Jayatīrtha: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version

Header

This file is an html transformation of sa_jayatIrtha-nyAyasudhA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from nysu__1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Jayatirtha: Nyayasudha,
a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's Brahmasutra.
Integrated version including Anuvyakhyana and Brahmasutra.

Adhyaya 1 (Pada 1 incomplete; see below)

Input by members of the Sansknet project
(http://sansknet.ac.in/)

___________________________________________________________________________

PARTS MISSING IN THE SANSKNET E-TEXT:
Nyāyasudhā on Madhva's Anuvyākhyāna 1,1.27-98 (including Brahmasūtra 1,1.2)
[= vol. 2, pp. 269-800, and vol. 3, pp. 1-38 of Pandurangi's edition]

___________________________________________________________________________

Inconsistencies in the segmentation of words and phrases are
due to the custom Devanagari encoding of the original Sansknet file.
THE TEXT IS NOT PROOF-READ.

NOTES:
As an additional feature, this GRETIL version incorporates
Bādarāyaṇa's Brahmasūtras and Madhva's Anuvyākhyāna
into the Sansknet e-text of Jayatīrtha's Nyāyasudhā.

References to K.T. Pandurangi's edition of the Nyāyasudhā
have been added for easier orientation, although the
Sansknet e-text is probably based on a different edition.

STRUCTURE OF REFERENCES (added):
BBs_n,n.n = Bādarāyaṇa-Brahmasūtra_adhyāya,pāda.sūtra
MAnuv_n,n.n = Madhva's Anuvyākhyāna_adhyāya,pāda.verse

JNys_n,n.n = Jayatīrtha's Nyāyasudhā_adhyāya,pāda.adhikaraṇa (Roman numbering)
(NOTE: The adhikaraṇa-numbering of the Brahmasūtras is retained,
although Madhva's commentary and Jayatīrtha's subcommentary
do not cover all adhikaraṇas of the mūla text.)

*n,nnn* = *volume,page* of K.T. Pandurangi's edition (Bangalore, c. 2002-2006)
$...$ = subject headings (partly added)

BOLD for Brahmasūtra
ITALICS for Madhva's Anuvyākhyāna

Revisions:


Text

[======= JNys_1,1.I: janmādhikaraṇam =======]

// atha śrīmannyāyasudhāyāṃ jijñāsādhikaraṇam //

$maṅgalācaraṇam$

*1,1*

NYĀYASUDHĀ:
śriyaḥ patye nityāgaṇitaguṇamāṇikyaviśadaprabhājālollāsopahatasakalāvadyatamase /
jagajjanmasthemapralayaracanāśīlavapuṣe namo 'śeṣāmnāyasmṛtihṛdayadīptāya haraye // 1 //

*1,16*

yena prādurabhāvi bhūmivalaye vyastāri gosantatiḥ prābodhi śrutipaṅkajaṃ karuṇayā prākāśi tattvaṃ param /
dhvāntaṃ dhvaṃsamanāyi sādhunikaraścākāri sanmārgagastena vyāsadivākareṇa satataṃ mā tyāji me mānasam // 2 //

*1,17*

vyāptiryasya nije nijena mahasā pakṣe sapakṣe sthitirvyāvṛttiśca vipakṣato 'tha viṣaye saktinar vai bādhite /
naivāsti pratipakṣayuktiratulaṃ śuddhaṃ pramāṇaṃ sa me bhūyāttattvavinirṇayāya bhagavānānandatīrtho muniḥ // 3 //

*1,20*

bhavati yadanubhavādeḍamūko 'pi vāgmī jaḍamatirapi janturjāyate prājñamauliḥ /
sakalavacanaceto devatā bhāratī sā mama vacasi nidhattāṃ sannidhiṃ mānase ca // 4 //

*1,21*

ramānivāsocivāsabhūmiḥsannyāyaratnāvalijanmabhūmiḥ /
vairāgyabhāgyo mama padmanābhatīrthāmṛtābdhirbhavatādvibhūtyai // 5 //

padavākyapramāṇajñānprativādimadacchidaḥ /
śrīmadakṣobhyatīrthākhyānupatiṣṭhe gurūnmama // 6 //

*1,23*

śrīmadānandatīrthāryasanmanaḥsarasībhuvi /
anuvyākhyānanaline cañcarīkati me manaḥ // 7 //

*1,25*

na śabdābdhau gāḍhā naca nigamacarcāsu caturā naca nyāye prauḍhā naca viditavedyā api vayam /
paraṃ śrīmatpūrṇapramatigurukāruṇyasaraṇiṃ prapannā mānyāḥ smaḥ kimapi ca vadanto 'pi mahatām // 8 //

*1,30*

bhagavatā bādarāyaṇena prāṇināṃ niḥśreyasāya praṇītamapi brahmamīmāṃsāśāstramasādhunibandhāndhatamasāvakuṇṭhitatvenāpraṇītamiva manyamāno bhagavānānandatīrthamuniryathā'cāryābhiprāyaṃ asya bhāṣyaṃ vidhāyānubhāṣyamapi kariṣyanvilīnaprakṛtitayā svayamantarāyavidhuro 'pyanavaratamīśvarapravaṇakāyakaraṇavṛttirapi nārāyaṇapraṇāmādikaṃ prāripsitasyānantarāyaparisamāpteḥ pracayasya ca hetutayāvigītaśiṣyācāraparamparādināvagatamavaśyaṃ karaṇīyaṃ śiṣyān grāhayituṃ granthādau nibadhnāti- nārāyaṇamiti //

*1,37*

nārāyaṇaṃ nikhilapūrṇaguṇaikadehaṃ nirdoṣamāpyatamamapyakhilaiḥ suvākyaiḥ /
asyodbhavādidamaśeṣaviśeṣato 'pi vandyaṃ sadā priyatamaṃ mama sannamāmi // MAnuv_1,1.1 //

NYĀYASUDHĀ: atra nārāyaṇaṃ sannamāmītyanvayaḥ / uttamapuruṣaprayogādevāhamiti labhyate / samiti bhaktayādyatiśayasāhityalakṣaṇāṃ pramāṇasya samyaktāmāha / tathāvidha eva hi nārāyaṇapraṇāmo bhavatyabhimatasiddheraṅgam / nikhiletyādīnāṃ tu pramāṇakarmaṇā nārāyaṇena viśeṣaṇatayā sambandhaḥ / prayojanaṃ ca stutipadānāṃ viśeṣyapraśaṃsaiva / tatrārthikapunarukteḥ stutitvameva samādhānamavadhātavyam /

*1,47* $namyatvaprayojakadharmaparatayā vyākhyānam$

athavā / kuto nārāyaṇasya namyatvam / tathātve 'pi kṛto 'nyāsu devatāsu satīṣu tasyaiva namanamityatroktamaśeṣaviśeṣato 'pi vandyamiti / viśiṣṭate vastvebhiriti viśeṣā asādhāraṇadharmā aśeṣāśca te viśeṣāśca / apirabhivyāptau / yāvanto vandyatvanimittabhūtā dharmāḥ tebhyo viśeṣebhyo 'pi hetubhyo vandyam / tathāśeṣādvandyatvena samāśaṅkitātpadmabhavāderjagato viśeṣo 'tiśayo 'śeṣaḥsarvottamatvam / tato hetoḥ satīṣvanyāsu devatāsu vandyamiti / etadubhayaṃ kathaṃ nārāyaṇasyetyato 'bhihitaṃ nikhiletyādi / trividhā hi devatā vandyā bhavati / viśiṣṭādhikṛteṣyā ceti / nahi devatāvandanaṃ vyasanitayā kriyate / kintu vighnavighātādiprayojanāpekṣayā / viśiṣṭaiva devatā tasyeṣye / adhikṛtā ca svaviṣayagranthaprabodhādikaṃ sampādayati / vandanaṃ khalu bhaktayādyupetameva saphalam / tacceṣyāyāmeva devatāyāmupapadyata iti / tatra vaiśiṣyayopapādanāya nikhilapūrṇaguṇaikadehaṃ nirdoṣamasyodbhavādidamiti viśeṣaṇatrayam / nikhilā niḥśeṣāḥ pūrṇāḥ pratyekamapyanavadhikā guṇā ānandādayaḥ / ekaśabdaḥ kevalārthaḥ / ta eva deho yasya na punaḥ prākṛtādiriti tathoktaḥ / niṣkrānto doṣebhyaḥ pāratantryādibhya iti nirdoṣaḥ / asya pratyakṣādipramāṇasiddhatayā buddhisannihitasya svavyatiriktaprapañcasyodbhava utpattirādirasyetyudbhavādi janmādyaṣṭakaṃ tadyathāsambhavaṃ dadātītyudbhavādidastam / asyeti sambandhamātre ṣaṣṭhī / aśeṣaviśeṣato 'pītyetadasyodbhavādidamityanenāpi sambaddhayate /

viyadadhikaraṇādivyutpādyasamastāvāntarabhedasahitodbhavādidamiti / adhikṛtatvapradarśanāyāpyatamamapyakhilaiḥ suvākyairiti / apiśabdo vandyatve hetusamuccayārthaḥ / abhivyāptau vā / apauruṣeyatvena tanmūlatvena vānāśaṅkitadoṣatvādinā śobhanāni vākyāni vedādīni brahmasūtrādīni ca suvākyāni tairakhilairāpyatamam / atiśayena pratipādyam / yadi vyācikhyāsitena brahmamīmāṃsāśāstreṇa tannirṇetavyārthena vedādinā ca pratipādya iti nārāyaṇo vandanīyaḥ / hanta tarhi tata eva dharmādikaṃ prāṇādikaṃ vā vandanīyaṃ syāt / na syāt / tasya nārāyaṇapratipattyaṅgatayā vedādyekadeśapratipādyatvāt / asya punarananyārthatayākhilavedādivedyatvāt / tathāvidhameva cādhikṛtamucyata ityāśayavatā'pyatamamityakhilairiti coktam / iṣṭatvapradaśarnaṃ sadā priyatamaṃ mameti / atrāpi pūrvavatsadāpadasya tamapaśca prayojanamavadheyam /

$lakṣaṇaparatayā vyākhyānam$

*1,65*

yadvā / nānirdhāritasvarūpasya praṇāmo yuktaḥ / na cāntareṇa lakṣaṇaṃ vastunirdhāraṇamityato vibhavādanekāni nārāyaṇasya lakṣaṇānyanenocyante / tatra nikhiletyanena nikhilaguṇatvaṃ pūrṇaguṇatvaṃ svato guṇaikadehatvaṃ ceti vipakṣābhedena trīṇi lakṣaṇānyuditāni / nirdoṣamityanenaikam / āpyatamamityanena vedādimukhyārthatvamakhilavedādyarthatvaṃ ceti dvayam / asyetyanenāṣyau / aśeṣetyanena mukhyavandyatvamuktamaśeṣādviśeṣeṇa vandyamiti / sadetyanena paramapremayogyatvam / tasyānānubhāvikatvādasambhavamāśaṅkaya sadā mametyuktam / anyeṣāmapi jñānottarakālamidamānubhāvikaṃ mama tu sadeti / apiśabdo lakṣaṇasamuccaye / athavā / nikhiletyādyuktalakṣaṇopapannatayā nārāyaṇaḥ kena pramāṇena pratipattavya ityataḥ

suvākyairāpyamityuktam / nanu vedādyekadeśe 'nyathāpyucyate / na / tatpratīteraparāmarśapūrvakatvādityāśayenākhilairityuditam / tarhi dharmādyasiddhiḥ syāt / tasya pramāṇāntarāgocaratvāt / maivam / amukhyayā vṛttyā dharmāderapi vedādivedyatvādityāśayavatā'pyatamamityabhihitam / apiśabdo vakṣyamāṇapramāṇasamuccayārthaḥ / sakalajagannimittakāraṇatvādihetubhirapyuktalakṣaṇo nārāyaṇaḥ pratyetavya ityabhipretyoktamasyeti /

$bādhakanirāsaparatayā vyākhyānam$

*1,68* yadvā nārāyaṇasya dehasadbhāve duḥkhādidoṣānuṣaṅgaḥ / tadabhāve jñānādiguṇābhāvaḥ / ubhayathāpi jagajjanmādikāraṇatvāsambhava ityāśaṅkayoktam / nikhilapūrṇaguṇaikadehaṃ nirdoṣamiti / dehavattvājjñānādiguṇapūrṇaḥ / tasyāpi nikhilapūrṇaguṇamātratvena duḥkhādidoṣarahitaśceti / athavā nāyaṃ nārāyaṇaśabdo ḍitthādiśabda iva bhagavati sāṅgetiko ghaṭādiśabda iva vā rūḍhimātrapravṛttaḥ / kintu viśiṣṭaguṇānapyācaṣṭa iti

$sakalaśāstrārthaparatayā vyākhyānam$

*1,70* athavā śrotṛbuddhayanukūlanāya sakalaśāstrārthaṃ saṅkṣepato 'nenācaṣṭe / viditasaṅkṣepā hi prapañcaṃ jijñāsavo bhavanti / tatra sadā vandyamiti prathamasūtrārthoktiḥ / manovṛttestatpravaṇatā hi vandanam /

jijñāsāpi tadviśeṣa eva /
tasya jīvādivyāvṛttaye yadbrahmetyuktaṃ tasyārtho nikhileti /
tadupapādanāya dvitīyasūtre lakṣaṇamabhihitam /
tadāha- asyeti //

tṛtīyasūtreṇa tatra śāstraṃ pramāṇamabhidhāya tasyādhyāyaśeṣeṇa tadviṣayatopapāditā /
tatkathanamāpyatamamiti /
prathamādhyāyārthe śaṅkitadoṣanirāso dvitīye 'bhihitastamāha- nirdoṣamiti //

evaṃ brahmasvarūpe siddhe adhikāriṇastatprasādasādhanopāyabhūtatatsākṣātkārajananāya vairāgyabhaktibhyāmakhilavedārthaśravaṇādi tṛtīya

$gurutvena vyāsasya praṇāmaḥ$

*1,75*

tameva śāstraprabhavaṃ praṇamya jagadgurūṇāṃ gurumañjasaiva /
viśeṣato me paramākhyavidyāvyākhyāṃ karomyanvapi cāhameva // MAnuv_1,1.2 //

NYĀYASUDHĀ: nārāyaṇapraṇāmasyeva gurupraṇāmasyāpyabhimatasiddhayaṅgatayā kāryārambhe 'vaśyamanuṣṭheyatvāttadācaraṇapuraḥsaraṃ brahmamīmāṃsāśāstravyākhyānaṃ samarthayamānaḥ pratijānīte- tameveti //

taṃ pūrvapraṇataṃ nārāyaṇameva / anvapi punarapi praṇamya bhaktayādyupetatālakṣaṇena prakarṣeṇa natvāhaṃ paramākhyavidyāyā brahmamīmāṃsāśāstrarūpāyā vyākhyāṃ karomīti sambandhaḥ / vartamānasāmīpyārdvartamānavyapadeśaḥ / saṅkṣepato vyākhyānasya prakrāntatvādvā /

*1,78* nanu praṇatasya punaḥ praṇāmaḥ kimarthaḥ / nahi praṇāmāvṛttirvighnavighātādiheturityatra niyāmakamasti /

bhāve vā pūrvaśloka eva bahuśaḥ sannamāmīti vaktavyam /
maivam /
gurutvenātra praṇāmācaraṇāt /
kathaṃ nārāyaṇasya gurutvamityata āha- śāstraprabhavamiti //

śāstraśabdena prakṛtatvādbrahmamīmāṃsāśāstraṃ vedādikaṃ cocyate /

prabhavatyutpadyate prathamamupalabhyate vā yasmātsaḥ prabhavaḥ /
yathāsambhavaṃ śāstrasya prabhavaḥ śāstraprabhavastam /
yo hi yacchāstre pravartate tasya tatprabhāvo gururiti prasiddhameva /
prakṛtaśāstrasampradāyapravartakatvācca nārāyaṇasya gurutvamityāha- jagadgurūṇāmiti //

jagata etacchāstrapravaktṛṇāṃ brahmādīnāmañjasā mukhyatayā na tu vayo 'dhikatvādimātreṇa gurum /
asya śāstrasya pravaktāramiti yāvat /
prakārāntareṇa gurutvaṃ nārāyaṇasya samarthayate- viśeṣata iti //

gurumiti vartate / viśeṣata iti sākṣādupadeṣyṛtvena na tu jagata iva paramparayā / atra yadi śāstraprabhavamityādyevocyeta tadā pṛthakpraṇāmena devatāyā gurośca pārthakyaśaṅkā syāt / tadarthaṃ tamevetyuktam / nacaivaṃ pṛthak praṇāmānupapattiḥ / nimittadvayasamāveśe naimittikavilopaniyamābhāvāt / śiṣyaśikṣāyai caitadgranthe niveśanam / śiṣyāṇāṃ cāsti gurudevatābhedaḥ / tadapekṣayaiva jagadgurūṇāmityuktam / anyathā viśeṣato ma ityuktamayuktaṃ syāt /

$vyākhyeyatvasamarthanam$

*1,84* syādetat / athāto brahmajijñāsetyādikaṃ granthaṃ vyākhyātumayaṃ devatādipraṇāmaḥ / nacāyaṃ vyākhyātavyaḥ / arthavivakṣāpūrvakasyaiva pauruṣeyavākyasya vyākhyātavyatvāt / nahi mātṛkāmātravyākhyāne prekṣāvānpravartate / nacāsyārthavivakṣāpūrvakatve mānamasti / praṇayanamātrasya vyabhicāritvāt / prekṣāvatpraṇayanasya cāniścayāt / niścaye vā viṣaharamantrasyeva japādinābhyudayasiddhaye nirmāṇopapatteḥ / gṛhītasaṅgaterarthapratibhāso hi viṣaharamantre 'pi samānaḥ / nacārthavivakṣāpūrvakatvamātreṇopādeyatā vyākhyānaṃ yuktam / vipralambhakādivākyavyākhyānaprasaṅgāt / kiṃ nāma yāthārthye ca sati / nacāsya yāthārthye mānamasti / tadbhāve 'pi tathāvidhavākyāntaraparityāgenāsyaiva vyākhyāne kāraṇaṃ vaktavyamityāśaṅkānirāsāya paramākhyavidyetyuktam /

*1,88* ayamabhisandhiḥ / asti tāvadasmingranthe"dve vidye veditavye parā caivāparā ca'; ityādau paravidyākhyā / atra vidyāśabdenārthavivakṣā yāthārthyaṃ cāsyāvagamyate / yāthārthyajñānatatsādhanayorvidyāśabdasya yogarūḍhibhyāṃ pravṛttatvāt / "saṃjñāyāṃ samajaniṣada'; ityatra saṃjñāyāmityanuvṛtteḥ / paraśabdena ca yāthārthyādvākyāntarādutkarṣaḥ / tadevamāgamenāsya sarvottamapraṇāmāpyapratītergahanārthatvaccopapannamanyaparityāgenāsyaiva vyākhyānamiti / tathāpyanyaireva vyākhyātatvānna punaridaṃ vyākhyātavyamityato vyākhyāmityuktam / viśiṣṭā'khyā vyākhyā / anena parakṛtānāmapavyākhyānatāmabhipraiti / tathāca tatratatra pradarśayiṣyati / tathāpi svapraṇītabhāṣyeṇaiva kṛtavyutpādanamidaṃ śāstramiti kimanena vyutpādanenetyato 'nvapi cetyāha / caśabdena anuvyākhyāne prayojanasadbhāvaṃ samuccinoti / tacca vakṣyate / prayojanasadbhāve bhāṣyadiśā śiṣyā evānuvyākariṣyantītyato 'hamevetyābhihitam / evaśabdenānyeṣāmasāmarthyaṃ sūcayati /

$āgamena śāstraprāmāṇyam$

*1,96*

prādurbhūto harirvyāso viriñcabhavapūrvakaiḥ /
arthitaḥ paravidyākhyaṃ cakre śāstramanuttamam // MAnuv_1,1.3 //

*1,97* NYĀYASUDHĀ: yaduktaṃ nārāyaṇo 'sya śāstrasya prabhava iti tadayuktam / vyāsopajñatāprasiddhivirodhāt / naca nārāyaṇa eva vyāsaḥ / jananavirodhāt /

kṛtakṛtyasya prayojanābhāvena śāstrapraṇayanāsambhavācca /
yaccāsya śrautyā paravidyākhyayā sarvottamaprāmāṇyasiddhiriti tadapyayuktam /
paraśabdasyānekārthatvena vidyāśabdasya cārthavivakṣāvirahiṇyapi mantre prayogadarśanena paravidyākhyāyāḥ sarvottamaprāmāṇyāniścāyakatvāt /
kiñceyaṃ paravidyākhyaitadviṣayetyatrāpi na niyāmakamastītyata āha- prādurbhūta iti //

atra kṛtakṛtyo 'pi harirātmakṛpāspadairviriñcabhavapūrvakairamarairarthito vyāsaḥ prādurbhūto na tu jāto granthamimaṃ cakra ityanena nārāyaṇasya śāstraprabhavatve 'nupapattiḥ parihṛtā / dṛśyante hi kevalaṃ kṛpāpāravaśyena paropakārāya pravartamānāḥ sutarāṃ tairarthitāḥ / ata eva paraprayojanamapyātmagāmīva manyamānasya bhagavataḥ śāstrapraṇayanamiti jñāpayitumātmanepadaprayogaḥ / atra ca nārāyaṇādviniṣpannamityādyāgamaḥ pramāṇam / paravidyākhyayā asya sarvottamaprāmāṇyasiddhiṃ vyutpādayituṃ paravidyākhyamityanūdyānuttamaṃ śāstramiti vyākhyātam / nāstyuttamaṃ śāstramasmādityanuttamam / śiṣyate yathāsthitaṃ pratipādyate tattvamaneneti śāstram /

*1,100* idamuktaṃ bhavati / "dve vidye veditavye parā caivāparā ca'; iti vidyādvayamuddiśya tatrāparetyādinā sāṅgānvedānaparavidyātvenoktavā"atha parā yayā tadakṣaramadhigamyate'; iti paravidyā pradarśitā / sā tāvadvedādiśāstraprakaraṇātparamākṣarādhigatikaraṇatvaliṅgācca śāstrameva bhavitumarhati anyathā sakṛduktavidyāśabdasyānekārthatvakalpanāprasaṅgācca / śāstraṃ cāpramāṇaṃ ceti vipratiṣiddham / tasya ca paratvaṃ

nāmanyanna sambhavatītyanuttamatvameva / tadapi sannidhānāt pramāṇatvenaiva / śabdāntarasamabhivyāhāravaśena sāmānyaśabdasya viśeṣātharsya kalpanīyatvāt / tadyathā paramadhārmika ityabhihite paramatvaṃ dharmeṇeti jñāyate / taccānuttamaṃ śāstramidameva vivakṣitam / nirṇetavyārthānāmṛgādipadopalakṣitānāmaśeṣaśāstrāṇāmaparavidyātvenoktatvāt / anyasya aprasaṅgātparatvāsambhavācca / sambhavati tvasya paratvamanugrāhakatvāt / etenopaniṣadaḥ paravidyeti vyākhyānamiti parāstam / ṛgādigrahaṇena tāsāmapi gṛhītatvāt / brāhmaṇaparivrājakanyāyaśca agatikā gatiḥ / tajjanyaṃ jñānaṃ paravidyetyapi na yuktam / adhigatikaraṇatvānupapatteḥ / anekārthatākalpanāpatteśca / ato 'nayā paravidyākhyayāsya śāstrasya sarvottamaprāmāṇyasādhanamupapannamiti /

$vidyāśāstraśabdayoḥ samānārthatvam$

*1,105* yadyapi vidyāśāstraśabdau śiṣyācāryavyāpārānubandhinau tathāpyubhayānugatatattvajñānakaraṇatvamātramupādāya dvayoraikārthyamuktamityavagantavyam / "ṛgādyā aparā vidyā yadā viṣṇorna vācakāḥ / tā eva paramā vidyā yadā viṣṇostu vācakāḥ'; iti bhagavatpādīyaṃ vyākhyānamapyetamevārthaṃ sūcayati / brahmamīmāṃsāśāstravyutpāditanyāyānupakṛtā hi vedādayo viṣṇoravācakāstadukṛtāśca tasya vācakā bhavantīti / tathāpi kevalasya na paravidyātvaṃ labhyata iti cet / mā lābhi / vedādītikartavyatārūpasyāsya pṛthak prāmāṇyānabhyupagamāt /

$prāmāṇyamātre anumānam$

*1,107*

gururgurūṇāṃ prabhavaḥ śāstrāṇāṃ bādarāyaṇaḥ /
yatastaduditaṃ mānamajādibhyastadarthataḥ // MAnuv_1,1.4 //

NYĀYASUDHĀ: evaṃ tāvadāgamenāsya śāstrasyānuttamaṃ prāmāṇyaṃ prasādhyādhunānumānato 'pi tat siṣādhayiṣurādau tāvatprāmāṇyamātre anumānaṃ vaktumāha- gururiti //

yato yatkāraṇaṃ bādarāyaṇo gurūṇāṃ jagatastattvopadeśakānāṃ brahmādīnāṃ gururupadeṣyā / yataśca śāstrāṇāṃ vedānāṃ bhāratādīnāṃ ca yathāsambhavaṃ prabhavo gurūṇāmaśeṣārthapratipādakānāṃ savistarāṇāṃ vedādiśāstrāṇāṃ gururmukhyaprabhavo na tu sampradāyamātrapravartaka iti vā / yataścājādibhyaḥ śrotṛbhyasteṣāmartho mokṣastadarthaḥ tasmai tadarthataḥ / taduditaṃ tena bādarāyaṇenopadiṣyamidaṃ śāstramato mānaṃ bhavitumarhati /

*1,114*

$hetūnāṃ sākṣātsādhyanirdeśaḥ$

atra gururgurūṇāmityādihetūnāṃ vaktṛśrotṛprasaṅgānāmānukūlyānyeva sākṣātsādhyāni mānasīti tu paramasādhyanirdeśa iti jñātavyam / tathā hi / vivakṣitārthatattvajñānaṃ karaṇapāṭavaṃ vivakṣā ceti trayaṃ vakturānukūlyaṃ nāma / tattvajñānayogyatā vaktṛprītiviṣayatā ceti dvayaṃ śrotuḥ / śrotṛprayojanoddeśaḥ prasaṅgasya / tatra gurūṇāṃ gururiti vakturbādarāyaṇasya vivakṣitārthatattvajñānasādhane hetuḥ / yo hi yasya tattvopadeṣyā sa tato 'dhikatattvajñānavānupalabdhaḥ / ayaṃ ca sarvajñakalpānāṃ brahmādīnāṃ tattvopadeṣyā brahmarudrādideveṣvityādyāgamādavagataḥ / ataḥ savarjño bhavitumarhatīti / gurūṇāṃ śāstrāṇāṃ guruḥ prabhava ityanenāpi tattvajñānaṃ karaṇapāṭavaṃ ca sādhyate / yo hi yāvadatharpratipādakasyāgamasya prabhavaḥ sa tāvantamarthaṃ tattvato jānannavagataḥ / ayaṃ cāśeṣārthapratipādakasyāgamasya prabhavo 'nuktaṃ pañcabhirvedairutsannānbhagavānvedānityādivacanādavagataḥ / tato bhavitavyamanena sarvajñena / yaśca bahorāgamasya prabhavaḥ so 'sati nimittāntare paṭukaraṇo dṛṣṭaḥ / ayaṃ cāparasya vedādeḥ prabhavaḥ kathamapaṭukaraṇo bhavediti / taduditamiti vacanena kāryeṇa vakturvivakṣā kāraṇabhūtopapāditā / gurūṇāmiti śrotṛṇāṃ tattvajñānayogyatopapādane hetuḥ / nahi svayaṃ tattvajñānāyogyaḥ pareṣāṃ tattvopadeṣyā dṛṣṭaḥ / ajādibhya iti vaktṛpremāspadatvopapādanam / brahmādayo hi parameśvarapremaviṣayāḥ suprasiddhāḥ / tadarthata iti prasaṅgānukūlyopapādanam / atra sarvatrākāraṇakāryotvattyādiprasaṅgo vipakṣe bādhakastarkaḥ unneyaḥ /

*1,117*

$kiṃ madhye sādhyāntarādhyāhārakalpanayā$

nanvatra gururgurūṇāmityādīnāṃ śāstraprāmāṇyena yathāśruta eva sādhyasādhanabhāvo vyākhyāyatām / kiṃ madhye sādhyāntarādhyāhārakalpanayā / yadyapi yathāśrutānāmeṣāṃ vyadhikaraṇatā / tathāpi taduditamiti vacanādvibhaktivipariṇāmena ekādhikaraṇatā bhaviṣyati /

*1,120*

$hetūṇām avyabhicaritatvam$

yadyapi caite pratyekaṃ bauddhāgamādau mānatāṃ vyabhicaranti / tathāpi militānāṃ hetutāstu / bhāratādyaśeṣasacchāstraprabhavapraṇītatvāṃśasya sapakṣāpraveśitatvenāsādhāraṇyaṃ syāditi cenna / teṣveva hetuvṛttisambhavāt / tatprāmāṇyasya mahājanaparigrahādinā niścitatvāt / evaṃ tarhi bhāratādipraṇayanaviśiṣṭena

teṣāmapraṇītatvādbādarāyaṇena brahmādīnprati tanmokṣārtamupadiṣṭatvamātraṃ hetuḥ syāditi cedbāḍham / tāvanmātrasyaiva vyabhicārābhāvāt / tathā sati gururgurūṇāṃ prabhavaḥ śāstrāṇāmiti vyarthamāpadyata iti cenna / tasya hetuśarīrāpraveśino 'pi dṛṣṭāntopadarśanādinā sārthakyopapatteriti /

*1,125*

$sādhyāntarādhyāhārasamarthanam$

satyam / tathāpi naitadevaṃ vijñātuṃ śakyam / tathā satyuttaravākye vaktrādyānukūlyasya sādhyasambandhavyutpādanamasaṅgataṃ syāt / tadanumānāntaraṃ bhaviṣyatīti cenna / tathātve prāmāṇyaṃ trividhama

*1,129*

$upādyudbhāvam asaṃgatam$

vaktṛśrotṛprasaktīnāṃ yadāptiranukūlatā /
āptavākyatayā tena śrutimūlatayā tathā // MAnuv_1,1.5 //

yuktimūlatayā caiva prāmāṇyaṃ trividhaṃ mahat / dṛśyate brahmasūtrāṇāmekadhānyatra sarvaśaḥ // MAnuv_1,1.6 //

NYĀYASUDHĀ: nanu tarhyanenedamuditaṃ bhavati / etacchāstraṃ pramāṇamanukūlavaktrādimattvādbhāratādivat / vaktrādyānukūlyaṃ coktahetusiddhamiti / etadanupapannam / āptavākyatāyāstatropādhitvāt / naca pratyakṣādau satyapi prāmāṇye nāstyāptavākyatvamiti sādhyāvyāpakatvānnāyamupādhiriti vācyam /

vākyatvāvacchinnasādhyavyāpakatvenopādhitvopapatteḥ / tathāpyapauruṣeye vede tadabhāvādanupādhitvamiti cenna / vedāpauruṣeyatvasyāsambhavāt / saṃmatatve vā sādhanāvacchinne pauruṣeyavākyatvāvacchinne vā sādhye 'syopādhitvopapatteriti / maivam /

abhiprāyānavagamāt /
nahi vayaṃ vaktrādyānukūlyena śāstraprāmāṇyaṃ sākṣātsādhayitumudyatāḥ /
yenātropādhyudbhāvanaṃ saṅgaccheta /
api tarhyanukūlavaktrādimattvasyāptavākyatayā vyāptatvāttena tāṃ prasādhya tayā prāmāṇyaṃ śāstrasya sādhyata ityāśayavānāha- vaktṛśrotṛprasaktīnāmiti //

yadyatra vākye vaktṛśrotṛprasaktīnāmanukūlatā tatrāptiḥ / yadvaktrādyānukūlyayopetaṃ tadāptavākyamiti yāvat / yata evaṃ vyāptiryataścāsya śāstrasyāstyanukūlavaktrādimattvam / tena siddhayā'ptavākyatayā mānamidaṃ śāstramiti pūrveṇa sambandhaḥ /

*1,132*

$ko 'yam āptaḥ$

etaduktaṃ bhavati / vimatamāptavākyamanukūlena vaktrānukūlān śrotṛnprati tadīyahitasādhanabodhāyopadiṣṭatvātsampratipannavat / vimataṃ pramāṇamāptavākyatvātsampratipannatvāditi / vakturānukūlyābhāvājjainādyanāptavākyam / śrotrānukūlyavirahādbauddhādi / prasaṅgānukūlatāvaidhuryāt narmādi / nanu ko 'yamāpto nāma yadvākyatvaṃ sādhyate / yathādṛṣṭārthavādīti cenna / bhrāntidṛṣṭārthavādinyapi prasaṅgāt / pramāṇadṛṣṭeti viśeṣaṇe 'pi pramāṇadṛṣṭasya pramādādinānyathākathake api prasaṅgāt / pramāṇena yathā dṛṣṭaṃ tathā vādīti cenna / ekadeśe tathābhūtavāditve 'pyaṃśāntare atathābhūtatvādinyapi prasaṅgāt / yāvatpramāṇadṛṣṭaṃ tāvato vakteti cenna / prāyeṇātathābhūtatvādeva lakṣyāṇāṃ tadavyāpteḥ / nahi kenāpi yāvatpramāṇapramitaṃ tāvadabhidhīyate / yāvatpramāṇadṛṣṭaṃ tāvata eva vakteti cenna / ajñātasandigdhānuvādavākyaprayokturanāptatvaprasaṅgāt / bhīmāgrajasya api kadāciccāṭuvāditvasambhavenānāptatvāpatteśca / nirdoṣa āpta iti cenna / āptānāmapi kvacidrāgādidoṣasambhavāt / yatra viṣaye nirdoṣastatrāpta iti cenna / yattacchabdayorviśeṣaviṣayatvenāsādhāraṇyādavyāpteriti /

*1,140*

$āptisvarūpanirūpaṇam$

maivam / vivakṣitāthartattvajñānamavipralipsā vivakṣā karaṇapāṭavaṃ cetīyamāptiḥ / tadvānāpta ityaṅgīkārāt / āptatvābhimate 'pi kadācididaṃ nāstīti cenmā bhūt / tadāsāvanāpta ityaṅgīkārāt / kālādibhedenāvirodhāt / evaṃ sati yo yatraivambhūtaḥ sa tatrāpta ityuktaṃ syāditi cedastu ko doṣaḥ / yattacchabdārthayorananugama iti cet / ko 'yamananugamo nāma kiṃ sārvatrikavyavahārānaupāyikatvamutaikasyānekavṛttitvābhāvaḥ / nādyaḥ / yo yasya sutaḥ sa tadīyaṃ dhanaṃ arhatītyādau sārvatrikavyavahārahetutopalambhāt / na dvitīyaḥ / adoṣatvāt / yathā cānanugatasyāpi nāvyāptiḥ sārvatrikavyavahārahetutā ca tathā sāmānyaparīkṣāyāṃ vakṣyāmaḥ /

*1,145*

$āpteḥ lakṣaṇāntaram$

etena nirdoṣaḥ pramitasyaiva vakteti lakṣaṇadvayamapi samāhitaṃ veditavyam / anuvādasya vādaviṣayatvena tatprayokturapyāptatvāvirodhāt / evaṃca vakturānukūlyamāptyekadeśa eva / vipralipsā ca śrotṛprasaṅgānukūlataikanibandhanā tadabhāve nivartata iti vaktrādyānukūlyavattāyā āptavākyatayā susthaḥ pratibandhaḥ / nanvāptavākyatā svakapolakalpiteṣu mālatīmādhavādiṣu prāmāṇyaṃ vyabhicarati / nahi nāṭakādiprabandhaṃ viracayannapi kadāciduktalakṣaṇopapanno na bhavati bhavabhūtiriti cenna / yo yatraivambhūta ityanenaivoktottaratvāt / āptimūlavākyasyāptavākyatayā vivakṣitatvācca / abodhakaṃ viparītabodhakaṃ vā vākyamapramāṇamityucyate /

tatrābodhakaṃ vakturapaṭukāraṇatayā bhavati / viparītabodhakaṃ ca viparītajñānādinetyāptipūrvakavākyatvasya prāmāṇyena pratibandhasiddhiḥ / anyathā kāraṇena vinā kāryotpattiprasaṅgāditi /

*1,148*

$madhye kiṃ āptavākyatāsādhanam$

nanu cānukūlavaktrādimattayā prāmāṇyasādhanamevātra vyākhyāyatām / kimāptavākyatāsādhanaṃ madhye vyākhyāyate / vyāptipakṣadharmatayoratulyatvāt / nahi yadyadvayāpakasya vyāpakaṃ tattasyāvyāpakamiti sambhavati / anukūlavaktrādimattayā āptavākyatāsādhane vaktrānukūlyasyāptyekadeśatvena sādhyāviśiṣṭatā ca syāt / vaktṛśrotṛprasaktīnāmiti vākyaṃ tu śaṅkitasya upādheḥ sādhanavyāpakatāpradarśanārthaṃ bhaviṣyati / maivam / āptavākyatayā tenetyuttaravākyavaiyarthyaprasaṅgāt / upādheḥ sādhanavyāpakatāyā vaktṛśrotṛprasaktīnāmityanenaivopapāditatvāt / nahi upādhiṃ dūṣayatā sādhanavyāpakatāṃ vyutpādya sādhanenopādheḥ pakṣe sādhanaṃ vidhāya tena sādhyaṃ sādhanīyamiti kuladharmaḥ /

*1,152*

upādheḥ sādhanābhedaṃ pradarśya tena sādhyaṃ sādhyata iti cenna / āptervaktṛmātradharmasya sādhanābhedānupapatteḥ / sādhyāviśiṣṭatā tu nāstyeva / vaktrādīnāmānukūlyena vakturāptisādhane khalvaṃśataḥ sā syāt / anukūlavaktrādimattayā āptavākyatā sādhyata iti coktam / tathāpi sādhyasādhanayorāptyekadeśānupraveśo 'stīti cet / satyam / tathāpi viśiṣṭabhedena adoṣatvāt / anyathā yo dhūmavānasāvagnimāniti vyāpyavyāpakabhāvo 'pi na syāt / viśeṣyāṃśasyobhayatrānupraveśāt / kṛtakatvānityatvayoḥsattānupraveśe 'pi parairvyāpyavyāpakabhāvasya aṅgīkṛtatvācca / yadā tu nirdoṣaḥ pramitasyaiva vaktā āpta ityāśritaṃ tadā sādhyaviśiṣṭatāyāḥ śaṅkaiva nāsti /

*1,156*

$bhāṣyakṛtaḥ paramparāśrayaṇe nimittam$

granthakṛtāpi kasmādiyaṃ paramparā'śriteti cenna / vaktrādyānukūlyena prāmāṇyaṃ sādhayatāpyantato 'syārthasyāśrayaṇīyatvāt / anyathāstu vaktrādyānukūlyaṃ vakturvipralipsāmūlatvenāprāmāṇyaṃ ca bhavatvityāśaṅkāyāḥ ko nivārayitā / yadyapi prāmāṇyaṃ svata eveti bādarāyaṇīyaṃ matam / yadvakṣyati"na vilakṣaṇatvāt'; iti / jaiminirapi"tatprāmāṇyaṃ bādarāyaṇasya anapekṣatvāt'; iti / tathāpyaprāmāṇyaśaṅkānirāsārtho 'yaṃ prayatna ityavirodhaḥ /

*1,159*

$yacchrutisaṃvādiyaccayuktisaṃvāditatpramāṇam$

evaṃ vijātīyasaṃvādenāsya śāstrasya prāmāṇyamupapādya tadanuttamatāsiddhaye sajātīyadvayasaṃvādamapyāha- śrutīti //

tathācaśabdau samuccayārthau / mānamityasyānukarṣaṇārthau vā / yathā āptavākyatayā tathā śrutimūlatayāpītyupamārtho vā tathāśabdaḥ / yadyapi śrutiyuktimūlaśabdau śrutiyuktibhyāmatharmupalabhya racitasya vācakau / tathāpyatra sāmānārthatāsāmyena gaupyā vṛttyā śrutiyuktisaṃvāditārthau vyākhyeyau / bhagavato bādarāyaṇasya svataḥ sarvajñatvena mukhyārthāsambhavāt / yadi ca śrutiyuktisaṃvādityevākṣyattadā yādṛcchikasaṃvāditāpi vyajñāsyata / sā mā vijñāyīti gauṇaprayogaḥ / evaṃ hi prayoge 'ṅgāṅgibhāvo 'pyadhiko vijñāyate / saca pakṣadharmatopapādako bhaviṣyati / tataścāyamarthaḥ / yacchrutisaṃvādi tatpramāṇam / yathā manvādivākyam / śrutisaṃvādi cedaṃ śāstram / tadarthavicāraparatvāt / visaṃvāde tadanupapatteḥ / tacca

"punastasyārthavittaye'; ityādyāgamasiddham / yacca yuktisaṃvādi tatpramāṇam / yathā dhūmavantaṃ parvatamuddiśya parvato 'yamagnimānityuktaṃ vākyam / yuktisaṃvādi cedam / mīmāṃsārūpatvāt / mīmāṃsāyāśca yuktayanusandhānātmakatvāt / tasmātpramāṇam / anyathā śruteryukteścāprāmāṇyaprasaṅgaḥ / ardhavaiśasāsambhavāditi /

*1,163*

$śārīrakaḥ paramātmaiva$

kimato yaddevamityata āha- eva prāmāṇyamiti //

evaśabdo brahmasūtrāṇāṃ ityanena sambaddhayate / trividhamiti kriyāviśeṣaṇam / brahma vedastadarthaḥ parabrahma vā tasya sūtrāṇi brahmasūtrāṇi / sakalavedārthabhūtasya parabrahmaṇo viṣṇoḥ svarūpanirṇayārthāni sūtrāṇīti yāvat / sūtraśabdārthaścālpākṣaramityādyāgamādavagantavyaḥ / etenaitacchāstravācinaḥ śārīrakaśabdasya śarīrameva śarīrakaṃ tatra bhavaḥ śārīrako jīvaḥ / tamadhikṛtya kṛto 'yaṃ granthaḥ śārīraka iti vyākhyānaṃ nirastaṃ bhavati / brahmasūtraśabdārthena viruddhatvāt / tvaṃpadābhidheyasya tatpadābhidheyabrahmarūpatā mīmāṃseti vyākhyānādavirodha iti cenna / asambhavāt / nahi janmādisūtrāṇi abhedaparāṇi / pratyuta tannirāsaparāṇīti vakṣyate / ataḥ śārīrakaḥ paramātmaiva / yathoktam / "śarīrau tāvubhau

jñeyau jīvaśceśvarasaṃjñitaḥ'; iti / tasya sakalagurapūrṇatvādimīmāṃsaiva śārīrakamīmāṃsā / tathā coktaṃ purāṇe"sarvadoṣavihīnatvam'; ityādi /

*1,167*

$brahmasūtrāṇām eva trividhaṃ prāmāṇyam$

yata evaṃ brahmasūtrāṇāṃ prāmāṇyaṃ trividhaṃ dṛśyate /

āptavākyatvādipramāṇatrayeṇa dṛśyata iti yāvat /
atastanmahadanuttamaṃ mantavyam /
āptavākyatrayādiliṅgatrayāvasitaṃ prāmāṇyaṃ anyatrāpi cetsyāttadā kathameṣāṃ tadanuttamamityato brahmasūtrāṇāmevetyuktam /
tatkathamityata āha- ekadheti //

sarvaśa iti vacanādekadhetyupalakṣaṇam / tathā hi / kvacidekadhā / yathā'ptimūlatayā laukikaviṣaye pitṛvākye / śrutisaṃvādena dharmādiviṣaye prativādyudīritavacane / tadukta eva pavarto 'gnimāniti vākye yuktisaṃvādena / kvacit dvedhā / yathā'ptiśrutibhyāṃ manvādivākye / āptiyuktibhyāṃ parvato 'gnimānityādau pitṛvākye / śrutiyuktibhyāmīśvaraḥ sarvajña iti prativādyudīritavacasīti / jaiminyādivākye tredhāpyastīti cet / satyam / yathā brahmasūtreṣu na tathā / niravadhikaṃ hi tatrāptyādikam / etadarthamapi mahadityetattrividhamityanenāpi yojanīyam / nanu pramāṇaikatvānekatvayoḥ prameyatādavasthyāt kathametat / ittham / nahi pramāṇamātraṃ niḥśaṅkapravṛttāvupayujyate / kiṃ nāma pramāṇatayā pramitameva / tacca yāvadyāvadadhikaṃ pramīyate tattadanusāriṇīmaviśaṅkāṃ kṣiprapravṛttiṃ prasūta ityanubhavasiddham / tataḥ prāmāṇyameva svakāryātiśayavaśenātiśayavaducyate / evaṃ viṣayaprayojanātiśayavaśenāpyatiśayo draṣṭavyaḥ /

*1,171*

$prāmāṇyoktisamarthanam$

ato naitādṛśaṃ kiñcit pramāṇatamamiṣyate /
svayaṃ kṛtāpi tadvayākhyā kriyate spaṣṭatārthataḥ // MAnuv_1,1.7 //

NYĀYASUDHĀ: tadevaṃ śrutyanumānābhyāmidameva śāstraṃ pramāṇatamaṃ nānyadetādṛśamastītyupasaṃharati- ata iti //

iṣyate prāmāṇikairiti śeṣaḥ / tathā cānyaparihāreṇāsyaiva vyākhyānaṃ yuktamiti hṛdayam / nanu bhārataṃ sarvaśāstreṣūttamamucyate / satyam / vicāryeṣu śāstreṣu tadityavirodhaḥ / nanu cāsya śāstrasyārambhaṇīyatvaṃ sūtrakāra eva prathamasūtre samarthayate / tadvayākhyānenaiva sarvaṃ sampadyate / kimanena / prathamasūtra eva kathaṃ pravṛttiriti cet / prathamabhāṣye 'pi katham / sandehātpravṛttasya punaruktapramāṇairnirṇaya iti cet / samaṃ prathamasūtre 'pi / maivam / viṣayādisampādanenaiva tat / naca tāvatā'rambhaṇīyatvam / prāmāṇye hi sati kākadantaparīkṣāgranthavailakṣaṇyārthaṃ viṣayādivyutpādanamupayujyate / ataḥ sūtrākṣiptamevedaṃ śiṣyāṇāṃ buddhiśuddhaye bhāṣyakṛtoktamiti /

*1,176*

$spaṣṭārthaḥ$

tathāpi nedaṃ vyākhyātavyaṃ vyākhyātatvādityatrānvapi ceti yat prayojanāntaraṃ astīti sūcitaṃ tadvivaraṇārthamāha- svayamiti //

yadyapi teṣāṃ brahmasūtrāṇāṃ vyākhyā svayaṃ mayaiva bhāṣye kṛtā tathāpi punaratra spaṣṭataivārthaḥ prayojanaṃ yasya spaṣṭatārthaḥ / tasmai spaṣṭatārthataḥ / bhāṣye aspaṣṭīkṛtamarthaṃ spaṣṭīkartuṃ kriyate / spaṣṭīkaraṇaṃ cānekavidham / kvacidanuktāṃśasyoktiḥ / kvāpyatisaṅkṣiptasya vistaraṇam / kvacidativistṛtatayā buddhayanārūḍhasya saṅkṣepaḥ / kvāpi vikṣiptasya ekīkaraṇam / kutrāpyuktasyopapādanam / kvacidapavyākhyānanirāsena dṛḍhīkaraṇamityādi tatratatra draṣṭavyam / nanvekatraiva sarvaṃ vaktavyaṃ kiṃ prasthānabhedena / maivam / yataḥ saṅkṣepavistarābhyāmuktaṃ śrotṛṇāṃ sugrahaṃ saprayojanaṃ ca bhavati / yathoktam / "saṅkṣepavistarābhyāṃ tu kathayanti manīṣiṇaḥ / bahuvārasmṛtestasya phalabāhulyakāraṇāt'; iti / tatra bhāṣyādyapadyārtho atra ślokatrayeṇa vivṛtaḥ / tathā hi / sarvaguṇodīrṇatoktayā prāptā guṇaguṇibhedaśaṅkā nikhiletyādinā nirākṛtā / jñeyatvagamyatvayoritarasādhāraṇyātkathaṃ viśeṣaṇatvamityāśaṅkā āpyatamamityanena parihṛtā / apiśabdo viśeṣaṇāntarasamuccayārthaḥ / tadvivaraṇamasyetyādi / śāstraprabhavaṃ ityādibhirbahubhiḥ prakārairyadgurutvopapādanaṃ tena gurūṃśceti bahuvacanāntaṃ padaṃ vivṛtam / gurudevatayoḥ bhede 'pipadenāruciḥ sūcitā / tadvivṛtistameveti / sampraśabdābhyāṃ natveti viśeṣitam / nirupapadasūtragrahaṇena yadbrahmasūtrāṇāṃ sarvottamaprāmāṇyaṃ sūcitaṃ tadupapādanaṃ paramākhyeti / yaddvāpara ityadibhāṣyaṃ tadasaṅgatam / sūtrārthavacanaṃ pratijñāya tadutpattikramakathanasyopayogādarśanāt / maivam / yasmādāptimūlatvādiyuktayāpi brahmasūtrāṇāṃ sarvottamaṃ prāmāṇyaṃ samarthayituṃ etaditi darśayati gururgurūṇāmityādineti /

*1,179*

$maṅgalavādaḥ$

tathāpi nedaṃ śāstraṃ vyākartavyaṃ maṅgalācaraṇarahitatvāt / maṅgalācaraṇapuraḥsarāṇi khalu karmāṇi nirantarāyaṃ parisamāpyante pracīyante ca / nacākṛtamaṅgalācaraṇānāmapi kāryaparisamāptyādidarśanātkṛtamaṅgalācaraṇānāmapi tadabhāvopalambhānna taddhetutvamasyeti sāmpratam / tathā sati kārīryāderapi vṛṣṭayādihetutvābhāvāpatteḥ /

syādetadevam / yadi kārīryādevavṛṣṭayādihetutvaṃ niṣpramāṇakaṃ syānna caivam / śrutiniścite tu sādhyasādhanabhāve tadabhāve 'pi bhāvo 'nekakāraṇakatvasya kalpako bhavati / darśapūrṇamāsābhyāmiva traivarṇikaparicaryādināpir svargaprāpteḥ / bhāve 'pyabhāvastu kartṛkaraṇādivaiguṇyanimitto bhavati / nahi sāmagrīvaikalyena sādhyaṃ vyabhicaran heturahetuḥ syāt / kartrādisādguṇye vā prabalapratibandhakasadbhāvaḥ kalpyate / nahi pratibaddhaṃ kāryaṃ ajanayat kāraṇamakāraṇaṃ bhavati / vahnerapi sphoṭaṃ pratyakāraṇatvaprasaṅgāt / nacaivaṃ sāmagrīvaiguṇyaśaṅkayāḥ sarvatra saulabhyena sakalapravṛttivilayāpātāditi / samametatsakalaṃ prakṛte 'pi /

*1,183*

maṅgalācaraṇasyāvighnaparisamāptyādihetutvasyāpi avigītaśiṣyācārānumitaśrutisiddhatvāt / na tāvatprekṣāvatpravṛttirviphalā sambhāvinī / nāpi prayojanāntarārthā / dṛṣṭaparityāgādṛṣṭakalpanāprasaṅgāt / kāryamāripsuḥ khalu tatsamāptyādikaṃ kāmayata ityanubhavasiddham / naca phalāntarānusandhāne pramāṇamasti / nacaiteṣāmimaṃ sādhyasādhanabhāvapratītibhrāntiḥ / tathā satyavigānānupapatteḥ / naca pratyakṣāderatrāvakāśa iti śrutireva śiṣyācāramūlaṃ kalpyate / naca vighnahetusadbhāvāniścayādidamananuṣṭheyam / tatsandehe 'pyanuṣṭhānasya"pākṣiko 'pi doṣaḥ parihatarvyaḥ'; iti nyāyaprāptatvāt / naca bhagavataḥ sūtrakārasya vighnā eva na santīti tatparihārārthānanuṣṭhānaṃ na doṣāyeti yuktam / śiṣyārthamapi kartavyatvāt / yato maṅgalācaraṇapuraḥsarāṇi śāstrāṇi vīryavanti bhavantyāyuṣmatpuruṣakāṇi ca / anyathā bhāratādāvapi na kuryāt / etena sūtrakṛtā kṛtameva maṅgalācaraṇam / kiṃ nāma granthādau na niveśitamityapi nirastam / granthe niveśanasyāpi śiṣyācāraprāptatvāt / śiṣyārthatvācca / ata evānyatkimapi vighnavighātādyarthamanuṣṭhitaṃ sūtrakāreṇeti nirastam / atrocyate / kartavyameva kāryārambhe maṅgalācaraṇam / kṛtaṃ ca bhagavatā sūtrakāreṇa / niveśitaṃ ca granthādau / yadayamoṅkārāthaśabdāvāditaḥ kṛtavān / tayormāṅgalikatvāt / yathoktam / "oṃkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā / kaṇṭhaṃ bhitvā viniryātau tasmānmāṅgalikāvubhau'; iti /

*1,192*

$athaśabdo maṅgalārthaḥ$

tatra tārāthamūlatvaṃ sarvaśaśastrasya ceṣyate /
sarvatrānugatatvena pṛthagoṅkriyate 'khilaiḥ // MAnuv_1,1.8 //

NYĀYASUDHĀ: nanvetadanupapannam / tathā satyetayorvighnavighātādihetutvena samastaśāstrāṅgatayā prathamasūtrāvayavatvābhāvaprasaṅgāt /

tathātve ca prathamasūtraṃ nyūnamāpadyeta /
adhikāryādipratipādakasya anyasyābhāvāt /
tatpratipādanasya cāvaśyakatvāt /
anyathādhikāriviṣayavaidhuryeṇa śāstrasya anārambhaṇīyatvaśaṅkā na nirākṛtā syādityanarthakaṃ sūtramāpadyetetyata āha- tatreti //

taranti anena aniṣyanicayamityoṅkārastāraḥ / tāraścāthaśca tayormūlatvaṃ krameṇāditvam / ādau prayuktau anena aniṣyanicayamityoṅkārastāraḥ / tāraścāthaśca tayormūlatvaṃ krameṇoditvam / ādau prayuktau oṅkārāthaśabdāviti yāvat / tatra prathamasūtre 'vayavatayā sarvaśāstrasya cāṅgatayā ceṣyate 'ṅgīkriyate sūtrakṛteti śeṣaḥ / etaduktaṃ bhavati / prathamasūtre 'dhikāryādipratipādanāyopāttāvoṅkārāthaśabdau śaṅkhavīṇāveṇudhvanivat śrutito māṅgalikatvātkṛtsnaśāstrasyānantarāyaparisamāptyādikaṃ kurvate / anyārthānīyamānapūrṇakalaśadarśanavaditi / tārāthāvityetāvatā pūrṇe yanmūlatvamityāha tatsūtrakārāṅgīkāraliṅgasūcanam / yatparyāyāntaraṃ vihāyānayoreva kramāntaraṃ vihāyādāvevopādānaṃ tena jānīmo jñāpakatayā'disūtrasya kārakatayā samastaśāstrasya copayogitvenaitau sūtrakṛtā vivakṣitāviti / nacaitadyādṛcchikam / sakalasūtrakārairevameva prayuktatvāt / nacānekeṣāṃ prekṣāvatāṃ yadṛcchayaikavidhā pravṛttirupalabdheti / anenāthaśabdo maṅgalārtha ityādibhāṣyaṃ vivṛtaṃ bhavati /

*1,200*

$bhāmatīvivaraṇamatavimarśaḥ$

atra yatpareṣāṃ dūṣaṇaṃ"maṅgalasya vākyārthe samanvayābhāvāt'; iti / "tathā hi / padārtha eva hi vākyārthe samanvīyate / sa ca vācyo vā lakṣyo vā / na ceha maṅgalamathaśabdasya vācyaṃ lakṣyaṃ vā / kintu mṛdaṅgadhvanivadathaśabdasya kāryam / naca kāryajñāpyayorvākyārthe samanvayaḥ śābde vyavahāre dṛṣṭaḥ'; / "astu vā maṅgalasya padārthatvam / tathāpi na vākyārthe samanvayaḥ / tathāhi / na tāvanmaṅgalaṃ brahmajijñāsāyāḥ kartṛkarmakaraṇabhāvena vākyārthe 'nveti / kartrādyanyatamabhāve pramāṇābhāvāt / kārakāntarāṇāṃ vidyamānatvācca / nāpi sāmānādhikaraṇyena anvayaḥ / jijñāsā maṅgalamiti praśaṃsāparatayā arthavādatvaprasaṅgāt'; iti / tadetenāpāstaṃ bhavati / asmābhirapyānantaryābhidheyo 'thaśabdaḥ śrutyā maṅgalaprayojana ityaṅgīkārāt / nanvatra sūtrādāvoṅkāra eva na vidyate / tatkathamucyate tārāthamūlatvati / yadyapi śiṣyairadhyetṛbhiḥ

uccāryamāṇo 'dhyakṣasiddhastathāpi nāyaṃ sūtrāvayavaḥ / lakṣaṇāntarābhāve satyasaṃhitatayā sampāṭhe akhilaiḥ paṭhyamānatvāt / vedādhyayanopakrame adhyetṛbhiruccāryamāṇoṅkāravat / anyathāthaśabdavatsaṃhitatayā nirdiśyeta / naca dṛṣṭāntaḥ sādhyavikalaḥ /

adhyayanopakramavirativaicitṛyeṇa tattatsthānaparityāgenānyānyasthāne 'khilaiḥ paṭhyamānasya vedavākyānavayavatāyāḥ suprasiddhatvāt /
anyathādhyayanopakramavirativaicitṛye 'pi oṃ iti brahmetyādivanniyatasthānatayā pāṭhaprasaṅgāt /
pakṣasapakṣayorādāvuccāraṇaṃ tu prāṅmukhatvādivadadhyayananiyamāntargatamadhyetṛbhiranuṣṭhīyata ityastu /
evaṃcāyamoṅkāraḥ sūtrakṛtā maṅgalārthatayā sūtrādāvupanibaddha ityanupapannamityata āha- sarvatra iti //

akhilaiḥ sūtrapāṭhakaiḥ yatpṛthagasaṃhitatayoṅkriyate tatsarvatra sūtreṣvanugatatvenābhilaṣitena nimittenopapadyate /

*1,208*

$oṃkāraḥ sūtrāvayavaḥ$

etaduktaṃ bhavati / sarvāṇi hi sūtrāṇi pratyekamanekavedavākyavicāraparatvādavāntarabrahmavidyāḥ / "sravatyanoṅkṛtaṃ brahma parastācca viśīryate'; iti śrautārthavādasāmarthyātsarvāsvapi brahmavidyāsvādyantayoroṅkārasyohaḥ kartavya iti gamyate / na cohyamānaṃ vākyātpṛthagiti śakyate vaktum / mantreṣvapyūhyamānasyāmantrāvayavatvaprasaṅgāt / tataśca patisūtramādyantayoruccāraṇe gauravaṃ syādityādāvevoṅkāro 'dhikṛtatvenoccāryate / tasya saṃhitatayā nirdeśe prathamasūtrāvayava evāyaṃ vijñāyeta / tanmā vijñāyīti śiṣyaiḥ pṛthagoṅkriyate / naca vyākhyānato 'pyadhikāro jñāyata iti vyarthaṃ pṛthakkaraṇamiti vācyam / antaraṅgajñāpakābhāva eva bahiraṅgasyānveṣaṇīyatvāditi / tadanenāsaṃhitatayā nirdeśe nimittāntaraṃ vadatā hetoranyathāsiddhiruktā bhavati /

*1,218*

nanu ca śrautārthavādabalenādyantayoroṅkārasyoho vā prāṅmukhatvādivadbahirbhūtasyaiva uccāraṇaṃ vā vidheyatvena kalpyamiti sandihyate / satyam / sandehe 'pi tayā praṇāḍyānumānasya sandigdhānyathāsiddhayāpyābhāsatvameva / vakṣyamāṇanyāyenoṅkārārthasya prathamasūtravākyārthe samanvayena niścayopapattau bādhitaviṣayaṃ cānumānamiti / athavā dṛṣṭāntadūṣaṇamanena kriyate / tathāhi / akhilairvedapāṭhakaiḥ pṛthagrūpāntareṇa sthānavyatyāsena yadoṅkriyate taduktanyāyenādāvuccāraṇenaiva labdhena sarvatrānugatatvena kāraṇenaivopapadyata ityanena dṛṣṭānte sādhakasya hetoranyathāsiddhiruktā / tathāca dṛṣṭāntasya sādhyavikalateti / evamanumāne niraste nirapavādenādāvuccāraṇenoṅkārasya prathamasūtrāvayavatāsiddhāvuktamupapannam / tadevaṃ siddhe śāstravyākhyeyatve prekṣāvatpravṛttiviṣayasyaiva ārambhaṇīyatvātprayojanābhidheyasambandhavatyeva ca prekṣāvatāṃ pravṛtterārambhaṇīyatāsiddhaye prekṣāvataḥ pravartayituṃ prayojanādyabhisambandhaṃ pratipādayataḥ prathamasūtrasya vyākhyāmotatvavācītyādinā ārabhate /

*1,225*

$prayojanādyabhidhānaṃ sārthakam$

nanu brahmajñānasya mokṣahetutā yadi śāstrapravṛtteḥ prāgeva pramāṇāntarasiddhā vyarthaṃ tadā tadabhidhānaṃ śāstre / pramāṇāntarasiddhe kvacidupadeśānapekṣaṇāt / athehaiva tanniścayastadā pravṛttau prayojanādiniścayo niścite ca prayojanādau pravṛttirityanyonyāśrayatvam / atha prathamasūtrāttanniścayaḥ / tatraiva

kathaṃ pravṛttiḥ / tadarthaṃ ca prayojanāntarābhidhāne 'navasthā / evameva tatra pravṛttāvuttaratrāpi tathātvaprasaṅgādanarthakaṃ sūtre prayojanādyabhidhānamiti / ucyate / trividhā hi puṃsāṃ cittavṛttiḥ / anubhava icchā prayatnaśca / tatra sādhanagocarāvicchāprayatnau pravṛttiriti ucyete / na tvanubhavo nāpi phalagocarecchā / yena tayorapi prayojananiścayāpekṣā syāt / nahi upekṣaṇīyaṃ niṣprayojanamiti nānubhūyate / nāpi sukhaṃ prayojanāntararahitamiti neṣyate / naca mumukṣuṇā anapekṣite svarge yāgādikaṃ tatsādhanatayā nānubhūyate / puruṣātharsādhane tu icchālakṣaṇā prayatnalakṣaṇā vā pravṛttistathā na svarasasiddhā / nahi kaścitkṣutprahāṇādikamananusandhāya bhoktumicchati prayatate vā / tasmādyo yatra pravartanīyaḥ sa tatprayojanādikaṃ darśayitvaiva iti sārthakaṃ sūtre prayojanādyabhidhānam /

*1,236*

$ādimasūtrasya śāstrāntarbhāvaḥ$

uktaṃ ca prayojanādikaṃ śrotā kataṃ śraddadhītāśraddadhānaśca kathaṃ pravarteteti punaravaśiṣyate / tatraike samādhānamāhuḥ / avagatasūtrakārāptabhāvastāvattadvacanādeva śraddhāsyati / yadyapi āptatvāvadhāraṇe prayojanādyanabhidhāne 'pi tatsāmānyaniścayo bhavatyeva prayojanādimadidaṃ śāstraṃ āptoktatvāditi / tathāpi nāsau pravṛttyaṅgam / nahi prayojanādimadityeva pravartate / kiṃ nāmāsmadabhimataprayojanādimaditi / saca prayojanādiviśeṣo vacanādevāvasīyata iti sārthakaṃ tadabhidhānam / āptatvāniścaye 'pyarthasandehādeva kṛṣṭādāviva pravṛttyupapattiḥ / nanu sandehaḥ prayojanādyavacane 'pi sādhakabādhakapramāṇābhāve sati sulabha eva / viśeṣasmṛtiśca

tadarthitvaviśeṣādbhaviṣyati / maivam / yo hi yadvacanātpravartate sa tadvacanādeva viśeṣasmṛtimapekṣate / natu svātantryeṇa / nahi rogārto mamedaṃ roganivṛttisādhanaṃ na veti yatra tatrocchṛṅkhalaḥ svayaṃ utprekṣya pravartate / kiṃ nāmānavadhṛtāptabhāvasyāpi vaidyasyaiva vacanāt / anyathā svayaṃ prayojanābhidhānamanadhigacchannanarthamapyāśaṅketa / kiṃ niṣprayojanamidaṃ kākadantaparīkṣāgranthavadutāśakyasādhanaprayojanaṃ mṛtiharahimamahīdharottarasānusiddhasañjīvanīkathanavat / uta madanabhimataprayojanamāryāvartavāsinaṃ prati dākṣiṇātyasya mātulakanyāpariṇayanaprakāropadeśavat / athavābhimatasyāpi prayojanasya satyapi laghīyasyupāyāntare garīyānayamupāyaḥ / pipāsuṃ prati gīrvāṇataraṅgiṇīsamīpakūpakhananopadeśavadityādi / etāsu cānarthasambhāvanāsu na pravarteta / naca prayojanādyabhidhāne 'pyetāsāmavakāśaḥ / lokavyavahārocchedaprasaṅgāt / nahi kaścidvaidyavacanādāvevamāśaṅkaya nivartate / tasmādupapannamubhayathāpi prayojanādyabhidhānamiti / tadetadanupapannam / tathā hi / yadi tāvadāptavākyatayā sūtramidaṃ prayojanāderniścāyakaṃ syāttadā'gamatayā nyāyasūtratvahāniḥ / kiñcāptatvaṃ sūtrakṛto yena vedādinā pramāṇenāvagantavyaṃ tenaiva prayojanādyabhisambandho 'pi śāstrasyāvagamyata iti vyarthaṃ tadabhidhānamāpadyeta / āptatvāniścaye 'pyarthasandehāt pravṛttiriti cātisthavīyaḥ / nahi kaścitprayojanādisandehe 'timahāyāsasādhye pravartate prāguktānarthaparamparāśca kathaṃ na śaṅketa / tasmānnedaṃ prayojanādyupadeśamātraṃ kintu śrautasya prayojanādeḥ nyeyenopapādanārthamityeva parihāraḥ / āptatvaṃ tu nyāyasyopodbalakamātramiti bhāṣyakārīyaṃ tadvyutpādanamapi nānarthakam / ata evāsya sūtrasya na śāstrabahirbhāvaḥ / adhyayanavidhyādivadasyāpyata evārambhaṇīyatvasiddhernānavasthādidoṣo 'pīti /

*1,244*

$kaḥ punar asya sūtrasya prasaṅgaḥ$

kaḥ punarasya sūtrasya prasaṅgaḥ / ucyate / prāripsitatayā hi buddhisannihitaṃ śāstraṃ sūtrakārasya / tatra saṃśayaḥ kimidamārambhaṇīyaṃ na veti / upalabhyante khalūbhayavidhānyapi vākyāni / vākyaṃ cedam / naca viśeṣo dṛśyate / yenānyatarapakṣaniścayaḥ syāt / nanu kasyāyaṃ saṃśayaḥ / na tāvatsūtrakārasya / avagataviśeṣatvāt / anyathā nirṇāyakasūtrapraṇayanānupapatteḥ / nāpi parasya / pareṇādyāpi śāstrasyānupalabdhatvāt / anupalabdhe ca samānadharmadarśanādyayogena saṃśayotpādānupapatteḥ / maivam / yadīdaṃ śāstraṃ pareṇopalabhyeta tadoktasandehakāraṇopapattau prayojanārthitvena viśeṣasmṛtimataivaṃ sandihyeteti sūtrakṛta eva parakīyasambhāvitasaṃśayāharaṇopapatteḥ /

*1,248*

$jijñāsāyāḥ kartavyatvacintanam$

nanvidaṃ yuktayanusandhānātmakavicāramīmāṃsāmananāparanāmakajijñāsāṅgabhūtanyāyanibandhanaṃ jijñāsāyāḥ katarvyatāyāmārambhaṇīyaṃ bhaviṣyati / nahi vicāraḥ kartavyaḥ taddvārabhūtanyāyanibandhanaṃ ca nārambhaṇīyamiti sambhavati / niḥsādhanasya vicārasyaivānutthānāt / anyathā tu neti jijñāsaiva vicāraṇīyā / satyam / etacchāstravyutpādanīyanyāyakaraṇikāyāṃ jijñāsāyāṃ ubhayavidhavyāpāradarśanādviśeṣādarśanācca saṃśayaḥ kiṃ kartavyā na veti / nanu ca tadvijijñāsasva iti jijñāsāyāḥ śrutivihitatvāt kathaṃ viśeṣādarśanam / maivam / vinā vicāreṇa śrutyarthasya ādyāpyanirṇītatvena saṃśayāspadatvāt / tatra tāvajjijñāsā na kartavyeti prāptam / kutaḥ / viṣayaprayojanasambandhādhikārilakṣaṇānubandhavidhuratvāt / kartavyatā khalu viṣayādimattayā vyāptā / kṛṣṭādikaṃ hi sati viṣayabhūte bhūmyādau prayojane ca sasyādhigamādāvadhikāriṇi ca kṛṣīvalādau kartavyamupalabdham / sā ca vyāpikā vyāvartamāneto vyāpyāmapi kartavyatāṃ vyāvartayatīti pratibandhasiddhiḥ / viṣayaśūnyatvāddhi samanaskendriyasannikṛṣṭasya sphītālokamadhyavartino ghaṭasya na jijñāsā kriyate / prayojanavikalatvātkhalu sandigdhamapi vāyasadaśanādikaṃ na jijñāsyate / sambandhavaidhuryāddhi saprayojanaṃ saviṣayamapi śabdajñānamarthayamāno na vaidyake pravartate / adhikāravirahācca na mumukṣorvātsyāyane pravṛttiḥ /

*1,256*

$na anātmaviṣayeyaṃ jijñāsā$

viṣayādivaidhuryamevātra kathamiti cedittham / na tāvadanātmaviṣayeyaṃ jijñāsā / tasya tṛṇādilakṣaṇasya pratyakṣādinaiva niścitatvāt / sandigdhaścārtho nyāyaviṣayo bhavati / yathoktam / "avijñātatattve 'rthe kāraṇopapattitastattvajñānārthamūhastarkaḥ'; iti / niṣpāditakriye ca karmaṇyaviśeṣādhāyinaḥ sādhanasya sādhananyāyātipātaḥ / nāpyasau jijñāsitaḥ kasmaicana prayojanāya kalpate / evaṃvidhe cādhikārī dūrotsāritaḥ / yato 'rthī samartho vidvānadhikriyate / nacaitādṛśe 'rthe 'rthitā sambhavati / dharmādilakṣaṇastvanātmā śāstrāntarādinaiva nirṇītaḥ / ātmā ca

śarīrendriyādisaṅghātavyatirikto nāstyeva / śarīrādikaṃ ca yathāyathaṃ pratyakṣādinaiva niścitam / nanvātmā śarīrādivyatirikto 'hamityasandigdhāviparyastasākṣātpratītyaiva niścīyata iti cet / evaṃ tarhi tata eva na jijñāsyaḥ / ata evānāditastadīyatattvajñāne vidyamāne 'pi iṣyāniṣyaprāptiparihārayoradarśanānnāsau jijñāsitaḥ kasyacitprayojanasyeṣye /

*1,272*

$na svātmaparātmaparamātmaviṣayeyaṃ jijñāsā$

nanvayaṃ kartā bhoktā doṣasaṃsargī cāhaṃpratyaye prakāśate / tadviparītastu śrutipratipāditaḥ pratipattavyo 'to jijñāseti cet / evaṃ tarhi jaradgavādivākyavatpāvakaśaityānumānavacca pratītivirodhena śrutijijñāsayorābhāsatāpātaḥ / ata eva na parātmā jijñāsyaḥ / tasya prāṇādiliṅgairavagatatvāt / saiva jijñāseti cenna / tasyā laukikapravedanīyatvena śāstrāvyutpādanīyatvāt / na khalu bālakaḥ stanapāneṣyasādhanatvānumāne śāstravyutpādanamapekṣate / yatkvacicchāstre 'pi laukikapravedanīyārthavyutpādanamanuvādo 'sau na punaḥ sa eva pradhānavyāpāraḥ / īśvaraviṣayā jijñāsā bhaviṣyatīti cenna / tasyaivābhāvāt / na caivamīśvarādipadānāmānarthakyenāpadatvaprasaṅga iti vācyam / teṣāṃ kathañcijjīvaviṣayatopapatteḥ / so 'pi hi svaśarīrendriyādīnāmīṣye / pratītārthatvopapattāvapratītārthatvakalpanāyāṃ gauravaprasaṅgāt / jīvasya cāhamiti svaprakāśatayā svaprakāśajñānāśrayatayā mānasapratyakṣavedyatayā vā siddhatvena na jijñāsāviṣayatvamityuktam /

*1,276*

$na ceśvaraviṣayā jijñāsā$

kiñceśvaraḥ pramito na vā / nobhayathāpi jijñāsā sambhavati / neti pakṣe anugrāhyapramāṇābhāvena jijñāsāyāstarkatvavyāghātāt / kāraṇopapattita iti hi uktam / pramākaraṇasya pramāṇasyopapattiranugrahastatkaraṇenetyarthaḥ / naca buddhāvanārūḍhaṃ śakyaṃ jijñāsitum / pramitatve tu niścitatvādeva / nacaivaṃ sakalatarkānupapattiprasaṅgena vyāghātaḥ / sāmānyataḥ pratītau viśeṣe tadavakāśāt / na cātra tathātvaṃ paśyāmaḥ / kiñceśvare pramāṇaṃ bhavanna tāvatpratyakṣam / tasyāpātatastadabhāvāvedakatvāt / nāpyanumānam / tatpratibaddhaliṅgābhāvāt / āgamastu kāryaniṣṭho na niṣpannasvarūpamīśvaraṃ śaknotyavagamayitum / na cānyatpramāṇamasti yanmīmāṃsayā anugṛhyeta / kiñcāgamo 'pi bhavanveda eva vaktavyaḥ / anyasyānāśaṅkanīyatvātpāratantryācca / vedasya pauruṣeyatvāpauruṣeyatvayoḥ kāraṇābhāvena prāmāṇyameva durlabham / svataḥ prāmāṇyāṅgīkāre tu vedaviruddhānāmapi śākyādivacasāṃ tathātvāpātena punarvedāpramāṇyatādavasthyam / kiñca śabdasyaiva prāmāṇyaṃ durghaṭamarthasaṃsparśaśūnyatvāt / vākyārthapratyāyanaprakārānirūpaṇācca / kutastadviśeṣasya vedasya /

*1,282*

$prayojanābhāvānnajijñāsākartavyā$

prayojanaṃ ceśvarajijñāsayā abhyudayo vā syāt mokṣo vā / nādyaḥ / tasya dharmādilaghūpāyasādhyasya śāstrāntaraprayojanatvāt / na dvitīyaḥ / tasyāpyapāma somamityādyāgamena laghūpāyāntarasādhyatāvagamāt / nacaikasyaiva karmaṇo 'bhyudayaniḥśreyasahetutvaṃ viruddham / phalābhisandhyādibhāvābhāvābhyāṃ viśeṣopapatteḥ / jijñāsā ca mokṣasādhanaṃ bhavantī kiṃ sākṣāduta jñānadvāreṇa / nādyaḥ / dṛṣṭādṛṣṭatyāgakalpanāprasaṅgāt / na dvitīyaḥ / karmaṇā jñānamātanotītyāgamena jñānasya laghūpāyāntarasādhyatādhyavasāyāt / jñānasyāpi sākṣānmokṣahetutvābhyupagame 'dṛṣṭakalpanaiva / na ceśvaraprasādadvārā / jñānasya prasādahetutāyāḥ kvāpyadṛṣṭatvāt / "tatkarma haritoṣaṃ yat'; ityādinā tatprasādasya karmādyalpopāyasādhyatāpratīteśca / kiñcāyamātmāvidyākalpito bandhastadvidyayaiva nivṛttimarhati / śuktikāvidyākalpitaṃ rajatamiva śuktividyayā / tatkuto bandhanivṛttilakṣaṇe mokṣe parameśvaraprasādasyopayogaḥ / kutastarāṃ tajjñānasya kutastamāṃ ca tajjijñāsāyāḥ / atha parāmārtha evāyaṃ bandhastarhi na jñānena nivarteta / naca satyasyānāderātmasvarūpamātrānubandhino bandhasyātmasvarūpasyeva kenāpi nivṛttiryuktā / api ca muktasya śarīrendriyaviṣayādisaṃsarge muktatvavyāghātaḥ / duḥkhādiprasaṅgaśca / kāraṇasāmagrīsadbhāvāt / tathācābhyudayatulyatayoktadoṣaḥ / śarīrādyabhāve ca tatsādhyasukhābhāvena kasyāpi tatrārthitānupapatteranadhikārikaṃ śāstramāpadyeta /

ko hi svasthātmā sahasā sukhatatsādhane hātumutsahate /
tadevaṃ viṣayādyanubandhavidhuratvānna jijñāsā kartavyā /
tadvidhayo 'pi na pramāṇam /
śāstraṃ cedamanārambhaṇīyamiti prāpte sūtrayāmāsa bhagavānācāryaḥ- oṃ athāto brahmajijñāseti //

*1,288*

// oṃ oṃ athāto brahmajijñāsā oṃ //

athāto brahmajijñāsā | BBs_1,1.1 |

otatvavācī hyoṅkāro vaktayasau tadguṇotatām // MAnuv_1,1.9ab //

NYĀYASUDHĀ: $īśvara eva śāstrasya viṣayaḥ$

yattāvaduktaṃ viṣayābhāvānna jijñāsā kartavyeti tadanupapannam / anātmajīvātmanorviṣayatvānupapattāvapīśvarasya tadupapatteḥ / atra yaduktaṃ jīvavyatirikta īśvara eva nāstīti tatparihārāya sūtrakṛtoṅkārabrahmaśabdau prayuktau / tenāyamarthaḥ sūcitaḥ / "oṃ ityetadakṣaramudgīthamupāsīta',"tadvijijñāsasva tadbrahma'; ityādiśrutāvoṅkārabrahmaśabdau jijñāsye vastuni śrūyete / tābhyāṃ ca tatsakalajīvajaḍātmakātprapañcādvilakṣaṇamavagamyata iti / tadayuktamivābhāti /

oṃ ādipadasya alaukikārthe 'navagatasaṅgatitvāt /
nahi padaṃ cakṣurādivadapratīta evārthe pratītiṃ janayati yenāpūrvamarthaṃ padaprayogādeva pratīmaḥ /
svargāpūrvadevatādyartho 'pi na padaprayogādeva siddhaḥ /
kintu sannihitānekavākyārthasāmarthyāllabhyata ityata āha bhāṣyakāraḥ- otatvavācīti //

*1,291*

$guṇapūrṇataiva oṃkārasyārthaḥ$

hiśabdo hetvarthe / oṃkārastāvadotatvasya gatatvasya praviṣṭatvasya vā vācakaḥ / gatyādyarthasyāvateḥ khalu rūpametat,"avateṣyilopaśca'; iti sūtrāt / "oṃ iti punaḥ kasya vaktā'; iti praśnapūrvakaṃ"avatirnāmāyaṃ dhāturgatikarmā praveśanakarmā ca'; ityanyatrāpyevameva niruktatvāt / tathāca yadyasau karmāṇi tadā karturyadi vā kartari tadā karmaṇo 'pekṣāyāmupapadādyabhāve 'pi yogyatayā śrutyantarādibalādvāsāvoṅkārastasya jijñāsasya guṇairānandādyanantakalyāṇaguṇairguṇānvotatāṃ vakti / pakṣadvaye 'pyanantānavadyakalyāṇaguṇapūrṇataivoṅkārasyārthaḥ / brahmaśabdasyāpi sa evārthaḥ / bṛhatervṛddhayarthasya khalvedadrūpam / tathā ca pūrvavadyogyatayā "atha kasmāducyate brahmeti bṛhanto hyasmin guṇāḥ'; ityādiśrutyantarabalādvā guṇānāṃ sambandhaḥ /

*1,299*

$yaugikaśabdānām avayavasaṃgatigrahaṇāpekṣā āvaśyakī$

etaduktaṃ bhavati / yaugikā hi śabdā nāvaśyamarthapratyāyane saṅgatigrahaṇamapekṣante / kiṃ nāma nigamaniruktavyākaraṇabalenāvayavārthāvagame sati tatsaṃsargasambhāvanāyāṃ prasiddhamanyathāpūrvamevārthamavagamayanti / vākyarūpatvātteṣām / yathā'ha"śrotriyaṃśchando 'dhīte'"vākyārthe padaprayogaḥ'; iti / naca vākyaṃ saṅgatigrahaṇāpekṣamarthamabodhayati / adhigatārthatvaprasaṅgādaśakyatvācca /

*1,305*

$oṃkārabrahmaśabdayoḥ na abhedo 'rthaḥ$

tadetāvoṅkārabrahmaśabdāvapi yaugiko jijñāsyamanantaguṇaparipūrṇaṃ pratipādayantau jīvajaḍayostadayogāttadvayatiriktameva kiñcidgramayataḥ taccāviditatvātsambhavati jijñāsāviṣayaḥ / naca tatrāpi guṇapūrṇatā viruddhā / prāk pratīternirāśrayasya virodhipratyayasyānutthānāt / pratītyā

caivameva siddhatvāditi / yatpunarakāravācyena tatpadārthenokāravācyasya tvaṃpadārthasyābhedo makāreṇocyate brahmaśabdena ca sakalastvātmakatvalakṣaṇapūrṇatābhidhīyata iti vyākhyānam / tadaprāmāṇikaṃ pramāṇaviruddhaṃ ca / yattvāpterādimattvādvetyādyoṅkārasya nityaśuddhabuddhamuktasvabhāvaṃ sarvajñaṃ sarvaśaktisamanvitamityādi brahmaśabdasya vyākhyānam tajjīvādivyatiriktavastusādhanāvirodhīti sphuṭamevetyāśayavatā na vyākhyānāntaraṃ dūṣitamanumataṃ ca /

*1,307*

$guṇotatetirūpaḥ sādhuḥ$

nanu guṇotatāmiti katham / vṛddhirecīti bhavitavyam / maivam / omāṅgośca iti caśabdenānyatrāpi pararūpatvānuśāsanāt / athavā ūyate rūpametat / nanvasau tantusantāne paṭhyate / anekārthatvāddhātūnāmityadoṣaḥ / kathaṃ tarhyetatvavācīti guṇaḥ / tatrāvatirūpāṅgīkārāt / vaicitṛyaṃ tu dhātudvayajatvasūcanārtham / athavā'kāropasargapūrvako 'sāvityadoṣaḥ /

*1,319*

sa eva brahmaśabdārtho nārāyaṇapadoditaḥ // MAnuv_1,1.9cd //

NYĀYASUDHĀ: $nārāyaṇapadasyāpi guṇapūrṇataivārthaḥ$

astu voṅkārabrahmaśabdābhyāṃ jīvajaḍātiriktasya jijñāsyasya siddhiḥ /
tathāpi īśvarasya kimāyātamityata āha- nārāyaṇeti //

sa evetyanuvartate / nahi nāmni vipratipattirityāśayaḥ / athavā sūtrakāroktāvoṅkārabrahmaśabdāvupalakṣaṇamātram / "nārāyaṇaṃ mahājñeyam'; ityādiśrutau jijñāsye nārāyaṇaśabdo 'pi śrūyate / nārāyaṇapadoditaścārthaḥ sa eva yo guṇapūrṇatvākhyaḥ / ato nārāyaṇaśabdenāpi jijñāsyaṃ jīvādivyatiriktaṃ siddhayatītyanenocyate / etadapyupalakṣaṇam / ātmānanteśvarādiśabdā api jñātavyāḥ / teṣāmapi"ātmānameva lokamupāsīta'; ityādau jijñāsye śravaṇāt / guṇapūrṇatvābhidhāyitvācca / na cālaukikārthakalpane gauravaprasaṅgādvaraṃ kathañcideṣāṃ śabdānāṃ jīvādiviṣayāṅgīkaraṇamiti vācyam / yaugikaśabdaprayogānyathānupapatteruktatvena kalpanābhāvāt / anyathā vākyādapyalaukikātharpratyayo na syāt / laukikātha eva kathañcidarthānugamasya vaktuṃ śakyatvāt / kiñca kvacinmukhyārtha eva śabdo 'nupapattyā

kvacidamukhyārtho 'nugamyate / na punaramukhyārtha eva / tathāca śrautaṃ brahmādiśabdaṃ jīvādiviṣayamaṅgīkurvāṇenāpi niravagrahapūrṇatāyuktaṃ kiñcidabhidheyaṃ mukhyamaṅgīkaraṇīyameva / tataścānena kiṃ kṛtaṃ syāt / jīva evaite mukhyārthāstadanupalabdhistvavidyāvaraṇanimitteti cenna / yato 'trācāryaḥ svayameva prativakṣyatīti /

*1,322*

sa eva bhargaśabdārtho vyāhṛtīnāṃ ca bhūmataḥ /
bhāvanāccaiva sutvācca so 'yaṃ puruṣa ityapi // MAnuv_1,1.10 //

NYĀYASUDHĀ: $īśvaraḥ vedena pramitaḥ$

yadatroktamīśvaraḥ pramito na veti / tatra pramita ityuttaram / tatpakṣadoṣaśca parihariṣyate / tathāca śāstrasya viṣayasambandhaḥ samāhitā bhavati /

yatpunaratroktaṃ kena pramāṇeneti /
tatra vedeneti vadāmaḥ /
vedasyeśvaraviṣayatā kuta ityato 'pyoṅkāraḥ sūtrakṛtā brahmaṇi prayuktaḥ /
tatkathamasyārthasyopapādakamityāśaṅkayedamatrākūtaṃ sūtrakārasyetyāha- vyāhṛtīnāṃ ceti //

sa evārtha iti sambandhaḥ / oṃkārastāvadbhagavata īśvarasya vācakaḥ / "omiti brahma'; ityādi śruteḥ / ataḥ sa eva vyāhṛtīnāṃ ca bhūrādīnāmartha iti gamyate"praṇavārthā vyāhṛtayaḥ'; ityādyāgamena tisṛṇāṃ vyāhṛtīnāṃ varṇatrayātmakoṅkāravyākhyānatayāvagatatvāt / vyākhyānavyākhyeyayoścaikaviṣayatā suprasiddheti /

evakāro vyāhṛtīnāmagnivāyusūryadevatākatvaprasiddhayā tatpratipādakatvabhramaṃ nivārayati /
agnyādīnāmadhidevatātvenāpi prasiddhayupapatteḥ /
anyathoktavyākhyānavyākhyeyabhāvānupapattiprasaṅgaḥ /
kena nimittena vyāhṛtīnāṃ ca sa evārtha ityata āha- bhūmata iti //

bhūmā pūrṇatvaṃ tato bhūḥ / bhavaterbahutvārthasya kvipi rūpametat / bhāvanājjagata utpādanādbhuvaḥ / bhavaterevāntarṇītapyarthasya kapratyaye rūpam / sutvātsukhatvātsvaḥ / svaśabdo hi sukhavācī prasiddhaḥ / cakārau nimittāntarasamuccaye / yathoktam / "pūrṇo bhūtivaro 'nantasukho yadvayāhṛtīritaḥ'; iti / etaireva nimittairvyāhṛtīnāmartho na punarlokatrayātmakatvena / tasya pramāṇaviruddhatvāt / "bhūriti vā ayaṃ lokaḥ'; ityādiśrutirapi lokatrayāntargatabhagavadviṣayaivetyevaśabdārthaḥ /

*1,327*

$gāyatryarthaḥ nārāyaṇa eva$

kimato na hi vyāhṛtaya eva veda iti cet /

vyāhṛtyarthatayā tāvatparameśvarasya gāyatrīpratipādyatāvagamyate /
tripadāyā gāyatṛyā vyāhṛtitrayavyākhyānatvasyāgamasiddhatvāt /
nanu gāyatṛyāṃ yo bhargo no 'smākaṃ dhiyaḥ pracodayātprerayettasya saviturdevasya tadvareṇyaṃ rūpaṃ dhīmahi cintayāma iti bharganāmakaḥ savitā pratipādyo dṛśyate /
tatkathaṃ bhagavatparatvamityata āha- sa eva bhargaśabdārtha iti //

bharaṇagamanayogāditi śeṣaḥ / upalakṣaṇaṃ caitat / jagatprasavahetutvātsavitetyapi draṣṭavyam / natu sūryaḥ / tathātve gāyatṛyā vyāhṛtyarthatvānupapatteḥ / "dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ'; ityādyāgamavirodhāccetyevārthaḥ /

astu gāyatṛyartho nārāyaṇaḥ kimetāvatāpi /
gāyatṛyarthatvātpuruṣasūktārtho 'pi sa eveti siddhayati /
vargatrayātmakasya tasya tripādagāyatrīvyākhyānatvena"tadbhedaḥ pauruṣaṃ sūktam'; ityādyāgamasiddhatvāt /
nanu puruṣasūkte puruṣasya paśorhiraṇyagarbhasya vā pratipādanātkathaṃ nārāyaṇaḥ pratipādyata ityata āha- so 'yamiti //

pūrṇatvādineti śeṣaḥ / tathāca śrutiḥ / "sa vā ayaṃ puruṣaḥ sarvāsu pūrṣṛpuriṣayo nainena kiñcanānāvṛtaṃ nainena kiñcanāsaṃvṛtam'; iti / anyathoktayuktivirodhaḥ / vakṣyate caitat / siddhe ca puruṣasūktārthatve viṣṇoḥ kiṃ syāt / sarvavedārthatvameva siddham /

*1,331*

sa eva sarvavedārtho jijñāsyo 'yaṃ vidhīyate // MAnuv_1,1.11ab //

NYĀYASUDHĀ: $sa sarvā vāk sākṣāt oṃkāravyākhyānam$

"vedāḥ puruṣasūktagāḥ'; ityāgamena sarvavedānāṃ puruṣasūktārthatayāvagatatvādityāha- sa eveti //

evaśabdaḥ kāryādivyāvṛttyarthaḥ / "sarve vedā yatpadamāmananti'; ityādiśrutisiddhamapi bhagavataḥ sarvavedārthatvaṃ nyāyenopapādayitumayaṃ prayatnaḥ sūtrakārasya / syādetat / īśvaraḥ savarvedārthastadvayākhyeyoṅkārārthatvāt / yo yadvayākhyeyārthaḥ sa tadartho yathā sampratipanna iti vā sarvo veda īśvaraparastatparoṅkāravyākhyānatvāditi vā sākṣādevānumānaṃ kiṃ na vyākhyāyate / "tadyathā sarvāṇi parṇāni śaṅkunā santṛṇṇānyevamoṅkāreṇaiva sarvā vāk santṛṇṇā'; ityādiśrutyā hetvarthasamarthanaṃ bhaviṣyati kimanena paramparāvyākhyānena / satyam / tathāpi vākyāntarabalena na sarvā vāgoṅkāravyākhyānaṃ sākṣātkiṃ nāmoktaprakāreṇa paramparayaiveti jñāpayitumitthaṃ vyākhyānamityadoṣaḥ / nanu ceśvare pramāṇaṃ pṛṣṭavata oṃkārabrahmaśabdāveva kasmānnoktau kiṃ vedānumānena / naca padasyāpramāṇateti vācyam / yaugikapadaprāmāṇyasya uktatvāt / maivam / mīmāṃsānugrāhyapramāṇasya pṛṣṭatvāt /

na coṅkārādimātraṃ tathā vivakṣitam /
kiṃ nāma samasto veda eveti /
kimato yadyevamīśvaraḥ sarvavedārtha iti cet /
viṣayasambandhasambhavājjijñāsāyāḥ kartavyatā śāstrasya cārambhaṇīyatvaṃ siddhamityāśayavān sākāṅkṣasya vākyābhāsasyāpratipādakatvādākāṅkṣitādhyāhāraṃ sūcayansūtravākyārthamāha- jijñāsya iti //

ayamiti uktavidhayā jīvajaḍātmakātprapañcādatyantaviviktatvena niścitatayā viṣayabhūtaḥ sarvavedārthatayā śakyapratipādanaścetyarthaḥ /

*1,333*

$mīmāṃsādvārā śāstrasyāpi īśvaraviṣayakatvam$

nanu vedānāmīśvarapratipattijanakatvādbhavatu tadviṣayatvam / śāstraṃ tu teṣāmīśvarapratipādanānusaraṇopāyanyāyaviṣayaṃ kathamīśvaraparamucyate / maivam / vedānāmīśvaramavabodhayatāmitikartavyatā hi mīmāṃsā / tenopakārakatvādbhavati tadviṣayā taduddhārā śāstramapi / na hi bījasyāṅkuraṃ janayataḥ sahakāriṇo jalāderaṅkuro na kāryam / nanu mīmāṃsāpi sambhāvanādiviṣayā kathamīśvaraviṣayā bhavati / maivam / dvividhaṃ khalu karmakārakaṃ bhavati / kiñcidavyavadhānena vyāpārajanyātiśayayogi / yathodyamananipatanavyāpārajanyordhvādeśasaṃyogavibhāgātiśayaviśiṣṭaḥ kuṭhāraḥ kartṛvyāpārasyāvyavadhānena karma bhavati / kiñciduddeśyaphalasambandhitayā karaṇavyāpāravyavadhānena / yathā dvaidhībhāvavānvṛkṣaḥ / tatra kartṛvyāpārasya karaṇavyāpāravyavadhānena vṛkṣakarmateva mīmāṃsāvyāpārasyāpi pramāṇādisambhāvanāddhāreṇeśvarāvabodha evoddeśya iti bhavati tatkarmatā / syādetadevam / yadi vedetikartavyatā vicāraḥ syāt / na caivam / vināpi vicāreṇa śabdopalabdhisamayagrahaṇatatsmaraṇasahakṛtācchabdādevārthāvagamadarśanāt / naca mantavyaṃ śaktitātparyājñānaviparyayadoṣācchabdaḥ saṃśayavipayaryayāvutpādayati / tatra doṣāpanayanena saṃśayādivyudāsāya śaktitātparyavicāro 'ṅgaṃ bhavatīti / yatastatrāpi śabdo vinā vicāreṇa tattvajñānasyeṣye / kiṃ nāma pratibandhamātraṃ vicāreṇāpanīyate / na hītikartavyataivam / tatkathaṃ vedetikartavyatā jijñāsā / kathantarāṃ ceśvaraviṣayā / kathantamāṃ ca śāstrasya tadviṣayateti /

*1,338*

$nirṇayaprayojakatvāt mīmāṃsāyāḥ īśvaraviṣayatvam$

atrocyate / satyamevam / tathāpi pratibandhanivṛttau satyāmeva nirṇaya iti pratibandhakanirāsahetorapi vicārasyopacāreṇa nirṇayahetutvādupapannamīśvaraviṣayatvam / etenaitadapi nirastam / īśvarasya vedapramāṇakatve tata eva niścitatvātkiṃ mīmāṃsayeti / yuktivākyābhāsajanitavipratipattipratibandhasyoktatvāt / tathā hi / vedaprāmāṇyamevānaṅgīkurvāṇāḥ kecidīśvara eva nāstīti pratipannāḥ / apare tu tadaṅgīkṛtyāpi tadvācināṃ padānāṃ jīvādiviṣayatāṃ vyākurvantastadabhāvamasthitāḥ / anye tu punarastīśvaraḥ kintu paramārthato nirguṇa eveti saṅgirante / eke tu saguṇo 'pi na jagataḥ kāraṇamapi tūdāsīna evetyātiṣṭhante / kecitkāraṇatve 'pyupādānamityabhyupayanti / nimittamātratve 'pi katipayaguṇaṃ guṇebhyo bhinnamanye manyante / itare tu bhinnābhinnamupagatavantaḥ / kecidvigrahavantamityevamādyāsvanekāsu vipratipattiṣu satīṣu tattvajñānakaraṇādapi vedāttadanutpattau tadapanodanadvāreṇa vedetikartavyatārūpā jijñāsā kartavyeti /

*1,340*

$karmaṇi ṣaṣṭhīparigrahaḥ ṣaṣṭisamāsavicāraḥ$

tatra tāvadbrahmaṇo jijñāsā brahmajijñāseti ṣaṣṭhīsamāso na punardharmāya jijñāsetivaccaturthīsamāsaḥ / tādarthyasamāse prakṛtigrahaṇaṃ kartavyamiti vārtikakṛtā prakṛtivikārabhāva eva caturthīsamāsasya niyamitatvāt / tathaivodāharaṇaṃ yūpāya dāru yūpadārviti / prakṛtivikārabhāvarahiteṣu cāśvaghāsādiṣvaśvaghāsādayaḥ ṣaṣṭhīsamāsā bhavantīti prativihitam / nacātra prakṛtivikārabhāvo 'sti / ṣaṣṭhīsamāse 'pi keciccheṣe ṣaṣṭhīti pratipannāḥ / kecitkarmaṇīti / tatra karmaṇi ṣaṣṭhīparigrahāya jijñāsya ityaktam / kṛtyānāṃ karmaṇi smaraṇāt / anyathā jijñāsāsyetyavakṣyat / jijñāsā khalu karmāpekṣā vinā karmaṇā na jñātuṃ śakyā na tu sambandhinaṃ vineti karmaṇaḥ prādhānyāttadeva vaktavyam / sambandhisāmānyoktavarthātkarmāpi labhyata iti cenna / sākṣātpratītaparityāgenārthalabhyasvīkārasya vaiyarthyāt / evaṃ sati lakṣaṇādijijñāsāpi pratijñātā syāditi cenna / tasyā vināpyabhidhānena lābhāt / nahi lakṣaṇādijijñāsāmantareṇa brahmajijñāsāsti / anyathānekaviṣayatvena śāstrabhedaprasaṅgaḥ / nirviṣayatāśaṅkāpanodārthaṃ prayuktaṃ padamidaṃ karmābhidhānyeva yuktam / tadvijijñāsasvetyādiśrutyarthānugataṃ caivaṃ sati sūtraṃ syāt /

*1,356*

nanu ca "pratipadavidhānā ṣaṣṭhī na samasyate'; iti karmāṇi ṣaṣṭhayāḥ samāsaḥ pratiṣidhyata iti cenna / "kṛdyogalakṣaṇā ca ṣaṣṭhī samasyate'; iti pratiprasavāt /

*1,368*

$karmaprādhānyārthaṃ jijñāsya iti prayogaḥ$

athavā brahmaṇaḥ karmatvenāprādhānyaśaṅkāṃ nivartayituṃ jijñāsya iti karmaprādhānyaṃ sūcitam / jñānavidhau hi brahmaṇo 'prādhānyaṃ syāt / tajjñānoddeśena jijñāsāvidhāne kutaḥ aprādhānyam /

*1,375*

$kartavyetipadādhyāhāravicāraḥ$

vidhīyata ityanena kartavyeti padādhyāhāraṃ sūcayati / nanu bhavatīti svataḥ siddham / maivam / tathā satyanuvādatvaprasaṅgāt / atraike codayanti / siddhaiva nanu brahmajijñāsā / athāto dharmajijñāseti sakalavedārthavicārasyoditatvāt / brahmajñānasya codanālakṣaṇatvena dharmasvarūpatvādabhyadhikāśaṅkābhāvāditi /

*1,383*

$gatārthatāśaṅkātatsamādhānānupapatti pradarśanam$

tatra kecidabhyadhikāśaṅkāṃ darśayanto brahmajijñāsāṃ pṛthagārabhante / apare tu kāryaniṣṭha eva vedabhāgo vicāryatvena tatra prakrānto vicāritaśca na vastutattvaniṣṭha ityato vastutattvaniṣṭhaṃ vedabhāgaṃ vicārayitumidamārabhyata ityāhuḥ / seyaṃ gatārthatāśaṅkā tatsamādhānaṃ ca nopapadyate / sarvavedānāmīśvaraikaniṣṭhatvena sarvavedārthasyātraiva jijñāsyatvāt / dharmajijñāsāśāstraṃ tu vedaikadeśāmukhyārthadharmavicārāya pravṛttamityāśayena vā"sa eva bhargaśabdārthaḥ'; ityādyuktam / tatra sarvavedārtha ityanena gatārthatāśaṅkānirāsaḥ sa eva na tu kāryaśeṣatayetyādyaṃ samādhānaṃ sarveti dvitīyaṃ ca nirastam / tadupapādanāya pūrvavākyam / jijñāsya iti sādhyanirdeśaḥ / vakṣyati ca etadvistareṇa kāryatā cetyādinā /

*1,391*

jñānī priyatamo 'to me taṃ vidvāneva cāmṛtaḥ // MAnuv_1,1.11cd //

vṛṇute yaṃ tena labhya ityādyuktibalena hi / jijñāsotthajñānajāt tatprasādādeva mucyate // MAnuv_1,1.12 //

NYĀYASUDHĀ: $jijñāsāyā niṣprayojanatvanirāsaḥ$

brahmajijñāsāyā niṣprayojanatvaṃ śaṅkitamapākartuṃ ataḥśabdaṃ vyācaṣṭe- jñānīti //

taṃ vidvānityanena"tamevaṃ vidvānamṛta iha bhavati'; iti vākyamevaśabdena"nānyaḥ panthā ayanāya'; ityuttaravākyamavadhāraṇārthaṃ ca saṅgṛhītam / caśabdo vākyasamuccaye / vṛṇute yamityanena"yamevaiṣa vṛṇute'; iti vākyaṃ saṅgṛhītam / ādipadena"ātmā vā are draṣṭavyaḥ'; ityādeḥ saṅgrahaḥ / hiśabdau hetau / evaśabdaḥ pratyekamabhisambadhyate / yasmāttasya brahmaṇo nārāyaṇasya prasādātparamānugrahādeva mucyate saṃsārāt na tu karmādineti"tamevam'"yamevaiṣa vṛṇute'; iti śrutibalena gamyate / yadyapi tamevamiti paramapuruṣaprasādo na śrūyate / tathāpi yamevaiṣa vṛṇuta iti śrutibalena gamyate / yadyapi tamevamiti paramapuruṣaprasādo na śrūyate / tathāpi yamevaiṣa vṛṇuta iti vākyānurodhena tatrāpyanusandheyaḥ / nimittena naimittikopalakṣaṇānmumukṣusambandhisādhanāvadhāraṇāya tu na sākṣāduktaḥ /

varaṇaṃ tu prasāda ucyate / "apāma somam'; ityādyāstu śrutayaḥ sāvakāśatvādanyathā yojyāḥ / īśvaraparamaprasādaśca tajjñānādeva bhavati / na punaḥ karmādineti jñānī priyatamastamevaṃ vidvānityuktibalenāvagamyate / vidvānityasyāpi prasādātiśayadvāreṇetyarthaparyavasānasyoktatvāt / karmāderanugrahamātrahetutvenāpi tadvacanaṃ sārthakam / īśvarajñānaṃ ca tajjijñāsayaiva nānyeneti"ātmā vā are draṣṭavyaḥ'; iti paramātmadaśarnānuvādena tatsādhanatayā śrotavya ityādinā śravaṇādividhāyakoktibalena pratīyate / karmaṇāṃ tvantaḥkaraṇaśuddhidvāreṇa jñānāṅgatvopapattestadvākyaṃ sārthakaṃ bhaviṣyati / ato brahmajijñāsā kartavyeti sambandhaḥ /

*1,397*

idamuktaṃ bhavati / yadyapi na jijñāsāyāḥ svargādirūpo 'bhyudayaḥ prayojanaṃ sambhavati / tathāpi mokṣo bhaviṣyati / tasyānanyasādhyatvāt / mokṣasādhanaṃ hi sākṣāt bhagavāneva / "bandhako bhavapāśena bhavapāśācca mocakaḥ'; ityādivacanāt / sādhanaṃ ca dvividham / siddhamasiddhaṃ ca / tatrāsiddhamutpādyaṃ phalakāmena / yathā yāgādi / siddhaṃ tu savyāpārīkaraṇīyam / yathā kuṭhārādi / siddhaṃ ca sādhanaṃ bhagavāniti mumukṣuṇā savyāpārīkaraṇīyaḥ / vyāpāraśca prasannataiva / nigaḍādimocakeṣu rājādiṣu tathā darśanāt / "yasya prasādātparamārtirūpādasmātsaṃsārānmucyate nāpareṇa'; ityādiśruteśca / vyāpāraprādhānyoktiścendriyārthasannikarṣaḥ pratyakṣamityādāvivaupacārikī / mocakaśceśvaraprasādastadbhaktayekasādhyaḥ / "bhaktayaiva tuṣyimabhyeti viṣṇunānyena kenacit'; ityādivacanāt / svargādihetuprasādamātraṃ karmādisādhyam / "karmaṇā tvadhamaḥ proktaḥ prasādaḥ'; ityādismṛteḥ / prasādo nāmecchāviśeṣo guṇāntaraṃ vā na naḥ kacit kṣatiḥ / parameśvarabhaktirnāma niravadhikānantānavadyakalyāṇaguṇatvajñānapūrvakaḥ svātmātmīyasamastavastubhyo 'nekaguṇādhiko 'ntarāyasahasreṇāpyapratibaddho nirantarapremapravāhaḥ / yamadhikṛtya"yatra nānyatpaśyati'"sā niśā paśyato muneḥ'; ityādiśrutismṛtayaḥ / nacāsau tatsākṣātkāramantareṇotpadyate / loke tathā darśanāt / nacāvyaktasvabhāvo bhagavāṃsahasreṇāpi prayatnānāṃ śakyaḥ sākṣātkartuṃ vinā tadanugrahāt / prasannastvanantācintyaśaktiyogādātmānaṃ darśayatīti yujyate / darśanāsādhanaṃ cānugrahaḥ svayogyaguṇopetasya nirdoṣasya bhagavadvigrahaviśeṣasyādaranairantaryābhyāṃ viṣayavairāgyatadbhaktisahitād bahukālopacitānnididhyāsanāparanāmakādvicintanādṛte na labhyate / naca nididhyāsanaṃ vākyārthagrahaṇalakṣaṇe śravaṇe kṛte 'pi vinā mananāparanāmnā vicāreṇopapadyate / saṃśayaviparyayostādavasthyāt / nahi tayoḥ satorādaranairantaryādyupapadyate / ato jijñāsā nididhyāsanaparameśvarānugrahataddarśanaparamabhaktiparamānugrahadvārā mokṣāsādhanatvāt kartavyeti / ye tu dhyānameva paramapāṭavāpannamaparokṣākāramiti manyante teṣāṃ darśanaśrutaya upacaritārthāḥ prasajyeran /

*1,403*

syādetat / ataḥśabdastāvatprakṛtasya hetubhāve vatarte / tatra brahmajijñāsāyāḥ prayojanākāṅkṣāyāmadhikāriviśeṣaṇatayāthaśabdena prakṛto mokṣaḥ sambaddhayate / jñātumicchā jijñāsā / nacātrāvayavārthena jijñāsāśabdo 'rthavān / icchāyāḥ svātantryāviṣayatvena vidhātumaśakyatvāt / ata eveṣyamāṇajñānopalakṣaṇāpyayuktā / tasmājjñānecchāntarṇīto vicāro jijñāsāpadena lakṣyate / mukhyaprayogātikrameṇa lākṣaṇikāśrayaṇe cedaṃ prayojanam / yadvicārasya jñānadvāraiva mokṣasādhanatvajñāpanam / anyathā yogyatāviraheṇānvayābhāvavaprasaṅgāt / yadi ca jijñāsāśabdo mīmāṃsāśabdavadvicāra evopasaṅkhayāyate / tadāpyanvayavyatirekābhyāṃ vicārasya jñānasādhanatā jñāsyate / evaṃca vicāro yato jñānasādhanaṃ jñānaṃ ca mokṣasādhanamato asau kartavya iti labhyate /

*1,409*

mokṣāderanyalabhyatvasya śaṅkitatvātsāvadhāraṇatāpi / īśvaraprasādasya tu jñāpakaṃ na kiñcidatra paśyāmaḥ /

*1,418*

$jñānamokṣayor madhye prasādānapekṣatvaśaṅkā$

naca jñānasya mokṣasādhanatā na yuktā / yeneśvaraprasādo madhye 'dhyāhriyate / ātmayāthātmyājñānādanātmani śarīrādāvātmatvārope sati hi tadanukūlapratikūlayo rāgadveṣau bhavataḥ / tābhyāṃ prayuktaḥ puṇyapāpalakṣaṇāṃ pravṛttimācinute / tataśca suranaratiryagādinānāyoniṣu navīnaśarīrendriyādisaṃyogalakṣaṇaṃ janmāsya bhavati / tasmācca duḥkhānubhava ityanādirayaṃ kāryakāraṇapravāhaḥ saṃsāra ityucyate / ātmatattvajñānāccājñānaviparyayau nivartete / tattvajñānasya samānāśrayaviṣayājñānamithyājñānanivartanasvābhāvyāt / śuktikātattvajñānasya tadajñānarajatāropanivartakatvadarśanāt / mithyājñānanivṛttau ca rāgadveṣānudayaḥ / kāraṇābhāvāt / tayorabhāve ca na pravṛtterutpattiḥ prāgupacitāyāścopabhogena prrakṣayaḥ / pravṛttyabhāve ca janmāntarābhāvo hetvabhāvādeva / vatarmānaśarīrādeścārambhakakṣaye sati nivṛttiḥ / janmābhāve ca na nirbījasya duḥkhasyotpāda ityevamātyantikī duḥkhanivṛttirmuktiḥ / tathāca jñānasvabhāvalabhyāyāṃ muktau kimīśvaraprasādena / na hyandhakāranibandhanaduḥkhanivṛttaye pradīpamupādadānāḥ kasyacitprabhoḥ prasādamapekṣante / svabhāvo hi pradīpasyāyaṃ yatsamānādhikaraṇāndhakāranivartakatvam / tathāca nyāyasūtram / "duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ'; iti /

*1,420*

dravyaṃ karma ca kālaśca svabhāvo jīva eva ca /
yadanugrahataḥ santi na santi yadupekṣayā // MAnuv_1,1.13 //

narte tvat kriyate kiñcidityāderna hariṃ vinā / jñānasvabhāvato 'pi syānmuktiḥ kasyāpi hi kvacit // MAnuv_1,1.14 //

NYĀYASUDHĀ: $mokṣasya haryadhīnatvam$

yattu mokṣasyeśvarādhīnatvavacanaṃ tajjñānādijanmanīśvarasya nimittatāparamityaviruddham /
tadarthaṃ ca tadupāstyāderupayogaḥ /
tadevaṃ jñānasvabhāvenājñānādinivṛttau kāraṇābhāve kāryānudayasyeśvaraprasādānapekṣatvādayuktamidamataḥśabdavyākhyānamityata āha- dravyamiti //

dravyaśabdena prakṛtyāditattvamucyate / karmeti dharmādharmau / svabhāvaḥ prakṛtyādīnāṃ pariṇāmādiḥ / jīva ityabhimānī / eveti yadanugrahata ityataḥ paraṃ draṣṭavyam / anena sarvotpattimadupādānanimittānāṃ sattāpi parameśvarādhīnetyucyate / "na ṛte tvatkriyate kiñcana'; iti śrutyā sarvārthakriyāyāstadadhīnatvam / ityāderāgamādavagamyata iti śeṣaḥ / jñānasvabhāvato 'pītyapiśabdenāṅgīkāravādo 'yamiti sūcayati / hiśabdo hetau / yasmādevaṃ tasmādupapannaṃ pūrvavyākhyānamiti /

*1,421*

$bandhasyeśvarādhīnatvopapādanam$

tataścāyamarthaḥ / syādetadevam / yadyajñānamātranibandhano 'yaṃ bandho jīvasya syāt / na caivam / śrutismṛtītihāsapurāṇeṣu parameśvarecchānimittatvāvagamāt / advaitināmavidyādhīnajīvabrahmavibhāgavattārkikādīnāṃ ca guṇavattvādhīnadravyavadanāderapīśvarādhīnatvopapatteḥ / upapādayiṣyate hi jñānānandādisvarūpo 'yaṃ jīva iti puṃstvādivadityādinā / tadbhāvānupalabdhiścānubhavasiddhā / tenāvagamyate 'sti kimapyāvarakam / yenāvṛtaḥ svaprakāśacaitanyarūpo 'pi nātmanastattvaṃ veda / naca kāmakarmādikameva tathā bhavitumarhati / tasyāpi sādinaḥ kāraṇāpekṣatvāt / naca pūrvapūrvasmāduttarottaramiti yuktam / suptipralayayostadvṛttyabhāvena niṣkalaṅkacaitanyabalātsvarūpāvabhāsaprasakteḥ / ataḥ kāmakarmādyatiriktaṃ māyāvidyā prakṛtirityādiśabdābhidheyamanādyeva kimapi dravyamaṅgīkaraṇīyam / "anādimāyayā suptaḥ'; ityādiśrutismṛtayaśca bhavanti / naca māyāpi kathaṃ svaprakāśamāvṛṇotīti yuktam / āvarakatayaiva tasyāḥ pramitatvāt / vakṣyate cātropapattiḥ / naca jaḍasya svataḥ kiñcitkaratvaṃ yuktam / dravyaṃ karma cetyādivākyaviruddhaṃ ca /

*1,424*

$īśvaraprasādasyāpekṣitatvasamarthanam$

ataḥ parameśvara eva sattvādiguṇamayyā vidyāvirodhitvenāvidyayā svādhīnayā prakṛtyācintyādbhutayā svaśaktayā ca jīvasya svaprakāśamapi svarūpacaitanyamācchādayatīti yuktam / sa eva ca svādhiṣṭhānalabdhapariṇāmamahadahaṅkārādiprakṛtyaṃśaiḥ saṃyojya kartṛtvabhoktṛtvasvātantṛyaṃ kārakaphalasvāmyaṃ cāsyāvidyamānamevopadarśya rāgādyutpādanadvarā duḥkhamanubhāvayati / tadevaṃ bandhasyeśvarādhīnatvātsa eva mocako 'ṅgīkāryā'parasya svātantryābhāvāt / prasanna evāsau svakīyāṃ māyāṃ vyāvartayatīti tatprasādārthaṃ sarvo 'pyayaṃ sādhanasandarbha ityuktam / tato yadyapi na sūtrākṣarebhyo bhagavatprasādo labhyate / tathāpyanupapattyāṅgīkaraṇīya iti yuktaṃ vyākhyānam / vakṣyati caitatsūtrakāraḥ"tato hyasya bandhaviparyayau iti / evamuktena nyāyena na jñānasyaivāyaṃ svabhāvo yatsākṣānmokṣasādhanatvam / astu vā tathāpīśvaraprasādo 'pekṣitaḥ / sakalakārakāṇāṃ tadadhīnasattāpravṛttitvena tadicchāṃ vinā kasyāpi kāryasyānudayāditi / aṅgīkāravādasya cedaṃ prayojanaṃ yatpūrvasyaivārthasya samarthanam / tathāhi / yena jñānasya mokṣahetutvamaṅgīkṛtaṃ na tenāpi īśvarecchāṃ tyaktuṃ śakyate / kārakaprerakatvādināvaśyābhyupagamanīyatvāt / tathāca kimanena jñānenāpramitena / pramita īśvara evāṅgīkārya iti /

*1,426*

ajñānāṃ jñānado viṣṇurjñānināṃ mokṣadaśca saḥ /
ānandadaśca muktānāṃ sa evaiko janārdanaḥ // MAnuv_1,1.15 //

NYĀYASUDHĀ: $vivaraṇamatānuvādaḥ$

yaduktaṃ na kāryo mokṣaḥ kintu prācīneṣu mithyājñānādiṣu nivṛtteṣu kāraṇābhāvādevottarapravāhānutpādamātram /

tatra kā nāma parameśvarāpekṣā /
tadvacanāni tu jñānotpattyādinimittatāparāṇīti /
tadanupapannam /
jñānapradānādyatiriktasyāpīśvaraprayojanasyāgameṣūkteriti āha- ajñānāmiti //

mokṣadaḥ prāguktaprakṛtibandhāt /

nanvanādeḥ prakṛtibandhasya kathaṃ nivṛttiriti cet / atrāha kaścit / na sāditvamanāditvaṃ vā vināśāvināśayornimittam / kintu virodhisannipātāsannipātāveva / kiñca loke tāvadanādiḥ prāgabhāvo nivartate sugatānāṃ tattvapatibhāvanāprakarṣeṇānādivāsanāsantānānāṃ nivṛttiriṣyā / naiyyāyikānāmapyanādimithyājñānapravāhaḥ paramāṇuśyāmatā ca nivartate / sāṅkhayānāmapyaviveko nivartate vivekena / mīmāṃsakānāmidānīntanadharmatattvajñānaprāgabhāvo 'nādirnivartate / anādibhāvarūpasya na nivṛttiriti cenna / anirvacanīyatvādajñānasya / anādinar nivartata iti sāmānyavyāptiḥ / jñānenājñānanivṛttiriti viśeṣavyāptiḥ / ataḥ saiva balavatī /

*1,430*

$vivaraṇamatanirāsaḥ$

nanu svopādānagatottarāvasthā vināśaḥ / tatkathamanādernirupādānasya vināśaḥ / na / svāśrayagatottarāvasthetyetāvatvāt / anyathā paramāṇuśyāmatvādīnāmanivṛttiprasaṅgāt / abhāvavailakṣaṇyādātmavadajñānasyānivṛttiriti cenna / sadvailakṣaṇyātprāgabhāvavannivṛttiḥ kiṃ na syāt / kastarhi nirṇayaḥ / jñānājñānakṛto viśeṣānvaya ityuktamiti / tadayuktam / tathāhi / yattāvanna sāditvamanāditvaṃ vetyādi / tatra kiṃ nivartakābhāva upādhiranenocyate kiṃ vā nivartakasadbhāvena satpratipakṣatā / nādyaḥ / sādhanavyāpakatvāt / na dvitīyaḥ / asiddheḥ / na hi ajñānasyānāditayā nivṛttyanupapattiṃ bruvāṇastannivartakamabhyupaiti / kintvanāditvena tadabhāvamapyanuminoti / yadapi prāgabhāve vyabhicārodbhāvanaṃ tadapi bhāvatvena hetuviśeṣaṇādayuktam / yadapi sugatānāmityādi tadatyantamasaṅgatam / nahi vāsanānāmanāditvaṃ vaināśikā abhyupayanti / naca tadvayatiriktaṃ santānam / yena tatra vyabhicāra udbhāvyeta / naca naiyyāyikā abhyupayanti / naca tadvayatiriktaṃ vā pravāhamaṅgīkurvate / paramāṇuśyāmatāpi sādireva / nahi paramāṇupākasyedaṃprathamatā tatsiddhāntaḥ /

*1,437*

yadapyajñānasyānirvacanīyatvamuktam / tatrānirvacanīyatvaṃ sadasadvilakṣaṇatvaṃ cet kimanena prakṛtānupayuktena /

pratipakṣo 'yamiti cenna / parasyāsiddheravyāpteśca / bhāvābhāvavilakṣaṇatvamanirvacanīyatvam / tena viśeṣaṇāsiddhirucyata iti cenna / svoktivirodhāt / svayameva hyanādibhāvarūpaṃ yadvijñānena vilīyata ityajñānalakṣaṇamabhidhāya bhāvarūpāmānasādhanāya pramāṇānyupanyastāni / abhāvavailakṣaṇyamātraṃ tatra vivakṣitamiti cenna / tasyaiva hetuviśeṣaṇatvopapatteḥ / nanvatroktam / sadvailakṣaṇyātprāgabhāvavannivṛttiḥ kiṃ na syāditi / satyamuktaṃ duruktaṃ tat / prāgabhāvasyāpi sattvāṅgīkārāt / atha sadvilakṣaṇatvaṃ nāma bhāvavilakṣaṇatvaṃ vivakṣitam / tadābhāvavailakṣaṇyāṅgīkāravirodhenāsiddhiprasaṅgo 'tyantābhāve vyabhicāraśca / tasyāpi nivṛttisādhane tannivṛttāveva vyabhicāraḥ / kiñcātmani bhāvatvaṃ nāstīti tatrānaikāntyaṃ duṣpariharam / tathāpyāropitaṃ bhāvatvaṃ tatrāstīti cet / tadavidyāyāmapi samānamityasiddhiḥ / yadapi vyāptyoḥ sāmānyaviśeṣabhāvakathanaṃ tasyopayogo vaktavyaḥ / tena balābalaniścaya iti cet / sa kiṃ sāmānyaviśeṣabhāvamātreṇotāvyabhicārādisampattau satyām / ādye dhūmavānagnimāniti sāmānyavyāpteḥ parvato niragnika iti viśeṣavyāptirbalavatī prasajyeta / dvitīye kiṃ sāmānyaviśeṣabhāvena vyabhicārādikameva vyutpādyatām / kiṃ vānena prabalatvena durbalatvena ca / viśeṣavyāptyā sāmānyavyāptirbādhyata iti cet / kiṃ saṅkocanaṃ bādhyatvamuta vyabhicārapradarśanamathopādhyudbhāvanam / nādyaḥ / yadanādi tadajñānātiriktaṃ na nivartata iti saṅkocanīyam / na punaryadanāditvarahitaṃ tadeva jñānanivartyamiti saṅkocyamityatra niyāmakābhāvāt / sāmānyaviśeṣabhāve tūktam / na dvitīyaḥ / vyabhicārasthalasyādarśitatvāt / vyāptibalenājñānasya jñānanivartyatve siddhe 'nāditvasya tatraiva vyabhicāra iti cet / tarhyetadevocyatām / kiṃ sāmānyaviśeṣabhāvena / anāditvenājñānasyānivatyartve siddhe 'jñānatvasya tatraiva vyabhicāra iti kiṃ na syāt /

*1,442*

astu tahir pratipakṣa eveti cet / kiṃ vyāptimātreṇota pakṣadharmatopetayā vyāptyā / na prathamaḥ / vyaptimātrasyāpratipādakatvāt / anyathā pakṣadharmatāvaiyarthyāt / dvitīye saṃsārakāraṇamajñānaṃ jñānanivartyaṃ bhavitumarhati / ajñānatvāt / śuktikājñānavadityuktaṃ syāt / atrāpi kiṃ sāmānyaviśeṣabhāvena / kiñca tu śuktikājñānaṃ nāma kiṃ jñānābhāvo 'tha bhāvarūpamajñānam / ādye dṛṣṭāntasya sādhanavaikalyam / nahi śabdasāmyamātreṇa dṛṣṭāntadārṣyāntikabhāvo 'sti / tathātve gotvena vāgādīnāmapi śṛṅgitvasādhanaprasaṅgāt / dvitīye kiṃ tatsādyutanādi / ādye kathamayaṃ viśeṣaḥ syāt / dvitīye tadapi pakṣatulyam / na tṛtīyaḥ / ajñānetaratvasya samavyāptyāvātpakṣetaratvācca /

*1,445*

$ṭīkākṛtsvayaṃ samādhatte$

etena jñānājñānakṛto viśeṣānvaya iti nirastam / yadapi nirupādānasya vināśānupapattimāśaṅkayoktaṃ svāśrayagatottarāvasthā vināśa iti / tadanupapannam / anupādānabhūtāśrayottarāvasthā cedāśritavināśaḥ syāttadā bhūtalādapasārite ghaṭe ghaṭavināśaḥ syāt / paramāṇuśyāmatāpratibandī tu tasyā api sopādānatvenaiva nirasteti / atrocyate / yattāvadavidyāyā anāditvenānivṛttiriti so 'yaṃ prasaṅgaḥ svatantrānumānaṃ vā / nādyaḥ / avidyānāditvasya śrutiyuktisiddhatvena vipayaryāparyavasānāt / na dvitīyaḥ / "viśvamāyānivṛttiḥ'"māyāmetāṃ taranti te'"tarantyavidyām'; ityādiśrutismṛtiviruddhatvāt / anāderapi nivṛttau bādhakābhāvenāprayojakatvācca / ātmano 'pi nivṛttiprasaṅgo bādhaka iti cenna / vyāptyabhāvāt / nivartakabhāvābhāvābhyāṃ viśeṣopapatteḥ / pramitanivartakānabhyupagamasyānucitatvāt / anāditvena nivartakābhāvānumānasya bādhitatvāt / etena nivartakābhāvasyopādhitvam tadviparyayasya pratipakṣatvaṃ ca samāhitam /

*1,450*

nanvavayavatatsaṃyogavināśābhyāṃ dravyanāśo dṛṣṭastatkathamatra vināśa iti cet / kuto 'yamubhayābhyupagamaḥ / ekaikaparihāreṇāpi vināśadarśanāditi cet / tarhi sāderevamastu / anādestṛtīyo 'pi prakāro 'nusartavyaḥ / pramitatvādeva vināśasya / anādeḥ kīdṛśo vināśa iti cet / svarūpadhvaṃsa eva / svopādānagatottarāvasthā svopādānamātratvāpattirityādi kāryaviṣayam / nanvavidyā cennivarteta / tarhyekamuktau sarvamuktiḥ syāt / na syāt / pratijīvamavidyābhedāṅgīkārāt / atra viśeṣaḥ"svaguṇācchādikātvekā'; ityāgamādanusandheyaḥ /

*1,453*

$siddhāntebandhanivṛttisamarthanam$

syādetat / brahmavidāmapyavidyānuvartate / tena ca śrutismṛtīnāṃ prāmāṇyam / brahmasākṣātkāro 'vidyānivartako na vivekamātramiti cenna / tadvatāmapi saṃsārānuvṛttidarśanāt / sākṣātkṛtabrahmaṇāṃ sadyaḥ śarīrādipāte vātaputrīyāḥ pauruṣeyā brahmopadeśāḥ prasajyeranniti / maivam / na smarati bhavānuktārthasya / prasannaḥ parameśvara eva bandhavidhvaṃsaṃ karotītyuktam / naca sākṣātkārastatprasādasādhanam / yena so 'pi kathaṃ teṣāṃ neti paryanuyujyeta / bhakteḥ parāvasthā hi taddheturuktā tatsampattiśca kāryagamyā / paracittavṛttīnāmapratyakṣatvāt / prārabdhakarmapratibaddho bhagavatprasāda iti tu mandam / acetanānāṃ karmaṇāṃ svatantrabhagavatprasādapratibandhakatvāyogāt /

*1,461*

tānyapi tadicchāviśeṣānugṛhītānīti cet / bhagavadicchayorvirodhaprasaṅgāt / mocakaprasāda evaivaṃrūpa iti cet / tarhi sa evāparipūrṇa ityevāgatam / anyathā kathaṃ prārabdhānāmapyupamardaṃ vakṣyati / prārabdhapratibandhādivādāstūpacaritārthā eva / vastutastu bhagavāneva anāderapi bandhasya nivartaka iti sādhūktaṃ"jñānināṃ mokṣadaśca saḥ'; iti / nanu cānandaḥ svarūpameva / sa cāvidyāvṛto 'vidyānivṛttau svataḥ siddha eva / anubhavo 'pyevameva / viṣayitvamapyanubhavasvabhāvo na tvāgantuko dharmaḥ / tato mokṣadānātkathaṃ pṛthagānandādidānam / ucyate / parameśvaraśaktireva jīvasvarūpāvaraṇaṃ mukhyam / avidyā tu nimittamātram / tato 'vidyāyāṃ nivṛttāyāmapi nāśeṣānandābhivyaktiryāvadīśvara eva svakīyāṃ bandhaśaktiṃ na tato vyāvartayati / ata evānandahrāsavṛddhī vakṣyete iti /

*1,467*

ityukterbandhamithyātvaṃ naiva muktirapekṣate // MAnuv_1,1.16ab //

NYĀYASUDHĀ: $bandhamithyātvavarṇanam$

evaṃ tāvatsvamatena sūtraṃ vyākhyāya tatpariśuddhaye pareṣāṃ bhāṣyaṃ dūṣayati- bandhamithyātvamityādinā //

māyāvādinā hi kartṛtvabhoktṛtvadoṣasaṃsargakriyākārakaphalalakṣaṇasya bandhasyā'tmanyāropitatvena mithyātvaṃ svabhāṣyādau varṇitam / tadanupapannam / bandhamithyātvasyāsūtritatvāt / asūtritārthavarṇane ca bhāṣyalakṣaṇābhāvenābhāṣyatvaprasaṅgāt / sūtrārtho varṇyate yatra vākyaiḥ sūtrānukāribhiḥ / svapadāni ca varṇyante bhāṣyaṃ bhāṣyavido viduriti hi bhāṣyalakṣaṇamācakṣate / atrāha / dvividho hi sūtrārthaḥ / śrauta ārthaśca / tatrāthāto brahmajijñāsetisūtre anuvādatvaparihārāya śāstre puruṣapravṛttisiddhaye ca kartavyeti padamadhyāhāryam / jijñāsāpadaṃ cānuṣṭhānayogyasyāntarṇītasya vicārasyopalakṣaṇamiti sthite sādhanacatuṣyayasampannasya brahmajñānāya vicāraḥ kartavya iti sūtravākyasya śrauto 'rthaḥ sampadyate / arthādadhikāriviśeṣaṇamokṣasādhanaṃ brahmajñānamiti siddhayati / sannidhānācca vedāntavākyavicāra iti śrutyarthābhyāṃ sādhanacatuṣyayasampannasya mokṣasādhanabrahmajñānāya vedāntavākyavicāraḥ kartavya iti sūtravākyasya tātparyeṇa pratipādyo 'rtho 'vagataḥ / evaṃca śāstre prekṣāvatpravṛttyaṅgatayā 'rthataḥ sūtritasya prayojanāderupapādakaṃ bandhamithyātvamiti tadapi sūtrārtha eva /

*1,470*

$bandhamithyātvaṃ prayojanaviṣayopapādakam$

brahmajñānaṃ hi sūtritamanarthahetunibarhaṇam / anarthaśca pramātṛtāpramukhaṃ kartṛtvaṃ bhoktṛtvaṃ ca / tadyadi vastukṛtaṃ syānna jñānena nibarhaṇīyam / yato jñānamajñānasyaiva nivartakam / tadyadi kartṛtvaṃ bhoktṛtvamajñānahetukaṃ syāttato brahmajñānamanarthahetunibarhaṇamucyamānamupapadyeta / tena sūtrakāreṇaiva brahmajñānamanarthahetunibarhaṇaṃ sūtrayatāvidcāhetukaṃ kartṛtvaṃ bhoktṛtvaṃ pradarśitaṃ bhavati / vicāraviṣayatayā ca brahma sūtritam / ātmā ca brahma / tasya cāhaṃ kartā bhokteti pratīyamānaṃ rūpaṃ yadi paramārthikaṃ syāt tadāsandigdhatayā vicāraviṣayatā na syāt / tadyadi kartṛtvādirūpamavidyāropitam / pāramārthikaṃ niṣkrayaṃ niṣkalaṃ brahmarūpaṃ syāttato 'sya sandidhatayā viṣayatocyamānopapadyate / tenātmasvarūpaṃ vicāraviṣayaṃ sūtrayatā sūtrakṛtaiva kartṛtvādyatadākārasya mithyātvaṃ sūtritaṃ bhavati / kartṛtvāderbandhasya mithyātvaṃ ca yāvatā vinā nopapadyate tadapi sūtritameva / na caivamanekārthatādoṣaḥ / śrautārthikatvabhedasyoktatvāt sūtratvācca / alaṃkāra eva hyayaṃ sūtrasya yadanekārthatvam / yathāhuḥ / "alpākṣaramasaṃdigdhaṃ sāravadviśvatomukham / astobhamanavadyaṇ ca sūtraṃ sūtravido vidur"iti / viśvatomukhamityanekārthatāmāha / anyatrāpi / "laghūni sūcitārthāni svalpākṣarapadāni ca / sarvataḥ sārabhūtāni sūtrāṇyāhurmaṇīṣiṇa" iti / yāvāṃtsūcitaḥ sa sarvo 'pyeṣāmartha iti sūcitārthāni / ato yaḥ kaścid arthaḥ śabdasāmarthyenārthavaśādvā pratīyate sa sarvastadartha eveti bhavatyayamarthakalāpastanmahimādhigataḥ / tadevaṃ vidhyapekṣiteṣvadhikāriviṣayaprayojanānubandheṣu sūtrākṣiptaprayojanaviṣayayorupapādakaṃ bandhamithyātvaṃ pratipādayadyupmadasmatpratyayagocarayorityādibhāṣyāṃ sūtrātharsaṅgatameva /

*1,476*

syādetat / prathamapratipannaṃ śrautārthamullaṅghaya caramapratipannamārthikārthamevopapādayankathamakuśalo na syāditi / atrocyate / syādetadevam / yadi yuṣmadasmādityādibhāṣyaṃ prathamasūtrākṣiptārthasyaivopapādakaṃ syāt / na caivam / kiṃ nāma sakalatantrā 'rthopodghāto 'pi prayojanamasya bhāṣyasya / tathāhi / asya śāstrasyaidaṃparyaṃ sukhaikatānasadātmakūṭasthacaitanyaikarasatāsaṃsāritvābhimatasyātmanaḥ pāramārthikaṃ svarūpamiti vedāntāḥ paryavasyantīti / taccāhaṃ kartā sukhī duḥkhīti pratyakṣābhimatenābādhitakalpenāvabhāsena viruddhayate / atastadvirodhaparihārārthaṃ brahmasvarūpapiparītarūpamavidyānimittamātmana iti yāvanna pratipādyate tāvajjaradgavādivākyavadanarthakaṃ pratibhāti / atastannivṛttyarthamavidyāvilasitamabrahmasvarūpatvamātmana iti prathamameva prekṣāvatpravṛttaye pratipādanīyam / tadanena bhāṣyeṇocyata iti /

*1,479*

tadetadādibhāṣyasya saṅgatitrayamapyasaṅgatam / tathā hi / yattāvaduktaṃ sūtritaprayojanākṣiptaṃ bandhamithyātvamiti / tadasat / yatkhalu pramitamapyanupapadyamānaṃ svopapattaye yadapekṣate tattadākṣipati nānyat / yathā jīvato devadattasya gṛhe 'bhāvo bahirbhāvaṃ na punaḥ śabdānityatvam /

tatkasya hetoḥ /
yato gṛhe 'bhāvo bahirbhāvenaivopapadyamānastamapekṣate /
evaṃca prayojanatayoktā muktiryadi bandhamithyātvāmapekṣeta tadā tadākṣipet /
na caitadastītyāha- bandhamithyātvamiti //

evaśabdenānyathaivopapannatāṃ sūcayati / katham / uktametat jñānātprasannaḥ / parameśvara eva bandhanivṛttiṃ karotīti / upapadyate ca satyasyāpi prabhuprasādānnivṛttiriti vakṣyate /

*1,483*

nanu darśanena bandhanivṛttirubhayī dṛṣṭā / yathā satyasyāpi nigaḍādibandhasya darśanajanyena rājaprasādena / yathā ca mithyābhūtasya svāpnanigaḍabandhasya prabodhenaiva sākṣāt / tatra brahmajñānātsaṃsārabandhanivṛttiḥ sūtritā kaṃ pakṣamavalambyatāmiti sandihyate / tathāca anyathāpyupapattiḥ syānnānyathaivopapattiriti / maivam / viśeṣoktayā nirṇayopapatterityetadarthopapādanāyājñānāmityuktamatrāpyanuṣañjanīyam / tarati śokamātmaviditi sāmānyavacanaṃ viśeṣavacanena bādhyate / dṛṣṭvaiva taṃ mucyata iti śrutirdarśanamokṣāvantarā kiñcinna sahata iti cenna / avadhāraṇasyāyogavyavacchedaparatvopapatteḥ / darśanajanyādeveśvaraprasādānna punaḥ karmādihetukādityanyayogavyavacchedaparatvopapatteśceti /

*1,485*

$bandhmithyātvaṃ vināpi muktirghaṭate$

astu vā jñānādbandhanivṛttiḥ / tathāpi bandhamithyātvaṃ naivamuktirapekṣate / katham / nahi dṛṣṭasāmarthyājjñānādbandhanivṛttiḥ / yena bandhamithyātvamapekṣeta / kintvāgama eva jñānādbandhanivṛttiṃ śrāvayati / pramite ca sādhyasādhanabhāve kā nāmānupapattiryacchamanāyopapādakaṃ mṛgyam / nanu yathāgneyādīnāṃ ṣaṇṇāṃ yāgānāmapūrvakāraṇabhāve śrute 'pi kālāntarabhāvipradhānāpūrvasādhanatvopapattyarthaṃ kramabhāviyāgajanyāni madhyavartīnyavāntarāpūrvāṇi kalpyante / yathā vā śrutasyaiva yāgasya svargasādhaśratvasyopapattaye 'pūrvaṃ kalpyate / tathā śrutopapattyarthameva bandhamithyātvakalpanamiti / maivam / vaiṣamyāt yuktaṃ hi tatrāpūrvakalpanam / yatkālāntarabhāvina tatkāraṇamiti niyamāt / na ceha tathāsti / ihāpi jñānamajñānasyaiva nivartakamiti niyamo 'stīti cenna / satyasyāpi jñānena nivṛttau bādhakābhāvena tadaniścayāt / naca darśanādarśanamātraṃ vyāpterniyāmakamiti vakṣyāmaḥ / niyatapūrvakṣaṇavṛttitvaśūnyamapi kāraṇamastviti vyāhatā śaṅkaiva nodeti / yannivṛttaye bādhakamupanyasanīyam / satyasyāpi nivṛttāvātmāpi nivarteteti cenna / vyāptyabhāvāt / vipakṣe bādhakābhāvācca / anādeścājñānasya nivṛttāvātmano 'pi nivṛttiḥ kiṃ na syāt / mithyābhūtamajñānamanādyapi nivartate / na satya ātmeti cet / kvedamupalabdhaṃ bhavatā yatsatyaṃ na nivartata iti / nivṛttāvanāditvamaprayojakīkṛtya mithyātvaṃ prayojakīkurvatājñānasya yena kenāpi nivṛttiḥ kasmānneṣyate / kiṃ jñānaniyamena / jñānamevājñānavirodhīti cet / hanta tarhi virodhisadbhāva eva nivṛttau prayojaka iti kuta ātmanivṛttiḥ /

*1,495*

$vivaraṇoktabādhakaparihāraḥ$

nanu jñānena satyaṃ nivartamānaṃ kiṃ viṣayagataṃ nivartate / utāśrayagatam / athobhayagatam / nādyaḥ / yataścitrāvayavini nīlaviśiṣṭadravyajñānaṃ svaviṣayaṃ vā svaviṣayasamavetaṃ vā rasādikaṃ virodhinaṃ vā pītimādiguṇaṃ na nivartayati / na dvitīyaḥ / ghaṭādijñānenātmagatadharmādyanivṛtteḥ / na tṛtīyaḥ / ātmanaḥ śarīraviṣayajñānena śarīrātmasambandhānivṛtteriti / maivam / uktottaratvāt / yadi jñānamāśrayagataṃ nivartayet tadā dharmādikamapi nivartayedityatra vyāptyayogāt / vipakṣe bādhakābhāvācca / ghaṭādijñānaṃ dharmādyavirodhi / ātmayāthātmyajñānaṃ tu bandhavirodhīti vaiṣamyācca / ātmayāthātmyajñānasyaivāpādanaviṣayatāyāmiṣyāpādanam / citrāvayavini nīlaviśiṣṭadravyajñānaṃ tu mithyājñānameva / nāpi tatra pītimaguṇo 'sti / ekameva hi citraṃ nāma rūpamāśrayavyāpyavṛttīti padārthavidaḥ /

*1,513*

$muktiḥ bandhamithyātvaṃ naivāpekṣata$

astu vā jñānamajñānasyaiva nivartakamiti vyāptistathātrapa bandhamithyātvaṃ naiva muktirapekṣate / kintu bandhasyājñānatatkāryayoratvameveti tadeva varṇanīyam / adhyāsavarṇanasya kā saṅgatiḥ / ajñānasya mithyātvaṃ tu kapoṇiguḍāyitam / nirākariṣyamāṇatvāt /

*1,515*

api ca satyasyāpi viṣasya garuḍadhyānena nivṛttidarśanādbandhamithyātvaṃ naiva muktirapekṣate / viṣaṃ na satyamiti cenna / tathā sati nīlaviśiṣṭadravyāderapi tavāsatyatvena tannivṛttyāpādanasyānupapattiprasaṅgāt / satyam / tadapi mama mithyā / parāṅgīkāreṇa tvāpādanamiti cet / tarhi tadeva na jñānānnivṛttamiti na mithyābhūtasyāpi jñānānnivṛttiḥ / mithyābhūtaṃ virodhijñānanivartyamiti cenna / viśeṣaṇavaiyarthyāt / avirodhādevātmano 'nivṛttisambhavāt / mithyātvamaṅgīkṛtyāpi virodho 'ṅgīkāryaḥ / tato varaṃ sa eva prayojaka ityaṅgīkāro lāghavāt / jñānavirodhitvaṃ mithyābhūtasyaiveti cenna / pramāṇābhāvāt / darśanāditi cet /

tarhyāgamena satyasyāpi bhavatkena vāryate / naca darśanamātraṃ vyāpterniyāmakam / dhyānaṃ mānasīkriyā na jñānamiti cenna / yadi kriyāparispandaḥ sa tarhyatīndriyāśrito 'tīndriya ityaparokṣāvabhāsavirodho rūparahitatvena tadavabhāsavirodhaśca / yadi ca mānasī sṛṣṭiriti matam anumatametat / śravaṇadarśanādijanitamānasavāsanāmayasya vastuno manasāvalokanaṃ dhyānamityaṅgīkārāt / atīndriyopādānakasyāpi dravyasyaindriyakatvaṃ tṛyaṇukāderivopapadyate / nīrūpādvāyo rūpavatastejaso janma vedāntināṃ prasiddhameva / tārkikādīnstvārambhavādanirākaraṇena toṣayiṣyāmaḥ / evaṃca dhyāyateścintārthatāpi smṛtisiddhāsiddhā / ata eva kriyāmānasavaditi sūtravirodho 'pi parihṛtaḥ / vidhijanyapuruṣecchāprayatnanirapekṣameva sarvatra jñānasya puṣkalakāraṇam / anicchato 'pyaniṣyajñānadarśanāt / tatkathamidaṃ jñānamiti cenna / vidheḥ sādhyasādhanabhāvamātrajñāpanena caritārthatvāt / icchāprayatnayośca saṃskārodbodhe kṛtārthatvānmānasavastvavalokane vyāpārābhāvāt / cakṣuścalananirāsavanmanovikṣepanirāse vā tadupayogaḥ /

*1,525*

kiñca setudarśanādinā pāpādinivṛttiḥ suprasiddhā / madhye 'dṛṣṭakalpanāyāṃ tu na pramāṇamasti / anyathā prakṛte 'pyadṛṣṭakalpanāyāṃ tu na pramāṇamasti / anyathā prakṛte 'pyadṛṣṭakalpanāprasaṅgāt / adṛṣṭasādhyatve mokṣasyānityatāprasaktiriti cet jñānajanyatve 'pi sāmyāt / jñānajanyatve 'pi pradhvaṃsatvānnānityatvamiti cet / samānametadadṛṣṭasādhyatve 'pīti /

*1,530*

api ca bandhavidhvaṃsalakṣaṇatvādbandhamithyātvaṃ naiva muktirapekṣate / kiṃ nāma satyatvameva / nahi mithyābhūtasya śaśaviṣāṇāderdhvaṃso 'sti / nanu yathā mithyābhūtācchaśaviṣāṇādervyāvṛttau dhvaṃsaḥ satye paryavasyatīti bhavatocyate / tathā satyāccidātmano 'pi vyāvṛttau mithyābhūte paryavasyatīti mayāpi vaktuṃ śakyata eva / satyamāpātatastathā tathāpyapi sautrī arthāpattiḥ sandehāskanditā kuṇṭhitaiva / anirvācyanirāsena niścayamapi bhavato janayiṣyāmaḥ / bandhabādha eva muktiriti cet / naivaṃ śrutisūtre vadataḥ / tarati śokamityādau viparītābhidhānāt / vimuktaśca vimucyata iti śrutārthāpattistu bhāṣyakṛtaivānyathopapāditā /

*1,535*

api caivam- uktirbrahmajñānaṃ jīvagataṃ bandhaṃ nivartayatīti sautrī prayojanoktirbandhamithyātvaṃ nāpekṣate / yadi jīvajñānaṃ jīvagatasya bandhasya nivartakamiti prayojanoktiḥ sūtre syāttadā kathañcidapekṣetāpi bandhamithyātvam / nacaivaṃ sūtrakṛdāha- nahi śuktikāyāmāropitaṃ rajataṃ ghaṭajñānānnivartate / brahmajñānaṃ nāma tvaṃpadārthasya jīvasya tatpadārthena brahmaṇaikyānubhava iti tu svagoṣṭhīniṣṭhaṃ pralāpamātram / nirākariṣyamāṇatvāt /

*1,536*

api ca yadi bandhamithyātvaṃ yadi ca jñānamātrādbandhabādhaḥ / tadā jñāne sati kimapi muktirnaivāpekṣata iti sadya eva sākṣātkṛtabrahmaṇāṃ śarīrādinivṛttiḥ prasajyetetyarthāpattestarkavirodhaḥ / etacca tṛtīye prapañcayiṣyāmaḥ / evaṃ sūtritaprayojanākṣiptaṃ bandhamithyātvamiha varṇitamityetannirākṛtam /

*1,538*

athavā viṣayoktayākṣiptamityetadanena nirācaṣṭe / evamuktiḥ sautrī brahmaṇo viṣayatvoktirbandhamithyātvaṃ nāpekṣate / yadi hi sūtre jīvātmano viṣayatayoktiḥ syāttadā sā tasya sandigdhatāsiddhaye katṛtvādibandhamithyātvaṃ kathañcidapekṣetāpi / brahmaiva hyatra viṣayatayocyate / nahyanyasya sandigdhatayānyasya vicāraviṣayatopapadyate / atiprasaṅgāt / ātmaiva brahmetyetāṃ tu durāśāmapākariṣyāmaḥ /

yadvā sakalatantrārthopodghātaḥ prayojanaṃ yuṣmadasmadityādigranthasyetyetadanenāpākaroti / tathā hi / evamuktiḥ sakalajagajjanmādinimittatvalakṣaṇaṃ samastajīvajaḍātmakātprapañcadatyantavyāvṛttaṃ brahmaivāśeṣavedapratipādyamityevaṃ tattu samanvayādityādikoktirjīvagatabandhamithyātvaṃ nāpekṣate / eṣā hi brahmaṇyeva pramāṇābhāsapratipannasya jīvābhedādereva mithyātvamapekṣate / yadi hi jīvasya brahmatāyāṃ sakalavedāntaparyavasānaṃ pratipādayitumidaṃ śāstraṃ pravṛttaṃ syāttadā virodhaśāntyai bandhamithyātvāpekṣā / na caivam / yathā caitattathā vakṣyāmaḥ / nanvapekṣāyāḥ puruṣadharmatvātkathametat / ittham / pramitasyānupapadyamānasyārthasyaivopapādakākṣepaśaktirapekṣātrocyata iti / evañca jñānadbandhanivṛtterbandhamithyātvena vinānupapadyamānatvābhāvānna tadākṣepakatvamityuktam /

*1,542*

mithyātvamapi bandhasya na pratyakṣavirodhataḥ // MAnuv_1,1.16cd //

NYĀYASUDHĀ:
$mithyātvasya pratyakṣavirodhaḥ$
dūṣaṇāntaraṃ cārthāpatterāha- mithyātvamapīti //

na kevalaṃ bandhamithyātvaṃ naiva muktirapekṣate kiṃ nāma bandhasya mithyātvaṃ nāstītyapisambandhaḥ / nanvetadanupapannam / pramāṇaṃ hi svamahimnaivārthaṃ vyavasthāpayati / na punaḥ prāgarthasiddhimapekṣate / tathātve vā pramāṇavaiyarthyaṃ pūrvapramāṇasyāpi tathātvenānavasthā ca syāt / ataḥ prāgākṣepyāsiddhirarthāpatterbhūṣaṇameva / pravṛttāyāṃ tvarthāpattau nāpekṣyāsiddhiḥ pramitatvādeva / evaṃ tarhi paricitacarapuruṣasya divābhuñjānasya pīnatvamanupapadyamānaṃ rasāyanasiddhiṃ yogarddhiṃ vā kasmānnākṣipet / tadasiddhirapi prāgarthāpattipravṛtteralaṅkāra eva / uttarakālaṃ tu nāstyeveti cet / na / vaiṣamyāt / nahi rasāyanasiddhayādyasiddhatayā nārthāpattiprameyam / api tarhi paricitacare puruṣe pramāṇabādhitatayā / asiddhaṃ sādhayati pramāṇaṃ na tu pramāṇaviruddhamiti hi prasiddham / eṣā khalvarthāpattisāmagrī / yadākṣepakasya pramitatvamanupapadyamānatvaṃ ca / ākṣepyasyāpyupapādakatvaṃ pramāṇāviruddhatvaṃ ca / ata evāpramitatvamanupapattyabhāvo 'nyathāpyupapattiranyathaivopapattiḥ pramāṇaviruddhārthatvaṃ cetyarthāpattidūṣaṇānīti / satyam / vayamapi hi bandhamithyātvamahaṃ kartā bhoktā sukhī duḥkhītyādipratyakṣaviruddhatvādeva nārthāpattiprameyamiti brūmaḥ / tadidamuktaṃ pratyakṣavirodhata iti / pratyakṣavirodhato 'pīti vā yojanā / tena pramāṇāntaravirodhaṃ samuccinoti / ceṣyādiliṅgairahamityeva yo vedya ityādyāgamaiścātmanaḥ kartṛtvādyupetasyaiva pramitatvāt / athavā 'rthāpatterābhāsatvenānākṣiptabandhamithyātvaṃ varṇayatpareṣāṃ bhāṣyamanupayuktamityuktam / ayuktamapi pratyakṣādiviruddhārthapratipādakatvādityanenocyate / nanu pratyakṣaṃ bandhasvarūpamātraṃ gocarayati na tu tasmin mithyātvābhāvam / ato 'rthāpatterbhāṣyakārīyasya vā tanmithyātvavyutpādanasya kathaṃ pratyakṣavirodhaḥ / maivam / pratyakṣaṃ khalu bandhaṃ gocarayadastīti nāstīti vā gocarayet / ubhayodāsīnasya jñānasyādaśarnāt / ādye 'stitvaṃ mithyātvābhāvaścetyanarthāntaramiti kathaṃ na pratyakṣavirodhaḥ / dvitīye 'nubhavavirodhastadvyutpādanavaiyarthyaprasaṅgācca /

*1,546*

mithyātvaṃ yadi duḥkhādestadvākyāgrato bhavet // MAnuv_1,1.17ab //

NYĀYASUDHĀ: $neha nānāstīti śrutyarthavicāraḥ$

syādetadevam / yadīdaṃ pratyakṣaṃ tattvāvedakaṃ bhavet / na caitadasti / samastopādhyanavacchinnānantānandacaitanyaikarasamudāsīnamekamevādvitīyaṃ khalvātmatattvaṃ nehanānāsti kiñcanetyādiśrutismṛtītihāsapurāṇeṣu gīyate / na caitānyupakramādivaśādīdṛgātmatattvamabhidadhati tatparāṇi santi śakyāni kenāpyupacaritārthāni kartum / tadviruddhaṃ ca prādeśikamanekavidhaduḥkhādiprapañcopaplutamātmānamādarśayatpratyakṣaṃ kathamupaplavo na bhavet / yeyaṃ caitanyasya svata eva sthitalakṣaṇabrahmarūpatāvabhāsaṃ pratibadhya jīvatpāpādikavidyākamarpūrvaprajñāsaṃskāracitrabhittiranādiranirvācyavidyā / tasyāḥ parameśvarādhiṣṭhitatvalabdhapariṇāmaviśeṣo vijñānakriyāśaktidvayāśrayaḥ kartṛtvabhoktṛtvaikādhāraḥ kūṭasthacaitanyasaṃvalanasañjātajyotiraparokṣo 'haṅkāraḥ / saca cidātmano buddhayā niṣkṛṣṭa vedāntavādibhirantaḥkaraṇaṃ mano buddhirahaṃpratyayīti ca vijñānaśaktiviśeṣamāśritya gīyate /

parispandaśaktayā ca prāṇa iti /
taduparāganimittaṃ mithyaivātmanaḥ kartṛtvādikaṃ pratibhāti /
sphaṭikamaṇerivopadhānanimitto lohitimā /
tadevamahaṃ kartā bhoktā sukhī duḥkhītyādipratyakṣe śrutyādivirodhena pūtikūṣmāṇḍīkṛte bandhamithyātvavyutpādanamupapannataramityata āha- mithyātvaṃ yadīti //

bhevedetannehanānetyādivākyavirodhena pratyakṣamābhāsīkṛtya bandhamithyātvavarṇanam / bālajanamanoharā caiṣā prakriyā / yadi tadvākyamuktavidhātmatattvaparaṃ syāt / na caivam / tathāhi / kimāpātataḥ pratipanna eva vākyārthaḥ / athavopakramopasaṃhārāvabhyāso 'pūrvatā phalam / atharvādopapattī ca liṅgaṃ tātparyanirṇaya ityādyuktaliṅgānuguṇastadaviruddhaśca / nādyaḥ / mīmāṃsāvaiyarthyāpatteḥ / dvitīye tu kathamidaṃ vākyuktalakṣaṇātmatattvaparaṃ syāt / upakramādiliṅgeṣu balavatyopapattyā viruddhatvāt / ata eva hyasataḥ sadajāyatetyādivākyapratipanno 'rthaḥ kutastu khalu somyaiyaṃ syātkathamasataḥ sañjāyetetyupapattiviruddhastyajyate / vakṣyati ca bhagavansūtrakāro 'bhimānyadhikaraṇe mṛdabravīdityādivākyātpratītamapyarthamupapattiviruddhaṃ parityajyārthāntaram / kathamatropapattivirodha iti cet / evaṃ yadi duḥkhāderātmātiriktasya samastasya mithyātvaṃ śrutyādibalena syāttarhi tasya śrutyādivākyasya tāvanmithyātvaṃ bhavet / ātmātiriktatvāt / anyathā svasminnevāsya prāmāṇyaṃ pratihatamiti na kañcidarthaṃ pratipādayet / yadi cedaṃ vākyaṃ mithyā syāttathāpi na duḥkhādermithyātvaṃ pratipādayet / mithyābhūtasya vandhyāsutavacasaḥ sādhakatvādarśanāt / tadevamasya vākyasya mithyātvāmithyātvayorbandhamithyātvapratipādanāsāmathryātpratyakṣabādhakatvānupapatterna duḥkhādibandhamithyātvasiddhiriti /

*1,556*

tattvavido vadanti / sarvo 'pi hi bandho buddhīndriyaśarīraviṣayataddharmalakṣaṇo 'smābhirapyātmanyāropita evetyaṅgīkriyate / yathoktaṃ bhāṣyakṛtā / pramādātmakatvādbandhasyeti / ataḥ kinnibandhano bandhamithyātvanirāse nibarndhaḥ / satyam / tathāpyastyatra darśanabhedaḥ / evaṃ khalvadhyātmavidāṃ darśanam / kriyājñāne prati kārakāntarāprayojyatvādilakṣaṇaṃ kartṛtvaṃ bhoktṛtvaṃ ca parameśvarāyattamātmani svato vidyata eva / kriyāveśādirūpayā vikriyayā vināśādyahetutvasya vakṣyamāṇatvāt / tasyāparāyattatvāvabhāso 'vidyānimittako bhramaḥ / avidyādikaṃ ca svarūpeṇātmasambandhitvena ca sadeva / evaṃ buddhīndriyaśarīraviṣayāḥ svarūpasanta eveśvaravaśā apyavidyādivaśādātmīyatayādhyasyante / parāyattātmīyatāpyastyeva / tāṃścātmano viviktānapi vispaṣṭatayānupalabhamānastaddharmānduḥkhādīṃtsatyānevātmīyatvena paśyaṃstatkṛte nīcoccatvalakṣaṇe vikṛtī satye eva pratipadyate / tato rāgadveṣābhyāṃ prayuktastadvinivṛttaye yatkaroti tadapyetādṛgevātanotītyanekayoniṣu bambhramīti / na kvāpyātyantikaṃ tadupaśamaṃ labhate vinā paramapuruṣārādhanāditi / māyāvādinastu duḥkhādikaṃ svarūpeṇāpi mithyeti manyante / yadavocat / satyānṛte mithunīkṛtyeti / atastannirākaraṇanirbandho yukta evetyetatparibhāvayituṃ bandhamithyātvamiti saṃmugdhe prastute 'pi duḥkhāderiti niṣkṛṣṭoktam / svātantryādernānyo 'to 'stikartetyādiśrutibādhitatvāt / nahi sarvamithyātvaśruterivāsyāḥ kaścidvirodho 'sti / vakṣyati caitattatra tatra sūtrakāraḥ /

*1,565*

yadapi pareṇātmānātmanoritaretarādhyāsasamarthanāya tametamavidyākhyamātmānātmanoritaretarādhyāsaṃ puraskṛtya sarve pramāṇaprameyavyavahārā laukikāḥ pravṛttāḥ sarvāṇi ca śāstrāṇi ityādinā pramāṇāntaramādarśitam / tadanenaiva nirastam / atra hi pramātṛpramāṇaprameyakartṛkarmakāryabhoktṛbhogyabhogalakṣaṇavyavahāratrayasya śarīrendriyādeṣvahaṃmamādhyāsapuraḥsaratvapradarśanena vyavahārakāryaliṅgakamanumānaṃ vyavahārānyathānupapattirvādhyāse pramāṇamuktam / nacānenāntaḥkaraṇaśarīrendriyaviṣayāṇāṃ taddharmāṇāṃ duḥkhādīnāṃ ca mithyātvaṃ siddhayati / svarūpasatāmapi tādātmyatatsambandhitvābhyāmāropeṇaiva vyavahāropapatteḥ / nacāropitatvamātreṇa mithyātvam / ātmano 'pyantaḥkaraṇādiṣvāropitatvena mithyātvaprasaṅgāt / aṅgīkṛtaścāntaḥkaraṇādiṣu pareṇātmādhyāsaḥ / yathoktam / taṃ pratyagātmānaṃ sarvasākṣiṇaṃ tadviparyayeṇāntaḥkaraṇādiṣvadhyasyatīti / cetanasyācetane svarūpādhyāsābhāvātsaṃsṛṣṭatayaivādhyāsāttanmātreṇaiva sakalalaukikavaidikavyavahāropapatterna mithyātvamiti cet samamacetanasyāpi / yadatra kenacitpralapitam / itaretarādhyāse 'pi dehendriyādiprapañcasya bādhanaṃ śrutiyuktibhirupapādayiṣyate / cidātmā tu śrutismṛtītihāsapurāṇatadaviruddhanyāyanirṇīto 'bādhita iti / tadasat / prapañcabādhakaśrutyādenirrākriyamāṇatvāt / yuktīnāṃ ca nirākariṣyamāṇatvāt / śrutyādisiddhatve ca mithyātvasya tametamavidyākhyamityādi vyatharmāpadyeta / na khalu ko 'pi vādī vadati / kenāpi rūpeṇa śarīrādikamātmani nādhyastamiti / yenādhyāsamātramupapādyeta / tādātmyādhyāsaṃ ca nirākariṣyatyācāryaḥ / vinā ca tena vyavahāramupapādayiṣyati /

*1,574*

yadapyahaṅkārasthaṃ kartṛtvādikaṃ taduparāgādātmani cakāstīti / tadayuktam / ahaṃpratyayasyātmaviṣayatvāt / nanu tathā sati suptāvapyahamullekhaḥ syāt / tadā'tmanaḥ svaprakāśatayā prakāśamānatvāt / nacāvidyākāryasyāpi tadānīṃ pratītiprasaṅgaḥ / suptāvavidyāyāḥ samutkhātitanikhilapariṇāmatvena tadabhāvāditi / maivam / suptāvapyahamavabhāsasyeṣṭatvāt / tathā sati smaryeta hyastana ivāhaṅkāraḥ / anubhūte smṛtiniyamābhāve 'pi smaryamāṇātmamātratvāditi cenna / sukhamahamasvāpsamiti suptotthitasya svāpasukhānubhavaparāmarśadarśanāt / tadā viśeṣataḥ smaryeti cet / kiṃ spaṣṭaṃ smaraṇamāpādyate / uta viṣayaviśeṣoparaktam / ādye tviṣyāpādanam / na dvitīyaḥ / aviṣayajanyatvātsauṣuptikasukhasya / na cāyamasti niyamo yatsmaryamāṇamaśeṣasambandhiviśeṣasahitaṃ smaryata iti / ata eva mukhyasukhatadanubhave bādhakābhāvādaduḥkhābhāvaviṣayakatvakalpanaṃ parāmarśasyāpāstam /

*1,581*

yattvathāto 'haṅkārādeśo 'thāta ātamādeśa ityātmāhaṅkārayorbhedavacanaṃ tadbhāṣyakṛtaivānyathā vyākhyātam /

vakṣyati ca sūtrakāraḥ saiva hi satyādaya iti / kathamanyathāhaṅkārasya sarvagatatvamupapadyeta / mahābhūtānyahaṅkāra ityādismṛtisiddhastvahaṅkāro yadyapyātmano bhinnaḥ / tathāpi nāsāvahaṃ kartetyullekhaviṣayaḥ / tathā sati ahaṃbrahmāsmītyādāvapi tathātvaprasaṅgāt / atrāpi yaḥ sthāṇuḥ sa puruṣa itivadvayakhyānamiti cenna / tadā'tmānamevāvedahaṃbrahmāsmīti niravadyasya brahmaṇo 'pyahamullekhadarśanāt / "māmeva ye prapadyante māyāmetāṃ taranti te'; iti svaprapannamāyānirasanasamarthasyeśvarasyāpyahaṃ sarvasya prabhava ityādyullekhopalambhācca / spaṣṭa eva śabdato 'pyanayorbhedaḥ / yatprakṛtipariṇāmavāci makārāntamavyayamahaṃpadaṃ na jātu tadātmani prayujyate / yaccātmavāci dakārāntāsmacchabdajaṃ tanna kadācidapi māyāpariṇāme prayujyata iti / tadevaṃ sarvamithyātvaparatve śrutereva mithyātvaprasaṅgenāsādhakatvāpattau duḥkhādibandhamithyātvāsiddhayā na pratyakṣamatattvāvedakamiti / nanvagrata iti katham / nehanānetivākyenātmātiriktaṃ sakalamapi mithyetyekaiva buddhirutpadyate / naca buddherviramyavyāpāro 'sti / yāvatsvaviṣayagocarāyā eva tasyāḥ samutpādāttadatiriktavyāpārābhāvāditi / satyam / vākyena sakṛdeva jātāyāḥ sakalamithyātvaviṣayāyā buddheḥ prāmāṇyāvadhāraṇāya parīkṣakabuddhaya eva tadviṣayaṃ buddhayā vibhajya krameṇāvagāhanta ityadoṣaḥ / samānametadyāvajjīvamahaṃ maunītyādivākyaprāmāṇyacintāyāmiti /

*1,586*

mithyāyāḥ sādhakatvaṃ ca na siddhaṃ prativādinaḥ // MAnuv_1,1.17cd //

NYĀYASUDHĀ: $asataḥ sādhakatvabhaṅga$

nanu śrutyādermithyātve 'pi sādhakatvaṃ sambhavati /
mayā mithyābhūtasyaiva sādhakatvābhyupagamādityata āha- mithyāyā iti //

yāḥ śrutyādivāco mithyā tāsāmiti yojanā / vibhaktipratirūpakaṃ vā mithyāyā ityavyayam / ayamabhisandhiḥ / nehanānetyādivākyaiḥ kiṃ pumānniścitādvaito bodhyate / uta tadviparītaḥ / nādyaḥ / vaiyarthyāt / dvitīyastu satyasyaiva sādhakatvamiti manyamāno yadīdaṃ vākyaṃ sakalamithyātvaṃ pratipādayettadā sakalāntargatatvātsvayamapi mithyā syāt / yathā"śabdo 'nityaḥ'; itiśabdo 'nityaḥ / yadi caitadvākyaṃ mithyā syānna kasyāpyarthasya sādhakaṃ syādityaniṣyaprasaṅgaṃ paśyankathaṃ tvadabhyupagamamātreṇa svatarkasya viruddhatāṃ pratipadyeteti / nanu vākyasya sādhakatvaṃ nāma padārthasaṃsargapramitijanakatvam / tatkvacitpadadoṣeṇa vihanyate / kvacitsaṅgatyagrahaṇātkvāpi tadvismaraṇātkadācikāṅkṣādivirahātkutracidviparītapratipādanena / tadatrāpi nehanānetyādivākye sādhakatvābhāvamāpādayatā padadoṣādyanyatamamevāpādakamupādeyam / kiṃ mithyātvena / tatkimavidyamānasyāpi vākyasya nirdoṣapadāvayavatvādikaṃ vidyata iti vaktumudyato bhavān / evaṃca vadatā bhavatā kasmiṃścana vipratipanne 'rthe vandhyāsutavacanaṃ pramāṇayantaṃ prativādinaṃ prati nūnaṃ padadoṣādikamevopapādya sādhakatvaṃ dūṣayiṣyate / svarūpasyaivābhāvenāsādhakatve siddhe kiṃ tatra caramabhāvinyā padadoṣādicintayā / nahi śabde 'vidyamānatvenaiva cākṣuṣatvasyānityatvasādhakatvābhāve siddhe kiṃ tatra caramabhāvinyā padadoṣādicintayā / nahi śabde 'vidyamānatvenaiva cākṣuṣatvasyānityatvasādhakatvābhāve siddhe vyāpticintā kriyata iti cet / samaṃ prakṛte 'pi / nanu mā bhūtprativādyapekṣayā tarkasya viruddhatā / vādyapekṣayā tu bhaviṣyati / maivam / vādināpi hi śrutivākyenātmātiriktasyākhilasya mithyātvaṃ pratipadya mithyābhūtasyāpi sādhakatvamiti pratipattavyam / so 'pi hi prāk sakalamithyātvabodhātprativāditulya eva / tathāca śruteḥ sarvamithyātvapratipādakatve mithyābhūtasyaiva sādhakatvaṃ pratītya tadvirodhena tarko nirasanīyaḥ / tannirāse ca śruteḥ sarvamithyātvapratipādakatvamityanyonyāśrayamanuttīrṇaḥ kathamasāvapi tarkasya viruddhatāṃ pratipadyeta /

*1,592*

tacca mithyāpramāṇena satā vā sādhyate tvayā /
satā ced dvaitasiddhiḥ syānna siddhaṃ cānyasādhanam // MAnuv_1,1.18 //

NYĀYASUDHĀ: atha matam / pratyakṣādikasya sādhakatvaṃ tāvadanubhavasiddham / tanmithyātvaṃ ca śrutibhiryuktibhiścāvagamyate /

mithyābhūtasya sādhakatvamityeṣo 'rthaḥ kutaḥ siddha iti mā vocaḥ /
ekajñānajanitasaṃskārasahakṛtasyetarapramāṇasyaiva surabhicandanamitivadviśiṣṭapratyayajanakatvopapatteḥ /
athavobhayapratisandhāturātmano vidyamānatvāddaśarnasparśanābhyamekārthagrahaṇavadviśiṣṭapratipattirbhaviṣyati /
evaṃca pramāṇenaiva mithyābhūtasyaiva sādhakatve siddhe viruddhastarko na madabhyupagamamātreṇetyetaddūṣayituṃ vikalpena pṛcchati- tacceti //

taditi mithyābhūtasyaiva sādhakatvam / ātmātiriktasya mithyātvamiveti caśabdaḥ /

satā vā pramāṇeneti sambandhaḥ /
yadidaṃ mithyābhūtasyaiva sādhakatvaṃ sādhayituṃ tvayā pramāṇadvayasamāhārātmakaṃ pramāṇamupanyasyate /
tanmithyā sadveti praśnārthaḥ /
sattvapakṣaṃ dūṣayati- satā cediti //

yadyapi pareṇāṅgīcikīrṣitatvena prādhānyānmithyātvavikalpaḥ prathamaṃ praśnāvasare nirdiṣyaḥ / tathāpi mithyāsatyayoḥ satyamarthataḥ pradhānamiti tatkrameṇa dūṣaṇam / satā cedityataḥ paramātmarūpeṇa tadanyena veti vikalpaḥ / prathamapakṣe vakṣyāma ityādyapakṣadūṣaṇapratijñānaṃ cādhyāhāryam / ātmetareṇa sateti dvitīyapakṣadūṣaṇaṃ dvaitasiddhiḥ syāditi / tathācādvaitapratipādakaśruterupapattivirodha iti hṛdayam /

na punarapasiddhāntamātre tātparyam /
prakramānanurūpatvāt /
śruterupapattivirodhenādvaitapratipādakatvābhāvasya prakrāntatvāt /
mithyātvapakṣe doṣamāha- na siddhaṃ ceti //

caśabdo 'vadhāraṇe tuśabdārtho vā / sato 'nyanmithyābhūtaṃ tu sādhanaṃ na siddhameva / mithyābhūtasya pramāsādhanatvaṃ na siddhameveti yāvat / idamuktaṃ bhavati / yo hi yanmithyā na tatsādhakamiti vyāptimaṅgīkṛtya śrutermithyātve asādhakatvaṃ prasañjayati sa mithyābhūtasyaiva sādhakatvamityarthasādhanayopanyastapramāṇasyāpi mithyātve 'sādhakatvamāpādayiṣyatyeva / tathāca asya pramāṇasya sādhakatve siddhe mithyābhūtasyaiva sādhakatvamityarthasiddhiḥ / tataśca tarkasya viruddhatāsiddhiḥ / tataścāsya pramāṇasya sādhakatvasiddhiriti cakrakramaprasaṅgena naikasyāpi siddhiriti /

*1,605*

$asataḥ sādhakatvābhāve bādhakoddhāraḥ$

nanu ca śrutiḥ svavyatiriktasya duḥkhādermithyātvaṃ pratipādayantī kathamupapattiviruddheti cet / kṛto 'yaṃ śrutyarthasaṅkocaḥ / sādhakatvānupapattipramāṇabalāditi cet / tarhi pramitaṃ vihāya mithyātvavādinī kathaṃ duḥkhādimithyātvamapi pratipādayet tasyāpi pratyakṣasiddhatvāt / nanu ca śrutivirodhena pratyakṣamābhāsīkartuṃ mayopakrāntam / tenaiva śrutivirodhābhidhāne kathamitaretarāśrayatvaṃ na syāt / śruteraprāmāṇye bādhakābhāvātpratyakṣaprāmāṇyam / tataśca tadviruddhatvena śruteraprāmāṇyamiti / hanta tavāpi kathamitaretarāśrayatvaṃ na syāt / śrutiprāmāṇye tadvirodhena pratyakṣāprāmāṇyam / tataśca bādhakābhāvena śrutiprāmāṇyasiddhiriti / śruteḥ prabalatvānnaivamiti cenna / tasya dūṣṭatvāt / sādhayiṣyate ca pratyakṣaprābalyam / nanu cātra śruteḥ pratyakṣavirodhamevopanyasya tatprābalyavyutpādanaṃ kuto na kṛtam / kimupapattivirodhavyutpādanena / ucyate / pareṇa hyatrādvaitaparatve tātparyaliṅgānuguṇatvaṃ mahatā prabandhenopapāditam / atastadvirodha eva parasya vicārākauśalaprakaṭanāya vyutpāditaḥ / upakramādivirodhasya caitadupalakṣaṇam / taṃ ca vyutpādayiṣyāmaḥ /

*1,607*

nanu mā bhūttarkasya viruddhatā / tathāpi mithyābhūto 'pi svāpno 'rthaḥ śubhāśubhayo rekhāropito varṇo 'rthasya pratibimbaṃ ca bimbasya sphaṭikalauhityaṃ copādhānasannidhānasya varṇadairghyādikaṃ cārthabhedasya savitṛsuṣiraprabhṛticāriṣyasya sādhakamupalabdhamiti praśithilamūlatvenābhāsatvam / maivam / yato 'tra, yatsādhakaṃ na tanmithyā, yacca mithyā na tatsādhakam / tathā hi / svapnasya tāvajjñānārtharūpasya satyatāṃ vakṣyati / rekhāpi varṇe padamivārthe saṅketitā taṃ smārayatīti na kiñcidatra mithyāsti / ata eva rekhāmupalabhya varṇamuccārayanti / pratibimbasya tu satyatā pareṇāpyaṅgīkṛtā / vicchedasyāpi satyatāmupapādayiṣyāmaḥ / sphaṭikalauhityamapyetenaiva vyākhyātam / dairghyādayo 'pi dhvaniṣviva varṇeṣvapi svābhāvikā eva / anyathā svareṣviva vyañjaneṣvapi dhvānopadhānavaśena dīrghādipratibhāsaprasaṅgāt / na tathāvidhadhvanivyaṅgaṃ vyañjanamiti cenna / tathātve varṇeṣveva viśeṣo 'ṅgīkāryaḥ syāt / sa eva dairghyādipadābhidheyo bhaviṣyati / savitṛsuṣiraprabhṛtijñānamevāriṣyasūcakam / vakṣyate caitat / evamanyadapyūhanīyamiti / tasmātpadavākyapramāṇavidāmagresareṇa paramāstikena bhagavatā bhāṣyakāreṇokto bhagavati svarūpabhedābhāva eva śrutyartho 'vadheyaḥ /

*1,613*

$siddhānte neha nāneti śrutyarthasamarthanam$

nanvatrāpyanupapattireva / yato nāneti nānābhūtaḥ prapañco 'bhidhīyate / natu bhedaḥ / tathātve nānātvamiti syāt / maivam / muktopasṛpyavyapadeśādityādāviva bhāvapradhānanirdeśopapatteḥ / bhavitṛprādhānye 'pi brahmaṇi nānābhūtāvayavaguṇakarmādiniṣedhe nānātvameva niṣiddhaṃ bhavati / "saviśeṣaṇe hi vidhiniṣedhau viśeṣaṇamupasaṅkrāmate'; iti nyāyāt / ubhayaniṣedhe gauravāt / viśeṣaṇasya prathamaprāptatvāt / anyathā tadupādānavaiyarthyāt / "na jīrṇamalavadvāsāḥ snātakaḥ syāt'; ityādau darśanācca / ata evoktam / "viśeṣyaṃ nābhidhā gacchetkṣīṇaśaktirviśeṣaṇe'; iti / yatkvacidviśiṣṭavidhiniṣedhāṅgīkaraṇaṃ tadagatikayaiva / saviśeṣatvaṃ ca brahmaṇo vakṣyāmaḥ / nanvevaṃ satyaprāptapratiṣedha iti cenna / ābhāsaprāptatvāt / tathāca"na sthānato 'pi'; ityādyadhikaraṇapūrvapakṣe darśayiṣyāmaḥ / parasyaiva svargāpūrvādiniṣedho 'prāptatvādanupapannaḥ / "ekamevādvitīyam'; ityādau sajātīyavijātīyasvagatanānātvaniṣedhaṃ vyākurvatā bhavatāpi samādhātavyametat /

*1,624*

sādhakatvaṃ satastena sākṣiṇā siddhimicchatā /
svīkṛtaṃ hyaviśeṣasya sādhyā sādhakatā punaḥ // MAnuv_1,1.19 //

taccāviśeṣamānena sādhyamityanavasthitiḥ // MAnuv_1,1.20ab //

NYĀYASUDHĀ: $aviśeṣasya sādhakatvabhaṅgaḥ$

nanu yathā bhavato mithyābhūtasya sādhakatvaṃ na saṃmatam / tathā mama satyasya sādhakatvaṃ na saṃmatam / caitanyātiriktasya satyatānabhyupagamāt / caitanyasya ca kriyāveśaśūnyasya sādhakatvāyogāt / tatra yathā mithyābhūtasya sādhakatvānabhyupagamena śrutermithyātve 'sādhakatvaprasaṅgānna bandhamithyātvasādhakatetyuktaṃ bhavatā / evaṃ mayāpi satyasya sādhakatvamanabhyupagacchatā vaktuṃ śakyata eva / pratyakṣasya satyatve sādhakatvaṃ na syāt / mithyātvaṃ tu tvayaiva nopeyate / tataśca pratyakṣasyāpi bandhasatyatvasādhakatvābhāvāt"mithyātvamapi bandhasya na pratyakṣavirodhataḥ'; ityanupapannamiti / evaṃca prathamameva matikardame kathārambhaṇamaśakyamāpadyeta /

tenāvicāryaiya tāvatpramāṇasadasakṣattvaṃ vicāra ārabdhavya iti /
maivam /
duḥkhādisatyatāgrāhiṇaḥ pratyakṣasya satyatve 'pyavirodhāt /
sataḥ sādhakatvaṃ mayā na svīkṛtamityuktamiti cettatrāha- sādhakatvamiti //

tena māyāvādinā / bhāvarūpājñānasyeti śeṣaḥ / hiśabdo hetau / prasiddhidyotako vā / māyāvādinā khalu bhāvarūpājñānaṃ siṣādhayiṣatā"pratyakṣaṃ tāvadahamajño māmanyaṃ ca na jānāmītyaparokṣāvabhāsadarśanāt'; ityādinā tatsādhanāya sākṣipratyakṣaṃ pramāṇamaṅgīkṛtam / āśrayapratiyogijñānabhūtamapi sākṣicaitanyamityādyuttaravākyena pratyakṣasya sākṣitvāvagamāt / evaṃca sākṣiṇājñānasiddhimicchatā pareṇa sataḥ sādhakatvaṃ svīkṛtameva / sākṣicaitanyasya sattvāt / ato mayā sataḥ sādhakatvaṃ nāṅgīkṛtamiti na śakyate vaktum / asmābhirapi duḥkhādibandhasatyatāyāṃ sākṣipratyakṣamevopanyastamiti hṛdayam / ajñānavaśādeva sākṣiṇaḥ sādhakatvaṃ mayāṅgīkriyate / na svata iti cenna / itaretarāśrayatvaprasaṅgāt / na khalu sākṣyavabhāsādanyājñānasattā tavāsti / tato 'jñāne sati sākṣiṇaḥ sādhakatvasiddhistasyāṃ cājñānasiddhiriti kathaṃ netaretarāśrayatvam / dvayoranāditvānnaivamiti cet / tarhyajñānavaśāditi riktaṃ vacaḥ / nahi sarvathā yadyannāpekṣate tattadadhīnamiti yujyate / apekṣāyāṃ tu parasparāśrayānuttāraḥ /

*1,630*

evamubhayavādisampratipannaṃ pramāṇaṃ svamate 'stīti darśayituṃ satyasya sākṣiṇo 'jñānasādhakatvaṃ parābhyupagatamupanyastam /
sāmprataṃ prasaṅgāttadapi nopapadyata ityāha- aviśeṣasyeti //

bhāvarūpamajñānamanicchantaṃ prati hi tatra sākṣipratyakṣaṃ pramāṇamupanyastam / naca taducitam / sākṣiṇo 'śeṣaviśeṣavidhuratvāṅgīkārāt / aviśeṣasya sādhakatā tu paraṃ prati tvayā sādhyaiva / na tu siddhā / yatsādhakaṃ karaṇaṃ vā phalaṃ vā nityaṃ vā jñānaṃ tatsarvaṃ jātyādiviśeṣavat / yacca nirviśeṣaṃ śaśaviṣāṇādi na tatsādhakamiti pareṇa niyamasyāṅgīkṛtatvāt / na hyasampratipannasādhakabhāvaṃ kasyāpyarthasya sādhanāyopanyāsamarhati / atiprasaṅgāt / nanu pramāṇaṃ vastusiddhāvupayujyate / tatsaviśeṣatvaṃ tu kimarthamiti cetsatyam / nirviśeṣasya prāmāṇyameva nopapadyata iti tadarthameva viśeṣānusaraṇam / na hi sādhakatamatvādiviśeṣābhāve prāmāṇyaṃ śakyanirvāham / sākṣiṇyāropitatayaivājñānaṃ siddhayati / na tato 'tiriktaṃ sādhakatvaṃ tasyeti cet / na tarhi sutarāṃ sākṣiṇājñānasiddhiḥ / prakāśāśrayaṃ tamaḥ prakāśenaiva siddhayatītyasyārthasyāviśeṣavādinā bhavatā paraṃ pratyupapādayitumaśakyatvāt / kiñcājñānamāropitamapi sākṣiṇo viṣayo na vā / ādye viṣayitvaṃ sākṣiṇyāpatitam / dvitīye sākṣitvamevānupapannam / "sākṣāddraṣṭari saṃjñāyām'; iti nirvacanāsambhavāt / atadviṣayeṇa tatsiddhiralaukikī / nirviśeṣasyāpyajñānavaśātsākṣitvamiti ca nirastam / yastu vaiyyātyādbrayīti / siddhaprāmāṇyamiva sādhyaprāmāṇyamapi pramāraṃ prayogārhameva / anyathā śabdānityatve kṛtakatvamupanyasya pareṇānyatarāsiddhāvudbhāvitāyāṃ tatsādhanasphūrtimatāpi tūṣṇīṃ bhavitavyam / ahaṃ cāviśeṣasya sākṣiṇaḥ sādhakatvaṃ vipratipattau sādhayiṣyāmīti / sa praṣṭavyaḥ / kiṃ saviśeṣeṇa pramāṇenaitatsādhyate / utāviśeṣeṇeti / nādyaḥ / tasya tava mithyātvāt / pareṇa coktanyāyena tasya sādhakatvānabhyupagamāt / ato dvitīya evāṅgīkartavya ityāha-

tacceti //

kimataḥ / idaṃ tataḥ / tadaviśeṣapramāṇaṃ kiṃ sākṣyutanyat / ādye anyonyāśrayatvam /

sākṣiṇaḥ sādhakatvasiddhiriti /
na dvitīyaḥ /
tadabhāvāt /
aviśeṣāntarāṅgīkāre dūṣaṇamāha- ityanavasthitiriti //

tasyāpi aviśeṣasya sādhakatvamaviśeṣapramāṇenaiva sādhyamityupapādanamitiśabdena sūcayati / nanu cāviśeṣasya sādhyā sādhakateti prakṛtamataḥ sā ceti parāmarśo yuktaḥ / satyam / tathāpi prāgyanmithyābhūtasyāpi sādhakatvaṃ pramāṇavikalpanirākaraṇena nirastaṃ tatsaviśeṣatvādivikalpanirākaraṇenāpi nirākaraṇīyamiti sūcanāya sāmānyena napuṃsakanirdeśaḥ / etena prāgvikalpitaḥ satā'tmabhūteneti pakṣo 'pi nirasto veditavyaḥ /

*1,643*

anaṅgīkurvatāṃ viśvasatyatāṃ tanna vāditā // MAnuv_1,1.20cd //
tasmād vyavahṛtiḥ sarvā satyetyeva vyavasthitā // MAnuv_1,1.21ab //

NYĀYASUDHĀ: $pramāṇyādisattānabhyupagame vāditvānupapattiḥ$

mithyātvaṃ yadītyādinoktaṃ prasaṅgamupasaṃharati- anaṅgīkurvatāmiti //

yasmādevaṃ na mithyābhūtasya sādhakatvaṃ tattasmādviśvasatyatāmanaṅgīkurvatāmātmātiriktasya sarvasyāpi mithyātvaṃ pratipādayatāṃ nehanānetyādivākyānāmapi mithyātvaprasaktayā na vāditā na sādhakatā syāt / tadvākyasyeti prakṛtamekavacanaṃ samūhaviṣayamiti jñāpayitumupasaṃhāre bahuvacanam / athavātiprasaṅgāntarābhidhānametat / tathāhi / yadi caitanyātiriktaṃ samastaṃ mithyā syāttadā samastāntargataṃ kathāvyavahārāṅgabhūtaṃ pramāṇādikamapi mithyā syāt / tathāca viśvasatyatāmanaṅgīkurvatastanmithyātvamaṅgīkuvarto māyāvādino nirupāyasya kathakatā na syāt / kutaḥ / tattasmāduktarītyā mithyābhūtasya sādhanabādhanāṅgatāyogāditi / viśvamithyātvamaṅgīkurvatāmapi cārvākāṇāṃ bauddhānāṃ ca vāditvopalambhādvayabhicāra iti cenna / teṣāmapyāpādanaviṣayatvāt / tadidamuktamanaṅgīkurvatāṃ cārvākabauddhamāyāvādināmiti / anyathā tvayā tenetyekavacanasya prastutatvādanaṅgīkuvarta ityavakṣyat / tathāpi pramāṇabādhaḥ / cārvākādīnāṃ vāditvasya pratyakṣādisiddhatvāt / maivam / vāditvābhāvasyātrāpādyamānatvāt / sādhanasya hi pramāṇabādho dūṣaṇam /

na tvāpādanasya /
tasya aniṣyaviṣayatvāt /
aniṣyasya ca prāmāṇikaparityāgāprāmāṇikasvīkārarūpatvāt /
anyathātiprasaṅgamātrocchedaprasaṅgādityāśayavānuktasya prasaṅgatvaṃ sphuṭīkartuṃ viparyayaparyavasānamāha- pakṣabalābalacintā na syāt //

vyavahriyate 'nayeti vyavahṛtiḥ / kathāṅgabhūtapramāṇādīti yāvat / pramāṇādīnāṃ kathāvyavahārakāraṇatvātkāraṇābhāve ca kāryābhāvasya sulabhatvātsustho 'tiprasaṅgamūlabhūtaḥ pratibandha iti jñāpayituṃ pramāṇādīti rūḍhapadaparityāgena vyavahṛtiriti yaugikapadopādānam /

_________________________END OF VOLUME 1_________________________

*2,1*

$jijñāsādhikaraṇe pramāṇādisattānabhyupagame vāditvānupapattiḥ$

astu kathāṅgabhūtapramāṇādivyavahārasya satyatā duḥkhādibandhasya tu kimāyātamityata āha- vyāvahārikamiti //

etasmātpramāṇādivyavahārasya satyatvādvayāvahārikaṃ vyavahāraviṣayo duḥkhādi / caśabdo na kevalaṃ vyavahāro vyāvahārikaṃ ceti sambaddhayate / nahi prameyaṃ nāstyasti ca pramāṇamiti sambhavati / vyāghātādityarthapratipādanāya vyāvahārikamityuktam / yadatroktam / pramāṇādīnāṃ sattvaṃ yadabhyupetaṃ kathakena tatkasya hetoḥ / kiṃ vāgvyavahārasya pramāṇādisattābhyupagamavyāptatvena tadabhāve pravartayitumaśakyatvādatha kathakapravartanīyavāgvyavahāraṃ prati hetubhāvāduta lokasiddhatvādathavā tadanabhyupagamasya tattvanirṇayavijayātiprasaktatvāt / ādye 'pi kiṃ vyavahāramātraṃ pramāṇādisattābhyupagamavyāptamuta sādhabādhanakṣamo vyavahāraḥ / na prathamaḥ / tadanabhyupagacchato 'pi cārvākamādhyamikādervāgvistarāṇāṃ pratīyamānatvena vyabhicārāt / tasyaivāniṣpattau bhavatastannirāsaprayāsānupapatteḥ / tasyāpi pakṣatve bādhaḥ / dvitīye bādhatādavasthyam / mama sattānabhyupagamasyānubhavasiddhatvāt / hetuśca tavāsiddhaḥ / siddhatve vā siddhaṃ mama samīhitam / vyatireke ca sadvacanābhāsalakṣaṇayogitvamupādhiḥ / yato 'bhyupagamyāpi pramāṇasattāṃ pravartitā matāntarānusāribhirvyavahārā abhyupagatapramāṇādisattvairmatāntarānusāribhiraparaiḥ sādhanādyakṣamā iti kathyante / tena jñāyate vyavahārasya sādhanādyakṣamatāyāṃ sadvacanābhāsalakṣaṇayogitvameva prayojakam / natu sattānabhyupagama iti / nanu yadi pramāṇādīni na santi / tadā vyavahāra eva dharmī kathaṃ siddhayet / dūṣaṇādivyavasthā vā kathaṃ syāt / sarvavidhiniṣedhānāṃ pramāṇādhīnatvāt / maivam / na brūmo vayaṃ na santi pramāṇādīnīti svīkṛtya kathārabhyeti / kiṃ nāma santi na santi pramāṇādīnītyasyāṃ cintāyāmudāsīnairyathā svīkṛtya tāni bhavatā vyavahriyante / tathā vyavahāribhireva kathā pravartyatāmiti / kiñca kīdṛśīṃ maryādāmavalambya pravṛttāyāṃ kathāyāmidaṃ dūṣaṇamuktaṃ bhavatā / kiṃ pramāṇādīnāṃ sattvamupagamyobhābhyāṃ vādiprativādibhyāṃ pravartitāyāmutāsattvamabhyupetyāthaikena sattvamapareṇa cāsattvamaṅgīkṛtya / nādyaḥ / abhyupagatapramāṇādisattvaṃ pratyetādṛkparyanuyogānavakāśāt / na dvitīyaḥ / svasyāpyāpatteḥ / na tṛtīyaḥ / tathaiva kathāntaraprasakteḥ / tasmātpramāṇādisattvāsattvābhyupagamaudāsīnyena, vyavahāraniyame samayaṃ baddhvā, pravartitāyāṃ kathāyāṃ, bhavatedaṃ dūṣaṇamuktamiti vācyam / tathāca vyāghātaḥ / naca vācyaṃ nedaṃ dūṣaṇaṃ prativādinaṃ pratyucyate / kiṃ nāma śiṣyādayaḥ pramāṇādisattānabhyupagantuḥ kathānadhikāraṃ jñāpyanta iti / yataḥ śiṣyādīnpratyapi cārvākāderdeṣo 'yamityevābhidhātavyam / kathaṃ ca tathā syāt / tasya kathāpraveśāpraveśayostadbodhākṣamatvāt / kathāyāmeva hi nigrahaḥ / na dvitīyaḥ / syādapyevaṃ yadi kathakapravartanīyavāgvyavahāraṃ prati pramāṇādīnāṃ hetutā tatsattānabhyupagame nivarteta / natvevaṃ sambhavati / tathā sati tatsattānabhyupagantṛṇāṃ vāgvyavahārasvarūpameva na niṣpadyeta / hetvanupapatteḥ / atha manyase / kathakavyavahāraṃ prati hetutvātpramāṇādīnāṃ sattvam / sattvāccābhyupagamo yatsattadabhyupagamyata iti sthiteriti / maivam / kayāpi niyamasthityā pravṛttāyāṃ kathāyāṃ kathakavāgvyavaharaṃ prati hetutvātpramāṇādīnāṃ sattvaṃ sattvāccābhyupagamo bhavatā prasādhyaḥ / kathātaḥ pūrvaṃ tu tattvāvadhāraṇaṃ paraparājayaṃ vābhilaṣadbhayāṃ kathakābhyāṃ yāvatā vinā tadabhilaṣitaṃ na paryavasyati tāvadanuroddhavyam / tacca vyavahāraniyamasamayabandhādeva dvābhyāmapi tābhyāṃ sambhāvyata iti vyavahāraniyamameva badhnītaḥ / saca pramāṇena tarkeṇa ca vyavahartavyamityādirūpaḥ / naca pramāṇādīnāṃ sattāpītthameva tābhyāmaṅgīkartumucitā / tādṛśavyavahāraniyamamātreṇaiva kathāpravṛttyupapatteḥ / pramāṇādisattāmabhyupetyāpi tathāvidhavyavahāraniyamavyatirekeṇa kathāpravṛttiṃ vinā tattvanirṇayasya jayasya vābhilaṣitasya kathakayoraparyavasānāt / nāpi tṛtīyaḥ / lokavyavahāro 'pi pramāṇavyavahāro vā syāt pāmarādisādhāraṇavyavahāro vā / nādyaḥ / vicārapravṛttimantareṇa tasya durnirūpatvāt / tadarthameva ca pūrvaṃ niyamasya gaveṣaṇāt / nāpi dvitīyaḥ / śarīrātmatvādīnāmapi tathā sati bhavatā svīkartavyatāpātāt / paścāttadvicārabādhyatayā nābhyupeyata iti cet / tarhi pramāṇādisattāpi yadi vicārabādhyā bhaviṣyati tadā nābhyupeyaiva anyathā tūpagantavyeti lokavyavahārasiddhatayā sattvamabhyupagamyata iti tāvanna bhavati / na caturthaḥ / yādṛśo bhavatā pramāṇādisattāmabhyupagamya vyavahāraniyamaḥ kathāyāmavalambyate / tasyaiva pramāṇādisattvāsattvānusaraṇaudāsīnyenāsmābhirapyavalambhāt / tasya yadi māṃ prati phalātiprasañjakatvam / tadā tvāṃ pratyapi samānaḥ prasaṅgaḥ / tasmātpramāṇādisattābhyupagamasya kathopayogābhāvādanaṅgīkurvatāṃ pramāṇādisattāṃ na vāditetyanupapannamiti /

*2,23*

tadetatsarvamanenāpahasita veditavyam / tathā hi / yattāvadvayavahāramātrasya pramāṇādisattābhyupagamavyāptatvapakṣe dūṣaṇamuktam / tadasat / yadi khalvevamasmābhiḥ sādhyeta / māyāvādī pramāṇādisattābhyupagamavān / vyavahartṛtvāt / tadvayavahāro vā pramāṇādisattābhyupagamapuraḥsaro vyavahāratvāttattvavādivattadvayavahāravacceti / yadvā nāyaṃ vyavahartā pramāṇādisattānabhyupagantṛtvāt / tadvayavahāro vā na vyavahāraḥ / pramāṇādisattābhyupagamapuraḥsaratāśūnyatvāditi / tadā syādeva vyabhicāradoṣaḥ / ko nāma svasthātmaivamanumimīte / kiṃ nāma yadi pramāṇādīni santi na syuḥ / tarhi sādhakāni na syuḥ / asataḥ sādakatvānupapatteḥ / teṣāṃ cāsādhakatve tatkāryo vyavahāro na niṣpadyeta / tathāca vāditā na syāt / asti ceyam / tasmāttaddhetūnāṃ pramāṇādīnāṃ sattābhyupagantavyetyācāryeṇa prasaṅgatvenābhimatatvāt / vyabhicārasthalasya ca prasaṅgaviṣayatulyatāṅgīkṛtā / bādhastu prasaṅgasyālaṅkāra evetyuktam / sādhanabādhanakṣamavyavahārasya pramāṇādisattābhyupamavyāptatvapakṣe 'pyuktadūṣaṇamanenaiva nirastam / māyāvādinaṃ tadvayavahāraṃ vā pakṣīkṛtya viśiṣṭavyavahārakartṛtvena viśiṣṭavyavahāratvena vā hetunā pramāṇādisattābhyupagantṛtve tatpūrvakatve vā sādhyamāne tatsyāt / vimato vyavahāro na sādhanādikṣamaḥ / pramāṇādisattābhyupagamapūrvakatārahitatvāditi vā sādhane kathañcidanvaye pūrvoktopādhiḥ syāt / nacaivamityuktam / kiñcāyamupādhirna sādhanādbhidyate / yadā hi pramāṇādisattā nābhyupagatā tadā tadasattvamevāṅgīkṛtamiti svarūpasiddhatvam / tacca sadvacanābhāsalakṣaṇaviśeṣa eva / nanvetadāśaṅkayoktaṃ na brūmo vayamityādi duruktaṃ tat / sattvāsattve vihāya pramāṇasvarūpasya buddhāvāropayitumaśakyatvenodāsīnasya tatsvīkārānupapatteḥ / evaṃca vadatā yadanirvacanīyamabhipretaṃ tadagre nirākariṣyate / yadapyatroktaṃ kīdṛśīṃ maryādāmityādi / tatra yaḥ pramāṇādyasattvamabhyupaiti / yaśca tatsattāṃ pratītyāpi sattā'dyudāsīno 'hamiti manyate taṃ pratīdaṃ dūṣaṇamiti vadāmaḥ / na coktadoṣaḥ / nahi vayaṃ pramāṇādisattābhyupagamaṃ kathāpravṛttikāraṇatayāvaśyaṃ tataḥ pūrvabhāvinaṃ brūmaḥ / kiṃ nāma yo yathākathañcitkathāyāṃ pravṛttastaṃ vipakṣe kathānutpattiprasaṅgaṃ daṇḍaṃ pradarśya tatkāraṇānāṃ pramāṇādīnāṃ sattāmaṅgīkārayāmaḥ / na caivaṃ kathāntaraprasaktayādidoṣaḥ / pramāṇādisattānabhyupagame kathāyā evāniṣpatteḥ / etena śiṣyajñāpanamapi samāhitam / prativādinaḥ kathāpraveśamabhyupagamya tatra pravṛttaṃ prati pramitakathākāryabalena kāraṇapramāṇādisattāyā abhyupagantavyatvasyoktatvāt / dvitīyapakṣoktadoṣo 'pyasaṅgata eva / nahi vayaṃ pramāṇādisattābhyupagamamapi kathakapravartanīyavāgvyavahārakāraṇakoṭau niveśayāmaḥ / yena tatsattānabhyupagantṛṇāṃ vāgvyavahārasvarūpaṃ na niṣpadyeteti prasaṅgaḥ syāt / api tarhi pramāṇādīnāmeva kathākāraṇatā / sā ca sattvābhāve nopapadyata iti tatsattvamaṅgīkaraṇīyamiti vadāmaḥ / yatpunaḥ kathakavāgvyavahāraṃ pratītyādyāśaṅkayoktam / "evaṃ vadatā kathāpravṛttyuttarakālaṃ pramāṇādisattāṅgīkārayitavyā / tathāca kathāphalasya pramāṇādisattābhyupagamasya na kathākāraṇatvam / kintu pramāṇairvyavahartavyamityādivyavahāraniyamasyaiveti / tadasmābhirabhyupagatameva / yastu sattābhyupagamamapi kathākāraṇaṃ brūte / sa evaivaṃ paryanuyojyaḥ / yatpunarnaca pramāṇādīnāmityādinā kalpanāgauravamavādi / tatra kiṃ pramāṇādisattābhyupagame kalpanāgauravamuta tatsattābhyupagamasya kāraṇakoṭipraveśane / nādyaḥ / kāraṇatvānyathānupapattyā tatsattāyāḥ pramitatvāt / pramitasya parīkṣakairaṅgīkaraṇīyatvāt / dvitīye tu saṃvāda eva / tṛtīye 'pyādyaṃ tāvadaṅgīkurmaḥ / tatroktaṃ dūṣitaprāyam / dvitīyāṅgīkāre 'pi na doṣaḥ / dehātmatvādikaṃ tu paścādvicārabādhyatayā nābhyupagamyata iti / yadatroktaṃ pramāṇādisattāpītyādi / tena kimuktaṃ bhavati / kiṃ vicārasādhyaḥ pramāṇādisattābhyupagamo na vicārapravṛtteḥ kāraṇamiti / kiṃ vā vicārabādhyatāyā eva pramāṇādisattābhyupagamaprayojakatvena vyavahārasyāprayojakatvamiti / ādye sampratipattiḥ / na dvitīyaḥ / autsargikaṃ prāmāṇyaṃ bādhakādapodyata ityatradarśane tasyaiva prayojakatvāt / caturthapakṣoktadoṣo 'pyanenaiva parihṛtaḥ / nahi vayaṃ pramāṇādisattābhyupagamaṃ kathāphalaniṣpattihetuṃ brūmaḥ / kintu pramāṇādīnyeva / teṣāṃ ca taddhetutā nāsatāmupapadyata iti tatsattāvaśyamabhyupagamanīyeti / syādetat / niyatāvāgvyahārakriyāsamayabandhena kathāṃ pravartayatāpi vyavahārasattābhyupagantavyā / nahi sattāmanabhyupagamya vyavahārakriyābhidhātuṃ śakyā / kriyā hi niṣpādanā / asataḥ sadrūpatāprāpaṇamiti yāvat / pramāṇaivyarvahartavyamiti ca niyamabandhanaṃ pramāṇakaraṇabhāvasya niyamāntarbhāvānniyatapūrvasattvarūpaṃ kāraṇatvaṃ pramāṇānāmanādāya na paryavasyati / dūṣaṇānāṃ cāstitvena bhaṅgāvadhāraṇaniyamabandhane sādhanāṅgānāṃ ca vyāptyādīnāṃ sattvena tadviṣayasya tattvarūpatāvvavahāraniyamanādau ca kaṇṭhoktayaiva tasya tasya sattvamaṅgīkṛtamiti ri??midamucyate / pramāṇādīnāṃ sattāmanabhyupagamya kathā'rambhaḥ śakyata ityevamāśaṅkaya yaduktametairapi bādhakaiḥ kathāyāmārabdhāyāmabhimatasya prasādhanīyatvena pūrvoktabādhāyā na nistāraḥ syāditi / tadapyanenaiva parihṛtam / kathāsvarūpapalaniṣpattaye svecchāsvīkṛtasyaiva vyavahāraniyamasya pramāṇādisattāsvīkāra eva paryavasānamiti kathāyāṃ pravṛttaṃ svavyāghātamapyacetayantaṃ pratyasmābhirucyamānatvāt / nanu kathādeḥ kāryasya sattve kathañcitkāraṇasya pramāṇādeḥ sattvamaṅgīkaraṇīyaṃ syāt / kāryasyaiva sattvābhāve kiṃ kāraṇasattayeti cet / kutaḥ pramāṇātkathādisattābhāvo bhavatā niścitaḥ / śrutyāderiti cenna / tasyaivānekātiprasaṅgagahananiviṣṭatvāt / tathāca siddhe tatprāmāṇye kathādikāryāsattvasiddhiḥ / tato 'nyathāsiddhayā tarkasyābhāsatāsiddhistasyāṃ ca śrutyādiprāmāṇyasiddhiriti cakrakāpattyā naikasyāpi siddhiḥ / asataḥ kāraṇatvaṃ tu sūtrakṛtaiva nirākariṣyata ityalaṃ prasaṅgena /

*2,46*

$vyāvahārikasatyasya sādhakatvabhaṅgaḥ$

vyavahārasataścāpi sādhakatvaṃ tu pūrvavat // MAnuv_1,1.21ab //

NYĀYASUDHĀ: syādetadevam / yadi nehanānotyādibalenātmātiriktasya sarvasyāsattvamabhyupagacchāmaḥ / na caivaṃ kiṃ nāma vyāvahārikī sattābhyupagamyata eva /

tathā ca sarvāntaḥpātino vyavahārasataḥ pramāṇādeḥ sādhakatvasambhavānnoktaprasaṅga ityata āha- vyavahārasataśceti //

caśabdo hetau / apiśabdaḥ samuccaye / tuśabdo 'vadhāraṇe / vyavahārasato 'pi sādhakatvaṃ pūrvasyāsata iva prativādino na siddhameva yato 'to noktaprasaṅganistāra iti / ayamarthaḥ / yadi vyāvahārikaṃ sannāma sadeva tadā mithyātvapratipādanaṃ vyāhatam / phalitaṃ cāsmanmanorathadrumeṇa / vyarthaṃ ca vyāvahārikapadam / atha tadasattadā kimanenādhikamācaritam / sattvābhāve sādhakatvaṃ na syādityaniṣyaprasaṅgasya tadavasthatvāditi / nanu ca dvividhaṃ sanmukhyamamukhyaṃ ca / tatra yasya sarvaprakāreṇa bādhitatvaṃ nāsti tanmukhyaṃ satpāramārthikamiti ca gīyate / yasya tu satpratītireva sattā tadamukhyaṃ sat / naca tataḥ sattā siddhayati / tathāhi / kiṃ sattāvagamamātrāttatsattābhyupagamyeti manyase 'bādhitāttadavagamādvā / nādyaḥ / marumarīcikā'dau jalarūpatāsadbhāvābhyupagamaprasaṅgāt / dvitīye 'pi vādiprativādimadhyasthamāsyi tasyāpi kathākāla eva bādhitatvāvagamābhāvāt / athavā kasyacidapi kālāntare 'pi ca bādhitatvabodhavirahāt / nādyaḥ / atiprasaṅgāt / puruṣatrayāvagatasyāpyekakṣaṇāvagatasya puruṣāntareṇa tenāpi kṣaṇāntare 'pi bahulaṃ bādhadarśanāt / nacāsāvartho 'satyo 'pi dvitrādipuruṣamātrapūrvajātatatpratītyanurodhādbādhadarśane sañjāte 'pi tathaiva sannityabhyumabhyupagamyate / tasmād dvitīyaḥ pakṣaḥ pariśiṣyate / na cāsāvamukhye 'stīti kutaḥ pāramārthyaprāptiḥ / naca vācyaṃ satpratīterapi pratītyantarameva sattetyanavastheti / pratīteḥ pāramārthikatvāt / nahi tasyā bādho 'sti / asti cetsaiva pratītirabādhitā paramārthasatī / naca pratīteḥ svarūpabhedo 'stītyato vijñānaṃ brahmaiva paramārthasat / amukhyaṃ punardvedhā / māyopādhimavidyopādhikaṃ ceti / tatrā'dyamambarādikam / taccābrahmajñānādbādhavaidhuryeṇa hānādivyavahāranirvāhakatvādvayāvahārikamiti gīyate / katipayapratipattṛkatipayakālatathātvāvagamādeva hi laukiko vyavahāraḥ pratīyate / dvitīyaṃ śuktirajatādi / natu pratītisamayamātraparivarti / na punarhānādiheturiti prātitikamucyate / tadevaṃ sattraividhyādambarādikaṃ viśvaṃ sadapi pāramārthikatvābhāvānmithyeti yujyate / vyāvahārikasattvācca tadantargatasya pramāṇā'deḥ kathāṅgatopapadyate / pāramārthikaprātītikavyāvṛttyarthatvena vyāvahārikapadaṃ ca sambhavatīti atredaṃ vaktavyam / kiṃ pāramārthikasadeva sadasacca bādhakabhedena dvividhamiti sattraividhyamuta satyevāntarabhedena / ādye prāguktadoṣanistāraḥ / nahi saditi jñānamātreṇāsadarthakriyārham / yena tathāvidhaṃ pramāṇādi, kathāṅgatāṃ gacchet / tathātve viṣamapi pīyūṣatayāvagataṃ tadarthakriyāṃ kuryāt / bādhavilambatārthakriyākāritvaprasaṅgāt / yadapi tathaiva laukiko vyavahāraḥ pratīyata iti tadagre nirākariṣyate / arthakriyāpyasatīti cetaretarāśrayādinā nirastam / sato 'rthakriyāsambhavādasatyeva kathañcitsāṅgīkāryeti cet / śrutiprāmāṇyaniścayottarakālamevaitat / prāktanniścayātparamārthasata evārthakriyeti manyamānaḥ prativādī kathaṃ bodhanīyaḥ / anyonyāśrayādiprasaṅgādityuktam /

*2,59*

$sattraividhye anirvacanīye ca pramāṇanirāsaḥ$

sattraividhyaṃ ca mānena siddhayet keneti pṛcchyate // MAnuv_1,1.22cd //

tasyāpyuktaprakāreṇa naiva siddhiḥ kathañcana / vailakṣaṇyaṃ sadasatorapyetena niṣidhyate // MAnuv_1,1.23 //

NYĀYASUDHĀ: dvitīyaṃ dūṣayati- sattraividhyaṃ ceti //

kenetyasya paramārthasatā vā vyāvahārikasatā vā prātibhāsikasatā vā / ādye 'pi kimātmetareṇotā'tmanetyarthaḥ /

pṛcchyate 'smābhiriti śeṣaḥ /
yathā mithyābhūtasya sādhakatvaṃ kena siddhayediti pṛṣṭaṃ tatheti cārthaḥ /
vyāvahārikasataḥ sādhakatvasiddhaye yadupanyastaṃ tacceti vā /
pṛcchāviṣayatvameva na doṣa ityata āha- tasyāpīti //

asataḥ sādhakatvasyeva tasya sattraividhyasyāpi kathañcana vikalpitapakṣeṣu kasmiṃścana pakṣe naiva siddhiḥ / kutaḥ / uktaprakāreṇaiva / tathā hi / na tāvatparamārthasattā'tmetareṇa / dvaitā'patteḥ / nāpyātmanaiva / tasya nirviśeṣasya sādhakatāyogāt / vyāvahārikaprātītikayostu svarūpamevādyāpi na siddhamiti / nāmukhyaṃ sadasannapi sat / yenoktadoṣaprasaṅgaḥ / kintvanirvacanīyam / naca tadapi durvacam / sadasadvailakṣaṇyasyaiva tattvāt / taccoktavidhayā vyāvahārikaprātibhāsikabhedād dvividham /

tatra vyāvahārikasya prapañcasya sadasadvilakṣasya sadvilakṣaṇatvādupapannaṃ śrutyādinā mithyātvasamarthanam /
asadvilakṣaṇatvāttadantargatasya pramāṇādeḥ sādhakatvaṃ ceti /
syādetadevaṃ kathañcidyadi viśvasya sadasadvilakṣaṇatvaṃ syāt /
tadeva na siddhayatītyāha- vailakṣaṇyaṃ sadasatoriti //

viśvasyeti śeṣaḥ / sadasatoriti sambandhamātre ṣaṣṭhī / tathāca sadasadbhayāmityarthaḥ / etena / pramāṇavikalpanirāsena / tathāhi / viśvasya sadasadvailakṣaṇyaṃ kiṃ satā pramāṇena sādhyate / utāsatā / atha sadasadvilakṣaṇena / nādyaḥ / vādino 'nupapatteḥ / na dvitīyatṛtīyau / prativādino 'sampratipatteriti / nanvatra sadasadvailakṣaṇye sādhakatvaṃ na syāditi prasaṅgo vācyaḥ / naca tatra vyāptiḥ / maivam / sākṣiṇi vyāptyavadhāraṇopapatteḥ / sattvābhāve sādhakatvaṃ na syāditi vā prasaṅgaṃ vakṣyāmaḥ / tatrāsattvamupādhiriti cenna / tasya sattvābhāvānatirekāt / tadbhaṅgasya ca prāganirvacanīyasiddheraśakyatvāt / etena sadvilakṣaṇatvānmithyātvopapādanasadvilakṣaṇatvātsādhakatvaṃ copapannamiti parāstam / sadvailakṣaṇye 'sattvāpattyā sādhakatvābhāvāsyāsadvailakṣaṇye ca sattvāpātena mithyātvopapādanasyāsambhavasyāpatteḥ /

prāganirvācyasiddhervyāptidvayanirāsāyogāt / asadvailakṣaṇyamātreṇa hānādivyavahāropapattau śuktirajatādāvapi tatprasaṅgaḥ / māyāvidyāvailakṣaṇyānnaivamiti cenna / tasya nirākariṣyamāṇatvāt / vailakṣaṇyamātrasya prrakṛtānupayogāditi / āstāṃ vā sattvādivikalpanirāsena dūṣaṇābhidhānam / pramāṇameva prapañcānirvacanīyatāyāṃ nopapadyate / nahi nehanānetyādiśrutiḥ sadasadvailakṣaṇyalakṣaṇānirvacanīyatāṃ viśvasya vakti /

*2,70*

vailakṣaṇyaṃ sataścāpi svayaṃ sadbhedavādinaḥ /
asataścāpi viśvasya tenāniṣyaṃ kathaṃ bhavet // MAnuv_1,1.24 //

NYĀYASUDHĀ: atha manyeta /

vivādapadaṃ sadasadvilakṣaṇaṃ jñānabādhyatvādyadevaṃ tadevaṃ yathā śuktirajatamityanumānaṃ viśvasya sadasadvilakṣaṇatve mānam /
tadbalācchrutirapi tatraiva paryavasyatīti /
tadasat /
anumānasyābhāsatvādityāśayavānprathamaprāptatvātpratijñāṃ tāvannirākaroti- vailakṣaṇyaṃ sataśceti //

caśabdāvavadhāraṇe / apiśabdau mithaḥ samuccaye / ayamarthaḥ / kimatra sadasacchabdau bhāvābhāvavācinau / kiṃvā vidyamānāvidyamānavācinau / ādye dūṣaṇam /

sato bhāvātmakasya viśvasyāsato 'bhāvādvailakṣaṇyamapi bhāvābhāvabhedavādino mama mate svayaṃ sadastyeva /
evamasato 'bhāvātmakasya viśvasya sato bhāvādvailakṣaṇyamapi bhedavādinaḥ svayaṃ sadeva /
atastena sādhitena mamāniṣyaṃ kathaṃ bhavet /
kiṃ nāmaivaṃ vibhāgena sadasadvailakṣaṇyasiddhayāpi pratijñātārthasiddherarthāntaratā parasya syāditi // 1 //

yadi ca pratyekaṃ bhāvābhāvavailakṣaṇyaṃ vivakṣitam / tadā sato bhāvasyāpi viśvasya sato bhāvādvailakṣaṇyaṃ bhāvabhedavādino mama svayaṃ sadeva / bhāvāntaravailakṣaṇyāṅgīkārāt /

asato 'bhāvādapi vailakṣaṇyaṃ sutarāṃ bhāvābhāvabhedavādinaḥ svayaṃ sadeva /
evamasato 'bhāvasya viśvasyāsato 'bhāvādvailakṣaṇyamabhāvabhedavādinaḥ svayaṃ sadeva /
abhāvāntaravailakṣaṇyāṅgīkārāt /
sato bhāvādvailakṣaṇyamapi sutarāṃ svayaṃ sadeveti tenāniṣyaṃ kathaṃ bhavet // 2 //

*2,77*

bhāvābhāvavailakṣaṇyaṃ nāma tattvānadhikaraṇatvaṃ vivakṣitamiti cet / tathāpi sato bhāvasyāpi viśvasyāsato 'bhāvādvailakṣaṇyamabhāvatvānadhikaraṇatvamapi svayaṃ sadeva /

asato 'bhāvasya viśvasya sato bhāvādvailakṣaṇyamapi bhāvatvānadhikaraṇatvamapi mama svayaṃ sadeva /
bhāvābhāvabhedavāditvāt /
yadi hi bhāve 'pyabhāvatvamabhāve 'pi bhāvatvamaṅgīkuryāṃ kutastadā bhāvābhāvabhedavādaḥ /
tathāca kathaṃ tena sādhyamānenāniṣyaṃ mama bhavet // 3 //

atha pratyekaṃ bhāvābhāvatvānadhikaraṇatvaṃ vivakṣitamiti manyeta / tadā sato bhāvasyāpi viśvasya bhāvābhāvavailakṣaṇyaṃ bhāvābhāvarūpatvānadhikaraṇatvaṃ mama svayaṃ sadeva / tathāsato 'bhāvasyāpi viśvasyoktarūpaṃ vailakṣaṇyaṃ svayaṃ sadeva / bhāvabhāvabhedavādinaikaikārthasyobhayarūpatānaṅgīkārāt /

bhāve hi bhāvatvameva /
nābhāvatvamapi /
abhāve cābhāvatvameva /
na bhāvatvamapītyatastena sādhitenāniṣyaṃ mama kathaṃ bhavet // 4 //

athaikaikasya vastuno bhāvatvānadhikaraṇatvamabhāvatvānadhikaraṇatvaṃ ca sādhyatayā vivakṣitamiti manvīta / tathāpi sato bhāvasyāpi viśvasyāsato 'bhāvādvailakṣaṇyamabhāvatvānadhikaraṇatvaṃ mama sadeva / evamasato 'bhāvasyāpi viśvasya sato bhāvādvailakṣaṇyaṃ bhāvatvānadhikaraṇatvaṃ svayaṃ sadeva / bhāvābhāvabhedavāditvāt / ataḥ kathaṃ tenāniṣyaṃ bhavet / aṃśe siddhārthatayā parasya nigrahāt /

ubhayasādhanādadoṣa iti cenna /
asiddhasannidhāne 'pi siddhasya tattvānapāyāt /
viśiṣṭasādhanānnaivamiti cenna /
tathāpi vaiyarthyānistārāt // 5 //

*2,86*

atha bhāvābhimate bhāvatvānadhikaraṇatvamabhāvābhimate cābhāvatvānadhikaraṇatvaṃ sādhyate / ato noktadoṣa iti cenna / tathāpi sato bhāvasyāpi viśvasya sato vailakṣaṇyaṃ bhāvatvānadhikaraṇatvaṃ mama svayaṃ sadeva / kathaṃ bhāvatvabhedavādino naikameva bhāvatvaṃ sarvabhāveṣvanugatam / kiṃ nāma pratibhāvaṃ bhāvatvāni bhidyante / pratipādayiṣyate caitat / tathāca bhāvo 'pi bhāvatvāntarādhāro bhaviṣyati / evamasato 'bhāvarūpasyāpi viśvasyāsato vailakṣaṇyamabhāvatvānadhikaraṇatvaṃ mama svayaṃ sadeva /

katham /
abhāvatvabhedavādinābhāve 'pyabhāvatvāntarābhāvasvīkārāt /
tathā ca tenāniṣyaṃ kathaṃ bhavet /
parasyaiva siddhārthatānistārāt // 6 //

atha bhāvābhāvābhimatayoḥ sarvathā bhāvābhāvatve na sta ityartho vivakṣitaḥ / tathāpi sata eva bhāvasyaivāsato vailakṣaṇyamabhāvatvānadhikaraṇatvaṃ svayaṃ sadeva / yatastasmādviśvasya tena sādhitena bhedavādino 'niṣyaṃ kathaṃ bhavet / idamuktaṃ bhavati / yadi prāgabhāvādikaṃ pakṣīkṛtyābhāvatvānadhikaraṇamiti sādhyate / tadā tasya bhāvatvaṃ pratijñātaṃ syāt /

bhāvasyaivābhāvatvānadhikaraṇatvaniyamāt / dvau nañau hi prakṛtamarthaṃ sātiśayaṃ gamayataḥ / evaṃ viyadādikaṃ pakṣīkṛtya bhāvatvānadhikaraṇatve sādhyamāne tasyābhāvatvaṃ pratijñātaṃ syāt / abhāvasyaiva bhāvatvānadhikaraṇatvaniyamāt /

bhāvaniṣedha eva hyabhāvaḥ /
tathāca viśvasya bhāvābhāvavibhāgasya ca pareṇābhyupagatatvānna bhāvābhāvabhedavādino mamāniṣyaṃ kiñcit /
kintu bhāvābhāvavyatikaramātram /
tatsādhanaṃ ca prakṛtānupayuktamiti // 7 //

