Kanada: Vaisesikasutra

Input by Nozawa Masanobu




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








vaiśeṣikasūtram


athāto dharmaṃ vyākhyāsyāmaḥ | KVs_1,1.1 |
yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ | KVs_1,1.2 |
tadvacanād āmnāyaprāmāṇyam (U,V,BhV āmnāyasya prāmāṇyam) | KVs_1,1.3 |
pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi | KVs_1,1.4 |
rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ | KVs_1,1.5 |
utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ gamanam iti karmāṇi | KVs_1,1.6 |
sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ | KVs_1,1.7 |
dravyāṇi dravyāntaram ārabhante | KVs_1,1.8 |
guṇāś ca guṇāntaram | KVs_1,1.9 |
karma karmasādhyaṃ na vidyate | KVs_1,1.10 |
kāryāvirodhi dravyaṃ kāraṇāvirodhi ca | KVs_1,1.11 |
ubhaytathā guṇaḥ | KVs_1,1.12 |
kāryavirodhi karma | KVs_1,1.13 |
kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam | KVs_1,1.14 |
dravyāśrayy aguṇavān saṃyogavibhāgeṣv akāraṇam anapekṣa iti guṇalakṣaṇam | KVs_1,1.15 |
ekadravyam aguṇaṃ saṃyogavibhāgeṣv anapekṣaṃ kāraṇam iti karmalakṣaṇam | KVs_1,1.16 |
dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam | KVs_1,1.17 |
tathā guṇaḥ | KVs_1,1.18 |
saṃyogavibhāgānāṃ karma | KVs_1,1.19 |
na dravyāṇāṃ vyatirekāt | KVs_1,1.20 |
guṇavaidharmyān na karmaṇāṃ | KVs_1,1.21 |
dravyāṇāṃ dravyaṃ kāryaṃ sāmānyam | KVs_1,1.22 |
dvitvaprabhṛtayaś ca saṃkhyāḥ pṛthaktvaṃ saṃyogavibhāgāś ca | KVs_1,1.23 |
asamavāyāt sāmānyaṃ karma kāryaṃ na vidyate | KVs_1,1.24 |
saṃyogānāṃ dravyam | KVs_1,1.25 |
rūpānāṃ rūpam | KVs_1,1.26 |
gurutvaprayatnasaṃyogānām utkṣepaṇam | KVs_1,1.27 |
saṃyogavibhāgāḥ karmaṇām | KVs_1,1.28 |
kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇam uktam | KVs_1,1.29 |
kāraṇābhāvāt kāryābhāvaḥ | KVs_1,2.1 |
na tu kāryābhavāt kāraṇābhāvaḥ | KVs_1,2.2 |
sāmānyaṃ viśeṣa iti buddhyapekṣam | KVs_1,2.3 |
bhāvaḥ sāmānyam eva | KVs_1,2.4 |
dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāś ca | KVs_1,2.5 |
anyatrāntyebhyo viśeṣebhyaḥ | KVs_1,2.6 |
sad iti yato dravyaguṇakarmasu | KVs_1,2.7 |
dravyaguṇakarmabhyo 'rthāntaraṃ sattā | KVs_1,2.8 |
ekadravyavattvān na dravyam | KVs_1,2.9 |
guṇakarmasu ca bhāvān na karma na guṇaḥ | KVs_1,2.10 |
sāmānyaviśeṣābhāvāc ca | KVs_1,2.11 |
ekadravyavattvena dravyatvam uktam | KVs_1,2.12 |
sāmānyaviśeṣābhāvena ca | KVs_1,2.13 |
guṇe bhāvād guṇatvam uktam | KVs_1,2.14 |
sāmānyaviśeṣābhāvāc ca | KVs_1,2.15 |
karmaṇi bhāvāt karmatvam uktam | KVs_1,2.16 |
