Kaṇāda: Vaiśeṣikasūtra

Header

This file is an html transformation of sa_kaNAda-vaizeSikasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Nozawa Masanobu

Contribution: Nozawa Masanobu

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vaissu1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kanada: Vaisesikasutra

Input by Nozawa Masanobu

Revisions:


Text

vaiśeṣikasūtram

athāto dharmaṃ vyākhyāsyāmaḥ | KVs_1,1.1 |

yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ | KVs_1,1.2 |

tadvacanād āmnāyaprāmāṇyam (U,V,BhV āmnāyasya prāmāṇyam) | KVs_1,1.3 |

pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi | KVs_1,1.4 |

rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ | KVs_1,1.5 |

utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ gamanam iti karmāṇi | KVs_1,1.6 |

sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ | KVs_1,1.7 |

dravyāṇi dravyāntaram ārabhante | KVs_1,1.8 |

guṇāś ca guṇāntaram | KVs_1,1.9 |

karma karmasādhyaṃ na vidyate | KVs_1,1.10 |

kāryāvirodhi dravyaṃ kāraṇāvirodhi ca | KVs_1,1.11 |

ubhaytathā guṇaḥ | KVs_1,1.12 |

kāryavirodhi karma | KVs_1,1.13 |

kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam | KVs_1,1.14 |

dravyāśrayy aguṇavān saṃyogavibhāgeṣv akāraṇam anapekṣa iti guṇalakṣaṇam | KVs_1,1.15 |

ekadravyam aguṇaṃ saṃyogavibhāgeṣv anapekṣaṃ kāraṇam iti karmalakṣaṇam | KVs_1,1.16 |

dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam | KVs_1,1.17 |

tathā guṇaḥ | KVs_1,1.18 |

saṃyogavibhāgānāṃ karma | KVs_1,1.19 |

na dravyāṇāṃ vyatirekāt | KVs_1,1.20 |

guṇavaidharmyān na karmaṇāṃ | KVs_1,1.21 |

dravyāṇāṃ dravyaṃ kāryaṃ sāmānyam | KVs_1,1.22 |

dvitvaprabhṛtayaś ca saṃkhyāḥ pṛthaktvaṃ saṃyogavibhāgāś ca | KVs_1,1.23 |

asamavāyāt sāmānyaṃ karma kāryaṃ na vidyate | KVs_1,1.24 |

saṃyogānāṃ dravyam | KVs_1,1.25 |

rūpānāṃ rūpam | KVs_1,1.26 |

gurutvaprayatnasaṃyogānām utkṣepaṇam | KVs_1,1.27 |

saṃyogavibhāgāḥ karmaṇām | KVs_1,1.28 |

kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇam uktam | KVs_1,1.29 |

kāraṇābhāvāt kāryābhāvaḥ | KVs_1,2.1 |

na tu kāryābhavāt kāraṇābhāvaḥ | KVs_1,2.2 |

sāmānyaṃ viśeṣa iti buddhyapekṣam | KVs_1,2.3 |

bhāvaḥ sāmānyam eva | KVs_1,2.4 |

dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāś ca | KVs_1,2.5 |

anyatrāntyebhyo viśeṣebhyaḥ | KVs_1,2.6 |

sad iti yato dravyaguṇakarmasu | KVs_1,2.7 |

dravyaguṇakarmabhyo 'rthāntaraṃ sattā | KVs_1,2.8 |

ekadravyavattvān na dravyam | KVs_1,2.9 |

guṇakarmasu ca bhāvān na karma na guṇaḥ | KVs_1,2.10 |

sāmānyaviśeṣābhāvāc ca | KVs_1,2.11 |

ekadravyavattvena dravyatvam uktam | KVs_1,2.12 |

sāmānyaviśeṣābhāvena ca | KVs_1,2.13 |

guṇe bhāvād guṇatvam uktam | KVs_1,2.14 |

sāmānyaviśeṣābhāvāc ca | KVs_1,2.15 |

karmaṇi bhāvāt karmatvam uktam | KVs_1,2.16 |

sāmānyaviśeṣābhāvāc ca | KVs_1,2.17 |

salliṅgāviśeṣād viśeṣaliṅgābhāvāc caiko bhāvaḥ | KVs_1,2.18 |

rūparasagandhasparśavatī pṛthivī | KVs_2,1.1 |

rūparasasparśavatya āpo dravāḥ snigdhāś ca | KVs_2,1.2 |

tejo rūpasparśavat | KVs_2,1.3 |

vāyuḥ sparśavān | KVs_2,1.4 |

ta ākāśe na vidyante | KVs_2,1.5 |

sarpirjatumadhūcchiṣṭānāṃ pārthivānām agnisaṃyogād dravatādbhiḥ sāmānyam | KVs_2,1.6 |

