Kṣemendra: Kalāvilāsa

Header

This file is an html transformation of sa_kSemendra-kalAvilAsa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kskala_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ksemendra: Kalavilasa
based on the ed. by Pandita Durgaprasada and Kasinatha Panduranga Paraba
Kavyamala (1st series), vol. 1, Bombay 1886, pp. 34-79.

Input by Somadeva Vasudeva (1994)

Revisions:


Text

Kṣemendra: Kalāvilāsa

asti viśālaṃ kamalālulitapariṣvaṅgamaṅgalāyatanam & śrīpativakṣaḥsthalamiva ratnojjvalamujjvalaṃ nagaram // 1.1 //

maṇibhūbimbitamuktāpralambanivahena yatra śeṣāhiḥ & bhavanāni bibharti sadā bahudhātmānaṃ vibhajyeva // 1.2 //

vighno'bhisārikāṇāṃ bhavanagaṇaḥ sphāṭikaprabhāvikaṭaḥ & yatra virājati rajanītimirapaṭaprakaṭaluṇṭhākaḥ // 1.3 //

yatra trinayananayanajvalanajvālāvalīśalabhavṛttiḥ & jīvati mānasajanmā śaśivadanāvadanakāntipīyūṣaiḥ // 1.4 //

ratilulitalalitalalanāklamajalalavavāhino muhuryatra & ślathakeśakusumaparimalavāsitadehā vahantyanilāḥ // 1.5 //

navabisakisalayakavalanakaṣāyakalahaṃsakalaravo yatra & kamalavaneṣu prasarati lakṣmyā iva nūpurārāvaḥ // 1.6 //

nṛtyanmugdhamayūrā marakatadhārāgṛhāvalī satatam & sendrāyudhadhananivahā prāvṛṇmūrteva yatrāste // 1.7 //

śaśikiraṇaprāvaraṇasphāṭikaharmyeṣu hariṇaśāvākṣyaḥ & yatra vibhānti sudhāmbudhidugdhataraṅgitthitā ivāpsarasaḥ // 1.8 //

tatrābhūdabhibhūtaprabhūtamāyānikāyaśatadhūrtaḥ & sakalakalānilayānāṃ dhuryaḥ śrīmūladevākhyaḥ // 1.9 //

nānādigdeśāgatadhūrtairupajīvyamānamativibhavaḥ & sa prāpa vipulasaṃpadam ātmaguṇaiścakravartīva // 1.10 //

bhuktottaraṃ sahṛdayair āsthānīsaṃsthitaṃ kadācittam & abhyetya sārthavāho dattamahārhopahāramaṇikanakaḥ // 1.11 //

praṇato hiraṇyaguptaḥ sahitaḥ putreṇa candraguptena & prāptāsanasatkāraḥ provāca mhūrtaviśrāntaḥ // 1.12 //

atiparicayasapratibhā tava purato mādṛśāmiyaṃ vāṇī & grāmyāṅganeva nagare na tathā pragalbhyamāyāti // 1.13 //

pihitabṛhaspatidhiṣaṇo ruciraḥ prajñāmarīcinicayaste & tīkṣṇāṃśoriva sahajaḥ proṣitatimirāḥ karotyāśāḥ // 1.14 //

ājanmārjitabahuvidhamaṇimauktikakanakapūrṇakoṣasya & eko mamaiṣa sūnuḥ saṃjātaḥ paścime vayasi // 1.15 //

mohasthānaṃ bālyaṃ yauvanamapi madanamānasonmādam & anilāvalolanalinīdalajalacapalāśca vittacayāḥ // 1.16 //

hāriṇyo hariṇadṛśaḥ satataṃ bhogābjamadhukarā dhūrtāḥ & patitā paraṃparaiṣā doṣāṇāṃ mama sutasyāsya // 1.17 //

dhūrtakarakandukānāṃ vāravadhūcaraṇanūpuramaṇīnām & dhanikagṛhotpannānāṃ muktirnāstyeva mugdhānām // 1.18 //

ajñātadeśakālāś capalamukhāḥ paṅgavo'pi saplutayaḥ & navavihagā iva mugdhā bhakṣyante dhūrtamārjāraiḥ // 1.19 //

āśritajanatanayo'yaṃ tava vidvannijasutādhikaḥ satyam & na yathā prayāti nāśaṃ tathāsya buddhiṃ prayaccha parām // 1.20 //

iti vinayanamraśirasā tena vaco yuktamuktamavadhārya & tamuvāca mūladevaḥ prītiprasaraiḥ prasāritauṣṭhāgraḥ // 1.21 //

āstāmeṣa sutaste mama bhavane nija iva prayatnaparaḥ & jñāsyati mayopadiṣṭaṃ śanakaiḥ sakalaṃ kalāhṛdayam // 1.22 //

iti tasya śāsanena svasutaṃ niḥkṣaipya tadgṛhe matimān & natvātha sārthavāhaḥ prayayau nijamandiraṃ muditaḥ // 1.23 //

atha śithilakiraṇajālo dhūmarakāntirnirambarastaraṇiḥ & abhavadadṛkṣyaḥ śanakaiḥ dhūrtairiva nirjitaḥ kitavaḥ // 1.24 //

astamite divasakare timirabharadviradasaṃsaktā & sindūrapaṭalapāṭalakāntirivāgre babhau sandhyā // 1.25 //

tyaktāpi pratidivasaṃ divasadyutiranujagāma divasakaram & na tu raktāpi hi sandhyā hṛdayaṃ jānāti kaḥ strīṇām // 1.26 //

gaganāṅgaṇakamalavane sandhyārāge gate śanaiḥ kvāpi & aprāptasthitivikalaṃ babhrāma bhramaravibhramaṃ timiram // 1.27 //

tīkṣṇāṃśuvirahamohaiḥ timirairiva mīlitā babhūva mahī & tīvro'pi janasya sadāyātaḥ khalu vallabho bhavati // 1.28 //

rajanī rarāja sitataratārakamuktākalāpakṛtaśobhā & śabararamaṇīva paricitatimiramayūracchadābharaṇā // 1.29 //

atha pathikavadhūdahanaḥ śanakairudabhūnniśākarālokaḥ & kumudaprabodhadūto vyasanaguruścakravākīṇām // 1.30 //

manmathasitātapatraṃ digvanitāsphaṭikadarpaṇo vimalaḥ & virarāja rajaniramaṇīsitatilako yāminīnāthaḥ // 1.31 //

nijakaramṛṇālavallīvalayavilāsī lalāsa sitakāntiḥ & gaganataṭinītaṭānte rajanikaro rājahaṃsa iva // 1.32 //

śyāmā śuśubhe śaśinā tayā manobhūrmadhūtsavastena & madamuditamānasānāṃ tenāpi mṛgīdṛśāṃ līlā // 1.33 //

dhūrtāḥ samṛddhisacivā vicchāyāṃ padminīṃ parityajya & phullāni viviśuralayaḥ sānandāḥ kumudavṛndāni // 1.34 //

jyotsnābhasmasmerā sulalitaśaśiśakalapeśalakapālā & tārāsthipaṭalahārā śuśubhe kāpālikīva niśā // 1.35 //

tasminprauḍhaniśākarakiraṇaprakaraprakāśitāśeṣe & nijamaṇibhavanodyāne nirvartitabhāvanāsamādhānaḥ // 1.36 //

sphaṭikāsanopaviṣṭaḥ saha śaśinā nirvibhāgamitreṇa & kandalimukhyaiḥ śiṣyaiḥ parivāritapādapīṭhāntaḥ // 1.37 //

provāca mūladevo vīkṣya ciraṃ sārthavāhasutamagre & kurvandaśanamayūkhaiḥ lajjālīnāmiva jyotsnām // 1.38 //

śṛṇu putra vañcakānāṃ sakalakalāhṛdayasāramatikuṭilam & jñāte bhavanti yasmin kṣaṇarucicapalāḥ śriyo'pyacalāḥ // 1.39 //

eko'sminbhavagahane tṛṇapallavavalayajālasaṃcchannaḥ & kūpaḥ patanti yasmin mugdhakuraṅgā nirālambe // 1.40 //

so'yaṃ nidhānakumbho dambho nāṃa svabhāvagambhīraḥ & kuṭilaiḥ kuhakabhujaṃgaiḥ saṃvṛtavadanaḥ sthito loke // 1.41 //

māyārahasyamantraścintāmaṇirīpsitārthānām & dambhaḥ prabhāvakārī dhūrtānāṃ śrīvaśīkaraṇam // 1.42 //

matsyāsyevāpsu sadā dambhasya jñāyate gatiḥ kena & nāsya karau na ca pādau na śiro durlakṣya evāsau // 1.43 //

mantrabalena bhujaṃgā mugdhakuraṅgāśca kūṭayantreṇa & sthalajālena vihaṅgā gṛhyante mānavāśca dambhena // 1.44 //

janahṛdayavipralambho māyāsthambho jagajjayārambhaḥ & jayati sadānupalambho māyārambhodayo dambhaḥ // 1.45 //

satatāvartabhrānte duḥsahamāyāsahasrakuṭilāre & mūlaṃ dambho nābhirvipulatare cakrikācakre // 1.46 //

nayananimīlanamūlaḥ suciraṃ snānārdracūlajalasiktaḥ & dambhataruḥ śucikusumaḥ sukhaśataśākhāśataiḥ phalitaḥ // 1.47 //

vrataniyamairbakadambhaḥ saṃvṛtaniyamaiśca kūrmajo dambhaḥ & nibhṛtagatinayananiyamairghoro mārjārajo dambhaḥ // 1.48 //

bakadambho dambhapatirdambhanarendraśca kūrmajo dambhaḥ & mārjāradambha eva prāpto dambheṣu cakravartitvam // 1.49 //

nīcanakhaśmaśrukacaścūlī jaṭilaḥ pralambakūrco vā & bahumṛttikāpiśācaḥ parimitabhāṣī prayatnapādatraḥ // 1.50 //

sthūlagranthipavitrakapṛṣṭhārpitahemavallīkaḥ & kakṣārpitapatapallavaruddhabhujo bhāṇḍahasta iva // 1.51 //

aṅgulibhaṅgavikalpana vividhavivādapravṛttapāṇḍityaḥ & japacapaloṣṭhaḥ sajane dhyānaparo nagararathyāsu // 1.52 //

sābhinayāñcitaculakairācamanaiḥ suciramajjanaistīrthe & saṃruddhasakalalokaḥ punaḥ punaḥ karṇakoṇasaṃsparśī // 1.53 //

sītkṛtadantaninādāveditahemantaduḥsahasnānaḥ & vistīrṇatilakacarcāsūcitasarvopacārasurapūjaḥ // 1.54 //

śirasā bibarti kusumaṃ vinipatitāṃ kākadṛṣṭim iva racayan & evaṃ rūpaṃ puruṣo yo yaḥ sa sa dāmbhiko jñeyaḥ // 1.55 //

nirguṇalokapraṇataḥsaguṇe stabdhaḥ svabandhuṣu dveṣī & purajanakaruṇābandhuḥ kīrtyārthī dāṃbhiko dhūrtaḥ // 1.56 //

kāryopayogakāle praṇataśirāścāṭuśatakārī & sabhrūbhaṅgo maunī kṛtakāryo dāmbhikaḥ krūraḥ // 1.57 //

stambhitavibudhasamṛddhirdaityo yo'bhūtpurā jambhaḥ & dambhaḥ so'yaṃ nivasati bhūmitale bhūtadeheṣu // 1.58 //

śucidambhaḥ śamadambhaḥ snātakadambhaḥ samādhidambhaśca & niḥspṛhadambhasya tulāṃ yānti tu naite śatāṃśena // 1.59 //

śaucācāravivādī mṛtkṣayakārī svabāndhavasparśī & śucidambhena jano'yaṃ viśvāmitratvamāyāti // 1.60 //

saṃhṛtabahuvidhasattvo niḥkṣepadraviṇavāribahutṛṣṇaḥ & satatamahiṃsādambho vaḍavāgniḥ sarvabhakṣo'yam // 1.61 //

muṇḍo jaṭilo nagnaśchatrī daṇḍī kaṣāyacārī vā & bhasmasmeraśarīro diśi diśi bhogī vijṛmbhate dambhaḥ // 1.62 //

khalvāṭaḥ sthūlavapuḥ śuṣkatanurmunisamānarūpo vā & śāṭakaveṣṭitaśīrṣaścaityonnataśikharaveṣṭano vāpi // 1.63 //

lobhaḥ pitātivṛddho jananī māyā sahodaraḥ kūṭaḥ & kuṭilākṛtiśca gṛhiṇī putro dambhasya huṃkāraḥ // 1.64 //

bhagavānpurā svayaṃbhūḥ kṛtvā bhuvanāni bhūtasargaṃ ca & viratavyāpāratayā suciraṃ cintānvitastasthau // 1.65 //

dṛṣṭvā sa martyaloke divyadṛśā mānuṣānnirālambān & ārjavayogaviśeṣādaprāptadhanādisaṃbhogān // 1.66 //

mīlitanayanaḥ kṣaipraṃ sthitvā māyāmaye samādhāne & asṛjannṛṇāṃ (nṝṇāṃ?) vibhūtyai dambhaṃ saṃbhāvanādhāram // 1.67 //

bibhrāṇaḥ kuśapūlīṃ pustakamāle kamaṇḍaluṃ śūnyam & nijahṛdayakuṭilaśṛṅgaṃ daṇḍaṃ kṛṣṇājinaṃ khanitraṃ ca // 1.68 //

sthūlatarakuśapavitrakalāñchitakarṇaḥ pavitrapāṇiśca & suvyaktamuṇḍamastakakuśaveṣṭitacūlamūlasitakusumaḥ // 1.69 //

kāṣṭhastabdhagrīvo japacapaloṣṭhaḥ samādhilīnākṣaḥ & rudrākṣavalayahasto mṛtparipūrṇaṃ vahanpātram // 1.70 //

nayanāñcalaiḥ sakopairbhrukuṭīhuṃkāravadanasaṃjñābhiḥ & bahuvidhakadarthanābhiḥ kathitākhilahṛdayavāñchito maunī // 1.71 //

rakṣanparasaṃsparśaṃ śaucārthī brahmaloke'pi & dambhaḥ puro'sya tasthāvutthita evāsanākāṅkṣī // 1.72 //

