3:27a. nāpi sāṃkhyadṛśātra punarīśvarākṣepa iti yuktaṃ vyākhyātum| pūrvameva sthūlaṃ vicitrakaṃ kāryamityādinā taddṛṣṭerapi nirāsasya sambhavāt| sthūlaṃ vicitrakaṃ kāryam \Kir\ 3:12a. tadasambhave hi praśnāntaramupapadyetāpi nānyathā kalāderapi prasaṅgāditi| tatrocyate anya evāyamabhyupagataḥ mahāpralayāpekṣayātreśvarābhāvaprasādhanaprasaṅgaḥ praśnārthaḥ| mahāpralaye hyanantādīnāmupasaṃhṛtatvādbhagavataśceśvarādyavasthātiraskāreṇa śāntatayaivāvasthiteḥ prerakābhāve sati jagadyonitvānmāyā yathā svata eva sūkṣmasūkṣmatarādyavasthāvikāreṇa svakāryavyaktiyogyatayā pariṇāminī samabhyupagamyate tathaiva sargārambhakāle kalādikāryātmanā bhaviṣyatīti kiṃ tasyāḥ prerakeṇa kalpiteneti| atha tadāpi prerakopasaṃhāro neṣyate mahāpralayānupapattiraviśeṣāditi prasaṅgaviparyayaḥ| kiñca vikāritvānmāyāyā niraṃśatve sati sarvātmanā pariṇāmataḥ kṣīradadhyādīnāmiva kāryakāle vināśaprasaṅgaḥ| sāṃśatve hi tasyā ghaṭādivatkāraṇapūrvakatvena paramakāraṇatvābhāvaḥ| atha vikārastasyā neṣyate tato 'nupādānatvājjagata utpattyabhāva iti prasaṅgadvayena pūrvaḥ pakṣaḥ|

atra siddhāntaḥ

bhagavān uvāca

acetanatvātpreryā sā puruṣārthena hetunā
svato na vikṛtistasmād ananto 'syāḥ pracodakaḥ // KirT_4.17

Vṛtti: mahāpralaye 'pi puruṣārthatayā kalādivyaktyanuguṇena sūkṣmasūkṣmatarādyavasthābhedena bhagavataḥ sākṣātpreryaiva| tadānīmapīśvarādyavasthānupasaṃhārānna pūrvaḥ prasaṅga ityarthaḥ| yaduktaṃ śrīmanmṛgendre

svāpe 'pyāste bodhayanbodhayogyānrodhyānrundhanpācayankarmikarma|

māyāśaktīrvyaktiyogyāḥ prakurvanpaśyansarvaṃ yadyathā vastujātam|| iti|

svāpe 'pyāste\devdot vastujātam \Mrg\VP\ 4:15. Also quoted ad \Nar\ 2:31, p.153.

mahāpralayaśca bahiraṅgakalādikāryopasaṃhāraḥ| tatraiva cānantādeḥ kartṛtvamityuktaṃ yataḥ| nāpi dvitīyaprasaṅga ityucyate

vāyuvegādyathodanvān uparyeva vikārabhāk
akṣobhyatvāttathā māyā savikārā kalādibhiḥ // KirT_4.18

Vṛtti: yathā hyudadhiḥ parimitābhiḥ śaktibhistaraṅgātmakaṃ vikāramanubhavati na sarvābhirevaṃ śaktisamāhārātmakatvānmāyāyāḥ katipayābhireva śaktibhiḥ sā kalādivikāramanubhavati na sarvābhistena rūpeṇākṣobhyatvāditi| atra parābhiprāyaḥ

nākṣubdhā kāryakartrī cet KirT_4.19a

Vṛtti: vikṛtānāmapyavikṛtānāmiva śaktīnāṃ tatsahabhāvitvādakṣobhe tāsāmapi vikārānupapatteḥ kāryānupapattirityavaśyaṃ sarvaiva kṣubdhābhyupagantavyetyakṣobhyatvādityayaṃ heturatrāsiddha iti|

atra siddhāntaḥ|

kṣobho 'syāḥ syāttadīraṇam
sā śaktiḥ preritā tena nityaṃ kāryakarī bhavet // KirT_4.19b-d

Vṛtti: ayaṃ sāmānyakṣobhaḥ sarvaśaktiviṣayaḥ preraṇātmakastasyā abhyupagamyata eva| kāryātmakastu viśeṣakṣobhaḥ kasyāścideva śakteriti| evañca nātrāsiddhatetyucyate

uktākṣobhyā vibhutvātsā kāraṇaṃ jagataḥ sthitā
yathā māyādhikā vyāpya na tatkāryagaṇo 'dhvani
bhāvānkalādikānvyāpya sthitākṣobhyā tataḥsmṛtā // KirT_4.20

Vṛtti: vibhutvena sarvaśaktyātmanā na kāryatayā kṣobhyata ityakṣobhyatvenoktā bhavati| jagatkāraṇātmanānumīyate| tena rūpeṇākṣobhyaiva yato bhavantīti bhāvāstatkāryātmakāḥ kalādayaḥ tānvyāpya sthitā| ghṛtakīṭanyāyena tadgarbha eva teṣāmutpattirityarthaḥ na tu tadbhāvabhāvitvāt| ghaṭādeḥ kāryasya mṛdādidravyameva kāraṇaṃ loke dṛṣṭaṃ na tu tacchaktiḥ| tatkimucyate śaktiḥ kāryakarīti| tatrocyate

tatkāryakārikā śaktiḥ kriyākhyā sūkṣmarūpiṇī
sthūlakāryāsu sūkṣmāpi sthitā nyagrodhabījavat // KirT_4.21

Vṛtti: loke 'pi nyagrodhabījavat sūkṣmāpi śaktistasya sthūlasya kāryasya kārikā pariṇatiśabdavācyā nityānumeyadharmiṇī siddhaiva| na tu dravyamaśaktyavasthāyāmapi tasya bhāvāt| yadāhuḥ

śaktiḥ kārakaṃ na dravyaṃ vyabhicārāditi|

śaktiḥ kārakaṃ na dravyaṃ vyabhicārāt Source unknown.

nāpi sahakārisannidhānamaśaktasya tatsahakāriyoge 'pi tatkāryādarśanāditi śobhanamuktam śaktiḥ kāryakarīti| tataḥ prakṛte kimucyate

kāraṇaṃ tena sā jñeyā sthūlasyāsya samantataḥ KirT_4.22ab

Vṛtti: yenaivamanekaśaktirūpāpi māyā na sarvaśaktyātmanā pariṇamata ityuktaṃ tena kāraṇena sā kācideva śaktirasya sthūlasya kalādeḥ kāryasya sāmastyena kāraṇaṃ proktā| na tu śaktyantaramiti dvitīyo 'pi prasaṅgo 'nupapanna iti|

atha kiṃ sarvasya jagataḥ sākṣātkāraṇam| netyucyate

tasmātkalā tuṭiḥ saṃsthā bodhinī hyabhilāṣakṛt // KirT_4.22cd

sūkṣmaṃ cāto guṇāstebhyo buddhirbuddherahaṃkṛtiḥ
tasmādekādaśākṣāṇi pañca tanmātrakāṇi ca
tebhyo bhūtāni jātāni sarvamīśaḥ sṛjatyadhaḥ // KirT_4.23

Vṛtti: tasmānmāyātattvātkalā tuṭiśca kālaḥ saṃsthā ca prāguktā niyatireva sākṣādutpannāḥ| yaduktaṃ śrīmatsvāyambhuve

tasmātkālakale iti

tasmātkālakale \Svayam\ 2:9a. Cf.\ \Sadyo's interpretation (p.43): kalā ca kalā cetyekaśeṣaḥ| kālaśca kalā ca kālakale| tatraikaḥ kalāśabdo niyatimabhidhatte, dvitīyastu kalāmeva| kathaṃ kalāśabdo niyatimabhidhatte| yataḥ sāpi kalayati prerayatīti niyatiḥ karmaphalabhojakatvena|

kalāśabdena tatra niyaterapyupādānāt| bodhanī tu prāguktā vidyā| hīti yasmātkāraṇādutpannā tasmādevābhilāṣakṛt prāgukto rāgaḥ| sūkṣmaṃ ca guṇakāraṇatayā prāguktaṃ pradhānamutpannaṃ tata eva| prakramāntaranirdeśānna māyātaḥ kintu kāryaprakramātpūrvaśrutāyāḥ kalāta eva| yaduktaṃ śrīmadraurave

kalātattvādrāgavidye dve tattve sambabhūvatuḥ|

kalātattvādrāgavidye\devdot avyaktaṃ ca \RauS\ 2:15.

avyaktaṃ ceti

ata iti sūkṣmapadopāttāttattvātpradhānādguṇāḥ sattvādayastrayastebhyo buddhiriti guṇebhyaḥ| buddhyādeḥ sāmānyaśāstraprasiddhasya tattvādivastunaḥ prakāraviśeṣaparigrahārthamanuvāda iti darśitaṃ prāgeva| proktaṃ ca sāṃkhyaiḥ

prakṛtermahāṃstato 'haṃkārastasmādgaṇaśca ṣoḍaśakaḥ|

prakṛtermahāṃstato\devdot pañcabhūtāni \Sankh\ 22.

tasmādapi ṣoḍaśakātpañcabhyaḥ pañcabhūtāni|| iti|

sarvamiti bhūtabhāvabhuvanātmakam| yaccādhaḥ sthūlabhūtamayaṃ brahmāṇḍaṃ tadapyasṛjat| tadevaṃ

so 'sṛjadbhagavānīśaḥ śivaśaktisamanvitaḥ
Cf. \RauS\ 2:19c and \Svayam\ 2:11c, and \RauS\ 1:12d and \Svayam\ 2:10d. kṛtsnaṃ māyātmakaṃ kāryaṃ śuddhāśuddhavimiśritam // KirT_4.24

Vṛtti: pāramparyeṇaitatsarvaṃ māyātaḥ sa evānanteśo 'sṛjat| tat pratisthānaṃ śuddhaiścāśuddhaiścādhikāribhirvimiśritam| te 'pi tenaiva nirmitā ityarthaḥ| yaduktaṃ śrīmadraurave

patayaścāñjanātītāḥ sāñjanāśca pṛthagvidhāḥ|

patayaścāñjanātītāḥ\devdot vyavasthitāḥ \RauS\ 2:20 (Ed.\ reads vāpi for devās).

bhuvane bhuvane devāstanniyogādvyavasthitāḥ|| iti|

svarūpeṇāpi tacchuddhamaśuddhaṃ ca vimiśritaṃ so 'sṛjaditi| yaduktaṃ sāṃkhyaiḥ

ūrdhvaṃ sattvaviśālastamoviśālaśca mūlataḥ sargaḥ|

ūrdhvaṃ\devdot @paryantaḥ \Sankh\ 54. Also quoted ad \Nar\ 3:178, p.271.

madhye rajoviśālo brahmādistambaparyantaḥ|| iti|

atra parābhiprāyaḥ

yonijaṃ buddhibhedācca tadekaṃ ceddvidhā katham KirT_4.25ab

Vṛtti: yonirmāyā tajjatvenāviśeṣāt sarvameva \crux śuddhānāṃ śarīraṃ śuddhaṃ \beginsupply śuddhaṃ \endsupply vā bhuvanaṃ syāt\crux | ekarūpamevetyarthaḥ| kiñcittvaśuddhānāmaśuddhaṃ vā miśritaṃ vetyevaṃ dvidhā kathamasṛjat| asaṃbhavāt| yadāhuḥ

nopādānaṃ viruddhasyeti|

nopādānaṃ viruddhasya {Pramāṇavārttika}, {pratyakṣapariccheda} 263c.