sāmānyaviśeṣābhāvāc ca | KVs_1,2.17 |
salliṅgāviśeṣād viśeṣaliṅgābhāvāc caiko bhāvaḥ | KVs_1,2.18 |

rūparasagandhasparśavatī pṛthivī | KVs_2,1.1 |
rūparasasparśavatya āpo dravāḥ snigdhāś ca | KVs_2,1.2 |
tejo rūpasparśavat | KVs_2,1.3 |
vāyuḥ sparśavān | KVs_2,1.4 |
ta ākāśe na vidyante | KVs_2,1.5 |
sarpirjatumadhūcchiṣṭānāṃ pārthivānām agnisaṃyogād dravatādbhiḥ sāmānyam | KVs_2,1.6 |
trapusīsaloharajatasuvarṇānāṃ taijasānām agnisaṃyogād dravatādbhiḥ sāmānyam | KVs_2,1.7 |
viṣāṇī kakudmān prāntevāladhiḥ sāsnāvān iti gotve dṛṣṭaṃ liṅgam | KVs_2,1.8 |
sparśaś ca | KVs_2,1.9 |
na ca dṛṣṭānāṃ sparśa ity adṛṣṭaliṅgo vāyuḥ | KVs_2,1.10 |
adravyavattvād dravyam (C,V,BhV U adravyavattvena) | KVs_2,1.11 |
kriyāvattvād guṇavattvāc ca (V omits) | KVs_2,1.12 |
adravyavattvena nityatvam uktam (C,BhV) (V adravyatvenānityam, U adravyatvena) | KVs_2,1.13 |
vāyor vāyusaṃmūrcchanaṃ nānātve liṅgam | KVs_2,1.14 |
vāyor iti sati snnikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate | KVs_2,1.15 |
sāmānyatodṛṣṭāc cāviśeṣaḥ | KVs_2,1.16 |
tasmād āgamikam | KVs_2,1.17 |
saṃjñākarma tv asmadviśiṣtānāṃ liṅgam | KVs_2,1.18 |
pratyakṣapūrvakatvāt saṃjñākarmaṇaḥ | KVs_2,1.19 |
niṣkramaṇaṃ praveśanam ity ākāśasya liṅgam | KVs_2,1.20 |
tad aliṅgam ekadravyavattvāt karmaṇaḥ | KVs_2,1.21 |
kāraṇāntarānukṜptivaidharmyāc ca | KVs_2,1.22 |
saṃyogād abhāvaḥ karmaṇaḥ | KVs_2,1.23 |
kāraṇaguṇapūrvaḥ kārye guṇo dṛṣṭaḥ kāryāntarāprādurbhāvāc ca śabdaḥ sparśavatām aguṇaḥ | KVs_2,1.24 |
paratra samavāyāt pratyakṣatvāc ca nātmaguṇo na manoguṇaḥ | KVs_2,1.25 |
liṅgam ākāśasya | KVs_2,1.26 |
dravyatvanityatve vāyunā vyākhyāte | KVs_2,1.27 |
28 tattvaṃ bhāvena | KVs_2,1 |
puṣpavastrayoḥ sati sannikarṣe gandhāntarāprādurbhāvo vastre gandhābhāvaliṅgam | KVs_2,2.1 |
etenāpsūṣṇatā vyākhyātā | KVs_2,2.2 |
vyavasthitaḥ pṛthivyāṃ gandhaḥ | KVs_2,2.3 |
tejasy uṣṇatā | KVs_2,2.4 |
apsu śītatā | KVs_2,2.5 |
aparasmin paraṃ yugapad ayugapac ciraṃ kṣipram iti kālaliṅgāni | KVs_2,2.6 |
dravyatvanityatve vāyunā vyākhyāte | KVs_2,2.7 |
tattvaṃ bhāvena | KVs_2,2.8 |
kāryaviśeṣeṇa nānātvam | KVs_2,2.9 |
nityeṣv abhāvād anityeṣu bhāvāt | KVs_2,2.10 |
kāraṇe kālākhyā | KVs_2,2.11 |
ita idam iti yatas tad diśo liṅgam | KVs_2,2.12 |
dravyatvanityatve vāyunā vyākhyāte | KVs_2,2.13 |
tattvaṃ bhāvena | KVs_2,2.14 |
kāryaviśeṣeṇa nānātvam | KVs_2,2.15 |
ādityasaṃyogād bhūtapūrvād bhaviṣyato bhūtāc ca prācī | KVs_2,2.16 |
tathā dakṣiṇā pratīcy udīci ca | KVs_2,2.17 |