*2,91*

bhāvābhāvābhimatayorabhāvabhāvatvānadhikaraṇatve vādiprativādisaṃmate bhāvābhāvatvānadhikaraṇatvamapyadhikaṃ sādhyate / ato noktadoṣa iti cenna / yataḥ sato bhāvasyaiva viśvasya viyadāderasato vailakṣaṇyamabhāvatvānadhikaraṇatvaṃ svayaṃ sadeva / pramitameva / yataścāsato 'bhāvasyaiva viśvasya prāgabhāvādeḥ sato vailakṣaṇyaṃ bhāvatvānadhikaraṇatvaṃ svayaṃ sadeva / pramitameva / yataścāsato 'bhāvasyaiva viśvasya prāgabhāvādeḥ sato vailakṣaṇyaṃ bhāvatvānadhikaraṇatvaṃ svayaṃ sadeva / ato bhedavādinastena viparītena pratijñātenāniṣyaṃ kathaṃ bhavet / pratijñātārthasiddhau khalvaniṣyaṃ bhavet /

nahi pramāṇabādhito 'sau siddhayati /
vyāvahārikabhāvatvābhāvatvagocaraṃ pramāṇaṃ tattvaviṣayeṇānumānenaiva bādhyata iti cenna /
yato 'smākaṃ tāvadbhāvābhāvatvaviṣayaṃ pramāṇaṃ tattvagocarameva /
anyathā cakrakādiprasaṅgādatiprasaṅgācceti // 8 //

dvitīye 'pyetadevottaram / viśvasya sataḥ satyādvailakṣaṇyamapi mama svayaṃ svamatameva / tathāsato 'vidyamānādapi vailakṣaṇyaṃ svayameva / atastena sādhitena mamāniṣyaṃ kathaṃ bhavet / bhavatu viśvasyātmanaḥ śaśaviṣāṇādervailakṣaṇyaṃ svamatam / sato vailakṣaṇyaṃ tu katham /

sattvāṅgīkārāditi cenmaivam /
sato vidyamānasyāpyasato bhedaṃ vadato mama yathā viśvasyāsato vailakṣaṇyaṃ svayameva /
tathā sato 'pi viśvasya sato vailakṣaṇyaṃ satāṃ bhedavādinaḥ svayameva /
sadantaravailakṣaṇyāt // 9 //

sattvāsattvānadhikaraṇatvaṃ sadasadvilakṣaṇatvamiti cet / tadāpi sato viśvasyāsato vailakṣaṇyaṃ sadasadbhedavādinaḥ svayaṃ sadeva / atastena sādhitena mamāniṣyaṃ kathaṃ bhavet / parasyaivāṃśataḥ siddhārthatā bhavet /

tarhi sattvānādhāratvameva sādhyata iti cenna /
asata eva hi sato vailakṣaṇyaṃ sattvānadhikaraṇatvaṃ bhedavādino mama svayaṃ sadeva niyamena bhavati /
tathāca viśvasya tena sattvānadhikaraṇatvena sādhitenāsattvāpattyā parasyaivāniṣyaṃ bhavet /
aniṣyaprasaṅgena paraṃ nigṛhītavato mamāniṣyaṃ kathaṃ bhavet // 10 //

*2,95*

athāsattvānadhikaraṇatve vādiprativādisiddhe sattvānadhikaraṇatvamapyadhikaṃ sādhyata iti cenna / aniṣyānistārāt / kiñca, na sattvaṃ nāmaikamanugataṃ kintu prativastu sattvāni bhidyante / tatra viyadāderasadvailakṣaṇye sati sattvānadhikaraṇatvaṃ sādhyamānaṃ kimekasattvānadhikaraṇatvamutānekasattvānadhikaraṇatvamatha sarvasattvānadhikaraṇatvam / kiṃ vāviśeṣitasattvānadhikaraṇatvam / athavā sarvathā sattvānadhikaraṇatvaṃ vivakṣitam / nādyaḥ / viśvasyāsato 'pi vailakṣaṇyaṃ tāvanmama svayameva sato 'pi vailakṣaṇyaṃ sattvānadhikaraṇatvamapi svayameva / katham / sattvabhedavādino mama sato 'pi sattvāntarānadhikaraṇatvāṅgīkārāt / tathāca siddhena tena sādhyamānena mamāniṣyaṃ kathaṃ bhavet / evameva caturthanirākaraṇamapi vyākhyeyam / na dvitīyatṛtīyau / viśvasyāsato vailakṣaṇyamasattvānadhikaraṇatvaṃ tāvanmama svayameva / sato vailakṣaṇyamanekasattvānadhikaraṇatvam / sarvasattvānadhikaraṇatvaṃ tāvanmama svayameva / sato vailakṣaṇyamanekasattvānadhikaraṇatvam /

sarvasattvānadhikaraṇatvamapi svayaṃ sadeva / katham / bhedavādinaikaikasyārthasyānekasarvasattvāsvīkārāt / svīkāre ca bhedabhaṅgaḥ syāt / tataśca tenāniṣyaṃ kathaṃ bhavet / na pañcamaḥ / yataḥ sata evāsato vailakṣaṇyaṃ svayaṃ tadeva / niyatamevāsti / yataścāsata eva sato vailakṣaṇyamapi niyatamevātastena sādhyamānena viśvasya sadasattvāpattyā bhedavādinaḥ kathamaniṣyaṃ bhavet / mayā hyekasyaiva sadasattvamaṅgīkṛtam / svopādhau pratiṣedhāpratiyogitvātparopādhau ca tatpratiyogitvāt / dvayorapi sarvathā pratiṣedhātkathaṃ sadasattvaprasaṅga iti cettarhyasata eva sato vailakṣaṇyaṃ svayaṃ sanniyatameva / ataḥ sadvailakṣaṇyamuktavā punarasato 'pi vailakṣaṇyena vyāhatena pratijñātena bhedavādinaḥ kathamaniṣyaṃ bhavet / evaṃ sata evāsato 'pi vailakṣaṇyaṃ niyatamityasadvailakṣaṇyamuktavā punarviśvasya sadvailakṣaṇyapratijñā vyāhatā draṣṭavyā / nahyanirvācyasiddheḥ prāgayaṃ vipratiṣedho nivārayituṃ śakyaḥ / asmādeva hetostatsiddhiriti cettarhi mātā vandhyeti pratijñā kuto vipratiṣiddhā / vakṣyamāṇahetunaiva pratijñātārthasiddhestatrāpi suvacatvāt / "sambhāvitaḥ pratijñāyā arthaḥ sādhyeta hetunā'; iti nyāyāttatra hetvākāṅkṣaiva nāstīti cetsatyam / kiñca sata eva viśvasyāsato vailakṣaṇyaṃ svayaṃ sadeva / sākṣipramitamasti / atastena bādhitena sarvathā sattvānadhikaraṇatvena pratijñātena bhedavādinaḥ kathamaniṣyaṃ bhavet / amukhyasattvāvedakaṃ pramāṇaṃ taditi cet / mama tāvanmukhyameva tatsatvamityuktam / parakīyapramāṇatarkāṇāmadyāpi gahane niviṣṭatvāditi / kecitte tavāniṣyaṃ kataṃ na bhavediti vyācakṣate / tatra na pādādāviti pratiṣedhasya nañā nirdiṣyamanityamiti samādhānamavaseyam /

*2,99*

yadyucyate 'pi sarvasmāditi sadbhedasaṃsthitiḥ /
sanmātratvaṃ brahmaṇo 'pi tasmāt tadapi no bhavet // MAnuv_1,1.25 //

NYĀYASUDHĀ: dvitīye dūṣaṇāntaramāha- yadyucyata iti //

apiśabdo dūṣaṇasamuccaye / sarvasmādapītyabhividhau vā / yadīti śravaṇāttarhīti grāhyam / sarvaśabdo 'nekārthaḥ / yadyanekasmātsato vailakṣaṇyāt / anekasattvānadhikaraṇatvaṃ viśvasya sādhyamityucyate tarhi satāṃ bhedasaṃsthitistataścāpasiddhāntaḥ / idamuktaṃ bhavati / viśvamanekasattānadhikaraṇamiti pratijānatānekasattvānyaṅgīkriyante na vā / dvitīye 'nekaviśeṣaṇaṃ vyatharm / ādye 'pyekasminnevārthe 'nekāni sattvānyutādhārabhedena / nādyaḥ / vaiyarthyāt / dvitīye tvidamupatiṣṭhate / sadbhedasaṃsthitiriti / anekasattvādhikaraṇatāpratiṣedhasāmarthyādekaikasattvasvīkārāpatteriti vā / tṛtīyasya vedaṃ dūṣaṇāntaram / yadi sarvasmātsato vailakṣaṇyaṃ sarvasattvānadhikaraṇatvaṃ viśvasya sādhyatayocyate tarhi sadbhedasaṃsthitiḥ / na hyanekasadanaṅgīkāre sarvaśabdasya prayājenamasti /

santyevānekāni santi pāramāthirkaṃ tvekameveti cenna /
tatsiddhayarthamevādyāpi bhavatā prayatanāt /
tadanadhikaraṇatvasādhaneṃ'śe 'pasiddhāntāt /
caturthe dūṣaṇāntaramāhasanmātratvamiti //

avivakṣitaviśeṣaṃ sattvaṃ yasmādbrahmaṇo 'pyasti / tasmātkāraṇāttasmātsato brahmaṇastadvailakṣaṇyam / tatsattvānadhikaraṇatvamapi viśvasya no 'smākaṃ mataṃ bhavet / tathāca siddhatvāttadapi sādhyaṃ no bhavet / avivakṣitaviśeṣasattvānadhikaraṇatve sādhye brahmagatasattvānadhikaraṇatayāpi pratijñātārthopapatterarthāntarateti /

*2,105*

$paramate satvaniruktabhaṅgaḥ$

athavā kimidaṃ sattvaṃ nāma /
yadanadhikaraṇatvaṃ viśvasya sādhyate /
kiṃ sāmānyasattvamuta svarūpasattvam /
ādyaṃ dūṣayati- yadyucyata iti //

sarvasmātsarvārthānugatātsāmānyādvailakṣaṇyaṃ tadanādhāratvamiti yāvat / sādhyatayā yadyucyate tadā sadbhedasaṃsthitiḥ / yadi sattaiva nāsti tadā tadanadhikaraṇatvapratijñā vyārthā syāt / nedaṃ śaśaviṣāṇādhikaraṇamitivadvipratipatterevānudayāt / sattāsāmānyāṅgīkāre ca sadbhedo durvāra eva / na hyekāśrayaṃ sāmānyamasti / santi sattādhikaraṇāni santīti cettarhi kānīti vaktavyāni / dravyādīnīti cetkathaṃ tarhi teṣāmeva tadanadhikaraṇatvasādhanam / vyavahārataḥ sarvamasti / paramārthatastu neti cenna / uktottaratvāt /

etacca paramatenottaramuktaṃ veditavyam /
svamatena tu siddhasādhanatvaṃ draṣṭavyam /
dravyādyatiriktānugatasattvasāmānyasyaivānaṅgīkārāt /
dvitīyaṃ dūṣayati- sanmātratvamiti //

sattānapekṣaṃ sattvaṃ sanmātratvaṃ svarūpasattvamiti yāvat / tadbrahmaṇo 'pyasti yatastasmātkāraṇāttasmādbrahmaṇastadvailakṣaṇyamabrahmatvamapi viśvasya no bhavediti / athavā sāmānyasattāpakṣe doṣāntaramanenocyate / tathāhi sattāsāmānyavidhurasyāpi brahmaṇaḥ sanmātratvaṃ svarūpasattvaṃ tāvadasti / na punaḥ sattvavaidhuryādasadanirvācyaṃ vā brahma / tasmātsattāvaidhuryasyāsattvādyahetutvāttatsattānadhikaraṇatvamapi viśvasya no bhavediti / etena brahmasvarūpaṃ sattvamiti pakṣo 'pi nirastaḥ / arthakriyākāritvaṃ jñānābādhyatvaṃ vā sattvamiti pakṣadvayaṃ sphuṭadoṣatvānna dūṣitam / arthakriyeti vadatā mithyābhūtasyaivārthakriyāṅgīkṛteti siddhāntavirodhaśca / arthakriyāvidhurasyāpi brahmaṇaḥ sattvāttadvaidhuryaṃ nāsāttvādihetuḥ / arthakriyānadhikaraṇatāmātrasādhanaṃ prakṛtānupayuktaṃ tadviruddhaṃ ca / jñānābādhyatvavaidhuryaṃ ca tadbādhyatvameva / tacca hetvarthānna bhidyata iti sphuṭameva / hetvantarābhidhāne 'pi vakṣyamāṇanyāyena bādhasiddhārthatādyāpattiḥ sphuṭaiva / yadatroktam / tvayāpi dve tattve sadasidati tattvaṃ vyavasthāpayatā yadeva sattvena vyavasthāpitaṃ tasyaiva mayāpyaṅgīkārānna sacchabdārthāniruktiriti / tadatīva mandam / mayā hi / kvacitsaditi bhāvo vyavahriyate / kvacicca pratipannopādhau niṣedhāpratiyogi / kvāpi mūrtamityādi tatsarvaṃ ca nirastamiti /

*2,112*

jñānabādhyatvamapi tu na siddhaṃ prativādinaḥ /
vijñātasyānyathā samyag vijñānaṃ hyeva tanmatam // MAnuv_1,1.26 //

NYĀYASUDHĀ: $parābhimatabādhyatvakhaṇḍanam$

evaṃ pratijñāṃ nirākṛtya hetumapyapākaroti- jñānabādhyatvamiti //

na kevalaṃ pratijñā duṣyā / kiṃ nāma hetubhūtaṃ jñānabādhyatvamapītyarthaḥ / tuśabdaḥ siddhāntyabhimatājjñānabādhyatvādvayavacchinatti / jñānabādhyatvaṃ hi jñānanivartyatvaṃ vā pratipannopādhau niṣedhapratiyogitvaṃ vā hetutvena parasyābhimatam / naca prapañce tatprativādino mama siddham / ato 'nyatarāsiddho heturiti / nanvīśvarajñānena prapañcanivṛttistvayāpīṣyata eva / anyathā tasya saṃhārakartṛtvānupapatteḥ / jñānādimata eva katṛtvāt / satyam / naivaṃ jñānanivartyatvaṃ parasyābhipretam / api tarhyajñānopādānakasya samāne viṣaye virodhitā jñānenopādāne nivṛtte svayameva vilapanam / yathā'ha / "ajñānasya svakāryeṇa vartamānena pravilīnena vā saha jñānena nivṛttibādhaḥ'; iti / na cāyaṃ prapañce 'smākaṃ saṃmataḥ / kintu mudgaraprahārādinā ghaṭasyeveśvarasya jñānecchāprayatnavyāpārairvināśa eva / sa eva heturastviti cenna / tathāvidhamapi jñānabādhyatvaṃ pakṣaikadeśe prakṛtyādau na siddhaṃ prativādina iti bhāgāsiddhatvāt / kiñca satyasyāpi jñānavināśyatvamastu / naca vipakṣe kiñcidbādhakamastītyato 'prayojakatvājjñānabādhyatvaṃ na siddhamapi vyāpyatvāsiddhamapīti yāvat / prativādino mateneti guḍajihvikāmātram / bādhakānupanyāse vādino 'pi vyāpyatvāsiddherāvaśyakatvāt / sato vināśe caitanyasyāpi vināśaprasaṅga iti cet / tarhi vināśamātrasya sādhyaprayojakatvena jñānabādhyatvamasiddhamapi / vyarthaviśeṣaṇāsiddhamapi syāt / nāśyatvamātraṃ heturjñāneti svarūpakathanamātram / sa coktabādhakasānāthyena nāprayojaka iti cenna / sattvasāmye 'pi vināśakāraṇasadasadbhāvena viśeṣasyoktatvāt / nanu ca nehanānāstītipratipannopādhau śrautaniṣedhātmā bādhaḥ prapañce 'stīti cenna / śrutyarthanirṇayottarakālamevaitat / sa eva tūpapattivirodhādaśakya ityucyamānatvāt / athavā jñānabādhyatvamasiddhaṃ vyāptirahitamapīti yojyam / tathā hi /

kiṃ tvadabhimataṃ jñānabādhyatvamatra hetūkriyate kiṃ vāsmadabhimatamiti vācyam /
ādyaṃ ceduktanyāyena na siddhaṃ prativādinaḥ /
dvitīye vyāptivaidhuryamiti /
tatkathamityata āha- vijñātasyeti //

hi yasmādanyathāvijñātasya samyagvijñānameva bādhastadviṣayatvameva tadbādhyatvaṃ matamasmākam / taccātmani vipakṣe gatamiti vyāptivikalamiti vākyaśeṣaḥ / satyo 'pyātmā dehādyātmanā vijñāto vedāntajanitasamyagvijñānavṛttiviṣaya iti pareṇāpyaṅgīkāryam / anyathā avidyānivṛttyanupapatteriti /

*2,121*

$bādhyatvanirvacanam$

athavā dṛṣṭāntaṃ pratyācaṣṭe- jñānabādhyatvamiti //

apipadena sadasadvilakṣaṇatvalakṣaṇaṃ sādhyamanirvācyatvaṃ samuccinoti / tuśabdo jñānabādhyatvamabhimatādvayavacchinatti / na siddhiṃ śuktirajatādāviti śeṣaḥ / śuktirajatāderanirvacanīyatvaṃ tāvatprativādino mamāsiddham / mayātyantāsattvenāṅgīkṛtatvāt / ata eva jñānabādhyatvaṃ mama tatrāsaṃmatam / taddhi jñānanivartyatvaṃ parasyābhimatam / na cāsatastatsambhavati / tasya nityanivṛttatvāt / ataḥ sādhyasādhanavikalo 'yaṃ dṛṣṭāntābhāsaḥ / nanu pratipannopādhau niṣedhapratiyogitvaṃ bādhyatvamastyeva śuktirajatādau / maivam / tathā satyasattvaprasaṅgāt / vakṣyate caitat / yadi tarhi na bādhyatvaṃ śuktirajatādeḥ / (bāḍham /

nanu) sakalalokavirodhādiprasaṅgaḥ /
maivam /
tvadabhimatasyābhāve 'pyanyasya bādhyatvasya tatra vidyamānatvāt /
kiṃ tadityata āha- vijñātasyeti //

bādhyatvamiti prakṛtaprakṛtyarthaṃ bādhyaṃ taditi sāmānyena parāmṛśati / kecinnedaṃ rajatamiti hyadhyastavastvabhāvabodhaṃ bādhamāhuḥ / apare tu śuktiriyamiti virodhibhāvāntarajñānam / tadubhayaṃ pratyekamavyāpakam / śābdādau dvayorapi bādhatvaprasiddheḥ / tasmādubhayānugatametaducyate / rajatatvādinā vijñātasya purovartinaḥ śuktitvādinā vijñānaṃ khalvanyathāvijñātasya samyagvijñānaṃ bhavati / evamasato rajatasya sattvādināvagatasyāsattvādinā vijñānamapyanyathāvijñātasya samyagvijñānaṃ bhavatyeva / samyagvijñānaṃ bādha ityevokte sarvamapi samyagjñānaṃ bādhaḥ prasajyeta / naca tathā vyavahāraḥ / tannivṛttyarthamanyathāvijñātasyetyuktam / anyathāvijñātasya jñānamityevokte dhārāvāhikabhrame rājatatvenāvagatasya śuktikāśakalasya punarnāgavaṅgatvādijñāne 'pi prasaṅgaḥ / tannirāsāya samyagityuktam / anyatheti / tatsvarūpāpekṣayā / tena ghaṭasyaiva paṭādyapekṣayānyathā ghaṭatvena jñānasya punarghaṭatvena jñāne prasaṅgo nirastaḥ / chalaprasaṅgāt / tathāpi rajatatvenāvagatasya śuktikāśakalasya śuklatvādijñāne prasaṅgastadavasthaḥ / evamekenānyathāvijñātasya puruṣāntarasambandhini tasyaiva vā puruṣasya kālāntarabhāvinyājānasiddhe samyagvijñāne prasaṅgo 'pīti cenmaivam / bādhatiḥ khalu loḍane paṭhyate / tacca jñānāsyārthasya vāstu / na tāvajjñānasya / tasya kṣaṇikatvena svata eva loḍitatvāt / samyagvijñānasyāpyuttarajñānavināśyasya bādhitatvavyavahāraprasaṅgāt / nāpyarthasya / śuktiśakalādestādavasthyāt / rajatādenirtyaloḍitatvāt / ataḥ pūrvajñānaprasañjitasyānyathākārasya loḍanamiveti vaktavyam / tathāca sati ko 'tiprasaṅgaḥ / tatkiṃ vaktavyametat / nahi / kathamanucyamānaṃ jñāsyate / anyathāvijñātasyeti vacanasāmarthyāt / anyathā samyagvijñānamityevāvakṣyat / kimaneneti / tadviṣayatvaṃ bādhyatvamiti śeṣaḥ /

*2,135*

$anirvacanīyalakṣaṇanirāsaḥ$

athavānirvacanīyamamukhyaṃ sadityuktam / tatra kimidamanirvacanīyatvam / kiṃ niruktivirahaḥ / kiṃvā niruktinimittavirahaḥ / nādakyaḥ / anirvacanīyamityādinirukteḥ sattvenāsambhāvitvāt / dvitīye 'pi niruktinimittaṃ jñānamartho vā syāt / nādyaḥ / jñānasyobhayavādisiddhisadbhāvāt /

na dvitīyaḥ /
yatā pratibhāsamarthasyālaukikasya rajatādermāyāvādinābhyupagatatvādityāśaṅkaya pareṇānirvacanīyasya lakṣaṇadvayamabhihitam /
sadasadvilakṣaṇatvamanirvacanīyatvaṃ jñānabādhyatvaṃ ceti /
tatrādyaṃ tāvannirākaroti- vailakṣaṇyaṃ sataśceti //

vyākhyānāni tu pūrvavadeva / tatra yāvatsu pakṣeṣu siddhāthartvaparyavasānaṃ tāvatsvanirvacanīyatvasya sattvāvirodhitvena na sanprapañcaḥ kintvanirvacanīya ityārambhāsaṅgatirdeṣo 'vagantavyaḥ / yatra punarbādhādiparyavasānaṃ tatrāvyāptiravagantavyā / athavānirvacanīyatvena viyadādikaṃ śuktirajatādikaṃ ca parasyābhimatam / tatra sata eva sattvena pramitasyaiva viyadāderviśvasyāsadvilakṣaṇatvameva svayaṃ sat / evamasata evāsattvena pramitasyaiva śuktirajatāderviśvasya sarvasyāpyāropitasya sadvilakṣaṇatvameva svayaṃ sat / viyadādāvasadvilakṣaṇatvamevāsti / sadvailakṣaṇyaṃ tu pramāṇabādhitam / tathā śuktirajatādau sadvilakṣaṇatvamevāsti / asadvailakṣaṇyaṃ tu pramāṇaviruddham / ato 'sambhavinā tena lakṣaṇenoktena kathaṃ te 'niṣyaṃ nigrahasthānaṃ na bhavedityādiyojanā draṣṭavyā / bhedavādina ityanena māyāvādino viyadādau sadvailakṣaṇyāṅgīkāraḥ śuktirajatādau cāsadvilakṣaṇatvābhyupagatirāgrahamātramalaivetyabhipraiti / yadyucyata ityatrāpyuktarītyāsambhavitvādikaṃ jñātavyam / sanmātratvamityanenātivyāptirucyate / tathā hi / brahmaṇo 'pi sanmātratvaṃ sattvānadhikaraṇatvamiti yāvat / māyāvādinābhyupagatamiti śeṣaḥ / nirdharmakatvāṅgīkārāt / asattvānadhikaraṇatvaṃ tu niścitameva / tasmāttadapi brahmāpi sanno bhavetkintvanirvācyaṃ prasajyeteti / sattvenāsattvena ca vicārāsahatvamanirvacanīyatvaṃ na punaḥ sattvāsattvadharmānadhikaraṇatvam / brahma tu sattvena vicārasahaṃ kathamanirvacanīyaṃ syāditi cenna / sattveneti tvapratyayārthasyānabhyupagamāt / kiñca yo viyadādau vicāraḥ sa brahmaṇyapi samāna iti kathaṃ na tasyānirvacanīyatvam / yathoktam / "sarvavailakṣaṇyāṅgīkārāt'; ityādi / nirākariṣyate cāsau durvicārastatra tatreti /

dvitīyamapi lakṣaṇaṃ nirākaroti- jñānabādhyatvamiti //

yadi jñānabādhyatvaṃ nāmoktavidhayā śuktirajatādeścāsatvenāvidyopādānakatvābhāvāt / tataścāsambhavitvaṃ lakṣaṇadoṣaḥ / yadi punarjñānavināśyatvamātram / tathāpi viyadādau nitye nityatvādeva śuktirajatādau cāsatvānna siddhamityavyāptiḥ / yadi ca pratipannopādhau niṣedhapratiyogitvaṃ tadapi viyadādau na siddhamityavyāptireva /

upapattayastūktā vakṣyamāṇāścānusandheyāḥ /
nanu bhavatāpi bādhyatvaṃ kimapyaṅgīkaraṇīyameva /
padasya nirarthakatvāyogāt /
tadevāsmākamanirvacanīyalakṣaṇaṃ bhavatvityata āha- prativādino vijñātasyeti //

prativādino mama matamiti sambandhaḥ / taccātmanyanirvacanīye 'pyastītyativyāptamiti śeṣaḥ / atrānyathāvijñānameva bhrāntiḥ / tatprasañjitānyathā'kāraloḍanaṃ samyagvijñānameva bādha ityavadhāraṇatayā matāntarāṇi nirastāni veditavyāni / hi śabdena tatra pramāṇaprasiddhiṃ sūcayati /

*2,149*

$prabhākareṇa pariṇāmapakṣānuvādaḥ$

atha pañcākhyātivādaḥ //

iha khalu kecidyathārthameva sarvavijñānamiti manyamānā nānyathākhyātiṃ sahante / tathā hi / keyamanyathākhyātirnāma / yadi tāvadanyathāpariṇate vastuni khyātiranyathākhyātiḥ / tadā ghaṭādipratyayāḥ sarve 'pyanyathākhyātitvādvibhramāḥ prasajyeran / kiñca śuktikāyā rajatākārapariṇāmaḥ kiṃ sakāraṇa utākāraṇaḥ / na tāvadakāraṇaḥ / kādācitkatvānupapatteḥ / ādye kāraṇaṃ vācyam / karaṇadoṣa iti cenna / tasya karaṇasambandhinaḥ śuktikāpariṇāmahetutvānupapatteḥ / anyathā tadaiva sakalārthānāṃ rajatarūpapariṇāmaprasaṅgāt / duṣyakaraṇasaṃsargo heturiti cettathāpi kiṃ śuktitvāpagamena rajatarūpapariṇāmaḥ / kiṃ vā tadanapagamena / ādye puruṣāntareṇāpi tadā śuktitvaṃ na pratyetavyam / dvitīye bhrāntenāpi tatpratyetavyam / kiñca śuktitvāpagame bādhe 'pi na tadbhāyāt / atha punaḥ śuktayākāreṇa rajataṃ pariṇatamiti cenna / karaṇadoṣasya kāraṇasyābhāvāt / bādho 'pyevaṃ tenaiva gṛhyata iti cenna / ghaṭāderapi kulālādimātravedyatāpātāt / sukhādivaditi cenna / bāhyāntaratvena viśeṣāt / anyathoktātiprasaṅgānistārāt /

*2,154*

kiñca doṣavaśādrajatākāreṇa pariṇatā cecchuktistadā doṣāpagame 'pi tathaiva kathaṃ nāvatiṣṭhate / nahi nimittakāraṇanāśātkāryanāśo dṛṣṭaḥ / kamalakuḍmalavikāsanimittasāvitratejo 'pagamasya vikāsanivṛttihetutā dṛṣṭeti cenmaivam / dalavibhāgo hi vikāso nāma / sa ca kṣaṇikatvātsatyeva sāvitratejasi nivṛttaḥ / saṃyogapradhvaṃsastu na kadāpi nivartate punaḥ saṃyogalakṣaṇo mukulībhāvastu śītādinodanajanya eva / sthāyitve 'pi vibhāgasyānyadeva tannāśe nimittamiti yatkiñcidetat / paratvādivatsyāditi cenna / vipratipatteḥ / kiñcotpannaṃ cedrajataṃ vinaṣṭaṃ tadā tathaiva pratītiḥ syāt na punarnedaṃ rajatamiti bādhabuddhiḥ / etena duṣyakaraṇajanyādvijñānādrajatametyapi parāstam / kā caivaṃ sati doṣavācoyuktiḥ / nahi mṛdo ghaṭākārapariṇāmasya nimittaṃ daṇḍacakrādikaṃ doṣatvena manyante / kiñca yasyāḥ pratītestadālambanaṃ tata eva tajjanma kiṃvā pratītyantarāt / nādyaḥ / parasparāśrayaprasaṅgāt / utpanne hi rajate tadālambanāyāḥ pratīterjanma, tasyāṃ jātāyāṃ rajatotpattiriti / na khalu nirālambanā pratītirutpadyate / dvitīye 'pi kiṃ tatpratītyantaraṃ śuktikā'lambanam / uta śuktikārajatāntarālambanam / athavārthāntarālambanam / nādyaḥ / sarvatra śuktipratītyanantaraṃ rajatotpādaprasaṅgāt / śuktirajatapratīteḥ prāk śuktiriti pratītiniyamābhāvācca / duṣyakaraṇālocitaśuktisādhāraṇākārapratīte rajatajanmeti cenna / sādhāraṇākāramātradarśanānantaraṃ rajatapratītiniyamābhāvāt / kāraṇavaikalyaṃ tatra kalpyata iti cet / syādetadevam / yadi rajatajanma pramitaṃ syāt / pratītiṃ tu prakārāntareṇopapādayiṣyāmaḥ / na dvitīyaḥ / pūrvarajatasyāpi tadeva kāraṇamiti rajatapratītipravāhāvicchedaprasaṅgāt / na tṛtīyaḥ / atiprasaṅgāt / tadevaṃ bhrāntibādhayoranupapatterna pariṇāmapakṣo yuktaḥ /

*2,159*

nāpi vastuno vastvantarātmanāvabhāso 'nyathākhyātiriti yuktam / tathā hi kiṃ vastuno vastvantarātmanā satī utāsatī / ādye na bhrāntirnāpi bādhaḥ / sarveṣāṃ ca sarvaṃ sarvātmanā pratīyeta / na hi doṣaḥ karaṇasaṃskāraḥ / tathā satyaduṣyakāraṇena na kiñcidupalabhyeta / kiñcaivaṃ sati rajatasaṃvitsamīcīnā śuktireveyamiti cāsamīcīnetyāpadyeta / na dvitīyaḥ / asataḥ pratītyanupapatteḥ / upapattau vā kiṃ rajatasyāpi vastutvagrahaṇena / etenāsambaddhaviśeṣaṇaviśiṣṭapratītiranyathākhyātiriti nirastam / asato viśeṣaṇasambandhasya pratītyanupapatteḥ / upapattau vā kimasatkhyātivādibhiraparārddham / atha brūṣe 'nyākāraṃ jñānamanyathākhyātiriti / tadasat / samīcīnajñānasyāpyāntarabāhyatvādinā 'rthavilakṣaṇākāratvena vibhramatvāpatteḥ /

*2,161*

anyākārollekhijñānamanyālambanamanyathākhyātiriti tu viruddham / tathā hi / na tāvatsadasadbhāvamātreṇālambanaṃ sadbhāvamātrasya sarvavastupratyayasādhāraṇyena sarvapratyayānāṃ sarvārthālambanatvāpatteḥ / sarvaṃ sarvajñatā caivaṃ sati syāt / atītādiviṣayasya nirālambanatāpātaśca / etena purodeśe sadbhāvenālambanatvamapi pratyuktam / naca kāraṇatvenālambanam / rūpādijñānasya cakṣurādyapi kāraṇamiti tadālambanatvaprasaṅgāt / atītānāgataviṣayatvaṃ ca jñānasya na syāt / atītānāgatayorasattvena kāraṇatvānupapatteḥ / etena viṣayatayā kāraṇatvamityapi nirastam / ātmāśrayatvaṃ caivaṃ sati syāt / viṣayatvasyaiva nirūpyamāṇatvāt / kiñcaivaṃ viṣayatvamityevāstu / kiṃ kāraṇatayā vyarthayānarthajananyā / kiṃ cedaṃ viṣayatvam / yena yasyātiśaya utpadyate sa tasya viṣaya iti cet / atiśayo hi jñātatā vā syādvayavahāro vā / nādyaḥ / anabhyupagamāt / abhyupagame 'pyatītādijñānasya nirviṣayatvāpātāt / na hyasati dharmiṇi dharmotpādo yujyate / na dvitīyaḥ / atadarthino vyavahārānutpattāvaviṣayatvāpatteḥ / vyāghracorādijñānānantaramādīyamānasya daṇḍāderapi tadviṣayatvaprasakteśca / yadvijñānaṃ yadākāraṃ tattadālambanamiti tu tathāgatamatamanudhāvati /

*2,163*

yatsannikṛṣṭakaraṇena yajjñānaṃ janyate tattadviṣayamityapi na / rūpādijñānasyākāśādiviṣayatāpātāt / nahi rūpādijñānamutpādayaccakṣurākāśādinā na sannikṛṣṭata iti yujyate / pratyabhijñā ca tattāsannikṛṣṭakaraṇajanyā na tadviṣayā syāt / naca vākyaṃ vākyārthena sannikṛṣṭate / yena tajjanitajñānasya vākyārtho viṣayaḥ syāt / ākāśādiviṣayataivaṃ cāpadyeta / liṅgajñānāccātmasannikṛṣṭājjāyamānaṃ liṅgijñānamātmaviṣayamāpadyeta / tasmādyajjñānaṃ yatpratibhāsaṃ tadeva tasyālambanamiti mantavyam / tatra rajatajñāne śuktiravabhāsate na veti vaktavyam / avabhāsata iti bruvāṇaḥ ślāghanīyaprajño devānāṃ priyaḥ / yadi saṃvidi bahumānavānneti brūyāttadā kathaṃ tacchuktikālambanaṃ syāt / kiñca rajatamavabhāsate śuktikālambanaṃ cedatiprasaṅgaḥ kataṃ pariharaṇīyaḥ / nanu rajatāvabhāsasya rajataviṣayakatve tena rajatena bhavitavyam / kathaṃ na bhavitavyam / nahi sampratipannasamīcīnarajatasvīkāre 'pi nimittamastyanyadrajatāvabhāsāt / na hyanyatararajatapratibhāsapakṣapāte kāraṇamasti / nāstyatra rajatamityapi pratibhāso 'stīti cet / satyam / pratibhāsasāmarthyādrajatābhāvo 'pyaṅgīkṛta eva purataḥ / pratītyorvirodhaḥ syāditi cenna / yathā na virodhastathā vakṣyamāṇatvāt /

*2,166*

na cānyathākhyātijanane kāraṇaṃ paśyāmaḥ / naca cakṣurādikameva kāraṇam / tasya samīcīnajñānakaraṇatāvadhāraṇāt / na khalu jarāmaraṇavidhvaṃsaheturjātu sudhā taddheturapi bhavati / kāraṇaikye kāryabhedasyākasmikatvaprasaṅgāt / nacādṛṣṭabhedātkāryabhedaḥ / tasya kāryabhedaniścayottarakālaṃ niśceyatvāt / kāryabhedasya ca vipratipannatvāt / doṣasahakṛtādindriyādevānyathājñānajananamityapyasat / doṣā hi kāraṇānāmautsargikakāryajananasāmarthyaṃ nighnanti / natu viparītakāryajananasāmarthyamādadhāti / na khalu duṣyaṃ kuṭajabījaṃ vaṭaṃ janayati / kiṃ nāma na janayatyeva kuṭajāṅkuram / naca vaktavyaṃ dāvadahanadagdhavetrabījānāṃ kadalīkāṇḍajananasāmarthyamupalabdhamiti / pākena dravyāntarotpattesteṣāmabījatvāt /

*2,168*

kiñca pradarśitākāravyabhicāre pratyayasya sarvatra vyabhicāraśaṅkā durvārā syāt / tathāca kathaṃ bāhyārthaninhavaṃ nirākurmaḥ / tathāhi jñānameva khalu sarvatra vastuvyavasthāpakaṃ nānyat / taccetkvacidvayabhicarati / tadā tatsarvatra śaṅkitavyabhicārameva / naca tacchaṅkāpaṅkasaṅkṣālanakṣamaṃ kiñcidanyadvijñānāt / tacca sakalamapi śaṅkākalaṅkasaṅkocitaprabhāvaṃ na prabhavatītyuktam / tataśca kuto bāhyārthapratyāśā / naca vācyaṃ yathā ghaṭādeḥ pārthivasya vahnivyabhicāre 'pi na dhūmasyāpi tadvayabhicāraḥ śaṅkayate / evamekajñānasyārthavyabhicāre 'pi na sarvatra vyabhicāraśaṅketi / vaiṣamyāt / asti hi tatra pārthivatvāviśeṣe 'pyavyabhicāraniścayopāyo dhūmatvādirevāvāntaro viśeṣaḥ / nahi tatra bādhakaṃ kiñcit / tenopapadyate tatrāśvāsaḥ / prakṛte tu na jñānatvāvāntaraviśeṣamanāśvāsa nirasanakṣamamīkṣāmahe / naca bādhakabhāvābhāvarūpādviśeṣādvayavastheti vācyam / bādhakasyāpi jñānatvena śaṅkāspadatvāt / na khalu bādhakasya kimapi śṛṅgamasti / bādhakābhāvaścānupasañjātabādhabhrame samānaḥ / saṃvādakabhāvābhāvābhyāṃ viśeṣa iti cenna / uktottaratvāt / saṃvādakamapi jñānameveti tadapi kathaṃ saṃśayāspadaṃ na syāt / tatrāpi saṃvādakāntarānveṣaṇe 'navasthā kuto na bhavet / aṅgīkṛtaśca pareṇa dhārāvāhikabhrame 'nyonyasaṃvādaḥ / etena jñānajanyavyavahāravisaṃvādāvisaṃvādalakṣaṇo 'pi viśeṣaḥ parāsto veditavyaḥ / tadviśeṣagrāhiṇyapi viśvāsakāraṇābhāvāt / api ca pratīyamāno 'yaṃ rajatākāraḥ kutastya iti vaktavyam / na tāvatpurovartiniṣṭha itīṣyamanyathākhyātivādinām / bādhavirodhaśca tathā sati syāt / nāpi deśāntaravartīti vakṣyāmaḥ / tataśca jñānastha evāyamityāpatitam / tathā ca jitaṃ sākāravijñānavādibhirbauddhaiḥ /

*2,170*

nanu tarhīdaṃ rajatamityādipratyayasya kā gatiḥ / ucyate / rajatamidamiti dve jñāne smṛtyanubhavarūpe / tatredamiti purovartidravyamātragrahaṇam / doṣavaśāttadgatasya śuktitvasāmānyaviśeṣasyāgrahaṇāt / tatredamiti purovartidravyamātragrahaṇam / doṣavaśāttadgatasya śuktitvasāmānyaviśeṣasyāgrahaṇāt / tanmātraṃ ca gṛhītaṃ sadṛśatayā saṃskārodbodhakrameṇa rajatasmṛtiṃ janayati / sā ca gṛhītagrahaṇasvabhāvāpi doṣavaśādgṛhītatattāṃśapramoṣeṇa gṛhītisarūpāvatiṣṭhate / tathāca rajatasmṛteḥ purovṛttigrahaṇasya ca mithaḥ svarūpato viṣayataśca bhedāgrahaṇātsannihitarajatajñānasārūpyeṇedaṃ rajatamiti bhinne api grahaṇasmaraṇe abhedavyavahāraṃ sāmānādhikaraṇyavyapadeśaṃ ca pravataryataḥ / kuta etaditi cenna / anyathānupapatteruktatvāt / kiñcedamiti purovarti nayanasamprayogajaṃ jñānamanubhava ityavivādam / rajatajñānaṃ ca na tāvadindriyajam / indriyasya sannikṛṣṭāthar eva jñānajananasāmarthyāt / anyathā sarvasārvajñaprasaṅgāt / naca viprakṛṣṭena rajatena sannikarṣo 'sti / tatkāryasya sākṣātkārasya kadāpyadarśanāt / naca śuktiśakalasannikarṣādevendriyaṃ rajatajñānamutpādayatīti sāmpratam / atiprasaṅgāt / naca doṣasadasadbhāvābhyāṃ vyavasthā / doṣāṇāṃ viparītakāryakāritayā nirastatvāt / bhasmakadoṣadūṣitasya jāṭharajātavedaso bahutarā'hārapariṇatihetutopalabhyata iti cenna / vipratipatteḥ / doṣasyaivā'hāravikārahetutopapatteḥ / naca dahanakāryaṃ kathaṃ doṣaḥ karotīti vācyam / kārye 'pi vaijātyopalambhāt / jāṭharāgnipariṇatā hi rasāḥ śarīropacayahetavo na bhasmakapariṇatāstathā / tasmānnedamindriyajam / naci liṅgādyanusandhānavidhurāṇāmapi jāyamānamanumānā'diprabhavamiti vaktuṃ śakyate / ataḥ pratyutpannakaraṇābhāve 'pyutpadyamānenānena pariśeṣātsmaraṇenaiva bhavitavyam /

*2,173*

kiñcedaṃ smaraṇamanākalitarajatasyānutpadyamānatvātsampratipannasmaraṇavat / nacedamasmaraṇam / tattāṃśavikalatvātsampratipannavaditi yuktam / padātpadārthasmṛtau hariharādismṛtau ca vyabhicārāt kiñcānubhūtaṃ tāvanna samastaṃ smaryate / tattāṃśaścātītadeśakālasambandhaḥ smaryamāṇadharmaḥ / tathāca smaraṇaṃ ca bhavatu / bhavatu doṣavaśātpramuṣitatattāṃśam / naca vipakṣe bādhakaṃ kiñcidityaprayojako hetuḥ / naca neyaṃ smṛtirindriyajanyatvāt / taccendriyavyāpārānvayavyatirekānuvidhāyitvāditi vācyam / smṛtibījasaṃskārodbodhahetupurovartisādhāraṇākāragrahaṇa evendriyavyāpārānvayavyatirekayorupakṣīṇatvāt / nanvevaṃ satyanāsvāditatiktasya śiśostiktasmaraṇānupapatteḥ kathaṃ tikto guḍa iti pratyaya iti cenna / janmāntarānubhūtatvāt / adṛṣṭavaśācca kasyacideva smaraṇamupapadyate / athavā nāyaṃ niyamo grahaṇasmaraṇe evāgṛhītaviveke vyavahārādipravartake iti kintu kvacidgrahaṇe eva mitho 'gṛhītabhede / yathā pītaḥ śaṅkha iti / atra hi viniryannayanaraśmivartinaḥ pittadravyasya pītatvaṃ doṣavaśāddravyarahitaṃ gṛhyate / śaṅkho 'pi guṇahīnaḥ svarūpamātreṇa gṛhyate / tadanayorguṇaguṇinoritaretarāpekṣiṇorasaṃsargāgrahātsārūpyātpītacirabilvādiphalapratyayāviśeṣeṇābhedavyavahāraḥ sāmānādhikaraṇyavyapadeśaśca bhavataḥ / yattu kajjalakālimāgrahaṇaṃ tattiryagavasthānāt / asvacchatayā nayanaraśmipratibandhakatvācca / pittaṃ tu ājarvāvasthitaṃ kācamiva svacchaṃ na pratibandhakamiti viśeṣaḥ / evaṃ tikto guḍa iti vyavahāro 'pi / kvacitpunaḥ smaraṇe evāgṛhītaviveke / yathā sa ghaṭastatrāsīditi / anayaiva diśālātacakrādivyavahārāḥ sarve 'pi nirvāhyāḥ /

*2,177*

kiñca viparyayamaṅgīkurvāṇenāpi vivekāgraho grāhya eva / na hi vivekagrahe viparyayāvakāśo 'sti / virodhāt / anyathā viparyayanivṛttyanupapatteḥ / tathāca tata eva sarvasyopapattau kiṃ viparyayakalpanayā / na cānyathākhyātau kimapi pramāṇamasti / bhedāgrahaprasajjitābhedavyavahārabādhanenaiva nedamiti vivekajñānasya bādhakatvamapyupapadyate / tadupapattau cāgṛhītavivekasya jñānadvayasya bhrāntitvamapi lokasiddhaṃ siddham / tathāca prayogaḥ / vigītapratyayo yathārthaḥ / pratyayatvātsampratipannavat / nanvatra vigītapratyayo nāma kiṃ purovartinirvikalpakajñānamuta sadṛśadarśanotthaṃ rajarasmaraṇam / kiṃ vobhayamāhosvidrajatapurovartyekatājñānamāhosvitpramuṣitabhedaṃ vedanadvayam / tatrādyapakṣatraye siddhasādhanatā / caturthe vādyāśrayāsiddhatvamapasiddhānto vyāghātaśca / pañcame prativādyāśrayasiddhateti cet / maivam / asti tāvatpurovarti nirvikalpakajñānam / asti ca sadṛśapurovartidarśanajanitā rajatasmṛtiḥ / tathāstyeva ca tatsamutthaṃ savikalpakamidamiti vedanātsavivādabhedābhedaṃ rajatavedanam / tatra vipratipannau bhedābhedau vihāyedaṃ rajatamityavagamamātramidaṃ rajatamityādisāmānādhikaraṇyavyavahārakāraṇaṃ pakṣatvena vivakṣitaṃ cetko virodhaḥ / nahi vipratipannākāreṇaiva pakṣīkāraḥ kvacit / mā hi bhūnnityānityāgnimadanagnimacchabdaparvatapakṣīkāre prakṛtadoṣānuṣaṅgādbhaṅgo 'numānamudrāyāḥ /

*2,181*

kiñca siddhasyaiva pakṣīkaraṇam / vimatākārasyāpi siddhatve kiṃ sādhyeta / vimatau ca bhedābhedau vibhramagocaravivādāvasare / bhede hi vedanayoridaṃ vedanam purovatirmātragocaram na rajatavātā vetti / rajatavedanamapi rajatamātragrāhi nedamiti purovartinamanūdya tasyaiva rajatatāmidaṃ rajatamiti / vidadhāti / kintu rajatamityeva yasya kasyacidrajatatvamanusandhatte / tacca na pramāṇaviruddhamiti kvānyathākhyātiḥ / atastadvādibhirabheda eva vaktavyo 'pākartavyaścākhyātivādibhirityastyeva vipratipattiḥ / tato vipratipannākāraṃ parityajyedaṃ rajatamityavagamamātrapakṣīkāre na kaściddoṣaḥ / kathamanyathākhyātivādīdaṃ rajatamiti jñānasya purovartiviṣayatvasādhanāya sādhanamupanyasyannito doṣādvimucyeta / atha rajatāthirnaḥ śuktikāyāṃ pravṛttau hetubhūtaṃ jñānaṃ mayā pakṣīkriyata iti cenmoccairvāccaḥ paro 'pi śroṣyati / īśvarajñānena siddhasādhanatā syāditi cettavāpi bādhaḥ kathaṃ na syāt / prakṛtapravṛttiheturanīśvarajñānaṃ pakṣīkriyata iti cenmamāpi tathaiva syāt / tvayeśvarānabhyupagamādvayarthaṃ viśeṣaṇamiti cettarhi māṃ prati tavāpi kathaṃ na vyartham / tathāpi vyāptijñāne siddhasādhanateti cettatraiva tava bādhaprasaṅgaḥ / idaṃ jñānādagṛhītavivekaṃ rajatajñānamiti vipratipattiviṣayamuddhāṭayāmīti cetsamametanmamāpi /

*2,186*

kiñca vivādādhyāsitaṃ rajatajñānaṃ rajataviṣayaṃ rajatajñānatvātsaṃmatavat / atrāpi pūrvavadvimativiṣayo vivecanīyaḥ / syādetat / kimidaṃ rajatajñānaṃ nāma rajatasya jñānaṃ rajatajñānam / rajataṃ ca tajjñānaṃ ceti vā / rajataśabdollekhijñānaṃ vā rajatārthinaḥ pravṛttihetujñānaṃ vā rajatamiti jñānaṃ vā / na prathamaḥ / ṣaṣṭhayarthasya viṣaṭaviṣayibhāvavyatirekeṇāsambhavātsādhyāviśiṣṭatvāt / na dvitīyaḥ / ubhayāsiddheḥ / jñānasya nirākāratvāt / na tṛtīyaḥ / ullekhārthasya viṣayatve 'siddheḥ / tajjñānajanitasmṛtimātrayonitve pūrvapadamātrajñānenāpi rajatapadasya smaraṇasambhavena vyabhicārāt / na caturthaḥ / vivekagrahavādināmidamiti jñānasyāpi śuktikā'lambanasya taddhetutvena vyabhicārāt / na pañcamaḥ / pūrvoktapakṣābahirbhāvāditi / maivam / anyathākhyātivādinā kiṃ śuktikājñānaṃ śuktiviṣayamanyathākhyātirucyate / uta rajatajñānaṃ śuktiviṣayam / ādye na no vivādo yathārthakhyātitvāt / dvitīye rajatajñānaśabdena yo 'rthaḥ pareṇa vivakṣyate sa evāsmākaṃ heturbhaviṣyati / tathā hi na tāvadādyaḥ kalpaḥ pareṇāṅgīkartumucitaḥ / vyāghātaprasaṅgāt / śuktirajatayorabhedaprasaṅgācca / na dvitīyaḥ / anabhyupagamāt / na tṛtīyaḥ / kadācicchaktikājñānasyāpyanyathāsaṅketitarajataśabdasmṛtihetutvasambhavenānyathākhyātiprasaṅgāt / nāpi caturthaḥ / yatra śuktikātadadhastadrajatamastīti vākyaṃ śrutavataḥ śuktijñānamapi rajatāthirpravṛttiheturbhavatīti tasyāpyanyathākhyātitāpātāt / nāpi pañcamaḥ / prāguktapakṣābahirbhāvāt / ato rajatajñānaṃ nāmoktapakṣeṣu kiñcidaṅgīkṛtya taddoṣo vā pariharaṇīyaḥ / pakṣāntaraṃ votprekṣaṇīyam / tattvameva mayā hetūkariṣyata iti yatkiñcidetat / kecitpunā rajataviṣayaṃ jñānamityeva hetvarthamupagamya rajatetarāviṣayatvaṃ sādhyamaṅgīkṛtya sādhyāviśiṣṭatādoṣaṃ pariharanti / tadasat / rajataghaṭāviti jñāne vyabhicārāt / anyatarāsiddheśca / tasmādukta eva parihāraḥ / api ca jñānatvaṃ yathārthamātravṛtti jñānamātravṛttitvātpramātvavat / śuktikā na rajatatvenāvabhāsate tadrūpeṇāsattvāt / yadyadrūpeṇāsattattadrūpeṇa nāvabhāsate / yathā meruḥ sarṣapatvena / idaṃ rajatatādātmyaṃ na pratyetuṃ śakyamasattvātkūrmaromavat / tasmādakhyātipakṣa eva śreyāniti /

*2,190*

$prabhākarākhyātinirāsaḥ$

atrocyate / yattāvadanyathākhyātilakṣaṇaṃ nirākṛtamanyākārollekhityantena tadiṣyamevāsmākam / anyadanyātmanā viṣayīkurvajjñānamanyathākhyātirityaṅgīkārāt / yathoktam asataḥ sattvapratītiḥ sato 'sattvapratītirityanyathāpratītireva bhrāntitvāditi / nanvanyasyānyātmatā satī utāsatī / asatīti brūmaḥ / asato na pratītiriti cenna / tasyā upapādayiṣyamāṇatvāt / evaṃ sati rajatasyāpi kutaḥ sattvamaṅgīkaraṇīyamiti cenna / ko hi brūte rajataṃ saditi / vakṣyāmo hyabhinavānyathākhyātisvarūpamupariṣṭatvāt / atra kenacitpralapitam / khaṇḍo gauḥ śuklaḥ paṭa ityādayaḥ sarva eva savikalpakapratyayā vibhramāḥ prasajyeran / sāmānādhikaraṇyapratyayasya tādātmyālambanatvāt / tasya cātrābhāvāditi / tadatīva mandam / tathā hi / sāmānādhikaraṇyapratyayo hi kayostādātmyamavalambate / kiṃ guṇakriyājātyādeḥ dravyeṇota guṇādīnāmeva parasparamatha guṇāśrayasya kriyāśrayeṇetyādi / nādyaḥ / asaṃmateḥ / na hi śuklaḥ paṭa ityasya śauklayaṃ paṭa ityartho 'bhimato laukikānām / naca calati paṭa ityasya calanaṃ paṭa ityartho 'bhimataḥ / nāpi khaṇḍo gaurityetatkhaṇḍatvaṃ gotvaṃ ca piṇḍa evetyanena samānārtham / tathātve daṇḍī devadatta ityasyāpi daṇḍadevadattatādātmyaviṣayatāpatteḥ / daṇḍīti śābdavyavahāre bhedārthapratyayaprayogājjñānamapi tādṛśaṃ kalpyata iti cetsamamatrāpi / śuktaguṇo 'syāstītyasminnarthe 'rśaādibhyo 'jityakārapratyayavidhānāt / calatītyādau tu sphuṭa eva prakṛtipratyayayorarthabhedaḥ / nahi gauriti gotvamucyate tathātve tvapratyayavaiyarthyāt / ata eva śuklaḥ paṭa ityuktvā śauklayaṃ paṭasyeti vyākartāro bhavanti /

*2,196*

ata eva na dvitīyaḥ / na hi śuklaḥ paṭaścalatītyasya śauklayaṃ paṭatvaṃ calanaṃ caikamityarthaścetasi cakāsti pratipattṛṇām / tathā sati daṇḍī kuṇḍalī devadatta ityasyāpi jñānasya daṇḍakuṇḍaladevadattatvatādātmyaviṣayatāpātāt / tṛtīyastu syādeva / samānamekamadhikaraṇaṃ yeṣāṃ te hi samānādhikaraṇāsteṣāṃ bhāvaḥ sāmānādhikaraṇyam / tathāca guṇādīnāmāśrayeṇa parasparaṃ ca bhedaḥ āśrayāṇāṃ cābhedaḥ sphuṭa eva / nahi svayameva svasyādhikaraṇam / nāpi samānamadhikaraṇaṃ yeṣāmiti parasparābhede yujyate / nacāśrayabhede tasya samānatāsti / naca guṇādyāśrayasya bhede pramāṇamasti / viśiṣṭayorbhede 'pi na tat guṇādyāśrayaḥ / kintu guṇādyāśrayāśritaṃ vastvantaraṃ tat / evañca yatra bhedo na tadabhedena pratibhāsate yaccābhedena pracibhāsate na tatra bheda iti kvātivyāptiḥ / nanu guṇādīnāmāśrayeṇa parasparaṃ cābhedo bhagavato muneḥ siddhāntaḥ / kvacidbhedābhedau ca / sāmānādhikaraṇyapratītistu bhedaniṣṭhaiva vyākhyātā / tathāca punaḥ śuklaḥ paṭa ityādipratyayā vibhramāḥ prasaktāḥ / maivam / saviśeṣatvāṅgīvakārāt / viśadaṃ caitadviśeṣanirūpaṇe vyutpādayiṣyāmaḥ /

*2,199*

yatpunaranyākārollekhītyādināsmadabhimatānyathākhyāteranubhavavirodhaṃ pratijñāya tadupapādanāya yatsannikṛṣṭakaraṇenetyantenālambanalakṣaṇanirākaraṇaṃ kṛtaṃ tadanumatamevāsmākam / yadvijñānaṃ yatsannikṛṣṭakaraṇena janyate sa tasya viṣaya ityaṅgīkārāt / nanvatrāpi doṣo 'bhihita iti cenna / sannikarṣasyāpi kāraṇatayā vivakṣitatvena tasyāsambaddhatvāt / nahi cakṣurāderākāśādisannikarṣo rūpādijñānakāraṇam, nāpi vākyasyākāśādisannikarṣo vākyārthajñāne hetuḥ, naca liṅgajñānasyātmanā sannikarṣo liṅgijñānanimittam, kiṃ nāmāvarjanīyasannidhayaste sannikarṣāḥ / liṅgasya sādhyadharmisannikarṣo liṅgijñānakāraṇamiti cenna liṅgajñānasya karaṇatayābhyupagamāt / anenaiva vākyasya śrotṛśrotrasannikarṣāśrayaṇena dūṣaṇaṃ parāstam / vākyajñānasyaiva karaṇatvāṅgīkārāt / tathāpi pratyabhijñāyāṃ tattāṃśena cakṣurāderliṅginā ca liṅgajñānasya vākyārthena vākyajñānasya sannikarṣābhāvādaviṣayatāpattiriti cenna asannikṛṣṭajñāpane 'tiprasaṅgāt / tadanubhavajanitasaṃskārasahakṛtendriyeṇa pratyabhijñā jāyate, tadvayāptaliṅgaviṣayeṇa ca liṅgajñānena liṅgijñānamutpadyate, saṃsargadharmakapadārthavācipadasamudāyarūpavākyaviṣayajñānena vākyārthajñānaṃ janyate, ato nātiprasaṅga iti cettarhyabhyupagataḥ sannikarṣaḥ / nahi saṃyogādireva sannikarṣaḥ kiṃ nāma pratyāsattimātram /

*2,202*

tathāpi rūpapratīterātmā viṣayaḥ prasajyeta / tatra manasaḥ karaṇatvāt / ātmamanaḥsannikarṣasyāpi rūpajñānaṃ prati kāraṇatvāditi cenna / asādhāraṇakāraṇasya vivakṣitatvāt / manasaśca sādhāraṇatvāt / tarhi manaḥsannikṛṣṭena cakṣuṣā jāyamānaṃ rūpajñānaṃ manoviṣayamāpannamiti cenna / sannikarṣasyāpyasādhāraṇakāraṇatayā vivakṣitatvāt / cakṣumarnaḥsannikarṣo hi dravyādijñānasādhāraṇaḥ / evamanye 'trapa kṣudropadravāḥ pariharaṇīyāḥ / tadevaṃ janyajñāne viṣayatvasyānyathāvyavasthitatvādyajjñānaṃ yatpratibhāsamityanyathāparibhāṣaṇamanupapannam / na caivaṃ satyanubhavavirodhaḥ, rajatāvabhāsasya śuktikāsannikṛṣṭakaraṇajanyatvena tadviṣayatvopapatteḥ / nacātiprasaṅgaḥ, doṣajanyatvatadabhāvādinā vyavasthopapatteḥ / anyathā rajatajñānādarajate pravṛttāvapi kathaṃ nātiprasaṅgaḥ / yatpunā rajatāvabhāsasyetyādyāśaṅkaya samādhānamabhihitaṃ tajjñānaikatvasamarthanena nirākariṣyāmaḥ /

*2,206*

astu vā yadvijñānaṃ yatpratibhāsaṃ tattadviṣayamityeva vyavasthā / tathāpi nānubhavavirodhaḥ / tatkiṃ rajatāvabhāsasya śuktitvaviṣayatāyāmanubhavavirodhaṃ brūṣe utedantvākārasya / ādye sampratipattiḥ / nahi vayamasminpratyaye śuktitvamāvabhāsata iti brūmo yena virodhaḥ syāt, śuktitvapratibhāsasya rajatāvabhāsavirodhitvābhyupagamāt / dvitīye tu na kaścidvirodhaḥ / virodhe vā samīcīnarajata idaṃ rajatamiti pratītirna syāt / idamākārasya rajatapratibhāsaviṣayatāmanabhyupagacchata eva pratītivirodhaṃ vakṣyāmaḥ / evaṃ sati rajatasyāpi jñānaviṣayatā prasajyata iti cet satyam, iṣyamevaitat / na caivamakhyātipakṣapātaḥ, jñānaikyābhyupagamāt / nāpi"śuktikārajate'; iti jñānaṃ vibhramaḥ prasajyate rajatasyāsattvābhyupagamāt, tādātmyāvabhāsābhyupagamācca / ata evoktamasataḥ sattvapratītiḥ sato 'sattvapratītiriti / vakṣyati ca viṣayasya kuto bādha ityasato rajatatādātmyorjñānaviṣayatāmācāryaḥ / nacānyathākhyātijanane kāraṇābhāvaḥ, indriyādereva tatkāraṇatvāt, samīcīnajñānakāraṇasyāpi tasya doṣakaluṣitasya vibhramahetutvopapatteḥ / naca doṣāṇāṃ svārasikaśaktivirodhitāmātramiti vācyam / tathā sati viparītaśaktayanādhāyakatvamaṅgīkartavyaṃ doṣāṇāmeva vā / ādye paśuhiṃsā kiṃ dharmajanane svārasikaśaktimatī utādharmajanana iti vācyam / ādye kataṃ kratubāhyāpi dharmaṃ na janayet / dvitīye kathaṃ kratvāntargatāpi dharmaṃ janayet / sahakārivaśāditi cet aṅgīkṛtaṃ tarhi sahakāriṇāṃ svārasikaśaktipratibandhena viparītaśaktayādhāyakatvam / na dvitīyaḥ niyāmakābhāvāt /

*2,211*

kiñca kācādayo 'pi viparītajñānajanane sahakāriṇa evāṅgīkriyante / doṣatvaṃ tviṣyakāryavighātitāmātreṇocyate / kāmukasya kāminīvibhrameṣu guṇatvābhimānāt / nacaivaṃ bharjitā(tāḥ)kuṭajadhānā vaṭāṅkuraṃ kuto na janaya(yaṃ)tīti vācyam, padārthaśaktivaicitṛyāt / kecidvastvantaraśaktimeva pratibadhnanti, yathā bharjanādayaḥ / kecitsahajaśaktipratibandhena viparītamapi śaktimādadhati, yathā viṣasya mārakatvaśaktiṃ pratibaddhayārogyādi(janana)śaktimādadhānāḥ padārthāḥ / guṇā eva na te doṣā iti cet kācādayo 'pi guṇā eva na te doṣā ityuktameva / nanu janakasyaiva sākṣātkāripratyayaviṣayatvaṃ dṛṣṭam / naca rajatasyedantādātmyasya vāsato janakatvamasti / tatkathaṃ viṣayatvamiti / maivam / tathā satīśvarajñānasya nityasyārtho viṣayo na syāt / pratyabhijñānasya ca tattāṃśo viṣayo na bhavet / tannirūpakatvādimātreṇa viṣayatvāṅgīkāre rajatāderapi jñānanirūpakatvena viṣayatvopapatteḥ / kathamasato nirūpakatvamiti cet / (na) / gurūṇāṃ ṭīkā kurūṇāṃ kṣetramitivadupapatteḥ / atītādiviṣayānumityādivyāvartakatvaṃ ca prameyasya na syāt / tatra vyāvartakaṃ kadācidasti rajatādikaṃ kadāpi nāstīti vaiṣamyamiti cet / tatkiṃ yadākadācitsataḥ kāraṇatvaṃ pūrvakṣaṇe sato vā / nādyaḥ / atiprasaṅgāt / dvitīye tu kimanena / atha nātītādirarthaḥ svasāmarthyenānumityādikaṃ vyāvartayati yena tatsattāpekṣā syāt, kintu svahetusāmarthyādarthavyāvṛttaṃ jñānamutpadyata iti cet / samaṃ prakṛte 'pi / kiñca satyasthale 'pi na sākṣātsākṣātkāraṃ prati kāraṇatvamarthasya kintvindriyasannikarṣasyaiva / saca yatrāsatā nopapadyate tatrārthasattāmapekṣata iti pāramparyeṇaivārthasya kāraṇatvam / nanu tarhyasatā rajatādinā sannikarṣāyogātkathamindriyeṇa tajjñānajanmeti cenna, śuktikāsannikṛṣṭaṃ duṣyamindriyaṃ tāmevātyantāsadrajatātmanāvagāhamānaṃ jñānaṃ janayatītyaṅgīkārāt / ata eva nāsatkhyātiprasaṅgaḥ / yāvatkhalu vigīte pratyaye bhāsate tasya sarvasyāsattve 'satkhyātiḥ syāt / na caivamityuktam /

*2,219*

yaccoktaṃ viṣayavyabhicāre jñānasya savartrānāśvāsa iti tat autsargikaṃ jñānānāṃ prāmāṇyamapavādādviparyaya iti vadatā'cāryeṇaiva parihariṣyate / sākṣī khalu caitanyarūpo niyatayāthārthyaḥ kadācidapi saṃśayānāskandito 'ntaḥkaraṇavṛttīnāṃ yāthārthyaṃ svayameva gṛhṇāti, parīkṣāsahakṛtastvayāthārthyamiti bādarāyaṇīyaṃ matam / ata evānāśvāsanirasanopāyo na jñāneṣu kaścidviśeṣo 'stīti nirastam / anyathā parasyāpi kathaṃ viṣayavyabhicāre vyavahṛtervyavahārāntare samāśvāsaḥ syāt / tadabhāve ca kathaṃ vyavahāradarśanenānvitārthe vyutpattiḥ / kvacidvivekāgrahe ca kathamanyatra viśiṣṭapratyaye viśvāso bhavet / tadabhāve ca kathaṃ niḥśaṅkā pravṛttiḥ / bādhakābhāvādinā samāśvāsastu paroktarītyaiva nirastaḥ / kiñca pravṛttyuttarakālīno bādhakābhāvaḥ kathaṃ niḥśaṅkapravṛttāvupayujyate / bādhakābhāvādinā viśiṣṭajñānasvarūpaniścayamaṅgīkurvāṇaḥ kathaṃ svaprakāśavijñānavādaṃ na jahyāt / autsargikī pravṛttirapavādānnivṛttiriti cet / samaṃ prakṛte 'pi / yadapyuktaṃ viparītakhyātipakṣe jñānaṃ sākāramāpatediti / tadanupapannam / atyantāsata evākārasya sphuraṇāṅgīkārāt / anyathā vyavahriyamāṇasyākārasya bahirabhāvādvayavahāro 'pi tadākāraḥ prasajyeta / yā caivaṃ prakriyā rajatamidamityādinoktā sā jñānadvitve rajatajñānasya ca smṛtitve pramāṇābhāvādanupapannā / viśiṣṭajñānabādhakānāṃ parihṛtatvāt / anumānānāṃ ca dūṣṭatvāt / yastu rajatajñānasya smṛtitve pariśeṣopanyāsaḥ so 'pi pratyutpannaka(kā)raṇaduṣyendriyādijanyatopapādanātpariśeṣānupapatterayuktaḥ / anākalitarajatasyānutpadyamānatvaṃ gaganādāvanaikāntikam / rajatajñānavata evotpadyamānatvaṃ vivakṣitamiti cenna tathāpi rajatasaṃskāravyavahārādau vyabhicārāt / jñānatve satītiviśeṣaṇādadoṣa iti cenna / rajatanirvikalpakajñānavata evotpadyamāne rajatasavikalpakānubhave vyabhicāratādavasthyāt / rajatasavikalpakajñānavata evotpadyamānatvaṃ vivakṣitamiti cenna hānādibuddhiṣvanaikāntikatānistārāt / saṃskāramātrasahakṛtamanojanyatvopādhigrastaṃ cānumānam / nacānenaiva hetunāsya pakṣe sādhanam vyabhicārasyoktatvāt /

*2,226*

kiñcedaṃ smaraṇatvaṃ sādhyaṃ na tāvatsāmānyaṃ guṇeṣu prābhākarairabhyupagatam / ananubhavatvamiti cet / tadapi kimanubhavādanyatvamanubhavatvānadhikaraṇatvaṃ vā / ādye 'nubhavasyāpi tatsambhavena siddhasādhanatā syāt / dvitīye 'nubhavatvaṃ kimiti vācyam / smṛtyanyatvamiti cenna / smṛtāvapi prasaṅgāt itaretarāśrayaprasakteśca / jñānasaṃskāramātraprabhavatvaṃ smṛtitvamiti cenna / mānasapratyakṣajā smṛtirityasmābhiraṅgīkṛtatvena pakṣasyāprasiddhaviśeṣaṇatvāt dṛṣṭāntasya sādhyavaikalyācca / kiñcendriyavyāpārānvayavyatirekānuvidhāyīdaṃ rajatajñānaṃ tatkāyarmityavasīyate / tathāca bādhitaviṣayatvam / anvayavyatirekayoranyatropayogānnaivamiti cet / tatkimasya smṛtitve siddhe 'nyatropakṣayaḥ kalpyate utaivameva / nādyaḥ / tadabhāvāt asmādevānumānāttatsiddhāvanyonyāśrayaprasaṅgāt / na dvitīyaḥ / samīcīnarajatapratyaye 'pi tathātvaprasaṅgāt / anyatropakṣayaḥ śaṅkita iti cenna tathāpi sandigdhakālātītatānistārāt / samīcīnarajatānubhave 'pi kathamanyatrānupakṣayo niścito bhavatā / anubhavatvaniścayāditi cenna indriyavyāpārasyānyatropayogaśaṅkayānubhavatvasyāpi sandigdhatvāt / purovartivyavahārasaṃvādādanubhavatvaniścaya iti cenna saṃvādānubhavasyāpyaniścitatvāt / asati bādhake na vṛthānyatropakṣayaḥ śaṅkayata iti cet samaṃ prakṛte 'pīti / etenāpratyutpannakāraṇaprabhavatvaṃ smṛtitvamityapi cenna / dvitīyādibhrame siddhasādhanatvāt sādhyaviśiṣṭatāprasaṅgācca / tattāṃśollekhitvaṃ smṛtitvamiti cenna / anubhavabādhitatvāt / etena jñānasambhinnārthagocaratvamityapi parāstam / anenaiva pratipakṣānumānadvayamapi samāhitaṃ veditavyam / nedaṃ smṛtiriti vyavahartavyaṃ tattollekhādismṛticinhavikalatvāditi prathamaprayoge vivakṣitatvāt / ata eva tiktaguḍādipratyayaprakriyāpi parāstā /

*2,233*

yadapi viparyayābhyupagame kalpanāgauravamuktaṃ tat vivekāgrahamātreṇa pravṛttyāderupapattau tathāstu / nacaivamiti vakṣyāmaḥ / kiñcaivamantyatantusaṃyogaparyantaṃ kāraṇakalāpamupādāya paṭo 'pi nāṅgīkaraṇīyaḥ tanmātreṇa sarvasyopapatteḥ / paṭo 'pi pramito na hātuṃ śakyate / naca tena vinaikatvādipratyayopapattiriti cet viparyaye 'pyevamiti kuto gauravam / anyathākhyātau kiṃ pramāṇamiti cet / anubhava eveti brūmaḥ / (ta) yathā hi purovartini rajate rajatamidamiti viśiṣṭaviṣayamekameva vijñānaṃ svaprakāśatayā vā mānasapratyakṣatayā vā sākṣiṇā vāvabhāsate tathedamapīti kuto 'sya na viśiṣṭaviṣayaikajñānatvam / na hi tato 'sya mātrayāpi viśeṣaṃ paśyāmaḥ / darśane vāsmatpravṛttirna syāt / kevalamekaṃ tādṛgviṣayasadbhāvādyathārthaṃ tadabhāvāparamayathārthamaviśiṣṭaviṣayamanekamapi tadviśiṣṭaviṣayaikatvena pratibhāsata iti cenna / anyasyāpi viśiṣṭaviṣayaikatve samāśvāsāsambhavaprasaṅgāt viparyayāṅgīkāraprasakteśca / nāstyeva viśiṣṭaviṣayaikatvagrāhipratyaya iti cenna anubhavasiddhajñānāpalāpe smṛtyanubhavasvarūpāpalāpaprasaṅgāt / kiñca rajatārthinaḥ śuktikāyāṃ pravṛttiranyathānupapannānyathājñānamākṣipati / nanviyaṃ pravṛttiḥ svarūpato viṣayataścāgṛhītabhedādvedanadvayādupapadyata iti cet / ko 'yaṃ bhedo nāma / kiṃ svarūpam uta pṛthaktavam utānyonyābhāvaḥ athavāvaidharmyam / na prathamaḥ / svaprakāśajñānajñeyapratibhāse tadanavabhāsānupapatteḥ / na dvitīyaḥ / guṇe guṇānabhyupagamāt / sarvatra bhedāgrahasambhavenānyārthino 'nyatra pravṛttiprasaṅgāt / tṛtīye vaktavyam / kimidaṃ rajatatvayoranyonyābhāvo nāvabhāsate utedaṃ rajatayoriti / nādyaḥ / aparyāyaśabdasmārakayorjātivyaktayostadanavabhāsāsambhavāt / kiñcānyonyābhāvo nāmānyonyasvarūpameva parasya / taccopalabdhamiti kathaṃ tadanupalambhaḥ / ata eva na dvitīyaḥ / nāpi caturthaḥ / rajatāsambhavinaḥ purovartinīdantvasya purovartyasambhavinaśca rajate rajatatvasya gṛhītatvāt / idaṃ rajatatvayorasaṃsargāgraho vivakṣita iti cenna / asaṃsargo hi saṃsargasyābhāvaḥ / sa cedaṃrajatatvayoḥ svarūpameva pareṣām iti kathaṃ tadavabhāse nāvabhāseta / viparyayābhyupagamavādibhirapi bhedāgraho 'bhyupagamanīya eva / tatrāpi samāno doṣa iti cenna / bhedasya svarūpatāvanmātratvānabhyupagamāt /

*2,241*

atha manyase purovatirno yaḥ śuktitvādidharmo rajatavyāvartako yaśca rajate vyavahitadeśatvādidharmaḥ purovartivyāvartakastayoragrahaṇaṃ pravartakamiti / tadasat / purovartino hi śuktitvāgrahe na śuktikārthī tatra pravarteta / rajatasya cāsannihitatvādidharmāgrahe rajatārthī na tatra pravartatām / rajatārthinaḥ purovatirni pravṛttistu kutaḥ / kiñca bhedāgrahādanyārthino 'nyatra pravṛttimācakṣāṇaḥ praṣṭavyaḥ / kimayameva vyavahāro bhedāgrahādanyastvabhedagrahāt, uta sarvo 'pi bhedāgrahāditi / nādyaḥ / aniyatakāraṇatāpātāt / nanu ca sarvatrābhedagraha eva pravartakaḥ / tatsārūpyādbhedāgraho 'pi tatheṣyate / yathā hi / asti tāvatpravartakatvābhimatapratyaye 'pyapekṣitopāyapurovṛttyavagamāṃśayoḥ svarūpato viṣayataśca bhedavirahādeva bhedāgrahaḥ / tathātrāpyavivecakaṃ sādhāraṇaṃ rūpamavagamyate / nāvagamyate ca vivecako 'sādhāraṇadharmo vedyayorvedanayośca / tataścaikapravartakapratyayasadṛśavapurupajanayatīdaṃ vedanadvayaṃ pravṛttimiti / maivam / aniyatahetukatvānistārāt / kiñca pravartakasādṛśyātpravṛttirityatraiva kalpyate uta yadyatsadṛśaṃ tattatkāryakārīti sarvatra niyamaḥ / nādyaḥ / adṛṣṭakalpanāprasaṅgāt / pravṛttilobhāditthamāsthīyata iti cenna tasyā viparyayāṅgīkārādeva suvyavasthiteḥ / na dvitīyaḥ / kṛśānusadṛśād guñjāpuñjacchītanivṛtteradarśanāt / nanvidaṃ rajatamiti yathā rajatasādhyā buddhī rajatasadṛśācchuktiśakalādbhavati bhavatām / tathā pravartakaikajñānasadṛśājjñānadvayātpravṛttirapi kuto na syāt / maivam / arthasya sākṣājjñānakāraṇatvānabhyupagamāt / sādṛśyaṃ tu kācādivaddoṣatayopayujyate / api cedaṃ jñānadvayaṃ pravartakasādṛśyamātrādyadi pravṛttimupajanayennivṛttimapi kutā ena janayet / asti hi tatra nivartakabhedagrahasārūpyamabhedāgrahaṇam / nanu ca yathā bhedāgraho bhavatāmabhedagrahaṃ janayati tathā pravṛttimapi kiṃ na janayediti / maivam / vaiṣamyāt / jñānajanane hi kāraṇānāṃ svātantṛyaṃ na puruṣasya / tāni ca yādṛśasāmagrīmadhyapatitāni tādṛśaṃ jñānamupajanayanti / natu puruṣākāṅkṣāmapekṣante heyopekṣaṇīyajñānajananāt / pravṛttau tu puruṣa eva svatantro na jñānam / sa hi satyapi jñāne 'pekṣita eva pravartate / natu jñānaṃ jātamityevodāsīnaviparītayorapi / tathāca bhedāgrahadoṣakaluṣitāni nayanādīni viparyayaṃ janayanti / natu puruṣaḥ pravartakasādṛśyamātreṇa pravartitumarhati / tathātve vā nivartakasādṛśyātprekṣāvānnivartetāpītyuktam / kiñca jñānamarthe pravṛttiṃ kiṃ sākṣādupajanayati utecchāprayatnadvāreṇa / nādyaḥ / heyopekṣaṇīyayorapi pravṛttiprasaṅgāt / dvitīye kathamagṛhītabhedājjñānadvayātpravṛttiḥ / purovartipravṛtterhi sākṣātkāraṇaṃ prayatnaḥ, tasya cecchā, tasyāśca samīhitasādhanatānumānam / naca tatsambhavati / rajatatvasya pakṣadharmata(ā)yāpratipannatvāt / atha rajate pratipannena rajatatvena tatsamīhitasādhanatājñānamupajātaṃ bhedāgraha(bhedagrahe 'bhedagraha)sārūpyātpurovartinīcchāmupajanayatīti cenna / tathā sati bhedagrahasārūpyādabhedāgrahādupekṣayā apyāpātāditi /

*2,250*

nanvastu tarhi dvitīyaḥ pakṣaḥ / tathā hi / satyarajate tāvadasti rajatavyaktijñānaṃ rajatatvajātibodhaśca / na cāstyasaṃsargajñānam / etāvataiva tatra tadarthināṃ pravṛttiḥ / nahi tayostādātmyaṃ paśyanti / jātivyaktayosdatādātmyābhāvāt / naca tatra saṃsargagrahaḥ pravartakaḥ samavāyo hi tayoḥ saṃsargaḥ / na cāsau pratyakṣaḥ / indriyasannikarṣābhāvāt / nāpyanumānastadā śakyate jñātum / liṅgābhāvāt / avisaṃvādivyavahārajanakatvaviśiṣṭasākāṃkṣarūparūpisahopalambho hi talliṅgam na cāvisaṃvāditvaṃ prāk pravṛtteḥ śakyādhigamam / asti cedaṃ sakalamapi pravartakaṃ vibhrame 'pīti kuto viparyayābhāve pravṛttyanupapattiḥ / idaṃ rajatatvādhārayorbhedagraho vā satyarajate pravṛttihetuḥ / asti cāsau prakṛte 'pi / naca purovartini rajatatvāpratītāvicchānupapattiriti vācyam / rajatatvena sahāgṛhītāsaṃsargatayā vā rajatādagṛhītabhedatayā vā samīhitasādhanatānumānopapatteriti etadapyayuktam / asaṃsargāgrahabhedāgrahayoḥ nirastatvāt / kiñcaivaṃ sati savikalpakapratyakṣocchedaprasaṅgaḥ / vastumātragrahasyāsaṃsargāgrahasya ca nirvikalpakasāmyāt / rūparūpibhāvaḥ savikalpake cakāsti / nirvikalpake tu vastusvarūpamātramiti bheda iti cet / ko 'yaṃ rūparūpibhāvaḥ dharmadharmiṇoḥ parasparākāṅkṣāviṣayatvamiti cet / tatkiṃ tayoḥ svarūpamutānyat / ādye tadapi nirvikalpake prakāśata eva / dvitīye kiṃ tadaindriyakamutātīndriyam / prathame kathamavikalpake na prakāśeta / dvitīye kathaṃ savikalpake prakāśeta / ata tadvastudarśanasāpekṣadaśarnaṃ nirvikalpake 'cakāsadapi savikalpake bhātīti cet / tarhi na tatsarṃgātiriktamastīti saṃsargagrahādeva savikalpakopapattiḥ / naca nirvikalpakasya pravartakatvamasti / kiñcāsaṃsargāgrahādeva sarvatra pravṛttyaṅgīkāre madhyamavṛddhapravṛtterapi tathātvena bālasya tadīyasaṃsargajñānānumānopāyābhāvāt padānāmanvitārtheṣu vyutpattyanupapattau śābdapramāṇocchedaprasaṅgaḥ /

*2,255*

athaivaṃ manyeta / astyeva vyavaharturanvayajñānam / kiṃ nāma sadapi na pravṛttāvupayujyate / ato na kaściddoṣa iti / tatra kiṃ tadanvayajñānaṃ pravṛttau niyatamutāniyatamiti vācyam / ādye 'stu tatpravṛttāvupayogi mā vā bhūt, anyathākhyātiṃ vinā na rajatārthinaḥ purovartini pravṛttiriti tāvatsiddham / dvitīye tu śabdocchedastadavasthaḥ / kiñca niyatapūrvabhāvi cākāraṇaṃ cetyanupapannam / pratibhāsamānayorasaṃsargāgrahe sati saṃsargagraho 'varjanīyasannidhiriti cenna viparyayasyāpi vaktuṃ śakyatvāt / avaśyaṃ caitadevam / vyavahāro hi vyavahartavyopalambhanibandhano yuktaḥ, na tu vyavaharaṇīyaviparyayānupalabdhinibandhanaḥ / nahi ghaṭavyavahāro vyavahartavyajñānapuraḥsaro vyavahāratvādghaṭavyavahāravat / vivādapadaṃ jñānaṃ purovartiviṣayaṃ tadviṣayavyavahārajanakatvātsaṃmatavat / purovarti vā rajatajñānagocaro rajatajñānagocaro rajatānupāyatve sati tadarthipravṛttiviṣayatvātsamyagrajatavat / vivādapadaṃ rajatajñānamidaṃ jñānānna bhidyate prakāśamānāttato 'prakāśamānabhedatve sati prakāśamānatvātsampratipannarajatajñānavadityādayaḥ / kiñca viparyayābhāve nedaṃ rajatamiti jñānasya bādhakatvamanupapadyamānaṃ taṃ gamayati / nahi tathātve bādhakatvamasti / na tāvadagrahaṇanivartakatayā bādhakatvam, sarvapratyayānāṃ tathātvāpātāt / nāpi vyavahāravicchedakatvena, atadarthināṃ vyavahārānutpattau nedaṃ rajatamitijñānasyābādhakatvaprasaṅgāt, vyāghracorādijñānasyāpi pravṛttivicchedakatvena bādhakatvaprasakteśca / nacārthasya vyavahārayogyatāvicchedakatvena, samayāntare 'pi tatra vibhramātpravṛttyabhāvāpatteḥ / naca vyavahārapratibandhakatvena, avivekanivṛttau kāraṇābhāvādeva vyavahārānupapatteḥ pratibandhakakalpanāyogāt, vyāghracorādijñānasya bādhakatāpatteśca / vimatamayathārthaṃ bādhyatvādvayavahāravaditi / ata eva bhrāntitvaprasiddhayāpi viparyāsasiddhiḥ / evaṃca sati pratyayatvānumānaṃ kālātyayāpadiṣyaṃ veditavyam / aduṣyakaraṇajanyatvopādhigrastaṃ ca / etena rajatajñānatvānumānamapi nirastam / anyathā vimato vyavahāro yathārtho vyavahāratvāt, rajataviṣayo vā rajatavyavahāratvādityapi syāt /

*2,263*

yadapi jñānatvaṃ ca yathārthamātravṛttītyādi, tatra kimidaṃ jñānatvaṃ sāmānyaṃ vā pratiniyataṃ vā / nādyaḥ / vādiprativādinorāśrayāsiddheḥ / dvitīye yathārthajñānavṛttijñānatve siddhasādhanatā / vimatajñānavṛttijñānatvapakṣīkāre 'pi mātreti vyarthaṃ syāt / tattyāgena ca pratijñāne prathamānumānadoṣa eva / kiñca yathātharmātravṛttītyayathārthāvṛttitvamātraṃ vivakṣitam utāyathātharjñānāvṛttitvam / ādye siddhasādhanam ayathārthavyavahārāvṛttitvasya siddhatvāt / dvitīye parasyāprasiddhaviśeṣaṇatā, aduṣṭasāmagrījanyamātravṛttitvamapādhiśca / yacca śuktikā rajatatvenābhāsata ityādi, tadapyasat / meruḥ sarṣapa ityādivāyānmerorapi sarṣapatvena pratibhāsāddṛṣṭāntasya sādhyavaikalyāt / anyathā tathāvidhavākyābhāsaṃ śrutavatā tatpratiṣedho na kriyetāprasaktatvāt / nahi padārthapratiṣedho yuktaḥ /

api caivaṃ satyagniranuguṇa iti bādhitaviṣayasya vākyasya ghaṭaḥ pacatītyapārthakādbhedo na syāt /
yadapīdaṃ rajatatādātmyamityādi /
taccāyuktam /
tadapratītāvāśrayāsiddheḥ, pratītau vyāghātāt dṛṣṭāntasya sādhyasamatvāccetyāstāṃ vistaraḥ // 1 //

*2,269*

$rāmānujākhyātyanuvādaḥ$

kaścitpunarevamāha / tāsāṃ trivṛtaṃ trivṛtamekaikāmakarodityādiśruteḥ, sametyānyonyasaṃyogamityādipurāṇāt, tryātmakatvādisūtrācca (line 6) ...

GAP IN THE SANSKNET E-TEXT: Nyāyasudhā on Madhva's Anuvyākhyāna 1,1.27-98 MISSING (including Brahmasūtra 1,1.2) [= vol. 2, pp. 269-800, and vol. 3, pp. 1-38 of Pandurangi's edition]

[======= JNys_1,1.I: janmādhikaraṇam (continued) =======]

*3,38*

... (line 20:) anyathā śvetaketūddālakākhyāyikayā pratipāditatvādadvaitamapi na śrutyabhiprāyaḥ syāt / "taddhaitatpaśyan ṛṣirvāmadevaḥ pratipedehaṃ brahmāsmi'; ityapi paropāsanānuvādo na svārthe tātparyavān syāt"atha yo 'nyāṃ devatāmupāste'; itayupāsanāprakaraṇatvāt / tathāca bahuviplavaḥ syāt / tasmātsūtrakārasyaivāyamabhiprāyo yajjagajjanmādikāraṇatvaṃ brahmaṇaḥ svarūpāntargatameva lakṣaṇamiti / tathāca vispaṣṭatadīyavākyāntarabalādasyāpi sūtrasya svarūpalakṣaṇaparatvameveti /

*3,42*

yata evaṃ jagajjanmādikāraṇatvaṃ svalakṣaṇamatra sūtre brahmaṇo 'bhidhīyate, tato na paramate 'sya sūtrasyārambha evopapadyate /
ityāha- ata iti //

ato jīvaikyamapi sa nirācakre jagadguruḥ // MAnuv_1,1.99ab //

NYĀYASUDHĀ: lakṣaṇaṃ hi sajātīyavijātīyavyavacchedārthaṃ bhavati / yathā'ha"samānāsamānajātīyavyavacchedo vā lakṣaṇārthaḥ'; iti / tathācānena lakṣaṇena sajātīyājjīvādvijātīyājjaḍācca brahmavyāvartitaṃ sūtrakāreṇa / jīvaikyanirākaraṇasūtrasyārambhaḥ kathaṃ jīvaikyavādināṃ syāt / syādyadīdaṃ kathañcit (syātkathañcidyadīdaṃ) taṭasthalakṣaṇaṃ syāt / svarūpalakṣaṇamiti copapāditam /

*3,43*

syādayamadvaitināmanupapanno lakṣaṇārambho yadīdaṃ jīvavyāvṛttyarthaṃ lakṣaṇamuktaṃ syāt /
jaḍamātravyāvṛttyarthaṃ tu lakṣaṇe vyākhyāyamāne kathaṃ jīvaikyavādināṃ lakṣaṇasūtrārambho 'nupapanna ityata āha- nahīti //

nahi janmādihetutvaṃ jīvasya jagato bhavet // MAnuv_1,1.99cd //

NYĀYASUDHĀ: yatra hi lakṣaṇaṃ nāsti tatsarvaṃ tadvayāvartyamaṅgīkaraṇīyam / anyathā lakṣaṇasyāvyāptiprasaṅgāt / nacedaṃ lakṣaṇaṃ jīvasyāsti / tatkathamasāvanena na vyāvartyata iti /

*3,44*

kiñcānena lakṣaṇena yadi jīvo na vyāvartyate, kintu so 'pi lakṣyāntargataḥ /
tathā sati lakṣaṇasya jīve 'tivyāptimāśaṅkayetaravyapadeśāddhitākaraṇādidoṣaprasaktiriti sūtrakārīyaṃ tannirākaraṇamasaṅgataṃ syāt /
nahi lakṣya evātivyāptirlakṣaṇasya kenāpi śaṅkayate /
kathañcicchaṅkāyāṃ vā tasyāpi lakṣyatvāṅgīkāraṃ parityajya tatra na lakṣaṇanirākaraṇaṃ kriyata ityāśavānāha- hitākriyeti //

hitākriyādidoṣaṃ ca vakṣyatyeva svayaṃ prabhuḥ // MAnuv_1,1.100ab //

NYĀYASUDHĀ: yadyapi pareṇāpi jīvasya lakṣaṇavyāvartyatvamaṅgīkṛtameva, yathā'ha"sarvajñaṃ sarvaśaktiṃ vihāyānyataḥ paraparikalpitātpradhānāderacetanāccetanādapi paricchinnajñānakriyāśakteḥ saṃsāriṇo hiraṇyagarbhādutpattyādi na sambhāvayitumapi śakyate'; iti, tathāpi nyāyenopapādayitumidamuktamiti /

*3,45*

$atha māyāvādyuktasya nirguṇatvasyāpi sūtrakāraireva nirākṛtatā$

ito 'pi māyāvādināṃ na brahmalakṣaṇasūtrārambhaḥ sambhavatītyāha- nirguṇatvaṃ ceti //

nirguṇatvaṃ ca tenaiva niṣiddhaṃ prabhuṇā svayam // MAnuv_1,1.100cd //

NYĀYASUDHĀ: lakṣaṇavākyaṃ hi sākṣāllakṣyasyāsādhāraṇadharmasaṃsargaṃ pratipādayadarthāditaravyāvṛttiṃ pratipādayati / tato 'nenāpi lakṣaṇāvākyena brahmaṇo jagajjanmādikāraṇatvena tadavinābhūtaiḥ sarvajñatvādibhiśca saṃsargaḥ pratipādanīyaḥ / tathāca nirviśeṣatvaṃ brahmaṇo 'nena sūtreṇa niṣiddham / nirviśeṣatvavādināṃ ca nirviśeṣatvaṃ niṣedhataḥ sūtrasyārambhaḥ kathamupapadyata iti /

$jagajjanmādikāraṇatvasya taṭasthatvakalpanā $

syādiyaṃ jīvabrahmaṇorekatvaṃ brahmaṇaśca nirguṇatvamaṅgīkurvatāṃ lakṣaṇasūtrārambhānupapattiḥ / yadyanena sūtreṇa jagajjanmādikāraṇatvaṃ brahmaṇaḥ svalakṣaṇamucyate / na caivaṃ kintu taṭasthameva / nahi tathāvidhaṃ jagajjanmādikāraṇatvaṃ jīvabrahmaṇorekatvaṃ vā brahmaṇo nirguṇatvaṃ vā viruṇaddhi /

*3,46*

nanu svalakṣaṇatve pramāṇamuktam / maivam / svasya lakṣaṇāni svalakṣaṇānīti vā / su samyak svarūpāntargatyā na lakṣaṇānīti vā tadarthopapatteḥ / tarhi yato 'sya janmādi sā māyā tadāśrayo brahmeti nirdeśaḥ syāt / natu janmādyasya yatastadbrahmeti / maivam / yatra ghoṣaḥ sā gaṅgetivallakṣaṇayā prayogopapatteḥ / nanu taṭasthenāpi jagajjanmādikāraṇatvena brahmaṇo jīvaikyaṃ nirguṇatvaṃ ca (ni)viruddhayate / kākanilayanatvaṃ hi pareṇa taṭasthaṃ lakṣaṇamudāhṛtam / tasya lakṣyāntarbhāve kākādhikaraṇatvamapi gṛhaśabdārthaḥ syāt / tataśca kākavigame gṛhaikadeśabhaṅgabuddhiḥ syāt iti / tatra kākādhikaraṇatvaṃ tadanadhikaraṇebhyo gṛhaṃ vyāvartayati na vā / neti pakṣe 'nubhavavirodhastadabhidhānavaiyarthyaṃ ca / ādye brahmalakṣaṇamapi kathaṃ na jīvavyāvṛttiṃ karoti / kathaṃ ca tatsambandhena saguṇaṃ na bhavatīti / maivam / yo hi kāryakāraṇasaṅghātādaviviktaṃ kartṛtvabhoktṛtvadoṣasaṃsargiṇamātmānaṃ matvā kliśyati sa jīvo vyāvartyata eva te(ane)na lakṣaṇena / tatra yaścaitanyadhātuḥ sa brahmaṇo na bhidyata ityabhyupagame virodhābhāvāt / naca satyasya prapañcasya kāraṇabhūtāyāḥ satyāyā māyāyā āśrayo brahmeti sūtrārtho yena brahmaṇaḥ saviśeṣatvaṃ syāt / kintu yadavaṣṭambho viśvo vivartaḥ prapañcastad brahmeti sūtrārthaḥ / sati caivaṃ sūtrārthe kathaṃ jīvabrahmaṇorekatvaṃ brahmaṇo nirguṇatvaṃ ca viruddhayata iti /

*3,47*

$jagajjanmādikāraṇatvasya taṭasthatvakalpanā ayuktā$

atrocyate / āstāṃ tāvat(eṣā) prapañcasya vivartatā'divārtā pramāṇābhāvāt prakṛtyadhikaraṇe nirākariṣyamāṇatvācca / taṭasthena jagajjanmādikāraṇatvenātra sūtre lakṣaṇayā brahma pratipādyata iti kuto 'ṅgīkaraṇīyam / mukhyārthāsambhave hi lakṣaṇāśrayaṇaṃ dṛṣṭam / na tāvad brahmaṇo jagajjanmādikāraṇatvasya bādhakaṃ pratyakṣaṃ tadagocaratvāt / nāpyanumānam śrutibādhitatvāt / nāpyāgamaḥ tasyākliṣyakāritvādyarthatayā sāvakāśatvāt /

*3,47f.*

nanvarthāpattyedamavasīyate / jīvabrahmaṇorekatvaṃ tāvadāvaśyakam /

naca jagajjanmādikāraṇatvasya svalakṣaṇatve tatsambhavati /
ato 'nyathānupapattyā māyāgatamevedaṃ lakṣaṇam /
janmādyasya yatastad brahmeti lakṣaṇayocyata iti kalpyata iti /
tatrāha- bhedenaiveti //

*3,48*

bhedenaiva tu mukhyārthasambhave lakṣaṇā kutaḥ // MAnuv_1,1.101ab //

NYĀYASUDHĀ: yadi jīvabrahmaṇorekatvaparirakṣaṇāya yathāśrutaṃ sūtrārthaṃ parityajya lakṣaṇāśrīyate tarhi jīvabrahmaṇorbhedenaivāṅgīkṛtena sūtrasya mukhyārthasambhave lakṣaṇā kasmādāśrayaṇīyā /

nanvabhedamupādāya sūtre lakṣaṇā vā'śrayaṇīyā bhedamupādāya makhyavṛttirveti sandihyate /
vayaṃ tu brūmaḥ dvitīyaḥ pakṣa eva śreyāniti, aprāmāṇikaparirakṣaṇāya vākyānāṃ jaghanyavṛttirāśrīyamāṇā kvaci(dupalabdheti)dapi dṛṣṭeti /
tadidamuktaṃ- bhedenaiveti //

nanu kathaṃ jīvabrahmaikyamaprāmāṇikam / tattvamasītyādiśrutisiddhami(tvādi)ti cenna / upapattiparāhatatvāt / tathāhi /

tacchabdenā(bdasya) mukhyārtho yaḥ,"sadeva somya'; ityādinā prakṛtaḥ prekṣāpūrvaṃ tejo 'bannādīnāṃ sraṣṭā sarvāsāṃ prajānāṃ mūlamāyatanaṃ pratiṣṭhā ca sakalāvadyagandhavidhuro 'paricchinnaguṇākaraḥ paramātmā, yaśca tvaṃpadamukhyārthaḥ pratyakṣa(ādi)siddho 'lpaśaktiḥ parādhīno doṣakaluṣito 'vacchinnajñānādiguṇaḥ, tāvupādāyānena vākyenaikyamucyate, uta viruddhabhāgatyāgena lakṣaṇayā vā /
nādyaḥ /
parasparavirodhena yogyatāvirahe jaradgavādivākyavadābhāsatvaprasaṅgāt /
dvitīye doṣamāha- bhedanaiveti //

*3,49*

siṃho devadatta ityādivatsāmānādhikaraṇyamātraṃ gauṇamupādāya jīvabrahmaṇorbhede(nā)naivāṅgīkṛtena padadvayasya mukhyārtha(tva)sambhave(na) jahadajahallakṣaṇā kuta āśrayaṇīyeti /

*3,54*

nanu kiṃ sāmānādhikaraṇyaṃ mukhyamupādāya tattvaṃpadayorlākṣaṇikatvaṃ vyākhyeyam / kiṃvā sāmānādhikaraṇyaṃ gauṇaṃ gṛhītvā tattvaṃpadayormukhyārthatā vyākhyātavyeti sandehe na vinigamanāyāṃ heturasti /

na nāsti /
tyajedekaṃ kulasyārtha iti nyāyasya vidyamānatvāt /
tātparyaliṅgānāṃ tatratatra bheda evānuguṇyasya vyutpāditatvāt /
tadidamuktaṃ - bhedenaiveti //

*3,55*

kiñca virodhyākāraparityāgena svarūpamātralakṣaṇayā"tattvamasi'; iti vākyaṃ jīvabrahmaṇorekatvaṃ pratipādayatītyatra virodhyākāraparityāgo nāma na tāvadavivakṣāmātramityuktaṃ prāk /
atha so 'yaṃ devadatta ityādivadvirodhyākārasyānityatvam /
tatrāha- kathamiti //

kathaṃ nityaguṇasyāsya syādaikyaṃ guṇahānataḥ // MAnuv_1,1.101cd //

NYĀYASUDHĀ: nityaguṇatvaṃ ceśvarasya liṅgapāde sādhayiṣyate / asyeśvarasyetyupalakṣaṇam / jīve 'pi pāratantryādidoṣāṇāṃ nityatvāt / yathoktaṃ purāṇe"alpaśaktirasārvajñam'; iti /

*3,56*

nanu ca virodhyākāraparityāgena jīvasya brahmaikyamityasyārtho na virodhyākārāvivakṣāmātreṇeti nāpyanityatveneti / kintu nirguṇena brahmaṇā jīvasyaikyamityeveti cenna / nirguṇa(tva)syaiva nirūpayitumaśakyatvāt /

tathāhi /
tannirguṇaṃ kiṃ saguṇādīśvarādbhinnamutābhinnam(vā) /
dvitīye tasyāpi saguṇatvaprasaṅgena nirguṇatvavyāghātaḥ /
ādye doṣamāha- sadaiveti //

sadaiva guṇavattve 'sya bhinnaṃ syānnirguṇaṃ sadā // MAnuv_1,1.102ab //

*3,57*

NYĀYASUDHĀ: yadi nirguṇaṃ saguṇādatyantabhinnaṃ tarhyasya saguṇasya nityaṃ saguṇatvāttasmānnityameva nirguṇaṃ bhinnaṃ prasajyeta / tathāca na kadācidapi kaivalyaṃ syāditi /

nanu svabhāvato nirguṇameveropitairmithyāguṇaiḥ saguṇamiti bālairabhilapyate / āropitanīlimnā gaganamiva nīlatvena /

āropapravāhasya cānādinityatayā sadā saguṇatvaṃ ca nāniṣyam /
tathāca mithyābhūtavirodhyākāraparityāgenaikyopadeśo 'pi nānupapannaḥ /
nīrūpaṃ gaganamiti yathā /
yathā vā yadidaṃ rajataṃ sā śuktirityevaṃ pareṇa svābhisandhāvudghāṭite satyāha- naceti //

naca mithyāguṇatvaṃ syādanirvācyasya dūṣaṇāt // MAnuv_1,1.102cd //

NYĀYASUDHĀ: mithyetyasaducyate 'nirvacanīyaṃ vā / nādyaḥ / anaṅgīkārāt / na dvitīyaḥ / anirvācyasya prathamasūtra eva nirākṛtatvāt / ato guṇarāhityalakṣaṇaṃ nirguṇatvaṃ na sarvathā śakyanirūpaṇam /

nanu guṇādipañcakasya nirguṇatvaṃ padārthavido manyante / manyantām / na hīdānīṃ nirguṇavastunirākaraṇaṃ prastutam / kiṃ nāmādvaidinā nirguṇaṃ brahma nirūpayitumaśakyamiti / guṇaśabdenā(cā)tra dharmamātraṃ prakṛtam / tadguṇādiṣvapi sarvasaṃmatam / guṇādīnāṃ ca saguṇatvaṃ paramāṇvārambhanirāse vakṣyate /

*3,58*

nanu (ca)"sākṣī cetā kevalo nirguṇaśca'; iti nirguṇaṃ brahma śrūyate / maivam / uktānupapattiparāhatatvenārthāntaraparatvāt / anyathā sākṣitvādīnāmapi dharmatvādvayāghātaśca / sākṣāddraṣṭā hi sākṣī / yathā'ha pāṇiniḥ / sākṣāddraṣṭari saṃjñāyāmiti /

*3,60*

evaṃ dharmarāhityalakṣaṇaṃ nirguṇatvaṃ nirākṛtamapyāgrahamātreṇa yo 'ṅgīkaroti taṃ prati solluṇṭhamāha- nirguṇatvamiti //

nirguṇatvaṃ tadā ca syādāsuratvaṃ nacānyathā // MAnuv_1,1.103ab //

NYĀYASUDHĀ: tadā ca yuktayā nirgu(ṇe)ṇatve nirākṛte 'pi yadi nirguṇatvaṃ parasmai ruciṃ syāt tarhi guṇaśabdoditasakalaśubharāhityalakṣaṇamāsuratvameva syāt / anyathānirūpayitumaśakyatvasyoktatvāt / tenaikyaṃ ca māyāvādināmanumanyāmaha iti / etena brahmaṇo nirguṇatvādasya lakṣaṇasya yattaṭasthatvamuktam / nahi nānāvidhakāryakriyāveśātmatvaṃ tatprasavaśaktayatmakaṃ vā jijñāsyaviśuddhabrahmāntargataṃ bhavitumarhati / tadapi nirastaṃ veditavyam / nirguṇa(tva)syaiva nirākṛtatvāt / yaccoktam"nedaṃ brahmaṇo viśeṣaṇam prapañcopādhitvena nirupādhikabrahmasvarūpāntargatatvāyogāt'; iti, taduttaratra nirākariṣyata iti /

*3,61*

$atha taduktasya "guṇaguṇinoḥ anyatvānanyatvābhyām anirūpaṇam itsyaya duṣṭatā$

yadapi guṇaguṇinoranyatvānanyatvābhyāmanirūpaṇāditi lakṣaṇasya taṭasthatvādi siddhaye pareṇoktaṃ taddūṣayitumanuvadati- lakṣyalakṣaṇayoriti //

lakṣyalakṣaṇayorbhedo 'bhedo vā yadi vobhayam // MAnuv_1,1.103cd //

*3,61f.*

NYĀYASUDHĀ: yadatra jagajjanmādikāraṇatvaṃ mu(khya)khato lakṣaṇamabhihitaṃ savarjñatvādisamastaguṇavattvaṃ cābhiprāyavyā(prā)ptamityuktam / tadubhayamapi lakṣaṇaṃ lakṣyādbrahmaṇo bhinnamabhinnaṃ bhinnābhinnaṃ vā / nādyaḥ / merumandaravallakṣyalakṣaṇabhāvasya guṇaguṇibhāvasya cānupapatteḥ / sambandhasadbhāvānneti cet (na) tasyāpi sambandhibhyāmanyatvānanyatvābhyāmanirūpaṇāt / na dvitīyaḥ / anekairabhinnasya brahmaṇo 'pyanekatvāpatteḥ / tathā caikameveti śrutivirodhāt / lakṣaṇānāṃ vaikatvamāpadyeta / tathāca"yato vā imāni bhūtāni jāyante'; ityādiśruteḥ punaruktidoṣaprasaṅgaḥ / lakṣyalakṣaṇabhāvo guṇaguṇibhāvaścābhede nopapadyate / prasiddhena hyaprasiddhaṃ lakṣaṇīyam / naca tadeva tadaiva prasiddhamaprasiddhaṃ ceti yuktam / guṇī ca guṇavānbhavati / naca svenaiva tadvānbhavati / na tṛtīyaḥ / parasparavirodhāt / ato 'śakyanirūpaṇatvānnedaṃ brahmasvarūpāntargataṃ lakṣaṇam / kintu taṭasthameva / naca taṭasthena tena brahmaṇo 'dvitīyatvabhaṅgaḥ / yadrajatamityabhātsā śuktiritivanmithyābhūtenāpi prapañcakāraṇatvenopalakṣaṇayogāditi /

*3,63*

evamanūdya nirākartumārabhate- iti pṛṣṭa iti //

iti pṛṣṭe // MAnuv_1,1.104a //

NYĀYASUDHĀ: vaktavyamiti śeṣaḥ / pṛṣṭa itayupalakṣaṇam / dūṣite cetyapi grāhyam / dūṣaṇānāmatyantāsambaddhatvātpṛṣṭa ityevoktam / kiṃ vaktavyamiti /

tatra jagajjanmādikāraṇatvādīnāṃ dharmāṇāṃ bhedābhāve 'pi viśeṣasya sadbhāvāttadbalena sarvamutpadyata iti vaktuṃ nirbhedavastuni pareṇa viśeṣasyānaṅgīkṛtatvāt ghaṭādīnāṃ ca mithyātvenāṅgīkṛtānāmanudāharaṇatvātsatya eva vastunyasāvudapapādanīya iti manvāna āha- tadeti //

... tadaikyasya gatireva na vidyate // MAnuv_1,1.104ab //

*3,63f.*

NYĀYASUDHĀ: yadyevaṃ pṛṣṭvā lakṣaṇaṃ dūṣayasi tadaikyasya gatirnirūpaṇaprakāro na vidyate / ayamabhiprāyaḥ / dvividhaṃ hi vākyaṃ māyāvādinā tattvāvedakamaṅgīkṛtam / ekaṃ jīvabrahmaṇoraikyaparaṃ mahāvākyam / yathā tattvamasītyādi / aparaṃ tatsvarūpaparamavāntaravākyam / yathā satyaṃ jñānamanantaṃ brahmetyādi / tadubhayamapi saviśeṣābhinnavastuniṣṭhaṃ pareṇāṅgīkaraṇīyam / gatyantarābhāvāt /

*3,65*

tatra tāvadādyasya gatyantaraṃ nāsti /
kathamiti cet ucyate /
tattvamasītyādivākyapratipādyamaikyaṃ kiṃ tatpadalakṣitāccaitanyādabhinnamuta bhinnamatha bhinnābhinnamiti vācyam /
pareṇāṅgīkṛtatvena prādhānyādabhedapakṣaṃ tāvadādau nirākaroti- aikyābheda iti //

aikyābhede na śāstreṇa jñeyaṃ tat svaprakāśataḥ // MAnuv_1,1.104cd //

*3,65f.*

NYĀYASUDHĀ: aikyasya caitanyasvarūpābhede 'ṅgīkriyamāṇe tadaikyaṃ tattvamasītyādinā śāstreṇa pratipādyaṃ na syāt / kutaḥ svarūpasya svaprakāśatvena nityasiddhatvāt / tanmātrasvarūpatvāccaikyasya / nahi prakāśamānameva śāstrapratipādyam / vaiyarthyaprasaṅgāt / kiñcāvedyatve satyaparokṣavyavahārayogyatvaṃ svaprakāśatvaṃ paroṇāṅgīkṛtam / tathāca svaprakāśacaitanyātmakaṃ (ca) śāstrapratipādyaṃ ceti vyāhatam / atha śāstraṃ naikyaṃ pratipādayati kintu bhedabhramaṃ nirākaroti, yathoktam siddhaṃ tu nivartakatvāditi / na / aikye prakāśamāne bhedabhramasyaivānavakāśāt / tattvāpratipatterbhrāntihetutvāt / aikyaṃ na prakāśata iti cenna / svaprakāśacaitanyamātratvavirodhāt / avidyāvaśātsvaprakāśasyāpyanavabhāsa iti cenna sarvathāpyanavabhāsaprasaṅgāt / tathācādhiṣṭhānānavabhāse 'vidyāropasyāpyanupapatteḥ / na hyakhaṇḍe vastunyaṃśato 'vidyāvaraṇaṃ sambhavati / asambhavanīyāvabhāsacaturāvidyeti cet / tarhi sā jaḍeṣveva kuto nāṅgīkāryā / anupapattestulyatvāt / tathāca"sā na jaḍeṣu vastuṣu'; ityayuktam / na śāstreṇa jñeyaṃ tadityupalakṣaṇam / śāstrapratipādyatve 'pi tatpadenaiva siddhatvāt / tvamasīti vyarthamityapi draṣṭavyam / tadityetāvatā na bhedabhramanivṛttiḥ / atastvamasīti sārthakamiti cenna / tatpadenai(vai)kyasya pratipāditatvādaikyapratītau ca bhedabhramasya nirastatvāt / anyathā kadāpyanivṛttiprasaṅgāt / tatpadenaikyasyāpratipāditatve tadupalakṣitacaitanyamātratvānupapattiḥ / nanu kathaṃ tarhi so 'yaṃ devadatta iti vākyam / atrāpi viśeṣānaṅgīkāre 'nupapattireveti /

*3,68*

bhede mithyātvato bhedasatyatvaṃ syād balādapi // MAnuv_1,1.105ab //

NYĀYASUDHĀ: dvitīyaṃ nirākaroti- bheda iti //

aikyasya svarūpādbhede 'ṅgīkriyamāṇe 'pasiddhāntastāvat / tattvamasyādivākyasyākhaṇḍārthaniṣṭhatāyā māyāvādināṅgīkṛtatvāt /

*3,69*

mithyātvaprasaṅgo 'paro doṣaḥ, caitanyātiriktasya sarvasya mithyātvāṅgīkārāt / anyathādvaitenaiva satyenādvaitavyāghātāt / aikyamithyātve kinnaśchinnamiti cenna / mithyātvato na śāstreṇa jñeyaṃ tadityanuvartanāt / anyathā tattvamasyādiśāstrasyātattvāvedakatvaṃ syāt / kiñca jīvabrahmaṇoraikyasya mithyātvatastadbhedasatyatvamapi syāt / kutaḥ balādvayāptibalādityarthaḥ / nanu na kutrāpi satayo bhedo 'smābhirabhyupeyate tatkathaṃ vyāptiḥ / maivam / āstāṃ tāvatparamārthacintā / yayordūrasthayorvanaspatyoraikyaṃ mithyā tayorbhedaḥ satya iti dṛṣṭam / athavā yasya svarūpeṇa sato yo 'bhāvo mithyā tasya tadviparītaḥ satyo yathā brahmaṇo 'nṛtatvādermithyātve satyatvādikaṃ satyamiti sāmānyavyāptyāśrayaṇena prasaṅgopapattiḥ yathāhuḥ"parasparavirodhe tu na prakārāntarasthitiḥ'; iti / *3,70*

tṛtīyaṃ nirācaṣṭe- bhedābhedāviti //

bhedābhedau yadi // MAnuv_1,1.105c //

NYĀYASUDHĀ:

jīvabrahmaṇoraikyasya svarūpādbhedābhedau yadyaṅgīkriyete /
tadā vaktavyaṃ tau kiṃ caitanyādabhinnāvuta bhinnau atha bhinnābhinnāviti /
ādye caitanyasyāpi dvitvaṃ tayorvaikatvamityādyāpadyeta /
dvitīyayordeṣamāha- tadeti //

... tadā syādeva hyanavasthitiḥ // MAnuv_1,1.105cd //

NYĀYASUDHĀ: hiśabdenānavasthāvyutpādanāya spaṣṭatāmācaṣṭe / tathā hi / sa bhedaḥ kiṃ bhedibhyāṃ bhinno 'bhinno bhinnābhinno vā / prathame so 'pi bhedastathetyanavasthā / dvitīye śabdaparyāyatvādayo doṣāḥ / tṛtīyastu tṛtīye 'ntarbhavati / tatrāpyuktavidhayānavasthaiveti /

nanu bhedasya bhedāntaraṃ bhedābhedayośca bhedābhedāntaramityetāvatā nānavasthā /
utpattijñaptipratibandhakatvābhāvāditi cenna /
viśeṣeṇapratītimantareṇa viśiṣṭapratyayānupapattyā jñaptipratibandhakatvāt /
tadidamuktaṃ-syādeveti //

yadyapi bhedābhedāṅgīkāre virodho vaktuṃ śakyate tathāpi sphuṭatvānnoktaḥ / evamaikyasya svarūpādbhedapakṣe 'navasthāpīti /

*3,72*

nanvaikyaṃ caitanyābhinnamapi svanirvāhakatvātsvābhāvikaprakāśenāprakāśitatvamātmano nirvakṣyati(hiṣyati) /
yadvā svarūpeṇaikyasya bhedābhedau stām /
tayośca bhedābhedāntarābhāve 'pi svanirvāhakatvādvayavahāropapattiriti cenna /
viśeṣānabhyupagame svanirvāhakatvasyāpi vaktumaśakyatvādityabhiprāyeṇāha- svanirvāhakateti //

svanirvāhakatā cet syād // MAnuv_1,1.106a //

NYĀYASUDHĀ: aikyasya bhedābhedayorvā svanirvāhakatā yadyaṅgīkṛtā syāt / tadā pṛcchāmaḥ svasya nirvāhakaṃ hi svanirvāhakaṃ tasya bhāvaḥ svanirvāhakatā / svasyeti ca karmaṇi ṣaṣṭhī / kartṛkarmaṇoḥ kṛtīti vacanāt / tathā caikasyaivaikasyāmeva nirvāhakriyāyāṃ karmakartṛtvalakṣaṇaṃ nirvāhyatvaṃ nirvāhakatvamityuktaṃ bhavati / tannirvāhyatvaṃ nirvāhakatvaṃ ca parasparaṃ dharmiṇā kriyayā cātyantābhinnamu(tātyaṃ)tabhi(nnābhi)nnamiti /

... bāhyaṃ bāhakamityapi /
paryāyo bhedavān vā syādanavasthobhayatra ca // MAnuv_1,1.106b-d //

NYĀYASUDHĀ: nirvāhyamiti nirvāhakamiti apiśabdānnirvāhakamityapi śabdasamūhaḥ paryāyaḥ prasajyeta ekārthatvāt / naca teṣāṃ śabdānāṃ kaścitparyāyatvaṃ manyate /

dvitīyamanūdya dūṣayati- bhedavāniti //

*3,72f.*

vāśabdo yadyarthe / yadi nirvāhyatvādirarthaḥ parasparaṃ dharmiṇā na bhedavān syāttadā tadbhedadvayasya bhedisvarūpamātratve paryāyatvādidoṣaprasaṅgādbhedāntaravadityaṅgīkaraṇīyam / tathāca parasparaṃ bhedaṃ dharmibhedaṃ vā'śrityobhayatrānavasthā syāditi /

*3,74*

evaṃ viśeṣānabhyupagame mahāvākyārthānupapattimabhidhāyāvāntaravākye 'pi tāmatidiśati- satyeti //

satyajñānādike 'pyevaṃ // MAnuv_1,1.107a //

NYĀYASUDHĀ: satyaṃ jñānamanantaṃ brahmetyādike 'vāntaravākye 'pyevaṃ vikalpya dūṣaṇamabhidhānīyamityarthaḥ / tathāhi / satyajñānādikaṃ parasparaṃ brahmaṇā cātyantābhinnaṃ vā bhinnaṃ vā bhinnābhinnaṃ vā / nādyaḥ / tathā sati svaprakāśabrahmātmakasya tasya satyajñānādiśāstrapratipādyatvaprasaṅgāt / satyajñānādipadānāṃ paryāyatvāpattyā sahaprayogānupapattiprasaṅgācca / na dvitīyaḥ / apasiddhāntāt / mithyātvāpattyā śāstrasyātattvāvedakatvaprasaṅgācca / ajñānatvādeḥ satyatvāpatteśca / na tṛtīyaḥ / anavasthāprasaṅgāt / svanirvāhakatvasya coktavidhayā nirvaktumaśakyatvāditi /

*3,75*

nanu satyajñānādīnāṃ parasparaṃ brahmaṇā cātyantamabheda eva / naca tāvatā satyajñānādipadānāṃ paryāyatvam / vācyārthabhedasadbhāvāt / parāparasāmānyavācināṃ saguṇabrahmavācināṃ vā teṣāṃ parabrahmaṇi lakṣaṇayā pravṛttyaṅgīkārāt / naca vācyaṃ satyapadena lakṣitasyaiva jñānapadena lakṣaṇāyāṃ vaiyarthyāt, adhikalakṣaṇāyāṃ ca nākhaṇḍārthatāsiddhiriti / lakṣyārthabhedābhāve 'pyāropitāsatyatvādivyavṛttyarthatvenapadāntarāṇāṃ saprayojanatvāt / ata eva na śāstravaiyarthyam / svaprakāśe 'pyāropitākāravyāvṛttyarthatvena śāstrasya saprayojanattvāditi cenna / kiṃ brahmaviśeṣaṇatvenāsatyatvādivyāvṛttibodhaḥ prayojanamucyate / kiṃvā svatantra eva vyāvṛttibodhaḥ /

*3,76*

ādye doṣamāha- na vyāvṛttyeti //

... na vyāvṛttyā prayojanam /
vyāvṛttasyāviśeṣatve ... // MAnuv_1,1.107bc //

NYĀYASUDHĀ:
itthambhūtalakṣaṇe tṛtīyā /
brahmaviśeṣaṇatvenāsatyatvādivyāvṛttilakṣaṇaṃ prayojanaṃ satyādipadānāṃ tvayā vaktuṃ na śakyate /
kuta ityata āha- vyāvṛttasyeti //

vyāvṛttatayā pratītasya brahmaṇo 'viśeṣatve satītyarthaḥ / abhāvaviśeṣāṅgīkāre ca bhāvaviśeṣaiḥ kimaparāddham /

dvitīyaṃ dūṣayati- na vyāvṛttasyeti //

vyāvṛttervyāvṛttasya brahmaṇo 'viśeṣatve sā svatantrā vyāvṛttirna prayojanam / ajijñāsitatvāt / mumukṣuṇā brahma vā taddharmo vā jijñāsitavyaḥ / tatra vyāvṛttirna brahma / tasya bhāvarūpatvādekatvānnirupādhikatvācca / brahmadharmo 'pi na cetkathaṃ mumukṣuṇā jijñāsyeta / ajijñāsitabodhanaṃ ca kathaṃ prayojanaṃ syāditi /

*3,79*

kiñca satyādipadāni brahmaṇi kiṃ satyatvādidharmānābhidadhatyasattvādivyāvṛttiprayojanāni / utānyathā vā /

nādyaḥ /
anaṅgīkārādityāha- na vyāvṛttyeti //

vyāvṛttasya brahmaṇo 'viśeṣatve 'ṅgīkṛte sati, viśeṣaṇābhidhānamukhena vyāvṛttiḥ padānāṃ prayojanamiti vaktuṃ na śakyata ityarthaḥ /

*3,80*

dvitīyaṃ dūṣayati- na vyāvṛttasyeti //

vyāvṛttasya brahmaṇo 'viśeṣatve satyatvādidharmāpratipādana iti yāvat / asatyatvādivyāvṛttiḥ padānāṃ prayojanamiti vaktuṃ na śakyate / nahi tīre nadītvamanabhidadhato nadīpadasyānadītvavyāvṛttiḥ prayojanaṃ sambhavati / virodhyākārasamarpaṇena hi virodhyākārāntaraṃ vyāvartanīyam /

yaduktaṃ śāstraṃ cāropitākāravyāvṛttyā svaprakāśe 'pi prayojanavaditi / tadapyanenaiva nirastam / nirviśeṣe svayaṃprakāśamāne virodhyākārāropa evānupapanna iti coktam /

evaṃ viśeṣānaṅgīkāre vākyadvayasyānupapattimabhidhāyopasaṃharati- taditi //

... tadakhaṇḍaṃ ca khaṇḍitam // MAnuv_1,1.107d //

NYĀYASUDHĀ: tattasmādakhaṇḍaṃ nirviśeṣaṃ vākyadvayapratipādyamityetanmataṃ khaṇḍitaṃ dūṣitaṃ veditavyamityarthaḥ /

*3,81*

svakriyāviruddhaṃ ca nirviśeṣatvavacanamityāha- nirviśeṣatvamiti //

nirviśeṣatvametena mūko 'hamitivad bhavet // MAnuv_1,1.107ef //

NYĀYASUDHĀ: yathā mūko 'hamityetatsvakriyāviruddham / vaktṛtvābhāvo hyanenocyate vacanakriyayā ca vaktṛtvamiti / tathā nirviśeṣaṃ brahmeti svakriyāviruddhaṃ bhavet / katham / etena nirviśeṣatvena viśeṣeṇāpatitena hetunā / viśeṣābhāvo hi nirviśeṣaṃ brahmeti vākyena pratipādayitumiṣyaḥ / pratipādanakriyayā ca viśeṣābhāvalakṣaṇo viśeṣaḥ prāpnotīti / ayamapi viśeṣo nirviśeṣamityanena nirākriyata iti kutastatrāpi svakriyāvirodhaḥ / pratītivirodha iti cet / tarhyetadvacanakartṛtvamapi mūko 'hamityanena nirākriyata iti kutastatrāpi svakriyāvirodhaḥ / pratītivirodha iti cet / samaḥsamādhiḥ / parabodhanopāyābhāvādviśeṣābhāva upādīyate / natu brahmaviśeṣatayeti cet / atrāpi parabodhanopāyābhāvādevedaṃ vacanam / vastutastvasau mūka evetyastu / nirviśeṣam ityasya viśeṣanirāsa eva tātparyam / na nirviśeṣatvaviśeṣavidhau / ataḥ kathaṃ virodha iti cet / tarhi mūko 'hamityasyāpi vaktṛtvanirāse tātparyam / naitadvacanavaktṛtva iti kutastatrāpi virodhaḥ /

na tatra svavacanavirodhaḥ /
kintu svakriyāvirodha iti cet /
prakṛte 'pi kimanyo 'bhihita ityāstāṃ prapañcaḥ /
tadidamuktaṃ- mūko 'hamitivaditi //

*3,82*

yadarthamayaṃ prayatnastadāha- abhinne 'pīti //

abhinne 'pi viśeṣo 'yaṃ balādāpatati hyataḥ // MAnuv_1,1.108ab //

*3,82f.*

NYĀYASUDHĀ: ata uktaprakāreṇa mahāvākyāvāntaravākyayoranyathānupapattibalādbhedarahite 'pi brahmaṇyayamanupapattiśāntiheturviśeṣo nāma śaktiviśeṣo 'ṅgīkaraṇīyaḥ prāpnoti / idamuktaṃ bhavati / mahāvākyapratipādyamaikyamavāntaravākyapratipādyaṃ ca satyatvādikaṃ brahmaṇā parasparaṃ cābhinnameva / ekadhaivānudraṣṭavyamityādyekarasa(tva)pratipādakaśruteḥ / na coktadoṣaḥ / yato bhedahīne 'pi vastunyasti kaścicchaktiviśeṣo yena prakāśamānamapi na prakāśata ityādi yujyate / sa ca viśeṣo 'nayaivārthāpattyāvagamyata ityeva tvayā vaktavyamiti /

*3,85*

nanvaṅgīkṛte 'pi viśeṣe nānupapattiśāntiḥ /
so 'pi hi viśeṣo yadi vastuno bhinnastarhi bhedānavasthādi doṣaḥ syādabhinnatve ca viśeṣatadvadbhāvānupapattestādavasthyādityata āha- viśeṣeti //

viśeṣatadvatoścaiva svanirvāhakatā bhavet // MAnuv_1,1.108cd //

NYĀYASUDHĀ:
viśeṣaviśeṣiṇoścābheda evāṅgīkaraṇīyaḥ /
viśeṣabalācca viśeṣatadvadbhāvo 'pyupapādanīya iti śeṣaḥ /
tathāpi viśeṣaparasparayānavasthā syādityata āha- svanirvāhakateti //

sa eva viśeṣo viśeṣāntaramantareṇa viśeṣatadvadbhāvaṃ ca ghaṭayati / ekasyaiva nirvāhyatvaṃ nirvāhakatvaṃ ca tadbalādeva siddhayatītyaṅgīkaraṇīyamiti /

*3,86*

nanvabhinne vastuni bhedakāryanirvāhakatvaṃ viśeṣasya kutaḥ pramāṇāt(taḥ) siddhamityata āha- bhedahīne tviti //

tuśabdo 'vadhāraṇe /

bhedahīne tvaparyāyaśabdāntaraniyāmakaḥ /
viśeṣo nāma kathitaḥ ... // MAnuv_1,1.109a-c //

NYĀYASUDHĀ: aparyāyaśabdāntaraniyāmaka ityaśeṣabhedakāyarnirvāhakatvopalakṣaṇam / etaduktaṃ bhavati / jīvabrahmaikyādīnāmekadhaivetyādiśrutyā caitanyasvarūpamātratvaṃ pratīyate / caitanye svaprakāśatayā siddhe 'pyasiddhiraparyāyaśabdavedyatvam, caitanyaprakāśasya nāvidyānivartakatvamadvaitajñānasya tannivartakatvamityarthakriyaviśeṣaḥ / caitanyamekaṃ satyatvādīnyanekānīti saṅkhayāvailakṣaṇyamityādibhedakāryāṇi cāvagamyate / etadubhayānyathānupapattyā bhedarahite 'pi caitanye bhedrapratinidhistatkāyarkārī kaścidatiśayo 'stīti kalpyate / gatyantarābhāvāt / tathācārthāpattyā svarūpagrāhiṇyā bhedakāryanirvāhaka eva(ca)asau siddha iti kiṃ tatra pramāṇāntarānveṣaṇeneti / anenaiva viśeṣasya lakṣaṇaṃ coktaṃ bhavati / bhedahāne 'pyanupacaritabhedavyavahāranimittaṃ viśeṣa iti /

*3,87*

$anyavādibhirapi viśeṣo 'ṅgīkāryaḥ$

evamadvaitavādinā viśeṣamaṅgīkārayitvānyānapyaṅgīkārayati- so 'stīti //

... so 'sti vastuṣvaśeṣataḥ // MAnuv_1,1.109d //

NYĀYASUDHĀ: na kevalaṃ brahmaṇi māyāvādinā viśeṣo 'ṅgīkaraṇīyaḥ / kiṃ nāma prapañcasatyatāvādibhirapyaśeṣadravyeṣu sa viśeṣo 'ṅgīkāryaḥ / tathā hi paṭastacchauklayaṃ ca tāvanna bhidyete / aṅgulīdvayavadbhedenānupalambhāt / ayutasiddhatvāditi cet / kimayutasiddhatvaṃ nāma / avaśyamāśrayāśrayibhāvenāvasthānamiti cet / kimetāvatā bhedena na pratyetavyam / nāpi kuṇḍamiva paṭo 'dhikaraṇatvena badarāṇīva śauklayamādheyatvena parisphurati / kiṃ nāma tadeva taditi / na caiṣā pratītirbhrāntiḥ / bādhakābhāvāt / śauklayapaṭayorbhedāvagāhinī pratyakṣapratītirhi bādhikā bhavet / anumānādīnāmabhedapratyaya(kṣa)rodhenotthānasyaivāsambhavāt / naca bhedāvagāhinī pratyakṣapratītirastītyuktam / tena pratyakṣata eva siddhaḥ paṭaśauklayayorabhedaḥ / dṛśyante ca bhedakāryāṇi, paṭaśauklayabuddhayoranyūnānatiriktaviṣayatvābhāvaḥ, tacchabdayoraparyāyatvaṃ aparyāyaśabdasmārakatvaṃ, jalāharaṇādyarthakriyābhedaḥ, paṭamānayetyukte yatkiñcicchuklayānānayanaṃ, śuklamānayetyukte niyamena paṭasyānayanam, apaṭaḥ paṭa itivadaśuklaḥ paṭa ityanayorvirodhābhāvaḥ, andhasyāpi paṭo 'yamitivacchuklo 'yamiti ca pratītyanutpattiḥ, śuklāpratipattivatpaṭāpratipattyabhāvaḥ, mahārajanasamparkeṇa śuklatvavatpaṭasyā(pyā)vṛttatvābhāvaḥ, paṭavadvā śauklayasyāpyanāvṛttatvābhāvaḥ, ityevamādīni / nacaiṣā pratītirbhāntiḥ / bādhitatvābhimānasyāpyabhāvāt / vyavahārādyavisaṃvādācca tadetayorabhedabhedakāryapratītyoranyathānupapattyā nirbhede 'pi paṭe 'sti kaścidatiśayo bhedapratinidhiryadvaśādidaṃ sarvaṃ samañjasaṃ syādityeva kalpanīyam / na cātiśayo 'bhinne 'pi viśeṣakatvādviśeṣa iti gīyate / evamanyatrāpi dravye viśeṣaḥ pratipattavyaḥ /

nanu bhedābhedāṅgīkāreṇānupapatteḥ śamanāt kiṃ viśeṣeṇeti cenna / parasparaviruddhayorbhedābhedayorekatrāvasthānaghaṭanāyā(ma)pi viśeṣasyāpyaṅgīkaraṇīyatvāt / pratītatvātko virodha iti cet / satyam / pratītirapi kathamupapanneti cintāyāṃ vastusvabhāvātiśayasyānusaraṇīyatvāt / bhedābhedānavasthāparihārārthamapi viśeṣāṅgīkārasyāvaśyakatvasyoktatvāditi /

*3,91*

nanu sarvavastuṣu yadyasti viśeṣaḥ, sa ca vastuno na bhidyate, prāptaṃ tarhi sakalavastūnāmaikyamityata āha- viśeṣā iti //

*3,92*

viśeṣāste 'pyanantāśca parasparaviśeṣiṇaḥ /
svanirvāhakatāyuktāḥ santi vastuṣvaśeṣataḥ // MAnuv_1,1.110 //

NYĀYASUDHĀ: te prakṛtasvarūpā viśeṣā aśeṣato vastuṣvananteṣu dravyeṣvanantā eva santi / na punareka eva sarvatrāto noktadoṣaḥ / so 'stītyekavacanaṃ tu samudāyāpekṣayā prayuktamiti bhāvaḥ /

nanvekaikasmiṃśca dravye viśeṣo 'pyekaiko 'sti tadā paṭo mahāṃśchuklaścalatīti vicitrānekavyavahārānupapattiḥ /
na hyekasmādavicitrasvabhāvādvicitrānekakāryotpattirdṛṣṭā /
tathā satyākasmikatvaprasaṅgāt /
tataśca viśeṣāṅgīkāro vyarthaḥ syādityata āha- viśeṣā iti //

te 'pyuktalakṣaṇā viśeṣā aśeṣato 'pi vastuṣu pratyekamanantāḥ santyato noktadoṣāvakāśaḥ anantā ityupalakṣaṇam / yatra yāvanto vyavahārāstatra tāvanto viśeṣā iti jñātavyam /

pratidravyamanekatve viśeṣāṇāṃ parasparaṃ bhedena bhāvyam /
bhedāvinābhūtatvādanekatvasya /
tathāca bhinnanāṃ dravyābhede dravyasyāpi bhedaprasaṅga ityata āha- parampareti //

parasparaviśeṣavattvenaivānekatvaṃ sambhavati / viśeṣasya bhedakāryakāritāyā uktatvāditi bhāvaḥ /

viśeṣāṇāmapi viśeṣāntarāṅgīkāre 'navasthetyata āha- svanirvāhakateti //

pūrvaṃ dravyeṇa viśeṣasyābhedacintā / idānīṃ tu parasparamiti sphuṭo 'rthabhedaḥ / sarvaṃ caitadviśeṣasvarūpasādhakārthāpattyaiva siddhamiti na pṛthak pramāṇamuktam / nahi svayamanupapannamanupapattyantaraśāntyai prabhavati / kintu yathāyathopapadyate tathātathaiva svarūpagrāhiṇyā 'rthāpatyaiva kalpyate / yadyapi viśeṣaḥ pratyakṣo 'pi bhavati / "yena pratyakṣasiddhena'; iti vakṣyamāṇatvāt / tathāpi vipratipanno na tanmātreṇa bodhayituṃ śakyata ityarthāpattirupanyasteti /

*3,94*

yadarthaṃ tadaikyasyetyādinā sarvavādibhirviśeṣo 'ṅgīkāritastadidānīmāha- ata iti //

ato 'nantaguṇaṃ brahma nirbhedamapi bhaṇyate // MAnuv_1,1.111ab //

NYĀYASUDHĀ:
nirbhedamapi brahmāto viśeṣasāmarthyādanantaguṇaṃ bhaṇyata iti /
yatpareṇa pṛṣṭaṃ lakṣyalakṣaṇayorbheda ityādi tasyedamuttaram- brahma nirbhedamiti //

yadatroktamanekalakṣarābhinnasyānekatvaprasaṅgaḥ, lakṣaṇānāṃ vānekatvānupapattiḥ, śabdaparyayatvaṃ, guṇaguṇitvādyanupapattiriti, tasyottaraṃ nirbhedamapyato viśeṣaśadguṇānāmanantatvaṃ, brahmaṇaścaikatvam, anantā guṇā asyeti guṇaguṇyādibhāvo, brahma ca guṇāścetyapunaruktabhaṇanaṃ ca yujyata iti / atra jagajjanmādikāraṇatvamiti vaktavye 'nantaguṇamiti vacanamidaṃ sūtramanantaguṇa(vat)tvameva brahmaṇo lakṣaṇamabhipretya tatsādhanāya jagajjanmādikāraṇatvalakṣaṇaṃ pratipādayituṃ pravṛttamiti sūcayitum /

tadevaṃ jagajjanmādikāraṇatvasya svalakṣaṇatve bādhakābhāvānna taṭasthatvakalpanaṃ yuktamiti siddham /

atrāha / kimarthaṃ lakṣyalakṣaṇayorabhedamaṅgīkṛtya viśeṣabalena sarvavyavahārasamādhānaṃ kriyate / bheda eva kasmānnāṅgīkriyate / guṇaguṇibhāvastu samavāyasambandhādbhaviṣyati / yadi ca sūtrakāreṇa samavāyo nirākariṣyata iti nāṅgīkārārhastadā guṇaguṇinoreva sa kaścittādṛśaḥ svabhāvabheda ityaṅgīkaraṇīyam / nahi paṭādau bhedābhāve 'pi viśeṣabalādvayavahāraviśeṣadarśanamātreṇa brahmaṇyapi tathā kalpayituṃ yuktam / niścāyakapramāṇābhāvāt / niścāyakapramāṇopanyāsārthaṃ hi sambhāvanā kalpyate / yathā'huḥ

*3,95*

"sambhāvitaḥ pratijñāyāarthaḥ sādhyeta hetunā /
na tasya hetubhistrāṇamutpatanneva yo mṛtaḥ'; //

iti /

na punaḥ sambhāvanaivārtha(sya)sādhiketyata āha- evaṃ dharmāniti //

evaṃ dharmāniti śrutyā tadabhedo 'pyudīryate // MAnuv_1,1.111cd //

NYĀYASUDHĀ: apiśabdādviśeṣo 'pi / atra hi brahmadharmāṇāṃ pṛthak darśananindayābhedo 'vagamyate / dharmāniti ca dharmabahutvoktayā saviśeṣatvam / naca dharmānityanuvādamātram / śrutiṃ vinā tadasiddheḥ / mūlaśrutyaṅgīkāre saiva viśeṣābhidhātrī bhaviṣyatīti pramitametannirbhedameva brahma viśeṣabalādeva nānāvyavahārālambanamiti /

*3,96*

atra yatpareṇa jagatkāraṇatvaṃ kiṃ brahmaṇo nimittatvamevotopādānatvamevāthobhayamapīti vimṛśya tṛtīyaḥ pakṣaḥ (pari)gṛhītaḥ / upādānatvaṃ ca pariṇāmitveneti kaścit / prapañcabhramādhiṣṭhānamātratvenetyaparaḥ / tadetatsarvaṃ prakṛtyadhikaraṇe nipuṇataraṃ nirākariṣyate /

tasmāduktalakṣaṇadvayopapannaṃ brahma nārāyaṇākhyaṃ mumukṣuṇā jijñāsyamiti sthitam / // iti śrīmannyāyasudhāyāṃ janmādhikaraṇam //

[======= JNys_1,1.II: śāstrayonitvādhikaraṇam =======]

*3,97*

// atha śrīmannyāyasudhāyāṃ śāstrayonitvādhikaraṇam //

$atha jagatkāraṇatvasya pāśupatādyagamānumānāvaṣṭambhena ativyāptiśaṅkā$

śāstrayonitvāt | BBs_1,1.3 |

jagajjanmādikāraṇatvaṃ parabrahmaṇo viṣṇorlakṣaṇamabhihitam / tasya harahiraṇyagarbhādicetaneṣu pradhānādyacetaneṣu ca pāśupatādyāgamānumānāvaṣṭambhenātivyāptimāśaṅkyātra pariharati bhagavāntsūtrakāraḥ /

tatra pūrvapakṣamāracayati- śaivādyeti //

śaivādyāgamasamprāptadṛṣṭagena phalena tu /
tadvākyopamayānyacca pramāṇatve 'numīyate // MAnuv_1,1.112 //

īśavākyatvata... // MAnuv_1,1.113a //

NYĀYASUDHĀ: śivena racitaḥ śaivaḥ / ādigrahaṇāddhiraṇyagarbhādiracitā gṛhyante / taiḥ samprāptaṃ taduktasādanānuṣṭhānasamprāptam / dṛṣṭaṃ dṛṣṭiḥ pratyakṣamiti yāvat / tatsiddhaṃ dṛṣṭagam / phalena tu tadvākyasya prāmāṇyamanumāyeti śeṣaḥ / pramāṇatva iti viṣayasaptamī / dṛṣṭaphalārthaṃ sādhanāni vidadhadvākyaṃ tāvat pramāṇatayānumīyate / kena liṅgena / phalena / tasya pakṣāsambandhino 'numāpakatvaṃ kathaṃmityata uktaṃ śaivādyāgamasamprāpteti / ajñānāsiddhiṃ parihatumuktaṃ dṛṣṭageneti / tuśabdo 'numānadvaye hetuviśeṣadyotakaḥ / īśavākyatvata ityatrādiśabdo yojyaḥ / ayamarthaḥ / dvividho hi śivapraṇīta āgamaḥ / kaścit pratyakṣayogyasampadādiphalamuddiśya sādhanāni vidadhat / aparastu saṅkalpavargādyapratyakṣaphalāni vidadhānaḥ śivasya jagajjanmādikāraṇatvasarvajñatvasavarśaktitvasatyasaṅkalpatvādyaśeṣaguṇapūrṇatvaṃ niravadyatvaṃ ca pratipādayati / tatrādyastāvatpramāṇam / taduktasādhanānuṣṭhāne sati pratyakṣata eva phaladarśanāt /

*3,98*

tadayaṃ prayogaḥ / vimata āgamaḥ pramāṇaṃ saphalapravṛttijanakatvāt carakasuśrutādivat / yadyapramāṇamabhaviṣyat na samarthāṃ pravṛttimakariṣyadvipralambhakavākyavat / taduktam"pramāṇato 'rthapratipattau pravṛttisāmarthyādarthavatpramāṇam'; iti / tataśca tatpraṇetuḥ śivasya paramāptatvamavadhārya taddṛṣṭāntena tatpraṇītasya dvitīyasyāpyāgamasya prāmāṇyamavasīyate / atra ca prayogaḥ / vipratipanna āgamaḥ pramāṇaṃ śivavākyatvātsampratipannavaditi / vipakṣe śivasyānāptatvaprasaṅgo bādhakaḥ /

tadevamanumitaprāmāṇyena śaivāgamena śivasya jagajjanmādikāraṇatvā(sya)bhidhānānnedaṃ lakṣaṇaṃ viṣṇorupapadyata iti śaivāḥ / anayaiva diśā tattadāgamaprāmāṇyaṃ tattaddevatāvādināṃ pratyavasthānāni draṣṭavyāni /

upalakṣaṇaṃ caitat / anumānenāpi śivādīnāṃ jagajjanmādikāraṇatvaṃ sarvajñatvādikaṃ śakyasādhanam / tathā hi / kṣityādikaṃ sakartṛkaṃ kāryatvādghaṭavat / vivādādhyāsitaṃ karma prayatnādhārajam karmatvātsampratipannavat / vipratipanne pṛthivyudake, prayatnavatā dhṛte, gurutve satyapātitvāt, sampratipannavat / kṣityādikaṃ prayatnavadvināśyam (vi)nāśyatvātsampratipannavat / ityādibhiranumānairviśvodayasthitilayakartari sāmānyataḥ siddhe asmadādīnāṃ tadasambhavāt bhagavāṃśchiva eva pariśeṣājjagajjanmādikartā siddhayati / yathā ca (vi)citrādikāryadaśarnāttadanuguṇa eva kartā kalpyate evaṃ vicitrānekakāryadaśarnāt(nena) kalpyamāno 'pi kartā tadanuguṇaḥ sārvajñādimāneva siddhayati / athavā kṣityādikaṃ kartetyadantargatameva savarjñatvādikaṃ na yatnāntaramapekṣate / nimittopādānaphalādyabhijñasya tadanuguṇecchāprayatnavata eva kartṛtvam / evaṃ hiraṇyagarbhādiṣvapi pariśeṣeṇa jagatkāraṇatvaṃ yojyamiti /

*3,102f.*

$atha śaivādyagamapramāṇyasādhakānumānanirāsaḥ$

evamāgamādanumānāccānyeṣāṃ jagajjanmādikāraṇatve prāpte prativihitaṃ sūtrakṛtā / āgamādanumānato vānye jagatkāraṇatvena na kalpanīyāḥ / kutaḥ / śāstrayonitvāt / ṛgyajuḥsāmātharvāścetyādinoktaṃ śāstraṃ yoniḥ kāraṇamabhivyañjakaṃ pramāṇamasyeti śāstrayoni tasya bhāvaḥ śāstrayonitvaṃ tasmāt / etaduktaṃ bhavati / jagajjanmādikāraṇasya vastuno vedādiśāstraikasamadhigamyatvena śaivādyāgamānumānāgocaratvānna tairanyeṣāṃ jagatkāraṇatvaṃ kalpanīyam / kintu śāstraṃ yasya jagatkāraṇatvamācaṣṭe sa eva tathābhyupagantavya iti /

*3,103*

syādetat /
yadi śāstraikasamadhigamyatvaṃ sautro hetuḥ siddhaḥ syānna caivam /
pratyakṣāgamyatve 'pi śaivādyāgamairanumānaiścoktavidhayā jagatkāraṇatvasya niścetuṃ śakyatvāt, ityāśaṅkaya sautrahetusiddhaye śaivādyāgamagamyatvaṃ tāvannirācikīrṣustatprāmāṇyasādhakaṃ paropanyastamanumānamapākaroti- iti cediti //

... iti cet tadgavyabhicāriṇā /
aprāmāṇyānumā ca syān ... // MAnuv_1,1.113bc //

*3,104*

NYĀYASUDHĀ: tadgaḥ pratyakṣāvagataścāsau vyabhicāraḥ phalavyabhicāraśca so 'syastīti tadgavyabhicārivākyaṃ tena dṛṣṭāntabhūtena śivādīnāṃ jagatkāraṇatvā(vagamahetubhūtā)gamasyeśavākyatvādinā hetunāprāmāṇyānumitiśca syāt /

etaduktaṃ bhavati / yadi pratyakṣasaṃvādena dṛṣṭārthānāṃ śivādivākyānāṃ prāmāṇyamanumāya taddṛṣṭāntenādṛṣṭārthānāmapi śivādivākyatvena hetunā prāmāṇyamanumīyate, tarhi dṛṣṭārtheṣveva vākyeṣu yatpratyakṣata eva phalavyabhicāravaddṛśyate tasya, vimatamapramāṇamasamarthapravṛttijanakatvādvipralambhakavākyavadityaprāmāṇyamanumāya, taddṛṣṭāntena śivādivākyatvādihetunaivādṛṣṭārthānāmapi, vimatānyapramāṇāni śivādivākyatvāt sampratipannavadityaprāmāṇyamanumātuṃ śakyata eva / na hi dṛṣṭārthaṃ sarvameva śivavākyaṃ samarthapravṛttijanakam / viphalapravṛttijanakasyāpi bahulamupalambhāt / nanu tadapi vākyaṃ pramāṇameva / phalavyabhicārastu kartṛkarmādivaiguṇyanimitta iti cettarhi tadapi vākyamapramāṇameva phalasaṃvāsadastu kākatālīyo vā jagadvayāmohakānāṃ śivādīnāṃ guḍajihvikā vetyastu / prāmāṇye hi sudṛḍhanirūḍhe vyabhicārasya kartrādivaiguṇyaṃ kāraṇaṃ kalpanīyam / phalāvyabhicāreṇaiva prāmāṇyaṃ parikalpayataḥ sphuṭamitaretarāśrayatvam / śivavākyatvaṃ phalasaṃvādinyanaikāntikamiti cenna / tatrāpi phalavisaṃvādinyanaikāntyāt /

kiñca yaḥ śivāgamasyādṛṣṭārthasyāpyevaṃ prāmāṇyaṃ manyate sa hiraṇyagarbhādyāgamānāmapi prāmāṇyamaṅgīkaroti na vā / nādyaḥ / parasparaviruddhayorubhayoḥ prāmāṇyāyogāt / na dvitīyaḥ / anumānaprakārasya samānatve vaiṣamyānupapatteḥ / atha tadanumānamaprayojakaṃ hiraṇyagarbhavākyatve 'pyāgantukena vipralambhādīnāṃ doṣeṇaikasyāprāmāṇyasambhavāditi cet / samaṃ samādhānam / anenaiva nyāyena caityavandanādivākyānāmapi prāmāṇyaṃ śakyasādhanam / nahi tadvaktā kadāpi satyaṃ nāvadīt / tadevaṃ śaivādyāgamaprāmāṇyasyāśakyasādhanatvānna tena jagatkartā siddhayati (iti) /

*3,107*

$atha jagatkāraṇatve anumānānavakāśa iti vyutpādanam$

mā bhūcchaivādyāgamājjagajjanmādikartṛsiddhiḥ / uktānumānaistu bhaviṣyati / tatkathaṃ śāstraikasamadhigamyatvaṃ jagatkāraṇasyeti cet / kiṃ śāstrānusāryanumānaṃ jagatkāraṇe pramāṇamucyate / uta svatantram /

ādyastvaṅgīkriyata eva /
tenāsmatpakṣasyaiva siddheḥ /
śāstrasya bhagavadekaniṣṭhatāyāḥ samanvayasūtre vakṣyamāṇatvāt /
dvitīyaṃ dūṣayati- na pṛthagiti //

... na pṛthak cānumeśvare // MAnuv_1,1.113d //

NYĀYASUDHĀ: īśvare jagatkāraṇe pṛthak svatantrānumā ca na mānamityarthaḥ / tathāhi / yattāvatsāmānyato jagatkartṛtvasiddhāvanumānam tatra kiṃ kāraṇādisākṣātkāravatkartṛpūrvakatvaṃ sādhyam / sakartṛkatvamātraṃ vā / ādye dṛṣṭāntasya sādhyavaikalyam / nahi kulālādirghaṭādikāraṇāni dharmādharmādīni sākṣātkurute / ata eva kadācitpratihateccho bhavatīti cet / kimetāvatā / sādhyavaikalyāparihārāt / kathañcidasya hetuviśeṣaṇatve sādhanavaikalyaṃ ca dṛṣṭāntasya syāt / kevalavyatirekī tarhyayamastviti cenna / viśeṣaṇāsiddheḥ / dvitīye siddhasādhanam / adṛṣṭānāṃ jīvātmānameva kartṛtvopapatteḥ / teṣāṃ kāraṇānabhijñatvānneti cenna / kulālādīnāmakartṛtvaprasaṅgāt / adṛṣṭādhiṣyātrāpi kenacidbhāvyamiti cenna / adhiṣṭhātṛkṛtyābhāvāt / na tāvannodanādikam / adravyatvāt / na cātiśayajanma / guṇe guṇāntarānupapatteḥ / na cātīndriyādheyaśaktiḥ / anabhyupagamāt /

*3,107f.*

na ca sahakārisamavadhānam / adṛṣṭādeva tadupapatteḥ / nāpi kāryakāritvam / tasyādṛṣṭasvabhāvatvāt / tarhyutpattyanantarameva kiṃ na kuryāditi cet na / prabalādṛṣṭāntarapratibandhādineti vadāmaḥ / kiñca kāryatvaṃ pakṣe kutaḥ siddham / abhūtvābhāvitvāditi cenna / tasyaiva kāryatvāt / kathañcidbhede 'pi bhāgāsiddhatvāt / na khalu girisāgarādīnāmabhūtvābhāvitvamasmābhirupalabhyate / tarhi dravyeṣu tāvatsāvayavatvātkāryanvayasiddhirastviti cenna / sāvayavatvaṃ (hi) samavāyikāraṇavattvamuta pariṇāmikāraṇavattvam vā / ādye prativādyasiddhiḥ / dvitīye vādyasiddhiḥ / kiñca yasya kāryatvamātre('pi) vipratipattiḥ sa kathaṃ kāraṇavattāmevābhyupeyāt /

*3,108*

nanu kṣityādīnāṃ pratyakṣata eva pradeśavattvamanubhūyate / anyathā kathaṃ bhūtale ghaṭabhāvābhāvau yugapatsambhavata itrata cenna / tarhyevamākāśādīnāmapi kāryatvaprasaṅgāt / kathamanyathā (gagane) pakṣiṇo bhāvābhāvau yugapaditi tatrāpi vaktuṃ śakyatvāt / saṃyogasya satvātyantābhāvasamānāśrayatvādevamiti cet / samaṃ prakṛte 'pi / khananādinā yeṣāṃ vibhāgo nodanādinā ca yeṣāṃ saṃyogaste kṣityādīnāmavayavāḥ pratyakṣasiddhā iti cet / tatkiṃ saṃyogavibhāgisajatīyadravyāntaravattvaṃ sāvayavatvamityuktaṃ bhavati uta tadārabdhatvam / ādye paramāṇubhirvyabhicāraḥ / dvitīye vyarthaviśeṣaṇatvaṃ pūrvavadasiddhiśceti / etena vivādādhyāsitaṃ karma prayatnādhārajamityetadapi nirastam / yadapi pṛthivyudake prayatnavatā dhṛte ityanumitam / tadapi pūrvavatsiddhasādhanam /

kiñca saṃyogavegaprayatnavadadṛṣṭamapi kasmādgurutvapratibandhakaṃ na kalpyate / apātitvaṃ ca sandigdhāsiddham / mahattvena patatānupalambhasambhavāt / etena caramānumānamapi nirastam / kṣityādikaṃ vikartṛkam anupalabhyamānakartṛkatvādgaganavadityādinā satpratipakṣatā ca sarvānumānānām / anupalabhya(māna)tvaṃ cāsmadupalabdhyayogyatvamiti na kaścitkṣudropadravaḥ / parasukhādau vyabhicāra iti cenna / tasyānumānādupalabdheḥ / tarhi kṣityādikartāpyanumānādupalabhyata iti cenna / anumānādīśvaropalabdhāvasmadanumānasya duṣṭatvam / tathā cānumānādīśvaropalabdhiritītaretarāśrayaprasaṅga(tva)āt / anayaiva diśā sarvāṇi jagatkāraṇamātrasādhanāni svatantratānumānāni nirasanīyāni(iti) /

*3,114*

yacca śivādīnāṃ jagatkāraṇatve pariśeṣānumānaṃ tadapi kiṃ śāstrānusāri kiṃvā kevalam /
nādyaḥ /
śāstrasya bhagavadekaparatāyā vakṣyamāṇatvāt /
dvitīyaṃ dūṣayati- na pṛthak ceti //

īśvare śive jagatkartari ca pṛthaganumānaṃ na mānamityarthaḥ /
tatkathamityata āha- puṃstveti //

puṃstvahetubalādeva pūrvoktenaiva vartmanā // MAnuv_1,1.114ab //

NYĀYASUDHĀ: pūrvoktena (eva) vartmanā śaivāgamaprāmāṇyānumānanirākaraṇamārgeṇaiva / satpratipakṣatvenaivetyarthaḥ / evakāro na dūṣaṇāntarānveṣaṇena vṛthā manaḥ khedanīyaṃ sphuṭadoṣe satīti dyotayati /

*3,116*

īśvaravākyatvaṃ kathamatra hetuḥ syādityata āha- puṃstveti //

pūrvoktena (eva) vartmaneti satpratipakṣatāmātramatidiṣyam / natu sa heturiti bhāvaḥ / ayamatra prayogaḥ / śivo na jagatkāraṇaṃ puṃstvāddevadattavaditi / nanu śivaḥ kena pramāṇena siddhaḥ / atha pariśeṣato jagatkartṛtvaṃ tasminnanumimānasya tavāpi kutaḥ siddhaḥ / lokapravādādineti cet / mamāpi tathetyastu / bhavadabhimate brahmaṇi heturanaikāntika iti cenna / kevalānumānavādinaṃ pratyanīśvaravādāṅgīkāreṇa pratyavasthānāt / nanu jakatkāraṇatvaṃ śivaniṣṭhamanyatrānupapattau satyāṃ kiñcinniṣṭhatayā pramitatvāditi hi pariśeṣānumānam / tatkathamasyāyaṃ pratipakṣa iti cenna / viruddhārthasādhanamātreṇa pratipakṣasambhavāt / prayogato 'pyekadharmaniṣṭhatāyāḥ pramāṇaprayojanaśūnyatvāt anyathaivaṃvidhārthikapratipakṣāṇāmanyatrānantarbhāvenādūṣaṇatvaprasaṅgāt / na caivamastviti vācyam / pratirodhakatva(syāpratibandhakatva)syānubhavasiddhatvāt / nanvevaṃ sati sāmānyasiddhiranupapannā'padyata iti cet / āpadyatām / tadanumānānāṃ dūṣitatvāt /

*3,120*

kimato yadyevamiti cet, siddhaḥ sautraheturityāha- śāstrayonitvamiti //

śāstrayonitvametena kāraṇasya balād bhavet // MAnuv_1,1.114cd //

NYĀYASUDHĀ: etenoktaprakāreṇa / kāraṇasya jagata iti śeṣaḥ / balātprakārāntareṇāsiddhibalāt /

*3,121*

jagatkāraṇasyānumānāvedyatvaṃ śrutibhirapi siddhamityāha- nāvedaviditi //

nāvedavinna tarkeṇa matirityādivākyataḥ /
tarko jñāpayituṃ śakto neśitāraṃ kathañcana // MAnuv_1,1.115 //

NYĀYASUDHĀ: "nāvedavinmanute(daṃ)taṃ bṛhantam'; / "naiṣā tarkeṇa matirāpaneyā'; / "nendriyāṇi nānumānaṃ vedā hyevainaṃ vedayanti'; ityādivākyataḥ, iti jñāyata iti śeṣaḥ / tarka ityanumānamātropalakṣaṇam / īśitāraṃ jagatkāraṇaṃ(tkartāram) / kathañcana sāmānyato viśeṣataśca /

yadapi kāryatvādihetoḥ pakṣadharmatābalādanyasmādvānumānadīśvarasya sārvajñādisiddhiriti tadapi pratipakṣaduṣṭatvādayuktamityāha- vanakṛttvādīti //

vanakṛttvādirūpeṇa pakṣabhūtasya ceśituḥ /
kiñcijjñānaṃ hi puṃstvena śakyaṃ sādhayituṃ sukham // MAnuv_1,1.116 //

*3,122*

NYĀYASUDHĀ: nanvatraivaṃ prayoktavyam, īśvaraḥ kiñcijjñaḥ paṃratvāddevadattavaditi /

tatreśvaraḥ pramito vā na vā /
ādye yena pra(yatpra)māṇena siddhastenaiva tasya sārvajñasiddherdharmigrāhaka(pramāṇa)virodhaḥ /
dvitīye tvāśrayāsiddhiḥ /
tatkathamucyate īśituḥ kiñcijjñatvaṃ ca puṃstvena sādhayituṃ śakyaṃ hīti tatrāha- sukhamiti //

tatkathamityata uktaṃ- vanakṛttvādirūpeṇa pakṣabhūtasyeti //

prasiddhakartṛrahitaṃ vanaṃ sakartṛkaṃ kāryatvādityādinā yo vanādikartā siddhaḥ tenaivākāreṇa taṃ pakṣīkṛtya prayoge na ko 'pi doṣa ityāśayaḥ / vanakṛttvaṃ parvatādhārakatvamityādirūpo dharmastenopetasya / nahi vanakartetyetāvatā sarvajña iti labhyate / prasiddhavanakarturasarvajñatvāt / sa evakṣityādikarteti kathaṃ na sārvajñyamiti cenna / tadbhāve pramāṇābhāvāt / nahi kāryatvādihetuḥ kartāramiva tasya sarvatraikatvaṃ gamayituṃ śaknoti / lāghavādekatvamāśrīyata iti cet(na) / lokadarśanānusāreṇa kartāraṃ kalpayato gauravāśrayaṇasyaivo(syo)citatvāt / loke hi gajagavayagardabhādīnāṃ ghaṭādīnāṃ ca nirmātāro vijātīyā evopalabhyante / naca vanakartā kiñcijjña iti sādhane kimīśvarasyeti vācyam / tasya ceśvaratāyāḥ pareṇa / anyathā vanakartari siddhe kimīśvarasiddhāvāyātamityapi syāt /

*3,125*

na kevalaṃ kiñcijjñatvasādhanaṃ sukaram /
kintu svakṛtakāryājñatvamapi śakyasādhanamityāśayenāha- vṛkṣakṛditi //

vṛkṣakṛnnākhilaṃ vṛkṣaṃ vetti puṃstvāddhi caitravat // MAnuv_1,1.117ab //

NYĀYASUDHĀ: vṛkṣakṛditi pūrvavaddharmigrāhakavirodhāśrayāsiddhiparihārāyoktam / prasiddhakartṛrahitetyapi yojyam / anyathā siddhasādhanatāprasaṅgāt / akhilamityārambhakāvayavasaṅkhayāpalaparimāṇaviśeṣasahitam / asmādādīnāṃ vipratipannavṛkṣajñānamātrasadbhāvādanaikāntyaparihārāyākhilamityuktam / hīti vipakṣe bādhakābhāvaṃ sūcayati / nahi yo yatkartā sa sakalaṃ tajjānātīti niyamaḥ / kulālādāvabhāvāt / anupayogācca tajjñānasyeti /

*3,126*

anenaiva nyāyena sarvatra pratipakṣasambhavāt satyasaṅkalpatvāśarīritvanityajñānecchāprayatnatvaduḥkhādirāhityādikamapi nānumānena sādhayituṃ śakyamityāśayavānāha- ityādīti //

ityādyanumayā spardhi nānumānaṃ pareśituḥ /
śaktaṃ vijñāpane ... // MAnuv_1,1.117c-e //

NYĀYASUDHĀ: ādiśabdaḥ prakāravacanaḥ / pareśituḥ satyasaṅkalpatvādyupetasya /

*3,128*

ābhāsasamānayogakṣemaṃ ceśvarānumānajātamityāha- cātiprasaṅga iti //

... cātiprasaṅgo 'numayedṛśā // MAnuv_1,1.117f //

*3,129*

NYĀYASUDHĀ:
īdṛśā āgamādisahāyasampadamapahāyātyantātīndriyārthe(ṣu) prayujyamānayā anumayā atiprasaṅgaścabhavatītyarthaḥ /
atiprasaṅgameva darśayati- vastutvāditi //

vastutvāt turagaḥ śṛṅgī puṣpavat khaṃ sutairyutā /
citriṇī ca rasaḥ ṣaṣṭho rasatvāt sottaro bhavet // MAnuv_1,1.118a-d //

NYĀYASUDHĀ: citriṇī vandhyā / ṣaṣṭho raso rasāntaravānityukte prathamādirasena siddhasādhanaṃ syāt / saptamarasavānityukte aprasiddhaviśeṣaṇatā syāt / ataḥ sottara ityuktam / īśvarānumānasya pramāṇatāyāmeteṣāmapi prāmāṇyaṃ syāditi śeṣaḥ / nanu vastutvaṃ ghaṭādāvanaikāntikamiti cenna / tasyāpi pakṣatvāt / turagṛṅgādīnāmanupalambhabādha iti cet / kṣityādisakarturapyevameva / ayogyatvānnopalabhyata iti cet / turagaviṣāṇamapi evama(mevā)stu / na ca(nu) viṣāṇaṃ nāma mahattve satyudbhūtarūpa(ḥ) śarīrāvayavaviśeṣaḥ / sa kathamupalabdhyayogyaḥ syāditi cet / kartāpi tarhi kulālādiriva mahattve satyadbhutarūpaśarīravānkathamupalabdhyayogyo bhaviṣyati / aśarīratvānnopalabhyata iti cet / rūpābhāvātturagaviṣāṇamapi tathāstu / viṣāṇaṃ rūpavadeveti cet / kartāpi śarīravāneva / śarīraṃ kartṛtve 'nupayuktamiti cet na / kimupayogena / na hi tadutpattyā vyāptirbauddhānāmiva bhavatām / dharmādimattvaṃ śarīritve prayojakamiti cenna / tasyāpi kartṛtvena sādhanāditi / nanu kathamatra prayoktavyam / anumānatvaṃ yadi kāryatvādau varteta tadā tadaviśiṣṭe vastutvādau(api) vartetetyevamiti /

*3,133*

nanu vicāraśāstramārabhya jagatkāraṇe 'numānānavakāśavyutpādanaṃ vyāhatamityāśaṅkāṃ pariharannupasaṃharati- upakramādīti //

upakramādiliṅgebhyo nānyāsyādanumā tataḥ // MAnuv_1,1.118ef //

NYĀYASUDHĀ: āgamānugṛhītānumānopalakṣaṇametat / āgamānugrahe hi sarvāṇyetānyanumānānyeva / pakṣadharmatādīnāmaṅgānāmapauruṣeyatayā svataḥ pramāṇena śāstreṇa siddheḥ / pratipakṣādīnāṃ ca tadvirodhena bādhāditi saṅkṣepaḥ / tadevaṃ jagatkāraṇatvasya (ṇasya) śāstraikasamadhigamyatvānnānumānādinā

lakṣaṇasyātivyāptikathanaṃ yuktamiti siddham /

*3,134*

$atha atra parakīyabhāṣyasya apavyākhyānatvam$

atra kecit śāstrasya yoniriti vyācakṣa(kṛrva)te / tadanupapannam prakṛtānupayogāt / nahi śāstrakāraṇatvaṃ jagatkāraṇatve hetuḥ / vyāptyadarśanāt / pūvarsūtre jagatkāraṇatvena pratītaṃ sārvajñaṃ brahmaṇo vedakāraṇatvena sphuṭīkriyata iti cenna / vedasyāpi sakalajagadantarbhāvāt / kathaṃ cānantapadārthātmakasya prapañcasya kartṛtvena na sphuṭaṃ tadekadeśavedakāraṇatvena sphuṭībhaviṣyati sārvajñam / atha jagatkāraṇatvaṃ pradhānādivyudāsena brahmaṇyeva sādhayituṃ hetutvenoktaṃ sārvajñaṃ śāstrayonitvena sādhyata iti cenna / asiddhiprasaṅgāt / nahi brahmaṇo jagatkāraṇatvamanaṅgīkurvāṇo vedakāraṇatvamaṅgīkaroti / āgamena sādhyata iti cet / tarhi jagatkāraṇatvameva tena kiṃ na sādhyate / īkṣatyadhikaraṇādinā janmādisūtrasya punaruktaprasaṅgācca / jagatkāraṇatvena savarjñatvaṃ na siddhayati vedākartṛtvādityāśaṅkayedamuktamiti cenna / tathā sati pratijñāmātratvaprasaṅgāt / viyadādiviṣayepyevamāśaṅkāprasaṅgāt / viyadadhikaraṇādau sāpi nirākariṣyata iti cet na / tarhi tenaivedaṃ gatārthaṃ syāt /

*3,134f.*

kiñca vedakartṛtvābhāve(na) sārvajñyaṃ na sambhavatīti śaṅkaiva nirdalā / nahi tatkartraiva tajjñātavyamiti niyamo 'sti / kiñca vedakartṛtvaṃ kathaṃ sārvajñyasādhakam / yo yāvadarthapratipādakasya vākyasya praṇetā sa tato 'pyadhikamarthaṃ jānātyeva / yathā pāṇinyādiḥ / ayaṃ cāśeṣārthapratipādakasya śāstrasya praṇetātaḥ kathaṃ na sarvatra iti cet na / kimidaṃ vedapraṇetṛtvaṃ nāma / kiṃ pramāṇāntareṇārthamupalabhya svecchayā (padādini)prabandha(na)katṛtvaṃ kiṃ voccāraṇamātram / ādye pauruṣeyatvāpattiḥ / dvitīye sārvajñyāsiddhiḥ / upādhyāya(ādi)vat / rajjau bhujaṅgavadbrahmaṇyāropito veda iti cet / kathaṃ tarhi pāṇinyādidṛṣṭāntaḥ / nahi pāṇināvāropitaṃ vyākaraṇam / kathaṃ caivaṃ sati sārvajñyasiddhiḥ / tasyaiva vijñānaśaktivivartatvācchāstrasyeti cet(na) / viyadādīnāmapi prakāśaśaktiprasaṅgāt / avidyāgatāvaraṇādiśakterapi brahmaṇi tāttvikatvaprasaṅgāt(ca) / kiñca vede jñānakaraṇatvaśaktirbrahmaṇi ca tatkartṛtvaśaktiriti kiṃ kena saṅgatam / kutra cedamupalabdhamāropyagatā śaktirāropādhiṣṭhāne vāstavīti / tasmādapavyākhyānameva tadityukta eva sūtrārthaḥ /

// iti śrīmannyāyasudhāyāṃ śāstrayonitvādhikaraṇam //

[======= JNys_1,1.III: samanvayādhikaraṇam =======]

*3,142*

// atha śrīmannyāyasudhāyāṃ samanvayādhikaraṇam //

$pūrvapakṣaracanā$

// oṃ tattu samanvayāt oṃ //

tat tu samanvayāt | BBs_1,1.4 |

astu śāstraikasamadhigamyaṃ jagatkāraṇam / tathāpi śāstrata evānyeṣāṃ harahiraṇyagarbhādīnāṃ pradhānādīnāṃ ca jagatkāraṇatvapratīterativyāpakamidaṃ lakṣaṇam / naca tacchāstraṃ viṣṇuparamiti vācyam / abhiyuktaiḥ śivādiparatvena vyākhyātatvāt / yadyapi nāmāni sarvāṇītyādiśrutyā śivādināmnāṃ viṣṇau śaktimātramavasīyate / tathāpi na tātparye pramāṇamasti / yatparaḥ śabdaḥ sa śabdārtha iti hi nyāyaḥ / naca śaktimātreṇa tātparyaṃ kalpayituṃ yuktam / atiprasaṅgāt / anyatra tātparya(sya ca) jñāpakamabhiyuktavyākhyānamastītyuktam / tasmādalakṣaṇametadityāśaṅkaya parihṛtaṃ sūtrakṛtā tattu samanvayāditi / // oṃ tattusamanvayāt oṃ //

*3,145*

$sūtravākyayojanā$

tatrānvayapadārthamāha- ta eveti //

ta evānvayanāmānas ... // MAnuv_1,1.119a //

*3,145f.*

NYĀYASUDHĀ: upakramādaya evānvīyante śaktitātparyagocareṇa sambaddhayante tathā jñāyanta iti yāvat vākyānyetaiḥ ityanvayanāmānaḥ / atropakramādiprasiddhapadaṃ parityajya yaugikānvayapadaparigrahaṇene(heṇe)daṃ sūcayati / na śāstratātparyāvagatāvāpātapratītirvyākhyātṛvacanaṃ vā liṅgam / kintūpakramādaya eva / teṣāmavyabhicāritvāt /

pratītivyākhyānayostu vyabhicāritvāt /
yatrāpi pratīvyākhyāne na vyabhicaratastatrāpyupakramādyanusandhānapūrvakatvenaiva na tu svataḥ /
ata upajīvyatvādupakramādīnāmeva tātparyaliṅgatvamiti /
tadidamāha- ta eveti //

*3,147*

sūtravākyaṃ yojayati- tairiti //

... taiḥ samyak pravicārite /
mukhyārtho bhagavān viṣṇuḥ sarvaśāstrasya nāparaḥ // MAnuv_1,1.119b-d //

NYĀYASUDHĀ: anenānvayādityekavacanaṃ samudāyārthamityuktaṃ bhavati / tena ca teṣāmavirodhaṃ sūcayati / saṃśabdārthaḥ samyagiti / tasya ca pravicārita ityadhyāhṛtakriyayā sambandho darśitaḥ / nanu ca pratītivyākhyānavadupakramādīnāmapi kvacittātparyavyabhicāradarśanātkathaṃ liṅgatvamityāśaṅkānirāsāya samyak pravicārita ityuktam / upakramādīnāṃ śrutyādīnāṃ ca sannikarṣaviprakarṣābhyāṃ sāvakāśatvādinā ca balābalaviniścayapuraḥsaraṃ virodhe balavatā durbalabādhayā vākyārthavimarśaḥ samyak pravicāraṇam / tena nopakramādimātraṃ liṅgamucyate / yena vyabhicārodbhāvanaṃ saṅgaccheta / kintu samyak pravicāralakṣaṇāvāntaravyapāropetā evopakramādayaḥ / naca te kvacidvayabhicarantītyuktaṃ bhavati / pravicārita iti bhāve ktaḥ / pravicāre kṛte satīti / śāstre pravicārite satīti vā / etadavagamyata iti vākyaśeṣaḥ / mukhyārtha ityāvṛttyā saṃśabdasyārthāntaram / sarvetyapi saṃśabdārtha eva / śāstrasyārtha iti śāstrayonīti pūvarsūtrādanuvṛttasya vyākhyānam / bhagavānviṣṇuriti tacchabdārthaḥ / tuśabdo 'vadhāraṇe / tadvayākhyānaṃ nāpara iti /

*3,150*

tathācaivaṃ sūtrayojanā / anvayādupakramādiliṅgasamudāyāt śāstre samyak pravicārite sati sarvaśāstrasya bhagavatyeva samyagvacanavṛttyānvayācchaktitātparyalakṣaṇasambandhāvagamāttadviṣṇvākhyaṃ brahmaiva jagajjanmādikāraṇatvena śāstrayoni na tu harahiraṇyagarbhādaya iti / anantaguṇaparipūrṇatvaṃ hi pradhānalakṣaṇam / tatra ca śāstraṃ pramāṇīkriyamāṇaṃ vacanavṛttyā sarvameva ca yuktam / lakṣaṇādinā vṛttau vācyārthaguṇālābhāt / vācye tadguṇaprasaṅgācca / evaṃ katipayavākyairanantaguṇāpratipādanāt / vākyāntaraviṣayasya ca tadguṇa(va)ttvaprasaṅgācca / ataḥ saṃśabdasyāvṛttirupapannā /

*3,151f.*

nanu janmādyasya yata iti yacchabdaśravaṇāttadbrahmeti prakṛtam / tadevātra maṇḍūkaplutyānuvartiṣyate / kiṃ punaratra tadgrahaṇena / maivam / tuśabdastāvadatretaravyāvṛttyarthamupādeyaḥ / naca tasya tadityanuktau anvayaḥ pratyetuṃ śakyate / yato 'vadhāraṇaṃ tato 'nyatra niṣedha iti vacanāt /

nacānuvṛttenānvayapratītirbhaviṣyatīti vācyam / śrutenānvayādityanenaiva sambandhapratītiprasaṅgāt / tatropayogābhāvānneti cenna / pratītivyākhyānanirāsārthatvopapatteḥ / anvayapadādeva tatsiddhiriti cenna / tasyopakramādīnāṃ liṅgatvapratipādana eva caritārthatvasambhavāt / ataḥ sārthakaṃ sūtre tadgrahaṇam / saṃśabdena sakalapadānāṃ lakṣaṇayā brahmaprātipadikārthamātraparatvamucyata iti vyākhyānamakhaṇḍārthanirāsena nirastam / nirākariṣyate cottaratreti neha nirākṛtam /

*3,153*

tadevaṃ jagajjanmādikāraṇatvena mukhyayā vṛttyā varṇapadavākyātmakāśeṣaśāstrapratipādyaṃ nārāyaṇākhyaṃ brahmaiveti susthaṃ lakṣaṇamiti siddham /

// iti śrīmannyāyasudhāyāṃ samanvayādhikaraṇam //

[======= JNys_1,1.IV: īkṣatyadhikaraṇam =======]

*3,154*

// atha īkṣatyadhikaraṇam //

$brahmaṇaḥ sakalaśāstravācyatvasamarthanam$

// oṃ īkṣaternāśabdam oṃ //

īkṣater nāśabdam | BBs_1,1.5 |

vacanavṛttyaiva sakalaśāstrapratipādyaṃ brahmetyuktam tadākṣipya samādhātumidamadhikaraṇamārabhyate /

tathāhi / "yato vāco nivartante'"aśabdamasparśam'; ityādiśruteḥ,"śabdo na yatra purukārakavān'; ityādismṛteśca brahma avācyamavasīyate / vacanavṛttiśca dravyaguṇakriyājātinimittā / naca brahmaṇo dravyādiyogo 'sti / "kevalo nirguṇaśca'"niṣkalaṃ niṣkriyaṃ śāntam'; ityādyāgamāt / tatkathaṃ tasya vācyatā sambhavati / aupaniṣadatvaṃ (tu) ca lakṣaṇayā vṛttyā sambhavanna vācyatāmapekṣate / ato 'vācyatvādbrahmaṇo na vacanavṛttyā śāstragamyatvamiti / apara āha na sarvaśāstrapratipādyatvaṃ brahmaṇaḥ sambhavati niścayopāyābhāvāt / upakramādayo hi tanniścayopāyāḥ / taiścāsmadādyadhigataśāstrasya kathañcidbrahmaviṣayatāvadhāraṇe 'pyasmadanadhigataśāstrasya tatparatāvadhāraṇāyogāt / "anantā vai vedāḥ'; iti śruteranantaṃ hi śāstramavagamyate / nacānantaśāstrādhigamo 'smākaṃ kalpakoṭiśatairapi sambhavati /

viphalaśca śāstraikadeśasya brahmaparatvādhyavasāyaḥ /
ekadeśāntare tadviparītapratipādanasyāpi śaṅkanāt /
naca vastuni vikalpaḥ sambhavati iti atrāpi sandehaḥ samāskandati, ityato na sarvaśāstraprāmāṇyājjagajjanmādikāraṇaṃ samastaguṇaparipūrṇaṃ brahma siddhayati /
ityevaṃ prāpte avācyatvaśaṅkāṃ tāvannirācaṣṭe sūtrakāraḥ- īkṣaternāśabdamiti //

// īkṣaternāśabdam oṃ //

tadvayācaṣṭe- īkṣaṇīyatvata iti //

*3,157*

atra īkṣateriti dhātunirdeśaḥ / na cāvivakṣitārthaṃ śabdamātraṃ brahmaṇo vācyatve heturbhavitumarhatīti tadartho 'nenopalakṣyate / naca brahmāsambandhīkṣaṇamapyatra heturbhavati atiprasaṅgāt /

sambandhaśca na kartṛtvādirūpaḥ śrutyananugamāt vipakṣe bādhakābhā(vācca)vaprasaṅgācca /
ata īkṣaṇaṃ brahmakarmakameva hetutvena vācyam /
nacaitadapi yuktam vyadhikaraṇatvaprasaṅgāt /
tasmādīkṣaṇakarmatvameva hetutayā vivakṣitam ityāśayenoktam- īkṣaṇīyatvata iti //

īkṣaṇīyatvato viṣṇurvācya eva ... // MAnuv_1,1.120ab //

NYĀYASUDHĀ: tadityanuvartate /

tena viṣṇurityāha /
na vidyate vācakaḥ śabdo yasya tadaśabdam /
avācyamityarthaḥ /
vācyamiti vaktavye nāvācyamiti vacanaṃ"dvau nañau prakṛtamarthaṃ sātiśayaṃ gamayataḥ'; iti vacanādavadhāraṇārthamityabhipretyoktaṃ- vācya eveti //

nanvavadhāraṇamapi kimartham / ucyate / tattvanirṇayārthaṃ hi nyāyasūtram / nirṇayaśca svaparapakṣasādhanopalambhābhyāmeva bhavati / nānyataramātreṇa / yathoktam / vimṛśya pakṣapratipakṣābhyāmarthāvadhāraṇaṃ nirṇaya iti / tadatrāvadhāraṇe kṛte vācyatvavidhiravācyatvaniṣedhaścetyubhayamapi śrutyarthābhyāṃ pratijñātaṃ syāt / ubhayasādhanārthaścekṣaṇīyatvaheturvijñāyate / tathāca nirṇayo bhavet / vācyamiti tu pratijñāte parapakṣapratiṣedho na kṛtaḥ syāt / naca tadarthamanyatsūtramasti / ato yukto 'yaṃ nirdeśaḥ / evamanyatrāpi veditavyam /

idamuktaṃ bhavati / brahma vācyaṃ bhavitumarhati, na punaravācyamīkṣaṇakarmatvādghaṭavat / īkṣaṇīyatvaṃ ca brahmaṇaḥ"sa etasmājjīvadhanātparātparaṃ puriśayaṃ puruṣamīkṣate'"ātmanyevātmānaṃ paśyet'; ityādiśrutisiddhamiti /

*3,157f.*

nanu brahmaṇo vācyatvābhāve kiṃ bādhakam / īkṣaṇīyatvaṃ na syāt / tathāca brahmajñānābhāvena śāstravaiyarthyamanirmokṣaśca syāditi cenna / vācyatvasyāvyāpakatvādīkṣaṇīyatvasyāvyāpyatvācca / nahyavyāpakanivṛttiravyāpyanivṛttimāpāda(yati)yituṃ śaknoti / īkṣaṇīyatvaṃ hi pratyakṣānumānāgamatadābhāsanimittaṃ vyāpakaṃ yuktam / vācyatvaṃ ca śabdavṛttiviśeṣopādhikaṃ vyāpyameveti / maivam / na tāvadidaṃ mokṣārthamupadiṣyaṃ brahmekṣaṇaṃ pramāṇābhāsajanyam / bhrānteravidyānivartakatvābhāvāt / nāpi pratyakṣānumānajam / śāstraikasamadhigamyatāyāḥ sādhitatvāt / tathāca prakārāntarābhāve sati yadi brahma vācyamapi na bhavettadekṣaṇīyamapi na bhavediti bādhakaṃ sambhavatyeva / naca vyāptya(bhā)sambhavaḥ / vyatirekasambhavāt / yat yatkārakāviṣayaḥ tat tatkriyāviṣayaḥ yathā kuṭhārādyaviṣayo gaganaṃ na chidāviṣaya iti sāmānyavyāptisambhavācca /

*3,165*

nanu mābhūtpramāṇābhāsaiḥ pratyakṣānumānābhyāṃ caikṣaṇaṃ brahmaṇaḥ, mā ca bhūdvācyam, tathāpi śabdalakṣyatayekṣaṇīyaṃ ca bhaviṣyati, tathāca vipakṣe bādhakābhāvādaprayojako hetuḥ, ityata āha- na ceti //

... nacānyathā /
lakṣyatvaṃ kvāpi dṛṣṭaṃ hi ... // MAnuv_1,1.120bc //

*3,166*

NYĀYASUDHĀ: hi yasmādanyathā vācyatvābhāve lakṣyatvaṃ kvāpi na dṛṣṭam / tasmādavācyatve brahmaṇo lakṣyatvā(yogā)bhāvāllakṣaṇayāpi nekṣaṇīyatvamiti śeṣaḥ / kenacicchabdena vācyameva hi tīrādikaṃ kenacillakṣyaṃ dṛṣṭamiti /

*3,167*

$avācyasyāpilakṣyatve anavasthitiḥ$

nanvavācyamapi lakṣyaṃ kiṃ na syāt /
tataśca vipakṣe bādhakābhāvādaprayojako 'yaṃ prasaṅgahetuḥ, ityata āha- kiṃ taditi //

... kiṃ tadityanavasthitiḥ // MAnuv_1,1.120d //

NYĀYASUDHĀ: anyathetyanuvartate / yadyavācyamapi brahma lakṣyamityaṅgīkriyate, tadā kiṃ taditi jijñāsāpravṛttāvanavasthitiḥ (syāt) / idamuktaṃ bhavati / lākṣaṇiko hi śabdo na śrutamātro 'rthāntare dhiyamupajanayati tatrāgṛhītaśaktitvāt / kintu vācyārthar(the)buddhimutpādya tadanupapattidarśane sati / na tāvatāpi / vācyārthānupapattidarśanasya tattyāgamātrahetutvāt / kiṃ nāmārthāntarasya svarūpato vācyārthasambandhitayā cāvagatau satyām / gaṅgādiśabdena hi svarūpato gaṅgādisambandhitayā cāvagatameva tīrādikaṃ lakṣyaṃ dṛṣṭam / nānavagatasvarūpaṃ kūrmaromādi /

nāpyanyasambandhitayāvagataṃ tīrādi / tathāca vaidikaśabdalakṣyatve brahmaṇaḥ pratītiraṅgīkāryā / naca tīrādivatpratyakṣādinā tasya pratītiḥ (sambhavati) / tato lākṣaṇikaśabde prayukte vācyārthe 'nupapattiṃ paśyato lakṣaṇīye 'rthe kiṃ tadyadanena lakṣyamiti jijñāsāyāṃ śabda eva prayoktavyaḥ / tenāpi cenna vācyaṃ kintu lakṣyameva tarhi punaḥ kiṃ taditi jijñāsāyā anivṛttatvācchabdāntarameva vācyam / tenāpi cellakṣyameva punarjijñāsaivetyaparyavasānaṃ syāt / pūrvapūrvalakṣaṇāsiddhāvuttarottaralakṣaṇāsiddhermūlakṣatiḥ / yadi ca kenacicchabdena vācyaṃ syāttadā taduktāvuparatajijñāso lākṣaṇikakāryaṃ pratīyāt / vācyatve 'pi sambandhagrahaṇāya pūrvasiddherapekṣitatvenānavasthiteriti cenna / abhimānyadhikaraṇe vaktavyatvāt / tasmādvipakṣe 'navasthālakṣaṇabādhakasadbhāvādavācyatve lakṣyatvaṃ na syāditi yukto 'tiprasaṅga iti / lākṣaṇiko hi śabdo na śrutamātro 'rthāntare dhiyamupajanayati tatrāgṛhītaśaktitvāt / kintu vācyārthar(the)buddhimutpādya tadanupapattidarśane sati / na tāvatāpi / vācyārthānupapattidarśanasya tattyāgamātrahetutvāt / kiṃ nāmārthāntarasya svarūpato vācyārthasambandhitayā cāvagatau satyām / gaṅgādiśabdena hi svarūpato gaṅgādisambandhitayā cāvagatameva tīrādikaṃ lakṣyaṃ dṛṣṭam / nānavagatasvarūpaṃ kūrmaromādi / nāpyanyasambandhitayāvagataṃ tīrādi /

tathāca vaidikaśabdalakṣyatve brahmaṇaḥ pratītiraṅgīkāryā / naca tīrādivatpratyakṣādinā tasya pratītiḥ (sambhavati) / tato lākṣaṇikaśabde prayukte vācyārthe 'nupapattiṃ paśyato lakṣaṇīye 'rthe kiṃ tadyadanena lakṣyamiti jijñāsāyāṃ śabda eva prayoktavyaḥ / tenāpi cenna vācyaṃ kintu lakṣyameva tarhi punaḥ kiṃ taditi jijñāsāyā anivṛttatvācchabdāntarameva vācyam / tenāpi cellakṣyameva punarjijñāsaivetyaparyavasānaṃ syāt / pūrvapūrvalakṣaṇāsiddhāvuttarottaralakṣaṇāsiddhermūlakṣatiḥ / yadi ca kenacicchabdena vācyaṃ syāttadā taduktāvuparatajijñāso lākṣaṇikakāryaṃ pratīyāt / vācyatve 'pi sambandhagrahaṇāya pūrvasiddherapekṣitatvenānavasthiteriti cenna / abhimānyadhikaraṇe vaktavyatvāt / tasmādvipakṣe 'navasthālakṣaṇabādhakasadbhāvādavācyatve lakṣyatvaṃ na syāditi yukto 'tiprasaṅga iti /

*3,169f.*

$sūdaśāstre mādhuryādiviśeṣavācake śabdaḥ prasiddhāḥ$

nanvikṣukṣīraguḍādīnāṃ viśeṣāstāvadvidyante / anubhavasiddhatvāt / naca te kenāpi śabdena vācyāḥ / tadvācakaśabdābhāvāt / tathāpi lakṣyā dṛśyante / anyathā tatra vāgvyavahārābhāvaprasaṅgāt / ato 'vācyatve lakṣyatvaṃ na syāditi prasaṅgaḥ praśithilamūlaḥ /

yathoktam"ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat /
bhedastathāpi nākhyātuṃ sarasvatyāpi śakyate'; iti /
yathā(ca) mādhuryādiviśeṣāṇāmavācyānāmapi pratītatāmātreṇa lakṣyatvāt /
tathā brahmaṇo 'vācyasyāpi svayaṃprakāśatvena prasiddhasya lakṣyatvaṃ sambhavatītyata āha- mādhuryādīti //

*3,170*

mādhuryādiviśeṣāśca tacchabdairuditāḥ sadā // MAnuv_1,1.121ab //

NYĀYASUDHĀ: tacchabdairmādhuryādiviśeṣaśabdaiḥ / sadetyavadhāraṇārthe / uditā vācyā eveti / nanu mādhurya(ādi)viśeṣaśabdaḥ sādhāraṇaḥ / kimetāvatā / nahi gośabdo 'nekārtha iti na kasyapi vācakaḥ / tathāca lakṣako 'pi na syāt / vācyārthadvāratvāllakṣaṇāyāḥ / nanu (ca) vācakatvaṃ padadharmaḥ / mādhuryādiviśeṣa iti ca na padaṃ kintu vākyameva / anepadātmakatvāt / tathā ca kathaṃ tacchabdairuditā iti / maivam / aikapadyamaikasvarvaṃ ca samāsaprayojanamiti śabdairaṅgīkṛtatvāt / athavā tacchabdaiḥ sūdaśāstrādiprasiddhairvācakaśabdairuditā iti vyākhyeyam / tathācoktam

"viśadaṃ kṣīramādhuryaṃ sthiramājyasya tīkṣṇakam /
guḍasya panasādīnāṃ nirharītyabhidhīyate'; //

iti /

yathā ca dhvaniviśeṣāṇāṃ mandavyutpattibhiraviditā api śrutisvarajātirāgādiśabdā vācakāḥ saṅgītaśāstraprasiddhāḥ tathā mādhuryādiviśeṣāṇāmapi tattadadhikṛtaśāstreṣu prasiddhā vācakāḥ śabdāḥ kathaṃ na syuḥ / tataśca"ikṣukṣīraguḍādīnām'; iti vacanamātmano vyutpattyabhāvakhyāpanārthaṃ śāradānindayā pratyavāyārjanārthaṃ ca / ato na praśithilamūlo 'tiprasaṅga iti / yadapi svaprakāśatayā siddhatvādbrahmaṇolakṣyatvopapattiriti tadupariṣyānnirākariṣyate(ti) /

*3,173*

$anvayabodhārthaṃ lakṣanāṅgīkāro na yuktaḥ$

nanvavācyo 'pi nadītīraphalasaṃsargalakṣaṇo vākyārtho lakṣyo nadyādipadairupalakṣyate / yathoktam"vākyārtho lakṣyamāṇo hi sarvatraiveti naḥ sthitiḥ'; /

iti /
tathā ca vyāptyabhāvādaprayojako 'yaṃ prasaṅgaḥ /
vākyārthaśca brahmābhyupeyate na padārthaḥ /
ato laukikavākyārthavadavācyamapi lakṣyaṃ kiṃ na syādityata āha- vākyārtho 'pīti //

vākyārtho 'pi hi vākyārthaśabdenaivodito bhavet // MAnuv_1,1.121cd //

*3,173f.*

NYĀYASUDHĀ: evaśabdasyodita iti (anena) sambandhaḥ / vākyārthaśabdasya vākyārthāvācakatve 'nyattadvācyaṃ vācyam / nahyasmābhirlakṣakenaiva śabdena vācyatvamāśāsyate / kintu kenacicchabdena vācyameva kenacicchabdena lakṣyamiti bhāvaḥ / ayaṃ cāṅgīkāravādo jñeyaḥ / anvitābhidhānasya samarthitatvāt / brahmaṇo vākyārthatvaṃ tu saṃsargatvasya saṃsṛṣṭatvasya vānaṅgīkārādayuktam / vākyasyākhaṇḍārthaniṣṭhatayā nirastatvāt (iti) /

*3,175*

evaṃ vyabhicāraṃ nirasya susthā prasaṅgamūlabhūtā vyāptirityāha- nāvācyamiti //

nāvācyaṃ tena kiñcit syād ... // MAnuv_1,1.122a //

NYĀYASUDHĀ: lakṣyamiti śeṣaḥ / athavā brahmaṇo 'vācyatve tasya vastutvameva na syāt / yato 'vācyam / kiñcidapi nāsti iti prasaṅgāntarasūcanamidam /

$brahmāvācyataṃ na śrutyarthaḥ$

nanu"yato vāco nivartante'; ityādyāgamavirodhātkālātyayāpadiṣyamīkṣaṇīyatvena vācyatvasādhanam / prasaṅgānāṃ ca viparyayāparyavasānamiti /

syādetadevam /
yadi brahmāvācyatvaṃ śrutyarthaḥ syāt /
na caivam /
tathā vyākhyāne svakriyāvirodhāpatterityāha- yata iti //

... yata ityādikairvadan /
avācyatvaṃ kathaṃ brūyānmūko 'hamitivat sudhīḥ // MAnuv_1,1.122 //

NYĀYASUDHĀ: yata ityādiśabdairbrahmoktavā(hi) tasyāvācyatvaṃ vācyam / anyathā yasyakasyacidavācyatā'patteḥ / tathāca yata ityādikaiḥ padairbrahmaiva vadankathaṃ punastasyāvācyatvaṃ śrutyarthatayā brūyāt / mūko 'hamitivatsvakriyāvirodhāt / sudhīriti viparītalakṣaṇayā parasyākovidatvamāha /

*3,176*

$lakṣyatvāṅgīkāre anavasthānirūpaṇam$

syādevaṃ svakriyāvirodho yadi yata ityādiśabdairbrahma vacanavṛttyoktavā tasyāvācyatvamucyate /
na tvevam /
kiṃ nāma yata ityādiśabdairlakṣyamevetyataḥ kvāsti svakriyāvirodha ityata āha- yeneti //

yena lakṣyamiti proktaṃ lakṣyaśabdena so 'vadat // MAnuv_1,1.123ab //

NYĀYASUDHĀ: brahma lakṣyamiti vadatāpi lakṣyaśabdavācyatvaṃ tasyāṅgīkartavyam / tathāca kiṃ śabdāntareṇāparāddham / atha lakṣyaśabdenāpi lakṣyate na tūcyata iti brūyāttadā kiṃ tadityapekṣāyāṃ śabdāntaraṃ brūyādityanavasthā syāt / atha yāvatpadajātaṃ brahmaṇi prayujyate tatsarvamapi lakṣaṇayaiveti parihāre kuto 'navastheti cenna / anavabodhāt / nahi praśnaparihārakramanimitteyamanavasthā yena sakṛdevottareṇa nivarteta kintu lakṣaṇāyāḥ pratītipūrvakatvācchabdena vinā pratyāyakāntarābhāvāttatrāpi lakṣaṇā'śrayaṇe mūlakṣayāt / ataḥ svakriyāvirodhānnedaṃ śrutivyākhyānamiti nānumānādeḥ kaściddoṣaḥ / aviruddhaṃ tu vyākhyānamuttaratra kariṣyata iti /

*3,177*

$amukhyārthasvīkāraḥ lajjākaraḥ$

itaśca na brahmaṇi śrutānāṃ vaidikānāṃ sarvaśabdānāṃ lakṣaṇāśrayaṇaṃ yuktamityāha- ekasyāpīti //

*3,178*

ekasyāpi hi śabdasya gauṇārthasvīkṛtau satām // MAnuv_1,1.123cd //

mahatī jāyate lajjā yatra tatrākhilā ravāḥ / amukhyārthā iti vadan yastanmārgānuvartinām / kathaṃ na jāyate lajjā vaktuṃ śābdatvamātmanaḥ // MAnuv_1,1.124 //

NYĀYASUDHĀ: yatra vede satāṃ viduṣāmekasyāpi śabdasya mukhyārthaparityāgenāmukhyārthasvīkṛtau kṛtāyāṃ (satyāṃ) mahatī lajjā jāyate / tatrākhilā api śabdā amukhyārthā iti vadanyastasyātmanaḥ śābdatvaṃ śabdaśaktitātparyajñatvaṃ vaktuṃ kathaṃ lajjā na jāyate / kebhyastanmārgānuvartināṃ śabdaśaktitātparyajñatvaṃ vaktuṃ kathaṃ lajjā na jāyate / kebhyastanmārgānuvartināṃ śabdaśaktitātparyānusāriṇāṃ viduṣāṃ sakāśāditi yojanā / tasya vyākhyāturmārgānuvartināṃ śabdaśaktitātparyānusāriṇāṃ viduṣāṃ sakāśāditi yojanā / tasya vyākhyāturmārgamanuvartamānānāṃ (ca) kathaṃ na jāyate lajjeti vā / tathā satyātmanāmiti bahuvacanāntaṃ padamadhyāhāryam /

nanu na tāvanmukhyārthaparityāgenāmukhyārthasvīkāra eva lajjāhetuḥ / tathā sati"gaṅgāyāṃ ghoṣaḥ'"kuṇḍapāyināmayane māsamagnihotraṃ juhoti'; ityādāvamukhyārthagrahaṇābhāvaprasaṅgāt / kiṃ nāma mukhyārthe sambhavatyevāmukhyārthasvīkāro doṣaḥ / mukhyārtho hi śaktigrahaṇavaśātprathamaṃ buddhayārūḍho bhavati / vinā ca prathamātikrame kāraṇaṃ jaghanyapratipattisvīkāre kathamanaucityaṃ na bhavet / yatra tu mukhyārthe bādhakamasti tatra tadaparityāga eva lajjāhetuḥ / "gaṅgāyāṃ ghoṣaḥ'"siṃho devadattaḥ'; ityatra gaṅgādiśabdasya mukhyārthāṅgīkāra(sya) eva doṣaḥ (duṣṭatvadarśanāt) / tatkathametat / satyamevaitat / prakṛte 'pi na mukhyārthasvīkāre bādhakamastītyācāryo manyate / bādhikāyāḥ śruternirguṇatvopapatteśca nirastatvāditi /

*3,181f.*

$nirguṇasya dṛśyatvekṣaṇīyatvakathanam$

atrāha / dve brahmaṇī / nirguṇaṃ saguṇaṃ ca / tatra nirguṇaṃ nityaśuddhabuddhamuktasvabhāvaṃ paripūrṇam / tadeva māyāśabalitatvenaivāryādidharmavattayā saguṇamucyate / māyāyāścānirvācyatayā tadavacchinnasya na tathābhāvastāttvika iti na kūṭasthatvahāniḥ / tatra saguṇameva parātparaṃ puruṣamīkṣata ityādāvīkṣaṇīyatvenocyate / tataścekṣaṇīyatvaṃ vācyatvena vinā nopapadyate cetsaguṇaṃ vācyamastu na nirguṇam / tasyekṣaṇīyatve pramāṇābhāvāt / na hyanyagatena vyāpyenānyatra vyāpakasiddhiḥ / atiprasaṅgāt / naca parātparamityādīnyeva nirguṇaviṣayāṇi jñāpakābhāvāt / naca vācyaṃ mā bhūdanumānena nirguṇasya vācyatvasiddhiḥ / pakṣīkṛte liṅgābhāvāt / liṅgavati siddhasādhana(tva)āt / tathāpi"sarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti'; ityādiśrutibalādvācyatvaṃ nirguṇasya setsyatīti / māyāśabale gṛhītasaṅgatayaḥsarve vedā lakṣaṇayā yatpadamāmanantītyarthopapatteḥ / nacāvācyasya lakṣaṇānupapattirdeṣaḥ prasiddhatāmātreṇa lakṣaṇopapatteḥ / saguṇapratītyaiva ca nirguṇasya tatsvabhāvabhūtasya sarvātmanaḥ svataḥ siddhatvāt /

naca tadevekṣaṇīyatvaṃ yena vācyatvaprasaktiḥ /
kintu prameyatvam /
naca svaprakāsya prameyatvamiti /
tadetadāśaṅkaya pariharati sūtrakāraḥ- gauṇaścennātmaśabdāditi //

*3,182* // oṃ gauṇaścennātmaśabdāt oṃ //

gauṇaś cen nātmaśabdāt | BBs_1,1.6 |

"parātparam'; ityādiśrutiṣu gauṇa evātmekṣaṇīyatvenocyate / ataḥsa eva vācyo 'stu na, nirguṇaḥ / tasyekṣaṇīyatve pramāṇābhāvāt / parātparamityādiśrutīnāṃ ca tatparatve jñāpakābhāvāt / kintu lakṣya evāsau'; iti cenna / ātmaśabdāt / upalakṣaṇametat / īkṣaṇīye vastunyātmabrahmapuruṣādiśabdaśravaṇāt / teṣāṃ ca pūrṇābhidhāyitvena nirguṇajñāpakatvāditi /

bhavedātamādiśabdaḥ pūrṇārthavācī / tathāpi yatra dṛśye vācye (ca) vastuni prayujyate tatra saguṇaviṣaya eveti niyamāṅgīkāre ko doṣa ityāśaṅkāparihārārthaṃ (aparaṃ) sūtram tanniṣṭhasya mokṣopadeśāditi /

// oṃ tanniṣṭhasya mokṣopadeśāt oṃ //

tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 |

nāyaṃ niyamo yujyate / "yasyānuvittaḥ pratibaddha ātmā'"tarati śokamātmavit'; iti (ādau) dṛśyātmaniṣṭhasya mokṣopadeśāt / nahi gauṇātmaniṣṭhasya mokṣa upapadyata iti /

*3,185*

$śrutahāniḥ aśrutakalpanā ca$

atra prathamasūtre parātparamityādiṣu vākyeṣu nirguṇajñāpakoktayā hetusiddhiḥsamarthitā /
jñāpakasya cānyathāsiddhiruttarasūtre parihṛtyetāvatsūtradvayatātparyaṃ sphuṭamavagamyate /
adhikaṃ vivakṣurāha- ātmeti //

ātmabrahmādayaḥ śabdāḥ sākṣāt pūrṇābhidhāyinaḥ /
janmādikāraṇaṃ brahma lakṣitaṃ ca yadā tadā // MAnuv_1,1.125 //

vandhyāputropamaṃ māyāśabalaṃ vācyamityapi /
kalpayitvā vinā mānaṃ lakṣyaṃ śuddhaṃ vadan padaiḥ // MAnuv_1,1.126 //

ātmaśabdoditasyaiva jñānaṃ muktāvasādhanam /
āha śrutaparityāgaḥ syāccāsyāśrutakalpanam // MAnuv_1,1.127 //

syāt sarvatra ca ... // MAnuv_1,1.128a //

*3,185f.*

NYĀYASUDHĀ: yo vādī tadetadanirvācyamāyākhyajñānaśabalaṃ kiñcidbrahma kalpayitvā tadeva vaidikairaśeṣapadavācyamityapi kalpayitvā māyatītaṃ śuddhaṃ sarvajñaṃ sarvaśaktiparipūrṇamasmadabhimataṃ paraṃ brahma padairlakṣyamiti vadanvadati / asya vādinaḥ śrutaparityāgaḥsarvatra sarvavākyeṣu syāt / katham / vacanavṛttyaiva prathamapratītasya śuddhasya brahmaṇo vinā kāraṇena parityāgāt / kathaṃ śuddhasya pratītatvam / ātmabrahmādiśabdānāṃ vede śravaṇāt / ātmabrahmādiśabdāśca sākṣādvacanavṛttyā pūrṇābhidhāyino yadā yasmāttadā tasmāt śrutaparityāga iti /

*3,186*

na kevalaṃ śrutaparityāgaḥ kintu sarvatrāpi vākyeṣvaśrutakalpanaṃ ca syāt / katham / māyāśabalasya brahmaṇo vandhyāputropamatvāt / tatkatham / vinā mānam / mānābhāvāt / tadapi katham / śrutiṣvātmabrahmādiśabdaśravaṇātteṣāṃ ca pūrṇābhidhāyitvena māyāśabalaviṣayatvāt / nanu yuṣmābhireva janmādisūtre māyāśabalasya lakṣyatvenāṅgīkṛtatvātkathaṃ (tat)vandhyāputropamamiti / maivam / prathamasūtre jijñāsyatayoktasya sarvajñasya sarvaśakteḥ parabrahmaṇa evāsmābhirjagajjanmādikāraṇatvena lakṣitatvāṅgīkārādityādyasūtratātparyam / ātmaśabdoditasyeti dvitīyasya / ātmādiśabdaḥ parṇārtho 'pi dṛśye śruto gauṇaviṣaya iti niyamaṃ yo bravīti sa tathāvidhātmaśabdoditasya jñānaṃ muktāvasādhanamevāha / gauṇātmajñānasya mokṣasādhanatvānupapatteḥ / tathācāsya śrutaparityāgaḥ syāt / dṛśyātmajñānasya mokṣasādhanatāyā"yasyānuvittaḥ'; ityādau śrutatvāditi /

na caivamāpādite śrutaparityāgāśrutakalpane śakyāṅgīkāre ityāha- yatreti //

... yatraikamapi loko jugupsate // MAnuv_1,1.128ab //

NYĀYASUDHĀ: yatra yayormadhye ekamapi prasaktam / kimubhayamiti śeṣaḥ /

*3,190*

atha lokajugupsitamapīdamubhayaṃ na dūṣaṇaṃ mametyabhyupeyāttatrāha- niyameneti //

*3,191*

niyamenobhayaṃ syāddhi yasya svaparayormate // MAnuv_1,1.128cd //
alaṅkṛtaḥ sadaivāyaṃ durghaṭaireva bhūṣaṇaiḥ // MAnuv_1,1.129ab //

NYĀYASUDHĀ: asmābhirāpādyate pareṇāṅgīkriyate / nahi lokajugupsitaṃ nāmaikaṃ pratijñāhānyādikamiva nigrahasthānamasti / lokasyāvyavasthitatvāt / "gatānugatiko lokaḥ'; iti vacanāditi manvāneneti svaparayormate matena / yasya niyamenobhayamidaṃ syādayaṃ durghaṭairaṅgīkārānarhairbhūṣaṇairviparītalakṣaṇayā dūṣaṇairahaṅkṛtaḥ syāt / yadi śrutamapi viśuddhaṃ brahma parityajyate tarhi sakalo 'pi vedārthastyajyatāmaviśeṣāt / yadi cāśnutamapi māyāśabalaṃ brahma kalpyate / tadā caityavandanādeḥ svargasādhanatvādera(dikama)pi kalpanī(yaṃ)yatvaṃ syāt / viśeṣābhāvādityāśayaḥ /

*3,192*

$śrutahāne mahāpratyavāyaḥ$

na kevalaṃ śrautasya paramātmanastyāge 'tiprasaṅgamātram /
mahāpratyavāyo 'pyastītyāha- andhamiti //

andhantamo nityuduḥkhaṃ tasya syād vasanadvayam // MAnuv_1,1.129cd //

NYĀYASUDHĀ:

andhayatītyandham /
alaṅkṛtasya vasanābhyāṃ bhāvyam /
"vastrahīnamalaṅkāraṃ ghṛtahīnaṃ tu bhojanam /
bhāvahīnaṃ tu sallāpaṃ na praśaṃsanti paṇḍitāḥ'; //

iti vacanāt /
ato vasanadvayamidaṃ syāditi parihāsaḥ /
atra pramāṇamāha- anandā iti //

anandā nāma te lokā andhena tamasā'vṛtāḥ /
tāṃste pretyābhigacchantyavidvāṃso budho janāḥ // MAnuv_1,1.130 //

asuryā nāma te lokā andhena tamasā'vṛtāḥ /
tāṃste pretyābhigacchanti ye kecātmahano janāḥ // MAnuv_1,1.131 //

ityādiśrutayo mānaṃ śataśo 'tra samantataḥ // MAnuv_1,1.132ab //

NYĀYASUDHĀ: na vidyante nanda ānando yeṣu te anandāḥ te iti prasiddhāḥ / bodhanād bhudvedastasmādapi ye 'vidvāṃso vedena mukhyayā vṛttyā pratipāditamapi paramātamasvarūpamapalapanta ityarthaḥ / suṣṭhu ramaṇaviruddhatvādasuraprāpyatvāccāsuryāḥ / ātmahano vedavācyaparamātmatyāginaḥ / atra uktārthe / samantataḥ sarvāsvapi śākhāsu /

*3,195*

dṛśye vastuni śruta ātmaśabdo gauṇapara iti niyamaṃ hetvantareṇāpākurvatsūtraṃ paṭhitvā sūtre sādhyanirdeśābhāvena sākāṅkṣaṃ vākyaṃ pūrayati- heyatveti //

// oṃ heyatvāvacanācca oṃ //

heyatvāvacanāc ca | BBs_1,1.8 |

heyatvāvacanāccaiva nātmā gauṇaḥ śrutau śrutaḥ // MAnuv_1,1.132cd //

NYĀYASUDHĀ: $heyatvāvacanāt upādeyatvācca nagauṇaḥ ātmā$

evaśabdo naiveti sambaddhayate / dṛśyatveneti śeṣaḥ /

evaṃ sūtrasvarūpaṃ nirdhārya vyācaṣṭe- tameveti //

tamevaikaṃ jānathānyā vāco muñcatha ceti ha /
ukta ātmā kathaṃ gauṇo heyapakṣe hyasau śrutaḥ // MAnuv_1,1.133 //

*3,195f.*

NYĀYASUDHĀ: dṛśya ātmā gauṇa eveti niyamamaṅgīkurvāṇena"tamevaikaṃ jānatha ātmānamanyā vāco vimuñcatha, amṛtasyaiṣa setuḥ' iti śruto 'pyātmā gauṇo 'ṅgīkaraṇīyaḥ / tasya taṃ jānatheti dṛśyatvaśravaṇāt / kathaṃ cāyaṃ gauṇo 'ṅgīkartaṃ śakyaḥ / yato 'sau gauṇo mumukṣuṇā heyeṣu"ātmā vāco vimuñcatha'; iti śrutaḥ / asya ca heyatvāvacanāt / pratyuta tamevaikaṃ jānathetyupādeyatvavacanācca (iti) / caśabdo vākyārthadvayasamuccayārthaḥ / hetyāścarye /

*3,197*

nanu gauṇānāmapi brihmādidevatānāmupādeyatvaṃ vakṣyati aṅgāvabaddhāstvityādau /
ato 'naikāntiko 'yaṃ heturityata āha- parivāratayeti //

parivāratayā grāhyā api heyāḥ pradhānataḥ // MAnuv_1,1.134ab //

NYĀYASUDHĀ: satyaṃ viṣṇuparivāratayā grāhyā brahmādayaḥ(dyāḥ) / tathāpi pradhānatvena heyā eva / prādhānyena copādeyatvamatra hetutvena vivakṣitam / amṛtasyaiṣa seturiti vākyaśeṣāt / ato na vyabhicāra iti /

*3,198*

$pūrṇatvasvāpyatvakathanāt nirguṇasyaiva vācyatvam$

evamātmaśabdasya nirguṇaviṣayatvamupapādya nirguṇasyaiva vācyatvaṃ samarthitam /
hetvantareṇāsyaivārthasyopapādakam"svāpyayāt'; iti sūtraṃ vyācaṣṭe- pūrṇasyeti //

*3,199*

// oṃ svāpyayāt oṃ //

svāpyayāt | BBs_1,1.9 |

pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate // MAnuv_1,1.134cd //
iti svasyaiva pūrṇasya pūrṇe 'pyaya udāhṛtaḥ // MAnuv_1,1.135ab //

NYĀYASUDHĀ: pūrṇasyetyasyāṃ śrutau tāvatkasyacinmahāpralaye svasya svasminnevāpyayo nānyatralīnabhāva udāhṛtaḥ / svāpyayaśabdaśca sautra upalakṣaṇamātram / pūrṇatvamapyudāhartavyam / tābhyāmasau nirguṇa iti jñāyate / śrutyuktatvācca vācya ityato nirguṇasya vācyatvasiddhiriti /

*3,201*

nanu svāpyayaḥ pūrṇatvaṃ ca saguṇasya kiṃ na syāt /
maivam /
saguṇasya svāpyayānupapattistāvadbhāṣya evoktā /
pūrṇatvānupapattimāha- kathamiti //

kathaṃ māyāvyavacchinnaḥ pūrṇo mukhyatayā bhavet // MAnuv_1,1.135cd //

NYĀYASUDHĀ: vyāghātāditi bhāvaḥ /

*3,202*

$gatisāmānyāditi sūtrollaṅghane nimittakathanam$

gatisāmānyāt | BBs_1,1.10 |

atra gatisāmānyāditi sūtraṃ na tāvadbrahmaṇo vācyatvasamarthanārtham / kintu śāstrasyānantatvānna sarvaśāstrapratipādyatvaṃ brahmaṇo niścetuṃ śakyamityāśaṅkitadoṣaparihārārthamityataḥ prakaraṇaśuddhayā vyabhicaravyāsustadullaṅghitavān / vyākhyāsyati caitaduttaratra / sūtrakārasyāpi prakaraṇasāṅkayarsyaitadeva prayojanam yadākṣepadvayasamādhānasya pūrvasūtrasthasaṃśabdārthasamarthanamekameva prayojanamiti sūcanāt / tena cāvṛttyā saṃśabdasyānekārthatājñāpanam / anyathaikenārthena caritārtasyārthāntaraṃ na jñāyeta / tathāca na lakṣaṇadvayasya śāstrīyatā syāditi /

*3,203f.*

$śrutatvācca nirguṇasyavācyatvam$

upapattyantareṇa nirguṇasya brahmaṇo vācyatvamupapādayituṃ sūtram śrutatvācceti / // oṃ śrutatvācca oṃ //

śrutatvāc ca | BBs_1,1.11 |

tasyārthaḥ / "eko devaḥ'; ityasyāṃ śrutau nirguṇasya brahmaṇaḥ śrutatvāccāsya vācyatvamupapannamiti /

atra śruto 'pi saguṇaḥ kiṃ na syādityata āha- padaṃ ceti //

*3,204*

padaṃ ca nirguṇa iti kathaṃ gauṇaṃ vadiṣyati // MAnuv_1,1.136ab //

NYĀYASUDHĀ: atra hi vākye kevalo nirguṇaśceti śrūyate / nirguṇa iti ca padaṃ kathaṃ gauṇaṃ vadiṣyati / vyāhatatvāt / ato na saguṇo 'tra śruta iti /

*3,206f.*

$lakṣyatve'pi lakṣyapadādapi vācakatvasamarthanam$

satyamasyāṃ śrutau nirguṇādipadapratipādyaṃ nirguṇaṃ brahmeti / kintu lakṣaṇayaiva / tathāca kathamanena nirguṇasya vācyatvasiddhiḥ / naca vācyaṃ nirguṇaśabdena nirguṇaṃ cellakṣyaṃ tarhi tadvācyaṃ vācyam / vācyārthadvāratvāllakṣaṇāyāḥ / naca saguṇaṃ nirguṇapadavācyam / vyāghātāt / saguṇasya nirguṇatvaṃ tathā sati syāditi / guṇābhāvaviśiṣṭasya vācyatvāṅgīkārāt /

nirvikalpakasvarūpamātrasyopalakṣyatvāt /
ekameva hi nirviśeṣaṃ vastu paramasūkṣmaṃ guṇābhāvādyupādhibhirīṣatsthūlaṃ jātam /
guṇādyupādhibhistu sthūlataramityato nirguṇaśabdena guṇābhāvaviśiṣṭavācyadvārā svarūpamupalakṣyamiti na kaścidvirodhaḥ /
evaṃ pūrṇādipadānāmapi lakṣaṇāprakāro draṣṭavya ityāśaṅkayoktameva parihāraṃ na vismaretyāha- guṇābhāveti //

*3,207*

guṇābhāvopalakṣyaṃ cet padaṃ tadapi vācakam // MAnuv_1,1.136cd //

NYĀYASUDHĀ: nirguṇapadena guṇābhāvaviśiṣṭavācyadvāropalakṣyaṃ cecchuddhaṃ brahma manyasa ityarthaḥ / api tathāpi, tatpadaṃ lakṣyapadam / brahmaṇo vācakamaṅgīkaraṇīyam / tathāca vācyatvamevāpatitamityarthaḥ /

*3,209*

$sarvadoṣāspadatvāt avācyatvamataṃ nādaraṇīyam$

nanu lakṣyapadenāpi brahma lakṣyameva na vācyamiti cenna / anavasthāyā uktatvāt / kiñca nirguṇapadalakṣyamityanenāpi lakṣyatve kimasya vācyam /

na tāvadanyat /
tatra nirguṇapadasyaivāśravaṇena tallakṣyapadasya dūrotsāritatvāt /
śuddhaṃ cetkiṃ lakṣaṇayā /
kiñcaivaṃ yadyadbrahmatayā pratipādyate tattadbrahmeti vadatā sādhu samarthito brahmavāda ityāśayavānadhikaraṇārthamupasaṃharati- ata iti //

ato 'navasthitimukhasarvadoṣamahāspadam /
kathametanmataṃ sadbhirādriyeta vicakṣaṇaiḥ // MAnuv_1,1.137 //

NYĀYASUDHĀ: etanmataṃ brahmaṇo 'vācyatvamatam / anādaraṇe ca siddhaṃ sarvaśāstramukhyārthatvaṃ brahmaṇa iti śeṣaḥ /

*3,210*

evamīkṣaternāśabdamityārabhya śrutatvāccetyantāni sūtrāṇi svamatena vyākhyāya pareṣāṃ vyākhyānaṃ pratyākhyāti- naceti //

naca sāṅkhayanirākṛtyai sūtrāṇyetānyacīkḷpat /
bhagavān ... // MAnuv_1,1.138a-c //

NYĀYASUDHĀ: "sarvajñaṃ sarvaśaktijagadutpattisthitināśakāraṇaṃ brahma vedāntavedyamityuktam / tatra sāṅkhayā manyante / yāni brahmaṇo jagatkāraṇatvapratipādakatayābhyugatāni"sadeva somyedamagra āsīt'; ityevamādīni vākyāni tāni sarvāṇi triguṇamacetanaṃ pradhānameva jagatkāraṇaṃ pratipādayanti / kutaḥ / brahmaṇo jñānakriyāśaktirahitatvāt / jñānakriyākāryadarśanonneyasadbhāve hi te /

naca jñānakriye cidātmanaḥ staḥ /
tasyāpariṇāmitvāt /
ekatvācca /
triguṇe tu pradhāne pariṇāmiti na tayorasambhavakāraṇamastītyatastadeva"sadeva somyedamagre'; ityādau jagatkāraṇatayā pratipādyata ityevaṃ prāpte pratividhīyate- īkṣaternāśabdam iti //

na sāṅkhayaparikalpitāmacetanaṃ pradhānaṃ jagataḥ kāraṇaṃ śakyaṃ vedāntavākyeṣvāśrayitum / aśabdaṃ hi tat / kathamaśabdatvam / īkṣateḥ / tadaikṣata bahusyāṃ prajāyeyeti, tattejo 'sṛjata'"i aikṣata lokānusṛjā iti, sa imāṃllokānasṛjata',"sa īkṣāṃ cakre, sa prāṇamasṛjata'; itīkṣitṛtvaśravaṇātkāraṇasya / nacācetanasya pradhānasyekṣitṛtvaṃ sambhavati /

nanvayamīkṣatirgauṇo vyākhyeyaḥ /
tatteja aikṣata tā āpa aikṣanteti gauṇaprāyapaṭhitatvāt /
yathāhyāsannapatanaṃ kūlamālakṣya kūlaṃ pipatiṣatītyupacāro dṛṣṭaḥ /
tathā'sannasarge pradhāne 'pyaikṣatetyupacāro bhaviṣyatītyataḥ parihāraṃ paṭhati- gauṇaścennātmaśabdāt //

aptejasorivācetane 'pi pradhāne gauṇī'yamīkṣatirityasat / kutaḥ / ātmaśabdāt / anena jīvenātmaneti / nahi jīvaścetano 'cetanasya pradhānasyātmā sambhavati / sa ātmā tattvamasīti ca / nahi cetanasya śvetaketoracetanaikyabodhanamupapannam /

athocyeta /

acetane 'pi pradhāne bhavatyātmaśabdaḥ /
ātmanaḥ sarvārthakāritvāt /
yathā rājñaḥ sarvārthakāriṇi bhṛtye mamātmā bhadrasena ityātmaśabdadarśanāditi /
tatrottaram- tanniṣṭhasya mokṣopadeśāt //

naivamātmaśabdālambanaṃ pradhānaṃ kalpyam / sa ātmātattvamasīti śvetaketostanniṣṭhāmupadiśya tasya tāvadeva ciramiti mokṣopadeśāt / na hyacetananiṣṭhasya mokṣo yuktaḥ /

*3,210f.*

syādetat /

brahmaiva jñīpsitam /
tacca na prathamaṃ sūkṣmatayā śakyaṃ śvetaketuṃ grāhayitumiti tatsambaddhaṃ pradhānameva sthūlatayā'tmatvena grāhyate /
arundhatīmivātisūkṣmāṃ darśayituṃ tatsannihitāṃ sthūlatārakāṃ darśayantīyamarundhatīti /
asyāṃ śaṅkāyāmuttaram- heyatvāvacanācca //

evaṃ sati sthūlatārāvannāyamātmeti heyatvaṃ brūyāt /
nacaivamabravīt /
ato naiṣā kalpanā yuktā /
caśabda ekavijñānena sarvavijñānapratijñāvirodhaṃ samuccinoti //

*3,211*

svāpyayāt //

sacchabdavācya prastutya svaṃ hyapīto bhavatītyucyate / nahyacetane cetanasyāpyayaḥ suptau laye ca sambhavati / ataśca na pradhānaṃ sacchabdavācyam /

gatisāmānyāt //

yadi ca kvacidapyacetanaṃ pradhānaṃ jagataḥ kāraṇamucyeta vedānteṣu /
tathā sati kathañcidīkṣaṇādikaṃ kalpyeta /
na caivam /
ato vedāntotpādyāyā gateravagateraikarūpyācca na pradhānaṃ jagatkāraṇamiti //

śrutatvācca //

sa kāraṇaṃ kāraṇādhipādhipa iti sākṣātsarvajñasyeśvarasya jagatkāraṇatvaṃ śrūyate / ataśca na pradhānaṃ jagatkāraṇaṃ vedāntavedyam / jñānakriyāśaktī tvapariṇāmino 'pīśvarasya savituriva yujyete / ityevaṃ sāṅkhayanirākaraṇāyaitāni sūtrāṇi bhagavānsūtrakāraścakāra'; / iti yanmāyāvādino vadanti tannetyarthaḥ / kuto neti cet na / sūtrākṣarāṇāmanānuguṇyāt /

*3,218*

$parābhimatādhikaraṇaśarīraparāmarśaḥ$

tathā hi /
aśabdaṃ hi taditi hetūkṛtamaśabdatvaṃ nāma śabdagocaratvaṃ vā śabdāvācyatvaṃ vā avaidikatvaṃ vā kāraṇatayāvaidikatvaṃ vā /
sarvatrāpyasiddhirityāha- nahīti //