athaikasmāddvitayametatprakāratayā bhidyate| yathānnādodanāpūpāviti| tato nānayorvirodhasambhava iti| tadayuktamityucyate buddhibhedācceti| buddhibhede hyannādodanādestatprakāratayā dvitayatvam| yasya tvekasmādbuddhibhede 'satyanekatvaṃ nāsau tatprakāratayā dvidhā bhavati| ghaṭa iva tadabhāvatayā| buddhibhede 'satyanekatvaṃ ca| prāguktādaśuddhācchuddhaṃ śuddhāccāśuddham| atastadapi tatprakāratayā dvidhā katham| naiveti| prakārabhedābhāvādatra ghaṭatadabhāvayoriva vastubheda eva| ato nopādānaṃ viruddhasyeti yukta eva praśnaḥ| siddhāntastu

dṛṣṭaṃ khadyotakādestad viruddhaṃ caikahetukam // KirT_4.25cd

Vṛtti: ayuktametadasiddhatvāt| na hi \crux prakārāntarasya prakārāntarakāraṇaprakārāntaratvamasmābhistadbuddhibhedādiṣyate\crux | api tu prakāriṇa eva tathādṛṣṭatvāt| khadyotamaśakamakṣikādīnāṃ hi prakāśāprakāśarūpeṇa buddhibhede 'pi svedaikayonijatvena buddhyabhedāttatprakāratvaṃ dṛṣṭam| tadvadatra śuddhāśuddhayorutpadya jñānājñānarūpeṇa buddhibhede 'pi yonijatvena buddhibhedābhāvāttatprakārabhedenaiva dvidhābhāvo yukta iti prakārāṇāṃ parasparaparihāravirodhe 'pyekaprakāryupādānahetutvaṃ khadyotamaśakamakṣikādīnāmiva dṛṣṭaṃ na virudhyata ityadoṣaḥ| tathā hi

evaṃ tadbhinnasaṃsthānaṃ śuddhāśuddhāṅgasaṃyutam
jñeyaṃ kāraṇaśaktyutthaṃ kāryaṃ bījanimittajam KirT_4.26a-d

Vṛtti: evamekabījabhūtayoniśaktinimittatve 'pi śuddhāśuddhāmita pakṣasthaṃ bhinnasaṃsthānaṃ bhinnaprakāratayā jñeyam| na ghaṭatadabhāvavadbhedeneti|

atha prakṛtopasaṃhāraḥ

evametatsamādiṣṭaṃ tatkāryaṃ vigrahāśrayam // KirT_4.26ef

Vṛtti: vigrahe 'sminsthūlaśarīre sūkṣmadehatayāśrayo yasya tanmāyākāryaṃ kalādi sūkṣmadehatayaivamādiṣṭaṃ parameśvareṇa| kathamityucyate

yadyapyetanmithaḥ kāryaṃ viruddhamasitātmakam
tathāpyetatsusaṃśliṣṭam ekasminvastuni sphuṭam // KirT_4.27

narārthaṃ sādhayedbhinnaṃ narasya śakaṭāṅgavat KirT_4.28ab

Vṛtti: yadyapyaśuddhaṃ māyākāryaṃ kalādyetatparasparaparihārasvabhāvatayā ghaṭatadabhāvādivattadviruddhaṃ tathāpyetadekasminsūkṣmadehe vastuni saṃśliṣṭaṃ sphuṭaṃ kṛtvā puruṣasyārthaṃ prāguktena caitanyopodbalenopalabdhaṃ kalādivyāpārabhedena sādhayatīti sambhāvyate śakaṭāṅgānīva śakaṭāśliṣṭānīti|

evametadanantena sṛṣṭaṃ dehanibandhanam // KirT_4.28cd

Vṛtti: yasmādevaṃ puruṣārthasādhakametattasmātkāraṇāddehe nibandhanaṃ sthitiryasya taddehanibandhanaṃ sthūladehādhāratvena puruṣārthasādhakatayānanteśena sṛṣṭaṃ nānyatheti|

atha ko 'sau puruṣārthaḥ kathaṃ ca dehanibandhano 'sāvityucyate

na dehena vinā muktir na bhogaścitkriyāguruḥ KirT_4.29ab

Vṛtti: tatra muktirbhogaśca yaścitkriyayorgururupadeṣṭā bhogena hi citkriye upadiśyete| yenābhoge na pralayakevalādyavasthāyāmityeṣa dvividhaḥ puruṣārthaḥ| sa ca dehena vinā nopapadyate| muktirhi malaparipākaṃ vinā nopapannā| nāmiśraṃ pariṇamata iti nyāyena| kevalasya ca tasya paripākāsambhavādavaśyaṃ tatparipākasahabhāvitvena śarīrāpekṣetyuktam| bhogo 'pi bhogasādhanānāmeṣāmadhikaraṇaṃ vinā vyāpārādarśanāddehāpekṣā susiddhaivetyavirodhaḥ| na kevalamatrānanta eva kartā yāvat

etacca kurute śambhuḥ svatantratvātprabhutvataḥ
sarvānugrāhakaḥ śāntas tadvaśādakhilaṃ phalam // KirT_4.29c-f

Vṛtti: parameśvaraśca tatkaroti na kevalo 'nanteśa iti cakāro 'tra bhinnakramaḥ| prayojyaprayojakabhāvena dvayoratra kartṛtvamityarthaḥ||

\Colo iti nārāyaṇakaṇṭhātmajabhaṭṭarāmakaṇṭhaviracitāyāṃ śrīmatkiraṇavṛttau caturthaṃ prakaraṇam||

CHAPTER 5

atha pāśapadārthasyaiva parīkṣāntarārthaṃ praśnapūrvaṃ prakaraṇāntaram||

garuḍa uvāca

śaktipātādbhaveddīkṣā nipāto na vibhutvataḥ KirT_5.1ab

Vṛtti: atra sūtrapadārthaprakaraṇasaṃbandhāḥ prāgvaddraṣṭavyāḥ| vākyātmakastu

tīvraśaktinipātena guruṇā dīkṣito yadā

tīvraśaktinipātena guruṇā dīkṣito yadā \Kir\ 1:21ab.

ityādibhiranekavidhaḥ| pāṭalikastu sarvānugrāhakaḥ śānta ityādi|

sarvānugrāhakaḥ śāntaḥ \Kir\ 4:29c.

ayaṃ cātra praśnārthaḥ| yaduktaṃ tīvraśaktinipātena guruṇā dīkṣita ityetadayuktam| pāto hyavyāpakatvena vyāptaḥ kuṇḍabadarādisiddhastadviruddhaṃ ca vyāpakatvaṃ tato vyāpakaviruddhopalabdhyātra vyāpakatvena śakteravyāpakatvābhāve patanābhāvaḥ sādhyata iti| na cāyamasiddho hetuḥ|

prabodhikā ca sā śaktiḥ sarvagā paripaṭhyata iti

prabodhikā ca sā śaktiḥ sarvagā paripaṭhyate \Kir\ 4:1cd.

pūrvameva vyāpakatvenāsyāḥ samabhyupagamāditi| na tu māyayā naikāntikatvamatretyucyate

śivasya samavetatvāt sarvadaiva sthitā paśau // KirT_5.1cd

Vṛtti: parigrahavarttinī śaktiracetanā māyetyuktam| tataśca pariṇatisvabhāvatvātkāryakrameṇa puṃsaḥ pralayottarakālaṃ sā patatīti yujyate vaktum| iyaṃ tu parameśvarasamavetatvāccidrūpatvenāpariṇatidharmiṇī| yaduktam

pariṇāmo 'cetanasya cetanasya na yujyata iti|

pariṇāmo 'cetanasya cetanasya na yujyate \Kir\ 2:26ab.

tataśca sarvadaiva paśau sānugrāhikātvena saṃsthiteti nānaikāntikatā samavetatve satīti viśeṣitatvādatra hetorityarthaḥ|

atha saiva sthitiḥ pāta ityucyate| yadyevaṃ

sthitatvātsarvadā śakter bhavocchittirna kiṃ bhavet KirT_5.2ab

Vṛtti: tasyāḥ sarvapuruṣagatatvenānādivyavasthiteḥ sarvapuruṣāṇāmapyanādireva dīkṣāyogānmokṣa iti saṃsārābhāvaprasaṅgaḥ| abhyupagamyāpi śakteḥ prāguktaṃ pātamityucyate

kālo vā sa ca kaḥ prokto yadi kālaḥ śivena kim // KirT_5.2cd

Vṛtti: vāśabdaḥ pakṣāntarābhyupagamasūcanārthaḥ| athavā yaduktaṃ prāk

same karmaṇi sañjāte kālāntaravaśāditi|

same karmaṇi sañjāte kālāntaravaśāt \Kir\ 1:20cd.

malaparipākakālaḥ proktaḥ| caśabdāt ko 'nyaḥ prokta iti| kiṃ prāgukta eva śaktipātasya kālo 'nyo vetyarthaḥ| na tu tasyaivājñātatvena vyākhyeyaṃ prāk pratipāditatvena tasyājñānasambhavābhāvāt| yadapi kālaḥ śaktipātasya nimittaṃ, śaktipāto dīkṣāyā iti prāguktaṃ tadapyayuktam| yataḥ kālo yadi śaktipātasya heturiṣyate tataḥ sa eva dīkṣāheturastu kiṃ śivenātra śaktipātadvāreṇa mokṣahetunā kalpitena| bhoge tu sthūlaṃ vicitrakaṃ kāryamityādinā pratipāditatvāttasya kartṛtvamastviti praśnārthaḥ|

sthūlaṃ vicitrakaṃ kāryam \Kir\ 3:12a.

idaṃ praśnajātaṃ krameṇa nirākaroti|

bhagavān uvāca

upacāreṇa śabdānāṃ pravṛttiriha dṛśyate
yathā pumānvibhurgantā nityo 'pyukto vinaśvaraḥ // KirT_5.3

pāśacchedo yathā prokto mantrarāḍ bhagavāñchivaḥ
evaṃ śaktinipāto 'pi procyate sopacārataḥ // KirT_5.4

Vṛtti: tatra yaduktaṃ nipāto na vibhutvataḥ śakteriti tatsiddhasādhanameva| ata eva tvaduktapramāṇabādhitatvānmukhyārthāsambhavenāsmābhirapi śaktipātaśrutīnāmupacaritārthatvamabhyupagataṃ| yathā nityavyāpakadharmayukto 'pi puruṣo gantā vinaśvaraśca svaśarīreṇopacāreṇocyate| yathā ca pāśānāṃ dīkṣitaṃ puruṣaṃ pratyapravartanameva ccheda iva ccheda ucyate| na tu vāstavo dvaidhībhāvaḥ| yathā ca mantrairvirājata iti mantrarāṭ parameśvaro 'pi san bhagavānupacārāducyata ityavirodhaḥ| athātropacārasya nimittamanādisthitāyā vāmaśaktestāvat pātapadapravṛttāvucyate

nipāto bhayado yadvad vastunaḥ sahasā bhavet
tadvacchaktinipāto 'pi prokto bhavabhayapradaḥ // KirT_5.5

tasmādanyatra yātyeva tathātmā deśikaṃ prati KirT_5.6ab

Vṛtti: yathā hi pāṣāṇādipāto bhayadaḥ puṃsāmevamanādirapi parameśvaraśakteḥ sambandhaḥ saṃsārabhayahetutvātpāta ivocyate| jyeṣṭhāśaktisambandhino 'pi dīkṣāpūrvabhāvitvena prāguktasya pātasyopacāranimittamucyate

gururyathāgrataḥ śiṣyān suptāndaṇḍena bodhayet // KirT_5.6cd

śivo 'pi mohanidrāyāṃ suptāñchaktyā prabodhayet
yadā svarūpavijñānaṃ patiteti tadocyate // KirT_5.7

tasmācchaktinipātaḥ syān nipātaścihnavācakaḥ KirT_5.8ab

Vṛtti: yathāgre sthitatvāviśeṣe 'pi śiṣyāñchāsane 'rhān yogyāneva gururdaṇḍena bodhayati na tvaśiṣyān| evaṃ moho malastasya nidrā kāryaṃ pratyasāmarthyaṃ paripākaviśeṣastasyāṃ satyāmapi ye suptāstannivṛttyupāyasaṃvidvikalāstānparameśvarastayaiva pūrvavyavasthitayā śaktyā bodhayati| evaṃ saiva malaparipākayogyatānusāreṇa yadā viśiṣṭaṃ tannivṛttyupāyavijñānaṃ saṃsāravaitṛṣṇyādikrameṇa janayati tadā jyeṣṭhā śaktitvena kāryahetuḥ patitetyupacārāducyate| yaduktaṃ

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ| iti|

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ \Kir\ 2:29cd.