etena digantarāṇi vyākhyātāni | KVs_2,2.18 |
sāmānyapratyakṣād viśeṣāpratyakṣād viśeṣasmṛteś ca saṃśayaḥ | KVs_2,2.19 |
dṛṣṭam adṛṣṭām | KVs_2,2.20 |
dṛṣṭaṃ ca dṛṣṭāvat | KVs_2,2.21 |
dṛṣṭaṃ yathādṛṣṭām ayathādṛṣṭām ubhayathādṛṣṭatvāt | KVs_2,2.22 |
vidyāvidyātaś ca saṃśayaḥ | KVs_2,2.23 |
śrotragrahaṇo yo 'rthaḥ sa śabdaḥ | KVs_2,2.24 |
tasmin dravyaṃ karma guṇa iti saṃśayaḥ | KVs_2,2.25 |
tulyajātīyeṣv arthāntarabhūteṣu ca viśeṣasyobhayathā dṛṣṭatvāt | KVs_2,2.26 |
ekadravyavattvān na dravyam | KVs_2,2.27 |
acākṣuṣatvān na karma | KVs_2,2.28 |
guṇasya sato 'pavargaḥ karmabhiḥ sādharmyam | KVs_2,2.29 |
sato liṅgābhāvāt | KVs_2,2.30 |
nityavaidharmyāt | KVs_2,2.31 |
kāryatvāt | KVs_2,2.32 |
abhāvāt | KVs_2,2.33 |
kāraṇo vikārāt | KVs_2,2.34 |
doṣāt | KVs_2,2.35 |
saṃyogād vibhāgāc chabdāc ca śabdaniṣpatteḥ | KVs_2,2.36 |
liṅgāc cānityaḥ | KVs_2,2.37 |
dvayos tu pravṛttyor abhāvāt | KVs_2,2.38 |
saṃkhyābhāvāt | KVs_2,2.39 |
prathamāśabdāt | KVs_2,2.40 |
sampratipattibhāvāc ca | KVs_2,2.41 |
sandigdhāḥ satibahutve | KVs_2,2.42 |
saṃkhyābhāvaḥ sāmānyataḥ | KVs_2,2.43 |

prasiddhā indriyārthāḥ | KVs_3,1.1 |
indriyārthaprasiddhir indriyārthebhyo 'rthāntaratve hetuḥ | KVs_3,1.2 |
so 'napadeśaḥ | KVs_3,1.3 |
kāraṇājñānāt | KVs_3,1.4 |
kāryājñānāt | KVs_3,1.5 |
ajñānāc ca | KVs_3,1.6 |
anya eva hetur ity anapadeśaḥ | KVs_3,1.7 |
saṃyogi samavāyy ekārthasamavāyi virodhi ca, kāryaṃ kāryāntarasya, kāraṇaṃ kāraṇāntarasya, virodhy abhūtaṃ bhūtasya, bhūtam abhūtasya, abhūtam abhūtasya, bhūtaṃ bhūtasya | KVs_3,1.8 |
prasiddhapūrvakatvād apadeśasya | KVs_3,1.9 |
aprasiddho 'napadeśaḥ | KVs_3,1.10 |
asan sandigdhaś cānapadeśaḥ | KVs_3,1.11 |
viṣāṇī tasmād aśvo viṣāṇī tasmād gaur iti ca | KVs_3,1.12 |
ātmendriyamano'rthasannikarṣād yan niṣpadyate tad anyat | KVs_3,1.13 |
pravṛttinivṛttī ca pratyagātmani dṛṣṭe paratra liṅgam | KVs_3,1.14 |
ātmendriyārthasannikarṣe jñānasyābhāvo bhāvaś ca manaso liṅgam | KVs_3,2.1 |
dravyatvanityatve vāyunā vyākhyāte | KVs_3,2.2 |
prayatnāyaugapadyāj jñānāyaugapadyāc caikaṃ manaḥ | KVs_3,2.3 |
prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaś cety ātmaliṅgāni | KVs_3,2.4 |
dravyatvanityatve vāyunā vyākhyāte | KVs_3,2.5 |
yajñadatta iti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate | KVs_3,2.6 |
sāmānyatodṛṣṭāc cāviśeṣaḥ | KVs_3,2.7 |
tasmād āgamikam | KVs_3,2.8 |
aham iti śabdavyatirekān nāgamikam | KVs_3,2.9 |
yadi ca dṛṣṭapratyakṣo 'haṃ devadatto 'haṃ yajñadatta iti | KVs_3,2.10 |