... nahyaśabdatvaṃ pradhāne 'ṅgīkarotyasau // MAnuv_1,1.138cd //

*3,218f.*

NYĀYASUDHĀ: asau sāṅkhayaḥ / svasiddhena hetunedaṃ nirākaraṇamiti cenna / yato 'sau sūtrākāro 'śabdatvaṃ pradhānenāṅgīkaroti / upapādayiṣyate caitat / kiñcādyapakṣe pradhānasyāsattvamabhipretamuta pramāṇāntaravedyatvam / ādye tadupapādanāyekṣaterupanyāso 'nupapannaḥ / ata eva nottaraḥ / dvitīyo brahmaṇyanaikāntikaḥ / tṛtīyacaturthayoḥ sādhyāviśiṣṭatvam / kiṃcekṣaṇenaiva neti pratijñātārthasiddhāvaśabdaṃ hi taditi madhye hetvantarakalpanaṃ vyartham / īkṣitṛtvaṃ cekṣaṇaguṇayogitvam / tadbrahmaṇyapi gauṇameva nirguṇatvavādināṅgīkaraṇīyam / tathāca gauṇaścediti vyartham / kiṃcekṣatergauṇatvakalpanasya bādhakābhāvāmanuktavā'tmaśabdādityasaṅgatam / pareṇa prāyapāṭhavirodhāt / tanniṣṭhasya mokṣopadeśādityatra kiṃ pradhānaikyopadeśānupapattirvā vivakṣitā / tajjñasya mokṣānupapattirvā / ādye brahmapakṣe 'pi samāno doṣaḥ / nahi jīvasyāpi brahmaikyopadeśo yukta ityuktamadhastāt / dvitīyastvanupapanna eva / ātmānātmavivekārthamanātmajñānasyāvaśyakatvāt / ātmaśabdasya gauṇatve codite bādhakābhāva eva vaktavyaḥ / heyatvāvacanādityasya paricodanaivānupapannā / nahi sāṅkhayo 'dvaitajñānārthaṃ pradhānopadeśaṃ manyate /

*3,219*

heyatvāvacanaṃ cānaikāntikam /

annamayaprāṇamayādīnāmabrahmatve 'pi heyatvāvacanācca / uttarottarabrahmatvavacanaṃ tatra jñāpakamiti cet (na) / atrāpi tathāvidhajñāpakasaulabhyāt / pratijñāvirodhastu brahmavāda eva na pradhānavāde / pradhānasya sarvātmakatvābhyupagamāt /

bhoktṛvargasya na pradhānātmakatvamastīti cet / satyam / brahmaṇastu na kiñcit / etena svāpyayo 'pi nirastaḥ / ekībhāvasya brahmapakṣe 'pyabhāvāt / pariṣvaṅgamātrasya pradhāne 'pi sambhavāt / brahmaviṣayaṃ gatisāmānyaṃ parasyāsiddhameva / īkṣaṇādinā tajjñāpane prathamasūtreṇa gatārthatā / ata eva śrutatvādityasiddham / gatārthaṃ ca gatisāmānyenetyeṣā dik /

*3,226*

$vācyatvasamarthanameva prathamapratimādyaṃ na sāṅkhyanirākaraṇam$

astu vā yathākathañcitsūtragamanikā /
tathāpi prakṛtasaṅgatiparyālocanayātra vācyatvasamarthanamevopapannaṃ na sāṅkhayanirākaraṇamityāha- samanvaya iti //

samanvaye pratijñāte śabdagocarataiva hi /
prathamapratipādyā syāt ... // MAnuv_1,1.139a-c //

NYĀYASUDHĀ:

tattu samanvayāditi samastasyāpi śāstrasya brahmaṇi samanvaye pratijñāte sati yadyapi mukhyayā vṛttyā śabdagocaratā sāṅkhayanirākaraṇaṃ cetyubhayamapi pratipādyaṃ bhavati /
ubhayābhāve 'pi samanvayānupapatteḥ tathāpi śabdagocarataiva prathamapratipādyā syāt hi yasmāttasmātsaivātra pratipādyate na sāṅkhayanirākaraṇam /
tatpunarīkṣatikarmavyapadeśātsa ityādau kariṣyata iti /
kutaḥśabdavācyatāyāḥ prathamapratipādyatvamityata āha- tadabhāva iti //

... tadabhāve kuto 'nvayaḥ // MAnuv_1,1.139d //

NYĀYASUDHĀ: avācyatve hi brahmaṇi śabdasambandha evānupapannaḥ / jagatkāraṇatvādivākyavicārastu dūre / sāṅkhayanirākaraṇābhāve tu sṛṣṭayādivākyānāmeva samanvayānupapattiḥ / ataḥ prathamaṃ vācyatvasamarthanena samanvayasambhāvanāyāṃ satyāṃ vākyaviśeṣaniṣṭhasya vicārasya paścādavasara iti /

*3,227*

$samanvayakathanāt na lakṣaṇābhipretāsūtrakārasya$

nanu vācyatvābhāve 'pi lakṣaṇayā vṛttyā samanvayo bhaviṣyatītyavācyatvākṣepaṃ nirdalatayopekṣya sūtrakāreṇādau sāṅkhayamataṃ nirākṛtamityaṅgīkāre kathamasaṅgatirityata āha- kathaṃ ceti //

kathaṃ ca lakṣaṇāvādī brūyād brahmasamanvayam // MAnuv_1,1.140ab //

NYĀYASUDHĀ: syādevam / yadi sūtrakāraḥ śabdānāṃ brahmaṇi lakṣaṇāmabhipreyāt / na caitadasti / yadi sūtrakāro brahmaṇi śabdānāṃ lakṣaṇāmabhipraiti / tadā kathaṃ samanvayaṃ brūyāt / kintvanvayamātraṃ brūyāt / samanvayaṃ cābravīt / tena jñāyate na lakṣaṇā sūtrakārasyābhipretā kiṃ nāma mukhyavṛttireveti /

*3,228*

$samanvayaḥ vācyārthe eva ghaṭane na lakṣyārthe$

samanvayaṃ bruvatā kathaṃ mukhyavṛttirabhipreteti jñāyata ityata āha- yo 'sāviti //

yo 'sau śabdasya mukhyārthastatraiva syāt samanvayaḥ // MAnuv_1,1.140cd //

NYĀYASUDHĀ: samīcīno (hi) anvayaḥ samanvayaḥ / saca śabdasya vācyārtha eva ghaṭate / tatraiva sākṣācchaktimattvāt / lakṣyārthe tu vācyāthardvāreṇānvayo na samīcīnaḥ / ataḥ samanvayaśabdaṃ prayuñjānena sūtrakṛtā vācyavācakabhāva eva pratijñāta iti jñāyate / sa cāvācyatvaśaṅkānirāsamantareṇa sarvathāpyasambhāvitaḥ syāditi vācyatvasamarthanameva prāthamikamiti / idaṃ cābhyupagamyoktam / lakṣaṇāvāde 'nvaya eva nopapadyate / kutaḥ samanvayaḥ / samīcīnatā tu tātparyavattā / sā ca lākṣaṇike 'pyarthe śabdānāṃ sambhavatīti na samanvayasiddhayarthaṃ vācyatvaṃ samarthanīyamiti cenna / saṃśabdasārthāntaraṃ vyākhyāyāmapi jaghanyavṛttyā lakṣaṇayā samanvayāśrayaṇanibandhe kāraṇābhāvāt /

*3,229*

$janmādikāraṇe samanvayasyoktatvāt na nirguṇe samanvayaprasaṅgaḥ$

nanvasti kāraṇam / tattu samanvayāditi nirguṇe hi brahmaṇi samanvayaḥ sūtrakṛtā pratijñātaḥ / na ca tatra śabdānāṃ vacanavṛttiḥ sambhavati / tasyā dravyādisambandhanibandhanatvāt / nirguṇe ca tadabhāvāt / ato jñāyate lakṣaṇā'śritā sūtrakṛteti / evaṃca sati saṃśabdasyāpyukta evārtho niścīyata iti / syādapyevam / yadi nirguṇe samanvayaḥ pratijñātaḥ syāt /

na caivam /
tathā hi kimatra nirguṇasya prakṛtatvāttaditi tatparāmarśo 'ṅgīkriyate /
uta saguṇasya prakṛtatve 'pi tatparāmarśāsambhavena jahadajahallakṣaṇayā nirguṇaparāmarśo 'bhyupeyate /
ādyaṃ dūṣayati- janmādīti //

janmādikāraṇe sākṣādāha devaḥ samanvayam /
uktaṃ tadeva jijñāsyaṃ kvāvakāśo 'tra nirguṇe // MAnuv_1,1.141 //

NYĀYASUDHĀ: atra tattu samanvayāditi sūtre / nirguṇe samanvayasyāvakāśaḥ prasaṅgaḥ kvāsti / nāstītyarthaḥ / kutaḥ / yato 'tra trisūtṛyāmatītāyām / nirguṇe viṣayasaptamīyam / nirguṇasyāvakāśaḥ (prasaṅgaḥ) kvāsti / na kvāpītyarthaḥ / katham / lakṣaṇasūtre janmādikāraṇatvena lakṣite hi brahmaṇi śāstraṃ pramāṇamabhidhāya tasya samanvayamāha sūtrakāraḥ / naca tannirguṇaṃ janmādikāraṇatvaguṇayogāt / nanu janmādikāraṇatvaṃ taṭasthameva satbrahma lakṣayatīti brūmaḥ / ato lakṣaṇasūtre prakṛtaṃ nirguṇamevetyata uktaṃ sākṣājjanmādikāraṇa iti / upapāditaṃ cettatraiva /

mā bhūllakṣaṇasūtre nirguṇasya prakṛtatvam / prathamasūtre jijñāsyatayoktaṃ nirguṇameva / nahi tasya kaściddharmaḥ śrūyata iti na vācyam / yatastadeva, janmādisūtre janmādikāraṇatvena lilakṣayiṣitameva, jijñāsyamuktam / nahyanyajjijñāsyatayā pratijñāyānyasya lakṣaṇamucyate / anupayogāditi /

*3,231*

$saṃśabdaprayogādmukhyavṛttireva yuktā na lakṣaṇāśrayaṇam$

dvitīyaṃ dūṣayati- kathaṃ ceti //

kathañcāsambhavastasya mukhyārthasya nirākṛtau // MAnuv_1,1.142ab //

NYĀYASUDHĀ: tasyānukrāntāyāṃ trisūtṛyāṃ prakṛtasya mukhyārthasya vācyasya samanvayaviṣayatayā tyāge 'sambhavaḥ katham, na kathañcidityarthaḥ / ato nirguṇasamanvayasyāpratijñātatvānna lakṣaṇā'śrayaṇamatra yuktam / kintu prathamaprāptayā mukhyavṛttyaiveti / tadartha eva saṃśabdo 'pīti /

$ajñeyatvāt nirguṇaṃ naprameyam$

kiñca nirguṇaṃ cedatra tacchabdena parāmṛśyate /
tadā tatra lakṣaṇāpi na sambhavatīti vyarthaṃ samanvayasūtramāpannamiti vaktuṃ nirguṇasyāprameyatvaṃ tāvatsādhayati- māneneti //

*3,232*

mānena kena vijñeyamavācyājñeyanirguṇam // MAnuv_1,1.142cd //

NYĀYASUDHĀ: nirguṇaṃ vastu kena mānena vijñeyam / na kenāpi / kutaḥ / ajñeyatvāt / jñeyameva hi prameyaṃ dṛṣṭaṃ ghaṭādi / śabdapramāṇāviṣayatve 'vācyatvaṃ hetuḥ / vācyasyaiva tadviṣayatvadarśanāt / jñeyatvāṅgīkāre ca nirguṇatvavyāghātāt /

*3,234*

$nirguṇasya ameyatve lakṣaṇayāpi vṛttirnasaṃbhavati$

astvaprameyameva nirguṇaṃ brahma, tataḥ kimityata āha- ameyaṃ cediti //

ameyaṃ cenna śāstrasya tatra vṛttiḥ kathañcana // MAnuv_1,1.143ab //

NYĀYASUDHĀ: nirguṇaṃ brahmāmeyaṃ cedaṅgīkṛtam / tarhyameyatvāttatra śāstrasya kathañcanalakṣaṇayāpi vṛttirna sambhavatīti samanvayasūtraṃ vyatharmeva prāptam / lakṣaṇā hi lakṣyārthapramitipūrvikā dṛṣṭā / nahi tīraṃ svarūpato gaṅgāsambandhitvena ca pramāṇato 'pratipannaṃ gaṅgāśabdena jñāpyate / lākṣaṇiko 'pi hi śabdo lakṣyapramotpādāya prayujyate / anyathā prayojanāntarābhāvena vaiyarthyaprasaṅgāt / tathā cāprameye hetuphalayorasambhavātkathaṃ lakṣaṇāsambhavaḥ / nanu prasiddhireva lakṣaṇāheturna pramāṇaprasiddhiḥ viśeṣaṇavaiyarthyāt / tathāca svataḥ siddhe kathaṃ lakṣaṇā na sambhavatīti / evaṃ tarhi sutarāṃ lakṣaṇā nopapadyata iti vakṣyati / nanu lākṣaṇikāḥ śabdā lakṣyapramāmanutpādayanto 'pi viparītākāravyāvartanena (eva) prayojanavanto bhaviṣyantīti / na / nirākṛtatvāditi /

*3,235*

$jñānānandādyanantaguṇārṇavatvena saguṇaṃ parabrahmaiva jijñāsyam$

nirguṇe samanvayaṃ nirākṛtya vyatirekamukhenopasaṃharati- tasmāditi //

tasmācchāstreṇa jijñāsyamasmadīyaṃ guṇārṇavam // MAnuv_1,1.143cd //
vijñeyavācyalakṣyatvapūrvāśeṣaviśeṣataḥ // MAnuv_1,1.144cd //

NYĀYASUDHĀ:

yato nirguṇe samanvayo nopapannaḥ /
tasmādasmadīyaṃ saguṇameva paraṃ brahma śāstreṇa jijñāsyamaṅgīkaraṇīyam /
nanu pūrvaṃ viṣṇorjijñāsyatvamuktam /
idānīṃ tu saguṇasya brahmaṇa iti virodha ityata uktam- vāsudevākhyamiti //

tathāpi prāk saguṇasya heyatvādikamabhihitam, idānīṃ tu jijñāsyatvamiti kuto na virodha ityata uktam- guṇārṇavamiti //

pūrvamanirvacanīyāvidyāvacchinnasya saguṇasyāprāmāṇikatvam prākṛtasattvādiguṇabaddhasya heyatvādikaṃ cābhihitam /
idānīṃ tu jñānānandādyanantaguṇārṇavatvena saguṇaṃ parabrahmopādeyamucyata iti ko virodhaḥ /
arṇava ivācaratīti kvipi kṛte 'ṇarvateḥ pacādyaci kṛte 'rṇavaśabdaḥ triliṅgaḥ sādhuḥ /
nanvekamevādvitīyamiti brahmaṇo nirguṇatvamabhidhīyate, ataḥ kathaṃ guṇārṇavatvamityata uktam- advandvamakhilottamamiti //

advandvamasamam / samādhikarāhityaṃ śrutyartha ityarthaḥ /

*3,237*

$sarvapramāṇāviṣyatvāt nirguṇaṃ brahma śaśaviṣāṇayitam$

na kevalaṃ nirguṇe śāstrasamanvayo nopapadyate /
kintu tasya sattvamevānupapannamityāha- vijñeyetir //

vijñeyavācyalakṣyatvapūrvāśeṣaviśeṣataḥ // MAnuv_1,1.144cd //
nirgataṃ manaso vāco ... // MAnuv_1,1.145a //

*3,237f.*

NYĀYASUDHĀ: dvandvātparastvapratyayaḥ pratyekamabhisambaddhayate / pūrvapadena rūpādīnāṃ grahaṇam / tannirguṇaṃ brahma nāstyeveti bahireva pratijñā draṣṭavyā / kutaḥ / manaso vācaścāgocaraṃ yataḥ / upalakṣaṇametat / sarvapramāṇāgocaratvācchaśaviṣāṇavaditi draṣṭavyam / gavāṃ jñānānāṃ caro vṛttirasminniti gocaram / viṣaya iti yāvat / tena napuṃsakopapattiḥ / sarvapramāṇāviṣayatvaṃ kuta ityata uktaṃ vijñeyatvapūrvaviśeṣebhyo nirgatamiti / vijñeyatvābhāvānna kasyāpi pramāṇasya viṣayaḥ / vācyatvalakṣyatvasadṛśaguṇayogitvābhāvācca na śābdatvam / rūpādyabhāvācca na pratyakṣatvam / liṅgasambandhābhāvācca nānumeyatvamiti /

*3,239*

nanu pramāṇagocarasyāpi nirguṇasya svaprakāśatayā siddhirbhaviṣyatītyata āha- yadīti //

... yadi tat syādagocaram /
astu tanmā vaded vādī nacāsmacchāstragaṃ tu tat // MAnuv_1,1.145b-d //

NYĀYASUDHĀ: evamapi yadi svaprakāśatayā tadbrahma syāt tarhyastu / kintu samanvayaviṣayatayā na vaktavyam / yato 'smacchāstragaṃ vedādiviṣayo na bhavati / tadviṣayatve svaprakāśatvahāniprasaṅgāt / prakāśāntaravyāvṛttirhi svaprakāśaśabdenābhipretā māyāvādinā / tadidamekaṃ sandhitsato 'nyaccyavata ityāyātam / yadbrahmāstitvamabhilaṣitaḥ śāstrāviṣayatvamāpatitam / vādīti parihāsaḥ / māśabdo 'yaṃ na māṅ / ato liṅā sambandhaḥ /

*3,241*

$vacanajanyajñānāviṣayatayā svaprakāśatvaṃ vacanajanyajñānaviṣayatayā iti vacanaviṣayatvaṃ vyāhatam$

āha / svaprakāśasyāpi brahmaṇo na śāstraviṣayatvaṃ viruddham / vacanajanyasphuraṇāśrayatayā tatkarmatayā vā vacanaviṣayatvābhāvena svaprakāśatvam / vacanajanyavṛttivyāpyatayā tadviṣayatvaṃ ceti vyavasthopapatteriti / tadasat / sphuraṇaṃ hi jñātatā vā jñānaṃ vā / nādyaḥ / svarūpasyaiva nirākariṣyamāṇatvāt / dvitīye 'pi jñānāśrayatayā viṣayatvaṃ na kvaciditi karmatvamevāśrayaṇīyam / jñānakarmatvaṃ ca jñānaviṣayatātiriktaṃ nāsti / tataśca vacanajanyajñānāviṣayatvamuktaṃ syāt / vṛttiriti ca jñānaṃ tadatiriktaṃ bodhyate /

na tāvattadatiriktam /
pramāṇābhāvāt /
ādye tu vyāpyatvaṃ na viṣayatvātiriktaṃ nirūpayituṃ śakyamiti vacanajanyajñānaviṣayatvamevoktaṃ syāt /
tathāca vyāghātaprasaṅgena naikamapi siddhayatītyāśavānāha- avācyamiti //

avācyaṃ vācyamityuktavā kimityunmattavanmṛṣā /
asmacchāstrasya cauryāya yatate svoktidūṣakaḥ // MAnuv_1,1.146 //

NYĀYASUDHĀ: avācyaṃ vacanajanyajñānaviṣayaḥ ityuktavā punaśca vācyaṃ vacanajanyajñānaviṣayo bhavatītyunmattavatsvoktidūṣako vyāhatabhāṣī / kimiti mṛṣā vṛthaivāsmacchāstrasya vedasya cauryāya nirguṇaviṣayatayā yojayituṃ yatate / nahi vyāhatabhāṣiṇaḥ kiñcitsiddhayati / unmattavaccoravacceti /

*3,243*

$śrutisūtrayoḥ saguṇaviṣayatvena na nirviṣayatvāpattiḥ$

syādetat / śrutisūtrayostāvadekārthatvaṃ yuktam / anyathā karaṇetikartavyatābhāvānupapatteḥ /

śrutayaścopakramādivaśāt nityaśuddhabuddhamadvitīyaṃ nirguṇameva pratipādayantyo niravakāśāḥ pratīyante /
tatastanmīmāṃsāpi tadviṣayaiva /
tathā cānyathānupapatteyarthākathañcit śrutisūtrayornirguṇaviṣayatvamupapādanīyam /
anyathā viṣayābhāvenāprāmāṇyāpatterityata āha- janmādīti //

janmādikāraṇaṃ yattat sākṣānnārāyaṇābhidham /
vadantu śrutayo brahma śāstraṃ caitat tadarthataḥ // MAnuv_1,1.147 //

pravṛttamastvavācyaṃ te maiva brūyāḥ kathañcana // MAnuv_1,1.149ab //

*3,243f.*

NYĀYASUDHĀ: na śrutisūtrayornirviṣayatvāpattibhayenāvācyasyāpi tadviṣayatvaṃ kalpyam / saguṇaviṣayatvena saviṣayatvopapatteḥ / nacopakramādivaiguṇyam / "yato vā imāni bhūtāni jāyante'; ityādau sākṣājjanmādikāraṇatvena,"nārāyaṇaṃ mahājñeyam'; iti nārāyaṇādiśabdoditaguṇavattayā ca sarvatra saguṇasyaiva pratīteriti bhāvaḥ /

*3,245*

sarvapramāṇāviṣayasya śāstraviṣayatvāṅgīkāre yo vyāghāta ukto nāsau sukṣmekṣikāmāśritya / yena sukṣmekṣikāyāmavidyamānamapi dūṣaṇaṃ sphuratīti śaṅkayeta /

yathā'ha
"na cātrātīva kartavyaṃ doṣadṛṣṭiparaṃ manaḥ /
doṣo hyavidyamāno 'pi tatparāṇāṃ pradṛśyate'; //

iti /

kintu sthūladṛṣṭibhirapyayaṃ vyāghātaḥ sujñāna ityāśayavānāha- sarvaśabdairiti //

sarvaśabdairavācyaṃ taduktavā tadviṣayaṃ punaḥ // MAnuv_1,1.149cd //

*3,246*

NYĀYASUDHĀ: unmattaṃ vyāhatabhāṣiṇam /

$mukhyavṛtyā samanvayapratipādanamevātra na sāṅkhyanirākaraṇam$

nirguṇe brahmaṇi samanvayanirākaraṇamupasaṃharati- mā vada iti //

mā vado mā vijānīhi tyajāsmacchāstracoratām // MAnuv_1,1.149* NYĀYASUDHĀ: yato vaktuṃ jñātuṃ ca na śakyaṃ tasmācchāstrasya tadviṣayatvāgraho 'pi tyājya iti bhāvaḥ //

mā vada iti //

smaśabdo 'trādhyāhāryaḥ / tena ca laṅupapattiḥ / mā vijānīhīti māśabdo 'yam / ato nirguṇe samanvayasyāpratijñātatvādvacanavṛttyaiva samanvayo 'yamiti vācyatvasamarthanameva prathamasaṅgataṃ na sāṅkhayanirākaraṇamiti siddham /

*3,248*

$svavyākhyānadārḍhyāya paranirākaraṇaṃ na doṣamāvahati$

nanu yathā sūtrāvivakṣitaṃ sāṅkhayanirākaraṇaṃ kurvato mama doṣaḥ tathā mannirākaraṇaṃ kuvarto bhavato 'pi kathaṃ na doṣaḥ syāt /
na hīdaṃ kasyacitsūtrasyārthatayocyata ityata āha- vayamiti //

vayaṃ tvāṃ śrutiyuktibhyāṃ baddhvāsmacchāstramañjasā /
vicārayāmaḥ śrutibhiryuktibhiścaiva sādaram // MAnuv_1,1.150 //

NYĀYASUDHĀ: tvāmapavyākhyātāraṃ śrutiyuktibhyāṃ baddhvā nirākṛtyāsmacchāstraṃ vedaṃ sūtrasūcitābhiḥ śrutibhiryuktibhiścāñjasā nairantaryeṇa sādaraṃ ca śiṣyairvicārayāma iti / anenedamuditaṃ bhavati / yāvadāpātaramaṇīyaṃ pareṣāṃ vyākhyānaṃ śiṣyāḥ paśyeyuḥ, na tāvadasmadukte sūtrāṇāṃ nijārthe 'pyañjasā'daraṃ kuryuḥ / kimasau sūtrārthaḥ kiṃ vāyamiti sandehāvaskandanāt / nirākṛte tvapavyākhyāne nairantaryādarābhyāmasmaduktameva (sūtrā)arthamupādāya śāstrārthamīmāṃsāyāṃ nirvicikitsāḥ pravarteran / ato mā(nāma)bhūdayaṃ sūtrārthastathāpi sūtrārthagrahaṇopāyatvādvayākaraṇādāvudāharaṇapratyudāharaṇapradarśanādivanna kañcana doṣamāvahati / kiṃ nāma guṇahetureva bhavatīti /

*3,249*

$avācyājñeyādīnāṃ śrutyantareṇa arthakathanam$

nanu yadi vācyameva brahma ko 'rthastarhyavācyatvādyabhidhātrīṇāṃ śrutismṛtīnāmityataḥ śrutyantareṇaiva tadarthamāha- adbhutatvāditi //

*3,250*

adbhutatvādavācyaṃ tadatarkyājñeyameva ca /
anantaguṇapūrṇatvādityūde paiṅgināṃ śrutiḥ // MAnuv_1,1.151a-d //

NYĀYASUDHĀ: āścaryatamatvāt / kathamāścaryatamatvam / anantaguṇapūrṇatvāt / durlabhaṃ hyāścaryaṃ bhavati / na hyanantaguṇapūrṇaṃ sulabham / bhāsanopasambhāṣetyātmanepadam / vācyatvasyopapāditatvāt / arthakathanamātreṇaivālam / śrutyudāharaṇaṃ tu dārḍhyārthamityavagantavyam /

*3,251*

$vācyasyāvacyatvaṃ loke'pi rūḍhitaḥ siddham$

āścaryaṃ hi vastu vācyamapi na tena tenākāreṇa viśeṣato nirdoṣyuṃ śakyate / vyutpattyabhāvāt / vāṅmanasayorvyākulatvādvetyato 'vācyamityucyate / mukhyātikrameṇāmukhyaprayoge kiṃ prayojanamiti cet / syādayaṃ prayojanānuyogo yadyayaṃ svatantraprayogaḥ syāt /

naitadasti /
rūḍhatvāt yathoktam,"rūḍhopacāro rūḍhalakṣaṇopacāro lakṣaṇā'; iti /
anyo 'pyāha"mukhyārthabādhe tadyoge rūḍhito 'tha prayojanāt'; iti /
tadidamāha- avācyamiti //

avācyamiti loke 'pi vaktayāścāryatamaṃ bhuvi // MAnuv_1,1.151ef //

*3,252f.*

NYĀYASUDHĀ: $śrutivyākhyānasya kramānullaṅghane nimittakathanam$

nanvetacchrutivyākhyānaṃ sūtravyākhyānānantarameva kartavyam / tatraiva pūrvapakṣaśruteḥ śaṅkitatvāt / atra vyākhyānaṃ tu na saṅgatamiti / maivam / sūtrapūrvapakṣiṇevāpavyākhyātrāpi lakṣaṇayā brahmaṇi samanvayaṃ samarthayamānenaitacchrutismṛtyupādānasya kartumucitatvāt / tathā cobhau pratisūtravyākhyāpavyākhyāpratyākhyānayoravasāne śrutyādivyākhyānaṃ yuktameveti /

*3,253*

$adhikaraṇopasaṃhāraḥ$

tadevaṃ brahmaṇo vācyatvādgatisāmānyācca yuktaṃ samanvayasūtramiti siddham / // iti śrīmannyāsudhāyāṃ īkṣatyadhikaraṇam //

*3,255*

// atha śrīmannyāyasudhāyāṃ ānandamayādhikaraṇam //

$adhyāyasvarūpanirūpaṇam$

// oṃ ānandamayo 'bhyāsāt oṃ //

athāto brahmajijñāseti yasya brahmaṇo jijñāsā vihitā tatsvarūpaṃ janmādyasya yataḥ śāstrayonitvāditi lakṣaṇapramāṇābhyāṃ svetarasamastavastuvyāvṛttatayāvadhāritam / pramāṇasyānyaparatvaśaṅkayā lakṣaṇasyātivyāptiḥ samanvayasūtreṇa parihṛtā / brahmaṇaśca sakalaśāstrapramāṇakatvāsambhāvanāśaṅkekṣatyadhikaraṇe nirākṛtā / nahi lakṣaṇapramāṇanirūpaṇavyatirekeṇa vastuvicāraṇaṃ nāmāsti /

sambhāvanayā tu na varatvavadhāraṇārthā /
apramāṇatvāt /
kintu yatrāsambhāvanayā samīcīnayorapi lakṣaṇapramāṇayeratathābhāvaśaṅkayā pravṛttisaṅkocastatraiva sambhāvanopayogaḥ /
vastutastu lakṣaṇapramāṇābhyāmeva vastuvyavasthetyato brahmasvarūpanirūpaṇe 'vaśeṣābhāvātkimānandamayo 'bhyāsādityādinādhyāyenetyāśaṅkayādhyāyaśeṣasya kṛtyamāha- evamiti //

ānandamayo 'bhyāsāt | BBs_1,1.12 |

// oṃ ānandamayo 'bhyāsāt oṃ //

evaṃ śāstrāvagamyatve vibhāgena samanvayam /
ānandamaya ityādinādhyāyena vadatyajaḥ // MAnuv_1,1.152 //

NYĀYASUDHĀ: satyam / na brahmasvarūpanirūpaṇe kimapyavaśiṣyam / tathāpi tattu samanvayadityupakramāditātparyaliṅgabalātsakalasyāpi śāstrasya yo brahmaṇi paramamukhyayā vṛttyā pratipādyapratipādakatvalakṣaṇasamanvayo 'bhihitastameva samanvayaṃ vibhāgena prapañcenānandamaya ityādinādhyāyena vadati sūtrakāra iti na vaiyarthyam / tattu samanvayāditi hi pratijñāmātreṇoktam / tadyāvadudāharaṇatvena vākyaviśeṣānupādāya vimarśapūrvakaṃ pūrvottarapakṣopālambhasādhanābhyāṃ na prapañcyate tāvadanuktaprāyamarkākāritvāt / anyathā paro 'pi hyanyadeva samanvayādityuktavā kṛtī syāt / yadi hi pratyayamanutpādyaiko 'yaṃ bhūmadhyapradeśa iti brūyāt / tadā paro 'pi kiṃ na brūyātparastādvitasteriti / tasmādāvaśyakaṃ samanvayaprapañcanam / tadanena samanvayasūtreṇādhyāyaśeṣasya prapañcyaprapañcakabhāvena saṅgatirdarśitā / evaṃ tarhi tadānantaryameva syātkutovyavadhānamityata uktamevamiti / evamīkṣatyadhikaraṇavyutpāditanyāyena brahmaṇaḥ śāstrāvagamyatve mukhyayā vṛttyā sakalaśāstrapratipādyatve sambhāvite satīti / etaduktaṃ bhavati / satyaṃ prapañcanamanantaraprāptam tathāpyavācyatvādyāśaṅkānirāsena śāstrāvagamyatvasambhāvanāsamarthanena vyavadhīyate / sati hi tasminna(nneta)syāvasaraḥ / śabdaleśasañcārāsambhave vākyatātparyavicārasyānavakāśatvāt / nahi toyābhyavahārāsamarthasya mumūrṣoḥ śaṣkulībhakṣaṇaṃ sacetanaḥ sambhāvayatīti / "svādiṣvasarvanāmasthāne'; iti padasaṃjñānuśāsanādatra na yatibhaṅgaḥśaṅkanīyaḥ /

*3,276*

$parābhimatādhyāyasvarūpaparīkṣā$

māyāvādī tūttarasūtrasandarbhamākṣipya samādhānamāha / dvirūpaṃ hi brahmāvagamyate vedāntavākyeṣu / nāmarūpavikāropādhiviśiṣṭaṃ tadviparītaṃ ca sarvopādhivivarjitam / "yatra hi"dvaitamiva bhavati'"sarvāṇi rūpāṇi vicintya dhīraḥ'; ityevaṃ sahasraśo 'vidyāvidyāviṣayabhedena brahmaṇo dvirūpatāṃ darśayanti vedāntavākyāni / tatrāvidyāvasthāyāṃ brahmaṇa upāsyopāsakādilakṣaṇaḥ sarvo vyavahāraḥ / tatra kānicidbrahmaṇa upāsanānyabhyudayārthāni / kānijikramamuktayarthāni kānicitkarmasamṛddhayarthāni / evamapekṣitopādhibhedaṃ brahmopāsyatvena nirastasamastopādhi tu jñeyatvenopadiśyata ityasyārthasya pradarśanāyettaragrantha ārabhyata iti /

*3,276f.*

tadidamanupapannam / brahmaṇo dvairūpyasyāprāmāṇikatvāt / sarvāṇyapi hi vedavākyānyasaṅkhayeyakalyāṇaguṇākaraṃ sakaladoṣagandhavidhuramekarūpameva brahma nārāyaṇākhyaṃ pratipādayanti / kintu kānicitsarvajñatvasarveśvaratvasarvāntaryāmitvasaundaryaudāryavīryādiguṇaviśiṣṭatayā / kānicidapahatapāpmatvanirduḥkhatvaprākṛtabhautikavigraharahitatvādidoṣābhāvaviśiṣṭatayā / kānicitadigahanatājñāpanāya vāṅmanasāgocaratvādyākāreṇa / kānicitsarvaparihāreṇa tasyaivopādānāyādvitīyatvena / kānicitsarvasattāpratītipravṛttinimittatāpratipattyarthaṃ sarvātmakatvena ityevamādyanekaprakāraiḥ paramapuruṣaṃ bodhayanti / tato vyākulabuddhayo gurusampradāyavikalā aśrutavedavyākhyātāraḥ sarvatrāpyekarūpatāmananusandadhānā vedaṃ chindanti / na (ca)etaddvairūpyaprapañcanamuttaratropalabhyate / nāpyasyāvidyāviṣayasya prapañcanaṃ mokṣaśāstre 'tropayujyate / prasaṅgāducyata iti cenna / sarvasva prāsaṅgikatve pratipādyābhāvaprasaṅgāt / tadidamābhāṇakaṃ laukikānāṃ nātivartate"sārthādapi taskarā bahavaḥ'; iti / etacca saguṇanirguṇabhedaṃ nirākurvatā'cāryeṇa nirastamiti neha punaḥ prakrāntam / tathāca bhāṣyam / nānyathā tadadṛṣṭeriti /

*3,281*

$prathamapāde prasiddha nāmātmakaśabdānāṃ samanvayakathanam$

nanvevamadhyāyasya samanvayapratipādanalakṣaṇaikārthatvenaikavākyatve sati pādabhedaḥ kiṃnibandhanaḥ /
avāntarārthopādhibhedāditi bhāvenāha- tatreti //

tatrānyatra prasiddhānāṃ viṣṇāveva samanvayam /
śabdānāṃ prathame pāde ... // MAnuv_1,1.153a-c //

NYĀYASUDHĀ: caturvidhā (hi) vaidikāḥ śabdāḥ / kecidbrahmaṇyevaprasiddhāḥ / anye 'nyatraprasiddhāḥ, kecidubhayatraprasiddhāḥ, apare tvanyatraivaprasiddhā iti / sarve 'pi pratyekaṃ nāmaliṅgātmakatayā / dvividhāḥ / sākṣāddharmivācino nāmātmakāḥ / dharmadvārā dharmiṇi vartamānā liṅgātmakāḥ / teṣu brahmaṇi prasiddhānāṃ samanvayo na vaktavyaḥ / vivādābhāvāt / tatraiva ca mīmāṃsāvatārāt / tatra vaktavyasamanvayeṣu trividheṣu śabdeṣvanyatraprasiddhānāṃ nāmātmakānāṃ śabdānāṃ viṣṇāveva samanvayam / tatra prathame 'dhyāye prathame pāde vadatyajaḥ / anyeṣāmanyeṣviti tatratatra vakṣyati / kramaniyame tu heturupariṣyādvakṣyate / prathame spaṣṭabrahmaliṅgānāṃ dvitīyatṛtīyayoraspaṣṭabrahmaliṅgānāṃ samanvayaḥ / caturthe pradhānasya śābdatvanirākaraṇamityuktam /

dvitīyatṛtīyapādodāharaṇavākyānāmapi bahulaṃ spaṣṭabrahmaliṅgatvāt / dvitīyatṛtīyayerbhedābhāvaprasaṅgācca / saguṇanirguṇaprācuryeṇa tadbheda iti kaścit / tanna / nirākṛtatvāt / pradhānaśābdatvanirāsasyekṣatyadhikaraṇānantaryaṃ vihāya vikṣepe kāraṇābhāvācca /

*3,293*

$ānandamayādhikaraṇe guṇisāmānyavācināṃ guṇavācināṃ ca samanvayaḥ$

nanvatra pāde saptādhikaraṇāni samanvayavibhāgārthāni / tatra saptānāṃ śabdānāṃ brahmaṇi samanvayaḥ siddhayet / tatkathamanyatrasiddhānāṃ nāmātmakānāṃ sarvaśabdānāṃ samanvayasiddhiratra syāt / anyathā samanvayasūtreṇaivālam / kimanenātyalpaprapañcaneneti / maivam / ekaikatrādhikaraṇe samānanyāyānamanekaśabdarāśīnāṃ nirṇīyamānatvāt / vākyaviśeṣagrahaṇasya pūvarpakṣaviśeṣopādānasya siddhāntapramāṇaviśeṣasvīkārasya codāharaṇārthatvāt / pratyekaṃ nirṇaye śāstrasyāparyavasānaprasaṅgaḥ / viśvatomukhatā ca sūtrāṇāṃ na syāt / tarhi nirṇetavyaśabdāvacchedakopādhayo vaktavyāḥ /

anyathāsyedamudāharaṇamiti jñātumaśakyatvāt /
sarvodāharaṇatve ca sarvathādhikaraṇāntarānārambhaprasaṅgāditi /
satyam /
santi pratyadhikaraṇaṃ nirṇetavyārthāvacchedakopādhaya ityāśayavānānandamayādhikaraṇanirṇeyaśabdopādhimāha- guṇīti //

*3,294*

... guṇisāmānyavācinām // MAnuv_1,1.153d //

NYĀYASUDHĀ: guṇavācināṃ ca prathamamāha devaḥ samanvayam // MAnuv_1,1.154ab //

NYĀYASUDHĀ: ānandamayādiśabdā hi guṇisāmānyaṃ vadanti / na śatakratvādiśabdebhya ivaitebhyo guṇiviśeṣapratītirasti / te ca mayaṭpratyayādinā brahmaṇe 'nyatpratyāyayantīti bhavantyanyatraprasiddhāḥ / guṇavācinastvānandādayaste guṇini brahmaṇi vartituṃ nārhantītyanyatraprasiddhāḥ / guṇaguṇinorabhedastvahikuṇḍalādhikaraṇa eva sākṣātsūtrakṛtā vakṣyate / abhede 'pi śabdādisāṅkaryābhāvaśceti /

*3,296*

$ānandamayādipañcakasya viṣṇuvācakatvam$

taittirīyake sa vā eṣa puruṣo 'nnarasamaya ityadinānnamayaprāṇamayamanomayavijñānamayānandamayāḥ paṭhyante / tatra saṃśayaḥ / kimete 'nnamayādayaḥ paramātmaiva / uta tadanyaḥ kaściditi / sarvatra brahmaśabdaśravaṇāttasya ca viṣṇāvanyatra ca prayogāt / kiṃ tāvatprāptam / anya evānnamayādiśabdārtha iti / kutaḥ / annamayādiśabdā hi vikaravācinaḥ / mayaṭ pratyayasya vikārārthe'nuśāsanāt / vikārasya ca śarīrādikośeṣu sambhavāt / sarvavikārātmakatvena prakṛtau vopapatteḥ / jīvānāṃ vā vikārābhimānināmannamayatvādikaṃ yuktam / gauraḥ śyāma ityādivat / adhiṣṭhātrīṇāṃ brahmādidevatānāṃ vāyaṃ śabdaḥ sambhavati / aśanirindra itivat / naca vikāratvaṃ parasya brahmaṇaḥ sambhavati / nirvikāro 'kṣaraḥ śuddha ityādeḥ / yadyapi vikāra iva prācurye 'pi mayaṭpratyayo 'sti / tathāpyannamayaśabdastāvadvikārārtho 'ṅgīkāryaḥ / "oṣadhībhyo 'nnamannātpuruṣaḥ'; ityoṣadhijanitānnavikāraṃ puruṣaśabdābhidheyaṃ śarīraṃ prakṛtya"sa vā eṣa puruṣo 'nnamannarasamayaḥ'; ityuktatvāt / "tasyedameva śiraḥ'; ityaparokṣatayā nirdeśāt / tathāca dvaividhyakalpanānupapatteḥ sarvatra vikārārtha evāṅgīkāryaḥ / kiñcānnamayādayaḥ pañca, brahma tvekameva, ataḥ kathaṃ tadetaiḥ śabdairucyeta / api caite parasparamanyatayā śarīraśarīribhāvenāntaratvena cocyante / nacaivaṃ brahma bhavitumarhati / naca tarhyānandamayo 'stu brahma sarvāntaratvāditi vācyam / vikārapravāhapatitatvāt / annamayādyāntaratvamātreṇa sarvāntaratvāniścayāt / kiñca brahmavidāpnoti paramiti prakṛtaṃ paraṃ brahma ānandamayasya"brahma pucchaṃ pratiṣṭhā'; ityavayavatayā pratīyate / nacāvayava evāvayavī, virodhāt / ato na annamayādayaḥ pañcāpi brahma kiṃ tvanya eveti /

evaṃ prāpte siddhāntayatsūtraṃ vyākhyāti- samudraśāyinamiti //

samudraśāyinaṃ sarvaprasūtiprasavaṃ śrutiḥ // MAnuv_1,1.154cd //

tadeva brahma paramamiti sāvadhṛtirjagau /
yato 'to brahmaśabdasya tatraiva niyatatvataḥ // MAnuv_1,1.155 //

yo 'nnaṃ brahmetyādirūpādabhyāsāt taittirīyake /
anyāsu caitadrūpāsu śākhāsvapi sahasraśaḥ // MAnuv_1,1.156 //

ānandamaya ityādyaiḥ śabdairvācyo hariḥ svayam // MAnuv_1,1.157ab //

*3,296f.*

NYĀYASUDHĀ: atra taittirīyake"anyāsu catadūṣāsu śākhāsvapi sahasraśaḥ / ānandamaya ityādyaiḥ śabdairvācyo hariḥ svayam'; ityetāvatā'nandamayo brahmeti pratijñābhāgo vyākhyātaḥ / tatra taittirīyaka ityudāharaṇavākyagrahaṇam / anyāsviti nirṇetavyavyapadeśaḥ / etadrūpāsviti guṇisāmānyaguṇavācināmavatīṣvityarthaḥ / tatra heturabhyāsāditi / tadvayākhyānaṃ ye 'nnamiti / "ye 'nnaṃ brahmopāsate, ye prāṇaṃ brahmopāsate, ānandaṃ brahmaṇo vidvān, vijñānaṃ brahma cedveda, asadbrahmeti veda cet'; ityannamayādiviṣayatayodāhṛteṣu ślokeṣu brahmaśabdasyābhyāsādityarthaḥ / ekaviṣayāsakṛduktirmukhyo 'bhyāsaḥ /

na caivamatrāsti /
kiṃ tvasakṛdaktimātra(mitijñāpa)miti śaṅkāyāmekaviṣayatāpyastīti jñāpayitumityāderityanuktavā ityādirūpādityuktam /
annamayādiviṣayatvena brahmaśabdasya śrutatvādityuktaṃ bhavati /
brahmaśabdena kathamayaṃ niścaya ityata āha- brahmaśabdasyeti //

tadapi kuta ityata āha- śrutiriti //

"tadeva brahma paramam'; iti sāvadhṛtiḥ śrutiḥ viṣṇumeva brahmaśabdavācyaṃ jagau yato 'ta iti yojanā /
tatrāpi taditi parāmarśaviṣayo viṣṇuriti kuta ityata uktam- samudraśāyinamiti //

vyākhyātametatprathamasūtre /

*3,304*

$ānandamayaśabdasya annamayādyupalakṣaṇatvam$

nanvānandamaya ityeva sūtre pratijñā, tatkathamānandamaya ityādyairiti vyākhyānamityata āha- upalakṣaṇatvamiti //

upalakṣaṇatvaṃ śabdānāmānandamayapūrviṇām // MAnuv_1,1.157cd //

NYĀYASUDHĀ: ānandamayaścāsau pūrvaśca sa eṣāmasti ta ānandamayapūrviṇasteṣām / syādayaṃ vyākhyānavyākhyeyayorvisaṃvādo yadyatrānandamayaśabdaḥ svamātrasya grāhakaḥ syāt / na caivam / kiṃ tvatrānandamayaśabdasya samānanyāyānāmannamayādiśabdānāmupalakṣaṇakatvam / evamuttaratrāpyākāśādiśabdānāmapi / svasamānanyāyaśabdāntaropalakṣaṇatvamavagantavyamiti / ajahallakṣaṇā caiṣā / tenānandamayasya tyāgo na mantavyaḥ / ata eva vikāraśabdādityādyākṣepāṇāṃ tatparihārāṇāṃ svatantrayuktīnāṃ copalakṣaṇatvaṃ draṣṭavyam /

*3,307*

$yathāśrutagrahaṇe sūtrāṇāṃ sarvatomukhatvānupapattiḥ$

syādetat /

mukhyārthabādhe tadyoge prayojane ca sati lakṣaṇā dṛṣṭā /
tadatra vācakaśabdaprayoge sambhavati kiṃ lākṣaṇikaśabdaprayoge prayojanaṃ sūtrakārasya /
naceyaṃ rūḍhalakṣaṇā /
yena prayojanānapekṣetyata āha- sūtrasyeti //

sūtrasyālpākṣaratvena sarvaśākhāvinirṇaye /
punaśca prāpakāddhetostatrādhikaraṇāntaram // MAnuv_1,1.158 //

NYĀYASUDHĀ: yadi mukhya eva prayogaḥ kriyate / tadānnamayaprāṇamayamanomayavijñānamayānandamayā ityeva prayoktavyaṃ syāt / tathāca sūtrasyālpākṣaratvalakṣaṇaṃ hīyeta / śrutyā 'rthādvā jñāyamānasyārthasyāvacanaṃ hyalpākṣaratvam / ayaṃ cārtho 'rthojjñāyata iti vakṣyāmaḥ / ataḥ sūtrasyālpākṣaratvena prayojanena lākṣaṇikaprayogaḥ sūtrakārasyeti /

*3,308*

nanu sūtre yathāśrutameva ced gṛhyate tadā kīdṛśo doṣo yena lakṣaṇā vyākhyātavyetyata āha- sarveti //

pravṛttatvāditi śeṣaḥ / yadi hi sūtre śrutamātraṃ gṛhyeta tadā sūtraśatena vākyaśatasamanvaya eva siddhayet / natu sarvaśākhānirṇayaḥ / sarvaśākhānirṇayārthaṃ pravṛttaśani caitāni / sūtrāntarābhāvāt / ataḥ sarvaśākhānirṇāyakatvasyānyathānupapattyā yathāśrutamātraparityāgena lakṣaṇā vyākhyeyeti gamyate / lakṣaṇā'śrayaṇe hi sarvaśākhānirṇayaḥ siddhayatīti /

nanu yathā yathāśrutagrahaṇe bādhakamasti sūtrāṇāṃ viśvatomukhatvāsambhavaḥ tathopalakṣaṇā'śrayaṇe 'pi bādhakasadbhāvaḥ samānaḥ / ānandamayaśabdenānnamayādīnāmiva sarvaśabdānāmupalakṣayituṃ śakyatvenottarādhikaraṇārambhānupapatteriti cet / kiṃ samānanyāyaśabdāntaraviṣayādhikaraṇānārambhaprasaṅgo bādhakaḥ / kiṃvā nyāyāntaraviṣayaśabdāntaragocarādhikaraṇānarambhaprasaṅgaḥ / nādyaḥ / iṣṭatvāt / na dvitīyaḥ / vaiṣamyāt / annamayādayo hi samānanyāyatayā sambandhenopalakṣaṇatayā gṛhyante / taditareṣāṃ tūpalakṣaṇāyāṃ kaḥ sambandhaḥ / nahi sambandhena vinā lakṣaṇā dṛṣṭā /

śabdatvena sandigdhatvena copalakṣaṇamupaplavaḥ /
tathā sati tattu samanvayādityanenaiva pūrṇatvāt /
atha samānanyāyaviṣayatve 'pyadhikaraṇāntarārambho dṛśyate /
upalakṣaṇapakṣe sa na syādityāpādyata ityata āha- punaśceti //

tatra pūrvādhikaraṇavyutpādinyāyaviṣaye 'pyarthe yadadhikaraṇāntaramārabhyate tatpūrvādhikaraṇanyāyācchādakādhikāśaṅkālakṣaṇātpunaradhikaraṇāntarārambhaprāpakāddhetorvidyamānādyujyate / idamuktaṃ bhavati / samāne 'pi nyāye punaradhikaraṇāntarārambhānyathānupapattyā yathāśruta eva sūtrārtha iti yaduktaṃ tanna / anyathopapatteḥ / adhikāśaṅkayā tannyāyaviṣayatvābhāve pareṇāśaṅkite 'dhikāśaṅkānirākaraṇena punastannyāyaviṣayatvapradarśanārthatvādadhikaraṇāntarārambhasya / viśvatomukhatvabhaṅgastu niravakāśa iti lakṣaṇā'śrayaṇameva nyāyyamiti /

*3,310*

nanu sarvaśākhānirṇāyakatvamevaiṣāṃ sūtrāṇāṃ nāsti /
sarvaśākhānāṃ kāryaniṣṭhatvenābrahmaviṣayatvāt /
brahmaniṣṭhastu vedāntabhāgo 'lpīyān vināpi lakṣaṇā'śrayaṇena yathāśrutārthaiḥ sūtraiḥ śakyo nirṇetumiti kiṃ lakṣaṇā'śrayaṇenetyata āha- sarve vedā iti //

sarve vedā āmananti yat padaṃ tviti hi śrutiḥ // MAnuv_1,1.159ab //

NYĀYASUDHĀ: sarveṣāmapi vedānāṃ brahmaniṣṭhatāmāheti śeṣaḥ /

$sūtre ānandamayasyaiva nirdeśe kāraṇam$

yadyatropalakṣaṇamabhipretaṃ syāttadā prathamaprāptatvādannamayaśabdamevopādadyāt /
ānandamayaśabdaṃ tūpādadatsūtrakārastanmātravivakṣāṃ sūcayatītyata āha- ānandamayeti //

ānandamayarūpe tu brahmaṇaḥ pucchatoktitaḥ // MAnuv_1,1.159cd //
samastābrahmatāprāpterānandamayanāma hi // MAnuv_1,1.160ab //

NYĀYASUDHĀ: annamayādīnāmabrahmatve vikāraśabdaḥ sādhāraṇopapattiḥ / ānandamayarūpe tu brahmavidāpnoti paramityuktasya"brahma pucchaṃ pratiṣṭhā'; iti pucchatvoktayā samastasyāvayavina ānandamayasyābrahmatvaprāptiradhikāpyupapattirastītyato 'trāvahitairbhavitavyamiti jñāpayitumānandamayanāma gṛhītaṃ sūtrakṛtetyanyathopapattiruktā bhava(tī)ti / yadyānandamayo brahma syāttadā tadavayavasya samastāyā mukhyāyā ābrahmatāyāḥ samyagbrahmatāyā aprāpteriti vā / tataśca tadvedanātparaprāptiḥ śrutā bādhyeteti / nanvannamaye 'pyadhikānupapattirasti / "oṣadhībhyo 'nnam / annātpuruṣaḥ / sa vā eṣa puruṣo 'nnarasamayaḥ'; iti / "tasyedameva śiraḥ'; iti ca / maivam / asyāpi vikāropapādakatvena tadantarbhāvāt / yadvā athāto brahmajijñāseti jijñāsyatayoktasya brahmaṇaḥ pucchatvoktayā samastābrahmatāprāpterānandamayavicārasya prakṛtena saṅgatatvādānandamayanāmagrahaṇamiti yojyam /

*3,311*

$ānandamayaśabdasya annamayādyupalakṣaṇatvekāraṇāntaram$

nanu sūtrāṇāmupalakṣaṇatvābhāve sarvaśākhānirṇayābhāvaprasaṅgenāstūpalakṣaṇatvam /
ānandamayaśabdasyānnamayādyupalakṣaṇatvamityayaṃ viśeṣaḥ kuta ityata āha- brahmaśabdasyeti //

brahmaśabdasya cābhyāsāt pañcarūpādiṣu sphuṭam // MAnuv_1,1.160cd //

NYĀYASUDHĀ: ānandamayasya brahmatve hi hetutvena(yo) brahmaśabdābhyāso 'bhihitaḥ so 'nnamayādiṣvapi samānaḥ / tathācānnamayādīnāmabrahmatve 'naikāntikaḥ kathamānandamayasyāpi brahmatvaṃ sādhayet / ato 'nnamayādisādhāraṇaṃ brahmaśabdābhyāsaṃ hetutvena vadatā sūtrakāreṇa teṣāmapi pakṣatvamaṅgīkṛtamiti jñāyate / caśabdena"asminnasya ca

tadyogaṃ śāstītyādihetūnāmapi sādhāraṇyaṃ sūcayati / ādigrahaṇādānandādīnāṃ grahaṇam / tasmādukta eva sūtrārtha iti /

*3,313*

$pucchatvābhidhāne'pi pūrṇatvāvayavitvāvirodhaḥ$

nanvānandamayasya kathaṃ brahmatvam / brahma pucchamiti brahmaṇastatpucchatvābhidhānāt / naca brahmaśabdo 'nyaparaḥ / tathā satyatraivānaikāntyāpatteḥ / naca nirapavādo brahmaśabdo hetuḥ na brahmaśabdamātramiti vācyam / brahma pucchamityatrāpyapavādābhāvāt / brahmāvayavatvamiti cenna / adyāpyānandamayasya brahmatvāsiddheriti / atra praṣṭavyam / kimavayavasya pūrṇatve 'vayavinaḥ pūrṇatvaṃ nopapadyata ityabhiprāyaḥ / kiṃ vā'nandamasyāvayavinaḥ pūrṇatve tadavayavasya pūrṇatvābhāvāpādanam / utāvayavāvayavinorbhedādavayavasya ramātmatvepa nāvayavinastattvamiti /

atra doṣamāha- brahmateti //

brahmatāvayave 'pi syāt tathāvayavini svataḥ /
yathaiva kṛṣṇakeśasya kṛṣṇasya brahmatākhilā // MAnuv_1,1.161 //

darśitā caiva pārthāya niḥsīmāḥ śaktayo 'sya hi // MAnuv_1,1.162ab //

NYĀYASUDHĀ: yadāvayave 'pi brahmatā tathā satyavayavini sā svato 'nāyasena syāt / avayavino 'vayavāpekṣayā mahattvasya dṛṣṭatvāt / tataścāvayavasya pūrṇatve 'vayavinaḥ pūrṇatvānupapattiriti viruddhametat /

dvitīye vyāptyabhāvaṃ darśayati- yathaiveti //

etacca"udbabarhātmanaḥ keśau'; ityādinā purāṇe prasiddham /
akhilā nirupacaritā /
tathā'nandamayāvayavasyāpi bhaviṣyatīti śeṣaḥ /
atra pramāṇamāha- darśitā ceti //

pārthadarśanaṃ ca dyāvāpṛthivyorityādi tadvākyādavagamyate /
caśabdaḥ purāṇādyuktisamuccayārthaḥ /
evaśabdastvevaṃ pramitaiva na vāṅmātreṇocyata iti sambaddhayate /
nanu loke yo 'vayavaḥ sa paricchinno dṛṣṭastatkathametadityataḥ parameśvarasyāghaṭitaghaṭakatayā sarvatrāpratibaddhayā śaktayānyatrādṛṣṭamapi ghaṭate kātra kathantetyāha- niḥsīmā iti //

sīmasīme striyāmubhe iti sīman śabdaparyāyasīmāśabdottarapado 'yaṃ samāsaḥ / sīmanśabdottarapadatve 'pi ḍābubhābhyāmanyatarasyāmiti sādhu / tṛtīye 'pyetadevottaram / niḥsīmā iti / hiśabdo hetau / śiro nārāyaṇa ityādiprasiddhidyotako vā /

*3,318*

syādetat /
brahmaśabdabalenānnamayādīnāṃ viṣṇutvaṃ na niścetuṃ śakyate /
"ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇapiṅgalam /
ūrdhvaretaṃ virūpākṣaṃ śaṅkaraṃ nīlalohitam'; //

iti tāpanīyavākye rudre 'pi paraṃbrahmaśabdaśravaṇādityataḥ pūrvottarārdhe bhinnaviṣayatayā vyākhyāti- ṛtamiti //

ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇapiṅgalam // MAnuv_1,1.162cd //

viṣṇvākhyamuktamanyatra hyūrdhvaretaṃ ca tat prati / virūpākṣākhyamavaraṃ brahmoktaṃ tadvrate sthitam // MAnuv_1,1.163 //

NYĀYASUDHĀ: iti pūrvārdhe viṣṇvākhyaṃ paraṃbrahmoktamiti yojanā / anyatra uttarārdhe virūpākṣākhyamuktamiti pūrvottarārdhayorbhinnaviṣayatvamuktam / bhinnaviṣayatve 'nvayaḥ kathamityata uktaṃ tatpratyūrdhvaretamiti /

anena ṛtamityādīni dvitīyāntānyūrdhvaretasamityādīni prathamāntānītyuktaṃ bhavati /
tarhi napuṃsakaliṅgaprayogaḥ kathamityata uktamaparaṃ brahmeti /
amukhyayā vṛttyā jīve 'pi brahmaśabdasadbhāvāttadapekṣayā napuṃsakaliṅgamiti /
tatpratyūrdhvaretamiti vivṛṇoti- tadvrate sthitamiti //

ekaviṣayatayā pratīyamānayoḥ pūrvottarārdhayoḥ kuto bhinnaviṣayatā kalpyata ityata āha- samāneti //

samānādhikṛtatvaṃ ceduttaraṃ nīlalohitam /
kṛṣṇapiṅgalarūpeṇa punaruktaṃ bhaviṣyati // MAnuv_1,1.164 //

*3,319*

NYĀYASUDHĀ: samānamekamadhikṛtamadhikaraṇaṃ viṣayo yayoḥ pūvottarādharyoste samānādhikṛte tayorbhāvaḥ / yadi pūrvottarārdhayorekaviṣayatvaṃ syāttadottaram uttarārdhoktaṃ nīlalohitam kṛṣṇapiṅgalarūpeṇa pūrvārdhoktena nimittena punaruktaṃ bhaviṣyati / kṛṣṇapiṅgalanīlalohitaśabdayorekārthatvāt / ataḥ pratītamapyekaviṣayatvaṃ parityajya bhinnaviṣayatvagrahaṇaṃ nyāyyamiti /

kiñca brahmādhipatirbrahmaṇe 'dhipatirityuttaravākye brahma adhipatiryasya rudrasya asau brahmādhipatiriti rudrasya brahma adhipatiḥ pratīyate /
yasya cādhipatirasti kathaṃ tasya parabrahmatā syādityataśca pūrvārdho na rudraviṣaya ityāśayavānāha- brahmādhipatiriti //

*3,320*

brahmādhipatirityatra tāpanīyaśrutau puraḥ // MAnuv_1,1.165ab //

NYĀYASUDHĀ: ṛtaṃ satyamiti vākyaṃ yadgatam atra tāpanīyaśrutau ṛtamityasmātpuraḥ purataḥ upariṣyāditi yāvat / brahmādhipatiriti rudrasya parādhīnatāpratipādakaṃ padamastīti yojanā /

syādevaṃ yadi brahmādhipatiśabdasya bahuvrīhitvaṃ syāt /
na caivam /
ṣaṣṭhītatpuruṣe karmadhāraye vā sambhavati bahuvrīhitvaniścāyakābhāvādityata āha- svariteti //

svaritabrahmaśabdāntaṃ bahuvrīhitvameṣyati // MAnuv_1,1.165cd //

NYĀYASUDHĀ: yasmādbrahmādhipatiprātipadikaṃ svatirabrahmaśabdāntaṃ tasmādbahuvrīhitvameva prāpnoti / na samāsāntaratvam / tathātve 'ntodāttatvenānudāttaṃ padamekavarjamityasya prasaṅgena pūrvapadasya (svaritāntatā) svaritapūrvapadāntatā na syāt / athavodgranthameva pūrvoktamarthamuktavoktaśaṅkottaratvena samasto 'pi śloko yojyaḥ / yadyapi bahuvrīhitvaṃ pūrvasiddhameva / tathāpi tanniścayāpekṣayaiṣyatīti prayogaḥ /

nanu pūrvapadāntasvarasya svaritatve 'pi kuto bahuvrīhitvamiti cet /
udāharaṇadarśanādityāha- svāheti //

svāhendraśatruvardhasva yad bahuvrīhitāmagāt /
mahāvyākaraṇe sūtramiti svaravinirṇaye // MAnuv_1,1.166 //

NYĀYASUDHĀ: yadyasmātsvāhendraśatrurvadhasvetyatrendraśatruprātipadikaṃ svaritendraśabdāntaṃ bahuvrīhitāṃ prāptaṃ tasmādidamapi tathāvidhaṃ bahuvrīhireveti /

*3,327*

indraśatruprātipadikasyāpi kṛto bahuvrīhitvam /
ṣaṣṭhīsamāsatvasambhavādityata āha- tasmāditi //

tasmādasyendra evābhūcchatrurityuttaraśruteḥ // MAnuv_1,1.166*

*3,328*

NYĀYASUDHĀ: yasmādindraśabdaḥ svaritānta upāttastasmāt / mantrasyābhimatasvarahīnatādoṣāt / asya vṛttasyendraḥ śatruḥ śātayitābhavat / na punastvaṣṭurabhiprāyānusāreṇendrasya śatrurabhavat / ityuttaravākyabalādidaṃ jñāyate yadindraśatruprātipadikaṃ bahuvrīhinar tatpuruṣa iti /

tathā cāhuḥ
"mantro hīnaḥ svarato varṇato vā mithyāprayukto na tamarthamāha /
sa vāgvajro yajamānaṃ hinasti yathendraśatruḥ svarato 'parādhāt'; //

iti /

*3,333*

na kevalaṃ pūrvapadāntasvaritatve bahuvrīhitvamudāharaṇabalādudāharaṇe 'pyuttaraśrutibalātkalpyate /
kiṃ nāmānuśāsanamapyevamastītyāha- pūrvāntasvarita iti //

pūrvāntasvarite puṃsorbahuvrīhitvameṣyati /
mahāvyākaraṇe sūtramiti svaravinirṇaye // MAnuv_1,1.167 //

NYĀYASUDHĀ: puṃsoḥ puṃliṅgayoḥ samasyamānayoḥ pūrvapadānte svare svarite sati tatsamāsaprātipadikaṃ bahuvrīhitvameṣyatīti sūtrārthaḥ / atra kecidvayabhicāramudbhāvayanti tadasat / sāmānyalakṣaṇaprāptaṃ hi punarviśeṣaṇalakṣaṇairapodyata iti vyākaraṇaprakriyā / yathoktam / sāmānyaviśeṣavatā lakṣaṇeneti / tatra viśeṣalakṣaṇānyaparyālocya sāmanyālakṣaṇe vyabhicārodbhāvanaṃ kathaṃ yujyate / kiñcānena sūtreṇa bahuvrīhau pūrvapade prakṛtisvaratvamupalakṣyate / brahmendraśabdayoḥ svaritāntatvāt / tathāca kuto vyabhicāraḥ / yathā'ha pāṇiniḥ / bahuvrīhauprakṛtyā pūrvapadamiti / ata eva svaravinirṇaya ityāha / anyathā samāsanirṇaya ityavakṣyat / apica sandehe sati svareṇa samāsanirṇayārthamidamucyate / yathoktam / asandehaṃ prayojanaṃ vyācakṣāṇena bhāṣyakṛtā sthūlapṛṣatīmanaḍvāhīmālabhetetyatra sthūlapṛṣatīśabde tatpuruṣabahuvrīhisandehaṃ vyutpādya yadi pūrvapadaprakṛtitvaṃ bahuvrīhiḥ tadā yadi samāsāntodāttatvaṃ tadā tatpuruṣa ityādi / tathācāsandigdhe vyabhicārodbhāvanamasaṅgatamiti / nanu pūrvāntasvarita iti katham / sāmarthyābhāvena samāsānupapatteriti / maivam / samāsaprātipadike pūrvāntasvarite satīti vyākhyānāt / tathāpi svaritapūrvānta iti syāt / bahuvrīhau viśeṣaṇasya pūrvanipātāt / na / viśeṣaṇaviśeṣyabhāvasya kāmacāritvāt / āhitāgnyāditvādveti /

*3,351*

evaṃ punaruktiprasaṅgenottaravākyabalena ca"ṛtaṃ satyamiti pūrvottarārdhayorbhinnaviṣayatvamupapādya saṅkṣepeṇa vyākhyātaṃ vākyaṃ vistareṇa vyākhyāti- ṛtamiti //

ṛtaṃ satyaṃ paraṃ brahmetyādyuddeśyadvitīyakā /
vibhaktirūrdhvaretādiḥ prathamā rudragocarā // MAnuv_1,1.168 //

NYĀYASUDHĀ: ityādīti supāṃ sulugiti prathamāyā luk / ityādipūrvādharsthaṃ yatpadajātaṃ tatrasthamiti vā / dvitīyetyetāvatyucyamāne karmaṇi dvitīyaiva pratīyeta / prābalyātkārakavibhakteḥ / naca tatsambhavati / kriyāpekṣatvātkarmatvasya / atra ca kriyābhāvāt / ata uddeśyādvitīyetyuktam /

tarhi pratiśabdena bhāvyam /
satyam /
adhyāhariṣyate /
śrautaprayogadarśanādakārānto retaśabdo vā samāsāntoḍapratyayo vānusartavyaḥ //

ūrdhvaretādiriti //

ūrdhvaretamityādipadāvayavabhūtā /
evaṃ rudragocaretivatpūrvaṃ viṣṇugocaretyapi draṣṭavyam /
evaṃ viṣayavibhaktī tadarthaṃ coktavā yojanāmāha- tasmāditi //

tasmād viṣṇuṃ paraṃ brahma prati rudro vrate sthitaḥ /
ūrdhvaretā iti hyeva śrutyartho 'vasito bhavet // MAnuv_1,1.169 //

NYĀYASUDHĀ:
uktayuktisamudāyāt /
ūrdhvaretā ityetadupalakṣaṇamityāśayenoktam- vrate sthita iti //

*3,355*

na kevalamupapattibalādevaṃ śrutyartho vyākhyāyate /
api tu śrutyantarasamākhyānādapītyāha- ṛtamiti //

ṛtaṃ satyaṃ paraṃ brahma prati viṣṇuṃ sadāśivaḥ /
ūrdhvaretā dhyāyati ha śaṅkaro nīlalohitaḥ // MAnuv_1,1.170 //

ityarthametamevāha nīlagrīvaśrutiḥ parā / ārtharvaṇī paraṃ brahma tasmādeko hariḥ śrutau // MAnuv_1,1.171 //

NYĀYASUDHĀ: dhyāyati /

tameva /
anena dhyāyatītyadhyāhāreṇa karmaṇi vā dvitīyeti jñāyate /
ātharvaṇītyukte prasaṅgāttāpanīyaśrutirityeva pratibhāti /
ata uktam- parānyeti //

tarhi kiṃ nāmadheyā /
nīlagrīvaśrutiḥ /
evaṃ pūrvottarārdhayorbhinnaviṣayatayā vyākhyānena labdhamāha- paraṃ brahmeti //

ṛtaṃ satyamityasyāṃ śrutau pratītamiti śeṣaḥ / tasmātpūrvārdhasya viṣṇuviṣayatvāt /

bādhakāntaramāha- tadeveti //

tadevartamiti prāha kathamevānyathā śrutiḥ /
avadhārayantī tasyaiva hyṛtatvādikamañjasā // MAnuv_1,1.172 //

*3,356*

NYĀYASUDHĀ: ṛtaṃ satyaṃ paraṃ brahmeti pūrvārdho 'pi yadi rudraviṣayaḥ satyāttadā tadevartaṃ tadusatyamāhustadeva brahma paramaṃ kavīnāmiti śrutistasya viṣṇorṛtatvādikaṃ kathamañjasā kavīnāṃ saṃmatyā āha /

parasparavirodhenānyataraśruteraprāmāṇyaṃ prasajyeteti bhāvaḥ /
ṛtamiti śrutī rudrasya ṛtasatyabrahmatvādīnyāha /
tadeveti (ca) śrutirviṣṇoḥ /
tatra śrutidvayabalāddvayorapi ṛtādiśabdavācyatve kvāsti virodha ityata uktam- tasyaiveti //

tatkathamityata uktamavadhārayantīti / virodhe cādyaśrutereva bādho yuktaḥ / tadeveti śruteḥ prabalatvāttaccaitacchrutyā āpātapratītijabhrāntibādhātmakatvādavasīyate / na hyaprāptapratiṣedho yujyate / nāpi śrutyābhāsādvinā tatprāpakamastīti /

nanu tarhi rudrasya viṣṇvātmakatvenāvirodho 'stu / punaruktiparihārāyottarārdhokto virūpākṣastvaparo bhaviṣyati /

evaṃ tarhi viṣṇoreva brahmaśabda iti kvāsti sautrasya hetorvyabhicāraḥ /
na hi pakṣe vyabhicāraḥ śaṅkayata iti /
kiñca rudrādīnāṃ sarveṣāṃ pralaye 'satāṃ sṛṣṭāvīśvarāñjanmavatāṃ brahmatvaṃ kathamupapadyate /
janmādimattvameva teṣāṃ kuto 'vagamyata ityata āha- eka iti //

*3,357*

eko nārāyaṇa āsīnna brahmā naca śaṅkaraḥ /
vāsudevo 'gra evāsīnna brahmā naca śaṅkaraḥ // MAnuv_1,1.173 //

nendrasūryau naca guho na somo na vināyakaḥ / ityādivākyato viṣṇorutpattiravatāragā // MAnuv_1,1.174 //

NYĀYASUDHĀ:
ityādivākyato rudrādīnāṃ pralaye 'bhāvo viṣṇorutpattiścāvagamyate /
utpattimattvenābrahmatve viṣṇorapi tathātvaṃ syāt /
tasyāpi rāmakṛṣṇādirūpasyotpattisadbhāvādityata āha- viṣṇoriti //

utpattirutpattivāk / avatāragā prādurbhāvaviṣayā / na tu śarīrādilābhalakṣaṇā / kuta etadityāśaṅkāyāmeka ityādipūrvavākyaṃ sambaddhayate / ityādivākyato viṣṇormahāpralaye 'pyavasthānāvagamādityarthaḥ / svarūpamātreṇāvasthāne 'pi śarīrādilābhalakṣaṇotpattiḥ kiṃ na syāditi cenna / svarūpasattvasya brahmaśaṅkarādāvapi samānatvena"na brahma'; ityādyanupapattiprasaṅgāditi /

*3,358*

nanu yadi brahmaśabdo viṣṇoreva tadā jīvādau vyavahāro na syāt /
tathāca brahmatvāpekṣayā napuṃsakaprayoga iti na syāt /
brahmaṇo 'dhipatirityapi vyāhataṃ syādityāśaṅkāṃ pariharannupasaṃharati- mukhyamiti //

mukhyaṃ brahma haristasmāt ... // MAnuv_1,1.175a //

*3,359*

NYĀYASUDHĀ:
nanu yadyamukhyatayā brahmaśabdasya viṣṇoranyatra vṛttiraṅgīkṛtā tarhyannamayādayo 'pyamukhyabrahmatayā kuto na vyākhyāsyante /
na hyatra mukhyabrahmatvajñāpakaṃ kiñcidastītyata āha- prastāva iti //

... prastāvaḥ paramityapi // MAnuv_1,1.175b //

NYĀYASUDHĀ: atra hi brahmavidāpnoti paramiti parasyaiva brahmaṇaḥ prastāvaḥ prasaṅgo 'sti / tenottareṣāmapi brahmaśabdānāṃ parabrahmaviṣayatvaniścayānnātrāmukhyārthā'śaṅkā kāryā / apiśabdo vakṣyamāṇasamuccayārthaḥ /

aṅgīkṛtya cedaṃ jñāpakamuktam /
vastutastu śaktigrahaṇasāmarthyena prathamaprāptatvāt bādhakābhāvācca nāmukhyārthakalpanā yuktetyāha- mukhyeti //

mukhyabrahmagrahe yukte nāmukhyaṃ yujyate kvacit // MAnuv_1,1.175cd //
asambhave hi mukhyasya gauṇārthāṅgīkṛtirbhavet // MAnuv_1,1.176ab //

NYĀYASUDHĀ:
mukhyayoge 'pyamukhyagrahaṇaṃ kiṃ na syāditi cet(na) /
mukhyāsambhava evāmukhyāṅgīkāra iti vyāpterityāha- asambhave hīti //

yadvā kathaṃ tarhi brahma veda brahmaiva bhavatītyādau brahmaśabdasyāmukhyārthagrahaṇamityata āha- kvacidasambhave hīti //

*3,360*

nanu nānnamayādayaḥ paramātmā vikāravācino mayaṭśabdasya śravaṇāt / paramātmano 'nnādivikāratvānupapatteḥ / naca brahmaśabdānupapattiḥ /

amukhyārthasambhavāt /
naca prastāvavirodho mukhye 'rthe bādhakābhāvaścetyuktamiti vācyam /
vikārātharsya mayaṭpratyayasya bādhakatvāt /
tata eva prastāvasyāpyavavādādityāśaṅkaya tatparihārāya sūtram- oṃ vikāraśabdānneti cenna prācuryāditi oṃ //

// oṃ vikāraśabdānneti cenna prācuryāt oṃ //

vikāraśabdān neti cen na prācuryāt | BBs_1,1.13 |

tatrānandamayaviṣayāvevākṣeparihārāviti pratītinirāsāya siddhāntāṃśaṃ vyācaṣṭe- prācuryārthāśceti //

prācuryārthāśca mayaṭaḥ sarve 'tra pratipāditāḥ // MAnuv_1,1.176cd //

NYĀYASUDHĀ:
caśabdo 'vadhāraṇe /
atra śrutau /
kuta ityata āha- pratipāditā iti //

ayamarthaḥ / mayaṭśabdo hi vikāra iva prācurye 'pi mukhyaḥ / tatprakṛtavacane mayaḍityanuśāsanāt / naca brahmaśabdo 'nyatra mukhyaḥ / naca sāvakāśena niravakāśasya bādho 'sti / ato niravakāśabrahmaśabdabalātsāvakāśasya mayaṭaḥ prācuryārthatvopapatterna tadbalādannamayādīnāmaparamātmatvaṃ kalpyamiti / etena vikārapravāhamadhyapatitatvānnānandamayaśabdaḥ prācuryārtha ityetadgarbhasrāveṇaiva gatam / annamayādiṣvapi mayaṭaḥ prācuryārthatāsvīkārāt / pareṇāpi hi prāṇamaye na vikārārthatvaṃ vaktuṃ yuktam / prāṇānāṃ prāṇavikāratvāsambhavāt / yathākathañcidvikārakalpane mukhyārthaparityāgāt /

syādetat / annavikāratvavadannaprācuryamapi neśvarasya sambhavati / taddhi pāthirvaśarīrāṇāmannopajīvināṃ syāditi cenna / atrānnaśabdasya prasiddhānnārthatvābhāvāt / svayameva hi śrutiḥ"adyate 'tti ca bhūtāni tasmādannaṃ taducyate'; ityannaśabdaṃ nirvakti / adidhātoḥ karmaṇi kartari ca ktapratyaye sati rūpametat / naca bhūtāttṛtvaṃ prasiddhānnasya sambhavati / tasmādannaśabdo 'yaṃ bhāvapradhāno bhūtādyatvaṃ bhūtāttṛtvaṃ ca vakti /

*3,366*

tathāpi na tatprācuryaṃ parameśvarasya yujyate /
bhūtāttṛtvasya saṃhartṛtvena sambhave 'pi bhūtādyatvasya kathamapyasambhavādityata āha- bhogyatvamiti //

bhogyatvamatra cādyatvamupajīvyatayā hareḥ // MAnuv_1,1.177ab //

NYĀYASUDHĀ: atrādyatvaṃ nāma gauṇyā vṛttyā bhogyatvameva / bhogyatvaṃ ca hareḥ sarvabhūtopajīvyatayā yujyate / evaṃ prāṇamanovijñānaśabdānāmapi vāyvantaḥkaraṇabuddhilakṣaṇaprasiddhārthatāṃ parityajya prāṇa(va)bodha(na)vijñānārthatāmupādāya tatprācuryamaśarīre 'pi paramātmanyupapādanīyam / tatrodāhṛtaślokārthānāṃ prasiddhārthe 'nupapatteriti / mayaṭaḥ prācuryārthatve 'pi nānnamayāditvaṃ paramātmano yujyate / tatpracura ityukte tadviruddhasyāpyalpasya prasakteḥ / brāhmaṇapracuro 'yaṃ grāma iti yathā / nahi paramātmanyajñānaduḥkhādileśo 'pyasti / maivam / viruddhātharprāpteraśābdatvāt / tatpracuraśabdo hi tasya tasminmahattvamātramāha / viruddhasadbhāvastu pramāṇāntaragamyaḥ / anyathānnapracuro makhaḥ prakāśapracuraḥ savitetyukte makhe savitari ca durbhikṣāndhakāraleśaprasaṅgāt /

*3,367*

nanu prācuryaṃ pratiyogyapekṣayaiva bhavati /
satyam /
padārthāntaragatālpataddharmāpekṣayopapatterityāśavānyathā viruddhapratītyavakāśo na bhavettathānnamayādiśabdatātparyārthānāha- mahābhokteti //

mahābhoktā mahābhogya ityartho 'nnamaye bhavet // MAnuv_1,1.177cd //
mahāprāṇo mahābodho mahāvijñānavānapi // MAnuv_1,1.178ab //

NYĀYASUDHĀ: annamaye parameśvare 'nnamayaśabdenokta iti śeṣaḥ / mahāprāṇo mahāvyāpāra iti prāṇamayaśabdenoktārtho bhavediti yojyam / manu avabodhana ityasmādbhāve 'sunpratyaye mano bodhaḥ / atrāpi ityartho manomayaśabdasya vijñānamayaśabdasya bhavediti yojyam / apiśabdānmahānanda ityānandamayaśabdārtho bhavediti grāhyam /

*3,369*

nanvannamayāditve paramātmano 'nekatvaprasaṅgādekameveti śrutivirodhaḥ syāt /
tathā vijñānaṃ pracuramasminnānandaḥ pracuro 'sminniti vijñānādīnāṃ parameśvarasya ca bhedaprasaṅgena vijñānamānandaṃ brahmetyādiśrutivirodhaḥ syāt /
tathā manaḥśabdasyāvabodhārthatve manovijñānaśabdayorekārthatvena vijñānamayo manomaya iti pṛthaguktirnopapadyata ityata āha- viśeṣeti //

viśeṣasāmānyatayā vijñānaṃ mana ityapi // MAnuv_1,1.178cd //
ekasya jñānarūpasya hareruktirvibhāgataḥ // MAnuv_1,1.179ab //

NYĀYASUDHĀ: atraivaṃ vivakṣābhedena parihāratrayaṃ draṣṭavyam / ekasya nirbhedasyāpi harerviśeṣabalenānekatvasaṅkhayāvattvādvibhāgato 'nnamayādyanekatvoktiryujyate / evaṃ jñānarūpasya jñānānandādyātmakasyāpi harerviśeṣaśaktayaiva vibhāgatastadvattvenoktiryujyate evaṃ manaḥśabdasyāvabodhārthatve 'pi (vijñānaṃ) vijñānamaya iti manomaya ityapi vibhāgataḥ pṛthaguktiryujyate / katham / viśeṣasāmānyatayā viśeṣasāmānyaviṣayatayā / vijñānaśabdo hi viśeṣajñānamāha / "sāmānyairye tvavijñeyā viśeṣā mama vācī vijñānaśabda(sya) sahapāṭhabalātsāmānyajñāne paryavasyati / vidyete hi paramārthataḥ sāmānyaviśeṣākārāviti samastatadviṣayajñānamupapannameveśvarasyeti /

*3,370*

tathāpi nānnamayādayaḥ paramātmā /
tasmādvā etasmādannarasamayāt /
anyo 'ntara ātmā prāṇamaya ityādinānnamayādīnāmanyonyamanyatvāvagamāt /
paramātmani tu bhedābhāvādityata āha- abhede 'pīti //

abhede 'pi viśeṣeṇaivānya ityudito hariḥ // MAnuv_1,1.179cd //

NYĀYASUDHĀ: bhedapratinidhitayā bhedakāryanirvāhakeṇa viśeṣeṇaiva / natu bhedena / yena virodhaḥ syādityarthaḥ / na cātra yatibhaṅgaḥ śaṅkanīyaḥ /

"pūrvāntaratsvaraḥ sandhau kvacideva parādivat /
draṣṭavyo yaticintāyāṃ yaṇādeśaḥ parādivat'; //

iti vacanāt /

*3,371*

viśeṣo bhedakāryaṃ vyavahārādikaṃ nirvahatīti pūrvamevoktam /
atra viśeṣaniṣṭhamāgamaṃ cāha- bhedaśabdā iti //

bhedaśabdā viśeṣaṃ tu harāvanyatra bhinnatvāt /
brūyur ... // MAnuv_1,1.180a-c //

*3,372*

NYĀYASUDHĀ:
bhedanimittā anyādiśabdā bhedaśabdāḥ /
harau viśeṣaṃ brūyurityasyāpavādamāha- hareriti //

... harerjīvajaḍairapi bhedaṃ hi mukhyataḥ // MAnuv_1,1.180cd //
brahmatarkavaco 'pyevam ... // MAnuv_1,1.181a //

NYĀYASUDHĀ: evamanyatra bhinnatāmityasyāpi kvacidapavādo draṣṭavyaḥ / na kevalaṃ pūrvoktopapattirbrahmatarkavaco 'pyevamāvedayatītyaperarthaḥ /

*3,373*

yaduktaṃ prāgekasyāpi vibhāgata uktiriti na tatropapattirabhihitā /
etāmevopapattiṃ pratijñāmātreṇokte tatrāpyatidiśati- ata iti //

... ata ekaḥ sa pañcadhā /
ukto 'nnamaya ityādi ... // MAnuv_1,1.181b-c //

NYĀYASUDHĀ: viśeṣabalādeveti eko 'pīti vāpiśabdasambandhaḥ / ityādīti kriyāviśeṣaṇam /

*3,380*

kiñcottarasminnanuvāke varuṇo bhṛgoretasminnanuvāke pratipāditameva vastu brahmatvenopadiśati /
ataścānnamayādikaṃ paraṃ brahmetyāha- bhṛgoriti //

... bhṛgoścaitad vadiṣyati // MAnuv_1,1.181d //

NYĀYASUDHĀ: anuvākasyottaratvena vadiṣyatītyuktam / tasya ca brahmatvamupariṣyādupapādayiṣyate / tathā ca brahmaśabdāduttarānuvākasaṃvādāccānnamayādīnāṃ pañcānāmapi brahmatve siddhe mayaṭpratyayādīnāṃ prācuryārthatva(dvayarthatayā)vyākhyānaṃ yuktamiti /

*3,381*

nanvatrānnamayādiśabdāḥ śrūyante / uttaratra (tu) mayaṭpratyayahīnā annādiśabdā eva / śabdabhede ca nimittabhedenābhidheyabhedena cāvaśyaṃ bhavitavyam / na cānnamayādiśabdā annādiśabdaparyāyā iti yuktam / pratyayārthasyādhikasya vidyamānatvāt / naca bhīmaseno bhīmo balabhadro balaḥ satyabhāmā satyā punarnavā navā, kācamācī mācītyādivatsyāditi vācyam / vaiṣamyāt / bhīmādiśabdā hi pratyekaṃ tadvācakāḥ / na cānnaśabdamātramannamayasya vācakam / pratyayasya svārthikatvaprasaṅgāt /

prācuryārthaśca mayaḍityuktam /
nahyannamayo yajña iti vaktavye 'nnaśabdamātraṃ prayujyate /
tasmāttatrātra ca pṛthagvastupratipādanātkathaṃ tatsaṃvādenātrāpi brahmapratipādanamityucyate /
kiṃ tvatrānnamayādayaḥ kośāstatra tu brahmetyata āha- prāpyatveneti //

prāpyatvena mayaṭproktenar tatrāpyanyaducyate // MAnuv_1,1.182ab //

NYĀYASUDHĀ: etamannamayamātmānamupasaṅkramyetyādiprācyatvena nirdeśe mayaṭaḥ spaṣṭoktestatrāpi nānyaducyate /

*3,385f.*

pracurānnādirevāto hyannamannamayetyapi // MAnuv_1,1.182cd //
ucyate hyaviśeṣeṇa nānyat kiñcidihocyate // MAnuv_1,1.183ab //

NYĀYASUDHĀ: yathā hi jyotiṣyomādhikāre vasante vasante jyotiṣā yajeteti kālaviśeṣavidhipare vākye jyotiḥśabdo jyotiṣyomasyābhidhāyakaḥ / nahi tatra śabdayoḥ paryāyatvam / rājaśabdasyāpi rājapuruṣaśabdaparyāyatvaprasaṅgāt / jyotiṣāṃ stomo hi jyotiṣyomaḥ / ata eva na pratyekaṃ vācakatvaṃ kiṃ tvadhikārabalādekadeśotkītarne samagraśabdalakṣaṇāmaṅgīkṛtya nimittābhidheyaikyamaṅgīkaraṇīyam evamatrāpyannaprāṇādyekadeśotkīrtanenānnamayaśabdādilakṣaṇayānnādiśabdānāmannamayādiśabdānāṃ caikyamaṅgīkṛtya tannimittābhidheyaikyamabhyupeyate / prāpyatayoktisthāne mayaṭprayogasāmarthyāt / na hyanyavidyayānyaprāptiryukteti bhāvaḥ / annamayeti prātipadikamātragrahaṇam / itiśabda ādyarthe pratyekaṃ cābhisambaddhayate / tathā cātaḥ prāpyatvena mayaṭproktisāmarthyādannamityādīnāṃ ca śabdānāmaviśeṣeṇa svarūpakyaina kāraṇena taiḥ śabdaiḥ pracurānnādiśabdaiḥ pracurānnādinimittavānparamātmaivocyate / na punaranuvākadvaye pratipādyabhedamaṅgīkṛtyehānuvāke brahmaṇo 'nyatkiñciccharīrādikośarūpamucyata iti yojanā / ādyo hiśabdo na hyanyavidyayānyaprāptiryukteti nyāyasūcanārthaḥ / dvitīyastu śabdaikye nimittābhidheyaikyaprasiddherdyetakaḥ /

*3,391*

evaṃ sūtradvayenānnamayādiśabdapañcakasyeśvaravācitvaṃ mayaṭaśca sarvatra prācuryārthatvamupapāditam /
idānīmānandamayaśabdasya viṣṇuvācitvaṃ tadgatasya mayaṭasya prācuryārthatvaṃ hetvantareṇopapādayat taddhetuvyapadeśācceti sūtraṃ vyākhyāti- mahānandatva eveti //

// oṃ taddhetuvyapadeśācca oṃ //

taddhetuvyapadeśāc ca | BBs_1,1.14 |

mahānandatva evāsya hetuḥ ko 'nyāditi sphuṭam // MAnuv_1,1.183cd //
uktaḥ ... // MAnuv_1,1.184a //

NYĀYASUDHĀ: ānandāmayaprakaraṇe ko hyevānyātkaḥ prāṇyādyadeva ākāśa ānando na syādityasya viṣṇoreva mahānandatva eva (ca) heturuktaḥ / tena jñāyate viṣṇurevānandamayaśabdārtha iti mayaṭ ca prācuryārtha iti / yadi hyānandamayo viṣṇoranyaḥ syāt / mayaṭ ca vikārātho bhavet / tadā śrutiranyasyānandavikāratve hetuṃ kamapi brūyāt / viṣṇormahānandatve hetukathanaṃ tvasaṅgatameva / anena (sūtre) taditi ṣaṣṭhayantaṃ saptamyantaṃ ca tantreṇopāttamityuktaṃ bhavati / tasya viṣṇostatra mahānandatva ityuktatvāt /

nanvatrākāśasyānandatvābhāve 'nanaṃ prāṇanaṃ ca kasyāpi na syādityetāvaducyate /
na tu viṣṇormahānandatve kaścidapi heturucyata ityata uktam- sphuṭamiti //

*3,392*

tatkathamiti cet /
ākāśaśabdastāvadviṣṇupara iti vakṣyate- ākāśastalliṅgāditi //

tathāca viṣṇoranānandatve jagato niśceṣṭatvaprasaṅgamāṇadayantyā śrutyā jagacceṣyakatvaṃ hetutvena vivakṣitamiti vivakṣustasyānandatvena vyāptiṃ tāvadupapādayati- śrutyantara iti //

... śrutyantare yasmāt sukhaṃ labdhvā karotyayam /
karoti nāsukhī ... // MAnuv_1,1.184a-c //

NYĀYASUDHĀ:

yasmādityasyopari sambandhaḥ /
śrutyantare chandogaśrutāvityuktamityuttareṇānvayaḥ /
yadā vai sukhaṃ labhate 'tha karoti nāsukhaṃ labdhvā karoti sukhameva labdhvā karotīti śrutyantare parameśvaravyāpārasyānandāvinābhūtatvamuktamityarthaḥ /
ānandaśabda(sya)śca pūrṇānanda eva mukhyavṛttirityatrāpi śrutimāha- bhūmeti //

... bhūmā sukhaṃ nālpe sukhaṃ bhavet // MAnuv_1,1.184cd //
ityuktaṃ ... // MAnuv_1,1.185a //

NYĀYASUDHĀ: yo vai bhūmā tatsukhaṃ nālpe sukhamastīti chandogaśrutau sukhaśabdasya pūrṇānanda eva mukhyavṛttirityuktamityarthaḥ / yadyapi bhūmaśabdo bhāvavācī / bahorlopa bhū ca bahoriti vacanāt / tathāpi bhāvabhavitroraikyādbhūmeti pūrṇa evocyate nālpa ityuktatvāt sa ca sannidhānātsukheneti gamyate /

*3,393f.*

... yat pravṛttiśca nṛttagānādikā sukhāt /
duḥkhād rodādikā caiva sarvakartṛtvato 'sya ca // MAnuv_1,1.185 //

sarvaśaktenar duḥkhaṃ syād ... // MAnuv_1,1.186a //

NYĀYASUDHĀ:

atrāpi yadyasmādityasyopati sambandhaḥ /
pravṛttiścaturvidhā bhavati /
sukhodrekādduḥkhodrekātsukharāgādveṣācceti śeṣaḥ /
sukhodrekātpravṛtterudāharaṇamāha- nṛtteti //

unmattasyeti śeṣaḥ /
duḥkhodrekātpravṛttimudāharati- duḥkhāditi //

kecidāhuḥ sukhaduḥkhatatsādhanarāgadveṣāveva pravartakāviti / yathoktaṃ pravartanālakṣaṇā doṣā iti / tannirāsārthamevaśabdaḥ / sukhādeva duḥkhādeveti / na hyunmattasya kvacidanusandhānamasti / yena sukharāgāttatsādhanametadityanusandhāya nṛttādau pravarteta / kiṃ tūdriktaṃ sukhameva tatpravṛttau hetuḥ /

nāpi duḥkhaṃ dviṣato 'pi nārakiṇo rodanādikaṃ tatparihāraheturityanusandhānamasti /
kintu duḥkhodreka eva tatra kāraṇamityanubhavasiddham /
sukharāgāttatprāptyarthā bhojanādau pravṛttirduḥkhadveṣācca tannivṛttyarthā kaṇṭakoddharaṇādau pravṛttiḥ suprasiddheti nodāhṛtā /
kimato yadyevaṃ cetanasambandhinī pravṛttiścaturvidhetyata āha- sarvakartṛtvata iti //

sukhānavāptiśceti śeṣaḥ / tataśca duḥkhodrekanimittā tannivṛttyarthā sukhāvāptyarthā ceti pravṛttitrayaṃ parameśvare nopapadyata iti bhāvaḥ /

*3,396*

tathāpi kimityata āha- ata iti //

... ataḥ kevalalīlayā /
pravartako ... // MAnuv_1,1.186bc //

NYĀYASUDHĀ: ataḥ pariśeṣādīśvaraḥ pravartako bhavankevalalīlayā'nandodrekādeva bhavediti siddhaḥ parameśvarapravṛtteḥ pūrṇānandāvinābhāvaḥ /

evamupodghātamuktavā prayogamāha- ata iti //

yata evaṃ parameśvarapravṛtteḥ siddhaḥ pūrṇānandāvinābhāvaḥ / ataḥ pravartako 'yaṃ kevalalīlayā pūrṇānandena yukto bhavediti / ayamatra prayogaḥ / īśvaraḥ sukhī bhavitumarhati / pravṛttikāraṇatrayarahitatve sati pravṛttimattvādunmattavaditi / kāryānuguṇattvācca kāraṇasya mahāpravṛttyā mahānanda eva siddhayatīti /

*3,397*

... na cedeṣa prāṇyādanyācca kaḥ pumān // MAnuv_1,1.186cd //

NYĀYASUDHĀ: evaṃ śruterabhiprāyasiddhaṃ hetuṃ vyākhyāya vācanikaṃ vipakṣe bādhakaṃ vivṛṇoti- na cediti //

eṣa paramātmā āsamantātkāśanādākāśaḥ pūrṇānando na cettadā kāraṇāntarābhāvānna kiñcitpravartayet / na cedeṣa kiñcitpravartayettadā kaḥ pumānprāṇyādanyācca / na ko 'pi laukikīṃ vaidikīṃ vā pravṛttiṃ kuryāt / svātantryābhāvāditi yojyam /

*3,398*

annamayādīnāṃ pañcānāmapi yuktayantareṇa parabrahmatvaṃ pratipādayituṃ sūtram / oṃ māntravarṇikameva ca gīyata iti /

// oṃ māntravarṇikameva ca gīyate oṃ //

māntravarṇikameva ca gīyate | BBs_1,1.15 |

brahmavit paramāpnotīti yat prathamasūcitam /
tadeva mantravarṇena satyaṃ jñānamanantavat // MAnuv_1,1.187 //

lakṣitaṃ ... // MAnuv_1,1.188a //

NYĀYASUDHĀ: tasyārthaḥ / satyaṃ jñānamanantaṃ brahmeti mantravarṇapratipāditameva vastūttareṇa granthena gīyate / ataścānnamayādayaḥ paraṃ brahmeti / syādetadyadi mantravaṇo 'pi parabrahmaviṣayaḥ syāt /

tadeva kutaḥ /
mantravarṇe brahmetyeva śravaṇāt /
tasya cāmukhyayā vṛttyānyatrāpi sambhavāt /
kathaṃ ca māntravarṇikātharprapañcanārthamuttaro grantha ityataḥ sūtrārthaṃ vivaritumupodghātamāha- brahmaviditi //

*3,398f.*

brahmavidāpnoti paramityanuvākasya prathamavākye sūcitaṃ tāvatparabrahmaiva / paraśabdaśravaṇāt / tajjñānasya mokṣahetutvokteśca / tadeva ca mantravarṇena satyaṃ jñānamanantavadantavanna bhavatīti lakṣitamasādhāraṇadharmopetatayā pratipāditamato māntravarṇikaṃ paraṃ brahmaiva / brahmavidāpnoti paramityukte hi śaṅkātrayamudeti / kiṃ lakṣaṇakaṃ tadbrahma / na hi lakṣaṇena vinā vastu samastavyāvṛttatayā śakyate jñātum / kathaṃ ca tadvedanaṃ kiṃ pratīyamānākārasyāropitatvamupetya tadevāsmītyutānyathā / brahmeti pūrṇaṃ pratītam / na (hi) ca tādṛśasya sākṣātkāro 'smākaṃ sambhavatīti / kā nāma tatprāptirya jñānasādhyā / sarvagatatvena nityaprāptatvāditi / tatparihārāya mantravarṇamudāharati śrutiḥ / tadeṣābhyukteti / tadabhyetadāśaṅkātrayaṃ prati tatsamādhānatayeti yāvat / eṣā ṛguktocyata ityarthaḥ / tatra satyaṃ jñānamanantaṃ brahmeti lakṣaṇaśaṅkāyā uttaram / etacca pratyekaṃ lakṣaṇam / vakṣyamāṇaprakāreṇa satyatvādīnāmavyabhicāritvāt / ata eva samuditaṃ lakṣaṇamabhyupetya viśeṣaṇakṛtyānveṣaṇe pareṣāṃ kleśaḥ parāstaḥ / yo vedeti dvitīyaśaṅkottaram / paripūrṇaparimāṇamapi śaktivaśādbhaktānukampayālpaparimāṇaṃ prakaṭayatsarvajīvatadupakārikāryakāraṇaprerakatvena hṛdayaguhāvasthitaṃ jñeyamiti / so 'śnuta iti tṛtīyaśaṅkottaram / na saṃyogamātraṃ tatprāptiḥ / nāpyaikyāpattyādiḥ / kintu tadvayaktisthāne tato 'tyantabhinnatayā satyakāmatvāditatsārūpyābhivyaktireveti /

*3,403*

astvevaṃ prathamavākyasūcitārthasya parabrahmatvāttadutthaśaṅkāparihārārthasya mantravarṇasyāpi tatparatvam /
tathāpi kiṃ prakṛta ityataḥ sūtrārthaṃ vivṛṇoti- tatreti //

... tatra satyatvaṃ sṛṣṭayānnaprāṇayorapi /
uktaṃ jñānaṃ tu manasā vijñānenāpyudīritam // MAnuv_1,1.188 //

anantatvaṃ tathā'nandamayavācāpyudāhṛtam // MAnuv_1,1.189ab //

NYĀYASUDHĀ: tatra lakṣaṇeṣu satyatvaṃ sṛṣṭayā"tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ'; iti sṛṣṭiprakaraṇena,"sa vā eṣa puruṣo 'nnarasamayaḥ'; iti"tasmādvā etasmādannarasamayād'; iti cānnaprāṇayorannamayaprāṇamayayoḥ prakaraṇābhyāmu(mapyu)ktam / jñānaṃ tu brahmalakṣaṇaṃ manasā / "tasmādvā etasmātprāṇamayād'; ityādinā manomayaprakaraṇena / vijñānenāpi / "tasmādvā etasmānmanomayād'; ityādinā vijñānamayaprakaraṇenāpyudīritam / tathāśabdaḥ samuccaye / anantatvamapi brahmalakṣaṇam / ānandamayavācā / "tasmādvā etasmādvijñānamayād'; ityādinā'nandamayaprakaraṇena / apipadenottaravākyairapyudāhṛtam / ata uttareṣāṃ ṣaṇṇāmapi prakaraṇānāṃ māntravarṇikaparabrahmalakṣaṇavivṛtitvāt (paraṃ) brahmaivānnamayādaya iti sūtrārthaḥ /

satyatvaṃ sṛṣṭiprakaraṇenoktamityuktam /
tatkathamityata āha- sadbhāvamiti //

sadbhāvaṃ yāpayed yasmāt satyaṃ tat tena kathyate // MAnuv_1,1.189cd //
iti sṛṣṭiriha proktā ... // MAnuv_1,1.190a //

*3,404*

NYĀYASUDHĀ: sacchabdaḥ sadbhāvavācī / sadbhāve sādhubhāve ca sadityetatprayujyata iti vacanāt / sadbhāvo janma / sadbhāvaśabdena prajananaṃ sūcitamiti / tathāca sacchabde janmavācīti karmaṇyupapade yāterantarṇītaṇyarthādato 'nupasarge ka iti kapratyaye kṛte 'yasmayādīni chandasītyupapadasya bhasaṃjñāyāṃ satyamiti bhavati / tataḥ satsadbhāvaṃ janma yāpayetprāpayetsvavyatiriktaṃ sarvaṃ yasmāttasmāttadbrahma satyaṃ kathyata iti sakalajagajjanmakāraṇatvaṃ satyaśabdārthaṃ hṛdi kṛtvā ātmana ākāśa ityādiśrutyehānuvāke sṛṣṭiḥ proktetyarthaḥ /

astu jagatsraṣṭṛtvaṃ satyaśabdārthaḥ /
tathāpyātmana ākāśa ityādisṛṣṭiprakaraṇaṃ tadvayākhyānamiti na yuktam /
avayavārthakathanāderabhāvādityata āha- jagaditi //

... jagatsadbhāvayāpakam /
brahmeti sthāpanāyaiva ... // MAnuv_1,1.190bc //

NYĀYASUDHĀ: satyaśabdena yajjagatsadbhāvayāpakaṃ brahmetyuktaṃ tasyārthasya sthāpanāyaiva sṛṣṭiḥ proktā nāvayavārthakathanādyarthā / etaduktaṃ bhavati / nāvayavārthakathanādikameva vyākhyānam / kiṃ tūktasthāpanamapi / prakṛte ca satyaṃ brahmeti lakṣaṇe 'bhihite 'sambhavīdaṃ pañcānāṃ mahābhūtānāmeva jagajjanmādikāraṇatvādityāśaṅkaya mahābhūtānāmapi brahmaiva kāraṇaṃ tadantargataṃ tatsattādipradaṃ cāto brahmaiva jagajjanakamiti tatsthāpanamātmana ākāśa ityādinā kriyata iti bhavatīdaṃ tadvayākhyānamiti /

*3,407*

annamayaprakaraṇaṃ satyaśabdārtha ityuktaṃ tatkathamityata āha- sattvamiti //

... sattvaṃ jīvanameva ca // MAnuv_1,1.190d //
viśīrṇatā ca sattvaṃ syāt sannamityāhureva yat // MAnuv_1,1.191ab //

NYĀYASUDHĀ: na kevalaṃ janmaiva sacchabdārthaḥ kintu jīvanaṃ ca prāṇadhāraṇalakṣaṇaṃ sattvameva sacchabdapravṛttinimittameva / asti devadatta ityukte jīvatīti pratyayāt / viśīrṇatā ca śaithilyalakṣaṇā / sattvaṃ sacchabdapravṛttinimittaṃ syāt / kutaḥ / yadyasmādviśīrṇaṃ vastu sannamityāhuḥ / evaśabdaḥ ṣadḷviśaraṇagatyavasādaneṣviti pāṭhānmukhya evāyaṃ prayoga iti sūcayati / tathācāsteḥ śatrantasya sadeḥ kvibantasya vā saditi rūpam / bhāvapradhānaṃ caitat / sat sattvaṃ jīvanaṃ viśaraṇaṃ vā bhūtānāṃ yāpayatīti satyamityuktaṃ bhavati /

kimato yadyevamityata āha- ata iti //

ato 'dyatāttṛtānnatvaṃ satyaśabdārtha eva hi // MAnuv_1,1.191cd //

NYĀYASUDHĀ: yata evaṃ sakalabhūtānāṃ jīvavināśahetutvaṃ satyaśabdoktam / ataḥ satyaśabdārtha evānnatvamannaśabdapravṛttinimittam / tat katham / hi yasmādupajīvyatvalakṣaṇādyatā vināśakatvalakṣaṇāttṛtā ca taditi /

*3,408*

prāṇamayaprakaraṇaṃ ca satyaśabdārtha ityuktam /
tatkathamityata āha- prāṇamiti //

prāṇaṃ devā anuprāṇanti manuṣyāḥ paśavaśca ye /
āyuḥ prāṇo hi bhūtānāmiti yad gatijīvane // MAnuv_1,1.192 //

ukte saditidhātvartho gatiścāto hi satyatā / prāṇatvam ... // MAnuv_1,1.193a-c //

NYĀYASUDHĀ: devādayaḥ prāṇaṃ paramātmānamanu tatpreraṇayā prāṇanti ceṣyante / sa prāṇaḥ paramātmā sarveṣāmāyurjīvanahetuścāto 'sau prāṇa ucyata iti mantreṇa prāṇanti jīvanti vā sarvabhūtānyaneneti prāṇaśabdārthatayā gatijīvane bhūtānāṃ gatijīvanapradattamiti yāvat ukte / yadyasmāt yataśca saditi dhātvartho, gatirjīvanaṃ cāsti dhātvarthaḥ / tābhyāṃ ca śatari kvipi ca kṛte saditi bhavati / tacca bhāvapradhānaṃ vivakṣitvā satsattvaṃ gatiṃ jīvanaṃ vā bhūtānāṃ yāpayatīti satyaśabdo 'pi gatijīvanapradatvamāha /

ataḥ satyatā prāṇatvaṃ satyaprāṇaśabdayorekārthatvamiti vyākhyeyam /
anenānnamayaprāṇamayaprakaraṇe satyaśabdārthaprapañcanena tadvayākhyāne ityuktaṃ bhavati /
jñānaśabdārtho manomayaprakaraṇamityuktam /
tatkathamityata āha- avabodhārtha iti //

... avabodhārtho manudhātuḥ prakīrtitaḥ // MAnuv_1,1.193c-d //

NYĀYASUDHĀ: prakīrtito manu avabodhana iti vyāghātaḥ / tataśca tasmādbhāve 'sunpratyaye vihite mana iti jñānamiti caikārthatā bhavati / vijñānamayaprakaraṇasya jñānaśabdārthatvaṃ spaṣṭameveti na prapañcitam / atra jñānaṃ brahmeti lakṣaṇe 'bhihite sakalacetanasādhāraṇyādalakṣaṇametadityāśaṅkāyāṃ nāvabodhamātraṃ jñānamihavivakṣitam / kintu sakalapadārthasāmānyaviśeṣākāraviṣayamityato nātivyāptirityābhyāṃ prakaraṇābhyāṃ lakṣaṇasyātivyāptiparihārāya prapañcanaṃ kṛtamiti /

ānandamayaprakaraṇenānantatvaṃ vyākhyātamityabhihitam /
tatkathamityata āha- nālpa iti //

nālpe sukhamiti proktayaivānandamayatoktitaḥ /
anantatvaṃ sunirṇītaṃ pūrṇānando hi nālpake // MAnuv_1,1.194 //

*3,408*

NYĀYASUDHĀ: nānandamayaprakaraṇamanantapadanirvacanaparatvādinā rūpeṇa tadvayākhyānam / kiṃ nāmānantatvalakṣaṇasyāsambhāvanāśaṅkāyāmānandamayatoktayānantatvaṃ sunirṇītamupapāditam / parameśvaro 'nantaḥ pūrṇānandatvāditi / nanu sādhyasādhanayoḥ kvāpyadarśanena vyāptyabhāvātkathametat / maivam / nālpe sukhamastīti śrutyuktayā hi yasmādalpake 'ntavati pūrṇānando nāstīti niścīyate / vyatirekavyāptirastītyarthaḥ / nanvanantatvavatpūrṇānando 'pyasiddha eva /

satyam /
ata eva ko hyevānyādityādinopapādayati śrutiḥ /
uktaṃ caitadānantamayavācāṣīti /
sūtrārthamupasaṃharati- ata iti //

ato hi mantravarṇoktavistṛtistu samastayā /
kriyate parayā yasmād ... // MAnuv_1,1.195a-c //

*3,409*

NYĀYASUDHĀ: ata ityuktaprakāreṇa / hiśabdaḥ prasiddhau tuśabdo 'vadhāraṇe / parayā mantravarṇāduttarayā śrutyā / tasmādviṣṇurevānnamayādiśabdavācya iti pūrveṇa sambandhaḥ /

*3,412*

evamānandamayo 'bhyāsādityādisūtraiḥ svapakṣasādhanaṃ vidhāya parapakṣapratikṣepārthaṃ sūtram- netaro 'nupapattiriti /

// oṃ netaro 'nupapatteḥ oṃ //

netaro 'nupapatteḥ | BBs_1,1.16 |

tatra pratijñāṃśaṃ vyākhyāti- itara iti //

... itaro 'tra na kathyate // MAnuv_1,1.195d //

NYĀYASUDHĀ: itaro jīvo vā śarīrādikośo vā prakṛtirvātrānnamayādiprakaraṇe na kathyate / kutaḥ / anupapatteḥ / sarvaṃ vai te 'nnamāpanuvanti / ye 'nnaṃ brahmopāsate /

sarvameva ta āyuryanti /
ye prāṇaṃ brahmopāsata ityādinānnamayādijñānānmokṣaḥ pratīyate /
annamayādiśabdānāṃ ca jīvādivācitve tadanupapatterityarthaḥ /
kuto 'nupapattirityata āha- puruṣamiti //

puruṣaṃ vetti yo mucyennānyaḥ panthā hi vidyate /
iti śruteranyavedī kathaṃ muktiṃ prayāsyati // MAnuv_1,1.196 //

NYĀYASUDHĀ: anena "tamevaṃ vidvānamṛta iha bhavati /

nānyaḥ panthā ayanāya vidyate'; iti śrutiṃ sūcayati /
nanvatra tamityucyate na viṣṇumiti /
maivam /
sahasraśīrṣā puruṣa ityādau prakṛtapuruṣasya tamiti parāmarśādityabhipretyoktam- puruṣamiti //

yacchabdaśravaṇātsa iti draṣṭavyam / mucyenmucyeta / vyatyayo bahulamiti vacanāt / anyaḥ paramapuruṣajñānāt / panthā mokṣasya / hiśabdaḥ śruteḥ prasiddhatvadyotakaḥ /

nanvastu puruṣajñānādeva mokṣaḥ puruṣo 'pyanyaścetkathaṃ nānyajñānānmokṣa ityata āha- puruṣa iti //

puruṣaḥ para ātmājo brahma nārāyaṇaḥ prabhuḥ /
mahānānanda ud viṣṇurbharga oma itīryate // MAnuv_1,1.197 //

svayaṃ nārāyaṇo devo nānyasyaitāni kasyacit // MAnuv_1,1.198ab //

*3,413*

NYĀYASUDHĀ: svayaṃ mukhyayā vṛttyā / etāni nāmāni /

kuta eteṣāṃ viṣṇunāmatvādeva hi ye viṣṇumuddiśya yajñadānādi kurvate te oṃmityudāhṛtyaiva /
anyathā tanna syāt /
na hyanyoddeśena kamar kurvāṇairanyaviṣayo mantro japyata iti /
puruṣaśabdasya viṣṇuvācitve yuktimāha- sūkteneti //

sūktena pauruṣeṇainaṃ yajantyadhyātmakovidāḥ /
iti paiṅgiśrutistena nānyajñānād vimucyate // MAnuv_1,1.199 //

NYĀYASUDHĀ: ya enaṃ nārāyaṇaṃ yajanti te pauruṣeṇa sūktena yajanti / tena jñāyate puruṣaśabdo viṣṇuvācīti / iti paiṅgiśrutiḥ puruṣaśabdasya bhagavadekavācitāmāha yatastena tamevaṃ vidvānityasya viṣṇupatvāditi /

*3,414*

nanvitaraparigraha iveśvaraparigrahe 'pyanupapattiḥ samānā / tathā hi / oṣadhībhyo 'nnātpuruṣa ityoṣadhikāryānnavikāraṃ śarīraṃ puruṣapadenoktavā sa vā eṣa puruṣa iti taṃ parāmṛśyānnarasamaya ityucyate / tasyeśvaratve 'nupapattireva /

tatpravāhapatitāśca prāṇamayādaya ityāśaṅkāṃ parihartuṃ pīṭha(ṭhikā)māracayati- brahmaśabdodita iti //

brahmaśabdodite tasminnātmaśabdaṃ prayujya ca /
tasmādākāśasṛṣṭiṃ ca provācātra catuvirdhām // MAnuv_1,1.200 //

NYĀYASUDHĀ: brahmavidāpnoti paraṃ satyaṃ jñānamanantaṃ brahmeti brahmaśabdodite tasminviṣṇau tasmādvā etasmādātmana ityātmaśabdaṃ (ca) prayujyeti yojyam / tasmādetasmādityanusandhānāt / ākāśasṛṣṭiṃ ca provācākāśaḥ sambhūta ityanena / atrānuvāke / ātmaśabdaṃ prayujya sṛṣṭiṃ ca provācetyenenātmatvamapi vidheyamiti sūcayati / caturvidhākāśasambandhitvātsṛṣṭeścaturvidhatvam / na svataḥ / traividhyasya vakṣyamāṇatvāt / tathāca caturvidhākāśasṛṣṭiṃ ca provācetyarthaḥ /

ākāśacāturvidhyaṃ kathamityata āha- bhūtamiti //

*3,415*

bhūtaṃ bhūtābhimānī ca taddeho 'ntarniyāmakaḥ /
hariścākāśaśabdokto mukhyato harireva ca // MAnuv_1,1.201 //

ā samantāt kāśate yadākāśo mukhyato hariḥ // MAnuv_1,1.202ab //

NYĀYASUDHĀ:
bhūtamāśakāśaśabdoktamityādisambandhaḥ /
antarniyāmaka eṣāṃ trayāṇām /
tatrāpi na samānakakṣyatayā caturṇāmākāśaśabdātartvamityāha- mukhyata iti //

caśabdastuśabdār(thaḥ)the /
tatkathamityata āha- āsamantāditi //

ā ityanuvādena samantātkāśanaṃ hyākāśaśabdārthaḥ / tataśca yadyasmāddharireva mukhyataḥ samantātkāśate tasmātsa eva mukhyata ākāśa iti yojyam /

*3,416*

evaṃ mukhyāmukhyabhedena caturvidhādākāśādākāśādvāyurityuktavidhayā caturvidhasya vāyoḥ sṛṣṭiṃ provāca /
tatrāpi vāyuśabdena mukhyato harirevocyata iti yojyam (vaktavyam) /
tatkathamityata āha- baleti //

balajñānasvarūpatvād vāyur ... // MAnuv_1,1.202cd //

NYĀYASUDHĀ: vaśabdo balavācī / āyuriti jñānamucyate /

ayatergatyarthatvāt /
gatyarthānāṃ jñānārthatvāt /
tathā vāyoragniriti caturvidhādvayoścaturvidhasyāgneḥ sṛṣṭiṃ provāca /
tatrāpi mukhyato harirevāgniśabdenocyata iti sthite tatkathamityata āha- agniriti //

*3,417*

... agniragaṃ nayan // MAnuv_1,1.202d //

NYĀYASUDHĀ: na gacchati svato na pravartata ityagaṃ viśvam / agaśabde kamarṇyupapade nayateḥ kvip /

tatsanniyogenopapadalopo dhātośca hrasvatā nirvacanatvāt /
tato 'gnerāpa iti caturvidhādagneścaturvidhānāmevāpāṃ sṛṣṭiṃ provāca /
tatrāpyāpa iti mukhyato harirevokta iti vācyam /
kathaṃ tadityata āha- āpa iti //

āpa āpālanāccaiva ... // MAnuv_1,1.203a //

NYĀYASUDHĀ: āṅpūrvasya pāte rūpametat / upasargahrasvatā dhātulopaśca nirvacanatvāt / caśabdo 'nuktasamuccayārthaḥ /

tena strīrūpatvātstrīliṅgaṃ bahurūpatvādbahuvacanaṃ cetyuktaṃ bhavati /
evaśabdo harireveti sambaddhayate /
evamadbhayaḥ pṛthivīti caturvidhābhyo 'dbhayaścatuvirdhāyāḥ pṛthivyāḥ sṛṣṭiṃ provāca /
tatrāpi harireva mukhyataḥ pṛthivīśabdavācya iti siddhe tadupapādayati- pṛthivīti //

... pṛthivī prathito yataḥ // MAnuv_1,1.203b //

NYĀYASUDHĀ: prathito yatastataḥ pṛthivīti yojanā / pṛthu vistāre /

*3,420*

tathāca caturvidhāyāḥ pṛthivyāḥ pṛthivyāḥ pṛthivyā oṣadhaya iti caturvidhauṣadhisṛṣṭiṃ provāca /
bhūtānāṃ samāptatvāttasthāne bhautikagrahaṇama(mi)taḥparaṃ kāryam /
tatrāpyoṣadhiśabdena mukhyato harirevocyata iti sthite kuta ityata āha- uṣyānāmiti //

uṣyānāmāśrayatvena sa evoṣadhināmakaḥ // MAnuv_1,1.203cd //

NYĀYASUDHĀ: dagdhānām /

uṣyā oṣāḥ karmaṇi ghañ /
oṣā dhīyante 'sminnityoṣadhirityarthaḥ /
karmaṇyadhikaraṇe ceti kipratyayaḥ /
kathamoṣadhyantargatasyoṣyāśrayatvamityata āha- oṣadhīṣu sthita iti //

oṣadhīṣu sthito viṣṇuḥ kṣudhitairāśrito bhavet // MAnuv_1,1.204ab //

*3,421*

NYĀYASUDHĀ: kṣudhitairjāṭharāgninoṣṭhaiḥ / oṣadhībhyo 'nnamiti caturvidhoṣadhībhyaścaturvidhasyānnasya sṛṣṭiṃ provāca / tatrāpyannaśabdo viṣṇāveva mukhyaḥ / adyate 'tti ca vyākhyānasya tasminneva sambhavāditi prāgeva siddhatvānnoktam / tato 'nnātpuruṣa iti caturvidhānnāccharīratadabhimānitadantaryāmirūpasya trividhasya puruṣasya sṛṣṭiṃ provāca /

tatrāpi puruṣaśabdena mukhyato harirevokta iti sthite tatkathamityata āha- purīti //

puri śete yataḥ so 'tha puruṣaśceti gīyate // MAnuv_1,1.204cd //

NYĀYASUDHĀ: atha tasmāt / puri śarīre / atropapadasya saptamyā aluk /

tasya cekārasyokāraḥ /
dhātuśakārasya ṣakāro nirvacanatvāt /
adhikaraṇe śeterḍaḥ /
evamātmādiśabdānvyākhyāya teṣāṃ sṛṣṭiṃ vivṛṇoti- kriyeti //

kriyāpravartakatvena prādurbhāvo harerjaniḥ /
ākāśādiṣu nānyāsti hyabhimāno 'bhimāninaḥ // MAnuv_1,1.205 //

abhimāniśarīrasya sākṣād bhūtasya codbhavaḥ // MAnuv_1,1.206ab //

NYĀYASUDHĀ: sākṣājjanmaiva kiṃ na syādityata āha- nānyeti //

hiśabdo nityo nityānāmityādiśrutiprasiddhisūcakaḥ / abhimāno mamedamiti buddhiḥ / janiriti sambandhaḥ / bhūtasyetyupalakṣaṇam oṣadhyādibhautikasya cetyapi grāhyam / sākṣādudbhava eva janirityanvayaḥ /

*3,423*

yadyevamātmākāśavāyvagnyappṛthivyoṣadhyannapuruṣapadairmukhyato harirevoktaḥ anyadamukhyatastataḥ kiṃ prakṛta ityata āha-

evamiti //

*3,424*

evaṃ dehādiparyantamāgataṃ harimeva tu // MAnuv_1,1.206cd //

parāmṛśati tasyaiva pañcarūpatvavittaye / tyaktavā bhūtādikaṃ sarvaṃ sa vā eṣa iti śrutiḥ // MAnuv_1,1.207 //

NYĀYASUDHĀ: atra dehaśabdātprāgātmaśabdo 'dhyāhāryaḥ / sa vā eṣa puruṣa iti śrutiḥ prakṛtamapi bhūtādikaṃ sarvaṃ tyaktavā'tmādidehaparyantamāgataṃ taiḥ śabdaiḥ prakṛtaṃ harimeva parāmṛśati / tasyaiva sṛṣṭikartuḥ śarīre 'nnamayādipañcarūpatvajñāpanāyeti / idamuktaṃ bhavati / nānnamayādīnāṃ parabrahmatvaparigrahe sa vā eṣa puruṣa iti parāmarśavirodhaḥ / ātmapadoditasya parāmarśo 'yamiti svīkārāt / naca nāsau parabrahma / tasmātparaprāptikāmena jñātavyatayoktādetasmātpunaḥ satyajñānānantatvena lakṣitādātmana iti prakṛtānusandhānāt / naca sannihitaparāmarśaparityāgena dūraprakṛtaparāmarśāṅgīkāro 'nucita iti vācyam / ātmādipuruṣāntasarvaśabdairapi tasyaiva prakṛtatvāṅgīkārāt / na ceśvarasyotpattiranutpannā / prādurbhāvāpekṣayā vyākhyānāt / na caitadaprāmāṇikaṃ vyākhyānam / kāraṇatvenetyupapādayiṣyamāṇatvāt / nacaivaṃ bhūtādisṛṣṭeraprāmāṇikatvāpattiḥ / ākāśādiśabdānāṃ bhūtādiparatvasyāpi svīkārāt / anekāthartāyāścopapādayiṣyamāṇatvāt / nacaivaṃ teṣāmapi prādurbhāvamātrāpattiḥ / sāmānyataḥ śrutasya sambhavaśabdasya yathāyogyaṃ vyākhyānopapatteḥ / nacaivamapyannarasamayasya prakṛtasarvātmakatvāpattiḥ / prakṛtānāmapi bhūtādīnāṃ parityāgena harereva parāmarśāṅgīkārāt / nacaitadanyāyyam / ākāśādiśabdānāṃ harāveva mukhyatvena tasyaivotkaṭatayā buddhisannidhānāt / naceśvaraparāmarśo vyarthaḥ / tasyaivānnamayādipañcarūpatājñāpanāya prakaraṇāntarārambhārthatvāt / tasya ca lakṣaṇavivaraṇārthatvenopayogasyoktatvāt / tathācānnamayasya brahmatve 'nupapattyabhāvānna tatpravāhapatitānāṃ prāṇamayādīnāmabrahmatvaṃ kalpanīyamiti /

*3,426*

nanu kimanena bahudhā saṃvidhānena /

śarīramātraparāmarśo 'yaṃ kiṃ na syāt /
maivam /
tathā satyeṣa puruṣa ityetāvatā pūrṇatvena sa ityasya vaiyarthyāpatteḥ /
bhavatpakṣe 'pi tat samānamiti cennetyabhipretyāha- sa iti //

sa ityātmapadoddiṣya eṣa jīvaśarīragaḥ // MAnuv_1,1.208ab //

NYĀYASUDHĀ: eṣa iti jīvaśarīragaḥ parāmṛśyate / śarīraga ityevokte parameśvarasya śarīritvaṃ pratīyeta / ato jīvetyuktam / kiñca śarīraparāmarśe sa vā eṣa puruṣo 'nnamaya ityeva vaktavyam / rasaśabdastu vyarthaḥ / prayojanānupalabdheḥ /

annātpuruṣa ityeva prakṛtatvācca /
nacāsmatpakṣe 'pi rasaśabdasya vaiyarthyam /
annamaya ityevokte prākṛtānnamayatvaṃ (ityeva) pratīyeta /
tannivṛttyarthatvena sārthakyādityāśayavānāha- sāreti //

sārānnamaya evāyaṃ na lokānnamayaḥ prabhuḥ // MAnuv_1,1.208cd //
iti taṃ rasaśabdena viśinaṣṭi śarīragam // MAnuv_1,1.209ab //

NYĀYASUDHĀ: rasaśabdo hi sāravācī / rasasāro varaśceti śabdāḥ paryāyavācakā iti vacanāt / tataścānnaraso 'nnasāraḥ / annaśabdārtheṣu mukhyārtho 'ttṛtvādi(lakṣaṇa)statpracura ityuktaṃ bhavati / tasya tātparyārthaḥ sārānnamaya iti / iti jñāpayitumiti śeṣaḥ / viśinaṣṭi śrutiḥ / api ca / śarīraparāmarśo 'yaṃ cettasyedameva śiraḥ ayaṃ dakṣiṇaḥ pakṣaḥ ayamuttaraḥ pakṣaḥ ayamātmā idaṃ pucchaṃ pratiṣṭheti sarvaṃ vyarthameva syāt / śarīraśiraḥprabhṛteḥ pratyakṣasiddhatvenopadeśānapekṣaṇāt /

*3,427*

nanvīśvare 'pyanupapattireva / tasya śiraḥprabhṛtyavayavābhāvāt / na /

prakāśavacceti vakṣyamāṇatvāt /
tathāpyanupapattiḥ /
īśvaraśiraḥprabhṛtīnāmapratyakṣatvenedamiti nirdeśāyogāditi cenna /
lakṣaṇayopapatterityāśayavānāha- idamiti //

idamityeva nirdeśo vastraprāvṛtavad vibhoḥ // MAnuv_1,1.209cd //
śira āderbhavejjīvaśira ādau vyavasthiteḥ // MAnuv_1,1.210ab //

*3,427f.*

NYĀYASUDHĀ: idamiti nirdeśo 'pratyakṣe 'pi parameśvaraśiraḥprabhṛtau lakṣaṇayā bhavedeva /

vibhoḥ śiraāderjīvaśiraādau pratyakṣe vyavasthiteriti lakṣaṇābījasambandhaṃ darśayati /
nanu mukhyaprayogaṃ parityajya lākṣaṇikaṃ prayuñjānasya prayojanaṃ vācyam /
dṛṣṭaṃ hi gaṅgāyāṃ ghoṣa ityādau pāvitṛyādijñānamiti cenna /
prakṛte rūḍhalakṣaṇatvāditi bhāvenoktam- vastraprāvṛttavaditi //

saptamyarthe vatiḥ / yathāpratyakṣe 'pi jānuni pratyakṣavastraprāvṛte pratyakṣavastrasannidhānādidamiti nirdeśastathā prakṛte 'pītyarthaḥ / nanu mukhye bādhakābhāvātkuto lakṣaṇāśrayaṇamiti cenna / śarīraparigrahe vaiyarthyasya sphuṭatvāt /

*3,428*

kiñca sarvameva ta āyuryantīti prāṇa(anna)mayajñānānmokṣaḥ śrūyate /

kadāpi maraṇābhāvo hi sarvamāyuḥ /
nacāsau vinā mokṣādyujyate /
naca śarīraparigrahe tadyujyate /
tamevaṃvidvāni(tyādi)śrutivirodhādityāha- tamiti //

taṃ viditvāsya muktiḥ syānnānyajñānāt kathañcana // MAnuv_1,1.210cd //

*3,428f.*

NYĀYASUDHĀ: taṃ paramātmānaṃ viditvā sākṣātpaśyata iti śeṣaḥ / tena samānakartṛtā / brahmaśabdādayo 'pyatra bādhakatayā vaktavyāḥ / nanu ca vikāraśabdāditi sūtrakāreṇānnamayādīnāṃ brahmatvāṅgīkṛtāvekāmanupapattiṃ pariharatā lakṣaṇayā sarvānupapattiparihāro 'pi sūcitaḥ / ata eva bhogyatvamatra cādyatvamityādinā bhāṣyakṛtā tatraivānupapattiparihāraḥ kṛtaḥ / brahmaśabdodita ityādikamapi tatraiva kartumucitam / vyavadhāne kāraṇābhāvāt / anyathotsūtritatvaprasaṅgāditi / maivam / tatsūtrasūcitasyāpyarthasya vyavadhāne prayojanasadbhāvāt / annamayādīnāṃ pañcānāmapyabrahmatvopapādakopapattyā'bhāsāstatra nirākṛtāḥ / annamayamātraviṣayānupapattiparihārastvatretyanena jñāpyate / kiñca netaro 'nupapatteriti sūtraṃ kecinna tāvadannamayaḥ paramātmā parāmarśādyanupapatteriti vyākurvate / tadapi nirākartumatredamuditamiti /

*3,431*

atrāha / jīva evānnamayādiśabdārthaḥ / sa hyannavikāraśarīrāvacchinnatvādbhavatyannamayaḥ / prāṇamanobuddhayānandopādhyavacchinnaśca bhavati prāṇādivikāro ghaṭākāśamiva ghaṭavikāraḥ / tena prāṇamayatvādyupapattiḥ / tathāca sa vā eṣa puruṣa iti parāmarśastadupādhiviṣayatayā hi śliṣyataro bhavati / rasaśabdaścānnasthasthaviṣṭhabhāgavyāvṛttyartho bhaviṣyati / idamiti nirdeśaśca mukhyārthaḥsampadyate prāṇamayādiṣu sarvatra śiraḥprabhṛtyavayavānāṃ vaktavyatvena tatprāye siddhasyāpi kathanopapatteḥ / śarīritvamavayavitvaṃ priyādiyogo brahmapucchatvaṃ cetyetatsarvaṃ samañjasaṃ bhavati / naca vaktavyaṃ śarīrādikośā eva kutastarhi nāṅgīkriyante / tathā cānnamayaprāṇamayamanomayavijñānamayānandamayā me śuddhayantāmiti śrutyantarānuguṇyaṃ ca syāditi / kośeṣu brahmaśabdādyanupapatteḥ / anyatvamantaratvaṃ śarīratvaṃ copādhyapekṣayā jīve 'pyupapadyante /

*3,434*

nanu jīvapakṣe 'pyanupapattirasti / brahmaśabdo hi nirādhāro na paramātmanā vinopapadyate / "adyate 'tti ceti'; sarvādyatvaṃ sarvāttṛtvaṃ"prāṇaṃ devāḥ'; iti sarvadevādiceṣyakatva yato vācaḥ'; iti vāṅmanasāgocaratvaṃ"vijñānaṃ devāḥ'; iti sarvadevopāsyatvaṃ jyeṣṭhatvaṃ"so 'kāmayata'; iti saṅkalpapūrvakaṃ sarvasraṣṭṛtvaṃ sarvāntaratvamityādīni nālpatarajñānaśaktayādisampanne jīve sambhavanti / taddhetuvyapadeśaścāsaṅgataḥ syāt / māntravarṇikavyākhyānatā ca bādhyeta / naca jīvajñānānmokṣo yujyata iti / maivam / upaniṣadarthānabodhāt / atra hi jīvabrahmaṇorekatvaṃ vivakṣitam / tatra yāni vākyāni śuddhavirodhīni tānyupahitasaṃsārisvarūpāpekṣāṇi / brahmaśabdādīni tu tatsvabhāvasiddhaparamātmasvarūpāpekṣāṇi / aikyavivakṣā cātra vākyaśābalyānyathānupapattyaiva gamyate / nacaivaṃ vinigamanāyāṃ kāraṇābhāvātparamātmaivānnamayādi(śabda)vācyomahākāśadharma evāvacchinnakāśe vyavahriyate / "yāvānvāyamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ'; iti / natu paricchinnadharmo vitastimātratvaṃ mahākāśe / naca brahma pucchaṃ pratiṣṭhetyanupapannam / asya jīvasya brahma pucchamāyatanamadhiṣṭhānaṃ nijaṃ svarūpamityarthopapatteḥ / tasmāt"netaraḥ'; ityanupapannamityāśaṅkāṃ parihartuṃ bhedavyapadeśācceti sūtram /

*3,436*

// oṃ bhedavyapadeśācca oṃ //

bhedavyapadeśāc ca | BBs_1,1.17 |

āditye puruṣe cāyamiti bhedopadeśataḥ /
nāsyābhedo 'sti jīvena ... // MAnuv_1,1.211a-c //

NYĀYASUDHĀ: tatra caśabdaḥ pratijñāsamuccayārtha iti bhāvena sūtraṃ vyācaṣṭe- āditya iti //

syādetadevaṃ kathañcit / yadyasyāmupaniṣadi jīvaparamātmanorabhedo vivakṣitaḥ syāt / na caivam / "sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ'; iti puruṣādityaśabdopalakṣitāpakṛṣṭotkṛṣṭasakalajīvānāṃ niyamyatayādhikaraṇatvena paramātmanaśca niyāmakatayādhiṣṭhātṛtvena bhedasyaivātropadeśāt / tathā"rasaṃ hyevāyaṃ labdhvā'nandī bhavati'; iti labdhṛlabdhavyatayā"yadā hyevaiṣaḥ'; ityupāsakopāsyatayā"upasaṅkrāmati'; iti prāptṛprāpyatayā"bhīṣāsmāt'; iti niyamyaniyāmakatayā ca bhedopadeśā draṣṭavyāḥ / yaduktaṃ vākyaśābalyā(nyathā)nupapattiratra pramāṇamiti / tadayuktam / kevalaṃ brahmaparatayaiva vākyānāṃ samañjasīkṛtatvāt / tato na jīvo 'nnamayādiśabdavācya iti /

*3,438*

nanu kathamucyate nāsya paramātmano 'bhedo 'sti jīveneti / anumānatastadabhedasya pramitatvāt / tathā coktavidhayānnamayatvādikaṃ jīvasya kiṃ na syāt / na coktabhedopadeśavirodhaḥ / anumānavirodhena tasyaivānyaparatvopapatterityāśaṅkāparihārāya sūtraṃ kāmācca nānumānāpekṣeti /

tadvayācaṣṭe- nānumeti //

... nānumā kāmacāriṇī // MAnuv_1,1.211d //

vimatāni śarīrāṇi madbhogāyatanāni yat /
śarīrāṇītyādikā tu tattvajñāne hyapekṣyate // MAnuv_1,1.212 //

pratyakṣādiviruddhatvād ... // MAnuv_1,1.213a //

NYĀYASUDHĀ: // oṃ kāmācca nānumānāpekṣā oṃ //

kāmāc ca nānumānāpekṣā | BBs_1,1.18 |

sampratipannasvaśarīreṣu siddhasādhanatāparihārāya vimatānītyuktam / yadyasmāccharīrāṇi / śarīratvādityarthaḥ / maccharīra(ādi)vaditi dṛṣṭāntaḥ / ādigrahaṇādvipratipannānīndriyāṇi mamaiva karaṇāni indriyatvātsampratipannavadityādīnāmupādānam / nanvetānyanumānāni pratikṣetraṃ kṣetrajñānāmabhedaṃ sādhayanti / natu jīvānāṃ paramātmābhedam / tena vimatā ātmānaḥ paramātmanaḥ (tattvato) na bhidyante ātmatvātparamātmavadityādyanumānamatra śaṅkanīyam / na tvidamiti / maivam / nahi jīvānāmupahitasvarūpāṇāmeva sākṣādabhedaḥ sambhavati / pratyakṣādivirodhāt / tataśca nirupādhikena rūpeṇābhede 'numānaṃ paryavasyati / tathāca kathaṃ na prakṛtasaṅgatiriti / tattvajñāne tattvajñānātharm / nāpekṣyate / tattvajñānakāraṇaṃ na bhavatītyarthaḥ / kutaḥ / pratyakṣādiviruddhatvāt / hiśabdo dṛṣṭāntasūcakaḥ / tadayaṃ prayogaḥ / vimatāni śarīrāṇītyādikānumānumānatvena parābhimatā / yathārthajñānakāraṇaṃ na bhavati / pramāṇaviruddhatvāddahanānuṣṇatāsādhanānumānavaditi /

pratyakṣādiviruddhāpi sadanumā kiṃ na syādityata uktam- kāmacāriṇīti //

tadvivṛṇoti- akṣeti //

... akṣāgamabhayojkhitā /
anumā kāmavṛttā hi ... // MAnuv_1,1.213bc //

NYĀYASUDHĀ:
akṣaṃ pratyakṣam /
anumānamapyatropasaṅkhayeyam /
akṣāgamabhayojkhiteti //

tadvirodhabhayojkhitetyarthaḥ /
kāmavṛttā puruṣecchānusāripravṛttimatī /
nanvanena kiṃ vipakṣe bādhakamuktamityata āha- kutreti //

*3,439*

... kutra nāvasaraṃ vrajet // MAnuv_1,1.213d //

NYĀYASUDHĀ: kimākṣepe / sarvatrāpyavasaraṃ vrajedityarthaḥ /

*3,440*

tatkathamityata āha- jaḍa iti //

jaḍa ātmaiva vastutvāt prameyatvājjaḍaṃ citiḥ /
ghana ākāśa ityādyā vāryante kena hetunā // MAnuv_1,1.214 //

*3,440f.*

NYĀYASUDHĀ: ātmā jaḍo jñānānāśrayo vastutvādghaṭavat / ākāśo ghano nibiḍāvayavaḥ / prameyatvātpāṣāṇavaditi sākṣipratyakṣaviruddham / jaḍaṃ ghaṭādikam / citiścetanam / prameyatvādātmavadityanumānaviruddham / caitanyakāryasya sarvathāpyanupalambhāt / ādyapadena brāhmaṇena surā peyā dravadravyatvāt / kṣīravadityāgamaviruddhasya grahaṇam / kenetyākṣepe / yadi pratyakṣādivirodhino 'pyanumātvaṃ syāditi śeṣaḥ / pratyakṣādiviruddhamapi yadyaikyānumānaṃ pramāṇaṃ syāttadodāhṛtamapi kiṃ na syādaviśeṣādityuktaṃ bhavati / nanvatra kathaṃ prayoktavyam / yathānyāsamavetyevakāreṇāha / tarhi pratijñāpadavyāghātaḥ syāditi cet / astu / nahi pratyakṣādivirodhādayaṃ garīyān / samaśca parānumāne / tatparihāro 'pyatra tulyaḥ / nanvākāśo ghana iti sādhane kālādau vyabhicāraḥ / na / pakṣatulyatvāt / yadatra vaktavyaṃ tadupariṣyādvakṣyata iti /

*3,443*

nanvathāto brahmajijñāsetyatraiva jīveśabhedaḥ samarthitaḥ /
tathā janmādisūtreṇāpi /
ato jīvaikyamityuktatvāt /
atrāpi punastatsādhane punaruktatā syāditya āha- na jīveti //

na jīvabhedasūtrāṇāṃ śaṅkayātra punaruktatā /
vākyāntaradyotakatvāt pṛthagityatra pūrṇatā // MAnuv_1,1.215a-d //

NYĀYASUDHĀ: atra śāstre tatra tatra prakaraṇe hyaikyavivakṣāyāṃ coditāyāṃ tattadgatabhedavākyadyotanena sūtreṣu bhedasamarthanaṃ kriyate / atastātparyabhedānna punaruktatā śaṅkayā / tathā hi /

jijñāsāvākyeṣvabhedaśaṅkāyāṃ tadgatabrahmaśabdenaiva bhedasamarthanam /
jijñāsyasya brahmaṇo jīvatve śaṅkite tatpūrvavākyoktalakṣaṇena bhedasādhanamityādi svayamūhyam /
evameva"bhedavyapadeśāccānyaḥ'; ityādāvapi punaruktadoṣaḥ pariharaṇīyaḥ /
nanvevaṃ satyabhedaḥ svarūpeṇa kutrāpi na nirākṛtaḥ syādityata āha- pṛthagiti //

pūrṇatā pradhānatā / bhedasādhanasya svātantryeṇa vicāritatvāt / yadyapi prakaraṇaviśeṣaviṣayatayābhede nirākṛte 'pi svarūpanirākaraṇamarthātsiddhayati / tathāpi vastusthitikathanametadityadoṣaḥ / athavā punaruktiparihārasyaivaṃjātatvāt"ata yava copamā'; ityādisūtrāṇyāpātapratītabhāṣyadiśā bhedaparāṇīva pratibhānti / tannirāsārthamidamuktam / "pṛthagupadeśāt'; ityatraiva bhedasamarthanasya pūrṇatā paryavasānamiti / yadyapyetatkariṣyamāṇavyākhyānādeva jñāsyate / tathāpi spaṣṭārthamuktamityadoṣaḥ /

*3,445*

śarīrādikośā evānnamayādiśabdavācyā iti pakṣo 'pi netaro 'nupapatteriti sādhāraṇadoṣeṇa dūṣita eva / viśeṣadoṣeṇa dūṣayituṃ sūtram- asminnasya ca tadyogaṃ śāstīti / // oṃ asminnasya ca tadyogaṃ śāsti oṃ //

asminn asya ca tadyogaṃ śāsti | BBs_1,1.19 |

yogamannamayādyairyat phalatvenāsya śaṃsati /
sthānadvaye 'pyataḥ kośā eta ityatisāhasam // MAnuv_1,1.215e-h //

NYĀYASUDHĀ: yadyasmādasya sa ya evaṃvidityuktasya brahmavidaḥ phalatvenānnamayādibhiryogaṃ tatprāptiṃ sthānadvaye 'pyanuvākadvaye 'pi / śaṃsati kathayati śrutiḥ / etamannamayamātmānamupasaṅkrāmatītyādi / etamannamayamātmānamupasaṅkramyetyādi ca / ata ete 'nnamayādayaḥ kośā ityetadvayākhyānamatisāhasaṃ pūrvottarāparāmarśamūlam / nahi śarīrādikośaprāptirbrahmavidyāphalamiti sambhavati / tarati śokamātmavidityādivirodhāt /

śarīrādeśca śokarūpatvāt /
syādetadyadyatrānnamayādiprāptirucyeta /
na caitadasti /
upasaṅkramaśabdasyātikramārthatvādityata āha- upasaṅkramaṇaṃ ceti //

*3,446*

upasaṅkramaṇaṃ caiva dvitīyoddeśitaṃ prati /
atikramaṃ vadantaṃ tamupaśabdo nivārayet // MAnuv_1,1.216 //

NYĀYASUDHĀ: dvitīyoddeśitaṃ prati / dvitīyayā karmatvenoktamannamayādikaṃ prati yadupasaṅkramaṇamucyate tadatikramaṃ vadantam / upasaṅkramaṇapadavācipadamatikramārthaṃ vyākurvantamiti yāvat /

upaśabdo nivārayet /
tasyopaśabdavirodhaḥ syāt /
upapūrvasya krameḥ prāptyarthatvāt /
doṣāntaramāha- aśrutasyeti //

aśrutasyātiśabdasya sthānaṃ dadyāt kathaṃ punaḥ // MAnuv_1,1.217ab //

NYĀYASUDHĀ: punariti doṣāntarasamuccayārthaḥ /

śrutāśrutaparityāgakalpane vigatahriyām // MAnuv_1,1.217cd //

NYĀYASUDHĀ: vākyadvayatātparyamāha- śruteti //

evaṃ vyākurvāṇena hi śrutamupaśabdaṃ tyaktavā tatsthāne 'śruto 'tiśabdo 'dhyāhāryaḥ / tathāca śrutaparityāgo 'śrutakalpanaṃ ca syāt / tadubhayaṃ ca lajjāheturiti / na vayaṃ śrutaparityāgenāśrutādhyāhāraṃ kurmo yenāyaṃ doṣaḥ syāt / kiṃ nāmāvyayānāmanekārthatvādupaśabdo 'tiśabdārtho vyākhyāyata iti cenna / niyāmakena vinā prasiddhārthatyāgāprasiddhārthasvīkārānupapatteḥ /

*3,447*

na hyavyayānyanekārthānītyetāvatāntaḥśabdasya bahirityartho gṛhyate /
kintu prayogādikamanusṛtyaiveti sthite 'bhyupagamyāpi doṣamāha- mṛtāveveti //

mṛtāveva parityāgaḥ kṛto hyannamayasya ca // MAnuv_1,1.218ab //

NYĀYASUDHĀ: hi yasmādannamayasya kośasya caśabdātprāṇamayasya ca parityāgo mṛtāveva kṛto bhavati / mṛteḥ śarīratyāgarūpatvāt / tasmādasmāllokātpretyeti maraṇoktayaivānnamayādyatikramasyoktatvātapunaretamannamayamātmānamupasaṅkrāmatīti tadatikramoktau punaruktiḥ prasajyeteti / kiñca brahmavidāpnoti paramityupakramānuguṇyaṃ ca prāptiparatve syāt / ato nānnamayādayaḥ kośāḥ kintu viṣṇureva / śuddhiprārthanaliṅgādvākyāntaroktānāṃ kośatve 'pi na kaścidvirodhaḥ / api ca te 'nnamayādayaḥ / ete tvannarasamaya ityupakramādraso vai sa iti vākyaśeṣāccānnarasamayādaya iti śabdāntaranyāyenāpyanye bhaviṣyantīti sarvamanavadyam /

*3,449*

evamannamayādīnāṃ pañcānāmapi parabrahmatvapratipādanaparatayā sūtrāṇi vyākhyāya pareṣāgamavyākhyāṃ pratyākhyātumuttaro 'yaṃ granthasandarbha ārabhyate / tatra māyāvādino 'nnamayādayaḥ pañcāpi kośā iti manyamānā brahmapucchaṃ pratiṣṭhetyuktasya brahmaṇaḥ svaprādhānyena jñeyatvapratipādakānyetāni sūtrāṇīti vyācakṣate / tathā hi / annamayādayaścatvārastāvadannādivikārāḥ kośā eva / tathāca vikārārthe mayaṭpravāhe satyānandamaya evākasmādardhacaratīyanyāyena kathameva mayaṭaḥ prācuryārthatvaṃ brahmaviṣayatvaṃ cāśrīyate / māntravarṇikabrahmādhikārāditi cet / annamayādīnāmapi tarhi brahmatvaprasaṅgaḥ / annamayādīnāmantarasyānyasya śravaṇādabrahmatvamānandamayasya tu tadabhāvādbrahmatvamiti cenna / tatrāpi satyaṃ jñānamanantaṃ brahmeti prakṛtasya brahmaṇo brahma pucchaṃ pratiṣṭhetyānandamayāśrayatayoktatvāt / tadvijijñāpayiṣayaivānnamayādayaḥ pañcāpi kośāḥ kalpyante /

nanvannamayādīnābhivānandamayasya pucchatvenoktaṃ brahma kathaṃ svapradhānaṃ syāt / na / svapradhānatayā prakṛtatvāt / nacānandamayāvayatvenāpi brahmaṇi jñāyamāne prakṛtatvaṃ na hīyate ānandamayasya brahmatvāditi vācyam / tathā sati tadevāvayavyavayavaścetyasāmañjasyāprasaṅgāt / anyataraparigrahe ca pucchasyaiva brahmatvaṃ yuktam / brahmaśabdaśravaṇāt / na tvānandamayasya tatra brahmaśabdāśravaṇāt / asanneveti ślokasya brahmapucchamityuktabrahmaviṣayatvāt / na hyatrānandamayo 'nvākṛṣṭate / kintu pucchatayoktaṃ brahma svapradhānatayā / na cānanda(maya)syānubhavasiddhasya bhāvābhāvaśaṅkā yujyate / kathaṃ tarhi pucchatvoktiḥ / pucchavatpucchamityāśrayārthatvāt /

*3,449f.*

kiñcānandamayasya priyādyavayavayogāśārīratvābhyāṃ saviśeṣattvādbrahmaṇo 'pi saviśeṣatvaprasaṅgaḥ / nirviśeṣaṃ ca brahma / vāṅmanasāgocaratvaśruteḥ / mayaṭaḥ prācuryārthatve 'pyānandapracura ityukte duḥkhālpatvamapi gamyate / prācuryasya loke pratiyogyalpatāsāpekṣatvāt / naca brahmaṇi duḥkhaṃ sambhavati / kiñca priyādīnāṃ pratiśarīraṃ bhedenānandamayasyāpi bhede brahmaṇo 'pi pratiśarīraṃ bhedaḥ prasajyeta / naca tadyuktam / anantatvaśruteḥ / nacaivaṃ bhāgarvī vāruṇī vidyā viruddhayeta / tatra mayaṭo 'śravaṇena bhinnaviṣayatvāt / etamānandamayamātmānamiti cānnamayādīnāmivānandamayasyātikramaṇīyatayoktasyābrahmatvāt / ante mayaṭaḥ śravaṇena pūrvamapi tadadhyāhāre pūrvamapi nānandamayo brahmāstu / brahmajñānārthinastu tadupadeśo dvāratayopapanno bhaviṣyatīti /

*3,456*

nanvevaṃ tarhi kathaṃ sūtrāṇi / ānandamayasya brahmatāpratipādanaparatayopalambhāt / maivam / vedasūtrayorvirodhe guṇe tvanyāyyakalpaneti nyāyena sūtrāṇāṃ kathañcidyojyatvāt / tasmādānandamayādayaḥ pañcāpi kośā na brahmeti /

*3,460*

tadetatsūtravyākhyānena nirākṛtamapi śiṣyahitatayā sphuṭaṃ nirākaroti ye 'nnamiti /

ye 'nnaṃ brahmetyādyupāsāṃ sāmānādhikaraṇyataḥ // MAnuv_1,1.218cd //

uktavā pañcasvarūpāṇāṃ punastatprāptivādinī /
sthānadvayagatā vedavāṇī tadapalāpinām // MAnuv_1,1.219 //

tamaso 'nyatra saṃsthānaṃ kathameva saheta sā // MAnuv_1,1.220ab //

NYĀYASUDHĀ: ityādīti kriyāviśeṣaṇam / pañcasvarūpaṇāmiti viśeṣaṇasamāsa evāyaṃ na dviguḥ / taddhitārthādyabhāvāt / tatprāptivādinī / jñānaphalatveneti śeṣaḥ / sthānadvayamanuvākadvayam / tadapalāpināmannamayādīnām / idamuktaṃ bhavati / annamayādipañcakaṃ yadi na brahma tadānnamayādīnpratyudāhṛtaślokeṣu ye 'nnaṃ brahmopāsata iti prathamānuvāke 'nnaṃ brahmeti vyajānādityuttarānuvāke ca brahmatayoktivirodhaḥ syāt / nahi pucchasyāpi brahmatve pramāṇamastyanyadato brahmaśabdāt / nanvetadbrahmajñānadvāratayopadiṣyam / natu brahmatayopadiṣyamiti cenna / sāmānādhikaraṇyenoktatvāt / naca sāmānādhikaraṇyamapi gauṇam / tathā sati viduṣastatprāptiruktā viruddhayeta / naca tatrātikramo 'thar ityuktam / nacānandamaye brahmaśabdo nāsti ślokasya pucchaviṣayatvāditi vācyam / tathā satyannamayādiślokānāmapi tathātvaprāpteḥ / kiñca bādhakavaśāditthamāśrīyate / evameva vā / nādyaḥ / bādhakānāṃ parihṛtatvāt / dvitīye tu nirnimittaṃ vedārthabhūtabrahmāpalāpino bauddhasyeva vedābhimānikopena narakaprāptiḥ syāditi /

*3,465*

sthānadvayagatetyuktam /
prāk ca bhṛgoścaitadvadiṣyatīti /
tatrottarānuvākoktasya brahmatvaṃ prapañcayati- adhīhīti //

adhīhi bhagavo brahmetyukto 'nnaprāṇapūrvakam // MAnuv_1,1.220cd //
āha brahma kathaṃ tanna ... // MAnuv_1,1.221a //

*3,465f.*

NYĀYASUDHĀ: adhīhyadhyāpaya / ṇyarthasyāntarṇītatvāt / bhagavo bhagavan / matuvaso ruḥ sambuddhau chandasīti vacanāt / ukto bhṛguṇā pṛṣṭo varuṇaḥ"bhṛgurvai vāruṇiḥ / varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahmeti / tasmā etatprovāca / annaṃ prāṇaṃ cakṣuḥśrotraṃmanovācam'; ityevaṃ brahmapraśnottaratvenoktatvādannādikaṃ brahmaiva bhavitumarhatītyarthaḥ / nanu tatra mayaṭo 'śravaṇādbhinnaviṣayatvamiti cenna / uktottaratvāt / kiñca yathā satyannamayādīnpratyudāhṛtaślokeṣu mayaṭo 'śravaṇādbhinnaviṣayatvaṃ syāt / astviti cenna / tathā sati tadudāharaṇasyāsaṅgatiprasaṅgāt / yasyānnādervikārāstetatpraśaṃsāparatayā saṅgatistviti cenna / manomayaśloke tadayogāt / tarhi tata evānupapatterannādiśabdairannamayādaya evocyata iti kalpyata iti cet / tarhyatrāpi prakaraṇavaśādannamayādaya evocyanta ityaṅgīkāryam / ukte 'rthe hi saṃvāditveneyamākhyāyikoktā / tasmādannamayādaya evātrocyante / te ca brahmapraśnottaratvenoktatvānyathānupapattyā brahmaiveti / yadyapi"saiṣā bhārgavī vāruṇakṣa vidyā parame vyomanpratiṣṭhitā'; iti sākṣādbrahmavidyātvamucyate / tathāpi mīmāṃsārthaṃ yuktayupanyāsaḥ / athavā / asyāpi samānayogakṣematvāditi /

*3,468*

syādetat / brahmapraśnottaratayoktimātreṇa na varuṇoktānāmannādīnāṃ brahmatvaṃ siddhayati / brahmajñānopāyatayāpi tadupadeśopapatteḥ / tathā hi / dvitīyācandrapraśne 'candrarūpāpi śākhā candratayocyate candrajñānopāyatvāt / yathā vārundhatīpraśne tatsamīpavartinī pṛthulā tārakārundhatītvenopadiśyate / arundhatījñānadvāratvāt / dvāratvaṃ cānnādiśabdoditānāṃ śarīrādīnāṃ bahirvṛttinivāraṇadvārā brahmajñānaṃ pratyupapadyata eveti / maivam /

kimanena vyabhicāraścodyate /
kiṃvānyathāsiddhiḥ sambhāvyate /
uta sā niścīyate /
pakṣatrayamasambaddhamityāha- dvāramiti //

*3,469*

... dvāraṃ taditi vādinaḥ /
upasattiṃ kathaṃ vidyur ... // MAnuv_1,1.221bc //

NYĀYASUDHĀ: tadannādikam / upapattiṃ brahmajñānārthopasattyuttarakālīnaṃ gurūpadeśaprakāramityarthaḥ /

kathamityākṣepe /
na vidyurityarthaḥ /
gurūpadeśaprakārājñānavijṛmbhiteyaṃ śaṅketi bhāvaḥ /
tatkathaṃ na vidyurityata āha-upasannāyeti //

... upasannāya hi triśaḥ // MAnuv_1,1.221d //

NYĀYASUDHĀ: brahmaiva vaktavyam / na punaryatkiñcit / abodhe 'pi punaḥ punaḥ tadeva śabdāntareṇa vaktavyam / dvāraṃ ca dvāratayaiva vaktavyam / natu tadātmakatvena / nahi dhūmo 'gnyātmakatvena pradaśyarte / candradyudāharaṇamapyasiddhameveti / āgamā vedāḥ / sampradāyavidaḥ smṛtītihāsapurāṇakartāraḥ /

api cāvitaretarasamuccayārthau /
tarhi upadeśaprakārājñatayā varuṇo 'nyadupadiśatītyastu /
maivam /
lokapālasyaitāvajjñānābhāvasambhavādityāśayena dvāropadeśaśaṅkānirākaraṇamupasaṃharati- taditi //

tad yatkiñcit kathaṃ brūyādupasannāya dikpatiḥ // MAnuv_1,1.223ab //

*3,470*

NYĀYASUDHĀ: nanvabrahmaiva brahma pṛṣṭavate varuṇenoktaṃ vyāmohanāyeti kiṃ na syādityata āha- na vadediti //

na vaded brahma ca kathaṃ māyāvī nahi vārirāṭ // MAnuv_1,1.223cd //

NYĀYASUDHĀ: kimākṣepe / brahmaiva vadedityarthaḥ / tatra heturmāyāvī na hīti / āptatvādityarthaḥ / vivakṣitārthatattvajñānaṃ hi varuṇasya dikpateḥ prasiddham / avipralambhakatvaṃ ca pitṛtvāt / bhṛgorbrahmajñānayogyatvāt / upasannāyeti prasaṅgadoṣasya nirastatvāt / vārirāḍiti bhūtābhimānitvenoktasyāpaṭukaraṇatvāsambhavāt / vivakṣāyāścopadeśādeva siddheḥ / ata eva śrutirvāruṇirḥ(varuṇaṃ)pitaramupasasādetyāha / tadanenāptena brahmapraśnottaratvenoktatvamannādīnāṃ brahmatve heturityuktaṃ bhavati /

*3,471*

nanu varuṇenokteṣvannādiṣvannaprāṇamanāṃsi santu brahmasvarūpāṇi / annādiśabdānāmattṛtvādyarthatayānupapattyabhāvāt / cakṣuḥśrotravākśabdaṃ tu kathaṃ brahma syāt / cakṣurādiśabdānāṃ caṣṭe 'neneti cakṣuḥ /

śṛṇotyaneneti śrotram /
vadatyanayeti vāgiti karaṇārthatvāt /
brahmaṇaśca karaṇatvānupapatteriti cenna /
kartaryapi tadvyutpattisambhavādityāha- caṣṭa iti //

caṣṭa ityeva taccakṣuḥ śravaṇācchrotramucyate /
vacanādeva vāg brahma sṛṣṭisthityādikāraṇam // MAnuv_1,1.224 //

NYĀYASUDHĀ:
evaśabdena karaṇasādhanatāṃ nirākaroti /
kiñca"yato vā imāni bhūtāni jāyante'; iti sakalabhūtānāṃ sṛṣṭisthitisaṃhārakāraṇatvaṃ ca brahmalakṣaṇamannādiṣūpadiṣyam /
tataścaitadbrahmetyāha- sṛṣṭīti //

yataḥ sṛṣṭayādikāraṇamuktamato 'pi brahmeti sambandhaḥ /

*3,472*

nanu tathāpi nānuvākadvayoktamekaṃ vastu bhavitumarhati /
saṅkhayābhedātsaṃjñābhedācca /
pūrvaṃ khalvannamayādayaḥ pañcoktā na cakṣuḥśrotravācaḥ /
uttaratra cānnādayaḥ ṣaṭ na vijñānānandāviti tatrāha- tacceti //

tacca vāghūlaśākhāyāmaṣṭarūpamudāhṛtam /
vijñānānandasahitaṃ pṛthak sṛṣṭayādilakṣaṇaiḥ // MAnuv_1,1.225 //

*3,472f.*

NYĀYASUDHĀ: caśabdo hetvarthaḥ / yasmādvādhūlaśākhāyāṃ vijñānānandasahitaṃ tadannādiṣaṭkamityaṣṭarūpaṃ brahmatayodāhṛtam / tasmāttadanusāreṇa prathamānuvāke cakṣurāditrayasyottaratra vijñānānandayoradhyāhāreṇa saṅkhayāsaṃjñaikyaṃ bhaviṣyatīti bhāvaḥ / hetvantasamuccaye vā caśabdaḥ /

atrāpi hi"vijñānaṃ brahmeti vyajānāt'; /
"ānando brahmeti vyajānāt'; ityuttaravākyaparyālocanayāpi hyatra vijñānānandayoradhyāhāro gamyate /
na hyanyadvaruṇenopadiṣyaṃ bhṛgustvanyadvayajānāditi yujyate /
nanu vādhūlaśākhoktamapi kuto brahmetyata āha- pṛthagiti //

anekaśākhāvidāmevātra samyagadhikārajñāpanāyaitaduktam /
nanu vādhūlaśākhāyāmivātrobhayatrāṣyakameva kasmānnoktamityata āha- āvāpeti //

*3,473*

āvāpodvāpataṣa śākhā yata āhuḥ paraṃ padam // MAnuv_1,1.226ab //

NYĀYASUDHĀ: kvacidanyatrānuktāvāpena kvacidanyatroktodvāpena kvacidubhayatayā kvacitsāmagṣeṇa parameśvarasvarūpaṃ pratipādayantīti śākhānāṃ svabhāvo yato 'to na kaścidvirodha iti /

*3,478*

nanu tathāpi varuṇopadiṣyānāmannādīnāṃ brahmatvaṃ nopapadyate / tadvijñāya punareva varuṇaṃ pitaramupasasāra'; iti labdhopadeśasyāpi bhṛgoḥ punarupasaraṇavacanāt / pūrvoktasyaiva brahmatve adhīhi bhagavo brahmeti punarupasaraṇaṃ vyarthaṃ syāt /

anena tu jñāyate na pūrvopadiṣyaṃ brahmeti /
yathā hi kaścitsuvarṇaṃ yācitavate rajataṃ dadāti so 'pi gṛhītvā'locya punaḥ(punaḥ) suvarṇaṃ dehīti yācate /
tena pārśvastho jānāti prāgdattamanyadeva kiñcinna suvarṇamiti /
tathehāpītyāśaṅkāṃ pariharati- yata iti //

*3,479*

yato bhūtāni jāyanta ityādyairlakṣaṇaiḥ svayam // MAnuv_1,1.226cd //

lakṣitaṃ guruṇā paścāt tapasaivāparokṣataḥ /
dṛṣṭvaikaikaṃ svarūpaṃ tu samastoktānudarśanam // MAnuv_1,1.227 //

icchatā'jñāṃ guroḥ prāpya tapasaivārokṣitam /
abrahmetyeva vadatāṃ śrutahānyaśrutagrahau // MAnuv_1,1.228 //

sākṣāllakṣaṇatāṃ prāptāviti lajjā taduktiṣu // MAnuv_1,1.229ab //

NYĀYASUDHĀ: ayamarthaḥ na punarupasaraṇānyathānupapattyā pūrvopadiṣyasyābrahmatvaṃ kalpyam / punarupasaraṇasyānyathopapatteḥ / tathā hi / varuṇo hyuddeśalakṣaṇābhyāṃ bhṛgave brahmopadiśyovāca / na śravaṇamātreṇa kṛtī bhavān / śravaṇamātrasya brahmasākṣātkārāsādhanatvāt / sākṣātkārasyaiva mokṣasādhanatvāt / atastvayā manananididhyāsanarūpaṃ tapaḥ karaṇīyamiti / sa caivamupadiṣyāṣyarūpo yugapatsarvasya sākṣātkartumaśakyatvānmanananididhyāsābhyāmannākhyaṃ bhagavadrūpaṃ sākṣātkṛtya guruprasādalabdhamapūrvatamaṃ dhanaṃ tasmai nivedayituṃ prāṇākhyarūpāntarasākṣātkārāya manananididhyāsane cikīrṣurguroranujñāmādātuṃ ca punargurumupasasāra / evaṃ rūpāntare 'pi / tatrānujānīhīti vaktavye yadadhīhi bhagavo brahmeti vadati tadahaṅkāranirāsārthamiti / nanvevamastvarthāpattiranyathopapattyupakṣīṇā / tathāpi kiṃ pūvarsyābrahmatvātpunarupasaraṇam utoktarītyānujñānārthamiti sandihyate / sandehe cānnamayādīnāṃ na brahmatvāvadhāraṇaṃ sambhavatīti / maivam / yato vā imāni bhūtāni jāyanta ityādilakṣarayogāttapasaivāparokṣitatvaliṅgāccottarapakṣāvadhāraṇopapatteḥ / nahi dehādāvidaṃ lakṣaṇaṃ sambhavatīti / naca tasya svabhāvasiddhajñānasya sākṣātkārāya tapo 'pekṣitam / kiñca pūrvasyābrahmatvena punarupasaraṇe sa tapastaptvānnaṃ brahmeti vyajānāt / nānnāddhayeva khalvityādi brūyāt / evaṃ brahmatvajñāpakeṣu śruteṣvapyaśrutamabrahmatvaṃ kalpayatāṃ śrutahāniraśrutagrahāpattiśca syādityalaṃ nirdalapakṣapratikṣepe 'smākameva lajjā jāyata iti / akṣarārthastu sphuṭa eva / sūtrākṣarāṇāmanānuguṇyaṃ tu bhagavatā na vyutpāditam / tasya pareṇa svayamevāṅgīkṛtatvāt / yo hi svayameva svavyākhyānasyāsvārasikatvaṃ manyate / taṃ prati tadvyutpādanaṃ mṛtamāraṇamiva nirākartureva lajjākaram / ata evāha / iti prakāreṇa taduktiṣu viṣayabhūtāsu dūṣaṇābhidhāne 'smākameva lajjeti /

*3,480*

yacca bhedavyapadeśācceti sūtraṃ vyākhyāyoktaṃ pareṇa mithyābhūtaṃ jīvātmaparamātmabhedamāśritya bhedavyapadeśāccetyuktamiti tadanupapannamiti bhāvenāha- samīpa iti //

*3,481*

samīpe sahabhogasya muktitvenoktito 'sakṛt // MAnuv_1,1.229cd //
bhedo jīveśayormithyetyeva mithyā svayaṃ bhavet // MAnuv_1,1.230ab //

NYĀYASUDHĀ: "etamānandamayamātmānamupasaṅkramya'; ityādau parameśvarasya samīpe / "so 'śnute'; ityādau tena saha / nahi sāmīpyaṃ sāhityaṃ ca bhedena vinopapadyate / naca mokṣe 'pi śiṣyamāṇaṃ mithyā bhavituṃ yuktam / atmasvarūpasyāpi mithyātvaprasaṅgāt / athavā bhedavyapadeśādityukte mithyābhedo 'yaṃ kiṃ na syādityākāṅkṣānirāsārthatvenāsminnasya ca tadyogaṃ śāstīti sūtraṃ prakārāntareṇa vyākhyāti /

etena mayaṭaścaiva dvaividhyenārthakalpanāt /
tadanyeṣāṃ matamapi satsaṃsatsu na bhāsate // MAnuv_1,1.230c-f //

NYĀYASUDHĀ:
evaṃ pañcakośavādināṃ māyāvādināṃ vyākhyāṃ nirākṛtya ye tu bhāskarādayo yathāśrutasūtrānusāriṇo 'nnamayādayaścatvāraḥ kośā ānandamayastveka eva paramātmeti vyācakṣate /
tanmatamatideśena nirākaroti- eteneti //

*3,482*

etenaivānnamayādīnāṃ pañcānāmapi brahmatvopapādanena tadanyeṣāṃ pañcakośatvavādibhyo 'nyeṣāṃ catuṣkośavādinām /
satsaṃsatsu vidvatsabhāsu /
adhikaṃ cātra doṣamāha- mayaṭo dvaividhyenārthakalpanācceti //

annamayādiṣu vikārārthatvamānandamaye prācuryārthatvamiti yadatra niyāmakamuktaṃ tatprāgeva nirākṛtamiti / nanu prāṇamaya eva vikāraprakramo bhagnaḥ / (tatra tarhi) pratyayasya svāthirkatvakalpanādadhiko doṣaḥ syāditi /

*3,485*

nanu sūtravyākhyānamupakramya parāpavyākhyānirākaraṇamasaṅgatamiti cenna /
svavyākhyānadarḍhyārthatvāditi bhāvenādhikaraṇārthamupasaṃharati- ata iti //

ato nārāyaṇo devo niḥśeṣaguṇavācakaiḥ /
guṇisāmānyavacanairapi mukhyatayoditaḥ // MAnuv_1,1.231 //

adhyātmagaiśca prāṇādyaistathaiva hyadhibhūtagaiḥ / annādiśabdairbhagavāneko mukhyatayoditaḥ // MAnuv_1,1.232 //

NYĀYASUDHĀ: guṇisāmānyavācināṃ guṇavācināṃ ca śabdānāṃ samanvayāya pravṛtte 'pyadhikaraṇe 'dhikaraṇasiddhāntanyāyena siddhamapyarthāntaramupasaṃharati- adhyātmagaiśceti //

ata eva nādhikaraṇopakramavirodha iti /

*3,486f.*

samastairguṇisāmānyavācakairguṇavācakairadhyātmaviṣayaiḥ(ca) prāṇavāgādibhiradhibhūtaviṣayaiścānnauṣadhyādibhiḥśabdairbhagavāneva mukhyatayodita ityupasaṃhāro nopapadyate / asyārthasya prāganuktatvāt / nanūktamupalakṣaṇaparo 'yamānandamayaśabda iti / satyam / upalakṣaṇaṃ hi prakṛtopayuktasyopapanyasya cārthasya bhavati / anyathātiprasaṅgāt / nacaiteṣāṃ sarvaśabdānāṃ mukhyayā vṛttyā bhagavadekavācitvasamarthanaṃ prakṛtopayuktaṃ nāpyupapannam / tathāhi / janmādyasya yata iti sūtre jagajjanmādikāraṇatvādīnyaṣṭau lakṣaṇāni brahmaṇo 'bhihitāni / tatraiva śāstraṃ pramāṇamuktaṃ tṛtīyasūtre / samanvayasūtre ca teṣāmeva vākyānāṃ brahmaṇi samanvayaḥ pratijñātaḥ / ato jagajjanmādikāraṇatvaṃ yatrayatra pratīyate teṣāmeva vākyānāṃ parameśvare samanvayasamatharnaṃ prakṛtasaṅgatam / na sarveṣām / sarvatra jagajjanmādikāraṇatvapratipādanābhāvāt / kiñca yanniṣṭhatayā jagajjanmādikāraṇatvaṃ pratīyate tadvācinaḥ śabdasya yayā kayācana vṛttyā bhagavatparatve samarthite 'pi lakṣaṇasyātivyāptiḥ patihriyata eva / nahi gaṅgāpadalakṣyasya tīrasya ghoṣāvāsatvaṃ na siddhayati / ato mukhyavṛttisamarthanasya kvopayogaḥ / nopapadyate ca sarvaśabdānāṃ bhagavatyeva mukhyavṛttisamarthanam / rūḍhiyogau hi mukhyavṛttī / tatrāpi yogādrūḍhirbalavatī / naca śabdānāṃ bhagavati rūḍhirasti / kintu taditaratraiva / yogastu sambhavati / tathāpi sa taditarasamānaḥ / tathā cārthāntara eva mukhyavṛttayaḥ śabdāḥ /

rūḍheryogasya ca sattvāt /
neśvare /
yogamātrasya kathañcitsambhavāt /
ataḥ sūtrakārasya sakalaśabdānāṃ mukhyayā vṛttyā bhagavatyeva samanvayasamarthane saṅgatyupapattyorabhāvādapavyākhyānametadityāśaṅkaya saṅgatiṃ tāvaddarśayati- janmādīti //

*3,487*

janmādyasyeti sūtreṇa guṇasarvasvasiddhaye /
brahmaṇo lakṣaṇaṃ proktaṃ ... // MAnuv_1,1.233a-c //

NYĀYASUDHĀ: athāto brahmajijñāseti prathamasūtre brahmaśabdena jijñāsyasya sakalaguṇapūrṇatvaṃ jīvādivyāvṛttyarthamupāttam /

janmādyasya yata iti dvitīyasūtreṇa tatsiddhaye jagajjanmādikāraṇatvaṃ brahmaṇo lakṣaṇaṃ proktam /
ataḥ sūtradvayena sādhyatayā sādhakatayā cānandādisakalaguṇapūrṇatvaṃ jagajjanmādikāraṇatvaṃ ca prakṛtamiti /
vivṛtaṃ caitatpūrvamasmābhiḥ /
kimato yadyevamityata āha- śāstramūlamiti //

... śāstramūlaṃ yatastataḥ // MAnuv_1,1.233d //

NYĀYASUDHĀ:
tadubhayaṃ pradhānamapradhānaṃ ca lakṣaṇamanumānādinātivyāptau śaṅkitāyāṃ tannivṛttyarthaṃ tṛtīyasūtre śāstramūlaṃ śāstraikapramāṇamuktaṃ yatastataścaturthe sūtre śāstrasyānyaparatvaśaṅkāyāṃ sarvaśabdānāṃ bhagavatyanvayaḥ pratijñātumucito na katipayaśabdānāmiti śeṣaḥ /
sarvaguṇapūrṇatve śāstrasya pramāṇatayābhidhāne 'pi kutaḥ sarvaśabdasamanvayaḥ pratijñātavya ityata āha- anvaya iti //

anvayaḥ sarvaśabdānāṃ guṇasarvasvavedakaḥ // MAnuv_1,1.234ab //

NYĀYASUDHĀ: yataḥ sarvaśabdānāmanvaya eva guṇasarvasvavedako na katipayaśabdānām / ataḥ sarvaśāstrād guṇasarvasvasiddhaye sa eva pratijñātavya iti sambandhaḥ / anyathā yasyaiva śabdasya samanvayo na pratijñāyate tadartho guṇo bhagavati na siddhayedativyāptiśca syāt / pratijñāte ca samanvayasūtreṇa sakalaśabdasamanvaye tatprapañcanaṃ sūtrakārasya kathamasaṅgataṃ bhavatīti / etena mukhyavṛttirapi saṅgatā draṣṭavyā / tasyā api samanvayasūtre pratijñātavyatvāt / amukhyavṛttautadabhidheyaguṇālābhaprasaṅgāt / abhidheye 'tivyāptiprasaṅgācceti /

*3,490*

evamasaṅgatiṃ parihṛtya yaduktaṃ pareṇa na parameśvarasyaiva sarvaśabdamukhyārthatvaṃ yuktam /
yogasya parameśvara ivānyatrāpi sambhavāt /
īśvare rūḍherabhāvenānyatra tadādhikyāditi /
tatra yogasyobhayatra sāmyaṃ tāvannirākaroti- śabdeti //

śabdapravṛttihetūnāṃ tasmin mukhyasamanvayāt // MAnuv_1,1.234cd //

NYĀYASUDHĀ:
indrādiśabdapravṛttihetūnāṃ paramaiśvaryādīnāṃ tasminparameśvare mukhyasambandhādindrādiśabdānāṃ tadvācakatvameva /
tasyaiva hi paramaiśvaryamanavadhikaṃ svatantraṃ ca /
anyatrāpi tathā cetko viśeṣa iti tatroktam- anyārtheṣviti //

anyārtheṣvalpatāhetostannimittatvatastathā /
tadvācakatvaṃ śabdānāṃ ... // MAnuv_1,1.235a-c //

*3,490f.*

NYĀYASUDHĀ: yato 'nyārtheṣu purandarādiṣu hetoḥ śabdapravṛttihetoraiśvaryāderalpatā / deśataḥ kālataḥsvarūpataśca sāvadhikatvāt / alpasyāpi bhagavannimittatvācceti / etaduktaṃ bhavati / avayavārthamanusṛtya vṛttirhi yogaḥ / avayavārthaśca yathā yathotkṛṣṭate tathātathā yogavṛtterapyutkarṣeṇa bhāvyam / nimittavaicitṛye naimittikāvaicitṛyasyānupapatteḥ / avayavārthaśca parameśvare 'navadhikaḥ svatantraśca /

arthāntare 'lpaḥ parādhīnaśca /
ataḥ kathaṃ yogasyobhayatra sāmyam /
kintvīśvare mahāyogo 'nyatra yogamātramiti sa eva śabdamukhyārtha iti /
yaduktamīśvare śabdānāṃ rūḍhirnāstīti tannirākaroti- bahuleti //

... bahulātiprayogataḥ // MAnuv_1,1.235d //
rūḍhamityeva sādhyaṃ syād ... // MAnuv_1,1.236a //

*3,491*

NYĀYASUDHĀ: bahulātiprayogato hetoḥ śabdajātaṃ harau rūḍhameveti sādhyaṃ syāt / ayaṃ prayogaḥ / vimatāḥ śabdā harau rūḍhāḥ / bahulātiprayogavattvāt / nārāyaṇādiśabdavaditi / prayogavattvaṃ ca yaugikeṣvamukhyeṣu cāstītyato bahuletyuktam / ajñātamukhyeṣvamukhyeṣvapi bahulaprayogo 'stītyato 'tiprayogata ityuktam / pūjyaprayogo hyatiprayogaḥ / pūjyatā cāvivekapūrvakatvābhāvaḥ / naca rūḍhayoge rūḍhopacāre rūḍhalakṣaṇāyāṃ vyabhicāraḥ / tatrāpi rūḍhisadbhāvena sapakṣatvāt / samāhāravṛttayo hi tāḥ /

*3,496*

nanvasiddho 'yaṃ hetuḥ /
indrādiśabdānāṃ parameśvare prayogasyaivābhāvādityata āha- rūḍhiriti //

... rūḍhirhi dvividhā matā /
avidvadvidvadāptyaiva ... // MAnuv_1,1.236bc //

*3,496f.*

NYĀYASUDHĀ: atra rūḍhiriti rūḍhijñāpako bahulātiprayogo lakṣyate / āptiḥ sambandhaḥ /

tatrāvidvatsambandhino bahulātiprayogasyābhāve 'pi vidvatsambandhine bhāvānnāsiddhiriti bhāvaḥ /
astvevamīśvare('pi)rūḍhiḥ śabdānām /
tathāpi loke 'pi tadbhāvātsāmyameva /
tataśca harireva mukhyavācya iti nopapadyata ityata āha- mukhyeti //

*3,497*

... mukhyā hi viduṣāṃ tu sā // MAnuv_1,1.236d //

NYĀYASUDHĀ: viduṣāṃ bahulātiprayogānumitā sā rūḍhirmukhyā hi yasmāttasmānna sāmyamiti śeṣaḥ /

kathaṃ mukhyatvamityata āha- vidvaditi //

vidvadrūḍhirvaidikā syāt sā yogādeva labhyate // MAnuv_1,1.237ab //

*3,497f.*

NYĀYASUDHĀ: vaidikabahulaprayogānumitā hi vidvadrūḍhirityucyate / sā ca laukikamātraprayogānumitāyā mukhyeti sphuṭameveti / nanu vaidiketi katham / ṭiḍhḍhāṇañ ityādinā ṅīpā bhavitavyam / maivam /

paramavaidikatvakhyāpanārthatvāt /
athavā vaidikāḥ prayogā asyāṃ santi jñāpakā iti"arśādibhyo 'c'; ityaci kṛte vaidiketi bhavati /
yadvā vaidikānāṃ puruṣāṇāmāsyāditi tatprayogātsiddheti /
hetvantaramāha- seti //

lyablopanimittā pañcamī / yataḥ sā vidvadrūḍhiryogamavihāyaivopalabhyate / na tvavidvadrūḍhivatsaṅketatulyāto 'pi sā mukhyeti /

*3,500*

tataḥ kimityata āha- tasmāditi //

tasmānmukhyārthatā viṣṇor ... // MAnuv_1,1.237c //

NYĀYASUDHĀ:
yasmādevaṃ viṣṇau mahāyogo mukhyā ca rūḍhiḥ /
anyatra yogamātramamukhyarūḍhiśca tasmātsarvaśabdamukhyārthatā viṣṇorupapanneti /
upasaṃharati- iti kṛtveti //

... kṛtvā hṛdi prabhuḥ // MAnuv_1,1.237d //
samanvayaṃ sādhayati ... // MAnuv_1,1.238a //

NYĀYASUDHĀ: etāṃ saṅgatimetāṃ copapattiṃ hṛdi kṛtvā sūtrakṛdānandamayo 'bhyāsādityaśeṣaguṇisāmānyavācakādiśabdānāṃ mukhyayā vṛttyā harau samanvayaṃ sādhayati / ato yuktamevaitadvayākhyānamiti / // iti śrīmannyāyasudhāyāmānandamayādhikaṇam //

[======= JNys_1,1.V: antasthatvādhikaraṇam =======]

// atha antaḥsthatvādhikaraṇam //

// oṃ antastaddharmopadeśāt oṃ //

*3,502*

antas taddharmopadeśāt | BBs_1,1.20 |

syādetat / yadyānandamayo 'bhyāsāditi vadataḥ sūtrakārasyaitāvānartho 'bhimato bhavettarhi tata eva gatārthatvādantastaddharmopadeśādityādyadhikaraṇānāmanutthānameva syāt / padārthāntaraviṣayau hi rūḍhiyogāvāśrityaiva tatra pūrvapakṣapravṛttiḥ /

yathoktaṃ bhāṣye /
tatrānyaviṣayāyā rūḍheravidvadrūḍhitvena bhagavadviṣayāyā vidvadrūḍhito, yogasya cālpabhagavadadhīnapravṛttinimittasāpekṣasya niravadhikāparatantrapravṛttinimittāpekṣānmahāyogādupapāditameva durbalatvamiti kuto 'dhikaraṇāntarasyāvakāśaḥ /
satyam /
tathāpyabhyadhikāśaṅkāsadbhāvenādhikaraṇāntarārambhopapattirityāśayavānstāvadadhikāśaṅkāpravartanapūrvakamantastaddharmopadeśādityādyadhikaraṇatātparyaṃ darśayatidevānāmiti //

// oṃ antastaddharmopadeśāt oṃ //

... devānāṃ tatra śaktatām /
āśaṅkaya ... // MAnuv_1,1.238b-c //

NYĀYASUDHĀ: taittirīyāḥ paṭhanti / antaḥpraviṣyaṃ kartārametamantaścandramasi manasā carantam / sahaiva santaṃ na vijānanti devā iti / tatra saṃśayaḥ / kimayamantaḥpraviṣyaḥ paramātmotānya iti / anya iti tāvatprāptam / kutaḥ / indro rājā jagato ya īśe / tvaṣṭāraṃ rūpāṇi vikurvantaṃ vipaścitaṃ brahmendramagniṃ jagataḥ pratiṣṭhām / diva ātmānaṃ savitāraṃ bṛhaspatimitīndrādiśruteḥ / sapta yuñjanti rathamekacakramityadityaliṅgācca / annaṃ brahmetyādiśrutyā taddhetuvyapadeśādiliṅgena cātītādhikaraṇena nirṇayaḥ kṛtaḥ / na cendrādiśrutiranyatra netuṃ śakyate / purandarādiṣu rūḍhatvādyaugikatvācca /

nanūktamatrānyatra rūḍheravidvatsambandhitvādyogasya ca parameśvarāyattālpanimittatvādamukhyateti / satyam / tadannauṣadhyādipadārtheṣu syāt / natu purandarādiṣu /

tatrendrādiśabdapravṛttinimittasya paramaiśvaryāderanavadhikasyāparāyattasya vidyamānatvena mukhyayogopapatteḥ / aśakteṣu khalu sāmantādiṣvaiśvaryādikamalpaṃ parāyattaṃ ca bhavati / devāstvapratihataśaktayaḥ kathamevaṃ bhaveyuḥ / tathāca śrutiḥ / indro vai devānāmojiṣṭha ityevaṃjātīyakā /

*3,507*

... tatra rūḍhiṃ ca tacchabdānāmapi svayam // MAnuv_1,1.238cd //

NYĀYASUDHĀ: rūḍhirapi purandarādiṣvindrādiśabdānāṃ"indrasya nu vīryāṇi pravocam'; ityādi mantreṣu bahulaprayogadarśanena vidvatsambandhinī mukhyaiva / teṣāmatatparatve tadyajanādau viniyogānupapatteḥ / na ca svatantrānavadhikaiśvaryādikamanekeṣāṃ viruddhamiti vācyam / indrādīnāṃ parameśvarātmakatvāt / sa eva hi kāyarvaśāttattadupādhibhedabhinnastāstāḥ saṃjñā labhate / kuta etaditi cet / etatprakaraṇagatavākyaśābalyānyathānupapattyeti tāvadbrūmaḥ / tathāhi / adṛśye 'nātmya ityānandamayalakṣaṇatvenoktamadṛśyatvamiha na vijānanti devā ityucyate / samānādhikaraṇāni cendrādiśrutiliṅgāni / nacaikaṃ vākyamanekaviṣayaṃ (saṃ)bhavati vyāghātāt / yathoktam / arthaikatvādekaṃ vākyaṃ sākāṅkṣaṃ cedvibhāge syāditi / na cātraikopādānenāparaparityāge kāraṇamasti / tathāca purāṇavākyam / "ahaṃ bhavo bhavantaśca sarvaṃ nārāyaṇātmakam'; ityādi / ata eva bhedavyapadeśastaditaraviṣayo vyākhyeyaḥ / nacaivaṃ sati vinigamane kāraṇābhāvaḥ / anupahitadharmāṇāmupahite sambhavādvaiparītyasyāsambhavāt / tasmādindrādaya evāntaḥpraviṣṭatvena pratipādyanta iti /

evaṃ devānāmindrādīnāṃ tatra svatantrānavadhikendrādiśabdapravṛttinimittavattāyāṃ śaktatām / tataścendrādiśabdānāṃ tatra mahāyogavṛttimiti śeṣaḥ / tathā tacchabdānāmindradiśabdānāṃ tatra purandarādi(ṣu)deveṣu svayamapi sākṣādapi vidvatsambandhinīmapīti yāvat / rūḍhiṃ cābhyadhikāmāśaṅkaya /

*3,513*

samudrāntasthitatvādyaistaddharmairviṣṇurūḍhatām /
sādhayitvā ... // MAnuv_1,1.239a-c //

NYĀYASUDHĀ: svayaṃ sūtrakāro 'ntastaddharmopadeśāditi sūtreṇāntaḥpraviṣyo viṣṇureva / samudre 'ntaḥ kavayaḥ / yasyāṇḍakośaṃ śuṣmamāhuḥ / brahmā tapasānvavindaditi samudrāntaḥsthitatvabrahmāṇḍavīryatvabrahmatāpolabhyatvādidharmopadeśāt / teṣāṃ ca viṣṇudharmatvena śrutismṛtisiddhatvāt / na cendrādiśrutiliṅgavirodhaḥ / niravakāśaliṅgabalena tadbādhopapatteḥ / naca teṣāmapi niravakāśatvam / indraṃ mitraṃ varuṇamagnimāhurityādinā teṣāṃ bhagavati vidvadrūḍhisadbhāvasya siddhatvāt / mahāyogasya ca suprasiddhatvāt / indrādigatasya paramaiśvaryāderalpatā parameśvarādhīnatā ca śrutipurāṇādiprasiddhā / śakterapyasmadādyapekṣayā'dhikyamātrameva natu nirargalatvamapi / anyathānekeśvaravirodhaśca / vidvadrūḍhirapīśvarasannidhānanimittaiva / ityevaṃ samudrāntaḥsthitatvādyairviṣṇudharmairantaḥpraviṣṭatvasya viṣṇuniṣṭhatāṃ tathā tacchabdānāmindrādiśabdānāmapi viṣṇurūḍhatām / upalakṣaṇametat / tatra yaugikatvaṃ ca sādhayitvā /

bhedavyapadeśāc cānyaḥ | BBs_1,1.21 |

*3,515*

... abhidāṃ taiśca punareva nyavārayat // MAnuv_1,1.239cd //

NYĀYASUDHĀ: nanūktarītyā devānāṃ parameśvarātmakatvena samudrāntaḥsthitatvādikaṃ (sarvaṃ) sambhavatītyevaṃ tairdevaireve(rī)śvarasyābhidāṃ ca punarāśaṅkaya bhedavyapadeśāccānya iti sūtreṇa, anyaścāsāvindrādidevebhyo 'ntaḥpraviṣyaḥ / indrasyātmetyādiviśeṣaviṣayabhedavyapadeśādabhede pramāṇābhāvācca / naca vākyaśābalyam / sarvasyeśvaraparatāyā uktatvāt / purāṇastheśvarasannidhānātiśayaviṣayatvādityevaṃ nyavārayadityarthaḥ / atra punarityāśaṅkā'vṛttimātramācaṣṭe / tairevetyavadhārayatā prakārāntareṇa bhedasūtrasya punaruktatā nirastā bhavati / yadyapyayaṃ liṅgātamakaḥ śabdastathāpīndrādyanekanāmasamanvayalābhādatra nirṇīta ityadoṣaḥ /

*3,517*

kecidetatsūtradvayaṃ"atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate, ya eṣo 'ntarakṣiṇi puruṣo dṛśyate'; iti chāndogyoktākṣyādityāntasthapuruṣasyeśvaratvasamarthanaparatvena vyācakṣate / tadvā nirakartumevetyuktam / tathātve hyantara upapatterityasyānārambhaprasaṅgaḥ / ya eṣo 'ntarakṣiṇi puruṣo dṛśyata eṣa ātmeti hovācetyetadvākyamadhikṛtya tatpravṛttamiti cenna / vākyabhedenādhikaraṇabhede śāstrāparyavasānaprasaṅgāt / santi ca tatrāpyamṛtatvādayo brahmadharmāḥ /

nanvadhikāśaṅkayā tadārambho bhaviṣyati / tathāhi / eṣa dṛśyata iti tāvatpratyakṣe 'rthe prayujyate / brahma tu parokṣaṃ na tathā nirdeśaviṣayo bhavitumarhati / yujyate caitatpratibimbe / prathamāvagatātpratyakṣābhidhānācchāyāpuruṣe 'dhigate taduparaktāyāṃ buddhau pratīyamānāṃ amṛtatvādayaḥ stutyā kathañcid vyākhyeyā iti / tadidaṃ punaruktibhayasambhrāntena bhāṣitam / yato atrāpi ya eṣo 'ntarakṣiṇi puruṣo dṛśyata iti pratyakṣābhidhānamasti / tadatra yathā paramātmani sāvakāśitaṃ tathā tadapi bhaviṣyatīti kā tatrāpyadhikāśaṅkā / tarhyatra parodāhṛtamevāstu viṣayavākyam / tatrāntaḥpraviṣyamityādyantadbhaviṣyatīti cenna / sthānādibhedavyapadeśādinā tatra tasyaivodāharaṇatvapratibhāsanāt /

tasmādvākyajñānadaridrāṇāṃ vyākhyānamupekṣaṇīyamiti / // iti śrīmannyāyasudhāyāṃ antaḥsthatvādhikaraṇam //

[======= JNys_1,1.VI: ākāśādhikaraṇam =======]

*3,521* // atha śrīmannyāsudhāyāṃ ākāśādhikaraṇam //

evamadhidaivaviṣayaśabdasamanvayamabhidhāyādhunā adhibhūtaviṣayaśabdasamanvayaṃ pratipipādayiṣurākāśasya bhūteṣu prādhānyāttacchabdasamanvayaṃ harāvāha sūtrakāraḥ- ākāśastalliṅgāditi //

ākāśas talliṅgāt | BBs_1,1.22 |

chandogāḥ paṭhanti / asya lokasya kā gatirityākāśa iti hovāca / sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante / ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇaṃ sa eṣa parovarīyānudgīthaḥ sa eṣo 'nanta iti / tatra saṃśayaḥ / kimayamākāśaḥ paramātmota bhūtamiti / bhūtamiti tāvatprāptam / kutaḥ / ākāśaśabdasya yogarūḍhibhyāṃ bhūte prasiddhatvāt / ākāśanamavakāśatvaṃ khalvākāśaśabdanirvacanalabdham / tacca bhūte suprasiddham / prayogaśca lokavedayorākāśaśabdasya bhūtaviṣayo bahulaḥ / nanu ca sarvāṇi ha vetyādyuktaliṅgabalātparamātmā kiṃ na syāt / liṅgācchruterbalavattvāditi brūmaḥ / naca bahutvena liṅgānāṃ prābalyam / tathāpi sāmyenānirṇayāt / naca sāmyamapi / yathā'huḥ /

"dvividhaṃ balavattvaṃ ca bahutvācca svabhāvataḥ / tayoḥ svabhāvo balavānupajīvyādikaśca saḥ'; iti /

kutrimākṛtrimayorakṛtrimaṃ hi jyāyaḥ / ataḥ prathamāvagatasvabhāvabalavacchrutyanurodhena liṅgāni kathañcidyojyānīti / nanvantastaddharmopadeśādityanenaiva parihṛtametat / indrādiśabdavadākāśaśabdasyāpi bhūte 'mukhyayā vṛttyā pravṛttasya mahāyogavidvadrūḍhibhyāmīśvaravācinastadbuddhayādhāyakatvameva hi nyāyyam / sutarāṃ ca niravakāśaliṅgabalāditi / naca kācidabhyadhikā śaṅkāstītyato 'nārambhaṇīyamidaṃ sūtramiti /

*3,523*

tatrābhyadhikāṃ śaṅkāṃ darśayati- ceṣyā hīti //

ceṣṭā hi cetanānāṃ yā sā bhavet tatprasādataḥ /
acetanasvabhāvastu vivarādiḥ kathaṃ tataḥ // MAnuv_1,1.240 //

iti śaṅkānivṛttyartham ... // MAnuv_1,1.241a //

*3,523f.*

NYĀYASUDHĀ: yuktamindrādiśabdānāṃ purandarādiṣvamukhyatvam / niravadhikasya pravṛttinimittasyaiśvaryāderasambhavāt / alpasyāpi parameśvarāyattatvāt / yuktaṃ ca svatantrānavadhikaiśvaryādimati parameśvare mukhyatvam / na caivamākāśaśabdapravṛttinimittamavakāśatvaṃ bhūte niravadhikaṃ na sambhavati / kvacitkadācidapyabhāvābhāvāt / nāpīśvarāyattam / aiśvaryaṃ hi varṣaṇaśāsanapālanādirūpā cetanasambandhinī ceṣyā / sā cāgantukajñānecchādikāraṇavyapekṣatvātsvayamāgantukatvācca kāraṇadvārā svarūpataśca parameśvaraprasādā'yatteti yujyate / ākāśādiśabdapravṛttinimittaṃ tu vivaratvādikaṃ na tāvadāgantukajñānādikāraṇadvārā parameśvarāyattam / acetanāśritatvāt / nāpi svarūpataḥ / svabhāvatvādanāgantukatvāt / nacākāśaśabdasyeśvare yogaḥ sambhavati / tasya manāgapyavakāśatvābhāvāt / tasmādākāśaśabdaṃ bhūtamevetyabhyadhikāśaṅkānivṛttyarthaṃ sūtritamiti śeṣaḥ / vivarādiriti bhāvapradhāno nirdeśaḥ / ādigrahaṇenākāśagrahaṇamupalakṣaṇamiti sūcayati / tataḥ parameśvarāt / tadāyatta iti yāvat / kathamityākṣepe /

*3,527*

nanvatrākāśaḥ paramātmā talliṅgādityetāvaducyate /
na punaruktapūrvapakṣācchādakaṃ kiñcidityataḥ sūtrasyārthāntaramāha- ākāśa iti //

... ākāśa iti nāma ca /
parato 'pivarīyastvapūrvālliṅgāddharerbhavet // MAnuv_1,1.241b-d //

*3,527f.*

NYĀYASUDHĀ: ākāśanāmabalātkhalu pareṇa bhūtamāśaṅkitam / naca tadyuktam / yato niravakāśātparovarīyastvāderanekasmālliṅgādākāśa iti nāma ca harerbhavet / vācakamiti śeṣaḥ / atropasarjanatayā samāse nirdiṣyenāpi varīyastvena buddhayā viviktena parato 'pītyasya sambandho nānupapannaḥ / sarvabhūtotpattikāraṇatvapūrvāditi vaktavye parovarīyastvapūrvādityuktam / prathamapratītasyāpi sarvabhūtakāraṇatvāderbhūte 'pi kathañcidvayākhyātuṃ śakyatvāt / parovarīyastvādeḥ sarvathāpi tatra netumaśakyatvāt /

*3,529*

tathāhi /
asya lokasya kā gatiriti pṛthivīgatipraśnasyākāśa ityuttaramabhidhāya kathametat, apāṃ kāryaṃ hi pṛthivī, tatraiva (ca)līyata iti tāsāmeva pṛthivīgatitvopapatterityāśaṅkaya maivam /
mūlakāraṇatvādityāha- sarvāṇīti //

naca tarhyātmana ākāśaḥ sambhūta iti śruterātmā vaktavya iti vācyam / bhūtaviṣayavicāre viyata eva vaktavyatvāt / naca ākāśasyāpi bhūtatvātsarvāṇīti viruddham / idaṃ sarvamasṛjatetivattadvayatiriktagrahaṇepapatteḥ /

nacāvadhāraṇānupapattiḥ /
paramparayā bhūtopādanāsyāparasyābhāvāt /
kathamasya bhūtotpattyādihetutvam /
bhūteṣu jyeṣṭhatvādityāha- ākāśo hyebhyaścaturbhyo bhūtebhyo jyāyāniti //

na kevalamutpattilayakāraṇatvādgatiḥ /
kiṃ nāma kāraṇeṣu sthitaṃ kāryamiti śruterāśrayatvādapītyāha-ākāśaḥ parāyaṇamiti //

na cāsya lokasyeti prāṇinikāyābhidhānam /

yena sarvabhūtaśabdo 'pi tatparaḥ syāt / na pratiṣṭhāṃ lokamatinayediti pṛthivyāḥ prakṛtatvāt /

*3,531f.*

naca parovarīyastvādikaṃ śakyamevaṃ kathañcidvayakhyātum / nirupacaritaṃ sarvottamatvaṃ hi parovarīyastvam / anyathā jyāyānityanenaiva gatāthartvaprasaṅgāt / udgīthatvaṃ comityetadakṣaramudgīthamityuktatvānna kathañcidanyatra netuṃ śakyate / āropo 'yamiti cenna / bālalīlāthartvaprasaṅgādupaniṣadām / anantatvaṃ cākāśasya deśakāladharmairantavato na sambhavatyeva / āpekṣikaṃ tu prakṛtaviruddham / pṛthivyāḥ sāmagatitvam"antavadvai khalu saumya te sāma'; iti nirākṛtya svayamapyantavantamākāśamabhidadhatā kimadhikamācaritaṃ syāt / ato 'nantatvamapi nirupacaritameveti /

*3,532*

nanvākāśaśrutirapi niravakāśetyuktam / satyam /

duruktaṃ tat /
nahi deśakālābhyāṃ paricchinnasyākāśasyāvakāśadātṛtvaṃ niravadhikaṃ sambhavati /
nāpi svatantraṃ parameśvarāyattatvāt /
tatkuta ityata āha- nabha iti //

nabho dadāti śvasatāṃ mārgaṃ yanniyamādadaḥ /
ityādivākyaiḥ ... // MAnuv_1,1.241*a-c //

NYĀYASUDHĀ: ādigrahaṇena sarvabhūtaguṇairyuktamityādeḥ saṅgrahaḥ / tena yaduktaṃ parameśvare yogānupapattiriti tadapi samāhitaṃ bhavati / ākāśe 'vakāśadātṛtvamīśvarasyāpi pṛthaktadvattvaṃ cāvagamyata iti śeṣaḥ / upapattiṃ tu vakṣyāmaḥ / tasmādākāśopalakṣitasakalādhibhūtaśabdaparamamukhyavācyo bhagavānhaririti siddham / // iti śrīmannyāyasudhāyāṃ ākāśādhikaraṇam //

[======= JNys_1,1.VII: prāṇādhikaraṇam =======]

*3,535*

// atha prāṇādhikaraṇam //

idānīmādhyātmikaśabdasamanvayaṃ siṣādhayiṣuḥ pradhānatvātprāṇaśabdasamanvayārthaṃ sūtrayāmāsa- ata eva prāṇa iti //

// oṃ ata eva prāṇaḥ oṃ //

ata eva prāṇaḥ | BBs_1,1.23 |

taittirīyake śrūyate / tadvai tvaṃ prāṇo 'bhavaḥ / mahānbhogaḥ prajāpateḥ / bhujaḥ kariṣyamāṇaḥ yaddevānprāṇayo na veti / tatra saṃśayaḥ / kimayaṃ prāṇaḥ paramātmota mukhya iti / vāyuvṛttyādeḥ prāṇaśabdapravṛttāvapi vākyārthasya sarvathāpyanupapatterna saṃśayaviṣayatvam / na hyacetanaṃ prati tvamevamabhava iti buddhimatocyate / kiṃ tāvatprāptam / mukhya iti /

kasmāt /
prāṇaśabdasya lokavedayormukhyaprāṇe prayogaprācuryātprāṇantyaneneti niruktisambhavācca /
nanvetadapi pūrvanyāyena parihṛtaṃ na sūtrārambhaṃ prayojayatīti /
ato 'bhyadhikāśaṅkā darśayati- adhyātmamiti //

... adhyātmamanvayavyatirekataḥ /
prāṇādihetutādṛṣṭer ... // MAnuv_1,1.241bc* //

NYĀYASUDHĀ: ātmānamadhikṛtya tasya bhogāyatanatvena vartata ityadhyātmaṃ śarīraṃ tasminprāṇaḥ prāṇanaṃ jīvanam / ādigrahaṇācceṣyopādīyate / mukhyasyeti śeṣaḥ / mukhya evātra prāṇo bhavitumarhatīti vākyaśeṣo 'trādhyāhāryaḥ /

*3,538*

tataścāyamarthaḥ / upapadyate tatrendrādiśruterākāśādiśrutervāpahāraḥ / pravṛttinimittasyānyatra mukhyasyāsambhavāt / paramātmani ca sambhavāt / na caivaṃ prakṛte / jīvanaceṣyāhetu(tvaṃ)tā hi prāṇaśabdapravṛttinimittam / tacca mukhye sambhavati / śarīre, sati mukhye, jīvanādikaṃ bhavati / nāsatītyanvayavyatirekābhyāṃ mukhyasya jīvanādihetutādṛṣṭeḥ / nanu vāyuvikārānvayavyatirekānuvidhāyitvaṃ jīvanādeḥ pratīyate / mukhyasya tu taddhetutā sādhyata iti kiṃ kena saṅgatam / maivam / vāyuvikāraśarīratvānmukhyasyeti /

athavā prāṇādihetutāyā adṛṣṭeriti vyākhyeyam / paramātmana iti śeṣaḥ / anvayavyatirekābhyāṃ hi hetutā kalpyā / naca paramātmanaḥ prāṇaśabdapravṛttinimittajīvanādihetutāvagamakānvayavyatirekau paśyāma iti bhāvaḥ / yadvā yadatra vākye devānprāṇaya itīndriyaprāṇanamuktam / yacca prajāpatyupalakṣitānāṃ sakalajīvānāṃ bhogakāraṇatvam / tadubhayamapyadhyātmamanvayavyatirekābhyāṃ mukhyasya dṛśyate na paramātmanaḥ / ato yuktisaṃvādānmukhyaviṣayamevedaṃ vākyamiti / nacātra pūrvavadananyathāsiddhaṃ kimapīśvaraliṅgamasti / yena śrutibādhaṃ pratyeṣyāma iti pūrvapakṣaśeṣaḥ /

*3,541*

nanvevaṃ cenna sūtrametadācchādakamityatastasya tātparyamāha- atideśo hīti //

... atideśo hi tādṛśaḥ // MAnuv_1,1.241*d //

NYĀYASUDHĀ: hiśabdo hetau / evamadhikāśaṅkayā pūrvapakṣe prāpte sūtrakṛtā tādṛśaḥ pūrvoktasamānasya parihāranyāyasyātideśaḥ kṛto yasmāttasmāduktāśaṅkācchādakaṃ bhavatyevedaṃ sūtramiti yojyam / yadvā kimanenādhikāśaṅkāvyutpādanena / yathābhāṣyameva pūrvapakṣaḥ kiṃ na syādityatredamuktam / tādṛśo hyatideśo yat āśaṅkāyā ādhikye sati parihārasya samānatvam / yadyāśaṅkāyāṃ na viśeṣastarhi pūrveṇaiva parihṛtatvātprācīnanyāyātideśanamanarthakaṃ syāt / pratyudāharaṇaṃ śaṅkāparihāre śāstrāparyavasānaprasaṅgāt / yadi ca parihāro 'viśeṣito na syātkathaṃ tarhyata evetyatideśa iti mandavyutpādanārthamidamuktam / bhāṣye 'pyasya sarvasyāpi svīkārārthaṃ prasiddherityāha /

*3,542*

atideśātharmāha- liṅgamiti //

liṅgaṃ balavadeva syāt ... // MAnuv_1,1.243(c) //

*3,542f.*

NYĀYASUDHĀ: haririti vakṣyamāṇaṃ siṃhāvalokananyāyenātrāpi sambaddhyate / tenaivaśabdasya sambandhaḥ / athavā sautrasyaivaśabdasyānuvādena balavaditi vyākhyānam / "śabdādeva pramitaḥ'; iti yathā / yatastasmādityadhyāhāryam / tataścāyamarthaḥ / harirevātra prāṇaḥ syāt / kutaḥ? yato 'tra vaiṣṇavaṃ liṅgaṃ śrūyate tasmāt / "śrīśca te lakṣmīśca patnnayau'; iti sannihitavākye śrūyamāṇasya śrīlakṣmīpatitvasya manasāpyanyatrāśakyacintanasya balavattvāditi / nanūktaṃ prāṇaśrutirapi niravakāśā / śabdapravṛttinimittasya prāṇanādihetutvasyānvayavyatirekābhyāṃ mukhye dṛṣṭatvātparameśvare tadabhāvādityatrāpyetadevottaram / prāṇanādihetutvaliṅgaṃ prāṇaśabdapravṛttinimitto dharma iti yāvat / harāveva mukhyaṃ syānna mukhya iti /

*3,544*

kuto jīvanādihetutvaṃ harau mukhyam /
anvayavyatirekayorabhāvādityata āha- preraka iti //

... prerako 'syāpi yaddhariḥ // MAnuv_1,1.243(d) //

NYĀYASUDHĀ: asya jīvanādermukhyādhīnatayā pratītasyāpītyaperarthaḥ / yat yasmāt"śrutaḥ'; iti śeṣaḥ / ayamarthaḥ / mā bhūtāmanvayavyatirekāvīśvarasya jīvanādihetutāsādhakau / tathāpi śrutibalātsetsyati / na hyanvayavyatirekāveva kāraṇatāyāṃ pramāṇam / tathā sati svargādāvagnihotrādeḥ kāraṇatā na syāditi / tarhi pramāṇadvayabalād dvayorapi jīvanādihetutvena kuto harāveva tanmukhyamiti ca na vācyam / yato 'sya mukhyasyāpi hariḥ prerakaḥ śrūyata iti / mukhye kathaṃ na mukhyaṃ jīvanādihetutvamityasyāpyetadevottaram / nahi parapreraṇayā bhavattasminmukhyamiti sambhavatīti /

*3,544f.*

athavā jīvanādihetutāsādhanāya yadanvayavyatirekānuvidhāyitvaṃ liṅgamuktaṃ tadviṣṇupakṣa eva mukhyaṃ syāt /
na mukhyapakṣa iti yojyam /
ubhayatra hetumāha- preraka iti //

yathā vāyuvikāraniṣṭhānvayavyatirekau tasya mukhyaśarīratvānmukhyaviṣayāvaṅgīkriyete / tathāsya mukhyasyāpi hariḥ preraka iti tadviṣayāviti / mukhye na mukhyaṃ liṅgamityasyāpyetadupapādakam / ananyathāsiddhānvayavyatirekau hi kāraṇakḷptiṃ kurvate / na ceha tathāsti / yataḥ parameśvarāvasthānameva jīvanakāraṇam / mukhyastu tadāyattastaccharīrarūpastasminnavasthite 'vatiṣṭhate nirgate nirgacchatīti / saṃvadatīmaṃ sarvamapyarthaṃ śrutiḥ / "na prāṇena nāpānena martyo jīvati kaścana / itareṇa tu jīvanti yasminnetāvupāśritau'; ityevaṃjātīyakā / evameva yuktayānukūlyaparihārāyāpi"liṅgam'; ityādikameva yojanīyamiti /

*3,549*

atra kecit / "prāṇasya prāṇaṃ prāṇabandhanaṃ hi somya manaḥ'; iti codāharanti / tadayuktamityapare / śabdabhedātprakaraṇavaśācca saṃśayānupapatteḥ / yathā pituḥ piteti prayoge 'nyaḥ pitā ṣaṣṭhīnirdiṣyo 'nyaḥ prathamānirdiṣyaḥ pitāmaha iti gamyate / tadvatprāṇasya prāṇamiti śabdabhedātprāṇādanyaḥ prāṇasya prāṇa iti niścīyate / nahi sa eva tasyeti bhedanirdeśo bhavati / yasya ca prakaraṇe yo nirdiśyate nāmāntareṇāpi sa eva tatprakaraṇanirdiṣya iti gamyate / yathā jyotiṣyomādhikāre"vasante vasante jyotiṣā yajeta'; ityatra jyotiḥśabdo jyotiṣyomaviṣayo bhavati / tathā parasya brahmaṇaḥ prakaraṇe"prāṇabandhanaṃ hi somya manaḥ'; iti śrutaḥ prāṇaśabdo vāyuvikāramātraṃ kathamavagamayet / ataḥ saṃśayāviṣayatvānnaitadudāharaṇaṃ yuktam / kintu"prastotaryā devatā prastāvamanvāyattetyupakramya śrūyate"katamā sā devatā'; iti / "prāṇa iti hovāca / sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti / prāṇamabhyujjihate saiṣā devatā prastāvamanvāyattā'; ityetadudāharaṇavākyamiti /

*3,551*

etadapyayuktam / saṃśayapūrvapakṣayoranutthānāt / "nanu prāṇabandhanaṃ hi somya manaḥ'"prāṇasya prāṇam'; iti caivamādau brahmaviṣayaḥ prāṇaśabdo dṛśyate / vāyuvikāre tu prasiddho lokavedayoḥ / ataḥ prāṇaśabdena katarasyopādānamiti bhavati saṃśayaḥ / maivam / vāyuvikāre devatāśabdasya prastāvamantrāyattatvasya cāsambhavāt / cetanasya hi devatāśabdo mantrādhiṣṭhānaṃ (natvaṃ)copapannam / kiñcātra bhūtānāṃ saṃveśanamudgamanaṃ ca pārameśvaraṃ karma pratīyate / tena pūrvavattadgrahaṇameva yuktam / kutaḥ pūrvapakṣasyāvakāśaḥ / yato vā imāni bhūtānīti hi sarvaprāṇinikāyasya brahmaṇyeva saṃveśanaṃ tata evodgamanaṃ ca śrāvayati / "suptijāgarayorapi satā somya tadā sampanno bhavati'; ityādi /

*3,552*

nanu mukhye 'pi prāṇe saṃveśanodgamane dṛśyete / "yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāgapyeti prāṇaṃ cakṣuḥ prāṇaṃ manaḥ prāṇaṃ śrotram / yadā pratibuddhayate prāṇādevādhi punarjāyante'; iti / evaṃ tarhi saṃśayaḥ syānna pūrvapakṣaḥ / samabalatvāt /

kiñca"yadā vai puruṣaḥ'; iti śrutirapi mukhyaprāṇaviṣayeti kuto 'vagatam / svāpakāle prāṇavṛttāvaparilupyamānāyāmindriyavṛttayaḥ parilupyante / prabodhakāle ca prādurbhavantīti pratyakṣānuguṇyānmukhyaprāṇaviṣayatvaṃ prābalyaṃ ca niścīyata iti cenna / indriyāṇāmatīndriyāṇāṃ mukhyaprāṇe saṃveśādgamanayorapratyakṣatvāt / anumānamastviti cenna / paramātmano 'pyaparilupyamānasya vidyamānatvenāvadāraṇānupapatteḥ /

*3,555*

kiñcendriyāṇāṃ mukhyaprāṇe saṃveśodgamanayoḥ śrutyanumānasiddhatve 'pi kimāyātaṃ savarbhūtasambandhinostayoḥ indriyasāratvāt bhūtānāṃ nāsaṅgatiriti cet / kimetadanumānaṃ sambhāvānā vā / nādyaḥ / vyāptyabhāvāt / dvitīye tu śrutyanumābhāsamūlasambhāvanāmātreṇa śrutibādhayā pūrvapakṣa iti subhāṣitam / nanvādityo 'nnaṃ codgīthapratihāradevate tāvadbrahmaṇo 'nye / tatsā(myā)mānyāt prāṇasyāpi na brahmatvamiti pūrvapakṣo 'stviti cenna / nirṇāyakābhāva eva prāyapāṭhasyānusaraṇīyatvāt / spaṣṭaṃ cātra pārameśvaraṃ karmetyuktam / anyathā chatracāmarādyasādhāraṇaliṅgasadbhāve 'pi samāntasannidhimātreṇa rājā na rājā syāt / kathaṃ cāvadhāritamādityo 'nnaṃ ca na brahmeti / śrūyate hi tatrāpi"sarvāṇi ha vā imāni bhūtānyādityamuccaiḥ santaṃ gāyanti'; ityādi brahmaliṅgam / "annameva pratiharamāṇāni'; iti tu prāyapāṭhādupajīvanārthaṃ grāhyam / tasmātsaṃśayapūrvapakṣayorasambhavānnedamudāharaṇam / kintu nyāyavidāmagresareṇānantavedavidā bhāṣyakṛtopāttameveti siddham /

[======= JNys_1,1.VIII: jyotiradhikaraṇam =======]

*3,558*

jyotiś caraṇābhidhānāt | BBs_1,1.24 |

jyotiścaraṇābhidhānādityatrādhikāśaṅkā bhāṣya eva darśitā / yadāhāgnisūktatvāditi /

// iti śrīmannyāyasudhāyāṃ prāṇādhikaraṇam //

[======= JNys_1,1.IX: gāyatryadhikaraṇam =======]

*3,559*

// atha śrīmannyāyasudhāyāṃ gāyatṛyadhikaraṇam //

tena vaktavyābhāvāduttaraṃ gāyatṛyadhikaraṇameva vivriyate /
adhivedagatāśeṣanāmnāmupalakṣaṇasya vedamātustraivarṇikadvitīyajanmani jananyā gāyatṛyāḥ prādhānyena tannāmnaḥ samanvayaṃ pratipādayituṃ sūtram- chandobhidhānaśceti cenna tathā cetorpaṇanigadāttathā hi daśarnamiti //

// oṃ chandobhidhānānneti cenna tathā cetorpaṇanigadāttathā hi darśanāt oṃ //

chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.25 |

chandogāḥ paṭhanti / gāyatrī vā idaṃ bhūtamityādi / tatra saṃśayaḥ / kiṃ gāyatrī brahma kiṃ(vā) idaṃ bhūtamityādi / tatra saṃśayaḥ / kiṃ gāyatrī brahma kiṃ (vā) varṇasamāveśalakṣaṇo mantra iti /

mantra eveti tāvatprāptam /
kutaḥ /
gāyatrīśabdasya chandoviśeṣe prasiddhatvāt /
nanvetadapi pūrvanyāyenaiva parihṛtamityato 'bhyadhikāśaṅkayā pūrvapakṣayati- nityatvāditi //

nityatvādeva śabdasya tatsvabhāvaḥ kathaṃ hareḥ // MAnuv_1,1.244ab //

NYĀYASUDHĀ: bhavedākāśādiśabdānāṃ paramātmaparatvam / anyagatasya śabdapravṛttinimittasyeśvaraparatantratvena tatra mukhyavṛttyayogāt / yadyapi vivaratvādikaṃ kāraṇataḥ svarūpato 'pyanāgantukam / tathāpi dharmiṇa evākāśāderutpattivināśavato janmasthitilayeṣvīśvarādhīnatve dharmasyāpi tathābhāvo 'varjanīyaḥ / na cākāśo 'nādinitya iti yuktam / ātmana ākāśaḥ sambhūta ityādiśrutivirodhāt / yastvanādirvāyamākāśaḥ'; ityukto 'vyākṛtākāśaḥ so 'nādinityo 'pi na tatra pūrvapakṣiṇo vivakṣitaḥ / bhūtaprakaraṇatvāt / nacaivaṃ prakṛte sambhavati / gāyatrīśabdapravṛttinimittaṃ hi gānatrāṇakartṛtvam / yathā'ha śrutiḥ / gāyati ca trāyate ca tasmādgāyatrīti tatra gānakartṛtvaṃ nāma arthapratipādakatvam / trāṇakartṛtvaṃ cādhyetṛṇāṃ pāpādrakṣaṇaśaktiḥ / tadubhayamapi kathaṃ kena prakāreṇa hareḥ adhīnaṃ syāt / na kenāpi / tathā hi / vivaratvādivaddharmiṇā sahaiva tadadhīnaṃ vā syāt / dhvanivatsvayameva vā / nādyaḥ / dharmiṇaḥ śabdasya vedasya nityatvādanāditvācca / dharmiṇa eva nityatve tena saha parādhīnatvaṃ kuta iti evārthaḥ / na dvitīyaḥ / arthapratipādānādiśaktestatsvabhāvatvāt /

*3,567f.*

kathaṃ prasiddhabahulaśabdānāmayathārthatā // MAnuv_1,1.244cd //

NYĀYASUDHĀ: kiñcākāśādivākye santi pārameśvarāṇi liṅgānīti yuktaṃ tatra tadāśrayaṇam / nacātra tathāvidhaṃ kimapi paśyāmaḥ / pratyuta"gāyatrī vā idaṃ sarvaṃ'"vāgvai gāyatri'; ityādayaḥ śabda eva prasiddhā bahavaḥ śabdāḥ śrūyante / kathaṃ ca teṣāṃ, vinā balavadbādhakopanipātena (anyathārthatā) anyārthatā kalpayituṃ yuktā / avyavasthāprasaṅgāt / naca chandasaḥ sarvātmakatvānupapattiḥ / brahmaṇo 'pi sāmyāt /

*3,569*

nanviyameva gāyatrī vākyaśeṣe jyotiṣṭvena paṭhyate / "atha yadataḥ parodivo jyodirdīpyate'; ityādinā / jyotiśca pūrvādhikaraṇe brahmeti nirṇītam / maivam / pūrvādhikaraṇodāhṛtavākyoktasya jyotiṣo brahmatve 'pyatra tadanupapatteḥ / tatra hi karṇādividūratvamuktam / atra punastadetaddṛṣṭaṃ ca śrutaṃ ceti tadviparītam / yujyate ca jyotiriti padaṃ chandasi / tatparyāyasya"tejo vai brahmavarcasaṃ gāyatri'; iti tejaḥśabdasya tatra darśanāt / astu vā"atha yadataḥparodivo jyotiḥ'; ityuktaṃ jyotirbrahma / tathāpi gāyatrī chanda eva / upadeśabhedena bhinnaprakaraṇatvāditi / athavātrāpyatha yadataḥparo diva iti vākyokte jyotiṣi sandehaḥ /

kiṃ brahmotānyaditi /
upakrame gāyatrīśabdaśravaṇādanyaditi prāptam /
nanu gāyatrīśabdasyākāśādiśabdavadīśvaraparatvopapatteḥ kimanenetyato nityatvādityādinābhyadhikāśaṅkeyamukteti /
etadācchādakatvenādhikaraṇatātparyamāha- iti cediti //

iti cet taddharereva bāhulyācchrutiliṅgayoḥ // MAnuv_1,1.245ab //

NYĀYASUDHĀ: tatra brūma ityadhyāhāryam / tat jyotiḥprakaraṇaṃ gāyatrīprakaraṇaṃ ca harereva pratipādakam / naca gāyatrīpadavirodhaḥ / yataḥ tat harereva vācakam / katham / yasmāt tat gāyatrīpadapravṛttinimittaṃ mukhyato harereva / anyagataṃ ca harerevādhīnam / naca jyotiṣo brahmatve dṛṣṭatvādyanupapattiḥ / yataḥ tat adhiṣṭhānādidvārā karṇādividūrasyaiva harerupapadyate / nacopadeśabhedānupapattiḥ / yatastaddivaḥ paratvaṃ divi sthitatvaṃ ca vivakṣābhedāddherereva yujyate /

kuta etat //

śrutiliṅgayorbāhulyāt //

tathā hi"tato jyāyāṃśca pūruṣaḥ'; /
"yadvaitadbrahma'"ya etāmeva brahmopaniṣadaṃ veda'; iti śrutayaḥ /
liṅgāni ca gānatrāṇakartṛtvaṃ, bhūtādipādatvam,"etāmeva nātiśīyante'; iti sarvottamatvamityādīni /
ata eva śrutiliṅgabāhulyāt tat prasiddhabahulaśabdajātamapi //

harereveti //

*3,572*

nanūktamatra nityā gāyatrī pravṛttinimittaṃ ca tatsvabhāvaḥ /
tatkathaṃ hareradhīnamityata āha- tādṛśatvācceti //

tādṛśatvācca tacchakter ... // MAnuv_1,1.245c //

NYĀYASUDHĀ: pūrveṇa sambandhaḥ / hetusamuccaye caśabdaḥ / tādṛśī khalvīśvaraśaktiḥ / yannityānityasvabhāvāsvabhāvasarvaviṣayā / anyathā sarveśvaratvahāneḥ / atha tasyāḥ śakteḥ kiṃ śakyamiti cet / tatsvarūpasattaiva / anādisiddhā seti cet / satyam / anādīśvaraśaktayaiveti vadāmaḥ / uktaṃ cātra pramāṇamiti /