śrīmanmataṅge 'pi

saṃsārātsa virajyeta pradhvastakaluṣaḥ sadā| iti|

saṃsārātsa virajyeta pradhvastakaluṣaḥ sadā \Mat\VP\ 10:25cd.

śrīmatsvāyambhuve 'pi

tannipātātkṣaratyasya malaṃ saṃsārakāraṇam|

tannipātāt\devdot paraṃ niḥśreyasaṃ prati \Svayam\ 1:17.

kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ prati| iti||

tataśca yaduktaṃ

sthitatvātsarvadā śakterbhavocchittirna kiṃ bhavediti|

sthitatvātsarvadā śakterbhavocchittirna kiṃ bhavet \Kir\ 5:2ab.

tadapyadūṣaṇameva| sarvadāsthitatve 'pi tasyāstatra malaparipākānusāreṇa tadaiva bhavavicchittikāraṇatvaṃ nānyadānyatra ceti yataḥ|

tṛtīyo 'pi praśnaḥ pratiṣidhyate|

tannipātasya saḥ kālaḥ karmaṇāṃ tulyataiva ca // KirT_5.8cd

Vṛtti: yaduktaṃ kālo vā sa ca kaḥ prokta

kālo vā sa ca kaḥ proktaḥ \Kir\ 5:2c. iti tatrocyate---karmaṇāṃ tulyataiva ceti| caśabdāttuśabdato vā casthānīyāt prāguktaśca malaparipākaḥ| evakāreṇa cātra tṛtīyasya kālasyābhāvaḥ kathyate| na prāguktasyāpi samuccīyamānāvadhāraṇatvāt| tulyaśabdasyobhayārthatvāt karmaṇordvayoḥ sāmyaṃ paripākastīvravegatā ceti darśayiṣyāmaḥ karmāṃśo yo 'dhikaḥ pūrvaṃ bhogada ityatra| karmāṃśo yo 'dhikaḥ pūrvaṃ bhogadaḥ \Kir\ 5:10cd. tadānīṃ hi yugapattulyabalaviruddhakarmadvayākṛṣṭasya puṃsaḥ kāmukadvayā kṛṣyamāṇāyāḥ kāminyā iva bhogānupapattiriti vakṣyāmaḥ

samatve sati yo bhogaḥ kathaṃ tasya prajāyata iti|

samatve sati yo bhogaḥ kathaṃ tasya prajāyate \Kir\ 5:11ab.

evaṃ ca satyanādau saṃsāre kasyacitkadācittathābhūtakarmasaṃkaṭāntaḥpraveśena bhogānupapatteḥ saṃsārābhāvaprasaṅga ityavaśyaṃ tatparihārāyānīśvaravādibhirapyatreśvaraśaktipātaḥ kāminyādau rājaśaktivadabhyupagantavyo gatyantarābhāvāt| anenaiva ca rūpeṇa karmaṇoḥ samatvamatra śaktipātasya kālo jñeyo na tu saṃkhyākṛtamiti darśayituṃ punaruktiḥ|

tulyatvaṃ karmaṇaḥ kālaḥ KirT_5.9a

Vṛtti: samasaṃkhyatvena hyavirodhato na kadā cidbhogānupapattiḥ| anyathā viśeṣābhāvāt sarvadaiva śaktipātaprasaṅgataḥ karmabhogāsambhavāt| nābhuktaṃ karma naśyatītyāgamavirodhaḥ|

nābhuktaṃ karma naśyati Source unknown. Also quoted (as {śruti}) ad \Mat\VP\ 8:103, p.288 and thereafter (see note to translation).

ata eva malaparipākaliṅgatvena prāguktādapi karmasāmyādidamanyadeva karmavirodhātmakaṃ śaktipātaikanivartyaṃ karmasāmyamityadoṣaḥ|

atha śaktipātātkīdṛśaṃ tatkarmadvayaṃ bhavatīti tadarthametat

kṣīṇaṃ vā yadi vāsamam KirT_5.9b

Vṛtti: yadā tayorviruddhayorapi karmaṇoravaśiṣṭaṃ sarvameva karmāvāpagatatvena samameva sampadyate tadānīṃ karmāntarasyānāvāpagatasyānurodhyasyāsambhavāttattvaiḥ samagraireva saha kṣīṇaṃ bhavatīti puṃsāṃ vijñānakevalitvameva| yadvakṣyati same bhogastadā na hīti|

same bhogastadā na hi \Kir\ 5:11d. yadi veti pakṣāntaram| yadā punarna sarvameva tayorviruddhayorapi karmaṇoravaśiṣṭamāvāpagamanāya yogyamapi tu kiñcijjātyantarādihetutvenāpi sambhavatīti tadānīṃ tadanuroghena śaktipātādanyataradasamamapatitaśaktikaṃ bhavatīti virodhābhāvātsarvāṇyeva bhogyāni sampadyanta iti vakṣyati

adhikanyūnasambandhādvyākulatvaṃ na jāyata iti|

adhikanyūnasambandhādvyākulatvaṃ na jāyate \Kir\ 5:12cd.

atra parābhiprāyaḥ

samatvaṃ tatkathaṃ gamyaṃ %// KirT_5.9c

Vṛtti: yadetadyugapatparasparavirodhātmakaṃ samatvaṃ tatkathaṃ tābhyāṃ karmaviśeṣābhyāṃ prāpyam| naivetyarthaḥ| anuṣṭhānakramasyaiva phaladānāpekṣitatvāditi bhāvaḥ|

atra siddhāntaḥ

nyūnādhikatuṭiḥ katham \ KirT_5.9d

Vṛtti: nyūnā cādhikā ca tuṭiḥ kālaḥ| sa kathaṃ gamyate| kṛṣyādibhirdṛṣṭaiḥ karmabhirityadhyāhāraḥ| etaduktaṃ bhavati---kṛṣyādikarmabhirayaṃ heturanaikāntikaḥ| yatasteṣāṃ krameṇāpyanuṣṭhitānāṃ kadācitpaścādanuṣṭhitasya nyūnaḥ kālaḥ śīghrameva pūrvānuṣṭhitena sahabhāva phalaṃ kurvandṛśyate| pūrvānuṣṭhitasya tvadhikaścirātmaka iti tadvadatrāpi sambhavādgamyamevaitat karmaṇoḥ samatvamityavirodhaḥ| tataśca

evaṃ sūkṣmaṃ samānatvaṃ yasminkāle tadaiva sā // KirT_5.9ef

svarūpaṃ dyotayatyāśu bodhacihnabalena vai KirT_5.10ab

Vṛtti: evaṃ dṛṣṭasyevādṛṣṭasyāpi karmaṇaḥ sambhāvyamānaṃ parasparavirodhātmakaṃ samānatvamasmadādyagocaratvāt sūkṣmaṃ yasmin kāle bhavati tasminneva kāle sā pārameśvarī śaktiḥ| bodhacihnasya yadbalaṃ malaparipāko yaduktam

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ| iti|

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ \Kir\ 2:29cd.

śrīmanmataṅge 'pi saṃsārātsa virajyeta pradhvastakaluṣaḥ sadeti|

saṃsārātsa virajyeta pradhvastakaluṣaḥ sadā \Mat\VP\ 10:25cd.

śrīmatsvāyambhuve 'pi

kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ pratīti|

kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ prati \Svayam\ 1:17cd.

tena svarūpaṃ sarvajñatvādi puṃso dīkṣādvāreṇa dyotayati| yaduktaṃ

guruṇā dīkṣito yadā|

guruṇa dīkṣito yadā| sarvajñaḥ sa śivo yadvat \Kir\ 1:21bc.

sarvajñaḥ sa śivo yadvaditi

na tatra malaparipākāpekṣo 'nyaḥ śaktipātaḥ api tu sa eva prasaṅgādubhayanimittaṃ sampadyata iti bhāvaḥ| vaiśabdo 'pi prakārāntare bodhacihnabalābhāve tu kṣīṇaṃ vā yadi vāsamamityuktameva

kṣīṇaṃ vā yadi vāsamam \Kir\ 5:9b. prakārāntaraṃ yataḥ| evaṃ ca yaḥ śaktipāto malaparipākanimittatvena saṃhitāntareṣu śrutaḥ sa dīkṣākrameṇātrāpi mokṣahetutayā prokta eva| yastu karmasāmyanimitto 'tra śrutaḥ tatsāmyaparihārāyaproktena nayena tatkṣayāya vā paryavasyatītyavirodho 'tra saṃhitāntarairasya viśeṣasya tairanukteriti|

nanūbhayorapyanayormokṣahetutvamastu| evamapyeṣa virodho na bhavatyeveti| astu yadi malaparipākasyeva karmasāmyasyāpi tannimittatvapratipādakaṃ sphuṭaṃ vacanaṃ bhavettasya tu karmasāmyaparihāramātraphalaṃ śaktipātaṃ prati tannimittatvaṃ pratipādayati nānyatretyuktam| vakṣyati ca same bhogastadā na hīti|

same bhogastadā na hi \Kir\ 5:11d. sāmānyaśāstreṣvapi tasya karmasāmya nivṛttiphalatvena siddheriti darśayiṣyāmaḥ| darśayiṣyāmaḥ ad \Kir\ 5:12cd. na codbhūtavirodhanivartanāya pravṛttasyānudbhūtavirodhamala nivartanamapi śaktipātasya yuktam| sarvātmasvaviśeṣatastannivartanaprāptermokṣaprasaṅgāt| nanu yathā malaparipākanimittaśaktipāto dīkṣayā karmaṇāṃ kṣayamanudbhūtavirodhānāmapi vidhatta iti bhavadbhiriṣyate, tadvatkarmasāmyanimitto malasyānudbhūtavirodhasyāpi tayaiva kṣayaṃ vidhāsyatīti naiṣa prasaṅgaḥ| na teṣāṃ tadānīmapyanupajātavirodhitvāsiddheḥ| karmaṇāṃ hi bhogadānāya malaḥ sahakārikāraṇamavidyānubandhaṃ vinā muktasyeva bhogāyogāditi tasyānyathābhāve teṣāmudbhūtavirodhitvameveti yukta eva tadā kṣayaḥ na tvevaṃ karmāvirodho malasyāvasthiteḥ sahakārikāraṇaṃ yena tannivṛttau tasyāvasthānānupapattestadānīmudbhūtavirodhitvena kṣayaḥ sambhāvyeta| anāditvena siddheranudbhūtavirodhasyāpi kṣayābhyupagame prokta eva prasaṅga ityanya evāyaṃ karmavirodhaparihāramātraphalaḥ śaktipātastridhāyuktito 'bhyupagantavya ityavirodhaḥ|