trapusīsaloharajatasuvarṇānāṃ taijasānām agnisaṃyogād dravatādbhiḥ sāmānyam | KVs_2,1.7 |

viṣāṇī kakudmān prāntevāladhiḥ sāsnāvān iti gotve dṛṣṭaṃ liṅgam | KVs_2,1.8 |

sparśaś ca | KVs_2,1.9 |

na ca dṛṣṭānāṃ sparśa ity adṛṣṭaliṅgo vāyuḥ | KVs_2,1.10 |

adravyavattvād dravyam (C,V,BhV U adravyavattvena) | KVs_2,1.11 |

kriyāvattvād guṇavattvāc ca (V omits) | KVs_2,1.12 |

adravyavattvena nityatvam uktam (C,BhV) (V adravyatvenānityam, U adravyatvena) | KVs_2,1.13 |

vāyor vāyusaṃmūrcchanaṃ nānātve liṅgam | KVs_2,1.14 |

vāyor iti sati snnikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate | KVs_2,1.15 |

sāmānyatodṛṣṭāc cāviśeṣaḥ | KVs_2,1.16 |

tasmād āgamikam | KVs_2,1.17 |

saṃjñākarma tv asmadviśiṣtānāṃ liṅgam | KVs_2,1.18 |

pratyakṣapūrvakatvāt saṃjñākarmaṇaḥ | KVs_2,1.19 |

niṣkramaṇaṃ praveśanam ity ākāśasya liṅgam | KVs_2,1.20 |

tad aliṅgam ekadravyavattvāt karmaṇaḥ | KVs_2,1.21 |

kāraṇāntarānukṜptivaidharmyāc ca | KVs_2,1.22 |

saṃyogād abhāvaḥ karmaṇaḥ | KVs_2,1.23 |

kāraṇaguṇapūrvaḥ kārye guṇo dṛṣṭaḥ kāryāntarāprādurbhāvāc ca śabdaḥ sparśavatām aguṇaḥ | KVs_2,1.24 |

