Ksemendra: Kalavilasa
based on the ed. by Pandita Durgaprasada and Kasinatha Panduranga Paraba
Kavyamala (1st series), vol. 1, Bombay 1886, pp. 34-79.

Input by Somadeva Vasudeva (1994)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Kṣemendra: Kalāvilāsa

asti viśālaṃ kamalālulitapariṣvaṅgamaṅgalāyatanam &
śrīpativakṣaḥsthalamiva ratnojjvalamujjvalaṃ nagaram // 1.1 //
maṇibhūbimbitamuktāpralambanivahena yatra śeṣāhiḥ &
bhavanāni bibharti sadā bahudhātmānaṃ vibhajyeva // 1.2 //
vighno'bhisārikāṇāṃ bhavanagaṇaḥ sphāṭikaprabhāvikaṭaḥ &
yatra virājati rajanītimirapaṭaprakaṭaluṇṭhākaḥ // 1.3 //
yatra trinayananayanajvalanajvālāvalīśalabhavṛttiḥ &
jīvati mānasajanmā śaśivadanāvadanakāntipīyūṣaiḥ // 1.4 //
ratilulitalalitalalanāklamajalalavavāhino muhuryatra &
ślathakeśakusumaparimalavāsitadehā vahantyanilāḥ // 1.5 //
navabisakisalayakavalanakaṣāyakalahaṃsakalaravo yatra &
kamalavaneṣu prasarati lakṣmyā iva nūpurārāvaḥ // 1.6 //
nṛtyanmugdhamayūrā marakatadhārāgṛhāvalī satatam &
sendrāyudhadhananivahā prāvṛṇmūrteva yatrāste // 1.7 //
śaśikiraṇaprāvaraṇasphāṭikaharmyeṣu hariṇaśāvākṣyaḥ &
yatra vibhānti sudhāmbudhidugdhataraṅgitthitā ivāpsarasaḥ // 1.8 //
tatrābhūdabhibhūtaprabhūtamāyānikāyaśatadhūrtaḥ &
sakalakalānilayānāṃ dhuryaḥ śrīmūladevākhyaḥ // 1.9 //
nānādigdeśāgatadhūrtairupajīvyamānamativibhavaḥ &
sa prāpa vipulasaṃpadam ātmaguṇaiścakravartīva // 1.10 //
bhuktottaraṃ sahṛdayair āsthānīsaṃsthitaṃ kadācittam &
abhyetya sārthavāho dattamahārhopahāramaṇikanakaḥ // 1.11 //
praṇato hiraṇyaguptaḥ sahitaḥ putreṇa candraguptena &
prāptāsanasatkāraḥ provāca mhūrtaviśrāntaḥ // 1.12 //
atiparicayasapratibhā tava purato mādṛśāmiyaṃ vāṇī &
grāmyāṅganeva nagare na tathā pragalbhyamāyāti // 1.13 //
pihitabṛhaspatidhiṣaṇo ruciraḥ prajñāmarīcinicayaste &
tīkṣṇāṃśoriva sahajaḥ proṣitatimirāḥ karotyāśāḥ // 1.14 //
ājanmārjitabahuvidhamaṇimauktikakanakapūrṇakoṣasya &
eko mamaiṣa sūnuḥ saṃjātaḥ paścime vayasi // 1.15 //
mohasthānaṃ bālyaṃ yauvanamapi madanamānasonmādam &
anilāvalolanalinīdalajalacapalāśca vittacayāḥ // 1.16 //
hāriṇyo hariṇadṛśaḥ satataṃ bhogābjamadhukarā dhūrtāḥ &
patitā paraṃparaiṣā doṣāṇāṃ mama sutasyāsya // 1.17 //
dhūrtakarakandukānāṃ vāravadhūcaraṇanūpuramaṇīnām &
dhanikagṛhotpannānāṃ muktirnāstyeva mugdhānām // 1.18 //
ajñātadeśakālāś capalamukhāḥ paṅgavo'pi saplutayaḥ &
navavihagā iva mugdhā bhakṣyante dhūrtamārjāraiḥ // 1.19 //
āśritajanatanayo'yaṃ tava vidvannijasutādhikaḥ satyam &
na yathā prayāti nāśaṃ tathāsya buddhiṃ prayaccha parām // 1.20 //
iti vinayanamraśirasā tena vaco yuktamuktamavadhārya &
tamuvāca mūladevaḥ prītiprasaraiḥ prasāritauṣṭhāgraḥ // 1.21 //
āstāmeṣa sutaste mama bhavane nija iva prayatnaparaḥ &
jñāsyati mayopadiṣṭaṃ śanakaiḥ sakalaṃ kalāhṛdayam // 1.22 //
iti tasya śāsanena svasutaṃ niḥkṣaipya tadgṛhe matimān &
natvātha sārthavāhaḥ prayayau nijamandiraṃ muditaḥ // 1.23 //
atha śithilakiraṇajālo dhūmarakāntirnirambarastaraṇiḥ &
abhavadadṛkṣyaḥ śanakaiḥ dhūrtairiva nirjitaḥ kitavaḥ // 1.24 //
astamite divasakare timirabharadviradasaṃsaktā &
sindūrapaṭalapāṭalakāntirivāgre babhau sandhyā // 1.25 //
tyaktāpi pratidivasaṃ divasadyutiranujagāma divasakaram &
na tu raktāpi hi sandhyā hṛdayaṃ jānāti kaḥ strīṇām // 1.26 //
gaganāṅgaṇakamalavane sandhyārāge gate śanaiḥ kvāpi &
aprāptasthitivikalaṃ babhrāma bhramaravibhramaṃ timiram // 1.27 //
tīkṣṇāṃśuvirahamohaiḥ timirairiva mīlitā babhūva mahī &
tīvro'pi janasya sadāyātaḥ khalu vallabho bhavati // 1.28 //
rajanī rarāja sitataratārakamuktākalāpakṛtaśobhā &
śabararamaṇīva paricitatimiramayūracchadābharaṇā // 1.29 //
atha pathikavadhūdahanaḥ śanakairudabhūnniśākarālokaḥ &
kumudaprabodhadūto vyasanaguruścakravākīṇām // 1.30 //
manmathasitātapatraṃ digvanitāsphaṭikadarpaṇo vimalaḥ &
virarāja rajaniramaṇīsitatilako yāminīnāthaḥ // 1.31 //
nijakaramṛṇālavallīvalayavilāsī lalāsa sitakāntiḥ &
gaganataṭinītaṭānte rajanikaro rājahaṃsa iva // 1.32 //
śyāmā śuśubhe śaśinā tayā manobhūrmadhūtsavastena &
madamuditamānasānāṃ tenāpi mṛgīdṛśāṃ līlā // 1.33 //
dhūrtāḥ samṛddhisacivā vicchāyāṃ padminīṃ parityajya &
phullāni viviśuralayaḥ sānandāḥ kumudavṛndāni // 1.34 //
jyotsnābhasmasmerā sulalitaśaśiśakalapeśalakapālā &
tārāsthipaṭalahārā śuśubhe kāpālikīva niśā // 1.35 //
tasminprauḍhaniśākarakiraṇaprakaraprakāśitāśeṣe &
nijamaṇibhavanodyāne nirvartitabhāvanāsamādhānaḥ // 1.36 //
sphaṭikāsanopaviṣṭaḥ saha śaśinā nirvibhāgamitreṇa &
kandalimukhyaiḥ śiṣyaiḥ parivāritapādapīṭhāntaḥ // 1.37 //
provāca mūladevo vīkṣya ciraṃ sārthavāhasutamagre &
kurvandaśanamayūkhaiḥ lajjālīnāmiva jyotsnām // 1.38 //
śṛṇu putra vañcakānāṃ sakalakalāhṛdayasāramatikuṭilam &
jñāte bhavanti yasmin kṣaṇarucicapalāḥ śriyo'pyacalāḥ // 1.39 //
eko'sminbhavagahane tṛṇapallavavalayajālasaṃcchannaḥ &
kūpaḥ patanti yasmin mugdhakuraṅgā nirālambe // 1.40 //
so'yaṃ nidhānakumbho dambho nāṃa svabhāvagambhīraḥ &
kuṭilaiḥ kuhakabhujaṃgaiḥ saṃvṛtavadanaḥ sthito loke // 1.41 //
māyārahasyamantraścintāmaṇirīpsitārthānām &
dambhaḥ prabhāvakārī dhūrtānāṃ śrīvaśīkaraṇam // 1.42 //
matsyāsyevāpsu sadā dambhasya jñāyate gatiḥ kena &
nāsya karau na ca pādau na śiro durlakṣya evāsau // 1.43 //
mantrabalena bhujaṃgā mugdhakuraṅgāśca kūṭayantreṇa &
sthalajālena vihaṅgā gṛhyante mānavāśca dambhena // 1.44 //
janahṛdayavipralambho māyāsthambho jagajjayārambhaḥ &
jayati sadānupalambho māyārambhodayo dambhaḥ // 1.45 //
satatāvartabhrānte duḥsahamāyāsahasrakuṭilāre &
mūlaṃ dambho nābhirvipulatare cakrikācakre // 1.46 //
nayananimīlanamūlaḥ suciraṃ snānārdracūlajalasiktaḥ &
dambhataruḥ śucikusumaḥ sukhaśataśākhāśataiḥ phalitaḥ // 1.47 //
vrataniyamairbakadambhaḥ saṃvṛtaniyamaiśca kūrmajo dambhaḥ &
nibhṛtagatinayananiyamairghoro mārjārajo dambhaḥ // 1.48 //
bakadambho dambhapatirdambhanarendraśca kūrmajo dambhaḥ &
mārjāradambha eva prāpto dambheṣu cakravartitvam // 1.49 //
nīcanakhaśmaśrukacaścūlī jaṭilaḥ pralambakūrco vā &
bahumṛttikāpiśācaḥ parimitabhāṣī prayatnapādatraḥ // 1.50 //
sthūlagranthipavitrakapṛṣṭhārpitahemavallīkaḥ &
kakṣārpitapatapallavaruddhabhujo bhāṇḍahasta iva // 1.51 //
aṅgulibhaṅgavikalpana vividhavivādapravṛttapāṇḍityaḥ &
japacapaloṣṭhaḥ sajane dhyānaparo nagararathyāsu // 1.52 //
sābhinayāñcitaculakairācamanaiḥ suciramajjanaistīrthe &
saṃruddhasakalalokaḥ punaḥ punaḥ karṇakoṇasaṃsparśī // 1.53 //
sītkṛtadantaninādāveditahemantaduḥsahasnānaḥ &
vistīrṇatilakacarcāsūcitasarvopacārasurapūjaḥ // 1.54 //
śirasā bibarti kusumaṃ vinipatitāṃ kākadṛṣṭim iva racayan &
evaṃ rūpaṃ puruṣo yo yaḥ sa sa dāmbhiko jñeyaḥ // 1.55 //
nirguṇalokapraṇataḥsaguṇe stabdhaḥ svabandhuṣu dveṣī &
purajanakaruṇābandhuḥ kīrtyārthī dāṃbhiko dhūrtaḥ // 1.56 //
kāryopayogakāle praṇataśirāścāṭuśatakārī &
sabhrūbhaṅgo maunī kṛtakāryo dāmbhikaḥ krūraḥ // 1.57 //
stambhitavibudhasamṛddhirdaityo yo'bhūtpurā jambhaḥ &
dambhaḥ so'yaṃ nivasati bhūmitale bhūtadeheṣu // 1.58 //
śucidambhaḥ śamadambhaḥ snātakadambhaḥ samādhidambhaśca &
niḥspṛhadambhasya tulāṃ yānti tu naite śatāṃśena // 1.59 //
śaucācāravivādī mṛtkṣayakārī svabāndhavasparśī &
śucidambhena jano'yaṃ viśvāmitratvamāyāti // 1.60 //
saṃhṛtabahuvidhasattvo niḥkṣepadraviṇavāribahutṛṣṇaḥ &
satatamahiṃsādambho vaḍavāgniḥ sarvabhakṣo'yam // 1.61 //
muṇḍo jaṭilo nagnaśchatrī daṇḍī kaṣāyacārī vā &
bhasmasmeraśarīro diśi diśi bhogī vijṛmbhate dambhaḥ // 1.62 //
khalvāṭaḥ sthūlavapuḥ śuṣkatanurmunisamānarūpo vā &
śāṭakaveṣṭitaśīrṣaścaityonnataśikharaveṣṭano vāpi // 1.63 //
lobhaḥ pitātivṛddho jananī māyā sahodaraḥ kūṭaḥ &
kuṭilākṛtiśca gṛhiṇī putro dambhasya huṃkāraḥ // 1.64 //
bhagavānpurā svayaṃbhūḥ kṛtvā bhuvanāni bhūtasargaṃ ca &
viratavyāpāratayā suciraṃ cintānvitastasthau // 1.65 //
dṛṣṭvā sa martyaloke divyadṛśā mānuṣānnirālambān &
ārjavayogaviśeṣādaprāptadhanādisaṃbhogān // 1.66 //
mīlitanayanaḥ kṣaipraṃ sthitvā māyāmaye samādhāne &
asṛjannṛṇāṃ (nṝṇāṃ?) vibhūtyai dambhaṃ saṃbhāvanādhāram // 1.67 //
bibhrāṇaḥ kuśapūlīṃ pustakamāle kamaṇḍaluṃ śūnyam &
nijahṛdayakuṭilaśṛṅgaṃ daṇḍaṃ kṛṣṇājinaṃ khanitraṃ ca // 1.68 //
sthūlatarakuśapavitrakalāñchitakarṇaḥ pavitrapāṇiśca &
suvyaktamuṇḍamastakakuśaveṣṭitacūlamūlasitakusumaḥ // 1.69 //
kāṣṭhastabdhagrīvo japacapaloṣṭhaḥ samādhilīnākṣaḥ &
rudrākṣavalayahasto mṛtparipūrṇaṃ vahanpātram // 1.70 //
nayanāñcalaiḥ sakopairbhrukuṭīhuṃkāravadanasaṃjñābhiḥ &
bahuvidhakadarthanābhiḥ kathitākhilahṛdayavāñchito maunī // 1.71 //
rakṣanparasaṃsparśaṃ śaucārthī brahmaloke'pi &
dambhaḥ puro'sya tasthāvutthita evāsanākāṅkṣī // 1.72 //
ākalpena sumahatā sahasāsya vaśīkṛtāḥ paraṃ tena &
saptarṣayo'pi tasmai praṇatāstasthuḥ kṛtāñjalayaḥ // 1.73 //
taṃ dṛṣṭvā parameṣṭhī līlākṛtasakalasargavargo'pi &
gauravavismayaharṣairniḥspandāndolitastasthau // 1.74 //
tasyātitīvraniyamādgraste'gastye'tivismayeneva &
alpatapovratalajjākuñcitapṛṣṭhe vasiṣṭhe ca // 1.75 //
atisaralanijamunivrataparigatakutse ca kūṇite kautse &
ḍambararahitātmataponirādare nārade vihite // 1.76 //
nijajānusaṃdhiśikhare jamadagnau magnavadane ca &
traste viśvāmitre valitagule gālavebhṛgau magne // 1.77 //
sucirotthitamatikopādāsanakamale niviṣṭadṛṣṭiṃ ca &
śūlaprotamivāgre niḥspandamamandagarvagurugātram // 1.78 //
jñātvā tamāsanārthinamavadaddevaścaturmukhaḥ prītyā &
vikasannijadaśānarucā vihasanniva vāhanaṃ haṃsaṃ // 1.79 //
upaviśa putra mamāṅke niyamena mahīyasāticitreṇa &
arho'si guṇagaṇodgatagauravasaṃvādinānena // 1.80 //
ityukto viśvasṛjā tasyāṅkamaśaṅkayā sasaṃkocaḥ &
abhyukṣya vārimuṣṭyā kṛcchreṇopāviśaddambhaḥ // 1.81 //
dambha uvāca // noccairvācyamavaśyaṃ yadi vācyaṃ hastapadmena &
ācchādya vaktrarandhraṃ spṛṣṭo na syāṃ yathāsyavātāṃśaiḥ // 1.82 //
tattasya śaucamatulaṃ dṛṣṭvā smerānano brahmā &
dambho'sīti jagāda prāyo hastāgramākampya // 1.83 //
uttiṣṭhāḷsakalajalanidhiparikhāvalimekhalāṃ mahīmakhilām &
avatīrya bhuṅkṣvā bhogānvibudhairapi tattvato na vijñātaḥ // 1.84 //
ityādarādvisṛṣṭo vidhinā saṃsārasāgaragatānām &
kaṇṭḥe śīlāṃ nibadhnanmartyānāmavatatāra mahīm // 1.85 //
atha martyalokametya bhrāntvā dambho vanāni nagarāṇi &
viniveśya gauḍaviṣaye nijajayaketuṃ jagāma diśaḥ // 1.86 //
vacane bāhlīkānāṃ vrataniyame prācyadākṣaiṇātyānāṃ &
adhikāre vīrāṇāṃ dambhaḥ sarvatra gauḍānām // 1.87 //
ete dambhasahāyāḥ pratigrahaśrāddhasiddhacūrṇena &
kurvanti ye prabhāte yatastato bhasmanā tilakam // 1.88 //
tūrṇaṃ sahasrabhāgairbhuvanatalae saṃvibhajya bhūtāni &
mūrtaḥ satataṃ nivasati dambho vadane'dhikaraṇabhaṭṭānām // 1.89 //
guruhṛdayamaviśādagre bālakahṛdayaṃ tapasvihṛdayaṃ ca &
kuṭilaṃ niyogihṛdayaṃ dīkṣaitahṛdayaṃ svayaṃ dambhaḥ // 1.90 //
tadanu ca gaṇakacikitsakasevakavaṇijāṃ sahemakārāṇām &
naṭabhaṭagāyanavācakacakracarāṇāṃ ca hṛdayāni // 1.91 //
aṃśaiḥ praviśya hṛdayaṃ vividhavikāraiḥ samastajantūnām &
dambho viveśa paścādantaramiha pakṣaivṛkṣāṇām // 1.92 //
matsyārthī carati tapaḥ suciraṃ niḥspanda ekapādena &
tīrtheṣu bakatapasvī tena vihaṅgāngato dambhaḥ // 1.93 //
vipulajaṭāvalkalinaḥ śītātapavātakarśitāḥ satatam &
vṛkṣā jalārthino yaddambhasya vijṛmbhitaṃ tadapi // 1.94 //
evaṃ vicāraṇīyaḥ sarvagataḥ sarvahṛtsadā dambhaḥ &
jñāte tasminvividhe viphalā māyāvināṃ māyā // 1.95 //
dambhavikāraḥ purato vañcakacakrasya kalpavṛkṣo'yam &
vāmanadambhena purā hariṇā trailokyamākrāntam // 1.96 //