atha kena hetunā viruddhayoḥ karmaṇoryugapatsambhava ityucyate

karmāṃśo yo 'dhikaḥ pūrvaṃ bhogadastvitaraḥ punaḥ // KirT_5.10cd

Vṛtti: śubhāśubhānekakarmavattve 'pi puṃso ya eva karmaviśeṣaḥ kṛṣyādivatpaścādanuṣṭhito 'pi karmāntarādyupakārajanitaparipākavaśāttīvravegatvena cādhikaḥ śaktyā bhavati sa eva prathamaṃ bhogapradaḥ| proktaṃ cānyairapi tīvravegānāmāsannaṃ phalamiti| yastu tasmādanyaḥ punariti paścātkutaścitkarmāntarapratibandhakāpagamataḥ śaktipratilambhato vā bhogada iti| kimata ityucyate

samatve sati yo bhogaḥ kathaṃ tasya prajāyate KirT_5.11ab

Vṛtti: evaṃ ca sati kutaścitkāraṇasāmarthyāddvayoḥ śubhayoraśubhayorvā paripākavaśāttīvravegatvena vā samatve saṃjāte sati tasya puṃso yugapadviruddhakarmadvayākṛṣṭasya kathaṃ bhogaḥ| naiva jāyata ityavaśyaṃ virodhaparihārāyātra śaktipāto 'bhyupagantavya ityuktaṃ prāgeva| nanvevaṃ sarvāṇyeva karmāṇi svasvaphalamātrasādhakatvātparasparaviruddhatvena samānānīti sarvadā śaktipātaprasaṅgaḥ| netyucyate

miśraṃ vārambhakaṃ karma same bhogastadā na hi // KirT_5.11cd

vaktavyaścādhikaḥ kaścid anyathā na sukhetaram KirT_5.12ab

Vṛtti: trividhaṃ hi karma jātyāyurbhogadaṃ puṃso bhogārambhakaṃ na kevalaṃ bhogapradamevāyuḥpradaṃ vā jātiviśeṣaṃ vinā bhogānupapatteḥ| nāpi jātipradameva tābhyāṃ vinā janma samanantarameva puṃso maraṇāt bhogā nupapatteriti| same vijātīyenāmiśre kevalabhogaprade kevalāyuḥprade kevalajātiprade vā karmaṇi sati bhogo nopapadyata iti tatrādhikaḥ kaścitkarmaviśeṣo vijātīyaḥ| bhogaprade jātipradaḥ| tasminvā bhogaprada ityādirvaktavyaḥ| anyathā sukhaduḥkhabhogānupapattestathābhūtakarmasadbhāve 'pi vijñānakevalitvameva tasyeti na sarvadā karmaṇāṃ virodhena śaktipātaprasaṅgaḥ| tadavirodhasyaiva sarvadā sambhavāditi|

adhikanyūnasambandhād vyākulatvaṃ na jāyate // KirT_5.12cd

Vṛtti: yatrāpi puruṣe dvayorviruddhayoryugapadupasthitayoḥ karmaṇoḥ sāmyaṃ tatrāpi prāguktanayena karmāntarānurodhataḥ śaktipāto na kṣayaṃ vidhatte| api tu kasyacidadhikatvaṃ kasyacinnyūnatvamiti tayorvyākulatvaṃ virodho na jāyata iti| ayamevāyurvede 'pyāyuṣyānāyuṣya karmaṇorvyākulatvaparihārāya prakāraḥ proktaḥ

śilājatuprayogādvā prasādādvāpi śāṅkarāt|

ajāsatraprayogādvā kṣayaḥ kṣīyeta nānyathā|| iti|

nidrāstotrādau ca nārāyaṇabhaṭṭokta eva mahābhārate ca darśitaḥ

kāntāreṣu ca sannānāṃ magnānāṃ ca mahārṇave|

kāntāreṣu ca\devdot gatiḥ paramā nṛṇām Not traced in {Mahābhārata}.

dasyubhirvā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇām||

saugatairapi tārāstotrādau

harikariśikhiphaṇitaskaranigaḍamahārṇavapiśācabhayaśamani|

harikariśikhiphaṇitaskara@\devdot bhagavati tāre namastubhyam Source unknown.

śaśikiraṇakāntihāriṇi bhagavati tāre namastubhyam|| iti|

kathaṃ tarhi tajjāyata itītyāha

adhikanyūnaśūnyatvāt tatsthānamabhigacchati KirT_5.13ab

Vṛtti: yadā tayorviruddhayordvayorapi karmaṇoḥ sarvamevānyat karmāvāpagatatvenādhikanyūnarahitaṃ samameva saṃpadyate kasmiṃścitpuruṣe tadānīṃ vyākulatvaṃ na jāyata iti karmāntarasyānurodhyasyā sambhavena śaktipātātteṣāṃ sarveṣāṃ kṣayaḥ prokta iti sa kṣīṇakarmā puruṣastadānīṃ tatsthānaṃ prāk yatsame bhogastadā na hītyatroktaṃ

same bhogastadā na hi \Kir\ 5:11d. vijñānakevalitvaṃ prāpnotītyetattadānīṃ śaktipātasya prayojanamityarthaḥ|

atha yathāyaṃ śaktipāto 'smadādyagocaratvena prāksūkṣma ukto vyādhyādinivṛttyanumeyo vā tathaiva kimasau prāgukto na vetyucyate

sa pāta iti mantavyas tasya bhaktirvilakṣaṇā // KirT_5.13cd

Vṛtti: sa prāgukto malaparipākakālabhāvī śaktipāta ityevaṃ niyatapuruṣagatatvena mantavyaḥ| yasya hyasau bhavati tasya bhaktirvilakṣaṇā bhavatīti| yaduktaṃ prāk

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛha iti|

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ \Kir\ 2:29cd.

śrīmatsvāyambhuve 'pi kṣīṇe tasminyiyāsā syādityādi|

kṣīṇe tasminyiyāsā syāt \Svayam\ 1:17c.

athāsmātkāladvayāt

kāla eva sa niṣṇātaḥ śakterātmaparigrahaḥ KirT_5.14ab

Vṛtti: sa eva prāguktaḥ śakteḥ pātakālaḥ| sa niṣṇātaḥ kuśalaḥ yasmādātmā parigṛhyate anugṛhyate tasminnityātmaparigrahaḥ sa kāla iti| tasmāttameva tatrāpekṣate bhagavānnānyaṃ punaḥ

anādikarmasambandhāc chivaḥ kālamapekṣate // KirT_5.14cd

kālacchidramiti proktaṃ tajjñaśca bhagavāñchivaḥ KirT_5.15ab

Vṛtti: anādiryaḥ karmātmakaḥ samyagbandhastasmādeva yo bhogastasyānupapattyā kālacchidramityanena śabdena proktaḥ karmavirodhātmakastamatrāpekṣate śaktipātahetutvena| śaktipātātteṣāṃ virodhaparihāraḥ kṣayo vā nānyathā sambhavatītyevaṃ bhagavān jānāti yataḥ|

atha kathamasau tameva kālaṃ karmaṇāṃ kṣaye 'pekṣate| na tu tadavirodhakālamapītyucyate|

yathā kaściccale lakṣye kañcitkālamapekṣate // KirT_5.15cd

tajjño 'pi sa śivastadvat samakālamapekṣate KirT_5.16ab

Vṛtti: yathā hyatyantasuśikṣito 'pyarjunādirdhanurdharo na sadaiva śatruto vinirgataṃ śarādyāyudhajātaṃ svaśaraiśchinatti| api tu yadā svaśarīropaghātāyāyuṣyakarmavirodhena tadupasthitaṃ bhavati tasminneva kāle viruddhatvādeva tadvadeva tat bhagavānapi karmavirodhalakṣaṇaṃ sāmyameva śaktipāte 'pekṣate viruddhatvādeva tadānīṃ bhogāsambhavādityuktam| na tu tadavirodhakālamapyavirodhenaiva tadānīṃ bhogopapatteriti| yadā tvetannābhyupagamyate tadā

abhāvāttatsamatvasya yugapanmuktiranyathā // KirT_5.16cd

Vṛtti: anyathā virodhābhāvena sarvapuruṣāṇāṃ yugapacchaktipātaprasaṅgāt karmabhyo muktirvijñānakevalitvaṃ syādityavaśyaṃ tatparihārāyātra karmasāmyameva hetutvena vācyamityavirodhaḥ|

yadyevaṃ sa malaparipākalakṣaṇaḥ kālo bhagavatānugrahe 'pekṣyate| na tu tadaparipākalakṣaṇo 'pītyatra ko heturityucyate

nopāyasādhanāpekṣā kramo yadi sa neṣyate KirT_5.17ab

Vṛtti: yadi sa kramaḥ kālo 'nugrahe nāpekṣyate tadā gurvādyupāyadīkṣādisādhanāpekṣā nātra bhavet| sarveṣāṃ yugapadanugrahastadānīṃ prasajyata ityarthaḥ| tataścāvaśyaṃ tatparihārāya kenāpi nimittena bhavitavyam| taccakṣurādau paṭalādīnāmiva malasya paripākātmakamevoktamiti na kaściddoṣaḥ||

adhunā caturthamapi praśnaṃ nivartayati

prabhuratra śivo jñeyaḥ prabhutvaṃ kiṃ tuṭermatam // KirT_5.17cd

prabhutvaṃ jñasvabhāvatvād ajñatvānna tuṭiḥ prabhuḥ KirT_5.18ab

Vṛtti: yaduktaṃ kāla eva mokṣaheturastu| kiṃ śaktipātahetunātra śivena kalpiteneti| tadayuktaṃ hetutvabhedāt| nimittaṃ hi kālo 'trācetanatvādamāvāsyādiryāgāderiva kartā tu bhagavānamāvāsyādiyāge dvijātivaccetanatvāt| na ca nimittābhyupagame kartrabhāvaprasaṅgo yuktaḥ| virodhābhāvāt| kartrantarābhyupagame tu sa yukta eva| sa evāvirodhaḥ kārye kartṛnimittayordṛṣṭāntenocyate

sati kāle prabhutvaṃ syāt padmabodhe yathā raveḥ // KirT_5.18cd

na ca kālādṛte tatra vikāsaḥ pratipadyate
tathāpi bhāskaraḥ prokto loke 'sminpadmabodhakaḥ // KirT_5.19

kālo 'pi yogyatā sā ced dyotako 'pyupacārataḥ KirT_5.20ab

Vṛtti: dārṣṭāntike 'pyucyate

evaṃ yadyapi tulyatvaṃ karmaṇaḥ kāla eva saḥ
tathāpi prabhuratreśaḥ śaktipātasya saṃsthitaḥ // KirT_5.20c-f