paratra samavāyāt pratyakṣatvāc ca nātmaguṇo na manoguṇaḥ | KVs_2,1.25 |

liṅgam ākāśasya | KVs_2,1.26 |

dravyatvanityatve vāyunā vyākhyāte | KVs_2,1.27 |

28 tattvaṃ bhāvena | KVs_2,1 | puṣpavastrayoḥ sati sannikarṣe gandhāntarāprādurbhāvo vastre gandhābhāvaliṅgam | KVs_2,2.1 |
etenāpsūṣṇatā vyākhyātā | KVs_2,2.2 |
vyavasthitaḥ pṛthivyāṃ gandhaḥ | KVs_2,2.3 |
tejasy uṣṇatā | KVs_2,2.4 |
apsu śītatā | KVs_2,2.5 |
aparasmin paraṃ yugapad ayugapac ciraṃ kṣipram iti kālaliṅgāni | KVs_2,2.6 |
dravyatvanityatve vāyunā vyākhyāte | KVs_2,2.7 |
tattvaṃ bhāvena | KVs_2,2.8 |
kāryaviśeṣeṇa nānātvam | KVs_2,2.9 |
nityeṣv abhāvād anityeṣu bhāvāt | KVs_2,2.10 |
kāraṇe kālākhyā | KVs_2,2.11 |
ita idam iti yatas tad diśo liṅgam | KVs_2,2.12 |
dravyatvanityatve vāyunā vyākhyāte | KVs_2,2.13 |
tattvaṃ bhāvena | KVs_2,2.14 |
kāryaviśeṣeṇa nānātvam | KVs_2,2.15 |
ādityasaṃyogād bhūtapūrvād bhaviṣyato bhūtāc ca prācī | KVs_2,2.16 |
tathā dakṣiṇā pratīcy udīci ca | KVs_2,2.17 |
etena digantarāṇi vyākhyātāni | KVs_2,2.18 |
sāmānyapratyakṣād viśeṣāpratyakṣād viśeṣasmṛteś ca saṃśayaḥ | KVs_2,2.19 |
dṛṣṭam adṛṣṭām | KVs_2,2.20 |
dṛṣṭaṃ ca dṛṣṭāvat | KVs_2,2.21 |
dṛṣṭaṃ yathādṛṣṭām ayathādṛṣṭām ubhayathādṛṣṭatvāt | KVs_2,2.22 |
vidyāvidyātaś ca saṃśayaḥ | KVs_2,2.23 |
śrotragrahaṇo yo 'rthaḥ sa śabdaḥ | KVs_2,2.24 |
tasmin dravyaṃ karma guṇa iti saṃśayaḥ | KVs_2,2.25 |
tulyajātīyeṣv arthāntarabhūteṣu ca viśeṣasyobhayathā dṛṣṭatvāt | KVs_2,2.26 |
ekadravyavattvān na dravyam | KVs_2,2.27 |
acākṣuṣatvān na karma | KVs_2,2.28 |
guṇasya sato 'pavargaḥ karmabhiḥ sādharmyam | KVs_2,2.29 |
sato liṅgābhāvāt | KVs_2,2.30 |
nityavaidharmyāt | KVs_2,2.31 |
kāryatvāt | KVs_2,2.32 |
abhāvāt | KVs_2,2.33 |
kāraṇo vikārāt | KVs_2,2.34 |
doṣāt | KVs_2,2.35 |
saṃyogād vibhāgāc chabdāc ca śabdaniṣpatteḥ | KVs_2,2.36 |
liṅgāc cānityaḥ | KVs_2,2.37 |
dvayos tu pravṛttyor abhāvāt | KVs_2,2.38 |
saṃkhyābhāvāt | KVs_2,2.39 |
prathamāśabdāt | KVs_2,2.40 |
sampratipattibhāvāc ca | KVs_2,2.41 |
sandigdhāḥ satibahutve | KVs_2,2.42 |
saṃkhyābhāvaḥ sāmānyataḥ | KVs_2,2.43 |

prasiddhā indriyārthāḥ | KVs_3,1.1 |

indriyārthaprasiddhir indriyārthebhyo 'rthāntaratve hetuḥ | KVs_3,1.2 |

so 'napadeśaḥ | KVs_3,1.3 |

kāraṇājñānāt | KVs_3,1.4 |

kāryājñānāt | KVs_3,1.5 |

ajñānāc ca | KVs_3,1.6 |

anya eva hetur ity anapadeśaḥ | KVs_3,1.7 |

saṃyogi samavāyy ekārthasamavāyi virodhi ca, kāryaṃ kāryāntarasya, kāraṇaṃ kāraṇāntarasya, virodhy abhūtaṃ bhūtasya, bhūtam abhūtasya, abhūtam abhūtasya, bhūtaṃ bhūtasya | KVs_3,1.8 |

prasiddhapūrvakatvād apadeśasya | KVs_3,1.9 |

aprasiddho 'napadeśaḥ | KVs_3,1.10 |

asan sandigdhaś cānapadeśaḥ | KVs_3,1.11 |

viṣāṇī tasmād aśvo viṣāṇī tasmād gaur iti ca | KVs_3,1.12 |

ātmendriyamano'rthasannikarṣād yan niṣpadyate tad anyat | KVs_3,1.13 |

pravṛttinivṛttī ca pratyagātmani dṛṣṭe paratra liṅgam | KVs_3,1.14 |

ātmendriyārthasannikarṣe jñānasyābhāvo bhāvaś ca manaso liṅgam | KVs_3,2.1 |

dravyatvanityatve vāyunā vyākhyāte | KVs_3,2.2 |

prayatnāyaugapadyāj jñānāyaugapadyāc caikaṃ manaḥ | KVs_3,2.3 |

prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaś cety ātmaliṅgāni | KVs_3,2.4 |

dravyatvanityatve vāyunā vyākhyāte | KVs_3,2.5 |

yajñadatta iti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate | KVs_3,2.6 |

sāmānyatodṛṣṭāc cāviśeṣaḥ | KVs_3,2.7 |

tasmād āgamikam | KVs_3,2.8 |

aham iti śabdavyatirekān nāgamikam | KVs_3,2.9 |

yadi ca dṛṣṭapratyakṣo 'haṃ devadatto 'haṃ yajñadatta iti | KVs_3,2.10 |

devadatto gacchati viṣṇumitro gacchatīti copacārāc charīrapratyakṣaḥ | KVs_3,2.11 |