devadatto gacchati viṣṇumitro gacchatīti copacārāc charīrapratyakṣaḥ | KVs_3,2.11 |
sandigdhas tūpacāraḥ | KVs_3,2.12 |
aham iti pratyagātmani bhāvāt paratrābhāvād arthāntarapratyakṣaḥ | KVs_3,2.13 |
na tu śarīraviśeṣād yajñadattaviṣṇumitrayor jñānaviśeṣaḥ | KVs_3,2.14 |
sukhaduḥkhajñānaniṣpattyaviśeṣād aikātmyam | KVs_3,2.15 |
nānā vyavasthātaḥ | KVs_3,2.16 |
śāstrasāmarthyāc ca | KVs_3,2.17 |

sad akāraṇavat tan nityam | KVs_4,1.1 |
tasya kāryaṃ liṅgam | KVs_4,1.2 |
kāraṇabhāvād dhi kāryabhāvaḥ | KVs_4,1.3 |
anityam iti ca viśeṣapratiṣedhabhāvaḥ | KVs_4,1.4 |
avidyā ca | KVs_4,1.5 |
mahaty anekadravyavattvād rūpāc copalabdhiḥ | KVs_4,1.6 |
adravyavattvāt paramāṇāv anupalabdhiḥ | KVs_4,1.7 |
rūpasaṃskārābhāvād vāyāv anupalabdhiḥ | KVs_4,1.8 |
anekadravyeṇa dravyeṇa samavāyād rūpaviśeṣāc copalabdhiḥ | KVs_4,1.9 |
etena rasagandhasparśeṣu jñānaṃ vyākhyātam | KVs_4,1.10 |
tadabhāvād avyabhicāraḥ | KVs_4,1.11 |
saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma ca rūpidravyasamavāyāc cākṣuṣāṇi | KVs_4,1.12 |
arūpiṣv acākṣuṣatvāt | KVs_4,1.13 |
etena guṇatve bhāve ca sarvendriyajñānaṃ vyākhyātam | KVs_4,1.14 |
pratyakṣāpratyakṣāṇām apratyakṣatvāt saṃyogasya pañcātmakaṃ na vidyate | KVs_4,2.1 |
guṇāntarāprādurbhāvāc ca tryātmakam api na | KVs_4,2.2 |
ātmasaṃyogas tv avipratiṣiddho mithaḥ pañcānām | KVs_4,2.3 |
anekadeśapūrvakatvāt | KVs_4,2.4 |
dharmaviśeṣāt | KVs_4,2.5 |
kāryaviśeṣāt | KVs_4,2.6 |
samākhyābhāvāt | KVs_4,2.7 |
saṃjñādimattvāt | KVs_4,2.8 |
santy ayonijā vedaliṅgāc ca | KVs_4,2.9 |

ātmasaṃyogaprayatnābhyāṃ haste karma | KVs_5,1.1 |
tathā musalakarma hastasaṃyogāc ca | KVs_5,1.2 |
abhighātaje musalakarmaṇi vyatirekād akāraṇaṃ hastasaṃyogaḥ | KVs_5,1.3 |
tathātmasaṃyogo hastamusalakarmaṇi | KVs_5,1.4 |
musalābhighātāt tu musalasaṃyogād dhaste karma | KVs_5,1.5 |
tathātmakarma hastasaṃyogāc ca | KVs_5,1.6 |
saṃyogābhāve gurutvāt patanam | KVs_5,1.7 |
nodanaviśeṣābhāvād nordhvaṃ na tiryag gamanam | KVs_5,1.8 |
prayatnaviśeṣān nodanaviśeṣaḥ | KVs_5,1.9 |
nodanaviśeṣād udasanaviśeṣaḥ | KVs_5,1.10 |
hastakarmaṇā dārakakarma vyākhyātam | KVs_5,1.11 |
tathā dagdhasya visphoṭanam | KVs_5,1.12 |
prayatnābhāve gurutvāt suptasya patanam | KVs_5,1.13 |
tṛṇakarma vāyusaṃyogāt | KVs_5,1.14 |
maṇigamanaṃ sūcyabhisarpaṇam ity adṛṣṭakāritāni | KVs_5,1.15 |
iṣāv ayugapat saṃyogaviśeṣāḥ karmānyatve hetuḥ | KVs_5,1.16 |
nodanād ādyam iṣoḥ karma karmakāritāc ca saṃskārād uttaraṃ tathottaram uttaraṃ ca | KVs_5,1.17 |