*3,573*

apare tu jyotiścaraṇābhidhānādityādyekamevādhikaraṇaṃ vyācakṣate / tadayuktam / atha yadataḥ paro divo jyotiriti vākye caraṇābhidhānābhāvāt / caraṇābhidhānādityasya pādābhidhānādityartha iti cet /

bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.26 |

upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.27 |

evaṃ tarhi bhūtādipādavyapadeśopapatteścaivamiti punaruktaṃ syāt / na syāt / tātparyabhedāt / tathā hi / pūrvasminvākye tāvānasya mahimeti catuṣpādbrahma nirdiṣyam / tatra yaccatuṣpado brahmaṇastripādasyāmṛtaṃ divīti dyusambandhirūpaṃ nirdiṣyam tadeveha dyusambandhātpratyabhijñāyate / tatparityajya prākṛtaṃ jyotiḥ kalpayataḥ prakṛtahānāprakṛtaprakriye prasajyetāmityatrābhipreyate / tatra tu bhūtādipādavyapadeśabalena prakṛtasya brahmatvopapādanamiti / ucyate / evaṃ hi vyākuvartā prakṛtapratyabhijñānaṃ jyotiṣo brahmatve hetuḥ uttarā tu trisūtrī prakṛtasya brahmatvopapādiketyuktaṃ syāt / tathāca śrutahānāśrutakalpane syātām / anyathā jyotiḥ pratyabhijñānādityeva brūyāt / laghu caivaṃ spaṣṭaṃ ca sūtraṃ syāt / pādābhidhānādityeva vā vadet / śrutyanugamo hyevaṃ sati syādityuktamevopapannamiti / // iti śrīmannyāyasudhāyāṃ gāyatṛyadhikaraṇam //

*3,576*

// atha śrīmannyāyasudhāyāṃ pādāntyaprāṇādhikaraṇam //

// oṃ prāṇastathānugamāt oṃ // nanvata eva prāṇa ityanenaivaitadgatārtham / tā etāḥ śīrṣaṃcchriyaḥ śritā ityādivākyāntaraviṣayatvānneti cenna /

uktottaratvāt /
abhyadhikāśaṅkāsadbhāvānneti cenna /
adarśanāt /
sadbhāve vā tadanantaramevārambhaṇīyatvādityato nirantarādhikaraṇasiddhāntanyāyopajīvyadhikāśaṅkayā pūrvapakṣamāha- bāhulya iti //

... bāhulye śrutiliṅgayoḥ // MAnuv_1,1.245d //
anyasya mukhyavācyatvamiti ... // MAnuv_1,1.246ab //

NYĀYASUDHĀ: pūrvādhikaraṇe hi gāyatṛyādyanyavāciśabdabāhulyasadbhāve 'pi śrutiliṅgabāhulyāśrayaṇena gāyatrī paramātmaiveti nirṇītam / asti cātrāpi parakīyaśrutiliṅgabāhulyam / tathāhi / cakṣurādibhiḥ sahapāṭhastāvatpradhānasya brahmaṇo nopapadyate / naca kiñcidatra brahmaṇo jñāpakamasti / yenāpradhānaprāyapāṭhasyāpavādaḥ syāt / yujyate / cendrajīvamukhyaprāṇānām / indrasya hastādhiṣṭhāturindriyatvāt / jīvasyendriyajanyaphalāśrayatvāt / mukhyasya ca sarvendriyasvāmitvāt / prāṇo vā ahamasmyaṣa itīndraśrutiḥ / tā ahiṃsantetyādinoktāni prāṇavivādo, dehādutkramaṇapraveśau, tato dehapātotthāne, prāṇasaṃvādaśceti mukhyaprāṇaliṅgāni / tathā taṃ śataṃ varṣāṇyabhyārcaditi śatāyuṣṭvaṃ prāṇo vaṃśa iti cakṣurādīnprati vaṃśatvamiti jīvaliṅgāni / sati caivamanyadīyayoḥ

śrutiliṅgayorbāhulye 'nyasyendrādeḥ prāṇaśabdavācyatvaṃ yuktam / anyathoktanyāyasyānaikāntyāpātāt / naca vākyabhedo doṣaḥ ananyagatikatayā prāptatvāditi / amukhyayā vṛttyātra mukhyaprāṇasya vācyatvaṃ siddhāntināpyabhyupagamyata ityato mukhyetyuktam / itiśabdaḥ śaṅkāsamāptidyotakaḥ /

[======= JNys_1,1.X: antimaprāṇādhikaraṇam =======]

*3,578*

siddhāntayatsūtraṃ vyākhyāti- tanneti //

// oṃ prāṇastathānugamāt oṃ //

prāṇas tathānugamāt | BBs_1,1.28 |

... tannātragasya hi /
viṣṇoreva tu liṅgāni prāṇasthāni tu sarvaśaḥ // MAnuv_1,1.246b-d //

prāṇasaṃvādapūrvāṇi mukhyato jīvagāni ca / abhyārcacchatavarṣāṇi prāṇavaṃśatvamityapi // MAnuv_1,1.247 //

*3,579*

NYĀYASUDHĀ: kintu brahmaṇa eva prāṇaśabdamukhyavācyatvamiti śeṣaḥ / kutaḥ /

brahmaśabdānugamāt /
pārameśvaraliṅgānugamācceti bhāvaḥ /
athavā bāhulya ityādikameva siddhāntavākyam /
brahmaviṣayayoḥ śrutiliṅgayorbāhulye vidyamāne yadanyasyendrādeḥ prāṇaśabdamukhyavācyatvaṃ pūrvavādinoktam- tanneti //

nanu ca śrutiliṅgabāhulyādevānyasya mukhyavācyatvamityuktam /

satyam /
tathāpyastyatra vaiṣamyam /
niravakāśaśrutiliṅgabāhulyena hi prāgatra ca nirṇayaḥ kṛtaḥ /
etāni tu sāvakāśānītyāha- atragasyeti //

indrādigatasya / hiśabdo hetvarthaḥ / tasmānneti pūrveṇa sambandhaḥ / pramāṇaprasiddhidyotako vā / ādyastuśabdo nyāyaviśeṣasūcakaḥ / prāṇasthāni prāṇasambandhitayā pratītāni / punastuśabdo 'pyarthe / indriyaviṣayāṇyapīti śrutirapīti vā / naca mañceṣu puruṣasambandhanibandhanaṃ krośanamivāmukhyānīśvare liṅgānīti śaṅkanīyam / antargatasya tasyaiva tattatkartṛtvādityāśayena mukhyata ityuktam / śataṃ varṣāṇītyato 'pi parastāditiśabdo yojyaḥ / prāṇavaṃśatvaṃ prāṇāṃścakṣurādīnprati vaṃśatvam / etena na vakturityādisūtratātparyamuktaṃ bhavati /

na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.29 |

*3,580*

kecidatra kauṣītakibrāhmaṇopaniṣadīndrapratardanākhyāyikāyāṃ śrutaṃ"prāṇo 'smi prajñātmā'; ityādivākyamudāharanti / teṣāṃ vakturiti na śrutyanugatam / vaktṛtvaṃ hīndrasyātmopadeśādityanenaiva labdham / naca vakturitīndrapratipattyartham / tasya tadapratyāyakatvāt / asmākaṃ tu viśiṣṭaṃ śastraṃ śaṃsiturviśvāmitrasya nendro 'nyathopadeṣyumarhatīti yuktidyotanāya sārthakamiti /

*3,582*

pādārthamupasaṃharati- tasmāditi //

tasmādanyatragaiḥ śabdairuktanyāyaiḥ samantataḥ /
eko nārāyaṇo devo bhaṇyate nātra saṃśayaḥ // MAnuv_1,1.248 //

NYĀYASUDHĀ: anyatragairnāmātmakairiti śeṣaḥ /

tasmādityasyaiva vivaraṇamuktanyāyairiti /
ukto nyāyo yeṣu te tathoktāḥ /
samantataḥ sarvavedagataiḥ /
eko mukhyārthaḥ //

nātra saṃśaya iti //

lakṣaṇayāyaṃ samanvayo 'bhidhīyata iti keṣāñcinmataṃ mukhyavṛttyeti siddhāntaḥ / ato vipratipatteratra saṃśayo na kāryo nirṇāyakasyoktatvādityarthaḥ / athavokte 'pi nyāye 'nādivāsanānimitto 'nyasya mukhyavācyatvaviṣayaḥ saṃśayo na kārya ityanenācaṣṭe /

*3,583*

sarvajñakalpena tattvopadeśāya pravṛvena bhagavatā'cāryeṇaivaṃ sūtreṣu vyākhyāteṣu śiṣyāṇāmetāvanmātrārthānyetānīti pratītiḥ syāt /
tāṃ nirākartumāha- vāsudevādīti //

vāsudevādirūpeṇa caturmūrtiśca sarvaśaḥ /
athavā pañcamūrtiḥ sa prokto 'dhikaraṇaṃ prati // MAnuv_1,1.249 //

pratisūtraṃ pratipadaṃ pratyakṣaramathāpi vā // MAnuv_1,1.250ab //

*3,583f.*

NYĀYASUDHĀ:

vāsudevāditvenetyarthaḥ /
caśabdo vakṣyamāṇapakṣāntarasamuccayārthaḥ /
prathamapādānte kathanādasminneva pāda iti bhāti /
tannirāsāyoktam- sarvaśaḥ //

sarveṣvapi pādeṣu athaveti nipātasamudāyaḥ pakṣāntare /

pañcamūrtirnārāyaṇāditvena /
pratiśabdo vīpsāyāṃ karmapravacanīyaḥ /
athāpi veti trayo nipātā yathākramaṃ pratisūtramityādibhistribhiḥ sambaddhayate /
atreyaṃ mūrtiḥ pratipādyata iti kathaṃ jñāyata ityata āha- tairiti //

*3,584*

taistairyuktiśrutinyāyaviśeṣair ... // MAnuv_1,1.250cd //

NYĀYASUDHĀ:

nyāyaśabdaḥ prakāravacanaḥ /
śrutiliṅgavyatiriktanyāyārtho vā /
tasyāṃ tasyāṃ mūrtau prasiddhairliṅgaiḥ śrutisamākhyādivyāvartakaivirveko jñātavya iti śeṣaḥ /
nanu caturmūrtiḥ pañcamūrtirveti pratyadhikaraṇaṃ pratisūtraṃ vā pratyakṣaraṃ veti ca vastuvikalpaḥ kathamityata āha- yogyateti //

... yogyatā yathā // MAnuv_1,1.250d //

NYĀYASUDHĀ:

sarve 'pi pakṣāḥ sūtrakṛto vivakṣitāḥ /
puruṣāṇāṃ yogyatānatikrameṇa pratīyante /
tadapekṣayā vikalpo yujyata iti yojyam /
evamalaukikārthatvaṃ kutaḥ sūtrāṇāmityata āha- bṛhattantreti //

bṛhattantrapramāṇena ... // MAnuv_1,1.251a //

NYĀYASUDHĀ:
evamarthatvaṃ sūtrāṇāṃ jñeyamiti śeṣaḥ /
bahvartha iti vakṣyamāṇaṃ cā(vā)'tra sambaddhayate /
tarhi kasmāttathā na vyākhyāyata ityata āha- bahvarthamapīti //

... bahvarthamapi saṅgrahāt /
ucyate narabuddhīnāmapi kiñcidgrahārthataḥ // MAnuv_1,1.251b-d //

NYĀYASUDHĀ: sūtrajātamiti śeṣaḥ / ucyate vyākhyāyate / buddhiśabdasya jñānārthatve graho grāhyaṃ bhāvapradhāno nirdeśaḥ / grāhyatvamevārthaḥ prayojanaṃ tasmai / mano 'rthatve grahaṇaṃ grahaḥ /

*3,586*

na caivaṃ sūtrārthaleśavyākhyānaparo 'yaṃ grantha ityanādaraṇīya ityāśayenāha- grantha iti //

grantho 'yamapi bahvartho ... // MAnuv_1,1.252a //

NYĀYASUDHĀ:
samagrārthavyākhyānamakurvannapi /
ayamityuktatvātsatyapi tasminpunarasya viracanādbhāṣyamalpārthamiti nāśaṅkanīyamityāha- bhāṣyaṃ ceti //

... bhāṣyaṃ cātyarthavistaram // MAnuv_1,1.252b //

NYĀYASUDHĀ:
atiśayitenārthena vistaro yasyeti vyadhikaraṇabahuvrīhigarmakatvāt /
bahvarthatvamanayoranupalambhabādhitamiti cenna /
vyākhyānasāmagrīvaikalyanimittatvāttadanupalambhasyetyāśayenāha- bahujñā eveti //

bahujñā eva jānanti viśeṣaṇārthametayoḥ // MAnuv_1,1.252cd //

NYĀYASUDHĀ: evaṃ prāsaṅgikamuktavopapāditasyānyatraprasiddhanāmasamanvayasya phalaṃ lakṣaṇasiddhimupasaṃharati- tasmāditi //

tasmānmahāguṇo viṣṇurnāmnāyapunaruktitaḥ // MAnuv_1,1.252ef //

NYĀYASUDHĀ: sakalavedagatasamastanāmavācyatvādityarthaḥ / kathaṃ tanmātreṇa mahāguṇatvam / nāmnāṃ yaugikatvādapunaruktitaśceti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā / kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtāvayaṃ pūrve 'r(vā)dhyāye prathamacaraṇaḥ paryavasitaḥ //

Adhyaya 1, Pada 2

*3,590*

// atha prathamādhyāyasya dvitīyaḥ pādaḥ //

[======= JNys_1,2.I: sarvagatatvādhikaraṇam =======]

dvitīyapādasya pūrvottarapādabhedasya svasminnekavākyatāyāśca siddhaye pratipādyamarthaṃ darśayati- liṅgātmakānāmiti //

liṅgātmakānāṃ śabdānāṃ vṛttirnārāyaṇe pare /
cintyate ... // MAnuv_1,2.1a-c //

NYĀYASUDHĀ: liṅgaṃ dharmaḥ sa ātmevātmā pravṛttinimittaṃ yeṣāṃ te liṅgātmakāḥ / svarūpārtho vā'tmaśabdaḥ / nimittanimittinorabhedopacārāt / sakalavedagatānāmanyatraprasiddhānāmiti śeṣaḥ /

*3,592*

nanvatītapāde samanvitā api liṅgātmakā eva / yaugikatvāt / anyathā guṇapūrtyalābhena samanvayasamarthanavaiyarthyāt / naca prakaraṇagataguṇalābhena sārthakyāt / vacanavṛttyaṅgīkāravaiphalyāt / uktaṃ ca yacchabdā yogavṛttaya iti / tatkathamayaṃ vibhāgaḥ / satyam / tathāpyanyatraprasiddhatvādivadāpātapratītyanurodheneyamuktirityadoṣaḥ / vṛttirlakṣaṇādirapi bhavatītyataḥ pare mukhyārtha ityuktam / tathāca mukhyavṛttiriti labhyate / cintyate samarthyate 'sminpāda iti śeṣaḥ /

*3,594*

// oṃ sarvatraprasiddhopadeśāt oṃ //

kecinmanomayaḥ prāṇaśarīro bhārūpa ityuktaṃ manomayatvādinopāsyatvaṃ paramātmanaḥ pratipādayitumidamadhikaraṇamiti vyācakṣate /
tadasadityāśayavānāha- sarvagatvamiti //

sarvatra prasiddhopadeśāt | BBs_1,2.1 |

... sarvagatvaṃ tu prathamaṃ pravicāryate // MAnuv_1,2.1cd //

NYĀYASUDHĀ: tuśabdo 'vadhāraṇe / etamasyāmetaṃ divītyādivākyoktaṃ savargatatvamevātra pāde prathamaṃ parameśvarasya samarthyate / natu manomayatvādinopāsyatvamityarthaḥ / satyakāmatvādiparameśvaradharmāṇāṃ sphuṭapratibhāsatvena sandehādyanupapatteriti bhāvaḥ / nanu manomayatvādayaḥ śārīradharmā api pratīyanta iti cenna / teṣāmānandamayādhikaraṇanyāyena sāvakāśatvāt / caramapratītenāpi niravakāśena prathamapratītasya sāvakāśasyānyathātvopapatteḥ /

*3,596*

nanu kathaṃ tarhyasmākamapi cakṣurmayatvādīni pūrvapakṣaprāpakāṇi / ucyate / hetvantareṇa pūrvapakṣe satyabhyuccayamātratvena teṣāmupanyāsaḥ / yathā parasyekṣatyadhikaraṇe prāyapāṭhe niraste 'pyabhyuccayamātratvena prāṇādhikaraṇe tadupanyāsaḥ /

*3,598*

sarvagatatvapratipādanasya prakṛtopayogaṃ daśaryati- tatreti //

tatra tatra sthito viṣṇustattacchaktiprabodhakaḥ // MAnuv_1,2.2ab //

*3,599*

NYĀYASUDHĀ:
prabodhanaṃ kāryābhimukhīkaraṇam /
tatkiṃ dūre sthitaḥ śaktiprabodhane na śakto yena tatratatra tiṣṭhatītyata uktam- dūrato 'pīti //

dūrato 'pyatiriktaḥ sa līlayā kevalaṃ prabhuḥ // MAnuv_1,2.2cd //
iti jñāpayituṃ ... // MAnuv_1,2.3a //

NYĀYASUDHĀ: yadyapi sa prabhurviṣṇurdūrato 'pi tattacchaktiprabodhane 'tiśaktastathāpi kevalaṃ līlayā tatratatra sthitastattattacchaktīnāṃ prabodhako bhavatīti jñāpayituṃ sarvagatatvamiha pravicāryata iti sambandhaḥ / etaduktaṃ bhavati / svanirgamapraveśābhyāṃ dehapātanotthāpanamityādyā mukhyaprāṇādiśaktayastadantargatabhagavadāyattā iti prāguktam / tadanupapannam / bhagavataḥ sarvagatatvābhāvāt / śāstraikasamadhigamyaṃ khalu (hi) tat / śāstraṃ caitamasyāmityādikamanyaparamityāśaṅkayoktārthasamarthanāya sarvagatatvamatra harerupapadyata iti / athavā na sarvagatatvaṃ harerupapādanīyam / tasyānandādivatsraṣṭṛtvādivadvā guṇatvābhāvādityāśaṅkaya na savargatatvaṃ nāma sarvasaṃyogitvamātramiha vivakṣitam / kiṃ nāma tattacchaktiprerakatvena / atastadupapādanamupapadyata ityanenocyate / athavā na sarvagatatvamatra pratipādanīyam / adṛśyatvādyadhikaraṇe tasya pratipādayiṣyamāṇatvādityāśaṅkaya tatra savargatatvamātramatra tu tattacchaktiprabodhakatvamiti tātparyabhedo 'nenocyate / athavā antaryāmyadhikaraṇe pṛthivyādiṣu sthitevarkṣyamāṇatvānnedamārambhaṇīyamityāśaṅkayātra śaktiprerakatvena tatra tu sattādipradatvena tattadantargatatvamucyata ityanenācaṣṭe / athavā antaḥsthatvādhikaraṇenedaṃ gatārthamityāśaṅkaya tatra candrādikatipayapadārthāntarasthitatvam atra tu sarvapadārthāntargatatvamabhidhīyata iti pratipādyabhedametenāha / athavā / sarvagatatvaṃ nāma sarvamūrta(dravyasaṃyogitvaṃ vā) paramamahatparimāṇayogitvaṃ vā (su)prasiddham / tadatra yadi sādhyaṃ syāttadā 'rbhakaukastvādityākṣepānupapattiradṛśyatvādyadhikaraṇena gatārthatā e(?)cetyāśaṅkaya sarvagatatvamanyathānena vyācaṣṭe /

*3,601*

tattacchaktiprabodhaka iti katham / kartari ceti samāsapratiṣedhāt / na / yājakādibhiśceti pratiprasavāt / yadvā / prakṛṣṭo bodho yasmāditi vā pacādyajantatvena vā prabodhaḥ / śaktīnāṃ prabodhaḥ śaktiprabodhaḥ / tataśca"ajñātaḥ'; iti kapratyaya iti /

*3,604*

atra sūtram- karmakartṛvyapadeśācceti //

asyārthaḥ / ātmānaṃ parasmai śaṃsatīti śaṃsanakriyāyāmātmanaḥ sarvagatasya karmatvena śarīrasya kartṛtvena vyapadeśācca na śārīro 'yaṃ sarvagataḥ / ekasyāṃ kriyāyāṃ karmakartrorekatvāyogāt / nahi devadattaḥ chidāyāṃ kartā karmāpi bhavatīti / tatra kiṃ karmakartṛbhāvo bhedavyāpta uta neti / nādyaḥ / niyāmakābhāvena vyāpteraniścayāt / syādetat / kriyāśrayaḥ karteti tāvatprasiddham / parasamavetakriyājanyaphalaśālikamaretyucyate / yathā devadattasamavetagatikriyāphalasaṃyogaśālī grāmaḥ / kriyāphalaśālitvenaiva karmatve saṃyogaśālino devadattasyāpi tatprasaṅgaḥ / tathātve ca devadattaṃ grāmaṃ gacchatīti dvitīyā syāt / ato lakṣaṇavirodhātkarmakartrorbhedo niyata iti /

*3,606f.*

maivam / yato devadatto grāmaṃ gacchati tasyāpi devadattasamavetagatikriyāphalavibhāgaśālitvena karmatvaprasaṅgāt / tathāca devadattaḥ kauśāmbīṃ pāṭalīputraṃ gacchatīti prayogaḥ syāt / kiṃ cānāgatādiviṣayecchādikriyāphalaśālitvamanāgatādernāstīti tatkarmatvaṃ na syāt / nahi tadabhāve tatra phalotpādaḥ sambhavati / mā bhūditi cenna / icchādīnāṃ sakarmakatvavyāghātāt / tadvācino dvitīyānupapattiprasaṅga(gaśca)gācca / vartamāne 'pi ghaṭādau na jñānādijanyaṃ phalamupalabhyate / tathāhi / na tāvajjñātatā / nirākariṣyamāṇatvāt / icchādīnāṃ tadajanakatvācca / nāpi saṃskārādikam / tasyātmanyevotpādāt / nāpi vyavahāraḥ /

vyavahārādirūpasya tasya kartṛniṣṭhatvāt / upādānādirūpasyopekṣaṇīyāvyāpteḥ / tasmātkriyāsvātantṛyaṃ kartṛtvam / tadviṣayatvaṃ ca karmatvamiti vācyam / naca tayoḥ kamapi virodhaṃ paśyāmaḥ / anyathā karmakartāpi durlabhaḥ syāt / kiṃ cāsti tāvatkārakāntarasamāveśaḥ / kāṃsyapātṛyābhuṅkte kāṃsyapātṛyāṃ bhuṅkta ityādiprayogadarśanāt / tathā karmakartrorapi samāveśe ko virodhaḥ /

*3,610f.*

nanu ca dṛśyate tāvatkarmakartrorbhedaḥ / naca vyabhicāro dṛśyate / tena vyāptiniścaya iti / maivam / darśanādarśanamātrasya vyāptyaniścāyakatāyā vakṣyamāṇatvāt / naca vyabhicārādarśanamapi / māmahaṃ jānāmīti taddarśanāt / anyathā(''tma)sākṣātkārānupapattiprasaṅgāt / naca nityānumeya evātmā / sākṣātkārasyāpanhotumaśakyatvāt / kaścidāha mānasapratyakṣāvaseyo 'yamātmā / tathāpi kartṛtaivāsya, na karmatā / ātmakartṛke 'haṃpratyaye pratibhāsamātreṇa tadāparokṣyasiddheriti / tat karmatātiriktānirukteḥ / riktameva vacanam / kiṃ cāhamitipratyayaḥ sakarmako na vā / neti pakṣo 'nubhavaviruddhaḥ / jānāteḥ sadā sakarmakatvāvacabhāsācca / ādye kimasya karmeti vaktavyam / na tāvadātmātiriktam / ghaṭādāvahaṃpratyayādarśanāt / ātmasambandhi sukhādikamiti cenna / tanmātra(sya) karmatāyāmātmāsiddhiprasaṅgāt / ahaṃ sukhamityādivyavahāraprasaṅgācca / atha jñānāśrayaḥ kartā sukhādiviśiṣṭaḥ karmeti cet, (na) / āgataṃ tarhyaṃśataḥ karmakatroraikyam / kiṃ ca yuñjānasya nirupādhikamātmānaṃ paśyato 'haṃpratyayo nānyakarmaka ityakarmako vā'tmakarmako vābhyupagantavyaḥ / gatyantarābhāvāt /

*3,614*

aparastu ghaṭādisannikṛṣṭena cakṣurādinopajanitaṃ vijñānaṃ tritayaprakāśarūpaṃ karmatayā viṣayam / svaprakāśatayā svarūpam / āśrayatayā'tmānaṃ vyavasthāpayatīti nātmanaḥ karmatā, nāpi tatsākṣātkārāsiddhirityāha / sa praṣṭavyaḥ / kimidaṃ jñānasya svaprakāśatvaṃ nāmeti / svakarmakaprakāśatvamiti cet / tarhi vṛścikabhiyā palāyamānasyāśīviṣamukhe nipātaḥ / yatsvalakṣaramātrādhīnavirodhaṃ karmakartṛbhāvaṃ parihartuṃ sarvalokāvasitavirodhaṃ kriyākamarbhāvamabhyupaiti / kriyā hi karmakārakajanyeṣyate / naca janyajanakayorekatocitā / antarbhāvitapūrvāparabhāvitvāttasyāḥ / naca tadeva svātmānaṃ prati pūrvamaparaṃ ceti yujyate / prakāśāntarānapekṣasiddha(ddhi)tvaṃ svaprakāśatvamiti cenna / ghaṭāderapi svaprakāśatāpātāt / nahi ghaṭādayaḥ svasiddhau prakāśāntaramapekṣante, kiṃ nāma prakāśameva / svātiriktaprakāśānapekṣasiddha(ddhi)tvamiti cenna / svāpekṣābhāvena svātiriktaviśeṣaṇavaiyarthyāt / prakāśānapekṣasiddhatvamiti cenna / vvyāghātāt / śaśaviṣāṇāderapi (evaṃ) siddhiprasaṅgācca / svavyavahārahetuprakāśatvamiti cenna / svaviṣaya eva vyavahārahetutvadarśanenāsvaviṣayasya

svavyavahārahetutānupapatteḥ / tadguṇasaṃvijñānabahuvrīhyādikaṃ tu nodāharaṇa(ṇīya)m / guṇasyāpi samāsaviṣayatāṅgīkārāt /

*3,616f.*

kiñcātmā na cākṣuṣajñāne 'vabhāsate / arūpidravyatvādākāśavat / anyathā rūpitvaprasaṅgaḥ / kamartayā prakāśe rūpopayoga iti cenna / prakāśamānaṃ karmatayaiva prakāśata iti vadantaṃ prati viśeṣaṇavaiyarthyāt / etenānumāne 'pi prayojakāntarāśaṅkā nirastā / kiṃ cātmā yadi tadaviṣayo 'pi tatra prakāśate / hanta tarhi rūpajñāne raso 'pi kasmānna prakāśate / anāśrayatvāditi cet / tat kiṃ yāvajjñānasambandhi jñāne prakāśate, kiṃvā'śraya eva / ādye cakṣurādāvatiprasaṅgaḥ / dvitīye 'pi niyāmakaṃ vācyam / nahi ghaṭo 'yamityātmāvabhāsate / ghaṭamahaṃ jānāmītipratyayastu ghaṭajñānaviśiṣṭātmakarmako 'nya eva / ātmasiddhistu karmatayāpi bhaviṣyatīti / etena svaprakāśatayā'tmasiddhirapi parāstā / svakamarkaprakāśavattvatadrūpatvātiriktayāstasyā nirūpayitumaśakyatvāt / tadevaṃ kartṛkarmabhāvo na bhedavyāpta iti siddham /

*3,620*

karmakartṛvyapadeśāc ca | BBs_1,2.4 |

tathāca kathaṃ hetutvenopādānamityata āha- karmeti //

... karmakartrorutsargato bhidā // MAnuv_1,2.3ab //

NYĀYASUDHĀ:

yāvekasyāṃ kriyāyāṃ karmakartārau tayorbheda ityastyeva vyāptiḥ /
kiṃ tvautsargikī /
natu dhūmasyevāgninā saṅkocānarhetyarthaḥ /
tataḥ kiṃ labdhamiti ceddoṣadvayaṃ parihṛtamiti krameṇāha- abhedo 'pīti //

abhedo 'pi viśeṣe syād balī so 'pyanapoditaḥ // MAnuv_1,2.3cd //

*3,620f.*

NYĀYASUDHĀ: yasmātkarmakartrorutsargata eva bhidā, tasmādviśinaṣṭi svaviṣayamutsargaviṣayādvayavacchinattīti viśeṣo 'pavādastasminsatyabhedo 'pi syāt / tathāca māmahaṃ jānāmī(tyādyu)tyupapannaṃ bhavati / yataścotsargo 'pyapavādābhāve balī svasādhyasādhane samarthaḥ / na cāsti prakṛte 'pavādaḥ / tasmādatra hetutvenopadānamapi yujyate / yathā hi na hiṃsyātsarvā bhūtānītyautsargiko bhūtahiṃsāniṣedho 'gnīṣomīyapaśuhiṃsāvidhināpodyate / bhavati cānapodite brahmahiṃsādyakaraṇīyatve pramāṇam / nanvevaṃ tarhi prameyatvānityatvayorapyevaṃ vaktuṃ śakyata eva / prameyatvasyānityatvenautsargikī vyāptiḥ / apavādena tvākāśādau nityatvam / apavādābhāvācchabdādāvanityatvasādhakateti / tataścānaikāntikatocchedaḥ syāt / maivam / sāmānyaviṣayeṇa hi pramāṇenārthe pratīte sati viśeṣaviṣayeṇāpavādo bhavati / tataśca sarvataḥ prasaktā buddhistadviṣayaṃ parityajyānyatra viśrāmyati / naca sarvabhūtahiṃsāniṣedhasyeva prameyatvānityatvavyāpteḥ kenāpi pramāṇena prāptirasti / kiṃ nāma prameyatvaṃ, nityatvānityatvābhyāṃ sahavyavasthitamevopalabhyata sati na tatra(api) utsargāpavādanyāyasyāvakāśaḥ / evaṃ tarhi karmarkatṛbhāvo 'pi bhedābhedābhyāṃ saha vyavasthita evopalabdha iti kathamatrāpyutsargāpavādanyāyasyāvakāśaḥ / maivam / pratyaktavaparāktavarūpo hi kartṛkarmabhāvaḥ / sa tāvadāpātato virodhādbhedena ghaṭanīyo vā viśeṣeṇa vā / tatra bhedo mukhyaḥ, viśeṣastu pratinidhirityuktam / naca mukhyapratinidhyoḥ samakakṣyatayā pratibhāso bhavati / ato bhedaḥ sāmānyataḥ prāpnoti viśeṣastvapavādeneti yuktamuktam / yathā cānugatasāmānyābhāve 'pyutsargāpavādanyāyasambhavastathā vakṣyāmaḥ / sopādhikasambandhasya sādhanāṅgatābhāvavat sopādhikavyabhicārasyāpi na dūṣaṇāṅgatvamiti kimatrālaukikam / vakṣyate caitaditi /

*3,624*

sarvagatatvamatrādhikaraṇe pratipādyata ityuktam / tatkiṃ tanmātramutānyopalakṣaṇam /

ādye sūtrāṇāṃ viśvatomukhatvahāniḥ /
śāstrāparyavasānaṃ cāpadyeta /
dvitīye tūpādhirvaktavyaḥ /
anyathādhikaraṇāntarābhāvaprasaṅgādityataḥ prathamādhikaraṇopādhiṃ vadanprasaṅgātsarvādhikaraṇopādhīnāha- etaditi //

etad bhāvābhidhaṃ liṅgaṃ kriyāliṅge tataḥ param /
antaryāmyantaraśceti kriyābhāvākhyamucyate // MAnuv_1,2.4 //

adṛśyatvādyabhāvākhyaṃ śrutirliṅgādhikā parā // MAnuv_1,2.5ab //

NYĀYASUDHĀ: etatsarvagatatvaṃ bhāvābhidhaṃ sattābhidham / yāvantaḥ śabdāḥ kvacitpratīke sthitivācinaste sarve 'pyanenopalakṣyanta ityarthaḥ / evamuttaratrāpi jñātavyam / kriye ca te liṅge ca / tataḥ prathamādhikaraṇātparaṃ dvābhyām"attā carācaragrahaṇāt',"guhāṃ praviṣyāvātmānau hi taddarśanāt'; ityetābhyāmadhikaraṇābhyāṃ cintyete / nanvekamadhikaraṇaṃ vyartham / na vyartham / a(bhya)dhikāśaṅkayā pratyavasthānāt / "antara upapatteḥ'; ityantaryāmyadhidaivādiṣu taddharmavyapadeśāt'; iti cādhikaraṇadvayena kriyāpradhānakabhāvākhyaṃ liṅgamucyate pratipādyate / atrāpi pūrvavannānyatarādhikaraṇavaiyarthyam / ata eva kriyā kriyayā bhāvo bhāvena vyākhyāyata iti parāstam /

"adṛśyatvādiguṇako dharmokteḥ'; ityatroktamadṛśyatvādiliṅgamabhāvākhyam /
parā parasmin"vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt'; ityadhikaraṇe pratipādyā śrutirnāma na tu liṅgam /
tarhi pādāntarbhāvo na sambhavatītyata uktam- liṅgādhiketi //

liṅānyadhikāni samānādhikaraṇāni yayā sā liṅgādhiketi / yathā prathamapāde 'ntastaddharmopadeśāditi liṅganirṇayo bahunāmasamanvayalābhārthaḥ tathā bahuliṅgasamanvayalābhārtho nāmavicāro 'tra na viruddhayata iti / sākṣātprakara(ṇa)ṇiniṣṭhatvāt śruterupādānaṃ copapadyate / sā ca sūktādivyāvartakāgnyādiśabdopalakṣaṇamiti jñātavyam /

// iti sarvagatatvādhikaraṇam //

[======= JNys_1,2.II: attṛtvādhikaraṇam =======]

*3,628*

// atha attṛtvādhikaraṇam //

// oṃ attā carācaragrahaṇāt oṃ //

attā carācaragrahaṇāt | BBs_1,2.9 |

atra"yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ / mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ'; iti vākyamudāhṛtya, attāraṃ kecidvṛttikārā vicāritavantaḥ / tadvihāya"sa yadyadevāsṛjata tattadattumadhriyate'; iti vākyamudāhṛtya attāraṃ vyacīcaradbhagavān bhāṣyakāraḥ / kaścātra viśeṣaḥ / ucyate / atra"attumadhriyate',"atti'; iti ca attā sākṣātpratīyate / tatra tu odanopasecanapadābhyāmupalakṣaṇīyaḥ / ada(di)dhātvanugatiścātra / na copalakṣite niyamo 'sti / kiñca carācaragrahaṇāditi heturatra sarvaṃ vāttīti kaṇṭhoktaḥ / tatra tu brahmakṣatramṛtyupadaiścarācarasyopalakṣaṇamityasti mahānviśeṣaḥ / nanvevaṃ tarhi śrutyanugamāya sarvagrahaṇāditi kuto na kṛtam / asti prayojanaṃ carācaragrahaṇasya / sarvagrahaṇādityukte śaknoti pūrvavādī vaditum / aditirapi sarvasya svabhojyasyānnapānāderbhoktrīti / tatra nāyaṃ sarvaśabdaḥ saṅkucitavṛttiḥ / kiṃ nāma"sa tayā vācā'; ityādipūrvavākyaparyālocanayā carācaravācīti vaktavyam / tadetadanena dyotayatīti /

*3,630*

yadasminnadhyāye samanvīyate tatsarvaṃ lakṣaṇatvena prakṛtamityānandamayādhikaraṇānte 'bhihitam, lakṣaṇaṃ ca lakṣyeṇa brahmaṇābhinnamiti lakṣaṇasūtre pratipāditam /
atra ca kriyāliṅgasamanvaya ityuktam /
tathācādanādikriyāṇāṃ parameśvarasvarūpatvamuktamiti tadākṣipati- anityatvāditi //

anityatvāt kriyāṇāṃ tu kathameva svarūpatā // MAnuv_1,2.5cd //

NYĀYASUDHĀ: tuśabdaḥ sarvagatatvādivyavacchedārthaḥ / so 'pi codyasyātrāvakāśasambhāvanārthaḥ / kathamityākṣepe / kathameva na kathañcidapītyarthaḥ / svarūpatā parameśvarasvarūpatā / parameśvarasya hi nityatvaṃ janmādisūtralabdham / svayamanityasya sakalakāraṇatvānupapatteḥ / yatkhalu yasya janakaṃ na tasyāsau janako, yacca tasya vināśakaṃ na tasyāsau vināśaka iti / kriyāṇāṃ tvanityatvaṃ suprasiddham / tathā ca nityānityayoḥ kathamabhedaḥ syāt / viruddhadharmādhyāsasya bhāvabhedāvyabhicārāt / anyathā jagati bhedābhāvaprasaṅgāt / tato yadi nāma sarvagatatvādīnāṃ yāvaddravyabhāvināmabhedaḥ tathāpi na kriyāṇāmasau yujyata iti /

*3,632*

pariharati- iti cediti //

iti cet sa viśeṣo 'pi kriyāśaktayātmanā sthiraḥ // MAnuv_1,2.6ab //

*3,632f.*

NYĀYASUDHĀ: netyadhyāhāraḥ / kutaḥ / na kevalamīśvaraḥ sthiro 'pi tu sa tadīyo viśeṣo dharmo 'pi kriyārūpaḥ sthitaro yata iti śeṣaḥ / atra(tu) kriyāsthiretyetāvadeva vaktavyaṃ viśeṣa iti tu kriyāyāḥ parameśvaraikye 'pyuktavakṣyamāṇanyāyena taddharmatayāpyaṅgīkaraṇīyeti jñāpayitum / na kevalaṃ sa viśeṣaḥ sarvagatatvādiḥ sthiraḥ, kintu kriyāpi pārameśvarī sthirā yata iti vā yojyam / anena kriyāyā api nityatvapratijñānena viruddhadharmādhyāsasyāsiddhiruktā / tathāhi / īśvarasya saṃharaṇādikriyāṇāmanityatvaṃ kiṃ pramāṇabalādaṅgīkriyate, uta nityatve bādhakasadbhāvāt, athavā tatsādhakapramāṇābhāvāt / nādyaḥ / īśvarasya tatkriyāyāśca apratyakṣatvena tadanityatvasya pratyakṣeṇa pratyetumaśakyatvāt / liṅgābhāvenānumānānupapatteḥ / kriyātvaṃ liṅgamiti cet, tatkiṃ dhātvarthatvam parispandatvaṃ vā / nādyaḥ / jñānecchāprayatnaiḥ sattayā ca vyabhicārāt / na dvitīyaḥ / sarvakriyāṇāmaparispandatvena bhāgāsiddhatvāt / īśvaraparispandapakṣīkāretvāśrayāsiddheḥ / pareṇa tasyānaṅgīkṛtatvāt / aṅgīkāre 'pyanaikāntyam / kvacidanīśvaraparispandānāmapi nityatvasya vakṣyamāṇatvāt / kriyātvasya nityatvena vinā vṛttau bādhakābhāvādaprayojakatā ca / kāryatvena sopādhikatvaṃ ca / tasyāpi sādhane bādhaḥ / pramāṇasya vakṣyamāṇatvāt /

asatyāvaraṇādau prāgūrdhvaṃ cānupalambho liṅgamiti cet / anupalambhaḥ kiṃ pratyakṣeṇota pramāṇamātreṇa / nādyaḥ / yogyatayā viśeṣaṇe 'siddheḥ / anyathā gaganādinā vyabhicārāt / dvitīye tvasiddhiḥ / āgamādinopalabdheḥ / etenāvaraṇādyabhāve sati kadācidevolabdhirapi pratyuktā / varṇanityatvavāde 'naikāntyācca / kiñca nityo 'pi īśvaraparispandaḥ kadācidabhivyakteḥ kadācidevopalabhyata ityaṅgīkāre na bādhakaṃ paśyāmaḥ / vyaktirapyādigrahaṇena gṛhyata iti cenna / sandigdhaviśeṣaṇāsiddheḥ / astu tarhi phalānupalambho liṅgamiti cenna / sarvathānupambhasyāsiddhatvāt / na hīśvaraparispandakriyā kadāpi na saṃyogavibhāgalakṣaṇaṃ phalaṃ janayatīti yujyate / tathā sati parispandatvānupapatteḥ / nityasaṃyogavibhāgajanmānupalabdheriti cenna / nityaguṇādinā vyabhicārāt / kadācideva saṃyogādijanma vivakṣitamiti cet / tathāpi gaganādinā vyabhicāraḥ / kadācideva saṃyogādyasamavāyikāraṇatvamastviti cenna / kadāciditi viśeṣaṇavaiyarthyāt / tatparityāge 'pyasamavāyikāraṇatvasya durnirūpatvenāsiddheḥ /

*3,638*

kiñca dvitantukārambhake(vayave)tantau karmotpannaṃ tantvantarādvibhāgaṃ karoti / tato dvitantukārambhakasaṃyogavināśaḥ / tannāśe dvitantukavināśaḥ / athedānīṃ tantoḥ kāryasaṃyuktapradeśavibhāgaḥ / tataścottaradeśasaṃyogaḥ / tasmātkarmaṇo vināśa iti pareṣāṃ prakriyā / evaṃ ca yathānekakālavartinyapi kriyā kadācitsaṃyogādyārabhate na yāvatsattvam / tathā nityāpi kadācitsaṃyogādyārabhatāṃ ko virodhaḥ / sāmānyavattve satyasmadādibāhyendriyagrāhyatvaṃ heturastviti cenna / viśeṣyāsiddheḥ / bāhyendriyagrāhyasajātīyatvasya paramāṇvādau vyabhicārāt / kiñca varṇanityatve sphuṭo 'sya vyabhicāraḥ / nāpyāgamādīśvarakriyānityatāvagatiḥ / sa hīśvarakriyānityetyevamātmako vā, sa imānlokānasṛjatetyevamātmako vā / ādyastu nopalabhyate / dvitīyastu sa aikṣata so 'kāmayatetyādinā tulyaḥ / tatra yadi kriyāyā anityatvaṃ, jñānāderapi kuto na bhavediti / astu tarhi nityatve bādhakasadbhāvāditi dvitīyaḥ pakṣaḥ / tathā hi / yadi sṛṣṭisamaye 'pi saṃhārakriyā vidyeta tadā tathaiva śrutyādāvupalabhyeta / jananavināśau ca ghaṭasya yugapatprasajyeyātām / kiñca yadīśvarakriyā nityā syāttarhi kriyāyāḥ saṃyogavibhāgau prati anapekṣakāraṇatvāttadutpattisātatyaprasaṅgaḥ / api ceśvarakriyā saṃyogavibhāgau karoti na vā / neti pakṣe kriyātvaṃ vyāhanyeta / ādye 'pi kiṃ svasattottarakṣaṇe uta viramya / nādyaḥ / svasattāyā idaṃ prathamatābhāvena saṃyogādiviśeṣasya vivakṣitakṣaṇādapi pūrvamutpattiprasaṅgāt / na dvitīyaḥ / pūrvottarāvasthayoraviśiṣṭasya viramyavyāpārāyogāt / uttarasaṃyogasya karmavināśakatvena kṛtasaṃyogasya karmaṇo 'vasthānānupapatteścetyata uktaṃ śaktayātmaneti / ayamarthaḥ / tattatkāryajananaśaktireva kriyetyucyate / ataḥ tena rūpeṇa sthirā sā yadā vyajyate tadā vyavahārālambanaṃ tattatkāryajananī ca bhavatīti na kaściddoṣa iti / kriyā śaktayātmanā vyaktiśaktirūpeṇa kāraṇeneti vā /

*3,641*

nanu keyaṃ śaktervyaktirnāma / na tāvatpratītiḥ / īśvarāpekṣayā nityasiddhatvenoktadoṣānuśakteḥ / parāpekṣayā kadāpyabhāvāt / bhāve 'pi kāryotpādasya tadanapekṣatvāt / ata eva nāvaraṇanivṛttirvyaktiriti / maivam / vyaktiśabdena śakterevāvasthāviśeṣasya vivakṣitatvāt / tatra yattāvaduktam / yadi sṛṣṭisamaye 'pi saṃhārakriyā syāttadā tathā vyavahriyeteti / tadasat / vyaktirūpeṇaiva vyavahārālambanatvāt / yadapi jananavināśau yugapatsyātāmiti tadapi vyaktayavasthāyāmeva śakterjanakatvādanupapannam / yacca kriyāyā nityatve saṃyogavibhāgotpattisātatyaprasañjanaṃ tadapyevameva parihṛtam / kiṃcaivaṃ paṭasāmagṣāḥ paṭotpattāvanapekṣa(kāraṇa)tvātpaṭotpattisātatyaṃ syāt / nanu kiṃ sāmagrī tameva paṭaṃ punarjanayatu(yet), uta paṭāntaram / nādyaḥ / paṭaprāgabhāvasyāpi sāmagrīniviṣṭatvāttasya ca paṭotpattyā vinaṣṭatvena sāmagṣā vikalatvāt / na dvitīyaḥ / pūrvapaṭena pratibaddhatvāt / tatkathaṃ paṭotpattisātatyam / satyam / samametatprakṛte 'pīti / yadapīśvarakriyā saṃyogavibhāgau karoti na veti pṛṣṭham / tatra karotīti brūmaḥ / kuvarntī ca viramyaiva / naca tadanupapattiḥ / vyaktayā viśiṣṭatvāt / anyathāvayavakriyāpyuttaradeśasaṃyogaṃ svotpattyuttarakṣaṇa eva kuryāt / naca kṛtasaṃyogasya karmaṇo 'vasthānānupapattiḥ / anityakriyāsu tadvayavasthopapatteḥ /

*3,643*

nanu saṃhārakāle kriyā vyaktā (atha) na vā / na cetkathaṃ tatra vyavahāro 'rthakriyā vā /

ādye kathaṃ sṛṣṭivyavahārādyabhāvaḥ /
maivam /
vyakterapyavāntarānantaviśeṣavattāṅgīkārāt /
tadidamuktam- saviśeṣo 'pīti //

evamanaṅgīkāre pareṣāmapi samānaḥ prasaṅgaḥ / pārameśvarasya jñānecchāprayatnalakṣaṇasya saṃhāravyāpārasya nityatvāt / nityamapi parameśvarecchādikaṃ sahakārisadbhāva eva kāryakārīti cenna / sahakāriṇamapi nityatvāt, parameśvarecchādyāyattatvācca / necchādimātraṃ saṃhārādikāraṇaṃ kintu sañjihīrṣādikam uta saṃhārādiviśeṣaviśiṣṭaṃ tadeva / nādyaḥ / anabhyupagamāt / tata eva saṃhārādisiddhāvicchādikalpanāvaiyarthyācca / sañjihīrṣādeśca nityānityavikalpānupapatteḥ / na dvitīyaḥ / sati saṃhārādau sañjihīrṣādikaṃ tataḥ saṃhārādiriti parasparāśrayaprasaṅgāt / naca svarūpasatā saṃhārādinecchādikamupadhīyate / kintu viṣayabhūteneti cet / saṃhārādiviṣayatā kimāgantukī, athavā nityeti vaktavyam / nādyaḥ / guṇeṣvāgantukadharmotpatteranabhyupagamāt / dvitīye tu sarvadā saṃhārādiprasaṅgaḥ / tasmācchaktivyaktirūpatā sarvathānusaraṇīyā / sā ca samā kriyāyāmapīti /

*3,646*

nanu pārameśvarī jñānādilakṣaṇā saṃhārādikriyā pareṇāpi nityetyaṅgīkṛtam / parispandalakṣaṇā tu nāstyeva / tasmādvayartho 'yaṃ prayatnaḥ / maivam / parispandābhāve pramāṇābhāvāt / paramamahatparimāṇamastīti cet, na, aṇu madhyamaparimāṇābhyāṃ satpratipakṣatvāt / naca, te na staḥ / paramamahattve 'pi tathā vaktuṃ śakyatvāt / "aṇoraṇīyānmahato mahīyān iti dvayorapi śrautatvāt / aṇoraṇīyastvamapratyakṣatvopalakṣaṇamiti cet / mahato mahattvamapi paramapūjyatvamiti kiṃ na syāt / virodhādubhayāṅgīkāro nocita iti cet tarhi prathamaprāptatvādaṇutvameva grāhyam / parihariṣyate cāyaṃ virodha iti /

*3,648*

śaktitā vyaktitā ceti viśeṣo 'pi ... // MAnuv_1,2.6cd //

NYĀYASUDHĀ: nanu (ca)kriyāyāḥ śaktivyaktirūpe parasparaṃ bhinne 'bhinne vā / ādye śaktireva nityā kriyātvanityetyāpannam / dvitīye tvanivṛttaḥ sadā vyavahārādiprasaṅga ityata āha- śaktiteti / abhinne eva śaktivyaktī / na coktadoṣaḥ /

yatastatra śaktiteti vyaktiteti ca viśeṣo 'pyasti /
saca bhedakāryanirvāhaka iti ca prāgevoktamiti /
sa ca viśeṣaḥ parasparaṃ viśeṣiṇā ca yadi bhinnaḥ, tadā śaktivyaktayorapi kiṃ bhedo na syāt /
athābhinnaḥ punarvyavahārādisāṅkaryamityata āha- viśeṣavāniti //

... viśeṣavān // MAnuv_1,2.6d //
abhinno 'pi ... // MAnuv_1,2.7a //

NYĀYASUDHĀ: viśeṣa ityanuvartate / abhinna evāyaṃ viśeṣa iti brūmaḥ / na coktānupapattiḥ / yato 'bhinno 'pi viśeṣavānaṅgīkriyate / svanivarhaka(?) ityarthaḥ / nanvevamanyatrāpi kriyāyā nityatvamaṅgīkatarvyam / śaktivyaktisvīkāreṇa sakaladoṣaparihārāditi cet /

aṅgīkriyatāṃ yadi tannityatāyāṃ pramāṇamasti /
sati nirbādhe pramāṇe, tadviparītavyavahāreṣu ca tadanyathānupapattyā kalpanaiṣā bhavati /
naca ghaṭādikriyāyā nityatve nirbādhaṃ pramāṇamasti /
asti tu parameśvarādikriyāyā nityatve tadityāha- kriyādiśceti //

... kriyādiśca svabhāva iti hi śrutiḥ // MAnuv_1,2.7ab //

NYĀYASUDHĀ:

etena tṛtīyo 'pi nira(parā)staḥ /
"parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca'; iti śrutimanenopalakṣayati /
svābhāvikīuyāvaddravyabhāvinī /
atra spaṣṭāṃ ca śrutimāha- jñānamiti //

jñānaṃ nityaṃ kriyā nityā balaṃ śaktiḥ parātmanaḥ // MAnuv_1,2.7cd //

*3,649*

iti paiṅgiśrutiścāha ... // MAnuv_1,2.8a //

NYĀYASUDHĀ: athavā pūrvā śrutiḥ śaktireva kriyetyatra paṭhitā uttarā tu kriyāyā nityatve / yadvā, pūrvā svarūpatve /

tasya vivādāspadatvāt(tve) /
dvitīyā tu taddhetau nityatva iti /
astvevamīśvarakriyā nityā /
anyakriyā kimanityaivetyato vivekaṃ pramāṇāntareṇa darśayati- śaktīti //

... śaktisadbhāva eva tu /
kriyādinityatā jñeyā tadanyatra tvanityatā // MAnuv_1,2.8b-d //

iti sattattvavacanaṃ ... // MAnuv_1,2.9a //

NYĀYASUDHĀ: sadbhāve=nityatve / ādipadena jñānādigrahaṇam / athavā nityateti sthāyitvamucyate / tataśca jñānakriyādiśaktiḥ yāvatkālabhāvinī tāvatkālabhāvi jñānādikamapītyuktaṃ bhavati /

*3,351f.*

svarūpasahakārisamavadhānātiriktā śaktireva nāstīti kecit / teṣāmudāhṛtaśrutyādivirodhaḥ / naca tatsvarūpamātram / sambandhitayā pratīteḥ / nāpi sahakāriparam / svābhāvikatvādiśravaṇāt / kiṃ cāsti tāvaditthaṃ vyavahāraḥ / sphoṭādikāryaṃ prati śaktimānapi dahano dehasaṃyogādisahakārivirahāt na tadajījanaditi / tatra na tāvacchaktiśabdena vahnisvarūpamātramucyate / matupo vaiyarthyaprasaṅgāt / nāpi sahakārisamavadhānaṃ tadabhāvasyoktatvāt / dahanatvasāmānyameva śaktiriti cet / kathaṃ tarhi svarūpasahakārisamavadhānātiriktā nāsti / sāmānyamapi sahakārivargāntargatamiti cet / tatkiṃ pratyakṣamapratyakṣaṃ vā / ādye dahanadarśane sphoṭajananaśaktijijñāsā na syāt / na dvitīyaḥ / apasiddhāntāpātāt / tathābhyupagame vā saiva śaktirasmākam / kiñca mṛttantvādisvarūpaṃ pratyakṣādisiddham / tasya ghaṭādikāraṇatvaṃ tu anvavavyatirekasamadhigamyam / anvayavyatirekagrahaṇopāyaśca sāmānyam / tacca pratyakṣādisiddhamiti pareṇāpi svīkṛtam / naca kāraṇatvaṃ svarūpaṃ, sahakārisamavadhānaṃ vā / svarūpasyānvayavyatirekānapekṣādhigatatvāt / kāraṇasyaiva sahakārisamavadhānānveṣaṇāt / tato 'tīndriyameva kiñcinmṛdādīnāṃ ghaṭādikāraṇatvamabhyupagamanīyam / tadeva śaktiriti śaktivādibhirabhyupeyata ityāstāṃ prapañcaḥ /

*3,656*

nanu ca kriyāyāṃ kiṃ pramāṇam / pratyakṣadravyavartinyāṃ pratyakṣameveti brūmaḥ / calatītyaparokṣāvabhāsadarśanāt / indriyavyāpārānvayavyatirekānusāritvāt calatipratyayasya / anyathā rūpāderapyapratyakṣatvāpātāt / atha matam / na karma pratyakṣam, pratyakṣeṇa gacchati dravye vibhāgasaṃyogātiriktaviśeṣānupalabdheḥ / yastvayaṃ gacchatīti pratyayaḥ, sa saṃyogavibhāgānumitakriyālambanaḥ / anumāpakasaṃyogavibhāgāvagarmātharścendriyavyāpāra iti / tadayuktam / kriyāpratīteranumititvaṃ indriyavyāpārasya cānyatropakṣīṇatvaṃ apratyakṣatāyāṃ pramāṇataḥ siddhāyāṃ kalpyate anyathā vā / nādyaḥ / pramāṇābhāvāt / yaduktamanupalabdheriti / tadasiddham / vādyasiddheḥ / na hyaparokṣāvabhāsamaṅgīkurvāṇo 'nupalabdherityetāvatā śakyo bodhayitum / ghaṭādāvapi tathā prasaṅgāt / vivādapadaṃ karma, apratyakṣaṃ karmatvātparamāṇukarmavaditi cenna / paramāṇukarmaṇo 'pyasmābhiryogipratyakṣatāṅgīkārāt / tadarthamasmadādīti viśeṣaṇopādāne parasya vaiyarthyam / kiñca vivādapadaṃ rūpam apratyakṣaṃ, rūpatvāt, paramāṇurūpavaditi kiṃ na syāt / pratītivirodhānneti cet / samaṃ prakṛte 'pi / anumānaviruddhā kamarpratyakṣatāpratītiḥ aprameti cet / rūpapratyakṣatāpratītirapi tathāstu / pratītiviruddhe 'rthe 'numānameva nodetetīti cet / etadapi tulyam /

*3,658*

atha brūṣe / paramāṇurūpasyāpratyakṣatāyāmāśrayāmahattvaṃ prayojakamiti / tanna / paramāṇorapi mahattvasya vakṣyamāṇatvāt / kiṃ ca paramāṇukarmāpratyakṣatāyāmapi tadeva prayojakaṃ kiṃ na kalpyam / yadi tarhi karma pratyakṣam, ekasyāmapi karmavyaktāvutpannāyāṃ calatītipratyayaḥ syāt, iti cet / na, saṃyogavibhāgayorapi tulyatvāt / tathāca na karmānumānamapi syāt / atha manyase senāvanādivat saṃyogavibhāgayoḥ pratyakṣatopapattiriti / tarhi karmaṇo 'pi tathā kiṃ na syāt / na dvitīyaḥ / tantavo na pratyakṣāḥ kintu paṭakāryānumeyāḥ / paṭagrahaṇa eva ca indriyavyāpāropayoga ityapi kalpanāprasaṅgāt /

*3,660f.*

api(?) ca saṃyogavibhāgau dvayāśrayāviti parasya matam / asmākamapi saṃyogavibhāgadvayaṃ dvayāśrayamiti / tābhyāṃ cānumīyamānaṃ karmobhayatrānumātavyam / tathāca śyena iva sthāṇāvapi calatītipratyayaprasaṅgaḥ / athocyeta, na kriyā sthāṇāvanumīyate, kiṃ nāma śyena eva / nipatataḥ śyenasya pūrvadeśavibhāgotpattau utpatataścottaradeśasaṃyogajanane sthāṇukarmaṇaḥ kāraṇatāyogāt / śyene tu karmaṇyanumite, tasyopapadyete deśāntarasaṃyogavibhāgāviti / tadanupapannam / sthāṇukarmaṇā hi śyenasya deśāntarasaṃyogavibhāgotpattyanupapattau karmāntarameva tadanuguṇaṃ śyene kalpanīyaṃ syāt / sthāṇukarmānumānasya tu kuto nivṛttiḥ / yadgataṃ hi kāryamupalabhyate tadgataṃ kāraṇamapītyautsargiko nyāyaḥ / śyenakarmaṇaiva kalpitena sarvasyopapattau na sthāṇukarmopayoga iti cenna / vikalpānupapatteḥ / tathāhi, kiṃ vyāptipakṣadharmatāvadapyupayoge satyeva liṅgamanumāpakaṃ ityetāvatyanumānasāmagrī, uta vyāptipakṣadharmatāvattvamātram / nādyaḥ, akāryakāraṇānumānocchedaprasaṅgāt / kiñca yo yenanāvinābhūtaḥ sa kvacidupalabhyamāno 'nupayogāttaṃ na gamayatītyalaukikam / dvitīye tu kathaṃ na sthāṇau karmānumānam / anumitamapi kalpanāgauravabhayādapanīyata iti cet(na) pramāṇasiddhe 'rthe tadbhayābhāvāt /

*3,663f.*

nanvīśvarānumāne 'pi anekeśvarakalpanā evaṃ sati syāt / na syāt / vaiṣamyāt / kāryatvaṃ hi kṣityādīnāṃ kartṛtvamātramavagamayattadekatvānekatvayorudāsīnameva / tatastadanekatvaśaṅkāyāṃ kalpanāgauravaparāhatāyāmekatve paryavasyati / iha tu saṃyogavibhāgalakṣaṇena kāryeṇa sthāṇāveva karmaṇyanumite kathaṃ kalpanāgauraveṇa tadapanayanam / athocyeta /

anyathāpyupapatterna sthāṇau karmānumānaṃ, na cāyamarthāpattidoṣo nānumānasyeti vācyam / anyathāpyupapattiśaṅkāyāmanumāne 'pi vyāptisandehāpatteriti, tadanupapannam / atra hi sthāṇau pratītau saṃyogavibhāgāvakāraṇakāveva syātāmiti vā śaṅkanīyam / śyenagatenaiva karmaṇā bhavetāmiti vā / nādyaḥ, vyāhatāyāḥ śaṅkāyā anutthānāt / na dvitīyaḥ, tattadavayavagataparityāgenānyagatasya kāraṇatāyāḥ kvāpyanupalabdhatvena nirmūlāyāḥ śaṅkāyā anudayāt / karmaiva tathā vidhamupalabdhamiti cenna / tasyedānīṃ kalpayamānatvāt / pratyakṣakarmavāde tu nāyaṃ doṣaḥ / pratipannatatsvabhāvānusaraṇasambhavāt / kiñca saṃyogādinā kriyānumāne yāvatsattvaṃ calati pratyayaprasaṅgaḥ / saṃyogena kriyāvināśānneti cenna / kriyānāśasyāpyapratyakṣatāvāde duravabodhatvāt / nahi kāryajanma kāraṇavināśena vyāptam / yena saṃyogotpattyā karmavināśo 'numīyeta / paṭotpattāvapi tantusaṃyogāderavināśāt / nāpi saṃyogajananaṃ kvāpi karmavināśāvinābhūtamanubhūtam / karmāvasthāne sadā saṃyogādyudayasamāsattiriti cet / tatkiṃ yāvat kāraṇaṃ tāvat kāryāntarajananam / mā hi bhūt yāvattantusaṃyogasadbhāvaṃ paṭaparamparotpādaḥ / yāvatkarmasadbhāvaṃ saṃyogotpādastu na niścitaḥ / api cāpratyakṣe vyomni saṃyogavibhāgāvapi apratyakṣāviti patati patatrī gagana iti pratyayo na syāt / viyati vitatālokāvayavini bahuvihagavibhāgasaṃyoganibandhano 'sau pratyaya iti cet / tathāpi dīpikā'lokagatipratīteraśakyatvāparihārāt /

*3,667f.* kiṃ cāndhakāre nayanādi(pari)spandapratibhāso durghaṭaḥ syāt / yadi ca mārtaṇḍamaṇḍalasyeva devadattasyāpi gatiranumeyā syāt tadobhayatrāpi calatipratyayaḥ syāt / na vā kutracit / viśeṣakāraṇābhāvāt / api ca kārmakāraṇādeva saṃyogavibhāgotpattyupapattau kiṃ madhye karmakalpanayetyanavakḷptireva karmaṇaḥ / na saṃyogādyutpattiḥ karmakāraṇātsambhavati / tasya saṃyogaviśeṣādeḥ svāśraye tatsamavete vā kāryārambhakatvasyānyatra niścitatvāt / śarīrātmasaṃyogo hi śarīrakarmakāraṇam / kathaṃ tasmāccharīrākāśadeśasaṃyogavibhāgau bhavataḥ / evamanyatrāpi draṣṭavyamiti / maivam / tathā sati saṃyogaviśeṣādeḥ karmakāraṇatvasyāpyabhāvaprasaṅgāt / nahi parasparaṃ tantusaṃyogasya kriyāhetutvamasti / saṃyogamātrasya tadabhāve 'pi tadviśeṣasya syāditi cet, tarhi tathaiva paratrārambhakatvamapi kuto na syāt / kiṃ caivaṃ sati karmaṇo 'pi kathamāśrayāśrayisamavetaparityāgenānyatra saṃyogādijanakatvam / tasya tathāvidhakāryagamyasya tathaiva pramitatvāditi cet / karmakāraṇasyaivāyamavāntarabhedamāśritya svabhāvaḥ kalpyatām / dharmakalpanātkhalu dharmikalpanā garīyasī / tasmātpratyakṣāśritaṃ karma pratyakṣameveti sthitam /

// iti śrīmannyāyasudhāyāṃ attṛtvādhikaraṇam //

[======= JNys_1,2.III: guhādhikaraṇam =======]

*3,672*

// atha śrīmannyāyasudhāyāṃ guhādhikaraṇam //

// oṃ guhāṃ praviṣyāvātmānau hi taddarśanāt oṃ //

guhāṃ praviṣṭāv ātmānau hi taddarśanāt | BBs_1,2.11 |

ṛtaṃ pibantāviti vākyaṃ kiṃ jīveśvarau pratipādayati kiṃvā parameśvarameveti saṃśaye jīveśvarāviti tāvatprāptam / kutaḥ / dvivacanāt / na cānandamayādhikaraṇanyāyeṇa parihāraḥ / bādhakābhāvāt /

karmaphalabhogānupapatteśca /
jīveśvarapakṣe tu chatrinyāyenopacāro bhaviṣyatītyevaṃ prāpte paramātmānamekameva pratipādayatīdaṃ vākyaṃ, guhānihitāliṅgatvāt brahmaśabdena viśeṣaṇācceti siddhāntitam /
tatra karmaphalabhogo bhagavatā bhāṣye pratipāditaḥ /
dvivacanasya tu na spaṣṭaṃ parihāro 'bhihitaḥ, ataḥ tatparihārārthamāha- dvitvaṃ ceti //

... dvitvaṃ caikasya yujyate // MAnuv_1,2.9b //

NYĀYASUDHĀ: etaduktaṃ bhavati / parameśvaramātragrahaṇe dvivacanānupapattiṃ vadanpṛṣṭavyaḥ / kathamanupapattiriti / dvivacanaṃ bhedābhidhāyi / naca paramātmani svagatabhedo yujyata iti cenna, dvivacanasya bhedābhidhāyitve 'nuśāsanābhāvāt / atha dvitvasaṅkhayā dvivacanābhidheyā, sā ca paramātmanyabhedena ekatvasaṅkhayayā ca viruddhayata iti cet, na / abhedenaikatvavatyeva ghaṭe dravyāntarasahite dvitvadarśanāt / atha dvitvaṃ dravyāntaravidhurasya na yujyate virodhāditi matam / tatredamupatiṣṭhate / na kevalaṃ saṃsāradharmahīnasyar kamaphalabhogo yujyate / kintu dvitvaṃ caikasya nirbhedasya ekatvādhāramātrasya ca yujyate /

*3,674*

kathamityapekṣāyāṃ tatpradaśarnāya viśeṣaṇācceti sūtraṃ prakārāntareṇa vyācaṣṭe- yaḥ seturiti //

viśeṣaṇāc ca | BBs_1,2.12 |

yaḥ seturiti caikatvavacanena viśeṣaṇāt // MAnuv_1,2.9cd //

NYĀYASUDHĀ: dvitvasyābhedaikatvābhyāṃ na tāvadbhāvābhāvalakṣaṇo virodhaḥ / tadbhāvābhāvāt / nāpi vadhyadhātukabhāvaḥ / sahāvasthānaprasaṅgāt / tādātmyābhāvastu prakṛte nopayujyate / ataḥ sahānavasthānameva vaktavyam / tasya ca niyamena parasparaparihāreṇāpalambho bījam / na cāsāvasti / "ṛtaṃ pibantau'; iti dvivacanaviṣayatayā prakṛtayordvitvādhārayoḥ"yaḥ setuḥ'; ityekavacanena ca viśeṣaṇāt / abhedaikatvādhāratāvagamāditi yāvat / na cātrekasyaiva grahaṇam / vyāvartakābhāvāditi / etenaidapi pratyuktam / "yatpareṇa buddhijīvāviti pūrvapakṣayitvā jīveśvarāviti siddhāntitam'; / tathā hi,"tattu samanvayāt'; iti paramātmanyeva samanvayaṃ pratijñātavatā sūtrakāreṇa sa eva vivaraṇavākyaiḥ prapañcanīyaḥ / jīveśvarayorasya vākyasya samanvayaṃ pratipādayanprakramaṃ jahyāt /

bādhake sati nāyaṃ doṣa iti cenna / tadanirūpaṇāt / dvivacanamiti cet / tarhi jīveśvarāṅgīkāro 'pi na syāt / tayoraikyāṅgīkārāt / kālpaniko 'sti tayorbheda iti cet / tarhīśvarasyaivādbhutācintyaiśvaryavaśād dvirūpatvena dvitvamupapadyatām / tathā ca prakramānuguṇaṃ sūtraṃ syāt / tattvāvedakaṃ ca śāstramiti / nanvekavacaneneti vaktavyam / ekatvavacaneneti katham / ekatvādisaṅkhayāhi pratyayārthaḥ / yathoktam / "dvayekayordvivacanaikavacane'; iti / dvitvaikatvayorityarthaḥ / anyathā dvayekeṣviti syāt / tasmādekatvasya vacanamekatvavacanamityeva yuktam / anyatrāpi bhāvapradhāno nirdeśaḥ pratipattavya iti /

// iti śrīmannyāyasudhāyāṃ guhādhikaraṇam //

[======= JNys_1,2.IV: antarādhikaraṇam =======]

*3,677*

// atha śrīmannyāyasudhāyāṃ antarādhikaraṇam //

// oṃ antara upapatteḥ oṃ //

antara upapatteḥ | BBs_1,2.13 |

atra kriyābhāvarūpaliṅgasamanvayaścintyata ityuktam /
tadayuktam /
sūtre bhāvasyaiva pratijñānāt kriyayā anukterityato 'ntaraśabdamubhayārthatayā vyākhyāti- antariti //

antaḥ sthitvā ramaṇakṛdantaraḥ samudāhṛtaḥ /
ramaṇaṃ cātmaśabdenādeyaṃ mātīti cocyate // MAnuv_1,2.10 //

NYĀYASUDHĀ: antaḥśabdopapadādramaterñamantāḍḍa iti ḍaḥ / uṇādayo bahulamityupapadalopaḥ / vivakṣitaṃ caitatsūtrakārasya / anyathā"antastaddharmopadeśāt'; itivat antarupapatterityavakṣyat / laghu caivaṃ sati sūtraṃ syāt / antara iti kurvannimamevārthaṃ pratijānīta iti / nanu ca"ya eṣo 'ntari()kṣaṇi puruṣo dṛśyate, eṣa ātmeti hovāca'; ityetadatrodāharaṇavākyam /

atra cākṣistha eva pratīyate /
na tasya ramaṇakartṛtvam /
śrutyuktameva sūtraiḥ pratijñātavyam /
tatkathaṃ śrutāvanuktaṃ ramaṇakartṛtvaṃ sūtrakṛtā pratijñāyata ityata āha- ramaṇaṃ ceti //

na kevalamakṣisthatvam / kintu ramaṇaṃ ramaṇakartṛtvaṃ ceti ādyaścaśabdaḥ / na kevalaṃ sūtre 'pi tu śrutau ceti dvitīyaḥ / ātmaśabdena eṣa ātmetyanena / ādeyam upādeyaṃ sukhaṃ sukhasādhanaṃ ca māti anubhavatīti nirvacanenetyarthaḥ / āṅpūrvakāddadātermanyateśca kvip /

*3,680*

sukhaviśiṣṭābhidhānād eva ca | BBs_1,2.15 |

cakṣurantarasya parameśvaratvopapādakamaparaṃ sūtram / sukhaviśiṣṭābhidhānādeva ceti / atra viśiṣṭapadaṃ vyarthaṃ sukhābhidhānādevacetyetāvatā pūrṇatvāt /

sukhasambandhābhidhānārthaṃ viśiṣṭapadamiti cet na, sukhitvābhidhānādeva ceti kartuṃ śakyatvāt /
laghu caivaṃ sati sūtraṃ syāt /
ayuktaṃ ca sukhasambandhābhidhānam /
"prāṇo brahma kaṃ brahma'; iti śrutau sukhamātrābhidhānādityato 'nyathā vyācaṣṭe- viśiṣṭeti //

viśiṣṭasukhavattvācca ... // MAnuv_1,2.11a //

NYĀYASUDHĀ: nātra sukhaviśiṣṭaśabdaḥ tadvattāmācaṣṭe / yenānupādeyaḥ syāt / kintu sukhasya vaiśiṣyayaṃ pūrṇatālakṣaṇam / yadi hi sukhābhidhānādityeva brūyāt tadā sukhasyānyatrāpi sadbhāvena vyabhicāraḥ syāt / tataḥ sārthakaṃ viśeṣaṇopādānam / nanu kathamatra vigrahaḥ / sukhena viśiṣṭaḥ śreṣṭha iti / kathaṃ tarhi viśiṣṭasukhetyuktam / arthakathanamātrametadityadoṣaḥ / sukhena śreṣṭho hi tadā syāt yadi tatsukhaṃ śreṣṭhaṃ bhavedityarthād, vaiśiṣyayaṃ sukhadharmo bhavati / athavā"kaḍārāḥ karmadhāraye'; iti viśeṣaṇasya paranipātaṃ manyamānena viśiṣṭasukhetyuktam / kathaṃ tarhi matupprayogaḥ, śrutāvanuktatvāt / svarūpeṇāpi sukhena viśeṣaśaktayā tadvān bhavatīti jñāpayitumiti /

nanvevaṃ vyākhyāne hetusasiddhaḥ syāt /
sukhaviśeṣaṇasya viśiṣṭatvasya śrutāvanuktatvāditi cenna /
mukhyāmukhyayormukhyasyaiva grāhyatvāt /
uktā ca sukhasya viśiṣṭatā śrutāvityāha- brahmatvaṃ ceti //

*3,681*

... brahmatvaṃ ca viśiṣṭatā // MAnuv_1,2.11b //

NYĀYASUDHĀ: sukhaviśeṣaṇaṃ viśiṣṭatā ca brahmatvaṃ brahmaśabdārthaḥ / "kaṃ brahmeti'; brahmaśabdenokteti yāvat / brahmaśabdo hi pūrṇatāmāha / tadviśeṣyākāṅkṣāyāṃ sannihitaparityāge kāraṇābhāvātsukhameva sambaddhayata iti /

*3,682*

anavasthiter asaṃbhavāc ca netaraḥ | BBs_1,2.17 |

cakṣurantarasyeśvaratvaṃ pratipādya, akṣyādityayoragnireva niyāmakatayātrocyata iti yat pūrvapakṣiṇoktaṃ tannirākartuṃ sūtram- anavasthiterasambhavācca netara iti //

*3,683*

tasyārthaḥ / jīvasyāgnerjīvāntaraniyāmakatve tasyāpi niyāmakāntareṇa bhāvyamityanavasthiteḥ ubhayorjīvatvasāmyena niyamyaniyāmakabhāvāsambhavācca nāgnirakṣyādityasthatayā atrocyata iti / etadayuktam /

svavyāghātāt /
asmābhirapi hi brahmādijīvānāṃ mānuṣādijīvaniyāmakatvamaṅgīkriyate /
tatra yadi parasyānavisthityasambhavau asmākamapi kuto na bhavataḥ /
yathā ca nāsmākaṃ, tathā na parasyāpītyataḥ sūtraṃ samyagvyākhyātuṃ pīṭhamāracayati- anyonyeti //

anyonyaniyatiśceśaniyame nānyathā bhavet // MAnuv_1,2.11cd //

NYĀYASUDHĀ: caśabdo 'vadhāraṇe / cetanānāmiti vakṣyamāṇamatrāpi sambaddhayate / cetanānāṃ yo 'nyonyaniyatiḥ brahmādīnāṃ niyāmakatā, mānuṣādīnāṃ tu niyamyatā, sā īśaniyame preraṇe satyevopapannā bhavet / anavasthityasambhavābhāvāt / prerakaparamparā hi paranirapekṣe parameśvare viśrāmyati / tanniyatyā cetareṣāṃ niyamyaniyāmakabhāvo bhaviṣyati / niyanturīśvarasyābhāve anyonyaniyatirupapannā na bhavet / anavasthityasambhavaparihāropāyābhāvāt /

nanu brahmādīnāṃ niyāmakatvaṃ mānuṣādīnāṃ niyamyatvamityeṣa viśeṣaḥ teṣāṃ svabhāva eva /
yadvakṣyati na cā'dhikārikamiti mokṣe 'pyanuvṛtteśca /
ādhikārimaṇḍalasthokteriti vacanāt /
svamate ca kā nāma parameśvarāpekṣetyata āha- cetanānāmiti //

cetanānāṃ viśeṣo yaḥ svabhāvo 'pīśvarāpirtaḥ // MAnuv_1,2.12ab //

NYĀYASUDHĀ: cetanānāṃ brahmādīnāṃ mānuṣādīnāṃ ca, yo viśeṣo niyamyaniyāmakatvalakṣaṇaḥ, saḥ teṣāṃ svabhāva eva / "na tadasti vinā yatsyānmayā bhūtaṃ carācaram'; iti vacanāt / anyatheśvarasya sarvaiśvaryaṃ na syāt / syācca pareṣāṃ svātantṛyam / aṅgīkṛtaṃ ca parairākāśe 'nādino 'pi dravyatvasya guṇavattvādhīnatvam / advaitibhiścāvidyādhīnatvaṃ jīvabrahmavibhāgasya / yo hīśvareṇa yasya sarvadā niyamyate, sa tasya svabhāva ityucyate / yastu kadācit so 'svabhāva iti /

*3,685*

kimato yadyevaṃ svavyāghātena vinā sūtrārtho niṣpanna ityāha- anyonyeti //

anyonyaniyame tasmādanavasthityasambhavau // MAnuv_1,2.12cd //

NYĀYASUDHĀ: yasmādīśvarāṅgīkāre 'nyonyaniyamo yujyate / nānyathā tasmādīśvaramanaṅgīkṛtya pareṇānyonyaniyame 'ṅgīkriyamāṇe 'navasthityasambhavau sūtrakṛtoktau yuktāvityarthaḥ / nanvanavasthityasambhavayoḥ ko bhedaḥ / ubhayatrāpi pravṛttyanupapattisāmyāt / ucyate / anavasthāyāṃ hi prāk siddhamūlābhāvena pravṛttinirodhaḥ / asambhave tu samānatayāvini(ya)gamyatveneti bhedaḥ / yathā pṛthivīsambandhādgandhopalabdhiḥ payasīti vadantaṃ pratyucyate /

payaḥsambandhātpṛthivyāṃ tadupalabdhiriti kiṃ na syāt /
vinigamakābhāvāditi /
tadanenānīśvaravādinaṃ pratīdaṃ doṣābhidhānāmityuktam /
īśvaramaṅgīkṛtyākṣyādityasthatayātrāgnirucyata iti vadataḥ ko doṣa ityata āha- īśvaraścediti //

*3,686*

īśvaraścenniyantā ca sa eva prathamāgataḥ /
kimityapodyate kasmād vṛthāvasthitikalpanā // MAnuv_1,2.13a-d //

NYĀYASUDHĀ: yadīśvaraḥ sarvaniyantābhyupagataḥ syāttadā sa eva prathamāgataḥ sākṣādakṣyādityasthatvenāmṛtatvādipramāṇaiḥ pratītaḥ kasmātparityajante /

kasyācceśvarasyādityādīnāṃ ca madhye vṛthāgneniryāmakatvenāvasthitikalpanā kriyate /
pūrvapakṣaprāpakāṇāṃ bhāṣye nirastatvāditi /
īśvaraparityāge madhye 'gnikalpane ca pramāṇaṃ nāstītyuktam /
tataḥ kimityata āha- doṣavatīti //

doṣavatyeva tasmāt sā naiva kāryā kathañcana // MAnuv_1,2.13ef //

NYĀYASUDHĀ: doṣaḥ śrutahāniraśrutakalpanā ca / ādyena evaśabdena doṣadvayasyāparihāryatvamāha / tasmāt ubhayatra pramāṇābhāvāt / sā parameśvaraparityāgenāvasthitikalpanā / anena sūtrasyārthāntaramuktaṃ veditavyam / madhye 'gneravasthitikalpakābhāvāt / prathamāvagateśvaraparityāgāsambhavācca netara iti /

idamuktaṃ bhavati / akṣyādityasthatayātra pratipādyamagniṃ pratipādyamānaṃ prati kiṃ svatantramīśvaramanabhyupagamyaitaducyate, utābhyupagamyeti vikalpya, pakṣadvaye sūtrakāreṇa dūṣaṇamuktamiti /

athavā prativādinaṃ nirīśvaraṃ niścitya sūtrakṛtānavasthityasambhavāvuktāviti pūrvagranthārthaḥ /
tatkathaṃ niścitamityata āha- īśvaraścediti //

yadi sarvaniyanteśvaraḥ prativādinābhyupagataḥ syāt, tadā sa eva prathamāgataḥ kimityapodyeta / kasmācca vṛthāvasthitikalpanā kriyate / kiṃ tu nirnimittatvātsā naiva kāryā syāt / na hi pūrvapakṣī sarvathāpyaprekṣāvān / tathā satyunmattavadupekṣaṇīyaḥ syāt / nahi pūrvapakṣī sarvathāpyaprekṣāvān / tathā satyunmattavadupekṣaṇīyaḥ syāt kṛtā ca teneyaṃ sarvā kalpanā / tena jānīmo 'yaṃ nirīśvara ityayamabhiprāyaḥ sūtrakārasyeti /

[======= JNys_1,2.V: antaryāmyadhikaraṇam =======]

*3,689*

// oṃ antaryāmyadhidaivādiṣu taddharmavyapadeśāt oṃ //

antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | BBs_1,2.18 |

nanvetadanantarātītenaiva gatārtham /

antaryāmitvaṃ hyantaḥsthitvā niyāmakatvam /
etadevāntara upapatterityuktam /
naca tatra niyāmakatvaṃ na vivakṣitam /
tathā satyanavasthiterasambhavācceti dūṣaṇasyālagnakatvaprasaṅgādityataḥ prameyabhedaṃ darśayituṃ etadadhikaraṇanivartanīyāmāśaṅkāmāha- ramaṇamiti //

ramaṇaṃ nātiyatnasya vikṣepādeva yujyate // MAnuv_1,2.14ab //

NYĀYASUDHĀ: pūrvādhikaraṇe 'kṣyādiṣu sthitvā ramamāṇastatprerako harirityuktam / tadasat / vyāhatatvāt / ādityādiniyamanārthamatiyatnena hi bhāvyam / prayatnasya vyāpārānuguṇatvadarśanāt / atiyatnavataśca cittavikṣepo niyataḥ / naca cittavikṣepavato ramaṇamupapadyate / ato niyāmakaśca ratimāṃśceti vyāhatam /

naca vyāhataṃ śatenāpi hetūnāṃ siddhayati /
taduktam,"bahuvyāpāratāyāśca kleśo 'dhikataro bhavet'; iti /
uktavyāptipakṣadharmatāvadhāraṇāya evaśabdaḥ /
etatparihāratvena gūḍhābhisandhiradhikaraṇārthamāha- iti cediti //

iti cet sarvaniyamo yasya kasmānna śakyate // MAnuv_1,2.14cd //

NYĀYASUDHĀ: tatredamuttaramiti śeṣaḥ / yasya parameśvarasya sarvaniyamaḥ sarvāntaryāmitvamasti(?) / tasya kasmānna śakyate ramaṇamiti prakṛtam /

etāmāśaṅkāṃ parihartuṃ sarvāntaryāmitvamiha hetutayocyata iti bhāvaḥ /
nanvetatpiṇyākayācanārthaṃ gatasya khārītailadānamiva /
yat ādityādiniyāmakasya cittavikṣepasambhavena ramaṇaṃ na yujyata ityukte, sarvaniyāmakatvamuktam /
tato hyatiśayena cittavikṣepādramaṇānupapattiḥ, ityato 'bhiprāyamudghāṭayati- svātmaneti //

svātmanāniyataṃ vastu pratīpaṃ hyātmano bhavet /
svādhīnasattāśaktayādi kathamātmapratīpakam // MAnuv_1,2.15 //

*3,689f.*

NYĀYASUDHĀ: yadvastu svātmanā devadattenāniyataṃ devadattānadhīnasattāpratītipravṛttikaṃ, tadevātmano devadattasya pratīpaṃ cittavikṣepakaṃ bhavediti hi dṛṣṭam / idaṃ tu jagadīśvarādhīnasattādikam / tatkathaṃ tasya cittavikṣepakaṃ bhavet / athavā yadīdaṃ yastu viśvaṃ svātmaneśvareṇāniyataṃ syāt / tadadhīnasattādikaṃ na syāt, tadaiva hyātmanaḥ parameśvarasya pratīpaṃ bhavet / nacaivamiti yojyam / na rājādivanniyāmakatvamātramantaryāmitvam, api tarhi sattādipradatvamityuktaṃ bhavati /

// iti śrīmannyāyasudhāyāṃ antaryāmyadhikaraṇam //

[======= JNys_1,2.VI: adṛśyatvādhikaraṇam =======]

*3,692*

// atha śrīmannyāyasudhāyāṃ adṛśyatvādhikaraṇam //

// oṃ adṛśyatvādiguṇako dharmokteḥ oṃ //

adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.21 |

atra yattadadreśyamityādivākyoktānāmadṛśyatvādīnāṃ dharmāṇāṃ brahmaṇi samanvayaḥ pratipādyate /
teṣāṃ coktarītyā brahmasvarūpatvamabhyupagataṃ tadabhyadhikāśaṅkāyā'kṣipati- guṇeti //

guṇakriyādayo bhāvā yadivā syurabhedinaḥ /
abhedo 'bhāvadharmāṇāṃ brahmaṇā yujyate katham // MAnuv_1,2.16 //

NYĀYASUDHĀ: ānandādayo guṇāḥ saṃharaṇādikriyāḥ sarvagatatvādibhāvāḥ / annamayādirūpāṇi pucchādyavayavāśca yadyabhedino 'ṅgīkṛtāḥ tadā tathā syurvā / teṣāṃ bhāvatvana vakṣyamāṇānupapatterabhāvāt / anupapattyantarāṇāṃ ca parihṛtatvāt /

adṛśyatvādīnāṃ tu dharmāṇāṃ brahmaṇābhedo na yujyate /
teṣāmabhāvatvādbrahmaṇo bhāvatvāt /
bhāvābhāvayoraikyasya viruddhatvāditi /
pariharati- nābhāva iti //

nābhāvo bhāva iti ca viśeṣaḥ prāyaśo bhavet // MAnuv_1,2.17ab //

NYĀYASUDHĀ: iha hi dṛśyādanyo 'dṛśyaḥ tasya bhāvo 'dṛśyatvamityadṛśya(tva)ādiśabdairdṛśyādyanyonyābhāvo 'bhidhīyate / aśvādanyo 'naśvaḥ tasya bhāvo 'naśvatvamiti yathā / na punastatprāgabhāvādiḥ / asāmathyarena(?) samāsāsambhavāt / dṛśyādivirodhitvamartho 'stviti cenna / sahānavasthānavadhyaghāta(tu)kabhāvabhāvābhāvālakṣaṇavirodhānāmasambhavāt / tādātmyavirodhasya cānyonyābhāvānatirekāt / tathā cābhāvo anyonyābhāva iti bhāva iti caitayorloke 'pi viśeṣo bhedo na bhavet / evaṃ(ca) sati brahmaṇyeva kānupapattiriti / tadabhāvo hīti vakṣyamāṇābhiprāyeṇa prāyaśa ityuktam / athavābhāva iti caturvidhe 'pyabhāve prāpte 'nyonyābhāvaparigrahaṇārthaṃ prāyaśa ityukta(tyabhihita)m / anyonyābhāvo hi prāgabhāvādibhyo('pi) bahutaraḥ prativastu niyatatvāt / nityānādisambandhinaḥ prāgabhāvāderabhāvāt /

*3,696f.*

nanu prāgabhāvapradhvaṃsābhāvātyantābhāvabhinnaḥ saṃsargābhāvaḥ, kiṃ dharmiṇo bhinna utābhinnaḥ / nādyaḥ / brahmagatasyāpi bhedaprasaṅgāt / tathā ca"evaṃ dharmān'; ityādiśrutivirodhāt / naca brahmaṇi nāsau śruta iti vācyam / agotramavarṇamityādinā pratītatvāt / na vidyate gotrādikaṃ yasya taddhi tathocyate / dvitīye kimanyonyābhāvanirdhāraṇena / abhāva ityeva vaktavyam / tathā cāśeṣaśrutivyākhyānaṃ bhavatīti / atra brūmaḥ / bhinna eva dharmiṇaḥ prāgabhāvādiḥ / dharmivināśe 'pyavināśāt / yatra hi bhūtale ghaṭābhāvastasya khananādinā vināśe 'pi ghaṭābhāvo 'nuvartata eva / dharmitvaṃ ca bhūtalādeḥ prātītikaṃ na vastukṛtam / ata eva bhāvavadabhāvasyāpi tattvāntaratvamabhidhāya bhāvābhāvasvarūpatvāt ityanyonyābhāvasya dharmisvarūpatāmāha / nanu tarhi brahmaṇyapi tathātvaprasaṅgaḥ / satyam / gotrādisaṃsargā(syā)bhāvasya brahmātiriktābhyupagamāt / yathā hi daṇḍo devadattasya viśeṣaṇam / tathā gotrādyabhāvo 'pi brahmaṇo viśeṣaṇam / naca śrutivirodhaḥ / daṇḍitvavadabhāvavattvasya dharmatvena vivakṣitatvāt / naca ānandādāvapyevaṃ kalpanā / "ānando brahma'; ityādivacanāt / bādhakābhāvācca / tasmādanyonyābhāva evānyatra dharmisvarūpamiti brahmaṇyapi tathābhyupagantavyaḥ / gotrādyabhāvavattā tu bhāvarūpaiva iti na tasyā brahmasvarūpatve kācidanupapattiriti neha vicāryate /

*3,701*

yastvanyonyābhāvasya dharmisvarūpatāṃ kvāpi na manyate / sa praṣṭavyaḥ / kiṃnimitto 'yamanabhyupagamaḥ /

kiṃ virodhāduta, pramāṇābhāvāt, atha bādhakasadbhāvāt /
ādye kathamanyonyābhāvasya dharmiṇā virodha iti vaktavyam /
vidhiniṣedharūpatveneti cet, tadeva katham /
nañaḥ prayogāprayogābhyāmiti cet tatrāha- atadbhāva iti //

atadbhāvo 'nyatā ceti na viśeṣo 'sti kaścana // MAnuv_1,2.17cd //

NYĀYASUDHĀ:

paṭasya hyaghaṭatvaṃ ghaṭādanyatvaṃ caikameva /
aghaṭo ghaṭādanya ityanayorviśeṣāpratīteḥ /
vidyete ca nañaḥ prayogāprayogau ityato vyabhicāra ityarthaḥ /
sthalāntare vyabhicāraṃ darśayati- doṣābhāva iti //

doṣābhāvo guṇa iti prasiddho laukikeṣvapi // MAnuv_1,2.18ab //

NYĀYASUDHĀ: ārogyaṃ guṇaḥ akrauryaṃ guṇaḥ, iti nañprayogaviṣayasya niṣedhasya rogādyabhāvasya, nañprayogāviṣayo vidhirūpatvaṃ guṇatvaṃ, laukikavaidikeṣu vyavahāreṣu prasiddham / upalakṣaṇaṃ caitat /

anaudāryaṃ doṣaḥ, iti guṇābhāvasya doṣatvamapi prasiddham /
ato('pi), vyabhicāra ityarthaḥ /
anyonyābhāvasya dharmisvarūpatvasamarthanaṃ na autprekṣikam /
kintu sūtrakṛto 'pyabhimatamiti darśa(sūca)yituṃ sūtrakṛtāpyayaṃ vyabhicāraḥ sūcita ityāha- adṛśyatvādikāniti //

adṛśyatvādikāṃstasmād guṇānāha svayaṃ prabhuḥ // MAnuv_1,2.18cd //

NYĀYASUDHĀ: yasmānnañaḥ prayogāprayogau nābhedavirodhinau, tasmāttadeva sūcayitumadṛśyatvādiguṇaka ityadṛśyatvādīnāṃ nañvācyānāmatathābhūtānāṃ guṇānāṃ caikyamāha sūtrakāraḥ / anyathā dṛśyatvādītyavakṣyaditi / anena sapratiyogitvaniṣpratiyogikatvābhyāṃ virodho 'pi parāsto veditavyaḥ /

*3,703*

nanvevaṃ bhāvābhāvayoraikye bhāvābhāvalakṣaṇo virodhaḥ kvāpi na syāt /

asati ca tasminvirodhavārtaiva lupyeta /
bhāvābhāvayorhi sākṣādvirodhastaddvārānyayoriti cet /
kimaviśiṣṭayorbhāvābhāvayorvirodhamaṅgīkṛtya tadabhāva āpādyate, utāvacchinnayoḥ /
ādye tviṣyāpādanamityāha- bhāveti //

bhāvābhāvavirodho 'pi na tu sarvatra vidyate // MAnuv_1,2.19ab //

NYĀYASUDHĀ:
sarvatretyanenāviśiṣṭatvaṃ dyotayati /
ghaṭavati paṭābhāvadaśarnāditi bhāvaḥ /
dvitīye tvāpādakāsiddhiriti bhāvena tatsvarūpamāha- tadabhāvo hīti //

tadabhāvo hi tadbhāvavirodhī na tato 'paraḥ // MAnuv_1,2.19cd //

*3,703f.*

NYĀYASUDHĀ: ubhayatrāpyanubhavaprasiddhiṃ hiśabdena dyotayati / nanvetatsarvaṃ tṛtīye 'ntarbhavati / satyam / tathāpyulbaṇatayā pṛthagdūṣitamityadoṣaḥ / astu tarhyanyonyābhāvasya dharmisvarūpatve pramāṇābhāva iti dvitīyaḥ pakṣaḥ / maivam, bhedo hi vastusvarūpamiti sarvairabhyupagantavyam / anyathānavasthādidoṣaprasaṅgāt / abhāve svarūpātiriktasyāsambhavena bhedābhāvaprasakteśca / anyonyābhāvaśca bheda eveti kathaṃ dharmisvarūpatvaṃ na syāt /

*3,706*

atha matam / bhedastrividho 'smābhirabhyupagamyate / pṛthaktavam anyonyābhāvaḥ, svarūpaṃ ceti / tatra dravye trividho 'pi sambhavati / guṇādipañcake tu dvividha eva / pṛthaktavasya guṇatvena tatrāsambhavāt /

abhāve tu svarūpabheda eva /
tatrānyonyābhāvābhyupagame 'navasthāprasaṅgāt /
ato 'nyonyābhāvasya bhedatve 'pi, bhedasya (tu) svarūpatve 'pi, nānyonyābhāvasya dharmisvarūpatvam /
svarūpabhedātiriktabhedatvādanyonyābhāvasyetyata āha- pṛthaktaveti //

pṛthaktavābhāvatadrūpān bhedāṃstrīn kalpayanti cet /
kalpanāgauravādyāstu doṣāstatra virodhinaḥ // MAnuv_1,2.20 //

NYĀYASUDHĀ: abhāvo 'nyonyābhāvaḥ sa dharmī rūpamātmā yasyāsau tadrūpaḥ / ādyagrahaṇena dṛṣṭahāniradṛṣṭakalpanā ca gṛhyate / tatra tu tathākalpane tvityarthaḥ /

kathaṃ pṛthaktavānyonyābhāvasvarūpabhedānāṃ bhedāṅgīkāre kalpanāgauravādikamityata āha- pṛthaktaveti //

pṛthaktavānyatvabhedāstu paryāyeṇaiva laukikaiḥ /
vyavahriyante satataṃ vaidikairapi sarvaśaḥ // MAnuv_1,2.21 //

NYĀYASUDHĀ: anyatvamanyonyābhāvaḥ / bhedaḥ svarūpabhedo ghaṭātpṛthak ghaṭo na bhavati paṭa eveti / pṛthaktavānyonyābhāvasvarūpabhedāḥ sarvairlaukikairvaidikaiśca paryāyeṇaiva krameṇaiva pṛthagvākyatayā vyavahriyante, na jātu ekavākyaniveśena /

*3,707*

etaduktaṃ bhavati / yathā ghaṭakalaśakumbhavyavahārāṇāṃ paryāyatvāt ekenaiva nimittenopapattau ghaṭatvādyanekanimittakalpane kalpanāgauravam / yathā ca ghaṭādivyavahārān paryāyeṇaiva kurvāṇaistannimittamekatayaiva dṛṣṭamiti, tattritvāṅgīkāre dṛṣṭahāniradṛṣṭakalpanā ca bhavati / tathā pṛthaga(ktava)ādivyavahārāṇāmapi paryāyatvāt ekenaiva svarūpabhedenopapattau, nimittatrayakalpane kalpanāgauravam / niyamenāsahaprayoktṛbhiḥ pṛthaktavādīnāmaikyaṃ dṛṣṭamiti, tatparityāgena tritvakalpanāyāṃ dṛṣṭahāniradṛṣṭakalpanā ca syāditi / avinābhāvitvānna sahaprayoga iti cet / mā bhūdghaṭātpṛthagityuktavā ghaṭo na bhavatīti prayogaḥ / ghaṭo na bhavatītyuktavā ghaṭātpṛthagiti kasmānna bhavet / pṛthaktave sati anyonyābhāvādikaṃ niyataṃ na tvanyonyābhāve pṛthaktavamiti pareṇaiva vyutpāditatvāt / nacāyamasti niyamo 'vinābhūtaṃ saha nocyata iti / pṛthivyaptejovāyumanasāṃ kriyāvattvamūrtatvaparatvāparatvavegavattvādīnīti tadīyagrantha eva vyavahāradarśanāt / laukikāḥ prayojanamātraparāḥ / anyatamavyavahāreṇaiva tatprayojanasiddherna sahavyavahārantīti cenna / vaidikairapyevameva vyavahārāt / tadidamuktam / vaidikairapīti / kiñca paryāyaprayogasyānyathātvakalpanaṃ kvacidaparyāyaprayoge sati syāt /

anyathā ghaṭādivyavahāre 'pi tathāprasaṅgāt /
na caitadasti /
tatkathamanyathākalpanaṃ nirmūlamupapadyeta iti /
etadapyuktam- sarvaśa iti, satatamiti ca //

*3,709f.*

atha matam / pṛthaktavānyonyābhāvayostāvatsphuṭo vivekaḥ / yatpṛthaktavamavadhinirūpyam / anyonyābhāvastu pratiyoginirūpyaḥ / kiṃca,"anyārāditararta'; iti pṛthaktavavācipadayoge pañcamyanuśiṣyate / anya ityarthagrahaṇamiti vacanāt / anyathā bhinno ghaṭātpaṭo 'rthāntaraṃ ghaṭātpaṭa ityādau pañcamī na syāt / anuśāsanāntarābhāvāt / tathāca pṛthaktavameva cedanyonyābhāvaḥ tadā ghaṭo na bhavati paṭa ityatrāpi pañcamī syāt / nacaivam / tena jānīmo 'nyatpṛthaktavam, anyaścānyonyābhāva iti / svarūpabhedasya cābhyāṃ ubhayābhyāṃ vivekaḥ / paranirūpyatvavirahādvidhirūpatvācca / evaṃca vyavahāraparyāyatānyathopapādanīyeti /

*3,712*

atrocyate / yattāvaduktaṃ nirūpakabhedādbheda iti, tadasat / avadhipratiyoginoreva bhedasya nirūpayitumaśakyatvāt / pṛthaktavanirūpakatvamavadhitvam, abhāvanirūpakatvaṃ pratiyogitvamiti cenna / pṛthaktavānyonyābhāvabhedasyādyāpyasiddhatvena itaretarāśrayatvāt / pañcamīprayogāprayogābhyāṃ bhedaścānupapannaḥ / anyaśabdopapade pañcamīvidhānāt / kathaṃ tarhi bhinnādiyoge pañcamīti cet / vilakṣaṇo yajñadatto devadattādityatra katham / nahi vailakṣaṇyaṃ pṛthaktavam / guṇādiṣvapi sadbhāvāt / atha kathañcidapādānatvaṃ tatra vyutpādayiṣyata iti cet / bhinna ityādāvapi kiṃ na vyutpādyate / tathā satyanya ityatrāpi sāmyātsūtravaiyarthyamāpadyata iti cenna / prapañcāthartvenopapatteḥ /

*3,715*

vilakṣaṇayoge pañcamī vaktavyeti cet / viśiṣṭavyāvṛttādiyoge 'pi katham / na viśiṣṭādikaṃ pṛthaktavamiti ca svayameva vyutpāditam / sarvatropasaṅkhayāne bhinnādiṣvapi tathā bhaviṣyati / kimanyetyatrārthagrahaṇavyākhyānena /

*3,716*

"pṛthagvinānānābhistṛtīyānyatarasyām'; iti vikalpavidhānasāmarthyādida(ttha)māśrīyata iti cenna / aprāpte 'pi vikalpavidhānasya bahulamupalambhāt /

*3,719*

astu vānyetyarthagrahaṇam / tathāpi pṛthaktavavācipadayoge pañcamīvidhānasya vyākhyānāt / ghaṭaḥ paṭo na bhavatītyatra tu, vākyapratipādyaṃ pṛthaktavamiti pañcamī na bhaviṣyati / pratiyoginirūpyatvānirūpyatvābhyāṃ tu vivekaḥ svarūpabhedavādinā vaktumaśakya iti vakṣyāmaḥ / vidhirūpatvaṃ coktanyāyaparāhatam / ata eva pṛthaktavānyonyābhāvavivecakatvamapi nirastam /

kiṃ cānaśva iti kimanyonyābhāvo nañarthaḥ / kiṃvā pṛthaktavam / ādye kathamaśvādanya iti vigrahavākye pañcamī / naca tatra pṛthaktavamanyaśabdārtha iti yuktam / samāsavigrahavākyayoḥ samānārthatvāt / dvitīye pṛthaktavasyāpi niṣedhatetyalaṃ pallavena /

*3,723*

santu kalpanāgauravadṛṣṭahānyadṛṣṭakalpanāḥ /

tataḥ kimiti cet /
tatkiṃ kalpanāgauravādikaṃ dūṣaṇameva na bhavati, kiṃvā bhavati dūṣaṇam /
kintu doṣonnāyakatvenaiveti /
ādyaṃ nirākaroti- dṛṣṭeti //

dṛṣṭahāniradṛṣṭasya kalpanetyeva dūṣaṇam /
yadā tadadhiko doṣo vidyate ko nu vādinām // MAnuv_1,2.22 //

NYĀYASUDHĀ:

itiśabda ādyarthe /
tena kalpanāgauravaṃ saṅgṛhyate /
dūṣaṇameveti yojanā /
kuta ityata āha- yadeti //

yadāśabdo yasmādityarthe / tadadhikaḥ tadatiriktaḥ / kimākṣepe / nu vitarke / vādināmiti / vaiparītyalakṣaṇayā parihāsaḥ / aniṣyaprasañjanārthaṃ vā / etaduktaṃ bhavati / yadi dṛṣṭahānyādikaṃ na dūṣaṇaṃ tadāsiddhayādikamapi kuto dūṣaṇamiti vaktavyam / aṅgavaikalyahetutvāditi cet / atha vikalāṅgamapi kuto na sādhanam / tathā satyākāśādīnāmanityatādikamāpadyeta, tacca pramāṇaviruddhamiti cet / svīkṛtaṃ tarhi dṛṣṭahānāderdoṣatvam /

*3,723f.*

aṅgavikalasyāpyanumānatve 'prāmāṇikānyanekāni prasajyanta iti cet / tadidamadṛṣṭakalpanaṃ kalpanāgauravaṃ ca / vikalāṅgaṃ ca sādhanaṃ ceti vyāhatamiti cet / kathaṃ vyāhatam / sakalāṅgasyaiva sādhakatvadarśanādvikalāṅgasya adarśanāditi cet / dṛṣṭahānyādikamevaitat / atha mā bhūdasiddhayādikaṃ dūṣaṇamiti brūyāt /

tadā vāditvameva na syāt /
dūṣyapakṣābhāvāt /
tadabhāve sādhyasyāpyabhāvāditi /
dvitīyasyāpyetadevottaram- dṛṣṭahāniriti //

*3,724*

atraitadeva dūṣaṇam /
natu doṣāntaronnāyakatveneti yathāsthita eva sambandhaḥ /
tatra hetumāha- yadeti //

yadā dṛṣṭahānyādikamudbhāvyeta tadā tataḥ kimityāśaṅkāyāṃ tadadhikastadunneyo doṣaḥ ko nu vaktavyo vidyate na ko 'pi / yo 'pyucyeta tasyāpi dṛṣṭahānyādyanatirekāditi bhāvaḥ /

*3,725*

anyonyābhāvasya bhāvasvabhāvatve, dharmadharmibhāvastacchabdānāṃ sahaprayogaḥ /
kadācid dṛṣṭe 'pi vastuni tadadarśanamityādikaṃ na syāditi, tṛtīyasya prāguktameva parihāraṃ smārayati- bhāveti //

bhāvābhāvasvarūpāstu viśeṣā eva vastunaḥ /
abhinnā eva saṅgrāhyā vyavahāraprasiddhaye // MAnuv_1,2.23 //

NYĀYASUDHĀ: bhāvagrahaṇena attṛtvādiṣvapyayaṃ parihāro 'nusandheya iti daśaryati / bhāvabhāvasvarūpā attṛtvādayo 'dṛśyatvādayaśca yadyapi parabrahmaṇābhinnā eva / tathāpi dharmadharmyādivyavahāraprasiddhaye vastuno dharmiṇo viśeṣā eva saṅgrāhyāḥ / na vastutanmātramiti / idamuktaṃ bhavati / attṛtvādīnāmadṛśyatvādīnāṃ ca brahmasvarūpatvaṃ tāvacchrutyādisiddham / asti ca dharmadharmyādivyavahāro 'pi pramitaḥ / nacānyatarasyāpi bādhopapannā / tatastadanyathānupapattyā saviśeṣābhedo 'ṅgīkaraṇīyaḥ / viśeṣasya cābhinne 'pi bhedanimittavyavahāranirvāhakatvaṃ svarūpagrāhakapramāṇenaiva siddhamiti /

atraike, guṇakriyādīnāṃ dravyeṇātyantabhedaṃ samavāyaṃ cāṅgīkṛtya vyavahārānupapādayantaḥ śrutīnāmupāsanārthatvaṃ anāgantukārthatvaṃ vā, vadanto viśeṣaṃ nābhyupagacchanti /
apare tu, bhedābhedābhyāṃ vyavahāranirvāhaṃ paśyantaḥ kevarabhedapratiṣedhaṃ ca śrutīnāmarthaṃ bruvāṇā na viśeṣamicchanti /
anye tu, akhaṇḍameva brahmābhyupagamya dharmadharmyādivyavahārāḥ sarve 'pyavidyā'ropanimittā iti manyamānā viśeṣamavajānate /
tatra bhedavādinā bhedābhedavādinā ca viśeṣamaṅgīkārayati- yatheti //

*3,726*

yathaikaḥ samavāyo 'pi bhedābhedau ca vastuni /
aṅgīkāryā viśeṣeṇa sthāneṣu vyavahartṛbhiḥ // MAnuv_1,2.24 //

NYĀYASUDHĀ: sthāneṣu svaśāstrapradeśeṣu ekaḥ samavāya iti vastuni bhedābhedāviti ca vyavahartṛbhiryathā te samavāyabhedābhedā viśeṣeṇa viśeṣavantoṅgīkāryāstathā bhāvābhāvasvarūpāśceti yojanā /

etaduktaṃ bhavati / dharmadharmibhedavādinā tāvadekaḥ samavāya iti vyavahriyate / tattvaṃ bhāveneti sūtritatvāt / tatra samavāyasyaikatvaṃ kiṃ tato bhinnamuta tatsvarūpam / nādyaḥ / samavāye dravyaguṇāderasambhavāt / dvitīye tu kathaṃ sahaprayogaḥ /

ṣaṣṭhīvyavahāro vā / aupacārika iti cenna / samavāyaikatvasādhanaprayāsavaiyarthyāpatteḥ / tato gatyantarābhāvātsaviśeṣābhedo 'ṅgīkāryaḥ / tathāca kiṃ brahmaṇi śrutīnāmanyaparatvaṃ prakalpya bhedasamavāyakalpanayā / antato 'pyaṅgīkāryeṇa viśeṣeṇaiva sarvasyopapatteḥ / samavāyapratiyogikabhedābhāvaḥ samavāyasyaikatvamiti cet / tathāpi samavāyasyeti ṣaṣṭhayarthasya pṛthagabhāvena tatra viśeṣasyāṅgīkāryatvāt / yastu bhedavādī samavāye 'pyekatvasaṅkhayāmaṅgīkaroti, tenāpi samavāyasya sambandho 'ṅgīkriyate, na vā / ādye kiṃ sa eva, samavāyāntaraṃ vā / na prathamaḥ / sambandhyatiriktasambandhābhāvenaikaḥ samavāya iti vyavahārānupapatteḥ / ata eva na tṛtīyaḥ / svanirvāhakatve punaḥ saviśeṣatvamevāṅgīkaraṇīyam / na dvitīyaḥ / ekaḥ samavāya ityasyānupapatteḥ /

*3,730*

kiñca vastuni samavāya iti katham / na hyavayavāvayavyādīnāṃ sambandho 'sti yata ekaḥ samavāyaḥ / svanirvāhakatve tūktam / api caikasvabhāva eva samavāyaḥ / sa kathamavayavādīnādhāratvenāvayavyādīnādheyatvena niyacchet / avayavādīnāṃ svabhāvabhedāditi cet / alaṃ tarhi samavāyena / atha samavāyasyaiva vicitrasvabhāvatvaṃ tadā saviśeṣatvameveti / bhedābhedavādinā tvavaśyamaṅgīkaraṇīyo viśeṣaḥ / parasparaviruddhayorbhedābhedayorekatra tamantareṇa anupapatteḥ / kiñca bhedābhedayorapi vastunā parasparaṃ ca bhedābhedāntarābhyupagame 'navasthā / svanirvāhakatve tu viśeṣāṅgīkāraḥ / bhede, vastuni bhedābhedāviti vyavahārānupapattiḥ / vastunā tayāḥ sambandhābhāvāt / atyantābhede 'pi vastuni bhedābhedāvityādhārādheyabhāvo dvivacanaṃ cānupapannaṃ syāt / vastutanmātratvāt / tataśca tannirvāhārthamavaśyamaṅgīkaraṇīye viśeṣe tata eva brahmaṇi sarvasyopapattau kiṃ bhedābhedābhyupagameneti / yathā ca tantupaṭādau bhedābhedābhyupagamastadvakṣyāmaḥ /

*3,733*

akhaṇḍavādināpi viśeṣamaṅgīkārayati- akhaṇḍeti //

akhaṇḍavādino'; pi syādviśeṣo ... // MAnuv_1,2.25ab //

NYĀYASUDHĀ:
aṅgīkārya iti vacanavipariṇāmena sambaddhayate /
nanvakhaṇḍavādino 'pi viśeṣo 'ṅgīkārya iti vyāhatam /
akhaṇḍatvaṃ nirviśeṣatvamityanarthāntaratvādityata uktam- anicchato 'pīti //

... 'nicchato 'pyasau /
vyāvṛtte nirviśeṣe tu kiṃ vyāvartyabahutvataḥ // MAnuv_1,2.25b-d //

NYĀYASUDHĀ: svābhyupagamamātreṇākhaṇḍavāditve 'pi nyāyaprāptatvādviśeṣāṅgīkaraṇamiti / asau pūrvopapāditaḥ / anena pūrvoktārthasmaraṇārthatvādasya na punaruktidoṣa iti sūcitam / yadvā / yasminnanaṅgīkṛte satyajñānādipadānāṃ paryāyavyarthate syātām / satyatvādīnāṃ brahmatanmātratvāṅgīkārāt / aṅgīkṛte ca tannivṛttiḥ / tasyāparyāyaśabdapravṛttāvabhinne 'pi nimittatvāt / asau ityaṅgīkāryatvahetusūcanam / nanu brahmātirikte satyajñānānandādau vācakatvaśaktimatāṃ satyādipadānāṃ lakṣyameva brahmābhyupagamyate / tatkathaṃ paryāyatā / vācyārthabhedasadbhāvāt / maivam / satyajñānānantānandādīnāṃ brahmātiriktānāṃ pareṇānaṅgīkṛtatvāt / asti kathañcitsatyādikamanyaditi cenna / kathañcitsatyādikaṃ vācyam /

sākṣātsatyādikaṃ tu lakṣyamiti vaiparītyasyānucitatvāt /
astu vā kathañcitparyāyatāparihāraḥ /
tathāpyekena padena lakṣitasyaivānyenāpi lakṣaṇāyāṃ vyathartā na parihartuṃ śakyā /
nanu ca lakṣyārthabhedābhāve 'pi brahmaṇyāropitāsatyatvādidharmāṇāṃ vyāvartyānāṃ bahulatvāt tadvayāvartakatvena sārthakyaṃ padānāmityata āha- vyāvṛtta iti //

vyākhyātacaramidam / tadevaṃ viśeṣasya sarvavādibhiraṅgīkāyartvāttadbalena dharmadharmyādivyavahāropapatteryuktam adṛśyatvādiguṇānāṃ brahmaṇaikyamiti siddham /

[======= JNys_1,2.VII: vaiśvānarādhikaraṇam =======]

*3,735*

// oṃ vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt oṃ //

vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.24 |

asyādhikaraṇasya nātrāntarbhāvaḥ sambhavati / nāmātmakaśabdasamanvayārthatvāt / nāpi pūrvatra / liṅgasamanvayasyāpyatra siddhatvāt / na cobhayabahirbhāvaḥ / anyatra prasiddhaśabdaviṣayatvāt / na cāvaktavyatā /

samanvayāsiddhiprasaṅgāt /
tatkathamityato liṅgādhiketyatrāntarbhāvaḥ samarthitaḥ /
yadvā pādadvayārthatvenaikatra praveśānupapatteḥ pādadvayaśeṣo 'yam /
ata eva padadvayānte nibandhanamiti jñāpayituṃ pādadvayārthaṃ tāvadupasaṃharati- bahuliṅgeti //

bahuliṅgasamāyuktairbahubhī rūḍhanāmabhiḥ /
prasiddhairanyagatvena vācyaḥ sākṣājjanārdanaḥ // MAnuv_1,2.26 //

vaiśvānarādayaḥ śabdā api tadvācinastataḥ // MAnuv_1,2.27ab //

NYĀYASUDHĀ: rūḍhetyasyaiva vivaraṇaṃ prasiddhairanyagatveneti /

anyathā yaugikanāmaparityāgaḥ syāt /
etacca liṅgānāmapi viśeṣaṇam /
sākṣāt mukhyayā vṛttyā /
idānīṃ vaiśvānarādhikaraṇatātparyamāha- vaiśvānarādaya iti //

ādiśabdaprayogādvaiśvānaraśabdasyopalakṣaṇatvamiti darśayati / tata iti sautrātmaśabdādikaṃ parāmṛśati / tadvācinaḥ parameśvaravācinaḥ /

nanu kathaṃ vaiśvānarasya viṣṇutvanirdhāraḥ /
pakṣāntare 'pyagnyādiśabdānāṃ homādhikaraṇatvādiliṅgānāṃ ca śravaṇādityata āha- tānīti //

tāni liṅgāni te śabdā api tadgā hi sarvaśaḥ // MAnuv_1,2.27cd //

NYĀYASUDHĀ: tadgāḥ parameśvaraviṣayāḥ / hīti tathā dṛṣṭayupadeśaṃ hetumācaṣṭe / yasmādevaṃ tasmāditi pūrveṇa vā sambandhaḥ / anena śabdādibhya iti sūtrasya tātparyamuktaṃ veditavyam /

nanu kathamagnyādiśabdānāṃ viṣṇuparatvam /
anyatra rūḍhatvāt /
naca viṣṇāvapi rūḍhirastīti vācyam /
bahutvenānyatra rūḍheḥ prabalatvenālpaparameśvararūḍhibādhakatvopapatterityata āha- bahulāpīti //

bahulāpyajñarūḍhistatprajñārūḍhiṃ na bādhate // MAnuv_1,2.27ef //

NYĀYASUDHĀ: tat tasmādajñaprājñarūḍhitvādeva / ānandamayādhikaraṇānte vyutpāditanyāyāditi veti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau dvitīyaḥ pādo 'yaṃ prathamaviṣaye paryavasitaḥ //

// iti śrīmannyāyasudhāyāṃ prathamādhyāyasya dvitīyaḥ pādaḥ // //

Adhyaya 1, Pada 3

[======= JNys_1,3.I: dyubhvādyadhikaraṇam =======]

*4,1*

bhinnavākyatvādisiddhaye tṛtīyapādapratipādyamarthaṃ darśayati- tatreti //

tatrānyatra ca siddhānāṃ liṅganāmnāṃ punarhariḥ /
viśeṣānmukhyato vṛttiṃ svasminnevātra vaktayajaḥ // MAnuv_1,3.1 //

*4,1f.*

NYĀYASUDHĀ:
hariḥ sūtrakāraḥ atra pāde liṅgānāṃ nāmnāṃ ca svasminvṛttiṃ vakti /
nanu pūrveṇa pādadvayenoktā setyata uktam- punariti //

nanu tarhi vaiyarthyamityata uktaṃ tatra harau, anyatra ca tasmāt, prasiddhānāmiti /
pūrvatra tvanyatra prasiddhānāmityuktameva /
parameśvare prasiddhāni celliṅganāmāni kiṃ samanvayapratipādanena /
siddhatvādityata uktam- svasminneveti //

anyayogavyavacchedaḥ, prayojanamiti bhāvaḥ /
tatkimanyatra śabdavṛttireva nāsti /
na nāsti /
kintu mukhyataḥ parameśvare anyatra tvamukhyetyuktam- mukhyata iti //

evaṃ satyanyatra lakṣaṇādikameva prāptamityata uktam- viśeṣāditi //

paramamukhyā vṛttirīśvare anyatra mukhyādīti / etaduktaṃ bhavati / ye śabdāḥ lokadṛṣṭayā anyatra śaktimantaḥ teṣāṃ vedavākyeṣvanyaparatve prāpte śaktitātparyābhyāṃ bhagavadekaniṣṭhatvaṃ pādadvayena pratipāditam / atra tūbhayatra śaktimattayā lokaprasiddhānāmanyatra tātparye prāpte, bhagavatyeva śaktitātparye pratipādyete iti / yadyapi prādhānyakramānurodhena nāmaliṅgānāmiti vaktavyam / tathāpyuttarapratipādanānusāreṇa liṅganāmnāmityabhihitam /

*4,5*

// oṃ dyubhvādyāyatanaṃ svaśabdāt oṃ //

dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 |

atra"yasmin dyauḥ'; ityadivākyapratipādyaṃ dyubhvādyāyatanaṃ viṣṇureveti pratipādya, pūrvapakṣiṇā śaṅkitānāṃ rudrādīnāṃ nirākaraṇārthaṃ sūtritam oṃ nānumānamatacchabdāt oṃ / // oṃ prāṇabhṛcceti oṃ //

tatrātacchabdāditi tacchabdābhāvāditi vyākhyātaṃ bhāṣye / tadayuktamivābhāti /

asāmarthyena samāsānupapatteḥ /
tatra"chandovatsūtrāṇi bhavanti'; iti vā /
"akartari ca kārake'; iti jñāpakādasāmarthye 'pi kvacitsamāso bhavatīti vā'"arthābhāve yadavyayam'; ityavyayībhāvo veti samādhānamavadhātavyam /
athavā tebhyaḥ śivādibhyo 'nyat atad brahma tasya, śabdo 'tacchabdastasmāditi vyākhyānamityāśayavānāha- viṣṇāveveti //

nānumānam atacchabdāt | BBs_1,3.3 |

viṣṇāvevātmaśabdasya rūḍhatvānna śivādikān /
śrutirvakty... // MAnuv_1,3.2a-c //

NYĀYASUDHĀ: rūḍhatvātprasiddhatvādityarthaḥ / natu rūḍhivṛttyopetatvāditi / mahārūḍhiyogābhyāṃ tasya tatra pravṛtteḥ / tasya cātra śravaṇāditi śeṣaḥ / śrutiḥ"yasmindyauḥ'; ityādikā / athavā anyatrāpi siddhāntasādhakasyaiva pūrvapakṣanirāse 'pi hetutvaṃ draṣṭavyam / tena na nyūnatādoṣa ityetatpradarśayituṃ siddhāntasādhakasyaiva pūrvapakṣanirāse 'pi vyāpāraṃ darśayitumidaṃ sūtradvayamityanenocyate / nanu tarhi tacchabdādityevāstu / taditi ca brahmaparāmarśo vyākhyāsyate / maivam / anekārthatve tacchabdo 'nyārtho 'pi sambhavati / atastasyaiva śabdāditi vaktavyam / tadarthamatacchabdāditi prayuktam / (dityuktam / ) ata evāha- viṣṇāveveti //

*4,14f.*

[======= JNys_1,3.II: bhūmādhikaraṇam =======]

// oṃ bhūmāsamprasādādabhyupadeśāt oṃ //

idaṃ kaścidvayākhyāti / bhūmā paramātmā / kutaḥ / samprasīdatyatreti samprasādaḥ suptiḥ / tatra jāgratprāṇaḥ samprasādaśabdena lakṣyate / tasmādūrdhvamupadeśāditi / apara āha"samprasādo jīvātmā / tasmādūrdhvamupadeśāditi / tadubhayamapyasat /

prasiddhaprāṇādipadaparityāgenāprasiddhasamprasādapadopādāne kāraṇābhāvāt /
ato 'dhyupadeśādityeva hetuḥ /
nanu kathaṃ tasya paramātmatvasādhakatā /
anyatrāpi sambhavādityato vyākhyāti- akhileśatvāditi //

*4,15*

bhūmā saṃprasādād adhyupadeśāt | BBs_1,3.8 |

...akhileśatvād bhūmā viṣṇuḥ sukhādhikaḥ // MAnuv_1,3.2cd //

NYĀYASUDHĀ: adhiśabdo hīśvaravācī / tathāca viśeṣānukterakhileśatvamevoktaṃ bhavati /

nacaitadasiddham /
nāmavāgādīnāṃ pūrvapūrvādhipatyasyoktatvāditi /
nanu tarhi samprasādādityetadanākāṅkṣitatvāt vyarthamāpannamiti cenna /
hetvantarābhidhāyakatvādityāśayena vyācaṣṭe- sukhādhika iti //

prasīdatya(ntya)neneti prasādaḥ sukham / samyak prasādaḥ samprasādaḥ / guṇaguṇibhāvābhyupagamena sukhādhika iti tātparyārtho 'bhihitaḥ / ya(smāttasmā)tastasmāditi śeṣaḥ /

*4,18*

[======= JNys_1,3.III: akṣarādhikaraṇam =======]

// oṃ akṣaramambarāntadhṛteḥ oṃ //

akṣaram ambarāntadhṛteḥ | BBs_1,3.10 |

"etadvai tadakṣaraṃ gārgī'; ityatroktamakṣaraṃ brahmaivetyuktam /
atra sūtram- //

oṃ anyabhāvavyāvṛtteśceti oṃ //

tadidamakṣarasya brahmatvopapādanāya hetvantarābhidhāyakatayā vyākhyātaṃ bhāṣye / ākṣepanivartakatayāpyato viruddhavadityādinā vyākhyāyate /

tathāhi / nedamakṣaraṃ brahma / "asthūlamanaṇvahrasvamadīrghamalohitamacchāyamatamo 'vāyvanākāśamasaṅgamarasamavāgamano 'cakṣuṣkamaprāṇamasukhama(gotra)mātramanantaramabāhyaṃ na tadaśnāti kiñcana'; ityakṣarasyāsthūlatvādiśravaṇāt / nacaitadbrahmaṇaḥ sambhavati / asthūlatvādipadairhi sthūlatvādiviparītam aṇutvādyabhidhānaṃ vā syāt / sthūlatvādinivṛttimātraparyavasānaṃ vā /

ādye parasparavirodhaḥ / asthūlamityanena hyaṇuparimāṇaṃ vaktavyam / anaṇvityanena ca mahattvam / nacobhayamekatra yujyate / parasparaparihāreṇaiva vṛttidarśanāt / evamahrasvamadīrghamityatrāpi virodho draṣṭavyaḥ / nacaikaparimāṇopetamevotkṛṣṭāpekṣayāṇu mahaddīrghaṃ hrasvaṃ cetyucyata ityāśrayaṇena virodhaparihāraḥ / ghaṭāditulyatvenāvaktavyatvāt / utkṛṣṭāpakṛṣṭaparimāṇadravyāntarābhāvācca / dvitīye tu niḥsvabhāvaṃ brahmetyāpannam / tathāca"sarvatra prasiddhopadeśāt / attā carācaragrahaṇāt / rūpopanyāsācca'; ityuktavirodhaḥ syāditi /

tatra tāvatprathamapakṣamabhyupetya caśabdasūcitaṃ parihāramāha- ata iti //

anyabhāvavyāvṛtteś ca | BBs_1,3.12 |

ato viruddhavad bhātamapi vyākhyāya tattvataḥ /
yojanīyaṃ harau vākyaṃ viruddhairlakṣaṇairyutam // MAnuv_1,3.3 //

brahmaiva ... // MAnuv_1,3.4a //

*4,18f.*

NYĀYASUDHĀ: yato brahma viruddhairlakṣaṇairyutameva ato, viruddhavatuuktobhayavidhaviruddhārthapratipādakamiva, bhātaṃupratītamapi vākyaṃ tattvato vyākhyāya harau yojanīyam yojayituṃ śakyamiti yojanā / yato 'mbarāntadhṛtyādinākṣarasya viṣṇutvaṃ niścitamato viruddhavadbhātamapi vākyaṃ tattvato vyākhyāya harau yojayitavyamiti vā / kathaṃ tattvato vyākhyānamityapekṣāyāṃ viruddhairiti sambaddhayate / athavā ata ityasya pūrvatra sambandhaḥ / yataḥ sukhādhiko 'to bhūmā viṣṇuri(viṣṇurato bhūme0ti / viruddhavaditi pratijñāyāṃ viruddhairiti hetutayā sambaddhayate /

*4,19*

etaduktaṃ bhavati / nākṣarasya brahmatve 'sthūlamityadivākyasyānavakāśaḥ / asthūlādipadaistadviparītāṇutvādyabhidhānamiti vyākhyānasyāṅgīkārāt / nacaivaṃ sati parasparavirodha iti vācyam / viruddhadharmāṇāṃ brahmaṇyavasthānasya śrutyādisiddhatvāditi /

*4,25*

viruddhairlakṣaṇairyutaṃ brahmetyuktam / me mātā vandhyetivadvayāhatatvāt / yadi hi mahattvāṇutvādīni viruddhāni /

kathaṃ tarhi tairyutamekaṃ syāt /
virodhasya sahānavasthānātmakatvāt /
yadi caikaṃ tairyutaṃ kathaṃ tarhi tāni viruddhāni syuḥ /
sahāvasthānasyāvirodharūpatvādityāśaṅkayoktaṃ vivṛṇoti- tānīti //

... tāni liṅgāni tadanyatra tvasantyapi /
avirodhena govinde santyasthūlādikāni ca // MAnuv_1,3.4 //

NYĀYASUDHĀ: viruddhairlakṣaṇairyuktaṃ brahmetyanenaitadasmābhirabhipretam / tānyasthūlādikāni aṇutvamahattvādikāni liṅgāni tasmādbrahmaṇo 'nyatra sahāsantyapi govinde 'virodhenaiva sahaiveti yāvat santīti / na punarvirodhamabhyupetyaikatrāvasthānamucyate yena vyāghātaḥ syāt ityavadhāraṇārthasya caśabdasyātharḥ / govinda ityanena yaśodādipratyakṣamapyatrārthe pramāṇamiti sūcayati / ayamabhisandhiḥ / aṇutvamahattvādikaṃ brahmaṇi kiṃ pramāṇābhāvānnābhyupeyam / kiṃvā viruddhatvāt / nādyaḥ / "aṇoraṇīyān'; ityādyāgamasyobhayakāryadarśanānumānasyodāhṛtapratyakṣasya ca tatra pramāṇatvāt / dvitīye 'pi kiṃ virodhaḥ pramāṇenātha parasparam / na prathamaḥ / viparītapramāṇādarśanāt / dravyatvādestūktapramāṇaviruddhatvena kālātyayāpadiṣṭatvāt /

*4,28*

kiñcākāśasya paramāṇusaṃyogaḥ kimākāśaikadeśe vartate, utākāśa eva / ādye kimekadeśo nāmāvayavaḥ, pradeśabhedo vā / nādyaḥ / anabhyupagamāt / dvitīye kimasāvākāśasvarūpamevāthārthāntaram / ādyo 'ntye 'ntarbhavati / dvitīyo 'pyabhyupagamaviruddhaḥ / aupādhikāṅgīkāre tvātmāśrayādikam / na dvitīyaḥ / bherīsaṃyogasyāpi tathātvāpatteḥ / tathāca sarvatra śabdopalabdhiprasaṅgāt / ataḥ paramāṇusaṃyogārthamākāśo 'ṇurabhyupagantavya iti vyabhicāraśca / na dvitīyaḥ / parasparavirodhādanyatra sarvatra / sa hi sarvatra sahānavasthānadarśanādvā kalpanīyaḥ / uta kvacit / kiṃ vā vimatipadādanyatra sarvatra / nādyaḥ / brahmaṇi śrutyādinā sahāvasthānasya darśanāt / na dvitīyaḥ / ākāśamanasoḥ parasparaparihāreṇa vartamānayorapi bhūtatvamūrtatvayorvirodhābhāvāt / anyathā pṛthivyādau tadubhayaṃ na syāt / na tṛtīyaḥ / nityatvajñānatvayoraśarīratvakartṛtvayoścānyatra sarvatra sahānavasthitayorīśvarabuddhāvīśvare ca samāveśābhāvaprasaṅgāt /

*4,31f.*

kiñca / saṃyogādīnāṃ pradeśavṛttitvamaṅgīkurvatā na tāvatpradeśavṛttitvamavayavavṛttitvamaṅgīkartumucitam / ākāśādīnāṃ tadabhāvāt / anyadharmasyānyavṛttitvābhyupagame 'tiprasaṅgācca / kintu svātyantābhāvasamānādhikaraṇatvameva vaktavyam / tathāca bhāvābhāvayoranyatra sarvatra sahānavasthitaṃ kathaṃ virodho na bhavet / darśanāditi cetsamaṃ prakṛte 'pi / tasmādanyatra sarvatra sahānavasthitaṃ kathaṃ nāma sahāvatiṣṭhata ityevaṃ praśnamātramavaśiṣyate / tatra vastusvabhāva eva tādṛśa iti parihāraḥ / na caivamatiprasaṅgaḥ / pramāṇabhāvābhāvābhyāṃ tadvyudāsāt / evaṃ sati vākyavyavasthā na kvāpyāśrayaṇīyeti cenna / pramāṇasvarūpāvadhāraṇe tvevametadityaṅgīkārāt / ata eva na mīmāṃsāvaiyarthyamiti /

*4,34*

evaṃ tāvadasthūlādipadānāmaṇutvādyabhidhāyakatvapakṣamupādāya śruterbrahmaviṣayatvamupapāditam /
idānīṃ sthūlatvādinivṛttiparatve 'pi na dāṣa ityevaṃparatayā sūtraṃ vyācaṣṭe- anyeti //

anyavastusvabhāvānāṃ sthaulyādīnāmapākṛtim /
nārāyaṇe śrutirvakti natu tasyāsvabhāvatām // MAnuv_1,3.5 //

*4,34f.*

NYĀYASUDHĀ: brahmaṇo 'nyāni vastūni ghaṭādīni / tatsvabhāvabhūtāni yāni sthaulyādīni jaḍāni paratantrāṇi kāryāṇi vināśavantyaṇutvādibhiḥ sahānavasthitāni ca /

tathāvidhānāṃ sthaulyādīnāmabhāvaṃ nārāyaṇe"asthūlamanaṇuḥ'; ityādiśrutirvakti /
natu tasya niḥsvabhāvatvaṃ yenoktavirodhaḥ syādityarthaḥ /
kuta evaṃ śruterarthasaṅkocaḥ kriyate /
niḥsvabhāvatvamevārthaḥ kiṃ na syādityata āha- sarvadharmeti //

*4,35*

sarvadharmā sarvanāmā sarvakarmā guṇāḥ śrutāḥ /
doṣāḥ śrutāśca netyādyā pramāṇaṃ śrutiratra ca // MAnuv_1,3.6 //

NYĀYASUDHĀ: atra parameśvarasya sasvabhāvatve na kevalamatra kiṃ nāma pūrvoktāṇutvamahāttvādau cetyarthaḥ / ihācchāyamatama ityāderasaṅkucitavṛttitvameva jñeyam / bahupadaviṣaṭatvādidaṃ vyākhyānaṃ svaśabdena vidhāya sūtrakāraḥ, katipayapadaviṣayaṃ pūrvavyākhyānaṃ caśabdena samuccitavāniti /

*4,37*

[======= JNys_1,2.VII: vāmanādhikaraṇam =======]

ataḥparāṇi sūtrāṇi bhāṣya eva spaṣṭārthānīti na tatra vaktavyamasti /
paramākhyavidyāvyākhyāṃ karomīti ca pratijñātam /
tadubhayasiddhayarthametatpādādhikaraṇaviṣayapūrvapakṣasiddhāntanyāyān saṅgraheṇa darśayati- liṅgamiti //

liṅgaṃ sādhāraṇaṃ śabdau sthānaṃ liṅgamanugrahaḥ /
punaḥ śabdā liṅgaśabdau vicāryā dvisthitā iha // MAnuv_1,3.7 //

bāhulyaṃ liṅgaśabdānāmanuktiśca viruddhatā /
adṛṣṭiranvayābhāvo viparītaśrutibhramaḥ // MAnuv_1,3.8 //

liṅgāvakāśarāhityabhramastādṛg dvayaṃ tathā /
bahutādṛktavamuktasya virodho 'rthāt tathā gatiḥ /
samastametadityatra pūrvapakṣeṣu yuktayaḥ // MAnuv_1,3.9 //

ta eva balavantastu gatyantaravivarjitāḥ / siddhāntayuktayo jñeyā dṛśyante tāśca sarvaśaḥ // MAnuv_1,3.10 //

NYĀYASUDHĀ: etacca nyāyavivaraṇe svayamevācāryeṇa vyākhyātamiti tatraivāvagantavyam /

*4,40*

sūtrasūcitānsiddhāntanyāyānabhidhāya sākṣāduktānapyāha- mukteti //

muktopasṛpyatā prāṇādādhikyaṃ sarvatastathā /
vailakṣaṇyaṃ svabhāvasya prekṣāpūrvakriyā tathā // MAnuv_1,3.11 //

arasya ṇyasya ceśatvaṃ sūryādyanukṛtistathā /
vāmanākhyā sarvakampastacchabdānanyasiddhatā // MAnuv_1,3.12 //

anāmarūpatā bhedasyopajīvyapramāṇatā / sarvaiśvaryādikādyāstā vedeśena pradarśitāḥ // MAnuv_1,3.13 //

NYĀYASUDHĀ: ata eva pūrvaṃ dṛśyanta ityuktvātra pradarśitā ityuktam / sarvatastathā ityetatpūrveṇottareṇa ca sambaddhayate / prāṇādādhikyaṃ tathā sarvata ādhikyamiti / svabhāvasya sarvato vailakṣaṇyaṃ tathāmbarāntadhṛtyādīti / prekṣāpūrvakriyā tatheti tathāśabda uttaratra sambadhyate / tenāpahatapāpmatvādīnāṃ grahaṇam / sūryādyanukṛtistathā sarvaprakāśakatvam / tacchabdānanyasiddhateti jyotiḥśabdasyānyatrāsambhava ityarthaḥ / upajīvyaṃ pramāṇaṃ yasyāsau tathoktastasya bhāva upajīvyapramāṇatā / tā iti siddhāntayuktayaḥ /

*4,42*

nanvatra pāde caturdaśādhikaraṇāni bhāṣyādavagamyante / viṣayāḥ pūrvapakṣanyāyāḥ siddhāntanyāyāścātra dvādaśaivoktāḥ na ca viṣayādinā vinādhikaraṇaṃ sambhavati / tatkathametaditi cet / ittham / "taduparyapi bādarāyaṇaḥ sambhavāt'"śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi'; ityetadadhikaraṇadvayaṃ na samanvayasamarthanārtham / kiṃ nāma devādīnāṃ vedavidyādhikārasamarthanārthamādyam / dvitīyaṃ tu traivarṇikavyatiriktānāṃ tadabhāvasamarthanātharmityetajjñāpayitumetadadhikaraṇadvayaviṣayaviṣayādyanuktiḥ / anyathā tatrāpi samanvayasambandhānveṣaṇena śiṣyāṇāṃ vṛthā prayāsaḥ prasajyeta /

*4,44*

nanvetaddvayamatra na vicāraṇīyam / asaṅgatatvāt / tathāhi / saṅgatistāvaddvividhā bhavati / antarbhāvalakṣaṇā'nantaryalakṣaṇā ca / tatrādyā tāvadanayoradhikaraṇayorna sambhavati / samanvayalakṣaṇe prathamādhyāye 'nantarbhāvasya bhavadbhirevoktatvāt / adhyāyānantarbhūtayośca pādāntarbhāvāsambhavāt / uttarāpi ṣoḍhā bhavati / prasaṅgopodghātāvasaraprāptikāraṇakāryatvaikakāryatvabhedāt / tatra na tāvatprathamātrāsti / smārakābhāvāt / na dvitīyā / vinaiva tena prakṛtasiddheḥ / na tṛtīyā / samanvayaśeṣeṇāvaruddhatvāt / na caturthī / uttaraṃ prabandhaṃ prati kāraṇatvānupalambhāt / na pañcamī /

pūrvaprabandhakāryatvādarśanāt /
nāpi ṣaṣṭhī /
pūrveṇānenottareṇa caikasyājananāt /
tasmādidaṃ nehāvakāśamarhatītyata āha- adhikāraśceti //

adhikāraśca taddhāniḥ prasaṅgādeva cintitau // MAnuv_1,3.14ab //

NYĀYASUDHĀ: antarbhāvalakṣaṇasaṅgatyabhāve 'pi devānāṃ vedavidyādhikāraḥ tadabhāvaḥ śūdrādīnāmatra prasaṅgādeva cintitau / prasaṅgaśca manuṣyādhikāratvāditi pūrvasūtroktyopodbalita iti bhāvaḥ / naca prasaktānuprasaktavicantane 'tiprasaṅgaḥ / prayojanabhāvābhāvābhyāṃ vyavasthānāt / prakṛte ca"viśvedevā upāsate'; ityuktopapannatvādikaṃ prayojanamasti /

*4,50*

nanu cintitāviti katham / vipratiṣedhe paraṃ kāryamiti strīliṅgena bhāvyam / maivam / itāmau viṣayāvityadhyāhāram /

*4,58*

[======= JNys_1,3.VIII: devatvādhikaraṇam =======]

atra devānāṃ vedavidyādhikārākṣepārthaṃ sūtradvayam"madhvādiṣvasambhavādanadhikāraṃ jaiminiḥ'"jyotiṣi bhāvācca'; iti / tasyārthaḥ / na devā vaidikopāsanādāvadhikriyante / tānprati vaidikavidherabhāvāt / "ātmānamupāsīta'; ityādividhireva tānviṣayīkarotīti cenna / vikalpānupapatteḥ / tathāhi / kiṃ teṣāṃ sarvavedoktopāsanādāvadhikāraḥ / kiṃ vā kvacit / nādyaḥ / sarvatra teṣāṃ niyojyatvābhāvāt / tatsādhyaphalakāmo hi tatra niyujyate / phalaṃ ca taducyate / yadaprāptamananuṣṭhitasādhanaṃ ca / naca sarvopāsanādiphale devānāṃ kāmaḥ sambhavati / madhvādyupāsanānāṃ devatāpadaprāptiphalatvāt / tasya ca taiḥ prāptatvāt / sarvajñatvenopāsanāsādhyajñānasyāpi nityasiddhatvāt / ata eva na dvitīyaḥ / kiñca jaiminirapyevaṃ manyata iti /

*4,59*

evamavāntaraphalasya paramaprayojanasya ca padādeḥ prāptatvena vidherasambhavājjaiminivacanācca devānāmanadhikāra iti prāpte tatpratividhānārthaṃ sūtram /
oṃ bhāvaṃ tu bādarāyaṇo 'sti hīti oṃ //

tatphalāya vidhiḥ siddhe copāsāyā nirākṛtaḥ // MAnuv_1,3.14cd //

yato jaimininānyārthamasiddhe 'rthe vidhistathā / vidyādhirājasya matamavirodhastayostataḥ // MAnuv_1,3.15 //

NYĀYASUDHĀ:

tatra yatpūrvapakṣiṇodāhṛtaṃ jaiminivacanaṃ tasya parihāro nāsti /
tatkiṃ bhagavanmataviruddhatvenāpramāṇameva pratipattavyamiti /
maivam /
bhinnaviṣayatvena virodhābhāvādityāha- tatphalāyeti //

taditi "vasūnāmevaiko bhūtvā'; ityādiśrutiprasiddhaṃ parāmṛśati / siddhe jñāte brahmasvarūpe, viṣayasaptamīyam / upāsāyā vidhiriti sambandhaḥ / anyārthaṃ phalāntarārtham / tathā asiddhe 'rthe vidhirupāsāyā ityatrāpyanuvartate / atretiśabdādhyāhāreṇa matamiti yojyam / tayomartayoḥ /

*4,61*

nanu kiṃ tadanyaphalaṃ kathaṃ ca sarvajñānāmasiddho 'tharḥ /
yena devānāmapyupāsanāvidhānopapattirityata āha- mokṣa iti //

mokṣe phalaviśeṣo 'sti naca sarvaṃ prakāśate /
sarvadā tena devānāmapi yuktā hyupāsanā // MAnuv_1,3.16 //

NYĀYASUDHĀ: yacca prakāśate, na tatsarvadā / tena tadubhayārtham /

hiśabdo yasmādityarthe /
nanu sarvajñānāṃ sarvaṃ na prakāśata iti vipratiṣiddham /
maivam /
parameśvaravyatiriktānāṃ sarvajñatvāsiddherityāha- nityamiti //

nityaṃ vṛddhikṣayāpetaṃ viṣṇoḥ pūrṇaṃ tu vedanam /
spaṣṭātispaṣṭaviśadaṃ brahmaṇo 'śeṣavastugam // MAnuv_1,3.17 //

anyeṣāṃ kramaśo jñānaṃ mitavastugataṃ sadā // MAnuv_1,3.18ab //

*4,62*

NYĀYASUDHĀ: pūrṇam aśeṣārthaviṣayam / tuśabdo 'vadhāraṇe, viṣṇoreveti sambadhyate / spaṣṭātispaṣṭaviṣayamiti / niratiśayaspaṣṭamityarthaḥ / nanu spaṣṭatā nāma jñānasya viśeṣaviṣayatā / sā ca pūrṇamityanenaiva gatā / maivam / aparokṣatvādivatspaṣṭatāyā viṣayānapekṣajñānadharmatvāṅgīkārāt / tasya cānubhavasiddhatvāt / brahmaṇo hiraṇyagarbhasya / aśeṣavastugaṃ parabrahmātiriktāśeṣavastuviṣayam / atrāpyeveti sambaddhayate / natu sarvārthaviṣayatvādyuktaviśeṣaṇopetamityarthaḥ / atra brahmasaṃvedanasya pṛthaguktiḥ kaimutyārtham / viṣṇusaṃvedanoktistu sarvaviṣayatvasya viṣṇujñānalakṣaṇatvenetareṣāṃ tadasambhāvitamiti sūcayitum / mitavastugataṃ parameśvarātiriktakatipayārthaviṣayam / etena bhāvamiti sūtraṃ vyākhyātaṃ bhavati / atra ca"yāvatsevā'; ityādibhāṣyodāhṛtaṃ vacanaṃ pramāṇamiti /

nanu jaiminibhagavanmatayoravirodha iti na yuktam / jaiminirhi śrutaphalādyatiriktaṃ phalādikaṃ vidyānāmastīti vā manyate nāstīti vā /

ādye kathamanadhikāraṃ brūyāt /
dvitīye tu kathaṃ na virodha iti cenna /
bhagavataḥ sūtrakārasyāśeṣaviśeṣajñatvena viśadaṃ vacanam /
jaiministu sāmānyavedī phalāntarādikamajānanna nirākuvarnyathāśrutamaṅgīkṛtyānadhikāramuktavānityavirodhopapatterityāha- ityādaya iti //

ityādayo viśeṣāstu sadā vidyāpaterhṛdi // MAnuv_1,3.18cd //

jaiminyādyāstu sāmānyavettṛtvāt tat tathāvadan / vidyeśamatametasmānnaiva sadbhirviruddhayate // MAnuv_1,3.19 //

NYĀYASUDHĀ: mokṣa ityuktaparāmarśārtha itiśabdaḥ / tuśabdo vidyāpatestu iti yojyaḥ / hṛdi vartante / tasmādasau viśadamavādīditi śeṣaḥ / tata devatānadhikārādikam / tatheti / saṃmugdhamityarthaḥ / asyāpyupapādanāya nityamityādipūvarvākyamanusandheyam / vidyeśetyupasaṃhāraḥ / ayaṃ nyāyo 'nyatrāpyanusandheya iti jñāpayitumityādaya itrata jaiminyādyā iti sadbhiriti coktamiti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā / kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau tṛtīyaḥ pādo 'yaṃ prathamaviṣaye paryavasitaḥ /

// iti śrīmannyāsudhāyāṃ prathamādhyāyasya tṛtīyaḥ pādaḥ //

Adhyaya 1, Pada 4

[======= JNys_1,4.I: ānumānikādhikaraṇam =======]

*4,67* // atha śrīmannyāyasudhāyāṃ ānumānikādhikaraṇam //

anyatraiva prasiddhaśabdasamanvayapratipādanaṃ pādārtha iti bhāṣyātpariśeṣādvā siddham / anyatra prasiddhebhyo 'nyatraiva prasiddhānāṃ vivekaśca bhāṣya evopapādita iti nehocyate /

oṃ ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyastagṛhīterdarśayati ca oṃ //

ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | BBs_1,4.1 |

NYĀYASUDHĀ: atra"mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ'; iti vākyamudāhṛtya, avyaktaśabdaṃ paraṃ brahmaivetyupapāditam / tatra yaduktaṃ pūrvapakṣiṇā"avyaktaṃ cetparaṃ brahma tadā tasya puruṣādavaratvaṃ prāpnoti / naca tadyuktam / sakalaśrutyādivirodhāt'; iti / tatparihārārthaṃ sūtram

tadadhīnatvādarthavaditi /

tadadhīnatvād arthavat | BBs_1,4.3 |

tasyārthaṃ vivṛṇoti- duḥkhīti //

duḥkhibaddhāvarādyāstu tadadhīnatvahetutaḥ /
śabdā brahmaṇi vartante ... // MAnuv_1,4.1a-c //

NYĀYASUDHĀ: avyaktagrahaṇamupalakṣaṇam / yatra vākye sarveśvaratvavirodhi duḥkhitvādikaṃ pratīyate"jīvā eva tu duḥkhinaḥ',"yonimanye prapadyante'; ityādau, tasya sarvasyāpi samanvayo 'tra pratipādyata ityato duḥkhyādagrahaṇam / nāvyaktādiśabdānāṃ brahmaparatve 'pyavaratvādiprāptyā sarvamānavirodho 'sti / yataḥ svasminnavaratvādyabhāve 'pi tadvatāṃ pradhānādīnāṃ brahmādhīnatvena hetunā duḥkhī,baddhaḥ,avaraḥ, ityādyā api śabdā brahmaṇi vartanta ityaṅgīkṛtam / etaduktaṃ bhavati / duḥkhyādiśabdabalādeva hi duḥkhitvādiprāptiḥ / tataśca pramāṇavirodho vācyaḥ / naca duḥkhyādiśabdo niyamena duḥkhādisamavāyasya vācakaḥ / kintu tadasyāstīti tatsambandhamātrasya / sambandhaśca samavāya iva svāmyamapi bhavati / "tatra niraniṣyo niravadyaḥ'"nāmāni sarvāṇi yamāviśanti'; iti niravakāśaśrutidvayānyathānupapattyā duḥkhādiniyantṛtvena duḥkhyādiśabdapravṛttirityaṅgīkāre kānupapattiriti /

*4,71*

bhavatvevaṃ taddhitānteṣu gatiḥ / kṛdanteṣu baddhādiśabdeṣu rūḍheṣu cāvarādiśabdeṣu katham / ittham / baddhaśabdasya bandhaṃ prati karmatvaṃ pravṛttinimittam / tadyasyāsti tatra sa śabdo vartate / yasyāstīti ca sambandhamātramucyate / sambandhaviśeṣe pramāṇābhāvāt / evaṃ kārakāntaravāciṣvapi draṣṭavyam / avarādiśabdā api avaratvādinimittādhīnapravṛttaya evameva yojyāḥ / kiñca"prātipadikāddhātvarthaḥ'; iti ṇyantebhyaḥ pacādyaci vihite sulabhaivāvarādiśabdapravṛttiḥ / syādeṣā vyākhyā, yatra śabdato 'varatvādipratītiḥ / yatra punaḥ"avyaktātpuruṣaḥ para ityādāvarthādavatvādiprāptistatra katham / nahi śabdavadupapattirvyākhyānamarhati / ucyate / avyaktāditi pañcamyā hi puruṣagataṃ paratvaṃ prati avyaktasyāvadhitvamastītyetāvadeva labhyate / naca"tadasyāsti'; ityanena samavāya eva prāpnotīti niyamo 'sti / tatsvāmitvenāpyupapatteḥ / tataśca yadgataṃ paratvaṃ prati avadhitvaṃ tasyāvaratvamarthādāpadyatām / paragataṃ tu yatsvāmikaṃ tasyāvaratvādikaṃ prati svāmyamevārthādāpadyata iti na kaścidvirodhaḥ /

*4,76*

syādetat / yadyapi tadasyāstīti sambandhasāmānyaṃ duḥkhyādiśabdapravṛttinimittamucyate / tathāpi samavāyādireva na svāmitvam / prayogānusāritvātkṛttaddhitasamāsānām /

prayogaśca samavāyādinimitta eva dṛśyate /
na svāmitvanimittaḥ /
ata eva"tadasyāstyasminniti matub'; itītikaraṇo vivikṣitārtho nibaddhaḥ /
tasmānna tadadhīnatvahetuto duḥkhyādiśabdānāṃ brahmaṇi pravṛttiḥ ityato 'sti tadadhīnatvanimitto 'pi prayoga ityāha- rājñīti //

... rājñi yadvat parājayaḥ // MAnuv_1,4.1d //

NYĀYASUDHĀ: bhṛtyasamavetasya parājayasya rājādhīnatvena yathā rājñi parājayaḥ parājayanimittakaḥ parājayītiśabdo vartate parājayī bhadrasena iti tathetyarthaḥ /

kiñca svāmyasambandhena matubarthāpravṛttau gomāndevadatta ityādikamapi na syāt /

*4,78*

etadeva vivṛṇoti- svātantryamiti //

svātantryaṃ tadgatatvaṃ ca śabdavṛtterhi kāraṇam // MAnuv_1,4.2ab //

NYĀYASUDHĀ: yasmāt pravṛttinimittānāṃ duḥkhādīnāṃ tadgatatvamiva paragateṣu svātantryamapi duḥkhyādiśabdapravṛtteḥ kāraṇam / anuśāsanaprayogayorubhayatra sāmyāt / tasmādduḥkhyādiśabdā api uktārthāpattibalāttadadhīnatvahetuto brahmaṇi vartanta iti sambandhaḥ /

*4,79*

astu svātantryamapi śabdapravṛttinimittam /

kiṃ tvamukhyameva /
tatra prayogasyāpracuratvāt /
prayogaprācuryāttadgatatvameva mukhyam /
tathāca duḥkhyādiśabdānāṃ jīvādiṣveva mukhyatvādbrahmaṇyamukhyatvāt"tattu samanvayāt'; ityanupapannamityata āha- svātantryamiti //

svātantryaṃ tatra mukhyaṃ syāt ... // MAnuv_1,4.2c //

NYĀYASUDHĀ: tatra svātantryatadgatatvayormadhye svātantryameva mukhyaṃ śabdapravṛttinimittaṃ syāt / natu tadgatatvamityarthaḥ /

*4,80*

svātantryamapi śabdapravṛttikāraṇamiti mukhyamiti ca krameṇa pratijñātam /
tatkrameṇaivopapipādayiṣuḥ svātantryasya kāraṇatvānabhyupagame bādakamāha- kuta iti //

... kuto rājñi jayo 'nyathā // MAnuv_1,4.2d //

NYĀYASUDHĀ: anyathā svātantryasya śabdapravṛttikāraṇatvābhāve, rājñi jayo jayanimittako jayiśabdaḥ kutaḥ / katham / svadhāmopaviṣye rājñi jayaḥ kutaḥ, na kuto 'pi yataḥ, ityarthaḥ / jayasya rājagatatvābhāvātsvātantryamapi yadi śabdapravṛttinimittaṃ na syāt tadā nimittābhāvādrājñi jayiśabdapravṛttirna syāt / na caivam / tasmātsvātantryamapi kāraṇamaṅgīkaraṇīyamiti / lakṣaṇayā prayogo 'stviti cenna / tadasyāstīti nimittasāmyāt / anyathā vaiparītyasyāpyāpātāt / parājayasya prakṛtatve 'pi jayagrahaṇaṃ vyāptyartham /

*4,82*

svātantryasya mukhyakāraṇatvamupapādayati- na hīti //

nahi bhṛtyasya vijayiśabdastāvat prayujyate /
yāvad rājñyanyagatve 'pi svātantryābhāsamātrataḥ // MAnuv_1,4.3 //

NYĀYASUDHĀ: hiśabdo yasmādityarthe / tāvadyāvaditi kriyāviśeṣaṇe / jayasyānyagatve 'pi bhṛtyagatatve 'pi taṃ jayaṃ prati svātantryābhāsamātreṇa rājñi vijayiśabdo yāvatprayujyate tāvajjayādhikaraṇasyāpi bhṛtyasya sambandhitayā na prayujyate yasmāttasmātsvātantryaṃ tatra mukhyaṃ syāditi sambandhaḥ / svātantryāditi vaktavye svātantryābhāsamātrata iti vacanaṃ kimutānupacaritasvātantrye paramātmanīti kaimutyadyotanārtham / bhṛtyājñānanimittaṃ rājñi prayogaprācuryamiti cenna / bhṛtyajñāne 'pi tadupalambhāt / nanu prayogaprācuryaṃ na mukhyatāhetuḥ / ajñātamukhyalākṣaṇikādiprayogeṣvapi darśanāditi cet / satyam / prayogaprācuryāttadgatatvameva mukhyam / svātantryaṃ tu tadaprācuryādamukhyamiti pareṇa paryanuyukte 'siddhiranenābhidhīyate / natu prayogaprācuryeṇa mukhyatā sādhyate / yena vyabhicāracodanā saṅgatā syāt / yadyapyatra prayogaprācuryasya mukhyājñānanimittatvādinānyathāsiddhirvyabhicāro vā śakyate vaktum / tathāpi"jagadvācitvāt'; iti sūtradiśā śiṣyaireva jñātuṃ śakyata ityasiddhirevoktā / kutastarhi mukhyatāsiddhiriti cet /

*4,86f.*

nanu yadi svāsyaṃ pravṛttinimittaṃ syāttadā bhṛtye baddhe mṛte vā, rājā baddho rājā mṛta iti prayogaḥ syāt / na caivamasti / tena jānīmo na svāmyaṃ pravṛttinimittamiti / naca vācyaṃ prayoge sati nimittānusaraṇam / natu nimittamastīti prayoga iti / amukhyaprayogaviṣayatvādasya nyāyasya / tatra hi nimittaṃ na sāmagrī / kintu tadekadeśaḥ / mukhyaprayoge tu nimittameva sāmagrī / nahi siṃhaśabdasya śārdūle prayogābhāvavat upagorapatye 'pyaupagavaśabdaprayogābhāvo bhavatīti / atra vaktavyam / ko 'yaṃ prayogo nāma / kiṃ śabdaśaktiḥ prayogamūlaṃ vyākaraṇamiti yathā /

kiṃ voccāraṇam /
nādyaḥ prasaṅgasyeṣṭatvāt /
viparyayaparyavasāne cāsiddheḥ /
dvitīye tvanyathāsiddhamāha- bhṛtyeti //

*4,87*

bhṛtyabandhādikaṃ rājñi rājño bandhādiyogyataḥ /
kāraṇaṃ saṃśayasya syāditi naiva prayujyate // MAnuv_1,4.4 //

NYĀYASUDHĀ: rājādhīnabhṛtyabandhādikaṃ vivakṣitvā rājñi rājā baddho mṛta ityādivākyaṃ na prayujyate / kiṃ kāraṇam / sa prayoga saṃśayasya kāraṇaṃ syādityeva / natu svātantryasya akāraṇatvāt / kutaḥ saṃśayasya kāraṇam / rājño 'pi bandhādiyogyatvāt / idamuktaṃ bhavati / bhavatyeva svātantryaṃ śabdapravṛttinimittaṃ, prayogabhāvastu pratibandhakanimittaḥ / rājā baddho mṛta iti prayoge hi saṃśayo vyutpannasya syāt / kiṃ rājādhīnasya bhṛtyasya baddhatvādinaivamucyate / kiṃ vā rājña eva baddhatvādineti / ākāṅkṣāsannidhiyogyatānāmubhayatra sadbhāvenārthadvayapratīteravarjanīyatvāt / naca saṃśayo mā bhūdityevaṃ nivṛttaḥ prayogākāraṇatvaṃ svātantryasya gamayati / nahi maṇimantrādipratibaddho 'gnirnādhākṣīditi na tatkāraṇamiti /

*4,90*

na saṃśayakāraṇatvamātraṃ prayogapratibandhakam / vyākhyānataḥ saṃśayanivṛttisambhavāt / yathoktam / "vyākhyānato viśeṣapratipattinar hi sandehādalakṣaṇam'; iti / anyathā rājā jayītyapi prayogo na syāt /

tatrāpyuktavidhayā saṃśayāvatārādityata āha- amaṅgalatavāditi //

amaṅgalatvācchabdānāṃ rājño yogādamaṅgale /
apriyatvāttu śabdasya syāt prayoganivartanam // MAnuv_1,4.5 //

NYĀYASUDHĀ: tuśabdo 'vadhāraṇe / śabdasyeti jātyekavacanam / rājño bandhanādāvamaṅgale yogādyogyatāsadbhāvāt / ākāṅkṣādeśca sphuṭatvādrājā baddha ityādipadānāṃ pākṣikarājabandhādyamaṅgalapratītijanakatvasambhavāt / rājño 'maṅgalābhidhānasya ca rājatatpuruṣāprītihetutvādeva śabdasya prayoganivartanaṃ syāt / ayamabhisandhiḥ / na kevalaṃ saṃśayaprāpteḥ prayogābhāvaḥ / kintu saṃśayanimittāprītihetukānarthaśaṅkayaiva / na punaḥ svātantryasyākāraṇatvāditi / tarhi rājā parājayītyapi na prayoktavyamiti cet / bhṛtyadvāraiva rājā vijayate parājayate ceti prasiddhatayā saṃśayānutpādāt /

*4,93*

nanvasti tāvad rājā baddha ityādiprayogābhāvaḥ / sa tu svāmyasyākāraṇatvānna bhavati / kiṃ tūktasaṃśayapratibandhāditi kuto niśceyam /

naca vācyaṃ mā bhūdayaṃ niścayaḥ /
prayogābhāvasyānyathāsiddhiśaṅkāpi tarkānumāne śaknoti dūṣayitumiti /
vādino 'pi niścayasyāvaśyakatvāt /
anyathā svātantryanimittakasamanvayānavadhāraṇāpātādityata āha- guṇāstviti //

guṇāstu tādṛśā yatra prayujyante 'khilā api // MAnuv_1,4.6ab //

NYĀYASUDHĀ: tādṛśāḥ svāmyanimittakāḥ śabdāḥ / yatra yadi / guṇāḥ śubhābhidhāyino natu pakṣikamapyamaṅgalaṃ pratyayāyayanti / tatra tarhi / te akhilā api prayujyante / yathā jitaṃ rājñetyādayaḥ / prāptāprāptavivekenānārthaśaṅkaiva prayogābhāvakāraṇam, natu svātantryasyānimittatvamiti niścīyata iti bhāvaḥ / ata evoktamakhilā apīti / nacāyaṃ niyamo 'sti /

nimittasadbhāve prayogo bhavatīti /
anantānāṃ hi śabdānāṃ lakṣaṇāni vyākaraṇakārairuktāni /
naca teṣāṃ prayogo dṛśyata iti sphuṭatvānnoktam /
tadevaṃ svātantryasya śabdapravṛttihetutvaṃ mukhyatvaṃ ca siddhamityāha- pūjyeṣviti //

*4,94*

pūjyeṣveva viśeṣeṇa svātantryaṃ mukhyakāraṇam // MAnuv_1,4.6cd //

NYĀYASUDHĀ: yataḥ pūjyeṣu svāmiṣu jayiprabhṛtayaḥ śabdāḥ prayujyante / tena jñāyate svātantryaṃ śabdapravṛttikāraṇamiti / yataśca pūjyeṣveva viśeṣeṇa prācuryeṇa prayujyante na bhṛtyeṣu / tena niścīyate svātantryaṃ śabdapravṛttau tadgatatvādapi mukhyaṃ kāraṇamiti /

Vyāsa-(1)

*4,97f.*

kimato yadyevamityata āha- ata iti //

tato doṣātidūratvāt saṃśayasyāpyasambhavāt /
doṣāṇāṃ viṣṇugatvasya prājñabuddhivyapekṣayā // MAnuv_1,4.7 //

svātantryārthamabhipretya doṣaśabdāśca viṣṇavi // MAnuv_1,4.8ab //

NYĀYASUDHĀ:
yataḥ svātantryaṃ kāraṇaṃ mukhyaṃ cātaḥ svātantryārthamabhipretya duḥkhibaddhāvarādyā doṣaśabdā api viṣṇavi viṣṇau"jīvā eva tu duḥkhinaḥ'; ityādau prayujyanta iti sambandhaḥ /
satyapi nimitte yathā rājā baddha ityādiprayogābhāvastathā viṣṇurduḥkhītyādiprayogābhāvo 'pi kuto na bhavet atrāpi pākṣikasya viṣṇuvaiṣṇavabhayasya pratibandhakatvasambhavādityata uktam- doṣeti //

niraniṣyo niravadya ityādiśruterviṣṇau doṣātidūratvaniścayāt / prājñabuddhivyapekṣayā doṣāṇāṃ viṣṇugatvasya tadviṣayasya saṃśayasyāsambhavāt / nimittasadbhāvātpratibandhakābhāvādapītyaperarthaḥ /

etaduktaṃ bhavati / satyapi nimitte vaidikaprayoganivṛttirhi viṣṇuvaiṣṇavebhyo bhayātsyāt / tatkāraṇaṃ ca tadaprītiḥ / tatrāpi heturviṣṇoranena doṣitvamucyata iti saṃśayaḥ / tasya ca nimittaṃ vākyasyobhayārthapratītijanakatvam / tasyāpyubhayatra yogyatādisadbhāvaḥ / nacāsāvasti prakṛte / viṣṇurvaiṣṇavānāṃ parameśvaranirdoṣatāniścayavattvena yogyatādhyavasāyānupapatteḥ / anyathā jaradgavādivākye 'pi tatprasaṅgāt / yadyapi vākyatātparyājñe 'prītisambhavastathāpi sadabhiprāyavākyaprayoganivṛttau kimāyātamiti / etadapyuktam- prājñabuddhivyapekṣayeti / svasya paramavaidikatākhyāpanāya viṣṇavīti vaidikaprayogaḥ /

*4,100*

atra śrutisaṃmatimapyāha vāsudeveti /

vāsudevaśrutiścāha naiva viṣṇāvamaṅgalam // MAnuv_1,4.8cd //

maṅgalāmaṅgale 'nyatra tato nāmaṅgalaṃ vadet / svātantryāpekṣayā viṣṇau doṣo nāmaṅgaloktitaḥ // MAnuv_1,4.9 //

NYĀYASUDHĀ: āha etamarham iti śeṣaḥ / yato naiva viṣṇau amaṅgalaṃ duḥkhādikamasti / tato yogyatāviraheṇārthāntarapratītyabhāvātsvātantryāpekṣayā viṣṇāvamaṅgaloktito doṣo'nartho nāsti / tāsmādduḥkhyādiśabdā api viṣṇau vede prayujyanta iti śeṣaḥ / anyatra tu rājādau yato maṅgalāmaṅgale saṃbhavato'to yogyatāsaṃbhavenārthāntarapratibhāsanātpākṣikānarthaśaṅkayā tatrāmaṅgalaṃ rājā baddha ityādikaṃ na vadetyarthaḥ / ekasyaiva śabdasya kvaciddoṣapratyāyakatvenānarthahetutvaṃ kvacittadabhāva ityetaddṛṣṭāntena bodhayati bahubhuktvam iti /

bahubhuktavaṃ yathā doṣo nṛṣu naiva harau kvacit // MAnuv_1,4.10ab //

*4,100f.*

NYĀYASUDHĀ: yathā bahubhugdevadatta ityukte bahubhogavāniti nindyaśceti pratīyate / asvargyaṃ cātibhojanam iti smṛteḥ / ubhayasyāpi devadatte saṃbhavena yogyatvāt / ata eva devadattādbhīruṇā naivaṃ prayujyate / parameśvare tu saṃsāradharmāṇāmatyantāsaṃbhāvānna / kintu sarvasaṃhartṛtvādikameva pratīyata iti / tatra tatprayogaḥ / dārṣṭāntikamāha evam iti /

evaṃ duḥkhyādiśabdāśca svātantryāpekṣayoditāḥ // MAnuv_1,4.10cd //
naiva doṣā harau ... // MAnuv_1,4.11a //

NYĀYASUDHĀ: doṣā doṣahetavaḥ / prathamadṛṣṭāntasyāpi dārṣṭāntikamadhyāhāryam / kathaṃ tarhi parameśvare duḥkhatvādivedanamanarthahetutvenocyate'sanneva sa bhavatītyādāvityata āha tadgabudhyeti /

... tadgabuddhayoktā doṣakāriṇaḥ /
tasmāt te doṣaśabdāśca tatraiva guṇavācakāḥ // MAnuv_1,4.11 //

NYĀYASUDHĀ: duḥkhādīnāṃ tadgatatvavikṣayetyarthaḥ / tasmāditi śrutiḥ svoktārthamupasaṃharati / ato'vyaktādiśabdavācyaḥ paramātmeti siddham /

// iti śrīmannyāyasudhāyāṃ ānumānikādhikaraṇam //

*4,103*

[======= JNys_1,4.II: jyotirupakramādhikaraṇam =======]

// atha śrīmannyāyasudhāyāṃ jyotirupakramādhikaraṇam //

// oṃ jyotirupakramāttu tathā hyadhīyata eke oṃ //

jyotirupakramā tu tathā hy adhīyata eke | BBs_1,4.9 |

jyotiṣyomena svargakāmo yajeta / vasanta vasante jyotiṣā yajetetyādikarmakāṇḍagate vākye sandehaḥ kimetat brahmaṇi samanvetyuta neti / neti pūrvaḥ pakṣaḥ / tathāhi / kimatra vākyārtho brahma kiṃvā padārthaḥ / nādyaḥ / jyotiṣyomakatarvyatādervākyārthatayā pratīteḥ / na dvitīyaḥ / padāni hi amūni kiṃ rūḍhyā brahmavācīni kiṃvā yogena / ādye 'pi kiṃ prasiddhavasantādyātmakatvena tatpadānāṃ brahmaṇi rūḍhirāśrīyate uta pṛthageva / nādyaḥ / teṣāṃ jaḍatvāniyatvādinā brahmaṇo 'pi dūṣaṇaprasaṅgāt / na dvitīyaḥ / anekārthatāsvīkārasyānyāyyatvāt / na hīśvare vasantādiśabdānāṃ rūḍhiḥ pramāṇavatī / naca rūḍhyā samanvayasamāśrayaṇaṣa prayojanamasti / guṇapūrtyasiddheḥ / nāpi yogena / yogasya rūḍherjaghanyavṛttitvena mukhyārthatāsiddheḥ / na caivaṃvidhaṃ yogamapi paśyāmaḥ / yoge ca prakṛtyādivibhāgaḥ pūrvottarapadavibhāgaścāṅgīkaraṇīyaḥ / tatra prakṛtyāderīśvaravācitvamasti na vā / ādye yogānupapattiḥ sāmarthyābhāvāt / dvitīye brahmaṇi sarvaśabdasamanvayānupapattiḥ / prakṛtyāderanyaparatvāt / kiñca sarveṣāṃ padānāṃ brahmaparatve vibhaktivaiyarthyaṃ karmānuṣṭhānavilopaśca prāpnoti / kriyopahitarūpatvātkārakāṇāṃ kriyābhidhāyakasya cābhāvāt / anuṣṭhāpakapramāṇāntaradarśanāt / tasmādayuktaṃ samanvayasūtramiti /

*4,106f.*

atrocyate /

yattāvaduktaṃ kiṃ brahmaṇi vākyasyānvayaḥ kiṃvā padānāmiti /
tatra tāvatpadānāmiti brūmaḥ /
naca vṛttyasambhavaḥ /
yogasadbhāvādityabhipretya nirvakti- jātamiti //

jātamotaṃ harau yasmājjyotiḥ ṣaḥ prāṇarūpataḥ // MAnuv_1,4.12ab //

NYĀYASUDHĀ: jirjātam / janerauṇādiko ḍipratyayaḥ otirotam / avateḥ ktin / jātaṃ jagat otaṃ praviṣyaṃ yasminnasau jyotiḥ / prāṇarūpataśceṣyakarūpatvāt / ṣakāraḥ prāṇa ātmā'; iti śruteḥ / jyotiścāsau ṣaśceti jyotiṣaḥ / tasya sambuddhirjyotiṣa /

*4,109*

āyajñetaścāyajeto ... // MAnuv_1,4.12c //

NYĀYASUDHĀ: yajaterbhāve / ghañarthe"kavidhānam'; iti kapratyayaḥ / samprasāraṇābhāvaḥ (tu) chāndasaḥ / yajo yajñaḥ / athavā kartaryeva pacādyac / tathāca āusamyak samantādvā, yajena yajñena karmaṇā yājakena puruṣeṇa vā, itaḥ prāptaḥ, āyajetaḥ / sakalayajñabhoktā yajvabhirjñānadvārā prāpyaścetyarthaḥ / tasya sambuddhirāyajeta /

*4,111*

... vasantiśca vasantataḥ // MAnuv_1,4.12d //

NYĀYASUDHĀ: vasateḥ pacādyac / vasatīti vasaḥ / tanoterauṇādiko ḍipratyayaḥ / tanotīti tiḥ / "varṇāgamo varṇaviparyayaśca'; iti pūrvapadasya nakārāgamaḥ / vasaṃścāsau tiśceti vasantiḥ / vyāpto vartata ityarthaḥ / tatsambuddhirvasante / dviruktirādarārthā /

*4,112*

vigatacchādanatvāt tu gaccha ... // MAnuv_1,4.13ab //

NYĀYASUDHĀ: ameśchadeśca ḍo'nyatrāpi dṛśyata iti ḍapratyayaḥ / gaṃ vigataṃ, chaṃ chādanamavidyādikaṃ yasmādasau gacchastasya sambuddhir gaccha / 'indrāgacche'tyādivyākhyānametat /

*4,115*

... bhūtakṣayaṅkaraḥ /
bhuṅkṣetyukto harir ... // MAnuv_1,4.13bc //

NYĀYASUDHĀ: suśabdo bhūtaśabdasyādeśaḥ kṣayaśabdasya ca kṣvaḥ pūrvapadasya makārāgamaḥ / pṛṣṭodarādirayam / yadvā kṣi kṣaya ityasmāt ḍvapratyayaḥ / ayamapi sambuddhyataḥ /

*4,117*

... huṃ ca hutamasmin jagad yataḥ // MAnuv_1,4.13cd //

NYĀYASUDHĀ: juhoteradhikaraṇe makārapratyayaḥ / kṛnmejanta ityavyayatvam / hutaṃ svenaivāsminviṣṇau jagatpralayādau yato 'to huṃ ca asāvityarthaḥ / karmaviśeṣānukterjagadityuktam /

*4,118*

sphuṭatvāt phaḍiti proktaḥ ... // MAnuv_1,4.14a //

NYĀYASUDHĀ: sphauṭavikasana ityasmātkartari kvip / sakāralopaḥ / ukārasyākāraḥ / sphuṭatvātsvātmānaṃ prati vyaktatvādasaṅkucitavṛttitvāt (iti) vā /

... kavarakṣaṇa ityataḥ /
kavacaṃ ... // MAnuv_1,4.14bc //

NYĀYASUDHĀ: kavarakṣaṇa ityataḥ ityasya(smāt) dhāto rūpaṃ kavacamityetadityarthaḥ / kavateraca ityetāvāneva pratyayaḥ / kavati rakṣatīti kavacam /

*4,119*

... vatarte yasmāt ṣaḍguṇatvena sarvadā /
vaṣat ... // MAnuv_1,4.14c-e //

NYĀYASUDHĀ: vṛtu vartane ḍapratyayaḥ, vartata iti vaḥ / ṣaḍguṇātmakatvāt ṣaṭ / vaścāsau ṣaṭ ceti vaṣaṭ / tasya tātparyaṃ vartata ityādi / aiśvaryavīryayaśaḥśrījñānavairāgyāṇi ṣaḍguṇāḥ /

... tadgatvatasteṣāṃ vauṣaḍ ... // MAnuv_1,4.14ef //

NYĀYASUDHĀ: viḥ viṣṇuḥ / "akayapravisambhūmasakhāhā viṣṇuvācakāḥ'; iti vacanāt / tasmin vau vartamānāḥ ṣaṭ guṇā vauṣaṭ / saptamyā aluk / asya tātparyārthaḥ / teṣāṃ ṣaṇṇāṃ guṇānāṃ tadga(ta)tvato vauṣaḍiti /

*4,120*

... ityeva kathyate // MAnuv_1,4.14f //

NYĀYASUDHĀ:
nacaivaṃ bhagavannāmatvānupapattiḥ /
tadgataguṇānāmapi tadātmakatvāt /
tadidamuktam- ityeveti //

tarhi kathyata iti katham / bhāve prayogo na karmaṇītyato na doṣaḥ /

*4,125*

svīyaṃ svīkurute yasmāt svāhetyukto janārdanaḥ // MAnuv_1,4.15ab //

NYĀYASUDHĀ: haraterjahātervā ḍaḥ / dvāvapyāṅpūrvaur(vakau) svīkāre vartete / svaṃ svabhāvataḥ svīyameva havirādi(itareṣāṃ) bhrāntyāsvavat pratītaṃ svīkuruta iti svāhaḥ / sa cāsau aśceti svāheti sambuddhiḥ /

*4,126*

namantyasmin guṇā yasyānnama ityeva kathyate // MAnuv_1,4.15cd //

NYĀYASUDHĀ: namateradhikaraṇe 'sunpratyayaḥ / napuṃsakaliṅgatā tu śabdānusāriṇī / guṇā iti yogyatayā sambandhaḥ / namanenātyantikasambandhamupalakṣayati / athavā asmin parameśvare viṣaye guṇāḥ upasarjanabhūtā brahmādayo namanti prahvībhavantīti vyākhyeyam /

*4,127*

evaṃ yogavṛtyā padasamanvaye 'ṅgīkṛte labdhaṃ prayojanamāha- ityaśeṣeti //

ityaśeṣakriyānāmaśabdaireko janārdanaḥ /
ucyate mukhyato yasmāt padavarṇasvarādibhiḥ // MAnuv_1,4.16 //

tasmādanantaguṇatā ... // MAnuv_1,4.17a //

NYĀYASUDHĀ: iti uktadiśā / tena ca vibhaktyarthānupapattiḥ / kriyāśabdā ākhyātapadāni / nāmaśabdāḥ subantā(padā)ni / "ekaḥ'; iti śabdāntaranyāyena prāptaṃ bhedamapākaroti / abhidheyabhede hi nānantaguṇatā siddhayati / mukhyato yogavṛttyā / kriyānāmaśabdairityasyānuvādaḥ padavarṇasvarātmabhiriti / na kevalaṃ padavarṇātmabhiḥ kiṃ tūdāttādisvarātmabhiśca / nanu varṇānāmapi vācakatve vibhaktyantatve ca padatvameva / tatkimarthaṃ pṛthaggrahaṇam / ekānekavarṇātmakatvavivakṣayeti brūmaḥ / anantaguṇatā siddhayatīti śeṣaḥ / hiśabdo 'paryāyatvāditi sūcayati / anena rūḍhimātreṇa padasamanvayāṅgīkāro niṣprayojanaḥ anantaguṇatvāsiddheriti pūrvapakṣiṇoktaṃ parihṛtamityuktaṃ bhavati /

nanu ca na nirvacanasya śakyakāraṇatvamātreṇānantaguṇatvaṃ parameśvarasya vedataḥ siddhayati /
nirvacanasya vyākhyātṛmatiparikalpitasyārthāntare 'nyathā ca sambhavāt /
anyathā śvitrī śodhanaṃ karoti ityabhiprāyeṇa prayuktasya śveto dhāvatīti vākyasya itaḥ sārameyo drutaṃ gacchatītyapi prameyaṃ prasajyetetyata uktam- śrutīti //

*4,128*

... śrutitātparyato 'sya hi // MAnuv_1,4.17b //

NYĀYASUDHĀ:
bhavedevam yadi vasanta ityādiśrutīnāmuktavidhinirvacanena parameśvaraguṇeṣu tātparyaṃ na syāt /
taccāstītyupapādayiṣyāma iti ca hiśabdaḥ /
yogavṛttyaṅgīkārasya prayojanāntaramāha- vijñāneti //

vijñānārthatvataḥ sarvaśabdānāṃ nāsti dūṣaṇam // MAnuv_1,4.17cd //

NYĀYASUDHĀ:

vaidikānāṃ sarvaśabdānāmevaṃ yogavṛttyā vijñānārthatvato 'nantaguṇopetatayā parameśvarajñānārthatvenāṅgīkṛtatvādvasantādyātmakatayā rūḍhyaṅgīkāraprayuktaṃ yadanityatvādidūṣaṇamuktaṃ tannāstītyarthaḥ /
tadanena"jyotiḥ'; iti sūtrasya leśatastātparyamuktaṃ bhavati /
evaṃ karmakāṇḍasya brahmaṇi pratipadasamanvayapratipādanena samanvayasūtrasyānupapattiḥ parihṛtā /
idānīṃ vākyānvayapakṣāṅgīkāreṇāpi tāṃ pariharati- aṅgīkṛte 'pīti //

aṅgīkṛte 'pi naivāsti doṣo vākyasamanvaye // MAnuv_1,4.18ab //

NYĀYASUDHĀ: vākyasamanvaye 'ṅgīkṛte 'pi brahmaṇi vasanta ityādivākyānāṃ samanvayāṅgīkārādapi doṣaḥ samanvayasūtrānupapattirnaivāstītyarthaḥ / anena vākyānvayasyāditi sūtrasya tātparyamuktaṃ bhavati /

*4,130f.*

nanūktamatra na vākyānāṃ brahmaṇi samanvayo ghaṭate /
sāṅgakamarparatvāvagamādāgamanāmiti tatrāha- tadarthatveneti //

tadarthatvena karmādeḥ sambhavādalpabuddhaye // MAnuv_1,4.18cd //

NYĀYASUDHĀ: taditi vijñānaṃ parāmṛśati / alpabuddhaya iti ṣaṣṭhayarthe caturthī / "ahalyāyai jāraḥ'; iti yathā / na vākyānvayānupapattiriti śeṣaḥ / yathā khalu yūpāhavanīyādivākyāni na niṣphale tāvanmātre paryavasyanti / kintu jyotiṣyomādītikartavyatāparāṇi / tathā sarvamapi karmakāṇḍaṃ nālpāsthiraphale paryavasyati, kintu brahmajñānārthameva / tatpratipāditasya karmāderbrahmajñānāthartvāt /

"vividiṣanti yajñena dānena tapasānāśakena'; ityādiśruteriti bhāvaḥ /
nanu ca yaḥ karmakāṇḍasya brahmaṇi pratipadasamanvayo 'bhihitaḥ sa yukto na vā /
neti pakṣe na vyutpādanīyaḥ /
ādye kimanena vākyānvayāṅgīkāreṇetyata uktam- alpabuddhaya iti //

prapañcayiṣyate caitat / anena"anyārtham'; ityādisūtrāṇāṃ tātparyamuktaṃ bhavati /

*4,133*

nanvalpabuddhīnāmapi pratipadānvaya eva brahmajñānaheturbha(viṣyatīti)vatīti kiṃ vākyānvayetyata āha- ka iti //

kaśchandasāṃ yogamiti śruter ... // MAnuv_1,4.19a //

NYĀYASUDHĀ: "kacchandasāṃ yogamāveda dhīraḥ'; iti śrutervaidikapadayogavṛtteralpabuddhibhiraśakyajñānatvādyu(tvena)ktaṃ vākyānvayavyutpādanamiti śeṣaḥ /

nanvevaṃ tarhi yogavṛttyā pratipadasamanvayavyutpādanaṃ na kartavyam /
ko dhīraśchandasāṃ yogaṃ brahmaṇi yogavṛttim āveda na ko 'pīti niradhikārikatvaśravaṇāt /
nahi gāyamāno badhireṣu gāyatītyata āha- yogārtheti //

... yogārthatattvavit /
brahmaiko naiva cānyo 'sti ... // MAnuv_1,4.19bc //

NYĀYASUDHĀ: yogasyārtho yogārthaḥ /

tasya tattvaṃ yāthārthyam /
caśabdo 'rthadvayasamuccayārthaḥ /
ayamasyāḥ śruterartha iti śeṣaḥ /
etadupapādayati- ka iti //

... ka ityasyarobhayārthataḥ // MAnuv_1,4.19d //

NYĀYASUDHĀ: "prajāpatirvai kaḥ'; iti śruteḥ kaśabdo brahmārthaḥ / kiṃvṛttasya cākṣepe vṛttiḥ suprasiddhā / tathā ca ka ityasyobhayārthatvādbrahmārthatve tasya yogavṛttijñāne sāmarthyakathanānnānadhikārikatvam / ākṣepārthatve tadanyeṣāmanadhikārakathanādyukto vākyānvayābhyupagamaḥ / nanu kathametat / āvṛttestantradharmādvetyadoṣaḥ / pramāṇaṃ cātrānyathānupapattiriti /

*4,135*

yadi brahmā eka eva padānāṃ yogavṛttyā 'rthasambandhaṃ veda tadā"ekasya pratibhātaṃ tu kṛtakānna viśiṣṭate'; iti nyāyātkṛtakatvaṃ śabdārthasambandhasyetyādyāpadyate /
tathā"cautpattikastu śabdasyārthena sambandhaḥ'; iti jaiminyuktaḥ śabdānāmarthairnityayogaḥ parityaktaḥ syādityata āha- tasyāpīti //

*4,136*

tasyāpi pūrvasiddhasya jñānameveti niścayāt /
nityayogo 'pi śabdānāmarthairnaiva niṣiddhayate // MAnuv_1,4.20a-d //

NYĀYASUDHĀ: yadyapyeka eva pratipattā tathāpi tasya pūrvasiddhasyeva pūrvasthitasyaiva jñātasyaiva ca śabdārthasambandhasya pramitireva bhavati na tūtprekṣāmātram iti asyārthasya śrutyādibhyo niścayāt jaiminyuktaḥ arthaiḥ śabdānāṃ nityayogo naivāsmābhistyajyata iti yojanā / etaduktaṃ bhavati / syādayaṃ doṣo yadi brahmaṇaḥ śabdārthasambandhajñānamutprekṣārūpaṃ syāt / na caivam / kintu pūrvajanmani pratītaṃ svataḥ siddhameva sambandhamiha janmani suptaprabuddhanyāyeneśvaraprasādādavabuddhayata iti / tathāca śrutiḥ"yo brahmāṇam'; ityevaṃjātīyakā / ekadeśe puruṣāntarapratipattisaṃvādāccaitadevam / tathāca smṛtiḥ / "janmāntare śrutāstāstu'; ityādikā / ata eva śrutiḥ"āveda'; ityāha / etena naikādhikārikaṃ śāstramityapi parāstam / // iti śrīmannyāyasudhāyāṃ jyotirupakramādhikaraṇam //

*4,138*

[======= JNys_1,4.VI: prakṛtyadhikaraṇam =======]

[======= JNys_1,4.VII: etenasarvevyākhyātādhikaraṇam =======]

// atha śrīmannyāyasudhāyāṃ prakṛtyadhikaraṇam //

idānīṃ"prakṛtiśca pratijñādṛṣṭāntānuparodhāt'"etena sarve vyākhyātā vyākhyātāḥ'; ityadhikaraṇadvayasya saṅkṣepatastātparyamāha- strīśabdāśceti //

prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | BBs_1,4.23 |

etena sarve vyākhyātā vyākhyātāḥ | BBs_1,4.28 |

strīśabdāśca niṣedhārthāḥ sarve 'pi brahmavācakāḥ // MAnuv_1,4.20ef //

NYĀYASUDHĀ: strīliṅgāḥ prakṛthatyādiśabdāḥ strīśabdāḥ / niṣedhanaṃ niṣedho 'bhāvaḥ / niṣiddhayata iti / niṣedhaḥ asat / tadubhayārthāḥ / śabdā iti (ca) vartate /

*4,139*

atra na sarvāṇi sūtrāṇi vyākhyātāni /
tataḥ pratijñā vyāhanyetetyato viṣayādikathanena vyākhyātatāṃ manvānaḥ sarvādhikaraṇaviṣayapūrvapakṣasiddhāntayuktīrāha- virodhīti //

virodhisarvabāhulyakāraṇastrīniṣedhinām /
pṛthak samanvayārthāni sthānānyetāni sarvaśaḥ // MAnuv_1,4.21 //

NYĀYASUDHĀ: yadvā atrādyena ślokenādhikara(ṇārtho)ṇopādhayaḥ kathyante / virodhīti paramaiśvaryavirodhyarthāḥ / sarveti uktavakṣyamāṇavyatiriktāḥ / bāhulyeti bāhulyaviśiṣṭārthavācinaḥ / kāraṇeti avāntarakāraṇavācinaḥ / strīti strīliṅgāḥ / niṣedho vācyo yeṣāmasti te niṣedhinaḥ / athavā / dvandvātpara inpratyayo draṣṭavyaḥ / tathātve virodhyādayo 'rthā grāhyāḥ / śabdānāmiti śeṣaḥ / etāni etatpādagatāni sarvaśaḥ sthānāni adhikaraṇāni eṣāṃ śabdānāṃ samanvayaprayojanānītyukte pratyekaṃ sarvaśabdasamanvayasiddhirityapi pratīyeta / ataḥ pṛthagityuktam /

*4,142*

sarvamānairvirodhaśca vyutpatterapyaśakyatā /
parasparavirodhaśca virodhaḥ kāryatadvatoḥ /
strīliṅgatvaṃ niṣedhaśca pūrvapakṣeṣu hetavaḥ // MAnuv_1,4.22 //

doṣātyaspṛṣṭiniyamaḥ śabdārthānekatā tathā /
bahurūpatvamīśasya vyaktayavyaktiviśeṣitā // MAnuv_1,4.23 //

utpādanaṃ svadehācca durjanāvyaktatā tathā / itayādyā yuktayaḥ sākṣāt siddhāntasthāpakā iha // MAnuv_1,4.24 //

NYĀYASUDHĀ: sarvetyanenaiva samākarṣādhikaraṇārtho 'pi saṅgṛhītaḥ / tasya jyotiradhikaraṇārthākṣepaparihārārthatvāt / "sarvamānairvirodhaśca'; ityādyartho nyāyavivaraṇādāvavagantavyaḥ /

*4,144*

evamānumānikamityādīni sūtrāṇi saṅkṣepato vyākhyāya siṃhāvalokananyāyena samākarṣādhikaraṇaṃ jyotiradhikaraṇaṃ"cānvayaḥ'; ityādinā kiñcidvivṛṇoti /

tathāhi / samākarṣādhikaraṇe pratipādyamāno vākyānvayaḥ sūtrakārasyābhimāno na vā / ādye vaktavyam / prāguktapratipadānvayo yukto na veti / neti pakṣe na vaktavyaḥ / yuktatve tu mukhye tasminvidyamāne 'sya vaiyarthyam / kiñca vākyānvayasya svamatatve 'nyārthaṃ tu jaiminirityādisūtreṣu jaiminyādigrahaṇaṃ vyarthaṃ syāt / api ca pratijñāsiddherliṅgamāśmarathyaḥ utkramiṣyata evaṃ, bhāvādityauḍulomiḥ avasthiteriti kāśakṛtsna iti vākyānvayastriprakāro 'bhihitaḥ / tasya parasparamavirodhe matabhedo na syāt /

virodhe tu kathaṃ sūtrakārābhimatatvam /
atha sūtrakārasyānabhimato vākyānvayastadā nirākaraṇasūtreṇābhāvyam /
na caitadasti /
tatkathametadityata āha- anvaya iti //

anvayaḥ sarvaśabdānāmaśakyo jñātumañjasā /
iti yallokavaimukhyaṃ jaiminyādimataṃ vadan // MAnuv_1,4.25 //

vidyādhinātho bhagavānapācakre svayaṃ prabhuḥ // MAnuv_1,4.26ab //

NYĀYASUDHĀ: pratipadānvaye 'bhihite hi mandādhikāriṇāṃ mokṣamāgarvaimukhyaṃ syāt / sarvaśabdānāṃ brahmaṇi añjasā mukhyayā vṛttyā anvayastāvajjñātumaśakyaḥ / "kaśchandasāmiti'; śruteḥ / naca tajjñānena vinā mokṣaḥ / nacāśakye pravṛttiryuktā / ākāśaromanthanādau pravṛttyadarśanāt / tathācāhuḥ / "vyasanāni durantāni samavyayaphalāni ca / aśakyāni ca vastūni nārabheta vicakṣaṇaḥ'; iti / tasmādāstāmayaṃ mokṣaḥ / śakyānuṣṭhānasādhanadharmādyarthameva pravartemahīti / evaṃ mandalokasya mokṣamārgavaimukhyaṃ bhagavansūtrakāraḥ svayameva jaiminyādimatametaditi vadanvākyānvayapradarśanena nirākṛtavān / anena svābhimata eva vākyānvayo 'to na nirākaraṇasūtrābhāvo doṣāya / pratipadānvayaśca yukta eveti tadvyutpādanamupapannameva / tathāpi pratipadamanvaye sāmarthyavaikalyena mokṣamārgādvimukhānāṃ mandādhikāriṇāmupāyāntarapradarśanena samāśvāsārthaṃ vākyānvayakathanaṃ copapannamityuktaṃ bhavati /

*4,146*

tarhi jaiminyādigrahaṇaṃ vyarthamityuktamityata āha- svaśiṣyāṇāmiti //

svaśiṣyāṇāṃ prasiddhayarthaṃ matamātmīyamaṃśataḥ // MAnuv_1,4.26cd //
vijñātaṃ tairjagādātra tāratamyaṃ nṛṇāṃ vadan // MAnuv_1,4.27ab //

NYĀYASUDHĀ: jaiminyādīnāmiti śeṣaḥ / nātra jaiminyādigrahaṇena tadīyamevaitanmatamityucyate / kintu madīyameva matamekadeśato jaiminyādibhirvijñātamiti / etacca teṣāṃ khyātyartham / guruṇā ślāghitā hi śiṣyā loke khyātiṃ labhante /

nanu vākyānvayasya prakāratrayaṃ parasparaviruddhaṃ kathaṃ sūtrakārābhimataṃ syādityata āha- tāratamyamiti //

nṛṇāmalpādhikāriṇāmavasthātāratamyaṃ vadannityanenāvasthātāratamyavyavasthayā matabhedo na virodhenetyuktaṃ bhavati / etenāṅgīkṛte 'pītyādyuktaṃ vivṛtaṃ veditavyam /

*4,147*

jyotiradhikaraṇe yogavṛttyā parameśvare 'khila(padānāṃ)śabdasamanvayo 'bhihitaḥ / nāsau yujyate /

prakṛtyāderanyaparatvābhāve nirvacanānupapatteḥ /
nahi jātādipadānāmanyaparatvānaṅgīkāre jātamotaṃ yasminniti vyutpattiḥ sambhavati /
prakṛtyāderanyaparatve tu sarvaśabdānāṃ bhagavadvācitvamiti gataḥ pakṣaḥ /
kiñca vasanta ityādīnāṃ bhagavatparatve karmānuṣṭhānalopo lokavyavahāravilopaśca prasajyetetyuktamityata āha- teṣviti //

kalpanopadeśāc ca madhvādivadavirodhaḥ | BBs_1,4.10 |

teṣu teṣu padārtheṣu rūḍhiraṅgīkṛtā yataḥ // MAnuv_1,4.27cd //

prayojanabahutvena tasya tasyāvirodhataḥ / upadeśādisāmarthyād viṣṇau śaktiśca gṛhyate // MAnuv_1,4.28 //

*4,148*

NYĀYASUDHĀ: vyutpattyupapattiḥ karmānuṣṭhānasambhavo lokavyavahārānucchedaścetyevaṃ prayojanānāṃ bahutvena kāraṇena teṣu teṣu tattacchabdavācyatayā prasiddheṣvartheṣu tattacchabdānāṃ, rūḍhirityupalakṣaṇaṃ, vṛttiraṅgīkṛtā yatastasmāttasya tasyāvirodhataḥ taṃ tamarthamaparityajya upadeśaliṅgaprakaraṇādibalena sarvaśabdānāṃ viṣṇau ca śaktirgṛhyate / yadyapi atraitāvadeva vaktavyam / "naiṣa doṣaḥ / sarvaśabdānāṃ bhagavadvācināmapi prasiddhārthāntaravācakatvasyāpi svīkārāt / jyotirādiśabdānāṃ hi jyotiṣyomādvayarthatvasyāṅgīkṛtatvānnānuṣṭhānalokavyavahāravilopaḥ / jātamotamityavayavavṛttyā parameśvare vṛttau jātātipadānāmanyataratvamaṅgīkriyata iti vyutpattyupapattiḥ / punastadavayavasyāpyanyaparatvamupādāya parameśvare jātapadavyutapattisambhava itrata / tathāpi syādetadevam / yadi śabdānāmanekārthatvaṃ syāt tadeva kuta iti śaṅkānirāsārthamidamuktamiti jñātavyam / tathāhi / padārthāntaravācitvaṃ tāvaduktaprayojanasiddhaye 'ṅgīkaraṇīyam / parameśvaravācitvaṃ ca sarvaśabdānāṃ"nāmāni sarvāṇi yamāviśanti'; / "tā vā etāḥ sarvā ṛcaḥ'; ityādyupadeśabalācchatiliṅgādisāmarthyācca tattacchabdānāmavaśyamaṅgīkaraṇīyamiti / anena"kalpanopadeśācca madhvādivadavirodhaḥ'; iti sūtrasya tātparyamuktaṃ bhavati /

*4,150*

yadi sarvaśabdānāmubhayārthatvaṃ tarhi"viśvasmādindra uttaraḥ'"asadevedamagra āsīt'; ityādau katham /
ubhayoḥ sarvottamatvāderviruddhatvenātrobhayārthatvānupapatteḥ /
padānāmubhayārthavācitave 'pi tatra virodhaḥ, tatrānyataramātre tātparyamaṅgīkāryamiti cet /
tatrāpi kimupādeyaṃ kiṃ parityājyamiti na jñāyata ityata āha- tathāpīti //

tathāpyetadvirodhe tu tadvācitvamapodyate // MAnuv_1,4.29ab //

NYĀYASUDHĀ: yadyapyubhayārthāḥ śabdā iti sāmānyenoktam / tathāpi parameśvaraparatvavirodhe 'nyaparatvamapodyate / tuśabdo viśeṣadyotanārthaḥ / ubhayaparatvaṃ tāvadviruddhamiti pareṇaivoktam / anyataraparityāge ca parameśvaraparityāgo na yuktaḥ / niścitatātparyavākyāntaravirodhāt / ataḥ pariśeṣāditaraparityāga evocita iti /

tarhi kalpanopadeśādityādivirodhaḥ /
tatra sarvaśabdānāmubhayaparatvasyoktatvāditi cenna /
nirapavādasthale paryavasāyitvāttasyetyāha- avirodha iti //

*4,151*

avirodhe tu bahvarthā etanmūlatayā matāḥ // MAnuv_1,4.29cd //

NYĀYASUDHĀ:

bahuśabdo 'nekārthaḥ /
matāḥ tatratatra sūtre 'bhimatāḥ /
nanvavirodhe 'pyubhayārthatvāṅgīkāro na yuktaḥ /
tattu samanvayādityavadhāra(ṇavirodhā)ṇaśadityata uktam- etanmūlatayeti //

eṣa parameśvaro mūlaṃ mukhyo yeṣāṃ te tathoktāsteṣāṃ bhāvastattā / tayetītthaṃmbhūtalakṣaṇe tṛtīyā / mukhyamarthāntaraṃ vārayitumavadhāraṇam / na tvarthāntaramātram / uktaprayojanavyāghātāditi bhāvaḥ / etenanānyāyaścā(yyaṃ cā)nekārthatvamityapi samāhitam / mukhyārthasyaikatvāt /

*4,154*

nanu purandarādiṣvapīndrādiśabdā rūḍhiyogābhyāṃ pravṛttāḥ /
rūḍhiyogau ca mukhyavṛttī kathyete /
ato 'kṣādiśabdānāmivendrādiśabdānāmubhayaṃ mukhyābhidheyaṃ yuktam /
neśvara evetyata āha- ito hīti //

ito hi rūḍhatānyeṣāmupajīvyatvamatra hi // MAnuv_1,4.30ab //

NYĀYASUDHĀ: satyamasti purandarādīnāmapīndrādiśabdarūḍhiviṣayatā tathāpi sā itaḥ parameśvarādeva hi yasmāt, yasmācca atra yogaviṣayatve parameśvarasyaivopajīvyatvaṃ tasmātsa eva mukhyārtho na purandarādayaḥ / svata evānavadhikaiśvaryādimatīśvara evendrādiśabdānāṃ yogarūḍhī / tatsannidhānāttadāyatta(tatpra)pravṛttinimittatvādeva ca purandarādiṣu / prasiddhaṃ caitat / yadyatsannidhānādyacchabdapratipādyaṃ tadamukhyamanyanmukhyamiti / yathā dagdhṛśabdasyāyo 'gniśca / na cākṣādiśabdārthānāmita(reta)rāpekṣāstīti vaiṣamyamiti /

nanvevaṃ cedīśvarasyāpyamukhyatvaṃ prasaktam / arthāntarāpekṣayaiva tatra śabdapravṛtteḥ / na khalu jātādiśabdānāmanyārthatāmanapekṣya jyotiṣetyādiśabdānāṃ bhagavati pravṛttiḥ sambhavatītyata āha- tatsiddhiriti /

tatsiddhistadapekṣā ca ... // MAnuv_1,4.30c //

NYĀYASUDHĀ: caśabdo 'vadhāraṇe / nāyamasti doṣaḥ / yataḥ paramapuruṣe tattacchabdapravṛttipratītirevārthāntarāpekṣā natu pravṛttiḥ / nahi ghaṭasya rūpaṃ pradīpāpekṣayā pratīyata ityetāvatā tadāyattaṃ bhavati / yathānyatra śabdapravṛttireva parameśvarāpekṣā / naivaṃ paramātmani vṛttāvitarāpekṣāṃ kāmapīkṣāmaha iti /

*4,155*

itaśca nāyaṃ doṣa ityāha- sāpekṣā ceti //

... sāpekṣā ca harīcchayā // MAnuv_1,4.30d //

NYĀYASUDHĀ: yā parameśvare śabdānāṃ vṛttāvarthāntarāpekṣā sā ca bhagavadicchānibandhanaiva na tvananyagatikatayetyato na tasyāmukhyārthatāprāptiḥ / na hīcchayā prakṛtyādikamupādadānasya sṛṣṭiḥ parāyattā / nāpi paṭukaraṇā līlānimittamicchayā daṇḍamavaṣṭabhya gacchandaṇḍāyattagatirbhavatīti /

yadyevaṃ harisannidhānādinā śabdānāmanyatra vṛttistatkimayasīva dagdhṛśabdasya loke sarvaśabdānāṃ lakṣaṇaiva /
tathā sati gaṅgātīrayoraviśeṣaprasaṅgaḥ /
īkṣatyadhikaraṇoktārthasya mūle nihitaḥ kuṭhāra ityāśaṅkāṃ pariharannetanmūlatayetyādinoktamarthamupasaṃharati- tasmāditi //

tasmāt paramamukhyatvaṃ viṣṇāvanyatra mukhyatā // MAnuv_1,4.31ab //

*4,156*

NYĀYASUDHĀ: nāyasi dagdhṛśabdasyevendrādiśabdānāṃ purandarādiṣu lakṣaṇaiva / rūḍherabhidhānādisiddhatvāt / yoganimittasya ca paramaiśvaryādeḥ sadbhāvāt / kintu parameśvaraviṣayayo rūḍhiyogayoraparādhīnatvaniraṅkuśatvābhyām, anyatra tadadhīnatvālpatvābhyāṃ, mukhyāthartāyāmevāyaṃ mukhyāmukhyavibhāgo 'bhihita iti / tadidamuktaṃ paramamukhyatvamiti mukhyateti ca /

*4,157*

upalakṣaṇā ca gauṇī ca tisraḥ śabdasya vṛttayaḥ // MAnuv_1,4.31cd //

NYĀYASUDHĀ: gauṇī(ce)tyataḥ paramitiśabdo 'dhyāhāryaḥ /

etadeva darśayanparamamukhyādivṛttilakṣaṇānyāha- pravṛttītyādinā //

tatra paramamukhyavṛttirdvedhā /

mahāyogo mahāyogarūḍhiśceti /
mahārūḍhistu na sambhavati /
"sā yogādeva labhyate'; ityuktatvāt /
tatra mahāyogasvarūpamāha- pravṛttihetoriti //

pravṛttihetorbāhulyaṃ jñeyaṃ paramamukhyatā // MAnuv_1,4.32ab //

NYĀYASUDHĀ: nirvacanalabhyo 'rthaḥ pravṛttihetustasya bāhulyaṃ niravadhikatvam / yadyapi svātantryaṃ cātra vaktavyam / prakṛtatvāt / tathāpyanyataramātreṇetaravyāvṛttisiddherlakṣaṇapadānāṃ ca tanmātraprayojanatvānnābhihitam / paramamukhyateti jñeyamiti yojanā / nanu bāhulyaṃ pravṛttihetordhamarḥ / bahulapravṛttihetumattvaṃ cābhidheyasya / pararamamukhyatā tu śabdadharmaḥ / tatkathaṃ sāmānādhikaraṇyam / naiṣa doṣaḥ / upacaritatvāt / niravadhikaṃ svatantraṃ vā pravṛttihetumapekṣya yā śabda(sya pra)vṛttiḥ sā paramamukhyatā mahāyogalakṣaṇā jñātavyeti tātparyārthaḥ /

*4,160*

mahāyogarūḍhisvarūpaṃ nirūpayannāha- tatreti //

tatra prayogabāhulyaṃ yadi tatparatā kimu // MAnuv_1,4.32cd //

NYĀYASUDHĀ: yatrārthe pravṛttihetoranavadhikatvaṃ tatraiva cetprayogabāhulyaṃ syāttadā tasyā vṛtteḥ paratā paramamukhyatā kimu vaktavyeti / atrānavadhikapravṛttinimittavati yatrārthe yasya śabdasya prayogabāhulyamasti tasya tatra mahāyogarūḍhilakṣaṇā paramamukhyavṛttirityetāvadeva vaktavyam / kaimutyakathanaṃ tu śaṅkānirāsārtham / tathāhi / kimatra prayogabāhulyamātraṃ lakṣaṇamutānavadhikapravṛttinimittaviśeṣitam / nādyaḥ / rūḍhimātratvātparamamukhyatvāyogāt / na dvitīyaḥ / anavadhikapravṛttinimittenaiva paramamukhyatve viśeṣavaiyarthyāt / naca samāhāreṇa vidhāntaraṃ bhavati / tathā sati asiddhabādhitasamāhāro 'paro hetvābhāsaḥ syāditi /

atra dvitīya evābhyupagamyate / nacoktadoṣaḥ / viśeṣaṇamātreṇa paramamukhyatve, viśeṣyasadbhāvena sutarāṃ tatsiddheḥ / na hyasmābhiḥ paramamukhyatāmātrasiddhaye viśiṣṭopādānaṃ kriyate / kintu samāhārarūpavidhāntarasiddhaye / na cātiprasaṅgaḥ / vaiṣamyāt / anavadhikapravṛttinimittāpekṣaprayogabāhulyaṃ khalu vivakṣitam / na samāhāramātram / etadarthaṃ ca tatra pravṛttihetorbāhulye satīti yojyam / nacaivaṃ mahāyogasyātra praveśaḥ / atibahulaprayogābhāvasya tatra vivakṣitatvāditi /

*4,164*

atra katarā vṛttirviṣṇau /
yena paramamukhyatvaṃ viṣṇāvityuktamityata āha- ubhayamiti //

ubhayaṃ dṛśyate viṣṇau śabdānāmapi sarvaśaḥ // MAnuv_1,4.33ab //

NYĀYASUDHĀ: ubhayaṃ vṛttidvayaṃ, dṛśyate, pramāṇaiḥ / sarvaśo 'pi śabdānāmityasyāyamarthaḥ / nārāyaṇādiśabdānāṃ mahāyogarūḍhiḥ / taditareṣāṃ mahāyoga iti / athavā viṣṇau paramamukhyavṛttirityuktamanenopapādayati / ubhayaṃ pravṛttihetorbāhulyaṃ ca / yadvā / pramitānvākhyānaṃ parīkṣakadharmo natu svecchayā 'rthakalpanam / nacaite vṛttī kvacitpramite / ato na nirūpaṇīye ityatredamuditam / pramāṇāni tu vakṣyante /

nanu yogo yogarūḍhiścaite kiṃ na syātām / kimevaṃ bhedakābhāvādāśaṅkayate athavā tadvivakṣākāraṇābhāvāt / nādyaḥ / tasyoktatvāt / na dvitīyaḥ / yaugikādīnāmapyarthānāmamukhyatāmabhidhāya viṣṇormukhyatvābhidhānasya kāraṇatvāditi /

*4,165*

mukhyavṛttirapi tredhā bhavati / yogo rūḍhiryogarūḍhiśceti / tatra pravṛttinimittāpekṣā vṛttiryogaḥ / yathā kumbhakāraḥ, aupagavo, rājapuruṣa iti /

nanu naite 'pi yaugikāḥ kiṃ nāma rūḍhā eva / kṛttaddhitasamāsakaraṇaṃ tu vyutpattimātrārtham /

yathoktam /
vṛkṣādivadamī rūḍhā ityādi /
maivam /
śabdārthavibhāgasyāvāpoddhārābhyāṃ pratītasyāpalāpe kāraṇābhāvādityādi śiṣyairevohyatāmiti matvā rūḍheḥ svarūpamāha- prayogeti //

prayogamātrabāhulyaṃ rūḍhirityabhidhīyate // MAnuv_1,4.33cd //

*4,169*

NYĀYASUDHĀ: yatrārthe yasya śabdasya prayogamātrabāhulyaṃ tatra tasya vṛttī rūḍhirityabhidhīyate mātretyavayavārthasādṛśyādisāpekṣatāvyudāsārtham / tena paramamukhyavṛtteryogarūḍhe rūḍhopacāralakṣaṇābhyāṃ ca vyavacchedaḥ / bāhulyamiti svarūpakathanam /

sarve'pi yaugikā / nāsti rūḍha iti śākaṭāyanaḥ / tadasat / ghaṭapaṭādiśabdānāṃ bahulamupalambhāt / te 'pyuṇādipratyayāntā yaugikā eveti cenna / arthānugamādarśanāt / antataḥ prakṛtipratyayayostadarthe rūḍherāśrayaṇīyatvācceti / pravṛttinimittāpekṣo yatra bahulaprayogastatra yogarūḍhiḥ / yathā paṅkajādiśabdānāṃ tāmarasādāviti prasiddhatvānnoktam /

virodhādvaiphalyācca yogarūḍhirayukteti kecit / tathāhi / avayavavṛttiryogaḥ rūḍhistvakhaṇḍavṛttiḥ / nahyetayorekatra samāveśo yujyate / naca yogarūḍhyaṅgīkāre kimapi prayojanamasti / paṅkajādiśabdānāṃ sampratipannavṛttyaivopapatteriti tadayuktam / nahi yogarūḍhayoḥ samāhāro yogarūḍhiriti brūmaḥ / yena virodhaḥ syāt / kiṃ nāma yathā rūḍhalakṣaṇā lakṣaṇāmātrāt rūḍhagauṇī ca gauṇīmātrātprayogaprācuryeṇa bhidyate / tathā pravṛttinimittāpekṣitvādrūḍhimātrātprayogabāhulyena yogamātrācca bhinnā tṛtīyeyaṃ vṛttiriti / Vyāsa-(2)

*4,173*

kiñca paṅkajādiśabdāśca kiṃ kevalaṃ rūḍhā aṅgīkaraṇīyā uta yaugikāḥ / nādyaḥ / avayavārthapratītivirodhāt / saptamyāṃ janerḍa ityādyanuśāsanavirodhācca / anenaiva nyāyena yaugikābhāvaprasaṅgācca / na dvitīyaḥ / bhekādiṣvapi prayogaprasaṅgāt / gavādiśabdānāmiva vyavahāraprācuryāprācuryakṛte śaktisāmye 'pi prasiddhayaprasiddhī, iti cenna vaiṣamyāt /

gavādiśabdānā(nāṃ sampratipannavṛtyāne)manekārthatve śāstrato niścite hi prasiddhayādeḥ kāraṇāntaraṃ mārgaṇīyam / nacaivameṣāṃ śabdānāmanekatra śaktiravadhṛtā /

*4,176*

kiñca śamidhātoḥ saṃjñāyāṃ stambakarṇayo ramijaporhastisūcakayorityādināvayavārthavyatirekeṇopādhīnapi vadatā śāstrakāreṇāṅgīkṛtaiveṣā vṛttirityalam /

*4,180*

evamavyavahitāmabhidhāvācakatvādiśabdavedyāṃ mukhyavṛttiṃ nirūpyedānīṃ vyavahitāṃ gauṇīṃ lakṣaṇāṃ cāmukhyavṛttiṃ nirūpayati- prayogeti //

prayogayuktasādṛśyaṃ sambandho vāpyamukhyataḥ /
vṛttiheturiti jñeyaḥ ... // MAnuv_1,4.34a-c //

NYĀYASUDHĀ: sambandhaḥ prayogayuktena / vāśabdo vyavasthitavibhāṣāyām / apiśabdo mukhyavṛttilakṣaṇenāmukhyavṛttilakṣaṇasya samuccayārthaḥ / amukhyata iti samāse guṇabhūtāyā api vṛtterbuddhayā pṛthakkṛtāyā viśeṣaṇam / amukhyāyā gauṇyā lakṣaṇāyāśca vṛtteherturiti jñeya ityarthaḥ / yasya śabdasya yatrārthe prayogaḥ sāmarthyaṃ tasya pravṛttinimittātiriktaṃ tatsādṛśyaṃ nimittīkṛtyānyatra vṛttirgauṇī / tatsambandhaṃ nimittīkṛtya vṛttistu lakṣaṇetyuktaṃ bhavati /

kaścidāha / gauṇī nāma vṛttirnāsti / sādṛśyasyāpi sambandhatvena lakṣaṇāyāmantarbhūtatvāditi / tannirākartuṃ paścāduddiṣyāpi gauṇī prathamaṃ lakṣitā / svātantryaṃ hyevamasyā jñāpitaṃ syāt /

*4,183f.*

yadi khalu kaścid brūyāt / lakṣaṇā nāma nāsti sambandhasyāpyekasthānatvādisādṛśyarūpatvena gauṇyamantarbhūtatvāditi / tadā kiṃ vaktavyam / naivaṃ laukikī pratītiriti cet / tatkiṃ sādṛśyaṃ sambandhatvena pratiyanti laukikāḥ /

tatra gauṇī dvividhā / rūḍhārūḍhabhedāt / tatrādyā yathā / mṛdgavakādau gavādiśabdasya / dvitīyā yathā gaurvāhīka iti /

atra svārthasahacāriṇo guṇā jāḍyamāndyādayo lakṣyamāṇā gośabdasya vāhīke vṛttau nimittatāmupayāntīti kecit / tadasat / gauṇyā lakṣaṇāto bhedābhāvaprasaṅgāt / gośabdasya vāhīke vṛttau lakṣyamāṇaguṇānāṃ nimittatāyāścopapattiśūnyatvāt / lakṣyamāṇaguṇasādṛśyādguṇāntaraṃ tato guṇī lakṣyata iti tu nānubhāvikam /

svārthasahacāriguṇābhedena parārthagatā guṇā eva lakṣyanta ityapare / tadapyasat / guṇānāṃ bhedasya sādhayiṣyamāṇatvāt / vāhīke vṛttau nimittābhāvācca / tasamātsadṛśaguṇāśrayatvaṃ nimittīkṛtya parārthe vṛttirgauṇīti sādhūktam /

*4,191*

lakṣaṇāpi dvedhā / rūḍhārūḍhabhedāt / tatrādyā yathā / rājāyaṃ gacchatīti / dvitīyā yathā / gaṅgāyāṃ ghoṣa iti / kecidabhidheyāvinābhūtapratītirlakṣaṇocyata ityāhuḥ / teṣāṃ mañcāḥ krośantītyādau lakṣaṇā na syāt / syācca śabdātapratītena liṅgenānumitārthasya / athāvinābhāvo 'tra sambandhamātram / tathāpi lakṣitalakṣaṇāyāmavyāptiḥ / nahi tatrābhidheyasambandhinī vṛttiḥ / kintu lakṣitasambandhinī / yathā prāgviruddhā idānīṃ parasparamekībhūtā iti / paramparayāyamartho 'bhidheyasambandhīti cet / tarhi kimanayā kliṣyakalpanayā / prayogayuktasambandha iti yathoktamevāstu /

*4,194*

vyañjanaṃ nāmāparā vṛttirastīti cenna / anumānatayā tasya śabdaśaktitvānaṅgīkārāt / yathoktam / vacanaliṅgānumā hi seti / tātparyavṛttistu nātiricyata iti svayamevācāryo vakṣyati /

*4,205*

nanu mukhyārthānupapattiṃ tatsādṛśyaṃ prayojanaṃ cāpekṣya gauṇī pravartate / mukhyārthānupapattitatsambandhaprayojanānyapekṣya tu lakṣaṇā /

yathoktam
"mukhyārthabādhe tadyoge rūḍhito 'tha prayojanāt /
anyārtho lakṣyate yatsā lakṣaṇāropitā kriyā'; //

iti /
tatkathaṃ sādṛśyasambandhāvevoktāvityata āha- pūrveti //

... pūrvāyoge paragrahaḥ // MAnuv_1,4.34d //

*4,209*

NYĀYASUDHĀ: na mukhyānupapattiramukhyavṛtteḥ kāraṇam / prayogottarakālīnatvādanupapattidaśarnasya / kintu mukhyārthānupapattidarśanamamukhyārthagrahaṇasya hetuḥ / ata eva hi na śabdenāpekṣyate / nāpi prayoktrā / kintu pratipattraiva / śabdo hi vyutpattivaśānmukhyamevārthaṃ prathamaṃ buddhāvārohayati / naca pratipattā taṃ sahasotsraṣṭumutsahata iti tadarthamevānupapattimapekṣate / ato na vṛttikāraṇacintāyāmiyaṃ vācyā / prayojanamapi na vṛttihetuḥ / kintu sati mukhye 'smadāyatte śabdaprayoge(')kasmādamukhyaṃ prayuñjmaha iti vaktrā pratipattrā cānusandhīyate / ato 'tra na vaktavyamiti / atrāyogagrahaṇaṃ prayojanasyāpyupalakṣaṇam / (yathā)ayogaḥ sārvatriko na tathā prayojanaṃ rūḍhāyāṃ gauṇyāṃ lakṣaṇāyāṃ cābhidhātulyatvenānapekṣitatvāditi viśeṣasūcanāya na svaśabdenopāttam / nirdalatvāt / mukhyāyoge 'mukhyagraha iti vaktavye pūrvayoge paragraha iti vacanaṃ lakṣitalakṣaṇādyanugamārtham / nahi lakṣitalakṣaṇā mukhyāsambhavamātreṇāśrīyate / kintu lakṣitasya api / ata evaitadayuktaṃ mukhyārthabādha iti /

*4,211*

kiñca yathā mukhyavṛttiṣvapi svīkāre tāratamyamasti tathāmukhyavṛttiṣvapi / kuta iti cet / arthapratītisannikaṣarviprakarṣābhyāmiti brūmaḥ / nanu ca sādṛśyasambandhayostaddhitamupatpādya tasyāpi lupi kṛte sarvaṃ setsyati / kimamukhyavṛttisvīkāreṇetyato vedamuditam / yadi gośabdasya gavi vāhīke ca gaṅgāśabdasya gaṅgāyāṃ tīre coktavidhayābhidhaiva syāttadā gogaṅgāśabdoccāraṇe gogaṅgayoḥ pūrvaṃ pratītistadayoge cānusaṃhite 'rthāntare pratītiriti na syāt / nahi harītakyādiśabdoccāraṇe satyayaṃ pratītikramo 'sti / kintu vṛkṣe phale ca svātantryeṇa pratīte prakaraṇādivaśenānya(tra)taraniyantraṇaṃ kriyate / asti cāyaṃ pūrvāyoge paragrahaḥ / tena jānīmo nobhayatroktavidhābhidheti /

*4,215*

nanvatrānupapatteratharpratītihetutve 'rthāpattirevāstu / kiṃ śabdaśaktisamāśrayaṇena / tathāhi / kimāptapraṇītācchabdādasāvarthaḥ pratīyate / anyathā vā / nānyathā / unmattavākyādau tadabhāvāt / ādye tvarthāpattireva / vakturāpteḥ pratītārthānupapatteśca virodhenārthāntarasya kalpyamānatvāt / syādevaṃ yadi vakturāptatvaṃ niścīyeta / tasya padasya tatra śaktyabhāve 'sambaddhabhāṣiṇi tasminnāptatvameva kathaṃ niścīyeteti / tadarthamavaśyaṃ (śabda)śaktirāśraraṇīyeti sarvamavadātam / etenaitadapi parihṛtam / yadabhihitaṃ pūrvapakṣiṇā / yogasya rūḍhito durbalatvena na parameśvarasya mukhyāthartvamiti / mahāyogasyāvidvadrūḍhimātrātprābalyopapatteḥ / vidvadrūḍherapyuktatvena tatsahitasya yogasya sutarāṃ tadupapatteriti /

*4,216*

yaduktam"ubhayaṃ dṛśyate viṣṇau'; iti, yacca sūcitaṃ viśiṣṭayogasya rūḍhitaḥ prābalyamiti tadupapādayati- etameveti //

etameva tathā santaṃ śatarcītyādināmabhiḥ /
ācakṣata iti hyatra santamityavadhāraṇā // MAnuv_1,4.35 //

yogasya rūḍheḥ prābalyaṃ vidvadrūḍhiṃ ca tatragām / bahuśo darśayatyañjastātparyāt saniruktikam // MAnuv_1,4.36 //