sandigdhas tūpacāraḥ | KVs_3,2.12 |

aham iti pratyagātmani bhāvāt paratrābhāvād arthāntarapratyakṣaḥ | KVs_3,2.13 |

na tu śarīraviśeṣād yajñadattaviṣṇumitrayor jñānaviśeṣaḥ | KVs_3,2.14 |

sukhaduḥkhajñānaniṣpattyaviśeṣād aikātmyam | KVs_3,2.15 |

nānā vyavasthātaḥ | KVs_3,2.16 |

śāstrasāmarthyāc ca | KVs_3,2.17 |

sad akāraṇavat tan nityam | KVs_4,1.1 |

tasya kāryaṃ liṅgam | KVs_4,1.2 |

kāraṇabhāvād dhi kāryabhāvaḥ | KVs_4,1.3 |

anityam iti ca viśeṣapratiṣedhabhāvaḥ | KVs_4,1.4 |

avidyā ca | KVs_4,1.5 |

mahaty anekadravyavattvād rūpāc copalabdhiḥ | KVs_4,1.6 |

adravyavattvāt paramāṇāv anupalabdhiḥ | KVs_4,1.7 |

rūpasaṃskārābhāvād vāyāv anupalabdhiḥ | KVs_4,1.8 |

anekadravyeṇa dravyeṇa samavāyād rūpaviśeṣāc copalabdhiḥ | KVs_4,1.9 |

etena rasagandhasparśeṣu jñānaṃ vyākhyātam | KVs_4,1.10 |

tadabhāvād avyabhicāraḥ | KVs_4,1.11 |

saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma ca rūpidravyasamavāyāc cākṣuṣāṇi | KVs_4,1.12 |

arūpiṣv acākṣuṣatvāt | KVs_4,1.13 |

etena guṇatve bhāve ca sarvendriyajñānaṃ vyākhyātam | KVs_4,1.14 |

pratyakṣāpratyakṣāṇām apratyakṣatvāt saṃyogasya pañcātmakaṃ na vidyate | KVs_4,2.1 |

guṇāntarāprādurbhāvāc ca tryātmakam api na | KVs_4,2.2 |

ātmasaṃyogas tv avipratiṣiddho mithaḥ pañcānām | KVs_4,2.3 |

anekadeśapūrvakatvāt | KVs_4,2.4 |

dharmaviśeṣāt | KVs_4,2.5 |

kāryaviśeṣāt | KVs_4,2.6 |

samākhyābhāvāt | KVs_4,2.7 |

saṃjñādimattvāt | KVs_4,2.8 |

santy ayonijā vedaliṅgāc ca | KVs_4,2.9 |

ātmasaṃyogaprayatnābhyāṃ haste karma | KVs_5,1.1 |

tathā musalakarma hastasaṃyogāc ca | KVs_5,1.2 |

abhighātaje musalakarmaṇi vyatirekād akāraṇaṃ hastasaṃyogaḥ | KVs_5,1.3 |

tathātmasaṃyogo hastamusalakarmaṇi | KVs_5,1.4 |

musalābhighātāt tu musalasaṃyogād dhaste karma | KVs_5,1.5 |

tathātmakarma hastasaṃyogāc ca | KVs_5,1.6 |

saṃyogābhāve gurutvāt patanam | KVs_5,1.7 |

nodanaviśeṣābhāvād nordhvaṃ na tiryag gamanam | KVs_5,1.8 |

prayatnaviśeṣān nodanaviśeṣaḥ | KVs_5,1.9 |

nodanaviśeṣād udasanaviśeṣaḥ | KVs_5,1.10 |

hastakarmaṇā dārakakarma vyākhyātam | KVs_5,1.11 |

tathā dagdhasya visphoṭanam | KVs_5,1.12 |

prayatnābhāve gurutvāt suptasya patanam | KVs_5,1.13 |

tṛṇakarma vāyusaṃyogāt | KVs_5,1.14 |

maṇigamanaṃ sūcyabhisarpaṇam ity adṛṣṭakāritāni | KVs_5,1.15 |

iṣāv ayugapat saṃyogaviśeṣāḥ karmānyatve hetuḥ | KVs_5,1.16 |

nodanād ādyam iṣoḥ karma karmakāritāc ca saṃskārād uttaraṃ tathottaram uttaraṃ ca | KVs_5,1.17 |