saṃskārābhāve gurutvāt patanam | KVs_5,1.18 |
nodanād abhighātāt saṃyuktasaṃyogāc ca pṛthivyāṃ karma | KVs_5,2.1 |
tad viśeṣeṇādṛṣṭakāritam | KVs_5,2.2 |
apāṃ saṃyogābhāve gurutvāt patanam | KVs_5,2.3 |
tad viśeṣeṇādṛṣṭakāritam | KVs_5,2.4 |
dravatvāt syandanam | KVs_5,2.5 |
nāḍyā vāyusaṃyogād ārohaṇam | KVs_5,2.6 |
nodanāt pīḍanāt saṃyuktasaṃyogāc ca | KVs_5,2.7 |
vṛkṣābhisarpaṇam ity adṛṣṭakāritam | KVs_5,2.8 |
apāṃ saṅghāto vilayanaṃ ca tejasaḥ saṃyogāt | KVs_5,2.9 |
tatrāvasphūrjathur liṅgam | KVs_5,2.10 |
vaidikaṃ ca | KVs_5,2.11 |
apāṃ saṃyogād vibhāgāc ca stanayitnuḥ | KVs_5,2.12 |
pṛthivīkarmaṇā tejaḥkarma vāyukarma ca vyākhyātam | KVs_5,2.13 |
agner ūrdhvajvalanaṃ vāyoś ca tiryagpavanam aṇumanasoś cādyaṃ karmety adṛṣṭakāritāni | KVs_5,2.14 |
hastakarmaṇā manasaḥ karma vyākhyātam | KVs_5,2.15 |
ātmendriyamano'rthasannikarṣāt sukhaduḥkhe tadanārambhaḥ | KVs_5,2.16 |
ātmasthe manasi saśarīrasya sukhaduḥkhābhāvaḥ sa yogaḥ | KVs_5,2.17 |
kāyakarmaṇātmakarma vyākhyātam | KVs_5,2.18 |
apasarpaṇam upasarpaṇam aśitapītasaṃyogaḥ kāryāntarasaṃyogāś cety adṛṣṭakāritāni | KVs_5,2.19 |
tadabhāve saṃyogābhāvo 'prādurbhāvaḥ sa mokṣaḥ | KVs_5,2.20 |
dravyaguṇakarmavaidharmyād bhāvābhāvamātraṃ tamaḥ | KVs_5,2.21 |
tejaso dravyāntareṇāvaraṇāc ca | KVs_5,2.22 |
dikkālāv ākāśaṃ ca kriyāvadbhyo vaidharmyān niṣkriyāṇi | KVs_5,2.23 |
etena karmāṇi guṇāś ca vyākhyātāḥ | KVs_5,2.24 |
niṣkriyāṇāṃ samavāyaḥ karmabhyaḥ pratiṣiddhaḥ | KVs_5,2.25 |
kāraṇaṃ tv asamavāyino guṇāḥ | KVs_5,2.26 |
guṇair dig vyākhyātā | KVs_5,2.27 |
kāraṇena kālaḥ | KVs_5,2.28 |

buddhipūrvā vākyakṛtir vede | KVs_6,1.1 |
na cāsmadbuddhibhyo liṅgam ṛṣeḥ | KVs_6,1.2 |
tathā brāhmaṇe saṃjñākarmasiddhir liṅgam | KVs_6,1.3 |
buddhipūrvo dadātiḥ | KVs_6,1.4 |
tathā pratigrahaḥ | KVs_6,1.5 |
tayoḥ kramo yathānitaretarāṅgabhūtānām | KVs_6,1.6 |
ātmaguṇeṣv ātmāntaraguṇānām akāraṇatvāt | KVs_6,1.7 |
aduṣṭabhojanāt samabhivyāhārato 'bhyudayaḥ | KVs_6,1.8 |
tad duṣṭabhojane na vidyate | KVs_6,1.9 |
duṣṭaṃ hiṃsāyām | KVs_6,1.10 |
samabhivyāhārato doṣaḥ | KVs_6,1.11 |
tad aduṣṭe na vidyate | KVs_6,1.12 |
viśiṣṭe pravṛttiḥ | KVs_6,1.13 |
same hīne cāpravṛttiḥ | KVs_6,1.14 |
etena hīnasamaviśiṣtadhārmikebhyaḥ parādānaṃ vyākhyātam | KVs_6,1.15 |
tathā viruddhānāṃ tyāgaḥ | KVs_6,1.16 |
sama ātmatyāgaḥ paratyāgo vā | KVs_6,1.17 |
viśiṣṭe ātmatyāgaḥ | KVs_6,1.18 |
dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo 'bhyudayāya.(C,V) (U dṛṣṭādṛṣṭaprayojanānāṃ dṛṣṭābhāve prayojanam abhyudayāya.) | KVs_6,2.1 |
abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāś cādṛṣṭāya | KVs_6,2.2 |
cāturāśramyam upadhāc cānupadhāc ca/ | KVs_6,2.3 |
bhāvadoṣa upadhā | KVs_6,2.4 |
adoṣo 'nupadhā | KVs_6,2.5 |
iṣṭarūparasagandhasparśaṃ prokṣitam abhyukṣitaṃ ca tac chuci | KVs_6,2.6 |
aśucīti śucipratiṣedhaḥ | KVs_6,2.7 |
arthāntaraṃ ca | KVs_6,2.8 |
ayatasya śucibhojanād abhyudayo na vidyate yamābhāvāt | KVs_6,2.9 |
vidyate cānarthāntaratvād yamasya | KVs_6,2.10 |
asati cābhāvāt | KVs_6,2.11 |
sukhād rāgaḥ | KVs_6,2.12 |
tanmayatvāt | KVs_6,2.13 |
tṛpteḥ | KVs_6,2.14 |
adṛṣṭāt | KVs_6,2.15 |
jātiviśeṣāc ca rāgaviśeṣaḥ | KVs_6,2.16 |
icchādveṣapūrvikā dharmādharmayoḥ pravṛttiḥ | KVs_6,2.17 |
tataḥ saṃyogo vibhāgaś ca | KVs_6,2.18 |
ātmakarmasu mokṣo vyākhyātaḥ | KVs_6,2.19 |

uktā guṇāḥ | KVs_7,1.1 |
guṇalakṣaṇaṃ coktam | KVs_7,1.2 |
idam evaṃguṇam idam evaṃguṇam iti coktam | KVs_7,1.3 |
pṛthivyāṃ rūparasagandhasparśā dravyānityatvād anityāḥ | KVs_7,1.4 |
agnisaṃyogāc ca | KVs_7,1.5 |
guṇāntaraprādurbhāvāt | KVs_7,1.6 |
etena nityeṣv anityatvam uktam | KVs_7,1.7 |
apsu tejasi vāyau ca nityā dravyanityatvāt | KVs_7,1.8 |
anityeṣv anityā dravyānityatvāt | KVs_7,1.9 |
kāraṇaguṇapūrvāḥ pṛthivyāṃ pākajāś ca | KVs_7,1.10 |
apsu tejasi vāyau ca kāraṇaguṇapūrvāḥ pākajā na vidyante | KVs_7,1.11 |
aguṇavato dravyasya guṇārambhāt karmaguṇā aguṇāḥ | KVs_7,1.12 |
etena pākajā vyākhyātāḥ | KVs_7,1.13 |
ekadravyavattvāt | KVs_7,1.14 |
aṇor mahataś copalabdhyanupalabdhī nitye vyākhyāte | KVs_7,1.15 |
kāraṇabahutvāt kāraṇamahattvāt pracayaviśeṣāc ca mahat | KVs_7,1.16 |
tadviparītam aṇu | KVs_7,1.17 |
aṇu mahad iti tasmin viśeṣabhāvād viśeṣābhāvāc ca | KVs_7,1.18 |
ekakālatvāt | KVs_7,1.19 |
aṇutvamahattvayor aṇutvamahattvābhāvaḥ karmaguṇair vyākhyātaḥ | KVs_7,1.21 |
aṇutvamahattvābhyāṃ karmaguṇā aguṇāḥ | KVs_7,1.22 |
etena dīrghatvahrasvatve vyākhyāte | KVs_7,1.23 |
karmabhiḥ karmāṇi guṇair guṇāḥ | KVs_7,1.24 |
tad anitye | KVs_7,1.25 |
nityaṃ parimaṇḍalam | KVs_7,1.26 |
avidyā vidyāliṅgam | KVs_7,1.27 |
vibhavān mahān ākāśaḥ | KVs_7,1.28 |
tathā cātmā | KVs_7,1.29 |
tadabhāvād aṇu manaḥ | KVs_7,1.30 |
guṇair dig vyākhyātā | KVs_7,1.31 |
kāraṇena kālaḥ | KVs_7,1.32 |
rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam | KVs_7,2.1 |
tayor nityatvānityatve tejaso rūpasparśābhyāṃ vyākhyāte | KVs_7,2.2 |
niṣpattiś ca | KVs_7,2.3 |
ekatvapṛthaktvayor ekatvapṛthaktvābhāvo | KVs_7,2.4 |
karmabhiḥ karmāṇi guṇair guṇāḥ | KVs_7,2.5 |
niḥsaṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate | KVs_7,2.6 |
ekatvasyābhāvād bhāktaṃ na vidyate | KVs_7,2.7 |
kāryakāraṇaikatvapṛthaktvābhāvād ekatvapṛthaktve na vidyete | KVs_7,2.8 |
etad anityanitayor vyākhyātam | KVs_7,2.9 |
anyatarakarmaja ubhayakarmajaḥ saṃyogajaś ca saṃyogaḥ | KVs_7,2.10 |
etena vibhāgo vyākhyātaḥ | KVs_7,2.11 |
saṃyogavibhāgayoḥ saṃyogavibhāgābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.12 |
karmabhiḥ karmāṇi guṇair guṇāḥ | KVs_7,2.13 |
yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyete | KVs_7,2.14 |
guṇatvāt | KVs_7,2.15 |
guṇe ca bhāṣyate | KVs_7,2.16 |
niṣkriyatvāt | KVs_7,2.17 |
asati nāstīti ca prayogāt | KVs_7,2.18 |
śabdārthāv asaṃbaddhau | KVs_7,2.19 |
saṃyogino daṇḍāt samavāyino viṣāṇāc ca | KVs_7,2.20 |
dṛṣṭatvād ahetuḥ pratyayaḥ | KVs_7,2.21 |
tathā pratyayābhāvaḥ | KVs_7,2.22 |
saṃbaddhasaṃbandhād iti cet sandehaḥ | KVs_7,2.23 |
sāmayikaḥ śabdād arthapratyayaḥ | KVs_7,2.24 |
ekadikkālābhyāṃ sannikṛṣṭaviprakṛṣṭābhyāṃ param aparam | KVs_7,2.25 |
kāraṇaparatvāt kāraṇāparatvāc ca | KVs_7,2.26 |
paratvāparatvayoḥ paratvāparatvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.27 |
karmabhiḥ karmāṇi guṇair guṇāḥ | KVs_7,2.28 |
iheti yataḥ kāryakāraṇayoḥ sa samavāyaḥ | KVs_7,2.29 |
dravyatvaguṇatvakarmatvapratiṣedho bhāvena vyākhyātaḥ | KVs_7,2.30 |
tattvaṃ ca | KVs_7,2.31 |

dravyeṣu jñānaṃ vyākhyātam | KVs_8.1 |
mana ātmā ca | KVs_8.2 |
jñānanirdeśe jñānaniṣpattir uktā | KVs_8.3 |
guṇakarmasv asannikṛṣṭeṣu jñānaniṣpatter dravyaṃ kāraṇaṃ kāraṇakāraṇaṃ ca | KVs_8.4 |
sāmānyaviśeṣeṣu sāmānyaviśeṣābhāvāt tata eva jñānam | KVs_8.5 |
sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu | KVs_8.6 |
dravye dravyaguṇakarmāpekṣam | KVs_8.7 |
guṇakarmasu guṇakarmābhāvad guṇakarmāpekṣaṃ na vidyate | KVs_8.8 |
samavāyinaḥ śvaityāc chvaityabuddheḥ śvete buddhis te kāryakāraṇabhūte | KVs_8.9 |
dravyeṣv anitaretarakāraṇāt kāraṇāyaugapadyāt | KVs_8.10 |
tathā dravyaguṇakarmasu kāraṇāviśeṣāt | KVs_8.11 |
ayam eṣa kṛtaṃ tvayā bhojayāinam iti buddhyapekṣaṃ | KVs_8.12 |
dṛṣṭeṣu bhāvād adṛṣṭeṣv abhāvāt | KVs_8.13 |
artha iti dravyaguṇakarmasu | KVs_8.14 |
dravyeṣu pañcātmakaṃ pratyuktam | KVs_8.15 |
bhūyastvād gandhavattvāc ca pṛthivī gandhajñāne | KVs_8.16 |
tathāpas tejo vāyuś ca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāt | KVs_8.17 |

kriyāguṇavyapadeśābhāvād asat | KVs_9.1 |
sad asat | KVs_9.2 |
asataḥ sat kriyāguṇavyapadeśābhāvād arthāntaram (śabhāvād ?) | KVs_9.3 |