Vṛtti: paśūnāmaśaktatvenāndhādīnāmiva pāśavimokṣakartṛtvāsambhavāt| pāśānāñca jaḍatvena paṭalādīnāmiva svataḥ paśubhyo nivṛttyanupapattestatpatireva pratiniyatakālāpekṣayā cakṣurvaidyādiriva mokṣakartā yukta eva prokta ityadoṣaḥ|

atra śakteranekapuruṣaprabodhakartṛtvādanekatvaprasaṅgadoṣa iti parābhiprāyaḥ

ekā satī bahūnāṃ sā kathaṃ bodhaṃ karoti cet KirT_5.21ab

Vṛtti: siddhāntastu

bahūnāmapyadoṣaḥ syād vibhutvānna nivāryate // KirT_5.21cd

Vṛtti: yato vyāpakatvena bahūnāmapyupakāro 'syāḥ śakterna nivāryate| tato 'yamadoṣa iti|

atha prakaraṇārthopasaṃhāraḥ

evaṃ śaktisamāyogaḥ proktaḥ sūkṣmo 'tra śāsane KirT_5.22ab

Vṛtti: evaṃ śaktipātaḥ prāguktaḥ| sarvapraśnaśūnyo mayā prokto 'treti| atra prasaṅgātpraśnaḥ

garuḍa uvāca

evaṃ tacchaktisaṃyogād dīkṣā yadi ca saṃsthitā // KirT_5.22cd

dīkṣitottarakāle 'pi tirobhāvaḥ pradṛśyate
tirobhāvakarī śaktir yadi tasya na nirvṛtiḥ // KirT_5.23

tathā karotu sa svāmī yathāsau nānyathā bhavet KirT_5.24ab

Vṛtti: evamanena krameṇa viśiṣṭāt parameśvaraśaktisambandhādyadi puṃso dīkṣeti mokṣaheturanugrahastato dīkṣottara kālamapi tacchaktisambandhasya bhāvāttirobhāvaḥ samayollaṅghanādyātmako na bhavet| dṛśyate cāsau tatastadbhāvabhāvitvasya vyabhicārācchaktipātasyānugrahahetutvāsiddheḥ| yaduktaṃ

tīvraśaktinipātena guruṇā dīkṣito yadā|

tīvraśaktinipātena guruṇā dīkṣito yadā \Kir\ 1:21ab.

ityetatpunarapyayuktameva| athānugrahaheturasāviṣyate yadyevaṃ tathā karotu sa śaktipātalakṣaṇaṃ svamasyāstīti svāmī yathāsau puruṣo nānyathā bhavenna tirobhāvahetuṣu pravartata ityarthaḥ| na ca tathā karoti tadānīmapi tirobhāvahetuṣvanuṣṭhānadarśanāttat nānugrahahetuḥ śaktipāta iti pūrvaḥ pakṣaḥ| atra siddhāntaḥ

bhagavān uvāca

tirobhāvagatānāṃ sā puruṣāṇāṃ śivecchayā // KirT_5.24cd

na tirobhāvakartṛtvād ucyate sā tirohikā
tirobhāvāya pāto na yato 'nugrahadharmiṇī // KirT_5.25

Vṛtti: iha tāvattirobhāvagatānāmapariṇatamalānāṃ na sā śaktiranugrāhikā saṃsthiteti sambandhaḥ| nāpi sā dīkṣā teṣāmācāryairlobhājñānādibhiḥ kṛtā śivecchayā tasyāḥ saṃsthitatvādityuktam| na tasyā jñānaṃ sambhavatīti śūdrāṇāmupanayanādivadanadhikāriṇāṃ sā niṣphalaiva| teṣāṃ tu tirobhāvakartrī tadānīmanyaiva tirohikā śaktiḥ saṃsthitetyucyate| yatastasyā naiva tirobhāvāya pātaḥ sambhavati anugrahadharmitvāditi yaduktam

tirobhāvakarī śaktiryadi tasya na nirvṛtiḥ

tirobhāvakarī śaktiryadi tasya na nirvṛtiḥ \Kir\ 5:23cd.

ityetattāvadasiddhameva| yadyevamanugrahadharmitvāt kathaṃ na sarveṣāmanugrahaṃ vidhatta iti| tatrocyate

yenāsannatamaḥ kālas tenātmānaṃ prakāśayet KirT_5.26ab

Vṛtti: yena kāraṇena yasyaiva puṃso malaparipākakālo 'sāvāsannastena tasyaivātmānaṃ prakāśayatītyuktam

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛha iti|

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ \Kir\ 2:29cd.

tato 'yamapyadoṣaḥ| yaduktaṃ dīkṣottarakālamapi sā śaktiḥ kathaṃ tirobhāvahetutvena saṃsthiteti| tadapyayuktam| yataḥ

prakāśya yāti vidyudvat sā śaktiḥ puṃprabodhinī // KirT_5.26cd

Vṛtti: puṃsastadānīṃ pratibodhaṃ malakṣayātmakaṃ kṛtvā sā śaktiracireṇaiva kālena vidyudvadyāti tasmādvyāpārānnivarttate| kṛtasya punaḥ karaṇāsambhavāditi nyāyasiddha evāyamartha iti bhāvaḥ| dīkṣottaraṃ tu mokṣaprāptiryāvat sāmānyena sā tasyādhiṣṭhāyakatvena sthiteti na śaktipātasyānugrahaṃ prati vyabhicāradoṣaḥ| evamapi dīkṣāyā mokṣavyabhicāraprasaṅgadoṣastaduttarakālaṃ tirobhāvadarśanāditi| atrāpyucyate

yadi sarvātmanā vāyaṃ dīkṣito 'pi tirohitaḥ
dvividhe 'pi tirobhāve sthānaprāptiḥ kvacidbhavet // KirT_5.27

Vṛtti: \crux adīkṣitastāvatsarvātmanā tirohito 'pi sankṛtadīkṣastasyetyuktam| yadi samyagdīkṣito 'pyayaṃ kadāciddaivānmānuṣādvā pratibandhātsarvātmanā tirohito vāśabdādasarvātmanā ca tadāsyāsmin dvividhe 'pi tirobhāve kvaciditi kasmiṃścitkravyādayonyādau samayātikramaphalaprāptirbhavatīti| yaduktaṃ śrīmatpauṣkare

samayollaṅghanātproktaṃ kravyādatvaṃ śataṃ samāḥ| iti|

samayollaṅghanātproktaṃ kravyādatvaṃ śataṃ samāḥ Not traced in \Pau, but = \Sar\ 25:2cd. Cf.\ note ad \KirV\ 1:10.5. The same half-verse is quoted there and in 6:8.12.

na tu sarvasminsamayātikrame vakṣyamāṇaiḥ prāyaścittaiḥ kṣapita iti kvacidgrahaṇam| kimata ityucyate|

tatra sthitasya tasyeha vāsanā saiva jāyate
tadyuktasya vimokṣaḥ syād ātmano nirvikalpakaḥ // KirT_5.28

Vṛtti: tatra samayātikramaphalabhogasthāne kravyādayonyātmani piśācādiśarīre 'pyavasthitasya samayātikramakarturdīkṣitasya vāsanā saiveti| yaivānatikrāntasamayānāṃ śivabhaktyādiheturvāsanā dṛṣṭā saivābhivyajyate| ataśca dīkṣitatvavāsanāyogāttatprāyaścittaphalaṃ kāmyavaddīkṣāphalavighnabhūtaṃ bhuktvāsāvātmā mokṣaṃ dīkṣāphalaṃ prāpnotyeva| yaduktam

prāyaścittaviśuddhasya gatiḥ śuddhā prakīrtitā| iti|

prāyaścittaviśuddhasya gatiḥ śuddhā prakīrtitā Source unknown.

tathā hi

anena kramayogena tirobhāvagato bhavet
ānarthakyaprasaṅgaḥ syād yadi muktirna sā bhavet // KirT_5.29

Vṛtti: pūrvaṃ malaparipākastataḥ śaktipātastato dīkṣetyanena kramayogena yo dīkṣitaḥ kathañcittirobhāvagato bhavettasya yadi samayātikramaphalabhogādanantaraṃ na taddīkṣāphalaṃ muktirbhavet| tatastaddīkṣākramasyānarthakyaṃ prasajyeta| na ca parameśvaravyāpāratvāttasyāsāvupapadyata iti avaśyaṃ tata eva tasya tadānīṃ muktirabhyupagantavyeti na dīkṣāyā api svakāryavyabhicāraprasaṅgadoṣa iti| nanu tulye śaktipāte dīkṣāyoge vā kathaṃ kaścidevottarakālaṃ tirobhāvena yujyate nānya ityatrocyate|

mandā mandatarā śaktiḥ karmasāmyavivakṣayā KirT_5.3ab

Vṛtti: karmaṇā malaparipākalakṣaṇena yatsāmyaṃ mandatvaṃ mandataratvaṃ vā tasya vivakṣāhetutvādvivakṣā jñānameva tayā hetubhūtayā mandā mandatarā vā śaktiḥ pārameśvarī dīkṣā vā yasyopatiṣṭhate tasya pratyavāyayogo bhavatyeva| yasya tu malaparipākalakṣaṇena karmaṇā tīvreṇa tīvratareṇa vā sāmyaṃ tadvivakṣayā tīvrā tīvratarā vā śaktiḥ patati tasya na pratyavāyaḥ kathamapi sambhavatītyuktaṃ bhavati| evamanugrahaśaktermandatvopacāreṇa pratyavāyahetutvaṃ mantavyam| nānyathetyucyate

na punastādṛśī śaktiḥ kṣīravatpariṇāminī // KirT_5.30cd

yataḥ śaktimataḥ śaktiḥ kṛtyasaṃsthānabhedagā
dvijādivarṇaniśreṇī sā ca mocayati sphuṭam // KirT_5.31

Vṛtti: na punaranugrahaśaktireva tirobhāvātmatāṃ gacchatītyupapadyate yataḥ parameśvarasya śaktiḥ kṛtyasya yatsaṃsthānaṃ sthitiḥ tenaiva bhedaṃ prāptā na mukhyata ityuktam|

īśaḥ sadāśivaḥ śāntaḥ kṛtyabhedādvibhidyata iti|

īśaḥ sadāśivaḥ śāntaḥ kṛtyabhedādvibhidyate \Kir\ 3:13cd

tataśca parameśvaravatsāpyapariṇāminyeva| yaduktam

pariṇāmo 'cetanasya cetanasya na yujyate| iti|

pariṇāmo 'cetanasya cetanasya na yujyate \Kir\ 2:26ab.

sā ca dvijādīnāṃ varṇānāṃ paramapadaṃ mokṣākhyaṃ gacchatāṃ niśreṇī sopānapaṅktiḥ ūrdhvagatihetutvāditi| evaṃ

tīvraśaktinipātena guruṇā dīkṣito yadā

tīvraśaktinipātena guruṇā dīkṣito yadā \Kir\ 1:21ab.

ityetatsūktameveti|| evaṃ samāptaśca pañcamo 'dhyāyaḥ||

\Colo iti nārāyaṇakaṇṭhātmajabhaṭṭarāmakaṇṭhaviracitāyāṃ śrīmatkiraṇavṛttau pancamaṃ prakaraṇam||

CHAPTER 6

athopāyapadārthasya parīkṣārthaṃ praśnapūrvakaṃ prakaraṇāntaram

garuḍa uvāca

sarvānugrāhakaḥ proktaḥ śivaḥ paramakāraṇaḥ
dvijātayastu ye varṇā nyūnādhikatayā sthitāḥ // KirT_6.1

saṃskāro 'pi yadaivaṃ syāt phalamevaṃ na kiṃ bhavet
saṃskāraḥ sadṛśasteṣāṃ nyūnādhikagatiḥ katham // KirT_6.2

