Kṛṣṇadāsa: Bhāvanāsārasaṃgraha 1-2

Header

This file is an html transformation of sa_kRSNadAsa-bhAvanAsArasaMgraha-1-2.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Hari Charan Das

Contribution: Hari Charan Das

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kbss_1-u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Krsnadasa:
Bhavanasarasamgraha, Lila's 1 & 2

Input by Hari Charan Das

Śrī Śrī Bhāvanā-sāra-saṅgrahaḥ
Niśānta-līlā and Prātar-līlā

Compiled by Śrī Śrī Siddha Kṛṣṇadāsa Tātapāda

Revisions:


Text

ajñāna-timirāndhasya
jñānāñjana-śalākayā
cakṣur unmīlitaṃ yena
tasmai śrī-gurave namaḥ Bhss_1.1

siṃha-skandhaṃ madhura-madhura-smera-gaṇḍa-sthalāntaṃ
durvijñeyojjvala-rasa-mayāścarya-nānā-vikāram
vibhrat kāntiṃ vikaca-kanakāmbhoja-garbhābhirāmām
ekībhūtam vapur avatu vo rādhayā mādhavasya Caitanya-candrāmṛtam 13 Bhss_1.2

śoṇa-snigdhāṅguli-dala-kulaṃ jāta-rāgaṃ parāgaiḥ
śrī-rādhāyāḥ stana-mukulayoḥ kuṅkuma-kṣoda-rūpaiḥ
bhakta-śraddhā-madhu-nakha-mahaḥ-puñja-kiñjalka-jālaṃ
jaṅghānālaṃ caraṇa-kamalaṃ pātu naḥ pūtanāreḥ Ānanda-vṛndāvana-campūḥ 1.2 Bhss_1.3

bhakti-rasāmṛta-sindhau
carataḥ paribhūta-kāla-jāla-bhiyaḥ
bhakta-makarān aśīlita-
mukti-nadīkān namasyāmi Bhakti-rasāmṛta-sindhu 1.1.4 Bhss_1.4

śrī Gauracandra

prage śrīvāsasya dvija-kula-ravair niṣku avare
śruti-dhvāna-prakhyaiḥ sapadi gata-nidraṃ pulakitam
hareḥ pārśve rādhā-sthitim anubhavantaṃ nayana-jair
jalaiḥ saṃsiktāṅgaṃ vara-kanaka-gauram bhaja manaḥ Bhss_1.5

mūla-sūtra

rātryante trasta-vṛnderita-bahu-viravair bodhitau kīra-śārī-
padyair hṛdyair ahṛdyair api sukha-śayanād utthitau tau sakhībhiḥ
dṛṣṭau hṛṣṭau tadātvodita-rati-lalitau kakkha ī-gīḥ saśaṅkau
rādhā-kṛṣṇau satṛṣṇāv api nija-nija-dhāmny āpta-talpau smarāmi Govinda-līlāmṛtam 1.10 Bhss_1.6

pratisva-sevāvasara-prabodhitā-
sadātanābhyāsa-juṣo 'tha kiṅkarīḥ
nidraiva rātry antam avetya tā jahau
saiva svayaṃ jāgarayāñ cakāra kim? Kṛṣṇa-bhāvanāmṛtam 1.4 Bhss_1.7

utthāya talpāc cakitekṣaṇāḥ kṣaṇān
duhānayor nāgara-cakravartinoḥ
svāpaṃ rahaḥ-svāpam abhaṅgam aṅganā
ālakṣya tūṣṇīm adhiśayam āsata Kṛṣṇa-bhāvanāmṛtam 1.5 Bhss_1.8

papracchur anyonyam imā mimānayā
rasaṃ parīhāsa-bhṛtaṃ sajṛmbhayā
girā cirāj jāgara-mūḍha-ghūrṇana-
sva-svākṣi-bhṛṅgī-tati-līḍha-vakṣasaḥ Kṛṣṇa-bhāvanāmṛtam 1.6 Bhss_1.9

niśānta-sevocita-mālya-vīṭikā-
kṛtyātta-cittā atha kācid āha tāḥ
anaṅga-baddhāṅga-yuva-dvayocchalat-
saurabhya-saulabhyavatī rasoccalā Kṛṣṇa-bhāvanāmṛtam 1.7 Bhss_1.10

jānīta jālādhva-gatāsya-padmāḥ
sadmāntarālyaḥ sva-dṛśaḥ prahitya
kāntau nitāntātanu-lāsya-cuñcu
dhinoti suptiḥ parirabhya kīdṛk? Kṛṣṇa-bhāvanāmṛtam 1.8 Bhss_1.11

itas tato nyasta-maṇi-pradīpān-
aphulla-nīlotpala-campakābhān
vidhatta etau sva-mayūkha-vṛndair
anāvṛtair maṇḍana-mālya-celaiḥ Kṛṣṇa-bhāvanāmṛtam 1.9 Bhss_1.12

sa kṛṣṇa-meghaḥ sthira-cañcalālī-
vṛto 'timādhurya-rasair amūḥ kim?
āsnāpayat svārhaṇa-kṛtya-vṛttāḥ
pratyarhaṇenādita eva dhinvan Kṛṣṇa-bhāvanāmṛtam 1.15 Bhss_1.13

tāmbūla-mālā-vividhānulepair
aṅgāra-dhānyāguruvaiś ca dhūpaiḥ
kālocitais taiḥ pratipādyamānaiḥ
kati-kṣaṇāṃs tā gamayāṃ babhūvuḥ Kṛṣṇa-bhāvanāmṛtam 1.16 Bhss_1.14

prabhañjano rañjayituṃ nikuñja-
rājau vyarājiṣṭa mudā tadānīm
manye prabudhya ślatha-durbalāṅgo
drutaṃ prayātuṃ na-tarāṃ śaśāka Kṛṣṇa-bhāvanāmṛtam 1.17 Bhss_1.15

yā vṛkṣa-vallyo vyakasaṃs tadaiva tāś
cumbaṃs tadāmoda-bharair diśo daśa
prasāritaiḥ śvāsapatha-praveśitair
bhṛṅgāvalīr jāgarayāñ cakāra saḥ Kṛṣṇa-bhāvanāmṛtam 1.18 Bhss_1.16

tad-guñjitai rañjita-susvarair bhṛśaṃ
prabudhya vṛndā'tha vilokya sarvataḥ
svanāthayor jāgaraṇe patatriṇo
nyayuṅkta kāla-jñatayā rayād iyam Bhss_1.17

āsan yad-arthaṃ prathamaṃ dvijendrāḥ
sevā-samutkaṇṭha-dhiyo 'pi mūkāḥ
vṛndā-nideśaṃ tam avāpya harṣāt
krīḍā-nikuñjaṃ paritaś cukūjuḥ Govinda-līlāmṛtam 1.12 Bhss_1.18

athāli-vṛndaṃ makaranda-lubdhaṃ
ratīśitur maṅgala-kambu-tulyam
praphulla-vallī-caya-mañju-kuñje
juguñja talpī-kṛta-kañja-puñje Govinda-līlāmṛtam 1.14 Bhss_1.19

jhaṅkṛtim aṅgī-kurute
rati-maṅgala-jhallarīva govindam
bodhayituṃ madhu-mattā
madhupī-tatir udbha ānandā Govinda-līlāmṛtam 1.15 Bhss_1.20

pika-śreṇī manojasya
vīṇeva vyakta-pañcamam
ālalāpa svaraṃ tāraṃ
kuhūr iti muhur muhuḥ Govinda-līlāmṛtam 1.16 Bhss_1.21

rati-madhura-vipañcī-nāda-bhaṅgīṃ dadhānā
madana-mada-vikūjat-kānta-pārśve niṣaṇṇā
mṛdula-mukula-jālāsvāda-vispaṣṭa-kaṇṭhī
kalayati sahakāre kākalīṃ kokilālī Govinda-līlāmṛtam 1.17 Bhss_1.22

vidrāvya gopī-dhṛti-dharmacaryā-
lajjā-mṛgīr māna-vṛkeṣv amarṣī
kapota-ghūtkāra-miṣeṇa śaṅke
garjaty ayaṃ kāma-tarakṣu-rājaḥ Govinda-līlāmṛtam 1.18 Bhss_1.23

rādhā-dhairya-dharādharoddhṛti-vidhau ke'nye samarthā vinā
kṛṣṇaṃ kṛṣṇa-sumatta-kuñjara-vaśīkāre'py alaṃ śṛṅkhalāḥ
anyāḥ kā vṛṣabhānu-jām iha vinā dhanyām atīvādṛtāḥ
kekāḥ kiṃ samudīrayanti śikhinas tau bodhayantaḥ prage Govinda-līlāmṛtam 1.19 Bhss_1.24

hrasva-dīrgha-plutair yuktaṃ
ku-kūkū-kū iti svaram
kukkuṭo 'py apa hat prātar
vedābhyāsī baṭur yathā Govinda-līlāmṛtam 1.20 Bhss_1.25

atha pakṣiṇāṃ kalakalaiḥ prabodhitāv
api tau mitho 'vidita-jāgarau tadā
nibiḍopagūhaṇa-vibhaṅga-kātarau
kapa ena mīlita-dṛśāvatiṣṭhatām Govinda-līlāmṛtam 1.21 Bhss_1.26

vṛndeṅgita-jñaḥ sa vicakṣaṇaḥ śukaḥ
śuko yathā bhāgavatārtha-kovidaḥ
dakṣaḥ prabodhe jagatāṃ prabhor ati-
premāspadatvānupamaḥ samabhyadhāt Kṛṣṇa-bhāvanāmṛtam 1.28 Bhss_1.27

jaya smarāśeṣa-vilāsa-vaiduṣī-
niṣṇāta-gopījana-locanāmṛta!
prāṇa-priyā-prema-dhunī-mataṅgaja!
sva-mādhurī-plāvita-loka-saṃhate Kṛṣṇa-bhāvanāmṛtam 1.29 Bhss_1.28

priyādharāsvāda-sukhe nimajjasi
prabudhyase nety ucitaṃ rasāmbudhe!
riraṃsutāyāṃ viriraṃsur eva te
kiñcādhuneyaṃ kṣaṇadā kṣaṇaṃ dyati Kṛṣṇa-bhāvanāmṛtam 1.30 Bhss_1.29

jahīhi nidrāṃ ślathayopagūhanaṃ
vrajaṃ pratiṣṭhāsuraraṃ prabho! bhava
prātar babhūvānusara sva-cāturīṃ
pracchanna-kāmatvam athorarī-kuru Kṛṣṇa-bhāvanāmṛtam 1.31 Bhss_1.30

jaya vrajānandana! nanda-cetaḥ-
payodhi-pīyūṣa-mayūkha! deva!
goṣṭheśvarī-puṇya-latā-prasūna!
prayāhi gehāya dhinu sva-bandhūn Kṛṣṇa-bhāvanāmṛtam 1.32 Bhss_1.31

gokula-bandho! jaya rasa-sindho!
jāgṛhi talpaṃ tyaja śaśi-kalpam
prīty-anukūlāṃ śrita-bhuja-mūlāṃ
bodhaya kāntāṃ rati-bhara-tāntām Govinda-līlāmṛtam 1.23 Bhss_1.32

udayaṃ prajavādayam ety aruṇas
taruṇī-nicaye sahajākaruṇaḥ
nibhṛtaṃ nilayaṃ vrajanātha! tatas
tvarito ' a kalinda-sutā-ta ataḥ Govinda-līlāmṛtam 1.24 Bhss_1.33

śārī śubhā sā'tha jagāda sūkṣma-dhīḥ
śārī yathā devana-sammata-sthitiḥ
jayeśvari! svīya-vilāsa-saubhaga-
śrī-tarṣita-śrī-mukha-mukhya-yauvate Kṛṣṇa-bhāvanāmṛtam 1.33 Bhss_1.34

kamala-mukhi! vilāsāyāsa-gāḍhālasāṅgī
svapiṣi sakhi! niśānte yat tavāyaṃ na doṣaḥ
dig iyam aruṇitaindrī kintu paśyāvir āsīt
tava sukham asahiṣṇuḥ sādhvi! candrā-sakhīva Govinda-līlāmṛtam 1.25 Bhss_1.35

śeṣe'dhunā yad-rati-vallabhāsya-
rājīva-rājan madhu-pāna-mattā
asāmprataṃ tat khalu sāmprataṃ te
prātas tato jāgarayāmy ahaṃ tvām Kṛṣṇa-bhāvanāmṛtam 1.34 Bhss_1.36

kṛṣṇo 'py anidraḥ priyayopagūḍhaḥ
kāntā'py anidrā'py amunopagūḍhā
talpāt prabhātākulam apy analpān
notthātum etan mithunaṃ śaśāka Govinda-līlāmṛtam 1.38 Bhss_1.37

kṛṣṇasya jānūpari-yantrita-san-nitambā
vakṣaḥ-sthale dhṛta-kucā vadane'rpitāsyā
kaṇṭhe niveśita-bhujā'sya bhujopadhānā
kāntā na hīṅgati manāg api labdha-bodhā Bhss_1.38

śrī-kṛṣṇa-līlā-racanāsu dakṣas
tat-prema-jānanda-viphulla-pakṣaḥ
dakṣākhya āha śrita-kuñja-kakṣaḥ
śukaḥ samadhyāpita-kīra-lakṣaḥ Govinda-līlāmṛtam 1.41 Bhss_1.39

ekaṃ prācyām aruṇa-kiraṇāpā alāyāṃ vidhatte
cakṣuḥ kānte tvaritam aparaṃ dūrage cakravākī
śaṅkākrāntās taru-kuhara-gā mūkatāṃ yānti ghūkāḥ
śaṅke bhāsvān udayam udagāt kṛṣṇa! nidrāṃ jahīhi Govinda-līlāmṛtam 1.32 Bhss_1.40

jaya jaya guṇa-sindho! preyasī-prāṇa-bandho!
vraja-sarasi-ja-bhāno! sat-kalā-ratna-sāno!
iha hi rajanī-śeṣe kiṃ manā nātha! śeṣe
samayam avakalayāpīṣyate kuñja-sayyā? Kṛṣṇāhnika-kaumudī 1.19 Bhss_1.41

ayam api ca śikhaṇḍī jāgaritvaiva khaṇḍī
kṛta-sulalita-kekaḥ kāla-niṣṭhā-vivekaḥ
pramilati tava nidrā-hānaye'dhī-daridrāḥ
śiva śiva nija-sevā-kālam ujjhanti ke vā? Kṛṣṇāhnika-kaumudī 1.24 Bhss_1.42

vṛndā-vaktrād adhigata-vidyā
sārī hārī-kṛta-bahu-padyā
rādhā-snehoccaya-madhu-mattā
tasyā nidrāpanayana-yattā Govinda-līlāmṛtam 1.33 Bhss_1.43

nidrāṃ jahīhi vijahīhi nikuñja-śayyāṃ
vāsaṃ prayāhi sakhi! nālasatāṃ prayāhi
kāntaṃ ca bodhaya na bodhaya loka-lajjāṃ
kālocitāṃ hi kṛtinaḥ kṛtim unnayanti Govinda-līlāmṛtam 1.37 Bhss_1.44

vraja-pati-tanayāṅkāsaṅgato vīta-śaṅkā
vidhu-mukhi! kim-u śeṣe nirbharaṃ rātri-śeṣe?
pramada-madhupa-puñje mā paraṃ tiṣṭha kuñje
na gaṇayasi vigarhāṃ kiṃ guruṇām anarhām? Kṛṣṇāhnika-kaumudī 1.3 Bhss_1.45

sudati! kumudinīnām aṅkam āsādya līnā
mada-madhukara-mālā kālam āsādya lolā
sarati kamalinīnāṃ rājim etām adīnāṃ
bhavati samaya eva glāni-harṣādidevaḥ Kṛṣṇāhnika-kaumudī 1.7 Bhss_1.46

viyad-atilaghu-tāraṃ tvad-vapuḥ kṣuṇṇa-hāraṃ
vigalita-kusumānāṃ varṣma śephālikānām
tritayam idam idānīm eka-rūpaṃ tadānīm
api yad api tathāpi tvad-vapuḥ śrībhir āpi Kṛṣṇāhnika-kaumudī 1.10 Bhss_1.47

tru ita-patita-muktā-hāravat te viyuktā
bhavad uḍu-tatir eṣā svalpa-mātrāvaśeṣā
cira-śayanam avekṣyārundhatī te vilakṣyā
bhavad iva parivakre paśya saptarṣi-cakre Kṛṣṇāhnika-kaumudī 1.11 Bhss_1.48

iti kala-vacanānāṃ śārikāṇāṃ śukānāṃ
rutam atiśaya-ramyaṃ śrotra-peyaṃ niśamya
vihita-śayana-bādhā sā jajāgāra rādhā
prathamam atha sa kṛṣṇaḥ svāpa-līlā-vitṛṣṇaḥ Kṛṣṇāhnika-kaumudī 1.28 Bhss_1.49

yugapad ubhaya-nidrā-bhaṅga-vidhvasta-mudrā
yugapad ubhaya-netrāpāṅga-bhaṅgī vicitrā
yugapad ubhaya-ghūrṇā-jāta-saṃkleśa-pūrṇā
bhavad ubhaya-vilokābhāvataḥ prāpta-śokā Kṛṣṇāhnika-kaumudī 1.29 Bhss_1.50

kala-kvaṇat-kaṅkaṅa-nūpuraṃ jabād
atyucchalad-gātra-yuga-cchavi-cchaṭām
vyastālakāgrāvali-veṣṭanonnamat-
tā aṅka-hāra-dyuti-dīpitānanam Kṛṣṇa-bhāvanāmṛtam 1.36 Bhss_1.51

srastāṃśukānveṣaṇa-saṃbhramodayād
itas-tato nyasta-karābja-mañjulam
śayyotthitaṃ keli-vilāsinos tayos
trailokya-lakṣmīm iva sañcikāya tam Kṛṣṇa-bhāvanāmṛtam 1.37 Bhss_1.52

ghūrṇālasākṣaṃ ślatha-sarva-gātraṃ
viśrasta-keśaṃ rasika-dvayaṃ tat
bhugnopaveśaṃ skhalane kathaṃ cid
anyonyam ālambanatāṃ prapede Kṛṣṇa-bhāvanāmṛtam 1.38 Bhss_1.53

anyonya-grathitāṅgulī-kisalayām unnīya bāhu-dvayīṃ
jṛmbhārambha-puraḥsaraṃ vidadhatī gātrasya saṃmo anam
mīlan-netram urojayor nakha-pada-vyādāna-dīnānanā
nā-nā-neti punar nakha-kṣata-dhiyā sā kṛṣṇa-pāṇī dadhe Alaṅkāra-kaustubhaḥ 5.236 Bhss_1.54

saṅgopāya pa āñcalena tanunā niḥsāri-dantāvalī-
jyotsnābhiḥ snapitena dakṣiṇa-karākṛṣṭena vaktrāmbujam
līlollāsita-kandharaṃ mṛdu-kalair vāmāṅguli-ccho ikā-
niḥsvānaiś cala-kaṅkaṇa-svana-sakhaiḥ śrī-rādhikā'jṛmbhata Alaṅkāra-kaustubhaḥ 5.237 Bhss_1.55

alasa-valitam ūrdhvī-kṛtya mūrdhopakaṇṭhe
valayitam idam anyonyena saṃsakta-pāṇi
trika-vicalana-bhaṅgi-saṅgi mo āyitāyāḥ
paridhir iva mukhendor bhāti dordvandvam asyāḥ Alaṅkāra-kaustubhaḥ 5.238 Bhss_1.56

utthāyeśaḥ sanniviṣṭo 'tha talpe
vyājān nidrā-śālinīṃ mīlitākṣīm
dorbhyāṃ kāntāṃ svāṅkam ānīya tāntāṃ
paśyaty asyā mādhurīṃ sādhurīti Govinda-līlāmṛtam 1.51 Bhss_1.57

ghūrṇāyamānekṣaṇa-khañjarī aṃ
lalā a-lolālaka-bhṛṅga-jālam
mukhaṃ prabhātābja-nibhaṃ priyāyāḥ
papau dṛśeṣat-smitam acyuto 'sau Govinda-līlāmṛtam 1.52 Bhss_1.58

saṃśliṣṭa-sarvāṅguli-bāhu-yugmam
unmathya dehaṃ parimo ayantīm
udbuddha-jṛmbhā-sphuṭa-danta-kāntim
ālokya kāntāṃ mumude mukundaḥ Govinda-līlāmṛtam 1.53 Bhss_1.59

tadaiva jṛmbhottha-radāṃśu-jāla-
māṇikya-dīpair nirarājayat kim
sa-nidram unmudra-dṛganta-lakṣmī-
rasa-jñayānyonya-vilihyamānam Kṛṣṇa-bhāvanāmṛtam 1.40 Bhss_1.60

svīyāṅkottāna-suptām uṣasi mṛdu mṛṣā rodaneṣat-smitāsyām
ardhonmuktāgra-keśāṃ vimṛdita-kusuma-srag-dharāṃ chinna-hārām
unmīlyonmīlya ghūrṇālasa-nayana-yugaṃ svānanālokanotkāṃ
kāntāṃ tāṃ keli-tāntāṃ mudam atulatamām āpa paśyan vrajenduḥ Govinda-līlāmṛtam 1.54 Bhss_1.61

hemābjāṅgyāḥ prabala-suratāyāsa-jātālasāyāḥ
kāntasyāṅke nihata-vapuṣaḥ snigdha-tāpiñcha-kānteḥ
śampākampā nava-jala-dhare sthāsnutāṃ ced adhāsyat
śrī-rādhāyāḥ sphuṭam iha tadā sāmya-kakṣām avāpsyat Govinda-līlāmṛtam 1.55 Bhss_1.62

sphuran makara-kuṇḍalaṃ madhura-manda-hāsodayaṃ
madālasa-vilocanaṃ kamala-gandhi lolālakam
mukhaṃ sva-daśana-kṣatāñjana-malīmasauṣṭhaṃ hareḥ
samīkṣya kamalekṣaṇā punar abhūd vilāsotsukā Govinda-līlāmṛtam 1.56 Bhss_1.63

parasparālokana-jāta-lajjā-
nivṛtta-cañcad-dara-kuñcitākṣam
īṣat-smitaṃ vīkṣya mukhaṃ priyāyā
uddīpta-tṛṣṇaḥ punar āsa kṛṣṇaḥ Govinda-līlāmṛtam 1.57 Bhss_1.64

vāmena cādhaḥ śira unnamayya
kareṇa tasyāś cibukaṃ pareṇa
vibhugna-kaṇṭhaḥ smita-śobhi-gaṇḍaṃ
mukhaṃ priyāyāḥ sa muhuś cucumba Govinda-līlāmṛtam 1.58 Bhss_1.65

kāntādhara-sparśa-sukhābdhi-magnā
karaṃ dhunānā dara-kuñcitākṣī
mā meti mandākṣara-sanna-kaṇṭhī
sakhī-dṛśāṃ sā mudam ātatāna Govinda-līlāmṛtam 1.59 Bhss_1.66

rūpāmṛtaṃ me tri-jagad-vilakṣaṇaṃ
niḥsīma-mādhuryam idaṃ ca yauvanam
adyaiva sāphalyam avāpa sarvathā
preyānupābhuṅktatamāṃ mudā yataḥ Kṛṣṇa-bhāvanāmṛtam 2.20 Bhss_1.67

saivaṃ vicintya kṣaṇam āha kāntaṃ
tad-akṣi-pītākhila-mādhurīkā
svāntar mudātyartha-lasad-dṛganta-
lakṣmī-vihārāyatanāsya-padmam Kṛṣṇa-bhāvanāmṛtam 2.21 Bhss_1.68

bho bho vilāsinn avadhehi yat tvayā
visrasta-veśābharaṇāsmy ahaṃ kṛtā
yāvan mad-ālyo 'nusaranti noṣasi
drutaṃ samādhitsasi tan na kiṃ punaḥ Kṛṣṇa-bhāvanāmṛtam 2.22 Bhss_1.69

sva-cāturīṃ sādhaya māṃ prasādhaya
prasādayānaṅgam abhīṣṭa-daivatam
yo 'sman mano-mandira-varty ayaṃ tvayā
bahiṣ-kṛto lakṣmabhir ebhir eva yat Kṛṣṇa-bhāvanāmṛtam 2.23 Bhss_1.70

satyaṃ bravīṣy aṅga-jam iṣṭa-devaṃ
tvad-aṅga-pīṭhe prakaṭī-bhavantam
yajāmi bhūṣāmbara-gandha-puṣpaṃ
srak-candanādyair iti tāṃ sa ūce Kṛṣṇa-bhāvanāmṛtam 2.24 Bhss_1.71

ittham īśvaryā vākyaṃ hi
śrutvā sevana-peśalā
tad-upayogi-vastūni
samarpayitum utsukā Bhss_1.72

dvāraṃ samunmucya manāg anāravaṃ
śanaiḥ pada-nyāsa-viśeṣa-mañjulā
nirṇīta taj-jāgaraṇātha kiṅkarī-
tatir viśaṅkā praviveśa veśma sā Kṛṣṇa-bhāvanāmṛtam 1.26 Bhss_1.73

itas tato nyasta-maṇi-pradīpān
aphulla-nīlotpala-campakābhān
vidhatta etau sva-mayūkha-vṛndair
anāvṛtair maṇḍana-mālya-celaiḥ Kṛṣṇa-bhāvanāmṛtam 1.9 Bhss_1.74

mitho daśana-vikṣatādhara-pu au vilāsālasau
nakhāṅkita-kalevarau galita-patra-lekhāśriyau
ślathāmbara-sukuntalau tru ita-hāra-puṣpa-srajau
muhur mumudire puraḥ samabhilakṣya tāḥ sva-priyau Govinda-līlāmṛtam 1.63 Bhss_1.75

athāmunā kaṅkatikāṃ śanaiḥ śanair
vikarṣatā bhānumatī-karārpitām
kacāvalī saṃstriyate sma mālatī-
mālota-veṇī-racanā-paṭīyasā Kṛṣṇa-bhāvanāmṛtam 2.25 Bhss_1.76

kastūrikā-candana-kuṅkuma-dravaiḥ
sambhāvitais tām anurāgalekhayā
cakāra mālāñcita-cāru-citrakāṃ
sa citra-cuñcur dhṛta-navya-vartikaḥ Kṛṣṇa-bhāvanāmṛtam 2.26 Bhss_1.77

tā aṅka-yugmena lavaṅga-mañjarī-
sampāditāpūrva-rucā sa cāruṇī
ānarca tasyāḥ śravaṇe navāñjane-
nānañja-kañja-pratim etad akṣinī Kṛṣṇa-bhāvanāmṛtam 2.27 Bhss_1.78

dadhāra hāraṃ ruci-mañjarīlitaṃ
yadā tadoce priyayā madoddhuram
yā khaṇḍitā candana-kañculī tvayā
vakṣojayos tāṃ na kutaś cikīrṣasi? Kṛṣṇa-bhāvanāmṛtam 2.28 Bhss_1.79