sargaḥ 2

lobhaḥ sadā vicintyo lubdhebhyaḥ sarvato bhayaṃ dṛṣṭam &
kāryākāryavicāro lobhākṛṣṭasya nāstyeva // 2.1 //
māyāvinimayavibhramanihnavavaicityakūṭakapaṭānām &
sañcayadurgapiśācaḥ sarvaharo mūlakāraṇāṃ lobhaḥ // 2.2 //
sattvapraśamatapobhiḥ sattvadhanaiḥ śāstravedibhirvijitaḥ &
lobho'vaṭaṃ praviṣṭaḥ kuṭilaṃ hṛdayaṃ kirāṭānām // 2.3 //
krayavikrayakūṭatulālāghavaniḥkṣeparakṣaṇavyājaiḥ &
ete hi divasacaurā muṣṇanti mudā janaṃ vaṇijaḥ // 2.4 //
hṛtvā dhanaṃ janānāṃ dinamakhilaṃ vividhakūṭamāyābhiḥ &
vitarati gṛhe kirāṭaḥ kaṣṭena varāṭakatritayam // 2.5 //
ākhyāyikānurāgī vrajati sadā puṇyapustakaṃ śrotum &
daṣṭa iva kṛṣṇasarpaiḥ phalāyate dānadharmebhyaḥ // 2.6 //
dvādaśyāṃ pitṛdivase saṃkramaṇe somasūryayorgrahaṇe &
suciraṃ snānaṃ kurute na dadāti kapardikāmekām // 2.7 //
dattvā diśi diśi dṛṣṭiṃ yācakacakito'vaguṇṭhanaṃ kṛtvā &
caura iva kuṭilacārī palāyate vikaṭarathyābhiḥ // 2.8 //
na dadāti prativacanaṃ vikrayakāle śaṭho vaṇiṅmaunī &
niḥkṣepapāṇipuruṣaṃ dṛṣṭvā saṃbhāṣaṇāṃ kurute // 2.9 //
uttiṣṭhati namati vaṇik pṛcchati kuśalaṃ dadāti ca sthānaṃ &
niḥkṣepapāṇipuruṣaṃ dṛṣṭvā dharmyāṃ kathāṃ kuruteka // 2.10 //
kaścidvadati tametya draviṇaṃ niḥkṣipya hanta gantāsmi &
bhrātaḥ paraṃ prabhāte viṣṭidinaṃ kiṃ karomyadya // 2.11 //
tacchrutvā vikasitadṛgvadati sa mithyaiva nāṭayankhedam &
kārye prasāritākṣaḥ punaḥ punaḥ pārśvamavalokya // 2.12 //
tvadadhīnaṃ sthānamidaṃ kiṃ tu ciraṃ nyāsapālanaṃ kaṭhinam &
viṣamau ca deśakālau sādhostava tadapi dāso'ham // 2.13 //
bhadrāḷ na dūṣitaiṣā niḥkṣepakṣemakāriṇī śastā &
ityanubhūtaṃ bahuśaḥ kāryajñaistvaṃ tu jānāsi // 2.14 //
viṣṭidine kimapi purāḷnyastaṃ kenāpi mitreṇa &
tūrṇaṃ punaśca śanakairnītaṃ kṣemeṇa kuśalena // 2.15 //
ityādi mugdhabuddherasamannjasavarṇanaṃ rahaḥ kṛtvā &
gṛhṇāti kanakanikaraṃ nṛtyaṃstattanmanorathaiḥ pāpaḥ // 2.16 //
tatsaṃcūrṇanajātaiḥ krayavikrayalābharāśibhiranantaiḥ &
bhāṇḍapratibhāṇḍacayairupahasati dhanādhināthaṃ saḥ // 2.17 //
pūrṇāḥ kadaryavaṇijāṃ niḥsaṃbhogā nidhānadhanakumbhāḥ &
sīdanti kucataṭā iva duḥkhaphalā bālavidhavānām // 2.18 //
dānopabhogavirahitahiraṇyarakṣākṛtakṣaṇāḥ satatam &
saṃsārajīrṇamandiraviṣayaviṣamamahāmūṣakā vaṇijaḥ // 2.19 //
aṭati samutkaṭaveṣṭitavikaṭapaṭasphuṭaphaṭāṭopaḥ &
kuṭilaḥ kaṇṭakanicitaḥ purapatināmā vidhivyālaḥ // 2.20 //
atha puruṣaḥ sa digantaṃ bhrāntvā kenāpi daivayogena &
naṣṭadhano janarahitaḥ prāptaḥ sucirānnijaṃ deśam // 2.21 //
pṛcchati kamapi saśaṅkaḥ sa kirāṭaḥ kva nu gato mahāsattvaḥ &
tamupetya vadati kaścittasyādya sakhe vibhūtiranyaiva // 2.22 //
vividhanavāṃśukamṛgamadacandanakarpūramaricapūgaphalaiḥ &
khaṭikāhastaḥ sa sadā gaṇayati koṭīrmuhūrtena // 2.23 //
asminmeruviśāle varabhavane rucirabhittikṛtacitre &
purapatināpyanuyāto vasati sukhaṃ sa hi mahājano yatra // 2.24 //
śrutvaitadatulavismayalolitamauliḥ sa tadgṛhaṃ gatvā &
dvāre sthagitastiṣṭhati niṣpratibho jīrṇakarpaṭaḥ suciram // 2.25 //
taṃ tuṅgabhavanavalabhījālāntarato vaṇikparijñāya &
nocchvasiti naṣṭacetastāḍita iva mūrdhni vajreṇa // 2.26 //
upasṛtya mandamandaṃ kathamapi saṃprāptanirjanāvasaraḥ &
taṃ yācate sa puruṣo draviṇaṃ svaṃ prakaṭitābhikyaḥ // 2.27 //
taṃ vadati so'nyadṛṣṭiḥ sabhrūbhaṅgaṃ vidhūtahastāgraḥ &
vañcakavacanaḥ pāpo vṛttikṣīṇaḥ kuto'yamāyātaḥ // 2.28 //
kastvaṃ kasya kuto vā darśanamapi na smarāmi kiṃ kathanaiḥ &
ahaha kadā kutra tvaṃ vada kasya kimarpitaṃ kena // 2.29 //
paśyata kaṣṭhamaniṣṭaḥ kalikālaḥ kīdṛśo'yamāyātaḥ &
matto'rthameṣa vāñchati loko jānāti vā sarvam // 2.30 //
haraguptakule'smākaṃ niḥkṣepagrahaṇamapyasaṃbhāvyam &
kiṃ punarapahnavodgataghoramahāpātakasparśaḥ // 2.31 //
tadapi satatābhiśaṃsī pratyākhyeyo janaḥ kathaṃ mahatām &
kathaya dinaṃ taddivase likhitaṃ sarvaṃ svayaṃ paśya // 2.32 //
vṛddho'haṃ nyastabharaḥ putre sarvaṃ mamāsti likhitaṃ hi &
iti tena vinaṣṭadhṛtiḥ sa visṛṣṭastatsutāntikaṃ prāptaḥ // 2.33 //
tāto jānāti suto jānāti pitaiva likhati sakalaṃ yat &
iti tasya bhavati suciraṃ gatāgataṃ kandukasyeva // 2.34 //
rājakuladvāragate tasminprāptapravāsadattārthe &
sahate naraptikopaṃ tyajati kirāṭo na rūpakasyāṃśam // 2.35 //
paripīḍitaḥ sa rājñā vividhairapi yātanauśastraḥ &
mama haste niḥkṣiptaṃ kiṃcinnāstīti vaktyeva // 2.36 //
evaṃ svabhāvalubdhāsva bhavanti dhanalavaṇavāribahutṛṣṇāḥ &
tṛṇalavamiva nijadehaṃ tyajanti leśaṃ na vittasya // 2.37 //
devaṃ dhanādhināthaṃ vaiśravaṇaṃ sakalasaṃpadāṃ nilayam &
śukraḥ provāca purā vittārthī bālamittramabhyetya // 2.38 //
pūrṇaḥ sakhe tavāyaṃ vibhavo vijitāmarāsuraiśvaryaḥ &
harṣaṃ vidadhāti paraṃ suhṛdāṃ śokaṃ ca śatrūṇām // 2.39 //
tvayi suhṛdi vittanāthe niḥsvo'haṃ bahukuṭumbasaṃbhāraḥ &
samaduḥkhasukhaṃ mittraṃ svādhīnatayoditaṃ praśaṃsanti // 2.40 //
yaśasi vihitādarāṇāmarthibhirupajīvyamānavibhavānām &
abhijātavaṃśajānāṃ suhṛdupabhogyāḥ śriyo mahatām // 2.41 //
upanatamatipuṇyacayaiḥ saṃpūrṇaṃ rakṣitaṃ ca yatnena &
saṃpadi vipadi trāṇaṃ bhavati nidhānaṃ ca mittraṃ ca // 2.42 //
ityuktaḥ sapra~ayaṃ daityācāryeṇa nirjane dhanadaḥ &
tamuvāca vicintya ciraṃ saṃruddhaḥ snehalobhābhyām // 2.43 //
jānānami bālamittraṃ tvāmahamatyantasaṃbhṛtasneham &
kiṃ tu na jīvitajīvaṃ draviṇalavaṃ tyaktumīśo'smi // 2.44 //
snehārthī bandhujanaḥ kāryairbahubhirbhavanti mittrāṇi &
dārāḥ sutāśca sulabhā dhanamekaṃ durlabhaṃ loke // 2.45 //
atisāhasamatiduṣkaram atyāścaryaṃ ca dānamarthānām &
yo'pi dadāti śarīraṃ na dadāti sa vittaleśamapi // 2.46 //
ityāśāparihāraiḥ pratyākhyāto dhanādhināthena &
bhagnamukho lulitamatirlajjāvaktro yayau śukraḥ // 2.47 //
sa vicintya gṛhe suciraṃ sacivaiḥ saha māyayā mahāyogī &
hartuṃ draviṇamaśeṣaṃ viveśa hṛdayaṃ dhaneśasya // 2.48 //
śukrāviṣṭaśarīro vaiśravaṇaḥ sakalamadbutatyāgaḥ &
tatkṛtasaṃketebhyaḥ pradadau vittaṃ dvijātibhyaḥ // 2.49 //
kauberaṃ dhanamakhilaṃ hṛtvā yāte'tha dānavācārye &
suciraṃ dhanādhināthaḥ śuśoca vijñāya tāṃ māyām // 2.50 //
hastanyastalalāṭaḥ saha śaṅkhamukundapadmādyaiḥ &
saṃcintya śukravikṛtiṃ sa jagādoṣṇaṃ viniḥśvasya // 2.51 //
suhṛdā marmajñena vyājānmāyāvinātilubdhena &
dhūrtena vañcito'haṃ daityāśrayadurjayena śukreṇa // 2.52 //
adhunā dravyavihīnaḥ kṣaṇena tṛṇalāghavaṃ prāptaḥ &
kathayāmi kasya duḥkhaṃ karomi kiṃ vā kva gacchāmi // 2.53 //
dhanarahitaṃ tyajati jano janarahitaṃ paribhavāḥ samāyānti &
paribhūtasya śarīre vyasanavikāro mahābhārah // 2.54 //
dayiteṣu śarīravatāṃ bata dharmalatālavāleṣu &
draviṇeṣu jīviteṣu ca sarvaṃ yāti prayāteṣu // 2.55 //
vidvānsubhago mānī viśrutakarmā kulonnataḥ śūraḥ &
vittena bhavati sarvo vittahīnastu sadguṇo'pyaguṇaḥ // 2.56 //
iti duḥsahadhanavirahakleśānalaśoṣitāśayo dhanapaḥ &
suciraṃ vimṛṣya sacivairdevaṃ śarvaṃ yayau śaraṇam // 2.57 //
prākpratipannasakho'sau viśvaśaraṇyo maheśvarastena &
vijñapto nijavrttaṃ dūtaṃ visasarja śukrāya // 2.58 //
dūtāhūtaṃ sahasā prāptaṃ śukraṃ dhanaprabhāśukram &
añjaliviracitamukuṭaṃ provāca puraḥsthitaṃ purajit // 2.59 //
mittramayaṃ draviṇapatirbhavatā bata vañcitaḥ kṛtajñena &
mittradrohe prasarati na hi nāma janaḥ kṛtaghno'pi // 2.60 //
agaṇitayaśasā tyaktasthitinā kriyate'tha yākṛtajñena &
snigdhe suhṛdi sarāge mitre tava vañcanā na yuktā sā // 2.61 //
etatkiṃ śrutasadṛśaṃ tvadvratayogyaṃ kulānurūpaṃ vā &
kṛtavānasi yatsumate paribhūtaguṇodayaṃ karma // 2.62 //
kimayaṃ sunayābhyāsaḥ praśamo vā gurujanopadeśo vāḷ &
mativibhavaḥ sahajo vā vañcakatāṃ yena yāto'si // 2.63 //
kasya na dayitaṃ vittaṃ cittaṃ hriyate na kasya vittena &
kiṃ tu yaśodhanalubdhā vāñchanti na duṣkṛtairarthān // 2.64 //
mā mā malinaya vimalaṃ bhṛgukulamamalaṃ malena lobhena &
lobhajalado hi śatrurviśadayaśorājahaṃsānām // 2.65 //
tyaktvā kīrtimanantāmanilākulatṛṇalavopamānarthān &
gṛhṇāti yaḥ sa madhye dhūrtānāṃ kīdṛśo dhūrtaḥ // 2.66 //
utsṛjya sādhuvṛttaṃ kutilādhiyā vañcitaḥ paro yena &
ātmaiva mūḍhamatinā kṛtasukṛto vañcitastena // 2.67 //
niyatā dūṣitayaśasāṃ bata kisalayakomalā prakṛtyaiva &
apavādaviṣatarūtthairāmodairmūrchitā lakṣmīḥ // 2.68 //
na hi nāma sajjanānāṃ śuddhayaśaḥsphaṭikakadarpaṇo vimalaḥ &
paribhavaduḥkhitajanatāniḥśvāsairmalinatāmeti // 2.69 //
asamañjasamatimalinaṃ mohadvyaktiṃ samāgataṃ karma &
tasya viśuddhiḥ kriyatāṃ paravittasamarpaṇenaiva // 2.70 //
apavādadhūlidhūsaramamalayaśo mṛjyatāṃ svahastena &
asmadvacanaṃ kriyatāṃ paradhanamutsṛjyatāmetat // 2.71 //
ityuktaḥ sānunayaṃ tribhuvanagurūṇāpi devadevena &
paradhananibaddhatṛṣṇaḥ provāca kṛtāñjaliḥ śukraḥ // 2.72 //
bhagavanbhavataḥ śāsanamamarendrakirīṭakoṭiviśrāntam &
laṅghayati ko nu mohāddaurgatyaṃ sattvahāri yadi na syāt // 2.73 //
yasya kṣīṇasya gṛhe bhṛtyā dārāḥ sutāśca sīdanti &
kāryākāryavicāṛo draviṇādāneṣu kastasya // 2.74 //
mitramayaṃ dhananātho vipadi trāṇaṃ vicintitaḥ satatam &
vṛddhiṃ yātaḥ sumahānāśābandhaśca me hṛdaye // 2.75 //
abhyetya yācito'pi tyaktvā lajjāṃ mayāḷvihatalajjaḥ &
cicchedaiṣa mamāśāṃ sahasā pratiṣedhaśastreṇa // 2.76 //
tena prahatamaśastraṃ dāho'nagniśca nirviṣaṃ maraṇam &
vihitaṃ śaṭhena mohādāśābhaṅghaḥ kṛto yena // 2.77 //
tasmānmamaiṣa śatruḥ sukṛtasama śātruvañcanāpāpam &
riktasya nirapavādo vyājenopārjito'pyarthaḥ // 2.78 //
aṇu dhanamapi na tyājyaṃ mama bhavatā jñāpite satyam &
vittaṃ jīvitamagryaṃ jīvitahānirdhanatyāgaḥ // 2.79 //
iti saṃbhāṣiṇamasakṛddaityaguruṃ prārthitaṃ punarbahuśāḥ &
kavalīcakāra sahasā pratiṣedharuṣā virūpākṣaḥ // 2.80 //
jaṭharāntare purāreḥ pralayānalavipulabhīṣaṇāboge &
prakvāthyamānakāyaḥ śukraścukrośa sākrośaḥ // 2.81 //
tyaja dhanamiti viṣamadṛśā punaḥ punaḥ prerito'vadacchukraḥ &
nidhanaṃ mamāstu bhagavandhanadadhanaṃ na tyajāmi kiṃcidapi // 2.82 //
atha dhāraṇāpravṛddhajvalanajvālāsahasravikarāle &
śukraścukrośa bhṛśaṃ ghoragabhīre harodare patitaḥ // 2.83 //
tamuvāca devedevastyajya durgrahadagdha paravittam &
asminnudaramahodadhivaḍavāgnau mā gamaḥ pralayam // 2.84 //
so'vadadatiśayatāpasphuṭitāsthivasāpravāhabahalāgnau &
paramiha maraṇaṃ śreyo draviṇakaṇaṃ na tyajāmi socchvāsaḥ // 2.85 //
punarapi ghoratarodgatakālānaladhāraṇānalajvalitaḥ &
śukraścakre devyāḥ stotraṃ kṣaṇaleśaśeṣāyuḥ // 2.86 //
stotrapadārādhitayā gauryā praṇayaprasādite rudre &
tadvacasā labdhadhṛtiḥ śukradvāreṇa niryayau śukraḥ // 2.87 //
evaṃ svabhāvalubdhāstīvratarāṃ yātanāmapi sahante &
na tu saṃtyajanti vittaṃ kauṭilyamivādhamaḥ sahajam // 2.88 //
tasmāllobhasamutthā kapaṭakalā kuṭilavartinī māyā &
lubdhahṛdayeṣu nivasati nālubdho vañcanaṃ kurute // 2.89 //