Vṛtti: atra sūtrapadārthaprakaraṇasambandhāḥ prāgvaddraṣṭavyāḥ| vākyātmakastu guruṇā dīkṣito yadetyādibhiranekavidhaḥ|

guruṇā dīkṣito yadā \Kir\ 1:21b. pāṭalikastu pūrvapaṭalopasaṃhāra eva darśita iti| ayaṃ cātra praśnārthaḥ---parameśvarastāvanmalaparipākādanu paścātsaṃskāryatayā sarveṣāṃ grāhaka ityuktam| eteṣāṃ madhyāddvijātayastrayo varṇāḥ, naikaḥ| yaduktam

mātṛtaḥ prathamā jātiraupanāyanikāparā|

brahmakṣatraviśāṃ yena tenoktāste dvijātayaḥ|| iti|

mātṛtaḥ prathamā\devdot tenoktāste dvijātayaḥ Source unknown.

jātisvābhāvyādevagogavayagardabhādivatsāmānyaśāstreṣūttamamadhyamanyūnatvena sthitāsteṣāṃ ca yaḥ sāmānyaśāstravihito garbhādhānādiraṣṭacatvāriṃśadbhedabhinnaḥ saṃskāraḥ tajjātereva patitatvamātranivṛttiphalo vedavidbhiriṣyate taccharīrasya vā| yadāha manuḥ

kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca|

gārbhairhomairjātakarmacaulamauñjīnibandhanaiḥ|| iti|

kāryaḥ śarīrasaṃskāraḥ\devdot @mauñjīnibandhanaiḥ {Manusmṛti} 2:26.

tataścāyamapi dīkṣākhyaḥ saṃskāraḥ saṃskāratvā devamiti jāteḥ śarīrasya vā syāt| tathā ca phalaṃ tadvadevāsyānugrahātmakaṃ na kiṃ bhavet| naiva kiñcidbhavediti| tataśca

guruṇā dīkṣito yadā| sarvajñaḥ sa śivo yadvad

guruṇā dīkṣito yadā| sarvajñaḥ sa śivo yadvat \Kir\ 1:21bc.

ityasyāḥ śrutervirodha ityarthaḥ| yato vaidikenāyaṃ saṃskāraḥ sadṛśasteṣāṃ tato vaidikāt nyūnā gatirasmāccādhiketyetatkatham| naivopapadyata iti praśnaḥ| siddhāntastu

bhagavān uvāca

na jāterna śarīrasya saṃskāraḥ prāṇino mataḥ KirT_6.3ab

Vṛtti: nāyaṃ saṃskāro jāteḥ śarīrasya vā mataḥ| api tu prāṇinaścetanasyaivānugrahātmakaḥ tathāśruteriti na sādharmyamātreṇānyathā kalpanīyaḥ| tannaiṣa doṣa iti| ye tvayamapi saṃskāratvājjāteḥ śarīrasya vā saṃskāro bhavanna dṛṣṭenaiva rūpeṇa śrāddhādi pitṛpitāmahāderiva puruṣasyopakāro bhaviṣyatīti kalpayanti tānpratyucyate

yadi jātestadekasmin dīkṣite 'khiladīkṣaṇam // KirT_6.3cd

tena jāterna vaktavyo jaḍatvānna tanormataḥ
cidrūpānugrahaḥ proktaḥ sarvānugrāhakaḥ śivaḥ // KirT_6.4

Vṛtti: jāteḥ sarvapuruṣagatatvenāviśeṣādekapuruṣamokṣoddeśena saṃskāre sarvapuruṣamokṣaprasaṅgaḥ| śarīrasya tu puruṣabhedena bhedādetatprasaṅgābhāve 'pi jaḍatvānniṣphala eva saṃskāraḥ proktaḥ| atha taddvāreṇa cetanasyaivāsau saṃskāra ityucyate yadyevamavirodhaḥ| yataścidrūpānugrahaḥ prokto 'smābhiriti|

atraiva parīkṣāntarāya praśnaḥ

garuḍa uvāca

sarvānugrahakartṛtvād bālabāliśabhoginām
kartavyo 'nugraho deva sa ca saṃskārapūrvakaḥ // KirT_6.5

saṃskāreṇaiva muktiḥ syāt proktā tantre yadā tadā
kriyājñānavratādīnām upāyānāmahetutā // KirT_6.6

Vṛtti: iha hi parameśvaraḥ sarveṣāmeva malaparipākātpaścātsaṃskāryatayā grāhakaḥ| teṣāṃ madhyāt

āṣoḍaśādbhavedbālaḥ

ā ṣoḍaśādbhavedbālaḥ Source unknown. More of the verse is quoted in the \MrgVD\ ad \VP\ 10:14, pp.266--7 and ad \Mat\VP\ 12:5c--6c, p.339, where Bhatt observes that it appears (with some differences) in the {Śabdakalpadruma (s.v. {bāla}) attributed to Bharata.}

iti smṛterbālo bālo 'prāptapadavākyapramāṇaśāstrābhyāsakālaḥ kathyate| bāliśastu na tato 'pi nyūnavarṣaḥ śaktipātaniścayābhāvādātmano 'nadhikāritvādasaṃskārya evāsau yataḥ| api tu strīśūdrādivat padavākyapramāṇaśāstraśravaṇāyogyo bāliśa iva bāliśaḥ kathyate| bhogī punarna bhoganiṣṭha eva| tasya malaparipākābhāvena saṃskārānadhikārāt| yaduktam

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ| iti|

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ \Kir\ 2:29cd.

śrīmadvidyādhipatirapyāha

te tvacchaktyā naiva niyuktāḥ kila nūnaṃ yeṣāṃ bhoge saṃsṛtikartaryabhilāṣaḥ|

kiṃ te tīrṇā bhīmamahāmbhonidhipāraṃ ye yādobhirluptaśarīrāḥ prataranta iti|

te tvacchaktyā\devdot ye yādobhirluptaśarīrāḥ pratarante Probably from the lost {Mānastotra}, three verses of which are quoted in {Tantrāloka} 14:10--12. These are also in {mattamayūra} metre and have a similar rhetorical structure. (A Vidyādhipati is also cited ad \Moksa\ 69.)

api tu śrutapadavākyādiśāstraḥ saṃprāptatadabhyāsakālaścaiśvaryavyākṣepāttvakṛtatadabhyāso rājā direvocyate| teṣāṃ malaparipāke sati avaśyamanugrahaḥ śaktipātātmakaḥ kartavyaḥ parameśvareṇa| sa ca tathābhūto 'nugrahaḥ saṃskārasya dīkṣātmanaḥ pūrva eva pūrvokto heturityarthaḥ| tataśca

tīvraśaktinipātena guruṇā dīkṣito yadā|

sarvajñaḥ sa śivo yadvaditi

tīvraśaktinipātena guruṇā dīkṣito yadā| sarvajñaḥ sa śivo yadvat \Kir\ 1:21.

śrutyātrāgame saṃskāreṇaiva bālāderiva proktā sarvasya muktiḥ syāditi dīkṣottarakālamanuṣṭheyatvenoktānāmasmākaṃ jñānādīnāṃ niṣprayojanatvameva padavākyapramāṇasaṃskārarahitatvenehāpi jñānādyayogyānāṃ bālādīnāṃ saṃskārādeva mukteḥ siddhatvādityasmākamapi puruṣārthānupāyabhūtametatkriyājñānādyanuṣṭhānamakartavyamiti praśnaḥ| siddhāntastu

bhagavān uvāca

ye yathā saṃsthitāstārkṣya tathaiveśaḥ prasādakṛt KirT_6.7ab

Vṛtti: ye padavākyādisaṃskāreṇa vyavasthitā ye ca prakārāntareṇa bālādayaḥ teṣāṃ sarveṣāmeva bhagavānmalaparipākaparīkṣayā tatprakārānusāreṇa prasādaṃ karoti| na tu jñānāyogyānparityajatītyarthaḥ| tathā hi

keciccātra kriyāyogyās teṣāṃ muktistathaiva hi // KirT_6.7cd

jñānayogyāstathā cānye caryāyogyāstathāpare
evaṃ yeṣāṃ yathā prokto mokṣasteneśayojanāt // KirT_6.8

Vṛtti: yeṣāṃ muktiḥ sadā śivatvalakṣaṇā tathaiva dīkṣāprakaraṇenaivoktā teṣāṃ madhyātkecidatra dīkṣottarasminkāle kriyāyāṃ yāgātmikāyāṃ japabāhyamānasabhinnāyāmeva yogyā bālā bhoginaśca na jñāne| nanu jñānaṃ vinā kriyāyāṃ yogyataiva na sambhavatīti| yadāhuḥ jñātvā cānuṣṭhānamiti|

jñātvā cānuṣṭhānam Source unknown. Cf. Jayaratha ad {Tantrāloka} 15:11: jñātvā hi anuṣṭhānaṃ bhavediti bhāvaḥ satyam| tattu kriyākṣiptatvājjñānaṃ śāstraikadeśamātraviṣayaṃ kriyaivoktamityavirodhaḥ| ye tu proktebhyo 'nye padavākyapramāṇakuśalāste jñāne vyākhyāne ca tadartha vicāre ca yogyatvādācāryā evādhikriyanta ityarthaḥ| ye tvapare bāliśatvenoktāḥ kriyāyāmapyayogyāste caryāyāmeva kṛcchracāndrāyaṇādivratarūpāyāṃ yogyatvādadhikriyanta ityevamīśaniyojanāddīkṣānantaraṃtena bhagavatā yeṣāṃ kriyājñānādyadhikāriṇāṃ yathā nityanaimittikānuṣṭhānaprakāreṇa mokṣaḥ pratyavāyaphalebhyaḥ proktastaistathaivānuṣṭheya ityadhyāhāraḥ| anyathā

samayollaṅghanātproktaṃ kravyādatvaṃ śataṃ samāḥ| iti|

samayollaṅghanātproktaṃ kravyādatvaṃ śataṃ samāḥ \Sar\ 25:2cd; but cf. \KirV\ 5:27.6 and 1:10.5 and the footnote to the translation of the latter.

na pratyavāyaphalebhyasteṣāṃ mokṣa ityarthaḥ| evaṃ tāvadyathādhikāraṃ jñānādīnāṃ coditatvātsarvānuṣṭheyatvadoṣaḥ parihṛtaḥ| yattūktaṃ kimarthamanuṣṭhīyanta iti tatrocyate

jñānādīnāmupāyānāṃ dīkṣā kāraṇamiṣyate
dīkṣayaiva na mokṣaḥ syād upāyaḥ sa niyāmakaḥ // KirT_6.9

Vṛtti: na jñānādīnāṃ niṣprayojanatvamatropāyatvena śrutatvāt| kevalaṃ dīkṣāpūrvatvena teṣāṃ śrutatvāt na dīkṣayā kāryabhūto bandhamokṣaḥ tasya tayaivāsampāditatvāt| api tūpāyaḥ sa niyāmaka iti yeṣāṃ yathā bandhanānāṃ mokṣārthaṃ vicchedātmako niyamo dīkṣayā na kṛtaḥ teṣāṃ keṣāñcideva sa jñānādirupāyo niyāmako vicchedako heturuktaḥ| tathā hi

sarvānugrahakartṛtvād upāyāste prakīrtitāḥ
ekaḥ kasmādupāyo na proktastena yadanyathā // KirT_6.10