ālekhya-karmaṇy atigarva-dhāriṇīs
tās tā viśākhā-prabhṛtīr bhavat sakhīḥ
vismāpayāmy adya kuca-dvaye kṛtaiś
citrair vicitrair iti tāṃ jagāda saḥ Kṛṣṇa-bhāvanāmṛtam 2.29 Bhss_1.80

prasādhanārtha-pratipādanonmukha-
śrī-rūpa-līlā-rati-mañjarī-mukhaḥ
stana-dvayaṃ tulikayāṅkayan hari
pañceṣu-pañceṣu-śaravyatām agāt Kṛṣṇa-bhāvanāmṛtam 2.30 Bhss_1.81

pāṇiś ca kampe yadi vakra-rekhaṃ
citraṃ vilumpann urasā muhuḥ saḥ
manye smarāgniṃ dhamati sma tasyā
dhṛtīndhanaṃ dagdhu-manā vidagdhaḥ Kṛṣṇa-bhāvanāmṛtam 2.31 Bhss_1.82

kāmas tam avakalpam analpa-vaibhavaiḥ
sadyo vidhāyāniyata-sthala-sthitam
vimṛjya saṃsṛjya vikhaṇḍya khaṇḍaśas
tenaiva sollāsam ubhāv abhūṣayat Kṛṣṇa-bhāvanāmṛtam 2.32 Bhss_1.83

dāsyaś ca tāḥ phulla-dṛśāṃ kṛtārthatāṃ
mūrtāṃ cirāyābhilaṣantya eva tām
punā riraṃsū samavetya tau tato
miṣeṇa sarvā niragūhi kenacit Kṛṣṇa-bhāvanāmṛtam 2.33 Bhss_1.84

punar api ghana-ghūrṇa śrī-mukha-dvandva-yogād
acaṭula-bhujavallī-veṣṭaneneṣṭabhāsau
kṣaṇam api dara-suptyā śaṃ bhajāvetya tas tāv
anṛju-kusuma-talpe srasta-gātrāv abhūtām Kṛṣṇa-bhāvanāmṛtam 1.41 Bhss_1.85

viraha-vikalayā tac chayyayā dūnayā kiṃ
katham api dara-labdhāśleṣayā nidrayā vā
uṣasi na ca vihātuṃ hanta śaktau khagās tau
tad api vidadhurābhyāṃ vipra-yuktau svanantaḥ Kṛṣṇa-bhāvanāmṛtam 1.42 Bhss_1.86

agaṇita-kula-niṣṭhā mā nikuñje śayiṣṭhāḥ
parihara surata-ghnaṃ svāpam udgaccha śīghram
samajani saviśeṣaḥ paśya doṣāvaśeṣaḥ
kuru na gata-samādhāṃ bandhu-vargasya bādhām Kṛṣṇāhnika-kaumudī 1.4 Bhss_1.87

iyam ajani digaindrī dṛśyatāṃ devi! sāndrī-
bhavad aruṇima-dhārā tvat-pādābjānukārā
iyam api ca varākī satvarā cakravākī
parimilita rathāṅge jāta-viccheda-bhaṅge Kṛṣṇāhnika-kaumudī 1.5 Bhss_1.88

api tava mukha-śobhām āptu-kāmo 'tilobhād
aparikalita-kāmaḥ svaṃ vapus tyaktu-kāmaḥ
carama-śikhari-śṛṅgaṃ prāpya paśyaiva tuṅgaṃ
vrajati śaśadharo 'staṃ vārayed adya kas tam Kṛṣṇāhnika-kaumudī 1.6 Bhss_1.89

sumukhi! nayana-mudrāṃ muñca nirdhūya nidrāṃ
kalaya vadana-māsāṃ vidyud uddyota-bhāsām
rati-vigalita-bhūṣāṃ vyasta-paryasta-veṣāṃ
vilulita-tanum etās tvāṃ bhajantāṃ sametāḥ Kṛṣṇāhnika-kaumudī 1.9 Bhss_1.90

nija-kara-paripuṣṭā paśya seyaṃ praviṣṭā
śaśi-mukhi! lalitāṅgī sannidhau te kuraṅgī
kuru sa-kṛpam apāṅge kiñcid añcat-taraṅge
bhavatu bata kṛtārthā prītaye te samarthā Kṛṣṇāhnika-kaumudī 1.12 Bhss_1.91

nava-kiśalaya-buddhyā jātito 'ntar viśuddhyā-
ruṇa-pada-kamalaṃ te svādituṃ kṛṣṇa-kānte!
tvaritam upasarantī tvat-sakhīnāṃ vahantī
kara-sarasija-ghātaṃ yā vidhatte prayātam Kṛṣṇāhnika-kaumudī 1.13 Bhss_1.92

śaśi-mukhi! tava phelā-mātra-bhoge sakhelā
tava pada-jala-pānāmoda-mātrāvadhānā
api bhavad avalokābhāva-sañjāta-śokā
tava mukha-śaśi-bimbāloka-mātrāvalambā Kṛṣṇāhnika-kaumudī 1.14 Bhss_1.93

harir atikutukī te netra-yugmaṃ mimīte
nayana-yugam amāya-prema yasyāḥ pramāya
kim api vimala-muktā-mālayā cāru-vaktā
niyatam upamimānaḥ saṃśayaṃ nirdhunānaḥ Kṛṣṇāhnika-kaumudī 1.15 Bhss_1.94

iti nigaditavatyaḥ śārikāḥ premavatyaḥ
sukhada-pada-padārthāṃ vācam utthāpanārthām
yadi kim api viremuḥ patriṇas taṃ praṇemuḥ
samupasṛta-nikuñjāḥ prāpta-sammoda-puñjāḥ Kṛṣṇāhnika-kaumudī 1.16 Bhss_1.95

atha śayana-satṛṣṇaṃ bodhayāmāsa kṛṣṇaṃ
vitatir api śukānāṃ kṛṣṇa-harṣotsukānām
śravaṇa-sukhada-saumyaiḥ snigdha-śabdārtha-ramyaiḥ
sarasataram analpaiḥ kūjitaiḥ sīdhu-kalpaiḥ Kṛṣṇāhnika-kaumudī 1.17 Bhss_1.96

praṇaya-rasa-gabhīrāś cāru-śabdārtha-dhīrāḥ
kala-sumadhura-kaṇṭhāḥ prema-jalpeṣv akuṇṭhāḥ
sati samaya-viveke bodhayāṃ cakrur eke
na khalu bata vidagdhāḥ kārya-kāle vimugdhāḥ Kṛṣṇāhnika-kaumudī 1.18 Bhss_1.97

subhaga! rajani-śeṣe svāpa-gehe suśeṣe
tvam iti hi jananī te saṃśayaṃ svaṃ dhunīte
samayam atha viditvā jāgarārthaṃ tvaritvā
svayam iyam upagantrī sneha evātra mantrī Kṛṣṇāhnika-kaumudī 1.23 Bhss_1.98

tvam asi samaya-vettā sarva-duḥkhaika-bhettā
bhavasi bhuvana-bandhuḥ sad-guṇa-grāma-sindhuḥ
vratati-bhavana-talpaṃ mūrtiman-moda-kalpaṃ
yad api tad api muñca svasti te'smād udañca Kṛṣṇāhnika-kaumudī 1.22 Bhss_1.99

mada-madhupa-yuvānaḥ prāpta-doṣāvasānaḥ
cyuta-kusuma-vanāntaḥ svāpam udyātavantaḥ
dadhati katipayathyāṃ kelim ambhoja-vīthyāṃ
sati samaya-viveke ke vimuhyanti loke? Kṛṣṇāhnika-kaumudī 1.20 Bhss_1.100

kvacana mukha-viṣādaḥ kvāpi hāsa-prasādaḥ
kva ca dayita-viyogaḥ kvāpi kāntasya yogaḥ
kumuda-kamala-vīthyor vaisadṛśye'titathye
bhavati kim-u na kālaḥ kṣobha-śobhā-viśālaḥ Kṛṣṇāhnika-kaumudī 1.21 Bhss_1.101

jaya subhaga! namas te śrūyatāṃ satvaras te
cira-śayana-sapīḍaḥ kauty ayaṃ tāmra-cūḍaḥ
upanata-nija-sevā-kāla-sammoda-pīvā
nahi samaya-vidagdhaḥ kārya-kāle vimugdhaḥ Kṛṣṇāhnika-kaumudī 1.27 Bhss_1.102

atha prabudhyaiva vidhūya pakṣān
grīvāḥ samunnīya cukūjur uccaiḥ
yat kukkuṭāḥ pañca-ṣa-vāram ādau
rādhā jajāgāra tadāpta-bādhā Kṛṣṇa-bhāvanāmṛtam 1.20 Bhss_1.103

kṛṣṇāṇga-saṃśleṣa-viśeṣa-vādhinas
tān eva matveti śaśāpa sā ruṣā
are! paretāśu pareta-rā puraṃ
tatraiva kiṃ kūjata no padāyudhāḥ? Kṛṣṇa-bhāvanāmṛtam 1.21 Bhss_1.104

viśliṣya kiñcit priya-vakṣasaḥ sā
tūṣṇīṃ sthitāṃs tān upalabhya sadyaḥ
saṃśliṣya kāntaṃ dara-nidrayaiva
niṣevyamāṇā punar apy arājīt Kṛṣṇa-bhāvanāmṛtam 1.22 Bhss_1.105

jālād atho dṛk-sapharī tad-ālayo
lāvaṇya-vanyā bhṛśam anvaśīlayan
krīṇanti yāḥ prāṇa-parārddha-koṭibhis
tayoḥ pramodottha-ruci-cchaṭā-kaṇam Kṛṣṇa-bhāvanāmṛtam 2.1 Bhss_1.106

ūce viśākhā kalayāli! kāntau
niraṃśukāv aṃśuka-puñja-mañjū
vihāriṇāv apy atihāriṇau svair
aṅgair anaṅgair alasau lasantau Kṛṣṇa-bhāvanāmṛtam 2.2 Bhss_1.107

anaṅgadau keli-vaśād anaṅgadau
nirañjanau hanta mitho nirañjanau
visrasta-rāgādharatābhilakṣitau
viprastarāgādharatābhilakṣitau Kṛṣṇa-bhāvanāmṛtam 2.3 Bhss_1.108

athāvabhāṣe lalitā'vadhāryatāṃ
jayaḥ smarājau katarāśrito dvayoḥ
babhūva daṣṭādharayoḥ kaca-graha-
vyākṣipta-mūrdhnor nakhara-kṣatorasoḥ Kṛṣṇa-bhāvanāmṛtam 2.4 Bhss_1.109

hṛdo 'nurāgaṃ kuca-kuṅkuma-cchalān-
nyadhatta rādhācyuta-pāda-padmayoḥ
yāvad ravārakta-tarālako dadhau
mūrdhnaiva so 'syāḥ padayos tam ujjvalam Kṛṣṇa-bhāvanāmṛtam 2.5 Bhss_1.110

itthaṃ kṣaṇaṃ tāvad alakṣitāṅgyo
nīcaiḥ svaraṃ tāv anuvarṇayantyaḥ
bhāgyaṃ svam evātisabhājayantyo
mamajjur ānanda-mahodadhau tāḥ Kṛṣṇa-bhāvanāmṛtam 2.6 Bhss_1.111

tataḥ punas tān atha i ibhādī-
nūtkūjataḥ prāha vidhūta-tandrā
haṃho! kṣamadhvaṃ śayituṃ kṣaṇaṃ me
datteti sā mo ayad aṅgam īṣat Kṛṣṇa-bhāvanāmṛtam 1.23 Bhss_1.112

kādamba-kāraṇḍava-haṃsa-sārasāḥ
kapota-śārī-śuka-keki-kokilāḥ
jaguḥ kalaṃ kelivanī-jala-sthala-
pracāriṇaḥ kṛṣṇa-kathāmṛtopamam Kṛṣṇa-bhāvanāmṛtam 1.24 Bhss_1.113

prabuddhya kāntau yugapad yathā rujaṃ
viśleṣajām ūhatur aṅga-mo anāt
cāmpeya-nīlābja-dhanus tviṣau tathā
sāndropagūhena mudaṃ ca vakṣasoḥ Kṛṣṇa-bhāvanāmṛtam 1.25 Bhss_1.114

athāsyā vayasyāḥ pramodāt smitāsyāḥ
sakhīṃ tāṃ hasantyo mithaḥ prerayantyaḥ
saśaṅkāḥ samantāt prabhātād durantāt
praviṣṭā nikuñjaṃ saśabdāli-puñjam Govinda-līlāmṛtam 1.60 Bhss_1.115

abhilakṣya sakhīr vihasad- vadanāḥ
savidhopagatā vicalan-nayanāḥ
dayitāya mudaṃ dviguṇaṃ dadatī
dayitoruyugād udatiṣṭha-diyam Govinda-līlāmṛtam 1.61 Bhss_1.116

tvarotthitā sambhrama-saṃgṛhīta-
pītottarīyeṇa vapuḥ pidhāya
pārśve priyasyopaviveśa rādhā
salajjam āsāṃ mukham īkṣamāṇā Govinda-līlāmṛtam 1.62 Bhss_1.117

athānuraktāly anumodanāñcitā
mudā tayor aidhata rūpa-mañjarī
saiva svayaṃ keli-vilāsinor dvayos
tadātva-ramyāpacitau paṭīyasī Kṛṣṇa-bhāvanāmṛtam 2.7 Bhss_1.118

pṛṣṭhopadhānaṃ nidadhe kayācana
pyadhād athānyā mṛdulāṃśukena tau
pīyūṣa-va y-ārpitayāsyayoḥ parā
nirasya ghūrṇāṃ vikasad dṛśau vyadhāt Kṛṣṇa-bhāvanāmṛtam 2.9 Bhss_1.119

kācit prasūnāmbu-darārdra-vāsasā
vyatyasta-rāgāñjana-yāvakādikam
mṛṣṭvā pratisvekṣaṇa-siddhaye tayor
mukha-dvayaṃ darpaṇatāṃ nināya kim Kṛṣṇa-bhāvanāmṛtam 2.16 Bhss_1.120

tāmbūla-vī īr nidadhe parāsminn
ekā pa imnā maṇi-dīpa-pālyā
tan-maṅgalārātrikam āśu cakre
nīrājayanty eva nijāsu-lakṣaiḥ Kṛṣṇa-bhāvanāmṛtam 2.17 Bhss_1.121

madhye'cyutāṅga-ghana-kuṅkuma-paṅka-digdhaṃ
rādhāṅghri-yāvaka-vicitrita-pārśva-yugmam
sindūra-candana-kaṇāñjana-bindu-citraṃ
talpaṃ tayor diśati keli-viśeṣam ābhyaḥ Govinda-līlāmṛtam 1.64 Bhss_1.122

pramliṣṭa-puṣpoccaya-sanniveśāṃ
tāmbūla-rāgāñjana-citritāṅgīm
vyaktībhavat-kānta-vilāsa-cihnāṃ
śayyām apaśyan svasakhīm ivālyaḥ Govinda-līlāmṛtam 1.65 Bhss_1.123

kvacana ghusṛṇa-paṅkaḥ kvāpi sindūrajo 'ṅkaḥ
kṣata-viraha-vipakṣa-prasnutāsṛk-sapakṣaḥ
kvacana kusuma-dāma-cchinna-kodaṇḍa-dhāma
kva ca vilulita-hāraś chinna-maurvī-prakāraḥ Kṛṣṇāhnika-kaumudī 1.38 Bhss_1.124

kvacana mṛgamadāṅkāḥ kutracit kajjalāṅkāḥ
smara-narapati-danti-ccheda-kalpāḥ sphuranti
sa hi ratiraṇa-raṅgaḥ kautukodyat-taraṅgaḥ
samajani sumukhīnām āgatānāṃ sakhīnām Kṛṣṇāhnika-kaumudī 1.39 Bhss_1.125

vakṣaḥ svaṃ darśayaṃs tābhyo
dṛg bhaṅgyovāca tā hariḥ
didṛkṣuḥ svapriyā-vaktra-
bhāva-śābalya-mādhurīm
vidhuṃ prayāsyantam avekṣya kāntaṃ
viśleṣa-bhītoṣasi paśyatālyaḥ
didṛkṣayevāmbara-citra-pa yāṃ
rādhendulekhā-śatam ālilekha Govinda-līlāmṛtam 1.67-68 Bhss_1.126-127

iti nigadati kṛṣṇe vīkṣya sāgre vayasyāḥ
prahasita-vadanās tāḥ saṅkucal lola-netrā
vikasad amala-gaṇḍaṃ dolitārecita-bhrūḥ
priyam anṛju-kaṭākṣaiḥ paśyati sma ghnatīva Govinda-līlāmṛtam 1.69 Bhss_1.128

helollāsādara-mukulitā vāspa-sāndrāruṇāntā
lajjā-śaṅkā-capala-cakitā bhaṅgurerṣyābhareṇa
smera-smerā dayita-vadanālokanotphulla-tārā
rādhā-dṛṣṭir dayita-nayanānandam uccair vyatānīt Govinda-līlāmṛtam 1.70 Bhss_1.129

itthaṃ mithaḥ prema-sukhābdhi-magnayoḥ
pragetanīṃ vibhrama-mādhurīṃ tayoḥ
nipīya sakhyaḥ pramadonmadās tadā
tadātva-yogyācaraṇaṃ visasmaruḥ Govinda-līlāmṛtam 1.71 Bhss_1.130

vilokya līlāmṛta-sindhu-magnau
tau tāḥ sakhīś ca praṇayonmadāndhāḥ
vṛndā prabhātodaya-jāta-śaṅkā
nijeṅgita-jñāṃ nidideśa sārīm Govinda-līlāmṛtam 1.72 Bhss_1.131

guru-lajjā-bhartṛ-bhīti-
loka-hāsa-nivārikā
śubhākhyā sārikā prāha
rādhikā-bodha-sādhikā Govinda-līlāmṛtam 1.73 Bhss_1.132

āgantā grāhayitvā tava patir adhunā goṣṭhataḥ kṣīra-bhārān
uttiṣṭhottiṣṭha rādhe tad iha kuru gṛhe maṅgalāṃ vāstu-pūjāma
itthaṃ yāvad dhavāmbā tava nahi śayanād utthitā vāvadīti
tāvac chayyā-niketaṃ vraja sakhi nibhṛtaṃ kuñjataḥ kañja-netre!! Govinda-līlāmṛtam 1.74 Bhss_1.133

śaṅkā-paṅkā-kalita-hṛdayā śaṅkate'syā dhavāmbā
chidrānveṣī patir atika uḥ sārthanāmābhimanyuḥ
ruṣṭābhīkṣṇaṃ parivadati sā hā nanandāpi mandā
prātar-jātaṃ tad api saralāṃ kṛṣṇa naināṃ jahāsi Govinda-līlāmṛtam 1.77 Bhss_1.134

sārī-vaco-mandara-śaila-pāta-
saṃkṣubdha-hṛd-dugdha-payodhir eṣā
athodbhraman netra-navīna-mīnā
viyoga-dīnā śayanād udasthāt Govinda-līlāmṛtam 1.78 Bhss_1.135

kṛṣṇo 'pi kāntaṃ vṛṣabhānu-jāyāḥ
paśyan mukhaṃ bhīti-vilola-netram
nīlaṃ sucīnaṃ dayitā-nicolaṃ
gṛhṇan svatalpāt tvarayodatiṣṭhat Govinda-līlāmṛtam 1.79 Bhss_1.136

parivartita-saṃvyānau
mithas tāv atha śaṅkitau
paraspara-karālambau
niragātāṃ nikuñjataḥ Govinda-līlāmṛtam 1.80 Bhss_1.137

rādhā-pāṇiṃ savye'savye
pāṇau bibhrad veṇuṃ kṛṣṇaḥ
reje kuñjān niryan yadvad
vidyun-mālāśliṣṭāmbhodaḥ Govinda-līlāmṛtam 1.81 Bhss_1.138

haimaṃ bhṛṅgāram ekā vyajanam atha parā svarṇa-daṇḍaṃ dadhānā
kāpy ādarśaṃ sudarśaṃ ghusṛṇa-malayajā'matram anyā vicitram
kācit tāmbūla-pātraṃ maṇi-citam aparā sārikāṃ pañjarasthām
itthaṃ sakhyaḥ kiyat yāḥ pramudita-hṛdayā niryayuḥ kuñja-gehāt Govinda-līlāmṛtam 1.82 Bhss_1.139

māhendra-kānta-cchadanaṃ sakāñcanaṃ
dāntaṃ sasindūra-samudgakaṃ parā
āpanna-satvā-kuca-ku malopamaṃ
kuñjād gṛhītvā niragān mṛdu-smitā Govinda-līlāmṛtam 1.83 Bhss_1.140

āśleṣa-sañchinna-guṇāt paricyutaṃ
hārāl lasan-mauktika-sañcayaṃ mudā
vicitya kācit svapa āñcale dṛḍhaṃ
nibadhnatī kuñja-gṛhād viniryayau Govinda-līlāmṛtam 1.84 Bhss_1.141

tā aṅkaṃ keli-vibhraṣṭaṃ
talpād ādāya satvarā
nirgatya sveśvarī-karṇe
yuyoja rati-mañjarī Govinda-līlāmṛtam 1.85 Bhss_1.142

talpa-prāntād upādāya
kañculīṃ rūpa-mañjarī
priyanarma-sakhī sakhyai
nirgatya nibhṛtaṃ dadau Govinda-līlāmṛtam 1.86 Bhss_1.143

patadgrāham upādāya
dāsikā guṇa-mañjarī
tāmbūlaṃ carvitaṃ tābhyo
vibhajantī bahir yayau Govinda-līlāmṛtam 1.87 Bhss_1.144

mañjulālī tayor aṅgāc
cyuta-mālyānulepanam
talpād ādāya sarvābhyaḥ
prayacchantī vinirgatā Govinda-līlāmṛtam 1.88 Bhss_1.145

vilokyāgre meghāmbara-vṛta-śarīraṃ priyatamaṃ
vayasyāṃ tāṃ pītāmbara-parivṛtāṅgīṃ pramuditām
hasantyas tāḥ sakhyaḥ kara-pihita-mukhyaḥ pratidiśaṃ
diśantyaś cānyonyaṃ ku ila-cala-dṛgbhir mumudire Govinda-līlāmṛtam 1.89 Bhss_1.146

samīkṣya tāsāṃ parihāsa-bhaṅgīm
anyonya-vaktrārpita-phulla-netrau
samucchalat-prema-sukhābdhi-magnau
citrārpitāṅgāv iva tāv abhūtām Govinda-līlāmṛtam 1.90 Bhss_1.147

ghanaśyāmaṃ cīnaṃ vasanam abhilīnaṃ priya-tanau
kṣamā nāsīt kāntā svam api paricetuṃ ghana-rucau
svam ajñāsīt sphītaṃ harir api na pītaṃ priyatamā-
tanau līnaṃ cīnaṃ kanaka-ruci kambāv iva payaḥ Govinda-līlāmṛtam 1.91 Bhss_1.148

tayor līlā-sudhā-pāna-
pratyūhāmarṣa-saṅkulā
nindanty aruṇam udyantam
athāha lalitā sakhīm Govinda-līlāmṛtam 1.92 Bhss_1.149