sargaḥ 3

kāmaḥ kamanīyatayā kimapi nikāmaṃ karoti saṃmoham &
viṣāmiva viṣamaṃ sahasā madhuratayā jīvanaṃ harati // 3.1 //
ete hi kāmakalitāḥ parimalalīnālivalayahuṃkāraiḥ &
sūcitadānāḥ kariṇo badhyante kṣipramabalābhiḥ // 3.2 //
pādāghātāḥ śitāṅkuśaghaṭanā nigaḍādisaṃrodham &
viṣayamuṣitaḥ karīndraḥ kiṃ na smaravañcitaḥ sahate // 3.3 //
dīrghavyasananiruddho bhrūbhaṅgajño vidheyatāṃ yātaḥ &
viṣayavivaśo manuṣyaḥ keliśikhaṇḍīva nartyate strībhiḥ // 3.4 //
raktākarṣaṇasaktā māyābhirmohatimirarajanīṣu &
nāryaḥ piśācikā iva haranti hṛdayāni mugdhānām // 3.5 //
rāgimṛgavāgurāṇāṃ hṛdayadvipabandhaśṛṅkhalaughānām &
vyasananavavallarīṇāṃ strīṇāṃ na mucyate vaśagaḥ // 3.6 //
saṃsāracitramāyāṃ śambaramāyāṃ vicittimāyāṃ ca &
yo jānāti jitātmā so'pi na jānāti yoṣitāṃ māyām // 3.7 //
kusumasukumāradehā vajraśilākaṭhinahrdayasadbhāvāḥ &
janayanti kasya nāntarvicitracaritāḥ striyo moham // 3.8 //
anuraktajanaviraktā namrotsiktā viraktarāgiṇyaḥ &
vañcanavacanāsaktā nāryaḥ sadbhāvaśaṅkinyaḥ // 3.9 //
jātaḥ sa eva loke bahujanadṛṣṭā vilāsakuṭilāṅgī &
dhairyadhvaṃsapatākā yasya na patnī prabhurgehe // 3.10 //
vijitasya madavikāraiḥ strībhirmūkasya naṣṭasaṃjñasya &
gṛhadhūlipaṭalamakhilaṃ vadane niḥkṣipyate bhartuḥ // 3.11 //
kṛtakāparisphuṭākṣarakāmakalābhiḥ svabhāvamugdheva &
tilakāya candrabimbaṃ mugdhapatiṃ yācate prauḍha // 3.12 //
svairavihāragatāgatakhinnāyāstīrthadarśanavyājaiḥ &
bhartā vilāsavijitaścaraṇau mṛdnāti capalāyāḥ // 3.13 //
nayanavikārairanyaṃ vacanairanyaṃ viceṣṭitairanyam &
ramayati suratenānyaṃ strī bahurūpā svabhāvena // 3.14 //
nijapayicapalakurāṅgī paratarubhṛṅgī svabhāvamātaṅgī &
mithyāvibhramabhṛṅgī kuṭilabhujaṅgī nijā kasya // 3.15 //
bahuvidhataruṇanirargalasaṃbhogasukhārthabhoginī veśyā &
dhanyeti vadanti sadā socchvāsā nirjane nāryaḥ // 3.16 //
capalā tiṣṭhati harmye gāyati rathyāvalokinī svairam &
dhāvatyakāraṇaṃ vāḷhasati sphaṭikāśmamāleva // 3.17 //
paśuriva vaktuṃ kartuṃ kiṃcidayaṃ mama patirna jānāti &
uktveti gṛhe svajanaṃ puruṣavyāpāramaṅganā kurute // 3.18 //
pratyutthānaṃ kurute vyavahāragatāgataiḥ svayaṃ yāti &
uccairvadati ca gṛhe gṛhiṇī jīvanmṛtasyaiva // 3.19 //
īrṣyāluvṛddhabhāryā sevakapatnī niyogibhāryā vā &
kārukuśīlavanārī lubdhavadhūḥ sārthavāhavanitā vā // 3.20 //
goṣṭhīviharaṇaśīlā taruṇajane vatsalā prakṛtyaiva &
paraguṇagaṇane saktā nijapatidoṣābhidhāyinī satatam // 3.21 //
alpadhanā bahubhogā rūpavatī vikṛtarūpabhāryā vā &
mugdhavadhūḥ sakalakalāmānavatī nīcasaṃgamodvignā // 3.22 //
dyūtamadhupānasaktā dīrghakathāgītarāgiṇī kuśalā &
bahupuṃścalīvayasyā śūrajane prakṛtipakṣapātaiva // 3.23 //
tyaktagṛhavyāpārā bahuvidhaveṣā nirargalābhyāsā &
pratyuttarasapratibhā satyavihīnā svabhāvanirlajjā // 3.24 //
kuśalānāmayavārtāpraśnaparā prītipeśalālāpā &
vijane vividhakṛīḍāḍambaraśauṇḍā prakāśasāvitrī // 3.25 //
kratutīrthasuraniketanagaṇakabhiṣagbandhugehagamanaparā &
bhojanapānabahuvyayayātrotsavakāriṇī svatantreva // 3.26 //
bhikṣutāpasabhaktā svajanaviraktā manoramāsaktā &
darśanadīkṣāraktā dayitaviraktā samādhisaṃyuktā // 3.27 //
goṣṭhīrañjanamitrā vijñeyā naṣṭacāritrā (kulakam) // 3.28 //
satatānuraktadoṣā mohitajanatā bahugrahāścapalāḥ &
saṃdhyāḥ striyaḥ piśācyo raktacchāyāharāḥ krūrāḥ // 3.29 //
kasya na vahanayogyo mugdhadhiyastucchasādhane lagnāḥ &
prītatayā praśamarucaścapalāsu strīṣu ye'dāntāḥ // 3.30 //
śṛṅgāraśauryakatthanamasamañjasadānavarṇanā vividhāḥ &
etāvadeva tāsāmamantrayantraṃ vaśīkaraṇam // 3.31 //
kalikālatimirarajanīrajanicarīṇāṃ sahasramāyānām &
strīṇāṃ nṛśamsacaritaiḥ kasya na saṃjāyate kampaḥ // 3.32 //
nirjitadhanapativibhavo babhūva bhuvi viśruto vaṇiṅnāthaḥ &
dhanadatto nāma purā ratnānāmāśrayaḥ payodhiriva // 3.33 //
tasyābhavadvibhūtirmūrteva manobhuvaḥ sulalitāṅgī &
tanayā nayanavilāsairvijitāśā vasumatī nāma // 3.34 //
pradadau sa tāmaputraḥ putrapade vinihitāṃ priyāṃ putrīṃ &
vaṇije vibhavakulodayatulyāya samudradattāya // 3.35 //
ramamāṇaḥ sa tayā saha hariṇākṣyā śvasuramandire suciram &
prayayau kadācidagre dvīpāyātasya sārthasya // 3.36 //
patyau yāte taruṇī janakagṛhe harmyaśikharamārūḍhā &
vilalāsa vilāsamahī kelivilolā sakhībhiḥ sā // 3.37 //
saudhe manmatharūpaṃ pṛthunayanā pathi dadarśa puruṣaṃ sā &
yaṃ dṛṣtvaiva gatāsyāḥ kvāpi dhṛtiḥ kumatikupiteva // 3.38 //
sā tena capalanayanā sahasā muṣiteva hāritavicārā &
abhavadaśaktā nitarāṃ saṃvaraṇe smaravikārasya // 3.39 //
śīlaṃ pālasya capale mā pātaya nimnageva kulakūlam &
iti tāmvadadivoccaiḥ kampākulamukharamekhalā suciram // 3.40 //
sā kṛtvāḷviditakathāṃ rahasi sakhīmānināya taṃ taruṇam &
calitaṃ hi kāminīnāṃ dhartuṃ śaknoti kaścittam // 3.41 //
kāmaṃ kāmavikāsaiḥ suratavilāsaiḥ sunarmaparihāsaiḥ &
sahajapremanivāsairmumude sā svairiṇī tena // 3.42 //
atha kṛtanijadhanakṛtyastvaritaṃ dayitāvilokanotkaṇṭhaḥ &
aviśatsamudradattaḥ śvaśurāvāsaṃ mahārambhaḥ // 3.43 //
vipulamahotsavalīlāvyagrajanairbhogasaṃpadāṃ nicayaiḥ &
ativāhya dinaṃ dayitāsahitaḥ śayyāgṛhaṃ sa yayau // 3.44 //
viracitavarataraśayane baddhavitāne manoramasthāne &
jṛmbhitasaurabhadhūpe suragṛharūpe pradīptamaṇidīpe // 3.45 //
tatra sa madhumadavilulitalocanakamalāṃ priyāṃ samāliṅgya &
madagaja iva navanalinīṃ bheje ratilālasaḥ śayyām // 3.46 //
sāpi hṛdayāntarasthitaparapuruṣadhyānabaddhalakṣaiva &
tasthau nimīlitākṣī dhyānaparā yoginīva ciram // 3.47 //
āliṅganaparicumbananīvivimokṣeṣu bahutarocchvāsā &
patyau saṅkucitāṅgī sasmāra tameva śīlaharam // 3.48 //
praṇayakupiteti matvā mugdhapatistāṃ samudradatto'pi &
praṇipatya cāṭukāraiḥ kimapi yayāce prasādāya // 3.49 //
parapuruṣarāgiṇīnāṃ vimukhīnāṃ praṇayakāmavāmānām &
puruṣapaśavo vimūḍhā rajyante yoṣitāmadhikam // 3.50 //
kiṃ kriyate kāmo'yaṃ paragatakāmaḥ svatantrakāmaśca &
dhanaśataraktāyāmapi saṃdhyāyāṃ bhāskaro rāgī // 3.51 //
gūḍhopavananikuñje nyastaṃ sā vallabhaṃ sasaṃketam &
saṃcintya ciraṃ svapatiṃ viṣamiva saṃmūrchitā mene // 3.52 //
nidrāmudritanayane praṇayaśrānte samudradatte sā &
utthāya racitaveṣā śanakairgamanonmukhī tasthau // 3.53 //
cauraḥ kṣaṇe ca tasminmugdhamattajanaṃ praviśya tadbhavanam &
gamanotsukāmapaśyanmukharābharaṇāmalakṣyastām // 3.54 //
atrāntare śaśāṅkaḥ śanakaiḥ surarājavallabhāṃ kakubham &
cakita ivāśu cakampe mīlitatarāṃ samāliṅgya // 3.55 //
saṃkocitakamalāyāḥ kumudavijṛmbhāvirājamānāyāḥ &
prasasāra tuhinakiraṇo yāminyāḥ kapaṭahāsa iva // 3.56 //
raviparitāpaśrāntāṃ vīkṣya divaṃ prasaradindusānandām &
jahasuriva kumudavṛndairalikulakuṃkāraniebharā vāpyaḥ // 3.57 //
jagrāha rajaniramaṇī śaśikarahṛtatimirakañcukāvaraṇā &
lajjānviteva purataḥ kumudāmodākulālipaṭalapaṭam // 3.58 //
suptajane'tha niśārdhe candrāloke ca vipulatāṃ yāte &
tamasīva nirviśaṅkā sāḷśanakairupavanaṃ prayayau // 3.59 //
atha sā viveśa vivaśā viṣamaśaraploṣitā nijopavanam &
channaṃ bhūṣaṇalobhādanuyātā vismitena caureṇa // 3.60 //
tatra dadarśa vibhūṣitamujjvalalalitāṃśukaṃ lasatkusumam &
śaṅkājanakaṃ vipine pakṣibhirupalakṣitaṃ dayitam // 3.61 //
hṛdayadayitāviyogajvalanajvālāvalītaptam &
diṅmukhavilasitarucinā candreṇa karānalairdagdham // 3.62 //
cirasaṅketasthityā muktāśaṃ priyatamāpunarmilane &
vṛkṣālambitavallīvalayālambena vigalitaprāṇam // 3.63 //
taṃ dṛṣṭvaiva vilīnā vilapantī vyasanaśokasaṃtrāsaiḥ &
nipapāta vallarīva kvaṇadalivalayākulā tanvī // 3.64 //
saṃmohamīlitākṣī sthitvā suciraṃ mahīṃ samāliṅgya &
śanakairavāptajīvā vilalāpa laghusvaraiḥ svairam // 3.65 //
hā hā nayanānanda kva nu te viśadendusundaraṃ vadanam &
drakṣyāmi mandapuṇyā kimidaṃ kvāhaṃ kva me kāntaḥ // 3.66 //
iti taruṇakaruṇamabalā vilapya pāśaṃ vimucya yatnena &
aṅke dhṛtvāsya mukhaṃ cucumba jīvaṃ kṣipantīva // 3.67 //
sā tasya vadanakamalaṃ nijavadane mohitā kṛtvā &
tāmbūlagarbhamakarotprakaṭitasākārarāgeva // 3.68 //
atha tasyāḥ kusumotkaramṛgamadadhūpādisaurabhāhūtaḥ &
āviśya śavakaśarīraṃ nāsāṃ ciccheda vetālaḥ // 3.69 //
sā prāpya cāpalocitamanayaphalaṃ chinnanāsikā gatvā &
bhavanaṃ praviśya bhartustāraṃ hāheti cukrośa // 3.70 //
pratibaddhe sakalajane nādatraste samudradatte ca &
sā nāsikā mameyaṃ bhartrā chinneti cakranda // 3.71 //
śvaśurādibandhuvargaiḥ pṛṣṭaḥ kupitaiḥ samudradatto'pi &
vikrītaḥ paradeśe mūka ivoce na kiṃcidapi // 3.72 //
atha cāsya suprabhāte bandhubhirāvedite nṛpasabhāyām &
tatrābhūnnṛpakopo bahudhanadaṇḍaḥ samudradattasya // 3.73 //
cauro'pi nikhilavṛttaṃ pratyakṣamavekṣya vismayāviṣṭaḥ &
āvedya bhūpapurataḥ prāpya ca kalayādisatkāram // 3.74 //
udyāne śavavadane tasyāstāṃ nāsikāṃ ca saṃdarśya &
niṣkāraṇasuhṛducitāṃ śuddhiṃ vidadhe samudradattasya // 3.75 //
ityetāḥ kuṭilatarāḥ krūrācārā gatatrapāścapalāḥ &
yo nāma vetti sa strībhirnaiva vañcyate matimān // 3.76 //