ākalpena sumahatā sahasāsya vaśīkṛtāḥ paraṃ tena & saptarṣayo'pi tasmai praṇatāstasthuḥ kṛtāñjalayaḥ // 1.73 //

taṃ dṛṣṭvā parameṣṭhī līlākṛtasakalasargavargo'pi & gauravavismayaharṣairniḥspandāndolitastasthau // 1.74 //

tasyātitīvraniyamādgraste'gastye'tivismayeneva & alpatapovratalajjākuñcitapṛṣṭhe vasiṣṭhe ca // 1.75 //

atisaralanijamunivrataparigatakutse ca kūṇite kautse & ḍambararahitātmataponirādare nārade vihite // 1.76 //

nijajānusaṃdhiśikhare jamadagnau magnavadane ca & traste viśvāmitre valitagule gālavebhṛgau magne // 1.77 //

sucirotthitamatikopādāsanakamale niviṣṭadṛṣṭiṃ ca & śūlaprotamivāgre niḥspandamamandagarvagurugātram // 1.78 //

jñātvā tamāsanārthinamavadaddevaścaturmukhaḥ prītyā & vikasannijadaśānarucā vihasanniva vāhanaṃ haṃsaṃ // 1.79 //

upaviśa putra mamāṅke niyamena mahīyasāticitreṇa & arho'si guṇagaṇodgatagauravasaṃvādinānena // 1.80 //

ityukto viśvasṛjā tasyāṅkamaśaṅkayā sasaṃkocaḥ & abhyukṣya vārimuṣṭyā kṛcchreṇopāviśaddambhaḥ // 1.81 //

dambha uvāca // noccairvācyamavaśyaṃ yadi vācyaṃ hastapadmena & ācchādya vaktrarandhraṃ spṛṣṭo na syāṃ yathāsyavātāṃśaiḥ // 1.82 //

tattasya śaucamatulaṃ dṛṣṭvā smerānano brahmā & dambho'sīti jagāda prāyo hastāgramākampya // 1.83 //

uttiṣṭhāḷsakalajalanidhiparikhāvalimekhalāṃ mahīmakhilām & avatīrya bhuṅkṣvā bhogānvibudhairapi tattvato na vijñātaḥ // 1.84 //

ityādarādvisṛṣṭo vidhinā saṃsārasāgaragatānām & kaṇṭḥe śīlāṃ nibadhnanmartyānāmavatatāra mahīm // 1.85 //

atha martyalokametya bhrāntvā dambho vanāni nagarāṇi & viniveśya gauḍaviṣaye nijajayaketuṃ jagāma diśaḥ // 1.86 //

vacane bāhlīkānāṃ vrataniyame prācyadākṣaiṇātyānāṃ & adhikāre vīrāṇāṃ dambhaḥ sarvatra gauḍānām // 1.87 //

ete dambhasahāyāḥ pratigrahaśrāddhasiddhacūrṇena & kurvanti ye prabhāte yatastato bhasmanā tilakam // 1.88 //

tūrṇaṃ sahasrabhāgairbhuvanatalae saṃvibhajya bhūtāni & mūrtaḥ satataṃ nivasati dambho vadane'dhikaraṇabhaṭṭānām // 1.89 //

guruhṛdayamaviśādagre bālakahṛdayaṃ tapasvihṛdayaṃ ca & kuṭilaṃ niyogihṛdayaṃ dīkṣaitahṛdayaṃ svayaṃ dambhaḥ // 1.90 //

tadanu ca gaṇakacikitsakasevakavaṇijāṃ sahemakārāṇām & naṭabhaṭagāyanavācakacakracarāṇāṃ ca hṛdayāni // 1.91 //

aṃśaiḥ praviśya hṛdayaṃ vividhavikāraiḥ samastajantūnām & dambho viveśa paścādantaramiha pakṣaivṛkṣāṇām // 1.92 //

matsyārthī carati tapaḥ suciraṃ niḥspanda ekapādena & tīrtheṣu bakatapasvī tena vihaṅgāngato dambhaḥ // 1.93 //

vipulajaṭāvalkalinaḥ śītātapavātakarśitāḥ satatam & vṛkṣā jalārthino yaddambhasya vijṛmbhitaṃ tadapi // 1.94 //

evaṃ vicāraṇīyaḥ sarvagataḥ sarvahṛtsadā dambhaḥ & jñāte tasminvividhe viphalā māyāvināṃ māyā // 1.95 //

dambhavikāraḥ purato vañcakacakrasya kalpavṛkṣo'yam & vāmanadambhena purā hariṇā trailokyamākrāntam // 1.96 //

sargaḥ 2

lobhaḥ sadā vicintyo lubdhebhyaḥ sarvato bhayaṃ dṛṣṭam & kāryākāryavicāro lobhākṛṣṭasya nāstyeva // 2.1 //

māyāvinimayavibhramanihnavavaicityakūṭakapaṭānām & sañcayadurgapiśācaḥ sarvaharo mūlakāraṇāṃ lobhaḥ // 2.2 //

sattvapraśamatapobhiḥ sattvadhanaiḥ śāstravedibhirvijitaḥ & lobho'vaṭaṃ praviṣṭaḥ kuṭilaṃ hṛdayaṃ kirāṭānām // 2.3 //

krayavikrayakūṭatulālāghavaniḥkṣeparakṣaṇavyājaiḥ & ete hi divasacaurā muṣṇanti mudā janaṃ vaṇijaḥ // 2.4 //

hṛtvā dhanaṃ janānāṃ dinamakhilaṃ vividhakūṭamāyābhiḥ & vitarati gṛhe kirāṭaḥ kaṣṭena varāṭakatritayam // 2.5 //

ākhyāyikānurāgī vrajati sadā puṇyapustakaṃ śrotum & daṣṭa iva kṛṣṇasarpaiḥ phalāyate dānadharmebhyaḥ // 2.6 //

dvādaśyāṃ pitṛdivase saṃkramaṇe somasūryayorgrahaṇe & suciraṃ snānaṃ kurute na dadāti kapardikāmekām // 2.7 //

dattvā diśi diśi dṛṣṭiṃ yācakacakito'vaguṇṭhanaṃ kṛtvā & caura iva kuṭilacārī palāyate vikaṭarathyābhiḥ // 2.8 //

na dadāti prativacanaṃ vikrayakāle śaṭho vaṇiṅmaunī & niḥkṣepapāṇipuruṣaṃ dṛṣṭvā saṃbhāṣaṇāṃ kurute // 2.9 //

uttiṣṭhati namati vaṇik pṛcchati kuśalaṃ dadāti ca sthānaṃ & niḥkṣepapāṇipuruṣaṃ dṛṣṭvā dharmyāṃ kathāṃ kuruteka // 2.10 //

kaścidvadati tametya draviṇaṃ niḥkṣipya hanta gantāsmi & bhrātaḥ paraṃ prabhāte viṣṭidinaṃ kiṃ karomyadya // 2.11 //

tacchrutvā vikasitadṛgvadati sa mithyaiva nāṭayankhedam & kārye prasāritākṣaḥ punaḥ punaḥ pārśvamavalokya // 2.12 //

tvadadhīnaṃ sthānamidaṃ kiṃ tu ciraṃ nyāsapālanaṃ kaṭhinam & viṣamau ca deśakālau sādhostava tadapi dāso'ham // 2.13 //

bhadrāḷ na dūṣitaiṣā niḥkṣepakṣemakāriṇī śastā & ityanubhūtaṃ bahuśaḥ kāryajñaistvaṃ tu jānāsi // 2.14 //

viṣṭidine kimapi purāḷnyastaṃ kenāpi mitreṇa & tūrṇaṃ punaśca śanakairnītaṃ kṣemeṇa kuśalena // 2.15 //

ityādi mugdhabuddherasamannjasavarṇanaṃ rahaḥ kṛtvā & gṛhṇāti kanakanikaraṃ nṛtyaṃstattanmanorathaiḥ pāpaḥ // 2.16 //

tatsaṃcūrṇanajātaiḥ krayavikrayalābharāśibhiranantaiḥ & bhāṇḍapratibhāṇḍacayairupahasati dhanādhināthaṃ saḥ // 2.17 //

pūrṇāḥ kadaryavaṇijāṃ niḥsaṃbhogā nidhānadhanakumbhāḥ & sīdanti kucataṭā iva duḥkhaphalā bālavidhavānām // 2.18 //

dānopabhogavirahitahiraṇyarakṣākṛtakṣaṇāḥ satatam & saṃsārajīrṇamandiraviṣayaviṣamamahāmūṣakā vaṇijaḥ // 2.19 //

aṭati samutkaṭaveṣṭitavikaṭapaṭasphuṭaphaṭāṭopaḥ & kuṭilaḥ kaṇṭakanicitaḥ purapatināmā vidhivyālaḥ // 2.20 //

atha puruṣaḥ sa digantaṃ bhrāntvā kenāpi daivayogena & naṣṭadhano janarahitaḥ prāptaḥ sucirānnijaṃ deśam // 2.21 //

pṛcchati kamapi saśaṅkaḥ sa kirāṭaḥ kva nu gato mahāsattvaḥ & tamupetya vadati kaścittasyādya sakhe vibhūtiranyaiva // 2.22 //

vividhanavāṃśukamṛgamadacandanakarpūramaricapūgaphalaiḥ & khaṭikāhastaḥ sa sadā gaṇayati koṭīrmuhūrtena // 2.23 //

asminmeruviśāle varabhavane rucirabhittikṛtacitre & purapatināpyanuyāto vasati sukhaṃ sa hi mahājano yatra // 2.24 //

śrutvaitadatulavismayalolitamauliḥ sa tadgṛhaṃ gatvā & dvāre sthagitastiṣṭhati niṣpratibho jīrṇakarpaṭaḥ suciram // 2.25 //

taṃ tuṅgabhavanavalabhījālāntarato vaṇikparijñāya & nocchvasiti naṣṭacetastāḍita iva mūrdhni vajreṇa // 2.26 //

upasṛtya mandamandaṃ kathamapi saṃprāptanirjanāvasaraḥ & taṃ yācate sa puruṣo draviṇaṃ svaṃ prakaṭitābhikyaḥ // 2.27 //

taṃ vadati so'nyadṛṣṭiḥ sabhrūbhaṅgaṃ vidhūtahastāgraḥ & vañcakavacanaḥ pāpo vṛttikṣīṇaḥ kuto'yamāyātaḥ // 2.28 //

kastvaṃ kasya kuto vā darśanamapi na smarāmi kiṃ kathanaiḥ & ahaha kadā kutra tvaṃ vada kasya kimarpitaṃ kena // 2.29 //

paśyata kaṣṭhamaniṣṭaḥ kalikālaḥ kīdṛśo'yamāyātaḥ & matto'rthameṣa vāñchati loko jānāti vā sarvam // 2.30 //

haraguptakule'smākaṃ niḥkṣepagrahaṇamapyasaṃbhāvyam & kiṃ punarapahnavodgataghoramahāpātakasparśaḥ // 2.31 //

tadapi satatābhiśaṃsī pratyākhyeyo janaḥ kathaṃ mahatām & kathaya dinaṃ taddivase likhitaṃ sarvaṃ svayaṃ paśya // 2.32 //

vṛddho'haṃ nyastabharaḥ putre sarvaṃ mamāsti likhitaṃ hi & iti tena vinaṣṭadhṛtiḥ sa visṛṣṭastatsutāntikaṃ prāptaḥ // 2.33 //

tāto jānāti suto jānāti pitaiva likhati sakalaṃ yat & iti tasya bhavati suciraṃ gatāgataṃ kandukasyeva // 2.34 //

rājakuladvāragate tasminprāptapravāsadattārthe & sahate naraptikopaṃ tyajati kirāṭo na rūpakasyāṃśam // 2.35 //

paripīḍitaḥ sa rājñā vividhairapi yātanauśastraḥ & mama haste niḥkṣiptaṃ kiṃcinnāstīti vaktyeva // 2.36 //

evaṃ svabhāvalubdhāsva bhavanti dhanalavaṇavāribahutṛṣṇāḥ & tṛṇalavamiva nijadehaṃ tyajanti leśaṃ na vittasya // 2.37 //

devaṃ dhanādhināthaṃ vaiśravaṇaṃ sakalasaṃpadāṃ nilayam & śukraḥ provāca purā vittārthī bālamittramabhyetya // 2.38 //

pūrṇaḥ sakhe tavāyaṃ vibhavo vijitāmarāsuraiśvaryaḥ & harṣaṃ vidadhāti paraṃ suhṛdāṃ śokaṃ ca śatrūṇām // 2.39 //

tvayi suhṛdi vittanāthe niḥsvo'haṃ bahukuṭumbasaṃbhāraḥ & samaduḥkhasukhaṃ mittraṃ svādhīnatayoditaṃ praśaṃsanti // 2.40 //

yaśasi vihitādarāṇāmarthibhirupajīvyamānavibhavānām & abhijātavaṃśajānāṃ suhṛdupabhogyāḥ śriyo mahatām // 2.41 //

upanatamatipuṇyacayaiḥ saṃpūrṇaṃ rakṣitaṃ ca yatnena & saṃpadi vipadi trāṇaṃ bhavati nidhānaṃ ca mittraṃ ca // 2.42 //

ityuktaḥ sapra~ayaṃ daityācāryeṇa nirjane dhanadaḥ & tamuvāca vicintya ciraṃ saṃruddhaḥ snehalobhābhyām // 2.43 //

jānānami bālamittraṃ tvāmahamatyantasaṃbhṛtasneham & kiṃ tu na jīvitajīvaṃ draviṇalavaṃ tyaktumīśo'smi // 2.44 //

snehārthī bandhujanaḥ kāryairbahubhirbhavanti mittrāṇi & dārāḥ sutāśca sulabhā dhanamekaṃ durlabhaṃ loke // 2.45 //

atisāhasamatiduṣkaram atyāścaryaṃ ca dānamarthānām & yo'pi dadāti śarīraṃ na dadāti sa vittaleśamapi // 2.46 //

ityāśāparihāraiḥ pratyākhyāto dhanādhināthena & bhagnamukho lulitamatirlajjāvaktro yayau śukraḥ // 2.47 //

sa vicintya gṛhe suciraṃ sacivaiḥ saha māyayā mahāyogī & hartuṃ draviṇamaśeṣaṃ viveśa hṛdayaṃ dhaneśasya // 2.48 //

