Kṣemendra: Garbhāvakrāntyavadāna

Header

This file is an html transformation of sa_kSemendra-garbhAvakrAntyavadAna.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kbavk10u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ksemendra: Garbhavakrantyavadana
Based on the edition by Michael Hahn: "Kṣemendras Garbhāvakrāntyavadāna (Sanskrittexte aus dem tibetischen Tanjur II)",
Journal of the European Ayurvedic Society 5 (1997), pp. 82-112. = KAvk_10

Input by Klaus Wille (Göttingen, Germany)

Revisions:


Text

campopānte vimalanalinītīraparyantavasī
śāstā pūrvaṃ sakalabhuvanānugrahāya pravṛttah /
pṛṣṭaḥ sparśāvagatirucinā (?) bhikṣuṇānandanāmnā
garbhārambhāt prabhṛti janatājanmavṛttiṃ jagāda // KAvk_10.1 //

śuklaiḥ kṛṣṇaiḥ śabalarucibhir dehināṃ karmasūtraiś
citraṃ loke bahutaradaśaṃ dṛśyate janmavastram /
jīrṇasyāpi vyasanamalinasnehalīnaḥ prayatnair
yasyātyantaṃ cirapariṇater naiva niryāti rāgaḥ // KAvk_10.2 //

puṃsaḥ śukraṃ vigalitadhṛter ārtavaṃ yoṣitaś ca
sparśāveśavyatikarajuṣoḥ saṃgame saṃnipātāt /
ekībhūtaṃ vrajati niyamāt kasya cid bījabhāvaṃ
yo 'ntas tasmin bhavati sahasā saṃnikāṣe yathāgniḥ // KAvk_10.3 //

rāgodgāraḥ sphaṭikaśakalaṃ megham ambhodhipāthaḥ
puṣpāmodas tilaṃ iva śanaiḥ kāñcanaṃ vāgnitāpaḥ /
so 'yaṃ garbhaṃ viśati niyatair apy asaṃlakṣyavṛttir
vāyur gandhair iva bahuvidhaiḥ karmabhir vāsyamānaḥ // KAvk_10.4 //

tasmin sūkṣmakramapariṇatir mīnaparyuṣṭake (?) 'sau
nānākārapracuraracanācitrarūpo 'py alakṣyaḥ /
kaṃ cit kālaṃ vahati vikṛtiṃ nirvikārāyamāno
māyūrāṇḍe jalamaya iva vyaktabhaktir mayūraḥ // KAvk_10.5 //

tatrādhānād ghanakalalatāśalyapeśyādyavasthās
tyaktvā tās tā jaṭharajanitenoṣmaṇā pacyamānaḥ /
pūrṇair māsair navabhir athavāvartakarmakramo 'sau
kleśaṃ bhuṅkte kim api viṣamaṃ duḥkhasaṃjñāprapannaḥ // KAvk_10.6 //

kāle vṛntāt svayaṃ iva phalaṃ vicyutaṃ karmapākāt
tatkālotthair avihatajavaiḥ preritaḥ pūtivātaiḥ /
lakṣyābhyāsāyatanasacivair ācitaḥ karmabandhair
niryāty antaḥ śara iva dhanuryantraṇair yantramuktaḥ // KAvk_10.7 //

uttānāsyaḥ saralarasanaś cūcukāgraṃ lihānaḥ stanyaṃ mātuḥ pibati yad asau naiva karṇena nākṣṇā / janmābhyāsavyasanayatanāyāsasaṃvāsalinā sā tasyāgre sakalakalanādeśini vāsanaiva // KAvk_10.8 //

syūtair antar vividhaviṣayasvādasaṃpādabhedair
vyāptaḥ sūtair (?) bisalava iva vyaktatantupratānaiḥ /
mūdhaḥ so 'tha prakṛtisacivair indriyair dattasamjñaḥ
stanyālāpākṛtiparimalasparśanair vetti dhātrīm // KAvk_10.9 //

hastākarṣaiḥ śayanavasanāgharṣaṇaiḥ pīḍyamānaḥ
sthāne sthāne taralitatanuḥ kīṭakair bhakṣyamāṇaḥ /
nityākrandī vacanavirahāt kāyikīṃ kleśaśailīṃ
kaṃ bobrūte viṣamavipadām āspadatvaṃ prayātaḥ // KAvk_10.10 //

pīḍodvāntaiś churitavadanaḥ procchalatkṣīrapūrair
uttānorastalanipatitair ukṣito lakṣyate 'sau /
māyāvadhvāḥ smaraṇaharaṇaprauḍhakelīvilāse
hāseneva sphuritarucinā nirbharavyāptakāyaḥ // KAvk_10.11 //

so 'tha prāpte lipiparicaye helayā dattahaste
saṃsāre 'sminn avicalitayā bandhalekhyakriyāsu /
janmāvartaṃ nijaṃ iva likhan dīrghaṃ oṃkāram ādau
varge varge vitarati matiṃ bhogasarge niviṣṭaḥ // KAvk_10.12 //