sargaḥ 4

tatrāpi veśayoṣāḥ kuṭilatarāḥ kūṭarāgahṛtalokāḥ &
kapaṭacaritena yāsāṃ vaiśravaṇaḥ śramaṇatāmeti // 4.1 //
hāriṇyaścaṭulatarā bahulataraṅgāśca nimnagāminyaḥ &
nadya iva jaladhimadhye veśyāhṛdaye kalāścatuḥṣaṣṭiḥ // 4.2 //
veśakalā nṛtyakalā gītakalā vakravīkṣaṇakalā ca &
kāmaparijñānakalā grahaṇakalā mitravañcanakalā ca // 4.3 //
pānakalā kelikalā suratakalāliṅganāntarakalā ca &
cumbanakalā parakalā nirlajjāvegasaṃbhramakalā ca // 4.4 //
īrṣyākalikelikalā ruditakalā mānasaṃkṣayakalā ca &
svedabhramakampakalā punarekāntaprasādhanakalā // 4.5 //
netranimīlananiḥsahanispandakalā mṛtopamakalā ca &
virahāsaharāgakalā kopapratiṣedhaniścayakalā ca // 4.6 //
nijajananīkalahakalā sadgṛhagamanotsavekṣaṇakalā ca &
haraṇakalā jātikalā kelikalā caurapārthivakalā ca // 4.7 //
gauravaśaithilyakalā niṣkāraṇadoṣabhāṣaṇakalā ca &
śūlakalābhyaṅgakalā nidrākṣirajasvalāmbarakalā ca // 4.8 //
rūkṣakalā tīkṣṇakalā galahastagṛhārgalārpaṇakalā ca &
saṃtyaktakāmukāhṛtidarśanayātrāstutikalā ca // 4.9 //
tīrthopavanasurālayaviharaṇahelākalā gṛhakalā ca &
vaśyauṣadhamantrakalā vṛkṣakalā keśarañjanakalā ca // 4.10 //
bhikṣukatāpasabahuvidhapuṇyakalā dvīpadarśanakalā ca &
khinnā kalātriṣaṣṭyā paryante kuṭṭanīkalā veśyā // 4.11 //
ajñātanāmavarṇeṣu ātmāpi yayārpyate dhanāṃśena &
tasyā api sadbhāvaṃ mṛgayante moghasaṃkalpāḥ // 4.12 //
nikhilajanavañcanārjita malinadhanaṃ rāgadagdhahrdayānām &
khādati guṇagaṇabhagno nagno hīno 'thavā kaścit // 4.13 //
nīcasturagāroho hastipakaḥ khalataro 'thavā śilpī &
vañcitasakalajanānāṃ tāsāmapi vallabho bhavati // 4.14 //
rājā vikramasiṃho balavadbhirbhūmipaiḥ purā vijitaḥ &
mānī yayau vidarbhānguṇayaśasā mantriṇā sahitaḥ // 4.15 //
tatra sa veśyābhavanaṃ praviśya bhuvi viśrutāṃ vilāsavatīm &
bheje gaṇikāṃ bahudhanabhogyām apy alpavibhavo 'pi // 4.16 //
taṃ rājalakṣaṇocitabhājanānubhujaṃ vilokyapṛthusattvam &
vividhamaṇikanakakoṣaṃ cakre sā tadvyayādhīnam // 4.17 //
sahajamanurāgamadrutam aucityaṃ vīkṣya bhūpatis tasyāḥ &
vismayavivaśaḥ premṇā jagāda vijane mahāmātmyam // 4.18 //
citramiyaṃ bahu vittaṃ kṣapayati veśyāpi matkṛte tṛṇavat &
prītipadavīvisṛṣṭo veśyānāṃ dhananibandhano rāgaḥ // 4.19 //
mithyā dhanalavalobhād anurāgaṃ darśayanti bandhakyaḥ &
tadapi dhanaṃ visṛjati yā kastasyāḥ premṇi saṃdehaḥ // 4.20 //
iti vacanaṃ bhūmipateḥ śrutvā vihasya sāsūyaḥ &
tamuvāca kasya rājan veśyācarite 'sti viśvāsaḥ // 4.21 //
etāḥ satyavihīnā dhanalavalīnāḥ sukhakṣaṇādhīnāḥ &
veśyā viśanti hṛdayaṃ mukhamadhurā nirvicārāṇām // 4.22 //
prathamasamāgamasukhadā madhye vyasanapravāsakāriṇyaḥ &
paryante duḥkhaphalāḥ puṃsāmāśāśca veśyāśca // 4.23 //
adyāpi hariharādibhiḥ amarairapi tattvato na vijñātāḥ &
bhramavibhramabahumohā veśyāḥ saṃsāramāyāśca // 4.24 //
iti sacivavaco nṛpatiḥ śrutvā kṛtvā ca saṃvidaṃ tena &
mithyāmṛtamātmānaṃ cakre veśyāparīkṣāyai // 4.25 //
tasminkuṇapaśarīre vinyaste mantriṇā cittāvahnau &
sahasaiva vilāsavatī vahnibhuvaṃ bhūṣitā prayayau // 4.26 //
tāṃ prabalajvalitojjvalavahnijvālānipātasāvegām &
dorbhyāmāliṅgya nṛpo jīvāmītyabhidhānmuditaḥ // 4.27 //
tattasyāḥ prema dṛḍhaṃ satyaṃ ca vicārya saṃbhṛtasnehaḥ &
rājā nininda mantriṇam asakṛdveśyaguṇābhimukhaḥ // 4.28 //
atha veśyādhanasaṃcayamātmādhīnaṃ mahīpatir vipulam &
ādāya gajaturaṃgamabhaṭavikaṭāmādade senām // 4.29 //
sambhṛtavipulabalaughaiḥ jitvā vasudhādhipānsa bhūpālaḥ &
nijamāsasāda maṇḍalam indurivānandakṛtpūrṇaḥ // 4.30 //
sā cāntaḥpurakāntāmūrdhni kṛtvā bhūbhujā vilāsavatī &
śuśubhe śrīriva cāmarapavanākulitālakā tanvī // 4.31 //
sātha kadācinnarapatimekānte viracitāñjaliḥ praṇatā &
ūce nātha mayā tvaṃ kalpataruḥ sevitaściraṃ dāsyā // 4.32 //
yadi nāma kutracidahaṃ yātā te hetutāṃ vibho lakṣmyāḥ &
tanmama saphalāmāśāmarhasi kartuṃ prasādena // 4.33 //
puṇyaphalaprāpyānāṃ hṛtapararajasāṃ svabhāvavimalānām &
tīrthānāmiva mahatāṃ na hi nāma samāgamo viphalaḥ // 4.34 //
abhavanmama ko'pi yuvā dayito dhanajīvitādhikaḥ praṇayī &
baddhaḥ sa vidarbhapure daivavaśāccorarūpeṇa // 4.35 //
tanmuktaye mayā tvaṃ śaktataraḥ sevito mahīnāthaḥ &
adhunā kriyatāmucitaṃ sattvasya kulasya śauryasya // 4.36 //
iti vañcanāmavāpto vismita iva tadvaco nṛpaḥ śrutvā &
suciraṃ vilokya vasudhāṃ sasmārāmātyavacanaṃ saḥ // 4.37 //
atha tāṃ tathaiva rājāśvāsya vidarbheṣu bhūbhujaṃ jitvā &
bandhanamuktenāsyāścoreṇa samāgamaṃ cakre // 4.38 //
ityevaṃ bahuhṛdayā bahujihvā bahukarāśca bahumāyāḥ &
tattvena satyarahitāḥ ko jānāti sphuṭaṃ veśyāḥ // 4.39 //
varṇanadayitaḥ kaściddhanadayito dāsakarmadayito'nyaḥ &
rakṣādayitaścānyo veśyānāṃ narmadayito'nyaḥ // 4.40 //



sargaḥ 5

moho nāma janānāṃ sarvaharo harati buddhimevādau &
gūḍhataraḥ sa ca nivasati kāyasthānāṃ mukhe ca lekhe ca // 5.1 //
raudrakalā iva pūrṇā niṣpannā sasyasaṃpattiḥ &
grastā kṣaṇena dṛṣṭā niḥśeṣā divirarāhukalayeva // 5.2 //
jñātāḥ saṃsārakalā yogibhirapayātarāgasaṃmohaiḥ &
na jñātā divirakalā kenāpi bahuprayatnena // 5.3 //
kūṭakalāśataśibiraiḥ janadhanavivaraiḥ kṣayakṣapātimiraiḥ &
diviraireva samastā grastā janatā na kālena // 5.4 //
ete hi kālapuruṣāḥ pṛthutaradaṇḍaprapātahatalokāḥ &
gaṇanāgaṇanapiśācāḥ caranti bhūrjadhvajā loke // 5.5 //
kasteṣāṃ viśvāsaṃ yamamahiṣaviṣāṇakoṭikuṭilānām &
vrajati na yasya viṣaktaḥ kaṇṭhe pāśaḥ kṛtāntena // 5.6 //
kalamāgranirgatamaṣī binduvyājena sāñjanāśrukaṇaiḥ &
kāyasthakhanyamānā roditi khinneva rājyaśrīḥ // 5.7 //
aṅkanyāsairviṣamaiḥ māyāvanitālakāvalīkuṭilaiḥ &
ko nāma jagati racitaiḥ kāyasthairmohito na janaḥ // 5.8 //
māyāprapañcasaṃcayavañcitaviśvairvināśitaḥ satatam &
viṣayagrāmagrāsaiḥ kāyasthairindriyairlokaḥ // 5.9 //
kuṭilā lipivinyāsā dṛśyante kālapāśasaṃkāśāḥ &
kāyasthabhūrjaśikhare maṇḍalalīnā iva vyālāḥ // 5.10 //
ete hi citraguptāḥ citradhiyo guptahāriṇo divirāḥ &
rekhāmātravināśāt sahitaṃ kurvanti ye rahitam // 5.11 //
loke kalāḥ prasiddhāḥ svalpatarāḥ saṃcaranti divirāṇām &
gūḍhakalāḥ kila teṣāṃ jānāti kaliḥ kṛtānto vā // 5.12 //
vakralipinyāsakalā sakalāṅkanimīlanakalā &
satatapraveśasaṃgrahalopakalā vyayavivardhanakalā ca // 5.13 //
grāhyaparicchedakalā deyadhanādānakāraṇakalā ca &
utkocairharaṇakalā paryantabhuvaṃ palāyanakalā ca // 5.14 //
śeṣasthavivekakalā calarāśisamagrabhakṣaṇakalā ca &
utpannagopanakalā naṣṭaviśīrṇapradarśanakalā ca // 5.15 //
krayamāṇairbharaṇakalā yojanacaryādibhiḥ kṣayakalā ca &
ekatra pañcadaśyāṃ luṇṭhicikitsāsamāsanakalā ca // 5.16 //
niḥśeṣabhūrjadāhād āgamanāśaśca paryante &
yena vinā vyavahārī bhūryāgrahaṇe nirālokaḥ // 5.17 //
sakalaṅkasya kṣayiṇo navanavarūpasya vṛddhibhājaśca &
divirasya kalāḥ kuṭilāḥ ṣoḍaśa doṣākarasyaitāḥ // 5.18 //
kūṭasthāḥ kāyasthāḥsarvanakāreṇa siddhamantreṇa &
gurava iva viditamāyāvṛtticchedaṃ kṣaṇena kurvanti // 5.19 //
hāritadhanapaśuvasanaḥ cauryabhayādbandhubhiḥ parityaktaḥ &
babhrāma mahīmakhilāṃ tīvravyasanaḥ purā kitavaḥ // 5.20 //
sa kadācidetya puṇyaiḥ ujjayinīṃ tatra majjanaṃ kṛtvā &
vicaranvijane puraharamandiramavalokayāmāsa // 5.21 //
śūnyāyatane gatvā varadaṃ devaṃ sadā mahākālam &
upalepanakusumaphalaiḥ nirvyāpāraḥ siṣeve saḥ // 5.22 //
stotrajapagītadīpaiḥ vipuladhyānair niśāsu nirnidraḥ &
tasthau tatra sa suciraṃ duḥsahadaurgatyanāśāya // 5.23 //
tasya kadācidbhaktyā śubhaśatakṛtayā prasāditaḥ sahasā &
bhavabhayahārī bhagavān bhūtapatiḥ saṃbabhāṣe tam // 5.24 //
putra gṛhāṇetyukte devena kapālamālikāśikhare &
ekaṃ kapālamasakṛt cakre saṃjñāṃ purārāteḥ // 5.25 //
ardhokte sthagitavaraḥ saṃpīḍanasaṃjñayā kapālasya &
tūṣṇīṃ cakāra rudro dāridryātkitavapuṇyānām // 5.26 //
snātuṃ yāte tasmin vijane devaḥ kapālamavadattat &
dantāṃśupaṭalapālīṃ gaṅgāmiva darśayannagre // 5.27 //
asya kitavasya sādhoḥ bhaktasya cirasthitasya varadāne &
kasmāttvayā mamaiṣā vihitā saṃpīḍanaiḥ saṃjñā // 5.28 //
iti bhagavatā kapālaṃ pṛṣṭaṃ provāca sasmitaṃ śanakaiḥ &
viṣamanayanoṣmavigalan maulīndusudhārasairjīvat // 5.29 //
śṛṇu bhagavanyena mayā vijñapto'si svabhāvasaralātman &
sulabho'pi bodhyate vā niṣkāraṇamīśvaraḥ kena // 5.30 //
eṣa kitavo'tiduḥkhī dāridryādviratasakalanijakṛtyaḥ &
prāsāde'sminracayati lepanabalikusumadhūpārgham // 5.31 //
duḥkhī bhavati tapasvī dhanarahitaḥ sādaro bhavati dharme &
bhraṣṭādhikāravibhavaḥ sarvapraṇataḥ priyaṃvado bhavati // 5.32 //
arcayati devaviprān japati ciraṃ vetti nirdhano mitram &
kaṭhino'pi lohapiṇḍaḥ taptaḥ karmaṇyatāṃ eti // 5.33 //
vyasanaparitaptahṛdayaḥ tiṣṭhati sarvaḥ sadācāre &
vibhavamadamohitānāṃ karmasmaraṇe kathā kaiva // 5.34 //
aiśvaryārthī bhagavannrthī āśāpāśena lambamāno 'sau &
kurute parāṃ saparyāṃ prāptārtho dṛśyate na punaḥ // 5.35 //
svārthārthinaḥ prayattā prāptārthāḥ sevakāḥ sadā viphalāḥ &
na hi nāma jagati kaścit kṛtakāryaḥ sevako bhavati // 5.36 //
deva prāsāde'smin phalajalakusumādibhogasāmagrīm &
pūrṇe yāte kitave vijane nānye kariṣyanti // 5.37 //
tasmātpuṇyopanataṃ kitavaṃ saṃrakṣa sevakaṃ satatam &
varadānamasya bhagavan nirvāsanamātmapūjāyāḥ // 5.38 //
śrutvaitadvakrataraṃ vacanaṃ pṛthuvismayasmeraḥ &
taṃ papraccha pinākī kastvaṃ tattvena kiṃ karma // 5.39 //
iti pṛṣṭaṃ punarūce sapadi kapālaṃ vicintya sadbhāvam &
magadhānāmahamabhavaṃ kāyasthakule svakarmaṇo vimukhaḥ // 5.40 //
snānajapavratanirataḥ tīrtharato viditasarvaśāstrārthaḥ &
tyaktvā bhāgīrathyāṃ śarīrakaṃ tvatpadaṃ prāptaḥ // 5.41 //
ākarṇyavaṃ bhagavān ūce kāyastha eva satyaṃ tvam &
citraṃ kauṭilyakalāṃ na tyajasi kapālaśeṣo'pi // 5.42 //
ityuktvā smitakiraṇaiḥ kurvannāśālatāḥ kusumaśubhrāḥ &
snātvāgatāya tasmai kitavāya varaṃ dadau varadaḥ // 5.43 //
kṛtvā tatkitavahitaṃ paśyata evāśu tasya śaśimauliḥ &
niṣkāsitavāṃstacchira uttamatamamuṇḍamālikāpaṅkteḥ // 5.44 //
ityevaṃ kuṭilakalāṃ sahajāṃ malināṃ janakṣaye niratām &
yamadaṃṣṭrāmiva muñcati kāyastho nāsthiśeṣo'pi // 5.45 //
susthaḥ ko nāma janaḥ satatāśucibhāvadūṣitakalānām &
doṣakṛtāṃ śakṛtāmiva kāyasthānāmavaṣṭambhaiḥ // 5.46 //
asuraracitaprayatnād vijñātā diviravañcanā yena &
saṃrakṣaitā matimatā ratnavatī vasumatī tena // 5.47 //