śukrāviṣṭaśarīro vaiśravaṇaḥ sakalamadbutatyāgaḥ & tatkṛtasaṃketebhyaḥ pradadau vittaṃ dvijātibhyaḥ // 2.49 //

kauberaṃ dhanamakhilaṃ hṛtvā yāte'tha dānavācārye & suciraṃ dhanādhināthaḥ śuśoca vijñāya tāṃ māyām // 2.50 //

hastanyastalalāṭaḥ saha śaṅkhamukundapadmādyaiḥ & saṃcintya śukravikṛtiṃ sa jagādoṣṇaṃ viniḥśvasya // 2.51 //

suhṛdā marmajñena vyājānmāyāvinātilubdhena & dhūrtena vañcito'haṃ daityāśrayadurjayena śukreṇa // 2.52 //

adhunā dravyavihīnaḥ kṣaṇena tṛṇalāghavaṃ prāptaḥ & kathayāmi kasya duḥkhaṃ karomi kiṃ vā kva gacchāmi // 2.53 //

dhanarahitaṃ tyajati jano janarahitaṃ paribhavāḥ samāyānti & paribhūtasya śarīre vyasanavikāro mahābhārah // 2.54 //

dayiteṣu śarīravatāṃ bata dharmalatālavāleṣu & draviṇeṣu jīviteṣu ca sarvaṃ yāti prayāteṣu // 2.55 //

vidvānsubhago mānī viśrutakarmā kulonnataḥ śūraḥ & vittena bhavati sarvo vittahīnastu sadguṇo'pyaguṇaḥ // 2.56 //

iti duḥsahadhanavirahakleśānalaśoṣitāśayo dhanapaḥ & suciraṃ vimṛṣya sacivairdevaṃ śarvaṃ yayau śaraṇam // 2.57 //

prākpratipannasakho'sau viśvaśaraṇyo maheśvarastena & vijñapto nijavrttaṃ dūtaṃ visasarja śukrāya // 2.58 //

dūtāhūtaṃ sahasā prāptaṃ śukraṃ dhanaprabhāśukram & añjaliviracitamukuṭaṃ provāca puraḥsthitaṃ purajit // 2.59 //

mittramayaṃ draviṇapatirbhavatā bata vañcitaḥ kṛtajñena & mittradrohe prasarati na hi nāma janaḥ kṛtaghno'pi // 2.60 //

agaṇitayaśasā tyaktasthitinā kriyate'tha yākṛtajñena & snigdhe suhṛdi sarāge mitre tava vañcanā na yuktā sā // 2.61 //

etatkiṃ śrutasadṛśaṃ tvadvratayogyaṃ kulānurūpaṃ vā & kṛtavānasi yatsumate paribhūtaguṇodayaṃ karma // 2.62 //

kimayaṃ sunayābhyāsaḥ praśamo vā gurujanopadeśo vāḷ & mativibhavaḥ sahajo vā vañcakatāṃ yena yāto'si // 2.63 //

kasya na dayitaṃ vittaṃ cittaṃ hriyate na kasya vittena & kiṃ tu yaśodhanalubdhā vāñchanti na duṣkṛtairarthān // 2.64 //

mā mā malinaya vimalaṃ bhṛgukulamamalaṃ malena lobhena & lobhajalado hi śatrurviśadayaśorājahaṃsānām // 2.65 //

tyaktvā kīrtimanantāmanilākulatṛṇalavopamānarthān & gṛhṇāti yaḥ sa madhye dhūrtānāṃ kīdṛśo dhūrtaḥ // 2.66 //

utsṛjya sādhuvṛttaṃ kutilādhiyā vañcitaḥ paro yena & ātmaiva mūḍhamatinā kṛtasukṛto vañcitastena // 2.67 //

niyatā dūṣitayaśasāṃ bata kisalayakomalā prakṛtyaiva & apavādaviṣatarūtthairāmodairmūrchitā lakṣmīḥ // 2.68 //

na hi nāma sajjanānāṃ śuddhayaśaḥsphaṭikakadarpaṇo vimalaḥ & paribhavaduḥkhitajanatāniḥśvāsairmalinatāmeti // 2.69 //

asamañjasamatimalinaṃ mohadvyaktiṃ samāgataṃ karma & tasya viśuddhiḥ kriyatāṃ paravittasamarpaṇenaiva // 2.70 //

apavādadhūlidhūsaramamalayaśo mṛjyatāṃ svahastena & asmadvacanaṃ kriyatāṃ paradhanamutsṛjyatāmetat // 2.71 //

ityuktaḥ sānunayaṃ tribhuvanagurūṇāpi devadevena & paradhananibaddhatṛṣṇaḥ provāca kṛtāñjaliḥ śukraḥ // 2.72 //

bhagavanbhavataḥ śāsanamamarendrakirīṭakoṭiviśrāntam & laṅghayati ko nu mohāddaurgatyaṃ sattvahāri yadi na syāt // 2.73 //

yasya kṣīṇasya gṛhe bhṛtyā dārāḥ sutāśca sīdanti & kāryākāryavicāṛo draviṇādāneṣu kastasya // 2.74 //

mitramayaṃ dhananātho vipadi trāṇaṃ vicintitaḥ satatam & vṛddhiṃ yātaḥ sumahānāśābandhaśca me hṛdaye // 2.75 //

abhyetya yācito'pi tyaktvā lajjāṃ mayāḷvihatalajjaḥ & cicchedaiṣa mamāśāṃ sahasā pratiṣedhaśastreṇa // 2.76 //

tena prahatamaśastraṃ dāho'nagniśca nirviṣaṃ maraṇam & vihitaṃ śaṭhena mohādāśābhaṅghaḥ kṛto yena // 2.77 //

tasmānmamaiṣa śatruḥ sukṛtasama śātruvañcanāpāpam & riktasya nirapavādo vyājenopārjito'pyarthaḥ // 2.78 //

aṇu dhanamapi na tyājyaṃ mama bhavatā jñāpite satyam & vittaṃ jīvitamagryaṃ jīvitahānirdhanatyāgaḥ // 2.79 //

iti saṃbhāṣiṇamasakṛddaityaguruṃ prārthitaṃ punarbahuśāḥ & kavalīcakāra sahasā pratiṣedharuṣā virūpākṣaḥ // 2.80 //

jaṭharāntare purāreḥ pralayānalavipulabhīṣaṇāboge & prakvāthyamānakāyaḥ śukraścukrośa sākrośaḥ // 2.81 //

tyaja dhanamiti viṣamadṛśā punaḥ punaḥ prerito'vadacchukraḥ & nidhanaṃ mamāstu bhagavandhanadadhanaṃ na tyajāmi kiṃcidapi // 2.82 //

atha dhāraṇāpravṛddhajvalanajvālāsahasravikarāle & śukraścukrośa bhṛśaṃ ghoragabhīre harodare patitaḥ // 2.83 //

tamuvāca devedevastyajya durgrahadagdha paravittam & asminnudaramahodadhivaḍavāgnau mā gamaḥ pralayam // 2.84 //

so'vadadatiśayatāpasphuṭitāsthivasāpravāhabahalāgnau & paramiha maraṇaṃ śreyo draviṇakaṇaṃ na tyajāmi socchvāsaḥ // 2.85 //

punarapi ghoratarodgatakālānaladhāraṇānalajvalitaḥ & śukraścakre devyāḥ stotraṃ kṣaṇaleśaśeṣāyuḥ // 2.86 //

stotrapadārādhitayā gauryā praṇayaprasādite rudre & tadvacasā labdhadhṛtiḥ śukradvāreṇa niryayau śukraḥ // 2.87 //

evaṃ svabhāvalubdhāstīvratarāṃ yātanāmapi sahante & na tu saṃtyajanti vittaṃ kauṭilyamivādhamaḥ sahajam // 2.88 //

tasmāllobhasamutthā kapaṭakalā kuṭilavartinī māyā & lubdhahṛdayeṣu nivasati nālubdho vañcanaṃ kurute // 2.89 //

sargaḥ 3

kāmaḥ kamanīyatayā kimapi nikāmaṃ karoti saṃmoham & viṣāmiva viṣamaṃ sahasā madhuratayā jīvanaṃ harati // 3.1 //

ete hi kāmakalitāḥ parimalalīnālivalayahuṃkāraiḥ & sūcitadānāḥ kariṇo badhyante kṣipramabalābhiḥ // 3.2 //

pādāghātāḥ śitāṅkuśaghaṭanā nigaḍādisaṃrodham & viṣayamuṣitaḥ karīndraḥ kiṃ na smaravañcitaḥ sahate // 3.3 //

dīrghavyasananiruddho bhrūbhaṅgajño vidheyatāṃ yātaḥ & viṣayavivaśo manuṣyaḥ keliśikhaṇḍīva nartyate strībhiḥ // 3.4 //

raktākarṣaṇasaktā māyābhirmohatimirarajanīṣu & nāryaḥ piśācikā iva haranti hṛdayāni mugdhānām // 3.5 //

rāgimṛgavāgurāṇāṃ hṛdayadvipabandhaśṛṅkhalaughānām & vyasananavavallarīṇāṃ strīṇāṃ na mucyate vaśagaḥ // 3.6 //

saṃsāracitramāyāṃ śambaramāyāṃ vicittimāyāṃ ca & yo jānāti jitātmā so'pi na jānāti yoṣitāṃ māyām // 3.7 //

kusumasukumāradehā vajraśilākaṭhinahrdayasadbhāvāḥ & janayanti kasya nāntarvicitracaritāḥ striyo moham // 3.8 //

anuraktajanaviraktā namrotsiktā viraktarāgiṇyaḥ & vañcanavacanāsaktā nāryaḥ sadbhāvaśaṅkinyaḥ // 3.9 //

jātaḥ sa eva loke bahujanadṛṣṭā vilāsakuṭilāṅgī & dhairyadhvaṃsapatākā yasya na patnī prabhurgehe // 3.10 //

vijitasya madavikāraiḥ strībhirmūkasya naṣṭasaṃjñasya & gṛhadhūlipaṭalamakhilaṃ vadane niḥkṣipyate bhartuḥ // 3.11 //

kṛtakāparisphuṭākṣarakāmakalābhiḥ svabhāvamugdheva & tilakāya candrabimbaṃ mugdhapatiṃ yācate prauḍha // 3.12 //

svairavihāragatāgatakhinnāyāstīrthadarśanavyājaiḥ & bhartā vilāsavijitaścaraṇau mṛdnāti capalāyāḥ // 3.13 //

nayanavikārairanyaṃ vacanairanyaṃ viceṣṭitairanyam & ramayati suratenānyaṃ strī bahurūpā svabhāvena // 3.14 //

nijapayicapalakurāṅgī paratarubhṛṅgī svabhāvamātaṅgī & mithyāvibhramabhṛṅgī kuṭilabhujaṅgī nijā kasya // 3.15 //

bahuvidhataruṇanirargalasaṃbhogasukhārthabhoginī veśyā & dhanyeti vadanti sadā socchvāsā nirjane nāryaḥ // 3.16 //

capalā tiṣṭhati harmye gāyati rathyāvalokinī svairam & dhāvatyakāraṇaṃ vāḷhasati sphaṭikāśmamāleva // 3.17 //

paśuriva vaktuṃ kartuṃ kiṃcidayaṃ mama patirna jānāti & uktveti gṛhe svajanaṃ puruṣavyāpāramaṅganā kurute // 3.18 //

pratyutthānaṃ kurute vyavahāragatāgataiḥ svayaṃ yāti & uccairvadati ca gṛhe gṛhiṇī jīvanmṛtasyaiva // 3.19 //