NYĀYASUDHĀ: "taṃ yacchataṃ varṣāṇyabhyārcattasmācchatarcinastasmācchatarcina ityācakṣata etameva santaṃ sa yadidaṃ sarvaṃ madhyato dadhe yadidaṃ kiñca tasmānmadhyamāstasmānmadhyamā ityācakṣata etameva santam'; ityādikā śrutiḥ / saniruktikaṃ yogavṛttisāhityena / tatragāṃ parameśvaraviṣayām / śatarcyādiśabdopalakṣitānāṃ sarvaśabdānāṃ vidvadrūḍhiṃ darśayati / ācakṣata ityuktatvāt / yaccātra bahuśo 'tibahuvāraṃ darśayati tena jñāyate añjastātparyādeva natu prāsaṅgikatveneti / kiñcātra santamiti vacanādetamevetyavadhāraṇācca laukikarūḍhito bhagavadviṣayasya yogasya prābalyaṃ darśayati śrutiḥ / etameva paramātmānaṃ śatarcyādināmārthaṃ santam uktena yogena śatarcyādiśabdavācyamācakṣate vidvāṃsaḥ / madhucchandaḥprabhṛtīṃstu rūḍhārthānamukhyata ityasyārthasya padadvayasāmarthyena pratīteḥ / santamityanena hyagaṅgāṃ gaṅgetyācakṣate yathā na tathā harimiti mukhyārthatocyate / tadupapādanārtham ācakṣata iti nirvacanaṃ ca sambaddhayate / avadhāraṇena tvanyasya tacchabdā(mukhyār)thatvaṃ pratiṣiddhayate / naca savarthā pratiṣedho yuktaḥ / prāguktaprayojanavyāghātāt / tataḥ parameśvarasamakakṣatayā vācyatvapratiṣedho jñāyate / rūḍhārthebhyo yaugikārthasyādhikye 'bhihite tadviṣayasya viśiṣṭayogasya laukikarūḍhitaḥ prābalyaṃ siddham / avadhāraṇeti kvacitpāṭhaḥ / atra santamiti padaṃ avadhāraṇā ceti (pada)dvayaṃ darśayatīti yojanā / hi yasmādevaṃ tasmāduktaṃ yuktamiti /

*4,218*

vākyāntarairapi viṣṇoḥ sarvaśabdavācyatāmupapādayati- aḥ itīti //

a iti brahma kathitaṃ tadvayākhyānānmatā tathā /
śabdānāmapi sarveṣāṃ ... // MAnuv_1,4.37a-c //

NYĀYASUDHĀ: "aḥ iti brahma'; iti śrutāvakārasya brahmavācakatvaṃ tāvatkathitam / anyathā itikaraṇavaiyarthyāt / "akāro vai sarvā vāk'; iti śrutau sarveṣāmapi śabdānāmakāravyākhyānatā ca kathitā sākṣādaikyasya pratyakṣādiviruddhatvena lakṣaṇāśrayaṇasyāvaśyakatvāt / naca vyākhyānavyākhyeyayorbhinnaviṣayatā yuktā / tasmādetadvākyadvayaparyālocanayā sarvavāgabhidheyatvaṃ brahmaṇaḥ pratīyate /

*4,218f.*

kiñca"yadvāca omiti yacca neti yaccāsyāḥ krūraṃ yadu colbaṇiṣṇu tadviyūya kavayo 'nvavindannāmāyattā samatṛpyañchṛtedhi ityasyāṃ śrutau (ai.2-3-8) vāco vāksamūhasya madhye yat omiti padamaṅgīkāravācīti yāvat, yacca neti padaṃ pratiṣedhārthaṃ, yaccāsyā vāco madhye krūram arthataḥ kaṭhinaṃ (ca), yaccolbaṇiṣṇu śabdata kaṭhinam / upalakṣaṇametat /

yāvadvaidikaṃ padajātaṃ tatsarvaṃ, viyūya vicārya kavayo vivekinaḥ, (nāmāyattā)nāmāyattāni nāmaprakāśyatayā nāmādhīnāni ta(tta)cchabdapravṛttinimittāni, anvavindan viditavantaḥ /
tasmiṃśca vedane 'dhiśrute paripakve iti a(tada)nantaraṃ samatṛpyan kṛtakṛtyā muktā abhūvanniti, nāmamātravidaḥ kṛtakṛtyatā tāvatkathitā /
tamevaṃ vidvāniti parameśvarajñānādeva mokṣaḥ śrūyate /
tadetadubhayānyathānupapattyā sarvāṇyapi vaidikāni nāmāni parameśvarārthānīti gamyata ityāha- nāmeti //

*4,219*

... nāmavitkṛtakṛtyatā // MAnuv_1,4.37d //

NYĀYASUDHĀ:
athānyacca sakalavaidikasaṃhitānāṃ pūrvottaravarṇānāṃ ca viṣṇunāmārtha(rūpa)tvaṃ tatpratipādakatvamabravīdvedaḥ /
tena sarve varṇāḥ sarvāśca saṃhitā viṣṇumeva pratipādayantīti jñāyata ityāha- viṣṇunāmeti //

viṣṇunāmārtharūpatvaṃ saṃhitāderathābravīt // MAnuv_1,4.38ab //

NYĀYASUDHĀ: kvābravīdityatastadvākyamarthataḥ paṭhati- ṇakāraṃ ceti //

ṇakāraṃ ca ṣakāraṃ ca balaceṣṭātmakaṃ vadan // MAnuv_1,4.38cd //
tajjñānapūrvakatvena saṃhitādhyayanaṃ tathā // MAnuv_1,4.39ab //

NYĀYASUDHĀ: "ṇakāro balaṃ ṣakāraḥ prāṇa ātmā'; iti viṣṇunāmagatau ṇakāraṣakārau parameśvarabalaceṣyāpratipādakau vadan vedo 'nantaraṃ"sa yo ha etau ṇakāraṣakārāvanusaṃhitamṛco vedetyṛcāmanusaṃhitaṃ sarvasaṃhitāsu ṇakāraṣakārau yo veda ṇakāraṣakāratatsaṃhitābhiḥ pratipādyo yo 'rthaḥ sa eva sarvatra pūrvottaravarṇatatsahitābhiḥ pratipādyata iti yo ve(tti)da, iti viṣṇunāmasamānārthatājñānapūrvakatvena sarvasaṃhitādhyayanamabravīdityarthaḥ /

nanvatra ṇakāraṣakārārthapratipādakatvaṃ sarvavarṇāderucyate /
natu viṣṇunāmārthatvam /
nahi ṇakāraṣakārāveva viṣṇunāmetyata āha- upasargatvata iti //

upasargatvato vestu tācchīlyārthādunastathā // MAnuv_1,4.39cd //
ṇakāraśca ṣakāraśca nāmarūpatayā matau // MAnuv_1,4.40ab //

*4,220*

NYĀYASUDHĀ: satyaṃ santi viṣṇunāmnayanye 'pi varṇāḥ / tathāpi vītyasyopasargatvenottarapadārthaviśeṣakatvāt unpratyayasya tācchīlyārthatvādupasarjanatvaṃ manvānasya vedasya prādhānyāt ṇakāraśca ṣakāraśca dvāveva nāmasvarūpatayābhimatāvityadoṣaḥ / nanūpasargāḥ kriyāyoge / nacātra kriyā yogo 'sti / tatkathamupasargatvam / maivam / ṣontakarmaṇi, ṇustutāviti dhātudvayarūpatvāṅgīkārāt / ata eva tācchīlikapratyayotpattyupapattiḥ /

udāhṛtānāṃ śrutīnāṃ prayojanamāha- tasmāditi //

tasmāt samanvayo viṣṇau svaravarṇapadātmanaḥ // MAnuv_1,4.40cd //
api vedasya kimuta vākyarūpeṇa saṅgatiḥ // MAnuv_1,4.41ab //

NYĀYASUDHĀ: yau purā sarvaśabdānāṃ pratipadasamanvayo vākyasamanvayaśca viṣṇāvuktau tāvatābhiḥ śrutibhiḥ siddhāvityarthaḥ /

*4,221*

upapattyapekṣāḥ śrutayaḥ prāgudāhṛtāḥ /
idānīṃ spaṣṭaṃ padavākyasamanvayapratipādinīrudāharati- ghoṣā iti //

ghoṣāḥ sarve 'pi vedāśca sarve vedāśca yat padam // MAnuv_1,4.41cd //

indraṃ mitraṃ yamindraṃ ca prathamaḥ saṅkṛtistathā /
nāmadhāḥ sarvadevānāmeka ityādikā śrutiḥ // MAnuv_1,4.42 //

pramāṇamuktaviṣaye ... // MAnuv_1,4.43a //

NYĀYASUDHĀ: "tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇā eva',"sarve vedā yatpadamāmananti',"indraṃ mitraṃ

varuṇamagnimāhuratho divyaḥ sa suparṇo garutmān / ekaṃ sadviprā bahudhā vadantyagniṃ yamaṃ mātariśvānamāhuḥ',"yamindramāhurvaruṇaṃ yamāhuryaṃ mitramāhuryamu satyamāhuḥ',"sa prathamasaṃ(skṛ)kṛtirviśvakarmā sa prathamo mitro varuṇoginaḥ'; / "yo devānāṃ nāmadhā eka eva'; ityetānivākyānyetaiḥ pratīkairupāttāni / ādipadena"nāmāni sarvāṇi'; ityādergrahaṇam / atrādyadvitīyāntimaśrutayaḥ samanvayadvaye pramāṇam / anyāstu vākyānvaye / indrādināmnāṃ parameśvaraparatve sati"indrasya nu vīryāṇi pravocam'; ityādivākyānāṃ tatparatvaṃ hi siddhayati /

*4,222*

... tadevoktamupakramāt /
iti svayaṃ bhagavatā bruvatāśeṣamanvayam // MAnuv_1,4.43b-d //

NYĀYASUDHĀ: nanvetadarthapratipādakasūtrasyādarśanādutsūtrito 'yamarthaḥ kasmādukta ityata āha- tadeveti //

tadetadbhagavatā sūtrakāreṇa svayamuktameva notsūtritaṃ kathyate / tathāca sūtram / "jyotirupakramāttu tathā hyadhīyata eke'; iti /

atra jyotiriti sūtrapratīke grāhye yadupakramādityāha, tena"jyotirupakramāt'; iti pareṣāmapapāṭha eveti sūcayati /
athavātra jyotirmātragrahaṇātkathaṃ sarvaśabdapratipādanam /
jyotiḥśabdasyopalakṣaṇatvāditi vadāmaḥ /
kathamupalakṣaṇābhiprāyo 'vagamyata ityata uktam- upakramāditi bruvateti //

*4,223*

atra hi"jyotiḥ iti pratijñāya upakramāttu tathā hyadhīyata eke'; iti heturucyate / tasya cāyamarthaḥ / "eṣa imaṃ lokamabhyārcat ityupakramāt upakramaṃ vidhāya tā vā tā ityādyadhīyata eka iti / tathāca yadi jyotiḥśabdamātrasamanvayo 'tra vivakṣitaḥ syāttadā tanmātropapādakaṃ kimapi vaktavyam / sarvaśabdavācyatopapādakasyopādānaṃ kvopayujyate / nahi viśeṣaviṣayaṃ pramāṇaṃ nāsti, yena sāmānyadvārā sādhanaṃ vidheyam / ataḥ sarvaviṣayaṃ pramāṇamupādadānena sūtrakṛtā jyotiḥśabdo lākṣaṇiko vivakṣita iti jñāyate /

kiñca tattu samanvayāditi brahmaṇi sarvaśabdasamanvayaḥ pratijñāto na katipayaśabdasamanvaya ityupapāditam /

tadvivaraṇārthamadhyāyaśeṣasya pravṛttiriti coktam /
tatrānandamayādyadhikaraṇaiḥ prākaraṇikaśabdasamanvayaḥ pratipāditaḥ /
asmiṃśraca pāde virodhyādiśabdasamanvayaḥ /
tathāca karmakramādyabhidhāyinaḥ śabdāḥ, idaṃ ca adhikaraṇamavaśiṣyamiti pariśeṣāttatsamanvayārthametaditi jñāyata ityāśayavānāha- bruvateti //

astvatra sarvaśabdasamanvayapratijñānam /
tathāpi yo 'tra tadupa(tprati)pādanārthaṃ jātamotamityādinānvayo(nyāyo)bhihitaḥ sa na sūtrita ityato voktam- upakramāditi //

"eṣa imaṃ lokamabhyārcat'; ityupakramavākyamupādāya tathā hyadhīyata eka iti vadatā sūtrakāreṇa tadevoktaṃ yadasmābhiruktam / upakrame sarvasyāsya darśanāt / yathā caitattathā etameva ityādinoktamiti /

*4,224*

evaṃ saṅkṣepavistarābhyāṃ ānumānikamityādisūtrāṇi vyākhyāya pareṣāṃ vyākhyānaṃ pratyākhyāti / tathāhi / kecidetatpādaprameyamanyathā varṇayanti / yaduktaṃ pradhānasyāśābdatvamīkṣaternāśabdamiti /

tadasiddham kāsucicchākhāsu pradhānasamarpaṇaparāṇāṃ śabdānāṃ śrūyamāṇatvāditi /
tadetadyābanna nirākriyate na tāvadbrahmakāraṇavāda(sya)sthairyaṃ bhavati /
ataḥ pradhānasyāśābdatvaṃ pratipādayitumayaṃ pāda ārabhyata iti /
tattāvannirācaṣṭe- na śabdavācyataiveti //

na śabdavācyataivātra pradhanasya niṣiddhayate // MAnuv_1,4.44ab //

NYĀYASUDHĀ: atraiva prathame 'dhyāye pradhānasya śabdavācyatā niṣiddhayata iti nopapadyate / tathā sati samanvayalakṣaṇe 'ntarbhāvābhāvena pādasyāsaṅgatatvaprasaṅga iti bhāvaḥ / nanūktamatra samanvayasthemne pradhānasyāśābdatvamatropapādyata iti, tathāca kathamasaṅgatiriti / maivam / tathā satyavirodhalakṣaṇe 'ntarbhāvaprasaṅgāt / anyathā dvitīyā(dhyāyār)tho 'pi samanvayasthairyāyaiveti so 'pyatra vaktavyaḥ syāt / kevalaṃ śabdavācyataivātra pradhānasya niṣidhyate iti na yujyate / viśeṣābhāvāt /

*4,226*

kiñcātrapāde jagatkāraṇādi(vāci)śabdavācyatvaṃ pradhānasya niṣidhyate śabdavācyataiva vā / nādyaḥ / atrodāhṛtavākyeṣu"mahataḥ paramavyaktam',"yasminpañcapañcajanāḥ'; ityādiṣu pradhānasya jagatkāraṇatvāśravaṇāt / kaścidāha / "mahataḥ paramavyaktam iti paraśabdena kālaviprakṛṣṭatvamucyate, tataḥ kāraṇatvaśaṅketi / tadayuktam / kiṃ kālaviprakarṣa eva kāraṇatvamuta tenānumeyam / atha sambhāvyam / na prathamadvitīyau / kāryakāraṇabhāvavikalayorapi parāparabhāvadarśanāt / na tṛtīyaḥ / sambhāvanāmātrasyeyantaṃ sūtrasandarbhaṃ prati prayojakatvāyogāt / ajāmekāmityādau kāraṇatvaṃ pratīyata iti cet / tatkiṃ brahmaparaṃ kariṣyate / tejo 'bannaviṣayaṃ hi tadvayākhyātaṃ bhavatā / tathāca laukikamābhāṇakaṃ nātivartate"vyāghreṇoraṇe nīte kā hāniḥ vṛke(ṇoraṇe)nīte ko lābhaḥ'; iti /

dvitīye tvidamupatiṣṭhate / na śabdavācyataivātra pradhānasya niṣidhyate, prakṛtānupayogāditi / śābdatve hi pradhānasya svarūpamātra siddhayati naca svarūpasiddhimātreṇa kācillakṣaṇakṣatiḥ / na hyasmābhiriva pareṇa sarvaśabdasamanvayaḥ pratijñātaḥ / nāpi pradhānaṃ niṣidhya brahma tatra niveśitam / yenāsmadīyadiśāpyupayogaḥ syāt / tadidamuktam / brahmaniveśaṃ(śanaṃ) vinā pradhānasya śabdavācyataivātra niṣidhyata iti na yuktamiti /

*4,229*

kiñca pradhānasya śabdavācyatā īkṣatyadhikaraṇānantarameva niṣedhyā / tripādīṃ atikramya atra niṣidhyata iti (na yujyate) vyavadhāna(ne) kāraṇānirūpaṇāditi / kiñca pādapratipādyo 'rthastathāvidho bhavati, yastatpādasthasakalasūtrapratipādyaḥ / naca atra pāde sarveṣu (api) sūtreṣu pradhānasya śabdavācyataiva niṣidhyata iti niyamo 'sti, yenāyametatpādārthaḥ syāt / kāraṇatvenetyādau tadabhāvāt / tatrāpi paramparayā tadeva sādhyamiti cet / tarhi pāramparyasyātītapādārthe 'pi suvacatvāt atraiva pradhānasya śabdavācyatā niṣidhyata iti nāsti / sa hi pādārtho yo nānyatra pratipādyata iti /

*4,233*

evaṃ sāmānyataḥ pādārthaṃ nirākṛtyedānīṃ prathamādhikaraṇavyākhyāṃ nirākaroti- na śabdavācyataiveti //

ānumānikamityādisūtraṃ yatpareṇa vyākhyātam / ānumānikamapyanumānanirūpitaṃ pradhānamapyekeṣāṃ śākhināṃ śabdavadupalabhyate / kāṭhake hi paṭhyate / "mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ'; iti / tatra ya eva, yannāmāno, yatkramakā(mā)śca, mahadavyaktapuruṣāḥ smṛti(pra)siddhāsta eveha pratyabhijñāyante / tatrāvyaktamiti rūḍhiyogābhyāṃ pradhānamucyate / evaṃ tasya śabdavatvādaśabdatvamanupapannamiti cet / naitadevam / na hyetatkāṭhakavākyaṃ pradhānaparamiti /

atra pṛcchāmaḥ / kimatra kāṭhakagatāvyaktaśabdavācyataiva pradhānasya niṣidhyate kiṃvā kutrāpi kenāpi śabdena nocyata iti / ādyasyottaram / atra kāṭhake (vākye) avyaktaśabdavācyataiva pradhānasya niṣidhyata iti nopapannam / tanmātreṇāśabdatvāsiddheḥ /

dvitīye 'pi kiṃ paramamukhyayā vṛttyā uta śabdavācyataiva niṣidhyate /
ādye tanmātramanumatameva /
sarvathā śabdavācyataivātra pradhānasya niṣidhyata iti dvitīyastu nopapadyate /
kuta ityata āha- sarveti //

sarvavedetihāseṣu purāṇeṣu ca saṅgrahāt // MAnuv_1,4.44cd //

NYĀYASUDHĀ: saṅgrahāt pradhānasyeti śeṣaḥ / vede tāvadātharvaṇikāḥ paṭhanti"vikārajananīmajñāmaṣṭarūpāmajāṃ dhruvām /

dhyāyate 'dhyāsitā tena tanyate preryate punaḥ'; ityādi /
itihāsapurāṇe tūdāhariṣyamāṇe draṣṭavye /
nanūktamatra na hyatra smṛtiprasiddhaṃ kāraṇaṃ triguṇaṃ pradhānamucyate /
tena yadyadudāhriyate tattadvipratipannameva, ityataḥ triguṇatvādilakṣaṇopetapradhānapratipādakaṃ itihāsavākyaṃ paṭhati- sattvamiti //

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ /
nibadhnanti mahābāho dehe dehinamavyayam // MAnuv_1,4.45 //

ityādivākyarūpeṇa ... // MAnuv_1,4.46a //

NYĀYASUDHĀ: ādipadena"bhūmirāpo 'nalo vāyuḥ'; ityādergrahaṇam / ityādivākyapratipādyena triguṇatvādinā rūpeṇopetasya pradhānasya saṅgrahāditi sambandhaḥ /

*4,234*

kiñca"avyaktātpuruṣaḥ paraḥ'; ityavyaktaśabdavācyaṃ na cetpradhānaṃ tarhi tadvācyaṃ vācyam /

*4,235*

nanvatra sūtrakṛtaivoktaṃ"śarīrarūpakavinyastagṛhīteḥ'; iti,"ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva ca'; iti prāgyaccharīraṃ ratharūpakatayā vinyastaṃ tadatrāvyaktaśabdena gṛhyate, prakaraṇātpariśeṣācceti /

naiva sūtrakṛdāha / tathātve hi rūpakavinyastaśarīragṛhīterityavakṣyat / astu vā kathañcidviśeṣaṇasya paranipātaḥ / idaṃ tu vaktavyam / kathamavyaktaśabdena śarīramucyata iti / na hyeṣā rūḍhiḥ / nāpi yogaḥ sambhavati / śarīrasya vyaktatvāt /

nanu parihṛtametatsūtrakāreṇa(kṛtā)"sūkṣmaṃ tu tadarhatvāt'; iti / yadyapīdaṃ śarīraṃ vyaktam, tathāpyasya yanmūlamupādānakāraṇaṃ tejo 'bannalakṣaṇaṃ bhūtasūkṣmaṃ tattāvadavyaktam / anādestasya sūkṣmasyāvyaktatā 'rhatvāt / kāryakāraṇaśabdāśca saṅkīryante / "gobhiḥ śrīṇīta matsaram'; iti yatheti /

atra vaktavyam / kimanenoktaṃ bhavatīti / kiṃ śarīramevātrocyate, avyaktaśabdastatropacaritaḥ, śarīramūlāpādānasya tejo 'bannātmakasya bhūtasūkṣmasyānāderavyaktatvāditi, kiṃvā bhūtasūkṣmamevāvyaktaśa(bdavācyaṃ)bdam, śarīraśabdastu tatropacaritaḥ, śarīrasya tatkāryatvāditi /

pakṣadvaye 'pi doṣamāha- yatreti //

tejo 'bannātmakaṃ vāpi yadyupādānamiṣyate // MAnuv_1,4.46cd //
anādyevāparādhaḥ kaḥ pradhānamiti codite // MAnuv_1,4.47ab //

NYĀYASUDHĀ: yatra vākye, yadi avyaktaśabdasyānyārtho neṣyate, parabrahmalakṣaṇaḥ, api tu tejo 'bannātmakaṃ śarīramūlopādānamanādi bhūtasūkṣmameveṣyate / prathame svarūpeṇa(eva) / dvitīye 'vyaktaśabdavācyatayā tatra tarhi tatpradhānamiti codite ko doṣo 'sti / yena neti pratiṣiddhayate /

ayamabhisandhiḥ / sarvathā tāvannāvyaktapadaṃ brahmaparaṃ tvayocyate, kintu bhūtasūkṣmakāryaśarīrasya bhūtasūkṣmasya vā vācakamiti / pareṇa tu pradhānavācakamiti / yadi vāvyaktasya kāraṇatvamabhipretaṃ tadā pakṣadvayamapi brahmavādasya pratipakṣabhūtamiti / śarīrāṅgīkāreṇa pradhānaniraso vyarthaḥ / kāraṇatvāvivakṣāyāṃ tu pakṣadvayasyāpyaviruddhatvātkimanenānyataraparigraheṇānyataranirākaraṇāgraheṇa viphalatvādasaṅgatatvācceti / athavānāderupādānasya jaḍasya bhūtasūkṣmā(śabdā)bhidheyasyāṅgīkāre pradhānaṃ neti riktaṃ vacaḥ, tallakṣaṇatvātpradhānasya / nāmni vivādāyogāditi abhiprāyaḥ /

*4,241*

nanvidamāśaṅkaya sūtrakāreṇaiva parihṛtam, tadadhīnatvādarthavaditi / syādetadevam / yadi vayaṃ svatantraṃ tejo 'bannātmakaṃ kāraṇam(iti) abhyupagacchāmaḥ / naitadasti / tasya brahmādhīnatāṅgīkārāt / avaśyaṃ caitada(devama)ṅgīkartavyam / arthavaddhi tat / na hi tena vinā brahmaṇo jagatkāraṇatvaṃ nirvahatīti /

atrocyate / kimanenoktaṃ bhavati / asti pradhānamiti sampratipannam / taddharmeṣu tu svātantryādiṣu vipratipattiriti / evaṃ cetpradhānasya svātantryādikaṃ sāṅkhayena codanīyam / tvayā tu pāratantryādikaṃ vyutpādanīyam / kimanenāvyaktādiśabdānāṃ pradhānaparatānirāsaprayāsena / na hyatra pradhānasya svātantryādikamavabhāsate / pratyutāvyaktātpuruṣaḥ para ityavyaktasya puruṣādhīnatvaṃ pratīyate / tadidamapyuktaṃ"pradhānamatrocyata ityevokte 'parādhaḥ kaḥ / kintu svatantramityudite / na caivamatrocyate'; iti /

*4,242*

camasavadaviśeṣādityādikamadhikaraṇamapi pradhānasyāśābdatvapratipāda(ka)nārthamiti vyācakṣate / tathāhi / "ajāmekāṃ lohitaśuklakṛṣṇāṃ (bahvīṃ prajāṃ janayantīsarūpām) / bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ / ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ'; ityasminmantre pradhānasya pratipādanātkathaṃ tadaśabdamiti / atrocyate / yathā hi"arvāgbilaścamasaḥ'; ityasminmantre svātantryeṇa"ayaṃ nāmāsau camasaḥ'; iti na śakyate nirūpayitum, viśeṣābhāvāt / ūrdhvabudhnatvāderyathākathañcitsarvatra yojayituṃ śakyatvāt / tathā"ajāmekām'; ityatrāpi pradhānapratipādanaṃ na śakyāvadhāraṇam, viśeṣābhāvāditi / tadidamanupapannam /

"gauranādyantavatī sā janitrī bhūtabhāvinī /
sitāsitā ca raktā ca sarvakāmadughā vibhoḥ'; //

ityadiśrutisamākhyayā nirṇayopapatteḥ /

kiñca na tāvadatra ajāśabdena rūḍhārthatvācchāgī svīkartumucitā, vidyāprakaraṇatvāt / nāpi paraṃ brahma, lohitāditvāsambhavāt / bhogyatvānupapatteśca / ata eva na jīvo 'pi, bhoktṛtayā pṛthagabhidhānāt / nāpyanyatkiñcidacetanam, ajananānupapatteḥ / ataḥ prakṛrivājā, janmābhāvāt / lohitaśuklakṛṣṇā ca rajaḥsattvatamorūpatvāt / prasiddhaṃ ca raja ādīnāṃ lohitāditvamāgameṣu / tadanuṣaktaśca jīvaḥsaṃsarati / asaṃsaktastu mucyata ityetadapi suprasiddham / na cedevam, mantrasya nirviṣayatvāpattiriti /

*4,245*

nanu na mantrasya nirviṣayatvamāpadyate / yataḥsūtrakṛdevāha jyotirupakrameti / atra mantre pratipāditājā jyotirupakramā tejo 'bannarūpā / kutaḥ /

"yadagner(lo)rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ yatkṛṣṇaṃ tadannasya'; iti lohitādirūpavattayā tejo 'bannānyadhīyate hyeke /
tatsamākhyayātra(trāpi) tejo 'bannātmaivājā pratipattavyā /
tasyāścaturvidhabhūtagrāmopādānabhūtāyā bahuprajājananītvaṃ jaḍatvena bhogyatvaṃ ca upapannamiti /
atra dūṣaṇamāha- ajāmiti //

ajāmekāmiti prāha śrutiretāṃ yadā tadā /
ko doṣaḥ ... // MAnuv_1,4.47c-e //

NYĀYASUDHĀ: yadyatra mantre pariṇāmi jaḍaṃ tejobannalakṣaṇaṃ pratipādyamaṅgīkriyate / tarhyajāmekāmiti śrutiretāṃ prakṛtiṃ prāheti pakṣo yadā tadā ko doṣo 'sti / na ko 'pīti /

*4,246*

nanu kathaṃ nāsti /
īkṣaternāśabdamityuktāśabdatāsiddhervidyamānatvāditi cet (na) tasyāsmābhiranyathāvyākhyātatvādityāśayenoktam- sarvatheti //

... sarvathaivāsti pariṇāmi jaḍaṃ yadi // MAnuv_1,4.47ef //

NYĀYASUDHĀ: aparihārya ityarthaḥ /

idamatrākūtam / jagatkāraṇatvena khalvatrājā pratīyate / sā brahmavādinā brahmatayā samarthanīyā / tejo 'bannātma(ka)tayā tu samarthane pradhānarūpāpi kuto nāṅgīkaraṇīyā / lakṣaṇātivyāptestulyatvāditi / tejo 'bannānyapi parameśvarādhīnāni / ato tatrātivyāptiriti na cet / evaṃ tarhi kiṃ mantrasya prakṛtiparatvanirākaraṇena / kintu prakṛtiparatvamaṅgīkṛtyaiva"yo yonimadhitiṣṭhatyekaḥ'; ityādivākyabaleneśvarādhīnatvamevopapādanīyam /

*4,247*

kiñca tejo 'bannādiṣu na tāvadajāśabdo rūḍhaḥ / nāpi yaugikaḥ / tattejo 'sṛjatetyādiśruterajananāsambhavāt / naca strīliṅgatvamupapadyate / nāpyekavacanam / trivṛtkaraṇāditi cenna / atha manyeta tejo 'bannāpādānaṃ jaḍamanādidravyaṃ kimapyekamasti / tatkāryatvādupacārādajādiśabdopapattiriti / tarhi tadevātra pratipādyamastu, śabdānāṃ mukhyavṛttilābhāt / astviti cettarhi prakṛtiratra pratipādyeti vadatā pūrvapakṣiṇā kimaparāddham / tallakṣaṇatvātprakṛteḥ / nāmamātre vivādāyogācca, tadidamuktamajāmekāmiti /

*4,249*

nanvatrottaramuktaṃ kalpanopadeśāditi / yathā (hi) madhuvidyādāvādityādīnāṃ madhvāditvena kalpanā kriyate, evamatrāpi tejo 'bannānāmajādikalpanopadeśādavirodha iti / etadayuktam / kalpanāyāḥ prayojanābhāvāt / nahīdaṃ pāmara(jana)manorañjanārthaṃ kāvyam / ata eva dṛṣṭānto 'pi nirastaḥ /

kaścijjyotirupakrametyetadanyathā vyācaṣṭe / jyotirbrahma / tadupakramā tatkāraṇaiveyamajā na svatantreti / tasya prathamasūtraṃ vyartham / anenaiva caritārthatvāt / kiñca tadadhīnatvādi(tyane)naiva pradhānasya jyotirupakramatvaṃ pratipāditam / pratipādanīyaṃ ca sāṅkhayaparīkṣāyāmapi / asyāḥ śruteḥ pradhānaparatve('pi) na doṣa ityayuktaṃ"tattu samanvayāt'; ityavadhāraṇānupapatteriti cet na, tejo 'bannaparatve 'pi tadanistārāt /

*4,354*

astu parasyaivam /
bhavatāṃ tu kathaṃ na doṣa ityata āha- asmākamiti //

asmākaṃ paramamukhyārtho bhagavāneka eva tu /
mukhyamātratayā rūḍhaṃ sarvamabhyupagamyate // MAnuv_1,4.48 //

sarveṣāmapi śabdānāṃ gauṇyādyaṃ tadayogataḥ // MAnuv_1,4.49ab //

NYĀYASUDHĀ: asmākaṃ tu mate tattu samanvayādityavadhāraṇasyāyamarthaḥ sarveṣāmapi śabdānāṃ bhagavāneka eva paramamukhyārtho nānya iti / ato rūḍhaṃ, yasya śabdasya yadarthatayā prasiddhaṃ, tadapi sarvaṃ tanmukhyārthamātratayābhyupagamyate / mukhyāyoge gauṇādyapi / evaṃ cājādiśabdāḥ paramamukhyayā vṛttyā parabrahmaparā mukhyamātratayā pradhānasyāpi pratipādakā ityaṅgīkāre kānupapattiriti /

nanvevaṃ tarhi sautramavadhāraṇaṃ kimiti paramamukhyārthāntaravyāvṛttyarthaṃ vyākhyāyate /

vācyāntaramātravyāvṛttyarthaṃ kuto na vyākhyātavyam /
na coktaprayojanānupapattiḥ /
amukhyayā vṛttyā saṅketamātreṇa vā tadupapatteriti cenna /
sūtrakāreṇaiva granthāntare vaidikānāṃ śabdānāmuktavidhānekārthatvasyābhyupagatatvādityāha- arthadvayamiti //

tadeva paṭhati- kāryāṇāmiti //

kāryāṇāṃ kāraṇaṃ pūrvaṃ vacasāṃ vācyamuttamam /
yogānāṃ paramāṃ siddhiṃ paramaṃ te padaṃ viduḥ // MAnuv_1,4.50 //

iti ... // MAnuv_1,4.51a //

NYĀYASUDHĀ: vacasāṃ vaidikānāmuttamaṃ vācyam / tadapekṣayānyānyamukhyavācyāni / kuta etat / yogānāṃ yogavṛttīnāṃ paramāṃ siddhim / siddhayantyasminniti siddhiḥ / indrādayastvaparamasiddhayaḥ / etadapi kutaḥ / kāryāṇāṃ mahadādīnāṃ pūrvaṃ mukhyaṃ kāraṇam / prakṛtyādīni tvamukhyakāraṇāni / padaṃ svarūpam / tasmātparamaṃ viduḥ / yadyapi rūḍhiravilambenārthapratyāyakatāmātreṇabalavatī / tathāpi viśeṣajñānahetutvādyoga eva balīyāniti matvā sa eva gṛhītaḥ / tatra sākṣādarthadvayasyānuktatve 'pyuttamaṃ vācyamiti viśeṣaṇādvācyāntarasadbhāvo 'vagamyate / ata eva prāgabhipretyetyuktam /

*4,256*

vaidikānāṃ śabdānāmubhayārthatve pramāṇāntaramāha- buddhāviti //

... buddhau samārohādubhayoryogarūḍhayoḥ /
tyāge ca kāraṇābhāvādubhayārthatvamiṣyate // MAnuv_1,4.51a-d //

NYĀYASUDHĀ: yoga iti yogavṛttiviṣayaḥ parameśvaraḥ / rūḍhaḥ prasiddhaḥ prakṛtyādiḥ / ayamarthaḥ / asti tāvadviditapadapadārthasaṅgateradhigataśābdanyāyasyājādiśabdaśravaṇe brahmaṇa iva pradhānasyāpi buddhāvārohaḥ, dhiyāṃ ca (tu) svata eva prāmāṇyam / aprāmāṇyaṃ tu bādhakādhīnamityupapāditaṃ prathamasūtre / nacātrārthadvayayābhyupagame bādhakamasti / yena buddhāvārūḍhamapi tyajyeta / ato nirapavādapratītibalātsarveṣāmapi śabdānāmubhayārthatvameṣyavyamiti /

etadeva vivṛṇoti- viparīteti //

viparītapramābhāve pūrvārohastu kāraṇam /
sā bhaved yatra sa vyarthaḥ pūrvāroho bhramo yathā // MAnuv_1,4.52a-d //

NYĀYASUDHĀ: kāraṇaṃ svīkārasyeti śeṣaḥ / sā viparītapramā / sa svīkārakāraṇatvenokto 'pi pūrvārohaḥ, vyarthaḥ, svīkārakāraṇaṃ na bhavati / bhramo yatheti / prasiddhaśuktirajatādiviparyayo yathetyarthaḥ / yadvā / ajādipadāni dvayarthāni bādhakavidhurāyāṃ buddhau tathā rūḍhatvāditi pratijñāhetū kathitau / anenānvayavyatirekābhyāṃ vyāptimācaṣṭe /

tatra pūrvārdhe yathā stambhādipratyaya iti dṛṣṭāntoktirapi draṣṭavyā /
nanvatrājāyāḥ kāraṇatvamucyate /
tacca brahmalakṣaṇatvenoktamityato bādhakād buddhāvārūḍhamapi pradhānaṃ tyājyamiti cenna /
nimittamātratvasya brahmalakṣaṇatvena jagadupādānatvasya pradhāne 'pi sattvādaya tadarthatvopapatterityāśayavānupasaṃharati- ata iti //

ato jagadupādānaṃ pradhānaṃ vakti sā śrutiḥ // MAnuv_1,4.52ef //

NYĀYASUDHĀ: Vyāsa-(3)

saṅkhayopasaṅgrahāt'; ityetadapi pradhānasyāśa(śā)bdatvapratipādanārthatayā vayācakṣate (śāṃ.bhā) / tathāhi / "yasminpañcapañcajanā iti pañcasaṅkhayāviṣayāparā pañcasaṅkhayā śrūyate / pañcaśabdadvayadaśarnāt / na ete pañcapañcakāḥ pañcaviṃśatiḥ sampadyate / tathāca śrutiprasiddhayā pañcaviṃśatisaṅkhayayā teṣāṃ smṛtiprasiddhānāṃ pañcaviṃśatitattvānāmupasaṅgrahātprāptaṃ śrutimattvaṃ pradhānādīnāṃ ityatrocyate / na saṅkhayopasaṅgrahādapi pradhānādīnāṃ śrutimattvapratayāśā kartavyā / kasmāt / nānābhāvāt / nānā hyetāni pañcaviṃśatitattvāni naiṣāṃ pañcaśaḥ pañcaśaḥ sādhāraṇo dharmo 'sti / yena pañcaviṃśaterantarāle pañca pañca saṅkhayā niveśeran / na hyekaṃ nibandhanamantareṇa nānābhūteṣu dvitvādikāḥ saṅkhayā niviśante / atirekācca / atireko hi bhavatyātmākāśābhyāṃ pañcaviṃśatisaṅkhayāyāḥ / ātmano hi pañcaviṃśatāvantarbhāve yasminnityadhikaraṇatvoktivirodhaḥ /

ākāśasyāpi pṛthaguktivirodhaḥ /
kiṃ pañcaviṃśatitattvaprakriyā sarvathāprāmāṇikītyabhiprāyaḥ /
utaitadvākyaṃ tatparaṃ na bhavatīti /
pakṣadvayamapyanupapannamityāha- yattaditi //

*4,262*

yattat triguṇamavyaktaṃ nityaṃ sadasadātmakam /
pradhānaṃ prakṛtiṃ prāhuraviśeṣaṃ viśeṣavat // MAnuv_1,4.53 //

NYĀYASUDHĀ: sadasātmakaṃ kāryakāraṇātmakam / aviśeṣatvādakāryatvātpradhānaṃ viśeṣavattvātkāryatvātprakṛtiṃ prāhuḥ /

viśeṣavadityasya vivaraṇam- pañcabhiriti //

pañcabhiḥ pañcabhirbrahma caturbhirdaśabhistathā /
etaccaturviṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ // MAnuv_1,4.54 //

iti bhāgavate prāha vidyādhīśaḥ svayaṃ prabhuḥ // MAnuv_1,4.55ab //

NYĀYASUDHĀ: pañcabhiḥ mahābhūtaiḥ pañcabhistanmātrābhiḥ caturbhirmahadahaṅkāramanobuddhibhiḥ daśabhirindriyaiśca brahma pūritam / "etaccaturviṃśatikaṃ gaṇaṃ pradhānakāryaṃ viduḥ iti sūtrakṛtaiva granthāntare pañcaviṃśatitattvānāṃ pratipāditatvānna tāvadādyaḥ kalpaḥ / anuvādo 'yamiti cet / kiṃ pramitasyota kalpitasya / ādya tatpramāṇaireva siddhistattvānām / na dvitīyaḥ vaiyarthyāt / dūṣaṇārthamiti cenna / tadabhāvāt / nahi granthāntare anuvādo granthāntare dūṣaṇamiti sambhavati / na dvitīyaḥ / virodhābhāvāt /

*4,269*

yaduktaṃ nānābhāvāditi tadasat / sūtrakārasyāpi saṅgrāhakābhāvena pañcabhirityādyuktyanupapattiprasaṅgāt / atha tatra bhūtatvāditi saṅgrāhakāṇi santi iti cet tarhi tānyeva bhūtatvatanmātratvajñānendriyasvakarmendriyatvataditaratvāni (ca)śrutāvapi santīti samānam / na cāyamasti niyamo 'ntarāle saṅgrāhakeṇa vinā na saṅkhayāniveśo 'stīti / "pañca sapta ca varṣāṇi na vavarṣa śatakratuḥ',"vratametadanuṣṭheyaṃ varṣāṇi nava pañca ca'; ityādau vyabhicārāt / yadapyatirekācceti / tadapyasat / pātañjalairīśvarasyāṅgīkṛtatvāt / ākāśaścetyākāśādyā iti vyākhyānopapatteḥ /

*4,272*

kiñcedaṃ vākyaṃ pañcaviṃśatitattvasiddhaye sāṅkhayena svaśāstre gṛhītatvādvā śaṅkitaṃ sambhāvitatvādvā / na dvāvapi sambhavataḥ / pañca pañcajanā ityasya pañcaviṃśatyapratyāyakatvāt / pañcajanā itayasya samāsatve hi dvitīyaḥ pañcaśabdo na tāvatpañcaśabdena sambaddhayate / viśeṣaṇasyāpesarjanena sambandhāyogāt / nāpi janaśabdena / pañcajanāḥ katītyākāṅkṣānudayena viśeṣaṇāyogāt / asamāsatve 'pi na tāvatpañcaśabdena sambandhaḥ / ekārthayorviśeṣaṇaviśeṣyabhāvānupapatteḥ / nāpi janaśabdena / nirākāṅkṣatvāt / kathañcidākāṅkṣāyāmapi daśatvasya prāpteḥ /

*4,279*

nanu pañcajanā iti samāhāradviguḥ / tasya pañceti viśeṣaṇe pañcaviṃśatiḥ sampadyate / yathā pañcapañca(pha)pūlyaṃ ityukte pañcaviṃśatipūlyolabhyanta iti / maivam / tathā sati puṃliṅgānupapatterityalam /

kāraṇatvenetyādisūtrāṇāmapavyākhyānaṃ sphuṭadūṣaṇamiti na dūṣitam /

*4,283*

prakṛtiścetyetada(tya)dhikaraṇaṃ brahmaṇo jagadupādānatāpratipādanārthamiti vyācakṣate /

tathāhi / janmādyasya yata iti jagatkāraṇaṃ brahmetyuktam / tatra saṃśayaḥ kimupādānatvenota nimittatveneti / "sa īkṣāṃcakre sa prāṇamasṛjata'; itīkṣāpūrvakakartṛtvaśravaṇādinā kevalaṃ nimittatvenaiveti prāpte 'bhidhīyate"prakṛtiśca patijñādṛṣṭāntānuparodhāt'; / na kevalaṃ nimittakāraṇameva brahma / kintu prakṛtiḥ upādānaṃ ca / kutaḥ, pratijñādṛṣṭāntānuparodhāt / evaṃ hi pratijñādṛṣṭāntau noparudhyete / "yenāśrutaṃ śrutaṃ bhavati'; iti brahmavijñānena sarvavijñānaṃ pratijñātam / taccopādānatva evopapadyate / kāryasyopādānāvyatirekāt / nahi nimittakāraṇāvyatirekaḥ kāryasyāsti / takṣṇaḥ prāsādavyatirekadarśanāt / dṛṣṭāntāśca"yathā somyaikena mṛtpiṇḍena'; ityādaya upādānagocarā āmnāyante / "yato vā imāni bhūtāni'; iti pañcamī copādānatvaṃ gamayatīti / janikartuḥ prakṛtiriti viśeṣasmaraṇāt / "abhidhyopadeśācca'"so 'kāmayata bahu syāṃ prajāyeya'; ityabhidhānapūrvakabuhabhavanopadeśācca nimittatvamupādānatvaṃ ca gamyate /

"sākṣāccobhayāmnānāt'; / itaścopādānaṃ brahma / "sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante ākāśaṃ pratyastaṃ yanti'; iti sākṣādbrahmaiva kāraṇamupādāyobhayoḥ prabhavapralayayorāmnānāt / yaddhi yasmātprabhavati yasmiṃśca līyate tattasyopādānaṃ prasiddham / yathā vrīhyādīnāṃ pṛthivī(ti) / pratyastamayaśca nopādānādanyatra kāryasya dṛṣṭaḥ / "ātmakṛteḥ pariṇāmāt'; tadātmānaṃ svayamakurutetyātmanaḥ karmatvakartṛtvaśravaṇā(vyapadeśā)ccopādanaṃ brahma / kathaṃ punaḥ pūrvasiddhasya kriyamāṇatvam / pariṇāmāt / pūrvasiddho 'pyātmā vikārātmanā viśeṣeṇātmānaṃ pariṇāmayāmāseti hyupapannam / pariṇāmāditi vā pṛthak sūtram / sacca tyaccābhavadityādinā brahmaṇa eva vikārātmanā pariṇāmaḥ sāmānādhikaraṇyenāmnāyate / ataścopādānaṃ brahma / "yoniśca hi gīyate / '"yadbhūtayonim'; iti yoniśca brahma gīyate / yoniśabdaścopādānavacanaḥ samadhigato loke / ataścopādānaṃ brahmeti /

*4,284*

tadetannirākaroti- naceti //

naca prakṛtiśabdena brahmopādānamucyate // MAnuv_1,4.55cd //

*4,288*

NYĀYASUDHĀ: kuto nocyata iti cet / pramāṇāntarāviruddho hi sūtrārtho varṇanīyaḥ /

upādānatvaṃ ca brahmaṇaḥ śrutyādiviruddham /
pariṇāmikāraṇaṃ hyupādānamucyate /
yathā ghaṭarucakādīnāṃ mṛtsuvarṇādi /
brahmaṇaśca svarūpāntarāpattilakṣaṇo vikārāparaparyāyaḥ pariṇāmo niṣiddhayate śrutyādāviti kathaṃ sūtrārthatayā vaktuṃ śakyata ityāha- avikāra iti //

*4,289*

avikāraḥ sadā śuddho nitya ātmā sadā hariḥ /
sadaikarūpavijñānabala ānandarūpakaḥ // MAnuv_1,4.56 //

nirvikāro 'kṣaraḥ śuddho nirātaṅko 'jaro 'maraḥ /
aviśvo viśvakartājo yaḥ paraḥ so 'bhidhīyate // MAnuv_1,4.57 //

nirvikāramanaupamyaṃ sadaikarasamakṣayam /
brahmeti paramātmeti yaṃ vidurvaidikā janāḥ // MAnuv_1,4.58 //

iti śrutipurāṇoktayā na vikārī janārdanaḥ // MAnuv_1,4.59ab //

NYĀYASUDHĀ: sadāśabdadvayasyāvikāraḥ śuddha ityābhyāṃ sambandhaḥ / vikāro dvedhā bhavati / dharmiṇo dharmasya ceti / tatrāvikāraḥsadetyādyasya niṣedhaḥ / sadaikarūpeti dvitīyasya / ekarūpe nirvikāre vijñānabale yasyāsau tathoktaḥ / upamāviṣaya aupamyam / na aupamyam anaupamyam / ekarasaṃ svagatabhedavarjitam / pradhānānandātmakaṃ vā / na vikārīti gamyata iti śeṣaḥ /

*4,290*

yuktiviruddhaṃ ca brahmaṇo vikāritvamiti vaktuṃ vikāraprakārāṃstāvadāha- parādhīneti //

parādhīnaviśeṣāptiranivartyānyathābhavaḥ // MAnuv_1,4.59cd //
kṣīrādivad vikāraḥ syān ... // MAnuv_1,4.60ab //

*4,291*

NYĀYASUDHĀ: vikārastāvad dvividho bhavati / viśeṣāptirviśeṣiparivatar(vṛtti)śceti / tatra viśeṣāptirnāma dharmiṇastadavasthye sati dharmamātraparivṛttiḥ / viśeṣiparivartavṛttistu dharmisvarapūsyaiva pariṇāmaḥ / dvividho 'pyayaṃ parādhīno bhavati / pratyekaṃ ca dvedhā / anivartyo 'nyathābhāvo nivartyaśceti / atraikaikaprakārānuktiḥ sphuṭatvāditi jñātavyam / anyathā vākyasyāsāmañjasyaṃ syāt / kṣīrādivaditi caturṇāmudāharaṇam / kṣīrādīnāmiva dadhitvādyāpattirityarthaḥ /

*4,292*

tatrānivartyaviśeṣāptiryathā / śyāmasya phalasya pītatvāpattiḥ / tatra hi dharmiṇastādavasthyaṃ pītatve 'pi phalavyavahārānivṛtteḥ / kevalaṃ śyāmatvāpagamena pītatvamutpannaṃ saurātapādivaśānna nirnimittam / naca punarnivartate /

nivartyaviśeṣāptiryathā / kuṇḍalādyākārasya suvarṇasya kaṭakāditvāpattiḥ / atrāpi hi dharmiṇastādavasthyam / kaṭaka(kādi0tvāpanne 'pi suvarṇavyavahāradarśanāt / paraṃ kuṇḍalatvāpāyena svarṇakārādyadhīnakaṭakabhāvo jātaḥ /

nivartyaścāsau / punaḥ kuṇḍalīkartuṃ śakyatvāt /

*4,293*

anivartyo viśeṣiparivarto yathā / kṣīrasya dadhibhāvaḥ / atra hi na dhamirṇastādavasthyam / dadhitvāpattau kṣīravyavahārānupalambhāt / kintu dharmibhūtaṃ kṣīrameva ātañcanādivaśāddadhibhūtam / naca dadhibhāvanivṛttyā kṣīraṃ bhavati /

nivartyo dharmiparivarto yathā / śulbasya tāratvam / atrāpi na dharmiṇastādavasthyajñ / tāratāyāṃ śulbavyavahārānupalabdheḥ / kiṃ nāmauṣadhya(dhā)dhīnatayā śulbameva tāraṃ saṃvṛttam / prabalauṣadhibalāttāratānivṛttyā śulbaṃ ca sampadyate /

naca pañcamī vidhā dṛṣṭā, (sambhāvitā) śrutā veti /

*4,294*

kimato yadyevaṃbhūto vikāra ityata āha- naiveti //

... naiva sa syāddhareḥ kvacit // MAnuv_1,4.60b //

NYĀYASUDHĀ: kvaciditi nimittasaptamī / ayamāśayaḥ / sakalo 'pi khalu vikāraḥ parādhīno bhavatīti nidarśitam / nacaivamevāsau kvāpi dṛṣṭaḥ / tathātve vā sarvadā syāt / naca brahmaṇo vikāranimittaṃ kiñcidasti / "sadeva somya'; iti prāk sṛṣṭevarstvantaraniṣedhāt / naca kālādikamapi pareṇa pralaye 'bhyupagatam / abhyupagame 'pi parādhīnatā'patteśca /

astu jaḍeṣu parādhīno vikāraḥ / cetanaṃ brahma tu svecchayaiva jagādākāreṇa vikriyate / "tadātmānaṃ svayamakuruta'; ityādiśruteriti cenna / prekṣāvatastasya nānāvidhānārtharūpaprapañcībhavanecchāyā evānupapatteḥ / na hyunmatto 'pyātmano 'nartharūpatāmicchati / dūre prekṣāvān / naca prapañcasyānartharūpatāṃ na jānāti brahma / asarvajñatāpātāt / nāyaṃ prapañco brahmaṇo 'nartharūpa iti cenna / duḥkhādirūpeṇa pariṇatasya na duḥkhādirūpatā ityasya vyāhatatvāt / nahi vivartavādināmiva kalpito 'yaṃ prapañco bhavatām / satyatvābhyupagamāt / duḥkhādimattvamaniṣyam, natu tadrūpatetyabhiprāya iti cenna, tathā sati sukharūpasyeṣṭatvamapi na syāt / tataśca na mokṣāya pravarteta /

*4,296*

kiñca brahmaṇo 'narthābhāve kasyā(yama)nartha iti vaktavyam / jīvasya ceti cet / sa kiṃ brahmaṇo bhinno 'bhinno vā / nādyaḥ / apasiddhāntāt / dvitīye kathaṃ brahmaṇo nānarthaḥ / bhinnābhinna iti cet(na) abhedenānarthaprasaṅgāt / nirākariṣyate cāyaṃ pakṣaḥ"ata eva copam'; iti / apica, cetanasyāpi vikriyā dṛṣṭādṛṣṭakāraṇāyattā dṛṣṭeti kathaṃ brahmaṇaḥ svecchāmātreṇa syāt / sarvaśaktitvāditi cet(na) anarthībhavataḥ sarvaśaktitvānupapatteḥ / na tarkāvaseyaṃ brahma yena dṛṣṭāntānuguṇyavaiguṇyacintātropayujyate / kiṃ nāma śrutimātrasiddham / śrutiścānyānapekṣameva prapañcā(ta)pattimācaṣṭa iti cenna / tathā sati vicāraśāsnānavatāraprasaṅgāt / yuktaścāyaṃ tarkāgocaratvavādo yatra śrutīnāmavigānaṃ syāt / na caivamatretyuktam / ato na sāmānyato vikāritvaṃ brahmaṇo yujyate / nāpi viśeṣataḥ /

*4,298*

tathāhi / na tāvadapracyutasvarūpasyaiva brahmaṇo 'yamākārapariṇāmaḥ prapañca iti yuktam / asthūlatvādiśrutivirodhāt / svarūpāpekṣayā tadupapattiriti cet (na) svarūpa eva sthūlatvādijananāt / nahi kuṇḍalatvānapagamena kaṭakatvaṃ suvarṇasya bhavati / svabhāvāpekṣayāstviti cenna / kālabhedena sthūlatvādibhāvābhāvavataḥ"ayaṃ svabhāvaḥ, ayaṃ (na) tvasvabhāvaḥ'; iti vivekāyogāt / nahi brahmaṇaḥ kāraṇāntarātprapacatāpattiṃ manyase yena sā na svabhāvaḥ syāt / prapañcakāratāyāścānivartyatve pralayaśrutivyākopaḥ syāt / niṣprapañcabrahmabhāvāpattilakṣaṇamokṣābhāvaprasaṅgaśca / ekadeśapariṇāmastu nirākariṣyate / nāpi svarūpapracyutyā prapañcarūpatā'pattiḥ sthitisamaye brahmābhāvaprasaṅgena brahmajñānasya nirālambanatvāpātāt / tasyāścānivartyatve na kadāpi brahmaṇo 'stitvamityeṣā dik /

*4,302*

atra kaścit andhānugatāndha iva prakṛtiścetyādīni sūtrāṇi brahmaṇo jagadupādānatāpratipādakatayā vyākhyāyoktadūṣaṇagaṇādbhītaḥ sūtratātparyamāha"paramasūkṣmācidrūpapradhānaśarīraṃ brahma"yo 'vyakte tiṣṭhanyasyāvyaktaṃ śarīram'; ityādiśrutisiddham /
tathāca brahmādhiṣṭhitaṃ brahmātmakaṃ pradhānaṃ jagadupādānamiti brahmaiva jagadupādānatayā('ṅgīkri)gīyate /
ato noktadoṣaḥ''; iti /
taṃ pratyāha- upādānatvameveti //

apādānatvamevāsya yadyupādānateṣyate // MAnuv_1,4.60cd //
aṅgīkṛtaṃ tat pitṛvan ... // MAnuv_1,4.61a //

NYĀYASUDHĀ: evaṃ hi vadatā pituriva putrajanmani jagadutpattau brahmaṇo 'pāyāvadhitvalakṣaṇamapādānatvamiṣyaṃ syāt / sarvathā nirvikārasya brahmaṇo vikāripradhānaśarīrakasya tadadhiṣṭhātṛtvenāpādānatayoditatvāt / evaṃbhūtaṃ copādānatvam (brahmaṇaḥ) asmābhirapyaṅgīkṛtameveti nātrāsmākaṃ pradveṣaḥ /

*4,303*

nanūpādānatvaṃ cedbrahmaṇo 'ṅgīkṛtaṃ kathaṃ tarhi tannirākaraṇamityata āha- na tviti //

... natu viśvātmanā bhavaḥ // MAnuv_1,4.61b //

NYĀYASUDHĀ: śuddhacaitanyasyaiva brahmaṇo viśvātmanā bhavo bhāskarādyabhyupagato nāsmābhira(ṅgīkriya)bhyupagamyate / atastannirākaraṇamupapannami(meve)ti / atrāyamabhisandhiḥ / yadyapi paravyutpāditaṃ jagadupādānatvaṃ brahmaṇo nāsmākamarthato virodhi / tathāpi naiteṣāṃ sūtrāṇāmarthaḥ / tathāhi / kimatrāsya vyutpādanasya prayojanam / na tāvadbhāskarasyeva nimittopādānabhedanirākaraṇam / pradhānasyopādānatayāṅgīkṛtatvāt / vikārivastvadhiṣṭhātṛtvameva mukhyamupādānatvamiti cenna / lokavirodhāt / lokavyavahārānusāreṇa hi parīkṣakairlakṣaṇaṃ kāryam / natu svābhiprāyānusāreṇa lokavyavahāro niyantavyaḥ / loke ca vikriyāvadupādāna(mu)mityucyate /

atha pātañjalāḥ pradhānasyaiva svātantryeṇa jagadupādānatvam īśvarasya tu tadanugrāhakatvameveti manyante / tannirāsārthaṃ brahmaśarīratayā brahmātmakameva pradhānam / tadīyamupādānatvamapi brahmaṇa evetyatra vyutpādyata iti brūṣe / tadānavasaraduḥsthatvam, asya samayapāde kartavyatvāt / kariṣyate ca"anyatrābhāvāt'; iti / tasmānnedaṃ sūtratātparyamiti /

*4,304*

pitṛtvādityuktaṃ dṛṣṭāntamamṛṣṭamāṇo brahmapariṇāmavādī vadati"pitā putrasyopādānamevāto nāyaṃ dṛṣṭānto yuktaḥ'; iti, tatrāha- na ceti //

na corṇanābhijanitṛmātṛṇāṃ ca vikāritā // MAnuv_1,4.61cd //

NYĀYASUDHĀ: ādyaścaśabdo 'vadhāraṇe / dvitīyaḥ paroktānuvāda(kaḥ) / janitṛśabdaṃ prayuñjānaḥ svagranthasya mantratulyatāṃ (darśa)sūcayati bhagavānācāryaḥ / janitā mantra iti smaraṇāt / atra prakṛtatvātpitṛmātragrahaṇe prāpte yadūrṇanābhimātṛgrahaṇaṃ tenaitadapi nirākṛtaṃ bhavati / yadbrahmapariṇā(mi)mavādinoktaṃ,"brahmaṇo jagatkāraṇatve"yathorṇanābhiḥ sṛjate(gṛhṇate ca)'"pitāhamasya jagato matā'; ityūrṇanābhyādidṛṣṭāntopādānādupādānatvameva vivakṣitam / ūrṇanābhyādīnāṃ tantvādikaṃ pratyupādānatvāt'; iti / yacca"yoniśca hi gīyate'; ityatroktam / "yadyapi yoniśabdo"yoniṣṭha indra niṣade akāri'; ityādau sthānādyarthaḥ pratīyate / tathāpi yathorṇanābhiriti vakṣyamāṇadṛṣṭāntabalādupādānavācīti niścīyata iti'; ( / ) udāhariṣyamāṇaṃ brahmatarkavacanamapi vyākhyātaṃ bhavati /

*4,306*

kuto neti cet /
atra pitrādīnāṃ putrādīnāṃ ca cetanācetanasamāhārarūpatvāccatvāraḥ pakṣāḥ sambhavanti /
pitrādicetanaṃ prati vopādānaṃ, putrādyacetanaṃ prati vā, pitrādyacetanaḥ putrādicetanaṃ prati vā, putrādyacetanaṃ prati veti /
tatrādyaṃ pakṣatrayaṃ tāvannopapadyata ityatra hetumāha- cetanatvāditi //

cetanatvāt tadannaṃ hi kāryarūpatayā bhavet // MAnuv_1,4.62ab //

NYĀYASUDHĀ: ādye dvayoścetanatvāt / uttarayoranyatarasya / caturthaṃ tvaṅgīkaroti tadannaṃ hīti / tairūrṇanābhyādibhirupabhuktamannaṃ tatpariṇatāstaccharīradhātava iti yāvat / tantvādikāryarūpatayā pariṇataṃ bhavedityarthaḥ /

etaduktaṃ bhavati / pitrādidṛṣṭāntānāmayaṃ khalu niṣkṛṣṭo 'rthaḥ / yatpitrādyupabhuktamannaṃ taccharīrī(ra)bhūtaṃ putrādigatācetanāṃśopādānaṃ bhavatīti / pakṣāntarasyāsambhāvitatvāt / nacāyamasmākamaniṣyaḥ / mahāpralaye parameśvareṇa nigīrṇaṃ mahadādikāryaṃ taccharīrarūpakapradhānatāṃ gacchati / tacca pradhānaṃ punarmahadādikāryopādānaṃ bhavatītyaṅgīkārāditi / etenorṇanābhyādīnāṃ na vikāritvaṃ(tā)cennirupādānā tantvādyutpattiḥ prasajyata ityapi nirastam /

*4,307*

evaṃ śrutipurāṇayuktibhirbrahmaṇo nirvikāratvāvagamānna jagadupādānakāraṇatvaṃ kintu nimittatvamevetyuktam /
adhunā śrutismṛti(purāṇayukti)bhirnimittatvasyaivoktatvādapītyāha- apādānatayeti //

apādānatayā viśvakartṛtvaṃ buddhipūrvakam // MAnuv_1,4.62cd //
uktaṃ bhāllaviśākhāyāṃ brahmatarke ca sādaram // MAnuv_1,4.63ab //

*4,308*

NYĀYASUDHĀ: viśvakartṛtvamityevetyukte kulālādīnāmiva taṭasthakartṛtvaṃ pratīyate / tannivṛttyatharmapādānatayetyuktam / apādānatvami(tyevo)kte parasya nāniṣyam / upādānasyāpyapādānaviśeṣatvenāpādānatvāpādānatvayoravirodhāt / apādānaviśeṣavivakṣāyāṃ ca parṇapatane vṛkṣasyevāvadhitvamātraṃ pratīyate / ato viśvakartṛtvamityuktam / tathāpi buddhipūrvakamiti vyartham / karturbuddhimatvaniyamāditi / maivam / aśeṣaviśeṣajñānasya vivakṣitatvāt / etaduktaṃ bhavati / sakalakāryakriyākārakaphalaviṣayabuddhayādimānīśvaro bāhyena rūpeṇānugṛhṇannāntareṇa pradhānādīnāṃ pariṇāmādiśaktīḥ prerayan svaśarīrarūpakapradhānādipariṇāmabhūtamahadādikāryāpagame 'vadhirbhavatīti / sādaratvaṃ darśayiṣyāmaḥ /

tadeva vākyadvayaṃ krameṇa paṭhati- icchāmātrāditi //

icchāmātrāt prabhoḥ sṛṣṭiravikārasya sarvadā // MAnuv_1,4.63cd //

svabhāvo 'yamanantasya rajo yenābhavajjagat /
svadehādicchayā viśvaṃ bhuktapūrvaṃ janārdanaḥ // MAnuv_1,4.64 //

sasarja mātāpitṛvadūrṇanābhivadeva vā // MAnuv_1,4.65ab //

NYĀYASUDHĀ:
natu pariṇāmitayeti mātrārthaḥ /
tatra heturavikārasyeti /
kiṃ prayojanāddeśenetyata uktam- svabhāva iti //

upādānābhāvātkathamityata uktam- raja iti //

yena preritaṃ rajaḥśabdopalakṣitaṃ guṇatrayātmakaṃ pradhānaṃ jagadabhavat / atropapādanenādaraḥ pratīyate / svadehātsaccidānandādyātmakāvadadheḥ / athavā svadehātpradhānādupādānāt / bhuktapūrvaṃ pūrvakalpe (bhuktena) saṃhṛtena sadṛśam / bhuktapūrvaṃ sūkṣmabhāvasthopādānakamiti vā / evaśabdena natu mṛdādivadityāha / vāśabdo dṛṣṭāntasamuccaye /

svadehāditi bhuktapūrvamiti ca vivṛṇoti- pradhānamiti //

pradhānaṃ pariṇāmyeśo nirvikāraḥ svayaṃ sadā // MAnuv_1,4.65cd //

NYĀYASUDHĀ: evaśabdoktasyopapādanaṃ nirvikāra iti / atrāpi pūrvavadādaro gamyate /

*4,310*

prāk cetanatvādityanena trayaḥ prayogāḥsūcitāḥ / pitāputrau nopādānopādeyabhūtau cetanatvāddevadattayajñadattavat /

putrādyacetano, na pitrādicetanopādānakaḥ, acetanatvāt ghaṭavat /
putrādicetano na pitrādyacetanepādānakaḥ, cetanatvādbrahmava(hmādiva)diti /
sarvatra pakṣadharmatāyāśca niścitatvāt /
dvitīye tāvadvayāptimupapādayati- na cetanavikāraḥ syāditi //

na cetanavikāraḥ syād yatra kvāpi hyacetanam // MAnuv_1,4.66ab //

*4,311*

NYĀYASUDHĀ: yadi khalu yatra kvāpi deśe kāle vācetanaṃ cetanavikāro dṛṣṭaḥ syāttadaivaṃ vyāptirbhajyeta / nacaivamityarthaḥ /

mahadādijagat brahmakāryamupalabdhamiti cenna /
adyāpyasiddheḥ /
uktavakṣyamāṇapramāṇairnirākṛtatvāt(ca) /
tṛtīye vyāptimupapādayati- nācetaneti //

nācetanavikāro 'pi cetanaḥ syāt kadācana // MAnuv_1,4.66cd //

NYĀYASUDHĀ: vyākhyānaṃ pūrvavat / evaṃ na cetanavikāraścetano 'pyupalabdha ityādye 'pi vyāptirupapādanīyā /

*4,312*

athavā mahadādikaṃ na cetanavikāraḥ, acetanatvādghaṭavaditi yuktyantaraviruddhaṃ ca brahmaṇo jagadupādānatvamiti cetasi nidhāyāsya vyāptimupapādayati- na cetaneti //

nanu ghaṭādayo 'pi brahmavikārā iti cenna / mṛdādivikāratvasya pramitatvāt / paramparayeti cet / evaṃ tarhi na svayaṃ cetanavikārāḥ / kintu tatkāraṇānītyuktaṃ syāt / tathāca kathaṃ na dṛṣṭāntatā / tarhi tatkāraṇeṣu vyabhicāra iti cenna / teṣāmeva pakṣatvāt / sukhaduḥkhādiṣvanaikāntikatvamiti cenna / teṣāmantaḥkaraṇavikāratvābhyupagamāt / etenaitadapi pratyuktam / jagat, abhinnanimittopādānam prekṣāpūrvajanitakāryatvātsukhādivaditi / ghaṭādiṣu vyabhicāra(rācca)śca /

teṣāmapi pakṣīkaraṇe pramāṇabādhaḥ syāt /
nanvacetanamapi jagaccetanavikāraścettadā ko doṣaḥ syāt /
evaṃ tarhi cetano 'pyacetanavikāraḥ syāt /
na caitadastītyāha- nācetaneti //

ayamabhisandhiḥ / yadi mahadādikaṃ brahmaṇo vikāraḥ syāttarhitatsvarūpānugatimatprasajyeta / kārye kāraṇasvarūpānugamadarśanāt / ghaṭādayo mṛdvikārā mṛdanugatimanto dṛṣṭāḥ / na caitadasti / tasmānna mahādādi(ḥ) brahmavikāraḥ / yadi punaḥ kāraṇasvarūpānugamamantareṇa vikārivikārabhāvo 'bhyupagamyate tadā cetano 'pyacetanavikāraḥ kiṃ nābhyupagantavyaḥ / nacaivamaṅgīkṛtaṃ pareṇa / tathāhi sati"eka ātmanaḥ śarīre bhāvāt'; ityatra parasya bhūtacatuṣyayapariṇāma evāyaṃ cetanavānkāya iti vadantaṃ cārvākaṃ prati bhūteṣvavidyamānaṃ caitanyaṃ kathaṃ kārye syāditi parihāro madirādravye madaśaktivatsyāditi punaśca cārvākeṇa codite madiropādāne 'pi sūkṣmarūpamadaśaktivyutpādanaṃ ca vyāhataṃ syāditi /

*4,315*

yadvā brahmajagatī nopādānopādeyabhāvavatī vilakṣaṇatvāddevadattaghaṭavat / nanu vilakṣaṇānāmapi mṛdghaṭādīnāmupādānopādeyabhāvo dṛśyata iti cenna / cetanācetanarūpavailakṣaṇyasya vivakṣitatvāt /

*4,316*

anumānāntaraṃ vaktuṃ vyāptiniścayāya vyatirekavyāptiṃ tāvadāha ceti /

nacānyasyānyarūpatvaṃ vikṛtatve 'pi dṛśyate // MAnuv_1,4.67ab //

NYĀYASUDHĀ: api ceti yuktisamuccaye / vikṛti(ta)tve vikṛtidaśāyāmanyasyānyarūpatvamanyavikāratvaṃ na dṛśyate /

vikāravikāriṇāvanyonyamanyatayā kvāpi nopalabdhāviti yāvat /
atra dṛṣṭāntamāha- neti //

na kṣīrādanyatā dadhnaḥ kenacid dṛśyate kvacit // MAnuv_1,4.67cd //

NYĀYASUDHĀ:
yasya kṣīrasya vikāro yaddadhi tasmātkṣīrādanyatā tasya dadhnaḥ kenāpi kvāpi na dṛśyata ityarthaḥ /
evamanyatādarśanasya siddhā vikāravikāribhāvādvayāvṛttiḥ /
tataḥ kimityata āha- sarvajñāditi //

sarvajñād brahmaṇo 'nyatvaṃ jagato hyanubhūyate // MAnuv_1,4.68ab //

NYĀYASUDHĀ: hiśabdo yasmādityarthe / tasmānna tayorvikāravikāribhāva iti śeṣaḥ / ayamatra prayogaḥ / jagat brahmavikāro na bhavati

tato 'nyatvenopalabhyamānatvāt / yo yato 'nyatvenopalabhyate na sa tadvikāro yathā ghaṭaḥ paṭasya / yaśca yadvikāro nāsau tato 'nyatvenopalabhyate, yathā dadhi kṣīrāditi /

*4,317*

yadvā jagadbrahmaṇī nānyonyavikāravikāriṇī / anyonyamanyatvenopalabhyamānatvāt /

ghaṭapaṭavaditi prayogaḥ /
nacāyamasiddho hetuḥ, yaḥ savarjña iti brahmaṇaḥ sarvajñatvaśravaṇāt /
jñānakāryasya sarvathāpyanupalambhena jagato jñānābhāvānumānāt /
viruddhadharmādhikaraṇayoścānyonyamanyatvopalambhaniyamāditi bhāvenoktam- sarvajñāditi //

nanu vikāravikāriṇorbhedābhyupagamāt kathamayaṃ heturiti cenna, bhedenaivopalambhasya hetutvāt / tatkiṃ tvadabhyupagamamātreṇa ghaṭapaṭayorabhedaḥ, utopalambhāt / nādyaḥ, madabhyupagamena śuddhabhedasyaiva grāhyatvāt / na dvitīyaḥ / asiddheḥ / abhedānupalambho vā hetutvena vivakṣitaḥ /

*4,318*

nanvayamasiddho hetuḥ /
jagat brahmaṇābhinnaṃ sattvādbrahmavadityanumānenābhedopalambhāditi ce(t)nna /
kharvaṃ svarṇenābhinnaṃ, sattvātsvaṇarvadityābhāsamānayogakṣematvādityāha- abheda iti //

abhedaḥ sattvamātreṇa syād kharvasvaṇayorapi // MAnuv_1,4.68cd //

NYĀYASUDHĀ: yadi jagadbrahmaṇoḥ sādhyeta tarhīti śeṣaḥ / kharvam ayaḥ kharparaṃ vā / nanvidamiṣyameva / kharvasuvarṇayorabhedasya mayāṅgīkṛtatvāditi cenna / abhedaśabdena bhedābhāvasya vivakṣitatvāt / atra pramāṇavirodha iti cet / jagat brahmaṇo 'tyantaṃ bhidyate tatsvarūpānugama(ti)śūnyatvāditi, tvadanumānasyāpi, pramāṇavirodha itrata samaṃ samādhānam / atyantabhedo mama na kvāpītyaprasiddhaviśeṣaṇateti cenna / mokṣābhāvaprasaṅgāt / tathāhi / jñānena nivṛttakarmaṇā ca mokṣo 'bhyupeyase / ta(cca)tra jñānamajñānamapi bhavati / nivṛttaṃ karma pravṛttamapi bhavatīti kathaṃ mokṣasādhanaṃ syāt / jñānatvādinā tadbhāve 'jñānāderapi (tadbhāvaḥ) tathātvaṃ syāt / jñānādikaṃ jñānādisvarūpeṇātyantābhinnam ajñānādisvarūpeṇa(tu)bhinnābhinnamato na kāryasaṅkara iti cet / tathāpyajñānādyabhedena svakāryasya kartavyatvāt / evaṃ mokṣo 'pi saṃsārābhinna ityamokṣaḥsyāt / mokṣātmatā(nā)sadbhāvena mokṣatve saṃsāro 'pi tathā syāt / yadi vā(cā)yamabhedo 'nupalabhyamāno 'rthakriyāsu nopayujyate, tadā vyasanitayaivābhyupagantavyaḥ syāditi /

*4,320*

brahmasvarūpānugatiśūnyatvānna tatpariṇāmo 'yaṃ prapañca ityuktam /

tatra kiṃ sarvasvarūpānugatiśūnyatābhipretā, uta kiñcidanugamaśūnyatā /
nādyaḥ /
sarvānugamābhāve 'pi ghaṭādīnāṃ mṛdādivikāratvadaśarnāt /
na dvitīyaḥ, sattvānugamena vikāravikāribhāvopapatterityata āha- abheda iti //

abhedo vikāravikāribhāvaḥ /

*4,322*

nanu na suvarṇagataṃ sattvaṃ kharve 'nugatam / tatkathaṃ(ayaṃ)prasaṅgaḥ / tatkiṃ brahmasattvameva viyadādīnām / addheti cenna, pramāṇābhāvāt / "prāṇā vai satyaṃ teṣāmeva satyam'; ityādiśruteḥ prāṇasatyatvasya brahmādhīnatārthatvopapatteḥ / brahmaṇa eva sāmānyasattā viyadādāvanugateti cettarhi kathaṃ na svarṇasattā kharve 'nugatā /

*4,323*

atha manyase kāraṇameva kāryātmanā bhavatīti pariṇāmavādināṃ matam / tataśca kāraṇaṃ yatsvabhāvāvyabhicāri tadanugamaḥ kārye 'vaśyābhyupagantavyaḥ / anyathā kāraṇameva kāryātmanā bhavatīti riktaṃ vacaḥ syāt / avyabhicaritasvabhāvānanugame kāraṇasyaivānanugamaprāpteḥ / naca sanmātrasvabhāvaṃ suvarṇam / yena kharvaṃ tadvikāraḥ syāt / kintu tadavyabhicārisuvarṇatvādyanugame satīti / evaṃ tarhi jagadapi kathaṃ brahmapariṇāmaḥ syāt / nahi sanmātrasvabhāvaṃ brahma / kintu vijñānamānandaṃ brahmetyādiśrutyā vijñānādīnāmapi tadavyabhicārisvabhāvatvāvagamāt / naca vijñānānandādyanugamaḥ prapañce 'stīti samam /

nanu ca kṣīrāvyabhicārisvabhāvamādhuryānugatividhuraṃ dadhi tadvikāro dṛṣṭamiti cenna / satkāryavādabhaṅgaprasaṅgāt / kiñca kṣīrakāryaṃ dadhīti niścaye na mādhuryaṃ kṣīrasvabhāva iti kalpyate / mādhuryasya kṣīrasvabhāvatāniścaye vā kṣīravināśe tatkāraṇasya dadhyupādānatvaṃ kalpyata sati na doṣaḥ / api cāgamairanumānaiśca brahmaṇo nirvikāratve siddhe sati apracyutasvarūpasvabhāvasyaiva (brahmaṇo) jagadupādānatvaṃ yo manyate taṃ pratyetau prasaṅgaviparyayāvuktāviti ko virodhaḥ / etena pradhānasya jagadupādanatve 'pyayaṃ samāno doṣa iti nirastam /

*4,328*

atha matam / dvirūpaṃ brahmābhyupagamyate anantānandacidātmakaṃ sadātmakaṃ ceti / tatrādyena rūpeṇa nimittam / dvitīyenopādānam / ato na kaścidukto doṣaḥ / tathāhi / yattāvaduktaṃ nirvikāratvaṃ taccicchaktiviṣayatvācchatyāderadūṣaṇam /

nimittakāraṇena cicchaktikena prakṛtipradhānādyabhidhānaṃ sacchaktikaṃ brahma pariṇamatītyaṅgīkāre na yuktivirodho 'pi sadātmakasya jagadupādānatvāccaitanyādyananugame 'pi na doṣaḥ /
sadanugamasya vidyamānatvāt /
anyatvadarśanaṃ ca na viruddhayate sarvajñāt, tannimittameva nopādānam /
yaccopādānaṃ sadrūpaṃ tasmādbhedenopalabhyata ityāśaṅkayāha- bhogeneti //

bhāgena pariṇāmaśced bhāgayorbheda eva hi // MAnuv_1,4.69ab //

NYĀYASUDHĀ: yadi brahmaṇaḥ pariṇāmaḥ cidbhāgena nirvikāratvamaṅgīkriyate, tadā vaktavyam, tayorbhogayorabhedo bhedābhedau vā / na tāvadabhedaḥ dvayorapi pariṇāmitvādiprāptyā bhāgādvayakalpanāvaiyarthyāt / nāpi bhedābhedau, abhedena saṅkaraprasaṅgāt / bhedo 'bhedakāryaṃ niruṇaddhīti cet / kiṃ tarhyaprayojakenābhedena, tasmādbhāgayoratyantabheda evāṅgīkaraṇīyaḥ /

*4,329*

tataḥ kimityata āha- yo bhāga iti //

yo bhāgo na vikārī syāt sa evāsmākamīśvaraḥ // MAnuv_1,4.69cd //

NYĀYASUDHĀ: parasparamatyantābhinne dve vastunī / tatraikaṃ nirvikāraṃ jagannimittameva / aparaṃ tu pariṇāmi jagadupādānatamevetyaṅgīkāre neśvarasya kevalanimittatvavādināmasmākaṃ kaścidvivādaḥ / nirvikārasya jagannimittasyāsmābhirīśvaratvena, pariṇāmino jagadupādānasya pradhānatvena svīkṛtatvāt / vivādābhāvācca prakṛtiśceti(tyādi)sūtrāṇāmanārambha eveti / atra yo bhāga iti parābhyupagamenoktam / svamatena tu yadvastviti jñātavyam / nahi bhāgina vinā bhāgaḥ sambhavati / nāpi vikāryavikāriṇoḥ kaścidbhāgī vidyate /

*4,331*

nanvasti vivādaviṣayaḥ / nimittopādānabhedavādinā nimittasyaiva brahmatvamabhyupagamyate /

mayā tu sadanantānandacitāṃ samudāyasyeti tadarthamadhikaraṇārambha iti cet /
kimidaṃ brahmatvam /
(kiṃ) brahmanāmavatvamuta jagatkāraṇatvādilakṣaṇārtha(vat)tvam /
ādyaṃ dūṣayati- bhinnānāmiti //

bhinnānāṃ samudāyasya nāma brahmeti ced bhavet // MAnuv_1,4.70ab //

NYĀYASUDHĀ: tadbhavedityabhyupagamamāha / tataścāyamarthaḥ / yadyarthe na vivādo 'sti tadānārambhaṇīyamevādhikaraṇam / śabdamātre pareṇa vivādākaraṇāt / karaṇe 'pyaśabdaśāstratvāditi /

*4,332*

dvitīye 'pi vivektavyam / kiṃ parasparaṃ bhinnāḥ saccidānandādyāḥ pratyekaṃ brahmāṇi / uta te na brahmāṇi kintu tatsamudāya eveti / nādyaḥ / ekamevādvitīyamityādiśrutivirodhāt / dvitīye 'pi tatsamudāyo nāma kiṃ tadupādānakaṃ dravyāntaraṃ saṅkhayā vā saṃyogo vā / sarvatrāpi doṣamāha- brahmeti /

brahmopādānatā na syāt tadā viśvasya hi kvacit // MAnuv_1,4.70cd //

*4,332f.*

NYĀYASUDHĀ: tadeti / manasi sthitānāṃ vikalpitānāṃ pakṣāṇāṃ (vā)aṅgīkāre / kvacitpakṣe / hiśabdenānupapatteḥ prasiddhatāmāha / atra hi brahmopādānasya vā tadguṇino vā jagadupādānatvaṃ prāptamiti viśvasya brahmopādānakatā na syāt / na hyupādānaguṇigatāḥ śaktayaḥ kāryadravye guṇe vā sambhavanti / tadupādānatvāderasambhavāt /

athavā brahmaṇaḥ kāryatvādguṇatvācca na viśvopādānatvaṃ sambhavatīti vyākhyeyam / atra brahmopādānatetyupalakṣaṇam / brahmanimittakatā ca na yuktetyapi draṣṭavyam /

*4,335*

syādetat / kālātyayāpadiṣyametadanumānajātam / "yato vā imāni bhūtāni jāyante'"ātmana ākāśaḥ sambhūtaḥ'"janmādyasya yataḥ'; itayādivirodhāt / "janikartuḥ prakṛtiḥ'; iti prakṛtāvupādānalakṣaṇāyāṃ hi pañcamī vidhīyate / tathā caivodāhṛtam / "śṛṅgāccharo jāyate, gomayād vṛściko jāyate'; iti / prasiddhaścātropādānopādeyabhāva iti / tadidamasaṅgatam / pañcamībalātkilopādānatvaṃ siṣādhayiṣitam / nacedaṃ sūtramupādāne pañcamyā vidhāyakam /

atha matam / apādāne tāvatpañcamī vihitā / apādāne pañcamīti / upādānaṃ cāpādānaviśeṣaḥ / janikartuḥ prakṛtiriti smaraṇāt / tato 'pādāne vihitā pañcamyupādāne 'pi bhaviṣyati / nacaivaṃ sati pañcamyā niyamenopādānatvāsiddhiḥ / viśeṣasmaraṇasya grāhyatvādityata āha- śṛṅgāditi /

*4,336*

śṛṅgāccharo 'vilomabhyo dūrvā gomayatastathā /
vṛścikaścetyevamādyeṣvapādānatvamiṣyate // MAnuv_1,4.71 //

NYĀYASUDHĀ: tathāśabdo dvitīyodāharaṇena sambaddhayate / evamādyeṣūdāharaṇeṣu śṛṅgādīnāṃ śarādīnpratyapādānatvamiṣyate / pañcamyarthatayeti śeṣaḥ / upalakṣaṇaṃ caitat / sūtre cetyapi jñātavyam /

etaduktaṃ bhavati / bhevedevaṃ kathañcidyadi sūtra(sya)tadudāharaṇānāṃ(ca) paraparikalpito 'rtho bhavet / na caivam / kiṃ nāma janikartuḥ prakṛtirityanenedamucyate / janeḥ karturjāyamānasya yā prakṛtirupādānasaṃsṛṣṭamapāyāvadhibhūtaṃ dravyaṃ tatkārakamapādānasaṃjñaṃ bhavatīti / udāharaṇeṣvapi yacchṛṅgādīnāṃ śarādīnpratyapāyāvadhitvameva pañcamīpratipādyamiti /

*4,339*

etadeva prapañcayati- upādāneti //

upādānaikadeśatvaṃ yadyapyatra pradṛśyate /
apyapādānataivātra dṛṣṭānto brahmaṇo bhavet // MAnuv_1,4.72 //

NYĀYASUDHĀ: yadyapyatra śṛṅgādau śarādyupādānabhūtaikadeśavattvaṃ pratīyate / tathāpi yātrāpādānatā apāyāvadhitvalakṣaṇāsti saiva brahmaṇo dṛṣṭānto bhavet / pañcamyarthatāyāmudāharaṇaṃ bhavet na tūpādānatetyarthaḥ / ayamabhiprāyaḥ / śṛṅgādikaṃ hyekadeśena śarādīnpratyupādānamekadeśena cāpāyāvadhitayā kārakaṃ bhavati / tasminnasatyekadeśāntarasyopādānatānupapatteḥ / mudgamāṣādayo hi yadyapi tuṣāntarāvasthitenaivāṃśenāṅkuropādānam / tathāpi na tuṣavikālānāmuptā(maṃśā)nāmaṅkurajanakatāsti / tatrāvadhibhāga evāpādānaṃ pañcamīvācyaśca / taddṛṣṭāntena brahmaṇo 'pi pañcamībalādupādānapradhānasaṃsṛṣṭāvadhitvameva bhavati / na tūpādānatvamiti / nanu kathaṃ tarhi prakṛtermahānmato 'haṅkāra ityādiprayogaḥ / tatrāpi pariṇatabhāgasaṃsṛṣṭasya apariṇatabhāgasya avadhibhūtasya pañcamīviṣayatvamiti vadāmaḥ / yatra sarvasyāpi pariṇāmastatrakatham / na prayoktavyaiva tatra pañcamī / nahi kṣīrāddadhi jātimiti prayuñjate / kintu kṣīrameva dadhi jātamiti / yatra kvacitprayogo dṛśyate sa gauṇo vā sūtrasyārthāntarakalpanāmūlo veti / Vyāsa-(4)

*4,341*

atha manyeta / śṛṅgameva śaropādānam / natu kecidavayavā upādānaṃ kecittadavadhaya iti vibhāgaḥ / tathā sati śṛṅgāccharo jāyata iti prayogānupapatteḥ / yadi ceyaṃ pañcamyupādāne yadi vāvadhau tathāpi śṛṅgāvayavāditi vaktavyam /

naca tarhi avadhitvamevāstu iti vācyam /
nirupādānotpattiprasaṅgāt /
ataḥ śṛṅgasyaivopādanatvāttatra pañcamīśravaṇādupādāne pañcamīti /
tatrāha- na hīti //

na hy upādānataivātra ... // MAnuv_1,4.73a //

NYĀYASUDHĀ:

atra śṛṅgādāvupādānate(taiye)ti na vaktavyam /
apariṇatabhāgasya śarāṅkurāderatyantabhinnasya pramitatvāt /
anyathedamasyopādānamidaṃ neti vyavasthānupapatteriti hiśabdārthaḥ /
kathaṃ tarhi śṛṅgāditi prayoga ityata āha- bāhyāvayaveti //

*4,342*

... bāhyāvayavagauravāt // MAnuv_1,4.73b //

NYĀYASUDHĀ: bāhyāḥ śarākāreṇa pariṇatebhyo 'nye ye 'vadhibhūtāvayavāsteṣāṃ gauravādbahutvāt / etaduktaṃ bhavati / katipayāvayaveṣu pariṇateṣuca bahūnāmavaśiṣṭatvena śṛṅgāntarotpattyā śṛṅgabuddhimātrotpattyā vā śṛṅgaśabdopapattiriti /

*4,343*

nanu kutaḥ sūtrāderarthāntarakalpanā / śabdārthavirodhāditi brūmaḥ / upādīyate kāryamanena svarūpatayā svīkriyata ityupādānam / apādīyate parityajyate kāryamanenetyapādānam iti sphuṭo vipratiṣedhaḥ /

kiñca bhāṣyakāreṇāyamapi yogaḥ śakyo 'vaktumiti pratyācakṣāṇenāyameva sūtrārthaḥ sūcitaḥ / yadi tarhi janikartuḥ prakṛtiriti sūtramupādānasyāpādānasaṃjñā vidadhyāt / kathaṃ tarhi dhruvamapāye 'pādānamityanenaiva gatārthatāmāha / na hyapādānasyāpāye dhruvatvamiti / tasmāducapādānasaṃsṛṣṭasyaivāvadhibhāgasyāpādānasaṃjñāyāmanena vihitāyāṃ bhāṣyakārīyaṃ dūṣaṇaṃ sambadhyate / tathā sūtraṃ samādadhānairapi tasyaivāyaṃ prapañca ityuktam / anyathā prāgavadherapādānasaṃjñoktā / atra tūpādānasya / na hyavadhirupādānamityeko 'thar ityavakṣyan / atasteṣāmapi saṃmato 'yamartha iti gamyate /

*4,346*

astu vopādāne 'pi pañcamī / tathāpi (yata iti) pañcamībalādupādānatvaniścayo nopapadyate / anekārthatvāt / viśeṣasmaraṇādityuktamiti cet / kimidaṃ viśeṣasmaraṇāt / janidhātugrahaṇeneti cet / tarhyātmana ākāśaḥ sambhūta ityādīnāmanudāharaṇīyatvaṃ syāt / kutaśca yata iti pañcamītyavadhṛtam / taseḥ sārvavibhaktikatvāt / ātmana ākāśa satyanenaikārthatvāditi cenna, tasyāḥ pañcamyāṃ"bhuvaḥ prabhavaḥ'; iti viśeṣāvi(vakṣi)hitābhivyaktyavadhitārthatvāt / tathā caivodāhṛtam / himavato gaṅgā prabhavati prathamamupalabhyata ityathar ityāstāṃ vistaraḥ /

*4,359*

athavā yaduktaṃ na brahmavikāro viśvaṃ tato bhedenopalambhāditi /
tadasat /
śarādiṣu vyabhicārāt /
śarādayo hi śṛṅgādayo hi śṛṅgādyupādānāstatā bhedenopādānāstato bhedenopalabhyanta ityato gūḍhābhisandhirāha- śṛṅgāditi //

evamādyeṣu sthaleṣu śarādīnprati śṛṅgādīnāma(pya)pāyāvadhitvalakṣaṇamapādānatvameveṣyate /

na punarupādānatvam /
ato vipakṣatvābhāvādbhedenopalambho na tatra sādhyaṃ vyabhicaratīti /
nanu kathamucyate śṛṅgādīnāṃ śarādīnprati nopādānatvamiti /
tathā satyupādānāntarānupalambhāccharādīnāṃ nirupādanotpattiḥ prasajyetetyato 'bhisandhimudghāṭayati- upādāneti //

*4,360*

śṛṅgāderuktarūpāpādānatve 'pi naca śarādīnāṃ nirupādānatvoktiprasaṅgaḥ / katipayānāṃ śṛṅgādyavayavānāṃ śarādyupādānatvābhyupagamāt / nacaivamanaikāntyatādavasthyam / yadyapyatra śṛṅgādau śarādyupādānaikadeśatvaṃ pra(tī)dṛśyate / tathāpyatra śṛṅgādau yasyaikadeśasyoktasya rūpāpādānatā sa eva brahmaṇo dṛṣṭānto bhavet / tata eva śarādīnāṃ bhedopalambhāt / na tūpādānabhāgaḥ / tatastadabhāvāt /

etaduktaṃ bhavati / śṛṅgāderavayavā hi keciccharādīnāmupādānabhūtāḥ kecinnimittabhūtāḥ / tatra ye nimittabhūtāsteṣu hetuvṛttāvapi nānaikāntyam / teṣāṃ sapakṣapraviṣṭatvāt / ye tūpādānabhūtāsteṣāṃ vipakṣapraveśe 'pi na tatra hetuvṛttiriti kuto 'naikāntyamiti /

yastu vaiyātyānmanyate / nātrāpādānatāsti / kintūpādānatvameva kevalam / tathā cānaikāntikatvamiti / sa praṣṭavyaḥ / kimatrāvinaṣṭa eva śṛṅgāvayavyupādānamityabhiprāyaḥ, kiṃ vā śṛṅge 'vinaṣṭe tadavayavāḥ sarve 'pīti, uta naṣṭe śṛṅge tadavayavāḥ sarve 'pīti /

nādya ityāha- nahīti //

atra śṛṅge / tathātve suvarṇavacchare śṛṅgasyāpi pratītiprasaṅgāditi hiśabdārthaḥ /

na dvitīya ityāha- nahīti //

avinaṣṭṛṅgeṣu tadavayaveṣu sarveṣu śarādyupādānataiveti na yuktam / tathā sati śṛṅgaśarayoḥ samānadeśatāprasaṅgāditi hiśabdena sūcayati /

na tṛtīya ityāha- nahīti //

atra sarveṣvapi śṛṅgāvayaveṣu śṛṅganāśottaraṃ śarādyupādānataiveti na yujyate /
ato nānaikāntyamiti hiśabdaḥ /
kuto na yujyata ityata āha- bāhyeti //

kāryādbāhyānāmapariṇatānāmavayavānāmupalambhāt / apariṇatasyāpyupādānatve 'tiprasaṅgāt /

*4,363*

nanu śṛṅgaṃ cennaṣṭaṃ kathaṃ tarhi śarotpattyanantaramapi śṛṅgapratyayaprayogāvityato gauravādityuktam /

samādhānaṃ pūrvavat /
mā bhūdbhedopalambhasyātra vyabhicāraḥ /
tathāpi yaduktaṃ nācetanavikāraścetana iti tadatra vyabhicarati /
acetanādgomayādeḥ cetanasya vṛścikāderjananadarśanādityata āha- naceti //

na cācetanatas tatra cetanasya samudbhavaḥ // MAnuv_1,4.73cd //

NYĀYASUDHĀ: tatra gomayādervṛścikādijanmani / nanvanādiścetana iti pūrvābhyastāhārābhilāṣādinā prasiddham / anyathā pūrvakarmābhāve janmano 'pyasambhavāt / madhye kathañcitsambhave 'pyādisarge sarvathā(api) anupapatteḥ /

tatkathaṃ nirdalamidamāśaṅkitam /
satyam /
tathāpi pareṇa svagranthe niveśitatvāt /
acetanāccetanasya janmābhāve gomayād vṛściko jāyata ityādivyavahāravirodha ityata āha- upādānatayeti //

upādānatayā ... // MAnuv_1,4.74a //

NYĀYASUDHĀ: pūrveṇaiva sambandhaḥ / na vayaṃ kāraṇatvamātraṃ niṣedhāmo yena vyavahāravirodhaḥ syāt / kintūpādānatayā / tasyaiva prakṛtatvāt /

*4,366*

yadi gomayādikaṃ vṛścikādikaṃ prati nopādānam, kiṃrūpaṃ tarhi kāraṇam /
yena vyavahāropapattiriti pṛcchati- kiṃ tarhīti //

uttaramāha- apādānamiti //

... kiṃ tarhyapādānaṃ hyacetanam /
kāryadehagatasyāsya cetanasya pradṛśyate // MAnuv_1,4.74 //

NYĀYASUDHĀ: asya vṛścikādiśabdābhidheyasya /

pradṛśyate hīti tato nirgatatvopalambhādityarthaḥ /
nanvekadeśenāpādānatvamabhyupagatamiti /
satyam /
taccharīrāpekṣayetyuktam- kāryadehagatasyeti //

gomayādyupādānakadehagatasyetyarthaḥ / ayamatra samuccayārthaḥ / vṛścikādiśabdena dvayamucyate dehaścetanaśca / tatra gomayādyacetanamacetanasya dehasyotpattāvekadeśenopādānamekadeśenāpādānaṃ ca bhavati / cetanasya tu prādurbhāvalakṣaṇe janane nimittameva / devahetutvāt / tatraiva cāsya prādurbhāvāt / ata evāsyeti pratyakṣavannirdeśaḥ kṛtaḥ / apagamane tu avadhitvenāpādānameva / ato noktaniyamabhaṅga iti /

*4,367*

evaṃ brahmaṇo jagadupādānatvābhāve pramāṇānyabhidhāya paropanyāstāni pramāṇāni nirākariṣyan kramasyāprayojakatvapariṇāmāditi sūtrārthatayoktāṃ śrutiṃ tāvannirācaṣṭe- sacceti //

*4,368*

sacca tyaccābhavaditi nāsya viśvatvamucyate // MAnuv_1,4.75ab //

NYĀYASUDHĀ:
"sacca tyaccābhavat niruktaṃ cāniruktaṃ ca nilayanaṃ cānilayanaṃ ca vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca satyamabhavat'; ityasyāṃ śrutāvasya brahmaṇaḥ sattyadādiśabdābhidheyamūrtāmūrtārāśidvayātmakaviśvabhāva ucyata iti nāsti /
kuto netyata āha- tatsṛṣṭveti //

tat sṛṣṭveti giraivāsya pūrvaṃ viśvasya siddhitaḥ // MAnuv_1,4.75cd //

NYĀYASUDHĀ: "sa idaṃ sarvamasṛjata / yadidaṃ kiñca / tatsṛṣṭvā tadevānuprāviśat / tadanupraviśya / sacca tyaccābhavat'; iti vacanena brahmaṇaḥ sattyadādibhavanātpūrvamevāsya mūrtāmūrtarūpasya viśvasyotpatteravagatatvāt / etaduktaṃ bhavati / nedaṃ sattyadādibhavanaṃ viśvo(syośva)tpādānāt / viśvotpattyuttarakālīnatvāt / yā kriyā yaduttarakālīnā, nāsāvasau / yathā bhuktvā caratītyuktaṃ caraṇaṃ na pūrvakālīnaṃ bhojanamiti / anupapannārthaṃ cānyathā vākyamāpadyeta / nahi mṛtsuvarṇādikaṃ ghaṭarucakādi sṛṣṭvā tadanupraviśya tadbhavati /

yadvā viśvaṃ sattyadādiśabdārthatayātra na vivakṣitam tadbhavanātpūrvakālīnotpattikatvādbhojanavadityādi prayoktavyam /

*4,370*

kastarhi śrutyartha ityata āha- sattvāditi //

sattvāt tatervaidikatvāt samyag vaktumaśakyataḥ /
āśrayatvāt svāśrayatvājjñānatvād durvidatvataḥ // MAnuv_1,4.76 //

sattateryātanāccaiva hyaprāptatvācca durjanaiḥ / nityāsādhuguṇavyāptiyantṛrūpatvataḥ sadā / jagadgatena rūpeṇa brahmaiva hi tathocyate // MAnuv_1,4.77 //

NYĀYASUDHĀ: jagadbhāvaṃ vinā sattvādidharmayogena brahmaiva tathā sattyadādikamucyate / tarhi tadanupraviśyetyasyānvayo nāsti / nahi brahmaṇaḥ sattvādidharmayoge sadādiśabdavācyatve vā jagatpraveśasyopayogo 'sti / nāpi tataḥ pūrvakālīnatā / kiñcaivaṃ sati prasiddhivirodhaḥ sattyadādiśabdānāṃ"dve vā va brahmaṇo rūpe'; ityādau mūrtāmūrtavācitayā prasiddhatvāt ityato jagadgatena rūpeṇetyuktam / yadyapyananyāpekṣayā sarvadā sattvādidharmayogaḥ sadādiśabdavācyatā ca brahmaṇaḥ / tathāpi tattadvastugatarūpeṇaiva tattacchabdavācyatvamityasti vyavasthā / tathāca mūrtāmūrtajagadgatena rūpeṇa brahmasadādiśabdavācyamityataḥ tadanupraviśyeti sambaddhayate / parameśvarasannidhānādeva mūrtāmūrtāderapi sadādiśabdavācyatā copapadyata iti /

*4,372*

sattvāduttamatvātsat / tatervyāptestyat / tanu vistāra ityasmāḍḍyatpratyayaḥ / vaidikatvānniruktam / niścayenoktaṃ hi niruktam / nahi vedādṛte 'nyena brahma niścayena vaktuṃ śakyate / samyagvastumaśakyatvato 'niruktam / yadyapi niścayenoktaṃ na bhavatītyaniruktam / tathāpi niruktamityanena virodhātsamyak kātsnaryena vaktumaśakyatvata ityuktam / nanu vedetarapramāṇenāniruktamiti kuto na vyākhyāyate / na / prakṛtaparityāgaprasaṅgāt / vedena niruktamiti (hi) prakṛtam / kiñcokteḥ śabdadharmatvātpratyakṣānumānābhyāmaniruktamityayuktam / smṛtīnāmapi vedātmakatvena virodhatādavasthyam / mahimādhikyaṃ cātra labhyata iti / jagadāśrayatvānnilayanam / niścitamayante pravartante 'sminniti / ro la iti yogavibhāgāllatvam / nipūrvasya lī(ṅ)śleṣaṇa ityasya vādhikaraṇe lyuṭi kṛte rūpametat / svāśrayatvādanilayanam / na vidyate svātiriktaṃ nilayanaṃ yasyeti / jñānatvādviśeṣajñānarūpatvādvijñānam / durvidatvato durjñeyatvādavijñānam / na vidyate vijñānaṃ sakalaviśeṣāvagāhijīvajñānaṃ yadviṣaya iti /

sattateḥ samyagvyāpteryātānādyatanaṃ prati hetutvācca satyam / tanoteḥ ḍvipratyaye takāramātraṃ rūpam / tena sacchabdasya bahuvrīhiḥ / yatī prayatna ityasyāntarṇītaṇyarthasya ḍapratyaye (yamiti) rūpam / tataḥ karmadhārayaḥ / "ayasmāyadīni chandasi'; iti bhasaṃjñāśrayaṇājjaśtvābhāvaḥ / durjanairaprāpyatvādevānṛtañca / natu mithyātvāt / yadyapi ṛtaṃ prāptaṃ netyanṛtam / tathāpi"brahmavidāpnoti param'; ityādiśrutivirodhaparihārāya durjanairityuktam / hiśabdo brahmaṇo mithyātvābhāve prasiddhiṃ dyotayati /

nityasādhuguṇavyāptiyantṛrūpatvataḥ satyam / atra nityatvata ityekaṃ vyākhyānam / nityasatyaśabdayoraikāthyarsya vakṣyamāṇatvāt / sat sādhuguṇāḥ"sadbhāve sādhubhāve ca'; iti / vacanāt teṣāṃ vyāptirbāhulyaṃ takāreṇoktam / pūrvavattanoterbhāve ḍvipratyayaḥ /

tasya yantṛrūpatvādyam /
yama uparama iti dhātoḥ (ityato) ḍaḥ /
bhakteṣu sādhuguṇabāhulyaprerakatvāditi yāvat /
abhavaditi vacanādbrahmaṇaḥ sattvādikaṃ sādīti śaṅkānirāsāyoktam- sadeti //

pratyekaṃ cāsya sambandhaḥ /

*4,386*

tarhi kathamabhavaditi prayoga ityata āha- vyaktiriti //

vyaktiruktaguṇānāṃ hi puruṣāpekṣayā nṛṇām /
bhavedabhavadityādyaḥ prayogaścātra yujyate // MAnuv_1,4.78 //

NYĀYASUDHĀ: uktaguṇānāṃ sadādiśabdokta(ktānāṃ)dharmāṇāṃ vyaktiḥ pratītiḥ / nṛṇāmupadeṣyṛpuruṣāpekṣayā sṛṣṭau satyāveva bhavet hi yasmā(dasmā)tkāraṇāt / atra ca nityaguṇe 'pi brahmaṇi sadādikamabhavaditiprayogo yujyate / tataścāyaṃ śrutyarthaḥ sampadyate / tat brahma mūrtāmūrtātmakaṃ viśvaṃ sṛṣṭvā tatprerakatvena nānārūpaistadeva viśvaṃ praviśya prāk sṛṣṭerupadeṣyṝṇāmupadeśyānāṃ ca śarīrendriyavatāmabhāvādapratītaguṇakaṃ sat athedānīmupadeṣyṝṇāmupadeśyānāṃ ca śaṇīrendriyavattve sati pratītasattvādiguṇamabhavaditi / tadanena pārameśvarī sṛṣṭiryogyānāṃ svaguṇajñānārthetyuktaṃ bhavati / yathoktam / "so 'yaṃ vihāra iha me tanubhṛtsvabhāvasambhūtaye bhavati bhūtikṛdeva bhūtyāḥ'; iti /

*4,387*

brahmapariṇāmanirākaraṇamupasaṃharati- tasmāditi //

tasmādaśeṣakartaiko nirvikāro ramāpatiḥ // MAnuv_1,4.79ab //

NYĀYASUDHĀ: nirvikāra evāśeṣakarteti sambandhaḥ /

dvibhāgaṃ brahmeti yannirākṛtaṃ tasyopasaṃhāra eka iti /
pariṇāmānupapattāvuktayukteranuvādo vā /
ato na brahmopādānatvaṃ prakṛtyadhikaraṇārtha iti (sambandhaḥ) śeṣaḥ /
kastarhi tadartha ityata āha- śabdairiti //

śabdaiḥ prakṛtirityādyaiḥ strīliṅgairabhidhīyate // MAnuv_1,4.79cd //

NYĀYASUDHĀ: ityarthosyeti śeṣaḥ / anenāpavyākhyānanirākaraṇasya svavyākhyānadārḍhyārthatvāt nāsaṅgatirityapi sūcitam /

*4,388*

nanu vaktavyārthasyāvaśiṣṭatvātkathamupasaṃhāraḥ kriyate / tathāhi / pratijñādṛṣṭāntānuparodhādityuktaṃ tāvaddūṣaṇīyam /

satyam /
vivartanirākaraṇena nirākariṣyate /
tarhyabhidhyopadeśāccetyatroktaṃ"bahu syāṃ prajāyeya'; iti vākyaṃ dūṣaṇīyamiti cenna /
asyāpi sacca tyacca'; iti vākyavyākhyānanyāyenaiva vyākhyātatvādityāha- bahu syāmiti //

bahu syāmiti tasyaiva hyuktamārgeṇa yujyate // MAnuv_1,4.80ab //

NYĀYASUDHĀ:
tasyaiva nirvikārasyaiva /
uktamārgeṇetyasya (eva)vivaraṇaṃ tattadgatena rūpeṇeti //

tattadgatena rūpeṇa ... // MAnuv_1,4.80c //

NYĀYASUDHĀ: tattadanantapadārthaprerakānantarūpairbahu syāmiti so 'kāmayatetyasyāḥ śruterartha ityarthaḥ /

evaṃ tarhi"sa idaṃ sarvamasṛjata'; ityuttaravākyamasaṅgataṃ syāt /
na hyanyārthaṃ saṅkalpamabhidhāyānyakriyābhidhānaṃ saṅgacchate /
nahīśvaro 'svatantro 'satyakāmo vetyata āha- tadarthamiti //

... tadarthaṃ hyasṛjajjagat // MAnuv_1,4.80d //

*4,389*

NYĀYASUDHĀ: tattatpadārthaniyāmakabahusvarūpatvakāmanānantaraṃ niyamyāpekṣatvāt niyāmakatvasya, tadarthaṃ niyāmakabahusvarūpatvārthaṃ, niyamyaṃ jagattāvadasṛjat, tato niyāmakabahusvarūpo bhūtvā, tadevānuprāviśaditi, vākyayojanopapatteḥ kātrāsaṅgatirityarthaḥ / anenaiva"tadātmānaṃ svayamakuruteti'; śrutirvyākhyātā veditavyā / na hyatrātmānaṃ prapañcātmanākuruteti śrūyate / ubhayāmnānaṃ ca ūrṇanābhidṛṣṭāntāktyaiva nirastam / nahyūrṇanābherutpadyamānasya, tasminneva līyamānasya ca, tantorūrṇanābhirupādānam / kintu tadupabhuktamannamevetyuktam / yoniścetyetatprāgeva nirastamiti yukta evopasaṃhāra iti /

*4,390*

apavyākhyānānantaraṃ dūṣayitumanuvadati- yacceti //

*4,391*

yaccāvikṛtamevaitad brahma viśvātmanā mṛṣā /
dṛśyate mandadṛṣṭayaiva sa sarga iti kathyate // MAnuv_1,4.81 //

NYĀYASUDHĀ: brahma viśvātmanā dṛśyata iti yat, sa sarga iti kathyata ityetāvatpariṇāmavāde 'pi samam / ata uktamavikṛtameveti /

avikṛtatvaṃ kuta ityata uktamekamiti / advitīyam / niravayavaṃ cetyarthaḥ /

tathāhi / kiṃ brahmaṇaḥ svata eva viśvākārapariṇāmaḥ / kiṃ vā parataḥ / nādyaḥ, kvāpyadarśanāt / yadapi kṣīravaddhītyudāhṛtam / tat kālādervidyamānatvādayuktam / svecchayaiveti cenna / prayojanābhāvāt / svabhāvo 'yamiti cenna / prekṣāvattvahāneḥ / na dvitīyaḥ / advitīyatvāt / naca niravayavaṃ kvāpi pariṇataṃ dṛṣṭam / ākāśaṃ saṃyogādimadupalabdhamiti cenna / dravyākāraṇapariṇāmasya prakṛtatvāt / paramāṇvādayastu svarūpeṇaiva na siddhā iti /

*4,394*

avikṛtamevānyadanyātmanā dṛśyata ityasambhavi ityata uktam- mṛṣeti //

mṛṣāśabdena viśvasya brahmatādātmyasya taddarśanasya cānirvacanīyatocyate / yathā rajjuravikṛtaiva mṛṣā bhujaṅgādyākāreṇābhāsate tathaiveti / tarhi viśvopādānamanyadvaktavyamityata uktaṃ mandadṛṣṭayaiveti /

mandā bhavati dṛṣṭiryayā sā mandadṛṣṭistayā māyayetyarthaḥ /
athavāsambhavaparihārārthamuktaṃ mandadṛṣṭayaiveti /
mandā cāsau dṛṣṭiśca mandadṛṣṭirbhrāntistayetyarthaḥ /
bhrānterapi yāthārthyādviśva(sya)satyatāpattirityata uktam- mṛṣeti //

tadetanmithyāprapañcāropādhiṣṭhānatvameva brahmaṇaḥ prakṛtiścetyādinā kathyata iti /

*4,399*

etaduktaṃ bhavati / prakṛtiścetyādisūtrairuktarītyā brahmaṇo jagadupādānatvamucyate / upādānatvaṃ ca na pariṇāmitayā / api tarhi avidyāpariṇāmamṛṣāviśvabhramādhiṣṭhānatvenaiva / ato noktadoṣa iti /

*4,400*

dūṣayitumupakramate- kathyata iti //

yad brahma vivartavādinā kathyate, tasya dūṣaṇaṃ kathyata, ityāvṛttyā yojanīyam /
tacca neti nañanuvṛttirvā kartavyā /
kuto netyato vikalpena pṛcchati- seti //

sā mandadṛṣṭistasyaiva brahmaṇaḥ kiṃ tato 'nyagā // MAnuv_1,4.82ab //

NYĀYASUDHĀ: viśvasya brahmavivartatve nirākartavye mandadṛṣṭayāśrayapraśno 'nupapanna ityata uktam- seti //

ekasya tacvāpracyutasya pūvarviparītāsatyānekarūpāvabhāsalakṣaṇavivartatayā, tadupādānatayā, coktetyarthaḥ / mandadṛṣṭāvāśrayānirūpaṇādinā nirākṛtāyāṃ sarvamidaṃ nirākṛtaṃ bhavatīti bhāvaḥ / tasyaiva, yadavaṣṭambho viśvo vivarta, ityarthaḥ / tato 'nyagā jīvagatetyarthaḥ / kiṃśabdasyobhayataḥ sambandhaḥ /

*4,402*

māyāvādino hi kecit brahmaiva svāvidyayā jagadākāreṇa vivartate svapnādivaditi manyante / bimbasthānīyaṃ brahma māyāśaktimat kāraṇaṃ, jīvāśca pratyekamavidyānubaddhāḥ, ityapare / māyāvidyāpratibimbitaṃ brahma jagatkāraṇam, viruddhaṃ ca brahmābhūtatvālambanaṃ jīvāścāvidyānubaddhā ityanye / jīvā eva svāvidyayā pratyekaṃ prapañcākāreṇa brahma vibhrāmyanti, sādṛśyācca prapañcaikatāvabhāsaḥ anekāvagatadvitīyacandravat, svarūpāpekṣayā ca brahma jagatkāraṇamityeke /

tatrāvāntarabhedamavivakṣitvā dvedhaiva vikalpitam /
iha jīvagetyanuktvā tato 'nyageti vadatā sa jīvaḥ kiṃ brahmaṇo 'nyo('nanyo vā) na vā ityapi vikalpaḥ sūcitaḥ /
tatra dvitīyaḥ prathame praviśatīti taṃ dūṣayati- brahmaṇaścediti //

brahmaṇaścet kva sārvajñyam ... // MAnuv_1,4.82c //

*4,403*

NYĀYASUDHĀ: yadi brahmaṇo vi(śva)bhramastadā bhramasya viśeṣājñānapūrvakatvāttadapi brahmaṇo 'ṅgīkaraṇīyam / tathāca tasya sārvajñyaṃ na syāt / yadi ca na brahmaṇi sārvajñyaṃ, tarhi kva tatsyāt / na tāvajjīve, anubhavavirodhāt / nāpi jaḍe, jñānamātrāsambhavāt / tathāca"yaḥ sarvajñaḥ'; ityādiśrutivaiyarthyaṃ syāt / nanu sārvajñyamapi brahmaṇo bhrāntyaiveti cenna / yādṛśatādṛśasyāpi viśeṣajñānavirodhitvāt / anyathā śuktijñānavato 'pi tadajñānaṃ na viruddhayateti bhramānucchedaprasaṅgaḥ / upalakṣaṇaṃ caitat / brahmaṇo viśeṣābhāvāttadanavabhāsanimitto bhramo nopapadyate / svarūpaṃ tu svaprakāśatayā siddham / asiddhatve vā(ca) sutarāṃ vibhramānupapattiḥ / adhiṣṭhānānupalambhādityapi draṣṭavyam /

dvitīyasyādyaṃ dūṣayati- anyagā cediti //

... anyagā cet svato 'nyatā // MAnuv_1,4.82d //

NYĀYASUDHĀ: yadi brahmavyatiriktajīvāśrayā viśvabhrāntiraṅgīkriyate tadā bhrāntyāśrayasya bhrāntikalpitatvāyogāt jīvabrahmaṇoranyatā svābhāvikītyāpannam / tataścāpasiddhānta iti /

*4,408*

nanvastu jīvabrahmabhedo vāstavaḥ /
anātmaprapañco 'stu bhrāntikalpito brahmaṇītyata āha- neti //

nādehayogino dṛṣṭiriti tat kāraṇaṃ svataḥ // MAnuv_1,4.83ab //

NYĀYASUDHĀ: yadyapi naivaṃ māyāvādino manyante / tathāpi sūtrārthanirākaraṇāya pravṛttasya tatraivānupapattivyutpādanaṃ ślāghyamityārambhaḥ / na kevalaṃ brahmavyatiriktānāṃ jīvānāmakalpitatvam / kintu dehayogarahitasyendriyābhāvātatpadārthadarśanaṃ na sambhavatītyato hetoḥ āropakāraṇamindriyaṃ tadāśrayo dehaśca kalpanāṃ vinaivāstītyaṅgīkaraṇīyam / nahi sukhādivadrajatādivadvāsya prapañcasya sākṣimātrasiddhatvaṃ paro manyate dehendriyāṇāmapyutpattimatvāt / tatkāraṇaṃ ca svata ityaṅgīkaraṇīyam /

*4,410*

astu brahmavyatiriktānāṃ jīvānāṃ sakāraṇānāṃ tadīyadehendriyāṇāṃ cābhrāntikalpitatvam /
draṣṭṛtvena darśanakaraṇatvena tadāśrayatvena tatkāraṇatvena ca bhrānteḥ pūrvabhāvitvāt /
tadatiriktāstu prapañco 'stu bhrāntikalpita ityata āha- dehina iti //

dehinaḥ kāraṇayutā dehāśca yadi na bhramāt // MAnuv_1,4.83cd //
kiṃ bhrāntikalpitaṃ tatra ... // MAnuv_1,4.84a //

NYĀYASUDHĀ: kāraṇaśabdena jñānakāraṇānāmindriyāṇāṃ dehendriyakāraṇānāṃ ca grahaṇam / siddhā iti śeṣaḥ / kiṃ ākṣepe / tatra tarhi prapañce brahmaṇīti vā / anantajīvasakāraṇadehendriyātiriktasya prapañcasyābhāvāt / viṣayāṇāmapi dehendriyanirvāhārthatvāditi bhāvaḥ / tathāca na kevalamapasiddhāntaḥ / prakṛtiścetyādisūtrāṇāṃ nirviṣayatvāpattiśca syāditi śeṣaḥ /

*4,411*

nanu anyagā cetsvato 'nyatā ityuktam /
jīvabrahmabhedasyāpi bhrāntisiddhatvāt /
bhrāntyā brahmaṇo bhinnasya bāhyādhyātmikārthabhrama iti hi manyata ityata āha- bhedo 'pīti //

... bhedo 'pi bhramajo yadi // MAnuv_1,4.84b //

NYĀYASUDHĀ: na kevalaṃ prapañcaḥ, kintu jīvabrahmaṇorbhedo 'pi yadi bhramajo bhramasiddhaḥ aṅgīkriyate / tadā anyonyāśrayatā syāditi sambandhaḥ /

atrānyonyāśrayatāśabdena cakrakamucyate tasyāpi bahuṣvanyonyāśrayatvāt /
kathamanyonyāśrayatā ityata uktam- bhrānteriti //

bhrānterajñānamūlatvāt tasya bhedavyapekṣayā // MAnuv_1,4.84cd //

NYĀYASUDHĀ:
bhrānterjīvabrahmabhedahetorbhāvarūpājñānakāraṇatvāt /
tasyājñānasya ca bhedasāpekṣatvāt /
ajñānamanāditvātkathaṃ bhedavyapekṣayā syādityata uktam- nājñāneti //

nājñānakalpakaṃ kiñcidanyonyāśrayatā yataḥ // MAnuv_1,4.85ab //

NYĀYASUDHĀ: yato brahmavyatiriktajīvādṛte nājñānakalpakaṃ kiñcidasti /

*4,412*

etaduktaṃ bhavati / jīvabrahma(ṇoḥ)bhedo yayā bhrāntyā siddhaḥ, sā tāvadajñānāpekṣā / bhrānteḥ svarūpato viṣayaścājñānakāryatvāṅgīkārāt / yadyapi bhedaviṣayā bhrāntiḥ sākṣicaitanyam / tathāpi tasyāsaṅgasyāropitārthasaṃsṛṣṭarūpaṃ(patā) nājñānena vinotpadyate / taccājñānaṃ bhedasāpekṣam / anāditve 'pi bhrāntikalpitatvasyāṅgīkṛtatvāt / anyathā satyatāpātāt / bhrānteḥ (ca) jīvāśritatvasyāṅgīkṛtatvāt / bhedakalpanayā vinā ca jīvasyābhāvāt / na cāvidyāropo brahmaṇyeveti yuktam / sarvasyāpi tadāśrayatvopapattau ardhajaratīyānupapatteḥ / ato bhramajñānajīvabhedānāmanyasāpekṣatvāccakrakamiti /

athavā bhedasya bhrāntikalpitatve bhrānteśca bhedasāpekṣatvādanyonyāśrayatvamanenoktam / vyutpādanārthamevājñānaṃ madhye niveśitamiti draṣṭavyam / anena jīvājñānavādo(pakṣo)'pi nirastaḥ / itaretarāśrayādidoṣasāmyāt / bījāṅkuravadadoṣa iti cenna / vaiṣamyāt / vyaktibhedena hi tatrādoṣatvam / naca jīvāvidyavyaktibhedo 'stīti /

*4,415*

yaduktaṃ nādehayogina ityādi tadanupapannam / dehāderapi bhrāntikalpitatvāt / naca tatra kāraṇābhāvaḥ pūrvadehādervidyamānatvāt / nacaivamanavasthā, anāditvāditi / maivam / ādisarge dehādidarśanānupapatteḥ / na hyayaṃ sākṣimātrasiddho 'rtha ityuktam /

kiñca syādayamanavasthāparihāraḥ, yadi pūrvapūrvatarādidehāderapi bhrāntisiddhatvaṃ pramitaṃ syāt /
anyathaivaṃ, sarvatrānavasthāparihāraḥ prasajyeta /
nacātra pramāṇaṃ asti /
nanu kathaṃ nāsti,"neha nānā'; ityādiśrutervidyamānatvāditi etadāha(ityata āha)- bhramatve tviti //

bhramatve tviyamuktiśca tadantaḥpatanānnahi // MAnuv_1,4.85cd //

*4,416*

NYĀYASUDHĀ: yadvā sarvo 'pyayaṃ prasaṅgo viparyayapayarvasānahīnatvādābhāsa eva / neha nānetyādiśrutyā sarvasyāpi viyadādeḥ prapañcasya bhrāntikalpitatvābhidhānāt ityāśaṅkayedamuditam / upapattyaviruddho hi vedārtho grāhyaḥ / anyathā andho maṇimavindat ityāderapi grahaṇaprasaṅgāt / vicāraśāsnānārambhaprasaṅgācca / neha nānetyādivākyaṃ copapattiviruddham / tathāhi / yadi viyadādikaṃ sarvaṃ bhramasiddhaṃ syāt tadā tadantaḥpātitvādiyaṃ śrutiśca tathā syāt / bhramāropitaṃ viyadādikaṃ sarvaṃ bhramasiddhaṃ syāt tadā tadantaḥpātitvādiyaṃ śrutiśca tathā syāt / bhramāropitaṃ cāsaditi śruterapyasattvānnārthadhīhetutvamiti / bhramaśabdaḥ jñāne arthe ca pareṣāṃ prasiddha iti bhramatva ityuktam / yadyapyayamarthaḥ prathamasūtre varṇitaḥ tathāpi tatrādhyātmikaḥ prasaṅgaḥ (prapañco) atra tu bāhyaṣavaṣaya iti bhedaḥ / adhikavivakṣayā coktasya punaruktiriti /

*4,419*

nanu sarvo 'pyayaṃ prapañco bhrāntisiddho 'pi vyāvahāriko bhavatyeva /
atastadantaḥpatitā śrutirapi vyāvahārikatvādarthaheturbhaviṣyatītyata āha- vyāvahārikateti //

vyāvahārikatā cāsya syādabādhyatva eva hi // MAnuv_1,4.86ab //

NYĀYASUDHĀ: castvarthaḥ / syādapyevaṃ yadi prapañcasya vyāvahārikatā tāvat (tava) śakyāṅgīkārā syāt / na caivam / yato 'sya prapañcasya vyāvahārikatā tu abādhyatva eva syāt / etaduktaṃ bhavati / yadi prapañco vyāvahāriko 'ṅgīkriyeta, tarhyabādhyo 'pyaṅgīkartavyaḥ prasajyeta / naca tathāṅgīkriyate bhavatā / ato na vyāvahārikāpyaṅgīkartumucita iti / satyatvāṅgīkārāpādane tviṣyāpādanaṃ syāt / pareṇāpi kathañcitsatyatvasyāpyaṅgīkṛtatvāt / ato 'bādhyatva evetyuktam /

nanu śaktirajatāderbādhyasyāpyabhijñābhivadanarūpavyavahāraviṣayatvādvayāptihīno 'yaṃ tarka ityata āha- bādhyamiti //

bādhyaṃ nārthakriyākāri ... // MAnuv_1,4.86c //

*4,420*

NYĀYASUDHĀ: satyaṃ bādhyaṃ śuktirajatādikam, abhijñādikaṃ vyavahāraviṣaya iti / tathāpyarthakriyākāri na bhavati / nahi tena rajatocitā valayanirmāṇādyarthakriyājāyamānā dṛṣṭā / arthakriyākāritvalakṣaṇameva vyāvahārikatvamiha prakṛtam / nābhijñādiviṣayatvam / śruterarthadhījanakatvopanyastatvāt / ato na tarkasyāṅgavaikalyamiti /

nanu bādhyatvaṃ śuktikādyadhiṣṭhānasya dharmaḥ / "vijñātasyānyathā'; ityuktatvāt / śuktikādikaṃ cārthakriyākārīti kathamucyate bādhyaṃ nārthakriyākārīti / maivam / niṣedhyatvalakṣaṇabādhyatvasya parābhyupagatasyātrāśrayaṇāt /

*4,421*

nanu tathāpyasatyasya svāpnakāminīsambhogādeḥ caramadhātuvisargādyarthakriyākāritvadarśanāt vyāptivikalastarka ityata āha- na ceti //

... naca svapno 'pi no mṛṣā // MAnuv_1,4.86d //

NYĀYASUDHĀ:

svapna iti svapnāvasthopalabdho 'rthaḥ /
no 'smākaṃ bādarāyaṇīyānāṃ mate /
tarhi mama matena vyāptibhaṅgo 'stu mayā mṛṣātvenāṅgīkṛtatvāt iti cenna, bādarāyaṇīyena tathāṅgīkartumaśakyatvāt /
nanu kathaṃ bādarāyaṇasya na mṛṣā svapna ityata āha- vāsaneti //

vāsanājanitatvena tasyāpyaṅgīkṛtatvataḥ // MAnuv_1,4.87ab //

NYĀYASUDHĀ:

tasya svapnasyāpi māyāmātramiti vadatā sūtrakāreṇa vāsanājanitatvenāṅgīkṛtatvāt idaṃ jñāyate, yat na tasya svapno mṛṣābhimata iti /
nahi kaścidavidyamānasya kāraṇaṃ nirūpayet /
kiñca śrutyanusārī hi sūtrakārasya siddhāntaḥ syāt /
śrutyā ca svāpnārthasya kartāraṃ vadantyā satyatvamevābhipretamiti na mṛṣātvaṃ sūtrakṛto 'bhimatamityāha- sa hīti //

*4,422*

sa hi karteti vākyācca ... // MAnuv_1,4.87c //

NYĀYASUDHĀ:
nanu kathaṃ svapno na mṛṣā /
"māyāmātram'; iti sūtrakṛtaiva tanmithyātvasya vakṣyamāṇatvādityato vāha- vāsaneti //

na māyāmātrapadena svapnasya mṛṣātvamabhimatam, kintu vāsanājanitatvam, ato na mṛṣetyarthaḥ /

yathā caitattathā upapādayiṣyate /
tasyāgāminaḥ sūtrasya vāsanājanitatvapratipādakatvena asmābhiraṅgīkṛtatvāditi vā yojyam /
na kevalaṃ vakṣyamāṇopapattivaśāt mṛṣātvaṃ na sūtrārthaḥ /
kintu śrutivaśāccetyāha- sa hīti //

*4,423*

yadvā svāpnārtho na tāvadanādinityaḥ, paścāt adṛṣṭayādivirodhāt /
nāpi sādivināśī, upādānanimittayoranirūpaṇāt /
naca prakārāntaraṃ sambhavati /
tatkathaṃ na mṛṣetyata āha- vāsaneti //

nopādānābhāva iti śeṣaḥ /
"na mṛṣā'; iti pūrveṇa vā sambandhaḥ /
evam upādānaṃ nirūpya nimittamupapādayati- sahīti //

nimittaṃ ceśvaro jñāyate, iti śeṣaḥ / "na mṛṣā'; iti pūrveṇaiva vā anvayaḥ /

*4,424*

nanu kathaṃ tarhi"svapnamāyāsarūpā'; ityādau svapnasya bhrāntitvoktirityata āha- jāgratvamiti //

... jāgrattvamiti hi bhramaḥ // MAnuv_1,4.87d //

NYĀYASUDHĀ: itiśabda ādyarthe, ullekhārthe vā / jāgradahamasmīti draṣṭuryajjāgrattvaṃ, yaccaitatpadārthānāṃ jāgra(ddṛśā dṛśādṛṣṭapadārthaiḥ aikyaṃ, bāhyamṛdādijanyatvaṃ vā, evamādipratibhāso bhramaḥ / bādhyatvāditi hiśabdārthaḥ / tadapekṣayā śrutyādivacanānīti bhāvaḥ /

*4,425*

nanu ca rajjau sarpabhrame, asatyasyāpi sarpasya sarpocitabhayakampādyarthakriyākāritvaṃ dṛśyate, tathā sarpe samāropitāyāḥ kusumamālāyāḥ santoṣakāritā upalabhyate, ato vyāptibhaṅgastarkasyetyata āha- sarpeti //

sarpabhramādāvapi hi jñānamastyeva tādṛśam // MAnuv_1,4.88ab //

NYĀYASUDHĀ:

"nā bhūdatra sarpaḥ'; itivat"na sarpajñānamabhūt'; iti bādhakānudayāt /
abhūdevetyanuvṛtteśca /
bhramatvasya viṣayavaiparītyamātreṇopapatteriti hiśabdārthaḥ /
ki(mato)ntato yadi jñānamastyevetyata āha- tadeveti //

tadevārthakriyākāri ... // MAnuv_1,4.88c //

NYĀYASUDHĀ: evaśabdena sarpādikaṃ vyāvataryati / satyapi sarpādau asati ca jñāne, bhayakampādyanutpatteḥ / sati ca (tasmin) tadutpatterjñānakāryameva bhayakampādikaṃ na sarpakāryam / tatkāryaṃ tu abhisarpaṇadaṃśanādikam / maraṇamapi dhātuvyākulatānimittakam / sā ca viṣadravyeṇeva bhayādināpi bhavatīti na bādhyasya(syāpi) sarpāderarthakriyākāritvam /

*4,427*

nanu kiṃ jñānamātraṃ bhayādijanakaṃ kiṃvā viṣayāvacchinnam / nādyaḥ / ghaṭajñānasyāpi jñānatvena tadāpatteḥ / dvitīye na tāvadviṣayo rajjvādiḥ / rajjuriyamityādi jñānasyāpi bhayādihetutāpātāt / sarpādiścedviśeṣaṇatayā tasyāpi bhayādihetutvaṃ prāptam /

*4,428*

atra kaścidāha / nāyaṃ doṣaḥ, jñānavyāvartakatayopayuktasya sarpāderviṣayasya jñānajanyārthakriyāyāmapraveśāt / nahi kurūṇāṃ kṣetre vasati, gurūṇāṃ ṭīkāṃ paṭhati ityādau viśeṣaṇasyāpi kārakatvamasti / kintvatiprasaktayoḥ kṣetraṭīkayorvyāvṛttimātreṇa caritārthatvamiti / tadasat /

evamapi bādhyasya sarpādervyāvartakatvasyāvaśyābhyupagamanīyatvāt /
vyāvṛttibuddhijanakatvaṃ hi vyāvartakatvam /
tatrāpi jñānābhyupagamena parihāre vyāvartakopādānena prasaṅgatādavasthyamiti /
tatrāha- tādṛśamiti //

yādṛśaṃ satyasarpollekhi jñānaṃ, tādṛśamityarthaḥ /

satyasarpajñānaṃ tāvadghaṭādijñānādvayāvṛttamanubhūyate / vyāvṛttiśca vyāvartaka(dharma)yogakṛtā sarvatropalabdhā / naca viṣayo vyāvartakaḥ, tasyātaddharmatvāt / sambaddhaṃ hi vyāvartakaṃ bhavati / anyathātiprasaṅgāt / viṣayasambandho vyāvartako 'stviti cenna / tasya saṃyogādirūpasyābhāvāt / ataḥ kaścijjñānagata eva dharmo 'bhyupagantavyaḥ /

kiñca vilakṣaṇasamāgrījanmanorjñānayoryathā parokṣatvāparokṣatvarūpo viśeṣaḥ viṣayopādhinā vinābhyupagamyate, evamaparokṣajñāne 'pi kathaṃ svagato viśeṣo nāṅgīkaraṇīyaḥ / api ca sarpajñānasya vilakṣaṇārthakriyā na svagatenātiśayena vinopapadyate / nahi

devadattasambandhitāmātreṇa kalamabījaṃ kalamabījāntarakāryavilakṣaṇaṃ kāryamupajanayati /
sa cāyaṃ viśeṣaḥ satyasarpajñāne samīcīnayā sāmagṣā jātaḥ, mithyāsarpajñāne tvasamīcīnayā iti na kaścidviśeṣaḥ /
ato viṣayāntarbhāvamantareṇa svagatenaiva viśeṣeṇa sarpādijñānasya bhayādijanakatvānna sarpasya kiñcitkaratvamiti /
tadevaṃ yatrātharkriyā niścitā na tatra mithyātvam, yatra tu mithyātvaṃ na tatrārthakriyeti na tarkamūlavyāpteḥ kvāpi bhaṅgaḥ, ityupasaṃharati- taditi //

Vyāsa-(5)

... tat sadevārthakārakam // MAnuv_1,4.88d //

*4,433*

NYĀYASUDHĀ:
nanvarthakriyākāritvaṃ yathā vipakṣānmithyābhūtādvayāvṛttam evaṃ sapakṣādbrahmaṇo 'pi vyāvṛttatvādasādhāraṇam /
naca jñānasya satyasyārthakriyokteti vācyam, tasyāpi prapañcāntarbhāvena vipratipannatvādityata āha- brahma tviti //

brahma tvarthakriyākāri parataḥ svata eva vā /
aṅgīkṛtaṃ hi tenaiva ... // MAnuv_1,4.89a-c //

NYĀYASUDHĀ: tena māyāvādinaiva brahma prapañcādapyatiśayenārthakriyākāryamaṅgīkṛtameva hi janmādisūtre jagatkāraṇatvenoktatvāt / ataḥ sapakṣapraveśitvānnāsādhāraṇyaṃ mantavyam /

nanu mayāṅgīkriyamāṇaṃ brahmaṇo 'rthakriyākāritvaṃ ca na svābhāvikam /
kintu parata eva /
māyāyāṃ tadāpa(yattami)tata ityaṅgīkārāt /
ataḥ kathamāpādakasya sapakṣapraveśa ityata āha- parata iti //

aṅgīkṛtaṃ tāvadarthakriyākāritvaṃ brahmaṇaḥ, tatsvataḥ parato vāstu kimanena prakṛtānupayuktena / nahi svato 'rthakriyākāritvamāpādakatvenāsmābhirabhihitam, pareṇa vā prastāvitam / anyathā sāmānyataḥ prayuktasya dhūmāderviśeṣākāreṇa sapakṣāpraveśitayāsādhāraṇya(ṇa)sya vaktuṃ śakyatvena tadbhaṅgaḥ syāt /

*4,435*

syādetat / brahmaṇo'rthakriyākāritvaṃ parata ityasya nāyamarthaḥ dāruyantrasyeva parādhīnam iti, nāpi kulālasyeva prayojanādyapekṣamiti; kintu gagane malinateva niṣkriyā eva brahmaṇi māyāsambandhādarthakriyā(di) avabhāsata iti / na caivaṃvidhena sapakṣapraveśo bhavatyāpādakasyetyata āha paratastva iti /

... paratastve naca pramā // MAnuv_1,4.89d //

NYĀYASUDHĀ: brahmaṇo'rthakriyākāritvasyeti śeṣaḥ / paratastve nirūpitarūpe / pramā pramāṇam /

*4,436*

ayamatrāśayaḥ / brahmaṇo jagannirmāṇādyarthakriyā pratītā na vā / na cetkathaṃ lakṣaṇatvenocyate / kasya ca māyāmayatvamaṅgīkriyate / pratītatve 'pi na tāvatpratyakṣānumānābhyām / tadagocaratvāt / ataḥ śrutyaiveti vaktavyam / tathāca kathaṃ māyikatvam / tatkiṃ śrutipratītaṃ sarvameva satyam / addhā / bādhakābhāve tu tathaiva / nacaivaṃ brahmaṇo 'rthakriyāyāḥ paratastve pramāṇamasti yadbādhakaṃ bhavet / bādhakābhāvamātreṇa kathaṃ satyārthatvamiti cet / prāmāṇyasya svatastvāditi brūmaḥ / paratastve ca prāmāṇyasyānavasthāpātena na pramā niścīyeta / santi"niṣphalaṃ niṣkriyam'; ityādiśrutayo bādhikā iti cet / evaṃ śrutibalena parastve 'rthakriyāyāḥ svīkṛte tadabhidhātrī"sa idaṃ sarvamasṛjata'; ityādiśrutirna pramā syāt / pratipāditārthamithyātvātiriktasyāprāmāṇyasyābhāvāt / kiñcāviśeṣāt"niṣkalaṃ niṣkriyam'; iti śrutiretacchativirodhātparatastve na prameti kiṃ na syāt / anyaduttaratra vakṣyāma iti /

*4,439*

nanvastvabādhyamevārthakriyākāri prapañcamapyabādhyamaṅgīkaromi /
ātyantikābādhyatvābhāve 'pi prāgbrahmātmaikyajñānādabādhyatvāt /
atastadantargatā śrutirapyamukhyasatyatvātsādhikā bhaviṣyatītyata āha- amukhyeti //

amukhyasatyamānasya sādhakatve sadā'vayoḥ /
na hi sampratipattiḥ syādatastiṣṭhatu sā pramā // MAnuv_1,4.90 //

NYĀYASUDHĀ: sadā itya(nena)sya prameyasya prāgevopapāditatvamityācaṣṭe / tataśca punaruktidoṣaḥ parihṛto bhavati / tiṣṭhatu na vaktavyeti yāvat / sā pramā brahmajñānabādhyaṃ pramāṇamityarthaḥ / yasmātsā śrutirapramā tasmāttiṣṭhatviti vā / prapañcamithyātvaṃ hi tadatharḥ / na cāsau brahmasvarūpam /

sopādhikatvāt /
tato 'sya bādhyatvamāvaśyakam /
bādhyārthaṃ cāpramāṇamiti prasiddhameva /
bādhyārthatve 'pi prāgbrahmajñānādabādhyārthatvena prāmāṇyamastvityata uktam- amukhyeti //

satyamabādhyārtham / nahi kālavilambena bādhitārthaṃ pramāṇaṃ bhavatīti vakṣyāmaḥ /

astvevaṃ svarūpato viṣayataścāsatyatvātsādhakatvena vipratipannā śrutiḥ, tathāpi prapañcamithyātvasādhanāya tadupanyāsaḥ kuto na kāryaḥ ityata āha- na hīti //

na hi vipratipannena śakyaṃ sādhayituṃ kvacit // MAnuv_1,4.91ab //

NYĀYASUDHĀ: tathātve svarūpāsiddhakālātītayorapyupanyāsaḥ syāt / āropamātrasya tatrāpi sulabhatvāditi bhāvaḥ /

*4,441*

syādetat / āstāmiyaṃ pramāṇasadasattvacintā / pramāṇenaiva prameyasiddheḥ / anyathā bhavatāmapi prapañcamithyātvanirākaraṇe tatsatyatvasādhane ca pramāṇābhāvena kathābhāvaprasaṅgāt / yuṣmābhirupanyasyamānaṃ pramāṇaṃ satyamasatyaṃ vā syāt / na tāvatsatyaṃ māṃ prati vaktumucitam mayā satyasya sādhakatvānaṅgīkārāt, yatsatyaṃ na tatra kriyā'veśaḥ yatra ca kriyā'veśo na tatsatyamiti / naca vācyaṃ sākṣiṇaḥ satyasya sādhakatvaṃ tvayāṅgīkṛtamiti / kathaccitsukhādau tasya śakyopanyāsatve 'pi bāhyaprapañce tadayogāt /

bāhyapramāṇaviṣayo hyasau /
anyathāndhabadhirādyabhāvaprasaṅgāt /
sa eva cātra prakṛta iti /
nāpyasatyaṃ bhavadbhiranaṅgīkṛtatvādityata āha- sādhakatvamiti //

*4,442*

sādhakatvaṃ tu satyasya sākṣiṇo hyāvayordvayoḥ /
samyak sampratipannaṃ tanna vivatarmamataṃ bhavet // MAnuv_1,4.91c-f //

NYĀYASUDHĀ: satyasya tviti sambandhaḥ / samyagiti mukhyata eva, na tvadhikaraṇasiddhāntatvena / hiśabdaḥ, sarvaṃ vastu jñātatayājñātatayā vā sākṣicaitanyasya viṣaya evetyāditatprasiddhidyotakaḥ / tadityavyayam / tena sākṣiṇā / viśvavivartamataṃ na bhavet / nirākurma iti yāvat / upalakṣaṇaṃ caitat / viśvasya satyatāmapi tenaiva sādhayāma ityapi draṣṭavyam / tathāca vakṣyate /

*4,444*

na kāpi pramāṇaprameyādivyavasthā mayāṅgīkṛtā /
kintu parakīyarītyaiva sarvamucyate /
tatkathaṃ kimapyanaṅgīkurvāṇaṃ māṃ prati sākṣiṇaḥ sādhakatvaṃ tvayāṅgīkṛtamityucyata ityata āha- yadīti //

yadi nāṅgīkṛtaṃ kiñcidanaṅgīkṛtatāpi hi /
nāṅgīkṛteti mūkaḥ syāditi nāsmadvivāditā // MAnuv_1,4.92 //

NYĀYASUDHĀ: na vidyate 'ṅgīkṛtamaṅgīkāro yasyetyanaṅgīkṛtaḥ / tasya bhāvo 'naṅgīkṛtatā / anaṅgīkāritvamityarthaḥ / itiśabdadvayaṃ hetau / yadi paro brūyānmayā kiñcinnāṅgīkṛtamiti / tadāsau vaktavyaḥ / sarvathānaṅgīkṛtatvam ātmanastvayāṅgīkṛtaṃ na vā / ādye('pi) kiñcidapi nāṅgīkṛtamiti pakṣahāneḥ ātmano 'naṅgīkartṛtāpi nāṅgīkṛteti dvitīya evāṅgīkaraṇīyaḥ / tathāca asau mūkaḥ syāt / aṅgīkārānaṅgīkārodāsīnasya mṛtakasyeva vākyapravṛtterayuktatvāt / tathāca maunamavalambamānasya nāsmatprativāditeti kimatra vaktavyam / satyametat / vastutastu vayaṃ sarvato nivṛttāḥ svataḥ siddhe cidātmani brahmatatve kevale bhāramavalambya caritārthāḥ sukhamāsmahe / ye tu svaparikalpitasādhanadūṣaṇādivyavasthayā vicāramavatārya tattvaṃ nirṇetumicchanti tānprati brūmo na sādhvīyaṃ bhavatāṃ vicāravyavastheti / maivam / evamapi parakīyavicāravyavasthiterasādhutvasyāvaśyamaṅgīkaraṇīyatvāt / anyathā tadvyutpādanaṃ vyarthaṃ syāt /

atha tanmātramaṅgīkṛtya pramāṇādivyavasthā nāṅgīkṛteti manyase / tanna / pramāṇādinā vinā paravyavasthāyā asādhutvasya vyutpādayitumaśakyatvāt / bhavatkalpitavyavasthaiva vyāhatatvādasādhvī bhavadvayavastheti brūmo na punaratra kimapi pramāṇamaṅgīkurma iti cenna, yatsvābhyupagatavyavasthāviruddhaṃ tadasādhvityasyāpi pramāṇasyāṅgīkartavyatvāt / etadapi pareṇābhyupagatamevāśrīyata iti cet na / kiṃ parakīyavyavasthāyā asādhutvasvayamavabuddhaya paraṃ prati bodhyate 'navabuddhayaiva vā / dvitīye vipralambhakatvaṃ syāt / vijigīṣukathāyāmevameveta cet na / śiṣyasyāpi boddhayatvāt / ādye 'smādanyasmādvā pramāṇātsvayaṃ boddhavyam / tatkathaṃ pramāṇādyanaṅgīkartṛtvam / pramitikaraṇatvādinopādānasyaiva pramāṇādyaṅgīkāritvāt / tasmāt sattvāsattvā(satyatvāsatyatvā)bhyupagamodāsīnaiḥ pramāṇādikamaṅgīkṛtyocyata iti vaktavyam / tacca prāgeva nirastamiti /

*4,448*

evaṃ viśvasya brahmavivartatvaṃ nirākṛtya tatsa(ttā)tyatāyāṃ pramāṇamāha- viśvamiti //

viśvaṃ satyaṃ yacciketa praghānvasya yathārthataḥ /
ityādiśrutayaḥ sarvā viśvasatyatvavācakāḥ // MAnuv_1,4.93 //

*4,448f.*

NYĀYASUDHĀ: yathārthata ityanena"kavirmanīṣī'; iti śrutimupādatte / vyāvahārikasatyatāparāḥ śrutaya iti cenna / "tatsatyam'; ityasyā api tathātvaprasaṅgāt / śrutyantaravirodhāditi cedatrāpi"asadevedam'; iti śrutivirodhāt / apuruṣārthatvānna prapañcasatyatāyāṃ tātparyamiti cenna / satyajagannirmātṛtvādipārameśvaramāhātmyajñānasyaiva puruṣārthahetu(prayojana)tvāt / niṣprapañcātmajñānasādhyādvitīyatāpattirupapuruṣārthaviruddhaṃ prapañcasatyatvamiti cet tarhi brahmasatyatvamapi śūnyaparibhāvanālabhyaśūnyatāpattilakṣaṇamokṣaviruddhamiti samānam / tat pramāṇānanuguṇamiti cet / samametadapīti vakṣyāmaḥ / anumānamapi prapañcasatyatāyāmatharkriyākāritvaṃ draṣṭavyam / prāguktatarkopapādanenaiva asyopapāditvāditi /

*4,452*

evamāgamānumānābhyāṃ siddhe viśvasatyatve pratyakṣamapyāha- satyatvamiti //

satyatvaṃ gaganādeśca sākṣipratyakṣasādhitam // MAnuv_1,4.94ab //

NYĀYASUDHĀ: caśabdaḥ pramāṇasamuccaye / na kevalamāntarasya sukhādeḥ kintu bāhyasya gaganādeśceti vā / tatrāpi kālagaganadigādayaḥ sākṣātsākṣisiddhasatyatvāḥ / stambhakumbhādayastu vakṣyamāṇena prakāreṇeti jñāpayituṃ gaganāderityuktam / anyathā viśvasya prakṛtatvāttadevātrānuvartiṣyate kimanena / sākṣītyevokte sākṣiṇo 'prāmāṇyāt prāmāṇye vā pramāṇatritvabhaṅgāt na viśvasatyatvaṃ pramitamiti śaṅkā syāt / tannivṛttyarthaṃ pratyakṣetyuktam / tathāca vakṣyate / pratyakṣetyevokte atīndriyārthasatyatāyāṃ na pramāṇamuktaṃ syāt / naca sākṣirā vinā bāhyapratyakṣamātreṇaindriyakāṇāmapi satyatā siddhayatītyataḥ sākṣītyuktam / ubhayavādisiddhaṃ pramāṇamasmatpakṣe 'stītyuktenaiva asyārthasya labdhatvātsādhitamityāha / tathāpi tadupapādanāya punurupanyāsaḥ /

*4,455*

kecidiha vihaṅgamaḥ patatīti cakṣurvyāpārānantaraṃ pratibhāsanādākāśādeḥ(dīnāṃ) cākṣuṣatāmāsthiṣata / tadanupapannam / rūparahitadravyatvena cākṣuṣatāsāmagrīvaikalyāt / anyathā'tmapavanayorapi tatprasaṅgāt / kathaṃ tarhyeṣa pratibhāsa iti cet / sākṣisiddhākāśādisambandhitayeti brūmaḥ / dṛṣṭo hi pramāṇāntaropanītenāpi surabhi candanamityādiviśiṣṭapratyayaḥ / pareṣāṃ ca iha bhūtale ghaṭābhāva iti /

*4,459*

apara āha / ālokamaṇḍalamāśrityāyaṃ pratyaya iti / tadasat / ihāloka ityapi pratyayadarśanāt / so 'pi tadavayānāśrityeti cenna / laukikānāmavayavāśrayatayāvayavibuddherabhāvāt / nahi te hastādiṣu śarīramiti vyavaharanti / kintu tadātmakatayaiva / kiñcaivamapi nehāloka itīhālokatryaṇukamiti ca pratyayo duḥsampādaḥ / pramāṇāntopanītāvayavamāśrityeti cet / evaṃ tarhi tathābhūtamākāśādikamevāśritya"iha pakṣī'; ityādipratyayaḥ kuto na samarthanīyaḥ / tathāca laukikānubhavo 'pyanusṛtaḥ syāt / tathāpyanumānavedyamākāśamastviti cenna / liṅgābhāvāt /

*4,462*

atha matam / "śabdastāvatpratyakṣasiddhaḥ / sa ca guṇaḥ sāmānyavattve satyasmādādibāhyaikendriyagrāhyatvādrūpavat iti / guṇatvāt dravyāśritastadvadeva'; iti sāmānyato dravyasiddheḥ (dravyasiddhau) (dravye siddhe)"śabdo na sparśavadviśeṣaguṇaḥ pratyakṣatve satyakāraṇaguṇapūrvakatvāt, ayāvaddravyabhāvitvāt / sukhādivat / sparśava(dviśeṣaguṇa)tve tadanupalambhaprasaṅgaḥ / śabdo hi śrotreṇa prāpto vā gṛhyate 'prāpto vā / aprāptagrahaṇe 'tiprasaṅgaḥ / prāptistu śabdaśravasorna sambhavati / sā hi na tāvacchrotrasya gamanena sambhavati / tasyāmūtarsya gatyabhā(terasambha)vāt / nāpi śabdasyāgamanena / sa hi na tāvacchaṅkhādikamāśrayaṃ parityajyāgantumalam / guṇatvāt / nāpi śaṅkhādyāgamanena śrotra(sya)pratyāsattiḥ / tadanupalambhāt / naca śabdāntarotpādaparamparayā / guṇasya svāśraye svāśrayāśrite vā guṇe 'samavāyikāraṇatvāt / naca śaṅkhaśravasormadhye śaṅkho vā tadārabdhadravyaṃ vāsti / tasmācchaṅkhādinimittānyapahāyāśrayāntare vartamāno vīcītaraṅganyāyena karṇaśaṣkulī(ga)mantamākāśadeśamāpanna upalabhyate nānyatheti sthitam / nāpyātmaguṇaḥ / bāhyendriyapratyakṣatvādātmāntaragrāhyatvādātmanyasamavāyāt ahaṅkāreṇa vibhaktasya grahaṇādūpādivat / na vikkālamanasāṃ (guṇaḥ), pratyakṣatvādviśeṣaguṇatvācca'; iti prasaktapratiṣedhe pariśeṣādebhyo 'tiriktaṃ dravyaṃ siddhayati / tadākāśamiti /

tadayaṃ pramāṇārthaḥ / śabdo 'ṣyadravyātiriktadravyāśritaḥ / tadvṛttau bādhakopapannatve sati guṇatvādrūpatvāditi /

tadidamayuktaṃ jātibadhirāṇāmākāśa(śādi)pratibhāsānupapattiprasaṅgāt / tataścehāloko nāstīti pratītirna syāt / mūrtāvakāśena teṣāmākāśānumānamiti cenna / mūrtāntarābhāvenānyathāsiddhatvāt / martābhāvasyādhikaraṇena bhāvyamiti cet / satyam / tathāpi tasyāpratītāvāśrayāsiddheḥ / pratītau ca sādhikaraṇasyaiva pratītatvādanumānānavakāśaḥ /

*4,471*

kiñca śabdo varṇātmā vā pakṣo dhvanirūpo vā /

nādyaḥ / tasya guṇatvāsiddheḥ / na coktānumānāttatsiddhiḥ / ghaṭādīnāmekendriyagrāhyatvābhāve 'pi ātmanastathātvavad dravyasyaiva sato bāhyaikendriyagrāhyatve 'pi virodhābhāvāt / yadi (śabdo) dravyaṃ syāt bāhyendriyagrāhyo na syāt / niravayavadravyasya bāhyendriyāgrāhyatvena pratibandhāditi cet(na) /

niravayavasyāpīndriyagrāhyatvavadbāhyendriyagrāhyatve('pi) bādhakābhāvena pratibandhāniścayāt /

dvitīye tvāśrayadravyasiddhāvapi nākāśasiddhiḥ / pṛthivyādiguṇatvopapatteḥ / pratyakṣatve satyakāraṇaguṇapūrvakatvāyāvaddravyabhāvitvayoḥ piṭharapākapakṣe tadgatarūpādinā vyabhicārāt / pratyakṣatve satīti ca kimarthaṃ vaktavyam / pārthivaparamāṇurūpādi(vyāvṛttya)parihārārthamiti cet, kutastatpariharaṇīyam / pramitatvāditi cet / tarhi śabdasyāpi śaṅkhādyāśrayatayā pramitatvādvayāptigrahaṇasamaye tadvayavacchedārthaṃ (api) viśeṣaṇamupādeyameva / naca sparśavadviśeṣaguṇatve bādhakaṃ paśyāmaḥ / anupalabdhistu na prasajyate / cakṣuṣa iva śrotrasya gatyā sannikarṣopapatteḥ / amūrtasya tadanupapattistu ākāśasiddhayuttarakālīnaiva / śrotrasya cakṣuṣa iva gatvāgrāhitve śabde diksaṃśayo na syāditi cet / agatvāgrāhitve diṅniścayo 'pi na syāt / saṃśayādapi niścayo mahīyān (garīyān) / śaṅkhādyavayavāgamanena vā sannikarṣopapattiḥ / na coktadoṣaḥ / ghrāṇagandhasannikarṣatulyayogakṣematvāt /

*4,477*

kiñca vāyuguṇatve hetudvayamasiddham / tarkaścānupapannaḥ / naivaṃ yuktam / śrotrasya praatiniyatārthagrāhakatvena bahirindriyatvāt / bahirindriyasya grāhyasajātīyaviśeṣaguṇavattvaniyamāt / śabdasya vāyavīyatve śrotrasyāpi tathātvaprasaṅgāditi cenna / "pratiniyatārthagrāhakaḥ'; śabdasyendriyāntarāgrāhyagrāhakārthatve manasi vyabhicārāt / indriyāntarāgrāhyasyaiva grāhakamityabhiprāye sattādigrāhakatvenāsiddhiḥ / bahirindriyatve 'pi na grāhyasajātīyaviśeṣaguṇavattvaniyamaḥ / snehagrāhake cakṣuṣi vyabhicārāt / śrotrasya vāyavīyatve 'pi na bādhakaṃ paśyāmaḥ / sāmagrībhedena pratiniyatārthatvopapatteḥ /

ghrāṇādīnāmapyevamekaprakṛtitvaṃ syāditi cet / astu / bādha(ka)sadbhāve tu tata evānyā gatirbhaviṣyati / śabdo na vāyavīyaḥ viśeṣaguṇatve sati tvagindriyāvedyatvādgandhavaditi cenna / vipakṣe bādhakābhāvāt / anyathā pākajarūpādayo 'pi na pārthivāḥ, ghrāṇāvedyatvāt śabdavadi(ti)tyapi syāt /

*4,482*

kiñcātmaguṇaḥ kasmānna syāt / dharmādīnāmapratyakṣatve'pi sukhādīnāṃ pratyakṣatvavadasya bāhyendriyapratyakṣatvopapatteḥ / anyathā pratyakṣatvonāṣṭadravyātitiktaguṇo'pi na syāt / tatsiddhau bādhaḥ / asiddhāvaprasiddhaviśeṣaṇateti cenna pariśeṣānumāne'pi sāmyāt / ātmāntaragrāhyatvasya ca ko'rthaḥ / akenapratipattṛsādhāraṇatvamiti cenna sandhigdhāsiddheḥ / santānānumānena mūlapratyabhijñānannaiṣa doṣa iti cettarhi sukhādīnāmapyanumānenānekapratipattṛsādhāraṇye(ṇatve)nānaikāntikatvaṃ syāt / ātmasamavetasyaiva vīcītaraṅganyāyena mūlapratyabhijñānopapattau vipakṣe bādhakābhāvāc ca /

*4,485f.*

apara āha / grāhakasthatvenāgrahaṇamātmāntaragrāhyamiti / tadasiddham / ātmanyasamavāyāttatsiddhiriti cenna / tasyāpyasiddheḥ / ahaṅkāreṇa vibhaktasya grahaṇāttatsiddhiriti cenna / pāde me sukhaṃ śirasi me duḥkhaṃ mano me duḥkhitamiti darśanātsukhādiṣu vyabhicārāt / grahaṇaṃ pramitiriti cenna / sandigdhāsiddhatvāt / kālādiguṇo vā kiṃ na syāt / pratyakṣatvāditi cenna / sparśasyāpi pratyakṣatvena avāyavīyatvaprasaṅgāt / kālādīnāṃ viśeṣaguṇavattve bādhakābhāvāt / tadvirahitatayaiva tatsi(ddhiri)ddherneti cenna / anyathā tatsiddhervakṣyamāṇatvāt /

*4,487*

kiñcātra sarvatra sāhacaryadarśane saṅkoca eva dravyāntarakalpanāyā laghīyān / pariśeṣānumānaṃ tvaṣṭadravyātiriktadravyāprasiddhaviśeṣaṇam / prasiddhau cānumānavaiyarthyam / aṣṭadravyātiriktāśrita ityeva sādhane guṇādivṛttisāmānyādapi vyāvṛttatvenāsādhāraṇatā syāt / śabdāśrayaḥ itarebhyo bhidyate śabdāśrayatvāt vyatirekeṇa pṛthivīvat iti prayoga iti cet(na) / pṛthivyādipratiyogikānekabhedānāṃ pratyekaṃ sādhane 'bādīnāṃ sapakṣatvena tatrāvṛtterasādhāraṇyāt / samuditasādhane puranaprasiddhaviśeṣaṇatvāt / abhāvasya sādhyatvādabhāvābhāvasya ca bhāvatvena pratiyogyanapekṣatayā vyāptigrahaṇasambhavānna doṣa iti cenna / tathāpi pratiṣedhamukhena pratīteranivāraṇāt / śabdāśrayo netarebhyo bhidyate prameyatvādghaṭavaditi satpratipakṣatvācca / sarvapratiyogikaikabhedasādhane tu pramāṇabādhaścādhikaḥ / pratiyogibhedena bhedabhedasyāpi darśanāditi /

*4,492*

astu vā śabdaguṇakākāśasiddhiranumānāt / tathāpyavyākṛtākāśasiddhiḥ sākṣiṇaiva / tatsādhakaliṅgābhāvāt /

ākāśadvaitaṃ ca viyadadhikaraṇe vakṣyate / jātibadhirāṇāmapyākāśapratīternāgamo 'pi tatra pramāṇamiti sākṣisiddhameva gaganam / tadbhāgā eva diśo na dravyāntaramiti tāsāmapi sākṣivedya(siddha)taiva / anyatsvāvasare vakṣyāmaḥ /

*4,493*

(nanu) astu gaganādikaṃ sākṣisiddham /
na tāvatā tasya traikālikabādhavaidhuryalakṣaṇaṃ sattvaṃ siddhayati, pratītasyāpi śuktirajatādeḥ bādhadarśanāt, ityata āha- sākṣisiddhasyeti //

sākṣisiddhasya na kvāpi bādhyatvaṃ tadadoṣataḥ // MAnuv_1,4.94cd //

*4,494*

NYĀYASUDHĀ: kvāpi kāle tasya sākṣiṇaḥ adoṣatvāt / autsagirkaṃ hi pratyayānāṃ prāmāṇyam / aprāmāṇyaṃ tu doṣāpavādāt / naca sākṣijñānaṃ doṣajanyam, tasya anāditvāt / evamevāyathārthatve muktāvapi (tathātva)tathāprasaṅgāt / avidyādoṣasaṃsargāt sākṣiṇaḥ bādhyārthapratibhāsa(si)tvam iti cenna, avidyāsambandhasya tvanmate anupapatteḥ uktatvāt / asmābhirapi avidyāyāḥ kāryāntarasyaiva abhyupagatatvāt iti /

*4,496*

nanu tarhīdamāpannam /

gaganādisvarūpaṃ sākṣisiddham /
kālatrayābādhyatvaṃ tu tasya sākṣiprāmāṇyagrāhakeṇeti /
prāmāṇyasyāpi abādhyaviṣayatānatirekāt /
tathāca"satyatvaṃ gaganādeśca, ityayuktamityata āha- sarveti //

savarkāleṣvabādhyatvaṃ sākṣiṇaiva pratīyate // MAnuv_1,4.95ab //

NYĀYASUDHĀ: abādhyatvaṃ gaganādīnāmiti śeṣaḥ / sākṣiṇa eva hi sākṣiprāmāṇyagrāhakatvasya vakṣyamāṇatvāditi bhāvaḥ /

yadvā gaganādisvarūpaṃ sākṣisiddham, tasya traikālikābādhyatvaṃ tu tatprāmāṇyagrahaṇadvārā siddhayatītyuktam /
idānīṃ sākṣiṇastraikālikābādhyārthagocaratvasya vakṣyamāṇatvātsārvakālikabādhābhāvaviśiṣṭatayaiva gaganādigrāhakatvamastītyāha- sarvakāleṣviti //

*4,497*

nanu kāla eva kutaḥ siddhaḥ /
yena sarvakāleṣvabādhyatvaṃ sākṣiṇā pratīyata ityata āha- kālo hīti //

kālo hi sākṣipratyakṣaḥ suṣuptau ca pratītitaḥ // MAnuv_1,4.95cd //

NYĀYASUDHĀ: suṣuptau hīndriyāṇāmuparatatvānna bāhyapratyakṣānumānāgamānāṃ tatra pravṛttiḥ / asti tadāpi kālapratibhāsaḥ / etāvantaṃ kālaṃ sukhamahamasvāpsamiti suṣuptyutthitasya parāmarśadarśanāt na hyananubhūtasya parāmarśo yujyate, atiprasaṅgāt / ataḥ pariśeṣātsākṣivedya eveti gamyate /

*4,498*

atrāyaṃ prayogaḥ / kālaḥ bāhyapratyakṣādyatiriktapramāṇavedyaḥ, asatsvapi teṣu pratīyamānatvāt, yadyasminniti pratīyate tattato 'riktapramāṇavedyam / yathāsati cakṣuṣi pratīyamāno gandhastadatiriktaghrāṇavedya iti /

*4,499*

syādetadevam /
yadi su(ṣu)ptāvanubhūyamānasyāyaṃ parāmarśo bhavet /
naitadasti /
kintu tadaivātītaṃ suṣuptikālamanubhūya tadātano duḥkhābhāvo 'numīyata ityata āha- atīteti //

atītānāgatau kālāvapi nāsākṣigocarau // MAnuv_1,4.96ab //

NYĀYASUDHĀ: utthitasya kiṃ sākṣiṇātītakālānubhavamabhyupagamya sukhaparāmarśo nirākriyate uta pramāṇāntareṇa / ādye siddhaṃ naḥ samīhitam, pareṇāpi kālasya sākṣivedyatayā aṅgīkṛtatvāt / dvitīye tvidamupatiṣṭhate / asākṣigocarau sākṣītarapramāṇaviṣayau /

athavā sauṣuptikapratītibalādastu vartamānakālasya sākṣivedyatvam /
atītānāgatakālayostu sākṣivedyatvābhāvātkathaṃ traikālikābādhyabhāvaḥ sākṣiṇā prapañcasya siddhayatītyata āha- atīteti //

apipadena sākṣipratītāviti samākṛṣṭate /
kuta ityata āha- neti //

sākṣītarapramāṇagocarau / pratīyate ca / tasmātsākṣigocarāvityarthaḥ /

*4,501*

tatkathametaditi cet (na) /

na tāvatpatyakṣavedyaḥ kāla ityuktam /
jātibadhirāṇāmapi pratibhāsanāt nāgamavedyo 'pi /
anumānamapi, kālameva pakṣīkṛtya pravartate 'nyadvā /
nādya ityāha- pakṣīkartumiti //

pakṣīkartumaśakyatvānnānumā tatra vartate // MAnuv_1,4.96cd //

NYĀYASUDHĀ: kālasyāsiddhau āśrayāsiddhayā, siddhau siddhasādhanatvena pakṣīkartumaśakyatva(tvāt)m / dvitīye 'pyetadevottaram / pakṣīkartumaśakyatvādityupalakṣaṇam / vyāptismaraṇapakṣadharmatājñānayorayogādityapi draṣṭavyam / kālapratītimantareṇeti śeṣaḥ /

*4,503*

tadeva prapañcayati- tadetaditi //

tadetaditi sarvaṃ ca dṛśyaṃ vā smṛtigocaram /
sākṣisiddhena kālena khacitaṃ hyeva vartate // MAnuv_1,4.97 //

tasmānna taṃ vinā kiñcit smartuṃ draṣṭumathāpi vā / śakyaṃ ... // MAnuv_1,4.98a-c //

NYĀYASUDHĀ: yasmāttaditi smṛtigocarametaditi dṛśyaṃ vā sarvamapi sākṣisiddhena kālena khacitaṃ sambaddhameva vartate / tasmāttaṃ kālaṃ vinā kālapratibhāsaṃ vinā kiñcidvayāptyādikaṃ smartuṃ vā dharmyādikaṃ draṣṭumiti vā na śakyamityarthaḥ / idamuktaṃ bhavati / anubhūtavyāptikasya puṃso 'nubhūyamāne smaryamāṇe vā dharmiṇi vyāpyadharmasyānubhavāt smaraṇādvā prāganubhūtāṃ vyāptiṃ smṛtavato vyāptasya pakṣe 'nusandhānamanumānam / tacca vyāpakasambandhapramitilakṣaṇānumitikāraṇam / smṛtyanubhavarūpāśca sarvāḥ pratītayo na kevalamarthamavagāhante / api tu kālakalitameva / taditi hi smṛtirutpadyate / na punā rūpamityeva tattā ca pūrvakālasambandhitaiva / evamanubhavo 'pi cakṣurādijanyastāvat etaditi jāyate / anumānādijanyo 'pyabhūditi vā bhavatīti vā bhaviṣyatīti vodeti / etattvādikaṃ ca na vartamānādikālasambandhitvātiriktaṃ kiñcit / etacca sarvānubhavasiddhatvānnāpalāpamarhati / na caivaṃ sati kālasya cākṣuṣatvādiprasaṅgaḥ / sākṣisiddhaviśeṣaṇaviśiṣṭapratyayopapatteḥ / tathāca vyāptyādiviṣayā api pratītayo na kālāviśiṣṭaṃ svārthaṃ gocacayituṃ śaknuvanti / tāsāmapīdaṃ tadityevamākāreṇaivotpatteriti /

*4,504*

tataḥ kimityata āha- taditi //

... tannityasiddherhi nānumāvasaro bhavet // MAnuv_1,4.98cd //

NYĀYASUDHĀ: tasya kālasya nityasiddhervyāptyādigrahaṇa eva sākṣiṇā siddhatvānna kālānumānasyāvasaro bhavet aniścite hyarthe nyāsyāvasaraḥ / niścitaviṣayaṃ tu siddhasādhanatvāt pareṣāmāśrayāsiddham asmākaṃ tvasaṅgatamiti /

*4,505*

evaṃ kālaviṣayāṇi sarvānumānāni sāmānyato nirākṛtya viśeṣato nirākaroti- tadetaditi //

tathāhi / kālaḥ parāparavyatikarayaugapadyāyaugapadyacirakṣipratyayaliṅga iti pareṣāṃ bhāṣyam / tadevaṃ kecidvayācakṣate / asti tāvatsthavire paro 'yamiti pratyayaḥ / yūni cāpara iti / so 'yaṃ dikkṛtaparāparapratyayavilakṣaṇatvāt parāparavyatikarapratyayaḥ / tathā yugapadāgatau ayugapadāgatau cireṇāgataḥ kṣipramāgataḥ iti pratyayāḥ / (ta) ete ṣaṭpratyayāḥ kālasya liṅgāni / katham / sthavirādiviṣayeṣu jāyamānānāmeṣāṃ kālamantareṇa viṣayānavakḷpteḥ / nahi dravyādikamevaiṣāmālambanam / tatpratyayavilakṣaṇatvāditi /

etadayuktam / tathāhi / taditi paramiti etadaparamiti / yugapadādīnāmupalakṣaṇametat / dṛśyaṃ vā smṛtigocaraṃ (vā) pratīyamānamiti yāvat / tatsarvaṃ sākṣisiddhena kālena khacitameva vartate / tasmāttannityasiddheḥ nānumānāvasaro bhavet / tasmādityasyaiva vivaraṇaṃ na taṃ vineti / na śakyaṃ hīti sambandhaḥ /

*4,506*

etaduktaṃ bhavati / parāparādi(viṣayāḥ)pratyayāstāvat kālaviśiṣṭapiṇḍaviṣayāḥ iti pareṇaivoktam / tathāca liṅgapratītāveva liṅginaḥ kālasya sphuraṇātkathaṃ tena tadanumānam / nahi daṇḍijñānena daṇḍo 'numīyate /

*4,508*

atha viśiṣṭajñānatvādidaṃ viśeṣaṇajñānapūrvakam / viśeṣaṇaṃ ca na kālātiriktamastītyanumīyate / tarhi nedaṃ kālānumānam / kintu jñānānumānam / tacca siddhasādhanam / sākṣisiddhakālaviśiṣṭapratyayābhyupagamāditi /

*4,509*

atha balīpalitakārkaśyādinā kālasambandhe 'numite, vipratipannaṃ prati parāparādipratyayānāṃ kāryatvena nimittānumānamidaṃ bhāṣyamiti / maivam / śarīrāvasthayā hi tasya kālasambandho 'numīyate, yatkiñciddravyasambandho vā / ādye kimasmādanumānātprākkālaḥ siddho 'thavā neti vācyam / ādye tannityasiddhestasya kālasya prāganumānānnityena sākṣiṇā siddheḥ / dvitīye cāprasiddhaviśeṣaṇatvānnānumānāvasaro bhavet / kiñca valīpalitā(kārkaśya)diśarīrāvasthā kāraṇatvena kālānumāne tannityasiddhestasya kālasambandhasya nityaṃ sarvadā valīpalitādivaidhuryadaśāyāmapi siddhernitye paramāṇāvapi siddherbādhitaviṣayatvena nānumānāvasaro bhavet /

atha bahukālasambandho 'numīyate / tanna / bahutvaṃ hi kālasya kiṃ paramāṇūnāmiva sahaiva, uta kriyāṇāmiva pūrvāparabhā(vitve)vena / nādyaḥ / tatsambandhasyāpi nityasiddheḥ netaraḥ (nottaraḥ) tasya kālasya nityasiddheḥ / nityatayāṅgīkṛtatvāt / na dvitīyaḥ / tasya nityasiddheḥ siddhasādhanatvāt / atha pariśeṣāditaraniṣedhaḥ kariṣyata iti cenna / pariśeṣāvadhāraṇānupapatteriti /

*4,515f.*

anye tu vyācakṣate / bahutaraṇiparispandāntaritajanmatvaṃ paratvam / alpatarasaurasañcārāntaritajanmatvaṃ cāparatvam /

ekatapanapracāraviśiṣṭatvaṃ yaugapadyam / anekatadviśiṣṭatvamayaugapadyam / bahukriyāviśiṣṭatvaṃ ciratvam / katipayakriyāviśiṣṭatvaṃ kṣipratvam / tatpratyayaiḥ kālo 'numīyate / taraṇiparispandā hi padārthasārthe viśiṣṭapratyayotpattau svapratyāsattimapekṣante / svarasato 'pratyāsannatve sati viśiṣṭavyavahārajanakatvāt / candanasaurabhavat / paramparasambandhinaśca sākṣātsambandhavirahe sati sambandhitvāt / paṭasaṃsṛṣṭa(sambandhi)nīlimavat / ataḥ piṇḍatapanaparispandayoḥ saṃyuktasaṃyogisamavāyātmani paramparāsambandhe yaddravyaṃ nimittaṃ sa kāla iti /

*4,520*

etadapyasat / ghaṭaśūnyaṃ bhūtalamityādivatsvabhāvapratyāsattyaiva viśiṣṭapratyayopapatteḥ / anyathā abhāve parāparayaugapadyādipratyayānupapattiprasaṅgāt / dṛśyate ca yugapadutpannāvabhāvāvityādipratyayaḥ / atra sambandhe bādhakābhāvānnaivamiti cenna / anyasamavetatvasyaiva bādhakatvāt / upanāyakadravyāntarakalpanayā tadupapattiriti cet / tarhi bhūtalaghaṭābhāvayostṛtīyasambandhakalpanayopapattau bādhakābhāvāt / svārasikasambandhenaiva viśiṣṭapratyayopapattau kimapratīyamānasambandhakalpanayā iti cet / tarhi tathaiva parāparādiviśiṣṭapratyayotpattau kimapratīyamānadravyakalpanayeti samānam / tadidamuktam teṣāṃ viśiṣṭapratyayānāṃ nityasiddherdravyāntarakalpānāṃ vinā svabhāvādeva siddheḥ dravyāntarānumānāvasaro na bhavediti / tadanena svarasato 'pratyāsannatve satīti viśeṣaṇāsiddhiḥ / viśiṣṭavyavahārajanakatvamātrasya cānaikāntyamuktaṃ bhavati /

*4,524*

nanu viṣama upanyāsaḥ / bhūtalābhāvayorasti sānnidhyam / tena sambandhābhāve 'pi bhaviṣyati viśiṣṭavyavahāraḥ / darśanasya durapahnavatvāt / sambandhāntarakalpanasya ca vyarthatvāt / naca taraṇiparispandānāṃ piṇḍasānnidhyamasti / tato bhavitavyaṃ madhye dravyāntareṇeti / maivam / vināpi sānnidhyena ghaṭajñānamiti viśiṣṭapratyayadarśanāt /

kiñcābhāvasyāpi na bhūtalasānnidhyaṃ parapakṣe kimapi paśyāmaḥ / astu vā tapanaparispandānāṃ piṇḍaṃ pratyupanāyakaṃ dravyāntaram / tacca pṛthivyādikaṃ kiṃ na syāt / tapanapiṇḍābhyāmasaṃsargānneti cenna / ekaikasyāvyāpakatve 'pi bahūnāṃ saṃyuktasaṃyogabhūyastvena kriyopanāyakatvopapatteḥ / naca taraṇipiṇḍāntakāle tāni na santyanupalambhāditi vācyam / sūkṣmāṇāṃ kalpanīyatvāt / naca vinigamanāyāṃ kāraṇābhāvaḥ / saṃśaye 'pi pariśeṣāvadhāraṇānupapatteḥ / dharmikalpanāto dharmakalpanasya laghīyastvāt / ākāśo vā kiṃ na syāt / na syāt / viśeṣaguṇavattvātpṛthivyādivaditi cenna / viśeṣaṇaguṇavato 'pi nīladravyasya paṭe nīlimopasaṅkrāmakatvadarśanāt / sūryagatyupanāyakatvaṃ ca dravyasvarūpaṃ vā atīndriyaśaktirvā sahakāriśaktirvā / nādyaḥ / dravyamātre prasaṅgāt / na dvitīyaḥ / anabhyupagamāt / tṛtīye('pi) kiṃ tadvayāpakatvaṃ vā, viśeṣaguṇaviraho veti va(vive)ktavyam / Vyāsa-(6)

*4,528*

vayaṃ tu brūmaḥ / vyāpakatvameva taditi / anyathā manaso 'pi tatprasaṅgāt / vyāpakatvasya prayojakatāyāmātmano 'pi tatprasaṅga iti cenna / tadvayāpakatvābhāvasya vakṣyamāṇatvāt / vyāpakatve 'pyaniṣyābhāvāt / kriyopanāyakatvaṃ khalvāntarālikasya dravyasya nobhayasaṃyogātiriktaṃ kiñcit / tadekasyevānekeṣāmapi samānam / yadyākāśaṃ(ḥ) svasambandhenānyagataṃ dharmam anyatra saṅkrāmayet, tadā sarvaṃ sarvatra saṅkrāmayet aviśeṣāditi cenna / niyatopasaṅkrāmakatvasyaiva kalpanīyatvāt / gurvī hi dharmamātrakalpanāto dharmikalpanā / anyathā kāle 'pi samānaḥ prasaṅgaḥ /

*4,530*

tatsiddhayasiddhibhyāmanavasaraduḥsthatvamiti cenna / bhāvānavabodhāt / viśiṣṭapratyayadarśanānantaraṃ bahavaḥ pakṣāḥ prāpnuvanti / kimayaṃ svarasambandhanibandhanaḥ kiṃ vā atiriktasambandhādhīna iti / dvitīye 'pi kiṃ sākṣātsambandho 'tra nimittamuta dravyāntarakṛta iti / uttaratrāpa taddravyaṃ prasiddheṣvanyatamaṃ vā bhavatvanyadveti / sarvatra bādhakāni paryālocayanprasiddhadravyeṣu yadbādhakaṃ paśyettadaprasiddhe 'pi kalpyamāne kathaṃ nānusandadhyāt / anusandadhānaśca tatsvābhāvyena parihāraṃ cintayankalpanāgauravavyasanamapahāya laghīyāṃsameva pakṣaṃ na kathaṃ(vā) rocayata ityasyārthasya vivakṣitatvāt / para(pra)siddhatvena prasaṅgasya na doṣa ityasyāpyayamevābhiprāyaḥ /

*4,534*

kiñcāyaṃ prasaṅgo vastutaḥ sādhuḥ athābhāsaḥ / nādyaḥ / kālapratītyuttarakālaṃ vyāptibhaṅgāt / dvitīye kathamākāśasya kriyopanāyakatvaṃ tyājayet / anyathā jātinirākaraṇamapi na syāditi /

astu vā'kāśasya viśeṣaguṇavataḥ kriyopanāyakatvābhāvaḥ diśastu syāt viśeṣaguṇaśūnyatvāt vyāpakatvācca / tasyāḥ saṃyogopanāyakatvena siddhatvānneti cenna / ubhayopanāyakatve 'pi bādhakābhāvāt / sahakāribhedena ca vyavasthitāvyavasthitapratītijanakatvaṃ kalpyatāṃ lāghavādeva / anyathā kāle 'pi bhedakalpanāprasaṅgāditi / tadidamuktam / tasya viśiṣṭapratyayasya nityena niyatena prasiddhenaiva pṛthivyādinā siddhernāprasiddhe dravye 'numānāvasaro bhavediti /

*4,538*

anye tu paramparaśabdābhyāṃ paratvāparatve guṇau yuvasthavirapiṇḍa(vartinau)gatau ācakṣate / tau asamavāyikāraṇasaṃyogāśrayatayā nimittakāraṇāpekṣābuddhisampādakatayā vā kālamanumāpayata iti / tadapyuktanyāyena nirastamiti /

*4,542*

kiñca parāparādipratyayānāṃ sūryagatayo vā parā(tvā)paratve vā yadyālambanaṃ tadā astu kālānumānam / na caitadasti / kālabhedānāmeva viśeṣaṇatayā pratīteḥ / tathāhi / paro 'yamityādi prayuktavantaḥ ko 'syārtha iti pṛṣṭāḥ laukikāḥ parīkṣikāśca bahukālīna(no 'yamityādi) iti vyācakṣāṇā dṛśyante / tatra kālasvarūpaṃ sākṣisiddham / tadbahutvādi ca kvacitsākṣiṇā kvacidanumānādinā ca jñāyata iti / etadapyuktam tadetaditi ślokābhyām / anayaiva diśā diśo 'pi parāparapratyayādiliṅgatvaṃ nirākartavyam /

*4,544*

ta(me)detaṃ cirantanaṃ panthānamarocayamānā navīnāstu dikkālayoranyathānumānamāhuḥ / vivādādhyāsitaṃ kāryaṃ viśeṣaguṇarahitadravyābhyāṃ janyate kāryatvāt antaḥkaraṇadvayasaṃyogavaditi /

(e)tada(pya)yuktam / sādhye bahuvacanaprayoge(kṣepe)'tiprasaṅgāt / naca dṛṣṭāntābhāvaḥ / antaḥkaraṇagatabahutvasya sattvāt / na cāntaḥkaraṇadvayasaṃyoge pramāṇamasti, mano manasā saṃyujyate mūrtatvāccharīravaditi ca ākālike vidyadādau sandigdhavyabhicāram /

*4,547*

apara āha / paramamahatparimāṇaṃ dravyacatuṣyayavṛtti parimāṇatvādaṇutvavaditi / atra yadyākāśātma(gata)parimāṇapakṣīkārastadā siddhasādhanam ātmanāṃ bahutvāt / ātmatvenaikyamupādāya prayoge 'pi bādhaḥ / parimāṇadvayasya dravyacatuṣyayavṛttitvāyogāt / ekaikadravyavṛtti khalu parimāṇam / ata eva na kālādigatasya pakṣīkāraḥ / āśrayāsiddhiścādhikā /

*4,548*

paramamahatparimāṇasāmānyaṃ viśeṣaguṇaśūnyadravyādhikaraṇānekavyaktivṛtti parimāṇatāratamyaviśrāntiviṣayajātitvāt aṇuparimāṇavṛttijātivat iti cānupapannam / paramamahatparimāṇasāmānyaṃ hi parimāṇatvaṃ vā tadavāntarajātirvā / ādye manaḥsiddhayāpyasya sambhavenārthāntaratā / sāmānyasyāpyanekavṛttitāyā nirākariṣyamāṇatvena bādhāśrayāsiddhī ca / na dvitīyaḥ / tasyāḥ (tasya) nirākariṣyamāṇatvāt / varṇasiddhayā arthāntaratvācca / anekapadasthāne bahupadaprakṣepe atiprasaṅgācca /

astu kālasya diśaśca bahutvam, ātmavadupasaṅgrāhakaikyena dravyāṇāṃ navatvopapattiriti cettarhi diśā kālena vā sādhyaparyavasānā(sambhavā)dubhayasādhakatvamasya na syāt / mā bhūditi cenna / anekapadavaiyarthyāt / anyatarasādhane 'nyatareṇārthāntaratāprasaṅgāt / hetudṛṣṭāntayoścānupapattirvakṣyata ityalaṃ pallavena /

*4,554*

gaganādeḥsakalaprapañcasya traikālikābādhyatvaṃ sākṣisiddhamityuktamarthamupasaṃharanvivṛṇoti- ata iti //

ato 'doṣapratītasya satyatvaṃ sākṣiṇā matam // MAnuv_1,4.99ab //

NYĀYASUDHĀ: na vidyate doṣaḥ kāraṇaṃ yasya jñānasya tena pratītasya viṣayīkṛtasyādoṣeṇa pratyakṣādinā vā pratītasya gaganādeḥ prapañcasya satyatvaṃ traikālikābādhyatvaṃ sākṣiṇā mataṃ siddham / prāmāṇyagrahaṇādineti śeṣaḥ /

*4,555f.*

ayama(trā)bhiprāyaḥ / ākāśakāladigātmamanāṃsi sukhādayaśca sākṣātsākṣisiddhāḥ / taditare tu padārthā yathāsvam(yathāyatham) indriyaliṅgaśabdagamyāḥ / jñānaṃ ca bhāvābhāvalakṣaṇaṃ svaviṣayaṃ sattvenaivāvagāhate, nāsattvena, nāpyudāsīnena rūpeṇa / nacaivaṃ ghaṭo 'sti ghaṭo nāstītipratyayānupapattiḥ paunaruktyādvayāghātācceti yuktam / ghaṭo 'stīti deśakālaviśeṣasambandhisattāviṣayatvāt, kvacidviparītākāṅkṣāvyavacchedāthartvāt, kvāpi vyākhyānavyākhyeyabhāvāt / nāstītyasya ca deśakālaviśeṣasambandhisattāpratiṣedhaparatvāt / nahi satā sakaladeśakālasatā bhavitavyamiti niyāmakamasti / jñānagataṃ ca yāthārthyalakṣaṇaṃ prāmāṇyaṃ jñānagrāhakeṇaiva gṛhyate / jñānagrāhakaśca sākṣītyavivādaṃ vādiprativādinoḥ / tathāca sākṣiṇā jñānaprāmāṇyaṃ gṛhṇatā tadviṣayasya sakalaprapañcasya traikālikābādhyatvalakṣaṇaṃ satyatvameva gṛhītaṃ bhavati / yadi hi jñānagocarasya nityasya vā anityasya vā sarvagatasya vā asarvagatasya vā arthasya svadeśakālaprakāropādhāvasattvā'vedanalakṣaṇo bādhaḥ syāt, ko 'rthastadā jñānaprāmāṇyaṃ sākṣiṇā pramitamityasyeti /

yadi tarhi jñānasvarūpagrāhakaḥ sākṣī tatprāmāṇyamapi gṛhṇanprapañcasatyatāṃ niścinuyāt, śuktirajatādijñānasvarūpagrāhako 'pi sa eveti tatprāmāṇyamapi gṛhṇan śuktirajatādikamapi satyaṃ vyavasthāpayet /
naca śuktirajatādijñānānāṃ prāmāṇyameva nāsti, kiṃ sākṣiṇā gṛhyatām iti yuktam, prapañcagocarāṇāmapi jñānānāṃ prāmāṇyābhāvātkiṃ sākṣirā gṛhyata ityapi vaktuṃ śakyatvāt /
tasmātsākṣiṇā prapañcasatyatāsiddhimabhilaṣatā jñānagrāhakasya sākṣiṇaḥ prāmāṇyagrāhakatvaṃ svabhāva iti vaktavyam /
tathā cokto 'tiprasaṅga ityata uktam- adoṣeti //

*4,562*

ayamarthaḥ / na sākṣī jñānaṃ gṛhṇanpramāṇamevaitaditi gṛhṇāti / kintarhya(tva)doṣaṃ cetpramāṇaṃ sadoṣamapramāṇamiti vyavasthayā / yadā tvarthitvena prāmāṇyaṃ nirdidhārayiṣitaṃ tadā sajātīyavijātīyasaṃvādavisaṃvādabhāvābhāvalakṣaṇayā parīkṣayā doṣabhāvaṃ niścitya prāmāṇyamavadhārayati doṣadaśarne tvaprāmāṇyam / prapañcapratīteśca prayatnenānviṣyāpi doṣamapaśyanprāmāṇyamevāvadhārayatīvati tatsatyatvaṃ sākṣisiddham / nacaivam śuktirajatādīnām / doṣāpratītidaśāyāṃ prāmāṇyānavadhāraṇāt, tatpratītau tvaprāmāṇyaniścayāt / nanu śuktirajatādijñānasyāpi prāmāṇyaṃ nirdhāryata eva / kathamanyathā niḥśaṅkā pravṛttiriti cet / satyam / nāsau sākṣirūpāvadhāraṇā / api tu mānasīti vakṣyāmaḥ / manasaśca doṣasaṃsargasambhavena na tāvatā prāmāṇyasiddhiriti /

*4,564*

nanu yadi parīkṣāsahakṛtaḥsākṣī jñānaprāmāṇyaṃ gṛhṇīyāt tadānavasthā syāt /

parīkṣāpi hi svayaṃ pramāṇatvenāvadhṛtā paraprāmāṇyāvadhāraṇāyālam /
nānyathā /
tathāca tatrāpi parīkṣāntaramavataraṇīyamiti /
kiñca sākṣiṇo 'pyanavadhṛtapramāṇabhāvasya svayaṃ duḥsthasya na paraprāmāṇyāvadhāraṇasamārthyamiti tatprāmāṇyāvadhāraṇāya parīkṣāntarāpekṣā grāhakāntarāpekṣā cetyanavasthaivetyata āha- parīkṣādeśceti //

parīkṣādeśca satyatvaṃ tena hyeva mataṃ bhavet // MAnuv_1,4.99cd //

NYĀYASUDHĀ: ādipadena sākṣī gṛhyate / castvarthaḥ / satyatvaṃ yathārthatvam / tena sākṣiṇaiva kevalena na tu parīkṣāyuktena(sahakṛtena) / hiśabdo 'syārthasyānubhavasiddhatvaṃ dyotayati / tasmānnānavastheti hetau vā /

*4,566*

etaduktaṃ bhavati / doṣābhāvāvadhāraṇārthaṃ nyāyānusandhānaṃ hi khalu parīkṣā / sandigdhaścārtho nyāyaviṣayaḥ / sandehaścobhayakoṭiprāpakasadbhāve bhavati / evañca yatra yatra doṣasambhāvanayā tatsandehastatra tatraiva parīkṣāpekṣā nānyatra / naca sarvatra doṣasandeho 'sti / sākṣisiddhe 'rthe tatprāptyabhāvāt / ato na tāvatparīkṣānavasthā / tathāhi / astyatra purataḥ pānīyamiti vākyaṃ śrutavato bhavati sandehaḥ kimidaṃ viparyayādimūlamuta neti / puruṣavacasāmubhayathā darśanāt / tata evārthe sandihānaḥ pratyāsīdan rūpaviśeṣādinānuminoti pānīyametaditi / tatrāpi bhavati saṃśayaḥ / kimidamanumānamutābhāsam(sa) iti / vyāptyādigrāhiṇāṃ yāthārthyāyāthārthyopalambhāt / pratyāsannaścodakābhyavahārānantaraṃ rasaviśeṣāṇānumāyāpi pūrvavatsandigdhe / pītodakastūdanyādinimittaduḥkhābhāvaṃ sukhaṃ cānubhavanna tatra saṃśete / sukhādau tadabhāve ca sākṣisiddhe kadāpyanyathābhāvādyanupalambhāt / naca pratītatvasāmānyena tatrāpi saṃśayaḥ / viśeṣaniṣṭhasya niścāyakasya sadbhāvāt / anyathā saṃśayānucchedena vyavahārābhāvaprasaṅgāt / saṃśayābhāve ca na tatpūrvikā parīkṣeti kuto 'navasthā / ata eva sākṣaprāmāṇyāvadhāraṇe parīkṣānavasthāpi parihṛtā / grāhakānavasthā tu nāstyeva / sākṣiṇaḥ svaprakāśatvena svaprāmāṇyagrāhakatvāt /

*4,568f.*

etāvānatra viśeṣaḥ / indriyaliṅgaśabdajanyeṣu jñāneṣvanādau saṃsāre dvayīṃ gatimanusandadhatsākṣī na sahasaiva pramāṇametaditi niścetuṃ śaknoti / kintu dāṣābhāvaniścayadvāraiva / doṣābhāvaṃ ca na svayam(eva) avadhārayitumīṣye / (api) kiṃ tu parīkṣāsahakṛta eva / parīkṣāyāṃ cendriyaliṅgaśabdajāyāṃ pūrvanyāyena parīkṣāntaramanusarati yāvatsākṣātsvaviṣaye sukhādāvavatarati / naca svātmanyanena kadāpyanyathābhāvo 'vagata iti sandehābhāvātparīkṣānusaraṇānnivartate / nahi jñānasvarūpaṃ prāmāṇyaṃ ca viṣayīkartuṃ svamahimnaiva śaknoti / tasya tu mānasyā doṣaśaṅkayā prāmāṇyagrahaṇaśaktiḥ pratibaddhā / ato vyavasthaiva tatspṛśati / na tvavadhāraṇasyeṣye / parīkṣayā ca pratibandhe 'pagate nijayaiva śaktyā prāmāṇyamavadhārayati / nacāsya vyutpādanasyāprāmāṇye 'pi samatvāttasyāpi svato grahaṇamiti vācyam / vaiṣamyāt / prāmāṇyāvadhāraṇe hi parīkṣāyāḥ pratibandhakanivartakatvamātraṃ śakyate 'vadhārayitum / pratibandhakarahite sākṣiprāmāṇyagrahe tadanapekṣaṇāt / sahakāritve hi sarvatra tadapekṣā syāt / tathā cānavasthetyuktam / anyathā kāraṇatvaṃ vyāhanyeta / na cāprāmāṇyaṃ kvāpi parīkṣānapekṣeṇa sākṣiṇā niścitacaram / yena pratibandhakanivartakatvaṃ tasyāḥ pratīmaḥ / kintu sārvatrikatvātkāraṇatvameva / pratibandhakasya sārvatrikatvādanyathāsiddhaṃ sārvatrikatvamiti cenna / pratibandhakanivṛttāvaprāmāṇyaga(he)haṇe ca parīkṣāyāḥ kāraṇatvopapatteḥ / evaṃ sati gauravamiti cenna / viśeṣāvadhāraṇāyā aśakyatvasyaiva kalpakābhāvāt / tathāpi parīkṣānvayavyatirekānuvidhāyi(yaka)tvasyānyathāsiddhiḥ śaṅkayata iti cet (na) / pratibandhakasya sārvatrikatāyāḥ kvāpyadarśanenānyathāsiddhiśaṅkānirāsāt / anyathā sarvatra sahakāriṇāṃ tathātvaṃ syāt / yadi jñānagrāhakātiriktasya yathākathamapi praveśātprāmāṇyasya paratastvamiti matam, tadā sākṣiṇa eva svataḥprāmāṇyamanyasya parata ityaṅgīkāre 'pi na kaścidvirodha iti saṅkṣepaḥ / vistarastu svayam(eva)ācāryeṇa vakṣyate /

*4,573*

atha matam / sākṣī pratyakṣādīnāṃ prāmāṇyaṃ gṛhṇannapi katipayakālakatipayapuruṣasambandhibandhivaidhuryarūpameva / na punarasya kadācitkutrāpi kenāpi svārthavyabhicāro na bhaviṣyatītyevaṃrūpam / tatkathaṃ tenātyantikabādhābhāvalakṣaṇaṃ satyatvaṃ viśvasya

siddhayedityata āha- anyatheti //

anyathā śrutiyuktayādipramāṇaiśca sahaiva tu /
akasmād vinivṛttiśca kiṃ viśvasya na śaṅkayate // MAnuv_1,4.100 //

NYĀYASUDHĀ:
sākṣiṇaḥ sarvathā bādhavaidhurvalakṣaṇaprāmāṇyāgrāhakatve viśvasya pūrṇasya brahmaṇo 'pi prapañcavadvinivṛttiḥ kiṃ kasmānna śaṅkayate /
nivartakābhāvādityata uktam- akasmāditi //

nanu ca"satyaṃ jñānam'"tatsatyam'; ityādiśrutyā, brahma na nivṛttimat ajñānatatkāryātiriktatvāt ityādyanumānena, niradhiṣṭhānakasyāsākṣikasya bhramasya, niravadhikasya bādhasya cādarśanātprapañcāropādyanyathānupapattyā, brahmaṇaḥsatyatāvagamāttannetyata uktam- śrutīti //

eteṣāmapi pramāṇānāṃ pratyakṣādīnāmiva vinivṛttiḥ śaṅkayatāmityarthaḥ /

etaduktaṃ bhavati / "prapañcaviṣayāṇāṃ pratyakṣādipramāṇānāṃ nātyantikaṃ prāmāṇyaṃ sākṣī gṛhṇāti / kintu tātkālikameva'; iti vadanvaktavyaḥ / sākṣiṇaḥ kimātyantikaprāmāṇyagrahaṇe śaktirastyuta nāsti / ādye kathaṃ prapañcaviṣayāṇāṃ pratyakṣādīnāṃ prāmāṇyamātyantikaṃ na gṛhṇīyāt / dvitīye brahmaṇaḥ satyatāpratipādakānāṃ śrutyādīnāmapi nātyantikaṃ prāmāṇyaṃ gṛhṇīyāt / tathāca na brahmaṇo 'bādhyatvamātyantikaṃ siddhayet / tataśca sādhakabādhakapramāṇābhāvāttasyāpi bādhaḥ śaṅkayeta / evaṃca tajjñānamapi na tattvajñānamiti na tadarthaḥ prayatnaḥ syāt / atha kvacicchaktiḥ kvacinneti brūyāttadā niyāmakaṃ vācyamiti /

*4,574*

nanu yadi brahma bādhārhaṃ syāttarhīyatā kālena kuto na nivṛttam / tasmāditaḥpūrvaṃ bādharahitatvānnottaratrāpi bādhaḥ śaṅkayata iti cenna / uktottaratvāt / asyā apyupapatteḥ sākṣigrāhyapramāṇabhāvāyā ātyantikaprāmāṇyāsiddheḥ / anyathā prapañcagrāhiṇāṃ pratyakṣādīnāmapi tathātvasyānivāraṇāt / vyavasthāpakābhāvāt /

dūṣaṇāntaramāha- itaḥpūrvamiti //

itaḥ pūrvaṃ tathābhāvād yadi no saṃsṛtergatiḥ // MAnuv_1,4.101ab //

NYĀYASUDHĀ: tathābhāvāt nivṛttyabhāvāt / yadi brahmaṇo nivṛttinar śaṅkayata iti sambandhaḥ / tarhītyadhyāhāraḥ / gatirnivṛttiḥ syāditi śeṣaḥ /

ayamāśayaḥ / itaḥpūrvamanivṛttatvāditi kiṃ brahmaṇo nivṛttyabhāve sambhāvanoktatānumānam / nādyaḥ / sambhāvanāyā api saṃśayarūpatvena śaṅkānivāraṇāsāmarthyāt / na dvitīyaḥ / tathā sati saṃsṛteravidyāyā nivṛttyabhāvaprasaṅgāt / na hītaḥprāṅmūlāvidyā nivṛttā / anyathā tasyāmeva vyabhicāraḥsyāditi /

kiñca śuktirajatādikaṃ prāganivṛttameva nivartate / nivṛttasya nivṛttyayogāt / ato viruddhatā ca /

*4,578*

anyathetyādyanyathā vyākhyāyate /
anyathā sākṣiṇaḥ prapañcagrāhakapratyakṣādyātyantikaprāmāṇyāgrāhakatve, viśvasya viyadāderuttarakṣaṇa eva nivṛttirvināśaḥ kiṃ na śaṅkayate /
tathāca sarvapravṛttivilayaḥ syāt /
parameśvarasañjihīrṣādyabhāvādityata uktam- akasmāditi //

(anu-1117 pṛṣṭhe draṣṭavyam / ) nanvīśvarecchayaiva śrutismṛtītihāsapurāṇāni prapañcapralayaṃ pratipādayanti, viśvavināśo na nirhetuko vināśatvātpaṭanāśavadityanumānamapi / tatkathamevaṃ śaṅkayata ityata uktam- śrutīti //

pramāṇānāṃ nivṛttirnāmātyantikaprāmāṇyābhāvaḥ / tātparyaṃ pūvarvat /

nanu prāgito na prapañca(vi)layo 'kasmādabhūt /
tatkathamuttaratrāpi śaṅkayeta ityata (uktam) āha- itaḥ pūrvamiti //

kimatra yatpūrvaṃ nābhūttaduttaratrāpi na bhaviṣyatīti vyāptiḥ, kiṃvā yatpūrvaṃ na nirhetukaṃ vinaṣṭaṃ na taduttaratrāpi tathā vināśavaditi, yadvā yannirhetukaṃ na tadbhaviṣyatīti vyāptiḥ, pūrvoktistu tadupapādanāyeti / nādyaḥ / saṃsṛteravidyāyā nivṛttyabhāvaprasaṅgāt / na dvitīyaḥ / saṃsāranivṛttiprasaṅgāt / tathāhi / vidyā saṃsāranivṛttihetuḥ / sāpyavidyātmakatvātsaṃsṛtireva / naca tasyā nivartakāntaramasti / tathācākasmātkimapi na nivartata ityaṅgīkāre no saṃsṛtergatiḥ / vidyā svayameva svanivṛttiheturavidyāmātravirodhitvāditi cenna / evaṃ tarhi prapañco 'pyuttarakṣaṇe (svayameva) nivartiṣyata iti śaṅkā syāt / ata eva na tṛtīyo 'pīti /

*4,581*

uktamevārthaṃ vivṛṇoti- vākyeti //

vākyānumāditaścet syāt tatprāmāṇyaṃ ca sākṣitaḥ // MAnuv_1,4.101cd //

NYĀYASUDHĀ:
athavā no saṃsṛtergatirityuktam /
saṃsāragateḥ śrutyādisiddhatvāt /
tadasiddhayā ca hetorviśeṣaṇādityata āha- vākyeti //

brahmaṇo 'pi nivṛttyāśaṅkāyāmāpāditāyāṃ yadi paro vākyānumādito nivṛttyabhāvaniścayaḥ syāditi brūyāt, yadi vā ākasmikottarakṣaṇe pralayaśaṅkāpādane vākyānumāditaḥ parameśvarecchādinaiva syāditi manyeta, yadi ca vākyānumāditaḥ saṃsāranivṛttiḥ syāditi vadet, tadā tasya vākyādeḥ prāmāṇyaṃ kena niścitamiti vaktavyam / sākṣītareṇetyaṅgīkāre jñānasya sākṣivedyatvena parataḥ prāmāṇyagrahāpatteḥ sākṣiṇaiveti vaktavyam /

*4,583*

tataḥ kimiti cet / sākṣī kiṃ brahmasatyatvādipratipādakānāṃ vākyādīnāṃ prāmāṇyaṃ tātkālikameva gṛhṇāti kiṃvā'tyantikam / ādye na tena brahmābādhyatvādisiddhiriti noktaśaṅkānivṛttiḥ /

dvitīye tvāha- tatprāmāṇyamiti //

tatprāmāṇyaṃ yathā sākṣī sthāpayatyevameva hi /
sarvakāleṣvapi sthairyād vyabhicāramapohya ca // MAnuv_1,4.102 //

evamakṣajamānatvasiddhāṃ viśvasya satyatām / kimiti sthāpayennāyaṃ ... // MAnuv_1,4.103a-c //

NYĀYASUDHĀ: yathāśabdasyātrottaratra ca sambandhaḥ / tasya brahmasatyatvādipratipādakavākyādeḥ prāmāṇyaṃ yathā sākṣī vartamānakālīnaṃ sthāpayati gṛhṇāti / evameva sarvakāleṣvapi sthairyeṇa gṛhṇāti / hiśabdaḥ paraprasiddhidyotakaḥ / sthairyameva vivṛṇoti / vyabhicāraṃ bādham apohya nirākṛtyaiveti / na kevalaṃ brahmasatyatvatvādivākyādiprāmāṇyaṃ sākṣī tātkālikaṃ gṛhṇāti kintvātyantikamevetyarthaḥ /

*4,584*

athavā yathāśabdasyottareṇaiva sambandhaḥ / sthāpayatyāntikameva gṛhṇātītyarthaḥ / asyaiva vivaraṇamevameveti / itiśabdo 'dhyāhāryaḥ / sarvakāleṣvapīdamevameva na kadāpi viṣayāpahāralakṣaṇaṃ bādhamāpnotīti vyabhicāramapohya tata eva sthairyeṇa gṛhṇātīti / yadvaivaṃśabdaḥ samuccaye / sākṣī brahmādiviṣayavākyādiprāmāṇyaṃ sthāpayatyātyantikaṃ gṛhṇāti / ata eva tadviṣayamapi brahmādikaṃ sarvakāleṣvapi sthairyādatiśayena vyabhicāramapohyaiva sthāpayatīti / prāmāṇyā(tyantikatvā)ntargatatvādviṣayābādhyatāyā iti hiśabdātharḥ / evamiti dārṣyāntikoktiḥ / ayaṃ sākṣī yadi tatsatyamityādipramāṇaprāmāṇyamātyantikaṃ gṛhṇan tadviṣayasya brahmādestraikālikābādhyatvaṃ vyavasthāpayettarhi tathaiva viśvaviṣayasyākṣajādijñānasyātyantikaṃ prāmāṇyaṃ gṛhṇan tadantargatāṃ viśvasyābādhyatāmapi sthāpaye(deva)t aviśeṣāditi samudāyārthaḥ /

*4,586*

nanu gṛhṇātvātyantikaṃ prāmāṇyamakṣajādīnāṃ sākṣī /
tasya tathātvaṃ tu kutaḥ /
tataśca na viśvasatyatāsiddhirityata āha- nirdoṣeti //

... nirdoṣajñānaśaktitaḥ // MAnuv_1,4.103d //

NYĀYASUDHĀ: sākṣiṇo nirdoṣajñānarūpatvaśaktyā tathātvamapi siddhayati / anyathā brahmasatyatvādyapi na siddhayet /

yadvā tatsatyamityāderātyantikaṃ prāmāṇyaṃ gṛhṇāti sākṣī, viśvaviṣayasyākṣajādestu tātkālikameveti kiṃ na syādityata āha- nirdoṣeti //

ayamarthaḥ / tatsatyamityādijñānasyātyantikaṃ prāmāṇyaṃ gṛhṇāti sākṣītyatra kiṃ nimittam / jñānaṃ gṛhṇan tasya nirdoṣatāyāṃ prāmāṇyamapi gṛhṇātīti sākṣiṇaḥ svabhāvo 'yamiti cet / kathaṃ tarhyakṣajāderapi ātyantikaṃ prāmāṇyaṃ na gṛhṇīyāt / tasyāpi nirdoṣajñānarūpa(tva)śaktisadbhāvāditi /

athavā kiṃ sākṣī kutrāpi prāmāṇyamātyantikaṃ grahītuṃ na śaknoti /
kiṃvā kvacicchaktaḥ kvacidaśaktaḥ /
ādyasyottaram- anyathetyādi /
dvitīyasyottaram- vākyeti //

*4,587*

syādetadevaṃ yadyakṣajādijñānaṃ nirdoṣaṃ syāt / na caivam / avidyākṛtaprapañcaviṣayatvāt śuktirajatādijñānavat / nanvavidyā kimāśriteti cet / jīvāśriteti brūmaḥ / nanvatrāpi dūṣaṇamuktam"svato 'nyatā'; iti / naitadasti / tadbhedasyāpyāvidyakatvāt / naca cakrakādidoṣaḥ / prapañca(viśva)sya jīvājñānakṛtatvena śrutyādisiddhatvāt / pramite cārthe tarkāṇāmavakāśābhāvāt / naca kalpyābhāvadoṣaḥ /

viśvasyaikājñānakṛtatvāṅgīkārāt /
tadatiriktajīvajaḍaprapañcasya kalpyatvopapatteḥ /
ekajīvavādo hi māyāvādināṃ paraṃ hṛdayam /
bahujīvavādastu mandānāmābhimukhyāyāvatārita ityata āha- eketi //

ekajñānakṛtaṃ viśvamiti yaccoṣyate mṛṣā /
bahujñānakṛtaṃ viśvamiti tasyottaraṃ bhavet // MAnuv_1,4.104 //

NYĀYASUDHĀ: ucyate brahmavivartavādibhiḥ, mṛṣā pramāṇena vinā / etaduktaṃ bhavati / syādapīdaṃ kathañcit / yadi viśvasyaikajīvājñānakalpitatvaṃ syāt / na caitadasti / pramāṇābhāvāt / śrutyāderanupadameva samyagvyākhyāsyamānatvāt / bahūnāmīśvarasya tatpreritānāṃ brahmādīnāṃ ca jñānecchāprayatnairnimittatve śrutyādipramāṇasadbhāvena tadviruddhatvācceti /

*4,591*

kiñcaikajīvājñānaparikalpitaṃ jīvajaḍātmakaṃ samastamiti vadanpraṣṭavyaḥ kimasāveko jīvastvam utānya iti /

anyaścettadajñānakalpitasya tava bandhamokṣābhāvādvayarthaṃ pārivrājyādikamā(mityā)padyeta /
ādye 'pi prativādipramukhānjīvānpaśyasi na vā /
prathame 'pi (kiṃ) santītyuta na santīti /
ādyaṃ dūṣayati- parasyeti //

parasya satyatāṃ jānannapi yaḥ svātmataskaraḥ /
paro nāstīti vadati ... // MAnuv_1,4.105a-c //

NYĀYASUDHĀ: yaḥ parasya prativādyādeḥ satyatāṃ jānannapi paro nāstīti vadati / sa svātmataskara iti yojanā / svātmānamiva paramapi satyatayā paśyato 'hameka eva satyo madajñānakalpitāḥ sarve jīvā jaḍāśceti vacanaṃ svānubhavaviruddhamityarthaḥ / nahi tvadajñānaparikalpitaṃ samastamityatra balavatpramāṇamasti / yena darśanamapi bādhyeta / nahi sattvena pratīyamānasyāpi gandharvanagarāderasattvamevāṅgīkriyate / kintu balavatpramāṇabādhāt / anyathā prativādyajñānakalpitastvamiti kathaṃ na syāḥ / tathā cāniścayena na mokṣārthā pravṛttiḥ syāditi /

*4,592*

dvitīyatṛtīyau nirācaṣṭe- kimiti //

... kimityunmattavad vadet // MAnuv_1,4.105d //

NYĀYASUDHĀ: yadi paraḥ prativādyādijīvānna paśyati, paśyanvā na santīti paśyati, tadā kimityunmattavadvavadet / na kathāyāṃ praviśet / na śāstraṃ viracayedvayākuryādvā / anyathonmattavannāyaṃ laukiko nāpi parīkṣaka ityupekṣaṇīyaḥ syāt /

kuto na vadet /
yena vadantunmattapadavīmāsādayedityata āha- parābhāva iti //

*4,593*

parābhāve hi vāg vyarthā ... // MAnuv_1,4.106a //

NYĀYASUDHĀ: vācaḥ parabodhanārthatvāt / parābhāve ca tadvaiyarthyādvayarthyāṃ vācaṃ na prayuñjīta / prayuñjānaśca kathamunmatto na syāditi /

satyaṃ parābhāve vacanamanarthakam /
mayāpi kimapi nocyata ityata āha- yadīti //

... yadi naivocyate tadā /
kaśāvetrādikaṃ tasya taskarasyottaraṃ vadet // MAnuv_1,4.106b-d //

NYĀYASUDHĀ: mayā kimapi kadāpi naivocyata iti yadyucyate tadā svakriyāvirodhiśraḥ sakalalokāvagatārthāpalāpinastasya taskarasyaiva daṇḍa evocito na pratyuttaram / paramārthato nocyata ityucyata iti cet / tatkiṃ pratīyogyabhāve niścite vyavahārato 'pi vadantaḥ prekṣāvanto bhavanti, yenedamucyeteti /

*4,594*

prāk prapañcamithyātvasiddhaye parodāhṛtānāṃ śrutīnāṃ bāhyopapattivirodhaḥ (pratipā)vyutpāditaḥ /

idānīmāntarānupapattipradarśanapūrvakaṃ tāsāmaviruddhārthavyākhyānārthamuttaro granthaḥ /
athavā sarvaśrutisādhāraṇānupapattiḥ prāk prapañcitā /
idānīmasādhāraṇānupapattirvyutpādyate /
tatra tāvatprapañco yadi vidyetetyādivākyadvayaṃ paṭhitvā parābhimate 'rthe 'nupapattimāha- prapañca iti //

prapañco yadi vidyeta nivarteta na saṃśayaḥ /
māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ // MAnuv_1,4.107 //

vikalpo vinivarteta kalpito yadi kenacit /
upadeśādayaṃ vādo 'jñāte dvaitaṃ na vidyate // MAnuv_1,4.108 //

ityatra yadiśabdau ca nivarteteti ca dvayam / viśvasya satyatāmāhur ... // MAnuv_1,4.109a-c //

NYĀYASUDHĀ: nanvatra sūtragṛhītatayā pareṇopāttānāṃ śrutīnāmanupapattyādikaṃ prathamatā vaktavyam / satyam / tathāpyekajīvājñānaparikalpitatve samastasya, na pramāṇamastītyanantaramevoktam / asyāṃ ca tadāpātataḥ pratīyate / "anādimāyayā supto yadā jīvaḥ prabuddhayate'; ityuktatvāt / ata ubhayānuguṇyādasyāḥ prathamaprāptiḥ / ityatra ślokadvaye yadiśabdadvayaṃ nivarteteti liṅprayogadvayaṃ ca / upalakṣaṇaṃ caitat / vidyetetyapi grāhyam / tathā kenaciditi / satyatāmityupalakṣaṇam / anāditāṃ ceti grāhyam / āhurityavagamayantītyarthaḥ / tathāca viśvamithyātvaparatayā vyākhyāne tadanupapattiriti śeṣaḥ / yadyatra prapañcamithyātvamabhi(saṃ)dhitsitaṃ syāttadā yo 'yaṃ prapañco vidyata iva dṛśyate sa nivartiṣyate / ajñānena kalpito vikalpo vinivartiṣyata iti vaktavyam / yadyādyāstuśabdā vigatārthā viruddhārthāśca / tatprayoge hi prasaṅgadvayaparametadvākyadvayamiti vijñāyate / yadi parvato niragniko bhavet tarhi nirdhūmo 'pi syāditi yathā /

*4,597*

prasaṅgasya ca viparyaye paryavasānādanivṛttyādikameva vākyasāmarthyāllabhyata iti parakīyamarthamapākurvataiva śrutitātparyaṃ sūcitam /
tatspaṣṭīkurvanvidyetetyasyārthaṃ tāvadāha- vidyeteti //

... vidyetotpattimeva ca // MAnuv_1,4.109d //

NYĀYASUDHĀ: ityetacchabdarūpamutpattimevāha / natu sattāmiti prakṛtyarthakathanam / caśabdena nivarteteti vināśamāha / natu bādhamiti samuccinoti /

vidyaterutapattyarthatvaṃ kuta ityata āha- videti //

vidotpattāviti hyasmād dhātor ... // MAnuv_1,4.110ab //

NYĀYASUDHĀ: vidotpattāviti hyasmāddhātoḥ / dhātordhātuvyākhyānādityarthaḥ / vidyaterutpattyarthatvaṃ pratyetavyamiti pūrveṇa sambandhaḥ /

dhātoriti ṣaṣṭhayantaṃ vā /
tasya vyākhyānāditi śeṣaḥ /
mandānāmaprasiddhamapīdaṃ dhātuvyākhyānaṃ bahujñānāṃ prasiddhameveti hiśabda(bdārthaḥ)ḥ /
tathāpyutpavireveti kutaḥ, sattātra kuto netyata āha- utpattireveti //

... utpattireva hi /
nivṛttivyāptiyuk prāyaḥ prapañco bhedapañcakaḥ // MAnuv_1,4.110b-d //

NYĀYASUDHĀ: atra hi prapañco yadi vidyeta tarhi nivarteteti yadiśabdādibalātprasaṅgo 'yamiti jñāyate / prasaṅgaśca vyāptimūlaḥ / vyāpyāṅgīkāre 'niṣyavyāpakaprasañjanaṃ tarka iti tallakṣaṇāt / tathāca vidyetetyāpādakatayoktasyārthasya nivartetetyāpādyatayoktayā nivṛttyā vyāptiravaśyambhāvinī / utpattireva nivṛttivyāptik(ktā) / na sattā / asmākaṃ vyabhicāritvāt parasya viruddhatvāt / ataḥ pratīyamānānvayayogyatābhāvānna sattā vidyaterarthaḥ / kintūtpattireva tadyogyatvāditi / pradhvaṃsavyudāsātha prāya ityaktam / utpattirnivṛttiyugityayaṃ prāyo bāhulyamityarthaḥ / tathāca bhāvatve satītyāpādakaviśeṣaṇaṃ vivakṣitamityuktaṃ bhavati / etenālpajñānāṃ dhātuvyākhyāne vipratipattiriti nirastā veditavyā /

*4,598*

nanūtpattirnāma kāraṇāyattasattālābhaḥ / nacābhāve sattāstītyabhāvasya prasaktyabhāvātprāya iti vyartham / maivam / keyaṃ sattā nāmānugatarūpā vā svarūpameva vā nādyaḥ / tasyā ghaṭādāvapyabhāvasya vakṣyamāṇatvāt / na dvitīyaḥ / abhāve tadbhāvasyāstyabhāvo 'sti ca dhvaṃsa ityādau vakṣyamāṇatvāditi /

*4,602*

nanvasminnapi vyākhyāne nānvayayogyatāsti / tarkasya vyāptiriva viparyaye paryavasānamavaśyambhāvi / tathāca prapañco yadyutpadyeta tarhi vinaśyeta / naca vinaśyati /

tasmānnotpadyata iti vaktavyam /
na caitadyuktam /
kṣityādeḥ prapañcasyotpattivināśayoḥ pramāṇadṛṣṭatvāt /
ata eva tarkāṅgabhūtamāpādyasyāniṣṭatvaṃ ca nopapadyata ityataḥ prapañcaśabdamanyathā vyācaṣṭe- prapañca iti //

... prapañco bhedapañcakaḥ // MAnuv_1,4.110d //

NYĀYASUDHĀ: nāyaṃ prapañcaśabdo viśvavistāravācī / yenoktadoṣaḥ syāt / kintu pañcānāṃ vargaḥ pañcaḥ / pañcaśatau varge veti vāśabdena pañcaśabdasyāpi nipātanāṅgīkārāt / prakṛṣṭaḥ pañcaḥ prapañcaḥ / prakṛṣṭatā ca mokṣāṅgajñānatayā bhavati / sā ca bhedasambandhina eva pañcakasyopapannā / "vailakṣaṇyaṃ tayorjñātvā mucyate baddhayate 'nyathā'; ityādeḥ / ataḥ prapañco bhedapañcakaḥ / saca jīveśvaraprakṛtyādinityasvarūpabhūto 'nādinitya eveti noktadoṣaḥ /

ṭīkākārastu manyate / bhedo nāmānyonyābhāvaḥ / sa cānyonyatādātmyāpattyaiva nivartanīyaḥ / pratiyogyāpa(gyutpa)tterevābhāvavipattitvasya prāgabhāve dṛṣṭatvāt / naca kadāpi padārthānāmanyonyaṃ tādātmyamastītyanityānāmapi bhedo nitya eveti /

anye 'pyāhuḥ / "nitye ca trayāṇāṃ siddhiḥ'; iti / Vyāsa-(7)

*4,607*

prapañcaśabdobhedapañcakavācītyetatkuta iti cet /
paroktānupapattereveti brūmaḥ /
samānārthāyāḥ śruteścetyāha- jīveti //

jīveśvarabhidā caiva jaḍeśvarabhidā tathā /
jīvabhedo mithaścaiva jaḍajīvabhidā tathā /
mithaśca jaḍabhedo yaḥ prapañco bhedapañcakaḥ // MAnuv_1,4.111 //

so 'yaṃ satyo hyanādiśca ... // MAnuv_1,4.112a //

NYĀYASUDHĀ: atra caśabdāstathāśabdau cānyonyasamuccaye / evaśabdāvabhedasāhityavyavacchedārthau / eṣa bhedapañcakaḥ prapañca uktaḥ / prapañco yadi vidyetetyādāvityarthaḥ /

so 'yaṃ satyo hyanādiścetyanena atrāpi pratijñādvayaṃ bahireva kartavyamiti jñāyate / tatrānāditvānaṅgīkāre bādhakaṃ sādiścediti /

... sādiścennāśamāpnuyāt // MAnuv_1,4.112b //

*4,608*

NYĀYASUDHĀ:
anena prathamaślokasya pūrvārdho vyākhyāto bhavati /
satyatvābhāve bādhakaṃ svayamūhanīyamityabhipretya tadupasaṃhṛtam- dvaitamiti //

dvaitaṃ na vidyata iti tasmādajñānināṃ matam // MAnuv_1,4.112cd //
iti śruter ... // MAnuv_1,4.113a //

NYĀYASUDHĀ:
tenājñāta ityuktārthaṃ bhavati /
śrutyantareṇāvyākhyātatvānmāyāmātramityetadvayācaṣṭe- matamiti //

... mitaṃ trātaṃ māyākhyaharividyayā // MAnuv_1,4.113ab //

NYĀYASUDHĀ: māṅ māne traiṅ pālana ityābhyāṃ ghaña'rthe kavidhānamiti karmaṇi kapratyaye mātramiti bhavati / dhātudvayādapyekaḥ pratyayaḥ adibhūbhyāṃ ḍutac adbhutamityādau dṛṣṭaḥ / "viṣṇoḥ prajñaptirevaikā śabdairevābhidhīyate'; ityato māyākhyaharividyayetyupapannam /

*4,618*

advaitaṃ paramārthata ityetadvayākhyāti- uttamo 'rtha iti //

uttamo 'rtho haristvekastadanyanmadhyamādhyamam // MAnuv_1,4.113cd //

NYĀYASUDHĀ: tasyopapādanam- tadanyaditi //

yatastasmāddhareranyatkiñcinmadhyamaṃ kiñcidadhamaṃ tasmāduttamo 'rtho harirevaika iti / "vikalpo vinivarteta'; ityetatprapañcasatyatāyāṃ sphuṭamiti na vyākṛtam /

iyamatra yojanā /
"anādimāyayā supto yadā jīvaḥ prabuddhayate /
ajamanidramasvapnamadvaitaṃ buddhayate tadā'; //

iti pūrvaśloke 'nādimāyayā parameśvaraprajñayā tadicchayā vā jīvajātasya prakṛtyādijaḍāvṛtajñānatvalakṣaṇaṃ suptatvaṃ tayaiva parameśvarāditattvaviṣayaparokṣajñānalakṣaṇaṃ prabodhamabhidhāya aparokṣajñānamapyuktam / tena jīveśvarayorjaḍeśvarayorjīvajaḍayośca bhedāḥ pratipāditā / prabhoricchayā nigaḍādinā puruṣe baddhe mukte vā bheda(traya)darśanāt /