sargaḥ 6: madavarṇanam

ekaḥ sakalajanānāṃ hṛdayeṣu kṛtāspado madaḥ śatruḥ &
yenāviṣṭaśarīro na śṛṇoti na paśyati stabdhaḥ // 6.1 //
vijitātmanāṃ janānām abhavadyaḥ kṛtayuge damo nāma &
so'yaṃ viparītatayā madaḥ sthitaḥ kaliyuge puṃsām // 6.2 //
maunaṃ vadananikūṇanam ūrdhvekṣaṇamanyalakṣyatā cākṣṇoḥ &
gātravilepanaveṣṭanam agryaṃ rūpaṃ madasyaitat // 6.3 //
śauryamado rūpamadaḥ śṛṅgāramadaḥ kulonnatimadaśca &
vibhavamadamūlajātā madavṛkṣā dehināmante // 6.4 //
śūlārūḍhasamāno vātastabdhopamo'tha bhūtasamaḥ &
bahubhoge vibhavamadaḥ praśamajvarasaṃnipātasamaḥ // 6.5 //
śauryamado bhujadarśī rūpamado darpaṇādidarśī ca &
kāmamadaḥ strīdarśī vibhavamadastveṣa jātyandhaḥ // 6.6 //
antaḥsukharasamūrcchāmīlitanayanaḥ samāhitadhyānaḥ &
dhanamada eṣa narāṇām ātmārāmopamaḥ ko'pi // 6.7 //
unmādayatyaviṣaye vividhavikāraḥ samastaguṇahīnaḥ &
mūḍhamadastvanyo'yaṃ jayati vicitro nirālambaḥ // 6.8 //
stambhānna paśyati bhuvaṃ khecaradarśī sadā tapasvimadaḥ &
bhaktimado'dbhutakārī vismṛtadehaścalaḥ prakṛtyaiva // 6.9 //
ākoparaktanayanaḥ paravāṅmātrāsahaḥ pralāpī ca &
viṣamaḥ śrutamadanāmā dhātukṣobho nṛṇāṃ mūrtaḥ // 6.10 //
satatabhrukuṭikarālaḥ paruṣākrośī haṭhābhighātaparaḥ &
adhikāramadaḥ puṃsāṃ sarvāśī rākṣasaḥ krūraḥ // 6.11 //
pūrvapuruṣapratāpaprathitakathāvismṛtānyanijakṛtyaḥ &
kulamada ekaḥ puṃsāṃ sudīrghadarśī mahājñānaḥ // 6.12 //
varjitasakalasparśaḥ sarvāśucibhāvanānnirālambaḥ &
ākāśe'pi salepaḥ śaucamado nityasaṃkocaḥ // 6.13 //
sāvadhayaḥ sarvamadā nijanijamūlakṣaye vinaśyanti &
varamada ekaḥ kuṭilo vijṛmbhate niravadhirbhogī // 6.14 //
pānamadastu jaghanyaḥ sarvajugupsāspadaṃ mahāmohaḥ &
kṣaṇiko'pi harati sahasā varṣasahasrārjitaṃ śīlam // 6.15 //
vidyāvati vipravare gavi hastini bhūpatau śvapāke ca &
madyamadaḥ samadarśī svaparavibhāgaṃ na jānāti // 6.16 //
vigalitasadasadbhedaḥ samakāñcanaloṣṭapāṣāṇaḥ &
prāpto yogidaśāmapi narake kṣībaḥ svayaṃ patati // 6.17 //
roditi gāyati vihasati gāyati vilapaty uccair upaiti saṃmoham &
bhajate vividhavikārān saṃsārādarśamaṇḍalaḥ kṣībaḥ // 6.18 //
parapaticumbanasaktāṃ paśyati dayitāṃ na yāti saṃtāpam &
kṣībo'tigāḍharāgaṃ pītvā madhu vītarāgaḥ kim // 6.19 //
visṛjati vasanaṃ dūre vyasanaṃ gṛhṇāti duḥsahaṃ kṣībaḥ &
añjalipātre pibati ca nijamūtravijṛmbhitaṃ candram // 6.20 //
cyavanaḥ purā maharṣiḥ yauvanamaśviprayogato labdhvā &
yajñe svayaṃ kṛtajñaḥ tau cakre somapānārhau // 6.21 //
kruddhastametya śakraḥ provāca mune na vetsi kimapi tvam &
bhiṣajāvapaṅktiyogyo somārhāvaśvinau yasya // 6.22 //
iti bahuśaḥ surapatinā pratiṣiddho'pi svatejasā cyavanaḥ &
na cacāla niścitātmā nijakṛtyādaśvinoḥ prītyā // 6.23 //
tatkopodyatavajraṃ jambhārerāyataṃ bhujastambham &
astambhayanmunīndraḥ prabhāvasaṃbhāvanāpātram // 6.24 //
asṛjacca tadvadhāya pralambakāyopamaṃ caturdaṃṣṭram &
yojanasahasravipulaṃ kṛtyārūpaṃ mahāsuraṃ ghoram // 6.25 //
tenāviṣṭaḥ sahasā bhīto vajrī tamāyayau śaraṇam &
somo'stu devabhiṣajoḥ iti covāca praṇaṣṭadhṛtiḥ // 6.26 //
munirapi karuṇāsindhuḥ bhītaṃ praṇataṃ mahendramāśvāsya &
madamutsasarja ghoraṃ dyūtastrīpānamṛgayāsu // 6.27 //
so'yamasuraḥ pramāthī muninā kruddhena nirmito hṛdaye &
nivasati śarīrabhājāṃ stambhākāro guṇairbaddhaḥ // 6.28 //
maune śrīmattānāṃ niḥspandadṛśi pravṛddhavibhavānām &
bhrūbhaṅgamukhavikāre dhanikānāṃ bhrūyuge viṭādīnām // 6.29 //
jihvāsu dūtaviduṣāṃ rūpavatāṃ daśanavasanakeśeṣu &
vaidyānāmoṣṭhapuṭe grīvāyāṃ guṇiniyogigaṇakānām // 6.30 //
skandhataṭe subhaṭānāṃ hṛdaye vaṇijāṃ kareṣu śilpavatām &
galapatrāṅgulibhaṅge chātrāṇāṃ stanataṭeṣu taruṇīnām // 6.31 //
udare śrāddhārhāṇāṃ jaṅghāsu ca lekhahārapuruṣāṇām &
gaṇḍeṣu kuñjarāṇāṃ barhe śikhināṃ gateṣu haṃsānām // 6.32 //
ityevaṃ madanāmā madāgraho bahuvikāradṛḍhamohaḥ &
aṅge kāṣṭhībhūto vasati sadā sarvabhūtānām // 6.33 //

iti mahākaviśrīkṣemendraviracite kalāvilāse madavarṇananāma ṣaṣṭhaḥ sargaḥ




sargaḥ 7: gāyanavarṇanam

artho nāma janānāṃ jīvitamakhilakriyākalāpasya &
tamapi haranty atidhūrtāḥ ślakṣṇagalā gāyanā loke // 7.1 //
niḥśeṣaṃ kamalākarakoṣaṃ jagdhvāpi kumudamāsvādya &
kṣīṇā gāyanabhṛṅgā mātaṅgapraṇayatāṃ yānti // 7.2 //
ghaṭapaṭaśakaṭaskandhā bahuḍimbhā muktakeśakakalāpāḥ &
ete yonipisācā bhūpabhujo gāyanā loke // 7.3 //
tamasi varākaś cauro hāhākāreṇa yāti saṃtrastaḥ &
gāyanacauraḥ prakaṭaṃ hāhākṛtvaiva harati sarvasvam // 7.4 //
pā pā dha dha ni ni ga ma sā dhā dhā mā mā sa mā sa gā dhā mā &
kṛtvā svarapadapālīṃ gāyanadhūrtāś caranty ete // 7.5 //
kuṭilāvartabhrāntaiḥ veṣavikāraiś ca mukhavikāraiś ca &
gāyati gāyanasaṃgho mardalahastaś ciraṃ maunī // 7.6 //
āmantraṇajayaśabdaiḥ pratipadahuṃkāraghargharārāvaiḥ &
svayamuktasādhuvādaiḥ antarayati gāyano gītam // 7.7 //
jalapatite saktukaṇe matsyairbhukte'sti kāpi dharmāptiḥ &
gāyanadattāsu paraṃ koṭiṣvapi nāsti phalaleśaḥ // 7.8 //
mugdhadhanānāṃ vidhinā ruddhānāmandhakūpakoṣeṣu &
vihito vivṛtamahāsyo gāyananāmā praṇālaughaḥ // 7.9 //
naitat prakaṭitadaśanā gāyanadhūrtāḥ sadaiva gāyanti &
ete gatānugatikān hasanti dhūrtā gṛhītārthān // 7.10 //
prātargāyanadhūrtā bhavanti dhīrāḥ sahārakeyūrāḥ &
madhyāhne dyūtajitā nagnā bhagnā nirādhārāḥ // 7.11 //
stutivāgurānibaddhaiḥ vacanaśaraiḥ kapaṭakūṭaracanābhiḥ &
gītairgāyanalubdhā mugdhamṛgāṇāṃ haranti sarvasvam // 7.12 //
naṣṭasvarapadagītaiḥ kṣaṇena lakṣāni gāyano labdhvā &
dāsyāḥ sutena dattaṃ kimiti vadarduḥkhito yāti // 7.13 //
varjitasādhudvijavaravṛddhāyāḥ sakalaśokakalitāyāḥ &
śāpo'yameva lakṣmyā gāyanabhojyaiva yat satatam // 7.14 //
devaḥ purā surāṇām adhinātho nāradaṃ cirāyātam &
papraccha lokavṛttaṃ mahītale bhūmipālānām // 7.15 //
so'vadaravanipatīnāṃ jayināṃ bahudānadharmayajñānām &
caratā mayā nṛloke surapatiyogyāḥ śriyo dṛṣṭāḥ // 7.16 //
te tu tvāṃ spardhante vibhavairvaruṇaṃ dhanādhināthaṃ ca &
śatamakhasaṃjñāmasakṛd bahutarayajñā hasanty eva // 7.17 //
śrutvā tarmunivacanaṃ jātadveṣaḥ śatakratuḥ kopāt &
hartuṃ dhanaṃ piśācān visasarja bhuvaṃ narendrāṇām // 7.18 //
te gītanāmamantrāḥ surapatidiṣṭāḥ piśācasaṃghātāḥ &
hartuṃ sakalanṛpāṇāṃ dhanamakhilaṃ bhūtalaṃ prayayuḥ // 7.19 //
māyādāsaḥ prathamaṃ ḍambaradāsaś ca vajradāsaś ca &
jh[kṣ?]ayadāsaluṇṭhadāsau kharaharadāsaḥ prasiddhadāsaś ca // 7.20 //
vāḍavadāsaś cāṣṭau te gatvā martyalokamatibhayadāḥ &
vivṛtāsyaghorakuharā gāyanasṛṣṭiṃ sasarjurativikaṭām // 7.21 //
yairetairhṛtavibhavā diśi diśi hṛta[?]sakalalokasarvasvāḥ &
yajñādiṣu bhūpatayo jātāḥ śithilodyamāḥ sarve // 7.22 //
ete hi karṇavivaraiḥ praviśya gītacchalena bhūpānām &
sahasā haranti hṛdayaṃ karṇapiśācā mahāghorāḥ // 7.23 //
tasmāreṣāṃ rāṣṭre na dadāti vikāriṇāṃ praveśaṃ yaḥ &
tasya sakalārthasaṃpadyajñavatī bhūmirādhīnā // 7.24 //
naṭanartakacakracarāḥ kuśīlavāścāraṇā viṭāścaiva &
aiśvaryaśāliśalabhāḥ caranti tebhyaḥ śriyaṃ rakṣet // 7.25 //
gāyanasaṃghasyaikyād uttiṣṭhati gītaniḥsvanaḥ sumahān &
asthāne dattāyā lakṣmyā iva saṃbhramākrandaḥ // 7.26 //