īrṣyāluvṛddhabhāryā sevakapatnī niyogibhāryā vā & kārukuśīlavanārī lubdhavadhūḥ sārthavāhavanitā vā // 3.20 //

goṣṭhīviharaṇaśīlā taruṇajane vatsalā prakṛtyaiva & paraguṇagaṇane saktā nijapatidoṣābhidhāyinī satatam // 3.21 //

alpadhanā bahubhogā rūpavatī vikṛtarūpabhāryā vā & mugdhavadhūḥ sakalakalāmānavatī nīcasaṃgamodvignā // 3.22 //

dyūtamadhupānasaktā dīrghakathāgītarāgiṇī kuśalā & bahupuṃścalīvayasyā śūrajane prakṛtipakṣapātaiva // 3.23 //

tyaktagṛhavyāpārā bahuvidhaveṣā nirargalābhyāsā & pratyuttarasapratibhā satyavihīnā svabhāvanirlajjā // 3.24 //

kuśalānāmayavārtāpraśnaparā prītipeśalālāpā & vijane vividhakṛīḍāḍambaraśauṇḍā prakāśasāvitrī // 3.25 //

kratutīrthasuraniketanagaṇakabhiṣagbandhugehagamanaparā & bhojanapānabahuvyayayātrotsavakāriṇī svatantreva // 3.26 //

bhikṣutāpasabhaktā svajanaviraktā manoramāsaktā & darśanadīkṣāraktā dayitaviraktā samādhisaṃyuktā // 3.27 //

goṣṭhīrañjanamitrā vijñeyā naṣṭacāritrā (kulakam) // 3.28 //

satatānuraktadoṣā mohitajanatā bahugrahāścapalāḥ & saṃdhyāḥ striyaḥ piśācyo raktacchāyāharāḥ krūrāḥ // 3.29 //

kasya na vahanayogyo mugdhadhiyastucchasādhane lagnāḥ & prītatayā praśamarucaścapalāsu strīṣu ye'dāntāḥ // 3.30 //

śṛṅgāraśauryakatthanamasamañjasadānavarṇanā vividhāḥ & etāvadeva tāsāmamantrayantraṃ vaśīkaraṇam // 3.31 //

kalikālatimirarajanīrajanicarīṇāṃ sahasramāyānām & strīṇāṃ nṛśamsacaritaiḥ kasya na saṃjāyate kampaḥ // 3.32 //

nirjitadhanapativibhavo babhūva bhuvi viśruto vaṇiṅnāthaḥ & dhanadatto nāma purā ratnānāmāśrayaḥ payodhiriva // 3.33 //

tasyābhavadvibhūtirmūrteva manobhuvaḥ sulalitāṅgī & tanayā nayanavilāsairvijitāśā vasumatī nāma // 3.34 //

pradadau sa tāmaputraḥ putrapade vinihitāṃ priyāṃ putrīṃ & vaṇije vibhavakulodayatulyāya samudradattāya // 3.35 //

ramamāṇaḥ sa tayā saha hariṇākṣyā śvasuramandire suciram & prayayau kadācidagre dvīpāyātasya sārthasya // 3.36 //

patyau yāte taruṇī janakagṛhe harmyaśikharamārūḍhā & vilalāsa vilāsamahī kelivilolā sakhībhiḥ sā // 3.37 //

saudhe manmatharūpaṃ pṛthunayanā pathi dadarśa puruṣaṃ sā & yaṃ dṛṣtvaiva gatāsyāḥ kvāpi dhṛtiḥ kumatikupiteva // 3.38 //

sā tena capalanayanā sahasā muṣiteva hāritavicārā & abhavadaśaktā nitarāṃ saṃvaraṇe smaravikārasya // 3.39 //

śīlaṃ pālasya capale mā pātaya nimnageva kulakūlam & iti tāmvadadivoccaiḥ kampākulamukharamekhalā suciram // 3.40 //

sā kṛtvāḷviditakathāṃ rahasi sakhīmānināya taṃ taruṇam & calitaṃ hi kāminīnāṃ dhartuṃ śaknoti kaścittam // 3.41 //

kāmaṃ kāmavikāsaiḥ suratavilāsaiḥ sunarmaparihāsaiḥ & sahajapremanivāsairmumude sā svairiṇī tena // 3.42 //

atha kṛtanijadhanakṛtyastvaritaṃ dayitāvilokanotkaṇṭhaḥ & aviśatsamudradattaḥ śvaśurāvāsaṃ mahārambhaḥ // 3.43 //

vipulamahotsavalīlāvyagrajanairbhogasaṃpadāṃ nicayaiḥ & ativāhya dinaṃ dayitāsahitaḥ śayyāgṛhaṃ sa yayau // 3.44 //

viracitavarataraśayane baddhavitāne manoramasthāne & jṛmbhitasaurabhadhūpe suragṛharūpe pradīptamaṇidīpe // 3.45 //

tatra sa madhumadavilulitalocanakamalāṃ priyāṃ samāliṅgya & madagaja iva navanalinīṃ bheje ratilālasaḥ śayyām // 3.46 //

sāpi hṛdayāntarasthitaparapuruṣadhyānabaddhalakṣaiva & tasthau nimīlitākṣī dhyānaparā yoginīva ciram // 3.47 //

āliṅganaparicumbananīvivimokṣeṣu bahutarocchvāsā & patyau saṅkucitāṅgī sasmāra tameva śīlaharam // 3.48 //

praṇayakupiteti matvā mugdhapatistāṃ samudradatto'pi & praṇipatya cāṭukāraiḥ kimapi yayāce prasādāya // 3.49 //

parapuruṣarāgiṇīnāṃ vimukhīnāṃ praṇayakāmavāmānām & puruṣapaśavo vimūḍhā rajyante yoṣitāmadhikam // 3.50 //

kiṃ kriyate kāmo'yaṃ paragatakāmaḥ svatantrakāmaśca & dhanaśataraktāyāmapi saṃdhyāyāṃ bhāskaro rāgī // 3.51 //

gūḍhopavananikuñje nyastaṃ sā vallabhaṃ sasaṃketam & saṃcintya ciraṃ svapatiṃ viṣamiva saṃmūrchitā mene // 3.52 //

nidrāmudritanayane praṇayaśrānte samudradatte sā & utthāya racitaveṣā śanakairgamanonmukhī tasthau // 3.53 //

cauraḥ kṣaṇe ca tasminmugdhamattajanaṃ praviśya tadbhavanam & gamanotsukāmapaśyanmukharābharaṇāmalakṣyastām // 3.54 //

atrāntare śaśāṅkaḥ śanakaiḥ surarājavallabhāṃ kakubham & cakita ivāśu cakampe mīlitatarāṃ samāliṅgya // 3.55 //

saṃkocitakamalāyāḥ kumudavijṛmbhāvirājamānāyāḥ & prasasāra tuhinakiraṇo yāminyāḥ kapaṭahāsa iva // 3.56 //

raviparitāpaśrāntāṃ vīkṣya divaṃ prasaradindusānandām & jahasuriva kumudavṛndairalikulakuṃkāraniebharā vāpyaḥ // 3.57 //

jagrāha rajaniramaṇī śaśikarahṛtatimirakañcukāvaraṇā & lajjānviteva purataḥ kumudāmodākulālipaṭalapaṭam // 3.58 //

suptajane'tha niśārdhe candrāloke ca vipulatāṃ yāte & tamasīva nirviśaṅkā sāḷśanakairupavanaṃ prayayau // 3.59 //

atha sā viveśa vivaśā viṣamaśaraploṣitā nijopavanam & channaṃ bhūṣaṇalobhādanuyātā vismitena caureṇa // 3.60 //

tatra dadarśa vibhūṣitamujjvalalalitāṃśukaṃ lasatkusumam & śaṅkājanakaṃ vipine pakṣibhirupalakṣitaṃ dayitam // 3.61 //

hṛdayadayitāviyogajvalanajvālāvalītaptam & diṅmukhavilasitarucinā candreṇa karānalairdagdham // 3.62 //

cirasaṅketasthityā muktāśaṃ priyatamāpunarmilane & vṛkṣālambitavallīvalayālambena vigalitaprāṇam // 3.63 //

taṃ dṛṣṭvaiva vilīnā vilapantī vyasanaśokasaṃtrāsaiḥ & nipapāta vallarīva kvaṇadalivalayākulā tanvī // 3.64 //

saṃmohamīlitākṣī sthitvā suciraṃ mahīṃ samāliṅgya & śanakairavāptajīvā vilalāpa laghusvaraiḥ svairam // 3.65 //

hā hā nayanānanda kva nu te viśadendusundaraṃ vadanam & drakṣyāmi mandapuṇyā kimidaṃ kvāhaṃ kva me kāntaḥ // 3.66 //

iti taruṇakaruṇamabalā vilapya pāśaṃ vimucya yatnena & aṅke dhṛtvāsya mukhaṃ cucumba jīvaṃ kṣipantīva // 3.67 //

sā tasya vadanakamalaṃ nijavadane mohitā kṛtvā & tāmbūlagarbhamakarotprakaṭitasākārarāgeva // 3.68 //

atha tasyāḥ kusumotkaramṛgamadadhūpādisaurabhāhūtaḥ & āviśya śavakaśarīraṃ nāsāṃ ciccheda vetālaḥ // 3.69 //

sā prāpya cāpalocitamanayaphalaṃ chinnanāsikā gatvā & bhavanaṃ praviśya bhartustāraṃ hāheti cukrośa // 3.70 //

pratibaddhe sakalajane nādatraste samudradatte ca & sā nāsikā mameyaṃ bhartrā chinneti cakranda // 3.71 //

śvaśurādibandhuvargaiḥ pṛṣṭaḥ kupitaiḥ samudradatto'pi & vikrītaḥ paradeśe mūka ivoce na kiṃcidapi // 3.72 //

atha cāsya suprabhāte bandhubhirāvedite nṛpasabhāyām & tatrābhūnnṛpakopo bahudhanadaṇḍaḥ samudradattasya // 3.73 //

cauro'pi nikhilavṛttaṃ pratyakṣamavekṣya vismayāviṣṭaḥ & āvedya bhūpapurataḥ prāpya ca kalayādisatkāram // 3.74 //

udyāne śavavadane tasyāstāṃ nāsikāṃ ca saṃdarśya & niṣkāraṇasuhṛducitāṃ śuddhiṃ vidadhe samudradattasya // 3.75 //

ityetāḥ kuṭilatarāḥ krūrācārā gatatrapāścapalāḥ & yo nāma vetti sa strībhirnaiva vañcyate matimān // 3.76 //

sargaḥ 4

tatrāpi veśayoṣāḥ kuṭilatarāḥ kūṭarāgahṛtalokāḥ & kapaṭacaritena yāsāṃ vaiśravaṇaḥ śramaṇatāmeti // 4.1 //

hāriṇyaścaṭulatarā bahulataraṅgāśca nimnagāminyaḥ & nadya iva jaladhimadhye veśyāhṛdaye kalāścatuḥṣaṣṭiḥ // 4.2 //

veśakalā nṛtyakalā gītakalā vakravīkṣaṇakalā ca & kāmaparijñānakalā grahaṇakalā mitravañcanakalā ca // 4.3 //

pānakalā kelikalā suratakalāliṅganāntarakalā ca & cumbanakalā parakalā nirlajjāvegasaṃbhramakalā ca // 4.4 //

īrṣyākalikelikalā ruditakalā mānasaṃkṣayakalā ca & svedabhramakampakalā punarekāntaprasādhanakalā // 4.5 //

netranimīlananiḥsahanispandakalā mṛtopamakalā ca & virahāsaharāgakalā kopapratiṣedhaniścayakalā ca // 4.6 //

nijajananīkalahakalā sadgṛhagamanotsavekṣaṇakalā ca & haraṇakalā jātikalā kelikalā caurapārthivakalā ca // 4.7 //

gauravaśaithilyakalā niṣkāraṇadoṣabhāṣaṇakalā ca & śūlakalābhyaṅgakalā nidrākṣirajasvalāmbarakalā ca // 4.8 //

rūkṣakalā tīkṣṇakalā galahastagṛhārgalārpaṇakalā ca & saṃtyaktakāmukāhṛtidarśanayātrāstutikalā ca // 4.9 //

tīrthopavanasurālayaviharaṇahelākalā gṛhakalā ca & vaśyauṣadhamantrakalā vṛkṣakalā keśarañjanakalā ca // 4.10 //

bhikṣukatāpasabahuvidhapuṇyakalā dvīpadarśanakalā ca & khinnā kalātriṣaṣṭyā paryante kuṭṭanīkalā veśyā // 4.11 //

ajñātanāmavarṇeṣu ātmāpi yayārpyate dhanāṃśena & tasyā api sadbhāvaṃ mṛgayante moghasaṃkalpāḥ // 4.12 //

nikhilajanavañcanārjita malinadhanaṃ rāgadagdhahrdayānām & khādati guṇagaṇabhagno nagno hīno 'thavā kaścit // 4.13 //

nīcasturagāroho hastipakaḥ khalataro 'thavā śilpī & vañcitasakalajanānāṃ tāsāmapi vallabho bhavati // 4.14 //

rājā vikramasiṃho balavadbhirbhūmipaiḥ purā vijitaḥ & mānī yayau vidarbhānguṇayaśasā mantriṇā sahitaḥ // 4.15 //

tatra sa veśyābhavanaṃ praviśya bhuvi viśrutāṃ vilāsavatīm & bheje gaṇikāṃ bahudhanabhogyām apy alpavibhavo 'pi // 4.16 //

taṃ rājalakṣaṇocitabhājanānubhujaṃ vilokyapṛthusattvam & vividhamaṇikanakakoṣaṃ cakre sā tadvyayādhīnam // 4.17 //