*4,620*

prāk"prabhavaḥsarvabhāvānām'; iti bhāvaśabdoktānāṃ jīvānāṃ mitho bhedo 'pyuktaḥ /

tata evāvaraṇānāṃ jaḍānāmapi mitho bhedo 'rthāllabhyate /
teṣāṃ ca pañcānāmapi bhedānām"anādimāyayā'"ajamanidram'; ityādiviśeṣaṇasāmarthyādinānāditvamapi labdham /
tadetatpañcabhedasya satyatvamanāditvaṃ copapādayitumidaṃ ślokadvayam /
tatra tāvadanāditvaṃ vipakṣe bādhakapradarśanenopapādayati- prapañca iti //

yadi ca jaḍajīvabhedo nivarteta tadā jīvānāṃ jaḍatvāpattyā mokṣaśāstravaiyarthyamityādirūpeṇa nivartetetyasyāniṣṭatvaṃ draṣṭavyam /
na saṃśaya itrata vyāptenirścāyakamāha /
evaṃ bhedapañcakasyānāditāmupapādya satyatāyāṃ pramāṇamāha- māyāmātramiti //

yasmādidaṃ prapañcaśabdoktaṃ dvaitamuktarītyā māyāmātraṃ tasmātsatyam / na hyavidyamānamīśvaraprajñāviṣayo bhavati / bhrāntitvaprasaṅgāt / nāpyavidyamānaṃ kenāpi rakṣyate / atra dvayorbhāvo dvitā /

tadīyo vargo dvaitam /
sāmānye napuṃsakam /
prapañcasambandhastu prakaraṇāllabhyata iti jñātavyam /
tarhyadvaitaḥsarvabhāvānāmityādi kathamuktamityata āha- advaitamiti //

yadidaṃ parameśvarasyādvaitatvaṃ(ca) viśeṣaṇamuktaṃ na tat dvitīyavasturāhityābhiprāyeṇa / kintu paramārthataḥ / lyablopanimittā pañcamī /

uktamamarthamabhipretyeti /
saptamyarthe vā tasiḥ /
uttamārthaviṣaya iti /
bhedasatyatānaṅgīkāre bādhakaṃ cāha- vikalpa iti //

vikalpaḥ prakṛto bhedo yadi kenacidajñānādinā kalpitaḥ syāttarhi candrabhedavannivarteta / bādhyeta /

naca bādhyate /
tasmānna kalpitaḥ /
kintu satya eveti /
upasaṃharati- upadeśāditi //

tadevamupadeśācchatyādyanusāritvāt ayameva satāṃ vādaḥ / yo bhedasatyatvādiviṣayaḥ / dvaitaṃ na vidyata iti tu tattve 'jñāte sati bhavati / ato durvāda iti /

*4,625f.*

adhunā pariṇāmavādinā vivartavādinā ca pratijñādṛṣṭā tānuparodhāditi sūtrārthatayā gṛhītām"uta tamādeśamaprākṣa'; ityādikāṃ śrutiṃ vyākhyāti /

tatra pariṇāmavādino vyākhyānam"uta tamādeśamaprākṣaḥ, yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam'; itrata jagato brahmapariṇāmatayā tato 'nantvābhiprāyeṇa tadvijñānena sarvavijñānaṃ pratijñātam / tatra sarvasya brahmopādānatāmajānatā upādānopādeyayorapi bhedaṃ manyamānena śvetaketunā anyajñāne satyanyajñānasya kvāpyadarśanāt / "kathaṃ nu bhagavaḥ sa ādeśo bhavati'; iti codite jagato brahmopādānatayā tadananyatvamupadekṣyan laukikapratītisiddhaṃ kāraṇātkāryasyānanyatvaṃ, tajjñānena tajjñānaṃ ca darśayati-"yathā somyaikena mṛtpiṇḍena sarvaṃ mṛṇmayaṃ vijñātaṃ syāt / vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam / yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt / vācārambhaṇaṃ vikāro nāmadheyaṃ lohamaṇirityeva satyam yathā / somyaikena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt / vācā'rambhaṇaṃ vikāro nāmadheyaṃ kārṣṇāyasamityeva satyam'; iti / yathaikamṛtpiṇḍādipariṇāmānāṃ ghaṭādīnāṃ tadananyayā tajjñānena jñātateti dṛṣṭāntatrayārthaḥ / ananyatve kathaṃ kāryatvamityāśaṅkaya vyavahārārthamityāha- vācā'rambhaṇamiti /

vāceti ṣaṣṭhayarthe tṛtīyā /
vāggrahaṇaṃ samastendriyavyavahāropalakṣaṇam /
vikāro 'bhidheyo ghaṭādiḥ, nāmadheyaṃ tadabhidhānamiti kumbhādervācyasya tadvācakānāṃ ca svarūpakāryavyapadeśādibhedātparasparaṃ bhedo vāstava ityuktam /
etairhetubhiḥ parasparaṃ bhedaścetkāraṇādapi taireva bheda iti pūrvapakṣaṃ niṣeddhumāha- mṛttiketyeva satyamiti //

itiśabdaḥ prakāravacanaḥ / yatprakāreṇa yatsattayā mṛttikā satī tatprakāreṇaiva mṛṇmayaṃ satyam / nāśvamahiṣādivannairapekṣyeṇeti /

*4,626*

vivartavādī tu vyācaṣṭe /
ekavijñānena sarvavijñānaṃ pratijñāya dṛṣṭāntākāṅkṣāyāmucyate- yathā somyeti //

etaduktaṃ bhavati / ekena mṛtpiṇḍena paramārthato mṛdātmanā vijñātena sarvaṃ mṛṇmayaṃ ghaṭādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet / yato vācārambhaṇaṃ vikāro nāmadheyam / vācā kevalamastītyārabhyate / vikāro ghaṭaḥ śarāva udañcanaṃ ceti / natu vastuvṛttena vikāro nāma kaścidasti / nāmadheyamātraṃ hyetadanṛtam / mṛttiketyeva satyamityeṣa brahmaṇo dṛṣṭānta āmnāta iti /

*4,630*

tatraikavijñānena sarvavijñānapratijñānaṃ mṛtpiṇḍādidṛṣṭāntāśca vikāravivartābhiprāyā itye(vaṃ)tat na tāvadvākyātpratīyate /
kintu vācārambhaṇamityupapādakavākyabalāditi vaktavyam /
atastadeva prathamaṃ vyākuvarnvācārambhaṇaśabdārthamāha- vācārabdhamiti //

vācārabdhaṃ tu sāṅketyaṃ nāma syād ... // MAnuv_1,4.114ab //

NYĀYASUDHĀ: nanvārambhaṇaśabdo lyuḍantaḥ / lyuṭ ca bhāve karaṇādhikaraṇayośca vihito na karmaṇi naca"kṛtyalluṭo bahulam'; iti karmaṇi lyuṭ / prabalaniyāmakamantareṇa bahulagrahaṇasya karmaṇi vyākhyātumaśakyatvāt / "na cārabhyasyārambhaṇamiti yujyate śabdaḥ'; iti svavacanavirodhācca / tatkathamārabdha iti vyākhyānamiti / maivam / bhāva evārambhaṇaśabdasyāṅgīkārāt / vācā vāgindriyeṇārambhaṇamutpādanaṃ yasyeti tṛtīyāyā aluk / "ṭāpaṃ cāpi halantānāṃ yathā vācā niśā diśā'; iti vacanāt, vācayā'rambhaṇaṃ yasyeti vā bahuvrīhirayam / tasyārthakathanaṃ vācākhyamiti /

tuśabdo 'vadhāraṇārtha uttaratra sambaddhayate /

vācārambhaṇaśabdādeva vikāratvalābhādvikāra iti punaruktaṃ syādatastātparyamāha- sāṅketyeti //

vācārambhaṇaśabdena sāṅketikaṃ nāmaiva vācyaṃ syāt / avayavārthakathanaṃ tu vaiśadyārthameva / yathā caṣṭe 'neneti cakṣuriti nirvacanalabhyeti darśanakāraṇatve cakṣuṣā paśyatīti noktārthatā / tasyāṃ daśāyāmavayavārthasyāvivakṣitatvāt / tathāca vācārambhaṇaśabdo 'pi sāṅketikaparyāya iti /

*4,634*

... vikṛtaṃ bahu // MAnuv_1,4.114b //

NYĀYASUDHĀ: vikāraśabdārthamāha- vikṛtamiti //

anena vikriyata iti vikāra iti karmaṇi ghañityuktaṃ bhavati /
vikṛtatvopapādakamarthāntaraṃ cāha- vahniti //

vividhaḥ mṛttiketyeva satyamityasyārthamāha- tviti //

nityaṃ tu nāmadheyaṃ yanmṛttiketyādi vaidikam // MAnuv_1,4.114cd //

NYĀYASUDHĀ: satyaśabdārtho nityamiti //

tuśabdo 'vadhāraṇe / ādiśabdena lohamaṇyādergraḍaṇam / yanmṛttiketyādi saṃskṛtaṃ nāmadheyam tadeva nityamiti sambandhaḥ / vaidikamiti tadupapādanam /

*4,635*

tataścaivaṃ yojanā / vācārambhaṇaṃ sāṅketikaṃ nāmadheyaṃ vikāra utpattimat / tata evānityam / kutaḥ / bahuvidhatvāt / puruṣecchānusāreṇāneka(vidha)prakāratvāt / mṛttiketyādināmadheyaṃ vaidikatvānnityamanādi ceti / naca vācārambhaṇaṃ vikāra iti liṅgavaiṣamyadoṣaḥ / nāmadheyavikāraśabdayorniyataliṅgatvāt / vācārambhaṇaśabdasya ca nāmadheyaviśeṣaṇatvāt / viśeṣaṇānāṃ ca viśeṣyanighnatvāt / ata eva sāṅketyamityeva vaktavye sāṅketyanāmetyavocat / yadā tu vācā yasyārambhaṇaṃ tannāmadheyaṃ vikāro janimaditi, vācā nāmnāmārambhaṇaṃ vividhākāraḥ, ākārākāriṇorabhedāt / vikāritvādutpattivināśavaditi yāvaditi vā granthāntaroktā yojanā, tadā(tu) liṅgavyatyāsaśaṅkaiva nāstīti /

*4,638f.*

nanu ca sāṅketikānāmanāmutpattivināśavattvaṃ saṃskṛtanāmnāmanādinityatvaṃ kimarthamatrocyate / paramaprakṛte brahmavijñānena sarvavijñāne 'vāntaraprakṛte 'smākamivadṛṣṭānte (vo)copayogābhāvāt / ato 'saṅgatatvānnāyaṃ śrutyartha iti /

maivam /
yadyapi parasyeva nedaṃ dṛṣṭāntopapādakam /
tathāpi brahmajñānena sarvavijñāne dṛṣṭāntāntaratayopayokṣyate /
yathā tena tadvijñātaṃ syāditi, prakṛtānuvṛtterityāśayavānāha- prādhānyāditi //

*4,639*

prādhānyāt tatparijñānāt prākṛtājño 'pi pūruṣaḥ /
vidvānityucyate sadbhirevaṃ nityaparātmavit // MAnuv_1,4.115 //

NYĀYASUDHĀ: idamuktaṃ bhavati / kṛtakatvādanityatvācca parāpekṣatvena sāṅketikaṃ nāmāpradhānam / anādinityatvātparānapekṣatvena saṃskṛtaṃ pradhānam / tatra yathā prādhānyātsaṃskṛtajñānamātreṇa sāṅketikaṃ jñānaṃ bhavati / tajjñānena yatphalaṃ vidvadvayavahāragocaratvādikaṃ tadbhavatīti yāvat / evamanityatvādināpradhānasya devatākarmādimiśrasya sakalasyāpi jagato jñānena yatphalaṃ tatsamastamapi nityatvādinā pradhānasya paramātmano jñānāllabhyate / tatphale 'ntarbhavatīti / atra prākṛtājño 'pītyanena phalāpekṣayedamiti sūcitaṃ (bhavati) / evaṃ tarhyekavijñānena sarvavijñānamamukhyaṃ syāditi cet / satyam / nahi pareṇāpi tanmukhyaṃ vyākhyātuṃ śakyam / tathā sati dṛṣṭamṛdaḥ puruṣasya ghaṭaśarāvādisaṃsthānaviśeṣādijijñāsābhāvaprasaṅgāt / pāmarā na hi vidvāniti vadanti, ataḥ sadbhirityuktam / evaṃ nityaparātmaviditi vākyasyoktānusāreṇa śeṣo jñātavyaḥ /

*4,641*

nanu satyaśabdaḥ kathaṃ nityārthaḥ /
rūḍheryogasya cābhāvādityato yogaṃ tāvaddarśayati- sadātanamiti //

sadātanaṃ satyamiti nityamevocyate budhaiḥ // MAnuv_1,4.116ab //

*4,642*

NYĀYASUDHĀ: satyamitītyāvartanīyam / sadātanaṃ satyamiti nirvacanena satyamiti padena nityamucyata eva / na tūpacaryata iti / budhairvaiyākaraṇairiti nirvacanamūlaṃ sūcayati / sadāśabdāttatra bhava ityarthe"avyayāttyap'; iti tyappratyaye kṛte"sarvasya so 'nyatarasyāṃ diḥ'; ityatra yogavibhāgātsadāśabdasya so 'nyatarasyāṃ bhavati / sadāśabdādbhavārthe taddhitā iti ḍyapratyayo votpādyaḥ / dakārasya ca takāraḥ /

*4,643*

idānīṃ rūḍhimapi darśayati- prayogaśceti //

prayogaścottaratrāsti ... // MAnuv_1,4.116c //

*4,644*

NYĀYASUDHĀ:
uttaratrāṣyame prapāṭha(ghaṭṭa)ke satyaśabdasya nityatva eva prayogaścāstīti sambandhaḥ /
tameva prayogaṃ darśayituṃ"yadainaṃ jarāvāpnoti pradhvaṃsate vā kiṃ tato '(syāti)vaśiṣyata iti sa brūyānnāsya jarayaitajjīyarte na vadhenāsya hanyate etatsatyaṃ brahmapuram'; iti vākyamarthataḥ paṭhati- jareti //

... jarā yadyenamāpnuyāt // MAnuv_1,4.116d //

dehaḥ pradhvaṃsate vāyaṃ kiṃ tato 'syātiśiṣyate /
hanyate na vadhenāyaṃ jarayā ca na jīryati // MAnuv_1,4.117 //

etat satyaṃ brahmapuramiti nityatva eva hi // MAnuv_1,4.118ab //

NYĀYASUDHĀ:
yadainaṃ dehaṃ jarāvāpnoti pradhvaṃsate vāyaṃ dehaḥ, (tadā)tatastadasya dehasyāntargataḥ paramātmā dahyamānagehāntargatagaganavatkimatiśiṣyate kiṃvā paṭādivannaśyatīti pṛṣṭe, nāsya dehasya jarayāyaṃ paramātmā jīryate, asya vadhena na hanyate, kintvetadbrahma pūrṇatvātpuraṃ satyaṃ nityamiti parihāro 'bhidhīyate /
itiśabdasya pūrveṇānvayaḥ /
atrāpi satyaśabdaḥ kuto nityārtha ityata āha- nityatva eva hīti //

*4,644f.*

atra satyaśabdo nityārthaścetsaṅgacchate / vināśasya prakṛtatvāt / tathyārthatāyāmasaṅgatiḥ / anṛtatāyā aprastutatvāditi hiśabdārthaḥ / etadeva spaṣṭīkartumetatsatyaṃ brahmapuramityetāvati paṭhitavye pūrvavākyamapi paṭhitam / pūrveṇaiva sambandhaḥ / brahmaṇo jarāvadhayorabhāve satyatvaṃ hetutvenocyata iti cet / na / tvayā brahmavyatirikta(sya)satyasyānabhyupaga(me)tatvenānvayābhāvāt / jarādyupetānāṃ dehānāmasatyatvāsyāsiddheḥ asatyānāṃ ca śuktirajatādīnāṃ jarādyabhāvena vyatirekasyāpyabhāvāt / nanu tathāpi vācārambhaṇavākyaṃ trivāraṃ kasmātpaṭhyate / śabdāntaraṃ dṛṣṭāntīkartumiti brūmaḥ / tarhi ṣaḍete dṛṣṭāntāḥ syuḥ / evamaivaitat / tathā sati saṃskṛtaśabdadṛṣṭāntatrayamekatraiva vaktavyam / maivam / tattadabhidheyaprasaṅgāyattasya tadabhidhānasya tadaiva vaktavyatvāt / tathāpi pratiśabdaṃ dṛṣṭāntīkaraṇe 'paryavasānaprasakterupalakṣaṇatve caikenāpi kṛtatvācchabdatrayopādānamanupapannamiti cenna /

mṛtpiṇḍādidṛṣṭāntatrayopādāne 'pyasya samānatvāt /
gahane prameye trayopādānaṃ na doṣāya /
kintu buddhivaiśadyahetutayā guṇayaiveti cet /
samaṃ prakṛte 'pīti //

*4,646*

evaṃ svamatena vācārambhaṇamityādivākyaṃ vyākhyāya vivartavāda(di)vyākhyāne doṣamāha- vācārambhaṇamiti //

vācārambhaṇamityukte mithyetyaśrutakalpanam // MAnuv_1,4.118cd //

NYĀYASUDHĀ: uktam- uktiḥ śabda iti yāvat / vācārambhaṇamiti śabde mithyetivyākhyāyamāne satīti śeṣaḥ / tathāhi / kiṃ rūḍhimāśritya vācārambhaṇamityasya mithyeti vyākhyānaṃ kriyate / kiṃvā yogam / ādye rūḍhijñāpakapramāṇābhāvādaśrutakalpanam / athārabhyata ityārambhaṇamiti dvitīyaḥ / tathāpi kṛdyoge ṣaṣṭhayāṃ prāptāyāṃ tṛtīyāṅgīkāre 'śrutakalpanam / lyuṭaḥ karmaṇi vidhānābhāvāccāśrutakalpanameva / asminnapi pakṣe mithyātvasyālābhādaśrutakalpanam / vācārabhyatvamātreṇa tathātve brahmaṇo 'pi tatprasaṅgāt / vācā kevalamārabhyate vikāro na tu vastuvṛttenāstīti vyākhyāne mithyātvaṃ labhyata iti cenna / yataḥ śrutyā vācārambhaṇamityevokte kevalaśabdaprakṣepeṇa mithyeti vyākhyāne 'śrutakalpanameveti /

*4,648*

dūṣaṇāntaramāha- punaruktiriti //

punaruktirnāmadheyam ... // MAnuv_1,4.119a //

*4,648f.*

NYĀYASUDHĀ: itiśabdo 'trādhyahāryaḥ / āgāmino vā kākākṣinyāyenobhayatra sambandhaḥ / nāmadheyamityetannāmadheyamātraṃ hyetadanṛtamiti pareṇa vyākhyātam / tasya vācārambhaṇamityanenaiva gatārthatvānnāmadheyamiti punaruktiḥ syāt / atha vikāro nāmadheyaṃ ca dvayamapi vācārambhaṇamiti vyākhyānaṃ, tathāpi vikāraśabdenaivābhidheyābhidhānayorgrahaṇasambhavānnāmadhayemiti punaruktireveti / tannāmarūpābhyāṃ vyākriyata ityādiśruteḥ /

*4,649*

doṣāntaramāha- itītyasyeti //

... itītyasya nirarthatā // MAnuv_1,4.119b //

*4,649f.*

NYĀYASUDHĀ: mṛttikāyāḥ satyatvaṃ hi parasya vivakṣitam / tatra mṛttikaiva satyeti vakta(vyam)vye itiśabdastu nirarthaka eva / sa hi kvacitpadārthaviparyāsakṛt, kvaciddhetau, kvāpyevamityarthe, kutracidādiśabdārthe, kvacitprakārārthe, kvacitparisamāptau / na cātrai(te)vamādiṣvanyatamenārthenārthavān / asmākaṃ tu"śabdādarthe sampratyayaḥ'; iti mṛttikārthe prāpte tatparihāreṇa śabdasvarūpagrahaṇārthaṃ tadupapattiḥ / pariṇāmavādino 'pi kṛdyoge tṛtīyāyā aṅgīkṛtatvāt lyuṭaḥ karmaṇi vyākhyātatvādvācārambhaṇaṃ vikāro nāmadheyamityeteṣāṃ padānāmanvayābhāvena padāntarādhyāhārasyeṣṭatvādaśrutakalpanam, nāmadheyasyāpi vikāragrahaṇena grahaṇasambhavātpunaruktiḥ, itiśabdasya nirarthakatā ceti sphuṭatvānnoktam /

*4,651*

nanu tenetiśabdaḥ prakāravacana ityuktam / tatkathaṃ nirarthakatā / ucyate / kāryakāraṇayorbhedaśaṅkānirāsārthaṃ hīdamucyate / tatra yatsattayā mṛttikā satī tayaiva mṛṇmayaṃ satyamiti vyācakṣāṇena vaktavyam, keyaṃ sattā vivakṣiteti / svarūpasattā cetsādhyāviśiṣṭatā / yo hi kāryakāraṇayorbhedaṃ manyate, sa kathaṃ kāraṇasvarūpeṇaiva kāryaṃ svarūpavadityaṅgīkuryāt / atha sāmānyasattā / sānaikāntikī / nahi mahiṣasattayā sannaśvo mahiṣānna bhidyate / atha mṛttikāsattādhīnasattākaṃ mṛṇmayamiti vivakṣitamiti, tathāpi kulālādisattādhīnasattākamapi bhavatītyanaikāntyameva / viruddhaṃ ca(cai)tat / yadyadadhīnaṃ tadeva taditi / ato vivakṣitasādhanānupayogitvāditiśabdasya tanmate 'pi nirarthakataiveti /

*4,652*

idānīṃ yathā somyetyādīni dṛṣṭāntavākyāni svamatena vyākariṣyanparakīyavyākhyāyāṃ tāvaddoṣamāha- eka iti //

ekaḥ piṇḍo maṇiśceti padavaiyathyarmeva ca // MAnuv_1,4.119cd //
vikāratvavivakṣāyāṃ ... // MAnuv_1,4.120a //

*4,652f.*

NYĀYASUDHĀ: padasamuccaye prathamaścaśabdaḥ / itiśabdasya pratyekaṃ sambandhaḥ / vaiyarthyaṃ vigatārthatvaṃ viruddhārthatvaṃ ca / evaśabdena vaiyarthyasyāparihāryatāmāha / caśabdasya vivartavivakṣāyāṃ cetyarthaḥ / jagato brahmavikāratvena tadāropitatvena caikavijñānena sarvavijñāne vivakṣite mṛdā vijñātayā mṛṇmayaṃ vijñātaṃ syāt / lohena vijñātena lohamayaṃ vijñātaṃ syāt / kṛṣṇāyasā vijñātena kārṣṇāyasaṃ vijñātaṃ syādityetāvatā pūrṇatvāttrayāṇāmekaśabdānāṃ piṇḍamaṇinakhanikṛntanaśabdānāṃ sarvaśabdānāṃ ca vigatāthartvaṃ syāt / sarvamṛṇmayādīnāmekamṛtpiṇḍādivikāratvābhāvādviruddhārthatā ca syāt / āropitatvaṃ tvekasyāpi mṛṇmayasyaikasminmṛtpiṇḍe nāsti / kutaḥ sarvasya / yuktyā samathyarta iti cet / tarhi vivādapadatvena dṛṣṭāntatānupapattiḥ / "laukikaparīkṣakāṇāṃ yasminnarthe buddhisāmyaṃ sa dṛṣṭāntaḥ'; iti hi nyāyavidaḥ / kintu ghaṭādīnāmabādhitapratyakṣādisiddhatvena yuktirevābhāsabhūteti paramāṇupuñjavādanirāse vakṣyate / āropitatve 'pi naikasminsarvamityekādipadānāṃ vaiyarthyameva /

nanvakeneti paramākāraṇasyaikatvaṃ piṇḍeneti kāryābhimukhyaṃ sarvamiti kāryanānātvaṃ vivakṣitam / ataḥ kathaṃ vaiyarthyamiti / maivam / dārṣyāntikavākye tadvivakṣāyāmatra vaiyarthyāparihārāt /

*4,655*

api cādyayordṛṣṭāntayoḥ kāryakāraṇabhāvamātramasti /

kintvekādipadavaiyarthyameva /
idantu sarvathā nopapadyate, yathā somyaikena nakhanikṛntaneneti /
nakhanikṛntanasyāntyāvayavitvena kārṣṇāyasāntaraṃ prati kāraṇatvasyaivāsambhavāt /
kimvekasya sarvaṃ pratītyāha- naceti //

... nacaikanakhakṛntanam /
sarvakārṣṇāyasaṃ ca syād ... // MAnuv_1,4.120bc //

NYĀYASUDHĀ: sarvaṃ ceti dvitīyacaśabdasambandhaḥ /

yadyatra dṛṣṭāntatraye na vikāravivartavivakṣā kiṃ tarhi vivakṣitamityata āha- ata iti //

... ataḥ sādṛśya eva ca // MAnuv_1,4.120d //
vivakṣātra tu nityatve prādhānye coktavartmanā // MAnuv_1,4.121ab //

*4,655f.*

NYĀYASUDHĀ: arthāntarasya dūṣitatvādityarthaḥ / caśabdāvitarotarasamuccaye / tuśabdena nityatvaṃ viśinaṣṭi / nityatvaṃ prādhānyopapādakameva na tu svatantramekavijñānena sarvavijñānasyeti /

mṛtpiṇḍādidṛṣṭāntatrayaṃ sādṛśyaviṣayam /
vācārambhaṇamityādi tu prādhānyaviṣayamiti vivektavyam /
vācārambhaṇadṛṣṭāntasya pūrvameva vyākhyātatvātkiṃ punarvacaneneti cenna /
buddhayārohārthamuktasyāpyanuktena sahaikena vākyenoktisambhavādityāśayenoktam- ukteti //

sādṛśyādekavijñānena sarvavijñānamācāryeṇānyatra vyutpāditamatrānusandheyam / tathā mṛtpiṇḍādidṛṣṭāntānāmavāntarabhedo 'pīti /

*4,657f.*

nanvasminnapi pakṣe"sadeva somyedamagra āsīt'; ityāderuttaragranthasya saṅgatyabhāvo doṣaḥ /
asmākaṃ tu kāryakāraṇabhāvādiprapañcārthatvena astyupayoga ityata āha- prādhānyeti //

prādhānyapratipattyarthaṃ sṛṣṭayādeścaiva vistaraḥ // MAnuv_1,4.121cd //

NYĀYASUDHĀ: ādipadena pralaye 'vasthānaṃ trivṛtkaraṇaṃ jīvarūpeṇa praveśanamityādikaṃ gṛhyate / prādhānyādbrahmajñānena sarvajñānasya phalaṃ bhavatītyukte, kutastasya prādhānyamityāśaṅkāyāṃ, tatpratipattyarthaṃ sṛṣṭayādeḥ pratipādaka eva granthavistaraḥ pravṛtto 'taḥ kathamasaṅgatiriti / caśabdo 'vadhāraṇe / na tūpādānatvādipratipattyarthamiti / na hyupādanāṃ prekṣāpūrvaṃ kāryaṃ karoti / nāpyadhiṣṭhānamadhyastam / eṣa ceti vā sambandhaḥ / tena"apāgādagneragnitvam'; ityādyapi parasya brahmaṇaḥ prādhānyapratipattyarthamevetyuktaṃ bhavati / tathācoktaṃ bhāṣye /

*4,659*

vivartamatanirākaraṇamupasaṃharati- tasmāditi //

tasmāt kenāpi mārgeṇa na vivartamataṃ bhavet // MAnuv_1,4.122ab //

NYĀYASUDHĀ: kenāpi mārgeṇeti //

brahmāvidyāpekṣayā vā, jīvāvidyāpakṣeṇa vā, ekajīvamatena vā, anekajīvamatena vā, svapakṣasādhanena vā, parapakṣanirāsena vā, yuktiparyālocanayā vā, śrutiparyālocanayā vā, vicāritamiti śeṣaḥ /
na bhavet upapannamityadhyāhāraḥ /
tataḥ kimityata āha- taditi //

tadasaṅkhayātadoṣetaṃ heyameva śubhārthibhiḥ // MAnuv_1,4.122cd //

NYĀYASUDHĀ: tat vivartamatam / tasmādita vā / tasyaiva vivaraṇaṃ asaṅkhayātadoṣetaṃ yasmāditi / heyameva tat / natu taduktarītyā sūtrārtho grāhyaḥ / etena paramatanirākaraṇasyāsaṅgatirapi nirastā veditavyā /

yadyuktātiriktadoṣāḥ santi /
tarhi dūṣaṇābhidhānāya pravṛttairvaktavyāḥ /
kimuparameṇetyata āha- asaṅkhayatveneti //

*4,660*

asaṅkhayatvena doṣāṇāṃ granthādhikyabhayādapi /
uparamyate ... // MAnuv_1,4.123a-c //

NYĀYASUDHĀ:
doṣāṇāmatibahutvena kāṃściduktvā keṣāñcidupalakṣaṇe(ṇatve)naivoparantavyam /
upalakṣaṇaṃ caitāvatāpi bhavatītyuparamyata iti /
sarve 'pi vaktavyāḥ, kimupalakṣaṇatvenetyata uktam- grantheti //

granthādhikye hi śrotṝṇāṃ pravṛttirna syāt / tathāca kṛtamapyakṛtaṃ syāditi bhayādapītyarthaḥ /

yadi nopādānatayā vibhramādhiṣṭhānatayā vā, brahmaṇo jagatkāraṇatvaṃ, kīdṛśaṃ tarhi janmādisūtre 'bhitihamityata āha- tata iti //

... tato viṣṇuricchāpūrvakamaśramaḥ /
karoti pitṛvad viśvaṃ ... // MAnuv_1,4.123de //

NYĀYASUDHĀ:
pariṇāmādivādasya nirastatvādityarthaḥ /
pitṛvadicchāpūrvakamiti katṛtvena nimittatvamabhipraiti /
vicitrānekakāryakartṛtve śramādidoṣāḥ prasajyanta ityata uktam- aśrama iti //

taduktamantaryāmyadhikaraṇe / yadvāśrama ityenenedamabhipraiti / "adhikaṃ tu bhedanirdeśāt'; ityādinā brahmaṇaḥ śramādirnirasiṣyate / nacāpādānādeḥ śramādiprasaktirasti / ato 'pi kartṛtvamevābhipretaṃ sūtrakārasyeti /

evamasminnadhyāye parabrahmaṇi nārāyaṇe pratipāditasya sakalaśrutisamanvayasya phalaṃ janmādisūtroditalakṣaṇasiddhimupasaṃharati- pūrṇeti //

... pūrṇaśeṣaguṇātmakaḥ // MAnuv_1,4.123f //

NYĀYASUDHĀ: pūrṇāḥ pratyekaṃ niravadhikāḥ /

// iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne prathamādhyāyasya caturthapādaḥ // //

Adhyaya 2, Pada 1

// atha śrīmannyāyasudhāyāṃ smṛtyadhikaraṇam //

*5,1*

yatpadaṃ vedasaṃvedyaṃ kaṭākṣeṇāpi vīkṣitum /
na kṣamante vimatayastamupāse śriyaḥ patim // 1 //

ekavākyatā(di)siddhaye prathamādhyāyārthasaṅgatatvena dvitīyādhyāyārthaṃ vivakṣurabuddhisthena saṅgaterdarśayitumaśakyatvāt prathamādhyāyārthaṃ tāvadanuvadati- ukta iti //

uktaḥ samanvayaḥ sākṣād ... // MAnuv_2,1.1a //

NYĀYASUDHĀ: (sakala)jagajjanmādinimittakāraṇe sārvajjñasarvaiśvaryādyanantaguṇaparipūrṇe 'vidyādyavadyagandhavidhure pare brahmaṇi nārāyaṇe svaravarṇapadavākyamahāvākyarūpasya samastasya śāstrasya, sākṣātparamamukhyayā vṛttyā natu lakṣaṇayā, tathā mahātātparyeṇa natu pārārthyena samanvayaḥ prathame 'dhyāye samarthita ityarthaḥ /

yadyapi samanvayaśabdenaiva sākṣādityartho labhyate / tathāpi parakīyasaṃśabdavyākhyānanirasane 'vahitairbhavitavyamiti sūcanāya tadvayākhyānamidaṃ kṛtamityadoṣaḥ / athavā samanvayaśabdena mukhyayā vṛttyānvayaḥ pratīyate / paramamukhyayā tu vṛttyā anvayaṃ darśayituṃ sākṣādityuktam / yadvā na pradhānaparamāṇvādinirāsanena upādānatvādipratipādanena ca paramparayā kintu sākṣādevetyanenācaṣṭe /

*5,8*

evaṃ prathamādhyāyārthamabhidhāya tatsaṅgatatvena dvitīyādhyāyārthamāha- avirodha iti //

... avirodho 'tra sādhyate // MAnuv_2,1.1b //

NYĀYASUDHĀ: atrokte 'rthe 'virodho virodhābhāvo 'tra vyācikhyāsitatayā buddhisannihite dvitīye('dhyāye) sādhyate / anenāsyādhyāsyātītādhyāyena kāryakāraṇabhāvalakṣaṇa(ṇā)saṅgatiḥ sūcitā bhavati / sakalaśāstrasya samanvayena jagajjanmādikāraṇatve samastagurapūrṇatve 'śeṣadoṣavidhuratve ca parasya brahmaṇo 'bhihita eva(hi) tatra virodhaḥ sphurati / nānyathā nirāśrayatvāt / virodhasphūrtāveva tadabhāvasādhanasyāvasaro netarathā / aprāptapratiṣedhāyogāt / ato 'tītādhyāyārthasya kāraṇatvametadadhyāyārthasya kāryatvaṃ niścīyate / athavā śrutisamanvayenopapādito 'pyartho na tāvacchrotṝṇāṃ dṛḍhanirūḍho bhavati, yāvadatra pratīte virodhābhāvo na sādhyate / virodhena śrutīnāmevāprāmāṇyaśaṅkanāt / tathā cānupapāditakalpa evāpadyate / virodhābhāvasādhane tu bhavatyeva dṛḍhanirūḍhaḥ / yathoktam / "vimṛśya pakṣapratipakṣābhyāmarthāvadhāraṇaṃ nirṇayaḥ'; iti / ato viparītakāryakāraṇabhāvalakṣaṇā anayossaṅgatiḥ /

nanūktārthe virodhastatra tatraiva parihṛtaḥ / kimatra pari(tatkimaparamava)śiṣyate yadarthamadhyāyāntarārambhaḥ / satyam / prativakṣyatyatrācāryaḥ /

*5,16*

nanvevamadhyāyasyāvirodhalakṣaṇaikārthatvenaikavākyatve sati pādabhedaḥ kinnibandhanaḥ /
tatrāpyasya pādasya prāthamyaṃ kinnibandhanamityapekṣāyāmāha-caturvidhasyeti //

caturvidhasya tasyādau yauktas ... // MAnuv_2,1.1c //

NYĀYASUDHĀ: tasyāvirodhasya / nirdhāraṇe ṣaṣṭhī / ādau prathamapāde / avirodhaḥ sādhyata ityanuvartate / caturvidhasya tasyetyanuvādātsa caturvidha iti labhyate /

*5,17*

tadayamarthaḥ / yadyapyukte 'rthe virodhābhāva ityeko 'rthaḥ / tathāpi yuktisamayaśrutinyāyopetaśrutivirodhābhāvarūpāvāntarabhedena sa caturvidho bhavati / tatpratipādanena caturṇāṃ pādānāṃ bhedo yujyate / tasya caturvidhasyāpi virodhābhāvasya madhye yuktivirodhābhāvaḥ prathamapāde sādhyate / sarveṣāmapi virodhānāṃ yuktyupajīvitavena tadvirodhasya prabalatayā tadabhāvasādhanasya prāthamyopapatteḥ / yuktipuraskāreṇa yuktyupajīvitvena tadvirodhasya prabalatayā tadabhāvasādhanasya prāthamyopapatteḥ / yuktipuraskāreṇa pravartanā(mānatvā)cca vicāraśāstrasyeti /

nanu kathamabhāvasya cāturvidhyam / ucyate / caturvidhā hi virodhino(nyo)yuktyādayaḥ / tadupadhānādvirodho 'pi caturvidho 'bhidhīyate / tatastatpratiyogiko 'bhāvo 'pi tathocyate / ata eva yaukta ityupapannam / abhāvasyāpi paramparayā yuktisambandhitvāt / athavāvirodhapadasannidhāpito virodhastasyeti parāmṛśate / tathāca virodhasya yuktyādyupadhānena caturvidhatvāttadabhāvasādhanena pādabhedo yujyate / caturvidhasya tasya virodhasya madhye yaukto virodha ādāvuktaprakāreṇa prabalo yatastasmāttadabhāvo 'trādau sādhyata iti yojanīyam / yadvā tasyeti virodhiparāmarśo 'yam / tasyāpyavirodhapadena buddhisannihitatvāt / avirodho hi virodha(nirūpaṇa)dhīnanirūpaṇaḥ / virodhaśca virodhinā vinā nopapadyate / tataśca virodhino yuktyādibhedena caturvidhatvā(tta)dvirodhābhāvasādhanena pādabhedopapattiḥ / caturvidhasyāpi tasya virodhino madhye yukteḥ prabalatvādādau yaukto yuktisambandhī virodhābhāvaḥ sādhyata iti yojyam /

*5,20*

prathamādhikaraṇe viśeṣamāha- tatrāpīti //

... tatrāpi ca smṛteḥ // MAnuv_2,1.1d //

*5,20f.*

NYĀYASUDHĀ: apipadamādāvityasyānukaṣarṇārtham / tatra yuktivirodhābhāvapratipādake 'pi pāda ityanaucityaśaṅkāsūcanārthaṃ vā / caśabdenāvirodhaḥ sādhyata ityetadanukṛṣṭate / smṛteḥ pāśupatādikāyāḥ / yadyapi smṛterityasya na nañarthena sambandho ghaṭate virodhaśca samāse guṇabhūtaḥ / tathāpi buddhayā viviktena tena sambandhaḥ sambhavati /

*5,22*

yuktivirodhaparihāralakṣaṇe 'tra pāde smṛtivirodhaparihāro na kartavyo 'saṅgatatvāt /
kartavyatāyāṃ vā prāthamyaṃ kuta ityata āha- tasyā iti //

tasyāścatuḥsvarūpatvāt ... // MAnuv_2,1.2a //

NYĀYASUDHĀ: tasyāḥ pāśupatādismṛteryuktisamayādivirodhicatussvarūpatvāt / etaduktaṃ bhavati / pāśupatādismṛtayo hi svayamāptābhimatavākyatayā samayarūpā api svābhimatārthe yuktīḥ śrutīśca saṃvādayantyo yuktisamayādivirodhicatuṣyayarūpāḥ / tataścokte 'rthe tadvirodhaparihāro 'dhyāye 'ntarbhavatyeva / kintu pādacatuṣyayārthasaṅgato '(pya)yaṃ na niṣkṛṣṭaikatraiva pāde 'ntarbhavati / tato 'dhyāyādau tadante vā vaktavyaḥ / prathamātikrame ca kāraṇaṃ na kiñcidastītyādyādhikaraṇe nirūpyata iti / evañca tatrāpi ca smṛterityayamuktasyāpavādo bhavannapi na sarvathetyuktaṃ bhavati /

samayādivirodhasyāpi parihāreṇa niṣkṛṣṭapādārthābhāvādyuktivirodhaparihārasyāpi bhāvenāntarbhāvasambhavācca /

*5,23*

ekasyaivādhikaraṇasya pādacatuṣyayārthasambandhena catussvarūpatvakathana(nena)prasaṅgacchiṣyāṇāṃ śāstre bahumānotpādanāyānyadapi cāturvidhyaṃ vakti- pratyekamiti //

... pratyekaṃ caturātmakāḥ /
pādāḥ sarve tadaṃśāśca ... // MAnuv_2,1.2bc //

NYĀYASUDHĀ: catvāro 'pi pādāḥ pratyekaṃ caturātmakāḥ pādacatuṣyayārthavanto draṣṭavyāḥ / tadyathā / yuktivirodhaparihāralakṣaṇo 'pyayaṃ pādaḥ samayāditrayavirodhaparihārātmako 'pi bhavati / tathā samayavirodhaparihāralakṣaṇo 'pi dvitīyo yuktyāditrayavirodhaparihārātmako 'pi bhavatītyādi / pādā ityevokte sannihitatvādetadadhyāyagatā eveti jñāyate / tadarthaṃ sarve ityuktam / sarvādhyāyasambandhino 'pītyarthaḥ / yo yadadhyāyagataḥ pādaḥ sa tadadhyāya(gata)pādacatuṣyayārthavānavadhe(se)yaḥ / na kevalamevaṃ pādāḥ, kintu tadaṃśāśca te pādā aṃśā yeṣāṃ te tadaṃśā adhyāyā ityarthaḥ / prathamādhyāyaḥ samanvayasyevāvirodhāditrayasyāpi pratipādako bhavatītyādi / pādānāṃ caturātmakatve 'dhikaraṇānāṃ tathātvaṃ siddhameva / na caivamadhyāyādibhedānupapattiḥ paunaruktyadoṣaśceti vācyam / vivakṣābhedena sāmañjasyāt / yadā prathamaḥ samanvayasyārtho vivakṣyate na tadā tadarthatetareṣāmityādi /

*5,24*

anyadādi cāturvidhyaṃ śāstrasya darśayati- mūrtīnāmiti //

Vyāsa-(8)

... mūrtīnāṃ varṇamā'gamāt // MAnuv_2,1.2d //

NYĀYASUDHĀ:
catasṛṇāṃ vāsudevādimūrtīnāṃ pratipādakatvenāpi caturātmakatvaṃ jñātavyamiti yojanā /
nanvetaduktameva, punaḥ kasmāducyata ityata āha- varṇamiti //

atrāgamādityāṅgadvayasyopaśleṣo draṣṭavyaḥ / tatrādyasyārabhyetyarthaḥ / dvitīyo 'bhividhau / āgama iti caturadhyāyiśāstramucyate / tataścāyamarthaḥ / na kevalaṃ pratyakṣaraṃ pratipadaṃ pratisūtraṃ pratyadhikaraṇaṃ kintvetacchāstragatamekaṃ varṇamārabhya ā sarvaśāstrāt, pratyadhikaraṇaṃ pratipādaṃ pratyādhyāyaṃ samastena śāstreṇa ca catasro mūrtayaḥ pratipādyanta ityarthaḥ /

kuta etadavagantavyamityata āha- āgamāditi //

bṛhattantrāderityarthaḥ /

*5,26f.*

etatpādādhikaraṇapūrvapakṣasiddhāntayuktīḥ saṅkṣepeṇāha- āptatetyādinā //

āptatā samatādṛṣṭiśrutisāmyabalādbhavāḥ /
sarvānusāro laghutā viśeṣādarśanāphale // MAnuv_2,1.3 //

iṣyasiddhiśca niyamaḥ pūrvapakṣeṣu yuktayaḥ / etā eva tvatibalā siddhāntasya niyāmakāḥ // MAnuv_2,1.4 //

NYĀYASUDHĀ: uktārthaṃ smṛtivirodhenākṣipya samādadhatsūtram oṃ smṛtyanavakāśadoṣaprasaṅga iti cennānyasmṛtyanavakāśadoṣaprasaṅgāt oṃ //

iti / asyārthaḥ / yaduktaṃ parasya brahmaṇo viṣṇoḥ sakalajagajjanmādikāraṇatvaṃ sārvajñyādisakalaguṇapūrṇatvaṃ samastadoṣadūratvaṃ ca tadayuktam / pāśupatasāṅkhayabauddhārhatādismṛtiviruddhatvāt / tā hi śivaprabhṛtīnāmeva jagajjanmādikāraṇatvādikaṃ pratipādayanti / naca tāsāmanyo 'vakāśo 'sti yena pratīte 'pyarthe tātparyābhāvaṃ pratīmaḥ / anyathā tāsāṃ smṛtīnāmanavakāśenāprāmāṇyalakṣaṇadoṣaprasaṅga iti / tanna / puruṣottamasyaiva pañcarātrādismṛtibhirakhilajagatkāraṇatvāderuktatvāt / apara(nya)thā tāsāṃ pāśupatādi(smṛti)bhyo 'nyāsāṃ pañcarātrādismṛtīnāmavakāśāntarābhāvenāprāmāṇyadoṣaprasaṅgāditi /

tatrākṣepastāvadayamayuktaḥ / śrutisamanvayenāsyārthasya sādhitatvāt / śrutiviruddhānāṃ(ca) smṛtīnāmaprāmāṇyasyeṣṭatvāt / śrutisamanvayanyāyena pāśupatādismṛtīnāmapi parabrahmaṇi samanvayena śivārcanādiparatvena vā sāvakāśatvācca / samādhānamapīdamayuktam / sakalaśāstrapramāṇakatvamuktārthasyābhidhāyedānīṃ smṛtimātropādāne kāraṇābhāvāt / parābhidhitsitaṃ doṣamavabuddhaya śrutiparityāgastvayuktaḥ / kintu sa parihartavyaḥ /

anyathā prāgapi śrutiranādeyā syāt /
kiñca pañcarātrādismṛtīnāmaprāmāṇyaṃ parasyeṣyameva /
vāsudevārcanādiparatayā sāvakāśatāpi tena sambhāvyeta /
sāmyāpādanamātre 'pi parasyaiva jayo niścayapratibandhakatvādityato nirdalaṃ pūrvapakṣa tāvadujjīvayati- āptairiti //

*5,27*

smṛtyanavakāśadoṣaprasaṅga iti cen nānyasmṛtyanavakāśadoṣaprasaṅgāt | BBs_2,1.1 |

āptaiḥ pratyakṣato dṛṣṭvā proktamarthaṃ kathaṃ śratiḥ /
pipīlikālipinibhā vārayeta sarvagā hi te // MAnuv_2,1.5 //

NYĀYASUDHĀ: ayamihābhisandhiḥ pūrvapakṣiṇaḥ / śrutivirodhena smṛtīnāmaprāmāṇyamabhilaṣatā prabaladurbalatve sarvathā samarthanīye / anyathātiprasaṅgāt / na tāvatprāmāṇyakāraṇabhāvābhāvābhyāṃ prābalyadaurbalye / prāmāṇyasya svatastvenāṅgīkṛtatvāt / vaiparītyācca / vākyaprāmāṇye hi kāraṇaṃ vakturāptatvam / vaktāraśca smṛtīnāmāptāḥ / na śruteḥ / apauruṣeyatvenāṅgīkṛtatvāt / ata eva samūlatvanirmūlatvābhyām / smṛtīnāmāptimūlatvāt / śrutestadabhāvāt / nāpi kṛttimatvākṛtrimatvābhyām / svarūpato 'prayojakatvāt / uktarītyā vaiparītyācca / tadidamuktamāptai rudrakapilakamalāsanādibhiḥ uktamarthaṃ śivādīnāṃ jagatkāraṇatvādikaṃ, pipīlikālipinibhā buddhipūrvapraṇayahīnā, śrutiḥ, kathaṃ vārayet na kathamapīti /

*5,30f.*

nanvaudumbarīṃ spṛṣṭvodgāyedityādiśrutiviruddhānāmaudumbarī sarvā veṣyayitavyetyādismṛtīnāmaprāmāṇyamupalabdhaṃ tathātra syāt / na syāt / vaiṣamyāt / śrutimūlatayābhimatā hi tāḥ smṛtayo 'tastāsāṃ mūlaśrutyanumāpakatvena prāmāṇyamiṣyam / naca śrutiviruddhāyāḥ smṛtermūlaśrutyanumāpakatvaṃ sambhavatītyaprāmāṇyameva yuktam /

yathā'ha jaiminiḥ"virodhe tvanapekṣaṃ syādasati hyanumānam'; iti /
nacaivaṃ prakṛte /
pāśupatādismṛtīnāṃ śivādipratyakṣamūlatvena śrutimūlatvābhāvāt /
tadidamāha- pratyakṣato dṛṣṭveti //

nanu tarhi smṛtīnāmuktarītyā sāvakāśatvānniravakāśaśrutivirodhenāprāmāṇyamastu / maivam / vaiparītyāt / smṛtayo hi vispaṣṭavādinyo na vivakṣitārthātpracyāvanamarhanti / śrutayastvasphuṭa(spaṣṭa)vikṣiptavādinyo 'vyavasthitālaukikaśābdalakṣaṇaviṣayā aśakyādhyayanānantāparipūrṇavākyarūpā nārthaviśeṣaniṣṭhā lakṣyante / ata eva bhavatāṃ mīmāṃsāyāsaḥ / etadapyuktaṃ prakarṣeṇoktamiti / vispaṣṭamuktamityarthaḥ / pipīlikālipinibheti ca / asphuṭe(spaṣṭe)tyarthaḥ /

*5,33*

kiñca śrutayastāvadavispaṣṭārthāḥ / praṇetṛvyākhyānasampradāyavikalā na svatantrāḥ kamapyarthaṃ pratipādayitumīśate / kintu sahajasiddhena yogardhilabdhena vā pratyakṣeṇāśeṣārthadarśināmāptānāṃ vacanamanusṛtya netavyāḥ / yathoktam / itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayediti / itihāsapurāṇagrahaṇamupalakṣaṇam / tathāca kathaṃ pāśupatādismṛtyuktārthanivāraṇāya samarthāssyuḥ / tadidamuktaṃ pipīlikālipinibhā saṃvādena vinā kamapyarthaṃ pratipādayitumasamarthā śrutiryadvacanasaṃvādāpekṣiṇī tairevāptaiḥ pratyakṣato dṛṣṭvā proktamarthaṃ kathaṃ vārayet / svatantra(svātantrya)daśāyāmapratipādakatvāt / pāratantrye tu virodhābhāvādeva / kintu tadanusāreṇaiva netavyeti /

*5,34*

bhavedetadyadi pāśupatādismṛtipraṇetṝṇāmāptatvaṃ syāt /
tadeva kuta ityata āha- sarvagā hīti //

sarvaṃ gacchantyavagacchantīti sarvagāḥ / āptatvopalakṣaṇametat / te rudrādayaḥ / hīti tatra pramāṇaprasiddhiṃ dyotayati /

athavā sarvajñatvamevātra pramāṇaprasiddhayā sādhyate /

*5,35*

tata evānyasya siddheḥ /

tathāhi / hariharahiraṇyagarbhāstāvatsarvajñatayā śrutītihāsapurāṇeṣu prasiddhāḥ / tatra harerevāvatārā buddharṣabhakapilāḥ saugatādismṛtipraṇetāraḥ / tathāca teṣāṃ mohābhāvena rāgadveṣayorapyabhāvāt vipralipsā ca nivartate / kiñca jñānecchāprayatnasthānakaraṇapāṭavāni tāvadupadeśamātreṇa teṣāṃ niścīyante / kiñca jñānecchāprayatnasthānakaraṇapāṭavāni tāvadupadeśamātreṇa teṣāṃ niścīyante / jñānaṃ tu yathārthamayathārthaṃ vā syāt / icchāpi pratipipādayiṣā vā vipralipsā veti sandeho 'vaśiṣyate / tatrābhyāsadaśāpanno 'yamartho 'syeti sāmānyato niścaye bhavatyeva tasya jñānasya yathārthatvaniścayaḥ yathābhyāsadaśāpannamidamaraṇyamamīṣāṃ mleñchānāmato 'sminnete mārgābhijñā iti pānthānāmeva niścayaḥ / vipralipsā ca hetudarśanena vyāptā hetau sati syāt / sa ca dvirūpaḥ / svopakāraḥ parāpakāro vā / na tāvatpāntheṣu vimārgeṇa pratiṣṭhamāneṣu mleñchānāṃ kaścitsvopakāraḥ / svasya gṛhītatvāt / śarīrasya ca karaṇīyāntarabhāvāt / bhāve vā parityāgāyogāt / nāpi dvitīyaḥ / na hyanunmattā anapakāriṇamapakurvate / nāpi parāpakāramātraṃ puruṣārthaḥ / tathā sati sarvaḥ sarvamapakuryāditi / evaṃ vipralipsāpi nivāryate / anabhyāsadaśāpanne tu viṣaye pramāṇāntarasaṃvādātpravṛttisāmarthyādvā mohavipralipsayornivṛttirityato mleñchā apyāptā bhavanti / kimuta mahānubhāvā rudrādaya iti /

*5,38*

evaṃ pūrvapakṣasūtrābhiprāyamabhidhāya siddhāntasūtratātparyamāha- iti cediti //

iti ced yadyaśeṣajñā rudrādyā haripūrvakāḥ /
kiṃ nāśeṣavido ... // MAnuv_2,1.6a-c //

NYĀYASUDHĀ: tanneti śeṣaḥ / kutaḥ / niścite hi pāśupatādismṛtiprāmāṇye tadviruddhaṃ viṣṇossarvajagatkāraṇatvādikamasatsyāt / na caivam / satpratipakṣatvāt / āstāṃ tāvacchatiḥ / pañcarātrādismṛtayo hi viṣṇoreva sakalajagatkāraṇatvādikamabhidadhānā dṛśyante /

*5,38f.*

nanu viruddhayoḥ pramāṇayoḥ sāmye sati satpratipakṣatā syāt /
na caivaṃ prakṛte /
pāśupatādismṛtīnāmāptapraṇītatvāt vispaṣṭavāditvena niravakāśatvācca /
pañcarātrādismṛtīnāṃ tadabhāvādityata āha- yadīti //

aśeṣajñā aśeṣavida ityāptatvopalakṣaṇam / haripūrvakā harimanuprabhṛtayaḥ pañcarātrādīnāmapi tadupeyam / naca viśeṣaheturastīti bhāvaḥ / upalakṣaṇaṃ caitat / vispaṣṭavāditvena nira(rāna)vakāśatvaṃ ca draṣṭavyam /

*5,40*

kimato yadyevamityata āha- mānamiti //

... mānaṃ hy ubhayatra samaṃ bhavet // MAnuv_2,1.6cd //

NYĀYASUDHĀ: hiśabdo hetau / yasmādevaṃ tasmādubhayatra pūrvapakṣasiddhāntayormānaṃ smṛtidvayaṃ samaṃ bhavet / tathā ca pāśupatādismṛtīnāṃ satpratipakṣatvaṃ sthitamiti śeṣaḥ /

nanu ye viruddhe pramāṇe na tayoḥ sāmyam / śuktirajatajñānayostadabhāvadarśanāt / ye ca same na tayorvirodhaḥ /

paṭaśuklo dīrghaścetyatra tadabhāvāt /
tatkathaṃ pāśupatādismṛteḥ satpratipakṣatvasambhavaḥ /
sambhave 'pi jitaṃ pareṇa /
siddhāntanirṇayasyāyogādityata āha- mānamiti //

ubhayatra dvayossmaraṇayormadhye yatsamaṃ saha mayā mūlapramāṇena vartate, tadeva mānamanyadapramāṇam / etaduktaṃ bhavati / viśeṣānirdhāraṇāyāmeva satpratipakṣatvam / vastutastu samūlaṃ mānamanyadamānamiti / nanu samūlatvena prāmāṇyāvadhāraṇe prāmāṇyasya paratastvāpattiḥ / maivam / parasparavirodhenāprāmāṇyaśaṅkāprāptau samūlatvena tadapanayanāt / tathobhayatra smaraṇe yatpañcarātrādismaraṇaṃ samaṃ samūlapramāṇaṃ saṃvādipamāṇāntaropetaṃ ca, tadeva mānaṃ bhavenna tu pāśupatādikam, mūlādyabhāvāt / ato noktadoṣa iti yojyam / vakṣyete hi śrutimūlatvatatsaṃvāditve ca pañcarātrādīnām /

*5,42*

nanu kathaṃ pāśupatādismṛtīnāṃ nirmūlatvāt /
yāvatā paśupatiprabhṛtīnāmāptistatra mūlamuditetyata āha- na ceti //

nacāptiniścayastatra śakyate vyabhicārataḥ // MAnuv_2,1.7ab //

NYĀYASUDHĀ: tatra śivādiṣu niścayopāyābhāvāditi śeṣaḥ / nanūktamatra"sarvagā hi te'; iti / maivam / "nityaṃ vṛddhikṣayopetam'; ityādinā paramapuruṣāditareṣāṃ sārvajñyābhāvasyoktatvāt / śrutyādīnāṃ copacaritatvāt /

nanvasti tāvadviṣṇoranupacaritasārvajñyam / śivādīnāmapyupāyopeyaviṣayam /

kiṃ gaṅgāvālukākīṭasaṅkhayāparijñānena /
satyam /
na tāvattattvajñānamevāptiḥ /
vipralambhake 'tivyāptirityāha- vyabhicarata iti //

*5,43f.*

athocyeta sarvajñānāṃ mohābhāvāttanmūlayo rāgadveṣayorabhāve vipralipsāpi nivartata ityāptiniścaya iti /
kiṃ tatra sarve 'pi tīrthakarā āptā ityaṅgīkṛtyaivamanumīyate /
uta svasvābhimatamekameva /
ādyaṃ dūṣayati- vyabhicārata iti //

pañcarātrādismṛtipraṇetari nārāyaṇe asyāṅgīkārasya bhagnatvādityarthaḥ / abhaṅge vā siddhaṃ

naḥ samīhitam /

yadvā vyabhicāro 'nyonyavirodhaḥ /
nahi parasparaviruddhavādinaḥ sarve 'pyāptā ityaṅgīkartumucitam /
vastuvikalpaprasaṅgāt /
dvitīyaṃ parācaṣṭe- vyabhicārata iti //

yasya tīrthakarasyāptatvaṃ nāṅgīkriyate / tatraiva sārvajñyasya vyabhicārādityarthaḥ / naca tatra sāvarjñyaṃ nāṅgīkriyata iti yuktam / samānanyāyatvāt / atha hetuṃ viśiṃṣyāttadā sandigdhāsiddhayādikam /

*5,45f.*

yadapyuktaṃ jñānecchāprayatnasthānakaraṇapāṭavāni tāvadupadeśamātreṇa niścīyanta iti /
tanna /
apaṭukaraṇānāmapyupadeśadarśanena vyabhicārādityāha- vyabhicarata iti //

upadeśaviśeṣaṇe cokto doṣaḥ /
niścīyatāṃ jñānam, tasya yāthārthyaṃ tu kutaḥ /
abhyāsadaśāpanno 'yam artho 'syeti sāmānyaniścaye sati tatsiddhiriti netyāha- vyabhicārata iti //

vyabhicāraḥ viprakarṣaḥ teṣāmeva sannidhānaṃ durlabhamasmadādīnāṃ, dūre tadīyābhyāsāvadhāraṇamiti bhāvaḥ /
vineyavacanaparamparayā tadavadhāraṇamiti cet(na) /
tīrthakarāntare vyabhicārādityāha- vyabhicārata iti //

tāsu tāsu smṛtiṣvabhiniviṣyāḥ sarve 'pi hi taṃ tamācāryaṃ tatra tatrārthe 'bhyāsavantamevācakṣate /
naca tadīyaṃ jñānaṃ yathārthamevāṅgīkartuṃ śakyaṃ, tvatsiddhāntavirodhitvāt /
anyathā tvadīyasiddhāntasyāvāstavatvāpātādityāha- vyabhicārata iti //

vyabhicāraḥ virodhaḥ /

icchāpi vipralipsā kuto neti vācyam /
svopakāraparāpakārarūpahetudarśanābhāvāditi cet tatkiṃ smṛtipraṇetārassarve 'pi na vipralambhakāḥ /
addheti cet /
asya niyamasya buddhādiṣu bhagnatvādityāha- vyabhicarata iti //

niyame ca svavyāghātaḥ /
yasya kasyāpi vipralambhakatve, hetudarśanābhāvasya tatraiva vyabhicāraḥ /
nahi tattatpuruṣaviśeṣānusaṃhitāste te prayojanaviśeṣāḥ piśitanayanairasmadādibhiravadhārayituṃ śakyanta ityāśayenāha- vyabhicārata iti //

kenāpi pramāṇena hetūpalambhābhāvo 'vipralambhaheturiti cenna /

sandigdhatvāt /
prayojanābhāvo 'vipralambhahetuḥ /
prayojanābhāvaśca paravañcanasyāpuruṣārthatvādatatsādhanatvācca niścīyata iti cenna /
sampratipannavipralambhakeṣu vyabhicārādityāha- vyabhicārata iti //

apuruṣārthamapi puruṣārthatayā vibhramya vañcayatyasāviti cet / kiṃ tāvatā / prakṛtastu vivekitayā naivamiti cenna / tīrthakarāntare avidyamānasya vivekasyāsminnavadhāraṇānupapatteḥ /

atha viśvahitopadeśārthaṃ pravṛttyā vipralambhābhāvo 'numīyata iti cenna /
buddhādiṣu tatsāmyena vyabhicārādityāha- vyabhicārata iti //

atha te na tathā, kintvayogyajanavyāmohanārthamiti cet / prakṛto 'pi na tatheti kuto niścitam / niścayopāyasyetaratrāpi tulyatvāt /

*5,49f.*

yadapyuktaṃ pramāṇāntarasaṃvādānmohavipralipsayornivṛttiriti tadasat / pramāṇāntaraṃ hi na tāvatpratyakṣam /

atīndriyatvādvipratipannārthasya /
anumānaṃ cedvayabhicāro buddhādiṣu /
ābhāsameva tat madīyaṃ tvanumānameveti cenna /
yato nivārayiṣyāmastava(vacana)camatkāraṃ mā tvariṣṭhā ityāśayenāha- vyabhicārata iti //

athāgamaḥ sa kiṃ vedādiruta tadviruddhaṃ smṛtyantaramathavā svayūthyaracitaṃ granthāntaram /
na prathamadvitīyau /
virodhitvena saṃvādāsambhavādityāha- vyabhicārata iti //

nāpi tṛtīyaḥ /
buddhādipraṇītasmṛtīnāmapi svayūthyapuruṣāntaravacanasaṃvāditvena vyabhicārādityāha- vyabhicārata iti //

te 'pi sandigdhāptabhāvā iti cenna / prakṛteṣvapi tanniścayopāyābhāvāt /

*5,52*

yaccoktaṃ pravṛttisāmarthyādvayāmohavipralipsayornirāsa iti /

tadayuktam /
pravṛttisāmarthyaṃ hi tato 'rthamavabuddhaya pravṛttasya phalopalambhaḥ /
naca vipratipannasmṛtiphalaṃ svargāpavargalakṣaṇaṃ pratyakṣeṇekṣyate /
indriyāṇāṃ tādṛgārthāviṣayatvādityāha- vyabhicārata iti //

ābhimukhyena cāro 'bhicārastadabhāvo vyabhicāraḥ /
nāpyanumānena /
smṛtitvādervyabhicāritvāt /
anyasya cābhāvādityāha- vyabhicārata iti //

athāgamena /
so 'pi na tāvatsampratipanno 'sti /
naca vipratipannena /
tasya bauddhādiviṣaye 'pi vidyamānatvena vyabhicārādityāha- vyabhicārata iti //

*5,53*

syādetat / dvividhā khalu śivādipraṇītā smṛtiḥ / ekā tāvadadṛṣṭaṃ phalamuddiśya pravṛttā / parā tu sampadādikaṃ dṛṣṭam / tatra dṛṣṭārthāyāḥ pravṛttisāmarthyaṃ pratyakṣeṇopalabhyate / tatastatpraṇeturāptatvamiti / tanna / tathāpi vipratipannasmṛterāptimūlatve pramāṇābhāvāt / tata evāsyā api tatsiddhiriti cenna /

vyabhicārāt /
na hyekatrāptena sarvatrāpi tathā bhāvyamiti niyamo 'sti /
tathā ca sati sarvāsāmapi smṛtīnāmāptimūlatāpātāt /
tatrāpi dṛṣṭārthānāṃ pravṛttisāmarthyopalambhādityāha- vyabhicārata iti //

aṅgīkṛtya cedamuditam /
dṛṣṭārthānāmapi tāsāṃ bahulaṃ (phala)vyabhicāro dṛśyate /
tathāca kathaṃ taddṛṣṭāntenetarāsāmāptimūlatānumānamityāha- vyabhicārata iti //

kiñca phalavyabhicāratastadaṃśasyānāptimūlatvasthitau paśupatipraṇītatvādestatra vyabhicārataḥ kathamanumānaṃ syādityāha- vyabhicārata iti //

tadevaṃ pāśupatādismṛtīnāmāptimūlatvāniścayena nirmūlānāṃ pañcarātrādismṛtivirodhenāprāmāṇyameva yuktam /

*5,54*

tadanena"itareṣāṃ cānupalabdheḥ, etena yogaḥ pratyuktaḥ'; iti sūtradvayaṃ vyākhyātaṃ bhavati /

yaccetareṣāṃ mahadahaṅkārāditattvānāmanupalabdheśca sāṅkhayasmṛteraprāmāṇyamiti vyākhyānam / tatpratyakṣānupalabdhervedānteṣvapi vyabhicārataḥ sarvathānupalabdherasiddheruktatvādayuktamiti /

*5,55*

nanu pañcarātrādismṛtayo 'pi phalaṃ vyabhicaranti /
kvacittaduktānuṣṭhāne 'pi dṛṣṭaphalānupalambhāt /
atastāsāmaprāmāṇyānna tadvirodhena pāśupatādismṛtīnāmaprāmāṇyam /
anyathā phalavyabhicārasyānaikāntikatvamityata āha- na ceti //

nacāsyā vyabhicāre 'pi hīyate mānatā kvacit // MAnuv_2,1.7cd //

NYĀYASUDHĀ: asyāḥ pañcarātrādismṛteḥ kvacidvayabhicāre 'pīti sambandhaḥ / kuto na hīyata iti cet / kimadṛṣṭārthāyāḥ prāmāṇyābhāvo 'bhidhīyate, uta dṛṣṭārthāyā eva / nādyaḥ / yataḥ phalavyabhicāre hetau kvacid dṛṣṭārthāyāṃ vartamāne asyā adṛṣṭārthāyāṃ phalavyabhicāre, tata evāprāmāṇye satyapyasyā adṛṣṭārthāyāstāvavanmānatā na hīyate / kāraṇābhāvāt / tadvirodhādeva ca pāśupatādīnāmaprāmāṇyamuktam / dṛṣṭārthāyā aprāmāṇyavacanaṃ tu prakṛtānupayuktamityabhisandhiḥ /

*5,57*

atha dṛṣṭārthāyāḥ phalavyabhicāreṇāprāmāṇye sati tata evādṛṣṭārthā apyapramāṇaṃ bhaviṣyatīti cenna / tata iti kiṃ tena hetunota tena dṛṣṭāntena / nādyaḥ / kvacidvayabhicāre(ṇā)'prāmāṇye 'pyasyā mānatā hīyata iti na yuktam, vyāptyabhāvāt / na dvitīyaḥ / kvacidvayabhicāre 'prāmāṇye('pi) asyā mānatā hīyata ityetanna yuktam / hetvabhāvāt /

nārāyaṇavākyatvādervyabhicārāt /
mā hi bhūtsakalamapi nārāyaṇavākyamapramāṇam /
dṛṣṭārthāyāṃ phalavyabhicāre aprāmāṇye ca satyasyā api mānatā śaṅkāspadatvena hīyata iti ca na vācyam /
atra hetumāha- nirdoṣeti //

nirdoṣavākyamūlatvān na ca tadyuktimūlatā // MAnuv_2,1.7* //

*5,58*

NYĀYASUDHĀ: nirdoṣavākyaṃ vedaḥ tadyuktiḥ samarthapravṛttijanakatvaṃ prāmāṇyāvadhāraṇasya yata iti śeṣaḥ / ayamabhisandhiḥ / kimidaṃ dṛṣṭārthāyāḥ pañcarātrādismṛteḥ phalavyabhicāreṇāprāmāṇyānumānam / tata evetarasyā apyaprāmāṇyaśaṅkanaṃ ca svātantryeṇa kriyate kiṃvā pratibandīgrahaṇam / ādyaṃ tūttarādhikaraṇe nirākariṣyāmaḥ / na dvitīyaḥ / pratibandīgrahaṇaṃ hi prameyasādhye bhavati / na caivaṃ prakṛte / pareṇa khalu phalasaṃvādādinā pāśupatādismṛterāptimūlatvaprāmāṇyayoranumitayorasmābhistannyāyena phalavisaṃvādaṃ pradarśya doṣo 'bhihitaḥ / yadi nāma pañcarātrādismṛtiprāmāṇyāvadhāraṇaṃ phalasaṃvādayuktyā'śāsyeta / syādidaṃ tadā pratibandīgrahaṇam / na cāsmābhiḥ pañcarātrādiprāmāṇyāvadhāraṇasya tadyuktimūlatopeyate / na caivaṃ tatprāmāṇyāvadhāraṇaṃ nirmūlaṃ syāditi vācyam / bodhakatvena svataḥsiddhatvāt / aprāmāṇyaśaṅkānivṛttiḥ kuta iti cedāptimūlatvenetyuktam / tadavadhāraṇaṃ nirmūlamiti cenna / śrutisaṃvādanibandhanatvāditi /

nanu śrutereva vaktṛguṇahīnāyā na prāmāṇyamityato nirdoṣavākyetyuktam / bodhakatvenaiva hi prāmāṇyaṃ vyavasthāpitaṃ tacca vākyatvācchaterubhayasammatam / doṣastu tadapavādakaḥ / na cāpauruṣeye sa sambhavatīti niṣkampameva śrutiprāmāṇyamiti vakṣyāma ityarthaḥ / asyāṃ daśāyāṃ śrutivirodhenāpi pāśupatādismṛtīnāmaprāmāṇyaṃ śakyasādhanam / yadapyuktam"itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet'; iti tattathā kintvaviruddhānāmevopāyatvaṃ na tu viruddhānām / nacaivamitaretarāśrayatvam / śrutyarthaniścayasya smṛtisaṃvādaikanibandhanatvābhāvāditi /

*5,62*

nanu ca pañcarātrādismṛtīnāṃ prāmāṇyamaṅgīkurvāṇaiḥ sarvathā pravṛttisāmarthyamaṅgīkaraṇīyam /
vyabhicārasya ca kartṛkaraṇādivaiguṇyanibandhanatvamabhyupeyam /
anyathā phalavyabhicāri ca pramāṇaṃ ceti vyāghātāpātāt /
tathāca phalasaṃvādenāpi prāmāṇyādisādhanaṃ suśakameveti kimucyate, naca tadyuktimūlateti suhṛdbhāvena pṛcchantaṃ pratyāha- vedoktasyeti //

vedoktasyādhikārasya durnirūpatvataḥ sadā /
niyamo vyabhicāro vā naiva jñātuṃ hi śakyate // MAnuv_2,1.8 //

NYĀYASUDHĀ: vaidikagranthopadiṣyānuṣṭhāne vedoktā niṣekādisaṃskārā evādhikāratāmāpadyanta iti vedoktasyetyuktam / yadvā vedaśabdena pañcarātrādayo 'pi gṛhyante / adhikārasyetyupalakṣaṇam / sādhanānuṣṭhānasyetyapi draṣṭavyam / durnirūpatvamasmadādyapratyakṣatvam / sadeti svabhāvata eva na tu deśādivyavadhānenetyarthaḥ / niyamo vyabhicāro vā phalasyeti śeṣaḥ / hiśabdo yasmādityarthe /

tasmātphalasaṃvādena prāmāṇyādi nānumīyata iti śeṣaḥ /

etaduktaṃ bhavati / pramitaṃ khalu liṅgamanumiteḥ karaṇam / na sattāmātreṇa / atiprasaṅgāt / atra (ca) evaṃ prayoktavyam / pañcarātrādikaṃ pramāṇam / samarthapravṛttijanakatvātsampratipannavaditi / tasya cāyamarthaḥ / etadvihitasādhanānuṣṭhānavadbhistatphalasya niyamena prāpteriti / nacaitalliṅgaṃ śakyāvadhāraṇam / vyabhicārasya bahulamupalambhena niyamasya pratyetumaśakyatvāt / tadavadhāraṇe ca kākatālīyatāyāḥ śaṅkanāt / tatraitāvadvaktavyam / kāryaṃ kāraṇasāmagrīsampādyaṃ natu tadekadeśena / tathātve 'tiprasakteḥ / prakṛte cobhayakulaśuddhivaidikaniṣekādisaṃskārādyadhikārapūrvakaṃ viśuddhābhisandhyādimatā samyaganuṣṭhita karma asati pratibandhake, sati ceśvarecchādau hi sahakāriṇi, sampadādiphalajananāyālam / tathā ca yatra phalaṃ nopalabdhaṃ tatrādhikārādivaiguṇyamitaratra tu tatsādguṇyamityato niyamaniścaya iti / na caitadyuktam / paragatayoradhikārādibhāvābhāvayorasmadādibhiravagantumaśakyatvāt / nahi khalu parakīyapitṛpitāmahādīnāṃ mānasādiviśuddhirdhā, niṣekādisamīcīnatā vā, mantrāṇāmayātayāmatvādikaṃ vā dravyādīnāṃ śucitvādikaṃ vā, arvācīnairavagantuṃ śakyate / tathācāsya phalaniyama eva vyabhicārastu vaiguṇyanimitta iti vāstu / vyabhicāra evāsya / kvacitphalopalambhastu kākatālīyo 'nyanimitta eveti vā bhavatviti sandeho na nivartate / naca sandigdhena prāmāṇyānumānaṃ yujyate / prāmāṇyasiddhayuttarakālaṃ tu vyabhicārasya vaiguṇyanimittatākalpanāyāmitaretarāśrayatvaṃ syāt / vedasaṃvādena tu prāmāṇye 'vadhārite śakyate phalavyabhicārasyānyā gatiḥ kalpayitum / ato vedasaṃvādenaiva prāmāṇyaṃ pañcarātrādīnāmavadhāryate na pravṛttisāmarthyeneti /

*5,67*

evaṃ nyāyasāmyābhāvena pratibandī mocitā /
yadapi pratibandīmādadānasya vivakṣitam /
yathā ca pañcarātrādiprāmāṇyamabhilaṣatā phalavyabhicārasyādhikārādivaikalyanibandhanatā kalpyā tathāhamapi pāśupatādismṛtiṣu kalpayiṣyāmīti, tadayuktaṃ vaiṣamyādityāha- adhikāro hīti //

adhikāro hi sulabhaḥ kathito 'nyāgameṣvalam /
vedokto hy adhikārastu durlabhaḥ sarvamānuṣaiḥ // MAnuv_2,1.9 //

NYĀYASUDHĀ: adhikāragrahaṇaṃ sādhanasyāpyupalakṣaṇam / anyāgameṣu pāśupatādiṣu kathito 'dhikāro 'laṃ sulabho 'nāyāsasādhyaḥ / kutaḥ / yasmādanyāgameṣu tathā kathitaḥ / tathāca tadvaikalyakalpanamasambhāvanāpratihatam / vedoktastvadhikāro viśuddhasantānajatvādiḥ sarvamānuṣairdurlabha iti prasiddhameva / atastadvaikalyakalpanaṃ sambhāvitameveti /

*5,68*

nanu kathamanyāgameṣvadhikāraḥ sādhanaṃ ca sulabhamuktamityato leśena daśaryati- anyāgameṣviti //

anyāgameṣu vipratvamapi caṇḍālajanmanām /
maṇḍalāntaḥpraveśena kramaśaḥ pratipādyate // MAnuv_2,1.10 //

NYĀYASUDHĀ: yadbhāvāḥ tareṇa mahatā tapasā vinā vā(na)'labhyaṃ tadapītyarthaḥ / yatitvādikamapīti vā / caṇḍālajanmanāmapi kimu kṣatriyādīnāmiti vā / viprā eva ye kamarṇā caṇḍālāsteṣāṃ kathañcitpratyāpattirvaidikairapyaṅgīkriyata ityataścaṇḍālajanmanāmityuktam / caṇḍāleṣu janma yeṣāmiti vā / caṇḍālasambandhitvāccaṇḍālaṃ janma yeṣāmiti vā tathoktāḥ / kramaśo maṇḍalāntaḥpraveśenetyanenedamucyate / yo yāvajjātivyavahitastasya tāvanti maṇḍalāni pūjyāni (kalpyāni) / tatra yadyanmaṇḍalaṃ praviśati tattajjātīyo bhavati / caramamaṇḍalapraveśe tu vipraḥ sampadyata ityanyāgameṣu pratipādyata iti sambandhaḥ /

tathā coktam
"dīkṣāpraveśamātreṇa brāhmaṇo bhavati kṣaṇāt /
kāpālaṃ vratamāsthāya yatirbhavati mānavaḥ'; //

iti / etadadhikārasaulabhyamudāharaṇam / evaṃ sādhanasaulabhyamapi draṣṭavyam / yathā'huḥ kāpālikāḥ / "mudrikāṣaṭkatattvajñaḥ paramudrāviśāradaḥ / bhagāsanasthamātmānaṃ dhyātvā nirvāṇamṛcchati / karṇikā rucakaṃ caiva kuṇḍalaṃ ca śikhāmaṇiḥ / bhasma yajñopavītaṃ ca mudrāṣaṭkaṃ pracakṣate / ābhirmudritadehastu na bhūya iha jāyate (kāyabhāk)'; ityādi / tathā kālāmukhā api / rudrākṣakaṅkaṇaṃ haste jaṭā caikā ca mastake /

kapālaṃ bhasmanā snānaṃ lakuṭaṃ (ca kalā) kalaśārcanam'; ityādi /

*5,69*

nanu yathādhikārasādhanayoḥ saulabhyamuktamevaṃ taddaurlabhyamapi tatraivoktamiti cettarhi na kevalaṃ phalasaṃvādena pāśupatādīnāmaprāmāṇyam /
kinnāma parasparavisaṃvādenāpītyāha- adhikāramiti //

*5,70*

adhikāraṃ durāpādyamuktavātisulabhaṃ punaḥ /
aśakyaṃ sādhanaṃ coktavā suśakaṃ tatphalāptaye /
ucyate 'tastaduktaṃ hi vyabhicāri phale 'pi tu // MAnuv_2,1.11 //

kathaṃ pramāṇatāṃ gacchen ... // MAnuv_2,1.12a //

NYĀYASUDHĀ: yasmātkvacidadhikāraṃ durāpādyamuktvā punarapi sulabhaṃ bravīti, yasmācca tatphalāptaye sampadādiphalāptaye, sādhanamaśakyamuktvā suśakaṃ cocyate / yasmācca taduktaṃ sādhanaṃ phale 'pi viṣaye vyabhicāri atastaduktaṃ sā pāśupatādyuktiḥ kathaṃ pramāṇatāṃ gacchenna kathamapītyarthaḥ / durlabhatvoktyanurodhena saulabhyavacanaṃ prarocanārthaṃ vyākhyāyatām / tathāca phalavisaṃvādo 'pyadhikārādivaiguṇyanimitto bhaviṣyati yathā pañcarātrādāviti cenna / vaiṣamyāt / yuktaṃ hi pañcarātrādiṣu tathā kalpanam / śrutimūlatvena prāmāṇyasya niścitatayā kalpakasya vidyamānatvāt / pāśupatādau tu tadabhāvena visaṃvādasyāprāmāṇyanibandhanatopapattau kalpakābhāvāt / kvacitsaṃvādastu kākatālīyo vā guḍajihvikānimitto vā bhaviṣyati / tadidamuktaṃ tuśabdena / taduktaṃ tviti sambandhaḥ / tadevaṃ pāśupatādīnāmapasmṛtitvānna tadvirodhenoktārthāsambhavaḥ śaṅkanīya iti sthitam /

// iti śrīmannyāyasudhāyāṃ smṛtyadhikaraṇam //

[======= JNys_2,1.II: navilakṣaṇatvādhikaraṇam =======]

*5,71*

// atha śrīmannyāyasudhāyāṃ navilakṣaṇatvādhikaraṇam //

// oṃ na vilakṣaṇatvādasya tathātvaṃ ca śabdāt oṃ //

parihṛtaḥ smṛtivirodhaḥ / samprati yuktivirodhaḥ parihriyate / tathāhi / śrutyādisamanvayena khalu jagajjanmādikāraṇatvaṃ brahmaṇo nirūpitam / tatra śrutereva prāmāṇyaṃ tāvaddurlabham / yaddhi phalavyabhicāri tadapramāṇaṃ dṛṣṭam / yathā vipralambhakavākyam / phalavyabhicāriṇī ca śrutiḥ / putrakāmeṣyayādyanuṣṭhāne 'pi kadācitputrajanmādyanupalabdheḥ / anyathā phalānupalabdhyoktaṃ pāśupatādyaprāmāṇyamapi na syāt / ekadeśe cāprāmāṇye tannyāyenaikadeśāntarasyāpyaprāmāṇyānumānaṃ sulabhameva / kiñca yadabuddhipūrvakaṃ tadapramāṇaṃ yathā pipīlikālipiḥ / abuddhipūrvakaśca vedo 'pauruṣeyatvāṅgīkārāt /

pauruṣeyatve ca mūlapramāṇaśūnyatvādapramāṇameva, vipralambhakavākyavat /
api cāptāpraṇītavākyatvādunmattavākyavadaprāmāṇyaṃ vedasyānumeyam /
yadā vedasya ī(etā)dṛśī daśā tadā kā vātasmṛtītihāsapurāṇānāṃ phalavyabhicārādi(doṣa)kharkharāṇāṃ prāmāṇyasya /
tathāca vedādisamanvayena na jagajjanmādikāraṇatvaṃ brahmaṇaḥ siddhayatītyevaṃ prāpte tatpratividhānātharsya na vilakṣaṇatvāditi sūtrasya tātparyamāha- nityatvāditi //

na vilakṣaṇatvād asya tathātvaṃ ca śabdāt | BBs_2,1.4 |

... nityatvāt puruṣodbhavaiḥ /
ujkhitaṃ sarvadoṣaiśca kathaṃ no mānatāṃ vrajet // MAnuv_2,1.12c-d //

NYĀYASUDHĀ: vedavākyamiti śeṣaḥ / ayamarthaḥ / bodhakatvena khalu karaṇānāṃ prāmāṇyaṃ doṣāttu, kadācidapanīyate / vedavākyaṃ ca bodhakatvena vādiprativādisammatam / anyathā phalavyabhicāro 'pi tatra(sya) na syāt / vākye ca prāmāṇyasyāpavādakā doṣā abodhakatvaviparītabodhakatvādayaḥsarve 'pi vaktṛdoṣanibandhanā eva / anvayavyatirekābhyāṃ tadavagamāt / vedavākyaṃ ca nityatvādapauruṣeyatvātpuruṣadoṣanibandhanaiḥ sarvadoṣairvarjitaṃ svata eva prāmāṇyamāpnoti / prāmāṇye ca niścite sati phalavyabhicārasya sāmagrīvaikalyaṃ vā pratibandhakasadbhāvo vā kāraṇaṃ kalpayiṣyate / anyathā siddhānanyathāsiddhayorananyathāsiddhasya balavattvāditi /

atraite prayogā bhavanti / vedaḥ pramāṇaṃ bodhakatve sati viparītabodhakatvātsampratipannavat / vimato viparītabodhako na bhavati anāptāpraṇītavākyatvātsampratipannavākyavat / vimato anāptapraṇīto na bhavati apauruṣeyatvādvayomavat / vimataḥ phalavyabhicāro vaikalyādinibandhano bhava(vitumarha)ti pramāṇasiddhaphalavyabhicāratvāt carakādyuktaphalavyabhicāravaditi /

*5,77*

syādetat / nityatvameva vedasya kutaḥ / prāguktasāmānyasiddhipariśeṣābhyāmiti brūmaḥ /

ye tu svayūthyā vedaprāmāṇyamaṅgīkṛtyāpi tannityatāṃ nānumanyante tānprati sūtrasūcitābhiḥ śrutibhistāmupapādayati- virūpeti //

virūpa nityayā vācā ... // MAnuv_2,1.13a //

NYĀYASUDHĀ: anena"tasmai nūnamabhidyave vācā virūpa nityayā / vṛṣṇe codasva suṣyutim'; iti śrutimupādatte /

atra vāco nityatvamucyate /
na vedasya /
tadapi bahukālīnatvaṃ bhaviṣyatītyato"nityayānityayā staumi brahma tatparamaṃ padam'; iti"śrutirvāva nityānityā vāva smṛtayo yāścanyā vācaḥ'; iti śrutimupādatte- nityayeti //

... nityayānityayā sadā /
ityādiśrutibhirvedo nitya ityavagamyate // MAnuv_2,1.13b-d //

NYĀYASUDHĀ: Vyāsa-(9)

*5,78*

vyākhyānāntaranirāsāya nityayetyetatsadā vidyamānayeti vyākhyātam / vākyaśeṣe hi bahukālīnā api smṛtīranityapakṣe nikṣipya śrutimeva nityāmāha / pauruṣeyatāmapi śrutayo 'bhidadhatīti cenna / āptoktatvasya duravadhāraṇatāyāḥ prāguktatvena pauruṣeyatve prāmāṇyāvadhāraṇānupapattiprasaṅgena durbalatvāt / prāmāṇyasya svatastvenāpauruṣeyatve 'pi kāraṇābhāvātprāmāṇyaṃ na syāditi prasaṅgasyābhāsatvāt / prabalaśrutyanusāreṇa tattatpuruṣapravartitatvameva tāsāmartho 'vagantavyaḥ / tathāca"ṛcaḥ sāmāni jajñire'"ṛgveda evāgnerajayata'; ityādyupapannaṃ bhavati / na hyekaṃ vākyamanekakartṛkamapi sambhavati / sambhavati tvanekapravartitamiti /

*5,81*

yadapi pipīlikālipivadabuddhipūrvakatvādaprāmāṇyaṃ śruteriti, tannirākaroti- pipīliketi //

pipīlikālipiścāpi pramāṇamavirodhataḥ // MAnuv_2,1.14ab //

NYĀYASUDHĀ: co yasmādityarthe / bodhakatvasamuccaye vā / tasmāt dṛṣṭāntasya sādhyavikalatvādasadanumānamiti śeṣaḥ / na kevalaṃ śrutiḥ kintu pipīlikālipirapītyaperarthaḥ /

aprāmāṇyaṃ khalu pipīlikāliperabodhakatvena vā syādviparītabodhakatvena vā / nādyaḥ / anubhavaviruddhatvāt / anyathā puruṣaliperapyabodhakatvaṃ syāt / tathāca tadvaiyarthyamāpadyeta / api caivaṃ satyākāśādikamevodāhriyeta tatkiṃ pipīlikālipigaveṣaṇayā / na dvitīyaḥ / taddhi balavatpramāṇavirodhataḥ kalpanīyamanyathātiprasaṅgāt / naca pipīlikālipibodhite 'rthe pramāṇavirodho 'sti / ataḥ kathamasāvapramāṇaṃ syāt /

syādetat / lipistāvanna pramāṇaṃ pṛthak / anupramāṇatritvābhyupagamāt / naca pratyakṣāgamayorantarbhavati / atallakṣaṇatvāt /

ato 'numānameveti vācyam / tacca lekhakabuddhisthaśabdaviṣayaṃ vā tadavabuddhārthaviṣayaṃ vā syāt / na caitatpipīlikālipau sambhavati / pramāṇabādhitatvāttatkathamasau pramāṇamiti / maivam / tathā satyeḍamūkaliperapyaprāmāṇyaprasaṅgāt / bhavatu sāpramāṇamitarā tvanumānamiti cenna / eḍamūkaliperapi sāṃvyāvahārikatvadarśanāt / kiñcetaratrāpyanumāne kimeḍamūkavyāvṛttyarthaṃ kimapi viśeṣaṇamupādeyamuta neti vācyam / nādyaḥ / sandigdhāsiddhiprasaṅgāt / nirṇītalekhakaiva lipiranumānamiti cenna / anirṇītalekhakāyā api sāṃvyāvahārikatvāt / na dvitīyaḥ / eḍamūkalipāvanaikāntyāt / atha mūlalekhakabuddhisthaśabdārthānumāne na ko 'pi doṣa iti matam / tadapi na / pipīlikālipāvanaikāntyāt / tadvayāvartane ca sandigdhāsiddheḥ / nahi pipīlikālipeḥ puruṣaliperasti kaścidviśeṣo yena neyaṃ pipīlikālipiriti niścinuyāt / tasmātpuruṣalipirapi padamiva padārthasya varṇānāṃ smaraṇahetureṣyavyā / tatsamaṃ pipīlikālipāvapi / smṛteśca pramitatvaṃ vakṣyāmaḥ /

*5,85*

nanu pramātve 'pi smṛterna taddhetumātrasya prāmāṇyam / pramātrādīnāmapi tatprasaṅgāt / kintu sādhakatamasyaiva / tacca mana eveti siddhāntaḥ / lipidarśanādikaṃ tu saṃskāro dvedhābhidhasahakārisampādanenaiva caritārthamiti kathaṃ tasya prāmāṇyam / maivam / arthasannikarṣalakṣaṇāvāntaravyāpārasahitaṃ hīndriyaṃ pratyakṣaṃ nendriyamātram / manasaśca smaraṇodaye saṃskārodbodha evārthasannikarṣaḥ / tathāca cakṣuṣa ivārthopasarpaṇatatsaṃyogasahitasya prāmāṇyamevaṃ lipidarśanatadudbuddhasaṃskārasahitasyaiva manasa iti kathaṃ na lipeḥ prāmāṇyam / kevalāyāstu nāstīti cet / śruterapi tannāṅgīkriyata eveti /

nanvatra pramāṇaśabdo bhāvasādhano vā syātkāraṇasādhano vā / ādye pipīlikālipiḥ pramāṇamiti sāmānādhikaraṇyaṃ na syāt / dvitīye tu pramāṇīti bhavitavyam / kathaṃ vedāḥ pramāṇaṃ smṛtiḥ pramāṇamiti / pramāṇamiti sāmānyenoddiśya vedāditvavidhānāt / anyathā tatrāpi daurghaṭyameveti / maivam / bhāvasādhanatvābhyupagamāt / sāmānādhikaraṇyaṃ tu bhāktamiti /

*5,89*

nanu ca śruteḥ samyaganubhavasādhanatvena prāmāṇyamiṣyaṃ natu smārakatvena /
tathāca na śrutiḥ samyaganubhavasādhanabuddhipūrvakatvātpipīlikālipivadityanumāsyata ityata āha- yatheti //

yathā drauṇerulūkena kṛtamapyāsa bodhakam // MAnuv_2,1.14cd //
aviruddhaṃ ... // MAnuv_2,1.15a //

NYĀYASUDHĀ: yathābuddhipūrvakamapyekenolūkena kṛtamanekakākanāśanamaśvatthāmno 'hameka evānekānvadhiṣyāmītyasyārthasya bodhakaṃ samyaganubhavaṃ prati sādhanaṃ jātam / tathā śrutirabuddhipūrvāpi samyaganubhavasādhanam / etaduktaṃ bhavati /

abuddhipūrvakatvaṃ kimanāditvaṃ vivakṣitam, sāditve 'pi buddhijanyatvābhāvo vā pratipādyātharbuddhipūrvakatvābhāvo vānenaitadevaṃ pratipādayiṣyāmītyabhisandhipūrvakatāvaidhuryaṃ vā / nādyaḥ / pipīlikālipāvabhāvāt / gaganameva dṛṣṭānto bhaviṣyatīti cet / tathāpi śruteranāditvasya pareṇānaṅgīkṛtatvenāsiddheḥ / na dvitīyaḥ / utpadyamānaṃ buddhijanyameveti mayāṅgīkṛtatvāt / na tṛtīyacaturthau / ulūkakṛtavyāpāre vyabhicārāditi / yadyapi pratyakṣe vyabhicāro 'tra vaktuṃ śakyate / tathāpi jñātakāraṇasajatīyatvena śakyaparihāro 'sāviti noditaḥ /

anumānamātre suvaco 'pi cetanavyāpāraviṣayasya tathābhūta eva śākune pradarśayitumucita iti na pradarśitaḥ /
nanu śākunamarthavisaṃvādyapi dṛśyate /
satyam /
yattu pramāṇāviruddhaṃ tadvayabhicārasthalaṃ bhaviṣyatīti bhāvenoktam- aviruddhamiti //

śākunamātre vyabhicārasya darśayituṃ śakyatve 'pyāgamikatvena visaṃvādānarhatayedamudāhṛtam /

nanvāseti katham / asterbhūrityasya nityatvāt / vibhaktipratirūpakaṃ cāvyayaṃ bhavatīti vacanādavyayametaditi na doṣaḥ / vibhaktipratirūpakamityucyate / nacaivaṃ vibhaktirasti / na nāsti / āmantānuprayogasya vidyamānatvāt /

*5,96*

nanvevaṃ tarhi prayujyate / śrutirna samyaganubhavasādhanaṃ śabdatve satyabuddhipūrvakatvāditi /

yadvā śrutirnāgamo 'buddhipūrvakatvāditi /
abuddhipūrvakatvaṃ ca vivakṣitārthatattvajñānapūrvakatvābhāvaḥ /
ādya(syāpi)sya pipīlikālipāvapraveśe 'pyunmattavākyaṃ dṛṣṭānto bhaviṣyati /
na conmattavākyamapi pramāṇaṃ pramāṇaviruddhatvādityata āha- viruddhaṃ tviti //

... viruddhaṃ tu virodhādeva bādhitam // MAnuv_2,1.15ab //

NYĀYASUDHĀ: pramāṇaviruddhaṃ yadunmattavākyaṃ tat pramāṇavirodhādeva bādhitamayathārthamiti yāvat / na tūktahetubhyāmiti / sopādhikatāmanenācaṣṭe / ata evāptāpraṇītavākyatvaheturapyapāstaḥ / ayamabhisandhiḥ / na tāvatsamyaganubhavasādhanatvābhāvo jñānasādhanatvābhāvena / jñānasādhanatvasyobhayasiddhatvāt / nāpi smṛtisādhanatvena / ananubhūtaviṣayatvasammateḥ / tato viparītabodhakatvenaiveti vācyam / evaṃ dvitīyaprayoge 'pi na tāvadanāgamatvamaśabdatvena / śabdatvasyobhayasammatatvāt / tasmādayathāthartveneti vaktavyam / evaṃ tṛtīyaprayoge 'pi sādhyaniṣkaṣarḥ kartavyaḥ / tathāca tatra pramāṇabādhitatvamupādhiḥ / yadvānubhavasādhanatvāvacchinne prathamasādhye, vākyatvāvacchinne dvitīyasādhye bodhakatvāvacchinne tṛtīye cāyamupādhiriti /

nanvasyopādheryadayathārthaṃ tatpramāṇaviruddhamiti sādhyavyāpakatve 'pi sādhanāvyāpakatvaṃ kathamityata āha- virodheti //

virodhādarśanāt ... // MAnuv_2,1.15c //

NYĀYASUDHĀ: pakṣīkṛtāyāṃ śrutāvuktasādhanasadbhāve 'pi pramāṇavirodhasyādaśarnāt / sādhanāvyāpakatvamiti śeṣaḥ / atra virodhābhāvāditi vaktavye 'darśanādityuktaṃ virodhābhāvasādhanārthamiti draṣṭavyam /

*5,100*
kimato yadyevaṃ pramāṇaviruddhatvamupādhiriti cet /
upādheḥ pratipakṣonnāyakatvasya vakṣyamāṇatvenānumānānāṃ satpratipakṣatvamityāśayenāha- tasmāditi //

... tasmād vedaprāmāṇyamiṣyate // MAnuv_2,1.15cd //

NYĀYASUDHĀ: yasmātpramāṇaviruddhatvamayathārthatvasya vyāpakaṃ vyāvṛtaṃ ca pakṣīkṛtādvedāt / vyāpakanivṛttau vyāpyanivṛttiravaśyambhāvinī / tasmādvedaprāmāṇyameṣyavyam / ayamatra prayogaḥ / vedo nāyathārthaḥ pramāṇāviruddhatvātpratyakṣavat / yadvā vedo yathārtho bodhakatve sati pramāṇāviruddhatvātpratyakṣavat / evaṃ vedaḥ samyaganubhavasādhanamanubhavasādhanatve sati pramāṇaviruddhatvātpratyakṣavat / veda āgamo vākyatve sati pramāṇāviruddhatvātsampratipannavaditi / evaṃ vākyatvāvacchinne sādhye 'nāptapraṇītatvamupādhistadviparyayeṇa ca pratipakṣo 'bhidheya iti /

*5,103*

astvevaṃ vedaprāmāṇyam /
pañcarātrādismṛtīnāṃ tu katham /
nahi tā apyapauruṣeyāḥ /
yena prāmāṇyamavadhārya phalavyabhicāramanyathā neṣyāma ityata āha- tanmūlatvāditi //

tanmūlatvāt smṛtīnāṃ ca ... // MAnuv_2,1.16a //

NYĀYASUDHĀ: prāmāṇyamiṣyata iti sambandhaḥ / yadyapi bhagavadracitānāṃ vedā(dar)thamupalabhya racitatvaṃ vedamūlatvaṃ nāsti / tasya svataḥ sarvajñatvam / tathāpi tamanusṛtya racitatvaṃ tanmūlatvamiha vivakṣitamiti noktadoṣaḥ / ayamatra prayogaḥ / pañcarātrādismṛtiḥ pramāṇaṃ pramāṇamūlatvātpramāṇasaṃvāditvātsampratipannavaditi / yadvā vimataṃ pramāṇaṃ vedasaṃvāditvātparābhyupagatārhiṃsādivākyavat / āptavākyatvamupādhiriti cet (na) / pratyakṣādau sādhyāvyāpanāt / vākyatvāvacchinnasādhyavyāpakatvādadoṣa iti cenna / tathāpi vedetaravākyatvāvacchinnasādhanenopādheḥ pakṣe sādhanasaulabhyāt / sati caivaṃ smṛtīnāṃ prāmāṇye tadbalena phalavyabhicāro 'pyanyathayitavya iti /

nanu coktārthaviruddhavādīnyapi smṛtītihāsapurāṇānyupalabhyante /
teṣāṃ prāmāṇyasādhane ca bahuviplavaḥ syādityata āha- virodha iti //

... virodho yatra na kvacit // MAnuv_2,1.16b //

NYĀYASUDHĀ: pūrveṇaivānvayaḥ / yāsāṃ smṛtīnāṃ sarvathā pramāṇavirodho nāsti tāsāmeva pakṣīkaraṇānna kaściddoṣa ityāśayaḥ / nanvevaṃ sati vedamūlatvopanyāso vyarthaḥ / jñānajanakānāmavaśyāṅgīkaraṇīyena virodhābhāvenaiva prāmāṇyasiddheriti cenna / phalavyabhicāralakṣaṇavirodhadarśanenāsiddhiprasaṅgāt / prāmāṇyena tadapanayane cetaretarāśrayatvāpātāt / vedamūlatvena tu prāmāṇye siddhe na ko 'pi doṣa iti /

*5,107*

aprāmāṇyaprayojakasya pramāṇavirodhasyābhāvānna śrutismṛtyoraprāmāṇyamityuktam /

tadayuktam /
śrutyādyukta(sya) īśvarasārvajñāderīśvaro na sarvajñaḥ puruṣatvāt /
yajñadattavat /
ityādyanumānaviruddhatvādityata āha- virodho 'pīti //

virodho 'pi sa evoktaḥ pratyakṣeṇāgamena vā // MAnuv_2,1.16cd //

*5,108f.*

NYĀYASUDHĀ: prakṛtasambandhārtho 'piśabdaḥ / yacchabdo 'dhyāhāryaḥ / virodhādeva bādhitamityaprāmāṇyaprayojakatayokto virodho 'pi sa eva yaḥ pratyakṣeṇāgamena vā syāt / na punaranumānena / ayamabhisandhiḥ / aprāmāṇyaprayojakatayā yadasmābhirabhihitaṃ tatpakṣe 'pyupapādayituṃ khalu parasyāyaṃ prayatnaḥ / asmābhiśca pratyakṣāgamavirodha eva tathābhipreto nānumānavirodhaḥ / tathāca pakṣe tadvyutpādanaṃ prakṛtāsaṅgatameva / svatantrānumānavirodhaṃ tūttaratra nirākariṣyati sūtrakṛditi /

nanu pramāṇavirodha evāprāmāṇye prayojako 'stu kiṃ pratyakṣeṇāgamena veti viśeṣaṇena / tathā coktanumānavirīdhādvedāderaprāmāṇyamiti / maivam / vakṣyāmo hyatra brahmādivastuṣu pramāṇaṃ veda evaika iti vaidike 'rthe 'numānasyānavakāśam / yatra ca yasyāpraveśo na tasya tadbādhakam / nahi nayanaṃ sparśāpabādhanasyeṣye / tathāca kathamanumānaṃ vedā(dyar)thabādhakena tadaprāmāṇye prayojakaṃ syāt / prakṛtaṃ ca vedādikameveti /

*5,109*

nanvevaṃ (sati) tarhi vedārthamīmāṃsā nārambhaṇīyā syāt mīmāṃsāyā yuktyanusandhānātmakatavādityata āha- āgameneti //

āgamenāgamasyaiva virodhe yuktiriṣyate // MAnuv_2,1.17ab //

NYĀYASUDHĀ: evaśabdo virodha ityataḥ paro draṣṭavyaḥ / nirṇayārthamiti śeṣaḥ / etaduktaṃ bhavati / anumānaṃ hi dharmyādipramitimapekṣate / naca dharmyādirūpaṃ brahmādikaṃ vedādṛte siddhayatīti tadanapekṣāyāmāśrayāsiddhayādikam, apekṣāyāṃ tu virodhino dharmyādigrāhakavirodha ityevaṃ vaidike 'rthe 'numānasyānavakāśo 'bhidhistitaḥ / mīmāṃsāyāṃ tu kvacidāgamasyāgamāntareṇa virodha evārthanirṇayārthaṃ yuktirupādīyate / sā khalvanyatarāgama(prāmāṇya)mupodbalayantya(ntyā)nyatarāgamabādhayā 'rthanirṇayāya prabhavati / anyatarāgamasiddhadharmyādyāśrayaṇenā(yeṇa)śrayāsiddhayādyanavakāśāt / anyatarāgamasya dharmyādigrāhakatvābhāvenāprabalasya, āgamasūcitayopapattestato durbalasya, akiñcitkaratvāt / tadevamevaṃvidhopapatterāgamike 'pyarthe sāvakāśatvādupapannā mīmāṃseti /

*5,110*

api ca pratyakṣāgamavirodho 'pi na svarūpeṇāprāmāṇyaṃ prayojayati / kintu tayorupajīvyatvādinā prābalye satyeva durbalayoḥ svayaṃ bādhitatvena samabalayoḥ pratibandhamātrahetutvenāprāmāṇyaniścayānupapatteḥ / upajīvyādivirodhena cāprāmāṇyaṃ bhavadvedasya na sarvathāyathārthatvalakṣaṇam / kinnāma pratītārthapracyāvanamātram / apauruṣeyatayā nirdoṣasya sarvathāprāmāṇyānupapatteḥ / tathācānyārthakalpanāvaśyaṃ kāryetyāśayavānāha- upajīvyeti /

upajīvyavirodhe tu vedasyānyārthakalpanā // MAnuv_2,1.17cd //

NYĀYASUDHĀ: upalakṣaṇametat / niravakāśatvādikamapi grāhyam / bhavatvevaṃ tataḥ kim /

vedopajīvyatvādikaṃ ca pratyakṣāgamayoreva prāyeṇa sambhavati /
yuktestu kvacideva /
puruṣatvādiyuktestu nāstyeva /
ataśca na tadvirodhena vedasyāprāmāṇyaṃ mantavyamityāśayenāha- pratyakṣamiti //

*5,111*

pratyakṣamupajīvyaṃ syāt prāyo yuktirapi kvacit /
āgamaikapramāṇeṣu tasyaiva hyupajīvyatā // MAnuv_2,1.18 //

NYĀYASUDHĀ: vedasyetyanuvartate / syādityataḥ paramitiśabdo 'dhyāhāryaḥ tattvamasītyādivedasya pratyakṣamupajīvyam / yuktirapi kvacidvedasyopajīvyeti sambandhaḥ / yathā"prāṇā vā aṇavaḥ'; ityādeḥ / āgamaikapramāṇakeṣu viṣṇvādiviṣayeṣu pravartamānaṃ"janito 'ta viṣṇoḥ'; ityādivedaṃ prati niraniṣyo niravadya ityādestasya vedo(dasyo)pajīvyatetyarthaḥ / evaṃ niravakāśatvādikamapi pratyakṣāgamayoreva prāyeṇa sambhavati yuktestu kvacideva / tacca na prakṛtayukterityapi draṣṭavyam /

*5,115*

āgamayoḥ parasparavirodhe satyanyatarāgamāśrayeṇa yukteranupraveśopapatteryuktā mīmāṃsetyuktam /
tadanupapannam /
asārvatrikatvāt /
nahi sarvatrāgamayoḥ parasparavirodha eva mīmāṃsāvatāryata ityata āha- yukta iti //

yukto 'yuktaśca yadyartha āgamasya pratīyate /
syāt tatra yukta evārtho ... // MAnuv_2,1.19a-c //

NYĀYASUDHĀ: tatra tarhyayamabhisandhiḥ / satyametatkvacidevāyaṃ nyāya iti / tathāpi yatra naivaṃ tatraikasyaivāgamasyānekārthapratītau yuktyanusāriṇamarthamupādāya tadanuguṇatadviruddhārthaparityāgaḥ kriyata iti noktaniyamabhaṅgaḥ / kevalayuktervaidike 'rthe 'nupraveśasyānaṅgīkṛtatvāt / nāpi mīmāṃsānupapattiḥ / anyataravaidikārthānusāriṇyā yukteraṅgīkṛtatvāditi /

*5,116*

prāk puruṣatvādiyuktivirodhenāgamasyāprāmāṇyaṃ na vācyamityuktam /
idānīṃ tu yuktirevāsau pratyakṣāgamavirodhenāpramāṇam /
tasyāstadujīvitvena tato durbalatvādityāśayavānāha- yuktiśceti //

... yuktiśca trividhā matā // MAnuv_2,1.19d //

NYĀYASUDHĀ: yadvā yatsiddhavatkṛtya tatra mīmāṃsārambhānupapattiḥ parihṛtā tadidānīṃ darśayitumāha- yuktiśceti //

caśabdaḥ prakṛtānusandhānārthaḥ /
kathaṃ traividhyamityata āha- vyāptiriti //

vyāptiḥ pratyakṣatā yasyā yuktigā'gamagā tathā // MAnuv_2,1.20ab //

NYĀYASUDHĀ: yasyā yukteḥ sādhyena vyāptiḥ pratyakṣagā pratyakṣāvagatā saikā / yuktigā yuktyavagatā yasyā vyāptiḥ sā dvitīyā / tathā'gamagā āgamāvagatā yasyā vyāptiḥ sā tṛtīyeti / evaṃ trividheti yojyam /

upalakṣaṇaṃ caitat / dhar(mār)myādigrāhakabhedenāpi traividhyaṃ draṣṭavyam / etacca spaṣṭayiṣyāmaḥ /

*5,117*

evaṃ tarhi yā yuktimūlā yuktiḥ sā nāgamādyupajīvinīti tasya bādhikā /
tadabādhyā ca bhavatvityata āha- pratyakṣeti //

*5,118*

pratyakṣāgamamūlā tu yuktistatra balīyasī // MAnuv_2,1.20cd //

NYĀYASUDHĀ: tatra tāsu trividhāsu yuktiṣu / pratyakṣāgamūleti / pratyakṣamūlā'gamamūlā cetyarthaḥ / yuktimūlāpi hi yuktirantataḥ pratyakṣāgamamūlaiva(dra)eṣyavyā / anyathā tanmūlayuktenirrmūlatvamanavasthā vā'padyeta / tathāca pratyakṣādyapekṣatvena sāmye 'pi bahusaṃvidhānānapekṣayoḥ pratyakṣāgamamūlayoryuktyoḥ prabalatvaṃ tadapekṣāyāstu yuktimūlāyā durbalatvaṃ yuktameva / tathāca prabalayor(yuktyor)yadedṛśī daśā tadā kā (vārtā) durbalāyā yukterāgamabādhanādāviti /

*5,119*

tadevamaprāmāṇye pramāṇavirodhasyaiva prayojakatvācchatyādeśca pratyakṣāgamavirodhābhāvāt / anumānavirodhasyāprayojakatvānnāprāmāṇyam / kinnāma bodhakatvena svata eva prāmāṇyamityupapāditam / tadetatpramāṇāpramāṇavivekamaviduṣāṃ duravadhāraṇamityuddeśalakṣaṇavibhāgaparīkṣābhistannirūpaṇārthamuttaro granthasandarbhaḥ / naca sāṃvyāvahārikatvātpramāṇādeḥ kiṃ tannirūpaṇeneti vācyam / tathāpi svarūpasaṅkhayāviṣayaphalagocarāṇāṃ vādivivādānāṃ vidyamānatvena nirūpaṇārhatvāt / yadyapyeṣo 'rthastarkaśāstrasya viṣayo na mīmāṃsāśāstrasya / tathāpi śiṣyahitaiṣiṇā bhāṣyakṛtā prasaṅgāgato nirūpyate / yathā pūvarmīmāṃsābhāṣyakāreṇetyadoṣaḥ / ata eva pramāṇalakṣaṇādau nirūpitasyārthasya punaratra nirūpaṇaṃ na doṣāya / ekīkṛtya nirūpaṇasyāpi śiṣyahitārthatvāt /

*5,121*

tatra nirdhārita(nirjñāta)svarūpasyaiva saṅkhayādijijñāsā /
lakṣaṇaṃ ca tannirdhāraṇopāyaḥ /
naca sāmānyalakṣaṇena vinā viśeṣalakṣaṇā(syā)vasara ityataḥ pramāṇasāmānyalakṣaṇaṃ prathamaṃ tāvadāha- yāthārthyameveti //

yāthārthyameva mānatvaṃ ... // MAnuv_2,1.21a //

*5,122*

NYĀYASUDHĀ: atra kaścidāha / kimarthaṃ lakṣaṇamucyate / kiṃ sajātīyavijātīyavyavacchinnalakṣyapratītyartham / uta pramāṇatvādipratītaye taccihnopadarśanamidam / uta pramāṇādiśabdapravṛttinimittāvadhāraṇārtham / anyasmai kasmaicitprayojanāya vā /

*5,124*

nādyaḥ / tasyā eva duravadhāraṇatvāt /

tathā hi / kiṃ sajātīyeti pramāṇatvena (sajātīyatvaṃ) vivakṣitaṃ rūpāntareṇa vā / nādyaḥ / svavyavacchedāvadheḥ sajātīyādavyāvṛttatvena vyavacchedakatvānupapattyā vyāvṛttisvīkāreṇā(ca)vyāpakatvāt / nāpi dvitīyaḥ / vijātīyapadopadānavaiyarthyāt / asti hi prameya(tvādinā)sarvasājātyam / atha jñānatvena viśeṣeṇa sājātyaṃ vivakṣitvedamucyate / tarhi lakṣyasyāpi jñānatvādinā sājātyādvayavacchedyakoṭipraviṣyatayā saṅgrāhyābhāvaprasaṅgaḥ / lakṣyasya yajjñānatvādibhiḥ sajātīyaṃ tadvayavacchedyam / naca lakṣyasya lakṣyaṃ sajātīyam / ṣaṣṭhayarthasya sambandhasya bhede vyavasthitatvāditi cet / evaṃ tarhi lakṣyāpekṣayā bhinnādvayavaccheda ityevocyatāṃ kṛtaṃ jñānatvādinā sājātyena prakṛtānupayoginā varṇitena / yadā ca lakṣyādanyatva pareṣāmavagataṃ tadā parebhyo 'nyatvamapi lakṣyasyārthādavagamyata iti siddhamagrato lakṣaṇaprayojanamiti vaiyarthyameva syāllakṣaṇākhyānasya /

*5,125* api ca na tāvadanena lakṣaṇenānavagatenaiva vyavacchinnapratītisambhavaḥ / atiprasaṅgāt / nāpi jñātena / duravadhāraṇatvāt / na tāvallakṣaṇaṃ pratyakṣam / nirdoṣākṣodbhavatvāderapratyakṣaviśeṣaṇatvam / nāpi kāryeṇa liṅgena tadanupapattyā vā tadavagamaḥ / tābhyāṃ sāmānyataḥ kāraṇamātrākṣepeṇa kāraṇagatānugatarūpāsiddhāvekarūpalakṣaṇāsiddheḥ / kāryasyaikajātyādekajātīyakāraṇasiddhiriti cet / tarhi kāryagataikajātyasya pūrvamavaśyaṃ pratyetavyatvāṅgīkāre(ṇa) tata eva sajātīyavijātīyavyavacchedaprati(doṣa)pattirastu / kṛtamanayā pāramparyakusṛṣṭayā /

nanvetāvatāpi na prakṛtalakṣaṇakhaṇḍanaṃ (saṃ)bhavati / avyāpterativyāptervānudbhāvanāditi cet / maivam / prathamabhāvitayāvaśyābhyupeyatayā laghorupāyātsādhyasiddhau sambhavatyāṃ caramabhāvitayā avaśyānuṣṭheyatvābhāvena gurāvupāye pravartamānasya tavaivedaṃ (dūṣaro)doṣodbhāvanam / pradīpe pradīpaṃ prajvālya tamonirāsāya yatamānasyaiva puṃsaḥ / nahi tatra kaściddīpadoṣaḥ / kintu tathākārī puruṣa eva paryanuyojyaḥ / sarvasādhanasādhāraṇo vāyaṃ doṣaḥ / yatsambhavadevaṃvidhalaghūpāyatvaṃ nāma svarūpāsiddhiriva sarvapramāṇānām / tasmānmā nāma bhūdativyāptyādidoṣaḥ / sāmānyadoṣādeva duṣyaṃ lakṣaṇamiti /

*5,132*

etena dvitīyo 'pi nirastaḥ / pramāṇatvādyavagamamantareṇa tadavagamānupapattestadavagamāyāsya pratītāvanyonyāśrayaprasaṅgaḥ / astu vānyadapi lakṣaṇe kiñcilliṅgam / tathāpi tadeva lakṣyāvinābhūtatayā lakṣaṇamupanyasyatāṃ sannihitapratipattikatvāt / na tadavaśyaṃ vyāpakaṃ vaktavyam / liṅgatvasya vyāpyatvenaivopapatteriti cenna, yatra liṅgamavyāpakatvānnāsti tatra lakṣaṇasya pramāṇābhāvātpratyetumaśakyatvena kathaṃ tataḥ prāmāṇyādyavagamaḥ / yadā ca kvacillakṣyajātīya eva pramāṇābhāvāllakṣaṇama(syā)navadhāraṇīyatayā lakṣyavyāpakatānavagame 'pi lakṣaṇam / tadā kimaparāddhaṃ liṅgāntareṇāvyāpakena / atha yatra tallakṣaṇe liṅgaṃ nāsti tatra liṅgāntarātpratyetavyam / tathāpi (tāvevā)te evāstāṃ lakṣye liṅgam / kiṃ lakṣaṇānumānapūrvakaṃ tadanumānakalpanayā / atha tathā(vidhaṃ)liṅgadvayaṃ yattatpratyekamavyāpakatayā na lakṣaṇam / tadanumitaṃ tu tathātvāllakṣaṇamiti cenna / lakṣyānumānasya lakṣaṇaprayojanasyobhābhyāmeva siddheḥ kṛtaṃ vyāpakena tena /

*5,135*

nāpi tṛtīyaḥ / sa hyevaṃrūpaḥ yadyathārthaṃ tatpramāṇamiti vyavahartavyamiti / ayamanupapannaḥ / sarvatra lakṣaṇasya jñātumaśakyatvāt / pramāṇatvādinā tadavagame tadevāstu vyavahāraniyamanidānam / avyavahitapratipattikatvādityāveditam /

*5,136*

ata eva na caturthaḥ / kalpanāgauravadoṣaścādhikaḥ /

*5,137*

(nāpi) na pañcamaḥ / tādṛśasya darśayitumaśakyatvāditi /

atrocyate / astu tāvatsajātīyavijātīyavyavacchinnalakṣyapratītyarthaṃ lakṣaṇamiti pakṣaḥ / sāsnādimāngauriti viditalakṣaṇasambandho hi yaṃ piṇḍaṃ sāsnādimantaṃ paśyati taṃ nāyamaśvādirnāpi ghaṭādiriti pratipādyate /

nanu vyavacchedo 'nyonyābhāvo bheda ityanarthāntaram / bhedaśca vastusvarūpameva / tathāca lakṣyasvarūpapratipattireva tatpratipattiriti kṛtaṃ lakṣaṇena / atha lakṣyapratītinirapekṣameva lakṣaṇena vyavacchedo bodhyata iti matam / tanna / nirāśrayasya tasya bodha(darśa)yitumaśakyatvāditi /

satyaṃ svarūpa(vastu)pratītireva bhedapratītiriti / tathāpi pratiyogiviśeṣaghaṭitatadavagamāya lakṣaṇasyopayogaḥ / asaṅkīrṇatayā gopiṇḍaṃ paśyannapi hi na tāvadayaṃ nāśvo na ghaṭa iti pratyeti yāvallakṣaṇaṃ nāvagacchati / sāsnādimatvaṃ tadā pratītamiti cenna / sāsnādimān gaurityevamavagamasya vivakṣitatvāt / ata eva sajātīyetyādiviśeṣaṇopādānam /

*5,139*

yadatroktaṃ kiṃ sajātīyetyādi / tadasat / pauruṣeyavacasāṃ puruṣavivakṣādhīnatvena niyantumaśakyatvāt / lakṣyātiriktaṃ hi

sajātīyavijātīyatayā dvairāśyena vivakṣyate / yathā yathārthajñānatatsādhanasya pramāṇasya jñānaṃ tatsādhanaṃ ca sajātīyam / yanna jñānaṃ nāpi tatsādhanaṃ tadvijātīyam / yathā ca pratyakṣasyānumānādikaṃ sajātīyaṃ, vijātīyaṃ tu ghaṭādikam / evamanyatrāpi vivektavyamiti /

evaṃ tarhi lakṣyāpekṣayā bhinnādvayavaccheda ityuktaṃ syāditi cet / ko netyāha / nahi ko 'pi svasthātmā svasmādeva vyavacchedaṃ lakṣaṇaprayojanamācakṣati(ṣye) /

*5,140*

yadatroktaṃ yadā cetyādi / tasadaṅgatam / vastuto yallakṣyādbhinnaṃ tato vyavacchedāvagamārthatvāllakṣaṇasya pratipādakasya yadyapi lakṣyānyatvajñānamalakṣye(vaśyā)pekṣitam tathāpi pratipādyasyātada(tadana)pekṣitam tathāpi pratipādyastada(tadana)pekṣatvānna doṣaḥ /

tasyāpi padārthajñānapūrvakatvādvākyārthajñānasya sajātīyavijātīyapadopāttalakṣyānya(tva)jñānaṃ vinā lakṣyasya alakṣyānyatvajñānaṃ lakṣaṇaprayojanaṃ na siddhayatīti kaścit / tadanupapannam / nahi lakṣyānyavyāvṛttirlakṣaṇavākyapratipādyā / kinnāma tajjñānaṃ lakṣaṇaprayojanatvenocyate / lakṣaṇavākyārtha eva pratipādyena boddhavyaḥ /

*5,141*

yadapyapi cetyādinā pṛṣṭam / tatrāvagatameva lakṣaṇaṃ vyāvṛttalakṣyajñānamupajanayatīti vadāmaḥ / naca tasya duravadhāraṇatā / yathāyathaṃ pratyakṣādinā tadavadhāraṇāt / yatra liṅgāttadavagamastatra tata eva lakṣaṇaprayojanasiddhervyarthā parasparākusṛṣṭiriti cenna / prayojanasadbhāve gauravasyāpyanādaraṇa(pyādaraṇa)sambhavāt / yathendriyavyāpārānvayavyatirekānuvidhāyitvenākṣodbhavatvamanumāya tena pratyakṣaṃ lakṣyate / tatrānvarthasaṃjñājñāpanaṃ prayojanam / evamanyatrāpi draṣṭavyam / gauravamanuruddhaya prayojanamavadhīryatāmiti cenna / puruṣābhiprāyāṇāṃ niyantumaśakyatvāt / garīyāṃśca pratipattau gauravātprameyādhikyalābhaḥ / prayojanābhāve tu paramparākusṛṣṭiriti cenna / prayojanasadbhāve gauravasyāpyanādaraṇa(pyādaraṇa)sambhavāt / yathendriyavyāpārānvayavyatirekānuvidhāyitvenākṣodbhavatvamanumāyatena pratyakṣaṃ lakṣyate / tatrānvarthasaṃjñājñāpanaṃ prayojanam / evamanyatrāpi draṣṭavyam / gauravamanuruddhaya prayojanamavadhīryatāmiti cenna / puruṣābhiprāyāṇāṃ niyantumaśakyatvāt / garīyāṃśca pratipattau gauravātprameyādhikyalābhaḥ / prayojanābhāve tu paramparākusṛṣṭiranādaraṇīyaiveti tadīyadoṣatāvyutpādanaṃ nāsmākamaniṣyam / etena dvitīyatṛtīyacaturthā api samāhitā veditavyāḥ / lakṣaṇāvadhāraṇopāyasyoktatvāt / gauravasya ca samāhitatvāt /

*5,144*

nanu tathāpi kiṃ tattvam / yathāyathaṃ catuṣyayamapi / tathāhi / kvacillakṣyātiriktaṃ lakṣaṇaṃ bhavati / yathā gandhavatī pṛthivīti / kvacillakṣyānatiriktam / yathā pṛthivītvavatī pṛthivī, yathārthaṃ pramāṇamityādi / tatrādyaṃ lakṣyasvarūpapratipattikāraṇaṃ bhavat tasyānvayo vyavacchedatacchabdavyavahartavyate ca pratipādayati / dvitīyantu pravṛttinimittaṃ bhavadvayavahāramātrakāraṇaṃ bhavati / tatra siddhāṃśena pakṣīkaraṇamasiddhāṃśena sādhyatvaṃ svayamūhanīyam /

*5,147*

nanu lakṣaṇaṃ vyāvṛttaṃ vyāvartayatyutāvyāvṛttam / ādye svavyāvṛttirlakṣaṇāntarādhīnā na vā / na prathamaḥ / tatrāpi lakṣaṇāpekṣāyāmanavasthāpātāt / na dvitīyaḥ / lakṣye'pi tatprasaṅgāt / ninirmittakāryābhyupagame kādācitkatānupapatteśca / nāntyaḥ / atiprasaṅgādeveti / ucyate / lakṣaṇamapi vyāvṛttameva vyāvartayati / tadapi lakṣaṇenaiva / na caivamanavasthā / prāṅnirjñāteṣvarthrṣu vyavasthānāt / yastu kāṣṭhaloṣṭhayitaḥ kañcitpadārthaṃ vā kasyacitkiñcicchabdavācyatvaṃ vā na vetti nāsau lakṣaṇaśāstre'dhikriyate / kinnāmopadeśādinā viditapadatadarthasaṅgatyādiḥ svatantravyavahārādyarthaṃ lakṣaṇamapekṣata iti /

*5,149*

athāpi syāt / kimavagataṃ lakṣaṇaṃ phalahetuḥ, kiṃvānavagatam / na tāvaccaramaḥ / tadabhidhānavaiyarthyaprasaṅgāt / abhidhānasya jñānotpādano(payogi)pāyatvāt / tasya cānavagatasyaiva phalasādhanatvābhyupagamāt / ādye kimanyasmāttadavagama uta tvadīyāllakṣaṇavākyāt / yadyanyasmāt / kṛtamamunā lakṣaṇābhidhānaprayāsena / abhidhānasya jñānotpādātiriktaprayojanābhāvāt / tasyānyata eva siddheḥ / antye kimidaṃ tvadabhidhānamāptopadeśatayā lakṣaṇaṃ bodhayatyuta liṅgādibhāvena / na tāvaccaramaḥ / tvadvacanalakṣaṇāvinābhāvāderdarśayitumaśakyatvāt / nāpi prathamaḥ / paraṃ prati bhavatyāptatvasiddheḥ / siddhau hi pratijñāmātrādeva sādhyasiddherhetva(tvādya)bhidhānamanarthakaṃ syāt /

nanu prativādinaṃ prati lakṣaṇābhidhānaṃ nārthavat / tena vādyāptabhāvānaṅgīkārāt / kintu śiṣyārthaṃ lakṣaṇamucyate śāstre / sa hi sarvasya śāstrasya kartāramāptameva manyate / tasmācchiṣyaṃ pratyāptavacanatayaiva lakṣaṇavākyamartaṃ pratipādayiṣyatīti / maivam / yadi na prativādinaṃ prati śāstraṃ kintu śiṣyaṃ prati tadā pratijñāmātrādevāptavacanācchiṣyasyārthaniścayopapatterhetvādyabhidhānamanarthakatāmāpannaṃ śāstre / atha bhavatu prativādinamapi prati (tacchā)śāstravākyaṃ yatra hetvādyupāttam, lakṣaṇavākyaṃ tu śiṣyameva prati prayojakaṃ pratipannaśāstrakārāptabhāvamiti manyase / tadapyanupapannam / śāstrāntarasādhyatvādasyārthasya / asti hi samayagrāhakaṃ śāstraṃ munibhiḥ praṇītaṃ nāmaliṅgānuśāsanavyākaraṇādīti /

*5,149f.*

atra brūmaḥ / uktaṃ hyetadavagatameva lakṣaṇaṃ phalaheturiti / tadavagamaśca yathāyathaṃ pratyakṣādipramāṇādityapi / naca yathārthaṃ pramāṇamiti sāsnādimāngauriti vākyasya lakṣaṇaṃ pratipādyamabhyupagacchāmaḥ / yenānyataḥ siddhatvāttasyedamanarthakaṃ syāt / kintu yo lakṣaṇamanyato jānāti, na jānāti ca vyavahāranidānatvādinā, taṃ prati tadavabodhāyedaṃ vākyam / tathāhi / ayaṃ gaurityādyupadeśādinaikasyāṃ vyaktau gośabdārthatayāvagatāyāṃ kimiyameva vyaktiḥ (evam) utānyāpīti jijñāsamānaṃ pratyanyatrāpi gośabdārthatāṃ vijijñāpayipuruṣadeśāderānantyādinā kartumaśakyatavādidaṃ vyāptiviṣayaṃ vākyamāha"yaḥ sāsnādimānsa gośabdārthaḥ'; iti / idaṃ ca nāptopadeśatayaiva vyāptibodhakam / api tu prayogāntaravatpratītāyā vyāpteḥ smārakatvena / apratītāyāstu tadeva jijñāsājananadvāreṇa pramotpādakatvenopayujyate / smṛtavyāptiśca yāṃ yāṃ vyaktiṃ sāsnādimatīmavalokayati / tāṃ tāṃ gośabdārthatayānuminotīti ko doṣaḥ /

*5,150*

yadvā yaḥ pṛthivīti padaṃ vā vyaktiviśeṣasya tadathartāṃ vāvagacchaṃstatpravṛttinimittaṃ jijñāsate taṃ prati pṛthivītvavatī prathivīti pṛthivītvaṃ pṛthivīśabdapravṛttinimittamucyate / tatra yasya vaktaryāptatābuddhiḥ sa tāvatā santuṣyati / aparaṃ prati tvavyāptyādiśūnyatvāditi vākyaśeṣaḥ pravartate /

athavāsti gaurnāmārtha iti viditavato yatra tatra gavi ghaṭādāvaśvādau ca gobuddhau prasaktāyāṃ goḥ svarūpāvadhāraṇamukhenetaravyavacchedaṃ kurvatsāsnādimāneva gaurna tu tadvirahī ghaṭādiraśvādirveti vākyaṃ prayujyate / idamapi pūvarvadāptatvāvadhāraṇānavadhāraṇābhyāṃ dvayāṃ gatimavalambata iti kimatrānupapannam / Vyāsa-(10)

*5,155*

nanvatra tāvadevaṃ prayoktavyam / ayaṃ gotvena vyavahartavyaḥ sāsnādimattvāditi / tatra kiṃ gaurvyavahārasya viśeṣaṇaṃ gośabdo vā / ādye yadyasau goviśiṣṭaṃ vyavahāraṃ nājñāsīt tadā kathaṃ purovartivyaktau tasya kartavyatāmanumānādapi jānīyāt / na hyaviditāgniranumānādagnisambandhaṃ bodhayituṃ śakyaḥ / athājñāsīttadā jñātajñāpakatvena vyarthamanumānam / na dvitīyaḥ / tadā hyayaṃ gośabdābhidheyaḥ sāsnādimattvadityanumānaṃ syāt / tatra cātiprasaṅgaḥ / tatra eva jabagaḍadaśādiśabdābhidheyatvamapi sādhyaṃ syāt / te sāmānyato 'pyarthavattayā na prasiddhāḥ / naivaṃ gośabda ityasti viśeṣa iti cet / tathāpi śaśaviṣāṇādiśabdābhidheyatvaṃ sādhyatām / te 'pyasadviṣayatayaiva prasiddhāḥ / gaurastītyādiprayogādgośabdo naivamiti cet / evamapi svastimatītyādiśabdavācyatānumānaṃ gomātre syāt / atha satyapi gotve tadanyatra tadaprayogānneti cet / evaṃ tarhi yatra sāsnādimattvaṃ nāsti tatra gośabdaprayogo 'pi nāsti, yatra sāsnādimattvamasti tatra sarvatrāstīti yo jānīte taṃ prati lakṣaṇābhidhānamiti syāt / sa ca vyavahārāntaravadanvayavyatirekābhyāmeva vācyavācakabhāvamavadhāritavāniti vyarthamanumānamiti /

*5,155f.*

maivam / ubhayatrāpi doṣābhāvāt / kevalavyatirekitve hi kathañcidetadabhidhātuṃ yuktam / upadeśādinā viśeṣaṇena gavā viśeṣitaṃ vyavahāramavagatavo hi tadanyatra tatkartavyatānumānasādhyetyaṅgīkāre ko virodhaḥ syāt / śabdaviśeṣitavyavahārakartavyatāsādhane 'tiprasaṅgaḥ kiṃ bodhyasya bodhakasya veti vācyam / nādyaḥ / tena tadvayāpteranavagatatvāt / avagatatvācca gośabdavācyatāvyāpteḥ / na dvitīyaḥ / tenāpi pūrvaṃ vṛddhavacanādinā tathaiva vyāpteravagatatvāt / prayogabhāvābhāvābhyāṃ bādhasya nirṇītatvācca / nahi bodhyo bādhaparicayaśūnya ityetāvatā paricitabādhenāpi bodhakena viparītaṃ bodhanīyam / vipralambhakatvāpātāt / tattvanirṇayārthatvācca vādakathānusāriṇaḥ śāstrasyeti / evaṃ pakṣāntare 'pyanumānaprayogaprakāro boddhavyaḥ /

*5,161f.*

yadapyuktaṃ śāstrāntarasādhyatvādayamartho na vaktavya iti / tadayuktam / na hyevamasmābhiḥ pratijñātaṃ yatsarvathā śāstrāntarasādhyaṃ tannocyata iti / na caivaṃ śāstrasāṅkaryamāśaṅkanīyam / viṣayaprayojanabhedāt / yadi ca śāstrāntarasādhyo 'pyartho bhavadīyaśāstrasya viṣayaḥ tarhi vyākaraṇādisādhyamanyadapi kasmānnocyata iti cenna / sandigdhatvasaprayojanatvasadasadbhāvābhyāṃ vaiṣamyāt / sandigdhatādisadbhāve 'pi yadavacanaṃ taduktadiśā śiṣyaireva śakyajñānatvāditi yatkiñcidetat / anyathā parasyāpi kulīrasyeva svāpatyayuktihatatvaṃ syāt / tenāpi hi smṛtirūpaḥ paratra pūrvadṛṣṭāvabhāso 'dhyāsa ityādīni lakṣaṇāni svaśāstre nibaddhāni / sūtrakṛtā ca janmādyasya yata iti / tatraite doṣāstāni lakṣaṇāni kiṃ samāskandantyuta neti vaktavyam / na tāvaddvitīyaḥ / sāmānyasamānanyāyatvāt / nādyaḥ / duṣyopādānasya parājayahetutvāt / doṣāskanditānyapi tāni vyavahāraṃ nirvahantīti cenna / āpātato 'pi duṣyānāṃ tathātve kathamunmattabhāṣitānāmapi tadbhāvo na syāt / nahi teṣāmanirvāhakatve 'nupapatteranyatkāraṇamasti /

*5,168*

kiñcaivaṃ vadatā prāgbrahmasākṣātkārādbādhyamavyāvahārikaṃ brahmasākṣātkārabādhyaṃ vyāvahārikamiti matamapi parityaktaṃ syāt / nahyayaṃ brahmasākṣātkāro nāpi bādhaḥ /

*5,170*

kiñcaivamasmadīyamapi lakṣaṇaṃ kuto na vyavahāraṃ nirvahet / naca vyavahāranirvāhātiriktaṃ kimapi tatsādhyamabhilaṣāmaḥ / bhavadabhilaṣitā pāramārthikatā bādhyata iti cet / kiṃ lakṣaṇasyota lakṣyasya / nādyaḥ / tathāhi / vimatamapāramārthikamaprayojanābhidhānatvādityādyuktaṃ syāt / na cāsyāsmānprati vyāptiḥ śakyābhidhānā / kiñcāsminpakṣe 'dhyāsalakṣaṇānupapattiśca bhavatā na pariharaṇīyā / tasyā vyavahāranirvāhāvirodhāt / pāramārthikatāniṣedhaupayikatveneṣyasādhanatvācca / etenātivyāptyādidoṣo 'pi nāparamārtha(pāramārthika)tā sādhakaḥ / alakṣaṇatāsādhakastu syāt / na dvitīyaḥ / anupapadyamānalakṣaṇatvena lakṣyamithyātvasādhane brahmaṇi vyabhicārāt / uktāyā lakṣaṇānupapattestallakṣaṇe 'pi sāmyāt /

*5,171*

kiñcādhyāsalakṣaṇamupapannaṃ na vā / ādye sapakṣāpraveśaḥ sādhanasya / dvitīye tadanupapattinirāsāyāso vyarthaḥ syādityāstāṃ vistaraḥ /

*5,172*

arthaṃ nātivartata iti yathārthaṃ, tasya bhāvo yāthārthyaṃ, tadeva mānatvaṃ mānaśabdapravṛttinimittaṃ mālakṣaṇamiti yāvat yadyapi sāsnādimāngauritivadyathārthaṃ pramāṇamityukte 'pi bhavatyeva lakṣyalakṣaṇabhāvapratītiḥ / tathāpi tadvadeva lakṣyaṃ lakṣaṇātiriktaṃ śaṅkayeta / tataśca pṛthaṅnirūpyamapi syāttanmā śaṅkīti yāthārthyameva mānatvaṃ na tu sāsnādimattvādgotvamiva tato 'tiriktamityuktam /

*5,174*

nanu kimidaṃ lakṣaṇaṃ nāma / lakṣyasyāsādhāraṇo dharmaḥ / yāvastvekaḥ śabdo niveśayitumiṣyaḥ, yāvanti cetarasmādvayāvartanīyāni tānyucyante lakṣyāṇīti /

*5,175*

nanvasādhāra(ṇo)ṇadharmaścellakṣaṇamavyāpakasyāpi tadā lakṣaṇatāpattiḥ / ativyāptyasambhavāviva avyāptirapi hi lakṣaṇadoṣaḥ / ucyate / liṅgatayā hi lakṣaṇamupayujyate / naca vyāpakatā liṅgatvopayoginī / vyāpyatvenaiva tadupapatteḥ / itarathā dhūmādīnāmaliṅgatāpātāt / kinnāma pakṣīkṛtadṛṣṭāntīkṛtavyāpakatātvapekṣitaiva / upāyatvenopanyastasyābhāve tadupeyaprāpterasambhavāt / ubhayadharmabhūtāyā vyāpteranyatarābhāve darśayitumaśakyatvāt / tathāca tadānīṃ lilakṣayiṣitamātravyāptitvaṃ lakṣaṇasyāpekṣitam / tacca lakṣyasya dharma ityuktameva / avyāpakatva(dharma)sya lakṣaṇadoṣatāvādastu sarvasyāpi lilakṣayiṣitatve draṣṭavyaḥ /

*5,178*

yadvānyatra lakṣaṇāntarābhāvaniścayanimittā taduktiḥ / vastutastvekamivānekamapi svasvāśraye vyāvṛttyādikaṃ kurvadbhavatyeva lakṣaṇam / ata eva kaṇādaḥ kriyāvadguṇavatsamavāyikāraṇamiti kriyāvattvamapi dravyalakṣaṇatvenāha / kriyāvadgrahaṇamanyārthamiti cet / tatkimavyāpakasya lakṣaṇatānupapatteranyathāvyākhyānamuta nimittāntarāt / nāntyaḥ / tadadarśanāt / na prathamaḥ / anupapatterapākṛtatvāt /

*5,181*

nanu (ca) atra pṛthivyādīni navāpi pakṣīkṛtyaitāni dravyāṇi kriyāvattvāditi prayoktavyam, kriyāvantyeva vā mūrtāni / nādyaḥ bhāgāsiddheḥ / na dvitīyaḥ / anadhyavasitatvāt / tatkathaṃ nānupapattiḥ / maivam / kaiścidanadhyavasitasya doṣatānaṅgīkārāt / yeṣāṃ ca sa doṣasteṣāmapyupadeśādinā ghaṭāderdravyatvaniścaye sati taditaramūrtapakṣīkāreṇa dravyatvasādhane kīdṛśo doṣaḥ syādityalam /

*5,182*

kecidvādino vijñānasya prāmāṇyamāsthiṣata / apare tu tatkāraṇasya / tat kimatra tattvam / dvayamapīti brūmaḥ / pramitiḥ pramāṇam, pramīyate 'neneti pramāṇamiti bhāvakaraṇayoḥ pramāṇaśabdasya sāmarthyāt / yadyapi lyuṭ bhāvakāraṇayorivādhikaraṇe 'pi smaryate / tathāpi pramāṇaśabdasyābhidhānābhāvānna tatra vṛttiḥ / kṛttaddhitasamāsānāmabhidhānādhīnatvāt /

nanvasti viprāḥ pramāṇamityadhikaraṇe 'pi prayogaḥ / maivam / viprāṇāṃ pramāyāṃ (pramāṃ prati) svātantryeṇa kartṝṇāmadhikaraṇatvābhāvāt / nahi kriyādhāro 'dhikaraṇam / kinnāma kartṛkarmaṇoḥ kriyāśrayayordhāraṇakriyāṃ prati ya ādhārastatkārakam / tasmāttadīyavijñānasya vākyasya vā prāmāṇyādviprāḥ pramāṇamityupacaryate / yadi tarhi vijñānaṃ tatkāraṇaṃ ca pramāṇaṃ dvayamapi /

tatrobhayatra yāthārthyāparaparyāyaṃ prāmāṇyaṃ kimekaprakāraṃ vartate, utānekaprakāram /
ādye vijñānaṃ kevalapramāṇaṃ pratyakṣānumānāgamalakṣaṇaṃ tatkāraṇamanupramāṇamiti siddhāntavirodhāpātaḥ /
dvitīye lakṣaṇasyānupapattiḥ /
prakāradvayasyānyonyasminnavartanenāvyāptatvādityata āha- taditi //

... tanmukhyaṃ jñānaśabdayoḥ // MAnuv_2,1.21b //

NYĀYASUDHĀ: karaṇabhūtayoḥ pratyakṣānumānayostvamukhyamiti śeṣaḥ / etacca (spaṣṭī)sphuṭīkariṣyate /

*5,185*

syādetat / yadi yāthārthyaṃ pramāṇalakṣaṇaṃ syāt / naca tatsambhavatyativyāpteḥ / tathāhi / yogyatā, vīpsā, padārthānativṛttiḥ, sādṛśyaṃ ceti yatāśabdārthāḥ / arthaśabdaścābhidheyadhanavastuprayojananivṛttiṣu vartate / tatra sādṛśyārthasya yathāśabdasya tāvadatra na parigrahaḥ / "yathāsādṛśye'; ityavyayībhāvavidhāne viśeṣaṇāt / samāsāntarasya ca asāmarthyādipratihatatvāt / ata eva yathārthānubhavaḥ prametyatra kiṃ yāthārthyamarthasādṛśyamityādiḥ kasyacitpraśco 'nupapannaḥ / nāpi yogyatāvīpsārthasya / vākyaśeṣā(doṣā)bhāvenārthayogyatāyā (arthānāṃ) arthavīpsāyā vā prāmāṇyāpatteḥ / tasmātpadārthānanivṛttyarthasyedaṃ grahaṇam / arthaśabdasyābhidheyavācino grahaṇe avyāptiprasaṅgāt viṣayāparaparyāyavasvacanasyaiva grahaṇam /

tathā cārthaṃ viṣayaṃ nātivartate na vyabhicarati yattatpramāṇamityuktaṃ syāt /

etacca sakarmakakriyāmātre 'sti /
nahi gamanaṃ gamyamativartate, nāpi chidā chedyam /
yadeva(hi) gatyādinā prāpyaṃ tadeva gamyādi /
tato nedaṃ lakṣaṇamityata āha- arthatvamiti //

arthatvamaryataiva syān ... // MAnuv_2,1.21c //

*5,186*

NYĀYASUDHĀ: arthataiva jñeyataivārthatvamarthaśabdapravṛttinimittamasmākaṃ vivakṣi(tā)taṃ syāt / natu viṣayatvamityarthaḥ / etaduktaṃ bhavati / yathāśabdasya padārthānativṛttivācitvamaṅgīkṛtameva / arthaśabdastu na viṣayaparyāyo gṛhyate / kintu jñeyavācī / yadyapi na tatra tasya rūḍhistathāpyaryata(ityartha)iti vyutpatyā tadvācitāstyeva / arterauṇādikasya thanpratyayasya prasiddhatvāt / gatyarthānāṃ ca jñānārthatvāditi / nanvarthateti katham / "aryaḥ svāmivaiśyayoḥ'; iti viśeṣaṇāt / maivam / svāmitvopacārāt / artho hi jñānādyapekṣayā pradhānaṃ vivakṣyate /

*5,195*

kimato yadyevaṃ jñeyataivārthatvamityata āha- neti //

... na kriyārtheṣu sā matā // MAnuv_2,1.21d //

NYĀYASUDHĀ: kriyārtheṣu kriyāviṣayeṣu sā aryatā / tadabhāvācca na yathārthatā / kriyāsviti nātivyāpakaṃ pramāralakṣaṇamiti śeṣaḥ /

nanvetāvatāpi nātivyāptiparihāraḥ / gamanādīnāmapi jñeyānativṛttitvāt / nahi tadviṣayo grāmādiḥ sarvathā na jñeya iti śakyate vaktum / tadatyantābhāvaprasaṅgāditi / maivam / yathā hi pitari sādhurmātari sādhuritivākyaṃ yatkiñcitpitrādau sādhutvena na paryavasyati, kintu svīye pitrādau / tatkasya hetoḥ / pitrādiśabdānāṃ sambandhiśabdatvāt / sambandhiśabdānāṃ hyeṣa mahimā / anyathā piturdhanamupādadyādityādau bahuviplavaḥ syāt / sati caivaṃ śabdamahimānamanādṛtya pratyavatiṣṭhamānaḥ chalavāditayā jīyeta / tathā prakṛte 'pi jñeyaśabdasya sambandhiśabdatvātsvajñeyaṃ nātivartate yat tatpramāṇamityuktaṃ syāt / naca gama(ne)nopādhinā gamanena vā nimittena grāmo jñeyaḥ / yena tamanatikramya vartamānaṃ gamanaṃ yathārthaṃ syāt / kintu gamya eva / tatkathamativyāptiḥ / bhavati ca ghaṭādirjñānatatkāraṇābhyāmupādhinimittābhyāṃ jñeya iti / tadidamuktaṃ kriyārtheṣu sā na matā śabdārthatattvaviduṣāmiti /

nanu tathāpyanyonyāśrayatvamātmāśrayatvaṃ vā, svaśabdena pramāṇasyābhidhānāditi cenna / jñānatatkāraṇamātropādanena lakṣaṇasya vyākhyātatvāt / svaguṇa(grāhaka)grahaṇamindriyaṃ śrotramityatra yatheti /

*5,198*

nanu kimidaṃ pramāṇasya jñeyāvyabhicāritvaṃ nāma / kiṃ prameyavyāpyatvaṃ kiṃ vā yāvatprameyagocaratvam / ādye 'pi vyāptiḥ kiṃ deśataḥ kiṃvā kālataḥ / na prathamaḥ / pramāṇāsamānadeśārthaviṣayapramāṇeṣvavyāpteḥ / na dvitīyaḥ / atītādiviṣayapramāṇāvyāpteḥ / nāntyaḥ / asarvajñajñānānāṃ tatkāraṇānāṃ vāprāmāṇyaprasaṅgāditi /

maivam / advaitāgamādestattvāvedakatvalakṣaṇaṃ prāmāṇyamabhyupagacchatā pareṇā(pi) tasyā)pyasyārthasya nirvaktavyatvāt /

pareṇāṅgīkṛtamupādāyāsmābhirvyavahriyate na tu kimapi lakṣaṇaṃ vyavasthāpyata iti cenna / svapratipattāvavaśyāśrayaṇīyatvādvayavasthāyāḥ / nahi svaprakāśaṃ tattvamityetāvatā vinā vedāntādhigamaṃ tadadhigamaḥ śakyo 'ṅgīkartum / athāveditasya sattvaṃ tattvāvedakatvamiti nirbrūyāttadā vibhrame 'tivyāptiḥ syāt / tatrāpyāveditasyedamākārasya sattvāt / atha yāvadāveditasya sattvaṃ tattvāvedakatvaṃ sadekagocaratvamiti yāvaditi vadet, tadevāsmākamapi yāthārthyamiti vadāmaḥ /

*5,202*

nanvevamapi bhrame 'tivyāptiḥ / na hīdamaṃśo vā rajatatvādijātirvā tatsambandhaḥ samavāyo vā tattādātmyaṃ vā na sat / anyatra sattve 'pyatrāsaditi cet / nahi devadatto gṛhe 'sannityasanneva / nacāyamastyasmākaṃ prasaṅgaḥ / adhiṣṭhānetarasya sarvasyānirvacanīyatayāṅgīkārāditi / maivam / asmābhirapi tasyātyantāsattvasvīkārāt /

*5,205*

atha mataṃ kiṃ viṣayasattvaṃ tadānīmabhimatamuta pūrvamatha paścādyadvā sarvadāthavā yadākadācidyadi vā yadyaddeśakālayoryathāpratītaṃ tasya taddeśakālayostathātvena / nādyaḥ / atītānāgataviṣayapramāṇāvyāpanāt / na dvitīyaḥ / vartamānānāgataviṣayāvyāpteḥ / pākarakte 'pi ghaṭe nīlapratītau vibhāgottarakālaṃ saṃyuktapratyaye vātivyāpteśca / na tṛtīyaḥ / atītādiviṣayāvyāpteḥ / bhāvipākajarāge kumbhe śyāme 'pi raktapittinā raktatāpratibhāse 'tivyāpteśca / na caturthaḥ / anityaviṣayāvyāpteḥ / na pañcamaḥ / pūrvoktavibhrame 'tivyāpteḥ / nāpi ṣaṣṭhaḥ / deśakālapramāṇāvyāpteḥ / nahi deśakālayordeśakālāntaramastīti /

maivam / deśakālayorapi svasambandhena nirūpaṇasya vakṣyamāṇatvāt / yadvā yadyathābhūtaṃ pratītaṃ tasya tathābhūtasya sattvamityukta eva nātiprasaṅgaḥ / deśakālayorapi viśeṣaṇāntaravat yathābhūtamityanenaiva gṛhītatvāt / viśeṣānukteruktadoṣā(prāpte)prasakteśca /

*5,208*

tathātrapa niścāyakābhāvenāsambhavīdaṃ lakṣaṇam / tathāhi / jñānayāthārthyaṃ kimaduṣyakaraṇajanyatvenāvadhāraṇīyam, uta duṣyakaraṇājanyatvena, atha pravṛttisāmarthyena, yadvā jñānāntarasaṃvādena, kiṃvā visaṃvādābhāvena / nādyaḥ / tasyāpi duravadhāraṇatvāt / jñānayāthārthyena tadanumāne cetaretarāśrayatvāpatteḥ / nityajñāneṣu tadabhāvācca / na dvitīyaḥ / aśakyāvadhāraṇatvāt / na tṛtīyaḥ / sarvatra tadabhāvāt / na caturthaḥ / sukhādijñāne tadabhāvāt / jñānamātrasaṃvādāṅgīkāre ca dhārāvāhikavibhrame('pi) tadgrahāpattiḥ / yathārthajñānasaṃvādābhyupagame tu tattadyāthārthyāvadhāraṇenānavasthā / na pañcamaḥ / asañjātabādhabhrameṣvapi tadāpātāt / puruṣadeśakālavikalpānupapatteśceti /

maivam / tathā sati vedāntajanitavijñānasyāpi yāthārthyānavadhāraṇaprasaṅgāt / viṣayasatyatvāttadavadhāraṇamiti cettadeva katham / jñānasāmarthyāditi cet / kiṃ jñānamātrasya sāmarthyamuta yathārthatayā niścitasya / ādye śuktirajatāderapi satyatāpattiḥ / dvitīye('pi) kimetasyaiva jñānasyota jñānāntarasya / na prathamaḥ / parasparāśrayaprasaṅgāt / na dvitīyaḥ / anavasthādyāpātāt /

*5,212*

atha manyeta svata eva vijñānānāṃ prāmāṇyagrahaḥ bādhena kvacidapodyate / naca brahmajñānasya bādhaḥ sambhavati / yathāśakti parīkṣāyāmapi tadadarśanāt / nirmūlaśaṅkāyāśca anudayāt / niravadhikasya nissākṣikasya bādhasyādarśanāt / avadhyādisvīkāre ca tasyaiva brahmatvena bādhitumaśakyatvāditi / tadetatsamānamasmanmate 'pi /

vivṛtaścāyamarthastatra tatretyupapannaṃ yāthārthyasya pramāṇalakṣaṇatvamiti /
tanmukhyaṃ jñānaśabdayoriti na yuktam /
tathā sati jñānavacchabdasyāpi kevalatvāpatteḥ /
ityāśaṅkāṃ sopapattikaṃ pariharati- jñānārtha iti //

jñānārthe jñeyatā mukhyā śabdārthe tadanantaram // MAnuv_2,1.22ab //

NYĀYASUDHĀ: yasmājjñānārthe jñānaviṣaye jñeyatā mukhyā śabdārthe śabdaviṣaye tadanantaraṃ jñeyatāmukhyeti yāvat / tasmājjñāna eva yāthārthyalakṣaṇaṃ prāmāṇyaṃ mukhyaṃ, śabde tvamukhyam / tathāca na tasya kevalatvāpattirityarthaḥ / jñānārtheṣvaryatā mukhyeti prakṛtatvādvaktavye 'ryatāpi gatikarmasu vidyata iti gatāvativyāptistadavasthetyāśaṅkānirāsāya jñeyatetyaryatāvyākhyānaṃ kṛtam / idamuktaṃ bhavati / na jñānasamakakṣatayā śabde yāthārthyaṃ mukhyam / kintu karaṇa(mātrā)trayāpekṣayā / jñāna eva mukhyaṃ yāthārthyaṃ karaṇeṣvapi nirdhāraṇāyāṃ śabde mukhyam / tadete paramamukhyamukhye ekīkṛtya tanmukhyaṃ jñānaśabdayorityuktamiti /

*5,215*

yadvā tanmukhyaṃ jñānaśabdayorityatraivāyamartho vyākhyātavyaḥ / tathāhi / tadyāthārthye jñāne mukhyaṃ karaṇeṣu tvamukhyam / karaṇeṣvapi kimekaprakāramanekaprakāraṃ veti jijñāsāyāṃ śabde mukhyaṃ pratyakṣānumānayoramukhyamityuktam /

atra ca śabdaśabdane vedamevādhikurute bhagavānmuniḥ /
tanmukhyatākathanasyaiva mīmāṃsopayogitvāt /
anyathā vyarthāyā jijñāsāyāstatparihārasya cāsaṅgatiprasaṅgāt /
yadyapi jñāna(śabda)śabdau dvandvanirdiṣyau tathāpi karaṇeṣvamukhyamityata āha- jñānārtha iti //

śabda ityupalakṣaṇam / pratyakṣānumānayorapīti draṣṭavyam / vyākhyānaṃ tu pūrvavat / śabdasya svaśabdenopādānaṃ (tu) pūrvatra jñānasamakakṣatayā pratītiṃ vārayitumiti /

*5,216*

jñāne mukhyaṃ yāthārthyaṃ karaṇeṣvamukhyam /
tatrāpi śabde mukhyamityuktam /
tatra jñānakaraṇayoryāthārthyasya mukhyatvāmukhyatvopapādanāya tadviṣayayorjñeyatāyā(yāṃ) mukhyāmukhyatve hetutayokte /
tadupapādanārthamāha- yathārtheti //

*5,217*

yathārthajñānajanakā yathārthā yuktayaḥ smṛtāḥ // MAnuv_2,1.22cd //

NYĀYASUDHĀ: sopaskarāṇi vākyāni bhavanti / tena jñānaṃ sākṣādyathārthamityādau paṭhitavyam / bahuvacanamādyarthe / yuktyādaya ityarthaḥ / tena janakā ityupapannam /

avyayībhāvasya klībāvyayatvaṃ chandastulyatvenānāśritya yathārthā ityuktam, kathañcidbahuvrīhitāmāśritya vā, yadvā bhāvapradhānādyathātharśabdānmatvarthe 'rśa āditvādaca yāthārthyopetā ityarthaḥ /

tadayamarthaḥ / jñānameva hi viṣayasya jñeyasya jñeyatāyāṃ sākṣādupādhirbhavati / jñātatāyā nirākariṣyamāṇatvāt / atastadviṣayasya (eva)jñeyatvaṃ mukhyamiti jñānasyaiva mukhyato yāthārthyam / yuktyādikaraṇāni tu viṣayasya jñeyatāyāmupādhibhūtaṃ jñānaṃ janayantīti tadviṣayasya jñeyatvamamukhyam / tata eva teṣāṃ yāthārthyamapyamukhyamiti /

*5,224*

atra"yathārthajñānajanakā yathārthāḥ'; ityuktistu paramasādhyamapi sūcayitum / yukteramukhyatāyāmāditvena grahaṇaṃ triṣvapyapakarṣasūcanārtham / āgamayuktyorutkarṣāpakarṣau tatratatra samarthitāviti nehoktam /

*5,225*

kimato yadyevaṃ jñānasya yāthārthyaṃ mukhyaṃ pratyakṣādikaraṇānāṃ cāmukhyamityata āha- anupramāṇamiti //

anupramāṇametāni hyakṣayuktivacāṃsyataḥ // MAnuv_2,1.23ab //

*5,225f.*

NYĀYASUDHĀ: atrāpi jñānaṃ kevalapramāṇamiti prathamaṃ paṭhitavyam / hi yasmādevamata iti sambandhaḥ / anupramāṇamityekavacanaṃ bahuvacanārthe / supāṃ sulugiti smaraṇāt / athavākṣayuktavacāṃsīti dvandvanirdiṣyānāmapi buddhayā vivekena pratyekamanupramāṇamiti sambandhaḥ / yadvānupramāṇānuvādena akṣāditvakathanamatreti na doṣaḥ / avāntaravyāpāramavivakṣitvā karaṇadharmiṇa eva vivakṣayā(kṣetyu)kṣamityuktam / anyathā pratyakṣamiti vaktavyam / vaca ityāgamopalakṣaṇam /

*5,227*

nacaivamapyavyāptirlakṣaṇasyeti vācyam / jñānameva yathārthaṃ karaṇāni tu tajjanakatayā tathopacaryanta ityaṅgīkāre hi sā syāt / na caivam / yathāvasthitārthaviṣayitvasyobhayatrāpi sāmyāt / jñānaviṣaya eva hi karaṇānāṃ viṣayaḥ / nahi kamapyaviṣayīkurvantyeva tāni jñānaṃ janayanti / nāpyanyaviṣayāṇi / atiprasaṅgāt / kevalaṃ viṣayasya jñeyatāṃ jñānamupādhitayā karaṇāni tu tajjanakatayā sampādayantītyetāvantaṃ viśeṣamāśritya kevalānupramāṇabhedaḥ samathirtaḥ / yadi caitāvatāpyavyāptidoṣastadā sarvatrāpi yatkiñcidvailakṣaṇyasya vaktuṃ śakyatvādatiprasaṅgaḥ syāditi /

*5,229*

ayamatra samudāyārthaḥ / yathārthaṃ pramāṇam / tad dvividham / kevalamanupramāṇaṃ ca / tatra yathārthajñānaṃ kevalam / tatsādhanamanupramāṇam / kevalamapi dvividham / caitanyaṃ vṛttirūpaṃ ceti / caitanyamapi trividham / uttamamadhyamādhamabhedāt / tatrottamaṃ yathārthameva / madhyamaṃ miśram / adhamamayathārthameve / dvitīyamapi kevalaṃ pratyakṣānumānāgamajabhedāttrividhameveti / anupramāṇamapi pratyakṣānumānāgamabhedāttrividhameveti /

*5,230f.*

nanu tathāpi kākatālīye 'tivyāptiraparihāryā /
tathāhi /
pāṇau pañca varāṭakānpidhāya kaścitkañcitpṛcchati mama kare kati varāṭakā iti /
saca pṛṣṭo 'jākṛpāṇīyanyāyenāha- pañceti //

tadetatpraṣṭurvaktuśca jñānaṃ yathārthamiti pramāṇaṃ prasajyate / naca nissādhanaṃ tadutpannamiti tatsādhanasyāpi pramāṇatvāpātaḥ / yādṛcchikasaṃvādiliṅgavibhramādiṣvapyevaṃ prasaṅgo durvāra iti /

maivam / vakturjñānasya saṃśayatvenāprasaṅgāt / tatra(ca)pākṣikavyavahārastu vaiyātyanibandhanaḥ / na svajñānanibandhanaḥ / anyathā vipralambhakasyāpi tādṛśaniścayāpattau viparyastāviśeṣaprasaṅgāt / etenāhāryaniścayakalpanamapyapāstam / praṣṭustu prāgūrdhvaṃ ca jñānaṃ (yathārtha)pramāṇameva / tanmūlaṃ ca pratyakṣam / vākyajanitamapi pārśvasthādervijñānamevameva / vākyaṃ tu yādṛcchikasaṃvādi / yādṛcchikasaṃvādiliṅgavibhramavākyābhāsajanyasya kevalapramāṇatve 'pi na tayoḥ prāmāṇyam / tathāhi / na tāvattatra bāṣpasya bāṣpatayā (vi)jñātasya vā yathārthajñānasādhanatvaṃ vaktuṃ śakyam / nāpi dhūmasya asataḥ sādhanatvāyogāt / sattve 'pyaparāmṛṣṭatvāt / tato dhūmatvena jñātasya bāṣpasya bāṣpaviṣayasya dhūmavibhramasya veti vaktavyaṃ, naca tatsambhavati / tajjātīyasya sarvatra kāryo(karaṇikākriyo)(kāraṇakāryo)tpattirāpanneti cenna / liṅgavibhramasya laukikakāra(kara)ṇatve 'pi pāribhāṣikasādhanatvābhāvasyoktatvāt /

vākyābhāsasyāpi prāmāṇyaprasaṅgo 'nena nirastaḥ / tasya prāmāṇyaprasaṅge 'pi na kācidasmākaṃ kṣatiḥ / nahi tārkikāṇāmivāsmākamāptoktatayā prāmāṇyānumānādikamasti /

*5,238*

yadvā nirdoṣatayā sādhanaṃ viśiṣṭate / nirdoṣatā ca liṅgajñānāderyathārthatvādilakṣaṇā vyākhyeyā / tathātve nirdoṣaṃ jñānasādhanamanupramāṇamityevāstu / kṛtaṃ yathārtheti jñānaviśeṣaṇeneti cet(na) / tatphalitārthasyaiva nirdoṣagrahaṇena varṇitatvāt / nirdoṣakaraṇajaṃ jñānaṃ yāthārthyaṃ na vyabhicaratīti svarūpakathanaṃ vā taditi /

*5,240*

nanu darśanāntarokte lakṣaṇe sati kimapūrvanirmāṇenetyata āha- prāmāṇyamiti /

prāmāṇyaṃ nānuvādasya smṛterapi vihīyate // MAnuv_2,1.23cd //
yāthārthyameva prāmāṇyaśabdārtho yad vivakṣitaḥ // MAnuv_2,1.24ab //

NYĀYASUDHĀ: yadyadā yāthārthyameva prāmāṇyaśabdārtho vivakṣito bhavati tadaiva yathārthayoḥ smṛtyanuvādayoḥ prāmāṇyaṃ na hīyate / darśanāntaroktalakṣaṇakakṣīkāre tu taiḥ svalakṣaṇasya vyāpakatayā aṅgīkṛtatvāt / smṛtyādau tadabhāvātprāmāṇyābhāva eva prasajyata iti yuktaṃ tadanādareṇa lakṣaṇāntaranirmāṇamiti /

*5,240f.*

tathāhi anadhigatārthagantṛ pramāṇamiti mīmāṃsakoktasya lakṣaṇasya smṛtyādāvabhāvaḥ sphuṭaḥ / tasyādhigatagocaratvāt / anubhūtiḥ pramāṇamiti prābhākaro(bhāskaro)ktaṃ lakṣaṇamapi na tatrāsti / smṛtivyatiriktaṃ jñānamanubhūtiriti nirvacanāt / tathā pramāvyāptaṃ pramāṇaṃ pramākaraṇaṃ pramāṇamiti naiyāyikoktamapi / tairapi yathārthānubhavaḥ prameti vyākhyātatvāt / ata eva pramāsāmagrī pramāramiti nirastam / avisaṃvādivijñānaṃ pramāṇamiti saugatoktamapi / tadabhipretasyārthajatvāderavisaṃvādasyābhāvātsmṛtyāderavyāpakam / svāpūrvārthavyavasāyātmakaṃ jñānaṃ pramāṇamiti jainoktamapi na smṛtyādau vartate / tasyāpūrvārthaviṣayatvābhāvāt / nanu smṛtirapūrvārthaviṣayā / tadityullekhāt / tasya cānubhavenāviṣayīkaraṇāditi cet(na / tathā satyapūrvagrahaṇasya vyavacchedyābhāvaprasaṅgāt / dhārāvāhikaṃ tadvayavacchedyamiti cenna / anekānta(tā)vāde padārthānāṃ kṣaṇikatvasyāṅgīkṛtatvena dhārāvāhike(kavibhrame)'pyevamapūrvārthatābhyupagamasaulabhyāt / mā bhūdvātra smṛtiprāmāṇyahānirdoṣaḥ / dhārāvāhike tu taddhāniravarjanīyā / tadapi smṛtyanuvādapadābhyāmupalakṣyata iti /

*5,245*

nanu bhavatpakṣe 'pi smṛteḥ prāmāṇyaṃ hīyata eva / tasyā yāthārthyābhāvāt / nahi yādṛśo 'rthaḥ smaryate yadā, tādṛśa evāsau tadā / pūrvāvasthāyā vartamāne nivṛttatvāt / anivṛttau hi pūrvataiva na syāt / naca nivṛttapūrvāvasthatayaiva tamarthaṃ smṛtirālambate / pūrvāvasthānivṛttāvanubhavāpravṛtteḥ / nanu samānaviṣayatve 'pi smṛtyanubhavayeranubhavo yathārtho na tu smṛtiriti kuta etatnubhavakāle tasyārthasya tādavasthyāt / smṛtikāle tvatādavasthyāt / nanu pūrvaṃ tāvattadavastha evāsāvasīdetāvataiva jñānamastu yathārtham / na / pākarakte 'pi śyāmatāpratyayasya yathārthatvaprasaṅgāt / nanvatītaśyāmatāpratyayastatra yathārtha eva / satyam / tadviṣayasya tadānīmeva tadavasthātvam / natu smaryamāṇāvasthastadānīṃ tadavasthaḥ / tasmātsmṛtirayathārthaiva /

maivam / apasiddhāntāpātāt / tathāhi / upalabdhihetuḥ pramāṇamityatra saṃśayādāvativyāptimāśaṅkaya prakṛtayāthārthyenopalabdhirviśeṣitā / tasyāpi smṛtihetāvativyāptimāśaṅkayopalabdhiśabdo 'nubhavavacano na jñānasāmānyavacana ityuktaṃ vācaspatinā / tena jñāyate tenābhyupagataṃ smṛteryāthārthyamiti / anyathā yāthārthyena smṛtau vyāvṛttāyāṃ punarna śaṅketa / śaṅkamāno vā tameva parihāramanatidiśannupalabdhipadamanubhūtiparatayā na vyākuryāt / yathārthānubhavaḥ pramā samyaganubhavasādhanaṃ pramāṇamityādīni nyāyavidāṃ vacanānyapīmamevārthamavagamayanti anyathā dvayaṅgavikalatvātsmṛteranubhavapadavyāvartyatā na syāt /

kāṇādairapi pratyakṣalaiṅgikasmṛtyārṣabhedena vidyācāturvidhyamaṅgīkurvāṇairyathārthatvaṃ smṛteraṅgīkṛtam /

*5,246*

yadapi"nahi (yadā)yo yādṛśaḥ'; ityādi, tadanena kimuktaṃ bhavati / smaraṇakāle 'rthasya tadavasthātvābhāvādayāthārthyaṃ smṛteriti vā, pūrvāvasthānivṛtteraviṣayīkaraṇāditi vā, anivṛttapūrvāvasthatvena viṣayīkaraṇāditi vā / ādye 'tītānāgataviṣayānumānāgamaprāmāṇyapracyutiḥ / atītādiviṣayasya tadānīmasattvāt / dvitīye sarvapramāṇāprāmāṇyaprasaṅgaḥ / kasyāpi sarvātmanā viṣayīkaraṇābhāvāt / tṛtīye tvasiddhiḥ / na hyanivṛttatadavastho 'sāviti smṛtirālambate / kintu tadāsau tādṛśa iti / tadavasthānivṛttyanivṛttyostūdāsīnaiva /

nanvanubhavena"tadā('sau) tādṛśaḥ'; ityaviṣayīkṛtaṃ tathā viṣayīkurvāṇāḥ kathaṃ yāthārthyaṃ labhanta iti cet na / syādidam yadyanubhavānusāritvaṃ yāthārthyamiti vadāmaḥ / arthānusāritvaṃ tu tathetyuktam / anubhave 'nyākāre kutastyo 'yaṃ smṛteranyākāra iti cet / kimayaṃ nāstītyabhimānaḥ, uta nirhetuka iti vā, yadvā praśnamātram / nādyaḥ / sākṣisiddhatvāt / na dvitīyaḥ / vyāghātāt / tṛtīye 'nubhavasyāpi kutastyaḥ / svahetusamāsādita iti cettulyam / yadi ca saṃskāramātrajanyatā smṛteḥ syāt / (syātta)tadā kathañcidvaisādṛśyānupapattiḥ / mānasaṃ taddhi vijñānamiti vakṣyate / tasmādvaiyātyamātranimittaṃ smṛtiyāthāthyarnirākaraṇam / tathāca smṛtyanuvādaprāmāṇyasaṅgrahāya lakṣaṇāntararacanamiti sūktam /

*5,255*

nanu ca saṅgrāhyasya saṅgraho guṇo, na tvasaṅgrahyasyāpi / kinnāmātivyāptyā doṣa eva / naca smṛtyādi lakṣaṇasaṅgrāhyam / prāmāṇyābhāvāditi cet / tatkiṃ smṛtyādiprāmāṇyaṃ sādhakapramāṇābhāvānnāṅgīkāryam, uta bādhakasadbhāvāt /

*5,256*

nādyaḥ / lokavyavahārasya sattvāt / yathārthajñānatatsādhane hi pramāṇatayā loko vyavaharati / nahyasti pratyakṣādiprāmāṇyasādhakamanyallokavyavahārāt /

nanu pramāṇābhiyuktānāṃ kaṇabhuga(bhakṣā)kṣapādādīnāṃ tatra (prāmāṇya)pramāṇavyavahāro nāstīti cenna / "smṛtiḥ pratyakṣamaitihyam'; ityādiśruti(smṛti)siddhārthamanaṅgīkurvatāmāptatvasyāsiddheḥ / smṛtiḥ pauruṣeyo grantha iti cet / kimatrāyamakhaṇḍavṛttiḥ śabdaḥ kiṃvā yaugikaḥ / nādyaḥ / kṛdantatāyāḥ spaṣṭāvabhāsatvāt / na dvitīyaḥ / avyāptyativyāptibhyāṃ yogānupapatteḥ / tasmānmanvādismaraṇamūlatvātsmṛtirityupacāro grāhyaḥ / te hi śrutyādinānubhūtamarthaṃ smṛtvā tatpratipādakaṃ granthamāracayanti vyāsādipraṇīteṣu tatsādṛśyātprayogaḥ / naca mukhye bādhakamantareṇopacāro labhyate /

santu vākṣacaraṇādayo('pyā)hyāptāḥ / tathāpi tattadvayavahārābhāvamātreṇa smṛtyādiprāmāṇyānabhyupagamo 'yuktaḥ / nahi taiḥ prativyakti padārthā nirūpitāḥ / tathāpyuktalakṣaṇaiḥ saṅgṛhītā iti cet / tulyaṃ smṛtyāderapi / pratyakṣādyantarbhāvasya suvacatvāt /

api ca smṛtyādikaṃ pramāṇapadavācyam yathārthatvāt pratyakṣavat / na cānubhavatvamupādhiḥ / samavyāptipakṣe saṃśayādau vyāptibhaṅgāt / viṣamavyāptitve(pakṣe)'pi karaṇarūpe pratyakṣe sādhyāvyāpakatvāt / kiñcedamanubhavatvaṃ smṛtivyatiriktajñānatvamiti cet / kimarthamidaṃ viśeṣaṇam / pakṣavyāvṛttyarthamiti cet / tarhi pakṣetaratvenānupādhitvam / anyatheśvarānumāne 'pyupādhiraśakyanirāsaḥ syāt / etenānubhavatatkaraṇayoranyataratvamapi pratyuktam / Vyāsa-(11)

*5,261*

astu tarhi bādhakasadbhāvāditi dvitīya ityata āha- aṅgīkṛtaṃ cediti //

aṅgīkṛtaṃ cet prāmāṇyaṃ smṛtyādeḥ kā virodhatā // MAnuv_2,1.24cd //

NYĀYASUDHĀ: smṛtyādeḥ prāmāṇyamiti sambandhaḥ / kimākṣepe / tarhīti śeṣaḥ /

samṛtiranuvādaścāpramāṇam niṣphalatvāt /
yadyatpramāṇaṃ tattatsaphalaṃ dṛṣṭaṃ yathā pratyakṣādīti bādhakasadbhāvātkathametaditi cet /
kimatra sarvā smṛtiḥ sarvo 'pyanuvādaśca (savarścānuvādaḥ) pakṣīkriyate, kiṃvā tadekadeśaḥ /
ādye bhāgāsiddhirityāha- na ceti //

nacāphalatvaṃ vaktavyaṃ sarvasmṛtyanuvādayoḥ // MAnuv_2,1.25ab //

NYĀYASUDHĀ:
kāsāñcitsmṛtīnāṃ keṣāñcidanuvādānāṃ ca saphalatvopalambhāditi cārthaḥ /
upapādayiṣyate caitat /
aprayojakaścāyaṃ heturityāha- phalavattvamiti //

phalavattvaṃ nacāsmābhiḥ prāmāṇyaṃ hi vivakṣitam // MAnuv_2,1.25cd //

NYĀYASUDHĀ: yadi hi phalavattvaṃ prāmāṇyaṃ prāmāṇyasya vyāpakamasmābhiḥ parīkṣakairvivakṣitaṃ syāt / syānnāma tadā vyāpakasya tasya nivṛttyā smṛtyādeḥ prāmāṇyanivṛttiḥ / na caivamityarthaḥ / ayamabhisandhiḥ / apramāṇa(prāmāṇya)vyavahāre yāthārthyābhāva eva prayojakaḥ, aprāmāṇye tu karaṇadoṣabādhakapratyayau na niṣphalatvamiti / etenāphalāṃśasyaiva pakṣīkaraṇamiti dvitīyo 'pi nirastaḥ /

*5,363*

karaṇadoṣabādhakapratyayāviva viphalatvamapyaprāmāṇyaprayojakaṃ kinna syādityata āha- tṛṇādīti //

tṛṇādidarśane kiṃ ca phalavattvaṃ nigadyate // MAnuv_2,1.26ab //

NYĀYASUDHĀ: dharmasya dharmyadhikaraṇamiti saptamī / grāmaṃ gacchataḥ pathi paritatṛṇādidarśanasya / upalakṣaṇaṃ caitat /

sva(ka)kāraṇasāmarthyāyātānumiteścetyapi draṣṭavyam / kimākṣepe / viphalatvasyāprāmāṇyaprayojakatve tṛṇādidarśanādestathātvenāprāmāṇyaṃ syāt / na caivam / lokavyavahāravirādhādityāśayaḥ /

yadvānaikāntikaścāyaṃ heturiti anenācaṣṭe / pramāṇatayā sammate vipakṣabhūte tṛṇādidaśarne kiṃ phalavattvaṃ nigadyate na kiñcida(kima)pītyaphalatvaṃ tatra gatamiti /

*5,263f.*

nanu kāryajātaṃ prāṇināṃ dharmādharmābhyāmupajāyata iti tāvadavivādam /
tataśca dharmādharmābhyāmujanitatṛṇādidarśanaṃ svayamasukhaduḥkhātmakaṃ yadi sukhaṃ duḥkhaṃ vā tatsādhanaṃ vā na janayet tadā dharmādharmayorvaiyarthyaṃ śrutyāderaprāmāṇyaṃ vā(cā)padyeta /
tataśca tṛṇādidarśanenāpi sukhaduḥkhādikaṃ kiñcidupajanayitavyameva /
ataḥ kathaṃ tasya viphalatvamityata āha- sukheti //

sukhaduḥkhādikaṃ kiñcit smṛtāvapi hi dṛśyate // MAnuv_2,1.26cd //

NYĀYASUDHĀ: anena nyāyena sarvasyā smṛteḥ sarvasya cānuvādasya saphalatvātsvarūpāsiddha eva hetuḥ syāt / bhāgāsiddhatā tu spaṣṭaphalopalambhā(bhāvā)bhiprāyeṇokteti bhāvaḥ / iyāṃstu viśeṣaḥ / tṛṇādidarśanasya phalaṃ sarvathā(pya)vyaktam naivaṃ smṛtyāderityuktaṃ dṛśyate 'pi hīti / atrānuvādo 'pi grāhyaḥ / tathāhi / iṣyārthasmṛtau sukhaṃ, tajjātīye rāgaḥ, saṃskārapāṭavaṃ ca / aniṣyārthasmṛtau duḥkhaṃ, tajjātīye dveṣaḥ, saṃskārapāṭavaṃ ca / praśastārthasmaraṇe dharmaḥ, apraśastārthasmaraṇe tvadharmaḥ / evamanuvāde 'pi draṣṭavyam / anyathā praṇidhānādivaiyathyarprasaṅgāt / "śabdārthayoḥ punarvacanaṃ punaruktam anyatrānuvādāt'; iti vadatākṣapādenāpyanuvādasya sāphalyamaṅgīkṛtam / nigamanasya ca prayojanāni nyāyavidbhirupapāditānīti /

*5,268*

athāpi syāt / prākaṭyāparaparyāyāmarthagatāṃ jñātatāmupajanayadeva pramāṇam / yathā pratyakṣādi / naca smṛtyādinā 'rthe jñātatopajaniḥ sambhavati /

anubhavenaiva tasyā jātatvāt /
nahi chinne chidā punarutpadyate /
tatkathaṃ tasya prāmāṇyaṃ syāditi /
tatrāha- neti //

na paricchedakāryeva pramāṇamiti ca pramā // MAnuv_2,1.27ab //

NYĀYASUDHĀ: paricchedo jñātatā /

eveti prativādyuktānuvādaḥ /
paricchedakāryeva pramāṇam /
tadabhāvātsmṛtyādikamapramāṇamiti netyarthaḥ /
kuto netyata āha- iti ceti //

itiśabdenārthagatāṃ jñātatāṃ parāmṛśati / netyasyānukarṣaṇārthaścakāraḥ / jñātatāyāṃ pramā pramāṇaṃ nāstītyarthaḥ / tathā ca jñātatājanakatvaṃ sapakṣe vibhramādāviva vipakṣe pratyakṣādāvapi vartata iti sādhāraṇānaikāntikamiti bhāvaḥ / kiñca dhārāvāhikavijñānāni smṛtyādikamiva na jñātatāmupajanayantīti kuto nānaikāntyam / api ca saṃśayaviparyayāvapi jñātatāmupajanayata iti tvayāṅgīkaraṇīyam / samānanyāyatvāt / tataśca vipakṣā(tpratyakṣā)diva sapakṣādapi vyāvṛttestavāsādhāraṇo hetuḥ syāt / yadvā jñātatālakṣaṇasya paricchedasyaivāprāmāṇikatvātparicchedakāryeva pramāṇamityasyāṃ vyāptau na pramāṇamastītyekagranthatayā yojyam / tathāca vyāpakānupalabdhiliṅgakamanumānaṃ dūrāpāstamiti bhāvaḥ /

*5,270*

nanu cājñātajñāpakameva pramāṇam, ajñātajñānameva vā /
na caitatsmṛtyādāvastīti tadapramāṇamityato vā'ha- neti //

paricchedo 'jñātajñānaṃ, tatkartuṃ śīlamasyāstīti paricchedakāri(rī) / yadvā pariccheda eva kāra akāraḥ paricchedakāraḥ so 'syāstīti paricchedakāri / kiṃ paricchedakāritvaṃ prāmāṇyasya vyāpyavyāpakabhūtaṃ lakṣaṇamiti tadabhāvātsmṛtyāderaprāmāṇyamucyate, kiṃvā vyāpakameveti /

*5,270f.*

ādye paricchedakāryeva pramāṇamiti lakṣaṇaṃ na pramā nopapannamiti yojanā / avyāpterativyāpteśceti / tathāhi / dharmiṇamādāyānadhigatārthagantṛtvamucyate prakāraṃ vā / ādye nityaviṣayāṇāmaprāmāṇyāpātaḥ / vyāpyavattayāvagataṃ dharmiṇaṃ vyāpakavattayā viṣayīkurvato 'numānasya pṛthagavagatānarthāntsaṃsṛṣṭatayā gocarayataḥ śabdasya cāprāmāṇyaprasaṅgaḥ / dvitīye tu dhārāvāhikavijñānānāmaprāmāṇyaṃ syāt / nahi vaināśikānāmiva mīmāṃsakānāmanya eva ghaṭaḥ / nāpi sāṅkhayānāmiva pariṇāmī / nāpi prakāramapyupajanāpāyavantamīkṣāmahe /

*5,271*

nanu yadyapi svarūpasya prakārasya vā tādavasthyam / tathāpi ghaṭo 'yaṃ ghaṭo 'yamiti pratyakṣajñānadhārāyāṃ vartamāna evārthaḥ (pari)sphurati / naca kramabhāvināṃ jñānānāmeka eva vartamānakāle viṣayo nānāpratipattṛvat jñānayaugapadyaprasaṅgāt / (tatpra)pratyabhijñānānupapatteśca / jñānānekatve 'pyekakālāvasthānākalanāt / tasmātpūvarvūrvavijñānairanākalita eva vartamāno 'rtha uttarottarairavasīyata ityanadhigatārthatvameveti / evaṃ tarhi smṛtyāderapyanadhigatārthatvameva / smṛtirapi vartamānatatkālatayānubhūtamatharmatītatatkālatayāvagāhate / anyathā sa iti na syāt / anuvādo 'pi yadi vādaviṣayastadā sphuṭamanadhigatārthatvam / yadi ca pūrvavijñānaviśiṣṭārthagocarastathāpi dhārāvāhikasamāno nyāyaḥ / adhikavidhānenaikavākyatāyāmapi tatheti / saṃśayaviparyāsayorapyanadhigataviṣayatvāt prāmāṇyaṃ syāt / anadhigatatathābhūtārtha(gantṛ)tvaṃ vivakṣitamiti cenna / anadhigataviśeṣaṇavaiyarthyāt / smṛtyādivyāvṛttyarthaṃ taditi cet(na) / smṛtyādikameva kuto vyāvartanīyam / lakṣaṇābhāvāditi cet / tadidamitaretarāśrayatvamiti /

*5,286*

astu tarhi vyāpakanivṛttyā vyāpyanivṛttiriti dvitīyaḥ pakṣaḥ / syādapyevam / yadi paricchedakāryeva pramāṇamiti pramā pramāṇaṃ syānna ca tadasti / tathāhi / prāmāṇyasyānadhigatārthatvena vyāptiḥ kiṃ sāhacaryadarśanamātrātsiddhayati, uta vyabhicāradarśanasahakṛtāt, uta vipakṣe bādhakopetāt / nādyaḥ / atiprasaṅgāt / na dvitīyaḥ / dhārāvāhini vyabhicāradarśanāt, atiprasaṅgāparihārācca / na tṛtīyaḥ / tadabhāvāt /

adhigatamevārthamadhigamayatā pramāṇena piṣyaṃ piṣyaṃ syāditi cet / kimidaṃ piṣyapeṣaṇaṃ nāma / kimadhigate 'rthe 'dhigatyantasyānudayaḥ, kiṃvā viphalatvam, utāviśiṣṭaphalatvam, atha anapekṣitaphalatvam / nādyaḥ / syādapyevaṃ yadi jñānābhavo 'pi jñānasāmagṣekadeśaḥ syāt / jñānaṃ vā tatpratibandhakaṃ bhavet / nacaivam / tathātve smṛterevānudayaprasaṅgāt / na dvitīyaḥ / uktottaratvāt / na tṛtīyaḥ / ādye 'pyāpatteḥ / na caturthaḥ / tṛṇādidarśane, heyadaśarne ca prasaṅgāt /

nanu ca karaṇaviśeṣaḥ pramāṇam / kāraṇaṃ ca sādhakatamam / naca sādhyasiddhau tajjātīyasyāpi sādhakatamatvamasti, chinne paraśoriveti cet / maivam / nahi karaṇasya sādhakatamatvaṃ sādhakatamāntarāpekṣayā / kintu pradhānakriyākārakāntarāpekṣayā / anyathā yatra karaṇānāṃ samuccayastatra parasparāpekṣayānatiśayitatvādakaraṇatvaṃ syāt / chinne kuṭhārasyākaraṇatvaṃ tu phalānudayāt / naca prakṛte tathāstītyuktamiti /

*5,291*

nanvanapekṣatvaṃ prāmāṇyasya vyāpakam, anyonyanirapekṣā(stu) dhārāvāhikā buddhayaḥ /
ataḥ prāmāṇyamaśnuvate /
na caivaṃ smṛtyādītyapramāṇameveti cenna /
asyā api vyāpteraprāmāṇikatvādityāha- neti //

paricchedo 'napekṣaṃ jñānam / kiñcānapekṣatvaṃ sarvathā cedanityapramāṇeṣu nāsti / jñānāntarānapekṣatvaṃ cedanumityādau tadabhāvaḥ / utpattāvevānumityādikaṃ liṅgādyapekṣaṃ nārthapariccheda iti cet(na) / jñānavyatiriktasyārthaparicchedasyaivābhāvāt / smṛtyādāvapyevameva suvacatvācca / samānaviṣaya(ka)jñānānapekṣatvaṃ ceddharmiṇamādāyānumityādāvapi tadabhāvaḥ / prakārato 'pi smṛtyādāvastītyasiddhiriti /

ananubhavatvātsmṛtirapramāṇam /
anubhavatatsādhanayoreva prāmāṇyādityetadapyasat /
pūrvavadvayāpterasiddherityāha- neti //

paricchedo 'nubhavaḥ /

*5,294*

evaṃ pramāṇasāmānyalakṣaṇamabhidhāya tadviśeṣān lilakṣayiṣurādau pratyakṣasyoddiṣṭatvāttallakṣaṇamāha- nirdoṣeti //

nirdoṣākṣodbhavaṃ hy atra pratyakṣamiti gīyate // MAnuv_2,1.27cd //

NYĀYASUDHĀ: atra pramāṇeṣu / lokavedayoriti vā / nanu kathamidaṃ vijñāyate / kiṃ nirdoṣairakṣairudbhavo yasyeti, kiṃvā nirdoṣaṃ ca tadakṣodbhavaṃ ceti / nādyaḥ / avyāpterativyāpteśca / tathāhi / īśvarādipratyakṣaṃ nākṣodbhavaṃ nityatvāt / akṣakāryaṃ kriyādikamapi pratyakṣaṃ syāt / na dvitīyaḥ / dvayorapi viśeṣaṇatvena samāsānupapatteḥ / uktāvyāptyanistārācceti / ucyate / astu tāvadādyaḥ / ajñānaviparītajñānahetubhiḥ kācakāmalādidoṣai rahitāni yānyakṣāṇīndriyāṇi tairudbhavo yasyeti /

na cāvyāptiḥ / udbhavaśabdasyotpattyabhivyaktyanyatarāthartvāt / yathoktam"sarvamakṣātmakaṃ matam'; iti / nāpyativyāptiḥ / jñānasya prakaraṇaprāptatvāt / tathāpyakṣaliṅgake 'numāne 'tivyāptiriti cenna / tasyākṣajñānodbhavatvenākṣamātrodbhavatvābhāvāt / nirdoṣākṣodbhavamapyarthadoṣādayathārthamutpadyate jñānam / yathoktam / "atidūrādatisāmīpyādindriyadoṣānmano 'navasthānāt / saukṣmyādyavadhānādabhibhavātsamānābhighātācca'; iti / tathāpi nirdoṣārthasannikṛṣṭeti viśeṣaṇādadoṣaḥ /

*5,298*

atra jñānagrahaṇaṃ sukhādivyāvṛttyarthamiti kecit / tadasat / viṣayasākṣātkārasyaiva sukhādihetutvāt / indriyārthasannikarṣaḥ(tu) tadarthamabhyarthyate /

nanvevaṃ sati sarvārthasākṣātkāravataḥ parameśvarasya sukhādyutpādaprasaṅga iti cet / līlāvigrahagrahaṇe tasyendriyārthasannikarṣavataḥ kuto na tatprasaṅgaḥ / atha na tāvanmātraṃ sukhādikāraṇam / kinnāma dharmādikamapi / atastadabhāvānna tasya sukhādyutpāda iti cet / tulyam / ata eva na yogiṣvapi prasaṅgaḥ / tathācāhuḥ / "dehe śītoṣṇādisambandhāddhi śītoṣyādyanubhava ātmanaḥ tataśca sukhaduḥkhe'; iti / atra dehaśabdena tadāśritānīndriyāṇyupalakṣyante / tadayaṃ lakṣaṇātharḥ / nirdoṣārthasannikṛṣṭanirdoṣendriyodbhavaṃ jñānaṃ pratyakṣamiti /

*5,300*

yadvā nirdoṣārthendriyasannikarṣajaṃ jñānaṃ pratyakṣamityevārthaḥ / janyapratyakṣaviṣayameva (vā ta)etadvayākhyātam(nam) iti noktadoṣaḥ / anugatalakṣaṇasiddhayarthaṃ tu dvitīyaṃ pakṣaṃ parigṛhṇīmaḥ / nirdoṣaṃ yathārthamakṣodbhavamiti / akṣodbhavaśabdena (ca)sākṣātkāro lakṣyata iti na kaściddoṣaḥ / sākṣātkāratvaṃ ca jñānagata eva viśeṣo na karaṇopādhikaḥ / tadanena kevalaṃ pratyakṣaṃ lakṣitam /

*5,301f.*

atraiva yatastaditi padadvayādhyāhāreṇa yathārthāparokṣajñānasādhanamityanupramāṇapratyakṣalakṣaṇamapi vyākhyeyam / tacca vivakṣābhedena nirdoṣārthendriyasannikarṣo vā nirdoṣārthasannikṛṣṭamaduṣyamindriyaṃ veti / nanu"aduṣyamindriyaṃ tvakṣam'; iti vacanādakṣaśabda evāduṣyatāmācaṣṭe / tatkimarthaṃ nirdoṣetyakṣaviśeṣaṇam / maivam / indriyaṃ tvakṣaṃ taccāduṣyamiha vivakṣitamiti tadvayakhyānāt /

*5,303*

nanvetallakṣaṇaṃ pratigatamakṣaṃ pratyakṣamityevaṃ śabdanirvacanādeva pratīyamānaṃ lakṣyātpratyakṣānna bhidyate /
nacaikasyaiva lakṣyalakṣaṇabhāvaḥ sambhavati /
jñātā(tva)jñātatvāsambhavāditi cenna /
atra pratyakṣapadavācyatāyāḥ sādhyatvena vivakṣitatvādityāśayenoktam- iti gīyata iti //

*5,303f.*

nanu nirdoṣatendriyāṇāṃ kuto 'vagantavyā / jñānayāthārthyāditi cet / tadapi kiṃ karaṇa(gatayā)nirdoṣatayā jñātavyaṃ, kiṃvā viruddhapramāṇābhāvāt / nādyaḥ / parasparāśrayatāpatteḥ / na dvitīyaḥ / asañjātavirodhivibhrame 'pyāpatteḥ / maivam / jñānayāthārthyasya sākṣisiddhatvāṅgīkārāt / parīkṣāpekṣāyāṃ tu prabalavirodha(dhā)bhāvaḥ sācivyamācarati / yathoktam"balavatpramāṇataścaiva jñeyā doṣā na cānyathā'; iti / asañjātavirodhī tu vibhrama eveti kutaḥ / deśakālapuruṣāntarasambandhiviparītapramāvaśāditi cet / kathaṃ tarhyasañjātavirodhitvam / evaṃ tarhi sarvathā viparītapramābhāvo 'ṅgīkṛtaḥ syāt / addhā / so 'pi taistaiḥ parīkṣāviśeṣairniścīyate / nirmūlaṃ tu na śaṅkayate / anyathā sarvatrānāśvāsenābhimatamapi na siddhayediti /

*5,307*

nanvindriyārthasannikarṣasya pratyakṣatve gagananayanasannikarṣādapi jñānamutpadyatām / maivam / arthaśabdena tattadindriyagrahaṇayogyasyaiva vivakṣitatvāt / gaganādau ca tadyogyatābhāvasya kāryābhāvādeva siddheḥ / etena cakṣurādinā gandhādigrahaṇaprasaṅgo 'pyapāstaḥ /

*5,307f.*

atha matam / yadyāśritā yogyatā, kimantargaḍunā sannikarṣeṇa / tattadindriyaviṣayastena tenendriyeṇa gṛhyate / kathamanyathā kācābhrapaṭalādyantaritopalabdhiḥ syāt / sāntaragrahaṇaṃ ca prāptipakṣe na sambhavati / prāpyakāriṣu tavagādiṣu tadabhāvāt / kiñca nayanaṃ cetprāpyakāri tadā svasaṃyuktamātraṃ gṛhṇīyāt / kuṭhārādiṣu tathā darśanāt / pṛthutaraṃ ca gṛhṇāti / digviśeṣasandehaścaiva sati na syāt / prāptyā tanniścayaprāpteḥ / sannikṛṣṭaviprakṛṣṭayoḥ śākhācandramasoryugapadgrahaṇācca / nahi prāpyakāriṇyevaṃ bhavitumarhati / api ca cakṣuḥ aprāpyārthaprakāśakam atyāsannāprakāśakatvāt / vyatirekeṇa śrotrādivat cakṣurgatvā nārthena sambadhyate indriyatvāt sparśanādivat / nacārthasya āgamanaṃ pratyakṣavirodhāt / tathā cāprāpyaprakāśakatvasiddhiriti /

*5,310*

atrocyate / viṣayakaraṇayoryogyatāmātramupādāya sannikarṣāpākaraṇaṃ kiṃ sarvatrota nayana eveti vaktavyam / na prathamaḥ / aprāptaireva kuṭhārādibhiḥ kāṣṭhādau chidādyudayaprasaṅgāt / ghrāṇarasanasparśanairaprāptaireva gandhādyavabodhodayāpatteśca / tathāca yogyatāvadanvayavyatirekasiddhā prāptirapi kriyotpādopayoginī / na dvitīyaḥ / viśeṣakāraṇābhāvāt / yogyatāyā anvayavyatirekadaśarnātprāpteścānupalambhāditi cenna cakṣuṣo 'pi karaṇatvendriyatvābhyāṃ prāptyupalambhāt /

*5,311*

nanvatra kiṃ golakaṃ pakṣīkriyate uta tadatiriktaṃ cakṣuḥ / ādye pramāṇabādhaḥ / dvitīye tvāśrayāsiddhiriti cenna / tavāpi golakapakṣīkāre siddhasādhanam / anyatrāśrayāsiddhiriti vaktuṃ śakyatvāt / atha viśeṣaṃ vihāya rūpadarśanānumitaṃ karaṇamātraṃ pakṣīkriyata iti brūṣe / samaṃ mamāpi / ata eva golakātiriktamapi tatsetsyati / sannikarṣaśca pratyāsattimātraṃ vivakṣitam, na saṃyogādiriti na śabdādibhirvyabhicāraḥ /

*5,313*

kā ceyaṃ yogyatā yanmātrādasannikṛṣṭamapi cakṣuḥ prakāśayet / yadi rūpaviśeṣādirūpā tadātītānāgatayorapi tadbhāvāccākṣuṣatāpattiḥ / sannikarṣārthaṃ khalu vartamānatābhyarthanam / sannikarṣasyānyathāsiddhau pratyabhijñāyāṃ tattāṃśasya cakṣuṣāvabhāsanāt sa cedanapekṣitaḥ, kiṃ tadā vatarmānatayā / atha vartamānatāpi rūpadivadyogyatāntargatā, tadā pratyabhijñā na siddhayet / kuḍyādivyavahitapratītiprasaṅgaśca / prāptipratibandhakaṃ hi kuḍyādivyavadhānamiti prāptyarthaṃ tadabhāvo 'nveṣaṇīyaḥ syāt / sā yadi neṣyate tadā kuḍyādikaṃ kasyāpakuryāt / āvaraṇābhāvo 'pi yogyateti cet / na / kuḍya(ḍyā)parabhāgāvasthitenāpyagrahaṇaprasaṅgāt / atha nayanaviṣayayormadhye nibiḍa(ḍāvayava)dravyābhāvo vivakṣita iti cet / sphaṭikādyantaritānupalabdhriprasaṅgāt / asvacchadravyābhāvo vivakṣita iti cet / tathāpyavyavahitadūradarśanāpattireva / atha kṣaṇabhaṅgapariṇāmāvāśritya tathābhūtasyotpādānutpādau eva yogyatāyogyate manyase, tadā so 'rthaḥ kadācitsarvairupalabhyeta kadācinna kenāpi / draṣṭṛnibandhano 'pi tadbhedo 'stīti cenna / pramitasannikarṣaparityāgenāpramitānekakalpanasyānucitatvāt /

*5,317*

kiñcāsannikṛṣṭapratītau ca āsannasannikṛṣṭaviprakṛṣṭayorvaiśadyāvaiśadye na syātām / asmākaṃ tu nayanaraśmayaḥ samyagāsannena sannikṛṣṭante viprakṛṣṭena tvasamyak pradīparaśmaya iveti yukte pratītervaiśadyāvaiśadye / kācādyantaritopalabdhyā kimaprāpyaprakāśakatvaṃ kalpayāmaḥ kiṃvā kācādīnāṃ praptipratibandhakatvābhāvāt / ādyaḥ pramāṇaviruddho 'nekātiprasaṅgaparāhata iti dvitīya evāśrayaṇīyaḥ / tathātve kācādervyūhāntaratāpatti(tte)riti cet / (na) jalānalavyatibhede 'pi ghaṭādestadabhāvāt / tatrāpi sūkṣmataratadabhyupagame 'trāpi sāstu / sāntaragrahaṇamapyasannikṛṣṭasya grahaṇaṃ cedasiddham / sāntara iti grahaṇaṃ cetpradīpe 'naikāntikam /

yathā khalu dīpo raśmibhirarthasannikṛṣṭo 'pi svarūpāpekṣayā sāntara iti pratīyate tathā cakṣurapyadhiṣṭhānāpekṣayeti kimanupapannam / pṛthutaragrahaṇamapi nayanaraśmīnāmunmattakakusumavatpṛthvagratayopapatsyate / aprāptau tvalpasyāpi grahaṇaṃ na syāt / prāptau digviśeṣasandeho na syāditi cet(na) / aprāptau sarvatra kalpayiṣyati / yugapadgrahaṇābhimānastu tejasaḥ śīghragāmitānibandhano bhrama eva / prāpteḥ pramāṇasiddhatvāt /

*5,323*

apara āha / nayanaraśmayaḥ śākhācandrasaṃyuktaiḥ sauraraśmibhirekībhūtā yugapacchākhācandramasau grāhayantīti / tadasat / sarvārthagrahaṇaprasaṅgāt / adṛṣṭāttadvayavastheti cet / (na) bāhyasādhanasākalye 'dṛṣṭavaikalyena kāryānudayasya kvāpyadarśanāt / adṛṣṭavaikalye hi bāhyasāmagrī vikalā syāt / anyathā samanaskendriyasannikṛṣṭaḥ sphītālokamadhyamadhyāsīno 'pi ghaṭaḥ kadācinnopalabhyeta / aprāpyārthaprakāśakamiti cāprasiddhaviśeṣaṇatā / atyāsannāprakāśakatvaṃ prāpyaprakāśakeṣu ghrāṇādiṣvapi vidyate / svagatagandhāderagrahaṇāt / parasyaiva atyāsannakācādyagrahaṇamayuktam / yogyatāyā anapāyāt /

*5,325*

gatvā nārthena sannikṛṣṭata ityatra kiṃ gatipratiṣedhaḥ sādhyaḥ, kiṃvā sannikaṣarpratiṣedhaḥ, utobhayapratiṣedhaḥ / nādyaḥ / kālātītatvādanaikāntyācca / na dvitīyaḥ / anaikāntikatvādeva / ata eva na tṛtīyo 'pi /

viśiṣṭaniṣedho 'yamiti cenna / so 'pi viśeṣaṇābhāvena vetyādivikalpadūṣaṇānistārāt /

sannikarṣārthaṃ gatimanna bhavatīti sādhyamiti cenna sparśanādāvanaikāntyāt / śīlajalasannikarṣārthaṃ tvagindriyagataye hi śarīraparispando bhavati /

athāyamabhiprāyo 'dhiṣṭhānādbahirna gacchatīti / tadendriyatve samāne 'pi ghrāṇādīnāmataijasānāmanevambhāvaḥ / cakṣuṣastu taija(se)sasyetthambhūta(tvā)tetyaṅgīkāre bādhakābhāvādaprayojakatvam / cākṣuṣaraśmīnāmupalabdhiprasaṅga iti cenna / atīndriyatvopapatteḥ / mahattejojātīyamaindriyakamupalabdhamiti cet cākṣuṣamapyupalabdhamiti vāristhaṃ tathā syāt / adṛṣṭavaśādanudbhūtarūpaṃ taditi cet / idamapyanudbhūtarūpasparśaṃ kuto na kalpyate / kalpikāyāṃ prāpyakāritāyāṃ pramāṇasyoktatvāt /

yadi ca nayanaṃ nirgatyārthaṃ gṛhīyāttadā unmīlyanimīlane 'pi arthapratipattiḥ syāt / yadi (cākṣuṣa)vākṣamadhiṣṭhānātiriktaṃ syādadhiṣṭhānopaghātacikitse vyarthe syātāmiti tu pradīpena samānayogakṣemam /

api ca / chāyāyāmupaviṣyasyā(pyātapālokane)tapāvalokanena nayanasyāśiśiratvamātapopaviṣyasyāpi śiśiradravyāvalokanena śiśiratvaṃ caitamevārthaṃ gamayataḥ / na hyaprāptāvetadupapadyate / tadetadakhilamapi pramāṇaprasiddhamiti kimatra vaktavyamiti hiśabdenācaṣṭe /

// iti pratyakṣasāmānyalakṣaṇanirūpaṇam //

*5,330*

yadakṣaviśeṣaṇaṃ nirdoṣatvamuktaṃ tadvayavacchedyaṃ darśayitumakṣabhedaṃ tāvadāha- prākṛmiti //

prākṛtaṃ śuddhacaitanyamakṣaṃ tu dvividhaṃ matam // MAnuv_2,1.28ab //

NYĀYASUDHĀ: prakṛtiśabdenāhaṅkāraḥ pañcabhūtāni cocyante / sūkṣmarūpeṇa nityamapyahaṅkārabhūtāṃśairupacitatvātprākṛtam / śuddhamityasyaiva vivaraṇaṃ caitanyamiti / cetiśabdāvadhyāhāryau / tuśabdenācaitanyamevendriyaṃ taccāhaṅkārikameveti vadatāṃ sāṅkhayādīnāṃ, bhautikameveti bhāṣamāṇānāṃ vaiśeṣikādīnāṃ, dravyendriyabhā(vye)vendriyabhedāddvividhamiti jalpatāṃ jainānāṃ ca mataṃ vyavacchinatti / matamiti svoktārthasya pramitatvamāha /

*5,333*

tatra jaḍacaitanyabhedamanupadamevopapādayiṣyati / jaḍasya ca nityāhaṅkārikabhautikatvam"sūkṣmendriyāṇi santyeva syuḥ sthūlānyapyahaṅkṛteḥ / teṣāṃ bhūtairupacayaḥ sṛṣṭikāle vidhīyate'; ityādismṛtisiddham / naca kevalāhaṅkārikatve bhautikatve vā pramāṇamasti / kapilādīnāmāptatvāsiddheḥ / ghrāṇaṃ pārthivaṃ rasāvyañjakatve sati gandhavyañjakatvāt kuṅkumagandhābhivyañjakaghṛtavat / rasanamāpyaṃ rūpāvyañjakatve sati rasavyañjakatvāt / lālāvat / cakṣustaijasaṃ sparśāvyañjakatve sati rūpavyañjakatvāt pradīpavat / sparśanaṃ vāyavīyaṃ śabdāvyañjakatve sati spaśarvyañjakatvāt vyajanavātavaditi /

*5,335*

atra pārthi(vāditva)vatvādimātrasādhane siddhasādhanatvam / tanmātratvasādhane dṛṣṭāntānāṃ sādhyavaikalyam / sarvatra pāñcabhautikatvābhyupagamāt / sarvatra cādṛṣṭena vyabhicārā(raḥ)t /

*5,336*

tat sarvavyañjakamiti cet / kiṃ vyaktipuraskāreṇocyate utopādhyavacchedapuraskāreṇa / nādyaḥ / yadadṛṣṭamekaikavyañjakaṃ tatra vyabhicārānistārāt / tanna niścitamiti cet / tathāpi sandigdhavyabhicāritā / na dvitīyaḥ / indriyatvāvacchedenāsiddheḥ /

*5,337*

kiñca pārthivādipadaiḥ pṛthivītvādyabhidhāne tattatsannikarṣairanaikāntyam / indriyatvena hetuviśeṣaṇe dṛṣṭāntānāṃ sādhanavaikalyam / pṛthivyādikāryatāsādhane prāguktasiddhasādhanatāparihārāya mātrapadaprayoge pṛthivyādirūpādivyañjakasannikarṣeṣu vyabhicāratādavasthyam /

*5,343*

api ca / carmādigandhavyañjakatvaṃ jalādeḥ, rasavyañjakatvam lavaṇādeḥ, rūpavyañjakatvamañjanādeḥ, sparśavyañjakatvaṃ karpūrāderapyastīti vyabhicāra eva (iti) /

*5,346*

indriyadvaividhyasya pramitatvamuktam /
tatkathamityata āha- śuddhamiti //

śuddhamīśaramāmukteṣvanyatra prākṛtairyutam // MAnuv_2,1.28cd //

NYĀYASUDHĀ: prāk prasiddhitāratamyamapekṣyoddeśe 'pi prādhānyatāratamyāpekṣayopapādanamiti draṣṭavyam / anyatra saṃsāriṣu / prākṛtairakṣairyutaṃ śuddhamastītyarthaḥ / ayamabhisandhiḥ / upapādayiṣyate hīśaramāmuktānāmakṣavattā / naca tadakṣaṃ prākṛtamiti yuktam / nirguṇatvādiśrutismṛtivirodhāt / tatastacchuddhacaitanyameva bhavitumarhati / saṃsāriṣu cākṣavattā suprasiddhā / naca tanmuktāvakṣapratipādakapramāṇabalāyātaṃ śuddhamevāstviti yuktam / saṃsāre 'pi samyagjñānaniyamādyāpatteḥ / atastatra prākṛtaṃ śuddhaṃ ceti dvividhamapyastīti svīkāryam / tataḥ siddhamuktarūpākṣadvaividhyamiti / parairīśalakṣmyorlīlāvigrahagrahaṇa(ṇā)maṅgīkāribhistadakṣasya prākṛtatvamaṅgīkriyate / tānprati kiṃ vādāntareṇeti muktagrahaṇam / svamate muktānāṃ līlāvigrahasvīkārāt / kimanyadāpīndriyopapādanāyāsenetīśarameti /

*5,349*

kimato yadyevamakṣadvaividhyamityata āha- nirdoṣameveti //

nirdoṣameva caitanyamanyatrobhayamiṣyate // MAnuv_2,1.29ab //

NYĀYASUDHĀ: tatrottamajīvasambandhicaitanyamakṣaṃ nirdoṣamevetyarthaḥ / anyatrāpi nirdoṣatāsadbhāvādevetyuktam / anyatra madhyamajīvasambandhicaitanye / sarvatra prākṛte cākṣe nirdoṣatvaṃ sadoṣatvaṃ cobhayaṃ kālādibhedeneṣyate / adhamasambandhicaitanye tu sadoṣatvameveti śeṣaḥ / iṣyate prāmāṇikairiti / anenāgamaṃ kāryaliṅgakamanumānaṃ cātrārthe darśayati / yāvadatra sadoṣamuktaṃ tannirdoṣagrahaṇavyavacchedyamiti bhāvaḥ /

*5,354*

nanu ca saṃsāriṣu pravṛttisiddhayarthamindriyamavaśyamaṅgīkaraṇīyam / naca tacchuddham /

uktānupapatteḥ /
ta(a)taḥ prākṛtenaiva savarsyopapatteḥ saṃsāriṣu śuddhendriyābhyupagamo nirbīja eva /
naca muktau śuddhasadbhāvātprāgapi tadaṅgīkaraṇīyam /
muktivacchuddhendriyasyāpi paścātprāptyupapatterityata āha- sukheti //

sukhaduḥkhādiviṣayaṃ śuddhaṃ saṃsārageṣvapi // MAnuv_2,1.29cd //

NYĀYASUDHĀ: na kevalamīśaramāmukteṣu (kintu) saṃsārageṣvapi śuddhamindriyamaṅgīkaraṇīyam / kutaḥ sukhaduḥkhādiviṣayam / ayamarthaḥ / asti tāvatsaṃsāriṇāṃ sukhaduḥkhecchādiviṣaye(yo)'parokṣāvabhāsaḥ / liṅgādyananusandhānenaivāhaṃ sukhītyādispaṣṭāvabhāsadarśanāt / nacendriyaviṣayatāmantareṇāparokṣāvabhāsitvaṃ sukhādīnāṃ yuktam / dharmāderapi tatprasaṅgāt / tasmātsukhaduḥkhādiviṣayamindriyamaṅgīkartavyam / tadeva śuddhamiti /

astu sukhaduḥkhādiviṣayamindriyaṃ saṃsāriṣu /
tacchuddhamiti kutaḥ /
prākṛtenāpi tadaparokṣāvabhāsopapatterityata āha- nirdoṣatveti //

nirdoṣatvātiniyamāt tad baliṣṭhatamaṃ matam // MAnuv_2,1.30ab //

*5,355*

NYĀYASUDHĀ: tatsukhādiviṣayamindriyaṃ tāvadbaliṣṭhatamaṃ sarvathā(pya)'bādhyaṃ mataṃ sarveṣāṃ sammatam / na hi kadācidapyasati sukhe ahaṃ sukhīti pratyayo 'sti / nāpi sati nāsti sukhīti / tathā hi satīndriyasya bādhyatā syāt / baliṣṭhatamatā cendriyasya nirdoṣatvādiniyamādevopapadyate nānyathā / sadoṣāṇāṃ bādhadarśanā(niyamā)t / nirdoṣatvātiniyamaśca śuddhasyaiva dharmo na prākṛtasyeti sukhādiviṣayasyendriyasya śuddhatāsiddhiriti / etaduktaṃ bhavati / sukhādikamindriyaviṣayaḥ aparokṣāvabhāsitvāt ghaṭavat / sukhādiviṣayamindriyaṃ śuddham nirdoṣatāniyamavattvāt īśvarādīndriyavat / vimataṃ nirdoṣatāniya(tima)mavat sarvathāpyabādhyatvāt tadvadeveti / yadyapi muktānāṃ śuddhendriyavattvena saṃsāriṇāṃ tadvattā śakyasādhanā tasya tatsvarūpatāvagamāt / svarūpasya cānāgantukatvāt / tathāpi sākṣiṇo yatpratyakṣatvamuktaṃ tadvibhāvayitumayaṃ pramāṇāntaropanyāsaḥ / sukhādiviṣayaṃ svarūpabhūtaṃ caitanyendriyaṃ hi sākṣītyucyate / tadabhivyaktaṃ jñānaṃ ceti /

*5,356*

nanu prākṛtaśuddhabhedāt dvividhamindriyamityasat /
"śrotraṃ cakṣuḥsparśanaṃ ca rasanaṃ ghrāṇameva ca /
adhiṣṭhāya manaścāyam'; iti pañcendriyamanobhedenendriyaṣāḍvidhyasmaraṇavirodhādityata āha- pañceti //

pañcendriyamanobhedāt prākṛtaṃ ṣaḍvidhaṃ smṛtam // MAnuv_2,1.30cd //

NYĀYASUDHĀ: yatpañcendriyamanobhedādindriyaṃ ṣaḍvidhamiti smṛtaṃ tatprākṛtaṃ na tu sarvamityato na virodhaḥ / jñānendriyāṇāmevātra(vivakṣita)uktatvānnaikādaśatvo(śo)ktivirodhaḥ / buddherapi manasyantarbhāvānna saptatvavirodhaḥ / nanvākāśātmakasya śrotrasya kathaṃ prākṛtatvāt / maivam / bhūtākāśapariṇāmatvābhyupagamāt / avyākṛtākāśātmakatve sārvatrikaśabdopalabdhiprasaṅgaḥ / karṇaśaṣkulyavacchedāṅgīkāre 'pi badhirābhāvaprasaktiḥ / adṛṣṭopagrahānneti cenna / tathā satyākāśasyaiva tattadavacchinnasyādṛṣṭopagṛhītasya ghrāṇādibhāvopapattau pārthivatvādyabhyupagamavaiyarthyāt / gandhādimattvāttatsiddhiriti cenna, asiddheḥ / yadindriyaṃ yaṃ viśeṣaguṇaṃ gṛhṇāti tat tadvaditi vyāpteḥ sukhādigrāhiṇi manasi, sāṃsiddhikadravatvasnehagrāhiṇi cakṣuṣi, śītoṣṇasparśagrāhiṇi sparśane ca bhagnatvāt / āgamātpṛthivyādiprākṛtikatāvagamyata iti cet / tarhyahaṅkārikākāśakāryatā śrotrasyāpi tata evāṅgīkaraṇīyā /

*5,360*

nanu manonādinityaṃ kathaṃ prākṛtam / maivam / pramāṇābhāvāt / sparśarahitadravyatvādeḥ sattvānneti cet(na) / tamasmasmākamanaikāntyāt / nityatvādimātrasādhane siddhasādhanatvāt / kūṭasthatāsādhane tvāgamavirodhāditi /

// iti pratyakṣanirūpaṇam //

Vyāsa-(12)

*5,362* kramaprāptaṃ kevalamanupramāṇaṃ ca anumānaṃ lakṣayati- anumeti //

anumā yuktirevoktā ... // MAnuv_2,1.31a //

NYĀYASUDHĀ: atrānumeti lakṣyam / yuktiriti lakṣaṇam / yadi ca yuktereva bahuśaḥ prakṛtatvāttatsvarūpajijñāsāyāmidaṃ pravṛttam / tadā viparīto lakṣyalakṣaṇabhāvaḥ /

nanvanumā yuktiriti paryāyāvetau / tathāhi /

phalaprāmāṇyapakṣe 'numitiranumeti bhāvasādhano 'numāśabdo liṅgadarśanasamutthaṃ laiṅgikaviṣayamanumitināmakaṃ yathārthajñānamāha /
tadeva yojanaṃ yuktirita yuktiśabdo 'pi /
sādhanaprāmāṇyapakṣe 'pyapakṣe 'apyanumīyate 'nayeti karaṇasādhano 'numāśabdo yamarthamācaṣṭe tameva yujyate 'nayeti yuktiśabdo 'pi /
tatkathaṃ lakṣyalakṣaṇabhāva ityata uktam- uktaiveti //

atrāpi vyavahāra eva sādhyo na tvanumātvaṃ, yuktitvaṃ vā / yenoktadoṣaḥ syāditi bhāvaḥ /

*5,363*

nanu yuktyupapattiśabdāvekārthau tathā cānyatra nirdoṣopapattiranumetyādau yadi nirdoṣagrahaṇasya vyāvartyamasti tadātrāpi tatkartavyaṃ syāt / anyathātivyāptiprasaṅgāt / na (nāsti) cenna (tatka)kartavyamiti / ucyate asti khalu śabdānāṃ mukhyāmukhyabhedena dvayī vṛttiḥ / evañcopapattiśabdādupapattāviva tadābhāse 'pi pratipattāvutpannāyāṃ tadvayavacchedena mukhyārthopadarśanārthaṃ tatra nirdoṣagrahaṇaṃ kṛtam / atra punarantargatanirdoṣatvaṃ mukhyamevārthamupādāya yuktirityevoktam / samīcīno heturanaikāntiko heturiti yatheti / tadidamapyuktaṃ yuktireveti / natu nirdoṣatvaviśeṣitā / yuktiśabdamukhyārthavivakṣāyāṃ tadanapekṣaṇāditi śeṣaḥ /

*5,364*

athavā nedaṃ paryāyalakṣaṇam / kinnāma yujyate sambaddhayate iti yuktiranumokteti yojyam / nanvevaṃ sati viruddhānadhyavasitavyavacchede 'pyanaikāntikasyānumānatvaṃ syādityato yuktirevetyuktam / yujyata eva na tu (vi)yujyate 'pītyarthaḥ / prameyatvādikaṃ hyanityatvādinā yujyate, na yujyate ca / natu yujyata eva / tadanena sāhityaniyamavat vyāpyaṃ, liṅgam, anumānamiti cocyata ityuktaṃ bhavati /

*5,366*

saugatāstu manyante / tādātmyatadutpattī evānumānāṅgabhūtau sambandhāviti / vaiśeṣikāstvasyedaṃ kāryaṃ kāraṇaṃ sambandhyekārthasamavāyi virodhi ceti laiṅgikanimittasambandhānparisañcakṣate /

evaṃ
"mātrānimittasaṃyogivirodhisahacāribhiḥ /
svasvāmivadhyaghātādyaiḥ sāṅkhayānāṃ saptadhānumā'; //

iti sāṅkhayāḥ parisaṅkhayātavantaḥ / tatsarvamapākartuṃ vā yuktirevetyavadhāraṇam / niyatasambandhavadevānumānaṃ na sambandhaviśeṣavadityarthaḥ / etaccopapādayiṣyāmaḥ /

*5,370*

kecidāhuḥ /
pakṣadharmatāpyanumānāṅgamiti /
tadapyapākurvannuktameva vivṛṇoti- vyāptireveti //

... vyāptireva tu sā smṛtā // MAnuv_2,1.31b //

NYĀYASUDHĀ: viśeṣeṇāpyata iti vyāptiḥ / yadavyabhicaritasāhityopetameva liṅgaṃ sānumā / na pakṣadharmatāvaśyambhā(vavatītya)vinītyarthaḥ / yadvā vyāptiriti bhāvasādhanaḥ / tathātve vyāptireva sānumeti gauṇo nirdeśaḥ / vyāptirevānumānāṅgaṃ na pakṣadharmatetyarthaḥ / upapādayiṣyate caitadvayadhikaraṇasyāpi sādhakatāmupapādayatācāryeṇaiva / etena"jñātasambandhaniyamasyaikadeśasya darśanāt / ekadeśāntare jñānamanumānamabādhitam'; ityapi nirastam / ekadeśatāniyamasyāprayojakatvāt /

*5,372*

yaduktaṃ pakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣādvayāvṛttirabādhitaviṣayatvamasatpratipakṣatvamiti pañcarūpopapannamanumānamiti / yathā(''ha) / "anumeyena sambaddhaṃ prasiddhaṃ ca caśabdasaṅgṛhītamiti / tadasat / kevalānvayino vipakṣādvayāvṛttyabhāvena kevalavyatirekiṇaśca sapakṣe sattābhāvenāvyāpakatvāt / kvaciccatūrūpopapannatvaṃ kvacitpañcarūpopapannatvamiti cet(na) / ekaprayojakālābhāt / vyāptipakṣadhamartaupayikatvenaiṣāṃ grahaṇam /

vastutastu te evānumānāṅgamiti cenna /
pakṣadharmatāyā apyaprayojakatvāt /
tathāca vyāptireva prayojiketi vaktavyam /
kimanena jalpitenetyāha- vyāptireveti //

avinābhāvo vyāptiḥ /

*5,376*

sā dvividhā / anvayavyatirekabhedāt / sādhyena sādhanasya vyāptiranvayaḥ / sādhanābhāvena sādhyābhāvasya vyāptirvyatireka iti kecidācakṣate / taddvaividhyaṃ tuśabdena vyavacchinatti /

tathāhi / yo 'gnimānna bhavati sa dhūmavānna bhavatīti vyatirekavyāptiḥ kiṃ dhūmenāgnisādhane upayujyate kiṃvāgnyabhāvena dhūmābhāvasādhane / nādyaḥ / yo dhūmavānasāvagnimānityanvayavyāptyaiva tatsiddheḥ / anyathā kevalānvayavato 'sādhakatvaprasaṅgāt / kiñcātrābhāvayorvyāpyavyāpakabhāvo, bhāvena bhāvasādhanamiti subhāṣitam / anyagatayā vyāptyānyasya sādhakatve 'tiprasaṅgāt / yadabhāvayorvyāpyavyāpakabhāvastayoreva sādhyasādhanabhāva ityabhyupagame nātiprasaṅga iti cenna / tathāpi vyāpyaṃ liṅgamityasyāvyāptiprasakteḥ / yadabhāvayorvyāpyavyāpakabhāvastayoreva sādhyasādhanabhāva ityabhyupagame nātiprasaṅga iti cenna / tathāpi vyāpyaṃ liṅgamityasyāvyaptiprasakteḥ / yadabhāvo yadabhāvasya vyāpakaḥ sa tasya vyāpya iti niyamādadoṣa iti cet(na) / tarhi na vyatirekavyāptiḥ prakṛtasādhyasiddhayupayoginī, kinnāma prakṛtasādhanavyāptisādhanopayoginī / tatra cānvayirūpataiva tasyāḥ / dvitīyastviṣyata eva / kinnāma sāpyanvayarūpaiveti na sarvathā vyāptidvaividhyaṃ sambhavatīti /