Vṛtti: iha hi vakṣyamāṇayuktyārabdhakāryakarmopabhogoparodhenāsadyonirvāṇadīkṣayā

vakṣyamāṇayuktyā \Kir\ 6:20 and commentary. sarvātmanā malādivicchedaśivatvavyakyātmako 'nugraho yo bhagavatā na kṛtaḥ so 'pi tena tathaivopadeśadvāreṇa kartavyaḥ| tataśca tasmindīkṣayā pariśiṣṭe tāvatyapi malacchedādau te jñānādaya upāyāḥ prakīrtitāḥ| tairupāyaiḥ pratyahaṃ krameṇa tathā malādinivṛttiḥ śivatvavyaktiśca kartavyā dīkṣitairyathā naivārabdhakāryakarmavirodho jāyate| nāpi punastathābhūtabandhanivṛtteḥ śivatvavyakteśca kāraṇāntarāpekṣeti yadyevaṃ nābhimataṃ parameśvarasya syāt tadaika eva kasmādupāyo dīkṣākhyastena noktaḥ| yaditi yasmādanyathetyanekaḥ prokto mokṣo vātha catuṣṭayādityādiśrutibhiḥ| mokṣo vātha catuṣṭayāt \Mat\VP\ 26:63d. tasmādetadgamyate---yo dīkṣayā na kṛto 'nugrahastatra jñānādīnāmupāyateti| evaṃ ca| yaduktam

kriyājñānavratādīnāmupāyānāmahetutā| iti|

kriyājñānavratādīnāmupāyānāmahetutā \Kir\ 6:6cd. saṃskāreṇaiva muktiḥ syāditi ca, saṃskāreṇaiva muktiḥ syāt \Kir\ 6:6a.

tadasiddhaṃ darśitameva viśiṣṭādhikāraviṣayatvena caitatsiddhasādhanamityucyate

samayāṃścāṅganādīnām aśaktatvādviśodhayet
ajñatvānna ca doṣo 'sti %// KirT_6.11a-c

Vṛtti: bāliśāstāvadatyantājñatvena

Testimonium: from bāliśāstāvadatyantājñatvena up to and including dīkṣāyāmanadhikāra eva is quoted (prefaced by tathā coktaṃ śrīmatkiraṇavṛttikāreṇa bhagavatā rāmakaṇṭhaguruṇā ``samayāścetyādi\devdot'') by Nirmalamaṇi (=\Nirmala) in his {Prabhāvyākhyā} on the {Kriyākramadyotikā}, pp.346--7. caryāyogyā ityuktam| ye tu jñatve 'pi vyādhinā jarayā vā atyantamaśaktāsteṣāṃ vṛddhavyādhitāṅganādīnāṃ nityatayā vaśyānuṣṭheyatvena coditatvādye samayaśabdenoktāḥ kriyājñānacaryātmakā upāyāstānviśodhayedācāryo dīkṣayaivetyuktaṃ kvacitparameśvareṇa

teṣāṃ nirbījikā dīkṣā samayādivivarjitā| iti|

teṣāṃ nirbījikā dīkṣā samayādivivarjitā {Svacchandatantra} 4:88ab.

na tvatra niṣiddhāḥ samayatvena mantavyāḥ| teṣāṃ devagurvagnidrohātmanāṃ pātakopapātakamahāpātakabhedena kṛcchracāndrāyaṇādiprāyaścittakṣapaṇīyatvena vakṣyamāṇatvāt|

kṛcchracāndrāyaṇādiprāyaścittakṣapaṇīyatvena vakṣyamāṇatvāt \Kir\ Chapters 43 and 44. tataścājñatvādityatyantaśaktivaikalyena jñānakriyādyananuṣṭhāne 'pi na doṣaḥ pratyavāyātmakasteṣāmastīti| caśabdādye pūrvaṃ tadanuṣṭhitavanto 'pi paścādaśaktyā nānutiṣṭhanti teṣāmapi na doṣaḥ| yato 'rthī śakto vidvān śāstreṇāparyudastaḥ karmaṇyadhikriyata ityāha arthī śakto vidvān śāstreṇāparyudastaḥ karmaṇyadhikriyate Quoted also ad \Sar\ 1:2, p.6. Bhatt notes (ad loc.) that it appears as number 719 of a {Laukikanyāyasāhasrī}. Cf. {Śābarabhāṣya} 1.3.25.

jñatvāddoṣo mahānbhavet // KirT_6.11d

tena teṣāṃ vimuktiḥ syād dīkṣayā bhaktiyogataḥ
ye 'tra śaktā na teṣāṃ tu śodhyāsteṣāṃ prakāśayet // KirT_6.12

Vṛtti: jñatvamatra śaktatvameva| yathāha ye 'tra śaktā na teṣāṃ dīkṣayā śodhyāḥ| kiṃ tu nityānuṣṭheyatvena prakāśayediti| tataśca śaktatve sati ye nityādyanuṣṭhānaṃ na kurvanti teṣāṃ mahāndoṣaḥ prāyaścittalakṣaṇo bhavet| nāśaktānāmiti| tarhi kiṃ tairnityamanuṣṭheyam| laukikena rūpeṇa śivadharmoditena vā yathāśakti devagurutadbhaktaparicaraṇādikameva svataḥ putrabhṛtyādipreṣaṇena vā| tadeva ca teṣāṃ prāguktajñānādikṛtyaṃ sādhayati| yathāha bhaktiyogata iti| anyathā teṣāmatyantamūḍhatvena tiraścāmiva śaktipātakāryasya bhaktyāderaniścayāddīkṣāyāmanadhikāra eva| na ca putrādestatsaṃskārārthitayā teṣāṃ śaktipātānumānaṃ yuktaṃ vyadhikaraṇatvāt| na hi dhave dhūmaḥ khadire svakāraṇamagnimanumāpayatīti| kāraṇaṃ ca śaktipāto bhaktyādīnāmityuktam| na tvarthitādeḥ| viśeṣato bhinnādhikaraṇasya snehasaṃskārapūrvakatvenaiva tasya siddheḥ| yadāhuḥ

iṣṭaṃ dharme niyojayediti

iṣṭaṃ dharme niyojayet Source unknown.

na tataḥ śaktipātānumānaṃ yuktaṃ pratibandhābhāvāditi| bhaktiyogata eva teṣāṃ tiryagvailakṣaṇyena jñānasiddheratyantāśaktatvena ca śāstracoditānuṣṭhānāsambhavādaprāptadīkṣāṇāmivopāsakānāṃ bhagavadviṣayastutinamaskārasaparyādyeva nityamanuṣṭheyaṃ yuktamityavirodhaḥ| yenaiva teṣāṃ jñānādyananuṣṭheyamityuktaṃ tena kāraṇena yaduktam

kriyājñānavratādīnāmupāyānāmahetutā| iti

kriyājñānavratādīnāmupāyānāmahetutā \Kir\ 6:6cd.

saṃskāreṇaiva muktiḥ syāt

saṃskāreṇaiva muktiḥ syāt \Kir\ 6:6a.

iti ca tasminviṣaye siddhasādhanatvādayuktamiti|

athopasaṃhāraḥ

evaṃ jñānādikaṃ sarvaṃ tacchaktasya prakāśayet
anyathā sthitibhaṅgaḥ syāt sthitiścoktā śivāgame // KirT_6.13

tadabhāve na kiñcitsyāt tenāyaṃ niyamaḥ sthitaḥ
sarvānugrāhakatvena sthityupāyavivakṣayā // KirT_6.14

Vṛtti: jñānayogyasya jñānaṃ nityānuṣṭheyatayā prakāśayedācāryaḥ| kriyādiyogyasya tu kriyādīni| so 'pi tathaivānutiṣṭhet| anyathāgamavihitāyā nityādyanuṣṭhānātmikāyāḥ sthiterananuṣṭhānāt bhaṅgaḥ syādeva| evaṃ sthiterbhaṅge jāte sati na kiñcitsyāditi vakṣyamāṇaprāyaścittākrāntatvāt tasya na dīkṣāphalaṃ samanantaraṃ syāt| prāyaścittavighnākrāntatvāditi tena kāraṇenāyaṃ jñānādīnāṃ nityānuṣṭheyatayā puruṣārthatvena niyamaḥ sthita iti| tadananuṣṭhāne tu teṣāṃ prāyaścittaphalabhoktṛtā| tadante tu viśuddhajñānakevalitvena parameśvarādanugrahastāvato 'pi malasya dravyatvena svato nivṛttyasaṃbhavādityevaṃ sthityupāyavivakṣayāpi sarveṣāṃ pariṇatamalānāmanugrāhako bhagavānityadoṣaḥ|

atraiva parīkṣāntarāya praśnaḥ

garuḍa uvāca

pāśaviśleṣaṇārthaṃ tu dīkṣāpi kriyate kila
viśleṣo 'pi na dṛśyeta adṛṣṭatvātkathaṃ vada // KirT_6.15

Vṛtti: dīkṣā pāśaviśleṣahetuḥ| apiśabdācchivatvavyaktihetuśca na bhavati kriyātvāddarśanāntaradṛṣṭajyotiṣṭomabrahmahatyādikriyāvat| karmaṇāṃ ca pāśānāṃ dīkṣayā viśleṣo na sambhavet| śarīrāntarabhogyatve sati tato deśakāladūravartitvena dṛṣṭatvāt| khaḍgavicchedo dūrasthitabhaṭādīnāmiveti praśnārthaḥ| siddhāntastu

bhagavān uvāca

pāśastobhātkṣayaḥ siddhaḥ saṃsiddhaiḥ so 'pi śambaraiḥ
śambarāṇāmacintyatvād yathā mūrtaviṣakṣayaḥ // KirT_6.16

Vṛtti: pāśānāṃ duṣkṛtakarmarūpāṇāṃ stobhātkṣayaḥ| yasmātpāśastobhakarma prāyaścittātmakamucyate tasmātkṣayo duṣkṛtalakṣaṇānāṃ karmaṇāṃ yena bhavatāṃ siddhaḥ tenātra prathamo heturanaikāntika ityarthaḥ| asiddhaścākarmatvāddīkṣāyā mantraśaktirhyācāryavyāpārābhivyaktā dīkṣetyuktam| mantrāṇāṃ ca samyaksiddhānāmacintyaśaktitvādviṣakṣayādiriva so 'pi pāśaviśleṣādiḥ sambhāvyata ityadoṣaḥ| loke 'pyāhuḥ

acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ| iti|

acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ Occurs also in {Ratnāvalī} Act 2, p.39 and is quoted ad \Mat\VP\ 7:49, p.249 and ad \KirV\ 3:11.

dvitīyo 'pi heturanaikāntika ityucyate

nāmasaṃkīrtanādeva yathā kaścitprasādhyate
dūrastho mantramukhyaistu tadvatkarmakṣayastviha // KirT_6.17

Vṛtti: atra dūrasthito 'pi kāminyādirarthaḥ tannāmnā saṅkīrttitamātreṇa mantraviśeṣaiḥ sādhyamāno dṛṣṭaḥ| aśubhasūcakaiśca karmabhirakāla eva puṣpaphalādiḥ| yadāhuḥ

akālajaṃ puṣpaphalaṃ śītamuṣṇamakālajam|

akālajo nadīvego sūcayanti mahadbhayam|| iti|

akālajaṃ puṣpaphalaṃ\devdot sūcayanti mahadbhayam Source unknown.

tathaiva śarīrāntarabhogyasvakarmākāla eva mantrabalādupasthāpitamupabhuktatvāttatraiva kṣayameṣyatīti na doṣaḥ kaścit|

atraiva praśnāntaram

garuḍa uvāca

aśeṣapāśaviśleṣo yadi deva sa dīkṣayā
jātāyāmarthaniṣpattau kathaṃ syādvapuṣaḥ sthitiḥ // KirT_6.18