sahajamanurāgamadrutam aucityaṃ vīkṣya bhūpatis tasyāḥ & vismayavivaśaḥ premṇā jagāda vijane mahāmātmyam // 4.18 //

citramiyaṃ bahu vittaṃ kṣapayati veśyāpi matkṛte tṛṇavat & prītipadavīvisṛṣṭo veśyānāṃ dhananibandhano rāgaḥ // 4.19 //

mithyā dhanalavalobhād anurāgaṃ darśayanti bandhakyaḥ & tadapi dhanaṃ visṛjati yā kastasyāḥ premṇi saṃdehaḥ // 4.20 //

iti vacanaṃ bhūmipateḥ śrutvā vihasya sāsūyaḥ & tamuvāca kasya rājan veśyācarite 'sti viśvāsaḥ // 4.21 //

etāḥ satyavihīnā dhanalavalīnāḥ sukhakṣaṇādhīnāḥ & veśyā viśanti hṛdayaṃ mukhamadhurā nirvicārāṇām // 4.22 //

prathamasamāgamasukhadā madhye vyasanapravāsakāriṇyaḥ & paryante duḥkhaphalāḥ puṃsāmāśāśca veśyāśca // 4.23 //

adyāpi hariharādibhiḥ amarairapi tattvato na vijñātāḥ & bhramavibhramabahumohā veśyāḥ saṃsāramāyāśca // 4.24 //

iti sacivavaco nṛpatiḥ śrutvā kṛtvā ca saṃvidaṃ tena & mithyāmṛtamātmānaṃ cakre veśyāparīkṣāyai // 4.25 //

tasminkuṇapaśarīre vinyaste mantriṇā cittāvahnau & sahasaiva vilāsavatī vahnibhuvaṃ bhūṣitā prayayau // 4.26 //

tāṃ prabalajvalitojjvalavahnijvālānipātasāvegām & dorbhyāmāliṅgya nṛpo jīvāmītyabhidhānmuditaḥ // 4.27 //

tattasyāḥ prema dṛḍhaṃ satyaṃ ca vicārya saṃbhṛtasnehaḥ & rājā nininda mantriṇam asakṛdveśyaguṇābhimukhaḥ // 4.28 //

atha veśyādhanasaṃcayamātmādhīnaṃ mahīpatir vipulam & ādāya gajaturaṃgamabhaṭavikaṭāmādade senām // 4.29 //

sambhṛtavipulabalaughaiḥ jitvā vasudhādhipānsa bhūpālaḥ & nijamāsasāda maṇḍalam indurivānandakṛtpūrṇaḥ // 4.30 //

sā cāntaḥpurakāntāmūrdhni kṛtvā bhūbhujā vilāsavatī & śuśubhe śrīriva cāmarapavanākulitālakā tanvī // 4.31 //

sātha kadācinnarapatimekānte viracitāñjaliḥ praṇatā & ūce nātha mayā tvaṃ kalpataruḥ sevitaściraṃ dāsyā // 4.32 //

yadi nāma kutracidahaṃ yātā te hetutāṃ vibho lakṣmyāḥ & tanmama saphalāmāśāmarhasi kartuṃ prasādena // 4.33 //

puṇyaphalaprāpyānāṃ hṛtapararajasāṃ svabhāvavimalānām & tīrthānāmiva mahatāṃ na hi nāma samāgamo viphalaḥ // 4.34 //

abhavanmama ko'pi yuvā dayito dhanajīvitādhikaḥ praṇayī & baddhaḥ sa vidarbhapure daivavaśāccorarūpeṇa // 4.35 //

tanmuktaye mayā tvaṃ śaktataraḥ sevito mahīnāthaḥ & adhunā kriyatāmucitaṃ sattvasya kulasya śauryasya // 4.36 //

iti vañcanāmavāpto vismita iva tadvaco nṛpaḥ śrutvā & suciraṃ vilokya vasudhāṃ sasmārāmātyavacanaṃ saḥ // 4.37 //

atha tāṃ tathaiva rājāśvāsya vidarbheṣu bhūbhujaṃ jitvā & bandhanamuktenāsyāścoreṇa samāgamaṃ cakre // 4.38 //

ityevaṃ bahuhṛdayā bahujihvā bahukarāśca bahumāyāḥ & tattvena satyarahitāḥ ko jānāti sphuṭaṃ veśyāḥ // 4.39 //

varṇanadayitaḥ kaściddhanadayito dāsakarmadayito'nyaḥ & rakṣādayitaścānyo veśyānāṃ narmadayito'nyaḥ // 4.40 //

sargaḥ 5

moho nāma janānāṃ sarvaharo harati buddhimevādau & gūḍhataraḥ sa ca nivasati kāyasthānāṃ mukhe ca lekhe ca // 5.1 //

raudrakalā iva pūrṇā niṣpannā sasyasaṃpattiḥ & grastā kṣaṇena dṛṣṭā niḥśeṣā divirarāhukalayeva // 5.2 //

jñātāḥ saṃsārakalā yogibhirapayātarāgasaṃmohaiḥ & na jñātā divirakalā kenāpi bahuprayatnena // 5.3 //

kūṭakalāśataśibiraiḥ janadhanavivaraiḥ kṣayakṣapātimiraiḥ & diviraireva samastā grastā janatā na kālena // 5.4 //

ete hi kālapuruṣāḥ pṛthutaradaṇḍaprapātahatalokāḥ & gaṇanāgaṇanapiśācāḥ caranti bhūrjadhvajā loke // 5.5 //

kasteṣāṃ viśvāsaṃ yamamahiṣaviṣāṇakoṭikuṭilānām & vrajati na yasya viṣaktaḥ kaṇṭhe pāśaḥ kṛtāntena // 5.6 //

kalamāgranirgatamaṣī binduvyājena sāñjanāśrukaṇaiḥ & kāyasthakhanyamānā roditi khinneva rājyaśrīḥ // 5.7 //

aṅkanyāsairviṣamaiḥ māyāvanitālakāvalīkuṭilaiḥ & ko nāma jagati racitaiḥ kāyasthairmohito na janaḥ // 5.8 //

māyāprapañcasaṃcayavañcitaviśvairvināśitaḥ satatam & viṣayagrāmagrāsaiḥ kāyasthairindriyairlokaḥ // 5.9 //

kuṭilā lipivinyāsā dṛśyante kālapāśasaṃkāśāḥ & kāyasthabhūrjaśikhare maṇḍalalīnā iva vyālāḥ // 5.10 //

ete hi citraguptāḥ citradhiyo guptahāriṇo divirāḥ & rekhāmātravināśāt sahitaṃ kurvanti ye rahitam // 5.11 //

loke kalāḥ prasiddhāḥ svalpatarāḥ saṃcaranti divirāṇām & gūḍhakalāḥ kila teṣāṃ jānāti kaliḥ kṛtānto vā // 5.12 //

vakralipinyāsakalā sakalāṅkanimīlanakalā & satatapraveśasaṃgrahalopakalā vyayavivardhanakalā ca // 5.13 //

grāhyaparicchedakalā deyadhanādānakāraṇakalā ca & utkocairharaṇakalā paryantabhuvaṃ palāyanakalā ca // 5.14 //

śeṣasthavivekakalā calarāśisamagrabhakṣaṇakalā ca & utpannagopanakalā naṣṭaviśīrṇapradarśanakalā ca // 5.15 //

krayamāṇairbharaṇakalā yojanacaryādibhiḥ kṣayakalā ca & ekatra pañcadaśyāṃ luṇṭhicikitsāsamāsanakalā ca // 5.16 //

niḥśeṣabhūrjadāhād āgamanāśaśca paryante & yena vinā vyavahārī bhūryāgrahaṇe nirālokaḥ // 5.17 //

sakalaṅkasya kṣayiṇo navanavarūpasya vṛddhibhājaśca & divirasya kalāḥ kuṭilāḥ ṣoḍaśa doṣākarasyaitāḥ // 5.18 //

kūṭasthāḥ kāyasthāḥsarvanakāreṇa siddhamantreṇa & gurava iva viditamāyāvṛtticchedaṃ kṣaṇena kurvanti // 5.19 //

hāritadhanapaśuvasanaḥ cauryabhayādbandhubhiḥ parityaktaḥ & babhrāma mahīmakhilāṃ tīvravyasanaḥ purā kitavaḥ // 5.20 //

sa kadācidetya puṇyaiḥ ujjayinīṃ tatra majjanaṃ kṛtvā & vicaranvijane puraharamandiramavalokayāmāsa // 5.21 //

śūnyāyatane gatvā varadaṃ devaṃ sadā mahākālam & upalepanakusumaphalaiḥ nirvyāpāraḥ siṣeve saḥ // 5.22 //

stotrajapagītadīpaiḥ vipuladhyānair niśāsu nirnidraḥ & tasthau tatra sa suciraṃ duḥsahadaurgatyanāśāya // 5.23 //

tasya kadācidbhaktyā śubhaśatakṛtayā prasāditaḥ sahasā & bhavabhayahārī bhagavān bhūtapatiḥ saṃbabhāṣe tam // 5.24 //

putra gṛhāṇetyukte devena kapālamālikāśikhare & ekaṃ kapālamasakṛt cakre saṃjñāṃ purārāteḥ // 5.25 //

ardhokte sthagitavaraḥ saṃpīḍanasaṃjñayā kapālasya & tūṣṇīṃ cakāra rudro dāridryātkitavapuṇyānām // 5.26 //

snātuṃ yāte tasmin vijane devaḥ kapālamavadattat & dantāṃśupaṭalapālīṃ gaṅgāmiva darśayannagre // 5.27 //

asya kitavasya sādhoḥ bhaktasya cirasthitasya varadāne & kasmāttvayā mamaiṣā vihitā saṃpīḍanaiḥ saṃjñā // 5.28 //

iti bhagavatā kapālaṃ pṛṣṭaṃ provāca sasmitaṃ śanakaiḥ & viṣamanayanoṣmavigalan maulīndusudhārasairjīvat // 5.29 //

śṛṇu bhagavanyena mayā vijñapto'si svabhāvasaralātman & sulabho'pi bodhyate vā niṣkāraṇamīśvaraḥ kena // 5.30 //

eṣa kitavo'tiduḥkhī dāridryādviratasakalanijakṛtyaḥ & prāsāde'sminracayati lepanabalikusumadhūpārgham // 5.31 //

duḥkhī bhavati tapasvī dhanarahitaḥ sādaro bhavati dharme & bhraṣṭādhikāravibhavaḥ sarvapraṇataḥ priyaṃvado bhavati // 5.32 //

arcayati devaviprān japati ciraṃ vetti nirdhano mitram & kaṭhino'pi lohapiṇḍaḥ taptaḥ karmaṇyatāṃ eti // 5.33 //

vyasanaparitaptahṛdayaḥ tiṣṭhati sarvaḥ sadācāre & vibhavamadamohitānāṃ karmasmaraṇe kathā kaiva // 5.34 //

aiśvaryārthī bhagavannrthī āśāpāśena lambamāno 'sau & kurute parāṃ saparyāṃ prāptārtho dṛśyate na punaḥ // 5.35 //

svārthārthinaḥ prayattā prāptārthāḥ sevakāḥ sadā viphalāḥ & na hi nāma jagati kaścit kṛtakāryaḥ sevako bhavati // 5.36 //

deva prāsāde'smin phalajalakusumādibhogasāmagrīm & pūrṇe yāte kitave vijane nānye kariṣyanti // 5.37 //

tasmātpuṇyopanataṃ kitavaṃ saṃrakṣa sevakaṃ satatam & varadānamasya bhagavan nirvāsanamātmapūjāyāḥ // 5.38 //

śrutvaitadvakrataraṃ vacanaṃ pṛthuvismayasmeraḥ & taṃ papraccha pinākī kastvaṃ tattvena kiṃ karma // 5.39 //

iti pṛṣṭaṃ punarūce sapadi kapālaṃ vicintya sadbhāvam & magadhānāmahamabhavaṃ kāyasthakule svakarmaṇo vimukhaḥ // 5.40 //

snānajapavratanirataḥ tīrtharato viditasarvaśāstrārthaḥ & tyaktvā bhāgīrathyāṃ śarīrakaṃ tvatpadaṃ prāptaḥ // 5.41 //

ākarṇyavaṃ bhagavān ūce kāyastha eva satyaṃ tvam & citraṃ kauṭilyakalāṃ na tyajasi kapālaśeṣo'pi // 5.42 //

ityuktvā smitakiraṇaiḥ kurvannāśālatāḥ kusumaśubhrāḥ & snātvāgatāya tasmai kitavāya varaṃ dadau varadaḥ // 5.43 //

kṛtvā tatkitavahitaṃ paśyata evāśu tasya śaśimauliḥ & niṣkāsitavāṃstacchira uttamatamamuṇḍamālikāpaṅkteḥ // 5.44 //

ityevaṃ kuṭilakalāṃ sahajāṃ malināṃ janakṣaye niratām & yamadaṃṣṭrāmiva muñcati kāyastho nāsthiśeṣo'pi // 5.45 //

susthaḥ ko nāma janaḥ satatāśucibhāvadūṣitakalānām & doṣakṛtāṃ śakṛtāmiva kāyasthānāmavaṣṭambhaiḥ // 5.46 //

asuraracitaprayatnād vijñātā diviravañcanā yena & saṃrakṣaitā matimatā ratnavatī vasumatī tena // 5.47 //

sargaḥ 6: madavarṇanam

ekaḥ sakalajanānāṃ hṛdayeṣu kṛtāspado madaḥ śatruḥ & yenāviṣṭaśarīro na śṛṇoti na paśyati stabdhaḥ // 6.1 //

vijitātmanāṃ janānām abhavadyaḥ kṛtayuge damo nāma & so'yaṃ viparītatayā madaḥ sthitaḥ kaliyuge puṃsām // 6.2 //

maunaṃ vadananikūṇanam ūrdhvekṣaṇamanyalakṣyatā cākṣṇoḥ & gātravilepanaveṣṭanam agryaṃ rūpaṃ madasyaitat // 6.3 //

