Ksemendra: Garbhavakrantyavadana
Based on the edition by Michael Hahn: "Kṣemendras Garbhāvakrāntyavadāna (Sanskrittexte aus dem tibetischen Tanjur II)",
Journal of the European Ayurvedic Society 5 (1997), pp. 82-112. = KAvk_10


Input by Klaus Wille (Göttingen, Germany)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







campopānte vimalanalinītīraparyantavasī
śāstā pūrvaṃ sakalabhuvanānugrahāya pravṛttah /
pṛṣṭaḥ sparśāvagatirucinā (?) bhikṣuṇānandanāmnā
garbhārambhāt prabhṛti janatājanmavṛttiṃ jagāda // KAvk_10.1 //
śuklaiḥ kṛṣṇaiḥ śabalarucibhir dehināṃ karmasūtraiś
citraṃ loke bahutaradaśaṃ dṛśyate janmavastram /
jīrṇasyāpi vyasanamalinasnehalīnaḥ prayatnair
yasyātyantaṃ cirapariṇater naiva niryāti rāgaḥ // KAvk_10.2 //
puṃsaḥ śukraṃ vigalitadhṛter ārtavaṃ yoṣitaś ca
sparśāveśavyatikarajuṣoḥ saṃgame saṃnipātāt /
ekībhūtaṃ vrajati niyamāt kasya cid bījabhāvaṃ
yo 'ntas tasmin bhavati sahasā saṃnikāṣe yathāgniḥ // KAvk_10.3 //
rāgodgāraḥ sphaṭikaśakalaṃ megham ambhodhipāthaḥ
puṣpāmodas tilaṃ iva śanaiḥ kāñcanaṃ vāgnitāpaḥ /
so 'yaṃ garbhaṃ viśati niyatair apy asaṃlakṣyavṛttir
vāyur gandhair iva bahuvidhaiḥ karmabhir vāsyamānaḥ // KAvk_10.4 //
tasmin sūkṣmakramapariṇatir mīnaparyuṣṭake (?) 'sau
nānākārapracuraracanācitrarūpo 'py alakṣyaḥ /
kaṃ cit kālaṃ vahati vikṛtiṃ nirvikārāyamāno
māyūrāṇḍe jalamaya iva vyaktabhaktir mayūraḥ // KAvk_10.5 //
tatrādhānād ghanakalalatāśalyapeśyādyavasthās
tyaktvā tās tā jaṭharajanitenoṣmaṇā pacyamānaḥ /
pūrṇair māsair navabhir athavāvartakarmakramo 'sau
kleśaṃ bhuṅkte kim api viṣamaṃ duḥkhasaṃjñāprapannaḥ // KAvk_10.6 //
kāle vṛntāt svayaṃ iva phalaṃ vicyutaṃ karmapākāt
tatkālotthair avihatajavaiḥ preritaḥ pūtivātaiḥ /
lakṣyābhyāsāyatanasacivair ācitaḥ karmabandhair
niryāty antaḥ śara iva dhanuryantraṇair yantramuktaḥ // KAvk_10.7 //
uttānāsyaḥ saralarasanaś cūcukāgraṃ lihānaḥ
stanyaṃ mātuḥ pibati yad asau naiva karṇena nākṣṇā / janmābhyāsavyasanayatanāyāsasaṃvāsalinā
sā tasyāgre sakalakalanādeśini vāsanaiva // KAvk_10.8 //
syūtair antar vividhaviṣayasvādasaṃpādabhedair
vyāptaḥ sūtair (?) bisalava iva vyaktatantupratānaiḥ /
mūdhaḥ so 'tha prakṛtisacivair indriyair dattasamjñaḥ
stanyālāpākṛtiparimalasparśanair vetti dhātrīm // KAvk_10.9 //
hastākarṣaiḥ śayanavasanāgharṣaṇaiḥ pīḍyamānaḥ
sthāne sthāne taralitatanuḥ kīṭakair bhakṣyamāṇaḥ /
nityākrandī vacanavirahāt kāyikīṃ kleśaśailīṃ
kaṃ bobrūte viṣamavipadām āspadatvaṃ prayātaḥ // KAvk_10.10 //
pīḍodvāntaiś churitavadanaḥ procchalatkṣīrapūrair
uttānorastalanipatitair ukṣito lakṣyate 'sau /
māyāvadhvāḥ smaraṇaharaṇaprauḍhakelīvilāse
hāseneva sphuritarucinā nirbharavyāptakāyaḥ // KAvk_10.11 //
so 'tha prāpte lipiparicaye helayā dattahaste
saṃsāre 'sminn avicalitayā bandhalekhyakriyāsu /
janmāvartaṃ nijaṃ iva likhan dīrghaṃ oṃkāram ādau
varge varge vitarati matiṃ bhogasarge niviṣṭaḥ // KAvk_10.12 //
prāptaprajñaḥ katham api galadbālabhāvapramohaḥ