saṃskārābhāve gurutvāt patanam | KVs_5,1.18 |

nodanād abhighātāt saṃyuktasaṃyogāc ca pṛthivyāṃ karma | KVs_5,2.1 |

tad viśeṣeṇādṛṣṭakāritam | KVs_5,2.2 |

apāṃ saṃyogābhāve gurutvāt patanam | KVs_5,2.3 |

tad viśeṣeṇādṛṣṭakāritam | KVs_5,2.4 |

dravatvāt syandanam | KVs_5,2.5 |

nāḍyā vāyusaṃyogād ārohaṇam | KVs_5,2.6 |

nodanāt pīḍanāt saṃyuktasaṃyogāc ca | KVs_5,2.7 |

vṛkṣābhisarpaṇam ity adṛṣṭakāritam | KVs_5,2.8 |

apāṃ saṅghāto vilayanaṃ ca tejasaḥ saṃyogāt | KVs_5,2.9 |

tatrāvasphūrjathur liṅgam | KVs_5,2.10 |

vaidikaṃ ca | KVs_5,2.11 |

apāṃ saṃyogād vibhāgāc ca stanayitnuḥ | KVs_5,2.12 |

pṛthivīkarmaṇā tejaḥkarma vāyukarma ca vyākhyātam | KVs_5,2.13 |

agner ūrdhvajvalanaṃ vāyoś ca tiryagpavanam aṇumanasoś cādyaṃ karmety adṛṣṭakāritāni | KVs_5,2.14 |

hastakarmaṇā manasaḥ karma vyākhyātam | KVs_5,2.15 |

ātmendriyamano'rthasannikarṣāt sukhaduḥkhe tadanārambhaḥ | KVs_5,2.16 |

ātmasthe manasi saśarīrasya sukhaduḥkhābhāvaḥ sa yogaḥ | KVs_5,2.17 |

kāyakarmaṇātmakarma vyākhyātam | KVs_5,2.18 |

apasarpaṇam upasarpaṇam aśitapītasaṃyogaḥ kāryāntarasaṃyogāś cety adṛṣṭakāritāni | KVs_5,2.19 |

tadabhāve saṃyogābhāvo 'prādurbhāvaḥ sa mokṣaḥ | KVs_5,2.20 |

dravyaguṇakarmavaidharmyād bhāvābhāvamātraṃ tamaḥ | KVs_5,2.21 |

tejaso dravyāntareṇāvaraṇāc ca | KVs_5,2.22 |

dikkālāv ākāśaṃ ca kriyāvadbhyo vaidharmyān niṣkriyāṇi | KVs_5,2.23 |

etena karmāṇi guṇāś ca vyākhyātāḥ | KVs_5,2.24 |

niṣkriyāṇāṃ samavāyaḥ karmabhyaḥ pratiṣiddhaḥ | KVs_5,2.25 |

kāraṇaṃ tv asamavāyino guṇāḥ | KVs_5,2.26 |

guṇair dig vyākhyātā | KVs_5,2.27 |

kāraṇena kālaḥ | KVs_5,2.28 |

buddhipūrvā vākyakṛtir vede | KVs_6,1.1 |

na cāsmadbuddhibhyo liṅgam ṛṣeḥ | KVs_6,1.2 |

tathā brāhmaṇe saṃjñākarmasiddhir liṅgam | KVs_6,1.3 |

buddhipūrvo dadātiḥ | KVs_6,1.4 |

tathā pratigrahaḥ | KVs_6,1.5 |

tayoḥ kramo yathānitaretarāṅgabhūtānām | KVs_6,1.6 |

ātmaguṇeṣv ātmāntaraguṇānām akāraṇatvāt | KVs_6,1.7 |

aduṣṭabhojanāt samabhivyāhārato 'bhyudayaḥ | KVs_6,1.8 |

tad duṣṭabhojane na vidyate | KVs_6,1.9 |

duṣṭaṃ hiṃsāyām | KVs_6,1.10 |

samabhivyāhārato doṣaḥ | KVs_6,1.11 |

tad aduṣṭe na vidyate | KVs_6,1.12 |

viśiṣṭe pravṛttiḥ | KVs_6,1.13 |

same hīne cāpravṛttiḥ | KVs_6,1.14 |

etena hīnasamaviśiṣtadhārmikebhyaḥ parādānaṃ vyākhyātam | KVs_6,1.15 |

tathā viruddhānāṃ tyāgaḥ | KVs_6,1.16 |

sama ātmatyāgaḥ paratyāgo vā | KVs_6,1.17 |

viśiṣṭe ātmatyāgaḥ | KVs_6,1.18 |

dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo 'bhyudayāya.(C,V) (U dṛṣṭādṛṣṭaprayojanānāṃ dṛṣṭābhāve prayojanam abhyudayāya.) | KVs_6,2.1 |

abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāś cādṛṣṭāya | KVs_6,2.2 |

cāturāśramyam upadhāc cānupadhāc ca/ | KVs_6,2.3 | bhāvadoṣa upadhā | KVs_6,2.4 |
adoṣo 'nupadhā | KVs_6,2.5 |
iṣṭarūparasagandhasparśaṃ prokṣitam abhyukṣitaṃ ca tac chuci | KVs_6,2.6 |
aśucīti śucipratiṣedhaḥ | KVs_6,2.7 |
arthāntaraṃ ca | KVs_6,2.8 |
ayatasya śucibhojanād abhyudayo na vidyate yamābhāvāt | KVs_6,2.9 |
vidyate cānarthāntaratvād yamasya | KVs_6,2.10 |
asati cābhāvāt | KVs_6,2.11 |
sukhād rāgaḥ | KVs_6,2.12 |
tanmayatvāt | KVs_6,2.13 |
tṛpteḥ | KVs_6,2.14 |
adṛṣṭāt | KVs_6,2.15 |
jātiviśeṣāc ca rāgaviśeṣaḥ | KVs_6,2.16 |
icchādveṣapūrvikā dharmādharmayoḥ pravṛttiḥ | KVs_6,2.17 |
tataḥ saṃyogo vibhāgaś ca | KVs_6,2.18 |
ātmakarmasu mokṣo vyākhyātaḥ | KVs_6,2.19 |