sargaḥ 8

tatrāpi hemakārā haraṇakalāyoginaḥ pṛthudhyānāḥ &
ye dhāmni bahulalakṣmyāḥ śūnyatvaṃ darśayanty eva // 8.1 //
sāraṃ sakaladhanānāṃ saṃpatsu vibhūṣaṇaṃ vipadi rakṣā &
ete haranti pāpāḥḷ satataṃ tejaḥ paraṃ hema // 8.2 //
sahasaiva dūṣayanti sparśena suvarṇamupahatacchāyām &
nityāśucayaḥ pāpāḥ caṇḍālā hemakārāś ca // 8.3 //
masṛṇakaṣāśmani nikaṣo mandarucikramagatā kalā teṣām &
yeṣāṃ paruṣakaṣāśmani vikrayakāle'pi lābhakalā // 8.4 //
sopasnehaḥ svedyaḥ sikthakamudro'pi bālukāprāyaḥ &
soṣmā ca yuktibhedāt tulopalānāṃ kalāḥ pañca // 8.5 //
dvipuṭā sphoṭavipākā suvarṇarasapāyinī sutāmrakalā &
sīsamalakācacūrṇagrahaṇaparā ṣaṭkalā mūṣā // 8.6 //
vakramukhī viṣamapuṭā suṣiratalā nyastapāradā mṛdvī &
pakṣakaṭā granthimatī sikthakalā bahuguṇā puronamrā // 8.7 //
vātabhrāntā tanvī gurvī vā paruṣavātadhṛtacūrṇā &
nirjīvanā sajīvā ṣoḍaśa hemnastulāsu kalāḥ // 8.8 //
mandaḥ sāvego vā madhyacchinnaḥ saśabdlphūtkāraḥ &
pātī śīkarakārī phūtkāraḥ ṣaṭkalāsteṣām // 8.9 //
jvālāvalayī dhūmo visphoṭī mandakaḥ sphuliṅgī ca &
pūrvadhṛtatāmracūrṇas teṣāṃ api ṣaṭkalo vahniḥ // 8.10 //
praśnaḥ kathā vicitrā kaṇḍūyanamaṃśukāntarākṛṣṭiḥ &
dinavelārkanirīkṣaṇamatihāso makṣikākṣepaḥ // 8.11 //
kautukadarśanamasakṛtsvajanakaliḥ salilapātrabhaṅgaśca &
bahirapi gamanaṃ bahuśo dvādaśa ceṣṭākalās teṣām // 8.12 //
ghaṭitasyopari pākaḥ kṛtrimavarṇaprakāśanotkarṣī &
tanugomayāgnimadhye lavaṇakṣārānulepena // 8.13 //
sāmānyalohapātrādbhūminyaste'pi kāntalohatale &
dhāvati vadanena tulā riktāpi muhuḥ supūrṇeva // 8.14 //
pratibaddhe jatuyogye prakṣiptanighūḍhakanakakaṇam &
tulitaṃ pūraṇakāle sukhena hartuṃ samāyāti // 8.15 //
ujjvalane'pi ca teṣāṃ pātanamatisukaramaśmakāle ca &
sadṛśavicitrābharaṇe parivartanalāghavaprasāraśca // 8.16 //
pūrṇādāne ghaṭane nekṣā māṣārpaṇaṃ prabhāyogaḥ &
kālāharaṇavināśaḥ pratipūraṇayācanaṃ bahuśleṣaḥ // 8.17 //
ekādaśa yuktikālasteṣāmetāḥ samāsena &
ekaiva kalā mahatī niśi gamanaṃ sarvamādāya // 8.18 //
etā hemakārāṇāṃ vicāralabhyāḥ kalāścatuḥṣaṣṭiḥ &
anyā gūḍhāśca kalāḥ sahasranetro'pi no vetti // 8.19 //
meruḥ sthito'tidūre manuṣyabhūmiṃ cirātparityajya &
bhīto'vaśyaṃ cauryādghorāṇāṃ hemakārāṇām // 8.20 //
kanakaśilāśatasaṃdhiprasṛtamahāvivarakoṭisaṃghātaiḥ &
utkīrṇanikhilaśikharaḥ purā kṛto mūṣakairmeruḥ // 8.21 //
tatrākhilākhusenānikhātanakharāvalekhanotkhātaiḥ &
śithilitamūlaḥ sahasā babhūva meruḥ purā niyatam // 8.22 //
mūṣakanakharotkhātaḥ sumeruruccaistarāṃ śuśubhe &
uddhatasuvarṇadhūlīpaṭalaiḥ kapilā bahuḥ kakubhaḥ // 8.23 //
tasmiñjarjaraśikhare vivarodaradalitakanakakūṭataṭe &
kalpāntāgamaśaṅkābhayamāvirabhūdamartyānām // 8.24 //
āha ca divyadṛśā tadvilokya sarvaṃ surānāthāgastyaḥ &
ete te brahmaghnā niśācārāstridaśasaṃgare nihatāḥ // 8.25 //
jātā mūṣakarūpā merunipāte kṛtārambhāḥ &
vadhyāḥ punarapi bhavatāmāśramabhaṅgān munīnāṃ ca // 8.26 //
śrutvaitanmunivacanaṃ dhūmena bilāvalīṃ samāpūrya &
śāpena pūrvadagdhāñjagdhustridaśā mahāmūṣān // 8.27 //
ete ta eva mūṣāḥ suvarṇkārāḥ kṣitau punarjātāḥ &
janmābhyāsādaniśaṃ kāñcanacūrṇaṃ nikarṣanti // 8.28 //
tasmānmahīpatīnāmasaṃbhave garadacoradasyūnām &
ekaḥ suvarṇakāro nigrāhyaḥ sarvathā nityam // 8.29 //




sargaḥ 9: nānādhūrtavarṇanam

vāñcakamāyā mahatī mahītale jaladhimekhale nikhile &
naṣṭadhiyāṃ matsyānāṃ jālālī dhīvarairvihitā // 9.1 //
sarvasvameva paramaṃ prāṇā yeṣāṃ kṛte prayatno'yam &
vaidyā vedyāḥ satataṃ yeṣāṃ haste sthitāste'pi // 9.2 //
ete hi dehadāhād virahā iva duḥsahā bhiṣajaḥ &
grīṣmadivasā ivogrā bahutṛṣṇaḥ śoṣayanty eva // 9.3 //
vividhauṣadhaparivatairyogaiḥ jijñāsayā svavidyāyāḥ &
hatvā nṛṇāṃ sahasraṃ paścādvaidyo bhavetsiddhaḥ // 9.4 //
vinyasya rāśicakraṃ grahacintāṃ nāṭayarmukhavikāraiḥ &
anuvadati cirārgaṇako yat kiṃcit prāśnikenoktam // 9.5 //
gaṇayati gagane gaṇakaḥ candreṇa samāgamaṃ viśākhāyāḥ &
vividhabhujaṃgakrīḍāsaktāṃ gṛhiṇīṃ na jānāti // 9.6 //
prathamaṃ svavittamakhilaṃ kanakārthī bhasmasāt kṛtvā &
paścāt sadhanānrasikān vināśayaty eṣa varṇikānipunaḥ // 9.7 //
śatavedhī siddho me sahasravedhī raso'pi niryātaḥ &
iti vadati dhātuvādī nagno malinaḥ kṛśo rūkṣaḥ // 9.8 //
tāmraghaṭopamaśīrṣo dhūrto hi rasāyanī jarājīrṇaḥ &
keśotpādanakathayā khalvāṭāneva muṣṇāti // 9.9 //
prahlādanaśucitārakaśambararamaṇījane 'pi baddhāśaḥ &
bilvādibhiratikāmī hutvā dhūmāndhatāmeti // 9.10 //
khecaryaḥ sukhasādhyā yatnādyadi labhyate nabhaḥkusumam &
uktāḥ prayogavidbhiḥ maśakāsthiṣu siddhayo bahudhā // 9.11 //
kṛṣṇāśvaśakṛdvṛtyā paśyati gagane surendrabhavanāni &
maṇḍūkavasālipto bhavati pumārvallabho'psarasām // 9.12 //
ity uktvā punarāśāṃ diśi diśi vilasanti dhūrtasaṃghātāḥ &
yairvividhasiddhilubdhāḥ kṣaiptāḥ śataśo narāḥ śvabhre // 9.13 //
vaśyākarṣaṇayogī pathi pathi rakṣāṃ dadāti nārīṇām &
ratikāmatantramūlaṃ mūlaṃ mantraṃ na jānāti // 9.14 //
bahavo rathyāguravo laghudīkṣāḥ svalpayogamutpādya &
vyādhā iva vardhante mugdhānāṃ draviṇadāraharāḥ // 9.15 //
hastasthā dhanarekhā vipulatarāsyā patiś ca calacittaḥ &
mṛdnāti kulavadhūnām ity uktvā kamalakomalaṃ pāṇim // 9.16 //
baddhe'ṅguṣṭhe salile paśyati vividhaṃ janabhramaṃ kanyā &
na prāpyate ca coro moho'sāv indrajālasya // 9.17 //
khādati pibati ca dhūrtaḥ pralāpakārī nṛṇāṃ talāghātaiḥ &
ceṭāveśaṃ kṛtvā nirmantrakṣudradhūpena // 9.18 //
kakṣapuṭe nāgārjunalikhitā yuktir vidhīyatāṃ dhūpe &
yo hartuṃ mohāditi dhūrto'gnau kṣipati paravittam // 9.19 //
yakṣīputrāś corā vijñeyāḥ kūṭadhūpakartāraḥ &
yeṣāṃ pratyakṣaphalaṃ dārirdyaṃ rājabhaṅgaś ca // 9.20 //
bahutaradhanena vaṇijā putrī sā putravargṛhītaiva &
madadhīneti kathābhiḥ kanyārthaṃ bhujyate dhūrtaḥ // 9.21 //
cintyaḥ sveṅitavādī marmajño hṛdayacaura evāsau &
tiṣṭhati paraprayukto mithyābadhiro'thavā mūkaḥ // 9.22 //
bhasmasmerā veśyā vṛddhāḥ śramaṇāḥ sadaivatā gaṇikāḥ &