ūṣasi vara-vadhūnāṃ paśya rādhe'ruṇo 'yaṃ
ramaṇa-sahita-līlā-bhaṅgataḥ pāpa-rugbhiḥ
galita-pada-yugo 'py adyāpi tan no jahāti
dhruvam iti vacanaṃ yad-dustyajaḥ sva-svabhāvaḥ Govinda-līlāmṛtam 1.93 Bhss_1.150

aruṇāruṇe nidadhatī tato 'mbare
rati-keli-bhaṅgaja-ruṣā'ruṇāṃ dṛśam
lalitopahāsa-janita-smitānanā
vṛṣabhānujāha mṛdu-mañjubhāṣiṇī
anūrur apy astamayan kṣaṇārddhān
nabho vilaṅghyodayam eti so 'yam
cet sorum enaṃ sa vidhir vyadhāsyad
vārttāpi rātrer na tadābhaviṣyat Govinda-līlāmṛtam 1.94-95 Bhss_1.151-152

manoramāṃ vīkṣya vibhāta-lakṣmīṃ
nipīya tasyā vacanāsavaṃ ca
mudonmanā vismṛta-goṣṭha-yānaḥ
prāṇeśvarīṃ tām avadan mukundaḥ
inaṃ prabhātopagataṃ samīkṣya
kānteva kāntāntara-bhukta-kāntam
paśyānya-dik-saṅga-kaṣāyitāṅgaṃ
prācīyam īrṣyāruṇiteva jātā Govinda-līlāmṛtam 1.96-97 Bhss_1.153-154

paśyonmatte dvijeśo 'py akhila-jana-tama-stoma-hantāpi śāntaḥ
kānto 'yaṃ te samantāt sapadi nipatito vāruṇīṃ saṃniṣevya
itthaṃ svīyena-saṅga-pramudita-nalinī-hāsa-sañjāta-lajjā
śaṅke vaktraṃ pidhatte hy uṣasi kumudinī saṅkucadbhir dalaiḥ svaiḥ Govinda-līlāmṛtam 1.98 Bhss_1.155

dṛṣṭvā tamaḥ-kṣayam amī vidhunānyapuṣṭā
naktaṃ tamaś-caya-nibhāś cakitāḥ prabhāte
mitraṃ tad-āśrayatayā tamasā carantīṃ
grastaṃ kuhūr iti kuhūṃ svagirāhvayanti Govinda-līlāmṛtam 1.99 Bhss_1.156

vasanta-kānta-saṃsarga-
jātānanda-bharā avī
kapotī-ghūtkṛti-miṣāt
śītkarotīva sonmadā Govinda-līlāmṛtam 1.100 Bhss_1.157

paśyānusarati cañcala-bhṛṅgaḥ
kairaviṇī-kula-keli-piśaṅgaḥ
nalinī-koṣe niśi kṛta-saṅgāṃ
bhṛṅgīṃ śaśimukhi! kṛta-natibhaṅgām Govinda-līlāmṛtam 1.101 Bhss_1.158

kāntam āyāntam āśaṅkyā-
ruṇāṃśu-dviguṇāruṇam
kokī koka-nadaṃ cañcvā
cumbaty ānanda-vihvalā Govinda-līlāmṛtam 1.102 Bhss_1.159

kalasvanākhyaḥ kalakaṇṭhi! haṃsaḥ
samīkṣya nau sammada-phulla-pakṣaḥ
riraṃsum apy eṣa visṛjya haṃsīṃ
ta aṃ ta inyāḥ purataḥ sameti Govinda-līlāmṛtam 1.103 Bhss_1.160

svasahacara-visṛṣṭaṃ svāmibhuktaṃ mṛṇālaṃ
madakala-kalakaṇṭhī vibhratī paśya cañcvā
ramaṇam anu sameti tvan mukhābjārpitākṣī
sarasija-mukhi nāmnā tuṇḍiketī marālī Govinda-līlāmṛtam 1.104 Bhss_1.161

malaya-śikhara-cārī paṅkajāmoda-dhārī
vratati-na a-kumārī-lāsya-śikṣādhikārī
vahati jala-vihārī vāyur āyāsa-dārī
sa ramaṇa-vara-nārī-sveda-jālāpahārī Govinda-līlāmṛtam 1.105 Bhss_1.162

itīśayoḥ sumadhura-vāg vilāsayoḥ
samīkṣya tāṃ svabhavana-yāna-vismṛtam
sakhīś ca tāḥ smita-rucirā mudonmadā
vaneśvarī divasa-bhiyāsa sonmanāḥ Govinda-līlāmṛtam 1.106 Bhss_1.163

kāntā udīyur vikasan mukhendavo
rātrir gatā cāstam apāsta-candrikā
vilāsa-bhaṅgaḥ katham astu nāstu vā
kṣaṇaṃ hṛdaiveti parāmamarśa sā Kṛṣṇa-bhāvanāmṛtam 2.56 Bhss_1.164

tamāṃsya naśyann abhito yathā yathā
tadā prakāśaś ca yathā yathaidhata
tathā tathā hṛd-rujam eva sānvabhūd
vrajasya rītiṃ śrutayo 'pi no viduḥ Kṛṣṇa-bhāvanāmṛtam 2.57 Bhss_1.165

atha vṛndeṅgitābhijñā
samaya-jñā taru-sthitā
padyam udyotayāmāsa
kakkha ī vṛddha-marka ī Govinda-līlāmṛtam 1.107 Bhss_1.166

raktāmbarā satāṃ vandyā
prātaḥ-sandhyā tapasvinī
ūrdhva-prasarpad arkāṃśur
jaṭileyam upasthitā Govinda-līlāmṛtam 1.108 Bhss_1.167

ākarṇya tābhir jaṭileti varṇa-
trayīṃ vivarṇatvam adhāri sadyaḥ
vilāsa-ratnākaram udbhavantī
śaṅkaiva tāsāṃ culukī-cakāra Kṛṣṇa-bhāvanāmṛtam 2.60 Bhss_1.168

pathi piśuna-matibhyaḥ śaṅkamānau gurubhyaḥ
cala-cakita-taraṅgau nikṣipantāv apāṅgau
parama-guṇa-gabhīrau kāma-saṃgrāma-dhīrau
yayatū rati-vitandrau rādhikā-kṛṣṇacandrau Kṛṣṇāhnika-kaumudī 1.42 Bhss_1.169

na pathi na bhavane vā lakṣitau tau vane vā
sahaja-sad-anuraktyā svīyayānanda-śaktyā
parijana-nayanānām utsavānādadhānāv
atha pathi viharantau rejatur loka-kāntau Kṛṣṇāhnika-kaumudī 1.43 Bhss_1.170

bhraśyad dukūla-cikura-srajam unnayantau
bhītau pṛthag gahana-vartmani cāpayāntau
tau vīkṣya bhīti-taralau jaṭileti nāmnā
sakhyas tatas tata itaś cakitā nirīyuḥ Govinda-līlāmṛtam 1.110 Bhss_1.171

vāme candrāvali-parijanān ghoṣa-vṛddhān purastāt
kṛṣṇaḥ paścāt ku ila-jaṭilām āgatāṃ manyamānaḥ
yāntīṃ kāntāṃ sabhaya-caṭulāṃ dakṣiṇe draṣṭum utkaś
cañcad-grīvaṃ diśi diśi dṛśau prerayan goṣṭham āyāt Govinda-līlāmṛtam 1.111 Bhss_1.172

mlānām utkṣipya mālāṃ tru ita-maṇisaraḥ kajjalaṃ vibhrad oṣṭhe
saṃkīrṇāṅgo nakhāṅkair diśi diśi vikiran ghūrṇite netra-padme
paśya mlānāṅga-yaṣṭiḥ sphuṭam aparicito gopa-goṣṭhībhir agre
goṣṭhe goṣṭhendra-sūnuḥ praviśati rajanau dhvaṃsam āsādayantyām Stava-mālā, Kuñja-bhaṅga 2 Bhss_1.173

anugatā jaṭilety abhiśaṅkinī
guru-nitamba-kucodvahanākulā
druta-vilambita-valgu yayau vrajaṃ
kara-dhṛtāmbara-keśacayeśvarī Govinda-līlāmṛtam 1.112 Bhss_1.174

na vyālād api sambibheti purataḥ sthāṇor yathā dūrato
nodvignā kari-garjitād api yathā kākāvalī-nisvanāt
naiveyaṃ timire'pi muhyati-tarāṃ kāmaṃ prakāśe yathā
tan manye virahe'pi naiva vidhurā kāntasya yoge yathā Jagannātha-vallabha-nāṭakam 5.34 Bhss_1.175

bhayānurāgoccaya-dhūmra-lola-dṛk-
tiras-kariṇyā pihite manorathe
nije niveśyaiva hi rūpa-mañjarī
gṛhaṃ ninīṣuḥ pathi tāṃ tad anvayāt Govinda-līlāmṛtam 1.113 Bhss_1.176

itas-tataḥ kṣipta-calekṣaṇāśugair
bhī-dustha-hṛd-vṛtti-cayair bha air iva
agresarais tāṃ rati-mañjarī ca sā
nivārayanty anya-janāṃs tadānvayāt Govinda-līlāmṛtam 1.114 Bhss_1.177

tābhir vṛtā vraja-janair avilokitaiva
veśma praviśya nija-talpam athādhyatiṣṭhat
preyo-viyoga-vidhurā hi sakhīm athāsau
hṛd-vedanāṃ prakaṭam āha sagadgadāśru Kṛṣṇa-bhāvanāmṛtam 2.80 Bhss_1.178

niḥsārya gehāl lalite'dhunaiva māṃ
praveśayasy apy adhunaiva tat punaḥ
kṛṣṇāṅga-saṅgāmṛta-sindhu-majjana-
pralobhanaivādya vṛthā kṛtā tvayā Kṛṣṇa-bhāvanāmṛtam 2.76 Bhss_1.179

astācalaṃ yann adhunā vyaloki yaḥ
sa tigma-raśmiḥ sakhi! pūrva-parvatam
āroḍhum ākāṅkṣati kiṃ vibhāvarī
kha-puṣpatām adyatanī jagāma kim? Kṛṣṇa-bhāvanāmṛtam 2.77 Bhss_1.180

dhiṅ me śrutiṃ dhig rasanāṃ dṛśaṃ ca dhik
sadātanautkaṇṭhya-bhara-jvarāturam
prāpur na pātuṃ lavam apy amuṣya yāḥ
sausvarya-saurasya-surūpatāmṛtam Kṛṣṇa-bhāvanāmṛtam 2.78 Bhss_1.181

nirveda-paddhatim apīpa had eva pūrvaṃ
yogo 'dhunā tu sarale bhavatīṃ viyogaḥ
ādyo 'cyutāmṛtam adarśayad artham asyā
anyo 'nubhāvayati hā ka u-kālakū am Kṛṣṇa-bhāvanāmṛtam 2.79 Bhss_1.182

itthaṃ sakhī-giram api pratiboddhum eṣā
naivānurāga-para-bhāgavatī śaśāka
svapne punaḥ kalayituṃ hṛdayādhināthaṃ
suṣvāpa sā'tha śayane vṛṣabhānu-putrī Kṛṣṇa-bhāvanāmṛtam 2.80 ślokārdhaḥ Bhss_1.183

anabhisārikāṃ kāñcit pṛcchantīṃ prati kācid āha-
srastaṃ srastam udañcayaty adhiśiraḥ śyāmaṃ nicolāñcalaṃ
hastena ślatha-durbalena lulitākalpāṃ vahantī tanum
muktārdhām avarudhya veṇim alasa-syande kṣipantī dṛśau
kuñjāt paśya gṛhaṃ praviśya nibhṛtaṃ śete sakhī rādhikā Stava-mālā, Kuñja-bhaṅga 1 Bhss_1.184

nirvartya vibhrama-bharaṃ samaye svadhāmni
supte'cyute pratilayaṃ śrutayo yatheśam
līlā-vitāna-nipuṇāḥ saguṇāḥ samīyuḥ
sakhyo 'palakṣya-gatayaḥ sadanaṃ yathā-svam Govinda-līlāmṛtam 1.116 Bhss_1.185

iti śrī-bhāvanā-sāra-saṅgrahe niśānta-līlā-saṅgraho nāma prathama-saṅgrahaḥ

śrī śrī Bhāvanā-sāra-saṅgrahaḥ

Prātar-līlā

paśyantīṃ svasutaṃ śaci bhagavatī saṅkīrtane vikṣataṃ
prātar hā katham eva te vapur idaṃ sūno babhūva kṣatam
itthaṃ lālanataḥ svaputra-vanuṣi vyagrā spṛśantī muhus
talpāj jāgarayāñ cakāra yam ahaṃ taṃ gauracandraṃ bhaje Bhss_2.1

bhaktaiḥ sārddham upāgatair bhuvi nataiḥ śrīvāsa-guptādibhiḥ
pṛcchadbhiḥ kuśalaṃ prage parimilan prakṣālya vaktraṃ jalaiḥ
puṣpādi-prativāsitaiḥ sukathayan svapnānubhūtaṃ kathāṃ
snātvādyād dhari-śeṣam odana-varaṃ yas taṃ ḥhi gauraṃ bhaje Bhss_2.2

mūla-sūtra

rādhāṃ snāta-vibhūṣitāṃ vraja-payāhūtāṃ sakhībhiḥ prage
tad-gehe vihitānnapāka-racanāṃ kṛṣṇāvaśeṣāśanām
kṛṣṇaṃ buddham avāpta-dhenu-sadanaṃ nirvyūḍha-godohanaṃ
susnātaṃ kṛta-bhojanaṃ sahacarais tāṃ cātha taṃ cāśraye Govinda-līlāmṛta 2.1 Bhss_2.3

snātānulipta-vapuṣaḥ pupuṣuḥ svabhās tan
nirmālya-mālya-vasanābharaṇena dāsyaḥ
prāsya svakāmam anuvṛtti-ratās tayor yāḥ
śrī-rūpa-mañjari-samāna-guṇābhidhānāḥ Kṛṣṇa-bhāvanāmṛtam 3.1 Bhss_2.4

tā vidyud-uddyuti--jayi-prapadaika-rekhā
vaidagdhya eva kila mūrti-bhṛtas tathāpi
yūtheśvarītvam api samyag arocayitvā
dāsyāmṛtābdhim anu sasnur ajasram asyāḥ Kṛṣṇa-bhāvanāmṛtam 3.2 Bhss_2.5

śvaśrū-purāntara-gatottara pārśva-varti
bhrājiṣṇu dhāma vara-śilpa-kalaika-dhāma
tātena vatsalatayā vṛṣabhānunaiva
nirmāpitaṃ tad upamāpi tad eva nānyat Kṛṣṇa-bhāvanāmṛtam 3.3 Bhss_2.6

sthūṇā-praghāṇa pa alāṅgaṇa-toraṇālī-
gopānasī-vividha-koṣṭha-kapā a-vedyaḥ
rājanti yatra maṇi-dīpa-tati-pradīpta-
vaicitrya-nirmita-janekṣaṇa-citra-bhāvāḥ Kṛṣṇa-bhāvanāmṛtam 3.4 Bhss_2.7

yatrendranīla-maṇi-bhūr-valabhī ghanābhā
haṃsālir apy upari rājati rājatī sā
ye vīkṣya bandhu-ripu-bhāna-bhṛto vitatya
saṅkocayanti śikhinaḥ svaśikhaṇḍa-paṅktīḥ Kṛṣṇa-bhāvanāmṛtam 3.5 Bhss_2.8

tatropaveśa-śayanāśana-bhūṣaṇādi-
vedīr vimṛjya parilipya viśodhya tās tāḥ
āstīrya rāṅkavam upary upayukta-muktam
ullocam unnata-mudo militā babandhuḥ Kṛṣṇa-bhāvanāmṛtam 3.6 Bhss_2.9

ekā mamārja maṇi-kāñcana-bhājanāni
kācit payaḥ samaya-yogyam upānināya
citrāṃśukāpihita-ratna-catuṣkikāyām
ālambanīyam adadhād aparopabarham Kṛṣṇa-bhāvanāmṛtam 3.7 Bhss_2.10

pūrvedyur aṃśuka-maṇimaya-bhūṣaṇāni
mṛṣṭāni yatra nihitāny atha sampu aṃ tat
uccair jhanad-valaya-rāji samudghaṭayya
kācij jagharṣa vidhu-kuṅkuma-candanāni Kṛṣṇa-bhāvanāmṛtam 3.8 Bhss_2.11

anyā vyadhatta sumanāḥ sumanobhir eva
citraiḥ kirī a-ka akāṅgada-hāra-kāñcīḥ
jātī-lavaṅga-khadirādibhi rajyamānāḥ
kācid babandha surasāḥ phaṇivallī-vī īḥ Kṛṣṇa-bhāvanāmṛtam 3.9 Bhss_2.12

atrāntare pratidiśaṃ dadhi-manthanottha-
rāvair avārita-mahīsura-veda-ghoṣaiḥ
hambā-dhvani-vyatividhāna-mitho 'vadhāyi-
dhenvāli-tarṇaka-ghaṭā valad antarāyaiḥ Kṛṣṇa-bhāvanāmṛtam 3.10 Bhss_2.13

vṛndiṣṭha-vandi-jana-vṛnda-vitāyamāna-
śrī-kṛṣṇa-kīrti-virudāli-sudhā-taraṅgaiḥ
śārī-śuka-vraja-kalaiḥ kalaviṅka-keki-
kolāhalaiḥ kramata eva samedhamānaiḥ Kṛṣṇa-bhāvanāmṛtam 3.11 Bhss_2.14

jāgratsu loka-nicayeṣv atha vāsareti
kartavya-bhāvana-pareṣv adhiśayam eva
kṛṣṇekṣaṇa-kṣaṇa satṛṣṇatayā purandhrī-
vṛndeṣu nanda-gṛha-sandita-mānaseṣu Kṛṣṇa-bhāvanāmṛtam 3.12 Bhss_2.15

naptrī-mukhāmbuja-vilokana-jīvitāyāṃ
tatropasṛtya sahasā mukharābhidhāyām
vātsalya-ratna-paṭalī-bhṛta-peṭikāyāṃ
rādhe! kva putri! bhavasīti samāhvayantyām Kṛṣṇa-bhāvanāmṛtam 3.13 Bhss_2.16

svabhāva-ku ilāpy ātma-
suta-sampatti-kāṅkṣayā
vyākulā jaṭilā gatvā
nikaṭaṃ tām athābravīt
sūnoḥ prajāyur dhana-vṛddhaye'sau
tvayā snuṣā jñe! niyataṃ niyojyā
sumaṅgala-snāna-vibhūṣaṇādau
go-koṭi-hetos tapanārcanāya
ājñānavajñā nija-goṣṭha-rājñyāḥ
kāryānabhijñoktiṣu te'py avajñā
ity ādiśaty anvaham artha-vijñā
vijñāpitā me kila paurṇamāsī
asmāt tvam ārye svāṃ naptrīṃ
sarva-maṅgala-maṇḍitām
vidhehi sarva-sampattir
yathā sūnor bhaven mama Govinda-līlāmṛtam 2.43-46 Bhss_2.17-20

vadhūm athābhāṣasata putri! talpād
uttiṣṭha tūrṇaṃ kuru vāstu-pūjām
tvaṃ maṅgala-snāna-vidhiṃ vidhāya
pūjopahāraṃ savitur vidhehi Govinda-līlāmṛtam 2.47 Bhss_2.21

prabhātam āyātam aho tathāpi
nidrāti naptrīti muhur vadantī
sneha-drutāṅgī mukharā praviśya
śayyālayaṃ tām avadat tadedam
uttiṣṭha vatse śayanāt pramugdhe
vyasmāri vāro 'dya raves tvayā kim?
snātvā prabhātārghya-vidhānam asmai
pūjopahāraṃ racayāsya cāśu Govinda-līlāmṛtam 2.48-49 Bhss_2.22-23

tad-vacaḥ pratibuddhātha
viśākhotthāya sālasā
sakhi! tūrṇaṃ samuttiṣṭhot-
tiṣṭheti prāha satvarā Govinda-līlāmṛtam 2.50 Bhss_2.24

tāsāṃ vacobhiḥ śayane'tha mugdhā
muhuḥ prajāgaryya punar nidadrau
vicālitā vīcicayais taḍāge
sā rājahaṃsīva ratālasāṅgī Govinda-līlāmṛtam 2.51 Bhss_2.25

tadaivāvasarābhijñā
jagrāha rati-mañjarī
sakhī vṛndāvaneśvaryāḥ
śrīmac-caraṇa-paṅkajam Govinda-līlāmṛtam 2.52 Bhss_2.26

ittham iyaṃ bahubhiḥ kṛta-bodhā
svāc-chayanād udatiṣṭhad analpāt
tām atha vīkṣya supīta-paṭāṅgīṃ
śaṅkita-hṛn-mukharedam uvāca
druta-kanaka-savarṇaṃ sāyam etan murārer
vasanam urasi dṛṣṭaṃ yat sakhī te bibharti
kim idam ayi viśākhe! hā pramādaḥ pramādo
vyavasitam idam asyāḥ paśya śuddhānvayāyāḥ Govinda-līlāmṛtam 2.53-54 Bhss_2.27-28

tad-vacaś cakita-dhīr hṛdi sakhyā
vīkṣya pīta-vasanaṃ cala-dṛṣṭyā
hā kim etad iti tāṃ ca diśantī
drāg uvāca jaratīṃ ca viśākhā
svabhāvāndhe! jālāntara-gata-vibhātodita-ravi-
cchaṭā-jāla-sparśocchalita-kanakāṅga-dyuti-bharaiḥ
vayasyāyāḥ śyāmaṃ vasanam api pīti-kṛtam idaṃ
kuto mugdhe śaṅkāṃ jarati kuruṣe śuddha-matiṣu Govinda-līlāmṛtam 2.55-56 Bhss_2.29-30

lalitā-pramukhās tāvat
sakhyas tāḥ sva-sva-gehataḥ
ājagmus tvaritāḥ sakhyāḥ
praskhalad gatayo 'ntikam Govinda-līlāmṛtam 2.57 Bhss_2.31

tāsāṃ vākyair gatāyāntu
kṛta-vañcana-sañcayaiḥ
mukharāyāṃ tato 'nyāsu
draṣṭu-kāmāsu tatra tām
ekaikaśo 'tha militāsu sakhīṣu sarvā-
sv anyonya-hāsa-parihāsa-parāsu tāsu
suśliṣṭa-maṇḍalatayaiva kṛtopaveśā-
sv ārūḍha-ratna-maṇi-hema-catuṣkikāsu Kṛṣṇa-bhāvanāmṛtam 3.17 yugmakam Bhss_2.32-33

śrī-rādhikā-milanam eva samasta-harṣa-
śasyaika-varṣam iti yad-dhṛdi niścikāya
śyāmalaitya samayā samayābhivijñā
śliṣṭā tayā suṣamayeva tadāsa tatra Kṛṣṇa-bhāvanāmṛtam 3.18 Bhss_2.34

śyāme! tvam evam adhunaiva vicintyamānā
man-netra-vartma-gamitā vidhinā yathaiva
tadvat sa tarṣa-vi apī phalayiṣyate ced
adyaiva tarhi gaṇayāny api suprabhātam Kṛṣṇa-bhāvanāmṛtam 3.19 Bhss_2.35

hantaiṣa santatam atīva samedhamānaḥ
śaśvat sakhībhir api sundari! sicyamānaḥ
nādyāpi yat phalam adhād ayi! ko 'tra hetur
hā tat kadātirabhasād avalokayiṣye Kṛṣṇa-bhāvanāmṛtam 3.20 Bhss_2.36

rādhe! sa te na phalito yadi tat phaliṣyaty
āścaryam asya phalam apy alasāṅgi! buddhye
āsvādyamānam api saurabha-māditāli
pratyāyayaty ananubhūtam iva svam uccaiḥ Kṛṣṇa-bhāvanāmṛtam 3.21 Bhss_2.37

pakṣmāvalī bata yadīya-rasena śoṇe-
nārañji kañja-mukhi! tan na tad apy apaśyaḥ
yat-svādana-vyatikarād adharo vraṇitvam
āgāt tathāpi tad aho! na kadāpy abhuṅkthāḥ Kṛṣṇa-bhāvanāmṛtam 3.22 Bhss_2.38

śyāme! tvam apy alam alakṣita-man-nitānta-
svānta-vraṇā hasasi māṃ yad ato bravīmi
vidyud vihanti timiraṃ niśi yad dṛśos tat
sadyaḥ punar dviguṇayed iti bhoḥ pratīhi Kṛṣṇa-bhāvanāmṛtam 3.23 Bhss_2.39

rādhe! kalā-nidhir ayaṃ vidhinopanītas
tvāṃ santatāmṛtamayair adhinot karāgraiḥ
yat tat-kalāḥ svayam aho kucayor bibharṣi
vidyun-nibhatva-parivādam athāpi datse Kṛṣṇa-bhāvanāmṛtam 3.24 Bhss_2.40

śyāme! sa me sakhi! dadau na kalaṅkam eva
satyaṃ kalānidhir asāv iti vaḥ pratītaḥ
datte kadāpi mama dṛṣṭi-cakorikā yair
jyotsnā-kaṇaṃ yad api tan na punar nikāmam Kṛṣṇa-bhāvanāmṛtam 3.25 Bhss_2.41

rādhe! sphuṭaṃ vada bhavan-mukha-paṅkajottha-
naktan-tanehita-sudhā-dyudhunī vidhūya
tāpaṃ nimajjayatu māṃ svam anu prabhāte
kṛtyāntaraṃ mama kathaṃ tad-ṛte susidhyet Kṛṣṇa-bhāvanāmṛtam 3.26 Bhss_2.42