uktā guṇāḥ | KVs_7,1.1 |

guṇalakṣaṇaṃ coktam | KVs_7,1.2 |

idam evaṃguṇam idam evaṃguṇam iti coktam | KVs_7,1.3 |

pṛthivyāṃ rūparasagandhasparśā dravyānityatvād anityāḥ | KVs_7,1.4 |

agnisaṃyogāc ca | KVs_7,1.5 |

guṇāntaraprādurbhāvāt | KVs_7,1.6 |

etena nityeṣv anityatvam uktam | KVs_7,1.7 |

apsu tejasi vāyau ca nityā dravyanityatvāt | KVs_7,1.8 |

anityeṣv anityā dravyānityatvāt | KVs_7,1.9 |

kāraṇaguṇapūrvāḥ pṛthivyāṃ pākajāś ca | KVs_7,1.10 |

apsu tejasi vāyau ca kāraṇaguṇapūrvāḥ pākajā na vidyante | KVs_7,1.11 |

aguṇavato dravyasya guṇārambhāt karmaguṇā aguṇāḥ | KVs_7,1.12 |

etena pākajā vyākhyātāḥ | KVs_7,1.13 |

ekadravyavattvāt | KVs_7,1.14 |

aṇor mahataś copalabdhyanupalabdhī nitye vyākhyāte | KVs_7,1.15 |

kāraṇabahutvāt kāraṇamahattvāt pracayaviśeṣāc ca mahat | KVs_7,1.16 |

tadviparītam aṇu | KVs_7,1.17 |

aṇu mahad iti tasmin viśeṣabhāvād viśeṣābhāvāc ca | KVs_7,1.18 |

ekakālatvāt | KVs_7,1.19 |

aṇutvamahattvayor aṇutvamahattvābhāvaḥ karmaguṇair vyākhyātaḥ | KVs_7,1.21 |

aṇutvamahattvābhyāṃ karmaguṇā aguṇāḥ | KVs_7,1.22 |

etena dīrghatvahrasvatve vyākhyāte | KVs_7,1.23 |

karmabhiḥ karmāṇi guṇair guṇāḥ | KVs_7,1.24 |

tad anitye | KVs_7,1.25 |

nityaṃ parimaṇḍalam | KVs_7,1.26 |

avidyā vidyāliṅgam | KVs_7,1.27 |

vibhavān mahān ākāśaḥ | KVs_7,1.28 |

tathā cātmā | KVs_7,1.29 |

tadabhāvād aṇu manaḥ | KVs_7,1.30 |

guṇair dig vyākhyātā | KVs_7,1.31 |

kāraṇena kālaḥ | KVs_7,1.32 |

rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam | KVs_7,2.1 |

tayor nityatvānityatve tejaso rūpasparśābhyāṃ vyākhyāte | KVs_7,2.2 |

niṣpattiś ca | KVs_7,2.3 |

ekatvapṛthaktvayor ekatvapṛthaktvābhāvo | KVs_7,2.4 |

karmabhiḥ karmāṇi guṇair guṇāḥ | KVs_7,2.5 |

niḥsaṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate | KVs_7,2.6 |

ekatvasyābhāvād bhāktaṃ na vidyate | KVs_7,2.7 |

kāryakāraṇaikatvapṛthaktvābhāvād ekatvapṛthaktve na vidyete | KVs_7,2.8 |

etad anityanitayor vyākhyātam | KVs_7,2.9 |

anyatarakarmaja ubhayakarmajaḥ saṃyogajaś ca saṃyogaḥ | KVs_7,2.10 |

etena vibhāgo vyākhyātaḥ | KVs_7,2.11 |

saṃyogavibhāgayoḥ saṃyogavibhāgābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.12 |

karmabhiḥ karmāṇi guṇair guṇāḥ | KVs_7,2.13 |

yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyete | KVs_7,2.14 |

guṇatvāt | KVs_7,2.15 |

guṇe ca bhāṣyate | KVs_7,2.16 |

niṣkriyatvāt | KVs_7,2.17 |

asati nāstīti ca prayogāt | KVs_7,2.18 |

śabdārthāv asaṃbaddhau | KVs_7,2.19 |

saṃyogino daṇḍāt samavāyino viṣāṇāc ca | KVs_7,2.20 |

dṛṣṭatvād ahetuḥ pratyayaḥ | KVs_7,2.21 |

tathā pratyayābhāvaḥ | KVs_7,2.22 |

saṃbaddhasaṃbandhād iti cet sandehaḥ | KVs_7,2.23 |

sāmayikaḥ śabdād arthapratyayaḥ | KVs_7,2.24 |

ekadikkālābhyāṃ sannikṛṣṭaviprakṛṣṭābhyāṃ param aparam | KVs_7,2.25 |

kāraṇaparatvāt kāraṇāparatvāc ca | KVs_7,2.26 |

paratvāparatvayoḥ paratvāparatvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.27 |

karmabhiḥ karmāṇi guṇair guṇāḥ | KVs_7,2.28 |

iheti yataḥ kāryakāraṇayoḥ sa samavāyaḥ | KVs_7,2.29 |

dravyatvaguṇatvakarmatvapratiṣedho bhāvena vyākhyātaḥ | KVs_7,2.30 |

tattvaṃ ca | KVs_7,2.31 |

dravyeṣu jñānaṃ vyākhyātam | KVs_8.1 |

mana ātmā ca | KVs_8.2 |

jñānanirdeśe jñānaniṣpattir uktā | KVs_8.3 |

guṇakarmasv asannikṛṣṭeṣu jñānaniṣpatter dravyaṃ kāraṇaṃ kāraṇakāraṇaṃ ca | KVs_8.4 |

sāmānyaviśeṣeṣu sāmānyaviśeṣābhāvāt tata eva jñānam | KVs_8.5 |

sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu | KVs_8.6 |

dravye dravyaguṇakarmāpekṣam | KVs_8.7 |

guṇakarmasu guṇakarmābhāvad guṇakarmāpekṣaṃ na vidyate | KVs_8.8 |

samavāyinaḥ śvaityāc chvaityabuddheḥ śvete buddhis te kāryakāraṇabhūte | KVs_8.9 |

dravyeṣv anitaretarakāraṇāt kāraṇāyaugapadyāt | KVs_8.10 |

tathā dravyaguṇakarmasu kāraṇāviśeṣāt | KVs_8.11 |

ayam eṣa kṛtaṃ tvayā bhojayāinam iti buddhyapekṣaṃ | KVs_8.12 |

dṛṣṭeṣu bhāvād adṛṣṭeṣv abhāvāt | KVs_8.13 |

artha iti dravyaguṇakarmasu | KVs_8.14 |

dravyeṣu pañcātmakaṃ pratyuktam | KVs_8.15 |

bhūyastvād gandhavattvāc ca pṛthivī gandhajñāne | KVs_8.16 |

tathāpas tejo vāyuś ca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāt | KVs_8.17 |