kāmautsukyāt punar api pare yauvane naṣṭasaṃjñaḥ /
niḥsāreṣu vyasanavilasadmeghasaudāminīnāṃ
badhnāty āsthāṃ sthirataradhiyā yoṣitāṃ vibhrameṣu // KAvk_10.13 //
vāci śrotraṃ vapur api calāliṅganeṣv aṅganānāṃ
ghrāṇaṃ vaktrāsavaparimale svādanaṃ tadrase ca /
pātre kurvan dṛśam api mukhe suptasarvakriyo 'sau
dhatte mātraṃ tanupariṇatāṃnīva sarvendriyāṇi // KAvk_10.14 //
dveṣṭi snigdhaṃ paricitaparidveṣaśīlaḥ sa kāmī
vāñchaty anyāṃ navanavarasaḥ saprayatno 'nyakāmām /
ity anyonyānucitacaritālakṣyavailakṣyasākṣī
hāsyāyaiva prakṛtivirasaś citratantro 'sya kāmaḥ // KAvk_10.15 //
alpādhāre viṣayajaladhau majjataḥ sajjataś ca
bhraṣṭasyāsya pratihatagateḥ kuñjarasyeva paṅke /
kiṃkartavyāvagatirahitā jāyate mohamūrcchā
nītasyāndhyaṃ katipayadinasthāyinā yauvanena // KAvk_10.16 //
yāvatkālaṃ bhramati calati prīyate jṛmbhate 'sau
smeraṃ smeraṃ vadati madanāliṅgitair aṅgabhaṅgaiḥ /
tāvat tasyopari paripatary eva kālapramuktā
prāleyālīdhavalapalitacchadmanā vadhyamālā // KAvk_10.17 //
kāle kāle kṣaṇakalanayā mohanidrāvaśena
prāptaṃ nāsmin vapuṣi sukṛtaṃ naiva dattaṃ na bhuktaṃ /
itthaṃ caurair iva sa muṣitaś cintayaty eva duḥkhāt
saṃmūḍhānāṃ anuśayaphalaḥ so 'vasādapramādaḥ // KAvk_10.18 //
tasmin yāte lalitavanitāpuṣpavallīvasante
duṣkarmāptadraviṇatulayā yauvane svapnakalpe /
naṣṭāśeṣaprakṛtir akhilaiḥ kheditāṅgair viraktair
rājyabhraṃśe nṛpa iva sukhaṃ so 'tha śocaty atītaṃ // KAvk_10.19 //
āyur nītaṃ na ca samucitaṃ yācakāyopanītaṃ
nāpy unnītaṃ diśi diśi yaśaḥ satpathaṃ na pratītaṃ
pītaṃ yācñāviṣam adhigataṃ sphītasaṃtāpaśītaṃ
bhītaṃ pāpāt kim api na mayā yat tad eva praṇītaṃ // KAvk_10.20 //
kvāsau hemadrumaruciharā hāriṇī yauvanaśrīḥ
kāyaḥ kvāyaṃ kṛmihatataruprāyavicchāyapākaḥ /
dūrād etāḥ parihṛtadṛśāḥ koṇalīnaṃ taruṇyaḥ
śuṣkaṃ śītaṃ tarum iva vane vānaraṃ māṃ vadanti // KAvk_10.21 //
so 'yaṃ kāyaḥ śrayati vilayaṃ naiva māyānikāyaḥ
srastāḥ sarve daśanamaṇayas te ca keśāḥ na doṣāḥ /
gātrotsāhe praharati marun naiva mohaprarohe
kṣīṇasyeyaṃ śayanaśaraṇasyāpi tṛṣṇākṣayā me // KAvk_10.22 //
saṃcintyeti prasṛtaviṣamaśvāsahikkārdito (?) 'sau
sadyas tyaktuṃ ciraparicitām udyato lokayātrām /
mūkibhūtaḥ svajanavirahaṃ dhyāyati dhvastadhairyaḥ
śakticchedād ṛṇaṃ iva mahat prāptakālo daridraḥ // KAvk_10.23 //
bhūmiṃ gehaṃ vasu parijanaṃ putradārādi cānyat
tāvat tāvat kalayati dhiyā prāṇaparyantakāle /
yāvaj janmany api punar asau snehamohānubandhais
tais tair antaḥ kṛtaparicayas tanmayībhāvam eti // KAvk_10.24 //
duḥkhaṃ duḥsahapāpakarmajanitaṃ kumbhīsahasrāntare
bhuktvā rauravakālasūtranarakeṣv āvartate yoniṣu /
yad vā puṇyakalārjitaṃ sukhapadaṃ tat saṃkṣaye duḥkhadaṃ
sānāgāmiphalāptaye vimaladhīs tasmāt samādhīyatāṃ // KAvk_10.25 //
iti bhīmabhavāmbhodhisaṃtāraṇakṛtavrataḥ /
samādideśa bhagavān sattvānāṃ kuśalāptaye // KAvk_10.26 //

/ iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ garbhāvakrāntinirdeśo nāma daśamaḥ pallavaḥ /