etāḥ kulanārīṇāṃ caranti dhanaśīlahāriṇyaḥ // 9.23 //
vidhavā taruṇī sadhanā vāñcati divyaṃ bhavadvidhaṃ ramaṇam &
dhūrto jaḍamity uktvā sarvasvaṃ tasya bhakṣayati // 9.24 //
pratyahavetanayuktāḥ karmasu ye kāryśilpino dhūrtāḥ &
vilasantikarmavighnaiḥ vijñeyāḥ kālacaurāste // 9.25 //
akṣavyājairvividhaiḥ gaṇanahastādilāghavair nipuṇāḥ &
dhūrtāś caranti gūḍhaṃ prasiddhakitavā videśeṣu // 9.26 //
bhojanamātrotpattiḥ bahuvyayo dyūtamadyaveśyābhiḥ &
vijñeyo gṛhacauro bandhujano veśmadāso vā // 9.27 //
kṛtakaṃ śāstramasatyaṃ sākṣārdṛṣṭaś ca kena paralokaḥ &
iti vadati yaḥ sa śaṅkyo niraṅkuśo mattamātaṅgaḥ // 9.28 //
bahulābhalubdhamanasāṃ haranti ye duḥsahena lābhena &
ṛṇadhanamadhikavidagdhā vijñeyā lābhacorāste // 9.29 //
adhikaraṇāmbudhimadhye jvalanti vaḍavāgnayaḥ satatabhakṣāḥ &
janadhanaghanamanaso ye bhaṭṭākhyā nyāyacorāste // 9.30 //
vibhavāmbhoruhamadhupā duḥsahavipadanilavegavimukhā ye &
suhṛdaste sukhacaurāḥ caranti lakṣmīlatāhūtāḥ // 9.31 //
yadyat kiṃcirapūrvaṃ paricaritaṃ kalpanādasaṃbaddham &
varṇayati harṣakārī bahuvacanaḥ karṇacauro'sau // 9.32 //
doṣeṣu guṇastutibhiḥ śraddhāmutpādya caturavacanā ye &
kurvantyabhinavasṛṣṭiṃ sthiticaurāste nirācārāḥ // 9.33 //
ātmaguṇakhyātiparāḥ paraguṇamācchādya vipulayatnena &
prabhavanti paramadhūrtā guṇacaurāste vimūḍhahṛdayeṣu // 9.34 //
vallabhatāmupayātāḥ paravāllabhyaṃ vicitrapaiśunyaiḥ &
ye nāśayanti dhūrtā mātsaryārvṛtticaurāste // 9.35 //
śamadamabhaktivihīnas tīvravratadurgrahagrastaḥ &
abhibhavati pratipattyā sādhujanaṃ kīrticauro'sau // 9.36 //
deśāntarasaṃbhavibhiḥ bhogavarairvarṇanāramyaiḥ &
ye'pi nayanti videśaṃ paśusadṛśārdeśacaurāste // 9.37 //
nānāhāsavikāraiḥ bahuvaidagdhyaiḥ sanamavaicirtyaḥ &
ramayati divasamaśeṣaṃ prakṛtivyāpāracauro' sau // 9.38 //
bhakṣaitanijabahuvibhavāḥ paravibhavakṣapaṇadīkṣaitāḥ paścāt &
aniśaṃ veśyāveśastutimukharamukhā viṭāś cintyāḥ // 9.39 //
atiśucitayā na vittaṃ gṛhṇāti karoti cāgryamadhikāram &
yo niyamasalilamatsyaḥ parihāryo niḥspṛhaniyogī // 9.40 //
rathyāvaṇijaḥ pāpāḥ svayametya gṛheṣu yatprayacchanti &
tatsvakarārpitamakhilaṃ bhavati paraṃ kācaśakalamapi // 9.41 //
chandānuvartino ye śvabhrāpāte'pi sādhuvādaparāḥ &
sarvasvahāriṇaste madhurā viṣavdviśantyantaḥ // 9.42 //
tava narapatiḥ prasādī guṇagaṇanaparaḥ paraṃ vijane &
uktveti rājadāsaiḥ sevakalokaḥ sadā muṣitaḥ // 9.43 //
svapne mayābjahastāḷdṛṣṭā śrīstvadgṛhaṃ praviṣṭā sā &
māsopaviṣṭatuṣṭā devī śrīḥ sādarā prāha // 9.44 //
madbhaktaste dāsyati sarvaṃ tattvaṃ mayā labdhaḥ &
ityuktvā saralāṇāṃ vilasanti gṛhe gṛhe dhūrtāḥ // 9.45 //
puraviplavanagarodayayajñavivāhotsavādijanasaṃghe &
praviśanti bandhuveṣāḥ pare'pi sarvāpahārāya // 9.46 //
parijanapānāvasare pibati na madyaṃ niśāsu jāgarti &
dhyānaparaḥ sevārthī kimapi ca kartuṃ kṛtodyogaḥ // 9.47 //
na dadāti prativacanaṃ dadāti vā gadgadākṣarairviṣamam &
naṣṭamukhaḥ socchvāsaḥ pravepate tatkṣaṇaṃ coraḥ // 9.48 //
yaścādhikapariśuddhiṃ prārthayate raṭati yaśca sāṭopah &
ghorāpahnavakārī śaṅkāyatanaṃ sa pāpaḥ syāt // 9.49 //
pratyakṣe'pi parokṣe kṛtamakṛtaṃ kathitamapyanuktaṃ ca &
yaḥ kurute nirvikṛtiḥ sa paraṃ puṃsāṃ bhayasthānam // 9.50 //
kṛtakṛtakamugdhabhāvaḥ ṣaṇḍha iva strīsvabhāvasaṃlāpaḥ &
vicarati yaḥ strīmadhye sa kāmadevo gṛhe dhūrtaḥ // 9.51 //
satatamadhomukhadṛṣṭiḥ koṣagṛhe mūṣakaścintyaḥ &
vilikhankoṣaniyuktaḥ koṣagṛhe mūṣakaścintyaḥ // 9.52 //
tiṣṭhati yaḥ sakaladinaṃ gṛhadāsaḥ prītaveśmabhavaneṣu &
gṛhadīrghakathāḥ kathayansa caraḥ sarvātmanā tyājyaḥ // 9.53 //
nindye bahudaṇḍārhe karmaṇi yaḥ sarvathā pratārayati &
ājīvabhītibhojyastena nibaddhaḥ sthiro rāśih // 9.54 //
dṛṣṭvā guhyamaśeṣaṃ tasya rahasyaṃ ca līlayā labdhvā &
dhūrtena mugdhlokastena śilāpaṭṭake likhitaḥ // 9.55 //
rājaviruddhaṃ dravyaṃ rūpaṃ vā kūṭalekhyamanyadvā &
niḥkṣipya yātyalakṣyaṃ dhūrto dhanināṃ vināśāya // 9.56 //
kṣudraḥ kṣīno'pi gṛhe labdhāsvādaḥ kṛto dhanairyena &
śastraviṣapāśahastaḥ sa pāśahasto dhṛtastena // 9.57 //
lajjādhanaḥ kulīnaḥ saṃbhāvitaśuddhaśīlamaryādah &
nārīkriyate dhūrtaiḥ prāyeṇa sagarbhanārībhiḥ // 9.58 //
dṛṣṭābhiradṛṣṭābhiḥ krūrābhiḥ kṛtakavacanamudrābhiḥ &
dhūrto muṣṇāti vadhūṃ mugdhāṃ viproṣite patyau // 9.59 //
sajane'pi sādhuveṣā vidhṛtābharaṇāśca helayā dhūrtāḥ &
dhīrā haranti sakalaṃ dṛṣṭe hāso'nyathāḷlābhaḥ // 9.60 //
deśe kṛtvā sphīte kumbhadhano ḍambarairgṛhaṃ pūrṇam &
niḥkṣepalakṣahārī varṣeṇa palāyate dhūrtaḥ // 9.61 //
śucitarakanakavibhūṣaṇatanuvastrāḥ saṃbhrameṇa pūjyante &
ripubhagnarājaputravyājena gṛhe gṛhe dhūrtāḥ // 9.62 //
ādāya devavṛṣabhaṃ puṇyaṃ chāgaṃ dhūrtavikrītaṃ &
mugdhasya duḥkhapākaḥ samarghalābhodito harṣaḥ // 9.63 //
sādhikṣepatyāgo mahatāṃ saṃpatsu yaḥ kṛtāsūyaḥ &
tasmai bhayena vittaṃ rikto 'pi dadāti yatnena // 9.64 //
niḥsārabhūrjasāraiḥ kṛtvā yuktaṃ mahāsārtham &
dhūrto diśi diśi viṃcarandhanikasahasrāṇi muṣṇāti // 9.65 //
dhūrto vasanvideśeṣūddiśya surāpagāgayāyātrām &
mṛtabandhūnāmārthe draviṇaṃ gṛhṇāti mugdhebhyaḥ // 9.66 //
muṣṇāti sārtharamaṇī śāṭīmādāya nidrayā mugdhān &
dhūrtena kūṭarūpaṃ dattvā niśi vañcyate sāpi // 9.67 //
badhiraṃ vāḷmūkaṃ vāḷvaṇijaṃ niḥkṣipya bhāṇḍaśālāyām &
dhūrto nayati tvarayā bahumūlyaṃ varṇakadravyam // 9.68 //
kiṃcitparicayamātraiḥ kiṃciddhārṣṭyaiḥ sakalpanaiḥ kiṃcit &
kiṃcidvivādakalahaiḥ sarvajño vañcakaś carati // 9.69 //
mithyāḍambaradhanikaḥ pustakavidvānkathājñānī &
varṇanaśūraścapalaḥ caturmukho jṛmbhate dhūrtaḥ // 9.70 //
sarvāvayavavidhūnanakṛtasaṃketān visṛjya geheṣu &
bhoktuṃ vrajati digantānsvecchācārī mahādhūrtaḥ // 9.71 //
śatavārṣikamāmalakaṃ bhuktvā śrīparvatādahaṃ prāptaḥ &
dhūrto vadati gurūṇāṃ purataḥ śakunaṃ smarāmīti // 9.72 //
etā leśena mayā kathitā māyāścatuḥṣaṣṭiḥ &
ko veda vañcakānāṃ māyānāṃ śatasahasrāṇi // 9.73 //