kriyāguṇavyapadeśābhāvād asat | KVs_9.1 |

sad asat | KVs_9.2 |

asataḥ sat kriyāguṇavyapadeśābhāvād arthāntaram (śabhāvād ?) | KVs_9.3 |

sac cāsat | KVs_9.4 |

yac cānyat satas tad apy asat | KVs_9.5 |

asad iti bhūtapratyakṣābhāvād bhūtasmṛter virodhipratyakṣatvāc ca jñānam | KVs_9.6 |

tathābāve bhāvapratyakṣatvāc ca | KVs_9.7 |

etenāghaṭo 'gaur adharmaś ca vyākhyātaḥ | KVs_9.8 |

abhūtaṃ nāstīty anarthāntaram | KVs_9.9 |

nāsti ghaṭo geha iti sato ghaṭasya gehasaṃyogapratiṣedhaḥ | KVs_9.10 |

nāsty anyaś candramā iti sāmānyāc candramasaḥ pratiṣedhaḥ | KVs_9.11 |

sad asator vaidharmyāt kārye sad asattā na | KVs_9.12 |

ātmany ātmamanasoḥ saṃyogaviśeṣād ātmapratyakṣam | KVs_9.13 |

tathā dravyāntareṣu | KVs_9.14 |

ātmendriyamano'rthasannikarṣāc ca | KVs_9.15 |

tatsamavāyāt karmaguṇeṣu | KVs_9.16 |

ātmasamavāyād ātmaguṇeṣu | KVs_9.17 |

asyedaṃ kāryaṃ kāraṇaṃ saṃbandhy ekārhtasamavāyi virodhi ceti laiṅgikam | KVs_9.18 |

etena śābdaṃ vyākhyātam | KVs_9.19 |

hetur apadeśo liṅgaṃ nimittaṃ pramāṇaṃ kāraṇam ity anarthāntaram | KVs_9.20 |

asyedam iti buddhyapekṣatvāt | KVs_9.21 |

ātmamanasoḥ saṃyogaviśeṣāt saṃskārāc ca smṛtiḥ | KVs_9.22 |

tathā svapnaḥ svapnāntikaṃ ca | KVs_9.23 |

dharmāc ca | KVs_9.24 |

indriyadoṣāt saṃskārāc cāvidyā | KVs_9.25 |

tad duṣṭaṃ jñānam | KVs_9.26 |

aduṣṭaṃ vidyā | KVs_9.27 |

ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ | KVs_9.28 |

ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo 'rthāntaratve hetus tadāśrayibhyaś ca guṇebhyaḥ | KVs_10.1 |

iṣṭāniṣṭakāraṇaviśeṣād virodhāc ca mithaḥ sukhaduḥkhayor arthāntarabhāvaḥ | KVs_10.2 |

saṃśayanirṇayayor arthāntarabhāvaś ca jñānāntaratve hetuḥ | KVs_10.3 |

tayor niṣpattiḥ pratyakṣalaiṅgikābhyāṃ jñānāntaratve hetuḥ | KVs_10.4 |

bhūtam iti pratyakṣaṃ vyākhyātam | KVs_10.5 |

bhaviṣyatīti kāryāntare dṛṣṭatvāt | KVs_10.6 |

tathā bhavatīti sāpekṣebhyo 'napekṣebhyaś ca | KVs_10.7 |

abhūd ity abhūtāt | KVs_10.8 |

sati ca kāryāsamavāyāt | KVs_10.9 |

ekārthasamavāyiṣu kāraṇāntareṣu darśanād ekadeśa ity ekasmin | KVs_10.10 |

śiraḥ pṛṣṭham udaraṃ pāṇir iti tadviśeṣebhyaḥ | KVs_10.11 |

kāraṇam iti dravye kāryasamavāyāt | KVs_10.12 |

saṃyogāt vā | KVs_10.13 |

kāraṇasamavāyāt karmaṇi | KVs_10.14 |

tathā rūpe kāraṇakāraṇasamavāyāc ca | KVs_10.15 |

kāraṇasamavāyāt saṃyoge | KVs_10.16 |

tathā kāraṇākāraṇasamavāyāc ca | KVs_10.17 |

saṃyuktasamavāyād agner vaiśeṣikam | KVs_10.18 |

laiṅgikaṃ pramāṇaṃ vyākhyātam | KVs_10.19 |

dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo 'bhyudayāya (S omits dṛṣṭaprayojanānāṃ) | KVs_10.20 |

tadvacanād āmnāyaprāmāṇyam iti (U,S āmnāyasya prāmāṇyam) | KVs_10.21 |