*5,377*

etenānumānasya kevalānvayikevalavyatirekyanvayavyatirekibhedena traividhyamapi parāstam / vyatirekavyāpteranumānānaṅgatvāt / sadbhāvamātreṇa vyutpādanasyātiprasaṅgitvāt / kathaṃ tarhi kevalavyatirekiṇo gamakatvamiti cet / ko 'yaṃ kevalavyatirekī nāma / kevalo vyatireka eva yasyāsāviti cet / tarhi kathamatyantāsatoḥ sādhyasādhanatā syāt / dṛśyate tāvaditi cenna / yatastasyānyaiva gatiḥ / prāṇādimattvasya sātmakatvena vyāptirjīvaccharīra eva gṛhītā / atastatraiva vipratipattau na sopadarśayituṃ śakyābhūt / vyāptimātramevānumānāṅgaṃ na punaḥ sapakṣe tadupadarśanamapītyato vyatirekayorvyāptyā tadupapādanaṃ kriyate /

ayamatra prayogakramaḥ / jīvaccharīraṃ sātmakaṃ prāṇādimattvāt yatprāṇādimattatsātmakaṃ prāṇādimaccedaṃ tasmātsātmakamiti prayukte dhūmasyāgninevāsya na vyāptirdṛśyate / tatkathamityākāṅkṣāyāṃ prayogāntaraṃ pravartate / prāṇādimattvaṃ sātmakatvena vyāptam tadabhāvavyāpakābhāvatvāt / yo yadabhāvavyāpakābhāvaḥ / sa tadvayāpto yathā dhūmo 'gnineti / tadetāvati vaktavye yadanyathā prayujyate tadvivekināṃ sphuṭapratītikatayā saṅgraharucitayā veti /

*5,379f.*

syādetat / vyāpyaṃ cedanumānaṃ tadā dhūmaḥ śabdānityatve 'pyanumānaṃ syāt / vyāpto hi so 'pyagnineti / maivam / vyāpyamityasya sambandhiśabdatvāt / tathāca yo yena vyāpyaḥ sa tasminnanumānamityuktaṃ syāt / na caivamatiprasaṅgo 'sti /

dvividhā hi dharmā bhavanti / kecitparasparaparihāreṇaiva vatarmānāḥ / yathā kṛtakatvanityatve, svātantryapāratantrye cetyevamādayaḥ / kecitsamāviṣyāḥ / te 'pi trividhāḥ / kecitsaṅkīrṇāḥ / parasparaparihāreṇaiva vartamānayorekatra samāveśaḥ saṅkaraḥ / yathā bhūtatvamūrtatve, puruṣatvapācakatve cetyevamādayaḥ / kecitparāparabhāvāvasthitāḥ / yathā sattvadravyatve, dhūmavattvāgnimattve cetyevamādayaḥ / kecittulyavṛttayaḥ / yathā kṛtakatvānityatve, gurutvarasavattve cetyā(tyevamā)dayaḥ / tatrādyānāṃ parasparasambandha eva nāstīti nānumānānumeyabhāvaḥ / viruddhasamākhyayā te 'bhidhīyante / dvitīyānāmapi satyapi sambandhe parasparavyabhicāreṇa vyāpyavyāpakabhāvābhāvānnānumānānumeyatā / kintu parasparamanaikāntikatayābhidhīyate / tṛtīyeṣvapareṣāṃ vyāpyatayāpareṣāṃ vyāpakatayāstyanumānānumeyatvam / pare tvavyāpyatayā nāpareṣvanumānatāmaśnute / kinnāmānaikāntikā eva / caturthāstu parasparaṃ vyāpyavyāpakabhāvādanyonyamanumānatāmarhantaḥ prasiddhayaprasiddhibhyāṃ viśiṣṭanta iti saṅkṣepaḥ /

*5,382*

nanvevamapi dhūmenāgnijñānaṃ sarveṣāṃ syādityata uktaṃ smṛteti / pramitatvasyopalakṣaṇametat / smṛtā vyāptireva pramitameva vyāpyamanumā / na tvindriyavatsattāmātreṇa pramākaraṇamityarthaḥ / nanu tathāpi nārikeladvīpavāsino dhūmadarśanādagnyanumitiprasaktiḥ / maivam / vyāpyasvarūpapramitivadvayāptipramiterapyapekṣitatvāt / tathāpi gṛhī(tavismṛ)tāsmṛtavyāptestadavasthaḥ prasaṅga ityata uktaṃ smṛteti / smṛtā vyāptireva sānumopayoginītyarthaḥ / tathāca vyāptismaraṇasavyapekṣaṃ vyāpyajñānamanumānamityuktaṃ bhavati /

*5,383*

liṅgaparāmarśo 'numānaṃ parāmarśaścānusandhānātmakaṃ tṛtīyaṃ jñānamiti kaścit / tathāhi / mahānasādau dhūmasyāgninā vyāptigrahaṇasamaye yajjñānaṃ tatprathamam / gṛhītavyāptikasya parvatādau yaddhūmajñānaṃ taddvitīyam / tataḥ sambandhidaśarnasamudbuddhasaṃskārakāraṇa(ka)sya yo dhūmavānasāvagnimāniti vyāptismaraṇasyānantaramayaṃ cāgnivyāptadhūmavāniti pratisandhānātmakaṃ yaddhūmajñānaṃ tattṛtīyamanumānamiti / tatetadanyo na manyate / vyāptismaraṇaṃ pakṣadharmatājñānamityetāvadeva hyanumānasāmarthyam / tatrānanubhūtāyā vyāpteḥ smartumaśakyatvātprathamaṃ jñānamiṣyate / dvitīya(jñāna)mapi pakṣadharmatāviṣayatvādaṅgīkriyate / tato vyāptismṛtau satyāṃ kimaparamavaśiṣyate yadarthaṃ tṛtīyaṃ jñānameṣyavyamiti / sa sthūladṛśvetyādyaḥ / na khalu sahakāritānupapatteḥ / kintu saṅkalite /

naca tatsaṅkalitatvaṃ vinā tṛtīyajñānāditi kathaṃ tannaiṣyavyam / ātmā saṅkalayatīti cet / satyam / vṛttyā hyasau saṅkalayenna tu svarūpeṇaiva / nacaivaṃ tadevāstviti vācyam / pūrveṇa vinā tadanupapatteriti /

vayaṃ tu brūmaḥ / yatra liṅgadarśanādeva vyāptismṛtiḥ astu tatroktaprakāraḥ / yadā tu gṛhītavyāptervināpi liṅgadarśanādvacanādinaiva vyāptismṛtirāvirasti yadā dvitīyameva liṅgadarśanaṃ pratisandhānātmakamudeṣyatīti nāvaśyambhāvinīyaṃ prakriyā / yathā khalu saṃskārasāhitye satīndriyasannikarṣādeva so 'yamiti pratyabhijñā jāyate tathe(thātrāpī)tyaṅgīkāre na kaścidvirodha iti /

*5,386*

nanu vyāptireva kena pramāṇena grāhyā / yathāyathaṃ pratyakṣānumānāgamairityuktam / yathā caitattathā vakṣyāmaḥ /

*5,387*

dvividhamanumānaṃ svārthaṃ parārthaṃ ceti / tatra yatparopadeśānupe(kṣya)kṣaṃ vyāptismṛtimadvayāpyadarśanaṃ tatsvārtham /

paropadeśāpekṣaṃ tu parārtham /
sasāmarthyaliṅgapratītijanakaṃ vākyaṃ paropadeśaḥ /
tacca pratijñāhetūdāharaṇopanayanigamanaiḥ pañcabhiravayavairupetamityeke /
tamimaṃ niyamamarocayamāna āha- ukteti //

uktā vyāptireva sānumā / vyāptyuktireva paropadeśa iti yāvat / evaśabdo niyamanirākaraṇaparo na punaḥ pakṣāntaranivṛttyarthaḥ / pakṣāntarasya svayameva vakṣyamāṇatvāt /

nanu yo dhūmavānso 'gnimāniti vyāptyuktiḥ kathaṃ pratyāyanāṅgam / vādiprativādinoranyonyasminnanāśvāsādityata uktaṃ smṛteti / tuśabdaścaśabdārtho jijñāsiteti samuccinoti / gṛhītavyāptestaduktiḥ smaraṇaheturagṛhītavyāptestu jijñāsājaniketyucyate / na tvāgamatayopayujyata ityāśayaḥ /

*5,389*

nanu ca vyāptyuktireva paropadeśa ityayuktam /
prathamata eva vyāptyukterasaṅgatatvādityāśaṅkāṃ pariharan"uktā vyāptireva sā'; iti pratijñātamupapādayati- pratijñāteti //

pratijñātārthasiddhayarthaṃ vyāptireva yadoditā // MAnuv_2,1.31cd //
avaśiṣyaṃ kimatrāsti ... // MAnuv_2,1.32a //

NYĀYASUDHĀ: pratijñātārthasiddhayarthamityasaṅgateḥ parihāraḥ / tadetyadhyahāyarm / kimākṣepe / atra vaktavye / etaduktaṃ bhavati / yo hi parvatamagnimantaṃ pratipadyamānaḥ pareṇa niragnikaṃ manyamānena kiṃ parvatasyāgnimatve mānamityanuyujyate, sa yadi yo dhūmavānasāvagnimāniti vyāptimātraṃ (paraṃ prati) svapratipannārthasiddhayarthaṃ brūyāttadā kā nāmāsaṅgatiḥ / parapṛṣṭapramāṇasyopanyasyamānatvāt / kiṃvā (kiñcā)paraṃ vaktavyamavaśiṣyaṃ yadarthaṃ śabdānta(ramavaśiṣyaṃ)raṃ vaktavyaṃ syāt / ato vyāptivacanameva paropadeśa iti /

*5,389f.*

syādetat / vyāptipakṣadharmatopetatayā liṅgānusandhānaṃ khalvanumānam / pakṣadharmatāmanaṅgaṃ manyamānairapi liṅgasya sattā tāvada(vaśyama)ṅgīkaraṇīyā / anyathā vyāptyaṅgīkāravyāghātāt / sā ca nāvivakṣitasthānā / tathā sati yasyakasyaciddhūmavattvādinā sarva(parvata)syāpyagnimattvādiprasaṅgāt / ato vyāptyanusāreṇa niyatadeśadharmatāpyaṅgīkaraṇīyaiva / vyadhikaraṇo 'pi hi kṛttikāgata evodayo rohiṇyudayāsattiṃ gamayati / natu yatratatratyaḥ / tatastāvadanena vaktavyaṃ yāvatā vyāptivivakṣitasthaladharmatopetatayā liṅgasyānusandhānaṃ syāt tadapyākāṅkṣākrameṇābhidhātavyamiti sthite, nirāśrayasya pramāṇasyābhidhātumaśakyatvāt pramāṇajijñāsotthāpanāya viṣayopakṣeparūpaṃ parvato 'gnimāniti pratijñāvākyaṃ vaktavyam / tataḥ kasmādidaṃ pramāṇātpratipattavyamityākāṅkṣāyāṃ parāṅgatāpannaliṅgasvarūpamātrapratipādakaṃ dhūmavattvāditi hetuvacanam / tato 'sya sāmarthyajijñāsāyāṃ vyāptipratipādanāyā yo dhūmavānasāvagnimānityudāharaṇavākyam / pakṣādivivakṣitasthaladharmatāpratipādanārthaṃ dhūmavāṃścāyamityupanayaḥ / tataḥ sarvasya buddhayārohāyaikavākyatāmāpādayituṃ tasmādagnimāneveti nigamanam / ata eva pratijñāhetubhyāmupanayanigamanayorgatārthatāṃ manyamānā nirastā bhavanti / tadevametāvati vaktavye kathaṃ vyāptimātramuktvā kṛtī syāditi /

*5,390*

ucyate / yattāvatpratijñāvaśyambhāve kāraṇamuktaṃ tadasat / vivādenaiva viṣayopakṣepasya siddhatayākāṅkṣodayasya samarthitatvāt / tathāpyākāṅkṣitatvālliṅgasvarūpasya tatpakṣadharmatāyāśca pratipādanāya hetūpanayau vaktavyāviti cenna / vikalpānupapatteḥ / tathāhi / kiṃ yena dhūmavattvaṃ parvatavṛttitayāvagataṃ taṃ prati hetūpanayau vaktavyau, uta viparītaṃ prati /

ādyaṃ dūṣayati- liṅgamiti //

... liṅgaṃ tatra vijānataḥ // MAnuv_2,1.32b //

NYĀYASUDHĀ: tatra vivakṣite sthale / avaśiṣyaṃ kimastīti pūrveṇānvayaḥ / liṅgasvarūpatadīyapakṣadharjñatāvijñāpanāya hi hetūpayanopayogaḥ / taccedvijñānaṃ parasya svatassiddhaṃ tadā kiṃ hetūpanayābhyāmiti bhāvaḥ /

dvitīyamanūdya dūṣayati- yadīti //

yadi liṅgamasiddhaṃ syāt kuta evāsya mānatā // MAnuv_2,1.32cd //

NYĀYASUDHĀ: tatretyanuvartate / asiddhaṃ pareṇāprasiddham / tadāsya liṅgasya svarūpāsiddhasya mānataiva kutaḥ / nāstīti yāvat / dūre vaktavyateti evaśabdārthaḥ /

*5,392*

nanvevaṃ sati vyāptirapi na vaktavyā / sāpi yadi viditavyāptikaṃ pratyucyate tadābhidhānavaiyarthyam / viparatītasya tu vyāpyatvāsiddhayā tatpramāṇameva na bhavati (iti)kuto vyāptyabhidhānamiti tatrāpi vaktuṃ śakyatvāt / tathāca vādiprativādinormaunamevāpatitamiti / maivam / ubhayathāpyadoṣāt / vyāptirhi na svarūpeṇopayoginī / nāpi jñātatāmātreṇa / api tarhi smaryamāṇā / tathāca gṛhītavyāptikaṃ prati tasmārakatvena, (tayā) agṛhītavyāptikaṃ prati tu (tadaiva) tajjijñāsājanakatayā vyāptivacanamupayujyata ityuktameva / evaṃ tarhi hetūpanayāvapi nānupayuktau / nahi pakṣadharmopetaṃ liṅgaṃ svarūpeṇopayuktam / nāpi viditatvamātreṇa /

kintu jñātacaram /
smaryamāṇatayā jñāyamānamapi na vṛkṣādisādhāraṇyena /
kintarhi liṅgatayā /
tathāca viditaliṅgasvarūpapakṣadharmatvaṃ prati tatsmārakatvena liṅgatayānusandhāyakatvenetaraṃ prati tajjijñāsājanakatvena hetūpanayayoḥ sārthakyamevetyāśaṅkayāha- yadīti //

yadi smārakamātraṃ syāt smarturnātra prayojanam // MAnuv_2,1.33ab //

NYĀYASUDHĀ: smārakatvamuktasya sarvasyopalakṣaṇam / mātragrahaṇena pratyāyakatvaṃ vyāvartayati / hetvādikamiti śeṣaḥ / pakṣadharmator(mo)petasya liṅgasyeti ca / syādityataḥparaṃ tanna yata ityadhyāhāryam / smarturityupalakṣaṇam / atra vyāptivacane / nimittasaptamīyam / hetvādāviti ca /

*5,395*

tataśca vyāptivacanavaddhetvādikamapi pakṣadharmator(mo)petasya liṅgasya smaraṇānusandhānajijñāsājanakaṃ syāditi yadyucyate tanna / yato vyāptivacanenaiva tatsmaraṇādimatastasya hetvādinā prayojanaṃ nāstīti yojanā / etaduktaṃ bhavati / yadi hi hetvādikaṃ vākyatayā pratyāyakaṃ syāttadā samārthyacintopayujyate / yadā tu tatsmārakatvādinaivopayuktaṃ tadā saṃskārodbodhopayuktaṃ sādṛśyasambandhādikaṃ kimapyanve(pye)ṣyavyam / tadvayāptivacane 'pi samānam / yo dhūmavānasāvagnimānityabhihite khalvanumānamudrāvit atra dhūmavattvaṃ vyāpyamityavabudhyata eva / tatastadīyapakṣadharmatādismṛtyādimānapi kathaṃ na bhavediti /

*5,397*

yadvā paropadeśasya pañcāvayavatāniyatiṃ vadanpraṣṭavyaḥ / kimetatpañcāvayavaṃ vākyamāgamatayā vyāptipakṣadharmator(mo)petasya liṅgasya pratyāyakam / uta smārakādimātram /

ādye tu syāde(vedaṃ)vaṃ paravyutpāditarītyā (vākyaparimāṇaṃ) vākyaṃ pramāṇaṃ kathañcit /

nacāsau yujyate /
vādipratavādinoritaretarasminnanāśvāsāt /
āśvāse vā pratijñāmātreṇārthasiddhau hetvādyabhidhānavaiyarthyāt /
dvitīye tvāha- yadīti //

*5,398*

parepadeśaṃ vākyaṃ yadi smaraṇādimātrakāraṇamaṅgīkriyate tadātra vyāptivacane satyeva smarturvyāptivacanādeva smaraṇādyutpatteriti yāvat / atra vyāptivacanātirikte śabde prayojanaṃ nāstīti nāsāvavaśyaṃ vaktavyaḥ / dṛśyate khalu loke padaikadeśādito 'pi padārthasmaraṇādikam / śāstre 'pi ca vākyaikadeśaprayogaḥ / tatra vakturāptatvāvadhāraṇādanusaraṇaṃ prativādini tu tannāstīti cenmā bhūt / na hyetadāgamatayā pratyāyakamityaktam / anyathā sāṃvyāvahārikaḥ kevalavyatirekiprayogo 'pi nānusaraṇīyaḥ / vāstavaprayogaparimāṇānyathātvasyopapāditatvāt / prativādinyapyanusaraṇe nigrahasthānodbhāvanaṃ na syāditi cet / laukikaśāstrīyasaṃvyavahārātikrame tadavakāśāt / anyathā prakaraṇādyāpannasyāsaṅkīrtanamapi nigrahahetuḥ syāt / kiṃ prakaraṇādyāpannatayāyaṃ na vadatyutāpratipannatvādineti sandehasya prakṛte 'pi tulyatvāditi /

*5,402*

apara āha / prameyāvadhāraṇārthaṃ hi pramāṇopanyāsaḥ / prameyāvadhāraṇaṃ ca nirvivādā tatpratītiḥ / naca sā pramāṇasvarūpamātropadarśane(na) bhavati / kinnāma tadābhāsoddhāreṇāpi / anyathā tatprāmāṇyasyaivānavasthānāt / tathāca pratijñāvākyena viṣayamupakṣipya tatra hetunā pramāṇasvarūpamupadarśya tasyodāharaṇavākyena viruddhānadhyavasitānaikāntikatvanirāsaḥ kriyate / upanayenāsiddhirapāsyate / nigamanenāpi hetvanuvādena tasmādeva nānyasmāditi siddhasādhanatāpakṣipyate / sādhyānuvādena (tu)agnimāneva na tu niragnika iti bādhapratipakṣapratikṣepaḥ kriyate / tadevaṃ vidhūtavivādasādhyapratipattaye pañcāvayavavākyamāvaśyakamiti / tadayuktam /

evaṃ vadatā hi ('pi) yāvatā vivādāvasānaṃ tāvānparopadeśa ityuktaṃ syāt /
tathāca pañcāvayavaṃ vākyaṃ paropadeśa ityayuktam /
pañcāvayavoktāvapi vivādāvasiterabhāvāt /
kintvākathāparisamāpteḥ paropadeśa iti vaktavyamityāśayavānāha- neti //

na pañcāvayoktau ca vivādāvasitirbhavet // MAnuv_2,1.33cd //

NYĀYASUDHĀ: vivādādhyavasitiḥ vivādāvasānopetā sādhyapratītiḥ /

*5,403*

nanvetadayuktam /
udāharaṇādyavayavatrayeṇābhāsoddhārasya kṛtatvāt /
nirastasamastābhāsapramāṇopanyāse 'pi vivādānavasāne sarva(dā)thāpi tatprasaṅgādityata āha- dṛṣṭānteti //

*5,404*

dṛṣṭāntādiṣu caivaṃ syāt sādhanaṃ punareva hi // MAnuv_2,1.34ab //

NYĀYASUDHĀ: dṛṣṭāntapadenodāharaṇārthamupalakṣayati / ādipadenopanayanigamanārthagrahaṇam / viṣayasaptamīyam / evaṃ yathā pra(tijñā)tītārthe / sādhanaṃ vaktavyamiti śeṣaḥ / syādeveti sambandhaḥ / tuśabdo yasmādityarthe / ayamarthaḥ / satyamuddhṛtābhāsātpramāṇātprameyāvadhāraṇaṃ bhavatīti / kintu pañcabhirapyavayavaistādṛśapramāṇapratītireva na bhavatīti brūmaḥ / ābhāsoddhāraparodāharaṇādyarthavipratipattau tatsādhanasyāpi vaktavyatvāt / naca tatra vipratipattirna kartavyā / nāpi vāṅmātreṇa tannivṛttiḥ / pratijñārthasamānayogakṣematvāt / nacodāharaṇādiṣveva sarvaśaṅkoddhārakāraṇamasti / anupalambhāt / pañcāvayavaprayoga eva kathāpudraṇāpātāt / ataḥ prameyaniṇaryāvadhitve 'numānaprayogasya na pañcāvayavatvaniyamo yujyate / api tu kathaparisamāptyavadhikatvamevāṅgīkāryamiti /

*5,405*

satyaṃ niḥśeṣato vivādanivṛttirna pañcāvayavaprayoge 'pi bhavatīti /
tathāpyavāntarākāṅkṣānivartakatvena pañcāvayavamevāvāntaravākyaṃ parisamāpyata ityata āha- liṅgeti //

liṅgoktāvapi caivaṃ syādanumāvasitirdhruvā // MAnuv_2,1.34cd //

NYĀYASUDHĀ: co hetvarthe / anumeti tatsambandhivākyamupalakṣyate / evaṃ sati kimatra pramāṇamityavāntarākāṅkṣānivṛttihetau dhūmatvamiti liṅgoktau kṛtāyāmapi avāntaravākyaparyavasānamavaśyaṃ bhavatīti tanmātrameva vākyamaṅgīkaraṇīyam / natu pañcāvayavatvaniyatiriti /

*5,406*

yaduktaṃ smaraṇādimātrahetutvena vākyasyopayogastacca vyāptivacanamātreṇa bhavatīti vyāptireva vaktavyeti tadayuktam /
tathā sati liṅgamātravacanasyāpi prayoktavyatvāpātāt /
sambhavati hi tasyāpi vyāptipakṣadharmatāsmaraṇādihetutvami(te)tyuktābhiprāyamajānānasya codyaṃ vā pariharati- liṅgeti //

yathā vyāptyuktāvevaṃ liṅgoktāvapyanumāvasitirdhruvā syāt / iṣyāpādanametadityarthaḥ / caśabdaḥ pratijñāhetugarbhaivetyādyuktapakṣāntarasamuccaye / nacaivaṃ sati vyāptirevetyavadhāraṇānupapattiḥ / yena yena prakāreṇa vyāptyādismaraṇādikaṃ bhavati / yaśca sāṃvyāvahārikastaṃ tamupādāya niyamanirākaraṇasya tatreṣṭatvādityabhisandhiḥ /

etena pratijñāhetubhyāmupanayanigamanayorgatārthatāpi samarthitā veditavyeti /

// ityanumānalakṣaṇanirūpaṇam //

*5,407*

nirdoṣatāmantarbhāvya yuktiranumetyaktam / doṣaparijñāna eva tadviyuktā yuktiḥ sujñānetyato yuktidoṣo nirūpaṇīyaḥ /

dhūmāderagnyādipramitijanakatve 'pi,yannimittaṃ kaścidartho 'rthāntarajñānaṃ na janayati, saṃśayaviparyayau vā karoti, sa yuktidoṣaḥ /
sa dvividhaḥ /
sākṣādvācanikaśca /
tatrādyaṃ vibhāgenoddiśati- virodha iti //

virodho 'saṅgatiścaiva sākṣād yuktestu dūṣaṇam // MAnuv_2,1.35ab //

*5,409*

NYĀYASUDHĀ: prāyeṇānumānadoṣo virodha evāntarbhava(ntī)tīti prādhānyātprathamaṃ taduddeśaḥ /

eveti paraparisaṅkhayātamādhikyaṃ nirākaroti /
doṣāṇāṃ satāmatraivāntarbhāvāt /
anantarbhūtānāṃ ca doṣatvanirāsāt /
sākṣāditi //

vacanopadhānena vinā arthaniṣṭham (uktaṃ) uktayukteḥ sāmarthyam / dūṣaṇaṃ tviti tuśabdasambandhaḥ, sākṣātviti vā / yukteryuktitvābhimatasyārthasya /

*5,411*

sādhanābhimatasyārthasya sādhyābhimatenārthena sambhāvitapratītikasyāpi sādhyasādhanabhāvasya bādhalakṣaṇamayogyatvaṃ virodha iti śiṣyairevohyatāmityāśayavānasaṅgatiṃ nirūpayati- pratijñāyāmiti //

pratijñāyāmasambandho yukteruktā hyasaṅgatiḥ // MAnuv_2,1.35cd //

NYĀYASUDHĀ: pratijñāpadena tadartho lakṣyate / viṣayasaptamīyam / asambandho 'trākāṅkṣālakṣaṇasambandhavirahaḥ / atrāpi yukteriti gauṇo nirdeśaḥ / asambandho 'saṅgatiriti paryāyāvityato vyavahārasādhyatāsūcanāyoktetyuktam / virodhāsaṅgatisvarūpasya sphuṭatvādanyairupadarśitatvācca kimatrodāharaṇopadarśaneneti hiśabdenāha /

*5,413*

nanu kathaṃ dve evānumānadūṣaṇe paraparigaṇitānāmasiddhatvādīnāṃ bahūnāṃ sattvādityatasteṣāmatrāntarbhāvaṃ vibhāvayitu virodhavibhāgamāha- virodho 'pīti //

virodho 'pi tridhaiva syāt ... // MAnuv_2,1.36a //

NYĀYASUDHĀ: sāmānyavibhāgena saha viśeṣavibhāgasya samuccaye apiśabdaḥ / asaṅgatirapyanekavidheti vā tridhaiva na tvekavidhaiva yenāsiddhayādīnāmantarbhāvo durghaṭaḥ syāt / yadvā yāvanto 'numānābhāsāḥ paraparigaṇitāstāvadbhedatāṃ ni(rākartu)vataryitumevaśabdaḥ / sarveṣāmatraivāntarbhāvāt /

traividhyaṃ darśayati- pratijñārtheti //

*5,414*

... pratijñārthaviruddhatā /
liṅgarāhityamavyāptir ... // MAnuv_2,1.36bc //

NYĀYASUDHĀ: sādhyadharmaviśiṣṭo dharmī pratijñārthaḥ / tasya pratispardhisadbhāvo viruddhatā / yatrārthe liṅgapramitiḥ sādhyasiddhayupayoginī tatra tadabhāvo liṅgarāhityam / vyāpterabhāvo 'vyāptiḥ / itiśabdo 'dhyāhāryaḥ /

*5,415*

sādhyasādhanabhāvasambandhayogyatāviraho hi sādhyasādhanābhimatayostadbhāvāsambhave bhavati / naca sādhanasya tadbhāve 'pi viruddhasya sādhyatā sambhavati / niśitatve 'pi paraśorākāśasya chedyatābhāvāt / nāpi sādhyasya tathātvasambhave 'pyasamarthasya

sādhanatopapadyate / chedyatve 'pi kāṣṭhasya kuṇṭhakuṭhārasya chedana(ka)tvābhāvāt / ataḥ pratijñārthaviruddhatādīnāṃ yuktaṃ virodhitvam /

*5,416f.*

astu liṅgarāhityāvyāptyoryuktidoṣatvam / pratijñārthaviruddhatā tu kathaṃ taddoṣaḥ / sādhyasambandhitvāditi cenna / sādhyābhimatasya tadbhāvāsambhave sādhanābhimatasyāviṣayavṛttitvāt / nanvevaṃ sati siddhasādhanatāpi virodha eva syāt / nahi siddhasya sādhyatā sambhavati / nacāstviti vācyam / uktaprakāratrayānantarbhāvāt / siddhasādhako 'saṅgata iti svavacanavirodhācceti / maivam / sati sākāṅkṣatve 'nvayāyogyatvaṃ virodhaḥ / naca siddhasādhanasya sākāṅkṣatā astīti nāsau virodhe 'ntarbhavati /

*5,418f.*

nanu cānyatra trividho virodha ityādinā liṅgarāhityāvyāptyorekatāmupādāya sādhyasya sādhanasya vānugamo dṛṣṭāntavirodhastṛtīyatayā parigṛhītaḥ / atrāpi sādhyasādhanavaikalyaṃ dṛṣṭāntasyeti vakṣyati / tatkathametat / nacātrāpi tadadhyāhāreṇa tathaiva vyākhyānaṃ yuktam / dṛṣṭāntadoṣasyānumānadoṣatānupapatteḥ / nahi dṛṣṭānto 'numānam / tathāpyanumānāṅgavyāptidūṣakatayānumānadoṣatvamastu / dṛṣṭāntasya sādhyavaikalye sādhanasya sādhyaparityāgāt / sādhanavaikalye tu vyāpteranupadarśanāditi cenna / tathā satyavyāptyaiva saṅgṛhītatvena tṛtīyatvānupapatteriti / ucyate / svārthānumāne hi dṛṣṭavyāptikasya liṅgasya vivakṣitasthale siddhimātreṇa sādhyapramitirutpadyata iti tatparipanthināṃ doṣatvamabhipretya pratijñārthaviruddhatāliṅgarāhityāvyāptīnāmatra grahaṇam / parārthānumāne('pya)tvavyāptyaupayikasyāpi dṛṣṭāntadoṣasya tadāśrayatayā pratītatvena tathaivodbhavanīyatājñāpanāya tena saha trividhatvamanyatroktamiti na virodhaḥ /

*5,420*

yadvā sādhyasādhanobhayāśrayahīnasādhyasādhanobhayavyāvṛttāśrayahīnānaṣṭau dṛṣṭāntadoṣāneke bhāṣante / tannirāsāya dṛṣṭāntadoṣasya pṛthagupādānam / tathāhi ubhayavikalastāvanna parisaṅkhayeyaḥ / anyataravaikalyenaiva (dṛṣṭānta)duṣyatāsiddhāvādhikyaprasaṅgāt / anyathaikaikavikalaparisaṅkhayānānupapatteḥ / kathaṃ tarhyanvayavyatirekīti cet / na kathañcidityuktameva / sādhyādyavyāptistu dṛṣṭāntasya guṇa eva na doṣaḥ / sato hi satā vyāptiṃ pradarśayituṃ dṛṣṭānto 'nveṣyavyaḥ / vaidharmyadṛṣṭāntasyāyaṃ doṣa iti cetsa eva kimarthaḥ / vyatirekavyāptibodhayeti cenna / tasyāḥ sākṣādanupayogāt / pāramparyeṇopayogo tu sādharmyadṛṣṭānta evāsāviti kiṃ pṛthagupādānena / ubhayāvyāvṛttaścādhikyānni(kyani)rastaḥ / āśrayahīnastvāśrayāsiddhisamānayogakṣema iti dvāveva dṛṣṭāntadoṣau / asārvatrikaśca dṛṣṭāntadoṣaḥ / nahi sarvatra dṛṣṭānta eva vyāptirupadarśanīyetyasti niyamaḥ / ānumānikāgamikavyāptestadanapekṣaṇāt /

*5,423*

syādetat / pratijñārthaviruddhatayā hi kālātītaprakaraṇasamau saṅgṛhītau / liṅgarāhityamityasiddhiḥ / avyāptiśca trividhā bhavati / sādhanasya sādhyena sambandhābhāvaḥ / satyapi sambandhe tadabhāvenāpi sambandhaḥ, sādhyābhāvavyā(pta)pyatā ceti / tadetattrayaṃ krameṇānadhyavasitā naikāntikaviruddhasaṃjñāṃ labhate / tathāca paranirūpitaprastārasya samasanamevānena kṛtaṃ syāt / nacānena kimapi prayojanam / anyathā puruṣamativaiśvarūpyeṇa prakriyāntarasyāpi sāvakāśatvāt / naca brahmatarkāditarkaśāstramanusṛtyetthaṃ vyutpādanamiti vācyam / prayojanābhāve 'ndhaparamparāpatteriti /

*5,423f.*

ucyate / asti prakriyāntarakaraṇasya prayojanam / tathāhi / pratijñārthaviruddhatayā hi svavākyavirodhasyāpi saṅgrahaṃ vakṣyati / naca kālātītatvādinā sa labhyate / api ca vyavahāro 'pi pratijñārthaviruddhatayopapadyate, na kālātītatvādinā, vaiyarthyaprasaṅgāt / asādhakamidaṃ kālātītatvāt / satpratipakṣatvādityasya prabalasamabalapramāṇaviruddhatvādityarthaḥ / nacātra viśeṣaṇasya kimapi prayojanamasti / hīnabalasya pramāṇapadenaiva nirastatvāt / pramāṇatadābhāsāviveka eva hi pramāṇaśabdaprayogo na tvaprāmāṇyaniścaye / ahīnabalatayā vā viśeṣaṇe sambhavati tadavāntarabhedopādānaṃ niratharkameva / tathācaikamevedaṃ dūṣaṇaṃ syāt / liṅgarāhityagrahaṇena cādūṣaṇānāmapi dūṣaṇatayā paraparigaṇitānāmāśrayavyadhikaraṇasādhyānyathāsiddhīnāṃ nirāso labhyate anyathāsiddherdūṣaṇatve 'pi prakārāntasya vakṣyamāṇatvāt / Vyāsa-(13)

*5,427*

anadhyavasitatvādibhedo 'pi kiṃ vyāptyabhāve sambhavatītyetāvatā parisaṅkhayeyo vyavahāropayogitvādvā / nādyaḥ / vyarthavyutpādanasyātiprasaṅgitvāt / na dvitīyaḥ / vaiyarthyaprasakteḥ / nedaṃ sādhakamanaikāntikatvādityasya hi sapakṣavṛttitve sati vipakṣavṛttitvādityarthaḥ / nacātra viśeṣaṇavyavacchedyaṃ kiñcidasti / evaṃ viruddhatvādityasya sapakṣāvṛttitve sati vipakṣavṛttitvādityarthaḥ / tathāca vaiyarthyameva / sādhyaviparyayavyāpyatvādityatrāpi sambandhamātreṇa kṛtārthatve vyāptigrahaṇaṃ vyarthameva / evamavāntarabhedavyutpādanamapi nirastam / śiṣyamativaiśadyāya vyutpādanaṃ tvanumatameveti na svīyavyavahāravirodha iti / virodhavadasaṅgaterapi prabhedāḥ svayamevohanīyāḥ /

*5,429*

evaṃ sākṣādyuktidoṣamabhidhāya vācanikadoṣamāha- nyūneti //

... nyūnādhikye tu vācike // MAnuv_2,1.36d //

NYĀYASUDHĀ: nyūnaśabdo bhāvapradhānaḥ / yukterdūṣaṇamiti prakṛtamanuvartate / avaśyavaktavyāparipūrtirnyūnatvam / kṛtakāryatvamādhikyam / vacanadoṣāttatpratipāditā yuktirapi duṣyā syādityetayorvācanikatvam /

nanvayukto 'yaṃ vibhāgaḥ / virodhāsaṅgatyorapi vāci(cani)katvāt / nahi kṛtakatvaṃ svayameva duṣyam / anityatvasādhane 'pi tathātvāpatteḥ / kṛśānuśaityādau tatheti cet / tatkiṃ kṛtakatvaṃ kṛśānuśaityaṃ vā śabdanityatvaṃ vā sādhayituṃ svayameva pravṛttam / yena tatra duṣyaṃ syāt / kinnāma tatsādhanatayā śabdena pratipādi(darśi)tam / evamasaṅgatāvapi siddhasādhanatādilakṣaṇāyāṃ vācyamityāśaṅkānirāsārthaṃ tuśabdaḥ / nyūnādhikye eva vācanike, na virodhāsaṅgatī / svārthānumāne 'pi darśanāditi bhāvaḥ / santu tarhi pratipattṛpratipādakayorevaite doṣāḥ / yathā niśātam kṛśānuśaityādau vyāpārayanpuruṣa evāparādhī syāt natu kṛtakatvādikamiti /

maivam / kṛtakatvāderaduṣṭatve tadvayāpārayato 'pyaparādhānupapatteḥ / anyathā śabdanityatvasādhane prayuñjāno 'pyaparādhyeta / tataḥ kṛśānuśaityādeḥ sādhyatānarhatvaṃ nityatvādisādhane kṛtakatvāderasamarthatvamityādirarthaśabdagata eva doṣo 'ṅgīkaraṇīyaḥ / na hyupādhimantarbhāvya bhavan doṣo na doṣo bhavati / tathā sati bahuviplavāpatteriti /

*5,433*

nanu kathameta evānumānadoṣāḥ /
sopādhikatvasyāpyatiriktasya sattvādityatastatsvarūpānuvādenoktāntarbhāvamāha- sādhyeti //

sādhyavyāpakavailomyamavyāptiḥ sādhanasya ca // MAnuv_2,1.37ab //

NYĀYASUDHĀ: sādhanasya yatsādhyavyāpakavailomyaṃ sāvyāptiḥ / caśabdātsatpratipakṣatā ca / sādhyasyādharmasādhanatvādervyāpako yo niṣiddhatvādidharmaḥ / yatrādharmasādhanatvaṃ tatra niṣiddhatvamiti niyamāt / tena sādhanasya hiṃsātvādervailomyaṃ sādhyāpekṣayā vaiparītyamavyāptatvamiti yāvat / yatra hiṃsātvaṃ tatra niṣiddhatvamiti niyamābhāvāt / vaidhahiṃsāyāṃ satyapi hiṃsātve niṣiddhatvābhāvāt / tadanena sopādhikatvasya svarūpamuktam / sādhyavyāpakatve sati sādhanāvyāpako hi dharma upādhiḥ, tadvattvaṃ ca sādhanasya sādhyavyāpakāvyāpyatvameva /

etatprāganumānādvayāptigrahaṇavelāyāmavyāptireva / sādhyavyāpakaṃ parityajataḥ sādhyaparityāgāvaśyambhāvāt / nahi sādhyamaparityajan tadvayāpakaṃ parityajatīti yujyate / sādhyaparityāgaścāvyāptireva /

*5,434*

apare tu nirupādhikaḥ sambandho vyāptiḥ / sopādhikatve tu lakṣaṇābhāvādvayāptyabhāva ityācakṣate / tadasat / vyāptijñānādhīnamupādhijñānaṃ tadadhīnaṃ ca nirupādhikatvajñānaṃ tadāyattaṃ vyāptijñānamiti cakrakaprasaṅgena tasya vyāptilakṣaṇatvānupapatteḥ / tatkiṃ sāpādhikasyāpyasti vyāptiḥ / maivam / vyāptatvānupādhikatvayoḥ samaniyame 'pi vyāptibodhānaṅgatayopādhyabhāvasya lakṣaṇatvānupapatteruktatvāt /

*5,435*

nanvevaṃ cetkathaṃ sādhyasādhanavyavahāraḥ / āgāmisambhāvanāpekṣayeti brūmaḥ / vastutastu yo dharmo yadvayāpakāvyāptastasya tenāvyāptirityeva vaktavyam / anumānapravṛttyuttarakālaṃ tu satpratipakṣataiva / sādhanasya sādhyavyāpakaparityāgo hi pakṣādanyatra vā syātpakṣe vā / na tāvadādyaḥ / tathā sati sphuṭavyabhicāraparityāgenopādhyudbhāvanasyānavasaratvāt / dvitīye tu sādhyavyāpakasya pakṣādvayāvṛttiḥ sādhyamapi vyāvartayatīti satpratipakṣataiva /

etenopādhyabhāvasya pratipakṣatve nopādherdūṣaṇatvam / nahi yadabhāvo yatra dūṣaṇaṃ so 'pi tatra dūṣaṇamiti yukta virodhāditi parāstam / pakṣavyāvṛttiprādhānyenaivopādhitvāt / etadarthaṃ ca sādhyavyāpakasya vailomyaṃ pakṣādvayāvṛttiḥ sādhanasya satpratipakṣateti yojanīyam / bhāvapradhānasyādoṣatvaṃ tviṣyameva /

*5,436f.*

nanu ca prāganumānādapi satpratipakṣatānumānottaramavyāptirvā kinna syāt / maivam / pakṣe hi sādhyasyopasaṃhāre pratipakṣāvasaraḥ / naca vyāptigrahaṇasamaye pakṣādipravibhāgo 'stīti kathaṃ tadā pratipakṣatvaṃ syāt / anumānottaramavyāptiḥ kathamiti vaktavyam / sādhyavyāpaka upādhiḥ pakṣādvayāvartamānaḥ sādhyamapi vyāvartayati / tathāca sādhyarahite tatra vartamānaṃ sādhanaṃ sādhyaṃ vyabhicaratīti cenna / tathā sati bādhitasatpratipakṣayorapi vyabhicāritāpātāt / omiti cenna / nirasiṣyamāṇatvāt / bādhapratipakṣābhyāmevānumānadūṣaṇasambhave kiṃ tadupajīvinā vyabhicāreṇeti cet, tarhi vyāpakavyāvṛttyā pratipakṣeṇaivānumāne dūṣite kiṃ tadupajīvinā vyabhicāreṇeti tulyam /

*5,437*

kiñca pakṣe vyabhicāraḥ kiṃ niścita uta sandigdhaḥ / nādyaḥ / vikalpānupapatteḥ / tathāhi / pakṣe sādhyābhāvo niścito na vā / ādye kiṃ pramāṇāntareṇota sādhyavyāpakopādhivyāvṛttyā / prathame tata evānumānaṃ duṣyamiti kimupādhinā / na dvitīyaḥ / parasparāśrayatvaprasaṅgāt / upādheḥ sādhyavyāpakatvaniścaye tadvayāvṛttyā sādhyavyāvṛttiniścayaḥ sati ca tasminnasāviti /

neti pakṣe sādhyavyāpakatvāniścayāt upādheḥ, kathaṃ tadvayāvṛttyā pakṣe sādhanasya niścito vyabhicāraḥ syāt / pakṣe sandigdho vyabhicārastu svata eva siddho sopādhimukhanirīkṣaṇāpekṣaḥ / sarvānumānocchedahetuśca / tasmādanumānottarakālaṃ satpratipakṣataivetyucitam / etadevābhipretya"sa evopādhidoṣo 'pi'; ityādivacanāt /

*5,439*

anukūlatarkādinā sādhyavyāpakatvaniścaye sati pakṣe niścitavyabhicāritāsiddhiriti cenna / niścisādhyavyāpakavyāvṛtterbādhakatvena tata evānumāne dūṣite vyabhicāravaiyarthyāt / tathāpi sopādhikatvaṃ satpratipakṣatvamiti gataḥ pakṣa iti cenna / pratipakṣasya yāvajjīvaṃ tadbhāvānaṅgīkārāt / sāmarthyānirdhāraṇāyāmeva satpratipakṣaḥ, nirdhārite tu sāmarthye bādhako vā syāt, bādhyo veti ko nāma nābhyupaiti /

*5,440f.*

atra sopādhikatvamiti vaktavye sādhyavyāpakavailomyamiti vacanamupādhilakṣaṇasyāpi pradarśanārtham / tadapi sādhyasamavyāpakatvapakṣanirāsāya / nanveṣa pakṣaṣṭīkākṛtāṅgīkṛtaḥ / maivam / paramatānuvādatvāt / anyathaikasādhyāvinābhāva ityudayanavacanodāharaṇavaiyarthyāt / dūṣaṇaṃ tu sphuṭatvānnoktam / tathā hi / samapadaṃ kiṃ viṣamavyāptikavyavacchedārthamuta prayojanāntarārtham / nādyaḥ / pārthivaparamāṇurūpādayo nityāḥ paramāṇuviśeṣaguṇatvāt āpyaparamāṇurūpādivadityādau pṛthivīviśeṣaguṇatvābhāvāderviṣamavyāptikasyāpyupādhitvena tadvayavacchedasyāyuktatvāt / pratipakṣonnāyakatvasambhavena dūṣaṇatvācca / viṣamavyāptikasyopādhitve pakṣetaratvasyāpi tatprasaṅga iti cet / tatkimuktaviśeṣaṇadvayopetaṃ na vā / neti pakṣe tata evānupādhitvam / ādye tu tasyāpyupādhitve ko doṣaḥ / parvatetaratvādeḥ sarvatra sambhavena naivamiti cenna /

anumānavyāptyādigrāhakapramāṇaprābalye sati sādhyavyāpakatvabhaṅgāt / tadabhāve cānumānabhaṅgasyeṣṭatvāt / anyathā śabdo 'bhidheyaḥ prameyatvādghaṭavadityādāvaśabdatvādeḥ samavyāptikapakṣetarasyānirāsaprasaṅgāt / tadidamiṣyamapi tyajati aniṣyamapi gṛhṇātīti na viśeṣaṇam /

*5,445f.*

yadapyayuktam / "svasambandhena yaḥsvīyaṃ dharmamanyatra yojayet / sa upādhiryathā loke japādiḥ sphaṭikādiṣu / ihāpyavyāpyahetvarthavyāpyatvabhramahetutā / upādheḥ syāttadā tasya samavyāptiryadā bhavet'; iti / tatra vaktavyam / kimanenoktaṃ bhavati / kiṃ viṣamavyāptikasya vyāpyatvābhāvāttatsambandhena sādhanābhimate vyāpyatābhramānupapatteradoṣatvena tadvayavacchedāya samapadamiti, kiṃvānvarthopādhiśabdasampādanārthamiti / nādyaḥ / pratipakṣonnāyakatvena dūṣaṇatvasambhave svagatavyāptyavabhāsakatābhāvasyādoṣatvāt / sādhyasāhacaryadarśanenaiva vyāpyatābhramasambhavācca / na dvitīyaḥ / upādhiśabdasambandhasya svakapolakalpitatvāt / ata eva bhagavānācāyarvaryaḥ sopādhikatvamityanabhidhāya sādhyavyāpakavailomyamityāha / vyavahārāstu parakṛtasaṅketenāpi nirvahaṇīyaḥ / yadvā kvacitsādhyavyāpyatāsadbhāvenopādhitve 'nyatrāpi gauṇyā vṛttyā upādhivyavahāropapattiḥ / ata eva na dvitīyo 'pi /

*5,449f.*

nanu ca viṣamavyāptikasya pratipakṣonnāyakatvaṃ na sambhavati / kvacitpakṣetaraviparyayasyāsādhāraṇatvāditi / maivam / asādhāraṇatvasya dūṣaṇatvāsammateḥ / sammatau vā tatropādhitvābhāvasya vyutpādanāt / yatropādhiḥ pakṣaikadeśādvayāvartate tatra kathaṃ pratipakṣaḥ / bhāgāsiddhiprasaṅgāt / nacāsau nopādhiḥ / pakṣaikadeśādvayāvṛttyāpi sādhanāvyāpakatvasambhavāt / nacāyaṃ samavyāptipakṣe 'sti doṣaḥ / upādhimatyekadeśe sādhyasadbhāvaniyamena taṃ vihāyaikadeśāntarasyaiva pakṣīkaraṇaucityāditi / ucyate / asmābhirapyupādhivyāvṛttimā(nevaika)nekadeśaḥ pakṣīkriyate / ekadeśāntare 'pi yadi sādhyasammatistadā tasyāpakṣīkaraṇameva / asammatau tu tatra doṣāntarameva bhaviṣyatīti kimanupapannam /

nanu śaṅkitopādhau kathaṃ pratipakṣaḥ sandigdhāsiddhiprasaṅgenāsamabalatvāditi cenna / pākṣikasiddhayādinā satpratipakṣatāphalasya saṃśayasyānivāraṇāt / saṃśayānaṅgatvamevāsamabalatvamabhipretam /

*5,453*

syādetat / sādhyavyāpakatve sati sādhanāvyāpakatvaṃ kimupādhisāmānyalakṣaṇaṃ kiṃvā viśeṣalakṣaṇam / nādyaḥ / samavāyaḥ samavetaḥ sambandhatvātsaṃyogavadityatra sādhanāvacchinnasādhyavyāpakakṛtakatvopādhyavyāpanāt / vāyuḥ spārśano 'nudbhūtarūpānadhikaraṇatve satyupalabhyamānasparśādhikaraṇatvādghaṭavadityatra dravyatvāvacchinnasādhyavyāpakacākṣuṣatvopādhyavyāpteśca / naca sādhanāvacchinnasādhyavyāpakasya yatkiñcidavacchinnasādhyavyāpakasya ca nopādhitvamiti vācyam / tatra tatrācāryairaṅgīkṛtatvāt / vyatirekopādhyavyāpakatvācca / na dvitīyaḥ / sāmānyalakṣaṇāntarasya vaktavyatāpātāt / na cānvayavyatirekidharmatvaṃ taditi vācyam / tasyātrāyamupādhiriti vyavahārakāraṇatvābhāvāt / tathātve ca lakṣaṇavaiyarthyāditi /

*5,458*

atra brūmaḥ / idameva sāmānyalakṣaṇam / sādhyapadenāvacchinnānavacchinnasādhyasyābhidhānāt / naca tatra pratipakṣāsambhavaḥ / yadavacchinnasādhye ya upādhistadvayāvṛttestadviśiṣṭābhāve hetutvopapatteḥ / yathā samavāyaḥ sambandhatve sati samavetatvena hīno 'kāryatvādākāśavat / vāyurdravyatve sati spārśanatvena hīno 'cākṣuṣatvādākāśavaditi /

*5,460*

nacātra sādhyaviśeṣaṇavaiyarthyam / śabdo na sparśavadviśeṣaguṇaḥ pratyakṣatve satyakāraṇaguṇapūrvakatvādityādāviva vyabhicāraparihārārthatvāt / kvacitsādhyāvacchedakāvacchinnasyopādhyabhāvasya hetutvāt / yathā vāyuḥ spārśano na bhavati dravyatve satyacākṣuṣatvāditi / vyatirekavyāptau tūktamevottaram / sādhyasādhanapadābhyāṃ ca prakṛtayoreva vivakṣitatvānna kaścitkṣudropadravaḥ / yo yatsādhyavyāpako yatsādhanāvyāpaka iti vāsyārtha iti sarvaṃ sustham /

*5,467*

nanu ca sopādhikatvasya satpratipakṣatve 'pi tenaivānumānadoṣādhikyamiti /

maivam /
pratijñārthaviruddhatetyanenaiva prabalapramāṇaviruddhatālakṣaṇakālātīta(tā)vatsamabalapramāṇaviruddhatāyāḥ satpratipakṣatāyā api saṅgṛhītatvāt /
pratispardhisadbhāvamātraṃ hi pratijñārthaviruddhatetyuktam /
evaṃ tarhi durbalena virodho 'pi pratijñārthaviruddhatā syāt, uktalakṣaṇopetatvādityata āha- durbaleneti //

durbalena virodhe 'pi na pramāṇamasādhakam // MAnuv_2,1.37cd //

NYĀYASUDHĀ: ayamarthaḥ / prakaraṇādivaśāddhi sāmānyaśabdā api viśeṣe vatarnta iti prasiddham / yathā viśiṣṭasamaye puruṣamānayetyukte puruṣaviśeṣa evānīyate na tu yaḥ ko 'pi puruṣaḥ / prakṛte cānumānasyāsādhakatvanimittaparisaṅkhayānam / naca durbalena virodhe 'pyanumānamasādhakaṃ bhavati / prabalavirodhādinā tasyaivābhāsatvāt / yathā vimataścakṣuṣmānrūpāparokṣajñānitvādityatra vimato 'ndhaḥ puruṣatvāditi / ataḥ sāmānyaśabdaprasakto 'pi durbalena virodho (nānumānasādhyakatāvacchinnapra) na prathijñārthaviruddhatā / kintu prabalasamabalapramāṇaviruddhataiva (iti) /

*5,469*

nanvevamādhikyanirāse 'pi nānumānavirodhatraividhyaṃ sambhavati / pratijñāvirodhasyāvyāptyaiva gatatvāt /

virodhenaiva sādhyavirahiṇi pakṣe vartamānasya hetorarvyāptibharvati /
nahi viredhasyāvyāptyasaṅkīrṇamudāharaṇamasti /
yatra tu virodhasambhavastatrāvyāpterevānyatrāvadhṛtasāmarthyāyā dūṣaṇatvāt /
virodhasyāvyāptyutthāpanena caritārthatvādityāśaṅkāṃ bhikṣu(ka)pādapra(sāraṇanyāyena)sāraṇena pariharati- svavākyeneti //

svavākyena virodhe 'pi naiva sādhakatāṃ vrajet // MAnuv_2,1.38ab //

NYĀYASUDHĀ: pramāṇamityanuvartate / na kevalaṃ pramāṇavirodhe, kintu svavākyena virodhe 'pi pramāṇaṃ naiva sādhakatāṃ vrajet / evaśabdena pareṣāmapi siddho 'yamartha iti darśayati / yathoktam / avirodhigrahaṇātpratyakṣānumānagamasvaśāstrasvavacanavirodhino nirastā iti (bhavanti iti) /

*5,472*

etaduktaṃ bhavati / pratijñārthavirodho dvedhā bhavati / pramāṇavirodhaḥ svavākyavirodhaśceti / tatrādyaḥ prabalasamabalapramāṇavirodhātmā dvividho bhavati / dvitīyo 'pyapasiddhāntajātibhedena dvedhā / jātiśca svavacanavirodhasvanyāyavirodhasvakriyāvirodhabhedena tredhā / tatrāstāṃ tāvatpramāṇavirodhaḥ / svavākyavirodhagrahaṇaṃ tāvatpṛthakkaraṇīyam / tasyāpyavyāptyutthāpane vyāpārāyogāt / svavākyavirodhe hi kiṃ sādhanasyobhayābhimatyā (pakṣe) vyabhicāro bhavet, kiṃvānyarābhimatyā / nādyaḥ / svavākyaprāmāṇyasyobhayāsammateḥ / na dvitīyaḥ / tasya svataḥsiddhatvena svavākyavirodhānapekṣatvāt / adoṣatvācca / tasmādaviṣayavṛvi(tāhetu)tvena pratijñārthaviruddhatā pṛthageva patisaṅkhayātavyeti /

kiñcāyaṃ na kevalaṃ vyāptyapekṣapravṛtteranumānasyaiva doṣaḥ / kinnāma tadanapekṣasya pratyakṣāderapi tathā cānyatropalabdhasāmarthyasyānumāne 'pi svātantryasiddhirityāśayavatā prastāvādanumānamiti vaktavye pramāṇamityevādhikṛtam /

*5,475*

etenaitadapi (parā)nirastam / astu svavākyavirodhasya pṛthagdoṣatvamavyāptyutthāpakatvāyogāt / bādhapratirodharūpaḥ pramāṇavirodhastu na svatantradoṣaḥ / pramāṇavirodhe hi heturapakṣadharmo vā syāt anaikāntiko vā (syāt) / jijñāsitadharmaṇo dharmiṇaḥ pakṣatvāt / pramāṇāvagatasādhyaviruddhadharmavataścāpakṣatvena taddharmasyāpakṣadharmatvaniyamāt / sādhyadhar(ma)rmiṇyeva pramāṇopasthāpitasādhyadharmaviruddhadharmavati darśanena vyabhicārāt / naca sapakṣavipakṣāvevānvayavyatirekagamyāvinābhāvadarśanaviṣayau na pakṣa iti sāmpratam / yadi hi pakṣaṃ vihāya bahirevāvinābhāvo 'vagamyate tadā bahirvyāptibalena pakṣadharmo 'pi heturna pakṣe sādhyaṃ sādhayet / asiddhā hi tatra tasya sādhyena vyāptiḥ / tasmādantarbahirvā sarvopasaṃhāreṇāvinābhāvo 'vagantavyaḥ / evañca siddhaḥ pakṣe vyabhicāraḥ sādhanadharmasya /

*5,477*

nanu pratirodhe katham / tatrāpi vyāptigrāhakasya pramāṇasya prābalyam / ubhayatrāpi pramāṇasadbhāve vyāpyatvāsiddhāvantarbhāvāditi / pramāṇavirodhasya pramāṇāntare 'pyaviṣayavṛttitāhetutvenāvagatasvatantradūṣaṇabhāvasyānumāne 'pi tathaivāṅgīkartumucitatvāt /

api ca kiṃ vyāptigrahaṇasamaye 'vyāpterupasthāpakaḥ pramāṇavirodhaḥ syāt, utānumānapravṛttyuttaramapi / ādyastviṣyata eva / "mānabādhe na tadbhavet'; iti vakṣyamāṇatvāt / na dvitīyaḥ / upajīvyaparityāgenopajīvakasvīkārasyāyuktatvāt / pramāṇaviruddhasyāpakṣadharmatve siddhasādhanasyāpi tathātvaṃ syāt / samānanyāyatvāt / omiti cenna / svārthānumāne 'pi siddhasādhanasya doṣatvāpatteḥ / nahi pakṣadharmatāsiddhiḥ parārtha evānumāne doṣaḥ / tasmāt parānākāṅkṣitatvādasaṅgata eva siddhasādhana iti /

// ityanumānadoṣanirūpaṇam //

*5,479*

evamanumānadoṣānnirūpya prasaṅgātparanirūpitāśeṣanigrahasthānānāmapi virodhādiṣvevāntarbhāva ityāha- saṃvādeti //

saṃvādānuktisaṃyuktā eta eva ca nigrahāḥ // MAnuv_2,1.38cd //

*5,479f.*

NYĀYASUDHĀ:
nigṛhyate parājīyate ebhiriti nigrahāḥ nigrahasthānāni /
nanu ca pratijñāhānyādīnāṃ vaktṛdoṣāṇāṃ kathamarthavacanadoṣeṣu virodhāsaṅgatinyūnādhikyeṣvanupraveśa ityata uktam- saṃvādānuktisaṃyuktāṃ iti //

tathāpyanupapattireva / virodhādicatuṣyayasyānumānadoṣatvenoktatvāt / nigrahasthānānāṃ ca niyamenānumānāśrayatvābhāvāt / nahi punaruktiranumāna eva sambhāvinī / praśnādāvapyupapatterityato 'styatra viśeṣa iti tuśabdenāha / dvividhaṃ hi virodhādicatuṣyayam / samayabandhādikathāsarvarūpasādhāraṇamasādhāraṇaṃ ca / tatrānumānasyaiva yadasādhāraṇaṃ virodhādi tatrānumānadoṣāṇāṃ sarveṣāṃ praveśo 'bhihitaḥ / sādhāraṇe tu sarvanigrahasthānānāmiti na kaścidvirodhaḥ /

yadvā kathābāhyādīnāmeṣāṃ nigrahasthānatāvyavacchedārthastuśabdaḥ /

*5,482*

nanu keyaṃ kathā nāmetyapekṣāyāṃ tatsvarūpaṃ nirūpayansāmānyalakṣaṇaṃ vibhāgamuddeśaṃ cāha- vāda iti //

vādo jalpo vitaṇḍeti kathāstisro vijānatām // MAnuv_2,1.39ab //

NYĀYASUDHĀ: atra katheti lakṣyapadamāvartanīyam / vicāragocaretyupaskartavyam / vijānatāmiti jātau bahuvacanam / tathā cānekavidva(tkartṛ)dvaktṛkavicāragocarā kathā vākyasandṛddhiḥ(ndarbhaḥ) katheti sāmānyalakṣaṇasiddhiḥ / tāśca kathā vādādibhedena tisraḥ trividhā ityarthaḥ / vijānatāṃ matena tisra iti vā / tena nyūnādhikasaṅkhayoktistadvirodhādayuktetyuktaṃ bhavati /

*5,488*

vādalakṣaṇamāha- svārthamiti //

svārthaṃ parārthamapi vā tattvanirṇayasādhanī // MAnuv_2,1.39cd //
kevalaṃ tu kathā vādo ... // MAnuv_2,1.40a //

NYĀYASUDHĀ: tattvanirṇayasādhanītyarthādyarthajalpavitaṇḍāvyavacchedaḥ / tathāpi vitaṇḍāviśeṣe 'tivyāptistadarthaṃ kevalamityuktam / sākṣādityarthaḥ /

tuśabdena tattvanirṇayasādhanādapi jalpaviśeṣāt taduddeśena pravṛttatvavailakṣaṇyaṃ darśayita /
yadā tu viditatattvau vītarāgāvaviditatattvaiḥ parairabhyarthitau kathāṃ kurutastadā tatrāvyāptemetallakṣaṇam /
nacāsau na vādaḥ /
anyatrānantarbhāvena tisra ityasya vyāghātādityata uktam- svārthaṃ parārthamapi veti //

apiśabda ubhayārthatāsamuccayārthaḥ /

*5,491*

jalpalakṣaṇamāha- jalpa iti //

... jalpo 'rthādivyapekṣayā /
satāmeva kathā jñeyā ... // MAnuv_2,1.40bc //

NYĀYASUDHĀ: ādipadena khyātyādergrahaṇam / arthādivyapekṣayeti vādavyāvṛttyartham / ānuṣaṅgikārthādisādhanatvaṃ vādasyāpi sambhavatīti vyapekṣāgrahaṇam / vitaṇḍāvyāvṛttyarthaṃ satāmeveti / satāmityevokte na vitaṇḍāvyāvṛttisiddhiḥ / vitaṇḍāyāmapyekasya sattvāt / bahuvacanasya jātyarthatvāt / tena evetyuktam /

*5,491*

vitaṇḍāṃ lakṣayati- vitaṇḍeti //

... vitaṇḍā tvasatāṃ satām // MAnuv_2,1.40d //
aprakāśya svasiddhāntamasatāṃ pakṣadūṣaṇam // MAnuv_2,1.41ab //

NYĀYASUDHĀ:
tuśabdo vādajalpavyavacchedārthaḥ /
kathetyanuvartate /
kartṛbhedena kathābhede 'tiprasaṅga ityato lakṣaṇāntaramāha- aprakāśyeti //

sadbhiḥ svasiddhāntamaprakāśyāsādhayitvāsatāṃ pakṣasya dūṣaṇameva kriyate yatsā vitaṇḍetyarthaḥ / prativādinaḥ svapakṣasādhanena vinā parapakṣapratikṣepamātreṇa paryavasyantī kathā vitaṇḍetyuktaṃ bhavati / nanvetadeva kinnimittam / prāśnikādyadhīnamiti brūmaḥ / te 'pi kuta etādṛśaniyamaṃ kuryuriti cet(na) / tattvajñānāyogyānasataḥ prati sadbhiḥ svasiddhāntasādhane teṣāṃ tattvajñānotpādaprasaṅgāt / tasya ca niṣiddhatvādityāśayenāsatāmityuktam / etena prathamalakṣaṇasyāpi samarthanaṃ veditavyam /

*5,494*

nanvasambhavīdaṃ lakṣaṇam /
parapakṣadūṣaṇaṃ hi tatpratipādakapramāṇadūṣaṇenaiva bhavet /
naca svapakṣasādhanahīnāyāṃ vitaṇḍāyāṃ tatsambhavatītyata āha- ukta iti //

ukte taiḥ prathamaṃ māne vaktavyaṃ tasya dūṣaṇam // MAnuv_2,1.41cd //

NYĀYASUDHĀ: tairasadbhiḥ prathamaṃ svapakṣasādhanāya māne ukte sati sadbhistasya mānasya dūṣaṇaṃ vaktavyam / asato vādibhūtasya svapakṣasādhanaṃ parapakṣanirākaraṇaṃ ca karaṇīyam / satastu prativādinaḥ tatpramāṇadūṣaṇenaiva caritārthatvamityuktaṃ bhavati /

kvacitsatāmevetyādisārdhaśloko vādajalpayorityataḥparaṃ paṭhitaḥ / tata etāmeva saṅgatimāśritya ṭīkākṛtā tatraiva vyākhyātaḥ /

*5,496f.*

kiñca guruśiṣyādayo 'samānavidyā api vāde 'dhikriyante / tattvanirṇayārthitvāt / jalpavitaṇḍayostu sambhāvitasamānavidyayorevādhikāraḥ / "yayoreva samaṃ vittaṃ yayoreva samaṃ śrutam / tayorvivāho vādaśca nottamādhamayoḥ kvacit'; iti smaraṇāt / vādo jalpavitaṇḍālakṣaṇo vivādaḥ / anyathātyantāpakṛṣṭo 'pyutkṛṣṭatamena vaiyātyāt ghaṭamāno yadi vā daivāyattamabhibhāvayet tadā vṛthākhyātiṃ labheta / tathāca prāśnikādīnāmasujñātvaṃ pratyavāyaśca syāt / apūjyaḥ pūjyate yatreti vacanāt / evaṃ ca vādājjalpavitaṇḍayorbhedaḥ / nanvetadayuktam / parabuddherapratyakṣatvena vidyāsāmyavaiṣamyayorjñātumaśakyatvāditi cenna / jalpavitaṇḍārthinorvidyāsāmyādeḥ parīkṣayā niścayopapatteḥ / tadetadāha- vidyeti /

vidyāparīkṣāpūrvaiva vitaṇḍā jalpa eva ca // MAnuv_2,1.42ab //

NYĀYASUDHĀ: vidyāparīkṣā pūrvā kāraṇabhūtā yasyāḥ sā tathoktā / vidyāparīkṣayā niścitasāmyayoreva vitaṇḍā dātavyā, na viṣamavidyayoḥ / jalpaścaivam vidyāparīkṣāpūrvaṃ eveti vyākhyeyam / dvitīyaivaśabdo vādavyāvṛttyarthaḥ / samānavidyayorevetyayaṃ niyamo na vāde 'stīti /

*5,498*

nanu jalpavitaṇḍārthinovirdyāsāmyādiniścayāya kartavyā parīkṣā kiṃ kathayā, utānyathā / nānyathā / anyonyasaṅgharṣaṇena vinā tadasiddheḥ / ādye 'pi kiṃ vādena jalpavitaṇḍābhyāṃ vā / na prathamaḥ /

khyātyādikāmayoḥ spardhāvatorvādānupapatteḥ /
na dvitīyaḥ /
anavasthāpātāditi cenna /
vādena tāvadvidyāparīkṣaṇasyeṣṭatvādityāśayavānvādasya vidyāparīkṣāyāṃ kāra(tatkāra)ṇatvamanvayavyatirekābhyāṃ sādhayitumupodghātaṃ tāvadāha- ucceti //

uccanīcatvanirṇītiryato jayaparājayau // MAnuv_2,1.42cd //

NYĀYASUDHĀ: yato vidyayoccatvena nirṇītatvameva jayo nīcatvena nirṇītatvaṃ ca parājaya ityarthaḥ / iti vidyāparīkṣaṇaṃ vādeneti vakṣyamāṇenānvayaḥ /

evamupayuktamabhidhāya vyatirekamāha- vinaiveti //

*5,498f.*

vinaiva tattvanirṇītiṃ nahi jalpādinā kvacit /
uccanīcatvavijñānamiti vidyāparīkṣaṇam // MAnuv_2,1.43 //

NYĀYASUDHĀ: nirṇīyate 'nayeti nirṇītistattvasya nirṇītistattvanirṇītirvāda iti yāvat / tattvanirṇītiṃ vinoccanīcatvavijñānaṃ na hītyevokte vinā vādeneti vakṣyamāṇavirodhaḥ syāt / ato jalpādinetyuktam / itiśabdastasmādityarthe / vidyāparīkṣaṇaṃ vādeneti vakṣyamāṇamatrāpi sambaddhayate / yadyapi satsādhanopalambhe jalpe 'pi bhavati vādinoruccanīcatvavijñānam / tathāpi taduddeśenāpravṛttestādarthvasya prathamamaniścayānna tadarthaṃ jalpo dātuṃ śakyate /

*5,500*

vyatirekasyānyadīyākāraṇatvamātraniścayahetutvādvādasya kāraṇatāmavadhārayitumanvayaṃ cāha- vādeneti //

vādena coccanīcatvavijñānaṃ bhavati sphuṭam // MAnuv_2,1.44ab //

NYĀYASUDHĀ:
caśabdo 'nvayasya vyatirekeṇa samuccayārthaḥ /
anvayavyatirekābhyāṃ samarthitamarthamupasaṃharati- itīti //

*5,501*

iti vādasya pūrvatvaṃ ... // MAnuv_2,1.44c //

NYĀYASUDHĀ: iti tasmādvādasya pūrvatvam / jalpavitaṇḍārthinorvidyāsāmyādiniścayahetuparīkṣārthaṃ prathamānuṣṭheyatvaṃ siddhamityarthaḥ /

etaduktaṃ bhavati / samānavidyayoreva jalpavitaṇḍe / samānavidyatā ca parīkṣāniśceyā / parīkṣā ca vādakathayā vidheyā / na jalpavitaṇḍābhyām / jayena hi vidyādhikyaṃ nirṇetavyam / parājayena ca tannyūnatā / jayaparājayau ca pramāṇatarkābhyāṃ prakṛtaprameyasādhanasāmarthyāsāmarthyalakṣaṇau uccanīcatvanirṇayaviṣayatāśabdavācyāveva prakṛtopayoginau / tau ca vāda eva sambhavato na jalpavitaṇḍayoḥ / tatra yatkiñcinnigrahodbhavanamātreṇa jayaparājayavyavasthāpanāt / ato jalpavitaṇḍārthaṃ jalpavitaṇḍābhyarthanābhāvānnānavastheti /

jalpavitaṇḍārthinorvidyāparīkṣāyāṃ vādena kṛtāyāṃ kiṃ kāryam /
samavidyatvasambhāvanāyāṃ jalpavitaṇḍe kartavye ityuktameva /
viṣamavidyatāvadhāraṇāyāṃ kiṃ vidheyamityapekṣāyāmāha- tatsiddhāviti //

... tatsiddhau vyarthatānyayoḥ // MAnuv_2,1.44d //

NYĀYASUDHĀ: tena vādenaiva tasya nīcoccabhāvasya siddhau satyāmanyayorjalpavitaṇḍayorvyarthatā / tataśca akartavyatetyarthaḥ / parīkṣārthena vādenaivoparama iti /

bahuvidyatvasiddhau tu naiva vādo 'pi ... // MAnuv_2,1.45ab //

NYĀYASUDHĀ: jalpavitaṇḍārthinorvidyāparīkṣārthaṃ vādakathā prathamaṃ dātavyetyuktasyāpavādamāha- bahuvidyatveti //

prāk parīkṣāto lokasaṃvādādinānyatarasya pratiyogyapekṣayā bahuvidyatvasiddhau tu vādo 'pi naiva dātavyaḥ / kimu jalpavitaṇḍe iti /

kuta ityata āha- kāraṇamiti //

... kāraṇam // MAnuv_2,1.45b //

NYĀYASUDHĀ: vidyāparīkṣāyā iti śeṣaḥ / vāda ityanuvartate / vādo hi vidyāparīkṣākāraṇamityeṣyavyo na tu vyasanitayā /

tatphalaṃ tvanyata eva jātamiti kiṃ parīkṣayā kiṃ tadaṅgena vādeneti /

*5,503*

yaduktaṃ spardhāvatoḥ khyātyādikāmayorvādo na sambhavati, tatrāsatsādhanottaraprayogasyāvaśyamavarjanīyatvāt, tataśca vidyāsāmyavaiṣamyaniṇaryānupapatteriti tatrāha- sabheti //

sabhāsabhāpaprāśnīkapūrvastu spardhināmapi // MAnuv_2,1.45cd //
vāda eva ... // MAnuv_2,1.46a //

NYĀYASUDHĀ: praśnaśabdātkarotītyarthe īkakpratyayo vaktavyaḥ / spardhināmiti jātau bahuvacanam / evetyasya yujyata ityadhyāhṛtenānvayaḥ / yataḥ sabhādipūrvastataḥ spardhināmapi vādo yujyata eveti / tuśabdo hetvarthaḥ /

sabhāsabhāpatiprāśnikairniyatayorasatsādhanādiprayogavarjanasambhavāditi bhāvaḥ /

*5,505*

yaduktaṃ"tatsiddhau vyarthatānyayoḥ'; iti tadayuktam /
vādena tattvanirṇayasiddhāvapi arthādyasiddheḥ /
tathācābhilaṣitaṃ na siddham, siddhaṃ cānabhilaṣitamiti tatrāha- ubhayeti //

... ubhayārthaḥ syānnirṇītijayakārakaḥ // MAnuv_2,1.46ab //

NYĀYASUDHĀ:
vāda ityanuvartate /
asyaiva vivaraṇaṃ nirṇītīti //

na kevalaṃ nirṇītikārakaḥ kintu jayakārakaśca / jayaśabdena tatsādhyamarthyādikamupalakṣyate / vidyāparīkṣārthe vāde jayino 'rthādikamapi sabhāpatinā sampādanīyamiti bhāvaḥ /

evaṃ tarhi na kadāpi jalpavitaṇḍāpravṛttiḥ"vyartharatānyayoḥ'; iti yukteḥ sama(māna)tvāt /
yathā hi vidyāvaiṣamyanirṇaye jitavato 'rthādilābhaḥ, tathā tatsāmye dvayorapi arthādilābhaḥ sambhavatyeva /
naca phalāntaramasti yena punarjalpavitaṇḍārambhaḥ syādityata āha- tattvāprakāśa eveti //

*5,506*

tattvāprakāśa evaiko vitaṇḍājalpayoḥ phalam // MAnuv_2,1.46cd //

NYĀYASUDHĀ: tattvāprakāśa iti paravañcanasāmarthyamucyate / tena tatsādhyo 'rthādilābho lakṣyate / idamuktaṃ bhavati / yadyapi vidyāsāmyavaiṣamyayornirṇītijayau syātāṃ tathāpi tāttvikakathāphalarūpāveva / parācchādanacāturyaprayuktārthādilābhārthaṃ samānavidyayoḥ punarjalpavitaṇḍāpravṛttiriti / nacaivaṃ viṣamavidyayorapi tatpravṛttiḥ, upaplavaprasaṅgasyoktatvāditi /

yadvā tattvanirṇayaphalo vādaḥ arthādiphale jalpavitaṇḍe, iti phalabhedena kathābheda uktaḥ /
so 'nupapannaḥ /
tathā satyarthādīnāṃ bhedena kathā'nantyaprasaṅgādityata āha- tattveti //

yadyapi arthādayo 'vāntarabhedabhinnāstathāpi tattvāprakāśa eka eva vitaṇḍājalpayoḥ phalam / tattvanirṇayetaratvarūpeṇārthādīnāmekatvānnoktadoṣaḥ / tadavāntarabhedavivakṣā tu vyarthaiveti bhāvaḥ /

*5,507*

evaṃ kathayā vidyāparīkṣaṇamiti pakṣaḥ samarthitaḥ /
idānīmanyatheti pakṣamapi samarthayamāna āha- vineti //

vinā vādena vidyāyā yadi śakyaṃ parīkṣaṇam /
syājjalpādirapi kvāpi ... // MAnuv_2,1.47a-c //

NYĀYASUDHĀ:

avigītavidvatprasiddhayādineti śeṣaḥ /
kvāpītyasya pūrvārdhenānvayaḥ /
tadā samavidyayoḥ prathamamapi jalpādiḥ kathāviśeṣaḥ kāryaḥ syādityarthaḥ /
tarhi vidyāparīkṣaṇaṃ vādenaivetyuktivirodha ityata āha- vā eveti //

... vāda evānyathā bhavet // MAnuv_2,1.47d //

NYĀYASUDHĀ: vāda eva prathamaṃ kartavyo bhavediti yaduktaṃ tadanyathā vādena vinā vidyāparīkṣaṇasya kartumaśakyatva evāto na virodha iti /

astvevamupāyāntaravirahe kathayaiva vidyāparīkṣaṇam / sā tu vāda iti kutaḥ / tattvanirṇayārthinoradhikāritvāttatphalatvācceti cet(na / evaṃ) / tarhi vijigīṣāvatoradhikāritvādarthādiphalatvātsabhādyaṅgopetatvājjalpo 'pi syāditi /

*5,508*

kimatra jalpaśabdavācyatāmātramāpadyate, kiṃvā vādaśabdavācyatābhāvaḥ, athavā samāhārarūpaṃ kathāntaraṃ yadvā nimittadvayasamāveśe vādaśabdasyaiva vyavahārānupapattiḥ /
sarvatrāpyuttaramāha- jalpa iti //

jalpa ityapi nāma syād vādasyaitādṛśasya tu // MAnuv_2,1.48ab //

*5,508f.*

NYĀYASUDHĀ: etādṛśasya nimittadvayopetasyātra jalpa iti nāma syādityabhyupagamenādyo nirastaḥ / apiśabdena vādaśabdavācyatāṃ pratijñāyai tādṛśasyetyanena heturuktaḥ / tena dvitīyo 'pi nirākṛtaḥ / nahi nimittasadbhāve vācakāpravṛttiriti yuktam / jalpaśabde 'pi sāmyāt / atastulāyāṃ pramāṇādito vidhāntaravatī syāt / vādasya jalpa ityapi nāma syāditi vādasaṃjñā tu mukhyā jalpasaṃjñā tvamukhyeti sūcitam / tena caturtho 'pi nirastaḥ / tatra hetuviśeṣasadbhāvaṃ tuśabdena dyotayati /

tathāhi / yadyapi kathakāvādito vijigīṣū tathāpi sabhyādibhivirjigīṣāṃ paribhāvyotpāditā tattvanirṇayārthitaiva kathopayoginī / arthādilābhaścāntarā prāpto na tvādita evoddiṣya ityamukhya eva / ata eva pūrva ubhayārthaḥ syādityukte sāmyapratītiprasaktau nirṇītijayakāraka iti tattvanirṇīteḥ prādhānyapradarśanārthaṃ vivaraṇaṃ kṛtam /

anyathā kathāphaladvayasyaivobhayaśabdena pratītervivaraṇaṃ vyarthaṃ syāt / alpāctaramiti lakṣaṇasya vyabhicāraṃ kurvāṇenāpyetadeva sūcitam / anyathā jayanirṇītikāraka ityavakṣyat / sabhyādisaṃvaraṇaṃ ca vijigīṣutāparibhavārthamiti vādatāprādhānyamevopodbalayatīti /

*5,513*

api cādhikāribhedādikaṃ bahiraṅgatayaiva kathābhedakam /
antaraṅgaṃ tu pravṛttiprakāra eva /
sa ca vādasambandhyevāsyāṃ kathāyāmastītyato vādatvameva mukhyamityāśayavānāha- pratijñeti //

Vyāsa-(14)

pratijñāmātrasādhyatvamapi syād yājñavalkyavat // MAnuv_2,1.48cd //

NYĀYASUDHĀ: vidyāparīkṣārthāyāṃ kathāyāṃ kvāpi prameye pratijñāmātreṇa pramāṇopanyāsarahitena vacanena sādhyatvaṃ prajñāpanīyaṃ syāt / kuta etat / katyeva devā yājñavalkyeti śākalyena pṛṣṭe, (yājñavalkyena) trayastriṃśaditi vacanamātreṇa prajñāpanasya kṛtatvāt /

sā ca vidyāparīkṣārthā kathetyupakramaparyālocanayā siddham /
yājñavalkyaśabdena tatkathopalakṣyate /
saptamyarthe vatiḥ /
tataḥ kimityata āha- saṃvāda iti //

saṃvāde vādinoḥ kvāpi ... // MAnuv_2,1.48*a //

NYĀYASUDHĀ: evambhāvo hi vādiprativādinoḥ saṃvāde 'nyonyāptatā'śvāse satyeva syāt tadāśvāso hi vāda eva sambhavati na jalpe / vijigīṣuṇāpasiddhāntādiparihāreṇa sarvathā pramāṇapraśnasya kartavyatvāt / tenāyaṃ vāda eveti (prati)jñāyata iti /

nanvevaṃ tarhi na vidyāparīkṣā sambhavati /
pramāṇopanyāse hi tatsamarthanopālambhābhyāṃ sā syāt /
natu praśnapratijñābhyupagamamātreṇetyata āha- vivāda iti //

... vivāde hetur iṣyate // MAnuv_2,1.48*b //

NYĀYASUDHĀ: heturiti pramāṇamātropalakṣaṇam / pramāheturiti vā / na hyekatrāptaḥ sarvatrāpta eveti niyamo 'stīti bhāvaḥ / yājñavalkyenāpi tatra tatra pramāṇopanyāsaḥ kṛta eveti sakalamanākulam /

*5,517*

prakṛtānāṃ sabhyasabhāpatiprāśnikānāṃ svarūpajijñāsāyāmāha- sabheti //

sabhā sabhāpatiścaiva prāśnikāścaiva vaiṣṇavāḥ /
rāgadveṣavihīnāśca ... // MAnuv_2,1.49a-c //

NYĀYASUDHĀ: (dvau) caśabdau sabhā(bhyā)dīnāmanyonyasamuccaye / tṛtīyo viśeṣaṇasamuccaye / evaśabdau tu vaiṣṇavā eva rāgadveṣavihīnā eveti sambaddhayete / anyathā kathānupapattisūcanaṃ tatprayojanam / syuriti vakṣyamāṇamihāpi(matrāpi) sambaddhayate /

sabhyānāṃ prāśnikānāṃ ca viśeṣaṇāntaramāha- syuriti //

... syuḥ sabhyāḥ sarvavedinaḥ // MAnuv_2,1.49d //
prāśnikāś ... // MAnuv_2,1.50a //

*5,518*

NYĀYASUDHĀ: sarvaśabdena vādiprativādidarśanasya kathopayuktasya vyākaraṇādeśca saṅgrahaḥ / punaḥ sabhyaprāśnikagrahaṇaṃ sabhāpativyavacchedārtham / tatsārvajñasya kathopayogābhāvāt / sabhyāḥ prāśnikāśca sarvavedinaḥ syurityanvayaḥ /

nanu prāśnikānāṃ kvopayogaḥ /
vivadamānayorguṇadoṣāvadhāraṇādāviti brūmaḥ /
evaṃ tarhi tairevālaṃ kiṃ sabhyairityata āha- etaditi //

... caitadajñāne sabhyāśca ... // MAnuv_2,1.50ab //

NYĀYASUDHĀ: anantaroktānprāśnikān etacchabdena parāmṛśati / kvacitsūkṣme prameye eteṣāṃ prāśnikānāṃ kāraṇāntaradvājñāne sati vādinorguṇadoṣanirṇayāya sabhyāśca pramāṇaṃ syuriti vakṣyamāṇenānvayaḥ / pramāṇāśrayeṣu pramāṇatvopacāraḥ /

yadyevaṃ prāśnikeṣvajñānaśaṅkayā sabhyānāṃ varaṇam, tadā teṣvapyajñānaśaṅkayānye 'pi varaṇīyāḥ /
anyathā nirṇayābhāvena kathāvaiyarthyāpatteḥ /
teṣvapyevamityata āha- eṣāṃ ceti //

... eṣāṃ ca dūragāḥ /
pramāṇaṃ nirṇayāya syuḥ ... // MAnuv_2,1.50bc //

NYĀYASUDHĀ: eṣāṃ sabhyānāṃ cājñāne sati dūragā deśāntarasthāḥ / nacaivaṃ sabhyasaṃvaraṇamapyanarthakam / tataḥparaṃ prāyeṇājñānaśaṅkānudayāt / laukikaścāyamartha iti /

dūragānnirṇāyakatvasambhavāya viśinaṣṭi- pakṣeti //

... pakṣapātavivarjitāḥ // MAnuv_2,1.50d //

NYĀYASUDHĀ: ekadeśotkīrtanena yathoktaṃ sabhyādilakṣaṇamatidiśati /

*5,520*

aprakāśya svasiddhāntamiti vitaṇḍālakṣaṇamuktam /
tatkathaṃ vādajalpābhyāṃ vyāvartakamityata āha- ubhābhyāmiti //

*5,521*

ubhābhyāṃ sādhanaṃ caiva dūṣaṇaṃ vādajalpayoḥ // MAnuv_2,1.51ab //

NYĀYASUDHĀ: vādajalpayorubhābhyāmeva svapakṣasādhanaṃ parapakṣadūṣaṇaṃ kartavyaṃ, natu prativādinaḥ parapakṣadūṣaṇamātreṇa kṛtārthateti /

satāmeveti sārdhaślokasyātra sanniveśe tu, lakṣitau vādajalpau /
idānīṃ tu vitaṇḍāyā lakṣaṇadvayaṃ vivakṣustāvadupayuktamāha- ubhābhyāmiti //

kathā vādajalpalakṣaṇā /
etena jalpo 'rthādivyapekṣayetyuktasya vitaṇḍāyāmativyāptirapi parihṛtā /
ubhayasādhanavattvena sadekādhikārikatvena vā 'rthādivyapekṣakathāyā viśeṣitatvāt /
yadarthaṃ satāmevetyuktaṃ tadvitaṇḍālakṣaṇamāha- vitaṇḍā tviti //

kathetyanuvartate /
ubhābhyāmiti yadarthamuktaṃ tallakṣaṇāntaramāha- aprakāśyeti //

ukte tairiti pūrvavaditi /

ubhābhyāṃ sādhanamityādyuktam / tatra sādhanāya kiṃ pramāṇaṃ prayoktavyam /

yatra yadasti tatra tadeva (kiṃ) vaktavyam /
satyam /
pramāṇasamplave tu katham /
kiṃ sarvamevotaikameva tatrāpi kimityapekṣāyāmāha- sadbhiriti //

sadbhirāgama evaikaḥ prayojyo 'bhīṣyasādhakaḥ // MAnuv_2,1.51cd //

*5,522*

NYĀYASUDHĀ: eka eva, natu sambhavatsarvamādhikyaprasaṅgāt /

sa cāgama eveti yojyam /
yadvaikaśabdo mukhyārthaḥ /
īśvarādiprameye mukhyo vedādirāgama eva vaktavyaḥ (tasya svātantryeṇa sādhyasiddhayaṅgatvāt) nānumānamiti /
nanvavaidikasya vedādyāgamopādāne 'pasiddhāntaḥ syādityata uktam- sadbhiriti //

kuto vedādiprayoganiyama ityata āha- abhīṣyeti //

yata iti śeṣaḥ / anumānaṃ khalu na svātantryeṇeśvarādisādhanasyeṣye / sarvatropādhipratipakṣayoḥ sambhavāt / tadarthamantato 'pyāgamo 'nusaraṇīyaḥ / tato varaṃ prathamameva (āgamo) vaktavyaḥ / tasya svātantryeṇa sādhyasiddhayaṅgatvāt / nanvavaidikaṃ prati katham / āgamaṃ prayujya tatprāmāṇyaṃ sādhanīyamiti /

*5,524*

nanvasadbhiḥ kiṃ vaktavyam / na tāvatpratyakṣam / atīndriye tadayogāt / na cāgamaḥ / svaparāgamayoranyonyaṃ prāmāṇyāsammateḥ / nāpyanumānam / prayogaparimāṇāsammateḥ / tathāhi / saugato yadi dvayavayavaprayogaṃ kuryāttadā naiyāyikena nyūnena nigṛhyeta /

anigrahe vā prativādī paryanuyojyamupekṣeta /
pañcāvayavaprayoge tvadhikena nigṛhyeta /
tathā svīkāre cāpasiddhāntena /
tathāca niyatāvayavādivyatirekeṇa vitaṇḍaiva na syādityata āha- svasiddhānteti //

svasiddhāntānusāreṇa hyasadbhiranumocyate // MAnuv_2,1.52ab //

NYĀYASUDHĀ: yathāsiddhāntaṃ vaktavyamiti prāṅniyamātsvasiddhāntanirṇītaprayogāvayavaparimāṇāpekṣayaiva nyūnādyavatārādanyathā(kathā)'nupapatteriti

hiśabdātharḥ /

sadbhirāgamo vaktavya iti na (itya)yuktam / vaidikasya prativādinastaddūṣaṇe 'pasiddhāntāt / adūṣaṇe tu parapakṣādūṣaṇena kathābhāvaprasaṅgādityata āha- pratyakṣeti /

pratyakṣāgamavairūpyamāśrityānyārthataiva tu // MAnuv_2,1.52cd //
āgame daśarnīyātra doṣo liṅgavilomatā // MAnuv_2,1.53ab //

NYĀYASUDHĀ: āgame tu vādinā prayukte prativādinā vaidikena tasyānyārthataiva daśarnīyā / nānumānasyevāprāmāṇyam / yenāpasiddhāntaḥ syāt / tata eva kṛtaparapakṣadūṣaṇo 'pi bhavet / anyārthatāṃ darśitavatā'gamasya parābhimatārthātpracyāvitatvāt / na hyapekṣitārthāsādhakatavādanyatpramāṇadūṣaṇamastīti /

nanvevaṃ sati kathaṃ kathāparyavasānam /
svasvābhimatārthāgrahaparityājanopāyābhāvādityata uktam- pratyakṣetyādi //

atra parābhimate 'rthe pratyakṣāgamavirodhamāśritya / na kevalametāvat / atropakramādiliṅgavilomatādoṣo 'pi darśanīyaḥ / atrānyatama(ra)mātre tātparyam / anyathā'dhikyaprasaṅgāt /

*5,527*

nanvetāvatāpi na kathāsamāptiḥ /
parābhimatārthānupapattimātreṇa svābhimatārthāsiddherityataḥ satyamityāha- liṅgeti //

liṅgānukūlyaṃ svārthasya śrutyādīnāmanugrahaḥ // MAnuv_2,1.53cd //

NYĀYASUDHĀ: darśanīyapadamanuvartate / śrutyādīnāṃ vedādīnāṃ śrutirliṅgaṃ samākhyā cetyuktānāṃ liṅgagrahaṇenaiva gṛhītatvāt / upalakṣaṇaṃ caitat / parārthe pramāṇānukūlyasya svārthe tatprātikūlyasya ca nirāso darśanīya ityapi draṣṭavyam / svasiddhāntaprayogaparimāṇānatikrameṇa parārthānumānavākyaprayogaḥ kartavyaḥ / tathātve ca na nyūnādyavatāraḥ / tadatikrama eva tadavakāśa ityuktam /

*5,528*

apara āha / yathāvastu prayoktavyam / naca vastutattva eva vādināṃ vipratipatteravaśyaṃ nyūnādyavatārasambhavenāprayogaprāptiriti vācyam / (ta)yasya yatra tāttvikatvābhimānastena tatprayogānantaraṃ pareṇa nyūnādāvudbhāvite tathārūpatāyāḥ sādha(nīyatvāt)nāt / nacaivamarthāntarāpātaḥ / hetoranyatarāsiddhayudbhāvane tatsiddhivyutpādanavatprakṛtopayogasadbhāvāditi / tadayuktam / dvitripañcāvayavādipakṣāṇāṃ sarveṣāmapi tāttvikatāyāḥ samarthitatvāt / svasvaniyamasyaiva tātvikatvamupetya tadanatikrameṇaiva prayogāṅgīkāre tu sarvathā kathocchedāpatteḥ / tattāttvikatāyāṃ prativādinā vipratipadyamānenāvaśyaṃ nyūnāderudbhāvanāt /

nanūktamatra svasvāvayavakalpanā paraṃ prati samarthanīyeti /
duruktaṃ tat /
tatsamarthanasyāśakyatvādityāha- tripañceti //

*5,529*

tripañcāvayavāmeva yugmāvayavinīmapi / niyamād yo 'numāṃ brūyād taṃ brūyād yadi tādṛśī / nānumeti tadā kena sādhyāvayavakalpanā // MAnuv_2,1.54 //

NYĀYASUDHĀ: trayaḥ pratijñāhetūdāharaṇāni, udāharaṇopanayanigamanāni vā, pañca pratijñāhetūdāhaṇopanayanigamanāni vāvayavā yasyāḥ sā tripañcāvayavā / evaśabdena pakṣadvayaniyamamāha / yugmau dvāvudāharaṇopanayāvayavau yasyāḥ sā yugmāvayavinī / niyamāditi sannihitenaiva sambaddhayate / anumeti tādarthyātprayoga ucyate / vaiśeṣikādīnāṃ tatraiva vyavahārāt / taṃ brūyādyadi paro 'niyatavādīti śeṣaḥ / yadvā yo mīmāṃsakastārkikādiśca tripañcāvayavāmevānumāṃ brūyāt / taṃ prati yaḥ saugato niyamādyugmāvayavinīṃ brūyāt / sa yadi tādṛśī tryavayavā pañcāvayavā ca nānumeti brūyāditi yojyam / evaṃ (vi)parivartenāpi / tādṛśī nānumetyasya pramāṇābhāvāditi śeṣaḥ /

etaduktaṃ bhavati / naiyāyikena saugataṃ prati pañcāvayavaprayoge vihite saugato 'dhikamiti nigṛhṇīyāt / tato naiyāyikena pañcāvayavaprayogasyaiva tāttvikatvānnaivamiti vaktavyam / tataḥ saugato nedaṃ tattvamapramāṇikatvāditi vadedeva / atha naiyāyikenāprāmāṇikatvamasiddhamiti vadatā kathamiti saugate pṛṣṭavati (sati) kena pramāṇena svīyā pañcāvayavakalpanā sādhyā / tadagocaratvāt / nahi kāryakāraṇabhāvaḥ kvāpi pratyakṣasya viṣayaḥ / na cāgamena / tadabhāvāt / "pañcāvayavayuktasya vākyasya guṇadoṣavit'; iti bhāratādivākyamastīti cenna"saukṣmyaṃ saṅkhayākramaścaiva nirṇayaśca prayojanam'; ityādinā tatraivānyathā vyākhyātatvāt / nāpyupamānābhāvābhyām / niyataviṣayatvāt / nacārthāpattyā / tadabhāvāt / anupānānatirekācceti /

*5,531*

mā bhūtpratyakṣādināvayavakalpanāsiddhiḥ / anumānena tu bhaviṣyati / vyāptipakṣadharmatopetaliṅgapratīteḥ pañcāvayavavākyaśravaṇānvayavyatirekānuvidhāyitvāditi cet /

na tāvadidamanumānaṃ tvaccetasi parivartamānaṃ paraṃ pratyāyanāṅgam /
kinnāma prayujyamānam /
tatra kiṃ pañcāvayavaprayogo 'sya vidhāsyate, atha dvayavayavaḥ /
nobhāvapītyāha- niyateti //

***[NOTE: jump in verse numbering, no lacuna in text!]***

niyatāvayavāsiddhau ... // MAnuv_2,1.57a //

NYĀYASUDHĀ: niyatāvayavasya pañcāvayavasya dvayavayavasya ca / yathāsaṅkhayaṃ saugatanaiyāyikayorbodhaupayikatvāsiddhau, nānumānenāpyavayavakalpanāsiddhiriti śeṣaḥ /

yadvottaravākye niyatāvayavāsiddhāvityanuvādo 'yam /

tato niyatāvayavāsiddheriti siddhayati /
pañcāvayavaprayoge pareṇādhikyodbhāvanāt /
dvayavayavaprayoge 'nyataranyūnatvāpasiddhāntayorudbhāvanādityarthaḥ /
tataḥ kimityata āha- vyāptīti //

*5,532*

... vyāptimātreṇa sādhanam /
kartavyameva tena syāt ... // MAnuv_2,1.57bc //

NYĀYASUDHĀ: yata evaṃ nopāyāntaraṃ tena kāraṇena / tena naiyāyikena vyāptimātreṇa yadyasyānyavavyatirekānuvidhatte tattatkāryamityādivyāptivacanamātreṇaiva / upalakṣaṇametat / "liṅgoktau'; ityādiprāgvyutpāditaprakāreṣvanyatamenetyapi draṣṭavyam / sādhanaṃ pañcāvayavaniyamasya, kartavyaṃ syāt / saugatenāpi tadanusaraṇīyam / itarathā tasyāpi prayogānupapattiprasaṅgāditi /

*5,534*

tato 'pi kimityata āha- tasmāditi //

... tasmāt saivānumā matā // MAnuv_2,1.57d //

NYĀYASUDHĀ: yasmātprayogeyattāsādhanaṃ vādiprativādibhyāmanyatareṇa vā svamataparityāgenānyamatābhyupagame kṛta evopapadyate nānyathā / tasmātsaivānumā matā / vyāptivacanādikameva parārthaprayogatvena sarvatra mantavyam /

idamuktaṃ bhavati / yadā naiyāyiko dvayavayavena pañcāvayavaniyamaṃ sādhayati / tadā dvayavayavasya tāttvikatvaṃ svayaṃ manyate na vā / neti pakṣe pratārakaḥ syāt / ādye 'nyatrāpi kathaṃ tattatvaṃ na syāt / evaṃ kathābhāvaprasaṅgabhīruḥ saugato 'pi pañcāvayavena dvayavayavasyāvaśyakatāṃ pratipadyamānastattvaṃ manyate na vā / dvitīye kathaṃ tataḥ pratipadyeta / ādye 'nyatrāpi kutastanna tattvam / ato 'tra sarvasiddhāntaprakārāṇāṃ tāttvikatvādyuktaṃ svasiddhāntānusāreṇeti / asmādeva saṅkaṭādbibhyadudayano yathāvastu vaktavyamityuktvā yathāsiddhāntaṃ vā vaktavyamiti samayaṃ baddhvā pravṛttāyāṃ kathāyāṃ na nyūnādyavatāra iti pakṣāntaramavādīditi / avasitamanumānam /

*5,535*

nirdoṣaṃ vākyamāgamaḥ / sa dvividhaḥ / pauruṣeyo 'pauruṣeyaśca / tatrāpauruṣeyo vedaḥ / anyastu pauruṣeya iti suprasiddhatvānnoktam /

*5,537*

kecidvākyaṃ vākyārthe 'numānamiti bruvate / tadanupapannam / vākyavākyārthayordeśataḥ kālato vānvayavyatirekābhāvāt / athedaṃ vākyaṃ vākyātharvat vākyatvāditi sādhyate / tatra kiṃ vākyārthamātraṃ sādhyate tadviśeṣo vā / nādyaḥ / viśeṣapramiternirnibandhanatvāpatteḥ / dvitīye sa viśeṣaḥ pratīto na vā / ādye vākyavaiyarthyam / dvitīye 'prasiddhaviśeṣaṇatā / viśeṣasyānyatrābhāvādanaikāntyaṃ ca / matubārthaśca kiṃ pratipādyapratipādakabhāvaḥ, sambandhāntaraṃ vā / ādye sākṣālliṅgatayā vā / na prathamaḥ / anumānavaiyarthyāt / apasiddhāntācca / dvitīye tu nedaṃ vākyārthānumānaṃ kintu siddhe 'rthe vākyasya liṅgatānumānameva / tatra ca dṛṣṭānto 'nyatarasādhyavikalaḥ / na dvitīyaḥ / tadabhāvena bādhāt /

*5,539*

athaivaṃ prayujyate, vivādādhyasitāni padāni svasmāritārthānvayapramitipūrvakāṇi ākāṅkṣādimatpada(kadambaka)tvāditi / tadayuktam / vināpyanvayapramitiṃ daivātprayukteṣvākāṅkṣādimatsu padeṣvanaikāntyāt / āptaprayuktatvena hetuviśeṣaṇe sādhyārthasya hetvarthe praveśāpatteḥ / puruṣaviśeṣaprayuktatvasyādhyāpakaprayukteṣu vyabhicārāt / mūlapramānumāne 'pi vedeṣu anupapatteḥ / tadapauruṣeyatvasya sādhitatvāt /

*5,542*

apare tvapauruṣeyasyāgamatvamupagamya pauruṣeyasyānumānatvamabhyupagacchanti / teṣāṃ tu sphuṭo vede vyabhicāraḥ / kiñca padānāmanvitābhidhāne śaktiḥ / padānyeva ca vākyam / naca vaidikapadebhyo 'nyānyeva laukikāni padāni / vaktā tu padajñāna evopayujyate / tatkathaṃ lokavedayoḥ prakārabhedaḥ syāt / api ca vedānusāreṇa paṭhyamāneṣu laukikavākyeṣu katham / anvayapratītirutpadyata eva / kinnāma punaḥ pauruṣeyatvajñānādapanīyata iti / evaṃ tarhi vākyādeva vākyātharjñānam / tatprāmāṇyaniścayāya tu vaktrādyanusaraṇamityāyātamityāstām /

*5,544*

tadevaṃ sāmānyato viśeṣataśca pramāṇāni lakṣitāni /
tatra svīyasāmānyalakṣaṇasamarthanenārthādvādyantaroktasāmānyalakṣaṇāni nirastānyeva /
tathāpi smṛtiviṣaye vaktavya(vi)śeṣasya vidyamānatvātprābhākaralakṣaṇaṃ viśeṣato nirākaroti- anubhūtiriti //

anubhūtiḥ pramāṇaṃ cet kena smṛtirapodyate // MAnuv_2,1.58ab //

NYĀYASUDHĀ:
"tadā vaktavyaṃ smṛtiḥ pramā na vā /
ādye 'pasiddhāntaḥ'; iti śeṣaḥ /
dvitīye tvāha- keneti //

yadi smṛtirna pramā tadā smṛtiḥ lakṣaṇena vyāvartanīyā / anyathātivyāpteḥ / (tatkena) tatkutaḥ smṛtirapodyate vyāvartyate / smṛtirvyāvartakaṃ na kimapi / lakṣaṇe 'stīti yāvat /

*5,544f.*

nanvanubhūtirityukta eva smṛtāvaprasaṅgaḥ / smṛtivyatiriktaṃ jñānamanubhūtirityabhidhānāt / nahi smṛtiḥ smṛtivyatiriktā bhavatīti / maivam / smṛterapi smṛtyantaravyatiriktatvasambhavenāvyavacchedakatvāt / smṛtitvānadhikaraṇaṃ jñānamanubhūtiriti cet / kimidaṃ smṛtitvam / na tāvajjātiḥ / guṇeṣu jāteranaṅgīkṛtatvāt / saṃskāramātrajanyajñānatvaṃ tu na sambhavati / adṛṣṭādijanyatvāt / asādhāraṇakāraṇavivakṣāyāmapi tathā / smṛtermānasatvasya vakṣyamāṇatvāt / etena niyamena pratyutpannāsādhāraṇakāraṇakapratyagratvamanubhūtitvamityapyavacchedakaṃ draṣṭavyam / smṛterapi mānasapratyakṣajanyāyāstathātvāt / saṃskārasya kāraṇatve 'pi nāsau sattāmātreṇa smṛtiṃ janayati kinnāmodbuddha eva / tathāca kathaṃ na pratyutpannāsādhāraṇakāraṇajanyatvam / anyathendriyādimā(yamā)tramupādāyānubhūterapi tannirākuryāt / kiñca smṛtirapi kācitpratyutpannasaṃskārajanyā sambhavatyeva / nacāvacchedakena vinā niyamo jñātuṃ śakyata iti /

*5,549*

yadvā anubhūtiḥ pramāṇaṃ cettadā smṛtāvavyāptiriti śeṣaḥ /
nanu smṛtiḥ pramāṇameva na bhavati /
tatkathaṃ tatrāvyāptidoṣa ityata āha- keneti //

smṛtiḥ kena nimittenāpodyate pramāṇādbahiḥ kriyate na kenāpītyarthaḥ /

tathāhi /
kimayathārthatvāt /
yāthārthye 'pyananubhūtitvādvāprāmāṇye bādhakābhāvādvā prāmāṇye sādhakābhāvādbādhakasadbhāvādvā /
ādyaṃ dūṣayati- keneti //

smṛtiḥ kena prabalena pramāṇenāpodyate bādhyate /
yena yathārthā na syāt /
bādhakābhāvānnāyathārthatvaṃ vācyamiti /
dvitīyaṃ nirākaroti- keneti //

kimanubhūtitvaṃ pramāṇalakṣaṇamiti kṛtvānanubhūtitvātsmṛtirapramāṇamityucyate kiṃ vā ghaṭādidṛṣṭāntāvaṣṭambhena / ādye 'nyonyāśrayatvam /

tathāca kena smṛtirapodyate /
dvitīye 'pi smṛtireva kenāpodyate /
asmṛtitvenānubhūtiḥ kuto nāpodyate viśeṣābhāvāditi /
tṛtīyamapākaroti- pūrveti //

pūrvānubhūte kiṃ mānamityukte syāt kimuttaram // MAnuv_2,1.58cd //

NYĀYASUDHĀ: yadi smṛtirapramāṇaṃ syāttadā pūrvānubhūte kiṃ mānamiti praśno niruttaraḥ syāt / smṛtivyatiriktasya

tatpramāṇasyābhāvāt / tathāca sākṣyādilokavyavahāro lupyeta /

smṛtireva pramāṇaṃ kintu liṅgatayeti cenna /
tathānubhavābhāvāt /
anyathā sākṣātkāreṇa kāryeṇa karmakārakatayā ghaṭā(dya)numānamityapi syāt /
caturthaṃ pratyāha- pūrveti //

smṛtirityeva hi vaktavyam / vacanāccānubhavo 'numīyata iti lokavyavahāra evātra pramāṇamityarthaḥ /

*5,552*

nanu yadi smṛtiḥ pramā syāttadā tatkāraṇasya saṃskārasyānupramāṇatvaṃ prasajyeta /
tathācānupramāṇatritvaṃ bhajyeta /
nahi saṃskāraḥ pratyakṣādiṣvantarbhavati /
anindriyasannikarṣatvādajñātakaraṇatvācceti pañcamamapākaroti- mānasamiti //

mānasaṃ taddhi vijñānaṃ ... // MAnuv_2,1.59a //

NYĀYASUDHĀ:
hi yasmāttatsmaraṇaṃ mānasaṃ manaḥpratyakṣajaṃ na saṃskārakaraṇakaṃ tato noktadoṣa iti śeṣaḥ /
asākṣātkārarūpatvānna pratyakṣaphalatvamityata uktam- vijñānamiti //

sākṣātkāra ityarthaḥ /
smaraṇasya mānasatvaṃ sākṣātkāratvaṃ ca kuta ityata āha- tacceti //

... tacca sākṣipramāṇakam // MAnuv_2,1.59b //

NYĀYASUDHĀ: taditi mānasatvam / caśabdātsākṣātkāratvaṃ ca / yadvā dvayamapi tacchabdena parāmṛśyate / prakṛtānusandhānārthaścaśabdaḥ /

*5,553*

nanvindriyāṇāṃ prāpyakāritvaniyamādatītena ca manasaḥ prāpterayogātkathaṃ smṛtermānasapratyakṣajatvamityata āha- atīteti //

atītānāgataṃ yadvad yogibhirdṛśyate 'ñjasā /
evaṃ pūrvānubhūtaṃ ca manasaivāvagamyate // MAnuv_2,1.59c-f //

NYĀYASUDHĀ: santi tāvadyogino 'ṇimādisiddhisampannā atītānāgatadarśinaḥ śrutismṛtītihāsapurāṇaprasiddhāḥ / śrutyādeḥ siddhārthe prāmāṇyasya sādhitatvāt / karmavidhisamānayogakṣematvācca yogavidhīnām / naca tajjñānamasākṣātkāraḥ / śrutyādinā sākṣātkāratvapratīteḥ /

tathāhi śrutiḥ"apaśyamapyaye māyayā viśvakarmaṇyado jagannihitaṃ śubhracakṣuḥ'; iti /
purāṇaṃ ca"nārāyaṇaprasādena'; ityādi /
itihāso 'pi"divyaṃ dadāmi te cakṣuḥ'; ityādi /
tadidamuktam- añjaseti //

sākṣādityarthaḥ / evañca yathā yogināmindriyeṇaivātītānāgatātharsākṣātkārastathātītamapi manasā smaryata iti ko doṣaḥ /

nanvindriyasyārthaprāptirnāma na saṃyogaḥ samavāyo veti niyamaḥ /

kintu pratyāsattimātram /
asti ca tadyogīndriyāṇām /
tattadupadarśakayogajadharmasahakṛtatvalakṣaṇamiti cet /
evaṃ tarhi manaso 'pi pūrvānubhavajanitasaṃskārasācivyalakṣaṇāstyatītārthena pratyāsattirityāśayavatoktam- pūrvānubhūtaṃ ceti //

*5,554*

etaduktaṃ bhavati / yadi prāptiḥ saṃyogādilakṣaṇā vivakṣitā tadā tadabhāvo 'naikāntikaḥ / pratyāsattimātravivakṣāyāṃ tvasiddhiriti / dṛṣṭāntakathanaṃ tu pratyāsattimātrasya sākṣātkārahetutāṃ sambhāvayitum / kāryadarśanavaśācceyaṃ kalpanāsau nātiprasaṅga iti darśayituṃ ca / etena mānasaṃ cetsmaraṇaṃ syānna saṃskārajaṃ tadānanubhūte 'pyu(vyu)tpadyeteti parāstam / saṃskārasya sannikarṣasthānīyatayāṅgīkṛtatvāt /

*5,557*

yatsmṛtermānasatvaṃ sākṣisiddhamityuktaṃ tadabhinayena darśayati- vijñātamiti //

vijñātaṃ manasā pūrvaṃ mayaitat kṛtamityapi /
sākṣādanubhavāt siddhaṃ ... // MAnuv_2,1.60a-c //

NYĀYASUDHĀ: etanmayā pūrvaṃ kṛtamityetanmayā manasā vijñātaṃ smṛtamapīti smaraṇasya mānasatvaṃ sākṣādanubhavātsākṣyanubhavena siddhamiti /

yaduktaṃ paraiḥ pūrvānubhavāvacchinnārthagocarā smṛtistadyāthārthyādikamanuvidadhānā na svayaṃ yathārtheti, tadasat, anubhavavacchuddhārthaviṣayatvasyāpi sākṣisiddhatvāditi darśayituṃ mayaitatkṛtamityapītyuktam /

nanu manaso 'pratyakṣatvātkathaṃ smaraṇasya mānasatā sākṣipratyakṣagamyeti cenna / tasya sākṣivedyatāyā vakṣyamāṇatvāt / tathāpi kāryakāraṇabhāvo na pratyakṣa iti cedanvayavyatirekasacivasya sākṣiṇastatra prāmāṇyābhyupagamāt / jñānaṃ nityānumeyamiti cenna /

jñātatāyā nirākariṣyamāṇatvāt /
svaprakāśamiti cenna /
anātvatvāt, ghaṭavat /
mānasavedyatā tu nirasiṣyata ityāśayavānāha- kathameveti //

... kathameva hyapodyate // MAnuv_2,1.60cd //

*5,561*

NYĀYASUDHĀ: yāthārthyamevetyādinoktasya prakṛtopayogamāha- evamiti //

evaṃ lakṣaṇake mānatraye brahmādivastuṣu /
pramāṇaṃ veda evaikas ... // MAnuv_2,1.61 //

NYĀYASUDHĀ: yasmānmānatrayamevaṃlakṣaṇakaṃ tasmādbrahmādivastuṣu veda eva pramāṇaṃ na yuktyādestatrāvakāśaḥ / indriyaṃ hi rūpādimatyeva dravye pravatarte / naca brahmādikaṃ tathā / anumānaṃ ca vyāptisāpekṣam / naca vedanirapekṣasya tasya brahmādau sañcāro 'sti / upādhipratipakṣayostu sarvatra sambhavena vyāptyaniścayāt / vedānusaraṇe tu sādhyāvyāpakatvabādhitaviṣayatvayorāvaśyakatvāt / pauruṣeyāgamastu paratantra eveti /

tataḥ kimityata āha- tatprāmāṇyaṃ ceti //

... tatprāmāṇyaṃ ca sādhitam // MAnuv_2,1.61d //

NYĀYASUDHĀ: ya(ta)smādvedaviṣaye na yukteravakāśastato virodho 'pi sa evokta ityupapannam /

tathāca vedasya pramāṇavirodhābhāvāttatprāmāṇyaṃ ca sādhitam / yaduktaṃ prāk"tasmādvedaprāmāṇyamiṣyate'; iti tatsiddhamityarthaḥ /

// iti śrīmannyāyasudhāyāṃ na vilakṣaṇatvādhikaraṇam //

Vyāsa-(15)

[======= JNys_2,1.III: abhimānyadhikaraṇam =======]

*6,1*

// atha śrīmannyāyasudhāyāṃ caturtho bhāgaḥ (abhimānyadhikaraṇam) //

// oṃ abhimānivyapadeśastu viśeṣānugatibhyām oṃ //

yuktyantaravirodhaṃ vedasya parihartumidamārabhyate / syādetat / yuktivirodhāḥ kiṃ pratyekaṃ pariharaṇīyāḥ'; utopalakṣaṇayā / nādyaḥ / nirasanīyayuktyābhāsānantyena śāstrāparyavasānaprasaṅgāt / sūtratvavyāghātācca /

dvitīye tvanārambha evāsyādhikaraṇasya /
nirantarātītādhikaraṇenaivopalakṣaṇayā sakalayuktivirodhānāṃ parihṛtatvāditi /
maivam /
abhyadhikaśaṅkāsadbhāvena tadupapatterityāśayavānpūrvapakṣaṃ tāvadāha- tathāpīti //

abhimānivyapadeśas tu viśeṣānugatibhyām | BBs_2,1.5 |

tathāpi mṛjjalādīnāṃ buddhivāgādivācakaḥ /
dṛṣṭavyāptiviruddhatvāt tatra mānaṃ kathaṃ bhavet // MAnuv_2,1.62 //

yadyapi phalavyabhicārādivirodho vedasya parihṛtastathāpītyarthaḥ / mṛjjalādīnāmityādipadena tejaḥprabhṛtīnāṃ grahaṇam / buddhirjñānaṃ, vāgvaktṛtvajñ / ādigrahaṇena śrotṛtvādikam / veda ityanuvartate / dṛṣṭā pramitā vyāptiryasyā yukteḥ sā tathoktā / vyāptigrahaṇaṃ pakṣadharmatāyā apyupalakṣaṇam / kvacittanniyamānabhyupagamātsvaśabdenāsaṅkīrtanam / tayā viruddhatvāt / tatra mṛjjalādīnāṃ buddhivāgādau / kathamityākṣepe / pratipādyāntaraṃ tu nāstyapratīteriti śeṣaḥ /

*6,3f.*

etaduktaṃ bhavati / "mṛdabravīt, āpo 'bruvan, tatteja aikṣata, tā āpa aikṣanta, ṛṇota grāvāṇo, viduṣo 'nuprāṇāḥ, ahaṃ śreyasi vyūdire, āpo vā akāmayanta'; ityādivedastāvanna pramāṇam, yuktiviruddhārthābhidhāyitvāt, nīlaṃ nabha itivat / mṛjjalādīnāṃ buddhivāgādimattvaṃ khalvasyārthaḥ / sa ca, vimatā mṛnna vaktrī mṛttvātsampratipannamṛdvadityādiyuktiviruddhaḥ / tathāca vedavākyāntare 'pyaprāmāṇyamanumāsyate /

*6,4*

nanu"na vilakṣaṇatvāt'; ityanenaiva nyāyenāyamapi virodhaḥ pariharaṇīyaḥ / maivam / (tannyā)nyāyasañcārāviṣayatvāt / tatra hi yathoktānuṣṭhāne 'pi phalavyabhicāraśceddhetuḥ tadā'pātatastāvatsandigdhaviśeṣaṇāsiddhiḥ / kartrādivaiguṇyasyāpi sambhavāt / nityatvena vedaprāmāṇyasya sthitau tu viśeṣaṇāsiddhiniścaya eva / phalavyabhicāramātrasya hetutve tu anaikāntikatvamityevaṃ vyāptipakṣadharmatāvirahavyutpādanena yuktivirodhaḥ parihṛtaḥ / na cāsyā yuktervyāptyādyaṅgavaikalyaṃ sambaddham / prasiddhamṛdādau tathopalambhāt / naca tatrāpi buddhayādisadbhāvaḥ, kadāpi tatkāryasyādaśarnāt / nāpi sambaddhamapi vyabhicīrṇam / vyabhicārānupalambhāt / nacānupalambhamānavyabhicāramapi sopādhikam, upādheranirūpaṇāt / buddhayādimattve ca mṛdādīnāṃ śarīrendriyavattāpi syāt / akaraṇakakriyādarśanāt / naca tadyuktamindriyādīnāmapi vaktṛtvādivadadarśanāt / tato 'nukūlatarkasanāthenopādhivyabhicārānupalambhasahakṛtena sahabhāgagrāhakeṇa pramāṇena siddhā mṛttvādīnāmavaktṛtvādinā vyāptiḥ / naca mṛdādiṣu mṛdāditvaṃ(mṛttvādikaṃ) nāstīti yuktam / vyāghātāt / mṛdabravīdityādiprayogācca / tataḥ pakṣadharmatāpi siddhaiveti /

*6,8*

nanu ca nityatayā vedasya prāmāṇye vyavasthite tadviruddhāyā yukterevāprāmāṇyamucitamiti / maivam / vyāptipakṣadharmatopetāyā yukterapi niravakāśatvāt / tataśca satpratipakṣatayā niścāyakatvābhāvenāprāmāṇyaṃ vedasya /

nanu prasiddhamṛdādipakṣīkāre siddhasādhanatā / pakṣasapakṣabhedābhāvaśca / sapakṣāntarasvīkāre tatra mṛttvādyabhāvaḥ / jaḍatvasya hetūkaraṇe tvasiddhiḥ syāt / tasmādādikālīnaṃ mṛdādikaṃ pakṣayitavyam / naca tat pratyakṣādisiddhamiti veda evopajīvyaḥ / tathāca dharmigrāhakapramāṇavirodhādaprāmāṇyaṃ yukteriti cenna / vyāptyādimatyāstadasambhavāt / ādikālīnamṛdādisvarūpaparavākyāntareṇaparidṛśyamānakāryaliṅgena dharmigrahopapatteḥ /

etena vaidike 'rthe yukteravakāśābhāvānna tadvirodhakatvamityapāstam /

tadevaṃ mṛdabravīdityādivedavākyānāṃ yuktiviruddhatvenāprāmāṇye vedatvāt"yato vā imāni (bhūtāni)'; ityādivākyānāmapyaprāmāṇyānna vedasamanvayena brahmaṇo jagatkāraṇatvasiddhiriti /

*6,13*

siddhāntamāha- tata iti //

tatastannāmakaḥ kaścit pumānanyo bhavediti /
yuktayāgamāvirodhena prāptamatrābhidhīyate // MAnuv_2,1.63 //

vedasya yukteśca niravakāśatvaṃ tata iti parāmṛśati / tannāmako mṛdādināmakaḥ kaściditi asmadādyatīndriyatvamabhipraiti / pumāṃścetano 'nyo 'smadādivilakṣaṇo 'ntardhānādiśaktimānbhavet / asyāṃ śrutau vaktṛtvādinā pratipādyata iti śeṣaḥ / itiśabdasya prāptamityanenānvayaḥ / prāptaṃ pramitam / yuktyāgamavirodhenetyarthāpattiṃ sūcayati /

tataścāyamarthaḥ / na mṛdabravīdityādivākyānāṃ yuktivirodhenāprāmāṇyaṃ vaktavyam / atra mṛdādiśabdasya cetanaviṣayatvāt / tathāca tatpakṣīkāre hetorasiddheḥ / śabdamātreṇa hetutve atiprasaṅgāt / acetanamṛdādipakṣīkāre ca prakṛtāvirodhāt /

nanu kathaṃ cetaneṣu mṛdādiśabda(pra)vṛttiḥ / abhidhānaśaktyeti brūmaḥ / mṛdādyabhimānitvāt / pṛthivyādiṣu tadabhimatatvena mṛdādiśabdapravṛttiḥ / nanvete 'bhimāninaḥ kimabhimatārthavyāpinastadekadeśavṛttayo vā / ādye('pi) sadehā videhā vā / ādye tadupalambhaprasaṅgaḥ / dvitīye teṣāmindriyābhāvena vaktṛtvādyanupapattau punaryuktivirodhatādavasthyam / tṛtīye tadvaiyarthyam tadanadhiṣṭhitapradeśavat pradeśāntarapravṛttisambhavāditi / maivam / vyāpakānāṃ sadehānāmapi piśācādivadantardhānaśaktiyogādadṛśyatvopapatteḥ /

*6,16*

nanvevaṃ sati kalpanāgauravamāpadyeta / keṣāñciccetanānāṃ mṛdādyabhimānitvaṃ tatastacchabdānāṃ teṣu vṛvirvyāpakatvaṃ sadehatvamantardhānaśaktistatparatā ca śruterityanekasya kalpyamānatvāt / maivam / arthāpattitaḥ sarvasyāsya siddhatvāt / śrutirhi mṛdādīnāṃ vaktṛtvādikaṃ pratipādayati, yuktiśca tadabhāvam / na(ca)vāstavo virodhaḥ sambhavati / vastuvikalpāpatteḥ / nacāyaṃ virodho vinaitatkalpanayā śāmyati / jaḍasvīkāre yuktivirodhāt / anabhimānisvīkāre ca pṛthak śabdaśaktau pramāṇābhāvāt / avyāpakatvādyaṅgīkāre coktānupapatteḥ / naca śrutiyuktyoranyatarāprāmāṇyenāpyupapadyata etaditi vācyam / uktarītyā dvayorapi niravakāśatvāt / nahi pareṇāpi vidveṣeṇaivāgamāprāmāṇyamabhidhātuṃ yuktam / kinnāmopapattimāśrityaiva / tathāca kathaṃ vedaprāmāṇye 'pi na dīyate dṛṣṭiḥ / tadevaṃ yuktyāgamavirodhenāsyārthasya prāptatvānna kiñcitkalpanāgauravamiti /

nanvetadutsūtritaṃ kathamucyata ityata āha- atreti //

*6,16f.*

ityuktametatsarvam atra"abhimānivyapadeśastu viśeṣānugatibhyāmiti'; sūtre 'bhidhīyata ityarthaḥ / yadvātrābhidhīyata iti siddhāntopakramavākyam / tasyaivaṃ prāpte sūtrakṛtā samādhānamabhidhīyata ityarthaḥ / evaṃ sūtramavatārya tata ityādinā vyākhyātamiti / *6,18*

yaduktaṃ tannāmaka iti mṛdādiśabdavācyatvaṃ devatāyāstadanupapannam / ayogādanuyogācca /

mṛdādiśabdāḥ khalvacetaneṣveva rūḍhāḥ /
na devatāyām /
lakṣaṇāśrayaṇenāpi śrutiyuktivirodhaśāntirbhaviṣyati /
nāpi vacanavṛttiṃ sūtrakṛdāhetyata āha- bālarūḍhimiti //

bālarūḍhiṃ vinaivāpi vidvadrūḍhisamāśrayāt /
tattannāmāna evaite tattadvastvabhimāninaḥ // MAnuv_2,1.64 //

santi ... // MAnuv_2,1.65a //

*6,19*

ete pṛthivīvaruṇādayastattannāmāna eva santi /

tāni tāni mṛdādīni nāmāni vācakāni yeṣāṃ te tathoktāḥ /
natu tāni lakṣakāṇītyevaśabdārthaḥ /
santi bhavanti /
ayogaparihārāya uktam- bāleti //

avidvadrūḍhyabhāve 'pi vidvadrūḍhisadbhāvāt / mṛdādiśabdāstāvaddevatāviṣayā ityarthāpattisiddham / mukhyāsambhava eva ca jaghanyavṛttirāśrayaṇīyā / nacātra bādhakamastīti vaidikaprayogādeva bādhakābhāvasahitādvidvadrūḍhiravagamyate / yaccoktaṃ vacanavṛttyaṅgīkāraḥ prakṛtānupayogīti tatparihārāyoktaṃ tattanmṛdādivastvabhimānina iti /

ayamarthaḥ / mṛdādiśabdānāṃ cetanaviṣayatāmātreṇa prakṛtavirodhaśāntāvapi vastusthitiṃ vijijñāpayiṣatā sūtrakāreṇa vyapadeśastviti tuśabdena mukhyavṛttiḥ sūcitā / tatropapattijñāpanāyābhimānīti coktam / anyathā cenanavyapadeśa ityavakṣyat / abhimānī khalvabhimatasya sattādeḥ prayojakaḥ / tataśca tadadhīnatvāditi nyāyena sa eva (tanmu)mukhyārtha iti / tadetat asmābhiḥ sūtraṃ vyākurvadbhirabhihitamiti /

nanvatra tannāmaka ityekavacanaṃ prakramya tattannāmāna iti bahuvacanaprayoge kinnimittam / tathā bhāṣye 'pi"abhimānidevatā tatra vyapadiśyate / tāsāṃ ca'; ityādi / ucyate / a(trā)bhimānivyapadeśa ityabhimāniśabdo hyekavacanāntaḥ samastaḥ / vyapadeśaśabdasyaikavacanāntatvāt / nahi bahūnāmeko vyapadeśa iti sambhavati / uttarasūtre caikavacanameva / ato yathāsūtraṃ prathamaṃ vyākhyātam / athedānīṃ prā(pramā)ṇasaṃvādighaṭanāya jātāvidamekavacanamityāśayavatā bahuvacanaṃ prayuktamiti /

*6,23*

abhimānināṃ prādeśikatvavidehatvayorvaiyarthyavaktṛtvādyanupapattī /
vyāptānāṃ sadehatve 'nupalambhabādha ityetatparihārāya viśeṣānugatibhyāmiti sūtrakhaṇḍaṃ kaścidanya iti tātparyato vyākhyātam /
tatprapañcayati- teṣāmiti //

... teṣāṃ viśeṣeṇa śaktiranyebhya ucyate // MAnuv_2,1.65ab //

viśeṣeṇātiśayena / anyebhyo 'smadādibhyaḥ / vyāptiścocyata iti sambandhaḥ / dehavattvasyāpyupalakṣaṇametat / yadyapyetatsarvamarthāpattyaiva labdham / anyathā virodhaśānterevāpayarvasānāt / tathāpyucyata iti pṛthivyādyabhimāninya ityāgamamapyatra saṃvā(dayati)dinaṃ darśayati / yadyapyatrākāṅkṣānusāreṇa vyāptimādāvuktvā śaktiviśeṣo 'nantaramabhidhātavyaḥ / tathāpyalpāctarasya pūrvanipātamanusṛtya pravṛttaṃ sūtramanugacchatā kramo bhagnaḥ /

*6,24*

nanu ca pṛthivyādyabhimāninya iti vākyaṃ kathamupādeyam 'ātmani caivaṃ vicitrāśca hi', utkrāntigatyāgatīnāmityādyāgāmisūtreṇācintyaśakteḥ sarvagatatvasya ca viruddhatvādityata āha uktānusāreṇeti /

vyāptiścoktānusāreṇa ... // MAnuv_2,1.65c //

ātmani caivamityādyuktānusāreṇa śaktirvyāptiścocyata ityanvayaḥ / syādayaṃ virodho yadi śaktirvyāptiśca niravadhikātrocyate / na caivam / pramāṇāntarānusāreṇāntardhānādiśakterabhimatārthavyāpteśca pratipādyatāṅgīkārāditi /

*6,25*

evamasmadādyapekṣayābhimānināmanupalambhamaṅgīkṛtya tadbādhaḥ parihṛtaḥ /
idānīmasiddhaścāsāvityāha- dṛśyante ceti //

... dṛśyante cādhikāribhiḥ // MAnuv_2,1.65d //

adhikāribhirantarhitārthadarśanasamarthairyogibhiḥ / etacca (bhāṣyodā) udāhṛtasmṛtisiddham / etena"dṛśyate ca'; iti sūtraṃ vyākhyātaṃ bhavati /

*6,26*

ye tu mīmāṃsakaṃmanyā vigrahavatī devatāṃ na sahante te 'pyanenaiva nirastā bhavanti / arthāpattyā pratyakṣeṇa ca tatsiddheḥ / samarthitaṃ cāgamānāṃ siddhārthe prāmāṇyam / anupalambhaḥ anekatra yugapatsannidhānaṃ ca śaktiviśeṣādupapadyate piśācādivat / naca piśācādayo 'pi na santi / mantrauṣadhādināsmadādibhirapyupalabhyamānatvāt / arthakriyayā saṃvādena ca prāmāṇyopapatteḥ / vakṣyati ca sūtrakāro"devādivat'; ityuktvā tatrāpi vipratipannaṃ prati"api lokaḥ'; iti /

kiñcendrāgnivaruṇādipadaṃ kasyacidvācakaṃ padatvāt gopadavat / nacācetanamātre tatprayogo 'sti / naca cetano muktaḥ pralīno vā tadvācyaḥ / jagadvayāpārasambandhinyapi prayogāt / nacāsau vigrahavidhuraḥ sambhavatītyalam /

*6,29*

nanu tathāpi mṛdabravīdityādivedasyābodhakatvalakṣaṇamaprāmāṇyaṃ durnivāram / tathāhi / yadyapi vākyatāpannāni padāni vākyārthaṃ padārthānāmanyonyasaṃsargaviśeṣarūpamapūrvamevāvagamayanti, tathāpi padārthairvācyavācakabhāvarūpasambandhapratipattilakṣaṇāṃ vyutpattimapekṣante anvayavyatirekābhyāṃ tathāvadhāraṇāt / naca mṛdādiśabdānāṃ pṛthivyādiṣu devatāsu vyutpattissambhavati / sambandha(jñāna)sya sambandhijñānasāpekṣatvāt / pratisambandhirūpāyāśca devatāyāḥ pratyakṣeṇa duradhigamatvāt / liṅgābhāvenānumānāyogāt / naca śabdatastadavagamaḥ / satyāṃ vyutpattau śabdato devatāgamaḥ, sati ca tasminvyutpattiriti parasparāśrayatvāt / naca śabdaviśeṣasyāgṛhītasaṅgatikasyaiva bodhakatvam / adṛṣṭakalpanāprasaṅgāt /

yadyapi dṛśyate cetyuktam /
tathāpyasmadādīnāṃ vyutpatyanupapattireva /
devatādarśanaṃ tu (ca)yogināṃ vedārthajñānottarabhāvanājanyamaṅgīkriyata iti na vyutpattihetuḥ /
lakṣaṇāpi vācyārthadarśanaṃ vinānupapannaivetyata āha- śāstrokteti //

śāstroktavastunaścaiva vyutpattiḥ śāstraliṅgataḥ // MAnuv_2,1.66ab //

caśabdo 'pyarthaḥ / evaśabdaḥ sāmarthyācchāstraśabdena sambandhanīyaḥ / śāstraikasamadhigamyavastuna iti / pratyakṣādyagamyāyā api devatāyā iti yāvat / vastuno vyutpattirati mṛdādiśabdasya tatsambandhivācakatvapratipattirityarthaḥ / yujyata iti śeṣaḥ / anena ca evaśabdasya sambandhaḥ / śāstraliṅgatastajjñānasambhavāditi śeṣaḥ /

*6,33f.*

yadvā śāstroktavastuno 'pi śāstraliṅgato 'dhigatisambhavāttatra śabdasya vyutpattiryujyata iti yojanā / devatāyā

iti vaktavye śāstroktavastunaśceti vacanaṃ śaṅkānuvādarūpam / śāstrameva liṅgaṃ śāstraliṅgam / mṛdabravīdityādiśāstrādevopapattivirodhasahitānmṛdādiśabdavācyatayaiva devatāsvarūpamavagamyata iti /

*6,34*

yadvā śāstraṃ taistaiḥ praṇītaṃ tatsadbhāve liṅgam / nahi vedādanyadvākyaṃ vaktāramantareṇopapadyate / tataśca vacanaliṅgānumite vaktari vṛddhairanyānprati mṛdādiśabdāḥ śakyavyutpādanāḥ /

yadvā śāstraṃ śāsanam / varṣaṇādyupalakṣaṇametat / nahi varṣaṇādikriyā vikartṛkā sambhavati / tathāca tayānumite katarri śakya(ta)nta eva vṛddhaiḥ śa(bdo)bdā vyutpādayitum /

athavā śāstroktaṃ liṅgamavyabhicarito dharmaḥ śāstraliṅgam / pāśahastatvasahasrākṣatvādiśāstroktatattaddevatālakṣaṇānyupādāya vyutpādanaṃ śakyameva / yathā khalu loke yathā mudgastathā mudgaparṇī, yathā māṣastathā māṣaparṇī, dīrghagrīvādimānpaśuruṣṣa iti lakṣaṇānyupādāya mudgaparṇītyār(ṇyā)diśabdā vyutpādyante, tathā yaḥ pāśahastatvādimānso 'bādiśabdārtha iti vyutpādanaṃ suvacana(kara)meva / pāśādiśabdāstu lokata eva gṛhītasaṅgatayaḥ / samāsasya vākyatvena vyutpattyanapekṣatvamiti na kaścidvirodhaḥ /

na kevalaṃ mṛdādiśabdānāmayaṃ vyutpattiprakāraḥ / kinnāmātīndriye dharmādāvapi / tataścaivaṃ vedaprāmāṇyamākṣipato 'tīndriyātharvyavahāramātravilayaprasaṅga iti sūcayituṃ śāstroktavastunaśceti sāmānyenoktam /

*6,36*

evaṃ tarhi kuṭilikeyaṃ vyutpattirdubarlā /
sākṣātkṛte tu mṛdādāveva prabalā tataśca devatānāṃ mukhyapratipādyatvamityayuktam /
kintu mṛdādīnāmeva /
vyutpattyanusāritvātpratipādanasyetyata āha- vyutpattiriti //

vyutpattiḥ sā balavatī mūrkhavyutpattitā hi yat // MAnuv_2,1.66cd //

*6,36f.*

seti / yā viditaśabdaśaktibhirvṛddhaiḥ śāstraliṅgataḥ sampāditā / mūrkhairaviditaśaktibhirvyutpāditā / vyutpattirmūrkhavyutpattiḥ / hiśabdo hetusūcakaḥ / nahi vyutpattiviṣayasya parokṣatvamaparokṣatvaṃ ca vyutpatterdairbalye prābalye ca kāraṇam / api tarhi vyutpādakasya (śabda)śaktitattvajñattvam / tadanusāreṇa vyutpādanaṃ prābalye, anyattu daurbalye / anyathaikhaṇḍe sākṣātkṛte candanaśabdasya vyutpattiḥ prabalā / liṅgato 'pi jñāpite candane dubarleti syāt / asti cedaṃ kāraṇaṃ prakṛte / itīyameva prabalā netareti / yat yasmāde(vaṃ)vaitat tasmāttattannāmāna evaita iti pūrveṇa sambandhaḥ /

*6,38*

nanvetadayuktam /

yadyuktivirodhena vedasya svārthātpracyāvanam /
tasya sakalapramāṇāpekṣayā ca prābalyam /
yatkvacitsvārthātpracyāvanaṃ tadupajīvyavirodha eva /
nacātra tathetyata āha- dṛḍheti //

dṛḍhayuktivirodhe tu sarvatra nyāya īdṛśaḥ // MAnuv_2,1.67ab //

virodhe vedasyeti śeṣaḥ / ayaṃ bhāvaḥ / śruterarthapracyāvanasyāyuktatāṃ vadataḥ ko 'bhisandhiḥ / kiṃ viruddhayorevāprāmāṇyamutāgamaviruddhāyā yukteraprāmāṇyam / nādyaḥ / vastuvikalpaprasaṅgāt / na dvitīyaḥ / vyāptipakṣadharmatopetāyāstadayogāt / kathaṃ tarhyupajīvyavirodhe tvityādyuktamiti cet / upalakṣaṇatveneti brūmaḥ / upajīvyaṃ khalu nopajīvyamityeva bādhakam / kintu prabalatvena / tadyadi yuktyantarasyāpi syāttadā kuto na bādhakateti / yadvādhikaraṇopādhimanenāha / na kevalamatrodāharaṇe / kintu sarvatrāpi vedavākye pramitavyāptipakṣadharmatāvadyaktivirodhe satīdṛśa evānyathārthasvīkāreṇa virodhaparihāro nyāyaḥ prakāro draṣṭavya iti /

[======= JNys_2,1.IV: asadadhikaraṇam =======]

*6,40*

// oṃ asaditi cenna pratiṣedhamātratvāt oṃ //

nanu ca(cā)nārambhaṇīyamevedamadhikaraṇam"na vilakṣaṇatvāt'; ityanenaiva vedasya sakalayuktivirodhānāṃ parihṛtatatvāt, dṛḍhayuktivirodhaparihārasya cābhimānyadhikaraṇanyāyasiddhatvāt, ityato gatārthatāṃ pariharannadhikaraṇasyopādhimā(pyā)ha- alpavākyeti //

asad iti cen na pratiṣedhamātratvāt | BBs_2,1.7 |

alpavākyayutā yuktirbahulaiva virodhinī // MAnuv_2,1.67cd //

yatra tatra kathaṃ vastunirṇayaḥ syāditīrite / virodhiyuktibāhulyāditi nyāyo viniścitaḥ // MAnuv_2,1.68 //

*6,41*

yatra yadā vedasya vākyayutā yuktirvirodhinī syāt, tatra tadā, vastunirṇayaḥ kathaṃ syāt iti pūrvapakṣiṇerite sati tadvirodhiyuktīnāṃ bāhulyāt prābalyāt vastunirṇayo bhavediti siddhāntaḥ / ityeṣo 'trādhikaraṇe nyāyo viniścitaḥ /

etaduktaṃ bhavati / pūrvādhikaraṇe pratyakṣādigṛhītavyāptyādimattvena dṛḍhayā yuktyā viruddhatvādvedaikadeśasyāprāmāṇye sati taddṛṣṭāntena brahmaṇo jagatkāraṇatvābhidhāyakasyāpi vedasya vedatvādaprāmāṇye tadasiddhiriti pūrvaḥ pakṣaḥ /

siddhāntastu yuktivadvedasyāpyapauruṣeyatvena dṛḍhatvāt vāstavavirodhasyānupapatteḥ aviruddhātharkalpanopapatteḥ nāprāmāṇyamiti /

*6,42*

iha punarvedavākyāntarasaṃvādena sudṛḍhayā yuktyā viruddhatvādbrahmaṇo jagatkāraṇatvābhidhātrīṇāṃ śrutīnāmeva tatra prāmāṇyānupapattau prathamādhyāyoktavastunirṇayo na bhavediti pūrvaḥ pakṣaḥ / siddhāntastu / pūrvapakṣiṇotprekṣitābhyaḥ śrutisahitayuktibhyo 'pi prabalānāṃ tadvirodhiyuktīnāṃ sadbhāvāttadviruddhānāṃ pūrvapakṣaśrutiyuktīnāmaprāmāṇyādupapannataraḥ prāgukto 'rtha iti /

ataḥ pūrvottarapakṣanyāyayoragatatvena yukto 'dhikaraṇārambha iti / etaccānupadamevodāharaṇena prapañcayiṣyāmaḥ /

*6,43* nanvevaṃ sati śrutīnāṃ śrutiyuktivirodhaparihāro 'syādhikaraṇasyārtha ityuktaṃ bhavati / so 'yaṃ caturthapādārtha eveti tatraivāsyādhikaraṇasyopanibandhanamucitam / nātretyato 'sya tato 'pi vailakṣaṇyaṃ darśayitumuktamalpeti, bahuleti ca / atrālpatvamupasajarnatvam, bahulatvaṃ (ca) pradhānatvamiti jñātavyam / evaśabdastu"na guṇapradhānabhāvavyatyāsaścaturthapāda iva'; ityarthe /

*6,44*

nanu śrutiyuktibhyāṃ pūrvapakṣite kathaṃ prabalayuktimātrāśrayeṇa siddhāntaḥ /
kathañcitpratipakṣatāmātrasambhavādityata uktaṃ vivṛṇvannāha- yuktestviti //

yuktestu yuktibāhulyamāgamādāgamasya ca /
kathaṃ na nirṇayaṃ kuryād ... // MAnuv_2,1.69a-c //

pūrvapakṣayuktyapekṣayā virodhiyukterbāhulyam / tathā pūrvapakṣāgamāpekṣayā virodhyāgamasya ca bāhulyaṃ kathaṃ nirṇayaṃ na kuryāt / pūrvapakṣyutprekṣitayuktyāgamābhyāṃ prabalau virodhiyuktyāgamau tadbādhayā vastuvyavasthāṃ kuruta ityarthaḥ / kuryāditi pratyekaṃ sambandhaḥ / na kevalaṃ siddhānte prabalayuktimātraṃ, kinnāma prabalāgamo 'pyastīti bhāvaḥ / iti ataḥ, adhikaraṇārambhaḥ sambhavatīti śeṣaḥ / adhikaraṇopādhivyutpādanasamāptidyotako vā itiśabdaḥ /

*6,47*

tadidamudāharaṇaniṣṭhaṃ vyutpādayituṃ pūrvapakṣamanuvadati sūtrakāraḥ- asaditi cediti //

ayamasyārthaḥ / na brahmaṇo jagatkartṛtvaṃ yuktam / pramāṇābhāvāt / "sadeva somyedamagra āsīttattejo 'sṛjata'; ityādiśrutirastīti cenna / tasyā yuktiviruddhatvena bhavadabhimatārthe prāmāṇyābhāvāt / tathāhi / mahāpralaye tāvadutpatsyamānakāryaprāgabhāvo 'vaśyamaṅgīkaraṇīyaḥ / anyathā sargādau

kāryotpādāyogāt / nacāsyānyatra caritārthatopalabhyate / tataśca sa eva sakalakāryakāraṇaṃ bhaviṣyati /

ayamatra prayogaḥ / mahāpralayavartī kāryaprāgabhāvo mahadādikāyarkāraṇaṃ bhavitumarhati, anyatrānupakṣīṇatve sati niyamena tatpūrvabhāvitvāt, yo 'nyatrānupakṣīṇatve sati niyamena ya(taḥ)tpūrvabhāvī, sa tasya kāraṇam, yathā kuvindaḥ paṭasyeti / mahadādikaṃ vā prāgabhāvakāryam ananyathāsiddhaniyatapaścādbhāvitvāt, yat yadananyathāsiddhaniyatapaścādbhāvi tat tatkāyarm / yathā paṭaḥ kuvindasyeti /

nanvatra jagatprāgabhāvasya jagatkāraṇatvamātraṃ vā sādhyam, anyayogavyavacchedena vā / ādye 'rthāntaratā, prāgabhāvasya kāraṇatve 'pi brahmakāraṇatāsambhavāt / dvitīye vyāptyabhāvaḥ / na hi"yo yadapekṣayā pūrvabhāvī, sa eva tatkāraṇaṃ, nānyaḥ'; iti niyamo 'sti / tataḥ prāgabhāvasya jagatkāraṇatve 'pi tatsamānanyāyānāmīśvarādīnāmapi tatkāraṇatvamaṅgīkāryamiti / maivam / syādetadevam yadīśvarādīnāṃ pralaye sattvameva syāt / nacaitadasti / siddhāntinā kāraṇatvenāśāsyamānamīśvarādikaṃ pralaye 'sadbhavitumarhati bhāvatvānmahadādikāryavaditi yuktivi(ruddhatvatāt)rodhaḥ / evañca(ñcedī) īśvarādīnāṃ pralaye 'sattvasiddhau prāgabhāvasya kāraṇatvamātrasādhane 'pi tasyaiva kāraṇatvamiti siddhayati / nanu ca yatkāryaṃ tatsakartṛkamiti niyamānmahadādikartṛtveneśvaro 'vaśyamaṅgīkaraṇīyaḥ / na / pralaye tatsattā(ttvā)'bhāvasya pramitatvena prāgabhāvasyaiva jagatkartṛtvopapatteḥ / na caitadanumānajātamudāhṛtaśrutiviruddhatvenāprāmāṇyamiti sāmpratam / "asadevedamagra āsīt / tadasadeva sanmano 'kuruta / asataḥ sadajāyata'; ityādiśrutisaṃvāditvena śrutimātrataḥ prābalyāt / prabalayuktiviruddhāyāśca śruteḥ svārthaparityāgasyātītādhikaraṇe sthitatvāt / prāgabhāvasyāpi svarūpasattvādinā sadevetyādiprayogaviṣayatadvopapatteḥ /

*6,47f.*

nanu"etena sarve'; ityasadādiśabdānāṃ brahmārthatvamuktam / tatkiṃ śabdānāmanyatra śaktireva nāsti, kiṃ vā śrutestatra tātparyābhāvaḥ / nādyaḥ / samākarṣāṅgīkārāt / na dvitīyaḥ / yuktyupatāyāstatra tātparyopapatteḥ / tathāpi prāgabhāvasyaiva kāraṇatvaṃ kartṛtvaṃ ca na kvāpyupalabdhamiti cenna / alaukikārthasya yathāgamaṃ grāhyatvāt / santatotpattiprasaṅgastu brahmavādino 'pi samānaḥ /

icchādikāraṇānāṃ kādācitkatvena tatsamādhānaṃ mamāpi samānam /
ata eva śrutirāha"tanmano 'kuruta'; iti /
tat tasmāt, tattatprāgabhāvasyaiva tattatkartṛtvāduktamayuktamiti /
tadidamuktam- asaditi //

abhāvaḥ śrutyā jagatkartṛtvenocyate / anumīyate ca tathā / tasmātsa eva jagatkarteti / atrāsacchabdo bhāvasādhanaḥ śrutyanugamārthamabhāve prayuktaḥ /

*6,54*

aparāpi vṛttiḥ /
bhāvatvahetunā kāryavadīśvarādikamapi pralaye 'sadanumīyata iti /
atrāsacchabdaḥ kartṛsādhanaḥ /
iha prathamāṃ vṛttimabhipretya neti siddhāntāṃśaṃ vyācaṣṭe(vyākhyāti)- asaditi //

... ityasat kāraṇaṃ na hi // MAnuv_2,1.69d //
śrutyartho bhavati ... // MAnuv_2,1.70a //

abhāva ityarthaḥ / kāraṇamiti tadviśeṣaḥ kartocyate / hītyanenedamāha / upapattiviruddhastāvanna vedātharḥ sambhavati, tadaviruddhe 'rthe sambhavatītyuktam / prakṛtaścopapattiviruddhaḥ / tathāca vakṣyāma iti / śrutyartho na bhavatītyupalakṣaṇam / anumānaprameyamapīdaṃ na bhavatyupapattiviruddhatvādityapi draṣṭavyam /

kiñca sambhāvita eva śrutyartho vaktavyo 'numātavyaśca /
nacaivaṃ prakṛtaḥ /
kvāpyabhāvasya kartṛtvānupalambhādityāha- kvāpīti //

... kvāpi ... // MAnuv_2,1.70a //

asatkāraṇaṃ na hyanupalabdhamityanuvartate /

*6,60*

caturthapādasyādhikaraṇasya vailakṣaṇyaṃ darśayitumalpetyādyuktam /
tadaviśadam /
vailakṣaṇyajñānasyobhayasvarūpajñānādhīnatvāt /
ataścaturthapādārthaṃ darśayati- śrutīti //

... śrutiprāyopapattibhiḥ // MAnuv_2,1.70b //

śrutīnāṃ prāyo bāhulyam / tatsahitābhirupapattibhiḥ / śrutipradhānakopapattibhiriti yāvat / avirodho virodhābhāvaḥ / śrutīnāmiti śeṣaḥ /

yadvā śrutiprāyaśabdena śrutikalpatvamucyate / śrutigṛhītābhirupapattibhirityarthaḥ / atra tu svatantrābhiriti sphuṭameva / athavātroktārthasyaiva tatra prapañcanānna doṣaḥ / yathā prathamapādārthaprapañcanāt dvitīyapādasya ityāśayenoktaṃ samyagiti / yadvā kvāpīti atra sambaddhayate / tena kvāpyadhyātmalakṣaṇe viṣaye, atra tvanyatreti bhedaḥ sūcito bhavati / yadyapyetatprāgeva vaktavyam tathāpyasatkāryamityādervakṣyamāṇasya, sūtrasya vyākhyānāntaratvadyotanāya vyavadhānenoktam / anyathā pūrvameva vyākhyānam, idaṃ tu tadupapādanāyopayogīti vijñāyeta /

*6,63*

atha dvitīyāṃ vṛttimabhipretya"asaditi cenna'; ityetāvatsūtraṃ vyācaṣṭe- asaditi //

asat kāryaṃ yathā dṛṣṭaṃ vastutvāt kāraṇaṃ tathā /
iti cenna ... // MAnuv_2,1.71 //

kāryaṃ mahadādikam / yathā pralaye 'sat pramitaṃ tathā vastutvādbhāvatvātkāraṇaṃ kāraṇatvena siddhāntināṅgīkṛtamīśvarādikamapi(miti)pralaye 'sadbhavitumarhatītyarthaḥ /

kuto neti cet /
na tāvadasmādevānumānādabhāvasya viśvakartṛtvasiddhiḥ /
kintvanena pralayāvasthāyāmīśvarādyabhāvasiddhau kāryasya sakartṛkatvaniyame sthite prāgabhāvasya niyatapūrvabhāvitvena viśvakāraṇatvaṃ siddhayan kartṛtayaiva setsyatīti vaktavyam /
tadidaṃ pratyanumānaparāhatamityāśayavān pratiṣedhamātratvaditi sautraṃ hetuṃ vyākuvarn sādhyamadhyāharati- niṣedheti //

... niṣedhaikasvarūpasya na kartṛtā // MAnuv_2,1.71cd //

niṣedhaikasvarūpasyeti hetugarbhaviśeṣaṇam / ayamatra prayogaḥ / vipratipanno 'bhāvo na kartā pratiṣedhamātratvāt niṣedhaikasvarūpatvāt sampratipannaghaṭābhāvavaditi / kartṛtvamātrasyābhāve viśvakartṛtvaṃ dūrotsāritam / naca dṛṣṭāntaḥ sādhyavikalaḥ / anvayavyatirekābhyāṃ kulālādeḥ kartṛtvaniścaye tu abhāvasya tatkalpakābhāvāt /

*6,65*

nanvastu niṣedhaikasvarūpatvaṃ, kartṛtvaṃ ca ko virodhaḥ /
tathāca ghaṭādyabhāvasyākartṛtve 'pi pralayakālīno 'bhāvaḥ kartā bhaviṣyatītyataḥ kartṛtvaniṣedhaikasvarūpatvayovirredhaṃ sphorayituṃ kartṛtvasvarūpamāha- buddhīti //

buddhipūrvapravṛttirhi kartṛtvamiha niścitam // MAnuv_2,1.72ab //

pravṛttiḥ icchāprayatnādikā / niścitaṃ sarvairapi parīkṣakaiḥ / vṛkṣeṇa sthīyata ityādau kartṛtvaṃ pāribhāṣikaṃ na tu svābhāvikamiti hi sarve 'pi pratipannāḥ /

atra buddhipūrvapravṛttirityetadbuddhayā vivicya vyākhyeyam / tathāhi / syātkartṛniṣedhaikasvarūpatvayoravirodhaḥ, yadi tṛtīyādiviṣayatvameva kartṛtvaṃ syāt / na caitadasti / api tarhi icchāprayatnādirūpā pravṛttireva / sarvairapi parīkṣakaistasyā eva kartṛtvena niścitatvāt / prakaraṇāccaitadeva niścitam / atraiva hi vipratipattirnānyatra / sā ceyaṃ pravṛttirbuddhipūrvā buddhivyāptā / kāryāyāḥ pravṛtterbuddhikāraṇakatvāt / akāryāyāśca buddhivyabhicārādyadaśarnāt / naca kartṛtvāparaparyāyāyāḥ pravṛttervyāpikā buddhirabhāve sambhavati / tato vyāpyaṃ kartṛtvamapi na sambhavatyeveti kathaṃ kartṛtvaniṣedhaikasvarūpatvayorna virodha iti /

atra kartṛtvānuvādena buddhipūrvapravṛttiriti vyākhyānānniścitamiti napuṃsakopapattiḥ / bhāve vā ktapratyaya iti /

*6,68*

nanu mā bhūdaprayojakatvaṃ hetoḥ / tathāpi vaiyarthyamaparihāyarm /

abhāvaparyāyo hi pratiṣedhaśabdaḥ, kartṛtvaṃ ca kāryotpattyanukūlecchādiyoga ityuktam /
naca pratiṣedhatvaṃ kartari vartate, yenākartṛkaṃ vyabhicaret /
tannirāsārthaṃ ca viśeṣaṇaṃ sārthakaṃ syāt /
ataḥ pratiṣedhatvādityetāvatākartṛtvavyabhicārābhāvātsūtre mātragrahaṇaṃ vyākhyāne 'pyekagrahaṇaṃ vyarthamityata āha- pratiṣedheti //

pratiṣedhātmakatvaṃ tu bhāvasya- ... // MAnuv_2,1.72cd //

bhāvasyāpi kulālādeḥ kartuḥ pratiṣedhātmakatvaṃ vidyate / ataḥ pratiṣedhatvādityu(tyevo)kte kulālādau, akartṛtvena hetoḥ, vyabhicāraḥ syāt / tatparihārārthaṃ mātragrahaṇam / tadvayākhyāne (ca) ekagrahaṇaṃ ca sārthakamiti /

*6,70*

nanu kulālāderbhāvasya kathaṃ pratiṣedhātmakatvamityata āha- abhāveti //

... -abhāvadharmataḥ // MAnuv_2,1.72d //

abhāvo 'trānyonyābhāvo vivakṣitaḥ / sa dharmo 'syetyabhāvadharmā / tasya bhāvastattvam / tata iti bhāvapradhāno nirdeśaḥ / asti khalu kulālāderbhāvasya bhedāparaparyāya(ḥ)pratiṣedhātmakaḥ anyonyābhāvo dharma iti / Vyāsa-(16)

nanvidamasaṅgatam /
yaḥ kartā dharmī kulālādiḥ na tasya pratiṣedhātmakatvam, yaśca pratiṣedhātmako 'nyonyābhāvo na tasya kartṛtvamittaya āha- dharmeti //

dharmadharmaikyataścaiva ... // MAnuv_2,1.72e //

dharmadharmiṇoḥ kulālānyonyābhāvorekatvataḥ / caśabdo hetusamuccaye / abhāvadharmato dharmadharmyaikyataśca pratiṣedhātmakatvaṃ bhāvasyāstītyanvayaḥ / evaśabdo bhedavyudāsārthaḥ / anyonyābhāvo hi dharmiṇātyantābhinno 'bhyupeyate / na tvayāvaddravyabhāvī dharma iva bhinnābhinnaḥ /

*6,71*

astvevaṃ pratiṣedhatvasya kulālādau vyabhicārastathāpi kathaṃ mātragrahaṇasya sārthakyam /

na hyaviśiṣṭavyabhicāra eva viśeṣaṇaṃ prayojayati /
tathātve viśeṣaṇaniyamānupapatteḥ /
kinnāma viśeṣaṇasya vyabhicāranirāsaupayikatve sati /
tadatra kathamityata āha- na tviti //

... natu tanmātratā bhavet // MAnuv_2,1.72f //

*6,72*

kulālādeḥ karturbhāvasya pratiṣedhatve 'pi(dhātmakatve 'pi)tanmātratā pratiṣedhamātratā na bhavet / ato 'sti mātragrahaṇasya vyabhicāraparihāraupayikatvam / tuśabdo 'vadhāraṇe sandigdhavyabhicāraparihārārthaḥ /

*6,72f.*

nanvevamekaṃ sandhitsato '(nyat)paraṃ pracyavate / yato vyarthaviśeṣaṇatāparihāre svarūpāsiddhirāpannā / tathāhi / pakṣīkṛte abhāve prameyatvādidharmāḥ santi na vā / neti pakṣe 'pramitāśrayatvādikaṃ hetoḥ / ādye na tāvatte 'pyabhāvāḥ vidhipratyayaviṣayatvāt, pratiyogyanirūpyatvācca / ṣaṭpadārthātiriktatvamabhāvatvamiti cenna / svecchāparikalpanāyā anupādeyatvāt / anyathā pañcaiva bhāvāstadatirikto 'bhāva iti kalpanāyāṃ samavāyāderapi bhāvatvaṃ na syāt / te ca nābhāvāddharmiṇo bhinnāḥ /

anyonyābhāvasamānanyāyatvāt /
tathāca yathā kulālādervipakṣasya vidhiniṣedhātmakatvena pratiṣedhamātratvābhāvastathā pakṣīkṛthābhāvasyāpi (dharmadvārā vidhirūpasya) pratiṣedhamātratvābhāvātsvarūpāsiddho hetuḥ syāt /
dṛṣṭāntaśca sādhanavikalaḥ /
ghaṭābhāvasyāpi dharmadvārā vidhirūpasya pratiṣedhamātratvābhāvādityata āha- abhāvasya ceti //

abhāvasya ca bhāvo 'pi dharmo 'thāpi ... // MAnuv_2,1.73ab //

prathamāpiśabdātpūrvaṃ yadītyadhyāhāryam / yadyapyabhāvasya pakṣīkṛtasya dṛṣṭāntīkṛtasya ca bhāvaḥ prameyatvādidharmo 'sti / caśabdāddharmiṇā abhinnaśca / bhāvasyābhāvadharma iveti vā / athāpi na svarūpāsiddhayādidoṣa iti śeṣaḥ /

*6,74*

kathamityata āha- hi dharmiṇa iti //

... hi dharmiṇaḥ /
tādṛktavaṃ mātratehoktā ... // MAnuv_2,1.73b-c //

*6,75*

hiśabdo hetau / tādṛktvaṃ pratiṣedhātmakatvam / mātratā pratiṣedhamātratā / iha sūtre / etaduktaṃ bhavati / syādayaṃ svarūpāsiddhayādidoṣo yadyatra pratiṣedhamātraśabdena kevalapratiṣedhatvaṃ vivakṣitaṃ syāt / nacaivam / kintu dharmadvāramantareṇa dhamirṇa eva pratiṣedhatvam / tacca pakṣadṛṣṭāntayerastyeva / tayodharrmadvāreṇa vidhitve 'pi dharmiṇoḥ pratiṣedhatvasyobhayasiddhatvāt / vyāvṛttaṃ ca vipakṣātkulālādeḥ / tasya dharmato niṣedhatve 'pi dharmi(ṇo) vidhitvā)ṇo 'niṣedhatvāditi / nanu kathametallabhyate / ucyate / mātraśabdo hi sākalye vartate / naca tat kvāpi sambhavati / pratiṣedhe 'pi vidhisadbhāvasya pareṇaivoktatvāt / tataḥ pratiṣedhamātraśabdo vidheraprādhānyaṃ lakṣayati,

annamātraṃ bhuktamiti yathā / dharmadharmiṇośca, aprādhānyaṃ dharmasya, prādhānyaṃ dharmiṇaḥ / tena dharmiṇaḥ pratiṣedhatvaṃ pratiṣedhamātratvamiti siddhayati /

icchāprayatnādirūpāyāḥ pravṛtteḥ kartṛtāparanāmikāyāḥ vyāpikā buddhiḥ abhāvādvayāvṛttā tāmapi vyāvartayatītyuktam /
tatrābhāvādbuddhivyāvṛttireva kuta ityata āha- buddhīti //

... buddhirāhityameva tat // MAnuv_2,1.73d //

tattasmātpratiṣedhamātratvādeva buddhirāhityamabhāvasya ghaṭābhāvavatsiddhayatītyarthaḥ / dvividhaṃ hi prameyam svatantraṃ paratantraṃ ca / paratantramapi dvividham bhāvo 'bhāvaśca / bhāvo 'pi dvedhā cetano 'cetanaśca / evañca yadā bhāvasyāpi kasyacinna caitanyaṃ, kā vārtā tadābhāve caitanyasya / kaścidabhāvo buddhimān kinna syāditi cenna / nirupādhikasambandhamanādṛtya nirnimittāyāḥ śaṅkāyā atiprasaṅgitvāt / "tanmano 'kuruta'; iti śruteriti cenna / anyathāsiddhatvāt / atha pratiṣedhamātratvamapi pakṣe nābhyupeyāt / tadāsaditi brahmeti ca saṃjñābhedamātram / anekatvādeḥ pareṇāpi tyājyatvāt / anekasvātantrye kāryodayāyogāt /

nanvidaṃ tatraiva vaktavyam / satyam / pratiṣedha(tva)mātratve vidite tato buddhirāhityapratīteḥ saulabhyādihoktam / ṭīkākārastu prameyatvādibhāvadharmāṅgīkāre buddhirapi tathā kinna syāditi śaṅkāvakāśādihoktamityāhuḥ /

*6,80*

bhāvasyābhāvo dharmaḥ, abhāvasya ca bhāvo 'pi dharma ityanupapannam (bhāvasyābhāvadharmatā, abhāvasya ca bhāvadharmatetyanupapannam) / bhāvābhāvayorabhāvabhāvadharmitve pramāṇābhāvāt / sambandhābhāvācca / sambaddhayoreva hi śauklayapaṭayordharmadharmibhāvo dṛṣṭo nāsambaddhayormarumandarayoḥ / naca bhāvābhāvayoḥ sambandho 'sti / saṃyogasamavāyayorbhāvaniyatatvāt / viruddhasvabhāvatvācca / yāvaviruddhasvabhāvau guṇaguṇinau tāveva hi dharmadharmiṇāvupalabdhau / na viruddhasvabhāvāvaśvamahiṣau / viruddhasvabhāvau ca bhāvābhāvau /

vidhiniṣedharūpatvāt /
abhedācca /
nahi ghaṭaḥ svayaṃ svasyaiva dharmo bhavati /
uktaṃ ca dharmadharmyaikyamityata āha- viśeṣyataiveti //

viśeṣyataiva dharmitvaṃ ... // MAnuv_2,1.74a //

viśeṣaṇataiva ca dharmatvamityapi draṣṭavyam / yo hi viśiṣṭate vyavacchidyate sa tasya dharmī / dharmaścāparaḥ / prakārāntarasya nirvaktumaśakyatvāt / pratīyate ca viśeṣyaviśeṣaṇabhāvo bhāvābhāvayoḥ / anyathā ghaṭaḥ paṭo na bhavatītyabhāvaḥ prameya iti ca vyavahārānupapatteḥ / tatkathaṃ bhāvābhāvayorna dharmadharmibhāvaḥ / paṭaśoklayayośca na sambandhaprayukto dharmidharmabhāvaḥ / nāpi merumandarayostadabhāvaḥ sambandhābhāvaprayuktaḥ / kintu svabhāvādeva viśeṣyaviśeṣaṇatvātadabhāvarūpaḥ / sambaddhayorapi ghaṭapaṭayostadabhāvavat, bhūtalaghaṭābhāvayostadbhāvācca /

*6,82*

evameva virodhisvabhāvābhedāvapi parā(nira)stau / saguṇanirguṇatvena nityānityatvena vā viruddhasvabhāvayorapi guṇaguṇinordharmyāditvasya darśanāt / adarśanācca paṭatvaśauklayayoḥ / dṛśyate cābhede 'pi tadbhāvaḥ / astitvābhidheyatvādīnāṃ dharmāṇāṃ parairdharmyabhedasyāṅgīkṛtatvāt / bhinnānāmapi tadbhāvo nopalabhyate / tadevamasambaddhayorapi vilakṣaṇasvabhāvayorapi bhāvābhāvayorabhede 'pi viśeṣaśaktyā viśeṣyaviśeṣaṇatālakṣaṇo dharmidharmabhāvo yukta eveti /

*6,84*

yadyevaṃ bhāvābhāvayorabhāvabhāvadharmitvaṃ dharmadharmiṇoścābhedaḥ syāt, tadā bhāvasyāpyabhāvatvenābhāvasya ca bhāvatvena, ghaṭādīnāṃ bhāvatvameva prākpradhvaṃsātyantābhāvānāmabhāvatvameveti niyamo nirnibandhanaḥ syāt / nacaivamastviti vācyam /

sakalalokasiddhasya tathābhāvānarhatvāt ityata āha- prathameti //

... prathamapratipattiṣu /
niṣedhavidhirūpatvaṃ bhāvābhāvatvamatra hi // MAnuv_2,1.74b-d //

rūpaśabdo dharmivacanaḥ / bhāvābhāvatvamiti yathāyogaṃ sambandhaḥ / atraivaṃ satyapi / hiśabdaḥ prasiddhau / ayamarthaḥ / kiṃ bhāvābhāvanibandhanaṃ prameyarūpamanviṣyate pramāṇaṃ vā / ādyasyottarārdhamuttaram / yadyapi bhāvābhāvātmakā ghaṭādayaḥ prāgabhāvādayaśca / tathāpyatra padārthasārthe yaḥ piṇḍo vidhidharmiko ghaṭādiḥ sa bhāvo, yastu niṣedhadharmikaḥ prāgabhāvādiḥ so 'bhāva iti vyavasthopapadyate / abhede 'pi dhamardharmibhāvo viśeṣaśaktyā saṅgacchata ityuktameva / dvitīyasya uttaraṃ prathamapratipattiṣviti /

yaḥ prathamaṃ vidhitayā parapratikṣeparūpatāṃ vinā pratīyate sa ghaṭādirbhāvaḥ / yastu niṣedhatayā parapratikṣepeṇa pratīyate prāgabhāvādiḥ so 'bhāva ityuttarārdhenaikavākyatayā yojyam /

*6,87*

ghaṭo hi prathamaṃ vidhitvena dharmirūpeṇa pratīto 'nantaraṃ paṭo na bhavatīti paṭaniṣedhātmatayā pratīyate / prāgabhāvādirapi

prathamaṃ niṣedhatvena dharmisvarūpeṇāvagato 'nantaraṃ prameya iti vidhitayā pratīyata iti sakalapratipattṛsiddhamiti bahuvacanahiśabdābhyāṃ dyotayati / viṣayiviṣayayorādhārādheyabhāvamabhipretya saptamīprayogaḥ / kārakeṣu gauṇamukhyatvavivakṣābhāvasya sthitatvāditi /

*6,91*

evaṃ pūrvapakṣyutprekṣitapramāṇasamudāyalabdhasyārthasya pramāṇavirodho darśitaḥ / idānīmasatkāryaṃ yathā dṛṣṭamityanumānaṃ viśeṣato nirācikīrṣustatprastāvanāya asūtrayatsūtrakāraḥ oṃ apītau tadvatprasaṅgādasamañjasamiti / asamañjasametadviśvasyābhāvakartṛkatvamatam / kutaḥ / abhāvasya (eva) jagatkartṛtvāṅgīkāre 'pītau pralaye tadvatprasaṅgāt abhāvavattvaprasaṅgāt / īśvarādeḥ sarvasyā(pya)bhāvābhyupagamaprasaṅgāditi yāvat / na hīśvarādau sati tatparityāgenābhāvasya jagatkartṛtvamavadhārayituṃ śakyamiti / nanu nedamaniṣyamīśvarādikaṃ pralaye 'sadbhavitumarhati / bhāvatvāt ghaṭavadityanumāneneśvarādeḥ sarvasya pralaye 'bhāvābhyupagamādityatroktaṃ sūtrakṛtā"na tu dṛṣṭāntabhāvāt'; iti / naiva pralaye sarvasyāsattvamaṅgīkartumucitam / kasmāt dṛṣṭāntabhāvāt / dṛṣṭānta iti tatrāvadhāritavyāptimūlamanumānamucyate / dṛṣṭāntamātrasya sādhanabādhanānaṅgatvāt / tathāca pralaye parameśvarādisadbhāva(sya) sādhakānumānasambhavādityarthaḥ /

*6,93*

kiṃ tadanumānamityata āha bhāṣyakāraḥ- sarvanāśeṣvapīti //

*6,94*

apītau tadvatprasaṅgād asamañjasam | BBs_2,1.8 |

sarvanāśeṣvapi sadā śiṣṭatvād yasya kasya nuḥ /
nāśo 'yaṃ vimato 'pi syānnāśatvāt kartṛśeṣavān // MAnuv_2,1.75 //

apirabhivyāptau / sarvaśabdo vartamānamātravivakṣayāpi syādityataḥ sadetyuktam / tadidaṃ vyabhicāraparihārāyābhihitam / naḥ puruṣasya / ayamityasyaiva vivaraṇaṃ vimata iti / atra pūrvārdhena vyāptiruktā / uttarārdhena pratijñāhetū /

etaduktaṃ bhavati / mahāpralayalakṣaṇo nāśaḥ puruṣaśeṣavānbhavitumarhati nāśatvāt sampratipanna(sammata)nāśavaditi / atra puruṣāvaśeṣamātraṃ sādhyam / natu nāśakartuḥ puruṣasyāvaśiṣyatā / ata evoktaṃ yasya kasyeti / nāśasya karturakarturvetyarthaḥ / tathāpi kartṛśeṣavāniti vadatedamabhipretam / pralaye puruṣasadbhāvamātrasādhane sati bhagnaṃ tāvatparasyānumānam / yadapi parasyābhāvakartṛkatvaṃ jagato 'bhimatam / tadapyata evāpāstam / avaśiṣyasya puruṣa(viśeṣa)syaiva viśvakartṛtvasambhave 'bhāvasya tatkalpanānavakāśāt / dṛṣṭānusāriṇī hi kalpanā / nahi loke prāgutpatteḥ kulālābhāvayoḥ satorabhāvo ghaṭasya kartā dṛṣṭaḥ / kinnāma kulāla eveti /

*6,96*

abhiprāyamajānānaḥ kartṛśeṣavānityuktvā vibhrāntaścodayati"yatra sundopasundanyāyenāśeṣā api puruṣā naṣṭāstatra nāśatvahetoranaikāntikatā'; iti, tatrāha- naceti //

nacāśeṣanṛnāśastu dṛṣṭo dṛśyo 'sti vā kvacit // MAnuv_2,1.76ab //

caśabdo 'vadhāraṇe / aśeṣanṛnāśastu naiva kvaciddṛṣṭa ityatītaniṣedho, dṛśyo vā naivetyanāgatasya, naivāsti vā dṛśyamāna iti vartamānasya / idamuktaṃ bhavati / anaikāntikatvaṃ hi pramite vipakṣe hetuvṛttau satyāṃ(hetuvṛttyā) vaktavyam / nāpramite / tathā satyanaminamātrocchedaprasaṅgāt / nacāśeṣapuruṣanāśaḥ kālatraye 'pi pramitaḥ, yena nāśatvasya tatra vyabhicāraḥ syāt / pramitatvāṅgīkāre ca pramāturevorvaritatvena vyāghātaśca syāt / naca nāśakartuḥ puruṣasyāvaśiṣyatā sādhyatveneṣyā / yena sundopasundādināśaḥ pratyudāhriyeta / kintu puruṣa(vi)śeṣavattvamātramiti /

*6,97*

anena pralayakālaḥ puruṣavānkālatvādidānīntanakālavadityapyanumānaṃ sūcitam / naca tadā kālābhāvādāśrayāsiddhiḥ / tathā sati tadetyeva vaktumaśakyatvāt / parakīyānumāne ca pralayaviśeṣaṇānupapatteḥ /

*6,99*

yadyapyatra"kālo 'ṅgīkriyate na vā / ādye tatraiva bhāvatvahetorvyabhicāraḥ / dvitīye pralayaviśeṣaṇānupapattiḥ / sakalakāryavināśaviśiṣṭakālasya pralayatvāt / atha kāryavināśa eva pralayastathāpīśvarābhāvasya tena sambandhābhāvādīśvarādikaṃ pralaye 'saditi pratijñārthānupapattiḥ / deśādidvārā sambandhābhyupagame tatraiva bhāvatvasya vyabhicāraḥ / pralayaviśeṣaṇaparityāge tacchiṣyairevohyatāmiti na sūtrabhāṣyakārābhyāmabhihitam / sūcitaṃ cāpītāviti sūtrakṛtā / "laye mānaṃ ca kiṃ bhavet'; iti bhāṣyakṛtāpi /

*6,100*

tadidaṃ jīveśvarasādhāraṇamanumānamuktam /
idānīṃ pralaye jīvasadbhāvasādhakamanumānamāha- dharmeti //

dharmādharmāśrayatvena svīkāryo 'pi naro laye // MAnuv_2,1.76cd //

*6,100f.*

na kevalamuktānumānena / kinnāma dharmādharmaśrayatvenāpīti sambandhaḥ / naro jīvātmā / ayamatra prayogaḥ /

pralayakālavartī dharmaḥ sāśrayaḥ dharmatvādidānīntadharmavat / evamadharmamapi pakṣīkṛtya prayoktavyam / naca dharmādharmāśrayo jīvātmano 'nyaḥ sambhavati / evañca pralaye jīvātmasadbhāvādbhāvamātrāsattvasādhanamanupapannamiti / yatreśvarasadbhāvasādhanamidam / āśrayaśabdasyādhiṣṭhātṛparatvāt / tatraivaṃ prayogaḥ / pralayakālavartinau dharmādharmau kenacidadhiṣṭhitau / kāraṇatve satyacetanatvāt / vāśyādivaditi / nacātīndriyayordharmādharmayoradhiṣṭhātṛtvamīśvarādanyasyopapadyate / ato dharmādharmādhiṣṭhātṛtvenāpi naraḥ paramapuruṣo laye svīkārya iti /

*6,103*

nanu pralaye bhāvamātrasyāsattvamabhyupagacchato mama tadā dharmādharmāvapi na sta evetyāśrayāsiddhiriti /
idamiha vaktavyam /
kiṃ dharmādharmasaṃjñitamadṛṣṭamasti kāryamātrasya kāraṇaṃ ca bhavatītyabhyupagamya pralaye tadabhāvo 'bhīdhīyate, uta sadapi tadakāraṇamityabhyupetya, atha tadeva nāstītyaṅgīkṛtya /
ādyaṃ dūṣayati- anāditvamiti //

anāditvaṃ vinādṛṣṭaṃ kathaṃ syāt kāraṇaṃ kvacit // MAnuv_2,1.77ab //

anāditvamivānāditvaṃ pralaye sattvamityarthaḥ / kvaciditi sṛṣṭikāle / yadyadṛṣṭaṃ pralaye na syāttadā'dikālīnasya kāryasya kāraṇaṃ na syāt / asataḥ kāraṇatvāyogāt / tathāca sarvotpattimatāṃ nimittamityabhyupagamo bhagna ityatharḥ /

syādetat /
adhunātanakāryamadṛṣṭakāraṇakaṃ na tvādikālīnamiti mamābhyupagamaḥ /
tatkimadṛṣṭasya pralaye sadbhāvenetyata āha- anāditvamiti //

anāditvaṃ vinā tata evādikālīnakāyarkāraṇatvaṃ ca vinādṛṣṭaṃ kvacidadhunātane 'pi kārye kāraṇaṃ kathaṃ syāt / na kathañcit / adhunātanaṃ kāryam adṛṣṭakāraṇakaṃ na, kāryatvādādikālīnakāryavadityanumānasambhavāt / na cedidamiva tadapyadṛṣṭakāryamevāṅgīkāryamiti /

yadvā mā bhūdādikālīnasya kāryasyādṛṣṭaṃ kāraṇam / tathāpi pralaye tadbhāvo 'ṅgīkaraṇīyaḥ / kutaḥ / anāditvaṃ pralaye sattvaṃ, vinādṛṣṭaṃ kvacididānīntane 'pi kārye kāraṇaṃ kathaṃ syāt / antarāla evādṛṣṭotpattyayogāditi yojyam /

*6,105*

nanvadṛṣṭasya sarvotpattimannimittatve 'pi na pralaye sadbhāvo 'bhyupagantavyaḥ /

ādikāla evotpannasyāpi mahadādikāraṇatvopapatteriti /
idamatra vaktavyam /
tadādikāle janimadadṛṣṭaṃ tataḥ pūrvādṛṣṭādutpadyate na veti /
ādyamupādatte- pūrveti //

pūrvādṛṣṭāt parādṛṣṭaṃ yadi naivottaraṃ kutaḥ // MAnuv_2,1.77cd //

jāyata iti śeṣaḥ /
pariharati- naiveti //

evaṃ tarhi taduttaramādikāle janimadadṛṣṭaṃ naivāsmābhiḥ pakṣīkriyate / kintu tatkāraṇaṃ pralayakālīnaṃ pūrvādṛṣṭameveti kuta āśrayāsiddhiriti /

dvitīyamupādatte- pūrveti //

naivotpadyata iti śeṣaḥ /
dūṣayati- uttaramiti //

tarhi taduttaramādikālīnamadṛṣṭaṃ kuto jāyate / na kutaścit / sarvotpattimannimittasyādṛṣṭasyābhāvādādikālīnādṛṣṭotpattireva na syādityarthaḥ /

*6,105f.*

na brūmo vayaṃ sarvaṃ kāryamadṛṣṭajanyamiti /
kiṃ tarhyādikāle janimato mahadādikāraṇādadṛṣṭādanyadevāto noktadoṣa ityāśaṅkāmutthāpya dūṣayati- pūrveti //

yadi parādṛṣṭaṃ sṛṣṭayupakrame janimatpūrvādṛṣṭānnaivotpadyate / api tvadṛṣṭanirapekṣameva / tarhyuttaramahadādikāyarmapi kuto 'dṛṣṭādutpadyata ityaṅgīkaraṇīyam / adṛṣṭavattasyāpyadṛṣṭinirapekṣatvasambhavāt / anyathā kāryatvādadṛṣṭasyāpyadṛṣṭāpekṣāṅgīkāryeti /

*6,107*

astu tarhyadṛṣṭaṃ kāraṇameva na bhavatīti dvitīyaḥ pakṣaḥ, adṛṣṭameva nāstīti tṛtīyo vā, ubhayasyāpyanupalambhāt /
tathācāśrayāsiddhiraparihāryetyāśaṅkayāha- adṛṣṭamiti //

adṛṣṭaṃ kāraṇaṃ no cellaye mānaṃ ca kiṃ bhavet // MAnuv_2,1.78ab //

yadi pratyakṣeṇānupalambhādadṛṣṭaṃ na syāt / sadapi vā kāraṇaṃ na syāt / tadā laye ca kiṃ mānaṃ bhavet / pralayo 'pyaprāmāṇikatvānna syāt / na hyasāvapi pratyakṣeṇopalabhyate / tathāceśvarādikaṃ pralaye 'sadbhavitumarhatītyaprasiddhaviśeṣaṇaḥ pakṣaḥ parasyāpi syāt /

*6,108*

atha matam / kālaviprakarṣādanupalabha(bhya)māno 'pi pralayo 'numānasiddhatvādaṅgīkaraṇīyaḥ / tathāhi / viśvasantāno 'yaṃ dṛśyasantānaśūnyaiḥ samavāyi(ntāni)bhirārabdhaḥ santānatvāt āraṇeyasantānavat / vartamānabrahmāṇḍaparamāṇavaḥ pūrvamutpāditasajātīyasantānāntarāḥ nityatve sati tadārambhakatvāt pradīpaparamāṇuvat / sarve santānāḥ kadācitsahocchidyante santānatvāt pradīpasantānavat / sarva eva paramāṇavaḥ kadācitsamagropādeyaprabandhaśūnyāḥ ārambhakatvāt naṣṭapavanārambhakaparamāṇuvat / bhūgolakasantānaḥ kadācitsākalyenocchidyate santānatvāt dīpasantānavat / iyaṃ kriyā svānyāvayayikālīnatvānadhikaraṇakiñcitkālīnakriyānyā kriyātvādanyakriyāvaditi /

evaṃ tarhi dharmādharmāvapi svarūpato viprakṛṣṭatvādanupalabhyamānāvapi devadattaśarīrādikaṃ devadattaviśeṣaguṇajanyaṃ kāryatve sati devadattabhogahetutvāt devadattaprayatnajanyasragādivadityādyanumānena vicitrakāryānyathānupapattyā,"jyotiṣyomena svargakāmo yajeta',"yo brāhmaṇāyāvagurettaṃ śatena yātayā(ye)t'; ityādiśrutasādhyasādhanabhāvānyathānupapattyā vā siddhatvādabhyupagantavyāviti samaṃ samādhānam /

*6,117*

atha manyase / nānumānādinā dharmādisiddhiḥ / tasyābhāsatvāt / tathāhi / devadattaśarīrāderdevadattaviśeṣaguṇajanyatvaṃ kiṃ sākṣātsādhyamuta paramparayā / nādyaḥ / dharmādharmayorapyārambhakapreraṇādirūpeṇaivopayogāṅgīkārāt / devadattaśarīraṃ na sākṣāddevadattaviśeṣaguṇajanyaṃ śarīratvādyajñadattaśarīravaditi satpratipakṣatvācca / dvitīye tu janmāntarīyaprayatnārādhitadevatādvāreṇopapatterarthāntaratā / devadattaviśeṣaguṇajanyatayā vināpi ākāśāderiveśvarecchayā devadattasya bhogahetutā sambhavatītyaprayojakatā ca / kāryavaicitryaṃ ca dṛṣṭakāraṇavaicitryādevopapadyate / ādikālīnaṃ ca tattatprāgabhāva eva vaicitryāṅgīkāreṇa / svagaryāgādeḥ sādhyasādhanabhāvaśravaṇaṃ tvasiddhameva yogyatāvirahāt / anyathākhyātimāśrityābhyupagame 'panyathāsiddham / yāgādyārādhitāvajñātadevatādvāreṇa svargādyupapatteriti /

*6,118*

evaṃ tarhi pralayasādhakānumānānāma(pya)bhāsatvānna taistatsiddhiriti tulyamuttaram / tathā hi / vimataḥ kālo 'vayaviyuktaḥ kālatvādidānīntanakālavat / vimato brāhmaṇo brāhmaṇapūrvako brāhmaṇatvātsammatavadityādinā satpratipakṣaṃ tāvaduktānumānajātam / nanu pralayakālapakṣīkṛtāvāśrayāsiddhiḥ / anyathā siddhasādhanam / evamādyabrāhmaṇapakṣīkāre 'nyathā ca doṣa iti cenna / parvato 'gnimānityādāvapyagnimadanagnimatpakṣadūṣaṇasambhavena sarvānumānocchedaprasaṅgāt / nanvagnimattvadivyarirekeṇāpyasti parvatādeḥ svarūpaṃ, śakyaṃ ca viśeṣāntareṇāvadhārayitum / tatkathaṃ doṣāvakāśa iti cet / tatkimavayavisambandhāsambandhau vihāya kālaviśeṣasya svarūpameva nāsti, brāhmaṇavyaktervā'dyatvānādyatve vihāya / avadhāraṇaṃ ca kālāderhiraṇyagarbhāpavargottarar(gānantara)bhāvitvādinā bhaviṣyati /

*6,126*

kiñca prathamaprayoge viśvaśabdena kiṃ brahmāṇḍamabhipreyate sakalakāryāṇi vā / nādyaḥ / aśrayāsiddheḥ / pralayamanabhyupagacchatā brahmāṇḍasyānaṅgīkṛtatvāt / brahmāṇḍābhāve 'pi kāryāntarāvasthitisambhavena pralayāsiddheśca / kapikapolāntargataudumbarodaravartimaśakaśarīrādivatkāryāntarāvasthānamasambhāvitamiti cenna / kuṇḍabadaravadupapatteḥ / kālāgnirudrādiprakriyāyā asiddhatvāt / dvitīye 'pi na pralayasiddhiḥ / yathā hīdānīntanānāṃ dahanapavanasantānānāṃ krameṇāstamaye 'pi na pralayastathā tarugiriśarīrādisantānānāmapi kramārambhasiddhāvapyavayaviśūnyasamayā siddheḥ / athaikadaiveti viśeṣaṇamupādīyeta tadā kramārabdhadahanapavanādisantānairvyabhicāraḥ syāt / ekadarambhakahetusākalye satīti hetuviśeṣaṇe viśeṣaṇāsiddhiḥ / dvayaṇukādikrameṇārambhasvīkāreṇa bādhādiprasaṅgaśca /

etena dvitīyānumānamapi nirastam / brahmāṇḍānabhyupagamāt / abhyupagame 'pyavayavānāmāvāpoddhārābhyāmevotpādavināśayorupapatteḥ / kāryāntarāvasthānopapatteśca / tṛtīye 'pyapasiddhāntaḥ / krameṇocchedasyābhyupagamā(tatvā)t / caturthe 'pi paṭādibhyaḥ pūrvavinaṣṭaistantvādibhivyarbhicāraḥ / paramāṇutvena hetuviśeṣaṇe 'pi dvayaṇukādyavasthānasambhavena dṛṣṭāntasya sandigdhasādhyatā / pañcame 'pi kiṃ bhūgolakā eva santānaśabdenocyante tadatirikto vā kaścit / ādye siddhasādhanam / avayavānāmāvāpoddhārābhyāṃ santatotpattivināśasiddheḥ / dvitīye tvāśrayāsiddhiḥ / ṣaṣṭhaṃ tvābhāsasamānayogakṣematvādupekṣaṇīyamiti /

*6,133f.*

atha mā bhūdanumānaiḥ pralayasiddhiḥ, tathāpyāgamairbhaviṣyati, teṣāṃ siddhārthe 'pi prāmāṇyasya sādhitatvāt, tato nāprasiddhaviśeṣaṇateti brūṣe, tarhyasmākamapi dharmādisiddhirāgamādbhaviṣyatīti kathamāśrayāsiddhiriti / evaṃ pralaye jīveśvarasadbhāvaṃ sādhayatā dharmādisattvamapi sādhitamiti na pralaye bhāvamātrāsattvasādhanaṃ yuktam / evam ādikāryaṃ pakṣīkṛtya sopādānatvasādhane prakṛtyādisiddhirapi draṣṭavyeti /

*6,135*

prathamasūtre 'bhāvasya kartṛtvanirāsāyānumānamuktam /
idānīmito 'pi nābhāvakartṛkaṃ jagat, cetanakartṛkatve"dṛṣṭāntabhāvāt'; iti sūtrasya vṛttyantaramabhipretya cetanakartṛkatve anumānamāha- utpattīti //

utpattināśakārī hi buddhimān dṛśyate kvacit // MAnuv_2,1.78cd //
taddṛṣṭāntena sarvatra kartā kiṃ nānumīyate // MAnuv_2,1.79ab //

buddhimānutpattināśakārīti buddhipūrvaṃ tatkartetyarthaḥ / kvacitpaṭādau / sarvatra vipratipanne kārye / mahadādikārya ityevokte 'ṅkurādau vyabhicāraḥ śaṅkayeta, tadarthaṃ tasyāpi pakṣanikṣepārthaṃ sarvatretyuktam / kartā buddhimāniti śeṣaḥ / anyathābhāvakartṛtvavādinaṃ

prati siddhasādhanatāprasaṅgāt / kimākṣepe / ananumāne na kimapi kāraṇam / dṛṣṭāntābhāvena pratipakṣāsambhavādityarthaḥ /

etena"svapakṣadoṣācca'; iti sūtramapi vyākhyātaṃ bhavati / ayamatra prayogakramaḥ / vimataṃ kāryaṃ cetanotpādyaṃ kāryatvādghaṭavat / cetanavināśyaṃ ca tata eva tadvadeva / vimatotpattiścetanakartṛkā utpattitvātpaṭotpattivat / vimato vināśaścetanakartṛko vināśatvātsammatavaditi / atra vināśasya cetanakartṛkatvasādhanaṃ prāsaṅgikam / yadvā kecitkāraṇasya bījādeḥ pradhvaṃsenāṅkurādeḥ janmadarśanāttantvādināśena paṭādināśadaśarnācca pradhvaṃsābhāvasyaiva jagajjanmavināśakartṛtvamāsthitāḥ / yathoktam / nānupamṛdya prādurbhāvāditi / tanmataṃ vātrāsadityādisūtrairnirākṛtamiti jñāpanārtham / dṛṣṭāntābhāvastu svayamūhanīyaḥ /

*6,138*

nanvidamanumāneneśvarasya jagatkartṛtvasādhanaṃ sūtrakārasya uktaviruddham /
śāstrayonitvāditīśvare 'numānaprāmāṇyasya svayameva nirākṛtatvādityata āha- āgameti //

āgamānugṛhītā tu mānam ... // MAnuv_2,1.79cd //

anumeti vakṣyamāṇamatrāpi sambaddhayate / na sarvathāpīśvare 'numānasya prāmāṇyaṃ sūtrakṛtā nirākṛtam / kinnāmāgamānanugṛhītasya / āgamānugṛhītā tvanumā īśvare mānamevābhimatā / anyathā vedavākyārthe yuktyanusandhānarūpajijñāsā nārabheteti /

kimato yadyevamityata āha- eṣeti //

... eṣānumāpitu // MAnuv_2,1.79d //

āgamānugṛhītetyanuvartate / mānamiti ca / eṣā sampratyupanyastāpyanumā"yato vā imāni bhūtāni'; ityāgamānugṛhītā / tato bhavatīśvare mānamiti na kaścidvirodha iti /

*6,140*

evamanumānenābhāvakartṛkatvaṃ viśvasyāśaṅkayānumānenaiveśvarakartṛkatvaṃ samarthitam /
tadetanmatāntareṇākṣipya samādadhatsūtram oṃ tarkāpratiṣṭhānādapyanyathānumeyamiti cedevamapyanirmokṣaprasaṅgaḥ oṃ iti //

tatrākṣepasyāyamarthaḥ / nāyamanumānāvaṣṭambhena pūvarpakṣaḥ pramāṇena ca siddhānto bhavati / na cānumānaṃ nāma pramāṇamasti / (kutaḥ) / anyathāpyanumeyam / asatpratipakṣatvaṃ hyanumānaprāmāṇyavādibhiranumānāṅgamaṅgīkaraṇīyam / pratiruddhasya karaṇasya kvāpi kriyāniṣpādakatvādarśanāt / anumānapratipannaṃ cānyathāpyanumeyam anumātuṃ śakyam / kasmāt / tarkāpratiṣṭhānām / "evamevānumātavyam, na punaranyathā'; iti tarkasya vyavasthābhāvāt / tathā coktam / "upādhipratipakṣau tu kva nāmātīva durvacau'; iti /

nanvidaṃ vyadhikaraṇaṃ, tarkasyāpratiṣṭhitatvādanyathānumeyamiti / maivam / etadanena jñāpayati sūtrakāraḥ,"na tarko 'numānādbhidyate'; iti / athavā tarkasyānumānasyāpratiṣṭhānādapramāṇatvānnānumānena pūrvottarapakṣau yuktau / kathamapramāṇatvāt / yato 'nyathānumeyamiti yojanā /

tatra samādhānasūtraṃ saṅgamayitumutsūtrameva bhāṣyakārastāvaduttaramāha- āgameti //

tarkāpratiṣṭhānād apy anyathānumeyam iti ced evam apy anirmokṣaprasaṅgaḥ | BBs_2,1.11 |

āgamānugrahābhāve na tarkaḥ syāt pratiṣṭhitaḥ // MAnuv_2,1.80ab //

āgamagrahaṇaṃ pramāṇamātropalakṣaṇam / ata evottarārdhe 'kṣajamapi saṅgṛhītam / pramāṇānugrahapramāṇamūlatvaśabdābhyāṃ pratiṣṭhitaprāmāṇyapramāṇāntarāvadhṛtapakṣaliṅgavyāptimattvaṃ tatsaṃvāditvaṃ cocyate /

*6,142*

tatrādyayojanāyāmasyāyamarthaḥ / yaduktamanumānasyāvyavasthitatvena sarvatra pratyanumānasambhava iti tadanupapannam / yataḥ pramāṇānugrahābhāve tarko na pratiṣṭhitaḥ syāt / kintu pramāṇamūlasyaivāsya pratiṣṭhitiḥ syāt / etaduktaṃ bhavati / pratyanumānaṃ bhavatkiṃ pramāṇānugraharahitaṃ syāt, uta tanmūlam / ādyaṃ tu kathaṃ svayamadṛḍhabhūmikaṃ paraṃ pratirundhyāt / nahi bhavati tarakṣoḥ pratipakṣo hariṇaśāvaḥ / kintvādyenaiva pramāṇamūlena bādhyate / dvitīyaṃ tu syādeva pramāṇam /

ādyaṃ cāpabādheta / ubhayathāpi na sarvānumānāprāmāṇyam / yada tūbhayoḥ api pramāṇamūlatvasandehaḥ tadāstu pratirodhaḥ / kintu naivaṃ sarvatra / avadhāraṇāyāṃ tu pūrvaiva gatiriti /

*6,144*

dvitīyayojanāyāṃ tu praṣṭavyam /
kiṃ pramāṇānugraharahitamanumānaṃ pratyanumānaparāhatatvādapramāṇam, uta tanmūlam /
ādye sampratipattimuttaramāha- āgameti //

(tathāpi) naivaṃ sarvatreti bhāvaḥ /
pratiṣṭhitaḥ pramāṇabhūtaḥ /
dvitīye tvāha- akṣajeti //

akṣajāgamamūlasya syādevāsya pratiṣṭhitiḥ // MAnuv_2,1.80cd //

pratiṣṭhitaḥ prāmāṇyam / tenaiva pratiprayogasya bādhitatvāt / ubhayorvāstavapramāṇamūlatvāsambhavāditi bhāvaḥ /

yastvetāṃ vyavasthāmanabhyupagamya sarvatrāpi pratipakṣasyāstyavakāśa iti sarvamanumānamapramāṇamiti ca manyate tasya sūtrārūḍhamuttaramāha- anyatheti //

anyathāsyāpratiṣṭhā ca svavācā vyāhataiva hi // MAnuv_2,1.80ef //

etenaivamupapādite 'pi yo naivaṃ manyate tasya svavacanavyāghātādanirmokṣaprasaṅga iti sūtrayojanā sūcitā / tathāhi / sarvamanumānapramāṇaṃ pratipakṣapratihatatvāditi tvadīyamanumānaṃ pratipakṣaparāhataṃ cāpramāṇaṃ ca bhavati na vā / ādye nānena sarvasyāprāmāṇyasiddhiḥ / dvitīye tvatraiva bādhāditi / anyathā uktavyavasthāṃ vihāya, asya sarvasyāpyanumānasya apratiṣṭhā apramāṇatā, svavācaiva vyāhatā hīti /

*6,145*

apare tu"na vilakṣaṇatvāt'; ityādīni sūtrāṇi brahmaṇo jagadupādānatvākṣepasamādhānārthatayā vyācakṣate / tatprakṛtyadhikaraṇa eva nirākṛtam /

*6,149*

yaccātra sūtre tarkāpratiṣṭhānāditi vākyaṃ bhittvā siddhāntatayaiva varṇayanti, tadvā anena sārdhena ślokena nirācaṣṭe / tathāhi tarkasyāpratiṣṭhāṃ vadanvaktavyaḥ / kiṃ pramāṇānugraharahitasyota tanmūlasya /

ādye gūḍhābhisandhiruttaramāha- āgameti //

ayamāśayaḥ / satyametat / tathāpi na sāṅkhayaḥ svatarkasyāgamādyanugrahābhāvaṃ manyate / svamatenedamucyate cetpaunaruktyam / śāstrayonitvāt, īkṣaternāśabdam, ānumānikamityadināsyārthasyoktatvāditi /

*6,149f.*

dvitīyaṃ dūṣayati- akṣajeti //

nahi jñānakaraṇasya pramāṇagṛhītavyāptyādimattvenāprāmāṇyakāraṇavyabhicārādiśaṅkākalaṅkavikalasya prāmāṇyaṃ nāstīti yuktamiti bhāvaḥ /
vipakṣe bādhakaṃ cāha- anyatheti //

anyathoktānabhyupagamenāsya pramāṇamūlasyāpyanumānasyāpratiṣṭhā svavācā vyāhataiva sūtrakṛtaḥ syāt / svayameva hi yuktyanusandhānarūpāṃ brahmamīmāṃsāmārabhya pramāṇamūlasyāpi tarkasyāprāmāṇyamabhidadhānaḥ sūtrakāro na vyāhatabhāṣī kathaṃ syāt / yadapi vṛttikārairuktam"ekena tārkikeṇotprekṣitaṃ tarkamaparo dūṣayati, tenotprekṣitamapyaparaḥ, ityataḥ puruṣamativaiśvarūpyajanmā tarkaḥ syādapratiṣṭhitaḥ'; iti / taccāyuktam / yato 'syāpi tarkasya prāmāṇye 'prāmāṇye vā asyāpratiṣṭhā ca sva(vācā)vyāhataiveti nāyaṃ vākyabhedo yukta ityukta eva sūtrārthaḥ / Vyāsa-(17)

*6,152*

atra sūtram oṃ etena śiṣyā aparigrahā api vyākhyātā iti /
tatkecidvayācakṣate /
etena"navilakṣaṇatvāt'; ityādinā prakṛtena śiṣyaiḥ kenacidaṃśena parigṛhītasya pradhānakāraṇavādasya nirākaraṇena śiṣyairmanuvyāsaprabhṛtibhiḥ kenacidapyaṃśenāparigṛhītā ye 'ṇvādikāraṇavādāste 'pi vyākhyātā draṣṭavyā iti /
tadidaṃ dūṣayati- naceti //

etena śiṣṭāparigrahā api vyākhyātāḥ | BBs_2,1.12 |

na ca śiṣyāgṛhītatvaṃ nirīśādīśavādinaḥ // MAnuv_2,1.81ab //

*6,152f.*

āstāṃ tāvadabhyadhikāśaṅkāprakāraḥ, parihārātideśaprakāraśca / yattāvaduktam"sāṅkhayādapi vaiśeṣikāderatiśayena śiṣyāgṛhītatvam'; tadati(tīva)viruddham / sāṅkhayasya nirīśvaratvāt / vaiśeṣikādestu seśvaratvāt / vaiparītyasyaivocitatvāt / iha hi brahmaṇo jagatkāraṇatve vipratipattayo nirasyante / tatra sāṅkhayo brahmaiva nābhyupaiti / kutastadīyaṃ jagatkāraṇatvamityatiśayena vedāntavādavirodhitvācchiṣyāparigṛhītaḥ / vaiśeṣikādistu, brahma tasya jagannimittatvaṃ cāṅgīkṛtyopādānatāmātraṃ nāṅgīkuruta itīṣadvirodhitvāt īṣacchiṣyāparigṛhīta iti yuktam / satkāryavāditvādikaṃ tu prakṛtāsaṅgatameva / anyathā yāgīyahiṃsāniṣedhādinā viparivartaḥ syāt / atha vedasaṃvādabāhulyābāhulyaprayuktamidam / maivam / (tanna / tattvānāṃ) pratipādyānāmaparisaṅkhayātatvāditi /

*6,153*

kiṃ tarhyasya sūtrasyābhidheyamityata āha- ata iti //

arthāvaśiṣṭajīvādikartṛtātra niṣidhyate // MAnuv_2,1.81cd //

arthāntarasya nirākṛtatvādityarthaḥ / apavyākhyānanirākaraṇasya svavyākhyānadārḍhyāthartvānnāsaṅgatamiti sūcayitumata ityuktam / avaśiṣyā nirākṛtāyā abhāvakartṛtāyāḥ, jīvādikartṛtā, jagata iti śeṣaḥ / anena nirākṛtādavaśiṣyā vedāparigṛhītā jīvapradhānāsatkālasvabhāvādivādā nirākṛtā iti vyākhyātaṃ bhavati / tatra śiṣyā ityevokte brahmakāraṇavādo 'pi prāpnoti / tadarthamaparigrahā ityuktam / tanmātre tūkte abhāvakartṛtvavādo 'pi gṛhyeta / tathāca punaruktiratideśānupapattiśca syāt / ataḥ śiṣyā ityuktam / abhyadhikāśaṅkāsadbhāvasūcanena sūtrārambhopapādanārthaṃ ca śiṣyāḥ śiṣyatayā pratītāḥ, natu tata eva nirākṛtatayeti /

*6,158*

nanu jīvādītyāsidagrahaṇenāsatkartṛkatvaṃ gṛhītam /
tasya"asaditi cet'; ityādinā nirastatvena paunaruktyādiprasaṅgādityata āha- tanmana iti //

tanmano 'kurutetyāderasato manaso janiḥ /
nivāritā tu pūrvatra hyakasmāditi tadvinā // MAnuv_2,1.82 //

asato viśvajananamāśaṅkayātra niṣiddhayate // MAnuv_2,1.83ab //

*6,159*

ityādeḥ pramāṇāt / āśaṅkiteti śeṣaḥ / ādipadenoktayuktirgṛhyate / asataḥ abhāvasya / manasa iti / jñānecchāprayatnebhyaḥ janiḥ / jagata iti śeṣaḥ / pūrvatra tviti sambandhaḥ / tacca pratiṣedhamātratvādityādinā sphuṭamavagamyata iti hiśabdaḥ / akasmāddhīdamāvirāsīdityādiśrutyā / tat mano, vinā / asataḥ śūnyāt /

etaduktaṃ bhavati / pūvarmabhāvasya jagatkāraṇatvaṃ nirākṛtamidānīṃ tu śūnyasya / kiñca pūrvaṃ kartṛtvenādhunā kartṛtāṃ vinaiveti na paunaruktyādīti / yadvā bhāṣyadiśā niṣkāraṇaivātra jagajjanirāśaṅkiteti na paunaruktyādikam / atra śaṅkāprāpakapramāṇopanyāsastu asyaiva prameyabhedasyopapādanārtham /

etenābhyadhikā śaṅkāpi sūcitā / tathāhi / mā bhūdabhāvakartṛkaṃ jagat, tathāpi jīvādibhyo janimadbhaviṣyati / "jīvādbhavanti bhūtāni',"pradhānādidamutpannam',"akasmāddhīdamāvirāsīd'; ityādiśrutyanugṛhītebhyo ghaṭadadhikaṇṭataikṣṇādidṛṣṭāntebhyaḥ / nahi jīvādīnāṃ pratiṣedhamātratvamasti, yenoktayuktivirodhaḥ syāt / asattvācetanatvāderupalakṣaṇametaditi cet / kimatrāsadādeḥ kāraṇatvamātraṃ netyucyate, kiṃvā kartṛtvam / nādyaḥ / uktadṛṣṭānteṣu vyabhicārāt / na dvitīyaḥ / kartṛtvasyāsmābhiranaṅgīkṛtatvāditi / ata evātra sarvatra kartṛśabdaḥ kāraṇatvamātraparo draṣṭavyaḥ /

*6,165*

nanvatra jīvāderviśvakāraṇatvamātraṃ śaṅkayate, tasyaiva vā / ādye na siddhāntavirodhaḥ /

jīvasya hyadṛṣṭādhāratayā nimittatvaṃ pradhānasya copādānatvamaṅgīkṛtameva /
na dvitīyaḥ /
prāpakābhāvāt /
kāryasya sakartṛkatvaniyamadarśanāccetyata āha- prāpakamiti //

prāpakaṃ vākyamātraṃ tu ... // MAnuv_2,1.83c //

dvitīya evāśaṅkayate / tasya ca prāpakaṃ"na jīvātkāraṇaṃ param',"na hyanyatkāraṇaṃ matam'; ityādivākyam / naca lokavirodhaḥ / vākyamātrasiddhe 'rthe tatpratipannameva gṛhyate natu loko 'nugamyata iti pūrvapakṣī manyata iti /

nanu ca pradhānakāraṇatvādimatāni dvitīyapāde nirākariṣyate /
teṣāmatrāpi nirākaraṇe punaruktidoṣaḥ syādityato vā'ha- prāpakamiti //

atra śaṅkāprāpakaṃ vākyamātraṃ natu samaya ityarthaḥ / idamuktaṃ bhavati / atra śrutyanugṛhītābhiryuktibhiḥ prāptaṃ pradhānādikāraṇatvaṃ nirākriyate / uttaraṃ(ratra) tu tu sāṅkhayādisamayaprāptam / ato 'pi noktadoṣa iti /

nanvevaṃ tarhyetenetyatideśaḥ katham /
uktaparihārasya pūrvapakṣiṇā parihṛtatvādityata āha- parihāra iti //

... parihāro viśeṣitaḥ // MAnuv_2,1.83d //

yadyapi pratiṣedhamātratvaṃ pradhānādiṣvasiddham / acetanatvādikaṃ ca kāraṇatvamātravāde anaikāntikam / tathāpi pūrvapakṣāṇāṃ yuktiviruddhatvaṃ yatpratiṣedhamātratvāt dṛṣṭāntabhāvāditi sāmānyataḥ sūcitam, yacca svapakṣadoṣāccetyaprāmāṇikatvaṃ, sa parihāro 'trāpyaviśeṣitaḥ samānaḥ, ityatideśo yujyata ityarthaḥ /

*6,167*

nanu kathaṃ jagato jīvakartṛtvādivādasya yuktiviruddhatvamityata āha- kvaciditi //

kvacijjīvākṛtaṃ dṛṣṭvā cetanādeva cākṛtam /
tadvadevānumānyatra vastutvāt kriyate śruteḥ // MAnuv_2,1.84 //

kvacit deśādau / yadvā kvacit jīvādau / akṛtamiti ca bhāvapradhāno nirdeśaḥ / kāraṇatvamātramatra pūrvapakṣo na kartṛtvamityato 'cetanāditi pañcamīprayogaḥ / acetanādakṛtaṃ ca dṛṣṭvā / evaśabdena dṛṣṭāntānāmasandigdhasādhyatāmāha / anumā anumitiḥ / anyathā vastutvasyaivānumānatvātpañcamī na syāt / jīvākṛtatvāderiti śeṣaḥ / anyatra mahadādau /

atraite prayogāḥ / mahadādikāryaṃ na jīvakṛtaṃ vastutvājjīvavat, vimataṃ na pradhānakāryaṃ vastutvātpradhānavat, vimataṃ nāsatkāryaṃ vastutvādghaṭavaditi / yadyapi jīvasya nimittatvena pradhānasyopādānatvena jagatkāraṇatvamaṅgīkṛtameva tathāpi svātantryābhāvābhiprāyeṇedaṃ vacanamiti na virodhaḥ /

*6,168*

nanvevaṃ satyatiprasaṅgaḥ syāt /
vimatamaśvarakṛtaṃ na bhavati vastutvādīśvaravat ityapi prayoktuṃ śakyatvādityata āha- śruteriti //

"sa idaṃ sarvamasṛjata'; ityādiśrutermahadāderīśvarakṛtatvāvadhāraṇādatiprasaṅgānumānasya bādhitatvenāprāmāṇyamiti /
samaṃ tarhīdaṃ bhavadanumāneṣu /
jīvādbhavanti bhūtānītyādiśruterityata āha- śruteriti //

bhāvapradhāno nirdeśaḥ /
jīvādiśabdānāṃ brahmaśrutitvādbrahmanāmatvānna śrutivirodha ityarthaḥ /
tatkuta ityata āha- śruteriti //

"nāmāni sarvāṇi yamāviśanti'; ityādiśruteḥ / śeṣaṃ bhāṣye /

nanu jīvādikāraṇa(ka)tve 'pi ghaṭādidṛṣṭāntāvaṣṭambhenānumānasambhavātkathamaprāmāṇikatvamityata āha- śruteriti //

"nānyo 'to 'sti kartā'; ityādiśruterbādhitaviṣayatvāt dṛṣṭāntānāṃ sādhyavaikalyācca nānumānānāṃ prāmāṇyam /

etenāsmadanumāne 'kāryatvamupādhirityapi nirastaḥ(m) / (svātantryeṇa) jīvādyakṛte 'pi ghaṭādāvakāryatvābhāvāt / pratipakṣe bādhādidoṣānuṣaṅgācceti sarvaṃ sustham /

// iti śrīmannyāyasudhāyāṃ asadadhikaraṇam //

[======= JNys_2,1.V: bhoktradhikaraṇam =======]

*6,170*

// atha śrīmannyāyasudhāyāṃ bhoktradhikaraṇam /

// oṃ bhoktrāpatteravibhāgaścetsyāllokavat oṃ //

atītādhikaraṇe brahmaṇo jagajjanmādikāraṇatve śrutisaṃvāditvena prabalayā yuktyā virodhaḥ parihṛtaḥ / idānīṃ tu śrutisiddha(liṅga)tvena prabalayā yuktyā virodhaḥ parihriyate /

tathāhi / na brahmaṇo jagatkāraṇatvaṃ vāstavaṃ sambhavati / asarvakāraṇena mukte(ktajīve)nātyantābhinnatvāt / nahi yo yenātyantābhinnaḥ sa tadviruddhasvabhāvo vastuta iti kvacidupalabdham / naca muktasyāsarvakāraṇatvamasiddham, (sarvakāraṇatvasya) saṃsāre 'nupalambhāt / saṃsāre pratīyamānasya kasyacidākārasyaivāpagamo hi mokṣo natu apūrvākārotpādaḥ, anityatvaprasaṅgāt /

nacānandāderiva vidyamānasyaivāvidyayā tirohitatvātsarvakāraṇatvasyānupalambha iti vācyam / pramāṇābhāvāt / ānandādeḥ paramapremāspadatvādinā īṣadupalabdheśca / naca brahmaṇo jagatkāraṇatvaśravaṇātsavarthānupalabhyamānamapi jagatkāraṇatvaṃ saṃsāre kalpyamiti yuktam / śruteḥ kālpanikajagatkāraṇatvānuvāditvenāpi sāvakāśatvāt / naca tathābhūtameva lakṣaṇamastviti vācyam / anaṅgīkārāt / kālpanikasya jagatkāraṇatvasya pradhānādiṣvapi sambhavenātiprasaṅgācca / syādetat / muktasya brahmaṇaikyamevāsiddhamiti / maivam / "karmāṇi vijñānamayaśca ātmā pare 'vyaye sarva ekībhavanti'; ityādiśrutisiddhatvāditi / tadidamuktaṃ sūtrakṛtā bhokturjīvasya mokṣe brahmatvāpattiśravaṇāttayoravibhāgo bhedābhāvaḥ / tataśca na brahmaṇo jagatkāraṇatvaṃ vāstavaṃ yuktamiti /

*6,171*

evaṃ prāpte siddhāntitam / bhavedetadakhilaṃ yadi muktasya brahmaṇābheda eva prāmāṇikaḥ syāt / nacaitadasti / śrautastvekībhāvaprayogaḥ syāllokavat / yathā loke udake udakasyaikībhāvavyavahāraḥ sthānaikyanibandhanaḥ / yathā vā prāgvibhinnā brāhmaṇāḥ sāmpratamekībhūtā iti matyaikyanibandhanaḥ / tathā prāgvibhinnasthānā bhinnamatayaśca jīvā muktau brahmaṇā ekībhavanti / ekasthānā ekamatayaśca bhavantītyupapadyate / tasmādasiddhenāsiddhasādhanametaditi /

tadetadayuktam /
mukhyārthe bādhakābhāvāt /
vinā bādhakena jaghanyavṛttyāśrayaṇe cātiprasaṅgāt /
ityato mukhyārthe bādhakayuktivyutpādanaparatvenāpi syāllokavaditi sūtrakhaṇḍaṃ vyācaṣṭe- nānyaditi //

bhoktrāpatter avibhāgaś cet syāl lokavat | BBs_2,1.13 |

nānyadanyatvamāpannaṃ kvacid dṛṣṭaṃ kathañcana /
ato jīvasya na brahmabhāvaḥ syāddhi kadācana // MAnuv_2,1.85 //

*6,176*

atra mukhyamevārthamaṅgīkurvāṇaḥ praṣṭavyaḥ / kiṃ prāgabhinnasyaiva jīvasya muktau brahmaṇaikyamanenocyate, uta bhinnasya, atha(vā) bhinnābhinnasya / nādyaḥ, abhūtatadbhāvārthasyaikībhavantīti cvipratyayasyaiva anupapatteḥ / ata eva na tṛtīyaḥ / aikyasya prāk siddhatvāt / bhedanivṛttyarthatve tu gauṇārthatvāpatteḥ / dvitīyanirākaraṇena nirastatvāt (ca) / dvitīye tvidamupatiṣṭhate, nānyaditi / hiśabdo hetau / yato loke anyat vastu, anyatvaṃ vastvantareṇābhedamāpannam, kvacitkāle, kathañcanopāyena, na dṛṣṭam / atastaddṛṣṭāntena jīvasyāpi kadācana muktāvapi brahmabhāvo brahmatvaṃ na syāt /

ayamatra prayogaḥ / jīvo na kālāntare 'pi brahmaṇaikyamāpatsyate / prāk tato 'tyantabhinnatvāt / yaḥ kadācidyato 'tyantaṃ bhidyate nāsau kadācittadaikyamāpadyate / yathā ghaṭaḥ paṭeneti / athavā jīvabrahmaṇoḥ bhedaḥ, satorbhedinorna nivṛttimān, bhedatvātstambhakumbhādibhedavaditi / āgamabādhitametaditi cenna / āgamānāṃ mukhyārthatāsambhave 'numānabādhakatvaṃ, bādhite cānumāne teṣāṃ mukhyārthateti parasparāśrayatvaprasaṅgāt / satpratipakṣatvācca / tathāhi śrutiḥ / yathodakamityādikā / pralhādo 'pi"paramātmātmanoryogaḥ paramārtha itīṣyate(tām) / mithyaitadanyaddravyaṃ hi naiti taddravyatāṃ yataḥ'; iti /

*6,182*

atha matam / nāyamasti yuktivirodhaḥ / prāgapyabhinna eva brahmaṇā jīva ityaṅgīkārāt / naca cvipratyayānupapattiḥ / pratītyapekṣayā tadupapatteḥ / prāgvibhinnatayā dṛṣṭo 'yaṃ jīvo brahmaṇaḥ / athedānīṃ muktāvabhinnatayā dṛśyate, ityata ekībhavantītyucyata iti / atredaṃ vaktavyam / kiṃ prāktanī jīvabrahmaṇorbhedadṛṣṭirbhrāntiruta prameti / nādyaḥ / bādhakābhāvāt / śrutayastvadyāpyavyavasthitārthā na bādhakatāmaśnuvate / dvitīye tvāha- kvaciditi /

kvacid bhinnatayā dṛṣṭaṃ tadabhinnatayā katham /
dṛśyenno dṛṣṭapūrvaṃ hi tādṛśaṃ na ca dṛśyate // MAnuv_2,1.86 //

kvacitkāle yadvastu yato bhinnatayā pramitaṃ tat kālāntare 'pi kathaṃ tadabhinnatayā pratī(mī)yeta, na kathañcidityarthaḥ /
kuta ityata āha- no dṛṣṭapūrvaṃ hīti //

tādṛśaṃ prāgbhinnatayā pramitaṃ kālāntare 'bhinnatayā pramīyamāṇam /

ayamiha prayogaḥ / jīvo na kadācidbrahmābhinnatayā pramāviṣayaḥ / tato 'tyantabhinnatayā pramitatvāt / yadevaṃ tadevaṃ yathā ghaṭaḥ paṭādbhinnatayeti / yastu kvacidapi bhedapramāṃ na manyate, taṃ pratyāropitabhedamekaṃ vastu vyatirekodāharaṇaṃ vācyam / evañca pratītimupādāyāpi na cvipratyayopapattiḥ / etadarthatvenāpi syāllokavaditi yojyam / tadevaṃ grāvaplavanādiśrutivat upapattiviruddhatvena śrutermukhyārthāsambhavādamukhyārtha eva svīkaraṇīye parakīyahetorasiddhatvānna brahmaṇo jagatkāraṇatve yuktivirodha iti siddham /

*6,184*

kecididaṃ sūtramanyathā vyācakṣate / pūrvaṃ kila cetanācetanātmakasya prapañcasya brahmopādanatvena brahmānanyatvamuktam / tadākṣipya samādhātumidaṃ sūtram / tathāhi / yadi cetanācetanātmakasya jagato brahmānanyatvaṃ syāttadā cetano bhoktā bhogyaścācetanā viṣayā ityayaṃ vibhāgo na syāt / kutaḥ / bhogyasyāpi bhoktṛtvāpatteḥ / bhokturapi bhogyatvāpatteḥ / bhavitavyaṃ cānena vibhāgena /

pratyakṣādisiddhatvāditi cet /
syāllokavat /
yathā loke samudrātmanāmapi phenataraṅgādīnāṃ netaretarabhāvāpattyā vibhāgabhaṅgaḥ, yathā vā mahākāśātmanāmapi ghaṭamaṭhādyākāśānāṃ, tathā prakṛte 'pi syāditi /
tadidaṃ dūṣayati- bhoktṛtveti //

bhoktṛtvāpattita iti yanmataṃ tat kuto hariḥ /
bhoktrāpatteriti prāha ... // MAnuv_2,1.87a-c //

yat yadi bhoktrāpatterityatra bhoktratvāpatteriti vyākhyānaṃ sūtrakārasyāpi(bhi)mataṃ syāt tat tarhi kuto hariḥ sūtrakṛt bhoktrāpatteriti (pra)āha / bhoktṛtvāpatterityeva brūyāt / nacaivamabravīt / tato nāyamabhiprāyaḥ sūtrakārasyeti /

yadyapyatra pareṣāmasmākaṃ cādhyāhārasāmyam / tathāpi bhāvapratyayābhāvaḥ parasyādhikaḥ /

*6,186*

ye tu vyācakṣate"cidacidvastuśarīratve brahmaṇo jīvavatsukhaduḥkhādibhoktṛtvāpatterjīvabrahmasvabhāvavibhāgo na syāditi cenna / yathā kāntāre nipatitasya(syāpi) nṛpasya na daṃśamaśakādyupadravastathātrāpi syāt'; iti / teṣāmapyayaṃ śabdadoṣaḥ samānaḥ /

nanu bhāvapradhānā nirdeśāstatra tatra bahulamupalabhyante / tatkathamayaṃ doṣo 'bhidhīyate / ayamabhisandhirbhāṣyakārasya / pratipādye vyavasthite tadbalācchābdī gauṇatā kathañcidanusartavyā / nacāsya sūtrasyedaṃ pratipādyaṃ vyavasthitam / jagadupādānatvasya prāganuktatvenānuktopālambhaprasaṅgāt / jagaccharīratvasyāntaryāmyadhikaraṇe prasakte 'pi sambhogaprāptirityanenaiva parihṛtatvāt / tatra jīvaśarīragatatvena (prasa(ktaṃ)katabhoktṛtvamapāstam / atra tu jagaccharīratveneti cenna / pūrvottarapakṣayornyāyāviśeṣe sūtrārambhānupapatteḥ / ato nirnimittaḥ śābdadoṣo 'pi nānusaraṇārha iti / yadvaitadarthapratipādanāya kathaṃ cetyādyuttaravākyamatrāpi saṃyojya vyākhyeyamityukta eva sūtrārtha iti /

// iti śrīmannyāyasudhāyāṃ bhoktradhikaraṇam //

[======= JNys_2,1.VI: ārambhaṇādhikaraṇam =======]

atha śrīmannyāyasudhāyāṃ ārambhaṇādhikaraṇam /

*6,188*

// oṃ tadananyatvamārambhaṇaśabdādibhyaḥ oṃ //

prāk pramāṇamūlatvatatsaṃvāditvābhyāṃ prabalayā yuktyā ukte(ktār)the

virodho nirā(staḥ)kṛtaḥ / bāhulyalakṣaṇabalavadyuktivirodhaparihārāya idamadhikaraṇamārabhyate /

tadidaṃ brahmapariṇāmavādī vyācaṣṭe"anantarādhikaraṇe bhogyavargasya pariṇāmataḥsiddhaprātisvikarūpabhedānapahnavena lokasiddha(ddhaṃ)kāraṇābhedamaṅgīkṛtya sāṅkhayasiddhāntena śāstrato bhoktṛvargasya svābhāvikarūpabrahmāvibhāge bhogyasyāpi brahmaikyavadbhoktṛtvāpattimāśaṅkaya anaikāntikatvena nirāso(vi)'bhihitaḥ / samprati vaiśeṣikādimatena svarūpakāryavyapadeśādibhedena kāryasya kāraṇātma(ka)tvāsiddhayā prapañcasya brahmādvaitam ākṣipya samādhīyate / tathāhi / tadananyatvaṃ tena brahmaṇā ananyatvaṃ, kāryasya / kutaḥ? ārambhaṇaśabdādibhyaḥ"yathā somyaikena mṛtpiṇḍena vijñātena sarvaṃ mṛṇmayaṃ vijñātaṃ syāt / vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam'; ityadiśabdāt / "ādi'grahaṇāt"aitadātmyamidaṃ sarvam',"yadayamātmā',"sarvaṃ khalvidaṃ brahma'; ityāditādātmyāvedakaśrutiparigrahaḥ'; iti /

vivartavādī tu vyākhyāti"abhyupagamya cemaṃ vyāvahārikaṃ bhoktṛbhogyalakṣaṇaṃ vibhāgam,"syāllokavat'; iti parihāro 'bhihitaḥ / na tvayaṃ vibhāgaḥ pāramārthiko 'sti / yasmāt tadananyatvaṃ kāraṇādbrahmaṇaḥ kāryasyākāśādeḥ paramārthato 'nanyatvaṃ vyatirekeṇābhāvaḥ, avagamyate / kutaḥ? ārambhaṇaśabdādibhyaḥ'; iti /