śauryamado rūpamadaḥ śṛṅgāramadaḥ kulonnatimadaśca & vibhavamadamūlajātā madavṛkṣā dehināmante // 6.4 //

śūlārūḍhasamāno vātastabdhopamo'tha bhūtasamaḥ & bahubhoge vibhavamadaḥ praśamajvarasaṃnipātasamaḥ // 6.5 //

śauryamado bhujadarśī rūpamado darpaṇādidarśī ca & kāmamadaḥ strīdarśī vibhavamadastveṣa jātyandhaḥ // 6.6 //

antaḥsukharasamūrcchāmīlitanayanaḥ samāhitadhyānaḥ & dhanamada eṣa narāṇām ātmārāmopamaḥ ko'pi // 6.7 //

unmādayatyaviṣaye vividhavikāraḥ samastaguṇahīnaḥ & mūḍhamadastvanyo'yaṃ jayati vicitro nirālambaḥ // 6.8 //

stambhānna paśyati bhuvaṃ khecaradarśī sadā tapasvimadaḥ & bhaktimado'dbhutakārī vismṛtadehaścalaḥ prakṛtyaiva // 6.9 //

ākoparaktanayanaḥ paravāṅmātrāsahaḥ pralāpī ca & viṣamaḥ śrutamadanāmā dhātukṣobho nṛṇāṃ mūrtaḥ // 6.10 //

satatabhrukuṭikarālaḥ paruṣākrośī haṭhābhighātaparaḥ & adhikāramadaḥ puṃsāṃ sarvāśī rākṣasaḥ krūraḥ // 6.11 //

pūrvapuruṣapratāpaprathitakathāvismṛtānyanijakṛtyaḥ & kulamada ekaḥ puṃsāṃ sudīrghadarśī mahājñānaḥ // 6.12 //

varjitasakalasparśaḥ sarvāśucibhāvanānnirālambaḥ & ākāśe'pi salepaḥ śaucamado nityasaṃkocaḥ // 6.13 //

sāvadhayaḥ sarvamadā nijanijamūlakṣaye vinaśyanti & varamada ekaḥ kuṭilo vijṛmbhate niravadhirbhogī // 6.14 //

pānamadastu jaghanyaḥ sarvajugupsāspadaṃ mahāmohaḥ & kṣaṇiko'pi harati sahasā varṣasahasrārjitaṃ śīlam // 6.15 //

vidyāvati vipravare gavi hastini bhūpatau śvapāke ca & madyamadaḥ samadarśī svaparavibhāgaṃ na jānāti // 6.16 //

vigalitasadasadbhedaḥ samakāñcanaloṣṭapāṣāṇaḥ & prāpto yogidaśāmapi narake kṣībaḥ svayaṃ patati // 6.17 //

roditi gāyati vihasati gāyati vilapaty uccair upaiti saṃmoham & bhajate vividhavikārān saṃsārādarśamaṇḍalaḥ kṣībaḥ // 6.18 //

parapaticumbanasaktāṃ paśyati dayitāṃ na yāti saṃtāpam & kṣībo'tigāḍharāgaṃ pītvā madhu vītarāgaḥ kim // 6.19 //

visṛjati vasanaṃ dūre vyasanaṃ gṛhṇāti duḥsahaṃ kṣībaḥ & añjalipātre pibati ca nijamūtravijṛmbhitaṃ candram // 6.20 //

cyavanaḥ purā maharṣiḥ yauvanamaśviprayogato labdhvā & yajñe svayaṃ kṛtajñaḥ tau cakre somapānārhau // 6.21 //

kruddhastametya śakraḥ provāca mune na vetsi kimapi tvam & bhiṣajāvapaṅktiyogyo somārhāvaśvinau yasya // 6.22 //

iti bahuśaḥ surapatinā pratiṣiddho'pi svatejasā cyavanaḥ & na cacāla niścitātmā nijakṛtyādaśvinoḥ prītyā // 6.23 //

tatkopodyatavajraṃ jambhārerāyataṃ bhujastambham & astambhayanmunīndraḥ prabhāvasaṃbhāvanāpātram // 6.24 //

asṛjacca tadvadhāya pralambakāyopamaṃ caturdaṃṣṭram & yojanasahasravipulaṃ kṛtyārūpaṃ mahāsuraṃ ghoram // 6.25 //

tenāviṣṭaḥ sahasā bhīto vajrī tamāyayau śaraṇam & somo'stu devabhiṣajoḥ iti covāca praṇaṣṭadhṛtiḥ // 6.26 //

munirapi karuṇāsindhuḥ bhītaṃ praṇataṃ mahendramāśvāsya & madamutsasarja ghoraṃ dyūtastrīpānamṛgayāsu // 6.27 //

so'yamasuraḥ pramāthī muninā kruddhena nirmito hṛdaye & nivasati śarīrabhājāṃ stambhākāro guṇairbaddhaḥ // 6.28 //

maune śrīmattānāṃ niḥspandadṛśi pravṛddhavibhavānām & bhrūbhaṅgamukhavikāre dhanikānāṃ bhrūyuge viṭādīnām // 6.29 //

jihvāsu dūtaviduṣāṃ rūpavatāṃ daśanavasanakeśeṣu & vaidyānāmoṣṭhapuṭe grīvāyāṃ guṇiniyogigaṇakānām // 6.30 //

skandhataṭe subhaṭānāṃ hṛdaye vaṇijāṃ kareṣu śilpavatām & galapatrāṅgulibhaṅge chātrāṇāṃ stanataṭeṣu taruṇīnām // 6.31 //

udare śrāddhārhāṇāṃ jaṅghāsu ca lekhahārapuruṣāṇām & gaṇḍeṣu kuñjarāṇāṃ barhe śikhināṃ gateṣu haṃsānām // 6.32 //

ityevaṃ madanāmā madāgraho bahuvikāradṛḍhamohaḥ & aṅge kāṣṭhībhūto vasati sadā sarvabhūtānām // 6.33 //

iti mahākaviśrīkṣemendraviracite kalāvilāse madavarṇananāma ṣaṣṭhaḥ sargaḥ

sargaḥ 7: gāyanavarṇanam

artho nāma janānāṃ jīvitamakhilakriyākalāpasya & tamapi haranty atidhūrtāḥ ślakṣṇagalā gāyanā loke // 7.1 //

niḥśeṣaṃ kamalākarakoṣaṃ jagdhvāpi kumudamāsvādya & kṣīṇā gāyanabhṛṅgā mātaṅgapraṇayatāṃ yānti // 7.2 //

ghaṭapaṭaśakaṭaskandhā bahuḍimbhā muktakeśakakalāpāḥ & ete yonipisācā bhūpabhujo gāyanā loke // 7.3 //

tamasi varākaś cauro hāhākāreṇa yāti saṃtrastaḥ & gāyanacauraḥ prakaṭaṃ hāhākṛtvaiva harati sarvasvam // 7.4 //

pā pā dha dha ni ni ga ma sā dhā dhā mā mā sa mā sa gā dhā mā & kṛtvā svarapadapālīṃ gāyanadhūrtāś caranty ete // 7.5 //

kuṭilāvartabhrāntaiḥ veṣavikāraiś ca mukhavikāraiś ca & gāyati gāyanasaṃgho mardalahastaś ciraṃ maunī // 7.6 //

āmantraṇajayaśabdaiḥ pratipadahuṃkāraghargharārāvaiḥ & svayamuktasādhuvādaiḥ antarayati gāyano gītam // 7.7 //

jalapatite saktukaṇe matsyairbhukte'sti kāpi dharmāptiḥ & gāyanadattāsu paraṃ koṭiṣvapi nāsti phalaleśaḥ // 7.8 //

mugdhadhanānāṃ vidhinā ruddhānāmandhakūpakoṣeṣu & vihito vivṛtamahāsyo gāyananāmā praṇālaughaḥ // 7.9 //

naitat prakaṭitadaśanā gāyanadhūrtāḥ sadaiva gāyanti & ete gatānugatikān hasanti dhūrtā gṛhītārthān // 7.10 //

prātargāyanadhūrtā bhavanti dhīrāḥ sahārakeyūrāḥ & madhyāhne dyūtajitā nagnā bhagnā nirādhārāḥ // 7.11 //

stutivāgurānibaddhaiḥ vacanaśaraiḥ kapaṭakūṭaracanābhiḥ & gītairgāyanalubdhā mugdhamṛgāṇāṃ haranti sarvasvam // 7.12 //

naṣṭasvarapadagītaiḥ kṣaṇena lakṣāni gāyano labdhvā & dāsyāḥ sutena dattaṃ kimiti vadarduḥkhito yāti // 7.13 //

varjitasādhudvijavaravṛddhāyāḥ sakalaśokakalitāyāḥ & śāpo'yameva lakṣmyā gāyanabhojyaiva yat satatam // 7.14 //

devaḥ purā surāṇām adhinātho nāradaṃ cirāyātam & papraccha lokavṛttaṃ mahītale bhūmipālānām // 7.15 //

so'vadaravanipatīnāṃ jayināṃ bahudānadharmayajñānām & caratā mayā nṛloke surapatiyogyāḥ śriyo dṛṣṭāḥ // 7.16 //

te tu tvāṃ spardhante vibhavairvaruṇaṃ dhanādhināthaṃ ca & śatamakhasaṃjñāmasakṛd bahutarayajñā hasanty eva // 7.17 //

śrutvā tarmunivacanaṃ jātadveṣaḥ śatakratuḥ kopāt & hartuṃ dhanaṃ piśācān visasarja bhuvaṃ narendrāṇām // 7.18 //

te gītanāmamantrāḥ surapatidiṣṭāḥ piśācasaṃghātāḥ & hartuṃ sakalanṛpāṇāṃ dhanamakhilaṃ bhūtalaṃ prayayuḥ // 7.19 //

māyādāsaḥ prathamaṃ ḍambaradāsaś ca vajradāsaś ca & jh[kṣ?]ayadāsaluṇṭhadāsau kharaharadāsaḥ prasiddhadāsaś ca // 7.20 //

vāḍavadāsaś cāṣṭau te gatvā martyalokamatibhayadāḥ & vivṛtāsyaghorakuharā gāyanasṛṣṭiṃ sasarjurativikaṭām // 7.21 //

yairetairhṛtavibhavā diśi diśi hṛta[?]sakalalokasarvasvāḥ & yajñādiṣu bhūpatayo jātāḥ śithilodyamāḥ sarve // 7.22 //

ete hi karṇavivaraiḥ praviśya gītacchalena bhūpānām & sahasā haranti hṛdayaṃ karṇapiśācā mahāghorāḥ // 7.23 //

tasmāreṣāṃ rāṣṭre na dadāti vikāriṇāṃ praveśaṃ yaḥ & tasya sakalārthasaṃpadyajñavatī bhūmirādhīnā // 7.24 //

naṭanartakacakracarāḥ kuśīlavāścāraṇā viṭāścaiva & aiśvaryaśāliśalabhāḥ caranti tebhyaḥ śriyaṃ rakṣet // 7.25 //

gāyanasaṃghasyaikyād uttiṣṭhati gītaniḥsvanaḥ sumahān & asthāne dattāyā lakṣmyā iva saṃbhramākrandaḥ // 7.26 //

sargaḥ 8

tatrāpi hemakārā haraṇakalāyoginaḥ pṛthudhyānāḥ & ye dhāmni bahulalakṣmyāḥ śūnyatvaṃ darśayanty eva // 8.1 //

sāraṃ sakaladhanānāṃ saṃpatsu vibhūṣaṇaṃ vipadi rakṣā & ete haranti pāpāḥḷ satataṃ tejaḥ paraṃ hema // 8.2 //

sahasaiva dūṣayanti sparśena suvarṇamupahatacchāyām & nityāśucayaḥ pāpāḥ caṇḍālā hemakārāś ca // 8.3 //

masṛṇakaṣāśmani nikaṣo mandarucikramagatā kalā teṣām & yeṣāṃ paruṣakaṣāśmani vikrayakāle'pi lābhakalā // 8.4 //

sopasnehaḥ svedyaḥ sikthakamudro'pi bālukāprāyaḥ & soṣmā ca yuktibhedāt tulopalānāṃ kalāḥ pañca // 8.5 //

dvipuṭā sphoṭavipākā suvarṇarasapāyinī sutāmrakalā & sīsamalakācacūrṇagrahaṇaparā ṣaṭkalā mūṣā // 8.6 //

vakramukhī viṣamapuṭā suṣiratalā nyastapāradā mṛdvī & pakṣakaṭā granthimatī sikthakalā bahuguṇā puronamrā // 8.7 //

vātabhrāntā tanvī gurvī vā paruṣavātadhṛtacūrṇā & nirjīvanā sajīvā ṣoḍaśa hemnastulāsu kalāḥ // 8.8 //

mandaḥ sāvego vā madhyacchinnaḥ saśabdlphūtkāraḥ & pātī śīkarakārī phūtkāraḥ ṣaṭkalāsteṣām // 8.9 //