śyāme'dhikuñja-nilayaṃ nava-nīla-kānti-
dhārā yadā snapayituṃ niśi māṃ pravṛttā
tarhy eva pañcaśara-sañcaya-nā ya-raṅga-
bhūmiṃ ca kena ca kāñcana yāpitā'sam Kṛṣṇa-bhāvanāmṛtam 3.27 Bhss_2.43

vadantītthaṃ mūrchāṃ parama-paramānanda-janikāṃ
gatā seyaṃ sadyaḥ smṛti-vidhuratā-paddhatim agāt
kadāyātā śyāme punar iti hi pṛṣṭāham adhunā-
gatety uktvāpṛcchat parikalita-bodhāṃ sapadi tām Bhss_2.44

alasa-valitam aṅgaṃ svāvasādaṃ vyanakti
glapitam iva mṛṇālī-kandalaṃ dordvayaṃ te
daśana-vasanam etan nīrasaṃ gaṇḍa-pālī
lulita-lalita-patrā prakramaḥ kas tavaiṣaḥ Ānanda-vṛndāvana-campūḥ 11.217 Bhss_2.45

abhinava-latikeva vāta-rugnā
nava-nalinīva mataṅgajena bhugnā
mṛdutara-nava-mālikeva dhūtā
mada-madhupena vilakṣyase tvam adya Ānanda-vṛndāvana-campūḥ 11.218 Bhss_2.46

api ciram abhilaṣyamāṇa evaṃ
praṇayini ko 'pi sudurlabho hi labdhaḥ
atha katham iyam anyathā'smad ādeḥ
phalita-vatī sakhi! bhāgya-kalpa-vallī Ānanda-vṛndāvana-campūḥ 11.219 Bhss_2.47

iti sapraṇaya-vācā sādaraṃ pṛcchyamānā
pa a-vṛta-mukhacandrā svaccha-cittā batāsau
mudam atha janayantī pārśvagānāṃ sakhīnām
avani-nihita-dṛṣṭiṃ sasmitaḥ praty uvāca Bhss_2.48

kvāhaṃ sthitā kva calitā kva ca vā sa panthā
nītāsmi kena nalinākṣi tadīya pārśvam
kiṃvā babhūva mayi tatra sametavatyāṃ
jānāmy ahaṃ yadi tadā bhavatī na vetti Ānanda-vṛndāvana-campūḥ 11.221 Bhss_2.49

vyāpāro manasaś ca yatra na gataḥ sambhāvanābhāvato
yat svapnaḥ kim athendra-jālam athavā bhrāntiḥ sudīrghaiva me
tat kiṃ hlādi kim ārtidaṃ kim ubhayaṃ kiṃvā na tan nāpi tac-
ceto-vidruti-kārakaṃ ca manaso mūrchākaraṃ cābhavat Ānanda-vṛndāvana-campūḥ 11.222 Bhss_2.50

atha śyāmāha-
kelī-kalādhyayana-kauśalam ekadaiva
na syād ataḥ kim api no bhavatī viveda
bhūyas tataḥ sakhi! vilāsa-guroḥ sakāśād
yatnād adhīṣva yadi vijñatamāsi bhūṣṇuḥ Ānanda-vṛndāvana-campūḥ 11.224 Bhss_2.51

tataḥ śrī-rādhikā prāha-
mātaḥ paraṃ sumukhi! yāmi tadīya-pārśvaṃ
dūrād asau nayana-vartma-nivartanīyaḥ
adhyetu nāma bhavatī tata eva tat te
pāṇḍityam eva manaso rasadaṃ mama syāt Ānanda-vṛndāvana-campūḥ 11.226 Bhss_2.52

bhrājante vara-danti! mauktika-gaṇā yasyollikhadbhir nakhaiḥ
kṣiptāḥ puṣkara-mālayāvṛta-rucaḥ kuñjeṣu kuñjeṣv amī
śau īryābdhir uroja-pañjara-taṭe saṃveśayantyā kathaṃ
sa śrīmān hariṇekṣaṇe! harir abhūn netreṇa baddhas tvayā? Ujjvala-nīlamaṇi, Uddīpana-vibhāva-prakaraṇam 20 Bhss_2.53

ko 'yaṃ kṛṣṇa iti vyudasyati dhṛtiṃ yas tanvi karṇaṃ viśan
rāgāndhe! kim idaṃ sadaiva bhavatī tasyor asi krīḍati
hāsyaṃ mā kuru mohite! tvam adhunā nyastāsya haste mayā
satyaṃ satyam asau dṛgaṅganam agād adyaiva vidyun-nibhaḥ Ujjvala-nīlamaṇi, Sthāyībhāva-prakaraṇam 148 Bhss_2.54

lajjābhara-krāntatayātitūṣṇīṃ
sthitā vayasyā priya-keli-vārttām
śrotuṃ gṛhītvā cibukaṃ tadā sā
hy aty āgrahīd ālīm atha pravaktum Bhss_2.55

priya-sakhi! mama vṛttaṃ pṛccha mā bhāgyam īdṛk
kva nu mama kathayeyaṃ tvayy ahaṃ tān vilāsān
dhṛtavati karam eva śyāmale kvāsa kāhaṃ
kim iva ca karako 'sau kiṃ vyadhān na smarāmi Vṛndāvana-mahimāmṛtam 5.98 Bhss_2.56

veṇīṃ gumphati divya-puṣpa-nicayaiḥ sīmanta-sīmany aho
sindūraṃ nidadhāti kajjala-mayīṃ nirmāti rekhāṃ dṛśoḥ
divyaṃ vāsayate dukūlam asakṛt tāmbūlam apy āśayed
itthambhūta-ratiḥ sakhā tava na māṃ talpe nidhatte'ṅkataḥ Vṛndāvana-mahimāmṛtam 5.99 Bhss_2.57

nityaṃ manmukha-sammukhaṃ mukha-vidhuṃ dhatte'nimiṣekṣaṇo
nityaṃ manmukham eva paśyati mayaivājasra-goṣṭhī-paraḥ
ādhāyaiva śayīta māṃ hṛdi mayaivāvartayet pārśvakaṃ
sakhyus te sakhi! sarva-nāgara-maṇeḥ prītiḥ kathaṃ varṇyatām? Vṛndāvana-mahimāmṛtam 5.97 Bhss_2.58

vilāsa-ceṣṭā sakhi! keśi-nāśino
halāhalābhā pradahanti me manaḥ
kṛntanti marmāṇi guṇā ghuṇā iva
premā vikārī hṛdi hṛd-vraṇo yathā Alaṅkāra-kaustubha 3.56 Bhss_2.59

no vidmaḥ kim u gauravaṃ gurukule kaulīnya-rakṣā-vidhau
na śraddhā kim u durjanokti-garala-jvālāsu kiṃ no bhayam
udvegādan avasthitaṃ mama manaḥ kasyāpi megha-tviṣo
yūnaḥ śrotra-gatair ghuṇair iva guṇair antaḥ kṛtaṃ jarjaram Alaṅkāra-kaustubha 5.71 Bhss_2.60

rādhe! yad-āsya-sarasī-ruha-gandha evam
andhīkaroti kulajā-kulam āli! dūrāt
tan-madhv atīva surasaṃ sarasaṃ pibantyāś
citta-bhramas tava madād iti naiva citram Kṛṣṇa-bhāvanāmṛtam 3.31 Bhss_2.61

atrāntare madhurikā militātha pṛṣṭā
tābhir jagāda madhuraṃ śṛṇutaitad ālyaḥ
kasyaicid eva kṛtaye vrajarāja-veśma
prāptādya kautukam aho yad uṣasy apaśyam Kṛṣṇa-bhāvanāmṛtam 3.32 Bhss_2.62

paurṇamāsī bhagavatī sarva-siddhi-vidhāyinī
kāṣāya-vasanā gaurī kāśa-keśī darāyatā
kṛṣṇaṃ draṣṭu-manās talpād udatiṣṭhad dvija-dhvanaiḥ Rādhā-kṛṣṇa-gaṇoddeśa-dīpikā 69 Bhss_2.63

atha prabhāte kṛta-nitya-kṛtyā
prītyācyutasyātivihasta-cittā
premendu-pūrṇā kila paurṇamāsī
tūrṇaṃ vrajendrālayam āsasāda Govinda-līlāmṛtam 2.2 Bhss_2.64

kṣaumaṃ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṃ
putra-sneha-snuta-kuca-yugaṃ jāta-kampaṃ ca subhrūḥ
rajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale ca
svinnaṃ vaktraṃ kavara-vigalan-mālatī nirmamantha ūrīmad-Bhāgavatam, 10.9.3 Bhss_2.65

rajani-vipariṇāme gargarīṇāṃ garīyān
dadhi-mathana-vinodād udbhavann eṣa nādaḥ
amara-nagara-kakṣā-cakram ākramya sadyaḥ
smarayati sura-vṛndāny abdhi-manthotsavasya Lalita-mādhava-nāṭakam 2.2 Bhss_2.66

manthānoddhṛta-gavya-vindu-nikara-vyākīrṇa-ramyāṅganaṃ
prema-snigdha-janānvitaṃ bahu-vidhai ratnair vicitrāntaram
kṣīrormy ucchalitaṃ mudāhi-vilasac-chayyā-prasuptācyutaṃ
śveta-dvīpam ivālayaṃ vraja-pater vīkṣyāsa sānanditā Govinda-līlāmṛtam 2.3 Bhss_2.67

tām āgatām abhiprekṣya
sākṣād iva tapaḥ-śriyam
vraja-rajñī parābhijñā
sthiti-jñābhyudyayau mudā Govinda-līlāmṛtam 2.4 Bhss_2.68

ehi bho bhagavatīti vraja-vandye
svāgatāsi bhavatīṃ praṇamāmi
ity udīrya savidhe praṇamantīṃ
sā mukunda-jananīṃ parirebhe Govinda-līlāmṛtam 2.5 Bhss_2.69

āśīrbhir abhinandyāmūṃ
govinda-darśanosukā
papraccha kuśalaṃ cāsyāḥ
sadhavātmaja-go-tateḥ Govinda-līlāmṛtam 2.6 Bhss_2.70

nivedya kuśalaṃ cāsyai
tayotkaṇṭhitayā saha
utkā śayyā-gṛhaṃ sūnoḥ
praviveśa vrajeśvarī Govinda-līlāmṛtam 2.7 Bhss_2.71

ḍorī-jūṭita-vakra-keśa-pa alā sindūra-bindūllasat-
sīmanta-dyuti-raṅga-bhūṣaṇa-vidhiṃ nātiprabhūtaṃ śritā
govindāsya-nisṛṣṭa-sāśru-nayana-dvandvā navendīvara-
śyāma-śyāma-rucir vicitra-sicayā goṣṭheśvarī pātu vaḥ Bhakti-rasāmṛta-sindhuḥ 3.4.13 Bhss_2.72

paryaṅke nyasya savyaṃ tad-upari nihita-svāṅgabhārātha pāṇiṃ
kṛṣṇasyāṅgaṃ spṛśantītara-kara-kamaleneṣad-ābhugna-madhyā
siñcanty ānanda-bāṣpaiḥ snuta-kuca-payasāṃ dhārayā cāsya talpaṃ
vatsottiṣṭhāśu nidrāṃ tyaja mukha-kamalaṃ darśayety āha mātā Govinda-līlāmṛtam 2.13 Bhss_2.73

madhurikovāca-
gāndharvike! śṛṇu yad anyad abhūd vicitraṃ
nīlāṃśukaṃ svatanayor asi vīkṣyamāṇām
tām āha saiva bhagavaty ayi goṣṭha-rājñi!
rāmāmbareṇa parivartitam asya vāsa Kṛṣṇa-bhāvanāmṛtam 3.38 Bhss_2.74

tā aṅkagāruṇa-maṇi-pratibimba eva
gaṇḍe vibhāti tava mādhava! śoṇa-śociḥ
ity ukta eva sa tayā nija-pāṇinā taṃ
sadyo jagharṣa bhavad-ādhara-rāga-bhāgam Kṛṣṇa-bhāvanāmṛtam 3.39 Bhss_2.75

uttiṣṭha tāta rajanīyam agād virāmaṃ
paśyāṃśumantam udayodyamanābhirāmam
pratyūṣa-sevana-vidhau vilasad-vilāsāḥ
śayyālayaṃ tava viśanti kumāra-dāsāḥ Kṛṣṇāhnika-kaumudī 2.2 Bhss_2.76

saṅkīrtayan jaya jayeti girā suvṛttas
tvāṃ tāta jāgarayituṃ praṇayāt pravṛttaḥ
kīras tavaiṣa nija-pāṇi-talena puṣṭaḥ
sanmañju-vāk kanaka-pañjara-vāsa-hṛṣṭaḥ Kṛṣṇāhnika-kaumudī 2.3 Bhss_2.77

khedas tavaiṣa śayanālasa-bhāra-mūlaḥ
svāpaṃ jahīhi bhava jāgaraṇānukūlaḥ
itthaṃ kareṇa mṛdunā muhur aṅgam aṅgam
āspṛśya bāhu-yugalena tam āliliṅga Kṛṣṇāhnika-kaumudī 2.4 Bhss_2.78

mātuḥ kalāṃ giram atipraṇayopagūhaṃ
śrutvānubhūya ca tadaiva sa samyag ūham
gātrāvamo ana-puraḥsara-jṛmbhaṇena
jāgrad-daśām abhinināya kutūhalena Kṛṣṇāhnika-kaumudī 2.5 Bhss_2.79

kālociteṣu paricāraṇa-kauśaleṣu
gāḍhānurāga-parabhāga-nirākuleṣu
dakṣaṃ samakṣam anuśāsya kumāra-dāsī-
dāsaṃ vrajendra-gṛhiṇī sva-gṛhānayāsīt Kṛṣṇāhnika-kaumudī 2.6 Bhss_2.80

tāvad gobha a-bhadrasena-subala-śrī-stokakṛṣṇārjuna-
śrīdāmojjvala-dāma-kiṅkiṇi-sudāmādyāḥ sakhāyo gṛhāt
āgatya tvaritā mudābhimilitāḥ śrī-sīriṇā prāṅgaṇe
kṛṣṇottiṣṭha nijeṣṭa-goṣṭham aya bho ity āhvayantaḥ sthitāḥ Govinda-līlāmṛtam 2.8 Bhss_2.81

hī hī prabhātaṃ kim u bho vayasyā
adyāpi nidrāti kathaṃ sakhā naḥ
tad bodhayāmy enam itīrayan sva-
talpād udasthān madhumaṅgalo 'pi Govinda-līlāmṛtam 2.9 Bhss_2.82

samuttiṣṭha vayasyeti
jalpaṃs talpālayaṃ hareḥ
nidrālasa-skhalad-yānaḥ
prāviśan madhumaṅgalaḥ Govinda-līlāmṛtam 2.10 Bhss_2.83

tad-vāg-vigata-nidro 'yam
uttiṣṭhāsur apīśvaraḥ
utthātum īśvaro nāsīd
ghūrṇā-pūrṇekṣaṇaḥ kṣaṇam Govinda-līlāmṛtam 2.11 Bhss_2.84

uttiṣṭha kuryāṃ mukha-mārjanaṃ te
balasya vāsaḥ kim iha tvad-aṅge
iti bruvāṇāpanināya nīlaṃ
vāsas tad-aṅgād avadac ca sāryām Govinda-līlāmṛtam 2.15 Bhss_2.85

ayi bhagavati! paśyāco itaṃ me'sya sūnoḥ
kamala-mṛdulam aṅgaṃ malla-līlāsu lolaiḥ
khara-nakhara-śikhābhir dhātu-rāgāticitraṃ
capala-śiśu-samūhair hā hatā kiṃ karomi? Govinda-līlāmṛtam 2.15 Bhss_2.86

sneha-bharaiḥ svajananyāś
citra-padām api vāṇīm
tām avadhārya murārir
hrī-cakitekṣaṇa āsīt Govinda-līlāmṛtam 2.17 Bhss_2.87

kṛṣṇaṃ saśaṅkam āśaṅkya
parihāsa-paṭur baṭuḥ
sneha-klinnāntarām ambām
avadan madhumaṅgalaḥ
satyam amba! vayasyālī
vāritāpi mayāniśam
reme'nenātilubdhena
kuñjeṣu keli-cañcalā Govinda-līlāmṛtam 2.18-19 Bhss_2.88-89

atha prakāśī-kṛta-bālya-vibhramo
yatnāt samunmīlya vilocanaṃ muhuḥ
paśyan puraḥ svāṃ jananīṃ hariḥ punar
nyamīlayat sa smita-vaktra-paṅkajaḥ Govinda-līlāmṛtam 2.20 Bhss_2.90

ākarṇya vācaṃ vraja-rāja-patnyāḥ
samīkṣya kṛṣṇasya ca bālya-ceṣṭām
bhāvāntarācchādakarīṃ jananyās
taṃ paurṇamāsī smita-pūrvam āha Govinda-līlāmṛtam 2.21 Bhss_2.91

sakhīnāṃ sandohair niravadhi mahākeli-tatibhiḥ
pariśrāntas tvaṃ yat svapiṣi sumate yogyam iha tat
anālokya tvāṃ bhos tṛṣitam api no tarṇaka-kulaṃ
dhayaty ūdhaḥ kintu vraja-kula-pate jāgṛhi tataḥ Govinda-līlāmṛtam 2.22 Bhss_2.92

uttiṣṭha goṣṭheśvara-nandanārāt
paśyāgrajo 'yaṃ saha te vayasyaiḥ
goṣṭhaṃ pratiṣṭhāsur api pratīkṣya
tvām aṅgane tiṣṭhati tarṇakaiś ca Govinda-līlāmṛtam 2.23 Bhss_2.93

sa-muṣṭi-pāṇi-dvayam unnamayya
vimo ayan so 'tha rasālasāṅgam
jṛmbhā-visarpad-daśanāṃśu-jālas
tamāla-nīlaḥ śayanād udasthāt Govinda-līlāmṛtam 2.24 Bhss_2.94

unmīlana-pratinimīlanayor bahutve
jāgrac-chayāna-daśayor iva miśritatve
sā nidrayā viraha-kātarayā dhṛteva
tasyotthitasya nayana-dvitayī dideva Kṛṣṇāhnika-kaumudī 2.7 Bhss_2.95

kha vaika-deśe tv atha sanniviṣṭo
vinyasta-pādābja-yugaḥ pṛthivyām
namāmy ahaṃ tvāṃ bhagavaty ayīti
jagāda jṛmbhodgama-gadgadaṃ saḥ Govinda-līlāmṛtam 2.25 Bhss_2.96

ā-pāda-śīrṣam atha pāṇi-talābhimarśe-
nāvyādajo 'ṅghrim iti mantram udāharantī
saṃrakṣya tūrṇam akhilāṅgam athordhva-dṛṣṭyā
kiñcit sa-kāku-bharam arthayate sma rājñī Kṛṣṇa-bhāvanāmṛtam 3.35 Bhss_2.97

devādhideva! bhavataiva cirāt suto 'yaṃ
dattaḥ sva-bandhu-jana-jīvanatām upetaḥ
pālyo 'pi nātha! bhavataiva kṛpā-bhareṇa
svenaiva kām apacitiṃ tava vedmi kartum Kṛṣṇa-bhāvanāmṛtam 3.36 Bhss_2.98

ārātrikeṇa maṇi-maṅgala-dīpa-bhājā
vibhrājitena jita-saubhagavat samājāḥ
ādhāya paṇi-sarasī-ruhayor mudāsya-
nīrājanaṃ vidadhire'sya kumāra-dāsyaḥ Kṛṣṇāhnika-kaumudī 2.8 Bhss_2.99

uṣṇīṣa-bandha-sumanojñatamottamāṅgāḥ
pāthoja-keśara-susaurabha-sundarāṅgāḥ
śyāmāḥ sitāś ca haritā aruṇāś ca pītā
ye ke'pi ke'pi mahanīya-guṇaiḥ parītāḥ
tair eva kevala-sukhānubhava-svarūpair
naisargikānudina-divya-kumāra-rūpaiḥ
dāsī-gaṇair api ca dāsa-gaṇair udāraiḥ
sevā vyadhāyi vividhāsya vilola-hāraiḥ Kṛṣṇāhnika-kaumudī 2.9-10 Bhss_2.100-101

paryaṅkataḥ samadhiruhya maṇī-catuṣkaṃ
śrī-pāda-pīṭha-mahasā vilasad-vapuṣkam
cārūpaviṣṭam atihṛṣṭa-hṛdo gṛhītvā
cārūpacāram atha bhejur amī militvā Kṛṣṇāhnika-kaumudī 2.11 Bhss_2.102

tair āhitāṃ karatale vinidhāya dhārāṃ
karpūra-saurabhavatām aticāru-vārām
gaṇḍūṣa-puram upakptas utthopajoṣaṃ
kṛṣṇaḥ śanair abhiṣiṣeca mukhābja-koṣam Kṛṣṇāhnika-kaumudī 2.12 Bhss_2.103

āmṛjya cāru-mṛdu-sūkṣma-balakṣa-vāsaḥ-
khaṇḍena pāṇi-vadanaṃ nirupādhi-hāsaḥ
tair āhitaṃ karatale mṛdu danta-kāṣṭhaṃ
pratyagrahīn mradimaniṣṭham atho laghiṣṭham Kṛṣṇāhnika-kaumudī 2.13 Bhss_2.104

kalpa-drumasya mṛdunā vi apena tena
ratnāṅgulīyaka-mahobhir alaṅkṛtena
dantāvaliṃ vihita-vīkṣaka-netra-harṣam
ālola-kuṇḍala-yugaṃ śanakair jagharṣa Kṛṣṇāhnika-kaumudī 2.14 Bhss_2.105

aṅguṣṭha-tarjanikayor dhṛtayā vitastyā
jihvā-vilekhanikayā maṇi-hemamayyā
rājan maṇīndra-valayaṃ vyalikhan manojñāṃ
tāmbūla-rāga-parabhāgavatīṃ rasa-jñām Kṛṣṇāhnika-kaumudī 2.15 Bhss_2.106

bhūyaḥ payobhir amalair vadanaṃ nineja
bhūyo mamārja ca kadāpi na codviveja
śrī-darpaṇaṃ kṛta-samarpaṇa-cañcalākṣi-
lakṣmyā cakāra mukha-dhāvana-śuddhi-sākṣi Kṛṣṇāhnika-kaumudī 2.16 Bhss_2.107

māṇikya-kaṅkatikayā kara-padma-koṣaṃ
samprāptayā valaya-kaṅkati-cāru-ghoṣam
keśa-prasādhanam athānabhisandhi-hāsī-
bhūtānanā vyadhita kāpi kumāra-dāsī Kṛṣṇāhnika-kaumudī 2.17 Bhss_2.108

naktantanaṃ vasanam asya nirāsya kaścid-
vāso 'ntaraṃ suparidhāpya kalā-vipaścit
uṣṇīṣa-bandham atha mūrdhni babandha pādau
prakṣālya vārbhir abhimṛjya ca vāsarādau Kṛṣṇāhnika-kaumudī 2.18 Bhss_2.109

gā dogdhum uddhura-dhiyo 'pi vṛthodyamās te
gopā babhūvur atha tarṇaka-maṇḍalāś ca
cūṣanta eva na payaḥ kaṇa-mātram āsām
āpīnato 'dya yad avāpurato viṣeduḥ Kṛṣṇa-bhāvanāmṛtam 3.44 Bhss_2.110

gāvas tavādhvani dhṛtāśru-bhṛtākṣi-yugmā
na prasravanty apagatān na lihanti vatsān
hambādhvani-dhvanita-dig-valayā vilambaṃ
soḍhuṃ darāpi na hi samprati śaknuvanti Kṛṣṇa-bhāvanāmṛtam 3.45 Bhss_2.111

ity eva kenacid upetya sa goduhokto
mātṛr nijāsya-dara-hāsya-sudhābhiṣekaiḥ
svānanda-śaṃsibhir asau sukhayan mukhābjaṃ
tāmbūla-rañjitam alaṃ kalayann udasthāt Kṛṣṇa-bhāvanāmṛtam 3.46 Bhss_2.112

dohaṃ samāpya balabhadra! sahānujas tvaṃ
mallājiraṃ vrajasi cet kuru mā vilambam
nirmañcanaṃ tava bhaje kṣaṇa-mātreva
sārdhaṃ vihṛtya sakhibhir drutam ehi bhoktum Kṛṣṇa-bhāvanāmṛtam 3.47 Bhss_2.113

śrutveti mātṛ-giram āha harir na mātaḥ
pratyeṣi māṃ yad amum eva vadasy athaivam
śiṣṭo 'graṇīḥ punar amīṣv aham eka eva
no ced amuṣya vaśatāṃ kim uri kariṣye? Kṛṣṇa-bhāvanāmṛtam 3.48 Bhss_2.114

śiṣṭo yathā tvam asi vatsa! nijātibālyam
ārabhya tat khalu vidanty akhilāḥ purandhryaḥ
yāḥ svālayāpacaya-vedanayā purāsāṃ
phut-kartum āpur iha no katidheti soce Kṛṣṇa-bhāvanāmṛtam 3.49 Bhss_2.115

saudāminī-tati-vibhā-jayi-dāmanī-dyud
vibhrāji-savya-kara-korakitāravindaḥ
sa grāhita-pramita-kānaka-dohanīko
mātrā tayā sakhi! rayād adhikaṃ vireje Kṛṣṇa-bhāvanāmṛtam 3.50 Bhss_2.116

stambe-rama-vraja-viḍambi-vilambi-pāda-
vinyāsa-jhañjhana-jhaṇat-kṛta-kiṅkiṇīkaḥ
lolālakāli-maṇi-kuṇḍala-kānti-veṇī-
vīcī-bhara-snapita-vaktra-sudhāṃśu-bimbaḥ Kṛṣṇa-bhāvanāmṛtam 3.51 Bhss_2.117

pītottarīya-capalelita-keli-nṛtya-
rājad-ghanāṅga-kiraṇocchalanocchrita-śrīḥ
preṅkhola-hāra-paridhi-śrita-kaustubhodyad-
bhānuḥ svanac-caraṇa-bhūṣaṇa-cumbi-dāmā Kṛṣṇa-bhāvanāmṛtam 3.52 Bhss_2.118

niṣkramya ramya-purataḥ purato 'bhigacchan
yacchan mudaṃ svajananī-jana-locanebhyaḥ
dāsaiḥ pradhāritam avārita-rocir aśnaṃ
tāmbūla-pulakam avāpa sa gopurāgram Kṛṣṇa-bhāvanāmṛtam 3.53 Bhss_2.119

tad-bāhya-kuṭṭima-ta īm avalambamānaḥ
kā kutra kiṃ kuruta ity anusandadhānaḥ
vyāpārayan nayanam a a-ghaṭāsu narma-
preṣṭhair miladbhir abhitaḥ sa rarāja mitraiḥ Kṛṣṇa-bhāvanāmṛtam 3.54 Bhss_2.120

tan nirmitānupada-karṇa-kathā-rasajña-
syāsyāmbuje kim api yat-smitam udbabhūva
tasyārtha-jātam api kiṃ vivarītum īśe
ceto 'lir eva tava sakhy anusandadhātu Kṛṣṇa-bhāvanāmṛtam 3.55 Bhss_2.121

uṣṇīṣa-vakrima-mahāmadhurimṇi tasya
tātkālike kila na kasya mano nyamāṅkṣīt
tatraiva śekharita-kānaka-sūtra-jāla-
rājan-maṇi-dyuti-bharāḥ kim u varṇanīyāḥ Kṛṣṇa-bhāvanāmṛtam 3.56 Bhss_2.122

taiḥ saurabhaiḥ prasṛmarair anu nūpurādi-
dhvānair balena valabhīm adhirohitābhiḥ
gośāla-vartmani calal lalanāvalībhir
netrāmbujaiḥ sa katidhā nahi pūjyate sma Kṛṣṇa-bhāvanāmṛtam 3.57 Bhss_2.123

tat-tad-vilāsa-balitā suṣamā-rasālā
preṣṭhasya sā madhurikā pariveśyamānā
vaiśleṣika-jvaram aśīśamad apy athāsyās
tene ca taṃ śata-guṇaṃ tṛṣam edhayantī Kṛṣṇa-bhāvanāmṛtam 3.58 Bhss_2.124

harṣonnatiḥ stimitatāṃ śravasor vyatānīt
tarṣottha-saṃjvarabharas tu dṛśor viveśa
ākasmikī nirupamā prativeśi-sampat
tāpaṃ tanoti sahavāsa-bhṛtāṃ sadaiva Kṛṣṇa-bhāvanāmṛtam 3.59 Bhss_2.125

prāhānurāga-parabhāgavatī tataḥ sā
tā eva cāru-mukhi! dhanyatamā ramaṇyaḥ
yāḥ khelayanti satataṃ sudṛśas tadīya-
lāvaṇya-keli-jaladhau kala-dhauta-gātryaḥ Kṛṣṇa-bhāvanāmṛtam 3.60 Bhss_2.126

janmaiva hanta kim abhūn mama gokule'smiṃs
tan mādhurīṃ na yad urī-kurute kadāpi
tat śyāmale'ticapale hṛdi leśa-mātrī
no sambhaved iha bhave dhṛtir ity avehi Kṛṣṇa-bhāvanāmṛtam 3.61 Bhss_2.127