sac cāsat | KVs_9.4 |
yac cānyat satas tad apy asat | KVs_9.5 |
asad iti bhūtapratyakṣābhāvād bhūtasmṛter virodhipratyakṣatvāc ca jñānam | KVs_9.6 |
tathābāve bhāvapratyakṣatvāc ca | KVs_9.7 |
etenāghaṭo 'gaur adharmaś ca vyākhyātaḥ | KVs_9.8 |
abhūtaṃ nāstīty anarthāntaram | KVs_9.9 |
nāsti ghaṭo geha iti sato ghaṭasya gehasaṃyogapratiṣedhaḥ | KVs_9.10 |
nāsty anyaś candramā iti sāmānyāc candramasaḥ pratiṣedhaḥ | KVs_9.11 |
sad asator vaidharmyāt kārye sad asattā na | KVs_9.12 |
ātmany ātmamanasoḥ saṃyogaviśeṣād ātmapratyakṣam | KVs_9.13 |
tathā dravyāntareṣu | KVs_9.14 |
ātmendriyamano'rthasannikarṣāc ca | KVs_9.15 |
tatsamavāyāt karmaguṇeṣu | KVs_9.16 |
ātmasamavāyād ātmaguṇeṣu | KVs_9.17 |
asyedaṃ kāryaṃ kāraṇaṃ saṃbandhy ekārhtasamavāyi virodhi ceti laiṅgikam | KVs_9.18 |
etena śābdaṃ vyākhyātam | KVs_9.19 |
hetur apadeśo liṅgaṃ nimittaṃ pramāṇaṃ kāraṇam ity anarthāntaram | KVs_9.20 |
asyedam iti buddhyapekṣatvāt | KVs_9.21 |
ātmamanasoḥ saṃyogaviśeṣāt saṃskārāc ca smṛtiḥ | KVs_9.22 |
tathā svapnaḥ svapnāntikaṃ ca | KVs_9.23 |
dharmāc ca | KVs_9.24 |
indriyadoṣāt saṃskārāc cāvidyā | KVs_9.25 |
tad duṣṭaṃ jñānam | KVs_9.26 |
aduṣṭaṃ vidyā | KVs_9.27 |
ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ | KVs_9.28 |

ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo 'rthāntaratve hetus tadāśrayibhyaś ca guṇebhyaḥ | KVs_10.1 |
iṣṭāniṣṭakāraṇaviśeṣād virodhāc ca mithaḥ sukhaduḥkhayor arthāntarabhāvaḥ | KVs_10.2 |
saṃśayanirṇayayor arthāntarabhāvaś ca jñānāntaratve hetuḥ | KVs_10.3 |
tayor niṣpattiḥ pratyakṣalaiṅgikābhyāṃ jñānāntaratve hetuḥ | KVs_10.4 |
bhūtam iti pratyakṣaṃ vyākhyātam | KVs_10.5 |
bhaviṣyatīti kāryāntare dṛṣṭatvāt | KVs_10.6 |
tathā bhavatīti sāpekṣebhyo 'napekṣebhyaś ca | KVs_10.7 |
abhūd ity abhūtāt | KVs_10.8 |
sati ca kāryāsamavāyāt | KVs_10.9 |
ekārthasamavāyiṣu kāraṇāntareṣu darśanād ekadeśa ity ekasmin | KVs_10.10 |
śiraḥ pṛṣṭham udaraṃ pāṇir iti tadviśeṣebhyaḥ | KVs_10.11 |
kāraṇam iti dravye kāryasamavāyāt | KVs_10.12 |
saṃyogāt vā | KVs_10.13 |
kāraṇasamavāyāt karmaṇi | KVs_10.14 |
tathā rūpe kāraṇakāraṇasamavāyāc ca | KVs_10.15 |
kāraṇasamavāyāt saṃyoge | KVs_10.16 |
tathā kāraṇākāraṇasamavāyāc ca | KVs_10.17 |
saṃyuktasamavāyād agner vaiśeṣikam | KVs_10.18 |
laiṅgikaṃ pramāṇaṃ vyākhyātam | KVs_10.19 |
dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo 'bhyudayāya (S omits dṛṣṭaprayojanānāṃ) | KVs_10.20 |
tadvacanād āmnāyaprāmāṇyam iti (U,S āmnāyasya prāmāṇyam) | KVs_10.21 |