prāptaprajñaḥ katham api galadbālabhāvapramohaḥ
kāmautsukyāt punar api pare yauvane naṣṭasaṃjñaḥ /
niḥsāreṣu vyasanavilasadmeghasaudāminīnāṃ
badhnāty āsthāṃ sthirataradhiyā yoṣitāṃ vibhrameṣu // KAvk_10.13 //

vāci śrotraṃ vapur api calāliṅganeṣv aṅganānāṃ
ghrāṇaṃ vaktrāsavaparimale svādanaṃ tadrase ca /
pātre kurvan dṛśam api mukhe suptasarvakriyo 'sau
dhatte mātraṃ tanupariṇatāṃnīva sarvendriyāṇi // KAvk_10.14 //

dveṣṭi snigdhaṃ paricitaparidveṣaśīlaḥ sa kāmī
vāñchaty anyāṃ navanavarasaḥ saprayatno 'nyakāmām /
ity anyonyānucitacaritālakṣyavailakṣyasākṣī
hāsyāyaiva prakṛtivirasaś citratantro 'sya kāmaḥ // KAvk_10.15 //

alpādhāre viṣayajaladhau majjataḥ sajjataś ca
bhraṣṭasyāsya pratihatagateḥ kuñjarasyeva paṅke /
kiṃkartavyāvagatirahitā jāyate mohamūrcchā
nītasyāndhyaṃ katipayadinasthāyinā yauvanena // KAvk_10.16 //

yāvatkālaṃ bhramati calati prīyate jṛmbhate 'sau
smeraṃ smeraṃ vadati madanāliṅgitair aṅgabhaṅgaiḥ /
tāvat tasyopari paripatary eva kālapramuktā
prāleyālīdhavalapalitacchadmanā vadhyamālā // KAvk_10.17 //

kāle kāle kṣaṇakalanayā mohanidrāvaśena
prāptaṃ nāsmin vapuṣi sukṛtaṃ naiva dattaṃ na bhuktaṃ /
itthaṃ caurair iva sa muṣitaś cintayaty eva duḥkhāt
saṃmūḍhānāṃ anuśayaphalaḥ so 'vasādapramādaḥ // KAvk_10.18 //

tasmin yāte lalitavanitāpuṣpavallīvasante
duṣkarmāptadraviṇatulayā yauvane svapnakalpe /
naṣṭāśeṣaprakṛtir akhilaiḥ kheditāṅgair viraktair
rājyabhraṃśe nṛpa iva sukhaṃ so 'tha śocaty atītaṃ // KAvk_10.19 //

āyur nītaṃ na ca samucitaṃ yācakāyopanītaṃ

nāpy unnītaṃ diśi diśi yaśaḥ satpathaṃ na pratītaṃ
pītaṃ yācñāviṣam adhigataṃ sphītasaṃtāpaśītaṃ
bhītaṃ pāpāt kim api na mayā yat tad eva praṇītaṃ // KAvk_10.20 //

kvāsau hemadrumaruciharā hāriṇī yauvanaśrīḥ
kāyaḥ kvāyaṃ kṛmihatataruprāyavicchāyapākaḥ /
dūrād etāḥ parihṛtadṛśāḥ koṇalīnaṃ taruṇyaḥ
śuṣkaṃ śītaṃ tarum iva vane vānaraṃ māṃ vadanti // KAvk_10.21 //

so 'yaṃ kāyaḥ śrayati vilayaṃ naiva māyānikāyaḥ
srastāḥ sarve daśanamaṇayas te ca keśāḥ na doṣāḥ /
gātrotsāhe praharati marun naiva mohaprarohe
kṣīṇasyeyaṃ śayanaśaraṇasyāpi tṛṣṇākṣayā me // KAvk_10.22 //

saṃcintyeti prasṛtaviṣamaśvāsahikkārdito (?) 'sau
sadyas tyaktuṃ ciraparicitām udyato lokayātrām /
mūkibhūtaḥ svajanavirahaṃ dhyāyati dhvastadhairyaḥ
śakticchedād ṛṇaṃ iva mahat prāptakālo daridraḥ // KAvk_10.23 //

bhūmiṃ gehaṃ vasu parijanaṃ putradārādi cānyat
tāvat tāvat kalayati dhiyā prāṇaparyantakāle /
yāvaj janmany api punar asau snehamohānubandhais
tais tair antaḥ kṛtaparicayas tanmayībhāvam eti // KAvk_10.24 //

duḥkhaṃ duḥsahapāpakarmajanitaṃ kumbhīsahasrāntare
bhuktvā rauravakālasūtranarakeṣv āvartate yoniṣu /
yad vā puṇyakalārjitaṃ sukhapadaṃ tat saṃkṣaye duḥkhadaṃ
sānāgāmiphalāptaye vimaladhīs tasmāt samādhīyatāṃ // KAvk_10.25 //

iti bhīmabhavāmbhodhisaṃtāraṇakṛtavrataḥ /
samādideśa bhagavān sattvānāṃ kuśalāptaye // KAvk_10.26 //

/ iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ garbhāvakrāntinirdeśo nāma daśamaḥ pallavaḥ /