śyāmāha yāmi! lalite! śṛṇu yāmi gehaṃ
sampraty amūṃ prati mamāstu girāṃ virāmaḥ
tvaṃ padminīṃ vraja-purandara-sadmanīmāṃ
kṛṣṇekṣaṇālini samarpaya baddha-tṛṣṇe Kṛṣṇa-bhāvanāmṛtam 3.62 Bhss_2.128

priya-viraha-vihastā srasta-dhīḥ sā tadānīṃ
kṣaṇam api yuga-kalpaṃ kalpayantī babhūva
yad akhilam api kṛtyaṃ kāritā kiṅkarībhiḥ
samaya-vihitam eko 'bhyāsa evātra hetuḥ Bhss_2.129

atha nikhila-sakhīnāṃ svālibhiḥ snāpitānāṃ
dhṛta-samucita-vastrālaṅkṛtīnāṃ tatiḥ sā
mathita-śarad-udañcac-candrikā-sindhu-jātāṃ
śriyam api nija-pādāmbhoja-bhāsā vijigye Kṛṣṇa-bhāvanāmṛtam 3.64 Bhss_2.130

kācin maṇīndramayam āsanam ājahāra
śrī-pāda-pīṭham aparā tad adho dadhāra
kāpy ānayad vadana-dhāvana-bhājanāni
kāpy ādadhe daśana-śodhana-sādhanāni Kṛṣṇāhnika-kaumudī 2.48 Bhss_2.131

utthāya talpa-talataḥ kanakāsana-sthā
nidrāvasāna-vigalan-niyata-vyavasthā
sā pāda-pīṭham adhi datta-padāravindā
babhrāja sat-parijanair vihitābhinandā Kṛṣṇāhnika-kaumudī 2.49 Bhss_2.132

bhṛṅgāra-nāla-śikhareṇa samarpitābhiḥ
sandhāya vaktra-vivare culukī-kṛtābhiḥ
tat-saurabhasya rabhasādhika-saurabhābhiḥ
śrī-pāṇi-padma-tala-saṅgama-lohitābhiḥ
nikṣepaṇe priya-sakhī-karayoḥ kṛtābhiḥ
karpūra-pūra-rajasā'bhisuvāsitābhiḥ!
vyāptālibhiḥ sakala-keli-kalā-suhṛdbhiḥ
sā sādhu śodhitavatī mukha-padmamadbhiḥ Kṛṣṇāhnika-kaumudī 2.50-51 Bhss_2.133-134

kara-talād asakṛc-culukī-kṛtaṃ
salilam ā-rada-tālv anu cālitam
cala-kapola-yugonnati-mañjula-
dhvani-bhṛtaṃ nibhṛtaṃ kṣipati sma sā Kṛṣṇa-bhāvanāmṛtam 4.2 Bhss_2.135

visṛmarān alakān kiratī śirasy
upari savya-karāṅguli-ghaṭ anaiḥ
alika-gaṇḍa-dṛg-ādy atha sāmita-
dyutim itaṃ timitaṃ trir adīdhavat Kṛṣṇa-bhāvanāmṛtam 4.3 Bhss_2.136

vi apikāṃ dyutaros tata-rociṣaṃ
rada-hitāṃ nihitāṃ sva-vayasyayā
mukulitāmbujatāṃ bhajatāñjasā
mṛdutareṇa kareṇa sudṛg dadhe Kṛṣṇa-bhāvanāmṛtam 4.4 Bhss_2.137

pratisarodita-dolanam asvanad-
valayam uccala-kuṇḍalam etayā
vyadhita sā mṛjatī radanāṃś chaviṃ
kaṇavad ucchalitāṃ lalitāṃ śritān Kṛṣṇa-bhāvanāmṛtam 4.5 Bhss_2.138

atha dadhe sudatī dhanur-ākṛtiṃ
maṇimayīṃ rasanā-pariṇejinīm
mṛdula-pāṇi-yugāṅguli-yugmakāṃ
sahacarī-karato 'dara-toṣataḥ Kṛṣṇa-bhāvanāmṛtam 4.6 Bhss_2.139

navadalopamitāṃ rasanāṃ mṛjaty
atha tayā nata-kampita-mastakam
mukham iyaṃ skhalitair alakair vṛtaṃ
vidadhatī dadhatī smitam ābabhau Kṛṣṇa-bhāvanāmṛtam 4.7 Bhss_2.140

niraṇijad bahir-antaram apy araṃ
mukha-vidhor atha dhauta-kara-dvayā
parijanārpita-mañjula-vāsasā
jala-kaṇāpanayaṃ sanayaṃ vyadhāt Kṛṣṇa-bhāvanāmṛtam 4.8 Bhss_2.141

sahacarī-vidhṛte maṇi-darpaṇe
tad-abhinandana-sākṣiṇi vīkṣya sā
smita-sudhābhir adhāvayad ānanaṃ
priyatama-kṣaṇa-lakṣaṇa-lakṣakam Kṛṣṇa-bhāvanāmṛtam 4.9 Bhss_2.142

tasya dohādikāṃ kriyāṃ
dṛṣṭāgatā kalāvatī
jagādātha tad-abhyarṇe
paramollāsa-saṃyutā Bhss_2.143

gopālo 'pi sva-gośālaṃ
sarāma-madhumaṅgalaḥ
sakāvya-gīṣpatiḥ sāyaṃ
śaśī-vāmbaram āviśat Govinda-līlāmṛtam 2.37 Bhss_2.144

dadhāra dyuṣadāṃ rāmo
dhavalāvali-veṣṭitaḥ
kailāsa-gaṇḍa-śailālī-
madhyasthairāvata-bhramam Govinda-līlāmṛtam 2.38 Bhss_2.145

madhye'cyuto 'ñcan dhavalāvalīnām
udānanānāṃ paritaḥ sthitānām
dadhau janānāṃ sphū a-puṇḍarīka-
śreṇy-antar-añcad-bhramara-bhramaṃ saḥ Govinda-līlāmṛtam 2.39 Bhss_2.146

hihī gaṅge! godāvari! śabali! kālindi! dhavale!
hihī dhūmre! tūṅgi! bhramari! yamune! haṃsi! kamale!
hihī rambhe! campe! kariṇi! hariṇīti vraja-vidhur
muhur nāma-grāhaṃ nikhila-surabhīr āhvayad asau Govinda-līlāmṛtam 2.40 Bhss_2.147

nyastāṅgaḥ prapadopari praghaṭayan jānu-dvaye dohanīṃ
kāścid dogdhi payaḥ svayaṃ tv atha parāḥ svair dohayaty unmukhīḥ
anyāḥ pāyayati svatarṇaka-gaṇān kaṇḍūyanaiḥ prīṇayann
itthaṃ nanda-sutaḥ prage svasurabhīr ānandayan nandati Govinda-līlāmṛtam 2.41 Bhss_2.148

pādāgre kṛta-pādukaṃ trika-samullāsollasat-pārṣṇikaṃ
madhye nyasya ghaṭīṃ pa onnam anataḥ prodyat tviṣor jānunoḥ
gotunda-vyatiṣaṅga-sundara-dara-kṣobha-ślathoṣṇīṣakaṃ
pāṇibhyāṃ krama-kuḍmalāṅguli-pu aṃ gāṃ dogdhi dugdhaṃ hariḥ Ānanda-vṛndāvana-campuḥ 11.88 Bhss_2.149

vatsād apy adhika-priyo bhagavataḥ pāṇy-ambuja-sparśana-
sneha-srāvi-payaḥ-payodhara-pu ā gaur duhyamānā svayam
dhārābhiḥ sugabhīra-ghoṣa-gahanam āpūrya sā dohanīṃ
dohany antaram eti yāvad avanīṃ tāvat samāpupluvat Ānanda-vṛndāvana-campuḥ 11.90 Bhss_2.150

aṅguṣṭhāgrima-yantritāṅgulir asau pādārddha-nīruddha-bhūr
āpīnāñcala-mardayann iha puro dvitraiḥ payo-bindhubhiḥ
nyag-jānu-dvaya-madhya-yantrita-ghaṭī-vaktrāntare praskhalad-
dhārā-dhvāna-manoharaṃ sakhi! payo gāṃ dogdhi dāmodaraḥ Padyāvalī 2.62 Bhss_2.151

śṛṇvantīṃ bhāva-vaivaśyād
vismṛta-snāpana-kriyām
lavaṅga-mañjarī sadyo
juhāva vyagra-mānasā Bhss_2.152

tatra kāñcanamaye mṛdu-pīṭhe
cīna-cela-pihite viniviṣṭām
sevane parijanā nipuṇā drāk
tām upāyana-karāḥ parivavruḥ Govinda-līlāmṛtam 2.65 Bhss_2.153

sāvātārayad-ābharaṇa-nicayaṃ
lalitā svasakhī-tanutaḥ sadayam
kanaka-vratater iva sapraṇayaṃ
pallava-kusuma-stavaka-pracayam Govinda-līlāmṛtam 2.60 Bhss_2.154

āmṛjya cela-śakalena tanūttamena
sarvāṅgam aṅkitam anaṅga-raṇāṅkakena
abhyaṅga-saṅgi-vasanaṃ paridhāpya naktaṃ
vāso 'bhyamūmucad anuttama-gandha-yuktam Kṛṣṇāhnika-kaumudī 2.55 Bhss_2.155

ākṛṣya mugdham avaguṇṭhanam uttamāṅgād
unmocya kuntala-tatīḥ sughanottamāṅgāḥ
ratna-prasādhanikayā cala-kaṅkaṇāliḥ
saprema sādaram aśūśudhad uttamāliḥ Kṛṣṇāhnika-kaumudī 2.54 Bhss_2.156

prakṣālya pāda-yugalaṃ mukuraṃ purastād
ādarśya kācana kalā-kuśalatva-śastā
tailena satsurabhiṇā lasatāruṇimnā-
bhyānañja kañja-vadanāṃ praṇayena bhūmnā Kṛṣṇāhnika-kaumudī 2.56 Bhss_2.157

aṅgād yato yata udasyati cāru-celaṃ
tat-tan-nirīkṣya hriyam ṛcchati sānuvelam
tenāktam aktam avadhāya sakhīyam aṅgaṃ
tasyāḥ pyadhāt tad-akhilaṃ kṛta-hrī-vibhaṅgam Kṛṣṇāhnika-kaumudī 2.57 Bhss_2.158

abhyajya rajyad-atiśuddha-hṛdo vayasyā
āpāda-mūrdha-kṛta-mardanam aṅgam asyāḥ
udvartanaṃ vidadhire ghanasāra-pūrṇaiḥ
kastūrikā-ghusṛṇa-candana-cāru-cūrṇaiḥ Kṛṣṇāhnika-kaumudī 2.58 Bhss_2.159

gandhānubandhi-vimalāmalakī-kaṣāyaiḥ
keśān vighṛṣya katamā vividhair upāyaiḥ
bhṛṅgāra-nāla-galitair lalitaiḥ kabandhair
ukṣāṃ cakāra sahaja-praṇayānubandhaiḥ Kṛṣṇāhnika-kaumudī 2.59 Bhss_2.160

kālocitena ghanasāra-suvāsitena
nānā-maṇīśvara-ghaṭī-ghaṭayā bhṛtena
dvābhyāṃ śanair ubhayataḥ pratipāditena
dve pārśvayoḥ siṣicatuḥ sumukhīṃ jalena Kṛṣṇāhnika-kaumudī 2.60 Bhss_2.161

saṃveṣṭya cāru-cikurān sicayena bāḍhaṃ
niṣpīḍya bhūri galad-ambu nigālya gāḍham
bhūyaḥ prasārya calad-aṅgulibhir vikīrya
bhūyo babandha katamā sicayaṃ vitīrya Kṛṣṇāhnika-kaumudī 2.61 Bhss_2.162

kācin mukhendum aparā gala-mūlam anyā
karṇau mamārja mṛdunā vasanena dhanyā
vakṣo visāri katamā katamā ca pṛṣṭhaṃ
bāhu-dvayaṃ ca katamā suṣamā-variṣṭham Kṛṣṇāhnika-kaumudī 2.62 Bhss_2.163

saṃveṣṭya śuṣka-vasanena nirāsanīyaṃ
śroṇyā jahāra vigalaj-jalam antarīyam
āmṛjya pāṇi-yugalena śanair udāram
arddhorukaṃ kaṭi-taṭe ghaṭayāṃ cakāra Kṛṣṇāhnika-kaumudī 2.63 Bhss_2.164

āmṛṣṭayor vara-payodharayor alolaṃ
kācit kalāsu kuśalātha babandha colam
pa āṃśukena racitaṃ sva-sakhī-janena
nānā-vidhātiśaya-śilpa-viśāradena Kṛṣṇāhnika-kaumudī 2.64 Bhss_2.165

tasyopari pratanu śoṇataraṃ suvīci-
caṇḍātakād udayad uccala-sanmarīci
śrī-pāda-padma-nakha-candra-cayāgra-cumbi
celaṃ babandha tapanīya-guṇānubandhi Kṛṣṇāhnika-kaumudī 2.65 Bhss_2.166

lamba-pralamba-yugalena supaṭṭa-dāmnā
muktā-maṇīndra-mahasā vilasad-garimṇā
ākuñcana-krama-vaśāt kamalānukārāṃ
jagrantha nīvim abhinābhi suśilpa-sārām Kṛṣṇāhnika-kaumudī 2.66 Bhss_2.167

kanaka-bindumatī nava-śā ikā
ghana-rucis tad-upary atididyute
yad-abhiveṣṭanam eva mukunda-dṛṅ
niranurodhana-rodhanam ucyate Kṛṣṇa-bhāvanāmṛtam 4.35 Bhss_2.168

ārohya tām atha mahāmaṇi-pīṭha-pṛṣṭhe
vistāritātimṛdu-cela-kṛta-pratiṣṭhe
prakṣālya pāda-kamala-dvitayaṃ satoṣāḥ
sakhyo vyadhur vividha-maṅgala-veṣa-bhūṣāḥ Kṛṣṇāhnika-kaumudī 2.67 Bhss_2.169

bhūyaḥ prasārya bahuśo bahuśaḥ prasādhya
ratna-prasādha-nikayāṅgulibhir viśodhya
kālāguru-prabhava-dhūpa-dhurā-pracāram
ālī-janaḥ kaca-bharaṃ surabhī-cakāra Kṛṣṇāhnika-kaumudī 2.68 Bhss_2.170

snānād ṛjuṃ sad-alakālim arālayitvā
kastūrikābhir alike tilakaṃ likhitvā
sindūra-bindu-rucire'kṛta bālapāśyāṃ
sīmanta-sīmani maṇīndra-mayūkha-rasyām Kṛṣṇāhnika-kaumudī 2.69 Bhss_2.171

kastūrī-patravallī-samudaya-khacitaṃ pārśvayor ākapolaṃ
bhāle śrīkhaṇḍa-bindūtkara-vṛtam abhitaḥ kāma-yantrābhidhānam
antaḥ kastūrikodyan-malayaja-śaśabhṛl-lekhayādhaścitaṃ sā
cakre sīmanta-rekhānvitam atha tilakaṃ sāndra-sindūra-paṅkaiḥ Govinda-līlāmṛtam 2.77 Bhss_2.172

maulau babandha katamā sumaṇi-pravekaṃ
sanmālatī-kusuma-garbhaka-kānti-sekam
dhammillam ullasita-lohita-paṭṭa-dāmnā
lamba-pralamba-yugalena maṇīndra-dhāmnā Kṛṣṇāhnika-kaumudī 2.70 Bhss_2.173

sūkṣmordhva-randhra-gata-hema-śalākikāyā
mūlāgra-saṅga-lalite vidadhe sukāyā
śrī-cakrikā-bakulike śruti-madhya-deśe
ratna-prabhā-bhara-dhurā vihitopadeśe Kṛṣṇāhnika-kaumudī 2.71 Bhss_2.174

muktākalāpa-kalayā lalita-prakāśyāṃ
kācid vyadhād alaka-sīmani patrapāśyām
kācin maṇīndramaya-kuṇḍalam atyudāram
ekaikaśaḥ śruti-yuge ghaṭayāṃ cakāra Kṛṣṇāhnika-kaumudī 2.72 Bhss_2.175

kācid vibhūṣya nayane dalitāñjanena
smārau śarāv iva nighṛṣṭa-rasāñjanena
nāsāpasavya-pu ake vitatāra muktāṃ
netrāñjanādhara-vibhā-bhara-nīla-raktām Kṛṣṇāhnika-kaumudī 2.73 Bhss_2.176

makarike likhatī mṛdu-gaṇḍayor
makara-ketanam āhvayad eva sā
yam adharāruṇa-pallavam arpayan
rasamaye samaye harir arcayet Kṛṣṇa-bhāvanāmṛtam 4.68 Bhss_2.177

rucira-cibuka-madhye ratna-rājac-chalākā-
kalita-kara-viśākhā-nirmito 'syāś cakāsti
nava-mṛga-mada-binduḥ śobhayan śrī-mukhenduṃ
bhramara iva dalāgre sanniviṣṭaḥ sarojam Govinda-līlāmṛtam 2.83 Bhss_2.178

karpūrāguru-kāśmīra-
paṅka-miśrita-candanaiḥ
samālipya viśākhā'syāḥ
pṛṣṭhaṃ bāhu-kucāv uraḥ Govinda-līlāmṛtam 2.76 Bhss_2.179

puṣpa-gucchendulekhābja-
makarī-cūta-pallavam
lilekha citraṃ kastūryā
citrā tat-kucayos taṭe Govinda-līlāmṛtam 2.78 Bhss_2.180

mīnī-prasūna-nava-pallava-candralekhā-
vyājāt svacihna-śara-kunta-dhanūṃṣi kāmaḥ
tad-bhrū-dhanur-dhuvana-mātra-nirasta-karmā
manye nyadhatta nija-tat-kuca-koṣa-gehe Govinda-līlāmṛtam 2.79 Bhss_2.181

citrārpitāneka-vicitra-ratna-
muktācitā rakta-dukūla-colī
kucau bha-jālendra-dhanur-vicitrā
tastāra śailāv iva sāndhya-kāntiḥ Govinda-līlāmṛtam 2.80 Bhss_2.182

upari khacita-nānā-ratna-jālaiḥ sphuranta
vimala-pura a-patryā kaṇṭham asyā viśākhā
hari-kara-dara-cihna-śrī-haraṃ puṣkarākṣyāḥ
sapadi hari-bhiyeva chādayāmāsa madhye
vajrācitākhaṇḍala-ratna-citra-
susthūla-madhyo guṇa-baddha-cañcuḥ
lalāsa tasyā upakaṇṭha-kūpaṃ
dattas tayā hā aka-citra-haṃsaḥ Govinda-līlāmṛtam 2.86-87 Bhss_2.183-184

suvarṇa-golī-yuga-madhyagollasan
masāra-golī-gilito 'ntarāntarā
susūkṣma-muktāvali-gumphitas tayā
nyayoji hāro hṛdi gostanābhidhaḥ Govinda-līlāmṛtam 2.88 Bhss_2.185

masāra-candropala-padmarāga-
suvarṇa-golī-grathitāntarālaiḥ
muktā-pravālaiḥ parigumphitāṃ sā
ratna-srajaṃ tad-dhṛdaye yuyoja Govinda-līlāmṛtam 2.89 Bhss_2.186

vaidūrya-yugmācita-hema-dhātrikā-
bījā-bha-golī-gilito 'ntarāntarā
vicitra-muktāvali-citra-gucchako
rarāja tasyā hṛdaye'rpitas tayā Govinda-līlāmṛtam 2.90 Bhss_2.187

rāse niśīthe saha-nṛtya-gāna-
tuṣṭena dattāṃ hariṇā svakaṇṭhāt
tasyaiva sākṣād iva rāja-lakṣmīṃ
guñjāvalīṃ tad-dhṛdi sā yuyoja Govinda-līlāmṛtam 2.91 Bhss_2.188

sthūla-tārāvalī-ramyā
san-nāyaka-vibhūṣitā
tasyā ekāvalī-jyotsnī
hṛd-ambaram amaṇḍayat Govinda-līlāmṛtam 2.92 Bhss_2.189

kanaka-khacita-vajrair veṣṭitaiḥ padmarāgaiś
cita-harimaṇi-pūrṇābhyantarā śātakaumbhī
pratanu-pura a-rājac-chṛṅkhalālambamānā
lasati hṛdi viśākhā-yojitāsyāś catuṣkī Govinda-līlāmṛtam 2.93 Bhss_2.190

ālī-janair maṇḍana-keli-kāle
vibhūṣyamāṇā vṛṣabhānu-putrī
urogate nīlamaṇīndra-hāre
svinnā sakampā pulakākulāsīt Alaṅkāra-kaustubha 5.73 Bhss_2.191

pṛṣṭhāntaḥ krama-lambamānam amalaṃ grīvānta-hārāvalī-
vī ī-bandhana-paṭṭa-sūtra-camarī-jālaṃ tadāsyā babhau
manye cāru-nitamba-śailaka akān mūrdhnādhirohārthakaṃ
sopānaṃ vidhinā kṛtaṃ karuṇayā veṇī-bhujaṅgyāḥ sphuṭam Govinda-līlāmṛtam 2.94 Bhss_2.192

madhye-pragaṇḍam atulāṅgadam-unmaṇīni
madhye-prakoṣṭham atulāni ca kaṅkaṇāni
tat-sīmni kāpya-kṛta maṅgala-paṭṭa-sūtraṃ
ratna-prakāśi maṇi-bandha-rucāticitram Kṛṣṇāhnika-kaumudī 2.75 Bhss_2.193

muktāvalī-khacita-hā aka-kaṅkaṇābhyāṃ
saṃveṣṭitaḥ sa valayāvali-sanniveśaḥ
bimbair-vidhor-milita-bhāskara-maṇḍalābhyāṃ
tasyāś cakāsti nitarām iva saiṃhikeyaḥ Govinda-līlāmṛtam 2.97 Bhss_2.194

nija-nāmāṅkitā nānā-
ratna-dyuti-karambitā
babhāv aṅguli-mudrāsyā
vipakṣa-mada-mardanī Govinda-līlāmṛtam 2.99 Bhss_2.195

tundāntike maṇi-vinirmita-tunda-bandhaṃ
kāñcī-guṇaṃ ca tad adho maṇi-vṛnda-bandham
pādāṅgulīṣu vara-ratnamayormikālīm
ā-gulpham ādhṛta suhaṃsaka-yugmam ālī Kṛṣṇāhnika-kaumudī 2.77 Bhss_2.196

nakha-śikhāṅghritalādy uru-śoṇimāpy
ahaha yāvaka-rañjitatām agāt
bhavati kiṃ dara-dīpaja-rociṣā
dina-kṛto na kṛto manujair mahaḥ Kṛṣṇa-bhāvanāmṛtam 4.96 Bhss_2.197

anyā kācid āha-
vṛthā'kṛthā yāvakam aṅghri-paṅkaje
sva eva rāgo 'sya dṛśāṃ rasāyanaḥ |
kintv eka evāsti guṇo 'sya rādhike
yaḥ keśavasyāpi ca keśa-rañjanaḥ || Alaṅkāra-kaustubha 5.63 Bhss_2.198

mañjīra-yugmam atimañjula-ratna-siddhaṃ
pādāmbujopari cakāra ca kāpi baddham
tat-tat-svaśilpa-kuśalatva-nidarśanāya
kācin maṇīndra-mukuraṃ purato nināya Kṛṣṇāhnika-kaumudī 2.78 Bhss_2.199

asyā nyadhād uṣasi narmadayā svasakhyā
mālākṛtas tanujayopahṛtaṃ viśākhā
smerāravinda-vadanātha karāravinde
līlāravindam aravinda-vilocanāyāḥ Govinda-līlāmṛtam 2.103 Bhss_2.200

sā kṛṣṇa-netra-kutukocita-rūpa-veśaṃ
varṣmāvalokya mukure pratibimbitaṃ svam
kṛṣṇopasatti-taralāsa varāṅganānāṃ
kāntāvalokana-phalo hi viśeṣa-veṣaḥ Govinda-līlāmṛtam 2.105 Bhss_2.201

malla-līlādikaṃ tasya
tan-madhye sakhibhiḥ saha
vilokyaiva hiraṇyāṅgī
tām āyātāvadad drutam Bhss_2.202

godohanād atha viramya sa ramya-līlaiḥ
sārdhaṃ nija-priya-sakhaiḥ svasamāna-śīlaiḥ
abhyāyayau kutuka-malla-vilāsa-nityā-
bhyāsālayaṃ maṇimayaṃ sakalaikamatyā Kṛṣṇāhnika-kaumudī 2.20 Bhss_2.203

pratyekam eva sakhibhiḥ savayobhir etair
malla-kriyām atha bhujābhuji vīta-bhītaiḥ
svasvaujasaḥ prakaṭanena saroṣa-darpaiś
cakre'pasarpa-parisarpa-visarpa-sarpaiḥ Kṛṣṇāhnika-kaumudī 2.21 Bhss_2.204

viśramya kiñcid atha sañcita-puṇya-vṛndais
tair eva kaiścana mahāguṇa-vṛkṣa-kandaiḥ
abhyañjanārtham anurañjana-mañju-hāsair
abhyaṅga-maṅgala-gṛhaṃ praviveśa dāsaiḥ Kṛṣṇāhnika-kaumudī 2.22 Bhss_2.205

nānā-prabandha-bahubandha-vidhau vidagdhair
abhyaṅga-maṅgala-viśeṣa-kalāsu mugdhaiḥ
tailena sādhu śubha-gandha-subāndhavena
prārambhi yat tad urarīkṛtam apy anena Kṛṣṇāhnika-kaumudī 2.23 Bhss_2.206