Vṛtti: yadi dīkṣayā karmādisarvapāśavicchittirbhavet tato nimittābhāvāddīkṣitānāṃ śarīraṃ na bhavet| bhavacca dṛṣṭam| tato dīkṣāyāṃ sarvapāśakṣayaśrutiragninā siñceditiśrutivatpratyakṣādibādhitatvādapramāṇamiti pūrvaḥ pakṣaḥ|

agninā siñcet An old example, this occurs also, e.g., in {Śābarabhāṣya} 3.2.4. siddhāntastu bhagavān uvāca

jātāyāṃ ghaṭaniṣpattau yathā cakraṃ bhramatyapi
pūrvasaṃskārasaṃsiddhaṃ tathā vapuridaṃ sthitam // KirT_6.19

Vṛtti: ghaṭasya niṣpattyarthaṃ hi cakrabhramaṇaṃ tasyāṃ jātāyāṃ sampannāyāmapi yathā tatsaṃskārata eva cakrabhramaṇaṃ dṛśyate tathā sadyonirvāṇadīkṣāyāṃ karmādisarvapāśakṣaye 'pi tatsaṃskāreṇaiva dīkṣitānāṃ kiyantaṃ kālaṃ śarīraṃ tiṣṭhatīti nimittābhāvādityasya hetostatkālanaimittikābhāvāsiddhāvanaikāntikatvānna proktadīkṣāphalaśrutibādhakṣatiriti| tadidamāhuḥ

tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīra iti

tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīraḥ \Sankh\ 67cd.

asadyonirvāṇadīkṣāviṣaye tu sarvapāśakṣayāśruterayaṃ heturasiddhatvādevābādhaka ityucyate

anekabhavikaṃ karma dagdhabījamivāṇubhiḥ
bhaviṣyadapi saṃruddhaṃ yenedaṃ taddhi bhogataḥ // KirT_6.20

dehapāte vimokṣaḥ syāt sadyonirvāṇadāpi vā
kāryāṇubhiḥ sadā siddhais tena te śivayojakāḥ // KirT_6.21

Vṛtti: sadyonirvāṇadīkṣāyāṃ tāvatsarvāṇyeva prāgarjitāni karmāṇi mantraśaktitaḥ phalāprasavenāpyakāla eva bhogataḥ kṣayaṃ nīyanta ityuktam| asadyonirvāṇadīkṣāyāṃ tu sadyomumukṣoranadhikārānna tasya śarīrasya vināśāya mantrāḥ prayujyante| api tu rakṣaṇāyaiva yasmādyenedaṃ karmaṇā yathā ca śarīramārabdhaṃ tasya bhogenaiva kṣayaḥ| nānayeti| yattu dīkṣottarakālamanuṣṭheyatvādbhaviṣyadityuktaṃ karma tatsaṃskārārambhasāmarthyābhāvadvāreṇānayā saṃruddham| yataḥ prakṛtau karmaṇāṃ saṃskāraḥ kārya ityuktam| ataśca sarva eva mantraśaktyā dīkṣitaṃ prati dagdhabījāḥ sampannāste karmaviśeṣāḥ| na punastatsaṃskārapātratāṃ yāntīti sadyonirvāṇadīkṣāyāñcārādhitamantrasāmarthyatastatkṣaye 'pi cakrabhramavaddhṛtaśarīrāvasthiteruktatvānna dīkṣānantarameva śarīrapātadoṣa iti|

atra praśnaḥ

garuḍa uvāca

pāśamuktasya yaccihnaṃ svalpamapyatra kiṃ na tat
dṛśyate bhakticihnena na ca cihnaṃ kvacitsphuṭam // KirT_6.22

sphuṭaṃ yatra kvaciddṛṣṭaṃ tatrāpi vyabhicāritā KirT_6.2ab

Vṛtti: yadyevamasadyonirvāṇadīkṣayaitaccharīrabhogapradakarmapāśāmuktvatve 'pi tasya malādyanyapāśamuktatve yaccihnamavinābhāvi sarvajñatvādikaṃ tatsvalpamapi kathaṃ na dṛśyate| taddarśanābhāvena pramāṇāntarasiddhapradīpāvaraṇanivṛttyasiddhivat na tasya tadānīṃ pāśamuktatvasiddhiriti punarapi dīkṣāphalaśruteḥ pramāṇāntareṇaiva bādhāt aprāmāṇyamiti praśnārthaḥ|

na ca vācyaṃ bāhyacihnāntareṇa bhaktyātmanāsau pāśamukto dṛśyata iti yato na kvacittatpāśamuktasya caitaccihnamuktam| api tu śaktipātayuktasyaiva| sphuṭaṃ ca kṛtvā yatrāpi śaktipātayukte taccihnaṃ dṛṣṭaṃ tatrāpyasya vyabhicāritetyuktaṃ prāk tirobhāvakarī śaktirityādinā|

tirobhāvakarī śaktiḥ \Kir\ 5:23b. tatkathamasya vyabhicāritvamucyate| sarvathā pāśamuktasya liṅgādarśanenāsiddheḥ prokta eva doṣa iti prathamaḥ praśnaḥ| dvitīyastu

prāguktaṃ yojanaṃ tasya tadyuktyā grāhapūrvakam // KirT_6.23cd

vibhutvāttasya no grāhas tathāmūrtatayāpi ca
mahānatra virodhaḥ syāt kathametadbravīhi me // KirT_6.24

Vṛtti: yaduktaṃ prāk mokṣasteneśayojanāditi

mokṣasteneśayojanāt \Kir\ 6:8d. tadayuktaṃ yato yasya pratyakṣeṇa paricchedātmakaṃ grahaṇaṃ \crux yuktyā ādāneṣikayā\crux\ svīkārātmakaṃ ca sambhavati tasya yojanaṃ devadattāderiva rājādau| na cātmano 'smadādigrahaṇasvīkārau sambhavato vyāpakatvādīśvarāderiveti yojanānupapattiḥ| atha śarīradvāreṇa tasya tau bhavata ityucyate yaduktaṃ prāk sūkṣmadehavivakṣayeti| sūkṣmadehavivakṣayā \Kir\ 2:10d. tadapyayuktaṃ yatastatheti tasyāpyasmadādigrahaṇaṃ na sambhavati amūrtatvāt| kāryaśaktyavasthāvat| atyantasūkṣmatvādityarthaḥ| api cetyanenaivānuktaṃ hetvantaraṃ samuccitamadṛṣṭavaśāditi| grahaṇe hi tasya bāndhavādibhiraparityāgātpuṃsāṃ maraṇādyanupapattirityatrādṛṣṭenaiva tato 'smadādigrahaṇaṃ vyāvartyate| yadāhuḥ

pumarthadādṛṣṭavaśāddeho naivātivāhikaḥ|

akṣādhāro 'kṣagamyo 'yamanīśānāṃ piśācavat|| iti|

pumarthadādṛṣṭavaśād\devdot piśācavat {Bhogakārikā} 8.

tadevamātmanaḥ sarvathā grahaṇābhāvena saṃyojanādyabhāvātparapuruṣārthaikaprāptyupāyatvenoktāyā dīkṣāyā anupapattermahānvirodha iti dvitīyaḥ praśnārthaḥ| siddhāntastu prathamapraśnanirodhāya|

bhagavān uvāca

taccihnaṃ vāsanāniṣṭhātatkarmaṇyavikalpanā KirT_6.25ab

Vṛtti: ayamartho 'sadyonirvāṇadīkṣāyāṃ tāvadetaccharīrabhogapradaṃ karma puṃso na kṣapaṇīyamityuktam| malena ca kāryakaraṇaiśca vinā bhogānupapatterarthānmalasya sūkṣmadehasya ca na sarvātmanā viccheda iti pratīyate| api tu tadbhogoparodhena vāsanātmanāṃśena viccheda iti tatra sarvātmanā pāśāntaravicchedasyāpyasiddheḥ śivatvavyaktyasambhavāttaccihnaṃ sarvajñatvādi na dṛśyata ityadhyāhāraḥ| yato malādivāsanā vidyata iti| yattu cihnāntaramapi tasya nopalabhyata ityuktaṃ tadayuktaṃ yato yā malaliṅgayoranayoranayā dīkṣayā pariśeṣitāṃśamātrarūpā vāsanetyuktaṃ tasyā niṣṭhāntyo vināśaḥ tadarthaṃ yatkarma nityanaimittikamaniṣiddhaṃ jñānakriyācaryātmakaṃ prāk pratipāditaṃ tasminnavikalpanā vikalpābhāvaḥ| yathācoditatvenānuṣṭhānavivekitāsyatāvatyapi pāśamokṣe cihnamavyabhicāri dṛśyata eva| anyathā tathābhūtatvānupapattiriti na tadabhāvāttasya pāśamuktatvāsiddheḥ proktadoṣa iti|

dvitīyasyāpi praśnasya nirāsaḥ|

tanusthaṃ hi kathaṃ caitat spandenāpyanumīyate // KirT_6.25cd

Vṛtti: yadā vibhutvādātmano grahaṇaṃ na sambhavatīti ayaṃ hetvarthastadā tanusthamiti kāryakaraṇābhivyaktaṃ kathametadvyāpakaṃ svarūpamasyātmanaḥ svasaṃvedanenānumīyate gṛhyate jñānayogādibhiśca saṃskriyata iti tenāyaṃ heturanaikāntika ityarthaḥ| tathā svātmavadanyātmanyapi parispandeneti kāyavāgvyavahārādinā talliṅgenānumīyate gṛhyata iti tenāpyanaikāntikaḥ| ākāśenāpītyucyate

vibhutve khaṃ yathā śabdād amūrtaṃ hi viṣaṃ yathā
gṛhyate mantraśaktyāsau vācyastacchaktiko guṇaḥ KirT_6.26a-d

Vṛtti: ākāśasya prākkāryatvenoktervibhutvāsambhavādatrānyabhūtāpekṣayā visṛtatve 'pi yathā viśiṣṭena śabdātmanā guṇena tadgṛhyate yogibhiśca svīkriyate| tathaiva dīkṣyasyātrāgame mantraśaktyā grahaṇam| saṃskāryatvasambhavānna yojanānupapattiriti| yadapyuktaṃ sūkṣmadehasyāmūrtatvenādṛṣṭavaśāccāsmadādyagocaratvānna taddvāreṇāpi dīkṣitasya grahaṇamiti| tadapi mantraśaktyāsmadādibhiramūrtāyā api viṣaśaktergrahaṇanidarśanādanaikāntikamiti| yathā sā viṣaśabdavācyā māraṇaśaktirasmadādibhirgṛhyate tathaivātmaśabdavācyo jñānakriyātmako guṇaḥ sūkṣmadehaśabdenaiva vācyaśca bhogasādhanātmaka āgamamantraśaktyā gṛhyate saṃskriyate ceti nātra yojanānupapatteḥ saṃskārānupapattidoṣa iti|

atheha kimātmako mantro yasya śaktyetyucyate

vācyavācakayogena jñeyā mantrāṇavaḥ khaga // KirT_6.26ef

Vṛtti: \devdot mantrī guptabhāṣaṇo matri guptabhāṣaṇe {Dhātupāṭha} 10:140. vipadyeteti śabdabhāṣaṇayogānyathaiva mantrā vācakā api ca mantraśabdenocyante| tathaiva tadvācyāścāṇavo viśiṣṭā iti||

NO colophon---text breaks off here and resumes toward the beginning of chapter 7