iti mahākaviśrīkṣemendraviracite kalāvilāse nānādhūrtavarṇanaṃ nāma navamaḥ
sargaḥ




sargaḥ 10

etā vañcakamāyā vijñeyā na tu punaḥ svayaṃ sevyāḥ &
dharmyaḥ kalākalāpo viduṣāmayam īpsito bhūtyaiḥ // 10.1 //
dharmasya kalā jyeṣṭhā bhūtadayākhyā paropakāraśca &
dānaṃ kṣamānasūyā satyamalobhaḥ prasādaśca // 10.2 //
arthasya sadotthānaṃ niyamaparīpālanaṃ kriyājñānam &
sthānatyāgaḥ paṭutānudvegaḥ strīṣvaviśvāsaḥ // 10.3 //
kāmasya veṣaśobhā peśalatā cārutā guṇotkarṣaḥ &
nānāvidhāśca līlāścittajñānaṃ ca kāntānām // 10.4 //
mokṣasya vivekaratiḥ praśamastṛṣṇākṣayaśca saṃtoṣaḥ &
saṅgatyāgaḥ svalayasthānaṃ pramaprakāśaśca // 10.5 //
etāścatuṣṭayakalā dvātriṃśatkramadhṛtāḥ samastā vā &
saṃsāravañcakānāṃ vidyā vidyāvatāmeva // 10.6 //
mātsaryasya tyāgaḥ priyavāditvaṃ sadhairyamakrodhaḥ &
vairāgyaṃ ca parārthe sukhasya siddhāḥ kalāḥ pañca // 10.7 //
satsaṅgaḥ kāmajayaḥ śaucaṃ gurusaṃvena sadācāraḥ &
śrutamamalaṃ yaśasi ratirmūlakalāḥ sapta śīlasya // 10.8 //
tejaḥ sattvaṃ buddhir vyavasāyo nītiriṅgitajñānam &
prāgalbhyaṃ susahāyaḥ kṛtajñatā mantrarakṣaṇaṃ tyāgaḥ // 10.9 //
anurāgaḥ pratipattirmitrārjanamānṛśaṃsyamastambhaḥ &
āśritajanavātsalyaṃ saptadaśakalāḥ prabhāvasya // 10.10 //
maunamalaulyamayācñā mānasya ca jīvitaṃ kalātritayam &
etāḥ kalā vidagdhaiḥ svagatāḥ kāryāścatuḥṣaṣṭiḥ // 10.11 //
śaktavirodhe gamanaṃ tatpraṇatirvā balodaye vairam &
ārtasya dharmacaryāḷduḥkhe dhairyaṃ sukheṣvanutsekaḥ // 10.12 //
vibhaveṣu saṃvibhāgaḥ satsu ratirmantrasaṃśaye prajñā &
nindyeṣu parāṅmukhatā bheṣajametatkalādaśakam // 10.13 //
guruvacanaṃ satyānāṃ kāryāṇāṃ godvijātisurapūjā &
lobhaḥ pāpatamānāṃ krodhaḥ sarvopatāpajanakānām // 10.14 //
prājña sarvaguṇānāṃ yaśasvitā vipulavittavibhāvānām &
sevā duḥkhatamānāmāśā pṛthukālabhujagapāśānām // 10.15 //
dānaṃ ratnanidhīnāṃ nirvairatvaṃ sukhapradeśānām &
yācñā mānaharāṇāṃ dāridryaṃ copatāpasārthānām // 10.16 //
dharmaḥ patheyānāṃ satyaṃ mukhapadmapāvanakarāṇām &
vyasanaṃ rogagaṇānām ālasyaṃ gṛhasamṛddhināśānām // 10.17 //
niḥspṛhatā ślāghyānāṃ priyavacanaṃ sarvamadhurāṇām &
darpastimirakarāṇāṃ dambhaḥ sarvopahāsapātrāṇām // 10.18 //
adrohaḥ śaucānām acāpalaṃ vrataviśeṣaniyamānām &
paiśunyamapriyāṇāṃ vṛtticchedo nṛśamsacaritānām // 10.19 //
kāruṇyaṃ puṇyānāṃ kṛtajñatā puruṣacihnānām &
māyā mohamatīnāṃ kṛtaghnatā narakapātahetūnām // 10.20 //
madanaścalacaurāṇāṃ strīvacanaṃ jñātibhedānām &
krūraścaṇḍālānāṃ māyāvī kaliyugāvatārāṇām // 10.21 //
śāstraṃ maṇidīpānām upadeśaścābhiṣekāṇām &
vṛddhatvaṃ kleśānāṃ rogitvaṃ maraṇatulyaduḥkhānām // 10.22 //
sneho viṣamaviṣāṇāṃ veśyārāgo visarpakuṣṭhānām &
bhāryā gṛhasārāṇāṃ putraḥ paralokabandhūnām // 10.23 //
śātruḥ śalyaśatānāṃ duṣputraḥ kulavināśānām &
tāruṇyaṃ ramaṇīnāṃ rūpaṃ ruciropacāraveṣāṇām // 10.24 //
saṃtoṣo rājyānāṃ satsaṅgaścakravartivibhāvānām &
cintā śoṣakarāṇāṃ vidveṣaḥ koṭarāgnidāhānām // 10.25 //
maitrī visrambhānāṃ niryantraṇatā mahārhabhogānām &
saṃkoco vyādhīnāṃ kauṭilyaṃ nirjalāndhakūpānām // 10.26 //
ārjavamamalakarāṇāṃ vinayo vararatnamukuṭānām &
dyūtaṃ durvyasanānāṃ strījitatā marutaṭīpiśācānām // 10.27 //
tyāgo maṇivalayānāṃ śrutamujjvalakarṇaratnānām &
khalamaitrī capalānāṃ durjanasevā vṛthāprayāsānām // 10.28 //
nirvṛtirudyānānāṃ priyadarśanamamṛtavarṣāṇām &
tattvaratirlabhyānāṃ mūrkhasabhā sadvivekanāśānām // 10.29 //
kulajaḥ saphalatarūṇāṃ saubhāgyaṃ kṛtayugāvatārāṇām &
rājakulaṃ śaṅkyānāṃ strīhṛdayaṃ prakṛtikuṭilānām // 10.30 //
aucityaṃ stutyānāṃ guṇarāgaścandanādilepānām &
kanyāḷśokakarāṇāṃ buddhivihīno 'nukampyānām // 10.31 //
vibhavaḥ saubhāgyānāṃ janarāgaḥ kīrtikandānām &
madyaṃ vetālānām mṛgayā gajagahanayakṣāṇām // 10.32 //
praśamaḥ svāsthyakarāṇām ātmaratistīrthasevānām &
lubdhaḥ phalarahitānām ācāravivarjitaḥ śmaśānānām // 10.33 //
nītiḥ strīrakṣaṇānām indriyavijayaḥ prabhāvāṇām &
īrṣyā yakṣmaśatānām ayaśaḥ kusthamaraṇānām // 10.34 //
mātā maṅgalyānāṃ janakaḥ sukṛtotsavopadeśānām &
ghātastīkṣṇatarāṇāṃ chedastīkṣṇāsiśastrāṇām // 10.35 //
praṇatirmanyuharāṇāṃ sauhārdaṃ kṛcchrayācñānām &
mānaḥ puṣṭikarāṇāṃ kīrtiḥ saṃsārasārāṇām // 10.36 //
prabhubhaktirnītānāṃ yudhi nidhanaṃ saukhyavīthīnām &
vinayaḥ kalyāṇānāmutsāhaḥ sarvasiddhīnām // 10.37 //
puṇyaṃ prāpyatamānāṃ jñānaṃ paramaprakāśānām &
kīrtiḥ samsāre'smin sāratarā sarvalokānām // 10.38 //
jñeyaḥ kalākalāpe kuśalaḥ sarvārthatattvavijñānī &
pravarataro loke'smin brāhmaṇa iva sarvavarṇānām // 10.39 //
ityuktaṃ śatametad yo vetti śubhāśubhodayakalānām &
tasyaiva vyavahāre dṛṣṭā dṛṣṭaprayojanā lakṣmīḥ // 10.40 //
uktveti mūladevo visṛjya śiṣyānkṛtocitācāraḥ &
kiraṇakalikāvikāsāṃ nināya nijamandire rajanīm // 10.41 //
kelīmayaḥ smitavilāsakalābhirāmaḥ sarvāśrayāntarakalāprakaṭapradīpaḥ &
lokopadeśaviṣayaḥ sukathāvicitro bhūyātsatāṃ dayita eṣa kalāvilāsaḥ // 10.42 //
kalāvilāsaḥ kṣemendrapratibhāmbhodhinirgataḥ &
śaśīva mānasānandaṃ karotu satataṃ satām // 10.43 //

iti mahākaviśrīkṣemendraviracite kalāvilāse sakalakalānirūpaṇaṃ nāma daśamaḥ
sargaḥ