āpāda-mastakam anasta-samasta-bhāgyais
tailena taiḥ priya-samāja-sabhāja-yogyaiḥ
nātiślathaṃ ca na dṛḍhaṃ ca sumaṅgalāni
prītyā ciraṃ mamṛdire'tha tad aṅgakāni Kṛṣṇāhnika-kaumudī 2.24 Bhss_2.207

te kauṅkumena rajasā ghanasāra-cūrṇaiḥ
pūrṇena cāru-mṛdunā paripeṣa-śīrṇaiḥ
vimlāna-bhāvam atha taila-kṛtaṃ harantaḥ
kṛṣṇasya tān avayavān udavartayanta Kṛṣṇāhnika-kaumudī 2.25 Bhss_2.208

kenocitena ghanasāra-suvāsitena
nānāvidha-sphaṭika-hema-ghaṭī-bhṛtena!
keśān kaṣāya-kaṣitān kalayan kumāra-
dāsī-gaṇo 'mbuja-dṛśaṃ snāpayāṃ cakāra Kṛṣṇāhnika-kaumudī 2.26 Bhss_2.209

kācit kaṣāyita-kacān bahuśaḥ kaṣantī
kācin mṛdūn avayavān mṛdu mārjayantī
bhṛṅgārakeṇa katamā salilaṃ kirantī
lebhetarām atitarām anurāga-kāntī Kṛṣṇāhnika-kaumudī 2.27 Bhss_2.210

jyotsnābhir nava-nīradaḥ kim athavā śuklena nīlo guṇaḥ
śuddha-sphaṭika-ratna-kānti-salilaiḥ kiṃ vendranīlāṅkuraḥ
muktābhiḥ kim u vā tamāla-taruṇaḥ snātaḥ samudbhrājate
kiṃ vā śyāma-sarojam ujjvala-vidhukṣodair murārer vapuḥ Bhss_2.211

evaṃ samāpya katame snapanaṃ śubhena
śaṅkhodakena śirasi pratipāditena
aṅgoñchanāṃśukam anekam athopanīya
saṃmārjanaṃ vidadhur asya bhṛśaṃ vinīya Kṛṣṇāhnika-kaumudī 2.28 Bhss_2.212

ādau sucela-śakalair mṛdulair aśuṣkaiḥ
paścāt krameṇa mamṛjuḥ sita-sūkṣma-śuṣkaiḥ
āpāda-kuntala-bharam pratisandhi-sandhi
te mārjanaṃ vidadhire praṇayānubandhi Kṛṣṇāhnika-kaumudī 2.29 Bhss_2.213

kaścit kacān gata-jalān dvividhena vāsaḥ-
khaṇḍena sādhu vidadhe mṛdu-manda-hāsaḥ
kaścit paṭuḥ kaṭita ād galad ambu-celaṃ
celāntareṇa vinināya kṛtāvahelam Kṛṣṇāhnika-kaumudī 2.30 Bhss_2.214

kenāpi nūtanam atitvarayopanītaṃ
kauṣeya-cela-yugalaṃ druta-hema-pītam
kenāpi pāṇi-kamale kramataḥ pradattam
utsārya pūrva-paṭam āśu sa paryadhatta Kṛṣṇāhnika-kaumudī 2.31 Bhss_2.215

tasyāsthitasya ramaṇīya-maṇī-catuṣkaṃ
prakṣālitāṅghri-kamalasya lasad-vapuṣkam
paścād-gatena katamena kumāra-bhṛtye-
nāsevi kuntala-bharaḥ kuśalena kṛtye Kṛṣṇāhnika-kaumudī 2.32 Bhss_2.216

bhūyaḥ prasārya parimṛjya muhuḥ prasādhya
ratna-prasādhanikayā bahuśo viśodhya
āvṛtya cela-śakalena satā dviphāla-
baddhaḥ sa kuntala-bharaḥ prabhayā paphāla Kṛṣṇāhnika-kaumudī 2.33 Bhss_2.217

anyonya-pālana-kṛtā kaca-mecakimnā
sūkṣmātisūkṣma-vasanasya ca pāṇḍarimṇā
nirmoka-moka-parabhogi-nibho 'sya keśa-
vinyāsa eṣa na hi kasya dṛśor viveśa Kṛṣṇāhnika-kaumudī 2.34 Bhss_2.218

snānād-ṛjūn sad-alakān atha kuñcayitvā
cāru-svabhāva-ku ilān api rañjayitvā
bhāle lilekha tilakaṃ śaśi-maṇḍalābhaṃ
śrīkhaṇḍa-kuṅkuma-rasena sujāta-śobham Kṛṣṇāhnika-kaumudī 2.35 Bhss_2.219

gārutmatendramaṇi-hīraka-padmarāga-
pradyotanaṃ vidhurayantyam ivāpy anāgaḥ
anya-prabhāva-raṇakāri-mayūkha-sāndraṃ
śrī-kaustubhābhidham adhatta mahā-maṇīndram Kṛṣṇāhnika-kaumudī 2.36 Bhss_2.220

sthūlena mauktika-phala-prakareṇa kptān
hārān dadhāra gir-agocaratām avāptān
kañcid viśālatara-vakṣasi nābhikūle
kañcit pralambam atha kañcana jānu-mūle Kṛṣṇāhnika-kaumudī 2.37 Bhss_2.221

śrī-kuṇḍale maṇimaye makarānukāre
kānti-prabhākṛta-kapola-mahaḥ-pracāre
śrī-karṇayor upanināya jaloparuddhe
snānotsavena virahayya sa pūrva-siddhe Kṛṣṇāhnika-kaumudī 2.38 Bhss_2.222

sat-paṭṭa-sūtra-kṛta-mañjutara-pralambau
sad-ratna-paṭṭamaya-maṅgala-sūtra-cumbau
gārutmatādi-nava-ratnaja-bāhu-bandhau
kaścid babandha valayau maṇi-bandha-sandhau Kṛṣṇāhnika-kaumudī 2.39 Bhss_2.223

divyāṅgulīyakam udāram anāmikāyāṃ
tat-padmarāga-mahasāṃ pariṇāmikāyām
pṛṣṭhopasanna-maṇimudram avarjanīyaṃ
datte sma kaścid adhi-tarjani rañjanīyam Kṛṣṇāhnika-kaumudī 2.40 Bhss_2.224

nānā-maṇīndra-ghaṭayā ghaṭitānubandhaṃ
pītāṃśukodara-ta īm anu tunda-bandham
māṇikya-kiṅkiṇi-guṇaṃ ca ka īra-mūle
kaścid babandha paridhatta-lasad-dukūle Kṛṣṇāhnika-kaumudī 2.41 Bhss_2.225

pādāmbujopari maṇīndra-ghaṭānukptaṃ
mañjīra-yugmakam atho nakha-candra-dīptam
ādhāya ko 'pi maṇi-darpaṇam atyudāram
āsyendu-bimbam adhi saspṛham ādadhāra Kṛṣṇāhnika-kaumudī 2.42 Bhss_2.226

atrāntare vraja-purandara-sannideśam
ādāya kaścana tad asya gṛhaṃ viveśa
ūce ca kṛṣṇa! janakasya girā bahubhyas
tvaṃ dātum arhasi gavām ayutaṃ dvijebhyaḥ Kṛṣṇāhnika-kaumudī 2.43 Bhss_2.227

śrutvā pitur giram asau cikuraṃ nibadhya
pītottarīyam api samyag atho viśodhya
ācamya ramya-vadano guṇa-ratna-sānū
rāmānujaḥ sīvamanasā vitatāra dhenūḥ Kṛṣṇāhnika-kaumudī 2.44 Bhss_2.228

goṣṭheśvarīpsitatamo rasavat-prapākaḥ
sampādito bhavati yāvad aneka-pākaḥ
tāvan na soḍhum abhiśaktavatī vilambaṃ
sā prāhiṇot kim api bhoktum athāvilambam Kṛṣṇāhnika-kaumudī 2.45 Bhss_2.229

haiyaṅgavīna-dadhi-dugdha-sarādi-bhakṣyam
etat sameta-ghanasāra-rajo 'bhibhakṣya
ācamya ca priya-sakhāṃsa-kṛtāvalambas
tāmbūlamāda madhurānana-candra-bimbaḥ Kṛṣṇāhnika-kaumudī 2.46 Bhss_2.230

niśamyemāṃ vārttāṃ pramuditavatī sīdhu-sadṛśīṃ
svayaṃ paktvā yan no tad-aśanam asau kāritavatī
viṣaṇṇā bāṣpāṇāṃ hima-mihikā-bindu-nikaraṃ
mumocevākṣibhyāṃ jalaja-yugataḥ śīkara-kaṇam Bhss_2.231

atrāntare vrajapurādhipayā'napāya-
vātsalya-kalpa-latayā'tirayān nirdiṣṭā
āgatya kundalatikāntim etad akṣi-
bhṛṅga-pramoda-kṛtaye kṛtinī vyarājīt Kṛṣṇa-bhāvanāmṛtam 4.109 Bhss_2.232

anyonya-darśana-samudgamana-smitāḍhya-
śastānuyoga-rabhasonnati-sīdhu-vṛṣṭiḥ
sadyo babhūva yata eva tadā tad-āli-
vṛndaṃ nananda sama-sauhṛda-hṛdya-rociḥ Kṛṣṇa-bhāvanāmṛtam 4.110 Bhss_2.233

vrajapura-parameśvarī-prasādaṃ
mayi sakhi! vyakti tavodayo hy akasmāt
na śiśira-rucinā vinaiva pūrvāṃ
diśam adhi rātri sameti kāpi lakṣmīḥ Kṛṣṇa-bhāvanāmṛtam 5.1 Bhss_2.234

tad aham anumime nideśa-dambhāt
kim api kṛpāmṛtam eva sā vyatārīt
yad idam anupalabhya yan mamātmā
svam api sakhedam avaity anātmanīnam Kṛṣṇa-bhāvanāmṛtam 5.2 Bhss_2.235

ajani rasavatī-vidhāpanārthā
rasavati! te gatir ity avaimi nūnam
atha kim itarathā javād ayāsīḥ
prathamato 'nunayanty amūṃ mad-āryām Kṛṣṇa-bhāvanāmṛtam 5.3 Bhss_2.236

iti sudṛg-uditāmṛtaṃ pibantī
smita-subhagaṃ nijagāda kundavallī
tad ayi sakhi! vidhehi tatra yātrām
akṛta-vilambam itaḥ sahāli-vṛndā Kṛṣṇa-bhāvanāmṛtam 5.4 Bhss_2.237

kim iha gurujanāvaler anujñā-
grahaṇa-vidhāv aṇumātram asti kaṣṭam
yad atula-dhana-dhenu-dhānya-varṣair
akṛta vaśāṃ svayam eva tāṃ vrajeśā Kṛṣṇa-bhāvanāmṛtam 5.5 Bhss_2.238

nirupadhi-parama-priyo 'su-koṭer
api nikhilasya janasya goṣṭha-bhājaḥ
vrajapati-tanayaḥ samīhate yat
param iha vipratipattir asti kasya Kṛṣṇa-bhāvanāmṛtam 5.6 Bhss_2.239

sakhi! kim api na veda tat savitrī
tad atula-rocaka-vastu saṃjighṛkṣuḥ
ucitam anucitaṃ sva-lābha-hānī-
nija-para-bhāva-bhidā yaśo 'yaśo vā Kṛṣṇa-bhāvanāmṛtam 5.7 Bhss_2.240

pacasi yad api yaś ca tasya bhoktā
sa ca tirayaty amṛtaṃ sadaiva divyam
iti nikhila-pureṣv atiprasiddhis
tava sakhi! kaṃ na camatkaroti bāḍham Kṛṣṇa-bhāvanāmṛtam 5.8 Bhss_2.241

yad avadhi kalayāṃ babhūva sā tvāṃ
munivara-datta-varāṃ varāmbujākṣi!
tad avadhi tava pāṇi-saṃskṛtānnā-
śana-viratiṃ kvacanāhni nāsya cakre Kṛṣṇa-bhāvanāmṛtam 5.9 Bhss_2.242

jayati yad atighora-daitya-yūthaṃ
mṛdula-tanuḥ svaparābubhūṣum eṣaḥ
tvad amala-kara-pakva-bhakta-bhukter
aparam iyaṃ manute na hetum atra Kṛṣṇa-bhāvanāmṛtam 5.10 Bhss_2.243

śṛṇu paramayi tattvam atra rādhe
yad avagataṃ sahasāntaraṃ mayāsyāḥ
pratidinam avalokanaṃ vinā te
śaśi-mukhi! khidyati sā yathā svasūnoḥ Kṛṣṇa-bhāvanāmṛtam 5.11 Bhss_2.244

sutanur abhidadhe'vadhehi vijñe
sakhi! tad idaṃ na vadasy ayuktam ittham
api tu kulavatīti vāda-bhājāṃ
sphuṭam aparāṅgana-gāmitety ayuktam Kṛṣṇa-bhāvanāmṛtam 5.12 Bhss_2.245

yad api bata sakhīyaṃ rītir eveha loke
tad api tava vaco no laṅghanīyaṃ kadāpi
anunaya prathamaṃ tāṃ kintu yuktyā hi vṛddhāṃ
parivadati tu yā mām āśu labdhvāpi rāyam Bhss_2.246

tataḥ sāsādya jaṭilāṃ
snuṣāyāṃ ku ilām api
śrāvayāmāsa sandeśaṃ
vrajeśvaryā vicakṣaṇā Govinda-līlāmṛtam 3.18 Bhss_2.247

ākarṇya sājñāṃ vrajarāja-rājñyāḥ
kṛṣṇāt snuṣāyām api śaṅkamānā
vicintya śikṣām atha paurṇamāsyās
tāṃ kundavallīṃ praṇayād avādīt
snuṣeyaṃ me sādhvī guṇa-garima-mādhvīka-madhurā
janaś chidrānveṣī sa khalu capalo nanda-tanayaḥ
na cājñāvajñeyā vrajapati-gṛhiṇyā bhagavatī-
vacaḥ pālyaṃ vatse! na ati hṛdayaṃ kiṃ nu karavai! Govinda-līlāmṛtam 3.19-20 Bhss_2.248-249

mātaḥ! satyaṃ vadati bhavatī kiṃca gopendra-sūnur
nāyaṃ jñeyaḥ khala-samudayair yādṛśaḥ śrāvito 'sti
kintu prodyad-dyumaṇir iva sad-dharma-padme khalālī-
ghūke cāyaṃ vṛjina-timire ghoṣa-santoṣa-koke Govinda-līlāmṛtam 3.21 Bhss_2.250

mādhuryaṃ tūnmadayati jagad-yauvataṃ tasya tasmād-
bhītir nītis tava nava-vadhū-pālanaṃ cāpi yuktam
māśaṅkiṣṭhās tad ayati yathā dṛk-pathaṃ nāsya sādhvyāś
chāyāpy asyāḥ svayam aham imāṃ drāk tathā te'rpayāmi Govinda-līlāmṛtam 3.22 Bhss_2.251

tvaṃ putri! sādhvī prathitāsi goṣṭhe
tvayy arpiteyaṃ saralā vadhūs tat
sa lola-dṛṣṭiḥ kila nanda-sūnur
naināṃ yathā paśyati tad vidheyam Govinda-līlāmṛtam 3.23 Bhss_2.252

vadhūm athāhūya jagāda vatse
vrajālayān nanda-vadhū-samīpam
niṣpādya tasyāḥ priyam ehi tūrṇaṃ
sahānayaivādya ravis tvayārcyaḥ Govinda-līlāmṛtam 3.24 Bhss_2.253

rādheti diṣṭā hṛdi sābhinanditā-
py anicchuvad gantum uvāca tāṃ sakhīm
astīha kṛtyaṃ na ca me yiyāsutā
gṛhaṃ gṛhaṃ neṅgati yat kulāṅganā Govinda-līlāmṛtam 3.25 Bhss_2.254

vrajapati-gṛhiṇī-giraṃ cirābhyar-
thana-vinayānunayānubaddha-mūlām
kati nirasitum atra śaknumas tat
tava bhagavān harir eva rakṣitāstu! Kṛṣṇa-bhāvanāmṛtam 5.21 Bhss_2.255

avati jagad idaṃ svadharma-pālīḥ
kim iha satīḥ sa jahāti lokanāthaḥ?
iti kila bhavatīṃ tadīya-pāṇau
sumukhi! samarpya nirākulā bhaveyam Kṛṣṇa-bhāvanāmṛtam 5.22 Bhss_2.256

iti guru-jaratī-girā samudyat-
smita-lava-saṃvṛti-peśalāḥ sakhīḥ svāḥ
vikasad asita-netra-koṇa-bhaṅgyā
kim api nigadya babhūva sāpi tūṣṇīm Kṛṣṇa-bhāvanāmṛtam 5.23 Bhss_2.257

kṛtāgrahoccaiḥ punar āryayāsau
kaundyā babhāṣe kṛta-hasta-karṣam
bhītāsi kiṃ sādhvy aham asmy avitrī-
ty uccālitā phulla-tanuḥ pratasthe Govinda-līlāmṛtam 3.26 Bhss_2.258

kṛṣṇasya prātar-āśāya
saṃskṛtaṃ laḍḍukādikam
ādāya lalitā-mukhyāḥ
sakhyo 'py anuyayuḥ sakhīm Govinda-līlāmṛtam 3.27 Bhss_2.259

atha nija-bhavanād-viniryatī sā
tanu-vasanābharaṇa-cchavi-cchaṭābhiḥ
vyadhita maṇi-vicitra-śātakaumbhīṃ
pura-viśikhāṃ surabhī-kṛtākhilāśā Kṛṣṇa-bhāvanāmṛtam 5.25 Bhss_2.260

jana-nivaha-gatāgati-pravṛttau
daravimukhī saraṇeḥ śritaika-pārśvā
avanata-dṛg-avācakāsya-padmo-
pari pariguṇṭhana-mādhurī prapede Kṛṣṇa-bhāvanāmṛtam 5.26 Bhss_2.261

vīkṣyādhvani parānanda-
calad-vakṣaḥ-pa āñcalām
savayasyāṃ kundavallī
premṇā parijahāsa tām Govinda-līlāmṛtam 3.28 Bhss_2.262

mūlyānītopasaryās tri-catura-divasān proṣya sandhyāgatas te
bhartā gobhiḥ svagoṣṭhe ghaṭayitum akhilāṃ rātrim eva nyavātsīt
vakṣaḥ prodyan nakhāṅkāvali-citam adharaḥ spaṣṭa-danta-kṣato yat
tat sādhvyās te satītvaṃ samucitam adhunā vyaktam ullālasīti Govinda-līlāmṛtam 3.29 Bhss_2.263

antar-gūḍha-smitotphulla-
kiñcit-kuñcita-locanām
svasakhīṃ lalitālokya
kundavallīm athābravīt
karaka-phala-dhiyāsyāḥ kānane dhṛṣṭa-kīraḥ
stanam anuviniviṣṭaḥ pakva-bimba-bhrameṇa
adaśad adharam uccais tan-nakhāco itaṃ tad-
dhṛdayam idam amuṣyāḥ kiṃ vṛthā śaṅkase tvam Govinda-līlāmṛtam 3.30-31 Bhss_2.264-265

sakhī-vacaḥ-smārita-kṛṣṇa-saṅga-
līlocchalat-kampa-taraṅgitāṅgīm
tāṃ vīkṣya padmākaram īkṣamāṇā
jagau punaḥ kundalatā sahāsam
ānanda-kampottaralāsi mugdhe!
kiṃ bho vṛthā padmini! kundavallyāḥ
na devaras tvāṃ madhusūdano 'sau
bhrāmyan punaḥ pāsyati bhukta-muktām Govinda-līlāmṛtam 3.32-33 Bhss_2.266-267

karṇa-śarmada-san-narma-
bharma-kuṇḍala-nirmitau
karma hāṃ kundavallīṃ tāṃ
viśākhāha vicakṣaṇā
svene'nurāgaṃ param udvahantī
phullāpi mṛdvī bhramarāt sulolāt
sat-padminīyaṃ sakhi kundavallī-
bhṛṅgānujād bhī-taralā cakampe Govinda-līlāmṛtam 3.34-35 Bhss_2.268-269

athānantaram-
kvacana ca pathi nirjane kadācit
sphuṭam itaretara-vāg-vilāsa-raṅgaiḥ
yadi calati tadā kutaḥ kva yāmī-
ty api na hi vedana-gocarī-karoti Kṛṣṇa-bhāvanāmṛtam 5.27 Bhss_2.270

kṛṣṇānurāgeṇa vihasta-cittām
ānanda-rāśiṃ janayantam eva
sandarśayāmāsa pathi vrajantīṃ
nandīśvaraṃ tāṃ kila tuṅgavidyā Saṅgraha-kartuḥ Bhss_2.271

rasāla-panasārjuna-kramuka-nārikelāsanaiḥ
palāśa-va a-parka ī-khadira-bilva-jambvādibhiḥ
madhūka-girimallikā-bakula-nāga-punnāgakair
aśoka-baka-pā alī-kanaka-campakaiś campakaiḥ
tamāla-navamālikā-kanakayūthikā-yūthikā-
kuraṇ aka-lavaṅgikā-damanakātimuktādibhiḥ
api sthalasarojinī-vicakilādibhiḥ kandalī-
priyaṅgu-tulasī-mukhair api vicitra-vīrudgaṇaiḥ Ānanda-vṛndāvana-campūḥ 1.111, 113 Bhss_2.272-273

sitāsita-vilohitotpala-saroja-kahlārakai
rathāṅga-baka-sārasaiḥ kurara-haṃsa-kāraṇḍavaiḥ
virājita-taraṅgakair vimala-vāribhir vāpikā-
taḍāga-sarasī-mukhaiḥ parivṛtāni toyāśayaiḥ Ānanda-vṛndāvana-campūḥ 1.114 Bhss_2.274

hambāravair iha gavām api ballavānāṃ
kolāhalair vividha-vandi-kalāvatāṃ taiḥ
sambhrājate priyatayā vrajarāja-sūnor
govardhanād api gurur vraja-vanditād yaḥ Vilāpa-kusumāñjaliḥ 60 Bhss_2.275

sakhi! nija-purato vidūram āgā
vrajapati-sadma samīpa-varti vṛttam
tad ayi nayana-cātakābhilāṣaḥ
phalati tavāśv iti samprati pratīhi Kṛṣṇa-bhāvanāmṛtam 5.28 Bhss_2.276

iti nigadita-mātrataḥ svasakhyā
sapadi savepathu-jāḍya-viplutāṅgīm
prasabham abhidadhāra cetayantī
kim api jagāda ca tāṃ tadaiva kaundī
sumukhi! kim adhunaiva viklavābhūr
nayana-pathāmilite'pi kṛṣṇacandre
avagamam akhilaṃ satītvam āptaṃ
tava savayaḥ sada eva yat pramāṇam Kṛṣṇa-bhāvanāmṛtam 5.29-30 Bhss_2.277-278

dhṛtim iha hṛdi dhartum īśiṣe no
yad api tad apy abale! kṣaṇaṃ dadhīthāḥ
giri-yuga-bhara-dhāraṇāya yat te
giridhara eva mayādya yojanīyaḥ Kṛṣṇa-bhāvanāmṛtam 5.31 Bhss_2.279

giridhara-diśa eva śaṅkayā yā-
jani vidhurādya sakhī mahāsatīyam
parivadasi balād imām avijñe!
tad api niyokṣyasi hā punas tam asyām Kṛṣṇa-bhāvanāmṛtam 5.32 Bhss_2.280

tvayi muhur iyam arpitāryayā yat
tad ucitam eva vidhitsase'dya bhadram
svam iva sakhi! paraṃ janaṃ na viddhī-
ty uditavatī lalitā punas tayoce Kṛṣṇa-bhāvanāmṛtam 5.33 Bhss_2.281

alam alam anayā girāvidūre
kalaya puraḥ puratoraṇopakaṇṭhe
sphaṭika-ghaṭita-ratna-citritāsthā-
ny-abhinava-kuṭṭima-gaṃ hṛd-eka-kāmyam Kṛṣṇa-bhāvanāmṛtam 5.34 Bhss_2.282

sarasam uṣasi dugdha-naicikīkaḥ
saha-savayāḥ kṛta-malla-raṅga-keliḥ
avagata-bhavad-āli-yāna-vārttā-
kṣubhita-hṛdāgata eṣa bhāti paśya Kṛṣṇa-bhāvanāmṛtam 5.35 Bhss_2.283

vrajapura-lalanā-kulonmadiṣṇu-
karaṇa-paṭu-cchavi-maṇḍalopagūḍhaḥ
madhurima-dhurayaiva kiṃ tribhaṅgī-
kṛta-tanur uccala-dāma-māditālīḥ Kṛṣṇa-bhāvanāmṛtam 5.36 Bhss_2.284