jvālāvalayī dhūmo visphoṭī mandakaḥ sphuliṅgī ca & pūrvadhṛtatāmracūrṇas teṣāṃ api ṣaṭkalo vahniḥ // 8.10 //

praśnaḥ kathā vicitrā kaṇḍūyanamaṃśukāntarākṛṣṭiḥ & dinavelārkanirīkṣaṇamatihāso makṣikākṣepaḥ // 8.11 //

kautukadarśanamasakṛtsvajanakaliḥ salilapātrabhaṅgaśca & bahirapi gamanaṃ bahuśo dvādaśa ceṣṭākalās teṣām // 8.12 //

ghaṭitasyopari pākaḥ kṛtrimavarṇaprakāśanotkarṣī & tanugomayāgnimadhye lavaṇakṣārānulepena // 8.13 //

sāmānyalohapātrādbhūminyaste'pi kāntalohatale & dhāvati vadanena tulā riktāpi muhuḥ supūrṇeva // 8.14 //

pratibaddhe jatuyogye prakṣiptanighūḍhakanakakaṇam & tulitaṃ pūraṇakāle sukhena hartuṃ samāyāti // 8.15 //

ujjvalane'pi ca teṣāṃ pātanamatisukaramaśmakāle ca & sadṛśavicitrābharaṇe parivartanalāghavaprasāraśca // 8.16 //

pūrṇādāne ghaṭane nekṣā māṣārpaṇaṃ prabhāyogaḥ & kālāharaṇavināśaḥ pratipūraṇayācanaṃ bahuśleṣaḥ // 8.17 //

ekādaśa yuktikālasteṣāmetāḥ samāsena & ekaiva kalā mahatī niśi gamanaṃ sarvamādāya // 8.18 //

etā hemakārāṇāṃ vicāralabhyāḥ kalāścatuḥṣaṣṭiḥ & anyā gūḍhāśca kalāḥ sahasranetro'pi no vetti // 8.19 //

meruḥ sthito'tidūre manuṣyabhūmiṃ cirātparityajya & bhīto'vaśyaṃ cauryādghorāṇāṃ hemakārāṇām // 8.20 //

kanakaśilāśatasaṃdhiprasṛtamahāvivarakoṭisaṃghātaiḥ & utkīrṇanikhilaśikharaḥ purā kṛto mūṣakairmeruḥ // 8.21 //

tatrākhilākhusenānikhātanakharāvalekhanotkhātaiḥ & śithilitamūlaḥ sahasā babhūva meruḥ purā niyatam // 8.22 //

mūṣakanakharotkhātaḥ sumeruruccaistarāṃ śuśubhe & uddhatasuvarṇadhūlīpaṭalaiḥ kapilā bahuḥ kakubhaḥ // 8.23 //

tasmiñjarjaraśikhare vivarodaradalitakanakakūṭataṭe & kalpāntāgamaśaṅkābhayamāvirabhūdamartyānām // 8.24 //

āha ca divyadṛśā tadvilokya sarvaṃ surānāthāgastyaḥ & ete te brahmaghnā niśācārāstridaśasaṃgare nihatāḥ // 8.25 //

jātā mūṣakarūpā merunipāte kṛtārambhāḥ & vadhyāḥ punarapi bhavatāmāśramabhaṅgān munīnāṃ ca // 8.26 //

śrutvaitanmunivacanaṃ dhūmena bilāvalīṃ samāpūrya & śāpena pūrvadagdhāñjagdhustridaśā mahāmūṣān // 8.27 //

ete ta eva mūṣāḥ suvarṇkārāḥ kṣitau punarjātāḥ & janmābhyāsādaniśaṃ kāñcanacūrṇaṃ nikarṣanti // 8.28 //

tasmānmahīpatīnāmasaṃbhave garadacoradasyūnām & ekaḥ suvarṇakāro nigrāhyaḥ sarvathā nityam // 8.29 //

sargaḥ 9: nānādhūrtavarṇanam

vāñcakamāyā mahatī mahītale jaladhimekhale nikhile & naṣṭadhiyāṃ matsyānāṃ jālālī dhīvarairvihitā // 9.1 //

sarvasvameva paramaṃ prāṇā yeṣāṃ kṛte prayatno'yam & vaidyā vedyāḥ satataṃ yeṣāṃ haste sthitāste'pi // 9.2 //

ete hi dehadāhād virahā iva duḥsahā bhiṣajaḥ & grīṣmadivasā ivogrā bahutṛṣṇaḥ śoṣayanty eva // 9.3 //

vividhauṣadhaparivatairyogaiḥ jijñāsayā svavidyāyāḥ & hatvā nṛṇāṃ sahasraṃ paścādvaidyo bhavetsiddhaḥ // 9.4 //

vinyasya rāśicakraṃ grahacintāṃ nāṭayarmukhavikāraiḥ & anuvadati cirārgaṇako yat kiṃcit prāśnikenoktam // 9.5 //

gaṇayati gagane gaṇakaḥ candreṇa samāgamaṃ viśākhāyāḥ & vividhabhujaṃgakrīḍāsaktāṃ gṛhiṇīṃ na jānāti // 9.6 //

prathamaṃ svavittamakhilaṃ kanakārthī bhasmasāt kṛtvā & paścāt sadhanānrasikān vināśayaty eṣa varṇikānipunaḥ // 9.7 //

śatavedhī siddho me sahasravedhī raso'pi niryātaḥ & iti vadati dhātuvādī nagno malinaḥ kṛśo rūkṣaḥ // 9.8 //

tāmraghaṭopamaśīrṣo dhūrto hi rasāyanī jarājīrṇaḥ & keśotpādanakathayā khalvāṭāneva muṣṇāti // 9.9 //

prahlādanaśucitārakaśambararamaṇījane 'pi baddhāśaḥ & bilvādibhiratikāmī hutvā dhūmāndhatāmeti // 9.10 //

khecaryaḥ sukhasādhyā yatnādyadi labhyate nabhaḥkusumam & uktāḥ prayogavidbhiḥ maśakāsthiṣu siddhayo bahudhā // 9.11 //

kṛṣṇāśvaśakṛdvṛtyā paśyati gagane surendrabhavanāni & maṇḍūkavasālipto bhavati pumārvallabho'psarasām // 9.12 //

ity uktvā punarāśāṃ diśi diśi vilasanti dhūrtasaṃghātāḥ & yairvividhasiddhilubdhāḥ kṣaiptāḥ śataśo narāḥ śvabhre // 9.13 //

vaśyākarṣaṇayogī pathi pathi rakṣāṃ dadāti nārīṇām & ratikāmatantramūlaṃ mūlaṃ mantraṃ na jānāti // 9.14 //

bahavo rathyāguravo laghudīkṣāḥ svalpayogamutpādya & vyādhā iva vardhante mugdhānāṃ draviṇadāraharāḥ // 9.15 //

hastasthā dhanarekhā vipulatarāsyā patiś ca calacittaḥ & mṛdnāti kulavadhūnām ity uktvā kamalakomalaṃ pāṇim // 9.16 //

baddhe'ṅguṣṭhe salile paśyati vividhaṃ janabhramaṃ kanyā & na prāpyate ca coro moho'sāv indrajālasya // 9.17 //

khādati pibati ca dhūrtaḥ pralāpakārī nṛṇāṃ talāghātaiḥ & ceṭāveśaṃ kṛtvā nirmantrakṣudradhūpena // 9.18 //

kakṣapuṭe nāgārjunalikhitā yuktir vidhīyatāṃ dhūpe & yo hartuṃ mohāditi dhūrto'gnau kṣipati paravittam // 9.19 //

yakṣīputrāś corā vijñeyāḥ kūṭadhūpakartāraḥ & yeṣāṃ pratyakṣaphalaṃ dārirdyaṃ rājabhaṅgaś ca // 9.20 //

bahutaradhanena vaṇijā putrī sā putravargṛhītaiva & madadhīneti kathābhiḥ kanyārthaṃ bhujyate dhūrtaḥ // 9.21 //

cintyaḥ sveṅitavādī marmajño hṛdayacaura evāsau & tiṣṭhati paraprayukto mithyābadhiro'thavā mūkaḥ // 9.22 //

bhasmasmerā veśyā vṛddhāḥ śramaṇāḥ sadaivatā gaṇikāḥ & etāḥ kulanārīṇāṃ caranti dhanaśīlahāriṇyaḥ // 9.23 //

vidhavā taruṇī sadhanā vāñcati divyaṃ bhavadvidhaṃ ramaṇam & dhūrto jaḍamity uktvā sarvasvaṃ tasya bhakṣayati // 9.24 //

pratyahavetanayuktāḥ karmasu ye kāryśilpino dhūrtāḥ & vilasantikarmavighnaiḥ vijñeyāḥ kālacaurāste // 9.25 //

akṣavyājairvividhaiḥ gaṇanahastādilāghavair nipuṇāḥ & dhūrtāś caranti gūḍhaṃ prasiddhakitavā videśeṣu // 9.26 //

bhojanamātrotpattiḥ bahuvyayo dyūtamadyaveśyābhiḥ & vijñeyo gṛhacauro bandhujano veśmadāso vā // 9.27 //

kṛtakaṃ śāstramasatyaṃ sākṣārdṛṣṭaś ca kena paralokaḥ & iti vadati yaḥ sa śaṅkyo niraṅkuśo mattamātaṅgaḥ // 9.28 //

bahulābhalubdhamanasāṃ haranti ye duḥsahena lābhena & ṛṇadhanamadhikavidagdhā vijñeyā lābhacorāste // 9.29 //

adhikaraṇāmbudhimadhye jvalanti vaḍavāgnayaḥ satatabhakṣāḥ & janadhanaghanamanaso ye bhaṭṭākhyā nyāyacorāste // 9.30 //

vibhavāmbhoruhamadhupā duḥsahavipadanilavegavimukhā ye & suhṛdaste sukhacaurāḥ caranti lakṣmīlatāhūtāḥ // 9.31 //

yadyat kiṃcirapūrvaṃ paricaritaṃ kalpanādasaṃbaddham & varṇayati harṣakārī bahuvacanaḥ karṇacauro'sau // 9.32 //

doṣeṣu guṇastutibhiḥ śraddhāmutpādya caturavacanā ye & kurvantyabhinavasṛṣṭiṃ sthiticaurāste nirācārāḥ // 9.33 //

ātmaguṇakhyātiparāḥ paraguṇamācchādya vipulayatnena & prabhavanti paramadhūrtā guṇacaurāste vimūḍhahṛdayeṣu // 9.34 //

vallabhatāmupayātāḥ paravāllabhyaṃ vicitrapaiśunyaiḥ & ye nāśayanti dhūrtā mātsaryārvṛtticaurāste // 9.35 //

śamadamabhaktivihīnas tīvravratadurgrahagrastaḥ & abhibhavati pratipattyā sādhujanaṃ kīrticauro'sau // 9.36 //

deśāntarasaṃbhavibhiḥ bhogavarairvarṇanāramyaiḥ & ye'pi nayanti videśaṃ paśusadṛśārdeśacaurāste // 9.37 //

nānāhāsavikāraiḥ bahuvaidagdhyaiḥ sanamavaicirtyaḥ & ramayati divasamaśeṣaṃ prakṛtivyāpāracauro' sau // 9.38 //

bhakṣaitanijabahuvibhavāḥ paravibhavakṣapaṇadīkṣaitāḥ paścāt & aniśaṃ veśyāveśastutimukharamukhā viṭāś cintyāḥ // 9.39 //

atiśucitayā na vittaṃ gṛhṇāti karoti cāgryamadhikāram & yo niyamasalilamatsyaḥ parihāryo niḥspṛhaniyogī // 9.40 //

rathyāvaṇijaḥ pāpāḥ svayametya gṛheṣu yatprayacchanti & tatsvakarārpitamakhilaṃ bhavati paraṃ kācaśakalamapi // 9.41 //

chandānuvartino ye śvabhrāpāte'pi sādhuvādaparāḥ & sarvasvahāriṇaste madhurā viṣavdviśantyantaḥ // 9.42 //

tava narapatiḥ prasādī guṇagaṇanaparaḥ paraṃ vijane & uktveti rājadāsaiḥ sevakalokaḥ sadā muṣitaḥ // 9.43 //

svapne mayābjahastāḷdṛṣṭā śrīstvadgṛhaṃ praviṣṭā sā & māsopaviṣṭatuṣṭā devī śrīḥ sādarā prāha // 9.44 //

madbhaktaste dāsyati sarvaṃ tattvaṃ mayā labdhaḥ & ityuktvā saralāṇāṃ vilasanti gṛhe gṛhe dhūrtāḥ // 9.45 //

puraviplavanagarodayayajñavivāhotsavādijanasaṃghe & praviśanti bandhuveṣāḥ pare'pi sarvāpahārāya // 9.46 //

parijanapānāvasare pibati na madyaṃ niśāsu jāgarti & dhyānaparaḥ sevārthī kimapi ca kartuṃ kṛtodyogaḥ // 9.47 //

na dadāti prativacanaṃ dadāti vā gadgadākṣarairviṣamam & naṣṭamukhaḥ socchvāsaḥ pravepate tatkṣaṇaṃ coraḥ // 9.48 //

yaścādhikapariśuddhiṃ prārthayate raṭati yaśca sāṭopah & ghorāpahnavakārī śaṅkāyatanaṃ sa pāpaḥ syāt // 9.49 //

pratyakṣe'pi parokṣe kṛtamakṛtaṃ kathitamapyanuktaṃ ca & yaḥ kurute nirvikṛtiḥ sa paraṃ puṃsāṃ bhayasthānam // 9.50 //