śrita-mṛdutara-gaṇḍa-kuṇḍalādhyā-
pana-para-tāṇḍava-paṇḍitākṣi-yugmaḥ
pavana-dhuta-paṭāṅga-gaura-nīla-
dyuti-laharī-stimitī-kṛtākhilāśaḥ Kṛṣṇa-bhāvanāmṛtam 5.37 Bhss_2.285

priya-sakha-bhuja-śīrṣṇi rājad udyat-
karikara-nindaka-dhāma-vāma-bāhuḥ
nija-ruci-vijitābja-ghūrṇanaika-
vyasana-vaśetara-pāṇir eṣa īṣṭe Kṛṣṇa-bhāvanāmṛtam 5.38 Bhss_2.286

iti giram atha rūpa-mādhurīṃ tāṃ
yadi caṣakī-kṛta-karṇa-netra-yugmā!
apivad adara-mohatas tadā tat
prasṛmara-saurabham āśv abodhayat tām Kṛṣṇa-bhāvanāmṛtam 5.39 Bhss_2.287

pulaka-nivaha-kampa-sampad-aśru-
sruti-kalilāpi dhṛtiṃ dadhaty avādīt
sakhi! kim aparam asti vartma pādau
na mama puraś calato 'sya kiṃ karomi Kṛṣṇa-bhāvanāmṛtam 5.40 Bhss_2.288

guru-paravaśataiva doṣa-dūrī-
karaṇa-paṭus tava kiṃ bhiyā hriyā vā
sapadi savayaseti bodhyamānā
laghu laghu gantum iyeṣa sā tad agre Kṛṣṇa-bhāvanāmṛtam 5.41 Bhss_2.289

kim idam iti parasparāvaloko-
cchalita-mahāmadhurimṇi yat tayos tāḥ
svam atula-tarasi nyamajjayann ā-
laya iti varṇayituṃ na gīr apīṣṭe Kṛṣṇa-bhāvanāmṛtam 5.42 Bhss_2.290

agha-damana-cakora-candrikās tāḥ
śaśi-vadanāpi papau muhuḥ pipāsuḥ
giridhara-mudiroparīha cāta-
ky atanu-rasaṃ pravavarṣa seti citram Kṛṣṇa-bhāvanāmṛtam 5.43 Bhss_2.291

atha nija-nija mūrdhni savya-haston-
namana-kalā-kalitāvaguṇṭhanās tāḥ
avanata-nayanāñcalī-vilīḍha-
priya-caraṇābja-sudhā yayus tad agrāt Kṛṣṇa-bhāvanāmṛtam 5.44 Bhss_2.292

harir api parivṛtya tan-nitamba-
dyuti-nihitekṣaṇa-paṅkajo 'vatasthe
varatanu-tatir apy atītya tad-go-
puram avaguṇṭhanam īṣad asyati sma Kṛṣṇa-bhāvanāmṛtam 5.45 Bhss_2.293

sakhi! bhavad avaloka-jāta-harṣaṃ
sapadi sa campaka-mālayā baṭus tam
sukhinam akṛta yat tad iṅgita-jñā
bhavasi na vety uditāha sā svasakhyā
tvam asi khalu yathā tathānvamāsīr
nija-dṛśīr yatase parā vidhitsuḥ
iti dara-vikasat-smitā bhramad-bhrūs
tvaritam avāpa mahāpurāntaraṃ sā Kṛṣṇa-bhāvanāmṛtam 5.46-47 Bhss_2.294-295

sphaṭika-ghaṭita-kuḍyam īḍya-bharmoj-
jvala-pa alaṃ pavi-kīlakaṃ kavā am
maṇimaya-lalanā-dhṛta-pradīpa-
vratati-naga-dvija-rāji-rājita-dvāḥ Kṛṣṇa-bhāvanāmṛtam 5.48 Bhss_2.296

dyumaṇi-kiraṇa-dīpta-ratna-kumbha-
dhvaja-na a-keki-vṛtāgra-paura ā am
suravara-pura-nindi yatra śaṃ-daṃ
vilasati mandira-vṛndam indirāḍhyam Kṛṣṇa-bhāvanāmṛtam 5.49 Bhss_2.297

masāra-prācīraṃ marakata-gṛhaṃ hema-pa alaṃ
pravāla-stambhāli-sphaṭika-vṛti-vaidūrya-vaḍabhiḥ
mahānīlendrā aṃ vimala-kuruvindopala-mahā-
pratīhāraṃ nānākṛti jita-vimānāvali-puram Ānanda-vṛndāvana-campūḥ 1.152 Bhss_2.299

kuḍye yasya maṇi-praveka-racite śilpa-kriyā-kalpitaiḥ
pratyāsajya śukaiḥ samaṃ gṛha-śukeṣv āsādita-sthemasu
saprāṇāḥ kim amī ime kim atha vety unmīlataḥ saṃśayād-
dātuṃ dāḍima-bījakāni suciraṃ muhyanti mugdhāṅganāḥ Ānanda-vṛndāvana-campūḥ 1.153 Bhss_2.299

mukhya-prakoṣṭhe catur ālaye'syā
bhāṇḍāra-gehaṃ varuṇasya diśyam
śrī-kṛṣṇa-vāsaḥ śubha-dakṣiṇa-sthaḥ
śrī-rāma-dhāmottara-diśy udeti Vraja-rīti-cintāmaṇiḥ 2.19 Bhss_2.300

prācyāṃ gṛhaṃ tādṛśam eva yatra
prācyāṃ sa yasyānyatara-prakoṣṭhe
svaputra-bhadrāya nijeṣṭadevaṃ
nārāyaṇaṃ sevate eva nandaḥ Vraja-rīti-cintāmaṇiḥ 2.20 Bhss_2.301

koṣālayasyānvita-dakṣiṇāṃśe
kṛṣṇasya dhāmnaḥ śubha-paścime'sti
yā pākaśālā-dvaya-madhya eva
viśrāma-dhāmānuru rādhikāyāḥ Vraja-rīti-cintāmaṇiḥ 2.21 Bhss_2.302

kṛṣṇasya dhāmno 'nvita dakṣiṇāṃśe
pākālayasyāpi virājamānaḥ
ārāma āste sarasī ca yatra
raho manojñaṃ bahu-geha-vedi Vraja-rīti-cintāmaṇiḥ 2.22 Bhss_2.303

atha samupaseduṣīṃ sakhībhir hari-
jananī nija-veśma bhāsayantīm
amanuta bhuvana-trayaika-lakṣmīm
uditavatīṃ muditā'rka-mitra-putrīm Kṛṣṇa-bhāvanāmṛtam 5.52 Bhss_2.304

tatrāgatāṃ caraṇayoḥ praṇatāṃ svadorbhyām
utthāpya tāṃ hṛdi nidhāya mukunda-mātā
āghrāya mūrdhni muditā jananī parārdhā
snigdhā cucumba mukham aśru-mukhī tato 'syāḥ Govinda-līlāmṛtam 3.37 Bhss_2.305

pratyekam āliṅgya ca tad-vayasyāḥ
papraccha sā'vyāhata-bhavyam asyāḥ
vyagrā sutasyāśana-sādhane drāk
sasneham etāḥ punar āvabhāṣe Govinda-līlāmṛtam 3.38 Bhss_2.306

na sutāsi kīrtidāyāḥ
kintu mamaiveti tathyam ākhyāmi
prāṇimi vīkṣya mukhaṃ te
kṛṣṇasyeveti kiṃ trapase? Ujjvala-nīlamaṇiḥ 4.45 Bhss_2.307

madhura-mṛdula-modakādi kiñcit
samam upaveśya sakhī-janair balāt tām
druta-hṛdayā dhaniṣṭhayāśayitvā
bhṛśam upalālya nināya pākaśālām Kṛṣṇa-bhāvanāmṛtam 5.55 Bhss_2.308

vividha-madhura-bhakṣyotpādane labdha-varṇā
vraja-bhuvi kila yūyaṃ viśrutā miṣṭa-hastāḥ
tad iha kuruta putryaḥ! sādhu bhakṣyāṇi yatnād
dara-rucir api vatsaḥ saspṛhaṃ me yathātti Govinda-līlāmṛtam 3.39 Bhss_2.309

upalāvaṇikaṃ tv ekāḥ
kāścit kuruta dādhikam
sārpiṣkam aparā yūyaṃ
vatsāḥ śārkarikaṃ parāḥ Govinda-līlāmṛtam 3.40 Bhss_2.310

sarasa-rasavatī-satprakriyā-paṇḍitāsi
tvam iha rasavatīṃ me yāhi rādhe! prayatnāt
janani! bala-jananyādhiṣṭhitāṃ miṣṭam annaṃ
racaya saha tayaiva vyañjanāny uttamāni Govinda-līlāmṛtam 3.41 Bhss_2.311

va akam amṛta-keliṃ sādhayātiprayatnāt
sarasa-masṛṇam anyaṃ putri! karpūra-kelim
madhuram amṛta-koṭer yatra kṛṣṇaḥ satṛṣṇas
trijagati na hi kaścit tvām ṛte yasya vettā Govinda-līlāmṛtam 3.42 Bhss_2.312

yasyām uccair lālasāḍhyaḥ suto me
tāṃ pīyūṣa-granthi-pālīṃ ca kṛtvā
karpūrailādy-anvita-pānake tvaṃ
yatnād vatse! dhehi pañcāmṛtākhye Govinda-līlāmṛtam 3.43 Bhss_2.313

tvaṃ vidhehi lalite'mba! rasālāṃ
tvaṃ ca ṣāḍavam ihāśu viśākhe!
tvaṃ ca bhoḥ śikhariṇīṃ śaśilekhe
putri campakalate! mathitaṃ tvam Govinda-līlāmṛtam 3.44 Bhss_2.314

āmikṣāṃ tvaṃ putri! saṃsādhya tasyās
tat-tad-dravyair yoga-pāka-prabhedaiḥ
tat-tad-bhedān tuṅgavidye! vidhehi
tvaṃ matsyaṇḍī-pānakāny amba! citre! Govinda-līlāmṛtam 3.45 Bhss_2.315

tvaṃ khaṇḍa-maṇḍāni ca raṅgadevi!
tvaṃ kṣīra-sārān vividhān sudevi!
vāsanti! śubhrā mṛdu-phenikās tvaṃ
tvaṃ maṅgale! kuṇḍalikāṃ vidhehi Govinda-līlāmṛtam 3.46 Bhss_2.316

kādambari! tvaṃ kuru candra-kāntīs
tvaṃ lāsike! taṇḍula-cūrṇa-piṇḍīḥ
tvaṃ śaṣkulīḥ kaumudi! bhūri-bhedās
tvam indu-piṇḍāni madālase'mba! Govinda-līlāmṛtam 3.47 Bhss_2.317

śaśimukhi! va akāni tvaṃ vidhehi prayatnād
dadhi-va aka-mukhāni prājya-mādhurya-bhāñji
praṇaya sumukhi! ramyāḥ śarkarā-pa ikās tvaṃ
maṇimati! bahu-bhedāṃs tvaṃ ca piṣṭānna-pūpān Govinda-līlāmṛtam 3.48 Bhss_2.318

vidhatsva bhoḥ kāñcanavalli! vatse!
godhūma-cūrṇodbhava-laḍḍukāni
manoharākhyāni manorame! tvaṃ
tvaṃ mauktikākhyāni ca ratnamāle! Govinda-līlāmṛtam 3.49 Bhss_2.319

subhṛṣṭa-nistuṣa-tilair
modakān kuru mādhavi!
tathā tila-kadambākhyāḥ
satilāḥ khaṇḍa-pa ikāḥ Govinda-līlāmṛtam 3.50 Bhss_2.320

lājān dhānāṃś ca saṃbhṛṣṭān
pṛthukān ghṛta-bharjitān
kṛtvā vindhye! sitā-kvāthaiḥ
samudgān kuru modakān Govinda-līlāmṛtam 3.51 Bhss_2.321

rambhe! karambhaṃ kuru śātakumbha-
kuṇḍyāṃ surambhā-phala-śarkarādyaiḥ
niṣpīḍya pakvāmra-rasaṃ manojñe!
sitā-ghana-kṣīra-yutaṃ vidhehi Govinda-līlāmṛtam 3.52 Bhss_2.322

utthāpitaṃ yat tu mayā mathitvā
prātaḥ sugandhā-payaso dadhīni
tad iṣṭa-gandhaṃ navanīta-piṇḍaṃ
haiyaṅgavīnaṃ kuru bhoḥ kilimbe Govinda-līlāmṛtam 3.53 Bhss_2.323

svayaṃ dugdhvā vrajendreṇa
prahitaṃ dhavalā-payaḥ
pānārtham ambike mandaṃ
tvaṃ śṛtaṃ kuru vatsayoḥ Govinda-līlāmṛtam 3.54 Bhss_2.324

ṛjīṣa-darvī-nivahaiḥ parītāṃ
mṛd-dāru-kuṇḍy-ādika-bhājanaiś ca
cullī-cayāḍhyāṃ mama sikta-liptāṃ
tad-dugdha-śālāṃ vrajatāśu bālāḥ Govinda-līlāmṛtam 3.55 Bhss_2.325

nānopakaraṇāni tvaṃ
tāni tāni dhaniṣṭhike!
niṣkāsya tat-tad-bhāṇḍebhyaḥ
pātreṣv ādhāya dāpaya Govinda-līlāmṛtam 3.56 Bhss_2.326

tat-tat-padārthāṃs tvaritaṃ tulasyā
sahānayā raṅgaṇamālike tvam
ānīya koṣālayato 'smadīyād
dāsī-gaṇair dāpaya tatra tatra Govinda-līlāmṛtam 3.57 Bhss_2.327

āmrātakāmra-phalapūra-karīra-dhātrī-
limpāka-koli-rucakādi-phalāni kāmam
taile ciraṃ salavaṇe kila sandhitāni
mūlāny athārdraka-mukhāni ca rocakāni
matsyaṇḍikā-rasa-ciroṣita-pakva-ciñcā-
dhātrī-rasāla-badarī-śakalāni tadvat
niṣkāsya bhos tvam iha manthanikā-kulebhyaḥ
kṛtvānayendumukhi! kāñcana-bhājaneṣu Govinda-līlāmṛtam 3.58-59 Bhss_2.328-329

śande śubhe bharaṇi pīvari miṣṭa-haste
cullīcayopari-dhṛtātula-manthanīṣu
dugdhāni bhārika-gaṇopahṛtāni goṣṭhād
vatsāḥ! śanaiḥ śrapayatāśu nidhāya yūyam Govinda-līlāmṛtam 3.60 Bhss_2.330

kānta-bhuktāvaśiṣṭaṃ saṃ-
bhujya tu jāta-śarmikām
āyātāṃ sva-samīpe tāṃ
rādhām āha salālanam
sarasija-mukhi! kīrtidaikakīrte!
pacana-kalā-caturā kṛtāsi dhātrā
tad ayi rasavatīṃ praviśya pākaṃ
kuru lalitādi-sakhī-kṛteti kṛtyam Kṛṣṇa-bhāvanāmṛtam 5.56 Bhss_2.331-332

śaśi-mukhi! śaradāṃ śataṃ jayaivaṃ
sukhaya manonayane mamety uditvā
anayata sumanoharās tad-ālīḥ
śam atula-vatsalatā-latā natāḥ sā Bhss_2.333

goṣṭheśvarīṃ samabhivādya viśeṣa-namrā
tat-pāṇi-padma-dhṛta-pāṇir atīva kamrā
āsādya rāma-jananīṃ praṇanāma yātām
adhyakṣatāṃ pacana-karmaṇi sābhijātā Kṛṣṇāhnika-kaumudī 2.84 Bhss_2.334

kailāsa-śailaka-nibhaṃ dadhatī sva-kāntyā
nīlāṃśukā praṇayinī hi sadātra rādhā
ehīti doḥ-prasaraṇena muhur vadantī
śiśleṣa tāṃ samukha-cumbam asau hasantī Bhss_2.335

tābhyāṃ mahānasam upetya ca pāka-śālā-
pālīḥ smitena mṛdunā vacasā ca bālā
sammānya mānya-caritā mumude mitāni
pāka-kriyopakaraṇāni vilokya tāni Kṛṣṇāhnika-kaumudī 2.85 Bhss_2.336

kuṣmāṇḍakālu-kacu-mānaka-kanda-tumbī-
vārttāku-mūlaka-paṭola-phalāni śimbī
ḍiṇḍīśa-vāraṇa-buṣāma-phalāny anīcā-
rambhā-viśeṣa-nava-garbha-navīna-mocāḥ
vāstūka-māriṣa-paṭola-śikhāḥ kalāya-
vallī-śikhāś caṇakāgra-śikhāḥ pradhāya
tumbī-śikhāś ca mṛdulāḥ saha-podikāgrāṇy
ālokya saikṣata sakhīḥ sarasāḥ samagrāḥ Kṛṣṇāhnika-kaumudī 2.86-87 Bhss_2.337-338

yad yena yena vidhinā ruciratvam etya
yad vyañjane yad upayujyata ity avetya
tābhir mahānasa-carībhir amūni tāni
tat-tat-prakāram atha kuṭṭita-karttitāni Kṛṣṇāhnika-kaumudī 2.88 Bhss_2.339

elā-lavaṅga-maricārdraka-jāty-ajājī-
jātīphala-tvaca-sulāṅgali-sasya-rājīḥ
siddhārtha-taṇḍula-niśā dalitāṃś ca māṣān
kecij janāḥ pipiṣur abja-dṛśām aśeṣān Kṛṣṇāhnika-kaumudī 2.89 Bhss_2.340

piṣṭvā suvarṇa-puṭikāsu śubha-prabhāvair
ācchāditāsv anucarī-ghaṭayā śarāvaiḥ
susthāpitāni vasanopari pāka-līlā-
rambhe cakāra hṛdayaṃ niravadya-śīlā Kṛṣṇāhnika-kaumudī 2.90 Bhss_2.341

āvaśyakābharaṇa-veśa-lasat-pratīkā
dhautāṅghri-pāṇi-kamalā saha-rohiṇīkā
babhrāja sā vara-mahānasa-vedikāyāṃ
śraddhāya kautukavatī pacana-kriyāyām Kṛṣṇāhnika-kaumudī 2.91 Bhss_2.342

dīptāsu rāma-jananīṅgitato 'nalena
cullīṣu cārutara-dāru-samujjvalena
ārūruhann akhila-locana-citta-jaitrīs
tās tāmra-rīti-rajatācita-pāka-pātrīḥ Kṛṣṇāhnika-kaumudī 2.92 Bhss_2.343

jajjvāla sa svayam aphut-kṛti-vīta-dhūmam
agniḥ svayaṃ jalam abhūd anabhūma-bhūma
yad yatra yatra lavaṇaṃ ca tathā pramāṇaṃ
tat tatra tat kara-tale'kuruta pramāṇam Kṛṣṇāhnika-kaumudī 2.93 Bhss_2.344

aguru-sarala-devadāru-dāru-
jvalana-pariśrita-cullikā-cayāgre
nihita-vividha-pātra-rāji-rājad-
bahuvidha-temana-sādhu-sādhanārtham Kṛṣṇa-bhāvanāmṛtam 5.63 Bhss_2.345

jvalana-kalana-pātra-dhāraṇonna-
ty-avanati-mūrchana-darvi-cālanādyaiḥ
trivali-kuca-bhujāṃsa-kampa-celoc-
calana-vaśād udapādi yas tadā'syāḥ
madhurima-bharam acyutaḥ svasaudha-
sphurita-gavākṣa-dhṛtekṣaṇaḥ pibaṃs tam
madana-madam udañcitaṃ vivṛṇvan
kim api jagāda paṭur baṭuṃ miṣeṇa Kṛṣṇa-bhāvanāmṛtam 5.64-65 Bhss_2.346-347

prahitya taṃ sātha mahānasaṃ gatā
kiṃ kiṃ tvayā sādhitam etayā saha
sarvaṃ tad etan mama temanādikaṃ
saṃdarśayety āha balasya mātaram Govinda-līlāmṛtam 3.84 Bhss_2.348

tām āha sammārjita-vedikāntare
navīna-mṛd-bhājana-paṅkti sambhṛtam
sā darśayantī kṛta-temanādikaṃ
rādhāṃ praśaṃsanty atha tāṃ ca rohiṇī Govinda-līlāmṛtam 3.85 Bhss_2.349

sumadhuraṃ śaśito 'pi susaṃskṛtaṃ
nipuṇayā pacane mṛdu rādhayā
pravara-manthanikāsu susambhṛtaṃ
sumukhi! paśya puraḥ sakhi! pāyasam Govinda-līlāmṛtam 3.86 Bhss_2.350

bala-puṣṭi-karaṃ hṛdyaṃ
madhuraṃ mṛdulaṃ sati!
manthanī-sambhṛtaṃ paśya
saṃyāvam anayā kṛtam Govinda-līlāmṛtam 3.87 Bhss_2.351

rambhā-sīrī-kṣīrasāraiḥ
śaṣkulīr vividhāḥ sakhi!
paśya piṣṭa-vikāraṃś ca
nānā-bhedān susaṃskṛtān Govinda-līlāmṛtam 3.88 Bhss_2.352

pīyūṣagranthi-karpūra-
kelikāmṛtakelikāḥ
anayā saṃskṛtāḥ paśya
yad vidhir me na gocaraḥ Govinda-līlāmṛtam 3.89 Bhss_2.353

kevalo mathita-klinno
maudgo 'yaṃ vaṭako dvidhā
sitā-lavaṇa-saṃyogān
māṣasyāpi catur-vidhaḥ Govinda-līlāmṛtam 3.90 Bhss_2.354

ciñcāmrātaka-cukrāmrais
tat tad dravyādi-yogataḥ
īṣan-madhura-gāḍhādi-
bhedād amlo dviṣaḍ-vidhaḥ Govinda-līlāmṛtam 3.91 Bhss_2.355

baddha-rambhā-navya-garbha-
tan-navya-mukulāṃśayoḥ
māna-kandāmbu-kacvīnāṃ
mukhāṃśasyālukasya ca
kuṣmāṇḍa-ḍiṇḍiśāṇāṃ ca
cakrābha-khaṇḍa-jālakam
caṇaka-kṣoda-paṅkāktaṃ
ghṛta-bhṛṣṭaṃ pṛthak pṛthak Govinda-līlāmṛtam 3.92-93 Bhss_2.356-357

caṇaka-kṣoda-va akān-
yājya-bhṛṣṭāni kevalam
aparāny amla-sat-takra-
kvātha-klinnāni lokaya Govinda-līlāmṛtam 3.94 Bhss_2.358

caṇaka-kṣoda-piṇḍānāṃ
svinnānāṃ kvathitāmbhasi
khaṇḍāni dravya-pākādi-
bhedān nānā-vidhāni ca Govinda-līlāmṛtam 3.95 Bhss_2.359

vaṭikā phala-mūlānāṃ
pṛthak saṃyoga-bhedataḥ
trijāta-maricādyais tu
prakārān bahudhā-kṛtān Govinda-līlāmṛtam 3.96 Bhss_2.360

karkāru-jyotsnikālābu-
phalāny āli pṛthak pṛthak
rājikā-dadhi-yogena
saṃskṛtāny anayā śubhe Govinda-līlāmṛtam 3.97 Bhss_2.361

vatsepsita-prasūnāni
ghṛta-bhṛṣṭāni kevalam
ghṛta-bhṛṣṭā dadhi-klinnāḥ
kalikāḥ kovidārajāḥ Govinda-līlāmṛtam 3.98 Bhss_2.362

ghṛta-bhṛṣṭā dadhi-klinnāḥ
prasūna-vaṭikā dvidhā
paṭolasya phalāny ājya-
bhṛṣṭāni ruci-dāny alam Govinda-līlāmṛtam 3.99 Bhss_2.363

vṛddha-kuṣmāṇḍa-vaṭikāḥ
kacvī-mānālu-kandakaiḥ
tikta-lālita-cūrṇāḍhyāś
cavikāḍhyāḥ parāḥ kṛtāḥ Govinda-līlāmṛtam 3.100 Bhss_2.364

sitailā-maricair yogād
dugdha-tumbī-kṛtānayā
tad-yogād aparaṃ miṣṭaṃ
kṣīra-kuṣmāṇḍa-nāmakam Govinda-līlāmṛtam 3.101 Bhss_2.365

dadhi-śūraṇakaṃ miṣṭaṃ
dhātrī-śūraṇakaṃ param
dadhnaikaṃ bharjitaṃ cānyaṃ
kāravilva-phalaṃ dvidhā Govinda-līlāmṛtam 3.102 Bhss_2.366

mṛdu-rambhā-garbha-khaṇḍa-
vṛddha-kuṣmāṇḍa-khaṇḍayoḥ
sitā-dadhi-yutaḥ pāko
madhurāmlaḥ suśītalaḥ Govinda-līlāmṛtam 3.103 Bhss_2.367

nālīta-methī-śatapuṣpikā-miśī-
paṭola-vāstūka-vitunna-māriṣāḥ
prakāra-saṃyoga-vibhedato 'nayā
śākāḥ sudhā-garva-hṛtaḥ susaṃskṛtāḥ Govinda-līlāmṛtam 3.104 Bhss_2.368

kalambī pakva-ciñcāyā
rasa-pakvā ruci-pradā
kṛṣṇa-nālīta-śāko 'yam
āmāmra-phala-yuk śubhaḥ Govinda-līlāmṛtam 3.105 Bhss_2.369

mayuṣṭhakasya mudgasya
māṣasyāpy adhunā mayā
trividho 'yaṃ sudhākūpa-
nibhaḥ sūpo vipācyate Govinda-līlāmṛtam 3.106 Bhss_2.370

paṅkaiḥ sumana-cūrṇānāṃ
dāsībhir bhṛśa-marditaiḥ
pūrṇendu-maṇḍalākārāḥ
kriyante ro ikā mayā Govinda-līlāmṛtam 3.107 Bhss_2.371

kṛtāni kriyamāṇāni
kartavyāni tu kānicit
ity anna-vyañjanāni tvaṃ
saṃsiddhāni pratīhi nau Govinda-līlāmṛtam 3.109 Bhss_2.372

saurabhya-sadvarṇa-manoharaṃ tat
sā vīkṣya sarvaṃ muditā babhūva
jijñāsamānām atha tad-vidhānaṃ
tāṃ rohiṇī vismaya-pūrvam āha
sāmagrī saiva sāmānyā
pākasya prakriyāpy asau
kintv apūrva-guṇe hetur
gāndharvā-hasta-sauṣṭhavam Govinda-līlāmṛtam 3.110-111 Bhss_2.373-374

sā tāṃ rādhām anna-saṃskāra-saktāṃ
prasvidyantīṃ lajjayā namra-vaktrām
dṛṣṭvā rājñī sneha-viklinna-cittā
dāsīm asyā vījanāyādideśa Govinda-līlāmṛtam 3.112 Bhss_2.375

atha tasyāḥ pariveśana-kauśalam āha-
vyāptāyāṃ vasanena bhojana-bhuvi śrī-ratna-pīṭhāgratas
tat-tad-vyañjana-ratna-ratna-puṭikā-paṅktiḥ krameṇābhitaḥ
miṣṭābhīṣṭa-supiṣṭakaugha-puṭikā-paṅktis tu tāsāṃ bahiḥ
samyag bhavya-sugavya-hema-puṭikā-paṅktiś ca tāsāṃ bahiḥ
ity evaṃ kramato 'rdha-maṇḍalatayā paṅkti-krameṇādbhute
svālībhiḥ puru-cāru-citra-racanād vaividhya āpādite
anyonyāvyatiṣakta-sūkṣma-surabhi-ślakṣṇair ghṛtācyotanair
madhye hemamayī vyadhāyi rucirā pātrī śubhair odanaiḥ Kṛṣṇāhnika-kaumudī 3.1-2 Bhss_2.376-377

sauvarṇīṃ tala-pātrikāṃ ghṛta-pu ī-limpāka-khaṇḍādibhiḥ
sandhānārdra-rasāla-khaṇḍa-sahitaiḥ satkāsamardādibhiḥ
yuktāṃ dakṣiṇato nidhāya nika e tasyāś ca bhṛṅgārakān
karpūreṇa suvāsitena payasā pūrṇān vyadhāt kānakān Kṛṣṇāhnika-kaumudī 3.3 Bhss_2.378

tasyāḥ pāka-sukauśalaṃ bahu-vidhaṃ dṛṣṭvā vrajeśa-priyā
tāsāṃ tatpariveṣa-citra-racanāṃ cātisphurad-vismayā
ānetuṃ prajighāya vatsala-manāḥ kṛṣṇaṃ ca rāmaṃ ca sā
dhātreyīm atha tau samīyatur atiśraddhā-vaśād añjasā Kṛṣṇāhnika-kaumudī 3.4 Bhss_2.379

natvā mātaram ājñayā saha-balas tasyāḥ samullāsanaḥ
premṇā bālaka-dāsikā-kṛta-padāmbhoja-dvayī-dhāvanaḥ
ācamyopaviveśa sammukhatayā cārv-annapātrī-puraḥ
sarvaṃ tat-tad-avekṣya vismita-manā babhrāja pītāmbaraḥ Kṛṣṇāhnika-kaumudī 3.5 Bhss_2.380

śrīdāma-subalau vāme
puro 'sya madhumaṅgalaḥ
dakṣiṇe śrī-balaś cānye
paritaḥ samupāviśan Govinda-līlāmṛtam 4.22 Bhss_2.381

mātṛbhyāṃ krama-darśitena hi pathā bhoktuṃ samārabdhavān
yad yad bhoktum upakramaṃ sma kurute tyaktuṃ na tat soḍhavān
bhoktuṃ tat tad aśeṣam apy abhilaṣan sāmarthyavāṃś ca svayaṃ
kiñcit kiñcid abhukta vīkṣaka-bhiyā durvāda-bhītyāpy ayam Kṛṣṇāhnika-kaumudī 3.7 Bhss_2.382

vyākhyādbhiḥ saha-bhojibhiḥ saha-balaiḥ pākasya tat-kauśalaṃ
svāduṅkāram adann avāg api hṛdā so 'pi praśaṃsann alam
ādau pāyasam āśa kiñcid apara-prācurya-paryāptatāṃ
vīkṣya vyañjana-ratna-yatna-gaminā lobhena bhūmnā citām Kṛṣṇāhnika-kaumudī 3.8 Bhss_2.383

śākādi-kramato 'bhitoṣa-vaśataḥ sarvāṇi sad-vyañjanā-
ny ādan mātṛ-mude bhaved api yathā paktrī-manorañjanā
tān sarvān saha-bhojinaḥ sarasayā vācā hasan hāsayan
bhuñjadhvaṃ na parityajeta kim apīty ekāntam āhlādayan Kṛṣṇāhnika-kaumudī 3.9 Bhss_2.384

sva-sva-saṃskṛta-miṣṭānnaṃ
prātar-āśopayogi yat
upajahrus tayāhūtā
mātre gopyo mudānvitāḥ Govinda-līlāmṛtam 4.24 Bhss_2.385

śrī-rādhayā yatnata eva gehād
ānīta-khaṇḍodbhava-laḍḍukāni
gaṅgā-jalākhyāny atha raṅgadevī
tad-iṅgitenopajahāra mātre Govinda-līlāmṛtam 4.25 Bhss_2.386

tāni mātā balādibhyo
vibhajya snehato dadau
prakīrṇa-svarṇa-pātreṣu
vinidhāya pṛthak pṛthak Govinda-līlāmṛtam 4.26 Bhss_2.387

āsvādayantaṃ ghṛta-pakvam annaṃ
sunarmabhis tān api hāsayantam
ālokayantaṃ nayanāñcalena
rādhānanaṃ taṃ dadṛśur mudālyaḥ Govinda-līlāmṛtam 4.27 Bhss_2.388

ado bhadram idaṃ miṣṭam
etat snigdhaṃ sucāru tat
tarjanyā darśayanty ambā
bhuṅkṣva vatsety abhāṣata Govinda-līlāmṛtam 4.28 Bhss_2.389

yad yad iṣṭaṃ bhaved yasya
jñātvā jñātvā hasan hariḥ
tasmai tasmai dadau tat tat
svapātrāt prakṣipan muhuḥ Govinda-līlāmṛtam 4.29 Bhss_2.390

vīkṣya yatnānvitām ambāṃ
mandam aśnantam acyutam
parihāsa-paṭus tasmin
vrajeśām avadad baṭuḥ
ayaṃ ced bhūri nātty amba!
dehi me sarvam admy asau
mayaivāliṅgitaḥ puṣṭo
bhavitā bhūri-bhojinā
nāsya manda-ruceḥ śaktir
ghṛta-pakvānna-bhojane
tad asmai laghu-rāddhānnaṃ
vyañjanāny amba! dāpaya Govinda-līlāmṛtam 4.30-32 Bhss_2.391-393

atha kṛṣṇaḥ svapātrastha-
pakvānnāñjalibhir hasan
pañca-ṣaiḥ pūrayāmāsa
bhuṅkṣveti baṭu-bhājanam Govinda-līlāmṛtam 4.33 Bhss_2.394

tato vāma-kaphoṇiṃ svaṃ
vādayan vāma-pārśvake
samyag bhoktuṃ kṛtārambhaḥ
prahṛṣṭo baṭur āha tam
vayasya! paśya bhakṣye'ham
ity aśnan kavala-dvayam
mātar me dadhi dehīti
prāhiṇot tāṃ tadāhṛtau Govinda-līlāmṛtam 4.34-35 Bhss_2.395-396

gopāḥ paśyata nṛtyatīha capalaḥ pakvānna-labdhāśayā
kīśeśo dadhi-lampa o 'yam iti tān kṛtvonmukhāṃs tad-diśi
teṣāṃ bhojana-bhājaneṣu śanakair nikṣipya bhakṣyaṃ nijaṃ
sarvaṃ bhuktam idaṃ mayeti sa punar garvāyamāno 'vadat Govinda-līlāmṛtam 4.36 Bhss_2.397

tathāgatāṃ tāṃ dadhi-pātra-hastām
uvāca paśyāmba! vinaiva dadhnā
mayopabhuktaṃ drutam eva sarvaṃ
tat pāyasaṃ dāpaya bhūri mahyam Govinda-līlāmṛtam 4.37 Bhss_2.398

haimeṣu pātreṣu nidhāya rādhayā
navīna-rambhā-dala-manda-mārutaiḥ
śītīkṛtaṃ sve pariveśitaṃ kare
tebhyo dadau pāyasam āśu rohiṇī Govinda-līlāmṛtam 4.38 Bhss_2.399

ānīyānīya gāndharvā-
dattāni vyañjanāni sā
śākādīny amla-śeṣāṇi
tebhyo 'dāt kramaśaḥ śanaiḥ Govinda-līlāmṛtam 4.40 Bhss_2.400

rambhodarastha-cchada-varṇa-lāghavāḥ
saṃmṛṣṭa-godhūma-sucūrṇa-ro ikāḥ
ghṛtābhiṣiktāḥ pariveśitās tayā
tebhyo 'nya-pātreṣu nidhāya sā dadau Govinda-līlāmṛtam 4.41 Bhss_2.401

pūrvaṃ pakvānnam uddiśyā-
dhunā tv annādikaṃ ca yā
baṭoḥ suparihāsoktir
nātra syāt punar uktatā Bhss_2.402

kṛṣṇaḥ satṛṣṇo naivātra
balaḥ kavala-mātra-bhuk
śrīdāmā nāma mandāśī
subalo 'su-balojjhitaḥ Kṛṣṇa-bhāvanāmṛtam 6.45 Bhss_2.403

kvaiṣāṃ bhakṣyaikatānatva-
rāhityam avidagdhatā
kvaitad annaṃ sudhā-nindi
svayaṃ lakṣmyaiva sādhitam Kṛṣṇa-bhāvanāmṛtam 6.46 Bhss_2.404

kāvyaṃ viphalatāṃ kiṃ na
yāti sat-kavi-nirmitam?
yatra goṣṭhyāṃ tad-āsvāda-
lolupatvaṃ na vartate Kṛṣṇa-bhāvanāmṛtam 6.47 Bhss_2.405

catur-varga-phalam mūrtaṃ
etad-annaṃ catur-vidham
ahaṃ kevalam eko 'sya
pātram ity avadad baṭuḥ Kṛṣṇa-bhāvanāmṛtam 6.48 Bhss_2.406

śrīdāmovāca piṇḍībhiḥ
piciṇḍaṃ pūraya drutam
yad eva tava sarvasvaṃ
yad arthaṃ baṭutām adhāḥ Kṛṣṇa-bhāvanāmṛtam 6.49 Bhss_2.407

baṭur ākhyad are mūrkha!
gopas tvaṃ kiṃ nu vetsyasi?
rasāsvādaṃ svadharmārthaṃ
gā roddhum aṭavīm aṭa Kṛṣṇa-bhāvanāmṛtam 6.50 Bhss_2.408

paśyaiṣo 'ham anūcāno
vipro yair man-mukhe hutam!
tair iṣṭaḥ sarva-yajñena
bhagavān eva kevalam Kṛṣṇa-bhāvanāmṛtam 6.51 Bhss_2.409

śrīdāmoce śruti-smṛtyor
vartmāpi śata-janmasu
tvayā paricitaṃ naiva
vipratve sūtram eva te Kṛṣṇa-bhāvanāmṛtam 6.52 Bhss_2.410

kṛṣṇaḥ prāha baṭor asti
rasa-śāstre'nuśīlanam
vyañjanāneka-tātparya-
lakṣaṇābhijñatā yataḥ Kṛṣṇa-bhāvanāmṛtam 6.53 Bhss_2.411

baṭur āha ṣaḍ evātra
rasā na tv aṣṭa man-mate
ṣoḍhaiva nyāyya āsvādo
yat ṣaḍ evendriyāṇi naḥ Kṛṣṇa-bhāvanāmṛtam 6.54 Bhss_2.412

rasā hy aṣṭāv iti prāhur
ye te'pi vyañjanāśritāḥ
vyañjanābhijñatā-leśo 'py
eṣāṃ kintu na vidyate Kṛṣṇa-bhāvanāmṛtam 6.56 Bhss_2.413

vihāya śāka-sūpādīn
vihāyas te dhayanti yat
tan nīraṃ prakaṭaṃ hitvā
dhāvanty eva marīcikām Kṛṣṇa-bhāvanāmṛtam 6.57 Bhss_2.414

kāraṇaṃ rasa-niṣpattau
carvaṇeneti taj jaguḥ
carvan tu paricoṣyanti
na pitur janma-koṭibhiḥ Kṛṣṇa-bhāvanāmṛtam 6.58 Bhss_2.415

rāmaḥ prāha rasāsvāde
ke'nubhāvā bhavan-mate
ke vā sañcāriṇaḥ ko vā
sthāyī sa svādyate katham Kṛṣṇa-bhāvanāmṛtam 6.59 Bhss_2.416

baṭur ūce yad aprāptyā
pūrvam evāśru me bhavet
prāptyā tu vyañjanasyāsya
pulakāsya-prasannate Kṛṣṇa-bhāvanāmṛtam 6.60 Bhss_2.417

varṇasya snigdhatā-tṛptyā
vaivarṇyaṃ tac ca paśya me
bhuñjāna eva yad vacmi
svaro me tena bhidyate Kṛṣṇa-bhāvanāmṛtam 6.61 Bhss_2.418

stambho me bhūri miṣṭānna-
bhojanāśakti-duḥkha-jaḥ
prasvedaḥ prakaṭo 'nte tu
pralayo bahu-bhakṣaṇāt Kṛṣṇa-bhāvanāmṛtam 6.62 Bhss_2.419

ālasya-cintā-svāpādyāḥ
spaṣṭāḥ sañcāriṇo 'tra naḥ
svādyatvenaika evāpi
sthāyī tu vividhābhidhaḥ Kṛṣṇa-bhāvanāmṛtam 6.63 Bhss_2.420

ājyābhyaktāni bhaktāni
manye kāñcana-vāriṇā
snapitānīva saurabhyaṃ
yeṣāṃ saulabhyam abhyagāt
godanta-kṛtta-ghāsādi-
ghrāyiṇyāṃ gopa-saṃsadi
kṛta-puṇyasya me bhūri-
bhoga-bhājaḥ prasaṅgataḥ Kṛṣṇa-bhāvanāmṛtam 6.70-71 Bhss_2.421-422

vane viprās tapasyanti
patra-mūla-phalāśanāḥ
baṭos te nādhikāro 'sti
bhoge yāhi tapaś cara Kṛṣṇa-bhāvanāmṛtam 6.72 Bhss_2.423

satyaṃ bho yaiḥ purā taptaṃ
patra-mūla-phalādibhiḥ
pariṇamya januṣy atra
vyañjanatvena tair mama
bhauma-svarga-juṣaḥ sādhu
pratyakṣī-bhūyate'nvaham
iti jānīta-bhogo 'yam
atapta-tapasaḥ kutaḥ Kṛṣṇa-bhāvanāmṛtam 6.73-74 Bhss_2.424-425

evaṃ cet prathamaṃ prāptum
arhanty ete valīmukhāḥ
vāg-vyaya-śramiṇo 'trāpi
januṣy ete tapasvinaḥ Kṛṣṇa-bhāvanāmṛtam 6.79 Bhss_2.426

śītoṣṇa-vāta-sahanāḥ
patra-puṣpa-phalāśanāḥ
jāti-smarāḥ kathaṃ na syuḥ
ko 'mīṣāṃ vetti vijñatām Kṛṣṇa-bhāvanāmṛtam 6.80 Bhss_2.427

kṛṣṇaḥ prāha sakhe! viprā
brahmopāsana-tatparāḥ
kīśāḥ kukṣimbharā eṣāṃ
dvayeṣāṃ mahad-antaram Kṛṣṇa-bhāvanāmṛtam 6.81 Bhss_2.428

asya kīśasya cāvaimi
na kim apy antaraṃ hare!
naratvaṃ vānaratvaṃ vā-
nayor bhede na kāraṇam Kṛṣṇa-bhāvanāmṛtam 6.82 Bhss_2.429

kiṃ ca khyāpayatā tena
loke'pūrvāṃ svavijnatāṃ
bṛhattvād bṛṃhaṇatvāc ca
svakukṣir brahma manyate Kṛṣṇa-bhāvanāmṛtam 6.83 Bhss_2.430

atas triṣavaṇaṃ tasya
dhyāyatā pūrti-sādhanam
sa evopāsyate'nena
naiṣṭhika-brahmacāriṇā Kṛṣṇa-bhāvanāmṛtam 6.84 Bhss_2.431

kadācid bhūri-pakkānna-
grasanāveśa-saṃbhramaiḥ
kīśāyitaṃ syāt pāṇibhyāṃ
bhuñjānasyāsya lāghavaiḥ Kṛṣṇa-bhāvanāmṛtam 6.85 Bhss_2.432

ity uktvājīhasat sarvān
subalas tān baṭuḥ sa tu
hasan bhuñjāna evoccaiḥ
kāśaiḥ śoṇa-mukho 'bhavat Kṛṣṇa-bhāvanāmṛtam 6.86 Bhss_2.433

goṣṭheśāha baṭo! tiṣṭha
kṣaṇaṃ mā bhuṅkṣva mā hasa!
sthairyam āpnuhi mā jalpa
mainaṃ hāsayatārbhakāḥ Kṛṣṇa-bhāvanāmṛtam 6.87 Bhss_2.434

dhaniṣṭhayā yal-lalitādi-saṃskṛtaṃ
tat-tad-rasālādikam āhṛtaṃ puraḥ
kṛtvā pṛthak pātracaye vrajeśvarī
sasneham ebhyo dadatī mumoda sā Govinda-līlāmṛtam 4.42 Bhss_2.435

hṛdaya-dayita-mukha-vīkṣaṇa-hṛṣṭās
tad atimadhura-mṛdu-kānti-vikṛṣṭāḥ
mumudur udita-pṛthu-bhāva-vihastā
ramaṇa-bhavanam adhi tāḥ puru-śastāḥ Govinda-līlāmṛtam 4.43 Bhss_2.436

annānyatho tāni catur-vidhāni te
pīyuṣa-sārodbhava-vikriyā iva
āsvādayanto madhurāṇi saspṛhaṃ
taṃ hāsayanto jahasuś ca narmabhiḥ Govinda-līlāmṛtam 4.44 Bhss_2.437

carvanti carvyāṇi mṛdūni kecil
lehyāni cānye caṭulaṃ lihanti
pibanti peyāni pare prahṛṣṭāś
cūṣyanti coṣyāṇy apare vitṛptāḥ Govinda-līlāmṛtam 4.45 Bhss_2.438

svāduṅkāraṃ kamala-nayanaḥ saspṛhaṃ tat tad annaṃ
hasta-sparśād amṛta-madhuraṃ manda-mandaṃ priyāyāḥ
tad vaktrābja-prahita-nayana-prānta-bhṛṅgo nigūḍhaṃ
prāśnann ambā-manasi nibiḍaṃ sa pramodaṃ vyatānīt Govinda-līlāmṛtam 4.46 Bhss_2.439

prahita-cakita-netra-prānta-dṛṣṭi-praṇālī-
milita-tad-atilāvanyāmṛtāsvāda-puṣṭā
prasarad-akhila-bhāvollāsam ācchādayantī
dayita-hṛdayam uccai rādhikāpy ājahāra Govinda-līlāmṛtam 4.47 Bhss_2.440

atha bala-jananīṃ tām antarākṛtya nṛtyan-
madakala-madirākṣīm arpayantīṃ kare'syāḥ
mṛdu mṛdu madhurānnaṃ preyasīṃ prekṣya kṛṣṇaḥ
ślatha-rucir aśane'bhūd unmanā nāgareśaḥ Govinda-līlāmṛtam 4.48 Bhss_2.441

sāmibhuktaṃ kiyat tena
kiṃca tryaṃśāvaśeṣitam
bhakṣyaṃ vīkṣyāśane mandaṃ
taṃ cāsīd vyākulā prasūḥ Govinda-līlāmṛtam 4.49 Bhss_2.442

yatnāt saṃskṛtam annādi
sarvaṃ tyaktaṃ kathaṃ suta!
kṣudhito 'si kiyad bhuṅkṣva
śapathaḥ śiraso mama Govinda-līlāmṛtam 4.50 Bhss_2.443

ānāyya yatnād vṛṣabhānu-kanyakāṃ
saṃskāritaṃ sarvam idaṃ sutānayā
annādi miṣṭaṃ ca sudhā-parārddhatas
tathāpi nāśnāsi karomi kiṃ hatā Govinda-līlāmṛtam 4.51 Bhss_2.444

atha sā rohiṇīm āha
paśya rohiṇi! cañcalaḥ
durbalaḥ kṣudhito 'py eṣa
kim apy atti na manda-bhuk Govinda-līlāmṛtam 4.52 Bhss_2.445

tataḥ sneha-parītāṅgī
lālayanty agha-mardanam
pralamba-hantur ambeyaṃ
babhāṣe taṃ puraḥsthitā
yatnād annaṃ sādhitaṃ vatsa! miṣṭaṃ
mallī-mṛdvyā rādhayedaṃ mayā ca
kṣut-kṣāmo 'si tvaṃ ca nāśnāsi tat tām
ambām etāṃ māṃ ca kiṃvā dunoṣi Govinda-līlāmṛtam 4.53-54 Bhss_2.446-447

jananī tava paśya khidyate
suta! nirmañcanam atra yāmi te
bhramato bhavitā vane śramaḥ
kiyad aśnīhi vidhehi mad-vacaḥ Govinda-līlāmṛtam 4.55 Bhss_2.448

bhuktaṃ mayā bhūri gatā bubhukṣe-
ty uktvā niyamyocchalitaṃ vikāram
taṃ vīkṣya mandaṃ punar apy adantaṃ
nanandatur nanda-sutaṃ jananyau Govinda-līlāmṛtam 4.56 Bhss_2.449

idam idam atimiṣṭaṃ vatsa! bhuṅkṣveti mātā
saśapatham atha tat-tad-darśayanty aṅgulībhiḥ
sakalam abhilaṣantī kartum aśru-plutākṣī
tad udara-gatam annaṃ sātmajaṃ vāvadīti Govinda-līlāmṛtam 4.57 Bhss_2.450

rasālā-pakvāmra-drava-śikhariṇī-ṣāḍava-payaḥ-
karambhāmikṣā-vyañjana-dadhi-phalāpūpa-va akān
kṛtāmreḍā netra-stanaja-payasā klinna-sicayā-
py atṛptā taṃ tṛptaṃ muhur atha sutaṃ prāśayad iyam Govinda-līlāmṛtam 4.58 Bhss_2.451

bhakṣyaṃ bhojyaṃ bahutara-miṣṭaṃ
lehyaṃ peyaṃ mṛdu-madhuraṃ te
bhuktvā pītvā rasabhara-tṛptāḥ
sarve'bhūvan vana-gamanotkāḥ Govinda-līlāmṛtam 4.59 Bhss_2.452

sarve suvāsita-mṛdā mukha-pāṇi-padmā-
ny āmṛjya sādhu mṛduleṣikayā ca dantān
dāsaiḥ praṇīta-kanakādika-kuṇḍikāsu
tair datta-vāribhir athācamanaṃ vyadhūs te Govinda-līlāmṛtam 4.60 Bhss_2.453

elā-lavaṅga-ghanasāra-vimiśritābhir
jambūla-datta-vara-khādira-golikābhiḥ
śītojjvalābhir adhivāsya mudā mukhaṃ te
savyena pūrṇam udaraṃ mamṛjuḥ kareṇa Govinda-līlāmṛtam 4.61 Bhss_2.454

rasāla-kara-saṃskṛtopahṛta-nāgavallī-sphurat-
supakva-dala-vīṭikāḥ sukham adanta evotsukāḥ
tataḥ śatapadāntarālaya-viśāla-palyaṅkikā-
kuleṣv atha viśaśramuḥ parijanair amī vījitāḥ Govinda-līlāmṛtam 4.62 Bhss_2.455

tam iha viśramitaṃ paricārakāḥ
śikhi-dala-vyajanaiḥ samavījayan
avadalayya dalaṃ mṛdu-vīṭikāḥ
prabhum athādayati sma vilāsakaḥ Govinda-līlāmṛtam 4.63 Bhss_2.456

niṣkramya dhautāṅghri-karāṃ mahānasād
dāsī-gaṇais tāṃ vyajanair upāsitām
rādhāṃ prakoṣṭhāntara-gāṃ sakhī-janair
vilokayantīṃ ramaṇaṃ gavākṣataḥ
ānandaja-sveda-jalair vrajeśayā
pratīyamānāṃ śrama-karṣitety alam
bhoktuṃ prayatnād upaveśya sā mudā
balāmbayānnāni gṛhād adāpayat Govinda-līlāmṛtam 4.64-65 Bhss_2.457-458

tayā nidiṣṭā ghṛta-saṃskṛtānnaṃ
dātuṃ dhaniṣṭhā hari-bhukta-śeṣaiḥ
saṃmiśrya gūḍhaṃ ghṛta-saṃskṛtānnair
gṛhāt tadānīya dadāv amūbhyaḥ Govinda-līlāmṛtam 4.66 Bhss_2.459

anaśnantīṃ hriyā vīkṣya
vastrāvṛta-natānanām
rādhikām avadat kṛṣṇa-
mātā vātsalya-viklavā
janani! mayi jananyāṃ kiṃ nu lajjedṛśīyaṃ
suta iva mama cetaḥ snihyati tvayy atīva
ayi tad apanayaināṃ yāmi nirmañcanaṃ te
śiśiraya mama netraṃ bhuṅkṣva paśyāmi sākṣāt Govinda-līlāmṛtam 4.67-68 Bhss_2.460-461

yūyaṃ ca me stha tanayās tv anayā hriyā kiṃ
putryaḥ kurudhvam aśanaṃ lalitādayas tat
ity āgrahāc chapatha-dāna-śataiś ca mātā
miṣṭānna-miṣṭa-vacanaiḥ samabhojayat tāḥ Govinda-līlāmṛtam 4.69 Bhss_2.462

tato dāsī-dhautaiḥ kara-kamala-yugmair nija-nijair
imāḥ prakṣālyāsyaṃ śaśi-sahita-vārbhir nija-nijam
pa air mārjitvā ca svaparijana-dattā himakarā
viyuktā vī īs tā vara-kanaka-gauryo bubhujire Saṅgraha-kartuḥ Bhss_2.463

hṛdy udgataiḥ suta-kara-grahaṇābhilāṣais
tad bhūṣaṇaiḥ subahuśaḥ saha yāni yatnāt
niṣpādya tan navavadhū-pratirūpakāṇi
snehād dhṛtāni sadane vara-sampu eṣu Govinda-līlāmṛtam 4.70 Bhss_2.464

tair bhūṣaṇair atha dhaniṣṭhikayopanītais
tāmbūla-candana-navāmbara-nāgajaiś ca
ālī-vṛtāṃ nava-vadhūm iva tāṃ vrajeśā
sammānya hārda-valitā muditā babhūva Govinda-līlāmṛtam 4.71 Bhss_2.465

rādhā-hṛtaṃ yan niśi tad viśākhā
dhaniṣṭhayādāt subalāya gūḍham
pītottarīyaṃ subalo 'pi tasyai
nīlāmbaraṃ kṛṣṇa-hṛtaṃ tayaiva Govinda-līlāmṛtam 4.72 Bhss_2.466

iti śrī-bhāvanā-sāra-saṅgrahe prātar-līlā-saṅgraho nāma dvitīya-saṅgrahaḥ