kṛtakṛtakamugdhabhāvaḥ ṣaṇḍha iva strīsvabhāvasaṃlāpaḥ & vicarati yaḥ strīmadhye sa kāmadevo gṛhe dhūrtaḥ // 9.51 //

satatamadhomukhadṛṣṭiḥ koṣagṛhe mūṣakaścintyaḥ & vilikhankoṣaniyuktaḥ koṣagṛhe mūṣakaścintyaḥ // 9.52 //

tiṣṭhati yaḥ sakaladinaṃ gṛhadāsaḥ prītaveśmabhavaneṣu & gṛhadīrghakathāḥ kathayansa caraḥ sarvātmanā tyājyaḥ // 9.53 //

nindye bahudaṇḍārhe karmaṇi yaḥ sarvathā pratārayati & ājīvabhītibhojyastena nibaddhaḥ sthiro rāśih // 9.54 //

dṛṣṭvā guhyamaśeṣaṃ tasya rahasyaṃ ca līlayā labdhvā & dhūrtena mugdhlokastena śilāpaṭṭake likhitaḥ // 9.55 //

rājaviruddhaṃ dravyaṃ rūpaṃ vā kūṭalekhyamanyadvā & niḥkṣipya yātyalakṣyaṃ dhūrto dhanināṃ vināśāya // 9.56 //

kṣudraḥ kṣīno'pi gṛhe labdhāsvādaḥ kṛto dhanairyena & śastraviṣapāśahastaḥ sa pāśahasto dhṛtastena // 9.57 //

lajjādhanaḥ kulīnaḥ saṃbhāvitaśuddhaśīlamaryādah & nārīkriyate dhūrtaiḥ prāyeṇa sagarbhanārībhiḥ // 9.58 //

dṛṣṭābhiradṛṣṭābhiḥ krūrābhiḥ kṛtakavacanamudrābhiḥ & dhūrto muṣṇāti vadhūṃ mugdhāṃ viproṣite patyau // 9.59 //

sajane'pi sādhuveṣā vidhṛtābharaṇāśca helayā dhūrtāḥ & dhīrā haranti sakalaṃ dṛṣṭe hāso'nyathāḷlābhaḥ // 9.60 //

deśe kṛtvā sphīte kumbhadhano ḍambarairgṛhaṃ pūrṇam & niḥkṣepalakṣahārī varṣeṇa palāyate dhūrtaḥ // 9.61 //

śucitarakanakavibhūṣaṇatanuvastrāḥ saṃbhrameṇa pūjyante & ripubhagnarājaputravyājena gṛhe gṛhe dhūrtāḥ // 9.62 //

ādāya devavṛṣabhaṃ puṇyaṃ chāgaṃ dhūrtavikrītaṃ & mugdhasya duḥkhapākaḥ samarghalābhodito harṣaḥ // 9.63 //

sādhikṣepatyāgo mahatāṃ saṃpatsu yaḥ kṛtāsūyaḥ & tasmai bhayena vittaṃ rikto 'pi dadāti yatnena // 9.64 //

niḥsārabhūrjasāraiḥ kṛtvā yuktaṃ mahāsārtham & dhūrto diśi diśi viṃcarandhanikasahasrāṇi muṣṇāti // 9.65 //

dhūrto vasanvideśeṣūddiśya surāpagāgayāyātrām & mṛtabandhūnāmārthe draviṇaṃ gṛhṇāti mugdhebhyaḥ // 9.66 //

muṣṇāti sārtharamaṇī śāṭīmādāya nidrayā mugdhān & dhūrtena kūṭarūpaṃ dattvā niśi vañcyate sāpi // 9.67 //

badhiraṃ vāḷmūkaṃ vāḷvaṇijaṃ niḥkṣipya bhāṇḍaśālāyām & dhūrto nayati tvarayā bahumūlyaṃ varṇakadravyam // 9.68 //

kiṃcitparicayamātraiḥ kiṃciddhārṣṭyaiḥ sakalpanaiḥ kiṃcit & kiṃcidvivādakalahaiḥ sarvajño vañcakaś carati // 9.69 //

mithyāḍambaradhanikaḥ pustakavidvānkathājñānī & varṇanaśūraścapalaḥ caturmukho jṛmbhate dhūrtaḥ // 9.70 //

sarvāvayavavidhūnanakṛtasaṃketān visṛjya geheṣu & bhoktuṃ vrajati digantānsvecchācārī mahādhūrtaḥ // 9.71 //

śatavārṣikamāmalakaṃ bhuktvā śrīparvatādahaṃ prāptaḥ & dhūrto vadati gurūṇāṃ purataḥ śakunaṃ smarāmīti // 9.72 //

etā leśena mayā kathitā māyāścatuḥṣaṣṭiḥ & ko veda vañcakānāṃ māyānāṃ śatasahasrāṇi // 9.73 //

iti mahākaviśrīkṣemendraviracite kalāvilāse nānādhūrtavarṇanaṃ nāma navamaḥ sargaḥ

sargaḥ 10

etā vañcakamāyā vijñeyā na tu punaḥ svayaṃ sevyāḥ & dharmyaḥ kalākalāpo viduṣāmayam īpsito bhūtyaiḥ // 10.1 //

dharmasya kalā jyeṣṭhā bhūtadayākhyā paropakāraśca & dānaṃ kṣamānasūyā satyamalobhaḥ prasādaśca // 10.2 //

arthasya sadotthānaṃ niyamaparīpālanaṃ kriyājñānam & sthānatyāgaḥ paṭutānudvegaḥ strīṣvaviśvāsaḥ // 10.3 //

kāmasya veṣaśobhā peśalatā cārutā guṇotkarṣaḥ & nānāvidhāśca līlāścittajñānaṃ ca kāntānām // 10.4 //

mokṣasya vivekaratiḥ praśamastṛṣṇākṣayaśca saṃtoṣaḥ & saṅgatyāgaḥ svalayasthānaṃ pramaprakāśaśca // 10.5 //

etāścatuṣṭayakalā dvātriṃśatkramadhṛtāḥ samastā vā & saṃsāravañcakānāṃ vidyā vidyāvatāmeva // 10.6 //

mātsaryasya tyāgaḥ priyavāditvaṃ sadhairyamakrodhaḥ & vairāgyaṃ ca parārthe sukhasya siddhāḥ kalāḥ pañca // 10.7 //

satsaṅgaḥ kāmajayaḥ śaucaṃ gurusaṃvena sadācāraḥ & śrutamamalaṃ yaśasi ratirmūlakalāḥ sapta śīlasya // 10.8 //

tejaḥ sattvaṃ buddhir vyavasāyo nītiriṅgitajñānam & prāgalbhyaṃ susahāyaḥ kṛtajñatā mantrarakṣaṇaṃ tyāgaḥ // 10.9 //

anurāgaḥ pratipattirmitrārjanamānṛśaṃsyamastambhaḥ & āśritajanavātsalyaṃ saptadaśakalāḥ prabhāvasya // 10.10 //

maunamalaulyamayācñā mānasya ca jīvitaṃ kalātritayam & etāḥ kalā vidagdhaiḥ svagatāḥ kāryāścatuḥṣaṣṭiḥ // 10.11 //

śaktavirodhe gamanaṃ tatpraṇatirvā balodaye vairam & ārtasya dharmacaryāḷduḥkhe dhairyaṃ sukheṣvanutsekaḥ // 10.12 //

vibhaveṣu saṃvibhāgaḥ satsu ratirmantrasaṃśaye prajñā & nindyeṣu parāṅmukhatā bheṣajametatkalādaśakam // 10.13 //

guruvacanaṃ satyānāṃ kāryāṇāṃ godvijātisurapūjā & lobhaḥ pāpatamānāṃ krodhaḥ sarvopatāpajanakānām // 10.14 //

prājña sarvaguṇānāṃ yaśasvitā vipulavittavibhāvānām & sevā duḥkhatamānāmāśā pṛthukālabhujagapāśānām // 10.15 //

dānaṃ ratnanidhīnāṃ nirvairatvaṃ sukhapradeśānām & yācñā mānaharāṇāṃ dāridryaṃ copatāpasārthānām // 10.16 //

dharmaḥ patheyānāṃ satyaṃ mukhapadmapāvanakarāṇām & vyasanaṃ rogagaṇānām ālasyaṃ gṛhasamṛddhināśānām // 10.17 //

niḥspṛhatā ślāghyānāṃ priyavacanaṃ sarvamadhurāṇām & darpastimirakarāṇāṃ dambhaḥ sarvopahāsapātrāṇām // 10.18 //

adrohaḥ śaucānām acāpalaṃ vrataviśeṣaniyamānām & paiśunyamapriyāṇāṃ vṛtticchedo nṛśamsacaritānām // 10.19 //

kāruṇyaṃ puṇyānāṃ kṛtajñatā puruṣacihnānām & māyā mohamatīnāṃ kṛtaghnatā narakapātahetūnām // 10.20 //

madanaścalacaurāṇāṃ strīvacanaṃ jñātibhedānām & krūraścaṇḍālānāṃ māyāvī kaliyugāvatārāṇām // 10.21 //

śāstraṃ maṇidīpānām upadeśaścābhiṣekāṇām & vṛddhatvaṃ kleśānāṃ rogitvaṃ maraṇatulyaduḥkhānām // 10.22 //

sneho viṣamaviṣāṇāṃ veśyārāgo visarpakuṣṭhānām & bhāryā gṛhasārāṇāṃ putraḥ paralokabandhūnām // 10.23 //

śātruḥ śalyaśatānāṃ duṣputraḥ kulavināśānām & tāruṇyaṃ ramaṇīnāṃ rūpaṃ ruciropacāraveṣāṇām // 10.24 //

saṃtoṣo rājyānāṃ satsaṅgaścakravartivibhāvānām & cintā śoṣakarāṇāṃ vidveṣaḥ koṭarāgnidāhānām // 10.25 //

maitrī visrambhānāṃ niryantraṇatā mahārhabhogānām & saṃkoco vyādhīnāṃ kauṭilyaṃ nirjalāndhakūpānām // 10.26 //

ārjavamamalakarāṇāṃ vinayo vararatnamukuṭānām & dyūtaṃ durvyasanānāṃ strījitatā marutaṭīpiśācānām // 10.27 //

tyāgo maṇivalayānāṃ śrutamujjvalakarṇaratnānām & khalamaitrī capalānāṃ durjanasevā vṛthāprayāsānām // 10.28 //

nirvṛtirudyānānāṃ priyadarśanamamṛtavarṣāṇām & tattvaratirlabhyānāṃ mūrkhasabhā sadvivekanāśānām // 10.29 //

kulajaḥ saphalatarūṇāṃ saubhāgyaṃ kṛtayugāvatārāṇām & rājakulaṃ śaṅkyānāṃ strīhṛdayaṃ prakṛtikuṭilānām // 10.30 //

aucityaṃ stutyānāṃ guṇarāgaścandanādilepānām & kanyāḷśokakarāṇāṃ buddhivihīno 'nukampyānām // 10.31 //

vibhavaḥ saubhāgyānāṃ janarāgaḥ kīrtikandānām & madyaṃ vetālānām mṛgayā gajagahanayakṣāṇām // 10.32 //

praśamaḥ svāsthyakarāṇām ātmaratistīrthasevānām & lubdhaḥ phalarahitānām ācāravivarjitaḥ śmaśānānām // 10.33 //

nītiḥ strīrakṣaṇānām indriyavijayaḥ prabhāvāṇām & īrṣyā yakṣmaśatānām ayaśaḥ kusthamaraṇānām // 10.34 //

mātā maṅgalyānāṃ janakaḥ sukṛtotsavopadeśānām & ghātastīkṣṇatarāṇāṃ chedastīkṣṇāsiśastrāṇām // 10.35 //

praṇatirmanyuharāṇāṃ sauhārdaṃ kṛcchrayācñānām & mānaḥ puṣṭikarāṇāṃ kīrtiḥ saṃsārasārāṇām // 10.36 //

prabhubhaktirnītānāṃ yudhi nidhanaṃ saukhyavīthīnām & vinayaḥ kalyāṇānāmutsāhaḥ sarvasiddhīnām // 10.37 //

puṇyaṃ prāpyatamānāṃ jñānaṃ paramaprakāśānām & kīrtiḥ samsāre'smin sāratarā sarvalokānām // 10.38 //

jñeyaḥ kalākalāpe kuśalaḥ sarvārthatattvavijñānī & pravarataro loke'smin brāhmaṇa iva sarvavarṇānām // 10.39 //

ityuktaṃ śatametad yo vetti śubhāśubhodayakalānām & tasyaiva vyavahāre dṛṣṭā dṛṣṭaprayojanā lakṣmīḥ // 10.40 //

uktveti mūladevo visṛjya śiṣyānkṛtocitācāraḥ & kiraṇakalikāvikāsāṃ nināya nijamandire rajanīm // 10.41 //

kelīmayaḥ smitavilāsakalābhirāmaḥ sarvāśrayāntarakalāprakaṭapradīpaḥ & lokopadeśaviṣayaḥ sukathāvicitro bhūyātsatāṃ dayita eṣa kalāvilāsaḥ // 10.42 //

kalāvilāsaḥ kṣemendrapratibhāmbhodhinirgataḥ & śaśīva mānasānandaṃ karotu satataṃ satām // 10.43 //

iti mahākaviśrīkṣemendraviracite kalāvilāse sakalakalānirūpaṇaṃ nāma daśamaḥ sargaḥ