*6,193*

tatrādyaṃ vyākhyānaṃ tāvannirākaroti- kathaṃ ceti //

tadananyatvam ārambhaṇaśabdādibhyaḥ | BBs_2,1.14 |

... kathaṃ ca tadananyatā // MAnuv_2,1.87 //

kathamityākṣepe / caśabdaḥ pūrvasūtrāpavyākhyānākṣepeṇāsya samuccayārthaḥ / jagata iti vakṣyamāṇamatrāpi sambaddhayate / "atra pratipādyā syāt'; iti śeṣaḥ /

*6,194*

ayamāśayaḥ / yo hi brahmopādānatāṃ jagato 'bhyupagamyāpi tadanyatāṃ manyate so 'tra pūrvapakṣīkaraṇīyaḥ / naca vaiśeṣikādistatheti prāptyabhāvānna tadananyatvokteravasaro 'sti / brahmopādānatāmanaṅgīkurvāṇaṃ prati tu saiva samarthanīyā / natu tadananyatā / tadadhīnasiddhitvādasyāḥ / atha brahmopādānatāpyatra samarthyata iti cet / na / tathā sati prakṛtyadhikaraṇavaiyarthyāpatteḥ / prakṛtyadhikaraṇanyāyeno(yo)papādi(taṃ)tamabhyupetyāpi tadanyatāṃ manyamāno 'tra pūrvapakṣīti cet / na / kimidaṃ brahmopādānatvaṃ brahmasamavāyitvaṃ vā, brahmapariṇāmatvaṃ vā, yatpareṇāṅgīkāritam / nādyaḥ (kalpaḥ) tasyānanyatvavirodhāt / samavāyasya nirākariṣyamāṇatvācca / dvitīye prayatnavaiyarthyameva / nahi ko 'pi pariṇāmavādamaṅgīkṛtya kāyarkāraṇayoratyantabhedamaṅgīkurute, yaṃ pratīdamārabhyeta iti /

*6,195f.*

yadvā kathaṃ ca tadananyatā jagato vaktuṃ śakyate / ananyatvaṃ hi bhedābhāvaḥ / atyantābheda iti yāvat / bhedābhedau ca pareṇāṅgīkṛtau / atastādātmyamiti vaktavyaṃ syāt / naiṣa doṣaḥ, yāvatā kāryasya kāraṇenābheda eva, kāraṇasya tu kāryādbheda eva, ityevaṃ bhedābhedāvaṅgīkṛtāviti cenna / yadi brahma jagato 'nyadeva tadā kathaṃ ca tadananyatvaṃ(tā) jagataḥ syāt / nahi yadyato 'tyantabhinnaṃ tattenātyantābhinnamiti sambhavati, atiprasaṅgāditi /

*6,196*

athavā kathaṃ ca tadananyatā pratijñātuṃ yuktā / pramāṇābhāvāditi śeṣaḥ / nanu cārambhaṇaśabdādibhya ityuktatvātkathaṃ pramāṇābhāva iti cet / atra vaktavyam / ārambhaṇaśabdastāvatkiṃ sākṣājjagato brahmānanyatvamācakṣīta, uta vikārasya vikāryananyatvam / ādye kathaṃ ca tadananyatā jagatosyārthaḥ syāt / yathā somyeti mṛtpiṇḍādeḥ prakṛtatvādityuttaram / dvitīye bhavatu nāma vikārasya vikāryananyatvam, jagatastu kathaṃ tadananyateti /

*6,197*

(nanu) vikārasya vikāryananyatve tenokte 'pi jagato brahmānanyatvaṃ siddhayatyeva /
tasyāpi tadvikāratvādityata āha- jagatastviti //

jagatastvavikāratva uktanyāyena sādhite // MAnuv_2,1.88ab //

avikāratve brahmavikāratvābhāve / uktanyāyena"naca prakṛtiḥ'; ityādineti śeṣaḥ / sādhite sati kathaṃ ca tadananyatetyanvayaḥ / yadvā jagata iti pūrveṇaiva sambaddhayate / avikāratve brahmaṇa iti śeṣaḥ / na vidyate vikāro yasyetyavikāram / tasya bhāvastattvaṃ, tasmin /

*6,198*

nanvatrārambhaṇaśa(bdaśa)bdena"uta tamādeśamaprākṣya(kṣaḥ)'; ityādyā śrutirupalakṣyate, tattātparyaparyālocanāyāṃ ca jagato brahmavikāratvaṃ tadanantyavaṃ cāvagamyate iti cenna /
mahāvākyāvāntaravākyopakramatvapradhānavācitvādyabhāvenāsya śrutyupalakṣaṇayopādāne nimittābhāvāt /
abhyupetyāpyupalakṣaṇatvamāha- avikāratva iti //

vikarātvādanyasminsādṛśyādau śrutyarthatayoktanyāyena sādhite sati śrutitātparyaparyālocanayā ca kathaṃ tadananyatā siddhayediti /

*6,201*

yadapyuktamādipadagṛhītādaitadātmyamidaṃ sarvamityādivākyāttadananyatvasiddhiriti tadapyasat / ādipadena vākyāntaragrahaṇasyānupapatteḥ / tathā satyeteṣāmapi śabdatvenārambhaṇādiśabdebhya iti prayogaprasaṅgāt /

astu vā kathañcidādipadopāttatā(tvaṃ)teṣāṃ vākyānām /
tathāpi naitebhyastadananyatā siddhayati /
upapattiviruddhatvādityāśayena pṛcchati- kathaṃ ceti //

yā sūtrakṛtā pratijñātā śrutibhiśca pratipāditā sā jagatastadananyatā kathaṃ kiṃprakārā / "kiṃ pikaḥ kokilaḥ'; itivadekatvalakṣaṇā kiṃvā mṛdghaṭa itivadvikāra(ri)vikāri(ra)tvalakṣaṇeti praśnārthaḥ /

ādyamākṣipati- kathaṃ ceti //

ekatvalakṣaṇā jagatastadananyatā tu kathaṃ sūtrakṛtā pratijñāyeta /
kathaṃ ca śrutibhiḥ pratipādyeta na kathañcidityarthaḥ /
atra hetumāha- avikāratva iti //

brahmaṇo 'vikāratva uktanyāyena sādhite sati jagatastu vikārātmakatve pratyakṣādipramite sati viruddhadharmādhikaraṇatvāditi bhāvaḥ /
dvitīyamākṣipati- kathaṃ ceti //

vikārivikāratvarūpa iti śeṣaḥ /
ākṣepe yuktimāha- jagatastviti //

vyākhyānaṃ pūrvavat /

*6,203*

nanvevamupapattiviruddhāpi jagato brahmānanyatāṅgīkaraṇīyā /
anyathaitadātmyamidaṃ sarvamityādiśrutīnāmaprāmāṇyaprasaṅgādityata āha- kathaṃ ceti //

avikāritve 'pi vikāratvādanyasmiṃstadadhīnatvādau śrutyarthe"svātantrye ca viśiṣṭatve'; ityuktanyāyena sādhite sati kathaṃ tadananyatāṅgīkartumucitā / sāvakāśaśrutipratīto 'pyartho niravakāśopapattivirodhāttyājya eva / yathoktamabhimānyadhikaraṇa iti bhāvaḥ /

*6,203f.*

aparamapi vyākhyānaṃ dūṣayati- kathaṃ ceti //

(iti) prāhetyanuvartate / yadyatra kāryamātraprapañcasyānṛtatvaṃ sūtrakṛto 'bhimataṃ syāt / tadānṛtatvamityeva brūyāt / tadananyatvamiti kathaṃ prāha / nahi brahmānanyatvaśabdo 'nṛtatvāvācī / tathā sati brahmaṇo 'pyanṛtatvaprasaṅgāt /

*6,204*

nanu ca tadananyatvaṃ tadvayatirekeṇābhāva iti vyākhyātam / satyam / na tathāpyanṛtatvalābhaḥ / tadvayatirekeṇa nāstītyukte tadātmanāstīti labhyate / na punaḥ sarvathāpyanṛtatvam / anyathā brahmātirekeṇāsato jīvacaitanyasyāpi sarvathānṛtatvaṃ syāt / prasiddhaṃ caitat / yadviśiṣṭa(viṣayaḥ)pratiṣedho viśeṣaṇamupasaṅkrāmatīti /

satyam / tathāpi brahmavivartatājñāpanāyaivamuktamiti cet(na) / tathā sati tatrāropita(tva)miti vaktavyatvāt / nahi śuktikāśakale kaladhautamāropitamiti vaktavye tatonanyaditi prayuñja(jya)te /

atha brahmasattayaivedaṃ sat, nāparā sattāsyāstīti jñāpanametasya prayojanamiti cet / tarhi paramārthasadevedamityāyātamiti kathamanṛtatvam /

atha yeyaṃ prapañce sattāvagamyate sādhiṣṭhānabrahmagataivāropitetyanena jñāpyata iti cet / tatminyathākhyātivādivadanirvacanīyakhyātivādino 'pyāropitākārasyānyatra pāramārthyamāvaśyakam / tathātve cākāśatvādikamapi brahmaṇi pāramārthikamaṅgīkāryaṃ(raṇīyaṃ) syāt / rajatatvādikaṃ ca śuktikāyāmiti /

*6,206*

yadvā syāllokavaditi bhoktṛbhogyaprapañcasya satyatāmabhidhāyedānīṃ kathaṃ ca tadananyateti tadviruddhamanṛtatvaṃ prāheti yojanā / nanu sūtrakāraḥ paramārthābhiprāyeṇa tadananyatvamityāha / vyavahārābhiprāyeṇa tu syāllokavaditi / tatkuto virodha sati cenna / pratārakatvaprasaṅgāt / anyathā pratyācakṣīta / apratyākhyāyaiva kāryaprapañcaṃ, pariṇāmaprakriyāmāśrayati, saguṇeṣūpāsaneṣūpayokṣyata i(tī)ti cet / kiṃ saguṇopāsanaviṣayaprayojane prakṛtaviṣayaprayojanānukūle, uta tadviruddhe, athodāsīne / nādyaḥ / bhedaviṣayatvāt, sāṃsārikaphalatvācca / bhedavāsanā hi sudṛḍhā tāmevopodbalayet / ata eva na tṛtīyo 'pi / na dvitīyaḥ

anāptatvāparihārāditi /

*6,208*

athavā'stāṃ tāvadiyaṃ granthārjavacintā /
kathaṃ ca tadananyatānṛtatvalakṣaṇā jagato yuktā syāt /
na kathañciditi yojyam /
atra hetumāha- jagata iti //

avikāritva brahmavivartatvābhāve / yaccāvikṛtamityādyuktanyāyena / evaṃ pramāṇābhāvaparatvenāpi pūrvavadvayākhyeyamiti /

*6,209*

evaṃ tarhi ko 'syārtha ityata āha- svatantreti //

svatantrakāraṇānyatvaṃ tena hyatra niṣiddhayate // MAnuv_2,1.88cd //

*6,209f.*

yata evaṃ jagato brahmānanyatvamanekavidhamapi nātra pratipādyaṃ, tenetyarthaḥ / anenāpavyākhyānanirākaraṇaṃ svavyākhyānadṛḍhīkaraṇārthatvānnāsaṅgatamiti smārayati / kartranadhīnasattāśaktyādimatkāraṇāntaratavyapekṣā khalu ghaṭādisṛṣṭirdṛṣṭā / tato, mahadādisṛṣṭirapi kartṛvyatiriktasvatantrakāraṇasavyapekṣā sṛṣṭitvādghaṭasṛṣṭivat, mahadādikaṃ vā kartṛvyatiriktasvatantrakāraṇāyatto sāpekṣotpattikaṃ kāyartvādghaṭavat, prakṛtyādikaṃ vā svatantraṃ kāraṇatvānmṛdādivat, īśvaro vā svatantrakāraṇasavya(ṇāntarasā)pekṣaḥ kartṛtvātkulāla(lādi)vaditi yuktiviruddhatvājjanmādisūtre 'bhipretaṃ yatparasyaiva brahmaṇaḥ svātantryaṃ tannopapadyate / naca śrutivirodhaḥ / śrutīnāṃ brahmaṇo jagatkāraṇatvamātraparatvāt / svatantrakāraṇāntaranirāse śruterabhāvāt / bhāve 'pyapauruṣeyatayā śrutiprābalyavadbāhulyena yuktiprābalyasyāpi sambhavāt, satpratipakṣatayā śru(tya)tyābhipretāvadhāraṇānupapatterityevaṃ prāptam / svatantrakāraṇānyatvaṃ brahmaṇo 'nyasya svatantrakāraṇatvamiti yāvat / atra adhikaraṇe / tadananyatvamityanena niṣiddhayate / mahadādisṛṣṭau yatsvatantrakāraṇaṃ tasya tadananyatvamiti /

*6,210*

yadyatra svatantrakāraṇābhāva ityeva brūyāt, tadā brahmaṇo 'pi svātantryaṃ pratiṣiddhaṃ syāt / tadananyatvaṃ svatantrakāraṇasyetyukte hi svatantrakāraṇaṃ tadeva nānyaditi labhyate / tadupapādanāya yat"ārambhaṇaśabdādibhyaḥ'; iti svapakṣe pramāṇamuktam, yaśca"bhāve copalabdheḥ'; iti vipakṣe pramāṇābhāvastadubhayaṃ hiśabdena sūcayati /

*6,212f.*

nanvārambhaṇādyākṣepaśabdādibhya iti vaktavyam / satyam / lakṣitalakṣaṇayaiṣa evārthaḥ pratipādyata ityadoṣaḥ / tathāpi"kiṃsvidāsīdadhiṣṭhānam'; iti (ṛ.saṃ.10-81-2) śrautanirdeśānusāreṇādhiṣṭhānasyopādānamucitamiti cenna / śābdādapyarthaprādhānyasya balavattvāt / sādhakatamaṃ karaṇamiti vacanā(smaraṇā)t / nanu ca svatantrakāraṇasya brahmānanyatvaṃ pratijñāya kāraṇāntarābhāve pramāṇopanyāso 'saṅgataḥ / maivam / astyatrābhiprāyaḥ / vakṣyate (hi) ca brahmātiriktaprakṛtyādikāraṇasadbhāvaḥ / ārambhaṇaśabdādibhyastadabhāvo 'vagamyate / tatorthātsvatantrakāraṇāntarabhāve ca pramāṇairupalabdheḥ prasaṅga iti vadanpramāṇābhāvamāha / evaṃ manyate / śuṣkābhyo bahuyuktibhyo 'pi śrutyanugṛhītānāṃ bahvīnāṃ yuktīnāṃ prābalyāttadviruddhānāṃ pūrvapakṣayuktīnāmaprāmāṇyamiti /

*6,215*

syādetat /

adbhayaḥ sambhūta ityādivacanātkathaṃ brahmātiriktasya svatantrakāraṇasyānupalabdhiḥ /
nacātra na svātantryaṃ śrūyata iti vācyam /
pāratantryānuktau svātantryasya lokānurodhādeva siddheriti /
etatparihārāya sūtram oṃ sattvāccāvarasyeti oṃ //

tasyā(yamar)thaḥ / syādayaṃ doṣo yadi vayaṃ brahmātiriktaṃ kāraṇameva nāstīti vadāmaḥ / na caivam /

avarasya tadadhīnasya prakṛtyādeḥ kāraṇasya sattvāditi /
tadidaṃ parihārāya na paryāptam /
yāvatā pūrvapakṣiṇā pāratantryānuktau svātantryameva setyasyatītyuktam /
anyathā pūrvapakṣasya nirdalatvāpatteḥ, ityataḥ prakṛtyādeḥ kāraṇajātasyeśvarādhīnasattākatva pramāṇaṃ darśayansūtraṃ vyācaṣṭe- dravyamiti //

sattvāc cāparasya | BBs_2,1.16 |

asadvyapadeśān neti cen na dharmāntareṇa vākyaśeṣāt | BBs_2,1.17 |

dravyaṃ karma ca kālaśca svabhāvaścetanā dhṛtiḥ / yatprasādādime santi na santi yadupekṣayā / iti śrutestadvaśasya bhāvo ... // MAnuv_2,1.89a-f //

cetanāḥ jīvāḥ / dhṛtiḥ citprakṛtiḥ,"dhārakatvāt'; iti śruteḥ / prakṛtyādestadvaśasya bhāvaḥ aṅgīkriyate / ato 'dbhayaḥ sambhūta ityatrāpi svātantryāsiddhernānupalabdhiryuktetyarthaḥ / yadyapi ārambhaṇaśabdāderadbhayaḥ sambhūta iti śruteśca parasparaviredhādarthāpattyaivaiṣo 'rtho labhyate / tathāpi mandāpekṣayā spaṣṭaśrutyudāharaṇam /

*6,217*

yadvā svatantrakāraṇānyatvaṃ niṣiddhayata ityanena paratantrakāṇāntarasadbhāvaḥ sūcitaḥ /
anyathā kāraṇānyatvamityeva syā(brūyā)t /
(sa) paratantrakāraṇasadbhāvaḥ kṛta ityata āha- dravyamiti //

bhāvo gamyata iti śeṣaḥ / atra tadvaśatvaṃ vidheyam / kārarasadbhāvasya pareṇāpyaṅgīkṛtatvāt /

// oṃ asadvayapadeśānneti cenna dharmāntareṇa vākyaśeṣāt oṃ //

iti sūtram / tatra ākṣepasyāyamarthaḥ / "nāsadāsīnnosadāsīttadānīm'; iti mahāpralaye mūrtāmūrtāderaśeṣasyāsattvavyapadeśātkāraṇopalabdhiparicodanā, tasyeśvaravaśasyāṅgīkāreṇa samādhānaṃ ca nopapadyate / nacāyaṃ pakṣaḥ"asaditi cet'; ityādinaiva nirākṛtaḥ / tatreśvarasyāpyanaṅgīkārāt / iha punarīśvaramaṅgīkṛtya kāraṇāntaranirākaraṇāt / naca"adbhayaḥ sambhūtaḥ'; ityādivirodhaḥ /

atra mahāpralaye kāraṇāntarasadbhāvasyāśravaṇāt /
īśvarātiriktakartṛkāsu sṛṣṭiṣvabādikāraṇasadbhāvaparatvācca /
evañcārambhaṇaśabdādayo 'pi samañjasā bhavantīti /
(atra) neti siddhāntāṃśaṃ vyācaṣṭe- dravyamiti //

na mahāpralaye kāraṇāntarasyābhāvo vācyaḥ / kintu tadvaśasya bhāva eva / tasya tadvaśatvaṃ kuta iti cet / dravyamiti

śruteriti /

Vyāsa-(18)

*6,219*

nanu"nāsadāsīt'; iti sarvasyāsattvavyapadeśātkathaṃ netyata uktaṃ"dharmāntareṇa'; iti /
tadvayācaṣṭe- tadvaśasyeti //

sāvadhāraṇaṃ cedam / tadvaśasyaiva bhāvaḥ pralaye, na svatantrasya / tataḥ svātantryalakṣaṇadharmaviśeṣābhiprāyeṇāsattvavyapadeśo yujyate / upalakṣaṇametat / yathoktaṃ bhāṣye / yatkhalu paratantramavyaktaṃ kāryānabhimukhaṃ tadasaditi vyapadiśyate /

*6,221*

kutaḥ śruteḥ mukhyārthaparityāgenāmukhyārtho 'ṅgīkriyate / "tama āsīt'; ityādivākyaśeṣāt / naca tamo brahma,"ānīdavātam'; iti tasya pṛthagavasthānokteḥ / nacānantaprakāśasya tamastvamupapadyate / kintu prakṛtereva, ācchādakatvāderiti /

*6,222f.*

nanu ca pralaye 'vasthitaṃ cetprakṛtyādi tasya svātantryādidharmābhāvaḥ kutaḥ, yenaivaṃ vyākhyāyata iti cet /
vākyopakramataccheṣayorvirodhādarthāpattyaiveti brūmaḥ /
śrūyate ca spaṣṭamityāśayavānvākyaśeṣādityetatprakārāntareṇa vyācaṣṭe- na para iti //

*6,223*

... na para ityataḥ // MAnuv_2,1.89f //

"tasmāddhānyatra paraḥ kiñca nāsa'; ityato vākyaśeṣātprakṛtyādīnāṃ pralaye svātantryādyabhāvo 'vagamyata ityarthaḥ / iha hi tasmādbrahmaṇo 'nyatprakṛtyādikaṃ paraḥ paraṃ svātantryādidharmopetaṃ nāseti tatsadbhāvābhyupagamena paratvaṃ niṣiddhayate / anyathā paraśabdavaiyarthyāditi /

*6,224*

syādetat / kāraṇāntarasadbhāvamabhyupagamya tasyeśvarādhīnatāṃ vadatā siddhāntinedaṃ vaktavyam / kimīśvaraḥ prakṛtyādibhirvināpi kadācitsṛṣṭayādikaṃ karotyuta taireveti niyamaḥ / ādye teṣāṃ kathaṃ kāraṇatvamaniyatatvāt / anyathā rāsabhasyāpi gha(pa)ṭakāraṇatāpatteḥ / dvitīye tu kathaṃ tatparityāgena kadāpyakurvāṇasyeśvarasya svātantryam / kathaṃ ca niyamenāpekṣaṇīyānāṃ teṣāṃ pāratantryam / evaṃ pṛkṛtyaiva mahāntaṃ mahataivāhaṅkāramityādiniyamaṃ kadācidapahāya sṛjati utānena niyamenaiva / ādye tvaniyatatvenākāraṇatvaprasaṅgaḥ / dvitīye punarīśvarādeḥ svātantryādyanupapattiḥ / tathā prakṛtyādikamupādānīkṛtya kālādikaṃ nimittīkṛtya sṛjatīti niyame vyatyāse coktadoṣānuṣaṅgaḥ / *6,225*

ato yuktibādhitatvādasyārthasya kāraṇāntaranirapekṣa eva bhagavantsṛṣṭayādikaṃ karātītyeva jyāyaḥ /

evañca nirargalamaiśvaryamasya samarthitaṃ syāt /
naca pramāṇabādhaḥ /
adbhayaḥ sambhūtaḥ pṛthivyai rasāccetyāderanīśvarakartṛkāvāntarasṛṣṭiviṣayatvasyoktatvāt /
tama āsīdityādau tamaḥprabhṛtīnāṃ pralaye sattvaśravaṇe 'pīśvarakartṛkāyāṃ sṛṣṭau kāraṇatvāśravaṇādityāśaṅkāpanodanārthaṃ sūtram- //

oṃ yukteḥ śabdāntarācca oṃ //

iti / asyāyamarthaḥ / noktayuktivirodhena bhagavataḥ kāraṇāntaravidhuratvamurarīkartavyam / kāraṇāntarasadbhāvābhyupagame 'pi prakṛtyādeḥ kāraṇatvasyeśvarādisvātantryādikasya ca yukteḥ / nacaivaṃ tarhi vinigamane kāraṇābhāva iti vācyam / adbhayaḥ sambhūto hiraṇyagarbha ityādiśabdāntarāt / pūrvodāhṛtaśabdavilakṣaṇaśabdaḥ śabdāntaram / tenedamuktaṃ bhavati / yadyapi prāgudāhṛtāḥ śabdāḥ kathañcidanyathā netu śakyante / tathāpyayaṃ na tathā / atreśvarakartṛkāyāmeva sṛṣṭau kāraṇāntarasadbhāvaśravaṇāt / nahi hiraṇyagarbhasṛṣṭiranīśvarakartṛkā / tasyaiva prathamajatvāditi /

*6,227*

atra yukteriti yā svapakṣe kāraṇatvāderghaṭanoktā sā kathamityapekṣāyāmāha śakto 'pīti /

yukteḥ śabdāntarāc ca | BBs_2,1.18 |

śakto 'pi hyanyathākartuṃ svecchāniyamato hariḥ /
kāraṇairniyataireva karotīdaṃ jagat sadā // MAnuv_2,1.90 //

anyathā, kāraṇairvinā, kartuṃ śakto 'pi hariḥ kāraṇāntarāṇyupādāyaiva kariṣyāmīti svecchāniyamataḥ kāraṇairevedaṃ jagatsadā sṛjati / evamanyathā, prakṛtyāhaṅkāramahaṅkāreṇa mahāntamiti evam tathā prakṛtiṃ nimittīkṛtya kālādikaṃ copādānīkṛtya kartuṃ śakto 'pyetenaivedametadupādānīkṛtyaivedaṃ srakṣyāmīti svecchāniyamato niyataiḥ kḷptaireva, tathā niyataiḥ svaniyatasattāśaktyādimadbhireva kāraṇairidaṃ jagatsadā karotīti yojanā /

*6,228*

idamuktaṃ bhavati / yaduktamīśvarasya kāraṇopādānādiniyamo 'sti na veti / tatrāstīti brūmaḥ / tathāca prakṛtyādīnāṃ kāraṇatvaṃ yuktam / saca niyamo na kulālāderiva tānyapahāya vyatyasya vā akaraṇe śaktyabhāvanibandhanaḥ / yena tasya svātantryam teṣāṃ ca pāratantryaṃ na syāt / kinnāma svecchāyatta eva / tataḥ svātantryādikamapi yuktam / naca tāni svādhīnasattāśaktyādimanti, yenaiśvaryaṃ nirargalaṃ na syāt / kintu bhagavatyeva tadīyaṃ sattādikamāyatate / tatastatsācivyamatiśayenaiśvaryasya dyotakameva / yathoktam"sādhanānāṃ sādhanatvaṃ yadā'tmādhīnamiṣyate / tadā sādhanasampattiraiśvaryadyotikā bhavet'; iti /

nanu śaktasyāpīśvarasya tanniyamānusaraṇecchā kuta iti cet / kiṃ kāraṇaṃ pṛcchasyuta jñāpakam / ādye svabhāvo 'yamiti brūmaḥ (vadāmaḥ) / dvitīye tu śrutiprasiddheriti / tadidamuktaṃ hiśabdena / śrutiṃ codāhariṣyati /

anena śabdāntarācceti sūtraṃ prakārāntareṇa vyākhyātaṃ jñātavyam / śabdāntaraṃ ca śabdaviśeṣo, vivakṣitārthapratipādakaḥ śabda iti yāvat / "paṭavacca',"yathā prāṇādiḥ'; iti sūtre, bhāṣya eva vyakte /

*6,229*

anye punaranyathaitāni sūtrāṇi varṇayanti / tathāhi /

bhāve copalabdheḥ / mṛdādeḥ kāraṇasya bhāva eva ghaṭādeḥ kāryasyopalabdheścānanyatvaṃ kāraṇātkāyarsya / nahi yadyato bhinnaṃ tattadbhāva evopalabhyate / na hyaśvo goto 'nyo gorbhāva evopalabhyate / kiñca, bhāve tilādau kāraṇe, tailādyupalabhyate / kārye ca bhāve kuṇḍalādau suvarṇādikam / ataśca tadabhedasiddhiḥ /

satvāccāvarasya / avarakālīnasya kāyarsya prāgutpatteḥ"sadeva somyedamagra āsīt'; iti sattvāvadhārarāccānanyatvaṃ kāraṇātkāryasya /

*6,230*

asadvayapadeśānneti cenna dharmāntareṇa vākyaśeṣāt / "asadevedamagra āsīt',"asadvā idamagra āsīt'; iti prāgutpatteḥ kāryasyāsattvavyapadeśānneti cenna / bhavedetadyadi kāryasvarūpābhiprāyeṇāyaṃ vyapadeśaḥ syātkintu vyaktatvalakṣaṇadharmāntarābhiprāyeṇa / kutaḥ / vākyaśeṣāt / asadevedamagra āsīt ityasacchabdenopakrame nirdiṣyaṃ punastatsadāsīditi vākyaśeṣe nirdiśati / asadvetyatrāpi"tadātmānaṃ svayamakuruta'; iti / tena jñāyate nāsatkāryaṃ dharmāntareṇaivāsattvavyapadeśa iti /

yukteḥ śabdāntarācca / yukteśca kāyarsya prāgutpatteḥ sattvaṃ kāraṇādananyatvaṃ ca gamyate / śabdāntarācca / yuktistāvadasadakāraṇādityādikā sāṅkhayoktā / vṛttivikalpānupapattyādikā ca saugatoktā / śabdāntaraṃ cāsadvayapadeśādanyaḥ"sadeva somyedamagra āsīt'; ityādisadvayapadeśaḥ /

paṭavacca / saṃveṣyitaprasāritapaṭanyāyenedaṃ kāraṇātkāryasyānanyatvaṃ prāgutpatteḥ sattvaṃ ca pratipattavyam /

*6,238*

atra sūtrākṣarāṇāmārjavānārjavādicintā śiṣyaireva kriyatāmityāśayavān yaduktaṃ kāraṇātkāryasyānanyatvaṃ tattāvannirākariṣyan kimanena prabandhena nimittakāraṇānanyatvaṃ kāryasyopapāditam, utopādānakāraṇānanyatvamiti vikalpaṃ cetasi nidhāyādyaṃ nirākaroti- nityabheda iti //

nityabhedo nimittena hy ... // MAnuv_2,1.91a //

nityaśabdo niyamārthaḥ / bheda eveti / kāryasyeti śeṣaḥ / hīti sarvapramāṇaprasiddhiṃ sūcayati / tathāca sarvamidaṃ bādhitaviṣayamiti / na dvitīyaḥ / prakṛtānupayogāt /

*6,240*

viyadādiprapañcasya brahmānanyatvamupapādayituṃ khalvasyopanyāsaḥ /
tadyadi nāma upādānānanyatvaṃ kāryasya tadā kimāyātaṃ prakṛte /
nahi brahma prapañcopādānamityetaduktaprāyamiti manvāno dūṣaṇāntaramāha- upādāneneti //

... upādānena tu dvayam // MAnuv_2,1.91b //

hītyanuvartyate / upādānena kāryasya dvayaṃ bhedābhedau pramitau / tato 'sminnapi pakṣe bādhitaviṣayatvamiti /

*6,241*

kathaṃ kāryaṃ kāraṇena bhinnābhinnaṃ pramitamityata āha- asaditi //

asad yat kāryarūpeṇa kāraṇātmatayāsti hi // MAnuv_2,1.91cd //

yat ghaṭādikaṃ mṛdādikāraṇātmatayā prāgutpatterastīti pramitaṃ pareṇāṅgīkṛtaṃ ca tadeva pṛthubudhnodarākārādinā kāryarūpera prāgutpatterasat hi yasmāttasmādupādānena bhinnābhinnamiti niścīyate /

etaduktaṃ bhavati / paro hi ghaṭādeḥ kāryasya prāgutpatteḥ sattvamabhyupagacchati / tatkiṃ pṛthagevota mṛdādikāraṇātmatayeti vaktavyam / nādyaḥ / anabhyupagamāt / anupalabdheśca / dvitīye tu kāryasyopādānābhedastāvadaṅgīkṛtaḥ / na cātyantābhedaḥ / ghaṭādeḥ kāryākāreṇa prāgutpatterasattvāt / yadā hi ghaṭādikaṃ mṛdādinātyantābhinnaṃ syāt / tadā prāgutpatterghaṭādirūpeṇa satsyāt / mṛdādestadā sattvāt / na caivam / tena jānīmo ghaṭādikaṃ mṛdādinā bhinnābhinnamiti / atyantāsatkāryavādinaṃ prati bhedābhedasamarthanaṃ virodhaparihāraścottaratra vidhāsyata iti /

*6,243*

yacca kāryasya prāgutpatteḥ sattvamuktaṃ tadapi nopapannamityāha- asaditi //

yat ghaṭādikaṃ prāgutpatterastītyāvayoḥ sammatam / tadeva tadāsacca yasmāttasmātsadeveti satkāryavādo 'nupapanna eva / tasyaiva tadaiva tatraiva sattvamasattvaṃ ca viruddhamiti cenna / rūpabhedena avirodhāt ityāśayenoktaṃ kāraṇātmatayā kāryarūpeṇeti / nanvevaṃ sati kiñcitsadeva kiñcit asadeva sadasattu na kimapi syāt / na syāt / tayorapi rūpayoratyantabhedābhāvāditi /

*6,244*

syādetaduktaṃ yadyasattvaṃ prāgutpatteḥ kāryasya syāttadeva kutaḥ /
tathā cātyantābhinnaṃ kāryamupādānenetyato vipakṣe bādhakapradarśanena kāryasya prāgutpatterasattvamupādānādbhedaṃ copapādayati- anavastheti //

anavasthānyathā hi syāt sarvatrotpattināśayoḥ // MAnuv_2,1.92ab //

anyathā kāryasya prāgutpatterātyantike sattve kāraṇenātyantābhede cāṅgīkṛte sarvatrotpattināśayoranavasthā avyavasthā syāt / yathā hi / paṭastantvātmakaḥ prāgapi sanneva / tathā tantavo 'pi svakāraṇātmakāḥ santa evetyanena krameṇa sarvasya mūlakāraṇātmakatvenātyantikaṃ sattvaṃ syāt / naca mūlakāraṇamutpadyate vinaśyati ceti paṭādīnāmapyutpattivināśau na syātām / tathāca paṭādaya utpattivināśavanta ātmādayastadrahitā iti lokavedaprasiddhotpavināśavyavasthā na syāditi / upalakṣaṇaṃ caitat / paṭādīnāmutpattivināśābhāve tatkārakavyāpāravaikalyaṃ syādityapi draṣṭavyam /

*6,246*

yadvotpattināśaśabdābhyāṃ sattvamasattvaṃ copalakṣyate / tataścāyamarthaḥ / yadi paṭastantvātmakaḥ prāgutpatterapi sanneva tadā(tadā)'pyupalabhyeta tantuvat / yadi cānupalabhyamāno 'pi sannabhyupeyate, tadā sarvatrotpattināśayossadasattvayoranavasthā syāt / upalabhyamānaṃ ghaṭādikamastyanupalabhyamānaṃ kharaviṣāṇādikaṃ nāstīti sarvajanasammatā vyavasthā na syāt /

*6,247*

athavotpattivināśaśabdābhyāṃ tadupapādanasyopalakṣaṇam / tathā caivaṃ yojanā āstāṃ tāvadanyat / satkāryavāde sarvatra śiṣyaṃ prativādinaṃ vā prati utpattināśayornāsadutpadyate na sadvinaśyatītyevaṃrūpopapādanasyāpyanavasthāvasthānābhāvaḥ syāt / tathāhi / idamupapādanaṃ kimarthamiti vācyam / śiṣyādervidyotpattaye 'vidyānāśāya vāda jalpādau tu khyātyādyutpādāyeti cet / tadvidyādikaṃ saccennotpādyam, sattvādātmavat / asaccennotpādayituṃ śakyam, anyathā satkāryavādabhaṅgaprasaṅgāt / evamavidyā satī cenna vināśyā / anyathāpasiddhāntāpatteḥ / asatī cet(nitarāṃ) na tāram / nityanivṛttatvāt / tataḥ sarvathā pratipādanāsambhava eveti /

*6,248*

yadi votpattivināśayoriti viruddhadharmopalakṣaṇam / tathāhi / yadi kāryamupādānātmakameva sadeva ca prāgutpatteḥ syāt / tadotpattivināśādidharmāṇāmanavasthā syāt / tantavaḥ prāgeva santo nedānīmutpadyante / paṭastūtpadyate / tantuṣvavinaṣṭeṣveva paṭo vinaśyati / tantavo bahavaḥ paṭastvekaḥ / evamākārābhidhānabuddhikāryabhedo 'pi draṣṭavyaḥ / saiṣā vyavasthā na syāditi /

*6,249*

nanvetatsakalamapi paṭavacca, yathā prāṇādiriti vyaktyavyaktyavaṣṭambhena parihṛtam / tathāhi / vyaktyapekṣayotpattiḥ paṭādīnāmavyaktyapekṣayā ca vināśo yujyate / vyaktyavyaktyarthameva ca kārakāṇyupayujyante / vyaktyavyaktibhyāmevopalabdhyanupalabdhī bhavataḥ / ata eva pratipādanaṃ saṅgacchate / vyaktāvyaktarūpeṇaiva viruddhadharmā vyavatiṣṭhante / yathā hi saṃveṣyitaḥ paṭo na sphuṭaṃ paṭa iti pratīyate / na prāvriyate na śītamapanudati / na bahudeśavyāpī bhavati / prasāritastu sphuṭapratītyādimān / na caitāvatā bhedaḥ / nāpi prasāritaḥ prāgasat / yathā ca prāṇāyāmena niruddhaḥ śārīro vāyurjīvanamātraṃ karoti notkṣepaṇādi / nirodhāpagame tvāsāditavyaktistadapi karoti / na tāvanmātreṇa bhidyate / prāgasanvā / tathaivaitadapi vyaktyavyaktibhyāṃ samañjasamiti /

atra brūmaḥ /
keyaṃ paṭasya prāgutpatterūrdhvaṃ ca vināśādavyaktirmadhye ca vyaktiḥ /
anupalabdhiravyaktirupalabdhirvyaktiriti cettatrāha- anavastheti //

yadyupalabdhyanupalabdhī evotpattivināśau / tadā sarvatrotpattināśayoranavasthā syāt / yadyadopalabdhaṃ tattadaivotpannam anupalabdhaṃ ca vinaṣṭamiti syāditi yāvat / kiñca prāgutpattessattve paṭasya kasmānnopalabdhiḥ kathaṃ cordhvamupalabdhiriti praśnasya upalabdhyanupalabdhi(anupalabdhyupalabdhi)bhyāmeveti parihāraṃ vadandevānāṃpriyaḥ ślāghanīyaprajñaḥ syāt / api ca prāgūrdhvaṃ ca tantūpalabdhau kathaṃ tanmātrasya sataḥ paṭasyānupalabdhiḥ / anyathā tantūnāmapi sā syāt /

*6,251*

atha paṭadharmāveva vyaktyavyaktī /
tadā tāvapi tantūnāṃ vidyete na vā /
na cenna kāryakāraṇayeratyantābhedaḥ /
vidyete cettatrāha- anavastheti //

utpattināśavyavahārahetūvyaktyavyaktī yadi tantuṣvapi vidyete tadā sarvatrotpattināśayoranavasthā syāt / tantavo notpannā na naṣṭāḥ / kintu paṭa evetyutpattivināśavyavasthā na syāditi /

*6,252*

kiñceyamabhivyaktirutpattyādivyavahārakāraṇatayopādīyate /

sā kiṃ cakracīvarādibhiḥ prāgasatyevotpadyate mudgarābhighātādinā ca naśyati, uta prāgapi satyevāvināśinī ca /
evamavyaktirapi kiṃ prāgasatī mudgarābhighātādinotpadyate /
kiṃvā prāgapi satī /
ubhayatrādyau dūṣayati- anavastheti //

vyaktyavyaktyorutpattināśavattve sarvatrotpattināśayoranavasthā vyavasthābhāvaḥ syāt /
na kiñcidasadutpadyate na kiñcitsadvinaśyatīti siddhāntavirodhaḥ(hāniḥ) syādityarthaḥ /
dvitīyau dūṣayati- anavastheti //

vyaktyavyaktyoḥ sadā sattve sarvatrotpattināśayoranavasthāvyavasthitiḥ syāt / tathāhi / etāvantaṃ kālamanutpanno ghaṭa idānīmutpanna iti tāvanna syāt / utpattivyavahārahetorabhivyakteḥ prāgapi sattvāt / tathā mudgarābhighātādyuttarakālamapi ghaṭasattvavyavahāraḥ syāt / taddhetorabhivyakteravinaṣṭatvāt / tathedānīmeva naṣṭo ghaṭa ityapi na syāt /

vināśavyavahārakāraṇānabhivyakteḥ prāgapi sattvāditi / kārakavyāpāravaiphalyatādavasthyaṃ sphuṭameva /

*6,253*

athaitaddoṣaparihārāya vyaktyavyaktyorapi vyaktyavyaktī svīkriyete, tadā tayorapyuktavikalpadoṣānuṣaṅgaḥ syāt /
atha tatrāpi vyaktyavyaktyantarāṅgīkārastadānavasthā syādityāha- anavastheti //

utpattināśayoriti viṣayasaptamī /
santvanantā vyaktayo 'vyaktayaśca /
mūlakṣayābhāvānnānavasthā doṣa ityata āha- anavastheti //

anyathānavacchinnavyaktyavyaktiparamparāṅgīkāre savartra ghaṭādāvutpattināśayoranavasthānavakḷptiḥ syāt / uttarottaravyaktyavyaktisiddhau hi pūrvapūrvavyaktyavyaktīnāmutpattināśavyavahāranidānatvam / tataḥ prayojanaparikṣayahetutvādanavasthā dūṣaṇameva /

*6,255*

nanvidaṃ bhavatāmapi samānam /
prāgasataḥ sattāsamavāyo hi janiriṣyate /
sattāsamavāyāha ca sadā santāviti prāgvināśottaramapi janiḥ syāt /
vināśaśca na syādityata āha- anavastheti //

iyaṃ sarvatrotpattivināśayoranavasthāvyavasthitiḥ anyathā samavāyasya janitvāṅgīkṛtāveva hi syāt / nāsmanmate / prakārāntareṇa janervakṣyamāṇatvāditi /

nanu janiḥ kiṃ prāk satī uta kārakavyāpārajanyā /
ādye prāgukta eva doṣaḥ /
dvitīye janerjanirapi tathetyanavasthā /
evaṃ vināśopītyata āha- anavastheti //

sarvatrotpattināśayoriyamuktānavasthā / anyathā ghaṭajaneranyā janerjanirityaṅgīkāra eva syāt / na tvevamaṅgīkriyate / api tarhi ghaṭajanmaiva janmano janmeti / yathā'huḥ"yathā janerjanirnānyā tasyā vastujanirjaniḥ'; iti / ghaṭo jāyate ghaṭajanma jāyata ityanayorekārthataiva hi laukikaparīkṣakasammatā / naca vyaktyavyaktyorapyevamaṅgīkartumucitam / janmavināśāvupalabdhyanupalabdhī vā vihāya vyaktyavyaktyorevāprāmāṇikatvāditi /

*6,257*

nanu yadyasadutpadyeta sacca vinaśyeta tadā sarvatrotpattināśayoranavasthaiva syāt /
evaṃ sati hi (khara)śaśaviṣāṇamapyutpadyeta /
ātmā ca naśyedityata āha- anavastheti //

anyathā kāraṇaśaktyanādaraṇe hīmutpattivināśayoranavasthā syāt / nacaivaṃ kintu yasyotpattikāraṇamasti tadasadapyutpadyate / yasya ca vināśakāraṇaṃ vidyate tatsadapi niruddhayate / naca kharaviṣāṇajanmanyātmavināśe vā kāraṇamastīti tayorjananavināśābhāvaḥ / kāraṇasvabhāvānanugame tu satkāryavādino 'pyatiprasaṅga eveti /

athavā syādiyamanavasthā yadyatyantāsadevotpadyate sanmātraṃ vinaśyatīti brūmaḥ / sadasadevotpadyata iti coktaṃ vināśakāraṇavadeva ca vinaśyatīti /

*6,258*

yaccoktaṃ bhāve copalabdheriti sūtrārthatvena, tadvayāpyavyāpakabhāvenaivopapannaṃ nātyantābhedasādhakam / atha kāraṇoparaktabuddhiḥ sāmānādhikaraṇyabuddhirvātrābhimateti matam / sāpi abhedamātreṇa caritārthā nātyantābhedasādhanāyālam / kiñcaitadyukteścetyanenaiva śakyasaṅgrahaṃ na punarabhidhātavyam / athānena pratyakṣamupanyasyate tadapi nātyantābhedasādhakam / ata eva bhāvāccopalabdheriti sūtravipariṇāmo 'pi nirastaḥ / sattvāccāvasyeti yuktiścedyukteścetyetenaiva gatārthatā / śrutiścecchabdāntarāccetyanena / asadvayapadeśāditi tu paricodanaivāsaṅgatā / paramārthato brahmakāraṇatāparatvenāpātatastu śūnyasyābhāvasya vā kāraṇabhāvapratipādakatāpratibhāsena kāryāsattvasya śrutāvapratīteḥ / yukterityuktayuktiṃ tūttaratrāpākariṣyāmaḥ / śabdāntaraṃ tvācāryeṇaivānyatrānyathaiva vyākhyātam / paṭe prāṇādau ca nātyantānupasañjātaviśeṣatvamityanudāharaṇamevetyalaṃ prapañcena /

*6,264*

yaduktaṃ śakto 'pi hīti yacca nityabheda itrata tadubhayaṃ śrutyāpi sādhayati- śakto 'pīti //

śakto 'pi bhagavān viṣṇurakartuṃ kartumanyathā // MAnuv_2,1.92cd //

svabhinnaṃ kāraṇābhinnabhinnaṃ viśvaṃ karotyajaḥ / iti śruteravasita uktārtho 'yamaśeṣataḥ // MAnuv_2,1.93 //

akartuṃ śakto 'pi karoti / anyathā vinā kāraṇaistadvayatyāsena ca kartuṃ śakto 'pi niyataiḥ kāraṇaiḥ karotīcchayeti yojyam / svasmānnimittakāraṇādbhinnam / upādānakāraṇenābhinnaṃ bhinnaṃ ca / saṃsāriṇo hi viṣyigṛhītā iveśvarapreritā aniṣyamapi dhārakaprayatnenākṛtvā na sthātumīśate / naca bhagavāṃstathetyakartuṃ śakto 'pītyuktam / aśeṣataḥ prāgidānīṃ cokto na tu sannihita evetyarthaḥ /

// iti śrīmannyāyasudhāyāṃ ārambhaṇādhikaraṇam //

[======= JNys_2,1.VII: itaravyapadeśādhikaraṇam =======]

*6,265*

// atha śrīmannyāyasudhāyāṃ itaravyapadeśādhikaraṇam //

// oṃ itaravyapadeśāddhitākaraṇādidoṣaprasaktiḥ oṃ //

asminnadhikaraṇe jīvakartṛtvapakṣaḥ śrutiprāpto vistarānnirākriyata iti bhāṣyam / atra vaktavyam / kimatra jīvasya sarvathā kartṛtvaṃ nirākriyate / uteśvarādhīnaṃ tadaṅgīkṛtya svātantryamātram / nādyaḥ / tathā sati kartā śāstrātharvattvādityādivakṣyamāṇavirodhāpatteḥ / svataḥkartṛtvānupapattirityādiviśeṣaṇavaiyarthyaprasaṅgācca / na dvitīyaḥ / hitakaraṇādidoṣaprasaktirityādisūtrāṇāṃ svātantryanirākaraṇaparatvena śakyayojanatve 'pi

kṛtsnaprasaktirniravayavatvaśabdakoṣo vetyasya sūtrasyāśakyavyākhyānatvāt / idaṃ hi sūtraṃ sarvathā kartṛtvaṃ nirākurvadupalabhyate /

tathāhi / kartṛtvaṃ kṛtsnaikadeśābhyāṃ vyāptam / tatra kṛtsnaprasaktāvanubhavavirodhaḥ / ekadeśāṅgīkāre ca"atha yaḥ sa jīvaḥ sa nityo niravayavaḥ'; ityanaṃśatvaśrutivyākopaḥ syāt / nahi sāmarthyāparaparyāyaṃ prayatnādirūpaṃ kartṛtvamasmākaṃ jīvādbhinnam / yena tasya vicitratve 'pi jīvasya niraṃśatvaṃ na vyāhanyeta / tato vyāpakanivṛttyā vyāpyaṃ kartṛtvamapi vicitratve 'pi jīvasya niraṃśatvaṃ na vyāhanyeta / tato vyāpakanivṛttyā vyāpyaṃ kartṛtvamapi nivartata iti khalvasya(tra) tātparyaṃ pratīyate / prasaṅgasya viparyaye paryavasānāvaśyambhāvāt / atha jīvakartṛtvasyeśvarādhīnatānaṅgīkāra evaito prasaṅgāvuktau na kartṛtvamātre / tathā ceśvarādhīnatvameva viparyayavaryavasānalabhyaṃ bhaviṣyatīti cenna / syādapyevaṃ yadi jīvakartṛtvasyeśvarādhīnatvāṅgīkāreṇemau prasaṅgau śakyasamādhānau syātām / nacaivaṃ parādhīnenāpi khalvanena kṛtsnena vā kartavyamekadeśena vā / tṛtīyaprakārābhāvāt / bhāve vā tenaivāparādhīnatve 'pi kartṛtvopapatteḥ /

*6,265f.*

ato viparyayāparyavasānānnaivaṃ vyākhyānaṃ yuktamiti kartṛtvābhāva eva tātparyam / tathāca vakṣyamāṇavirodhaḥ / atha vastuto nāstyeva jīvasya kartṛtvam, ābhimānikaṃ tu tadityavirodhaḥ / maivam / vihāropadeśādityādinā vāstavasyaiva tasya sādhayiṣyamāṇatvāt /

*6,266*

ato durghaṭametadadhikaraṇamityato dvitīyapakṣamaṅgīkṛtya prasaṅgau jīvakartṛtvasyeśvarādhīnatānaṅgīkāraviṣayau vyākariṣyannādau tāvadīśvarādhīnatāṅgīkāre prasaṅganivṛttiprakāramāgamavākyodāharaṇena darśayati- anaṃśasyāpīti //

itaravyapadeśād dhitākaraṇādidoṣaprasaktiḥ | BBs_2,1.21 |

anaṃśasyāpi jīvasya kiñcit sāmarthyayojanām /
kāryeṣu yaḥ karotyaddhā namastasmai svayambhuve // MAnuv_2,1.94 //

kiñcitsāmarthyayojanāṃ kāryānurūpasāmarthyaprayogāt / svayambhuve svatantrāya / iti vacanādavasito 'yamabhipretaḥ artha ityanuvartate / tataścaitaduktaṃ bhavati / yadi jīvaḥ parameśvarādhīnatayā kartāṅgīkriyate / tadopapadyate eva tasya kartṛtvam / prasaṅgayoḥ samādhātuṃ śakyatvāt / anaṃśatvasyābhyupagamena hi na niravayavatvaśabdakoṣaḥ / anaṃśasyāpi parameśvarācintyaśaktivaśena kāryānurūpasāmarthyaprayogasambhavānna kṛtsnaprasaktiriti / etacacānupadaṃ sphuṭībhaviṣyati /

*6,271*

evamupodghātaprakriyayā viparyayaparyavasānopapattimuktvedānīṃ vivakṣitārthe sūtraṃ yojayati- yadīti //

yadi bhāgena kāryeṣu jīvaśaktiṃ na yojayet /
haristadā hi sarvatra kṛtsnayatnoṃ'śitāpi vā // MAnuv_2,1.95 //

bhāgena kāryānuguṇāṃśena / atra yadīśvarādhīnatayā kartā na syāditi vaktavye yadi bhāgenetyādivacanaṃ prasaṅgasphuṭīkaraṇārtham / īśvarādhīnatvaprakāraprapañcanārthaṃ ca / sarvatra tṛṇādānādāvapi kṛtsnayatnoṃ'śitāpi vā prasajyeta / tathā cānubhavaśrutivirodhaḥ / tasmātparameśvarādhīna eva jīvaḥ karteti śeṣaḥ / na copādhikṛtāṃśakalpanayā kartṛtvasyāvidyakatvena (vo)copapattiḥ / anaṃśasyāpītyādipramāṇasiddhopapannopapādakaparityāgenāprāmāṇikānupapannasvīkārasyāyuktatvāt /

*6,272f.*

nanu jīvaśaktyaivedaṃ ghaṭatām / maivam / tasyāghaṭitaghaṭakācintyaśaktyabhāvāt / bhāve vā hitākaraṇādidoṣaprasaktiḥ / na hyatrādhikaraṇe pūrvapakṣiṇā mahadādisakalakāryakartṛtvaṃ jīvasyāśaṅkitam / kintu ghaṭādikartṛtvam / tattāvadanubhavasiddhatvātkulālādīnāṃ na tyaktuṃ śakyam / tatreśvarasyāpi kartṛtvāṅgīkāre kalpāgauravaṃ syādityato neśvarasya sarvakartṛtvamiti / tathāca kathamacintyaśaktiprasaktiḥ /

*6,276f.*

nanu ca vyatireko gandhavaditi jīvānāmanekarūpatāṃ sūtrakāra eva vakṣyati /
utkrāntigatyāgatīnāmityaṇutvaṃ ca /
na cāṇoryugapadanekarūpatvaṃ vinā sāṃśatayopapadyata iti sāṃśatāpi tata eva siddhā /
tatkathamatra niravayavatvaśabdakopo vetyavādīditi gūḍhābhisandherāśaṅkāmaviditābhiprāyaiva pariharati- aṃśino hītyādinā //

sārdhena ślokadvayena /

*6,277*

aṃśino hi paṭādyā ye bhinnaireva parasparam /
aṃśairaṃśina ucyante naivameva hi cetanāḥ // MAnuv_2,1.96 //

ato 'naṃśina ityeva śrutireteṣu vartate /
apyanekasvarūpeṣu viśeṣādeva kevalam // MAnuv_2,1.97 //

bahusvarūpatākhyā tu teṣvastyeva hi sāṃśatā // MAnuv_2,1.98ab //

tatra bahusvarūpatākhyetyanena vakṣyamāṇamabhyupaiti / bahvityanekatvopalakṣaṇam / bahusvarūpatayā khyāyata iti bahusvarūpatākhyā / tuśabdaḥ śrutiniṣedhyāyā vaiśiṣyayadyotakaḥ / teṣu cetaneṣu / hiśabdaḥ pramāṇaprasiddhiṃ dyotayati / ata evāstyevetyavadhāraṇam /

tataścāyamarthaḥ /
astyeva vakṣyamāṇānekasvarūpatāṇutvaṃ ca tadanyathānupapattisiddhā sāṃśatā ca /
prāmāṇikasya tyaktumaśakyatvāditi /
tarhi kathamatra tadviruddhamuktamityata uktam- aṃśina ityādi //

ādyo hiśabdaḥ pramāṇaprasiddhau dvitīyo yasmādityarthe / ye paṭādyā aṃśinaḥ prasiddhāste parasparaṃ bhinnairevāṃśairaṃśinā ca vakṣyamāṇaprakāreṇa bhinnābhinnaireva na tvatyantābhinnaiḥ tantvādibhiraṃśairaṃśina ucyante / cetanāstvevameva paṭādivaduktarūpairaṃśairaṃśino na bhavanti / kintu parasparamaṃśinā cātyantābhinnaiḥ / yasmādevamataḥ prasiddhāṃśivaidharmyādevānekasvarūpeṣu tata eva sāṃśeṣvapyeteṣu cetaneṣvanaṃśina iti śrutirvartate / natu sarvathāṃśarāhityābhiprāyeṇa / ato na virodha iti /

nanu yadi bhedo nāsti kathaṃ tarhyanekatvaṃ tasyābhedavyāptatvāt / kathaṃ cāṃśitvam / matvarthasya bhedena vinānupapatterityata uktaṃ viśeṣādeveti / bhedābhāve 'pi kevalaṃ tatpratinidherviśeṣādevānekasvarūpeṣviti yojanā / yadvā"apyanekasvarūpeṣu'; ityanenaiva vakṣyamāṇamaṅgīkṛtyāṃśina ityādinā virodhaḥ parihṛtaḥ / tatra bhedābhāve kathamanekatvamaṃśitvaṃ cetyāśaṅkāṃ

viśeṣādevetyādipādatrayeṇa pariharati / kevalameva bhedena vinaiva teṣu bahusvarūpatā tayā khyāyamānā sāṃśatā cāsti / katham / viśeṣādeveti / kuta etatkalpyate / śrutidvayavirodhādeveti hiśabdenāha / atra jīvasyeti prakṛte 'pi yaccetanā iti sāmānyenoktam / tena cetanamātre 'pyayaṃ nyāya iti sūcayati / athavā yadyaṃśino jīvāstarhi paṭādivadeva syurityasyācetanatvamupādhimanena dyotayati /

*6,281*

nanvevaṃ tarhi kiṃ jīvakartṛtvasyeśvarādhīnatvakalpanayā /
tadabhāve 'pi svato bahurūpatvasadbhāvenaikadeśataḥ kriyopapattau kṛtsnaprasakterabhāvāt /
vibhinnāṃśābhāvena niravayavatvaśabdakopasyāpi parihārāt /
etadatiriktasya ceśvarakṛtyasyādarśanāditi pūrvapakṣiṇā svābhisandhāvudghāṭite satyāha- bahutveneti //

bahutvenāvinābhāvād bhinnatā niyamād bhavet // MAnuv_2,1.98cd //
yadi naivaṃ niyamakṛd bhagavān puruṣottamaḥ // MAnuv_2,1.99ab //

yadi bhagavānpuruṣottama evaṃ na niyamakṛdbahutve 'pi bhedo jīveṣu mā bhūditi vyavasthāyāḥ kartā na syāt / tadā bahutvena hetunā jīveṣvapi bhinnatā bhavet / bahutvasaṅkhayāyā bhinnatvenāvinābhāvalakṣaṇānniyamāt / yathoktam- tadanuvidhānātpṛthaktvam'; iti /

etaduktaṃ bhavati / parameśvarānapekṣasya jīvasya kartṛtvāṅgīkāre na sarvathoktaprasaṅgadvayaparihāraḥ / tathāhi / kṛtsnaprasaktistāvatkathaṃ pariharaṇīyā / bahutvasadbhāveneti cet / tarhi bahutvasya loke bhedāvinābhūtatvena jīvasya bahutve bhinnatvamapyāpadyeta / tathāca durātmā niravayavatvaśabdakopo duṣparihāraḥ / atha tatparihārārthaṃ bhedo neṣyate / tadā vyāpakanivṛttyā vyāpyanivṛtterāvaśyakatvādbahutvasaṅkhayāpi tyājyā syāt / tathā ca punaḥ saiva kṛtyā kṛtsnaprasaktirāskandeta / atha jaḍeṣveva yatra bahutvaṃ tatra bheda iti niyamo na cetaneṣviti cet / kuta etat / tatha darśanāditi cenna / yataḥ kārakapraśno 'yaṃ na pramāṇapraśnaḥ / svabhāvo 'yaṃ padārthānāmiti cenna / anīśvaravādapādaprasārikāpātāt / kiñca viruddhaśca svabhāvaśceti katham / nahi svayameva svena sadvitīya iti yuktam / pramitatvānna virodha iti tu pratyuktam / caitanyasāmarthyādidaṃ ghaṭata iti cet / dhūmavānapi kaścinniragniko ghaṭatām / atha viśeṣaśaktyedamupapadyata iti cet / ghaṭe 'pyupapadyatām / nahi tatra viśeṣo nāsti / viśeṣavaicitryānneti cet / tadeva kutaḥ / tasmādbhagavāneva svarūpasvabhāvaviśeṣāṇāṃ niyāmakaścaitanyamavacchedakaṃ vidhāya viśeṣaṃ nimittīkṛtya viruddhe apyabhedabahutve samāveśyābhedena niravayavatvaśabdakopamapāsya bahutvena kṛtsnaprasaktiṃ nyakkṛtya kāryānurūpaṃ sāmarthyāviśeṣaṃ (ni)yojayañjīvena kārayatītyaṅgīkartavyamiti /

nanvetatsarvaṃ jīvasāmarthyādināśakyasampādanaṃ kathaṃ bhagavānapi sampādayedityata āha- tasya tviti //

*6,282*

tasya tvaśeṣaśaktitvād yujyate savarmeva ca // MAnuv_2,1.99cd //

tadevamasya sūtrasyaivaṃ tātparyavyākhyāne na kaścidvirodha iti sthitam //

// iti śrīmannyāyasudhāyāṃ itaravyapadeśādhikaraṇam //

Vyāsa-(19)

[======= JNys_2,1.VIII: śabdamūlatvādhikaraṇam =======]

*6,287*

// atha śrīmannyāyasudhāyāṃ śabdamūlatvādhikaraṇam //

// oṃ śrutestu śabdamūlatvāt oṃ //

nanvīśvarasyāpi kartṛtvaṃ na yujyate / jīvavatkṛtsnaprasakteḥ / nahi brahmāṇḍapipīlikā(ṇḍa)nirmāṇe samaṃ sāmarthyaṃ prayuñjānaḥ prekṣāvānbhavati / gatyantarābhāvānna doṣa iti cenna / īśvaratvavyāghātāt / athaitatparihārātharmekadeśena pravṛttiraṅgīkriyate tadā"neha nānā'; ityādiniravayavatvaśabdakāṣaḥ syāt / śarīrendriyādivikalatvācca na kartṛtvam / nahi kaściccharīrādivikalaḥ kartopalabdhaḥ / bhūmyādyādhāravidhuratvācca /

evaṃ daurghaṭye 'pi yadi kartṛtvamīśvarasya syāttadā jīvasyāpi kinna syāt /
viśeṣādarśanāt /
evañca sarvakartṛtvaṃ dūranirastamityayaṃ pūrvapakṣo 'trādhikaraṇe nirasyate /
tasya tātparyamāha- tasya tviti //

śrutes tu śabdamūlatvāt | BBs_2,1.27 |

tasya tvaśeṣaśaktitvād yujyate savarmeva ca // MAnuv_2,1.99cd //

*6,288f.*

tuśabdo jīvādviśeṣaṃ dyotayati / caśabdo hetusamuccaye / īśvarasyalaukikatvaśruterāgamaikāgamyatvena yuktivirodhānavakāśāt / vicitraśaktiḥ puruṣaḥ',"sarvairyuktā śaktibhirdevatā sā'; ityādiśrutibhirvicitrāśeṣaśaktitvāvagamācca / sarvaṃ bhinnāṃśarahitasyāpi kāryeṣu kṛtsnaprasaktyabhāvaḥ, svarūpāṃśabāhulye 'pi bhedābhāvaḥ, aṃśataḥ kāryakaraṇe 'pi niravayavatvaśabdakopābhāvaḥ, dehādirahitasyāpi kartṛtvanirvāha ityādi yujyata iti /

nanu durghaṭamapi jīvakartṛtvamīśvaraśaktyā ghaṭata ityatītādhikaraṇe 'bhihitam / tathāca kathamatra pūrvapakṣāvakāśaḥ / yo hi paratra pramitaṃ ghaṭayitumīṣye saḥ svasminna īṣye ityasambhāvitam / ucyate / naiṣorthaḥ sūtrakṛtātītādhikaraṇe 'bhihitaḥ / kintvāgāminamarthaṃ manasi nidhāya jīvakartṛtvavādanirāsa eva vihitaḥ / bhāṣyakāreṇa tu śiṣyahitaiṣiṇā vakṣyamāṇamapyarthamākṛṣṭa pūrvottaravirodhaḥ parihṛta iti /

*6,290*

pariṇāmavādino vivartavādinaśca brahmaṇo jagadupādānatvaṃ kṛtsnaprasaktirityanenākṣipya śrutestvityādinā samādhīyata iti vyācakṣate / tathāhi / na brahma jagadupādānam / yatastathātve kṛtsnasyāpi brahmaṇaḥ kāryākāratāprasaktiḥ syāt / sthitau ca brahmābhāve taddarśanopadeśānarthakyādi syāt / athaitaddoṣaparijihīrṣayā brahma ekadeśena pariṇamate ekadeśena cāvatiṣṭhata ityucyate tadā"niṣkalaṃ śāntam'; ityādiniravayavatvaśabdakopaḥ syāditi / atrocyate / nāyaṃ doṣaḥ / "tadātmānaṃ svayamakuruta'; ityādiśruterbrahmaṇo jagadupādānatvasya kṛtsnapariṇāmābhāvasya cāvagamāt / śabdamūlatvena yuktivirodhānavakāśācca / api ca sarvaśaktyupetā ca paradevatā śrūyate / "sarvakarmā sarvakāmaḥ'; ityādi /

tato niravayavasyāpi brahmaṇaḥ kṛtsnaprasaktyabhāvenaiva jagadupādānatvamupapannamityādi /
tadetadvayākhyānamanupapannam /
evaṃ sati eṣāṃ sūtrāṇāmetadadhyāyāntarbhāvalakṣaṇasaṅgatyabhāvaprasaṅgāt /
tatkathamityata āha- virodha iti //

*6,291*

virodhaḥ sarvavaiśiṣṭaye yo dvitīye nirasyate /
nārāyaṇasya tvadhyāye ... // MAnuv_2,1.100a-c //

tuśabdo 'vadhāraṇe / parabrahmaṇā nārāyaṇasya sarvasmāccetanādacetanācca vaiśiṣyaye vailakṣaṇye

paramotkṛṣṭatve 'tyantavyāvṛttatve ca yo yuktyādivirodhaḥ sa evātra dvitīye 'dhyāye nirasyate / sakalajagadupādanatvena sarvātmakatvaṃ tu na sarvavaiśiṣyayam / nāpi tadupayuktam / pratyuta viruddhameva / tatkathaṃ tatra virodhaparihāro 'trāntarbhāvamāsādayet / nanu jagadupādānatvādeva sarvavaiśiṣyayaṃ brahmaṇaḥ / nahi jagajjagadupādānamiti cet / tatkimupādānopādeyayorbhedaṃ manyase / tathāca tadananyatvamityuktavirodhaḥ / jagat brahmaṇo na bhidyate brahma tu jagato bhidyata iti cet / na / uktottaratvāt /

*6,293*

prāgbrahmopādānatvasyānuktatvātkṛtsnaprasaktyādiparicodanaivānavakāśā / pariṇāmapratipādakaśruterabhāvena gaganādiprapañcātmakasya tadasambhaviśabdamūlatvasarvaśaktitvādyasambhavena ca samādhānamapyayuktam / vivartavāde tu sarvathāpi naiṣā śaṅkāvakāśamaśnute / śuktyādikamiva rajatādyāropasya brahmāvidyakaprapañcāropasyādhiṣṭhānamiti spaṣṭamārambhaṇādhikaraṇe 'bhihitam / tatra kathaṃ kṛtsnaikadeśavicāraḥ / uktānavachānācchaṅgeti cet / tarhyuktaṃ smareti vaktavyam / spaṣṭaṃ cāropitatvaṃ prapañcasya brahmaṇyupapādanīyam / śrutestvityādestu kā saṅgatiḥ /

*6,295*

kaścitparihārādarśanasambhrāntacitta āha / avidyāsaṃvalitaṃ khalu brahma jagadupādānam / tatrāvidyopādānatvasyāyamākṣepaḥ parihāraśceti / tadatīva mandam / na hyavidyāyā upādānatvamapi vāstavam / tasyāvicāritaramaṇīyatayaiva śaṅkāviṣayatvāt / kiñca kṛtsnaprasaktiḥ sāvayavatvaṃ cāvidyāyāṃ kiṃ kariṣyati / samādhānaṃ tu sarvathāpyasaṅgatameva / etena vikaraṇatvādityākṣepaparihārāvapyasaṅgatau veditavyau / nahi bhramādhiṣṭhānatā śarīrādikamapekṣate / īśvaraviṣayaṃ taditi cenna / tasya kiraṇatvābhāvenākṣepānudayādityādikaṃ svayameva śiṣyairavagantavyamityasaṅgatirevācāryeṇoktā /

*6,296*

syādevamasaṅgatiryadi brahmaṇaḥ sarvavaiśiṣyaye virodhaparihāro 'dhyāhāyarḥ syāttadeva kuta ityata āha- tadanya iti /

... tadanye tatratatragāḥ // MAnuv_2,1.100c //

*6,296f.*

tasmātsarvavaiśiṣyayaviṣayādanye virodhāstatra tatraivādhikaraṇeṣu gatāḥ parihṛtāḥ / etaduktaṃ bhavati / avirodhalakṣaṇo dvitīyo 'dhyāya iti tāvatsammatam / na cānukte 'rthe virodhaparihāraḥ saṅgata iti prathamādhyāyārthe 'virodho dvitīyasyārthaḥ / prathame cādisūtreṇa śāstrīyaviṣayaprayojanapradarśanamukhena brahmajijñāsāyāḥ katarvyatvamuktam / taccaturadhyāyīparisamāpyaṃ naikatra paryavasyati / tataḥ kiṃ tadbrahma / kiṃ jīvo 'tha jaḍamiti svarūpajijñāsāyāṃ śṛṅgagrāhikayā pradarśayitumaśakyatvāt / dvitīyasūtre sarvato vailakṣaṇyapradarśanena sarvotkṛṣṭaṃ sarvasmādvayāvṛttaṃ ceti pratipāditam / sajātīyavijātīyāsambhāvitadharmasya lakṣaṇatvāt / sakaletaravyāvṛtteśca tatprayojanatvāt / tṛtīyasūtre śāstraṃ tatra pramāṇamabhidhāya tasyottaraprabandhena sāmānyato viśeṣataśca sakalajīvajaḍavyāvṛttavastuviṣayatā samarthitā / evaṃca dvaye virodhaḥ pariharaṇīyā bhavanti / dvitīyasūtrasiddhasarvavaiśiṣyayaviṣayāḥ śāstrasamanvayaviṣayāśca / tatra dvitīyā vikāraśabdādityādinā tatra tatraivādhikaraṇe parihṛtā iti pariśeṣātsarvavaiśiṣyayaviṣayavirodhaparihāra eva dvitīyārtha iti jñāyata iti /

*6,299*

nanu ca śrutīnāṃ parasparavirodho 'pi dvitīye 'dhyāye na viyadaśruterityādinā parihṛtaḥ /
tatkathamucyate brahmaṇaḥ sarvavaiśiṣyaye virodho dvitīye nirasyata iti tatrāha- sṛṣṭīti //

sṛṣṭisaṃhāravākyānāṃ jīvarūpābhidhāyinām /
apyanyonyāvirodhastu dvitīyādhyāyagocaraḥ // MAnuv_2,1.101 //

jīvarūpābhidhāyināṃ vākyānām / upalakṣaṇametat / prāṇādiviṣayāṇāṃ cetyapi draṣṭavyam / sṛṣṭayādiviśeṣaṇamupapattisūcanārtham / tuśabdo viśeṣārthaḥ / yo dvitīyādhyāyagocaro vākyānāmanyonyavirodhaḥ so 'pi pārameśvarasarvavaiśiṣyayavirodhaparihāra eva / kintu prathamadvitīyapādayoḥ sākṣattṛtīyacaturthayostu vyavadhāneneti viśeṣaḥ / tathāhi / śrutīnāṃ parasparavirodhaparihāraḥ kiṃ tatprāmāṇyanirṇayamātraphalaḥ kiṃ vā prameyanirṇayaphalaḥ / nādyaḥ / mīmāṃsāyā nyāyaśāstratvāpatteḥ / kiñcaivaṃ sati viyadādisṛṣṭayādiviṣayavākyavirodhaparihāra eva kasmātkriyate / uditahomādivākyānāmapi nyāyadarśana ivopādānopapatteḥ /

ākāśavāyvādikramaścātra nātyantamupayujyate / dvitīye 'pi kiṃ sṛṣṭayādikameva prameyamuta tadaṅgibhūtamanyat / nādyaḥ / tasya svarūpato 'prayojanatvāt / prathamāpratipādyatvam / anyathā punaruditahomādivākyavirodhaparihāro 'pi kāryaḥ syāt /

*6,300*

sṛṣṭayādiviṣayaniṣkarṣo 'pi nirhetukaḥ / ato dvitīya eva pariśiṣyate / nacānyadasti sṛṣṭayādiprameyasyāṅgi prathamoktaṃ dvitīyasūtrābhihitādbrahmaṇaḥ sarvavaiśiṣyayāt / ato yuktamuktam / tadevaṃ paroktasūtrārthasya dvitīyādhyāyāntarbhāvalakṣaṇasaṅgatyabhāvādvirodhāccokta eva sūtrārtha iti siddham /

*6,302*

atreśvarasya śarīrendriyādikaraṇarahitatvātkartṛtvaṃ nopapadyate ityākṣepasamādhānārthaṃ sūtram //

oṃ vikaraṇatvānneti cettaduktam oṃ //

iti / etadanārambhaṇīyam / punaruktatvāt / śrutestu śabdamūlatvāt, tātmani caivaṃ vicitrāśca hi, sarvopetā ca taddarśanāditi sūtrairevālaukikatvaśabdaikasamadhigamyatvavicitrānantaśaktitvādiyuktibhiḥ sarvasyāpi daurghaṭyasya parihṛtatvāt / yo hi sākṣātkārakādhiṣṭhānasya neṣye sa śarīravyavadhānamapekṣate /

yasya cāgantukaṃ jñānaṃ sa tadarthamindriyāṇi /
yaśca guruśarīro nāvasthātuṃ śaknoti sa kṣityādikamādhāram /
bhagavāṃstu sarvaśaktiḥ sarvajñaḥ kimarthapapekṣateti /
naca kācidabhyadhikā śaṅkāsti yena punarārambhaḥ syādityata āha- māneti //

vikaraṇatvān neti cet tad uktam | BBs_2,1.31 |

mānameyaviśeṣeṇa punaruktirna jāyate // MAnuv_2,1.102ab //

yathā ata eva prāṇa ityādau mānaikye 'pi meyaviśeṣaṇa na punaruktidoṣastathātra meyaikye 'pi mānaviśeṣaṇa na punaruktidoṣaḥ / etaduktaṃ bhavati / kimuktārthoktimātraṃ doṣaḥ / kiṃ voktānatiriktoktiḥ / nādyaḥ / uktaparihārātideśokterapi doṣatvānuṣaṅgāt / dvitīyastu prakṛte na siddhaḥ / prameyaikye 'pi pramāṇabhedasya sattvāt / iha hi cidānandādyātmakadivyamaṅgalavigrahavato mahāpuruṣasya prākṛtaśarīrādyabhāve 'pi sakalakāryakartṛtvamapāṇipāda ityādiśrutimāśrityoktamiti / yadvā mānameyayorviśeṣeṇeti yojyam / tathā cāyamatharḥ / pūrvasūtraiḥ sāmānyaviṣayapramāṇānyāśritya sāmānyata eva sarvānupapattiparihāro vihitaḥ / iha tu viśeṣaviṣayeṇaiva pramāṇena viśeṣānupapattiparihāraḥ kriyata iti kathaṃ punaruktidoṣāvakāśa iti / tathāpyākṣepo nopapadyata iti cenna / viśeṣajijñāsayopapatteriti /

// iti śrīmannyāyasudhāyāṃ śabdamūlatvādhikaraṇam //

[======= JNys_2,1.IX: naprayojanādhikaraṇam =======]

*6,304*

// atha śrīmannyāyasudhāyāṃ naprayojanādhikaraṇam //

*6,304f.*

// oṃ na prayojanavattvāt oṃ //

oṃ lokavattu līlākaivalyam oṃ / yatprayojanārthaṃ sṛṣṭayādistadūnatvādapūrṇatetyākṣepaparihārāyedamadhikaraṇamārabhyate / tadetadanupapannamityābhāti / tathāhi / yadyatra kartṛtvena prayojanavattvaṃ prasādhyāpūrṇatvasādhanaṃ pūrvapakṣiṇo vivakṣitaṃ syāttadā prathamasūtramayuktaṃ syāt / apūrṇatāsādhakaṃ prati prayojanavattvahetorasiddhatvāt / atha kartā cetprayojanavānsyāt tathā cāpūrṇaḥ syādityāpādanaṃ vivakṣitam / tadā vyarthamevedaṃ sūtram / na cāpūrṇastato na prayojanavāniti pareṇaivāṅgīkṛtatvāt / anyathā viparyayāparyavasānāt / lokavattu līlākaivalyamiti dvitīyasūtraṃ tu pakṣadvaye 'pyayuktam / sādhanāpādanadūṣaṇasyānudbhāvanāditi / maivam / īśvarasya sṛṣṭayādinā prayojanamasti na vā / ādye 'pūrṇatvaṃ prasajyeta / dvitīye tu kartṛtvānupapattiḥ tasya prayojanavyāptatvādityubhayathāpīśvarasya jagatsṛṣṭayādikartṛtvānupapattirityatra pūrvapakṣiṇo vivakṣitam / tatra prathamasūtreṇa prayojanābhāvapakṣaṃ sayuktikamupādatte / tatroktadoṣaparihārārthaṃ dvitīyaṃ sūtram / yadvā kartṛtvena prayojanasya tena cāpūrṇatvasya idaṃ sa dhanaṃ vivakṣitamutāpādanamiti siddhāntī vikalpyādyamādyena nirācaṣṭe / na kartṛtvena prayojanavattvaṃ sādhyam / kṛtakṛtyatvena prayojanābhāvasyaiva niścitatvāt / nacāsiddho hetuḥ / athaiṣa eva parama ānando niraniṣyo niravadya iti śruteḥ / prayojanavattvenāpūrṇatānumānaṃ tu garbhasrāveṇaiva ga(li)tamiti / ādyasya dūṣaṇāntaraṃ vadandvitīyaṃ dvitīyena nirākarotīti /

*6,308*

nanūktamatra lokavaditi sūtreṇa sādhanasyāpādanasya vā na kiñciddūṣaṇamudbhāvyata iti /
maivam /
bādhāderudbhāvanādityāśayavāndvitīyasūtrasya tātparyamāha- sadeti //

na prayojanavattvāt | BBs_2,1.32 |

lokavat tu līlākaivalyam | BBs_2,1.33 |

sadā pravṛttirīśasya svabhāvādeva kevalam // MAnuv_2,1.102cd //

*6,309*

yathā loke jvalanapavanādīnāṃ tatheśasyāpi sadā sṛṣṭayādau kevalaṃ prayojanena vinā svabhāvādeva pravṛttiḥ pramiteti śeṣaḥ / tadaneneśvarasya pravṛttyā prayojanasādhanamanaikāntikaṃ bādhitaviṣayaṃ ca / prasaṅgastu vyaptivikalo viparyayāparyavasāyī cetyuktaṃ bhavati / atha manyeta / cetanapravṛttiḥ na prayojanena vinā dṛṣṭā / ato nānaikāntyādīti / tadapi nāsti / mattasya sukhodrekādeva nṛttagānādipravṛttidarśanāt /

*6,310*

nanu ca prekṣāvatpravṛttirna prayojanoddeśena vinopalabdhā iyaṃ ca prekṣāvatpravṛttiḥ /
ataḥ prayojanoddeśavatī syāditi sādhyamāpādyaṃ cetyata āha- aṅgeti //

aṅgaceṣyā yathā puṃsaḥ kāściduddeśavarjitāḥ // MAnuv_2,1.103ab //

kāścidvayākhyānādāvaṅgulicālanādikāḥ / uddeśavarjitāḥ prayojanoddeśavarjitāḥ / tathā īśasyāpi pravṛttiriti pūrveṇānvayaḥ / tathāpyanaikāntyādyanistāra iti bhāvaḥ /

*6,311*

yaduktamīśvarasya pravṛttiḥ prayojanena vinā svabhāvādeva pramiteti /
tatpramāṇamidānīmāha- devasyeti //

devasyaiṣa svabhāvo 'yamityāha śrutirañjasā // MAnuv_2,1.103cd //

"devasyaiṣa svabhāvo 'yamāptakāmasya kā spṛhā'; iti śrutirañjasā sphuṭamuktamarthamāha / devasyāyaṃ sṛṣṭayādiviṣaya eṣaḥ icchā / tatpūrvikā pravṛttiriti yāvat / svabhāva eva / na prayojanāya / kutaḥ āptakāmasya prayojanaspṛhāsambhavādityarthaḥ /

*6,312*

kecididaṃ sūtramanyathā vyācakṣate /
yathā loke saptadvīpāṃ medinīmadhitiṣṭhataḥ sampūṇarśauryavīryaparākramasyāpi mahārājasya kevalalīlaikaprayojanāḥ kandukādyārambhā dṛśyante /
tathaiva parasyāpi brahmaṇaḥ svasaṅkalpamātrāvakḷptajagajjanmasthitidhvaṃsāderlīlaiva prayojanamiti tadetannirākaroti- krīḍāmiti //

krīḍāṃ prayojanaṃ kṛtvā sṛṣṭiḥ śrutivirodhinī // MAnuv_2,1.104ab //

"bhogārthaṃ sṛṣṭirityanye krīḍātharmiti cāpare'; iti krīḍāprayojanāṃ bhagavataḥ sṛṣṭayādipravṛttiṃ vadataḥ pūrvapakṣīkṛtya devasyaiva svabhāvo 'yamiti sayuktikaṃ prayojanaleśābhāvaḥ śrutyā siddhāntitaḥ / ataḥ śrutiviruddhatvādapavyākhyānamevaitat /

sūtrākṣarānanuguṇaṃ caitadvayākhyānamityāha- itīti //

iti kevalalīlaiva nirṇītā prabhuṇā svayam // MAnuv_2,1.104cd //

*6,312f.*

yata evaṃ"krīḍāṃ prayojanaṃ kṛtvā sṛṣṭiḥ śrutivirodhinī'; iti tasmāt śrutyanusāriṇā prabhuṇā svayaṃ sākṣātsṛṣṭaṃ kevalalīlaiva sṛṣṭayādipravṛttirnirṇītā līlākaivalyamiti / natu līlārtheti tato 'pyayuktamidaṃ vyākhyānamiti / yadvā pūrvavākyokto hetuḥ, ayaṃ sādhyanirdeśaḥ / yasmāllīlāṃ prayojanaṃ kṛtvā sṛṣṭiḥ śrutivirodhinī tasmādetatsūtre kevalalīlaiva sūtrakṛtā nirṇītā vyākhyātā na punarlīlārtheti /

*6,313*

kiñca kartṛtvena prayojanavattāṃ sādhayannāpādayanvā praṣṭavyaḥ / kiṃ prayojanaṃ svasambandhi vivakṣitam, uta parasambandhi, atha sādhāraṇam / ādye sādhane 'naikāntyam / āpādane vyāptyabhāvaḥ / viparyayaparyavasāne vyabhicāra eva / dṛśyante hi kṛpālavaḥ svaprayojanamanuddiśya paraprayojanārthameva pravartamānāḥ / nacādṛṣṭārthamiti vācyam / paśūnāṃ paśuprāyāṇāṃ cāpatyapālanādau pravṛttidarśanāt / naca prayojanoddeśitā kṛpālutā ceti sambhavati / dvitīye 'pyanaikāntyādikameva / svaprayojanārthaṃ pravṛtterbahulamupalambhāt / bhagavato 'pi svaprayojanābhāve 'pi paraprayojanoddeśitāṅgīkāreṇa krameṇa siddhasādhaneṣyāpādanāsiddhatvaprasaṅga(ṅgā)śca / ata eva na tṛtīyo 'pi / ata eva (yena) kenacitkartṛtva(tve)viśeṣaṇaṃ, pravṛttisvabhāvatve sadā pravartetetyatiprasañjanaṃ ca pratyuktam /

*6,314*

syādetadevam /
yadīśvarapravṛttau paraprayojanoddeśaḥ syānna cāsāvaṅgīkartumucitaḥ /
kā spṛhā na kāpīti śrutyā neti sūtrakāreṇa ca sarvathā prayojanoddeśasya nivāritatvādityata āha- ātmeti //

ātmaprayojanārthāya spṛhāṃ śrutiravārayat // MAnuv_2,1.105ab //

śrutiriti sūtrakṛto 'pyupalakṣaṇam / paraprayojanārthatāṃ tvaṅgīkuruta eveti śeṣaḥ /

*6,324*

kuta etadavagamyata ityata āha- neti //

*6,325*

na prayojanavattvenetyata āha jagadguruḥ // MAnuv_2,1.105cd //

yataḥ paraprayojanamaṅgīkṛtyātmaprayojanārthatāmeva neti nyavārayat / ata eva hi prayojanavattvāditi tatra hetumāha- anyathā naitaṃ brūyāt /

etaduktaṃ bhavati / yadi neti sautrīpratijñā svaparaprayojanaviṣayā syāt tadā prayojanavattvāditi heturanaikāntikaḥ syāt / svayaṃ vyāpārasādhyaprayojanavato 'pi paraprayojanoddeśena vyāpāradarśanāt / svaprayojanamātraviṣayatve tu nāyaṃ doṣaḥ / yo 'vāptayatprayojanaḥ sa svārthaṃ na taduddiśatīti vyāpteranavadyatvāt / ataḥ prayojanavattvāditi hetuṃ brahmaṇaḥ sūtrakṛdātmaprayojanoddeśameva neti nivāritavān / na paraprayojanoddeśamapi / tathātve tadvayāptameva kamapi hetuṃ brūyāt / svaprayojananiṣedhaṃ kurvāṇo viśeṣaniṣedhasya śeṣābhyanujñājñāpakatvātparaprayojanaspṛhāmabhyupaitīti (manujānātītyapi) jñāyata iti / upalakṣaṇametat / śrutirapyāptakāmasyeti hetugarbhaviśeṣaṇaṃ prayuñjānā'tmaprayojanaspṛhāmevākṣipati paraprayojanaspṛhāmabhyupaitīti jñāyata ityapi draṣṭavyam /

*6,326*

iha hi buddhireveśvarasyāvyāhatā kriyāśaktiḥ, tathaiva sarvasyopapattau kimicchāprayatnakalpanayā / yadvā prayatnaḥ kartatvam / tasyaivākhyātārthatayā nirṇītatvāt / sa ca dvedhā buddhimapekṣate / utpattyarthaṃ viṣayaniyamārthaṃ ca / tatreśvaraprayatno yadyapi nityatvānnotpattāvapekṣate buddhim / tathāpi viṣayaniyamārthaṃ tāmapekṣata eva / na hi nirviṣaya evāsau / vyarthatvaprasaṅgāt / naca svabhāvata evārthapravaṇaḥ / buddhitvaprasaṅgāt / buddhireva hi svabhāvato 'rthapravaṇā / ato jñānaprayatnābhyāmeva sarvanirvāhānneśvarasyecchāsti /

na cecchayā prayatnasya viṣayaniyamaḥ /
tasyā api svato viṣayapravaṇatābhāvāt /
tadarthaṃ buddhayaṅgīkāre tayaiva prayatnasya viṣayaniyamopapatteḥ kimantargaḍunecchayeti manvā(nyamā)nāḥ kecit,"kā spṛhā'; itrata śrutirneśvarasya prayojanecchāmātraniṣedhaparā, kintvicchālakṣaṇaṃ guṇameva niṣedhatīti vyācakṣate /
tannirākaroti- icchāmātramiti //

*6,327*

icchāmātraṃ prabhoḥ sṛṣṭiriti sṛṣṭau viniścitāḥ /
iti praśaṃsayā ... // MAnuv_2,1.106a-c //

kā spṛheti śrutyā neśvarasyecchāmātraṃ niṣi(ṣe)dhyate / kutaḥ / icchāvattvasya pramāṇataḥ siddhatvāt / tathāhi / "vibhūtiṃ prasavaṃ tvanye manyante sṛṣṭicintakāḥ / svapnamāyāsarūpeti sṛṣṭiranyairvikalpitā / kālātprasūtiṃ bhūtānāṃ manyante kālacintakāḥ'; iti pariṇāmavādaṃ vivartavādaṃ kālādinimittavādaṃ cānyamatatvenoktvecchāmātramiti śrutyā svamatamucyate / ye sṛṣṭiviṣaye viśiṣṭaniścayavantaste, prabhoricchāmātrādhīnā sṛṣṭirna brahmapariṇāmo naca tadvivarto nāpi kālādinimitteti manyanta iti / anayā prabhoricchāmātrāyattatāṃ sṛṣṭermanyamānānāṃ viniścitā iti praśaṃsayā tasyecchāvattvamavagamyate / yadīśvarasyecchā na syāt tadā tadāyattatāṃ sṛṣṭermanyamānā vipayarstāḥ syuḥ / viśiṣṭaniścayavanta ityeṣā praśaṃsānupapannā syāt / naca praśaṃsātvādevārthāsiddhiḥ / pūrvottarapakṣāvadhāraṇaprasaṅge praśaṃsānupapannā syāt / naca praśaṃsātvādevārthāsiddhiḥ / pūrvottarapakṣāvadhāraṇaprasaṅge praśaṃsāyā api yāthārthyāvaśyambhāvāt / anyathā pariṇāmādivādā api praśaṃsyeran /

*6,330*

... kāmaśrutibhyaścaiva ... // MAnuv_2,1.106cd //

na kevalaṃ śrutārthānupapattyā / api tarhi"kāmastadagre samarvatādhi',"so 'kāmayata'; ityādibhyo bhagavataḥ kāmapratipādakaśrutibhyaścecchāvagamyate / evaśabdaḥ śrutīnāmarthāpattitaḥ prābalyasūcakaḥ / icchākāmaśabdayorjñānaprayatnopalakṣaṇatvasya sambhavānnārthāpattiśrutibhyāmicchāsiddhiriti cenna / mukhye bādhakābhāvāt /

*6,331*

... yuktitaḥ // MAnuv_2,1.106d //

mā vā saitsīdicchā 'rthāpattiśrutibhyāṃ yuktitastāvatsetsyati / tathāhi / īśvara icchāvān ātmatvāt yajñadattavat / naca muktādau vyabhicāraḥ / tatrāpi tasyāḥ sādhayiṣyamāṇatvāt / jñānavattvāt, prayatnavattvāt, kartṛtvādvā / īśvarajñānaṃ vecchāsamānāśrayaṃ jñānatvādasmadādijñānavat / evaṃ tatprayatnamapi pakṣīkṛtya prayoktavyam / yadvā kṣityādikamicchāvajjanyaṃ kāryatvādghaṭavat / nanvevaṃ duḥkhādikamapi sādhayituṃ śakyamiti cettatkimatiprasaṅgabhīruṇā kṣityāderbuddhimatkāraṇakatvānumānamapi tyakṣyate / duḥkhādisādhane bādho 'sti na buddhisādhana iti cet / samaṃ prakṛte 'pi /

*6,333*

mahātātparyayukteśca ... // MAnuv_2,1.106c //

nanvīśvarasya icchābhāve bādhakābhāvādaprayojakatvamanumānānāmiti / maivam / mahātātparyayukteśca / yadīśvarasya icchā na syāt tadā tasminsarvavedānāṃ (vedāntānāṃ) mahātātparyaṃ na syāditi bādhakasadbhāvāt / icchā niṣprayojaneti cet / syādevaṃ yadi prayojanamanurudhya kalpyate / anyataḥ siddhe 'rthe kiṃ prayojanagaveṣaṇayā /

... necchāmātraṃ niṣiddhayate // MAnuv_2,1.106d //

*6,333f.*

kiñcaivaṃ sati buddhirapi nāṅgīkaraṇīyā / svarūpasāmarthyenaiveśvarasya kartṛtvopapatteḥ / lokavairūpyamiti cet / tatkimudāsīnasya boddhuḥ kartṛtvamupalabdhaṃ loke, yenānicchato 'pi tadīśvarasyāṅgīkriyate / prayatnavata eva vā kartṛtvaṃ bhaviṣyati / tasya viṣayaniyamārthaṃ buddhireṣyavyeti cenna / buddhivatsvato viṣayapravaṇatopapatteḥ / tathātve buddhito bhedo na syāditi cenna buddhitvādinaiva tadupapatteḥ / anyathā paropādhikaviṣayapravaṇatvayoricchāprayatnayorapi bhedā na syāt / viṣayaniyamārthamiti ca ko 'rthaḥ / kiṃ viṣayaviśeṣasambaddhatayotpādā(nār)tham, utotpannasya sthitasyaiva vā tatsambandhārtham, atha tajjñānārtham / nādyaḥ / anāditvāt / sāditve 'pi ka(kā)raṇasāpekṣa(ta)yā buddherapi parato viṣayapravaṇatāpatteḥ / na dvitīyaḥ / paurvāparyobhāvāt / nahi prayatnaḥ utpādya sthitvā vā paścādviṣayeṇa sambaddhayate / na tṛtīyaḥ / svarūpagrāhakapramāṇenaikatadgrahaṇāt / buddherapi parāpekṣāprasaṅgācceti /

*6,348f.*

mahātātparyayukteśceti yaduktaṃ tadasat /
yadīśvaro necchāvānsyāttadā śrutimahātātparyaviṣayo na syādityatra vyāptyabhāvāt /
icchārahitasyāpi dharmādestattacchāstramahātātparyaviṣayatvadarśanāt /
āpādyasyāniṣṭatvābhāvāccetyata uktaṃ vivṛṇoti- mokṣārthā iti //

*6,349*

mokṣārthāḥ śrutayo yasmāt sa ca tasya prasādataḥ /
unninīṣativākyācca lokadṛṣṭānusārataḥ // MAnuv_2,1.107 //

icchāṃnimittako yasmāt tadabhāve kutaḥ śrutiḥ / mahātātparyarahitā pramāṇatvaṃ gamiṣyati // MAnuv_2,1.108 //

yasmātkāraṇātsarvā api śrutayo mokṣārthāḥ mokṣaprayojanāstasmāttadabhāve parameśvarasyecchābhāve tata eva mokṣārthatābhāve śrutistatra mahātātparyarahitā syāt /
tathāca kathaṃ pramāṇatvaṃ gamiṣyatīti yojanā /
mokṣārthatve kimīśvarasyecchayetyata uktam- sa ceti //

sa ca mokṣastasya īśvarasya prasādato yasmāttasmāttadabhāva iti sambandhaḥ /
tathāpīśvarasya prasādena bhāvyaṃ kimicchayetyata prasādata ityetadvayākhyātam- icchānimittaka iti //

īśvarajñānādeva mokṣasiddheḥ kiṃ tatprasādenetyata uktam- loketi //

vimato bandhamokṣaḥ prabhuprasādasādhyo mokṣatvāt śṛṅkhalāmokṣavat ityādilokadṛṣṭavyāptyupetānumānānusārataḥ ityatharḥ /
na kevalamanumānātkintvāgamādapītyuktaṃ- unninīṣatīti //

"eṣa hyeṣa sādhukarma kārayati taṃ, yamebhyo lokebhya unninīṣate'; iti vākyācca / atra karmetyupalakṣaṇam / unninīṣate ūrdhvaṃ netumicchati / yadvā prasādaśabdenecchocyate ityata idaṃ vākyaṃ (vākyametat) jñāpakam / lokadṛṣṭā(dṛṣṭa)nusārata ityetadapyasyaiva arthasya jñāpakamuktam / śrutaya ityupakramya śrutirityekavacanaṃ kaimutyārtham / ekamapi vākyaṃ na tatra mahātātparyavatsyāt / kimuta sarvāḥ śrutaya iti /

*6,351*

etaduktaṃ bhavati / śāstraṃ hi sādhyasādhanabhāvavadviṣayaprayojanavattayā vyāptam / tatra śrutīnāṃ mokṣa eva prayojanam / "teṣāṃ duḥkhaprahāṇāya śrutireṣā pravartate'; iti vacanāt / mokṣādanyatrātyantikaduḥkhaprahāṇāyogāt / svargādiprayojanaṃ bhavadapyavāntarameva na pradhānam / viṣayastu parameśvara eva / "sarve vedā yatpadamāmananti'; ityādivacanāt / dharmādikaṃ tvavāntarapratipādyam / abhipretaprayojanasādhanaṃ ca viṣayatāmaśnute / naca dharmādikaṃ mokṣasādhanam / "puṇyacito lokaḥ kṣīyate'; iti śruteḥ / ato bhagavatyeva mokṣasādhanatvātsavarśrutīnāṃ mahātātparyam / nacāvyāpṛtātsādhanātphalasiddhiḥ / vyāpāraśca prasāda eva / natu śrutijanitaṃ tajjñāna sākṣātkāro vā / "yasya prasādāt'; ityādivākyāduktānumānācca / jñānaṃ tu prasādasādhanamiti na sambandhānupapattiḥ / prasādo nāmecchāviśeṣaḥ / tathā sati"unninīṣate'"tadicchayā yato hyasya bandhamokṣau pratiṣṭhitau'; ityādiśrutibhiḥ"yasya prasādāt'; iti śruteraikārthyalābhāt / prasanno 'smīti pratītau paropacikīrṣāyā eva sphuraṇāt / tathāca yadīśvaro necchāvāṃstadā na prasidedghaṭavat / sāmānyābhāve viśeṣābhāvaniyamāt / prasādarahitaśca na mokṣasādhanaṃ syāt / yadyatra vivakṣitāvāntaravyāpārarahitaṃ na tattatra sādhanamiti vyāpteḥ / mokṣaṃ pratyasādhanaṃ ca na mokṣaśāstramahātātparyaviṣayaḥ syāt / tathāca mokṣaprayojanatā śrutīnāṃ hīyeta / naca viṣayāntaraṃ prayojanāntaraṃ cāstīti viṣayaprayojanaśūnyatvādaprāmāṇyamevāpadyeta / naca tadapauruṣeyatāyānāśaṅkitadoṣasya vākyasyopapadyate / ato 'vaśyamuktena krameṇecchāvattvaṃ bhagavato 'ṅgīkaraṇīyamiti /

*6,355f.*

nanu viṣayābhāve syādaprāmāṇyam / phalābhāve tu kathamaprāmāṇyāpādanam /

nahi phalavattvaṃ prāmāṇyam /
kintu yāthārthyamevetyuktam /
nāpi prāmāṇyasya vyāpakam /
tṛṇādidarśanasya prayojanābhāve 'pi prāmāṇyābhyupagamādityata āha- yāthārthyameveti //

*6,356*

yāthārthyameva mānatvamapi vākyaṃ prayojakam /
mānatvameti ... // MAnuv_2,1.109a-c //

yadyapi yāthārthyameva mānatvaṃ na phalavattvam / nāpi tena vyāptam / tathāpi vākyaṃ prayojakameva mānatvametīti yuktamāpādanam / etaduktaṃ bhavati / prāmāṇyamātrasya prayojanavattvena vyāptyabhāve 'pi tadviśeṣasya vākyaprāmāṇyasyāstyeva / padānāmiṣyasādhana eva gṛhītasaṅgatikatvāt / padasaṅgatigrahaṇasavyapekṣasyaiva vākyasya bodhakatvāt / phalasya viṣayaviśeṣe vākyaprāmāṇyanirṇayahetutvācca / ato vyāpakābhāve vyāpyavākyaprāmāṇyābhāvāpādanamupapannameveti /

*6,357*

nanu ca mahātātparyagocarasya viṣayasya paramaprayojanasya cābhāve 'pyavāntaraviṣayeṇa dharmādināpradhānaprayojanena ca svargādinā viṣayaprayojanavatī śrutiḥ pramāṇaṃ bhaviṣyati ityata āha- tatrāpīti //

... tatrāpi yat sampūrṇaprayojanam // MAnuv_2,1.109cd //

vākye 'pi nirdhāraṇe saptamī / prayojanavattve 'pīti vā / yat vākyaṃ sampūrṇaprayojanaṃ mahāprayojanam / upalakṣaṇaṃ caitat / pradhānaviṣayaṃ cetyapi draṣṭavyam / yaditi śravaṇāttaditi labhyate / sampūrṇaprayojanamiti cāvartanīyam /

mānatvametītyanuvartanīyam / tathā cāyamarthaḥ / nāvāntaraviṣayaprayojanābhyāṃ vākyasya prāmāṇyaṃ sambhavati / kinnāma yadvākyaṃ yanma(hā)hatprayojanamuddiśya yaṃ pradhānaṃ viṣayaṃ pratipādayituṃ pravṛttaṃ tattābhyāṃ(eva) prayojanaviṣaṭābhyāmupetaṃ prāmāṇyamaśnute / tadabhāve 'vāntaraprayojanāderapyasiddheḥ / siddhau vā vā tasyaiva prādhānyaprāpteḥ / vedavākyaṃ ca mokṣoddeśena mahātatparyopetamityuktam / tattayoreva viṣayaprayojanayorupapattau pramāṇaṃ syānnānyatheti /

// iti śrīmannyāyasudhāyāṃ na prayojanādhikaraṇam //

Vyāsa-(20)

[======= JNys_2,1.X: vaiṣamyanairghṛṇyādhikaraṇam =======]

*6,359*

// atha śrīmannyāyasudhāyāṃ vaiṣamyanairghṛṇyādhikaraṇam //

// oṃ vaiṣamyanairghṛṇye na sāpekṣatvāttathā hi darśayati oṃ //

prāṇināṃ vividhāndehendriya(yādi)viṣayāṃstatphalaṃ ca sukhaduḥkhalakṣaṇamutpādayannīśvaraḥ kiṃ tadīyaṃ dharmādharmarūpaṃ karmāpekṣate na vā / ādye tasya svātantryapracyutiḥ / dvitīye nirnimittaṃ kāṃścitsukhayanviṣamaḥ syāt / kāṃścidduḥkhayannirghṛṇaḥ syāt / ityubhayathā na tasya sarvakartṛtvamityeṣa(va) pūrvapakṣo 'trādhikaraṇe nirākriyate / tatra tāvadādyena sūtreṇa karmādisāpekṣasya kartṛtvamabhyupetya vaiṣamyanairghaṇye parihṛte / apekṣaṇīyaṃ karmādi īśvarāyattaṃ na vā / neti pakṣe sarvakāraṇatvahāniḥ / ādye nirnimittaṃ viṣamāṇāṃ karmaṇāṃ kārayiturvaiṣamyanairghṛṇye syātāmityākṣipya karmādīnāmanāditā(tvā)bhyupagamena samādhānamuktaṃ"na karmāvibhāgāditi cennānāditvāt'; iti sūtreṇa / evaṃ tarhi karmādisāpekṣasya svātantryaṃ na syādityāśaṅkayoktamupapadyate ceti / karmādyapekṣasyāpi tasya svātantryamupapadyate /

karmādisattāderapi tadadhīnatvasyārambhaṇādhikaraṇe samarthitatvāt /
nahi svādhīnasattādikamapekṣamāṇasya svātantryapracyutiryukteti /
evaṃ(ca) tarhi tadapekṣā nāmānapekṣaiva /
tathāca punarvaiṣamyādyāpattirityāśaṅkayoktam- upalabhyate ceti //

upalabhyate hī(ce)śvarasyedṛśaṃ vaiṣamyaṃ nirghṛṇatvaṃ ca pramāṇaiḥ / ato nedamaniṣyamiti /

tadidamayuktam / vaiṣamyanairghṛṇye hi vastuto dūṣaṇe na vā / ādye kathamantato 'pyaṅgīkriyete / dvitīye prathamamevāṅgīkārye / kiṃ sāpekṣatāpakṣaṃ kakṣīkṛtya tatra dūṣaṇaparihārakleśena / tathāca bakabandha(ka)rītirityato 'bhiprāyamāha- vaiṣamyamiti /

*6,360*

vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati | BBs_2,1.34 |

vaiṣamyaṃ caiva nairghṛṇyaṃ vedāprāmāṇyakāraṇam /
nāṅgīkāryamato 'nyattu na vaiṣamyādināmakam // MAnuv_2,1.110 //

dvividhaṃ khalvidaṃ vaiṣamyaṃ nirghṛṇatvaṃ ca / ekaṃ (dha)karmādyanapekṣatāprayuktam / aparaṃ tu sāpekṣatve 'pi karmādisattāderapīśvarādhīnatvaprayuktam / tatrādyaṃ vedāprāmāṇyakāraṇatvena dūṣaṇatvāt neśvarasyāṅgīkartumucitam / vedo hi dharmaṃ sukhasādhanamadharmaṃ ca duḥkhasādhanamāha / tatra yadīśvaro dharmādharmānapekṣya viṣamo nirghṛṇaśca syāt tadā vedoditaṃ dharmādharmayoḥ sukhaduḥkhasādhanatvamasatsyāt / tathāca tasya kathaṃ prāmāṇyaṃ syāt / ataḥ sūtrakāreṇa karmādisāpekṣatāpakṣamurarīkṛtya tatparihṛtam / ato 'nyattu dvitīyaṃ vaiṣamyaṃ nairghṛṇyaṃ ca na vaiṣamyādināmakaṃ dūṣaṇarūpaṃ na bhavatīti yāvat / tathāhi vaiṣamyādikaṃ tāvanna svarūpeṇa doṣaḥ kintu doṣahetutayā / na cedaṃ vedāprāmāṇyakāraṇam / karmādisāpekṣatvāṅgīkārāt / nāpi jīvānāmiveśvarasya pratyavāyahetuḥ / tadabhāvāt / ato 'dūṣaṇatvādaṅgīkṛtaṃ sūtrakṛteti na kaściddoṣaḥ / tathāca bhāgyam / "naca punarvaiṣamyādyāpātena doṣaḥ'; iti /

// iti śrīmannyāyasudhāyāṃ vaiṣamyanairghṛṇyādhikaraṇam //

[======= JNys_2,1.XI: sarvadharmopapattyadhikaraṇam =======]

*6,366*

// atha śrīmannyāyasudhāyāṃ sarvadharmopapattyadhikaraṇam //

// oṃ sarvadharmopapatteśca oṃ //

sarve cetanā apūrṇaguṇā doṣiṇaśca dṛṣṭāstaddṛṣṭāntena cetanatvādīśvarasyāpi samāsavyāsābhyāmaparipūṇarguṇatvaṃ doṣitvaṃ ca syāditi pūrvapakṣo 'trādhikaraṇe nirasyate /

tadidamaspaṣṭaṃ bhāṣye /
caśabdasamuccitāyāḥ śruterevodāhṛtatvāt /
yukteravyutpādanāt /
tataḥ spaṣṭaṃ yadadhīnā iti //

sarvadharmopapatteś ca | BBs_2,1.37 |

yadadhīnā guṇāścaiva doṣā api hi sarvaśaḥ /
guṇāstasya kathaṃ na syuḥ syurdeṣāśca kathaṃ punaḥ // MAnuv_2,1.111 //

cāpiśabdāvanyonyasamuccaye / evaśabdasya yadadhīnā evetyanvayaḥ / hiśabdaḥ sarvasya bhagavadadhīnatāyāṃ śrutyādiprasiddhiṃ dyotayati / kathamityākṣepe / dvedhā hi vastu na prāpyate / tatra svātantryābhāvādvā prepsābhāvādvā / dvedhā ca na hīyate / svātantryābhāvādvā jihāsābhāvādvā / asti tāvadīśvarasya sarvatra svātantryam / asti ca mayā sarvadā'nandādiguṇavatā duḥkhādidoṣavarjitena bhāvyamitīcchā, prekṣāvattvāt / ataḥ kathaṃ tasyānandādiguṇapūrṇatvaṃ duḥkhādisarvadoṣadūratvaṃ na bhavati /

atraite prayogāḥ / īśvaraḥ sakalaguṇapūrṇaḥ sarvadoṣadūraśca, svatantratvāt / vyatirekeṇa yajñadattavat / īśvaro vipratipannaguṇavān, tatra prepsāvattve sati svatantratvāt / yo yatra prepsāvatve sati svatantraḥ sa tadvān yathā sampratipannaḥ / īśvaro na vimatadoṣavān, tajjihāsutve sati svatantratvāt / yo yatra jihāsāvattve sati svatantraḥ sa tadabhāvavān / yathā sammata iti /

*6,368*

sarvadharmāpapattestad vākyairapi hi tādṛśaiḥ /
nirdoṣāśeṣaguṇako nirṇīto bhagavān hariḥ // MAnuv_2,1.112 //

|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrībrahmasūtrānuvyākhyāne dvitīyādhyāyasya prathamaḥ pādaḥ ||

tat evamuktaprakāreṇa sarveṣāṃ dharmāṇāṃ guṇānāṃ doṣābhāvānāṃ ca sambandhinyāstatpratipādikayā upapatteḥ tādṛśaiḥ sarvaguṇapūrtyāderupapādakaiḥ / hiśabdasteṣāṃ"guṇāḥ śrutāḥ'; ityādīnāṃ prasiddhānāṃ sūcayati /

tadanena svapakṣe pramāṇamabhidadhataiva parakīyayuktīnāṃ kālātyayāpadiṣṭatvaṃ svātantryābhāvopādhiduṣṭatvaṃ coktaṃ bhavatīti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā / kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyātharvivṛtau dvitīyādhyāyasya prathamacaraṇaḥ paryavasitaḥ //

// iti śrīmannyāyasudhāyāṃ dvitīyādhyāyasya prathamacaraṇaḥ samāptaḥ //

Adhyaya 2, Pada 2

[======= JNys_2,2.I: racanānupapattyadhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ racanānupapattyadhikaraṇam //

*7,1*

sakalajagajjanmādikāraṇe sakalaguṇaparipūrṇe samastāvadyagandhavidhure pare brahmaṇi viṣṇau samastaśrutisamanvayo yaḥ prathamādhyāye 'bhihitaḥ, tasya sāṅkhayādisamayavirodhenānyathātvaśa(ṅkāyāṃ tannirākaraṇārthamayaṃ)ṅkāṃ nivārayituṃ dvitīyapāda ārabhyate /

*7,4*

nanvanārambhaṇīya evāyaṃ pādaḥ / tathāhi sāṅkhayādimatāni kiṃ smṛtitvenoktārthamanyathamantīti śaṅkayate, kiṃvā yuktyupetatayā, athavā śrutyupetatayā, yadvā pratyakṣopetatayā / nādyaḥ, pratismṛtiparāhatatvenāptiniścāyakābhāvena ca teṣāmapasmṛtitvasya prathamapāde samarthitatvāt / ata eva na caturthaḥ / na dvitīyaḥ / uktārthaviruddhānāṃ sakalayuktīnāmābhāsatvasya tatraiva vyutpāditatvāt / prabalayuktivirodho 'tra nirasyata iti cenna / prābalyaṃ hi yuktīnāṃ śrutyādipramāṇamūlatvena, tatsaṃvāditvena (vā), bahutvena vā syāt / sarvathāpi nādhikāśaṅkāvakāśaḥ / śrutyādisaṃvādinīnāṃ tanmūlānāṃ bahvīnāṃ ca yuktīnāṃ tatraiva nirākṛtatvāt / kāścideva tatra nirastā na samastā iti cenna / sūtrāṇāmupalakṣaṇārthatvāt / anyathā yuktyābhāsānāmanantatvena aparyavasānaṃ syāt / pādabhedaścaivaṃ sati na syāt / na tṛtīyaḥ, samastaśrutīnāṃ brahmaṇi samanvayasyoktatvāt /

atra kaścidāha / svapakṣasādanaparapakṣapratikṣepābhyāmeva nirṇayo bhavati / tatra prathamādhyāye svapakṣe pramāṇamuktam / tasya yuktivirodho dvitīyasya ādyapādena nirastaḥ / evaṃ svapakṣasthāpane jāte parapakṣapratikṣepātharmayaṃ vāda ārabhyata iti / tadayuktam / parapakṣapratikṣepo hi tadīyasādhananirāsādanyo nāsti / sādhanāni ca smṛtyādīnyeva / nirastāni ca samastāni tāni prathamapāda iti kimasya kṛtyam / kiñcaivaṃ sati virodhaparihāro 'dhyāyārtho na syāditi /

apara āha / uktārthe smṛtinyāyavirodho nāstīti sthāpite 'pyasti brahmaṇi samanvayābhāvaśaṅkā / katham / yadyapyanumānaṃ brahmaṇo jagatkāraṇatvamapabādhituṃ nālam, tathāpi kāraṇāntaraṃ jagato 'vagamayitumalam / tataśca vastuvikalpānupapatteranyataraparigrahe hetvabhāvāt brahmaiva jagatkāraṇamiti na niścetuṃ śakyate, pratyuta sarvajñapraṇetṛkatvenānumānasyopabṛṃhitatvāt pradhānādyeva jagatkāraṇaṃ na brahmeti buddhiḥ syāt / ato na kevalaṃ brahmaṇo jagatkāraṇatvamapabādhitumanumānaṃ notsahate / kintu kāraṇāntaramapyavagamayituṃ nālamiti pradarśanārthaṃ dvitīyaḥ pāda ārabhyata iti / etadapyuktam / tathāhi / kimanenoktaṃ syāt / yadi, prāk svābhimatārthe yuktivirodhaparihāreṇa svapakṣasthapānā vihitā, idānīṃ parapakṣapratikṣepo vidhīyata iti / tadoktamevottaram / atha yuktivirodhaparihāra eva pādadvayārthaḥ, kintu svapakṣavirodhiyuktinirākaraṇaṃ prathame, dvitīye tu parapakṣasādhakayuktinirākaraṇamiti, tanna / nyāyasāmyena tāsāmapi śakyanirākaraṇatvāt (sārvajñaṃ) sarvajñatvaṃ ca praṇetṝṇāṃ prāgeva nirastam /

*7,5*

ato nāyaṃ pāda ārambhaṇīya ityata āha- smṛtīti //

smṛtiyuktiśrutiguṇayuktayo bahuyuktayaḥ /
evaṃ caturvidhā naiva viruddhayante 'nvayaṃ prati // MAnuv_2,2.1 //

iti prathamapādena nirṇīte 'pyabhiyogataḥ / darśanānāṃ pravṛttatvānmanda āśaṅkate punaḥ // MAnuv_2,2.2 //

NYĀYASUDHĀ: śrutayo gurā upasarjanā(ni) yāsāṃ tāstathoktāḥ / caturvidhā virodhipratītayaḥ / anvayaṃ prati na viruddhayante iti śrutisamanvayasiddhamarthaṃ nānyathayituṃ śaknuvantītyarthaḥ / abhiyoga āgrahaḥ / dṛśyate prameyamebhiriti darśanāni sāṅkhayādiśāstrāṇi / etaduktaṃ bhavati / yadyapi paramatasādhakānāmasmanmatabādhakānāṃ ca smṛtyādīnāmābhāsatvavyutpādanena spaparapakṣasādhanopālambhau kṛtāveveti paramārthaḥ / tathāpyukte 'rthe punaḥ puruṣasya āśaṅkā bhavatyeva, kimetadevamanyathā veti / kasmāt / abhiyogato (darśanānāṃ) matānāṃ pravṛttatvāt tadupalambhāditi /

*7,10*

nanu ca śrutayastāvadapauruṣeyatayānāśaṅkitadoṣāḥ bahula(prabala)yuktibhiścānusaṃhitārthā nirastasamastapratipakṣāśca / tatkathaṃ tatsamanvayasiddhe 'rthe 'bhiyogapravṛttadarśanopalambhamātreṇānyathātvaśaṅkā syāt /

atiprasaṅgāt /
nanvata evoktaṃ manda iti /
maivam /
prāptimanālocya śaṅkamānasyāvicikitsitaśaṅkasya śāstre 'nadhikārādityato 'bhiyogato darśanānāṃ pravṛttatvādityuktaśaṅkākāraṇaṃ vivṛṇoti- anādīti //

anādikālato vṛttāḥ samayā hi pravāhataḥ /
nacocchedo 'sti kasyāpi samayasyet ... // MAnuv_2,2.3 //

*7,11*

NYĀYASUDHĀ: kapilakaṇādādīnāṃ praṇetṝṇāṃ smaraṇātkathamanāditvamityata uktam- pravāhata iti //

kapilādayo hi pūrvaiḥ praṇītānyeva śāstrāṇi kālabalādutsannāni sva(tapaḥ)prabhāvādināvagamya prabandhāntararacanayā pravartayanti / evaṃ pūrve 'pi pūrvatarairityevaṃ pravāhato 'nāditvādadoṣaḥ / tathaiva ca smaraṇānīti / iti hetorāśaṅkita iti pūrveṇa sambandhaḥ /

idamuktaṃ bhavati / karaṇadoṣabādhakapratyayavaśādeva hyaprāmāṇyaṃ kalpanīyam / anyathā atiprasaṅgāt / tatra yatā śrutīnāmanāditvātkaraṇadoṣābhāvaḥ, tathā samayānāmapi / svarūpānāditvaṃ pravāhānāditvamiti tu vaiṣamyamātram /

puruṣadoṣasañcārābhāvasyobhayatrāpi sāmyāt / yathā cānucchedenānuvṛtteḥ śrutīnāṃ bādhakābhāvaḥ, evaṃ samayānāmapi / yadi karaṇadoṣabādakapratyayopetāḥ syuḥ tadonmattavākyavadidaṃprathamāḥ samucchedavantaśca syuḥ / nacaivam / ataḥ kathamaprāmāṇyamaśnuvate / yathā ca śrutayo balavadyuktyanusaṃhitārthā evaṃ samayā api / naca tāsāmābhāsatvamuktamiti vācyam / sarveṣāṃ tadanuvartināmasmābhiranavagatatvena tatparihārasambhāvanāt / evamevāpratipakṣatvaṃ śrutīnāmiva samayānāṃ sambhāvitam / kathamanyathā sūtrakṛdekadhurīṇāḥ śauddhodaniprabhṛtayo 'bhiyogatastānpravartayeyuḥ, kathaṃ ca prekṣāvanto 'neke 'bhiyogenaivopādadīran / tadevaṃ śrutitulya(samāna)yogakṣematāṃ samayānāṃ manyamānasya syādevoktārthe sandeha iti /

*7,17*

nanvevaṃ sati parasparaviruddhānāmanekeṣāṃ prāmāṇyaṃ tāvanna sambhavati, vastuvikalpāpatteḥ / tathācāvaśyāśrayaṇīye kasyacideva prāmāṇye anādikālato 'nuvṛttatvādeḥ anyeṣvanyathāsiddhau sarvathā kalpanīyāyām"itareṣāṃ cānupalabdheḥ'; ityuktadiśā sāṅkhayādisamayānām aprāmāṇyaṃ kalpayituṃ śakyata eva, tatkathaṃ śrutisamanvayasiddhe 'rthe punaḥ śaṅketi / ucyate / yo hi itareṣāṃ cānupalabdheḥ'; iti saṅkṣepeṇoditaṃ nyāyaṃ para(pari)kalpiteṣu prameyaviśeṣeṣūtprekṣituṃ kṣamate, taṃ pratyevametat / yastvevaṃ na kṣamaḥ sa yāvadayaṃ saṅkṣepo na prapañcyate tāvadanyaparityāgenaikagrahaṇasyānīśānaḥ śaṅketaiva /

nacaivaṃ śāstre nādhikriyeta /
saṅgrahaprapañcocchedaprasaṅgāt /
tadidamuktaṃ manda āśaṅkata iti /
kimato yadyevamityata āha- ata iti //

ato vibhuḥ // MAnuv_2,2.3d //
bhrāntimūlatvameteṣāṃ pṛthag darśayati sphuṭam // MAnuv_2,2.4ab //

NYĀYASUDHĀ: bhrāntipadaṃ vipralambhasyāpyupalakṣaṇam / pṛthak vistareṇa / sphuṭam subodham / tattatsamayoktārthānāmaprāmāṇikatvaṃ pramāṇaviruddhatvaṃ (ca) prāk saṅkṣepeṇāsphuṭaṃ coktaṃ, atra vistareṇa sphuṭaṃ darśayaṃsteṣāṃ bhrāntyādimūlatvaṃ jñāpayatītyarthaḥ / etena pūrvapādenāsya pādasya prapañcyaprapañcakabhāvalakṣaṇā saṅgatiḥ, prapañcane prayojanaṃ coktaṃ bhavati / tadidamuktamitareṣāmityādi bhāṣyeṇa /

*7,19*

nanvetadaśakyaṃ taiḥ svaprameyāṇāṃ dṛḍhatarkāgamasādhitatvāt parakīyatarkādenirastatvādityata āha- tarkairiti //

tarkairdṛḍhatamaireva vākyaiścāgamavādinām // MAnuv_2,2.4cd //

*7,19f.*

NYĀYASUDHĀ:

tarkaśabdaḥ sopaska(skā)rānumānārthaḥ /
dṛḍhatamaiḥ parakīyatarkabādhakaiḥ tadabādhyaiḥ (ca) vākyaiśca dṛḍhatarai(mai)riti sambaddhayate /
pūrveṇa sambandhaḥ (anvayaḥ) /
vedādivākyānāṃ prāmāṇyamanabhyupagacchantaṃ prati kathaṃ tadupanyāsa ityata uktam- āgamavādināmiti //

āgamasya vedādeḥ prāmāṇyamabhyupagacchatāṃ puṃsāṃ samayānāmiti sambandhaḥ / yadvā svāgamaprāmāṇyavādināmityarthaḥ / tataśca svāgamaprāmāṇyābhyupagamanyāyena vedāderapi prāmāṇyaṃ tairaṅgīkāryamiti(rayitvetir (yeti) bhāvaḥ / athavā'gamasya vedādeḥ prāmāṇyavādināṃ śiṣyāṇāṃ vyapekṣayeti śeṣaḥ / tathāca bauddhādhikaraṇāntena na virodhaḥ / yadyapyetadanupadameva pradarśayiṣyate, tathāpi śrotṛmanaḥsamādhānārthamuktamiti /

*7,21*

nanu cānādyanantakāle 'nucchedena pravartamānānāṃ samayānāṃ na bhrāntyādimūlatvamucitam / nahi tathāvidhasyonmattavākyāderanādyantakāle 'nuvṛttirasti / tadayaṃ prayogaḥ / sāṅkhayādisamayāḥ pramāṇabhūtā, na bhrāntyādi(nti)mūlā vā, sarvadānuvartamānatvāt, mahājanaparigṛhītatvāt(vā), vedavaditi / tathāca vakṣyamāṇasya tarkāderbādhitaviṣayatvamiti / maivam / kimatra sarveṣāmapi samayānāṃ prāmāṇyādikaṃ sādhyamutaikasya / nādyaḥ / parasparaviruddhānāṃ prāmāṇyādisādhane vastuvikalpāpattyā bādhitaviṣayatvāt / parasparapratikṣeparūpatvena satpratipakṣatvācca / na dvitīyaḥ / pakṣīkṛtādanyasya prāmāṇyādyabhyupagame praguktadoṣānuṣaṅgāt / anabhyupagame tatraiva vyabhicārāt / vedaprāmāṇyādyabhyupagame pratijñātārthānupapattiḥ / anabhyupagame ca dṛṣṭāntadoṣaḥ / bhavedevam /

bhrāntyādimūlatve samāne satyunmattavākye 'vidyamānāṃ anādyanantakālānuvṛttireteṣāmeva tarhi kinnimitteti suhṛdbhāvena pṛcchantaṃ pratyāha- daurlabhyāditi //

*7,22*

daurlabhyācchuddhabuddhīnāṃ bāhulyādalpavedinām /
tāmasatvācca lokasya mithyājñānaprasaktitaḥ // MAnuv_2,2.5a-d //

NYĀYASUDHĀ:
samayapravartakānāṃ puṃsāṃ durāgrahagṛhītatvādvartante samayāḥ sadā /
naikyamunmattavākye vidyate /
nanvāgrahe 'pi kiṃ kāraṇamityata uktam- vidveṣāditi //

vidveṣāt parame tattve tattvavediṣu cāniśam // MAnuv_2,2.5ef //

NYĀYASUDHĀ:
tarhi dveṣotpattyanantaraṃ pravartatām /
kathaṃ sadā ityata uktam- aniśamiti //

nanu puruṣārthakāmāḥ kathaṃ (vi)dveṣanimittādāgrahādanyāyaṃ pravartayantītyata uktam- anādīti //

anādivāsanāyogādasurāṇāṃ bahutvataḥ /
durāgrahagṛhītatvād vartante samayāḥ sadā // MAnuv_2,2.6 //

NYĀYASUDHĀ:
vāsanāvaśāttebhyastadeva rocayata iti bhāvaḥ /
nanvanādivāsanāpi balavatprayatnena kuto na nivartata ityata uktam- asurāṇāmiti //

viparītaprayatnādiprerakāṇāṃ buddhayādyabhimānināmiti śeṣaḥ /

*7,24*

nanu sādhūnāṃ viduṣāṃ nivāraṇātkuto na nivartanta ityata uktam- daurlabhyāditi //

alpavedināṃ bhramādhiṣṭhānasvarūpamātravidāṃ samayapravartakānām /
tarhi rājādirloko nivārayiṣyati ityata uktam- tāmasatvāditi //

tata eva kupaṇḍitanimittamithyājñānaprasaktiśca / na caitāni kāraṇāni svarūpato 'pyanādau vede sambhavantīti /

yadyapyetatpādānte vaktavyam, tathāpyatra prasaṅgā(dā)gataṃ buddhisamādhānāyoktamiti /

*7,25*

yadyevaṃ tarhyeteṣāṃ sudṛḍhanirūḍhānāṃ samayānāṃ sarvathotsādanasyāśakyatvādvayartheyaṃ nirākṛtirityata āha- tathāpīti //

tathāpi śuddhabuddhīnāmīśānugrahayoginām /
yuyuktayastamo hanyurāgamānugatāḥ sadā // MAnuv_2,2.7 //

iti vidyāpatiḥ samyak samayānāṃ nirākṛtim / cakāra ... // MAnuv_2,2.8a-c //

NYĀYASUDHĀ: yadyapi kusumayā na sarvathā samucchedyāḥ tathāpi / tamaḥ ajñānam / suyuktitvasya vivaraṇaṃ sadā'gamānugatā iti / pramāṇagṛhītavyāptyādiyuktāḥ tatsaṃvādayuktāśca / iti ityevamartham / etaduktaṃ bhavati / na sāṅkhayādisamayasamucchedārtho 'yaṃ prayatnaḥ, yenoktadoṣaḥ syāt / kinnāma keṣāñcitpuṃsāṃ taistaiḥ samayairāhitā(na)jñānasaṃśayaviparyayān āgamasahitābhiryuktibhiḥ tattvajñānamutpādya apanetumiti /

*7,25f.*

nanvetadapyayuktam /
atinirūḍhanibiḍavāsanānubaddhamanādyajñānam idānīmevotpannena tattvajñānenāpanīyata iti /
kintu tattvajñānaṃ paribhūya svavāsanāvaśātpunarudbhavati /
pravartayati ca svocitaṃ kāryamityata uktam- śuddhabuddhīnāmiti //

yathārthajñānasvabhāvānāṃ mokṣayogyānām / ayaṃ bhāvaḥ / vakṣyate hi kecana cetanā mokṣayogyāḥ kecana neti / tatra nāyogyānāmajñānamapanetumaya--rambhaḥ, kintu yogyānāmeva / teca viśuddhavijñānasvabhāvāḥ / tathāca pramāṇairidānīmevotpannamapīdaṃ manovṛttitvaṃ tattvajñānamantaraṅgabhūtena

viśuddhasvarūpajñānenopodbalitaṃ sat bahiraṅgamanādyapi savāsanamajñānaṃ samūlaghātaṃ hanti / svabhāvasya sarvato 'pi balavattvāt / nacaivaṃ pramāṇavaiyarthyam / svabhāvasya bāhyaprayatnasacivasyaiva kāryakāritvāt / yathoktam"vinā yatnaṃ na haṭho nāpi karma'; iti /

kiñca sarvato 'pi balīyānīśvarānugraha iti tāvatsuprasiddham /
asti cāsau mokṣayogyeṣu (jīveṣu) anādita iti vakṣyate /
tathāca tatsacivamidaṃ vṛttijñānamajñānamatinirūḍhanibiḍavāsanānubaddhamanādyapi samūlakāṣaṃ kaṣatyeva /
ato na vyartheyaṃ samayānāṃ nirākriyeti bhāvenoktam- īśānugrahayogināmiti //

nacaivaṃ tata evāvidyānivṛttirbhaviṣyati kiṃ tattvajñāneneti vācyam / īśvarānugrahasya puruṣaprayatnānusāreṇaiva phalajananasvābhāvyāt / tathācoktam"phalaprado vāsudevaḥ akhilasya'; iti / akhilasya yogyatākamarprayatnasākalyasya na punarekaikasyetyarthaḥ /

*7,30*

yadyevaṃ sādhūnāṃ kusumayāhitamajñānamapanetuṃ bhagavānsamayānāṃ nirākṛtiṃ cakāra, tadeyaṃ brahmādibhiranādartavyā syāt /
teṣu kusumayairajñānasyānāhitatvena prayojanābhāvāt /
tathāca"evaṃvidhāni sūtrāṇi kṛtvā'; ityāgamavirodha ityata āha- nijeti //

... nijabhaktānāṃ buddhiśāṇatvasiddhaye // MAnuv_2,2.8cd //

NYĀYASUDHĀ: kusumayairanāhitājñānānāṃ brahmādīnāṃ buddhiṃ yuktīnāṃ śāṇatvasiddhaye yuktiśāṇena jñānāseḥ atinaiśityasiddhayarthamiti yāvat / pūrveṇaiva sambandhaḥ / kusumayā(hitā)jñānanirasanaprayojanābhāve 'pi jñānavaiśadyaprayojanasya vidyamānatvāttairidamādaraṇīyamiti bhāvaḥ /

// oṃ racanānupapatteśca nānumānam oṃ //

tadevaṃ samarthitaḥ pādārambhaḥ /
tatrādyādhikaraṇe nirīśvarasāṅkhayānāṃ nirākriyate /
naca tatsvarūpājñāne dūṣaṇaṃ subodhaṃ bhavati ityataḥ tanmatasthitiṃ tāvaddarśayati- cetaneti //

racanānupapatteś ca nānumānaṃ | BBs_2,2.1 |

cetanācetanaṃ tattvadvayameva nirīśvarāḥ /
āhus ... // MAnuv_2,2.9a-c //

*7,32*

NYĀYASUDHĀ:
cetanamacetanaṃ ceti dvandvaikavadbhāvaḥ /
āhuḥ saṅkhayā iti śeṣaḥ /
nanu ca vidhāntarāsambhavātprāmāṇikaistattvadvayameva vaktavyam, tatkiṃ teṣāṃ vaiṣamyamucyata ityata uktam- nirīśvara iti //

īśvaramanabhyupagamya jīvajaḍātmakaṃ tattvadvayamevāhurityarthaḥ /

*7,32f.*

nanu sāṅkhayā manyante / saṅkṣepatastattvasya catasro vidhāḥ / kaścidarthaḥ prakṛtireva / kaścidartho vikṛtireva / kaścitprakṛtivikṛtiḥ / kaścitanubhayaḥ / tatra sattvarajastamasāṃ sāmyāvasthā pradhānaṃ prakṛtireva / sā hi viśvasya kāryasya mūlam / na tvasyā mūlāntaramasti / mahadahaṅkāratanmātrāḥ sapta prakṛtivikṛtayaḥ / prakṛtayo vikṛtayaśceti / tathāhi / mahattattvamahaṅkārasya prakṛtiḥ vikṛtiśca mūlaprakṛteḥ / evamahaṅkāratattvaṃ tanmātrāṇāmindriyāṇāṃ ca prakṛtiḥ vikṛtiśca mahataḥ / evaṃ pañca tanmātrāṇi (tattvāni) bhūtānāmākāśādīnāṃ prakṛtayo, vikṛtayaśca ahaṅkārasyeti / pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikṛtireva / yadyapi pṛthivyādīnāmapi goghaṭavṛkṣādayo vikārāḥ, evaṃ tadvikārabhedāḥ payobījādayaḥ, teṣāṃ dadhyaṅkurādayaḥ / tathāpi gavādayo bījādayo vā na pṛthivyādibhyastattvāntaram / sthūlatendriyagrāhyatāsāmyāt / tattvopādānatvaṃ ca prakṛtitvamiha vivakṣitamiti / puruṣastvanubhayo na prakṛtirnāpi vikṛtiḥ / tadevaṃ vistarataḥ pañcaviṃśati tattvāni /

yathoktam /
"mūlaprakṛtivikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /
ṣoḍaśakastu vikāro na pṛkṛtirna vikṛtiḥ puruṣaḥ'; iti /
tatkathamucyate tattvadvayamevāhuriti, āha- taditi //

... tat pañcapañcatvavibhāgasthamacetanam /
cetanaṃ ... // MAnuv_2,2.9c-e //

NYĀYASUDHĀ: pañca ca te pañcataśca (pañcapañcataḥ) teṣāṃ bhāvaḥ pañcapañcatvam / sa cāsau vibhāgaśca / tenopalakṣitaṃ tiṣṭhatīti pañcapañcatvavibhāgastham / tat cetanamacetanaṃ ca tattvadvayameva, saṅkṣepataḥ caturvidham, vistarataḥ pañcaviṃśatiprabhedamāhurityato na virodhaḥ /

nanu cetanamacetanaṃ cāsaṅkhayātaṃ pratyakṣādipramāṇairupalabhamānāḥ kathamevamāhurityata āha- taditi //

... tadasaṅkhayātaṃ ... // MAnuv_2,2.9e //

NYĀYASUDHĀ: tadityubhayaparāmarśaḥ / upādhikroḍīkāreṇa pañcaviṃśatiprabhedaṃ vadanto 'pyavāntarabhedena tattvadvayamasaṅkhayātamāhurityarthaḥ /

*7,37*

cetanānāmacetanānāṃ ca pratyekamasaṅkhayātatvasāmye 'pi nobhayorbhinnatvena sāmyam /
kiṃ tarhītyata āha- bhinnamiti //

... bhinnamanyad layaṃ bhavet // MAnuv_2,2.9f //

*7,38*

NYĀYASUDHĀ: cetanamiti śeṣaḥ / cetanaṃ parasparato bhinnamāhuḥ / yathoktam / "jananamaraṇakāraṇānāṃ pratiniyamādayugapatpravṛtteśca / puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayācca'; iti / anyat cetanāt, acetanaṃ bhidojkhitamāhuḥ /

*7,39*

nanvīśvarānabhyupagame kasyāpi pravṛttyanupapatteḥ, sargādyasambhavādīśvarākhyaṃ tṛtīyaṃ tattvamaṅgīkaraṇīyam /
tatkathaṃ nāṅgīkurvantītyata āha- acetanasyeti //

*7,40*

acetanasya kartṛtvaṃ svātantryeṇa nigadyate // MAnuv_2,2.10ab //

NYĀYASUDHĀ: nigadyate sāṅkhayairiti śeṣaḥ / tathāhi / cetanaḥ saṅghātaparārthatvādihesiddhaḥ / acetanaṃ ca vyaktaṃ pratyakṣādisiddham avyaktaṃ ca kāraṇakāryavibhāgādihetusiddham / nacaivamananyathāsiddhamīśvare pramāṇamasti / acetanasyaiva pradhānasya kartṛtvena sargādyupapatteradṛṣṭeśvarakalpanānupapatteriti manyanta iti /

nanvacetanaṃ cetanānadhiṣṭhitaṃ kvapi na pravṛttimadupalabdham /
tataḥ pradhānasyādhiṣṭhātreśvareṇa bhāvyamityata uktam- svātantryeṇeti //

cetanādhiṣṭhānena vinetyarthaḥ / ta(ya)thoktam / "vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya / puruṣasya vimokṣanimittaṃ yathā pravṛttiḥ pradhānasya'; iti /

*7,44*

anyadbhidojkhitamityuktam /
tadasat /
acetanānāmapi cetanavatparasparato bhedasya pratyakṣādisiddhatvādityata āha- paraspareti //

parasparavibhedaśca kāryāṇāmālayaṃ bhavet // MAnuv_2,2.10cd //

NYĀYASUDHĀ: ālayaṃ pralayaparyantam / kāryāṇāṃ parasparavibhedaśca bhavediti nigadyate taiḥ /

*7,45*

etaduktaṃ bhavati / kāryaṃ tāvatkāraṇavyāpārātprāgapi sat / asadakaraṇāt / asaccet kāraṇavyāpārātpūrvaṃ nāsya sattvaṃ kartuṃ śakyam / nahi nīlaṃ śilpisahasreṇāpi pītaṃ śakyaṃ kartum / kiñca kāryeṇa sambaddhaṃ kāraṇaṃ kāryasya janakam, asambaddhaṃ vā / ādye tvasatā sambandhānupapatteḥ sattvamaṅgīkāryam / na dvitīyaḥ / asambaddhatvāviśeṣeṇa sarvasmātsarvasambhavāpatteḥ / asambaddhatve 'pi kāraṇaṃ tadevaṃ karoti yatra śaktamato nātiprasaṅga iti cet / sā śaktiḥ śakyaviṣayā vā syātsavartra vā / sarvatra cetsaivāvyavasthā / ādye tvasati śakye kathaṃ tadviṣayā syāditi sadeva kāryam / naca kāraṇādanyatkāryaṃ sadupalabhyata iti kāryakāraṇayorabhedo 'ṅgīkaraṇīyaḥ / kiñca na paṭastantubhyo bhidyate tantudharmatvāt, yadyato bhidyate tattasya dharmo na bhavati, yathā gauraśvasya / upādānopādeyabhāvācca / yayorarthāntaratvaṃ na tayorupādānopādeyabhāvo, yathā ghaṭapaṭayoḥ / saṃyogāprāptyabhāvācca / arthāntaratve hi saṃyogo dṛṣṭo yathā kuṇḍabadarayoḥ / aprāptirvā yathā himavadvindhyayoḥ / naceha saṃyogāprāptī / tasmānnārthāntatvam / gurutvāntarakāryasyāvanatibhedasyāgrahaṇācca /

evañca kāryāṇāṃ parasparaṃ bhede 'pi svasvakāraṇairabhedātkrameṇa mahāpralaye mūlakāraṇabhāvaṃ gatānāmabheda eva, ityenenābhiprāyeṇānyadbhidojkhitamityuktamiti / taccoktam"asadakaraṇādupādānagrahaṇātsarvasambhavābhāvāt / śaktasya śakyakaraṇātkāraṇābhāvācca satkāryam'; iti /

*7,48*

teṣvapi matabhedamāha- bhoktṛtāmiti //

bhoktṛṇāṃ cetanasyāhuḥ kecit tāmapi nāpare // MAnuv_2,2.11ab //

NYĀYASUDHĀ: sarve 'pi sāṅkhayāḥ puruṣasya kartṛtvaṃ nānumanyante / kriyāveśo hi kartṛtvam / na cātmanaḥ parispandalakṣaṇā kriyopapadyate / sarvagatatvāt / nāpi prayatnalakṣaṇā / tasyāḥ antaḥkaraṇavṛttitvāt / naca vikriyālakṣaṇā / nirvikāratvāt / yathoktam / "tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya / kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca'; iti / tatra keciccetanasya bhoktṛtāmāhuḥ / yathā bhoktṛbhāvāditi / apare tāmapi nāhuḥ / yathā"tasmānna badhyate na mucyate nāpi saṃsarati kaścit / badhyate saṃsarati mucyate ca nānāśrayā prakṛtiḥ'; iti /

*7,51*

nanu kartṛtābhāve bhoktṛtvamapi katham /
tasyāpi kriyāveśātmakatvādityata āha- svarūpeti //

svarūpacaitanyabalāt svaprakāśācca bhogitām // MAnuv_2,2.11cd //

NYĀYASUDHĀ: sukhaduḥkhādyanubhavitṛtvaṃ hi bhoktṛtvamāhurityata uktam- svaprakāśāditi //

sukhādyanubhavitṛtvasya svapratītisiddhatvādityarthaḥ / yathā'ha / bhoktṛtvayogyatā ca puruṣasya caitanyamiti / nacaivaṃ kartṛtvamapyaṅgīkartumucitam / upapattibādhitatvena kartṛtvapratīteradhyāsarūpatvāt /

*7,52*

nanvevaṃ tarhi pratītisiddhaṃ bhoktṛtvamapare kathaṃ nābhyupayantītyata āha- prakṛteśceti //

prakṛteśca svarūpasya vivekāgrahameva tu /
abhogavādino bhogamāhur ... // MAnuv_2,2.12a-c //

NYĀYASUDHĀ: bhogaṃ bhogavyavahārakāraṇam / ayaṃ teṣāmāśayaḥ / bhoktṛtvaṃ hi na puruṣasya svabhāvaḥ / apavargābhāvaprasaṅgāt / āgantukaṃ tu nopapadyate / apariṇāmitvāt / ataḥ kartṛtvamiva bhoktṛtvamapyātmano na śakyamaṅgīkartum / naca pratītivirodhaḥ /

pratīterabhāvāt / vyavahāra eva hi kevalaṃ bhoktā'tmeti / sa ca kartṛtvavyavahāravatprakṛtipuruṣavivekāgrahamātranibandhana iti /

*7,53*

syādetat / yeṣāṃ puruṣo bhoktā teṣāṃ mokṣābhāvaḥ syāt /

prakṛtisaṃyoganimitto hi puruṣasya bhogastairaṅgīkriyate /
"puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya /
paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ'; iti vacanāt /
naca prakṛtipuruṣasaṃyogaḥ kadāpyapaiti yena puruṣasya mokṣaḥ syādityata āha- bhedagrahāditi //

... bhedagrahāt tayoḥ // MAnuv_2,2.12d //
bhogināṃ muktiruddiṣṭā ... // MAnuv_2,2.13a //

NYĀYASUDHĀ: tayoḥ prakṛtipuruṣayoḥ bhogināṃ puruṣasya bhogamabhyupagacchatāṃ mate / ayamabhisandhisteṣām / prakṛtisaṃyogo hi puruṣasya na kevalaṃ bhogārthaḥ / kinnāmāpavargārthaśca / tatra vivekāgrahasacivo bhogāya bhavati / vivekagrahe cāpavargāya / karotu nāma paunaḥpunyena śabdādyupabhogaṃ prakṛtiḥ / anayā vivekakhyātirakṛteti / kṛtavivekakhyātistu na śabdādyupabhojayati / avivekakhyātinibandhano hi tadupabhogo, nibandhanābhāve na bhavitumarhati / taccoktam"dṛṣṭā mayetyupekṣaka eko, dṛṣṭāhamityuparamatyantā / sati saṃyogo 'pi tayoḥ prayojanaṃ nāsti sargasya iti / tathā"raṅgasya darśayitvā nivartate nartakī yathā nṛttāt / puruṣasya tathā'tmānaṃ prakāśya vinivartate prakṛtiḥ'; iti / naca nivṛttāpi punaḥ pravatsyartīti śaṅkanīyam /

prayojanābhāvāt / uktaṃ ca"prakṛteḥ sukumārataraṃ na kiñcidastīti me matirbhavati / tasyāpi svenaiva nivṛtteḥ /

*7,56*

nanu ca yeṣāṃ mate puruṣasya bhoga eva nāsti teṣāṃ kathaṃ mokṣaḥ /
bandhābhāvāt /
tathāca yogānuśāsanavaiyarthyamityata āha- sa eveti //

... sa evābhogavādinām // MAnuv_2,2.13b //

NYĀYASUDHĀ: sa bhedagraha eva muktiruddhiṣyā / bhedāgrahanibandhano bhrama eva hi bandhaḥ / sa ca bhedagrahe sati nivartate saiva muktiḥ / na tvaparāstītyataḥ sa evetyuktam / na punarbhedagraha eva muktiḥ / tasyāpi nivartanīyatvāt / nāpi vivekakhyātimityuktatvāditi /

*7,57*

evamupanyastaṃ matamadhunā nirasanīyam /
tatra sūtrakṛtā kramavivakṣitvā"racanānupapatteśca nānumānam'; iti prathamaṃ parapakṣopālambhaṃ vidhāyānantaraṃ"pravṛtteśca'; iti svapakṣasādhanaṃ vihitam /
bhāṣyakārastu sādhakapramāṇasya tattvapratipattyantaraṅgatvena tadupanyāsasya prāthamyaṃ parapakṣanirāsāya tasthaiyarhetorbahiraṅgatvena tadupanyāsyānantaryamiti kramamapi grāhayiṣyan vyatyayena vyācakṣāṇaḥ pravṛtteśceti sūtrasya pātanikārthamāha- īśasyeti //

īśasyāsaṅgrahādeva na yuktau tāvubhāvapi // MAnuv_2,2.13cd //

NYĀYASUDHĀ: asaṅgrahāt anabhyupagamāt / evetyasya doṣasyolbaṇatvaṃ sūcayati / tāvubhāpi puruṣasya bhoktṛtvābhoktṛtvapakṣau /

*7,58*

nanvaprāmāṇikasyeśvarasyānabhyupagame kathamayuktatvamityataḥ pravṛtteśceti sūtrārthatayeśvare pramāṇamāha- cetaneti //

cetanecchānusāreṇa yadā dṛṣṭaḥ paṭodbhavaḥ /
etādṛśatvamanyasya vastutvāt kena vāryate // MAnuv_2,2.14 //

*7,59*

NYĀYASUDHĀ: yadā yasmāt / tasmāditi labhyate / etādṛśatvaṃ paṭavaccetanecchānusāreṇodbhūtatvam / anyasya mahadādeḥ, vastutvāt kāryatvādanumīyamānamiti śeṣaḥ / kena ityākṣepe /

ayamatra prayogaḥ / mahadādikaṃ cetanecchādhīnotpattikaṃ kāryatvātpaṭavaditi / yadvā mahadādyudbhavaḥ cetanecchādhīna udbhavatvātpaṭodbhavavaditi prayoktavyam / prayogadvayasūcanāya paṭodbhava dṛṣṭāntamuktvā vastutvāditi hetumāha / evamuktāvupalakṣaṇatvaṃ hi ubhayatra jñāyeta / upalakṣaṇaṃ caitat / mahadādyupādānaṃ cetanamadhiṣṭhitaṃ upādānatvāttantuvadityādyapi draṣṭavyam / nacānyaścetanastathā bhavitumarhatīti sarvātiśayī puruṣa īśvara eva siddhayatīti / vyāsa-(21)

*7,61*

syādetat / mahadādikaṃ na tāvatpratyakṣasiddham / avyaktatvāt / ataḥ sāṅkhayācāryavacanāt tatprayuktānumānādvā tadavagamo 'bhyupagantavyaḥ / taiścānevaṃvidhameva taduktamanumitaṃ ceti bādhaḥ / anyathā'śrayāsiddhiriti / maivam / vedatastadavagamāt / uktaṃ hīdam"ajāmekām'; ityādiśrutiḥ pradhānamapi pratipādayatīti /

nanu puruṣaścetano nāntaḥkaraṇam / icchā cāntaḥkaraṇadharmo na cetanasyāvikārasya / ataḥ aprasiddhaviśeṣaṇatā bādho vā / paṭāderapyevambhāvābhāvāddṛṣṭāntasya sādhyavaikalyaṃ ceti cenna / ātmana evecchāvattvasya vakṣyamāṇatvāt /

*7,63*

tathāpyudbhavo nāmotpattirabhivyaktirvā / nādyaḥ / prathamaprayoge 'prasiddhaviśeṣaṇatvāt / dṛṣṭāntasya sādhyavikalatvācca / dvitīye cāśrayāsiddheḥ / mayā satkāryavādasya abhyupagatatvāt / dvitīye 'pyeta eva doṣāḥ / tvayā vyaktyanabhyupagamāditi cenna / asatkāryavādasya sādhitatvāt / satkāryavāde pramāṇābhāvācca / asadakaraṇādityādibhiśca kiṃ kāryasya prākkaraṇavyāpārātsattvamātraṃ sādhyam utātyantasattvam / ādye siddhasādhanam / sadasattvābhyupagamāt / dvitīye tvasadakaraṇāditivatsadakaraṇādityapi samānam / nahi sannātmā kenacitkriyate /

*7,66*

nanvasataḥ kathaṃ karmatvam / sataḥ kathaṃ kāryatvamityapi samānam / anena ghaṭo jāyata ityapi pratyuktam / tarhi ghaṭaṃ karotītyādeḥ ko 'rthaḥ / mṛttikāṃ ghaṭīkarotīti / mṛttikā ghaṭībhavatīti / asadutpattau kharaviṣāṇamapi kuto notpadyata iti cet / tadātmakasyopādānasyābhāvāditi brūmaḥ / anyathā sata utpattāvātmāpi kuto notpadyata iti samānam /

*7,69*

ya(da)dyapi kāryeṇa kāraṇaṃ sambaddhaṃ tadupajanayati utāsambaddhameveti pṛṣṭam / tatra kāraṇaśabdenopādānaṃ vā vivakṣitaṃ nimittaṃ vā / ādye janayatītyeva neṣyate / kintu nimittakāraṇāni tat kāryatāṃ nayanti / dvitīye tu kāryākāreṇāsambaddhaṃ kāraṇākāreṇa sambaddhamityuttaram / ata eva nātiprasaṅgaḥ / śaktiśca kāraṇānāṃ sadasadviṣayā / anyathā nirviṣayatvāpātāt / nahi sat kartuṃ śakyaṃ bhavati /

*7,70*

yacca tantupaṭayorabhedānumānaṃ tatrābhedamātrasādhane siddhasādha(nam)natvam / bhedābhedāṅgīkārāt /

atyantābhedasādhane tantudharmatvaṃ tāvadasiddham / nahi svayameva svasya dharmo bhavati / nahi upacāro 'numānapravṛtteraṅgam / atiprasaṅgāt / kathaṃ ca tantudharmatvaṃ paṭasya / tantuviśeṣaṇatvamiti cenna / puruṣādiviśeṣaṇe daṇḍādau vyabhicārāt / tadāśritatvamiti cenna /

abhedenāsiddhiprasaṅgāt / kuṇḍabadarādau vyabhicārācca / tadātmakatvamiti cenna / sādhyaviśiṣṭatvāpatteḥ / abhedena bhedābhāvaḥ sādhyata iti cenna / bhedābhāvātiriktasyābhedasya anabhyupagamāt / abhyupagamo 'pi bādhāt / evamupādānopādeyabhāvo 'pyasiddha eva / nahi svayamevopādanamupādeyaṃ ceti yuktam / karaṇatvakarmatvayorbhedaniyatatvāt / saṃyogāprāptyabhāvaścātyantabhedābhāvādupapatsyate / gurutvāntarakāryādarśanaṃ cābhedāṅgīkāreṇa bhaviṣyati /

*7,73*

etena kāryatvamabhūtvābhāvitvaṃ cedasiddhamasmākam /
abhivyaktidharmakatvaṃ cedyuṣmākamiti ca nirastam /
tadidamuktam- kena vāryata iti //

tadevaṃ paṭādyutpattau cetanasya kuvindādeḥ pravṛtterupalambhāttaddṛṣṭāntena mahadādyutpatterapi cetanecchādhīnatvamityevaṃ svapakṣaṃ prasādhya parapakṣanirāsārthaṃ racanānupapatteśca nānumānamiti sūtraṃ vyākhyātuṃ pīṭhamāracayati- naceti //

naca kācit pramoktārthe ... // MAnuv_2,2.15a //

*7,74*

NYĀYASUDHĀ: na kevalamasmanmate pramāṇasadbhāvaḥ / kintu sāṅkhayoktārthe pradhānasya svātantryeṇa jagatkāraṇatve kimapi pramāṇaṃ nāsti / tathāhi / kimatra pratyakṣaṃ pramāṇaṃ syāduta āgamo 'thavānumānaṃ vā / nādyaḥ / taddhayasmadādīnāṃ vā yogināṃ vā / na prathamaḥ / asyārthasyātīndriyatvāt / na dvitīyaḥ / asiddheḥ / nahi evaṃ yoginaḥ paśyantītyasmākaṃ pramāṇamasti /

nāpyāgamaḥ /
sa hyapauruṣeyaḥ pauruṣeyo vā syāt /
nādya ityāha- śrutireveti //

*7,75*

... śrutireva pramā hi naḥ // MAnuv_2,2.15b //

NYĀYASUDHĀ: śrutirno 'smākameva mate pramā hi / sarvā'pi hi śrutirīśvarameva svātantryeṇa sakalajagatkāraṇaṃ sarvajñaṃ sarvaśaktiṃ pratipādayati / pradhānaṃ ca tadāyattasattāpratītipravṛttimattadadhiṣṭhitaṃ jagadupādānamātramiti / tathāhi / "yaḥ sarvajñaḥ sarvavit'; / "yo yonimadhitiṣṭhatyekaḥ'; ityādi / tathāca śrutiḥ parasya pratipakṣabhūtaiva /

pauruṣeyo 'pi kiṃ smṛtītihāsapurāṇalakṣaṇaḥ / uta sāṅkhayācāryapraṇītaḥ / nādyaḥ / tasyāpyasmanmatānusāritvāt / "prakṛtiṃ puruṣaṃ caiva praviśya puruṣottamaḥ /

kṣobhayāmāsa bhagavānsṛṣṭayarthaṃ jagato vibhuḥ'; ityādivacanāt /
na dvitīyaḥ /
tatprāṇyasyāsammateḥ /
āptoktatvena tatprāmāṇyasiddhiriti cettatrāha- āptatvamiti //

āptatvamuktamārgeṇa vakturnaivopapadyate // MAnuv_2,2.15cd //

*7,76*

NYĀYASUDHĀ: uktamārgeṇa śrutireva pramā hi na ityuktarītyā śrutiviruddhabhāṣitvādityarthaḥ / vaktuḥ sāṅkhayapraṇetuḥ / yadvā itareṣāṃ cānupalabdherityuktamārgeṇa / sāṅkhayaśāstre 'pi hyākhyāyikāsu yogyānupalabdhibādhitā bahavo 'rthāḥ pratipādyante / athavā"avipralambhastajjñānam'; ityādyuktamārgeṇāptatvaniścāyakapramāṇābhāvādityarthaḥ / "kapilo vāsudevākhyastantraṃ sāṅkhayaṃ jagāda ha / brahmādibhyaśca devebhyo bhṛgvādibhyastathaiva ca / tathaivāsuraye sarvavedārthaparibṛṃhitam / sarvavedaviruddhaṃ ca kapilo 'nyo jagāda ha / sāṅkhayamāsuraye 'nyasmai kutarkaparibṛṃhitam'; iti purāṇoktamārgeṇeti vā / "ṛṣiṃ prasūtaṃ kapilam'; ityādiśrutyudāharaṇamapyanenaiva nirastam / etenaiva"āgamādyogipratyakṣāvagame'; ityapākṛtam /

*7,77*

na kevalamuktamārgeṇāptatvānupapattiḥ /
kinnāmānupapannabhāṣitvādapītyāha- aprāmāṇyeti //

aprāmāṇyasvatastvasya svīkārādapi ... // MAnuv_2,2.16ab //

*7,78*

NYĀYASUDHĀ: apiśabdena prāmāṇyasvatastvamapi samuccinoti / jñānānāṃ prāmāṇyamaprāmāṇyaṃ jñānakāraṇamātrādhīnotpattikamiti svīkaroti sāṅkhayaḥ / taccānupapannamityato 'pyasau nāptaḥ /

kathaṃ prāmāṇyāprāmāṇyayoḥ svatastvamanupapannamityata āha- māyivaditi //

... māyivat /
svoktākhilaniṣedhī syān ... // MAnuv_2,2.16bc //

NYĀYASUDHĀ: prāmāṇyāprāmāṇyayorjñānakāraṇamātrajanyatve sāṅkhayasya vacanenotpannaṃ jñānaṃ pramāṇamapramāṇaṃ cetyubhayātmakaṃ vā syāt / parasparavirādhenobhayavikalaṃ vā jñānamātramutpa(dyeta)dyate / niḥsvabhāvasya jñānasyānupapattyā notpa(dyate)dyeta vā / ādye sadasadvilakṣaṇaṃ viśvaṃ manyamāno māyāvādī yathā svoktaniṣedhī sadvilakṣaṇamityuktyā prāptasyāsattvasya, svayameva asadvilakṣaṇamiti niṣedhāt / asadvilakṣaṇamityuktyā ca prāptasya sattvasya svayameva sadvilakṣaṇamiti niṣedhāt /

tathā sāṅkhayo 'pi svoktākhilaniṣedhī syāt / tadvākyajanitajñānasya yāthārthye hi prakṛtirjagatkāraṇamityādiko 'rtho yo labdhaḥ, sa evārthastasyāyāthārthye niṣiddhaḥ syāt / ayāthāthyarsya viṣayaviparyāsānatirekāt / ubhayasvatastve vastuno viruddhākāradvayāliṅgitatvaṃ prasajyeteti bhāvaḥ / māyāśabdasya vrīhyāditvānmāyīti sādhu /

*7,80*

nanvevamapi yāthārthyena prakṛtirjagatkāraṇamityādiko 'rthastāvatsiddhayatītyata āha- naceti //

... na ca kiñcit prasiddhayati // MAnuv_2,2.16d //

NYĀYASUDHĀ:

nahi parasparavirodhe kimapi siddhayatīti bhāvaḥ /
tarhi prāmāṇyasya kā gatiriti cet /
aprāmāṇye 'pi dīyatāṃ dṛṣṭiḥ /
dvitīye doṣamāha- naceti //

jñānaṃ hi yathāvasthitamayathāvasthitaṃ vār'thaṃ viṣayīkuryāt /

tṛtīyaprakārānirūpaṇāt /
tathāca prāmāṇyāprāmāṇyavikalaṃ jñānam ayaḥśalākāvadaviṣayameva syāt /
evaṃca na sāṅkhayavacanātkiñcitprasiddhayatīti /
tṛtīye tu jagadāndhyameva syādityāha- naceti //

syādetat yadā jñānakāraṇaṃ guṇopetaṃ tadā tadīyāyāmaprāmāṇyajananaśaktau guṇena pratibaddhāyāṃ pramāṇajñānamevotpadyate / yadā tu doṣopetaṃ tadā doṣeṇa prāmāṇyajananaśaktau pratibaddhāyāṃ apramāṇajñānamevotpadyate / nahi kimapi karaṇaṃ yugapadubhayopetamubhayavikalaṃ vā sambhavati / yenoktadoṣaḥ syāditi / ucyate / kimarthamitthaṃ kalpyate / jñānasyobhayākāratvaprasakteriti cet / tatprasaktirapi kuto nābhyupagantavyā / virodhabhayāditi cet / karaṇe 'pyubhayaśaktivirodhātkuto na bibheṣi /

*7,81*

yadapi viruddhakāryadvayajanakaṃ karaṇaṃ tatsahakārisāhityāhitaśaktikameva / prakṛte ca tathābhyupagame dvayorapi paratastvāpattiḥ /

kiñca vacane kau guṇadoṣau / āptānāptatvapraṇītatve iti cet / tarhyubhayābhāvādvedavākyenobhayātmakamanubhayātmakaṃ vā jñānamutpadyeta / notpadyeta vā / anāptapraṇītatvaṃ guṇa iti cet / tarhyāptāpraṇītatvaṃ doṣo 'pi kinna syāditi sa eva prasaṅgaḥ /

*7,82*

etena sāṅkhayācāryavacanaṃ svata eva pramāṇaṃ kimāptiniścayenetyapi nirastam / aprāmāṇyasyāpi svatastvenoktasakaladoṣāpatteḥ / atha mahājanaparigrahāttatprāmāṇyaniścaya iti cenna / pūjyārthatve 'siddheḥ / bahvarthatve savyabhicāratvātsandigdhāsiddheśceti /

*7,83*

mā bhūtprakṛtikāraṇatve prapañcasya pratyakṣaṃ pramāṇam / mā ca bhūdāgamaḥ / anumānaṃ tu bhaviṣyati / yathoktam / "bhedānāṃ parimāṇātsamanvayācchaktitaḥ pravṛtteśca / kāraṇakāryāvibhāgādavibhāgādvaiśvarūpasya'; iti /

*7,83f.*

ayamarthaḥ / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya mūlakāraṇamastyavyaktam / yathā kūrmaśarīre santyevāṅgāni tato vibhajyante / tasminnevāvyaktībhavanti / evaṃ kāraṇānmṛtpiṇḍāddhemapiṇḍādvā kāryāṇi ghaṭamukuṭādīni vibhajyante / santyeva ca pṛthivyādīni kāraṇāttanmātrāt / santyeva ca tanmātrāṇyahaṅkārāt / sanneva cāhaṅkāro mahataḥ / sadeva ca mahatparamāvyaktāditi / so 'yaṃ kāraṇātparamāvyaktātpāramparyeṇa viśvasya kāryasya vibhāgaḥ pratisarge / mṛtpiṇḍaṃ hemapiṇḍaṃ vā ghaṭamukuṭādayo viśanto 'vyaktībhavantīti tatkāraṇarūpamevānabhivyaktaghaṭamukuṭādikāryamapekṣyāvyaktaṃ bhavati / evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātramavyaktayanti / evaṃ tanmātrāṇyahaṅkāraṃ viśantyahaṅkāramavyaktayanti / evamahaṅkāro mahāntamāviśanmahāntamavyaktayati / mahānprakṛtiṃ svakāraṇaṃ viśati / prakṛtestu na kvacinniveśa iti sā sarvakāryāṇāmavyaktameva / so 'yamavibhāgaḥ prakṛtau vaiśvarūpyasya nānārūpasya kāryasya / tasmātkāraṇe kāryasya sata eva vibhāgāvibhāgābhyāmavyaktaṃ kāraṇamastīti /

*7,84*

itaśca, śaktitaḥ pravṛtteḥ / kāraṇaśaktito hi kāryaṃ pravartate / aśaktātkāraṇātkāryasyānutpatteḥ / śaktiśca kāraṇagatā na kāryasyāvyaktatvādanyā / astu tarhi mahata eva paramāvyaktatvamityata uktaṃ bhedānāṃ parimāṇāditi / mahadādīnāmavyāpakatvādavyaktakāraṇakatvaṃ ghaṭādivadityarthaḥ / itaśca, samanvayāt / sukhaduḥkhabhogasamanvitāni hi kāryāṇi / yāni ca yadūpamanugatāni tāni tatsvabhāvāvyaktakāni / yathā mṛddhemarūpamanugatā ghaṭamukuṭādayo mṛddhemapiṇḍāvyaktakāḥ / tasmādasti sukhaduḥkhamahohātmakānāṃ sattvarajastamasāṃ sāmyāvasthāvyaktaṃ bhedānāmiti /

*7,89*

yadyapyetānyanumānānyavyaktasvarūpaṃ sādhayanti / tathāpi mahadādikāraṇatayaiva tadetaiḥ siddhayatīti / atra vaktavyam / kimetairanumānairjagadupādānatāmātreṇāvyaktaṃ siddhayati, uta svātantryeṇā(pīti)pi / ādye siddhasādhanam / asmābhirapi viśvopādānasya pradhānasyābhyupagatatvāt /

"śarīrarūpakaḥ'; iti hyuktam /
dvitīyaṃ nirākartuṃ sūtram /
racanānupapatteśca nānumānamiti /
tadvayācaṣṭe- idamiti //

idaṃ nācetanavaśaṃ vastutvāt pratipannavat /
ityeva pratiṣiddhasya kena mūlānumā bhavet // MAnuv_2,2.17 //

NYĀYASUDHĀ: mahādādikāryamityarthaḥ / acetanavaśaṃ svatantrācetanādhīnotpattikam / pratipannavat / pradhānavat / āstāṃ tāvaddūṣaṇāntaram iti pratyanumānenaiva pratiṣiddhasya pradhānasvātantryasya mūlānumā sādhikānumā kena sāmarthyena bhavet pramāṇamiti śeṣaḥ / mūlānumeti vā'vartanīyam / kim ākṣepe / akāryatvamatropādhiriti cenna / paṭādau sādhyāvyāpteḥ / paṭādeḥ kuvindādyadhiṣṭhitatantvādikāyartvasyānvayavyatirekābhyāmupalambhāt /

*7,91*

evaṃ pradhānasya racanāyāḥ svatantrapravṛtteranumānavirodhenānupapatternānumānaṃ tatra pramāṇamiti sūtrākṣarayojanāṃ manasi nidhāya sūtratātparyamuktam /
idānīṃ tāmeva vivṛṇvanpratipakṣāntaramāha- svatantreti //

svatantravṛttī racanā sā caivācetane kutaḥ // MAnuv_2,2.18ab //

NYĀYASUDHĀ: caśabdo 'numānāntarasamuccaye / kuta evetyanvayaḥ / ayamatra prayogaḥ / pradhānaṃ svatantrapravṛttirahitam acetanatvāt / tantvādivaditi /

*7,92*

nanvacetanatve 'pi pradhānasya svātantryeṇa pravṛttirastu ko virodhaḥ /
tathāca vipakṣe bādhakābhāvādaprayojako 'yaṃ heturityata āha- acetanatvamiti //

acetanatvaṃ svātantryamiti cātmapramāhatam // MAnuv_2,2.18cd //

NYĀYASUDHĀ: tāvadeva hyanenāśaṅkanīyaṃ yasminnāśaṅkayamāne svavacanasvakriyāsvanyāyapramāṇāntaravirodho na prāduṣyāt / nahi kaścidevaṃ śaṅkate / mūko 'pi vaktā kinna syāt / śabdo 'pratipādakaḥ kinna bhavet / anumānatvāt anumānamātramapramāṇaṃ kuto na syāt / agniranuṣṇaḥ kuto na bhavediti / na hyeṣā śaṅkāpiśācī kadācicchāntimupāgacchati / tasmādevāmāśaṅkamāno na laukiko nāpi parīkṣaka ityunmattavadupekṣaṇīyaḥ / prakṛte cācetanatvaṃ svātantryaṃ cātmapramāhatam / svavyāhataṃ pramāṇaviruddhaṃ ca / tasmādacetanatve 'pi svatantrapravṛttirastu pradhānasyeti śaṅkaiva notpattumarhatīti kimatra bādhakopanyāseneti /

*7,93*

nanvacetanasya svātantryaśaṅkāyāṃ kathaṃ svavyāhatiḥ /
nahi svātantryaṃ nāma caitanyam /
nāpyacetanatvaṃ nāmāsvātantryam /
kathaṃca pramāṇavirodhaḥ, ityata svavyāghātaṃ tāvadupapādayituṃ svātantryaṃ vyākhyāti- sveccheti //

svecchānusāritāmeva svātantryaṃ hi vido viduḥ // MAnuv_2,2.19ab //

NYĀYASUDHĀ: pravṛttāviti śeṣaḥ / vido vidurityanena sakalavidvatsammatametadityāha / ata eva hi svātantryābhāvādvṛkṣastiṣṭhatītyādikartṛtvavyavahāro gauṇa iti sarve pratipannāḥ /

*7,97*

tathāpi kathaṃ svavyāhatiḥ /
nahyacetanatvaṃ nāmecchāvirahaḥ /
kinnāma caitanyaviraha ityata āha- kuta iti //

kuta icchācetanasya ... // MAnuv_2,2.19c //

NYĀYASUDHĀ:

acetanasyecchā kutaḥ kāraṇājjāyate /
na kutaścit /
jñānameva hīcchāyā janakamityarthaḥ /
tathāpi kimityata āha- secchaṃ cediti //

*7,98*

... secchaṃ cet kimacetanam // MAnuv_2,2.19cd //

NYĀYASUDHĀ: secchaṃ cedaṅgīkṛtaṃ tadā tadacetanaṃ kiṃ cetanamevetyarthaḥ /

etaduktaṃ bhavati / acetanamapi pradhānaṃ svātantryeṇa pravṛttimadastviti vadatācetanamicchāvadastvityuktaṃ syāt / svecchānusāritvasya svātantryaśabdārthatayā sarvasammatatvāt / acetanasyecchāvattvamaṅgīkurvāṇena cetanatvamapyaṅgīkartavyaṃ syāt / anvayavyatirekābhyāmicchāyāḥ svasamānāśrayacaitanyakāryatvāvadhāraṇāt / kāryāṅgīkāre kāraṇānaṅgīkārasyānucitatvāt / acetanaṃ cetanamiti ca sphuṭā vyāhatiriti /

etenaitadapi nirastam / acetanatvaṃ svātantryaṃ ca yadi parasparavyāhataṃ tarhyacetanatvena svatantrapravṛttirāhityasādhane sādhyāviśiṣṭatādoṣaḥ syāditi / nahyasmābhiracetanatvasvātantryayoḥ vandhyā apatyavatītivatsākṣādvirodho 'bhihitaḥ / kintu svātantryabalena caitanyaṃ pareṇāṅgī(kārya)kārayitvā anenaiva svātantryāṅgīkāre 'cetanatvānupapattiriti bādhakaṃ coktaṃ bhavati /

*7,103*

evamacetanasya svātantryāṅgīkāre svavyāhatimupapādya pramāṇavirodhamapyupapādayati- icchāmīti //

icchāmyahamiti hyeva nijānubhavarodhataḥ /
acetanecchāpagatā ... // MAnuv_2,2.20 //

NYĀYASUDHĀ: hiśabdenāsyānumānasya viśvajanaprasiddhatvaṃ sūcayati / evaśabdasyāpagataivaityanvayaḥ / nijānubhavaḥ sākṣyanubhavaḥ / ahamicchāmīti tāvadicchā ātmasambandhinī sākṣiṇānubhūyate / naca sā dvikartṛkā sambhavati / kvāpyekasya vyāpārasya dvikartṛkatvānupalambhāt / tataścācetanasyecchāṅgīkṛtā(vaitada)ce(tta)danubhavavirodhādacetanasyecchāpagatā nāstīti yāvat / icchābhāve ca svecchānusāritvalakṣaṇaṃ svātantryaṃ dūrotsāritamiti bhāvaḥ /

*7,104*

nanu navamastyanubhavaḥ kintvahamicchā(mīcchā)mīti vyavahāramātram / tasyāpi nimittaṃ bhedāgrahaḥ / ātmā hi nityo nirvikāraścaitanyamātravapurna tasyecchādikartṛtvamāgantukaṃ sambhavati / kintvantaḥkaraṇasyaiva prasavadharmatvāt / tayoścātmāntaḥkaraṇayorbhedāgrahāditaretaradharmavyavahāraḥ pravartate / bhedāgrahe ca nimittaṃ sannidhānam /

yathoktam /
"tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam /
guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ'; iti /
ato 'nubhavabalāccetanasyaivecchāvattvaṃ nācetanasyetyayuktamityata āha- yadīti //

... yadi bhedāgraho 'tra ca // MAnuv_2,2.20d //
kathaṃ na sa ghaṭasya syān ... // MAnuv_2,2.21a //

NYĀYASUDHĀ: yadi evamanubhava eva nāsti kintu vyavahāramātram, atra ca vyavahāre bhedāgraha eva nimittamucyate, tadā sa bhedāgraho ghaṭasya kiṃ (kathaṃ) na syāt / vyavahāraheturiti śeṣaḥ / idamuktaṃ bhavati / svaprakāśānubhavāpalāpadoṣastāvat / vyavahāre ca nimittaṃ nāsti / naca bhedāgrahaḥ / viśiṣṭavyavahārasya tādṛśajñānakāryatāniyamāt / anyathā ghaṭapaṭāvapītaretarabhedaṃ na gṛhṇīta itītaretaradharmasaṃsargavyavahāraḥ syāditi /

*7,107*

nanu gṛhyamāṇayorbhedagraho vyavahāraheturna tu bhedāgrahamātram / naca ghaṭapaṭau svarūpaṃ gṛhṇītastatkathamatiprasaṅga iti cet / kimayaṃ viśiṣṭo bhedāgraho 'ntaḥkaraṇasya, utātmanaḥ / nādyaḥ / tasyācetanatvena svarūpagrahānupapatteḥ / upapattau vā sa kathaṃ viśiṣṭo bhedāgraho ghaṭasya na syāt / tathāca vyavahāro 'pi syāt / nanvantaḥkaraṇe 'sti caitanyāropo na ghaṭe, ato nātiprasaṅga iti cet / kiṃ tasya nimittam / sannidhānamiti cet / tarhi sarvagatātmasannidhānaṃ ghaṭe 'pyastīti kathaṃ sa na ghaṭasya syāt / nanu na saṃyogamātraṃ nimittam / kintūpakāryopakārakabhāve sati / sa cāstyātmāntaḥkaraṇayoḥ / puruṣasya darśanārthamityuktatvāt iti cet / tarhi ghaṭo 'pi puruṣasyopakāraka iti kathaṃ sa na ghaṭasya syāt /

dvitīye vyavahāro 'pi kimātmana utāntaḥkaraṇasya / nādyaḥ / tasya nirvikārasya vyavahārakriyānupapatteḥ / upapattau vā kimicchayāparāddham / dvitīye 'nyagatena bhedāgraheṇānya(tra)sya vyavahāraścetkathaṃ sa na ghaṭasya syāt /

*7,109*

kiñca yadi bhedāgrahādantaḥkaraṇadharma evecchā'tmani vyavahriyata ityaṅgīkriyate tadā ghaṭasyāpyātmanā bhedāgrahātpṛthubudhnodarākāro 'hamiti vyavahāraḥ kathaṃ na syāditi gūḍhābhisandheruttaram /

yadvātra cātmāntaḥkaraṇayośca sphuṭaṃ pratibhāsamānabhedayorapīti hṛdayam / yadi bhedāgrahaḥ syāttadā kathaṃ sa bhedāgraho ghaṭasyātmanaśca na syāditi yojanā /

athavaivaṃ vadanpraṣṭavyaḥ / bhedāgrahaḥ kiṃ bhedagrahasya virodhī na veti / neti pakṣe kathaṃ sa ghaṭasyātmanā paṭādinā vā na syādityuttaram /

*7,110*

nanu bhedagraho bhedāgrahavirodhī /
sa cāsti ghaṭa iti kutastatra bhedāgrahastatprayukto vyavahāro veti gūḍhābhisandhimajānato dvitīyapakṣamāśaṅkayāha- mana iti //

... mano ma iti bhedataḥ /
manaso 'pi gṛhītatvād ... // MAnuv_2,2.21bc //

*7,110f.*

NYĀYASUDHĀ: bhedata iti tṛtīyārtho tasiḥ / yadi bhedagraho bhedāgrahavirodhīti bhedena gṛhyamāṇe ghaṭe na bhedāgraha ityucyate, tadā me mana iti manaso 'pi bhedena gṛhītatvānnātmanā bhedāgrahaḥ syāt / tathāca bhedāgrahanimitto 'hamicchāmīti vyavahāra ityasat / kintvanubhavanimitta eva / ata eva nāntaḥkaraṇadharmasyātmanyāropa ityapi yuktam / bhedagrahasadbhāvena āropahetorbhedāgrahasyāyogāt / nahyaviditabhedaṃ sambandhitayā gṛhyate / ātmanyapi prasaṅgāt / kena punaḥ pramāṇena mano gṛhyate / sākṣiṇeti vadāmaḥ / tathāhi / natāvaccakṣurādinā tadavagamaḥ / arūpidravyatvāt / cakṣurādyavyāpāre 'pyupalabdheḥ / nacānumānena / liṅgābhāvāt / nanvasti yugapajjñānānutpattirmanaso liṅgam /

tathāhi /
bāhyendriyeṣu svaiḥ svairviṣayairyugapatsannikṛṣṭeṣvātmanādhiṣṭhiteṣvapi na yugapajjñānāni jāyante /
tena jñāyate 'styetebhyo 'nyatsahakāri /
yatsaṃyogakramavaśājjñānakramaḥ prakramata iti //

*7,115f.*

atra kaścidāha / ātmana evaivaṃvidhasāmarthyakalpanopapattāvanyathāsiddhamanumānam / manasaḥ pratīndriyasaṃyogavyavahāre kramavati kāraṇāntaraśūnye 'naikāntikaṃ ca / phalasya ca vṛkṣaśatpatataḥ kramavartinyākāśasaṃyoge kuṭhārādivyāpāre ca / indriyāṇāṃ prativiṣayasaṃyogavyāpāre ceti / tadayuktam / dṛṣṭānusāriṇī hi kalpanā / kartā hyanekakaraṇādhiṣṭhānena yugapannānākāryāṇi kurvāṇo dṛṣṭaḥ / tathāhi / yugapanmāṇavako gacchati paṭhati panthānamīkṣate vahati ca kamaṇḍalum / tasmānnaiva kartṛdharmo yuktaḥ kalpayitum / kintu dṛṣṭatvād dravyāntaramevāvyāpakam / anaikāntyaṃ tu nāstyeva / tatrāpi kriyākramādernimittasya vidyamānatvāditi /

*7,118f.*

atrocyate / asti tāvadavivekināmapi manaḥpratītiḥ / mama mano 'nyatra gatamityādivyavahārāt / naca te yugapajjñānānutpattiṃ jānanti / pratyuta yugapadeva jñānotpattiṃ manyante / anyathā vyāsaṅge kramadarśanenānyatrāpi kramānumānaṃ parasya vyarthaṃ syāt / tasmālliṅgadarśanātprāgeva bhavadidaṃ manojñānaṃ na tannimittakamiti / astu tarhi buddhayādīnāmasamavāyikāraṇasya saṃyogasyāśrayatayā manaḥsiddhiḥ / maivam / pratyakṣajñāne tāvadindriyātmasaṃyogasyaivāsamavāyikāraṇatvasyopapatteḥ / anumityādau liṅgajñānādeḥ / smṛtau bhāvanāyāḥ, sukhādāviṣyārthopalabdhāderiti / nityaviśeṣaguṇānāṃ saṃyogāsamavāyikāraṇatvaniyamānnaivamiti cenna / vibhāga(ja)śabdajaśabde vyabhicārāt / aśrāvaṇattvena hetuviśeṣaṇānneti cet / yathā tarhi vibhāgādiśabde kāraṇāntaradarśanāttannirāsārthaṃ vyāptigrahaṇavelāyāṃ prayatyate tathā sukhādinirāsāya prayatanīyam / asamavāyikāraṇāntaradarśanasya tulyatvāt / nimittaṃ taditi cenna / asamavāyikāraṇalakṣaṇasyātivyāptiprāpteriti / naca sukhādyupalabdhikaraṇatvena manassiddhiḥ / sākṣisiddhatayānyathāsiddheḥ /

*7,123*

evamanumānāntaramapi nirasanīyam / nacāgamo manasi pramāṇam / jātibadhirāṇāmapi tatpratyayāt / tasmātsiddhaṃ sākṣigrāhyatvaṃ manasaḥ / tasya ca tenaivātmano bhinnatayā grahaṇādbhedāgrahāsambhavenecchāmyahamīti na bhedāgrahanibandhano vyavahāra iti /

*7,125*

nanu ca "kāmaḥsaṅkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirbhīrhīrityetatsarvaṃ mana eva'; iti śrutau kāmasyāntaḥkaraṇarūpatvaṃ tāvatpratīyate / naca śrautenārthenānyathā bhavituṃ yuktam / ato balavadbādhakopanipātādicchāmyahamiti bhedāgrahanimittaṃ vyavahāramātrametaṅgīkaraṇīyam / na tvātmana icchāsambandhānubhavaḥ / naca me mana iti bhedagrahāttadagrahāsambhavaḥ / me caitanyamitivadvayavahāramātratvāt / nacoktānupapattiḥ / sattvarajastamasāmādikāryaṃ hi buddhirityucyate / sā cāṃśatrayavatī / puruṣoparāgo viṣayoparāgo vyāpārāveśaścetyaṃśāḥ /

bhavati hyahamidaṃ karomīti /
tatrāhamiti cetanoparāgo darpaṇasyaiva mukhoparāgo bhedāgrahādatāttvikaḥ /
idamiti viṣayoparāga indriyapranāḍikayā pariṇatibhedo darparasyeva malasambandhaḥ pāramārthikaḥ, tathobhayāyatto vyāpārāveśaḥ /
eṣaiva digahamicchāmītyatrāpītyata āha- ubhayeti //

... ubhayātmakatā yataḥ // MAnuv_2,2.21d //
kāmasya tu manaḥ kāmaḥ ... // MAnuv_2,2.22a //

NYĀYASUDHĀ: tuśabdo 'vadhāraṇe / tata ityupaskartavyam / yataḥ kāraṇātkāmasyobhayātmakatāsti / ātmadharmatā manodharmatā ca / tata eva manaḥ kāma iti śrutirupapadyate / idamuktaṃ bhavati / bhavedidaṃ bhedāgrahakalpanam / yadyātmanaḥ kāmavattvaṃ pāramārthikaṃ na syāt / nacaitadasti / bādhakābhāvāt / dvividho hi kāmo 'sti / eka ātmadharmo 'paro 'ntaḥkaraṇadharmaḥ / tatrāntaḥkaraṇadharmaṃ kāmamabhipretya śrutiḥ pravṛttā, nātmanaḥ kāmavattvaṃ bādhate / nahi devadatto gomāniti vākyaṃ yajñadattasya gosambandhaṃ bādhituṃ śaknotīti /

*7,133*

syādetadevam /

yadi kāmadvaividhyaṃ pramitaṃ syāt, etadeva kuta iti cet /
śrutyanubhavabalāttāvat /
prakārasahasrānusaraṇe 'pyaghaṭanāyāṃ khalvanubhavāpalāpasāhasamabhyupeyam /
pramāṇāntaraṃ cāha- priyeti //

... priyāpriyavibhedataḥ /
dvaividhyaṃ dṛśyate cāsya ... // MAnuv_2,2.22bc //

*7,133f.*

NYĀYASUDHĀ: priyamityātyantikeṣyamucyate 'priyamiti ca tātkālikeṣyam / viṣayeṇa viṣayiṇa upalakṣaṇam / asya kāmasya / ayamarthaḥ / asti tāvadāstikakāmukasya puruṣasya srakcandavanitādau idaṃ me syādityekataḥ kāmaḥ / anyatastyajeyamiti / nacaika evāyam / viruddharūpatvāt / naca dvāvapi manodharmau, yaugapadyāt /

yugapatsajātīyadharmajananāyogāt / naca yaugapadyaṃ nāsti / anubhavasiddhatvāt / bādhakābhāvācca / tatra yo 'priyaviṣayaḥ saḥ antaḥkaraṇadharmaḥ yastu priyaviṣayaḥ sa ātmadharma iti /

*7,134*

yadvā priyāpriyaśabdābhyāṃ muktisaṃsārāvucyete / tatsambandhivibhedena kāmadvaividhyaṃ dṛśyata iti / asti tāvatsaṃsāre pracuro 'yamantaḥkaraṇavṛttirūpaḥ kāmaḥ / asti cāsau muktau / "sa yadi pitṛlokakāmo bhavati'; ityādiśruteḥ / nacaika evāyam / muktāvantaḥkaraṇavilayāt / tathācāsāvātmadharmo 'bhyupeyaḥ / nacāgantukadharmasambandho muktāviti prāgapi kāmadvaividhyaṃ siddhayatīti /

*7,136*

śrutibādhaparihārasya prayojanamāha- tasmāditi //

*7,137*

... tasmād bhedāgrahaḥ kutaḥ // MAnuv_2,2.22d //

NYĀYASUDHĀ: śrutivirodhasya parihṛtatvādbhedāgrahaḥ kutaḥ pramāṇātkalpanīyaḥ / kutaścānubhavāpalāpena vyavahārasya tannimittatvam / na kuto 'pītyarthaḥ / anenācetanasya pradhānasya svātantryeṇa jagatkāraṇatvaṃ sādhayatāmanumānamapi svavacanavirodhaḥ pramāṇavirodhaścoktau bhavataḥ / dṛṣṭāntaśca sādhyavikalaḥ / acetanasvātantryasya kvāpyasammateriti /

*7,138*

sūtrārthamupasaṃharannānumānamityetatprakārāntareṇa vyācaṣṭe- racaneti //

racanānupapattestanna sarvajñānumāgatam /
acetanaṃ jagatkartṛ ... // MAnuv_2,2.23a-c //

NYĀYASUDHĀ: tattasmāt / sarvajñānumāgatamanumānaṃ prakṛtyādikaṃ, kasyacitpratyakṣaṃ, prameyatvāditi sarvamasādhakānumayāvagatam / etadanumānasiddhasarvajñavākyāvagatamiti yāvat /

yadvānumānasiddhaprāmāṇyakatvenānumānapradhānatvena ca sarvajñābhimatasya vākyameva sarvajñānumocyate / vyākhyānāntarasya cedaṃ prayojanam / yatprāguktaṃ na yogipratyakṣeṇa sāṅkhayācāryavacanena vāyamarthaḥ siddhayatīti tadapi sūtrasūcitameveti jñāpanam / yadā tu sarvajñābhimatotprekṣitayā bhedānāṃ parimāṇādityādikayānumayāvagatamānumānamiti yojanā / tadā vaici(trya)trīpradarśanaṃ vyākhyānāntaraprayojanam / jagatkartṛ svātantryeṇa jagatkāraṇam /

*7,142f.*

syādetat / parimāṇādihetubhistāvanmahadādikāryāṇāṃ kimapi mūlakāraṇamastītyavagamyate / tasyāpi kāraṇāntarakalpane pramāṇābhāvādanavasthānācca / tasya ca svātantryaṃ kārakāntarāprayojyatvameva natu svecchānusāritvam / yenoktadoṣaḥ syāt / tacca tatprayoktuḥ kārakāntarasyāprāmāṇikatvādeva siddham / nacācetanasya tadasambhāvitam / acetaneṣvapi payo 'mbuprabhṛtiṣu darśanāt / acetanameva hi payo 'nyānadhiṣṭhitamapi vatsavivṛddhayarthaṃ pravartate / dadhibhāvaṃ cāpadyate / ghanavinirmuktaṃ cāmbu jambīranārikelādiṣvanekavidhaṃ vikāraṃ prāpnoti / nādeyaṃ cāpasarpati / tṛṇaṃ ca gavā jagdhaṃ kṣīrībhavati / ayaścāyaskāntamabhisarpati /

naca"idaṃ nācetanavaśam'; ityādipramāṇavirodhaḥ /
tasyoktasthāneṣvevānaikāntyam /
nacedaṃ brahmavādināṃ sammatam /
yena siddhasādhanaṃ syādityāśaṅkāparihārārthaṃ sūtram- //

oṃ payo 'mbuvaccettatrāpi oṃ //

iti /
tadvayācaṣṭe- payo 'mbvādi ceti //

*7,143*

payo 'mbuvac cet tatrāpi | BBs_2,2.3 |

... payo 'mbvādi ca nopamā // MAnuv_2,2.23d //
etatpraśāstivacanāccetanācetanasya ca // MAnuv_2,2.24ab //

NYĀYASUDHĀ: upamā svārthasambhāvanāyāmasmadīyahetuvyabhicāre ceti śeṣaḥ / yathātra sādhyaṃ vyabhicarati tathā pakṣe 'pi vyabhicaratu heturityevamarthaṃ hi vyabhicārodbhāvanam / tadatra na yujyate / cetanācetanasyaitatpraśāstivacanāt / pārameśvarapreraṇāpratipādakaśruteḥ / ādyaścaśabdo laukikānāṃ svatantratayā pratīyamānamapītyarthe / dvitīyastu na kevalamacetanasya / kintūbhayasyāpīti /

etaduktaṃ bhavati / kārakāntarāprayojyatvalakṣaṇamapi svātantryaṃ na pradhānasyopapadyate / asambhāvitatvāt /

uktānumānaviruddhatvācca /

*7,146*

yaduktamatra payombvādivaditi / tadasat / tatrāpīśvarapreraṇayā"etasya vā akṣarasya'; ityadiśrutisiddhatvāt / ata eva pradhānasya paraprayojyatve pramāṇābhāvo 'pi parāsta iti / sūtre payo 'mbuvadityukte 'pi nodāharaṇamādaraṇīyam / sthalāntare sambhāvanā vyabhicāraśca bhaviṣyata ityāśaṅkāparihārārthasya"vyatirekānavasthiteścānapekṣatvāt'; iti uttarasūtrasyāpi vyākhyānāyādipadaprayogaḥ / yadvā payo 'mbugrahaṇamupalakṣaṇamityabhipretyādipadaṃ pratyuktam / uttarasūtraṃ tu kaimutyārtham / cetanapravṛtterapīśvaravyatirekeṇānavasthiteracetanapravṛttestadadhīnatvaṃ kimu vācyamiti /

tadvayākhyānāya cetanācetanasya cetyuktam / vyāsa-(22)

*7,145*

kiñca parimāṇāditi hetustāvadanaikāntikaḥ / sattvarajastamasāṃ sāmyāvasthā hi prakṛtirucyate / sattvādayaśca parimitā eva / yathoktam / abagnīranabho 'haṅkṛnmahattattvaguṇatrayaiḥ / kramāddaśottaraiḥ'; (ādi pu.veṃ.māhā.2-46) iti / naca prakṛtiravyaktāntaravatīti kathaṃ nānaikāntyam / naca parimitasyāpi mūlaprakṛtitve bādhakamasti / sārvatrikakāryānutpattiparimitānāmeva kāraṇatvam / tantvādiṣu darśanāt / aparimitasya kṛtsnaikadeśavikalpānupapatteśca / asmākaṃ tvīśvaraśaktyaivopapadyate /

samanvayādityapyasat / yatkāryaṃ yadanugatimattattādṛkkāraṇopetamityasyā vyāpteravyaktādvayaktajanmāṅgīkāreṇaiva bhagnatvāt / śaktitaḥ pravṛtteścetyetadapi na vivakṣitārthasādhakam / antarbhāvitakāryatvameva kāraṇasya śaktirityasya siddhau hi tathā syāt / tacca satkāryavādanirvāhyamiti / ata eva vibhāgāvibhāgāvapi nirastau / vibhāgāvibhāgayoreva satkāryavādasiddhayadhīnayorasattvāt / svaprakriyāmātreṇārthasiddhau"sthūlakāyarsya loṣṭhādeḥ'; ityādinā tārkikaparikalpitābhyāṃ vibhāgāvibhāgābhyāṃ paramāṇukāraṇatvamapi syādityāstāṃ prapañcaḥ /

*7,151f.*

nanvidaṃ ghaṭṭakuṭṭīprabhātanyāyamanusarati /
icchāvattvamātmana eva na tu jaḍasyetyatra hi prathamamanubhavaḥ pramāṇīkṛtaḥ /
tatra ca śrutivirodhe codite 'ntaḥkaraṇadharma ātmadharmaśceti kāmasya dvaividhyānna virodha ityuktam /
evañcātmana evecchāvattvaṃ na tvacetanasyeti tyaktamevetyāśaṅkāṃ siṃhāvalokananyāyena pariharati- dvaividhye 'pīti //

*7,152*

dvaividhye 'pitu kāmādeḥ kutaḥ svāmitvamātmanaḥ // MAnuv_2,2.24cd //
sākṣādanubhavārūḍhaṃ śakyate 'podituṃ kvacit // MAnuv_2,2.25ab //

NYĀYASUDHĀ: kāmāderdvaividhye 'pi sākṣādanubhavārūḍhamātmanaḥ kāmādeḥ svāmitvaṃ tu kutaḥ pramāṇādapodituṃ śakyate na kuto 'pīti yojanā / śrutyapekṣayā'dipadagrahaṇam / apoditumiti samprasāraṇaṃ chāndasam / ayamatrottarakramaḥ / satyaṃ kāmo dvividha ātmadharmo manovṛttiśceti / tatra manovṛttimapi kāmaṃ pratyātmana eva svāmitvaṃ na manasaḥ / ahaṃ kāmaya iti sākṣyanubhavasiddhatvāt / manasastu kāmaṃ pratyupādānatvameva / yathā hi / kṣetropādānakānāmapi sasyānāṃ kṛṣīvala eva svāmī na kṣetraṃ tathaiva / naca vācyaṃ manasa eva kāmasvāmitvamahaṃ kāmaya ityanubhavastu bhrāntirvyavahāramātraṃ veti / bādhakapramāṇābhāvāt / naca kauṭasthyaṃ bādhakam / antaḥkaraṇasyaiva kāmopādānatvenāṅgīkṛtatvāt / svāmitvamātreṇa ca kauṭasthyāvighātāt / anyathā kṛpaṇadhanasyevātmano vaiyarthyāpatteriti / tadidamuktaṃ kvaciditi /

*7,155*

nanvastu kāmasvāmitvamātmana eva mā bhūcca manasaḥ /
tathāpi pūrvottaravirodhastadavastha eva /
icchāsvāmitvābhāve 'pi yādṛśatādṛśasyecchāvattvasya manasyaṅgīkṛtattvādityata āha- iccheti //

icchāsvāmitvamevoktamicchāvattvaṃ nacāparam // MAnuv_2,2.25cd //

NYĀYASUDHĀ: acetanecchāpagatetyādāvicchāsvāmitvamevecchāvattvamuktam / nacāparamicchopādānatvalakṣaṇam / etaduktaṃ bhavati / syādatra pūrvāparavirodhaḥ / yadi yadevecchāvattvaṃ prāṅmanaso niṣiddhaṃ tadevātra punaraṅgīkriyeta / na caitadasti / pūrvaṃ hīcchāsvāmitvalakṣaṇamicchāvattvamātmana eva na tvacetanasyetyuktam / tasyaiva kartṛtvopayogāt / śrutyarthatayā tvicchopādānatvalakṣaṇamicchāvatvamidānīṃ manaso 'bhyupagamyata iti kuto virodha iti /

*7,156*

yadvā kāmasya dvaividhyena manaso 'pi kāmavattvātkartṛtvamupapatsyata ityata āha- dvaividhye 'pīti //

dvayoḥ kāmavattve 'pi kāmasvāmitvamātmana eva na tu manasaḥ /
nirapavādasākṣyanubhavasiddhatvāt /
manasastu kāmopādānatvameveti /
tataḥ kimityata āha- iccheti //

icchāsvāmitvalakṣaṇamevecchāvattvaṃ prāk kartṛtvopayuktamuktam / na punaricchopādānatvalakṣaṇam / yo hīcchati sa prayatate na tu yadicchā bhavati taditi / tasmādicchāsvāmitvāccetanasyaiva kartṛtvaṃ nācetanasya / tasyecchopādānatve 'pīcchāsvāmitvābhāvāditi /

*7,157*

syādetat / svaṃ nāma tadbhavati, yadyatheṣyaviniyogayogyam / yathā gavādi / svāmī ca sa ucyate yo yatheṣyaviniyoktā / nacecchātmanoretadasti / yasmādāstikakāmukasya niṣiddhecchāṃ niyacchato 'pi (icchā)sā'virbhavati / prayatamānasyāpi vihitecchā nodeti / tatkathamicchāsvāmitvamātmanaḥ syāditi cet / kimicchā'tmanaḥ sarvathāpi vaśā na bhavati ityucyate / uta kiñcidvaśatvamaṅgīkriyate /

nādyaḥ /
anubhavavirodhāt /
icchati devadatta ityādivyavahāravirahaprasaṅgācca /
dvitīye tu siddhaṃ svāmitvamityāha- kiñciditi //

kiñcit tadvaśagatve 'pi svāmitvaṃ lokavad bhavet // MAnuv_2,2.26ab //

NYĀYASUDHĀ: prabalavirodhivaśādatyantavaśatvābhāve 'pīcchāyāḥ kiñcidātmavaśatvamātreṇāpi tāṃ pratyātmanaḥ svāmitvaṃ bhavede(vatye)va / katham / yathātyantamavaśāyāmapi gavi kiñcidvaśatvamātreṇa devadattasvāmitvaṃ loke dṛṣṭaṃ tathaiva / anyathā tadapi na syāditi /

*7,158*

nanvevaṃ satyekaṃ sandhi(di)tsato (paraṃ pracya)nyaccyavata ityāpannam /
acetanasya kartṛtvaṃ nirākartumātmana evecchāsvāmitvaṃ natu manasa iti samarthitam /
tarhīśvarasyāpi kulālādimanovṛttīcchāṃ prati svāmitvaṃ nāstīti ghaṭādikartṛtvaṃ na syāt /
tathācetaravyapadeśādityadhikaraṇavirodhaityata āha- sarvātmeti //

sarvātmatantrakāmādeḥ kimutaiva pareśituḥ // MAnuv_2,2.26cd //

NYĀYASUDHĀ: yadā jīvasyāpi kāmādisvāmyaṃ tadā sarvātmanā tantramadhīnaṃ kāmādi yasyāsau tathoktaḥ / sarveṣāmātmanāṃ tantraṃ sādhanaṃ yaḥ kāmastasyādiḥ kāraṇaṃ tasya pareśituḥ kāmasvāmitvaṃ kimutaiva vaktavyam / etaduktaṃ bhavati / jīveśvarau dvāvapi śarīramadhitiṣṭhataḥ / tatreśvaro 'ntaḥkaraṇaṃ spaṣṭaṃ dṛṣṭvā tatra jñānecchāprayatnarūpā vṛttīḥ svecchājñānaprayatnairutpādya bāhyakaraṇāni cādhiṣṭhāya ghaṭādyutpādayati / jīvastu taddattasvāmyo 'vatiṣṭhate / yathoktaṃ"baddhirjñānam'; ityādi / tasmādīśvarasyaiva mukhyaṃ svāmyaṃ kartṛtvaṃ ca / jīvasya tvamukhyameveti / tathā coktam"svasvāmibhāvo dhruva eṣa yatra tarhyacyute 'sāviti kṛtyayoge'; iti /

*7,161*

yaduktaṃ nirapavādānubhavabalādātmana evecchāsvāmitvamiti /
tadayuktam /
kāmaḥ saṅkalpa iti manasaḥ kāmasvāmitvābhidhātryāpauruṣeyatvena balavatyā vedavācaivāpoditatvādityata āha- naceti //

na cānubhavagaṃ kāmasvāmitvaṃ vedavāgapi /
śaktāpavadituṃ ... // MAnuv_2,2.27a-c //

*7,161f.*

NYĀYASUDHĀ: kāmasvāmitvamātmana iti śeṣaḥ / kāmādyanuvādena khalviyaṃ vedavāk ātmopādānatvaṃ vaiśeṣikādimataprāptaṃ vārayituṃ teṣāṃ manorūpatvamācaṣṭe / kāmādisvarūpaṃ ca sākṣyanubhavenaiva siddhamiti tasyopajīvyatvam / sa ca tānātmasvāmikāneva viṣayīkaroti / nacopajīvyakamupajīvyamapavadituṃ śaknoti / vedasyotsargato balavattve 'pyupajīvyāpekṣayā daurbalyameva / yathā āhuḥ / "prābalyamāgamasyaiva jātyā teṣu triṣu smṛtam / upajīvyavirodhe tu na prāmāṇyamamuṣya ca'; iti / ato na śruteranubhavāpavādakatvaṃ yuktamiti /

tarhi śruteḥ kā gatirityata āha- tasmāditi /

... tasmāt sā tadanyābhidhāyinī // MAnuv_2,2.27cd //

NYĀYASUDHĀ: upajīvyatvena balavatānubhavena bādhitatvādityarthaḥ / tadanyābhidhāyinī svāmitvādanyasyopādānatvasyābhidhāyinī /

*7,164*

na kevalamupajīvyabādhāt /
kintūpapattivirodhāccetyāha- mokṣakāma iti //

mokṣakāmo bhavedanyo yadi muktād bhaviṣyataḥ // MAnuv_2,2.28ab //

NYĀYASUDHĀ: yadi kāmo 'ntaḥkaraṇakartṛkaḥ syāttadā mokṣakāmo 'pyantaḥkaraṇasyaiva syāt / mokṣastu ātmana iti ca prasiddham / tathāca yo mukto bhaviṣyati tasmādanya eva mokṣakāma itayuktaṃ syāt / kāmasyānyagatatve sādhanānuṣṭhātāpyanya evetyaṅgīkartavyam / phalakāmanāsādhanānuṣṭhānayorekaniṣṭhatvadṛṣṭeḥ / tathācākṛtābhyāgamakṛtavipraṇaśaprasaṅgaḥ /

*7,166*

nanu nāyaṃ doṣaḥ /
puruṣavimokṣārthaṃ prakṛtipravṛttyabhyupagamāt /
dṛśyate hi paraprayojanārthaṃ janānāṃ pravṛttiriti /
atredamupatiṣṭhate- mokṣakāmasyeti //

mokṣakāmasya kiṃ tena ... // MAnuv_2,2.28c //

NYĀYASUDHĀ: upalakṣaṇametat / sādhanānuṣṭhātetyapi draṣṭavyam / paraprayojanārtaṃ pravatarmānāḥ khalu loke dṛṣṭamadṛṣṭaṃ vā kimapi prayojanamanusandadhānāḥ prāyeṇopalabdhāḥ / tathātrāpi prakṛteḥ prayojanena bhāvyam / naca tadastītyarthaḥ /

syādetat /
svaprayojanamananusandhāyaiva jīvamokṣārthaṃ prakṛteḥ pravṛttiḥ, yatā kṛpālutvena bhavatāmīśvarasyetyata āha- svanāśārthaṃ ceti //

... svanāśārthaṃ ca ko yatet // MAnuv_2,2.28d //

*7,167*

NYĀYASUDHĀ: na kevalaṃ paraprayojanārthā prakṛteḥ pravṛttiryujyate / prakṛtilayo hi mokṣo nāma / na hi ko 'pi kṛpālurātmanāśārthaṃ yatamāno dṛṣṭa iti / yadyapyatrānādheyātiśayasya niṣkriyasyopakāryatvamapi kvacinna dṛṣṭamityeva vaktavyam / tathāpi tacchiṣyairevohyatāmiti tadabhyupagamena dūṣaṇāntaramidamuktam /

*7,168*

nanvidamayuktam / cetano hi svaprayojanamanusandadhyāt / svanāśācca bibhyat parāvarteta / prakṛtistvacetanā kathamevaṃ paryanuyogamarhatīti / evaṃ tarhi kathamātmamokṣamapyanusandhāya pravarteta / svabhāvo 'yaṃ pradhānasyeti cet / tarhi kadāpi saṃsāro 'sya na syāt / bhogārthā pravṛttiḥ prakṛteḥ svabhāva iti cet / tarhi mokṣābhāvaḥ /

ubhayasvabhāvatve tūbhayaṃ na syāt / virodhāt / avirodhe vā yugapadubhayaṃ syāt / vyavasthāpakābhāvāt / bhogeṣūpabhukteṣu mokṣārtheti cenna /

bhogānāmānantyenāparisamāpteriti /

ayaṃ prasaṅgātharḥ / yadyātmā na kāmakartā syāttadā mumukṣurapi na syāt / tataśca na tadarthaṃ prayateta / tathāca na mucyeta /

parapravṛtteḥ svaprayojanabhāvābhāvayorayuktatvāditi / bahulametannidarśanamiti smaraṇādyatediti parasmaipadam / tathācāha"candrādayastu manyante sarvasmādubhayaṃ padam'; iti /

*7,171*

evamanīśvarasāṅkhayamataṃ sādhāraṇadūṣaṇairapākṛtya ye kartṛtvaṃ prakṛtereva bhoktṛtvaṃ tvātmana iti manyante tanmataṃ dūṣayati- kartṛtvamiti //

kartṛtvaṃ yasya tasyaiva bhoktṛtvamupalabhyate // MAnuv_2,2.29ab //

NYĀYASUDHĀ: yadvaivamātmanaḥ kartṛtvamupapādya bhoktṛtvamapyanenaivopapādayati / yena mayedaṃ kṛtaṃ sa evāhaṃ tatphalaṃ bhuñja iti kartṛtvabhoktṛtvayoḥ sāmānādhikaraṇyānubhavāttayadvaiyadhikaraṇyāṅgīkāre 'nubhavavirodha ityarthaḥ /

bhrānto 'yamanubhava iti cenna /
bādhakābhāvādityāha- vibhāge ceti //

vibhāge ca tayormānaṃ naiva kiñcit kvacid bhavet // MAnuv_2,2.29cd //

NYĀYASUDHĀ: tayoḥ kartṛtvabhoktṛtvayoḥ / vibhāge vyadhikaraṇatve / akṛtābhyāgamakṛta- vināśau caivaṃ sati syātāmiti /

*7,172*

yaduktamātmano mokṣo na syāditi / tadiṣyāpādanam /

prakṛtereva mokṣābhyupagamāt /
naca bandhamokṣayorvaiyadhikaraṇyānupapattiḥ /
bandhasyāpi prakṛtigatatvāditi cenna /
sakalaśrutismṛtīhāsapurāṇānubhavairbandhamokṣayerātmagatatvāvagamena tadvirodhādityāśayavānupasaṃharati- sarveti //

sarvamānavirodhaikadurdīkṣādīkṣitastvayam /
māyāvādyupamāṃ yāyāt ... // MAnuv_2,2.30 //

NYĀYASUDHĀ: sarvamānavirodha eva yā pradhānadurdīkṣā duṣyo 'nuṣṭhānasaṅkalpaḥ / tayā dīkṣito 'yaṃ tu sāṅkhayo māyāvādināmupamātvaṃ prāpnuyāt / te 'pi hi kartṛtvabhoktṛtvādisakaladharmavikalamasatkalpaṃ caitanyamātramaṅgīkṛtyāvidyāyā evācetanāyāḥ sarvakāraṇatvaṃ bandhamokṣādhikaraṇatvaṃ cābhyupagacchanti / tadeteṣāṃ sarvapramāṇaviruddhārthāṅgīkāritve sāṅkhayo 'yaṃ dṛṣṭāntabhāvamāpadyata iti /

*7,174*

yatpuruṣabahutvaṃ sāṅkhayenāṅgīkṛtaṃ tadapi māyāvādibhirabhyupagatameva / jananādiprakṛtidharmaireva hi tadbahutvam / natu svarūpe kaścidasti parasparato viśeṣaḥ / māyāvādino 'pi upādhinibandhanaṃ bhedamaṅgīkurvantyeva / naca prapañcasatyatvaṃ viśeṣaḥ / kāraṇamātratvābhyupagamena kāyarprapañcasya sāṅkhayena nirastatvāditi /

*7,177*

yāpi sāṅkhayaparikalpitā sṛṣṭipralayabandhamokṣatatsādhanaprakriyā sāpi sarvapramāṇaviruddhetyuktaṃ bhavati /

*7,178*

na kevalaṃ sāṅkhayasya māyāvādisadṛśatvamasmābhirevocyate, kintu sūtrakṛtāpi sūcitamityāha- taditi //

... taccaśabdānnirākṛtaḥ // MAnuv_2,2.30d //

NYĀYASUDHĀ: tasmānmāyāvādisadṛśatvādeva hi sāṅkhayo bhoktrāpatteravibhāgaścetsyāllokavaditi prāk parākṛtena māyāvādinā racanānupapatteśca nānumānamiti caśabdena samuccitya nirākṛtaḥ / yadvā pramāṇavirodho 'pi notsūtrita ityanenāha / tasmātsarvamānavirodhitvādeva / caśabdātsarvamānavirodhasamuccayārthaṃ caśabdaṃ prakṣipyetyarthaḥ /

// iti śrīmannyāyasudhāyāṃ racanānupapattyadhikaraṇam //

*7,180*

[======= JNys_2,2.II: anyatrābhāvādhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ anyatrābhāvādhikaraṇam //

anyatrābhāvāc ca na tṛṇādivat | BBs_2,2.5 |

// oṃ anyatrābhāvācca na tṛṇādivat oṃ //

idaṃ sūtraṃ keciditthaṃ vyācakṣate / yathā tṛṇapallavādikaṃ gavādinopabhuktaṃ svayameva kṣīrībhavati / evaṃ pradhānaṃ svayameva mahadādirūpeṇa pariṇamata ityāśaṅkā kilātra nirasyate / na tṛṇādivatsvayameva pradhānasya pariṇāmo vaktavyaḥ / yatastṛṇādīnāmapi svayameva pariṇāmo nāsti / kutaḥ / anyatrānaḍuhopabhukte tadabhāvāditi / atrāśaṅkaiva tāvadanupapannā / payo 'mbuvaccettatrāpītyanenaiva parihṛtatvāt / pratyudāharaṇaṃ ca sūtrapraṇayanāyogāt / parihāro 'pyayamanupapannaḥ /

gavādyupabhuktasyaiva kṣīratvaṃ nānyatreti hi vadatā prakṛteḥ sahakārisadbhāvamātramupapāditaṃ syāt /
na punarīśvarāpekṣatvam /
ato nāyaṃ sūtrārthaḥ /
kintu pātañjalamatamatrādhikaraṇe nirākriyata ityāśayavāṃstadupanyasyati- sāṅkhayānāmiti //

sāṅkhayastu seśvaro brūte kṣetrānugrahaśaktimān /
astīśvaraḥ svayambhātaḥ kleśakarmādivarjitaḥ // MAnuv_2,2.31 //

NYĀYASUDHĀ:
sāṅkhayamatasya nirastatvātkiṃ punarupanyāsenetyato 'sya matasya tato viśeṣaṃ tuśabdena sūcayati /
tameva viśeṣaṃ vyanakti- seśvara iti //

seśvaraścenna nirākāryo virodhābhāvādityata uktam- kṣetreti //

tuśabdo 'vadhāraṇārtho 'trāpyanvīyate / yadyapi seśvara ityanenaiveśvaro 'stīti brūta iti siddham / tathāpi tadanuvādena viśeṣaṇavidhānamevaitat / ya īśvaro 'sti sa kṣetrānugrahaśaktimāneveti brūta iti /

kṣiyantyasminkāryāṇyavyaktatayeti kṣetramupādānaṃ prakṛtiḥ /
tadanugrahaśaktireveśvarasya tenābhyupagamyate /
ato nirākaraṇīya evāsāviti /
sarvaśaktitvābhāve kiṃ tasyeśvaratvamityata uktam- svayambhāta iti //

svayamindriyādyanapekṣameva bhātaḥ /
kartari ktaḥ /
tataśca sarvajña iti labhyate /
īśvaratvopapādakaṃ viśeṣaṇāntaramāha- kleśeti //

kleśakarmavipākāśayavarjita ityarthaḥ / tathācāha patañjaliḥ / "kleśakarmavipākaśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ'; iti / tathā"nirmāṇakāyamadhiṣṭhāya sampradāyapravartako 'nugrāhakaśca'; iti / tatrāvidyāsmitārāgadveṣābhiniveśāḥ pañca kleśāḥ /

anātmanyātmabuddhiravidyā / idaṃ madīyamityabhimāno 'smitā / viṣayeṣvāsaktī rāgaḥ / kopo dveṣaḥ / bhayamabhiniveśaḥ / eta eva pañca kleśāstantrāntare tamo moho mahāmohāḥ tāmisro 'ndhatāmisra iti vyavahriyante / vārṣagaṇyastvenānavidyetyevāha / karmeti

vidhiniṣedhāvucyete / āśayaśabdena dharmādharmau / vipāka iti tatphalaṃ sukhaduḥkhe tadupāyaśceti / itiśabdasya āgāminaḥ prativākyaṃ sambandhaḥ /

*7,185*

vedavādavirodhaṃ sphuṭīkartumavadhāraṇavyāvartyamāha- kṣetreti //

kṣetraśaktimatī saiva prakṛtir ... // MAnuv_2,2.32ab //

NYĀYASUDHĀ:
yā jagadupādānaṃ sā prakṛtirevopādānatvaśaktimatī brūte /
na punarvedavādina iva tāmapi śaktimīśvarāyattām /
vyāvartyāntaramāha- bījeti //

... bījaśaktimān /
jīvaḥ parjanyavad ... // MAnuv_2,2.32bc //

NYĀYASUDHĀ: atrāpyeveti sambaddhayate /

śarīrendriyādisambandhenotpattau yā śaktiḥ sā bījaśaktiḥ /
jīva eva tadvāniti brūte /
natu tadīyāṃ bījaśaktiṃ tattva(vādina)vida iva bhagavadadhīnām /
yadyupādānatvotpattiśaktimattvaṃ prakṛtipuruṣayoreva tadā kimīśvareṇānugrāhakeṇetyata āha- parjanyavaditi //

yathā hi pṛthivyāḥ kalamādibījānāṃ copādānatvabījatvaśaktī yadyapi svāyatte / tathāpyaṅkurotpattau parjanyasyāsti pṛthivyanu(grahakāraka)grāhakatvam / tathā prakṛtipuruṣayoḥ svāyattaśaktitve 'pīśvaraḥ prakṛtyanugrahaśaktimānaṅgīkaraṇīyaḥ /

tatkiṃ parjanyavadanvayavyatirekābhyāmīśvarasya prakṛtyanugrāhakatvamavaseyaṃ netyāha- daiveti //

... daivaśaktimānīśvaraḥ smṛtaḥ // MAnuv_2,2.32cd //

NYĀYASUDHĀ:
daivaśabdo 'dṛṣṭasvarūpatvamāha /
tenānvayavyatirekāviṣayatvaṃ lakṣayati /
tatkiṃ niṣpramāṇaka eveśvaraḥ prakṛtyanugrāhako 'ṅgīkaraṇīya ityata uktam- smṛta iti //

"māyādhyakṣeṇa prakṛtiḥ sūyate sacarācaram'; ityādāviti śeṣaḥ / smṛta ityupalakṣaṇam / śruta ityapi grāhyam /

prakṛtipuruṣayoḥ svāyattaśaktitvaṃ kuta ityata āha- pṛthivīvaditi //

*7,186*

pṛthivīvat pradhānaṃ taj ... // MAnuv_2,2.33a //

NYĀYASUDHĀ: yathā pṛthivyāḥ svāyattopādanatvaśaktiḥ tathā tat tasmādupādānatvātpradhānamapi svāyattopādānatvaśaktimadanumeyamityarthaḥ / upalakṣaṇaṃ caitat / kalamādibījavadbījatvājjīvo 'pi svāyattabījaśaktimānanumātavya ityapi draṣṭavyam /

*7,187*

nanu yathā loke kalamādibījānāṃ kaścidāvapanakartāsti /
tathātrāpi tatsthānīyena kenāpi bhāvyam /
nacāsāvanyo 'sti parameśvarāt /
tatkathaṃ kṣetrānugrahaśaktimāneveśvara ityata āha- jīva iti //

... jīvaḥ sannidhimātrataḥ /
bījāvapanakartevety ... // MAnuv_2,2.33bc //

NYĀYASUDHĀ: dṛśyate khalvapatyajīvo bījabhūtaḥ / pitṛjīvaścāvapanakartṛsthānīyaḥ /

tasmātkimīśvarasya tacchaktikalpanayā /
viṣayotpattau tu tadapekṣaiva nāstīti bhāvaḥ /
nanvevaṃ pitṛjīvasyāpatyotpādakatvāṅgīkāre 'pasiddhāntaḥ syāt /
sāṅkhayairjīvasya kartṛtvānabhyupagamādityata uktam- sannidhimātrata iti //

śarīrādirūpā prakṛtirevāpatyo(tpatti)tpādakatrī / tatsannidhinimittādvivekāgrahājjīve tatkartṛtvavyavahāra eveti brūta iti /

*7,188*

evamupyastamatanirāsārthaṃ sūtramavatārayati- atreti //

... atra prāha prabhuḥ svayam // MAnuv_2,2.33d //

NYĀYASUDHĀ:

atraitanmataviṣaye dūṣaṇaṃ prāhetyatharḥ /
svayaṃ sākṣānnopacāreṇa /
prabhuriti sūtrakṛto dūṣaṇasāmarthyamācaṣṭe /
sūtraṃ vyācaṣṭe- anyatreti //

anyatra kāpi śaktirna svātantryeṇ[a] ... // MAnuv_2,2.34ab //

NYĀYASUDHĀ:

anyatra prakṛtau puruṣe /
tathā pṛthivyāṃ kalamādibīje ca /
kāpīti kṣetraśaktirbījaśaktirbījāvapanaśaktiścetyarthaḥ /
kathaṃ tarhyupādānatvādikamityata uktam- svātantryeṇeti //

kuto nāstītyata āha- īśeti //

... [ī]śa eva hi /
śaktīstāḥ prerayatyañjas ... // MAnuv_2,2.34bc //

NYĀYASUDHĀ:
yasmādīśa eva tāḥ pradhānādiśaktīḥ prerayatīti śrutyādiprasiddham /
tasmādanyatra kāpi śaktiḥ svātantryeṇa nāstīti /
naca pradhānādivadīśvarasyāpi preraṇāśaktiḥ parāyattetyuktam- añja iti //

kriyāviśeṣaṇametat /

*7,189*

tadanena parakīyānumānasya bādhitaviṣayatvaṃ dṛṣṭāntasya ca sādhyavikalatvamuktaṃ bhavati /

*7,190*

na kevalaṃ prakṛtipuruṣayoḥ svātantryeṇa śaktyabhāvaḥ parameśvarāyattaśaktitvaṃ ca /
kiṃ tarhītyataścaśabdasamuccitamarthamāha- tadadhīnāśceti //

... tadadhīnāśca sarvadā // MAnuv_2,2.34d //

sattāpradhānapuruṣaśaktīnāṃ ca pratītayaḥ / pravṛttayaśca tāḥ sarvā ... // MAnuv_2,2.35a-c //

*7,191*

NYĀYASUDHĀ: ādyaścaśabdaḥ śaktiprerakatvasya sattādipradatvena saha samuccayārthaḥ / uttarāvanyonyasamuccaye / pradhānapuruṣayostadīyānāṃ śaktīnāṃ ca, sattā svarūpaṃ, pratītayaśca pramāviṣayatvaṃ ceti yāvat, tāstāḥ sarvāḥ pravṛttayaśca sarvadā tadadhīnā iti yojanā / kecinmanyante svarūpameva vastunaḥ sattvamiti, apare tu pramāṇayogyatvam, anye punararthakriyāvattvam / tadidaṃ trayamapi prakṛtyādīnāṃ bhagavadadhīnameveti /

*7,192*

nanvetadayuktam /
pradhānādisattādenirtyatvāt /
nityasya parādhīnatāsambhavādityata āha- nityamiti //

nityaṃ nityātmanā yataḥ // MAnuv_2,2.35d //

yathā nityatayā nityaṃ nityaśaktayā svayeśvaraḥ / niyāmayati nityaṃ ca ... // MAnuv_2,2.36a-c //

NYĀYASUDHĀ: yathānityaṃ ghaṭādikamanityatayā niyamyate, tathā nityamapi nityātmanā nityaṃ ca sarvadaiveśvaro niyāmayati / yata evaṃ tasmāduktamupapannamiti yojanā /

*7,192f.*

etaduktaṃ bhavati / yathā hi ghaṭādayo 'nitya(ttva)svabhāvā api nākasmādanityā bhavanti / ko doṣaḥ / na cānityatā parādhīneti kadācidghaṭādenirtyatā prāptā /

vināśakāraṇopanipātaghrauvyāt /
tathā nityasya nityatāyāḥ parādhīnatve 'trapa na jātvanityatāprasaktiḥ /
tanniyamananiyamāditi /
tadidamuktam- nityaṃ ceti //

na caitadalaukikam / nityakarmabhirduritaprāgabhāvānuvṛtteḥ sādhyatvena vādibhirabhyupagatatvāt / anuvṛtternityatāpādanānatirekāt / bhavedetade(vama)svarasanityasya / na svarasanityasyeti cenna / īśvarātiriktasya tadbhāvāsammateḥ /

iyāṃstu viśeṣaḥ /
kiñcidasmadāyattanityatvam /
kiñcicceśvarāyattanityatvamiti /
tadapyasmāsu kasmānnāyatate tathābhūtaṃ ca kathamīśvarādhīnamityata uktam- nityaśaktyeti //

pradhānādiśakteḥ prakṛtatvāt tadgrahaṇamidamiti mandāśaṅkāṃ vārayituṃ svayetyuktam /

*7,195*

yaduktaṃ pradhānāderupādānatvādiśaktirna svādhīnā kintvīśvarapreritaiveti /
tatkuta ityata āha- neti //

"na ṛte tvatkriyate kiñcanāre'; iti śruteḥ / prāguktaṃ pratipattavyamiti śeṣaḥ / śaktireva hi kriyocyate /

yatpradhānādisattāderbhagavadadhīnatvamuktaṃ tasya sambhāvanaivoktā /
pramāṇaṃ tu tatra kimityata āha- svabhāveti //

svabhāvajīvakarmāṇi dravyaṃ kālaḥ śrutiḥ kriyāḥ /
yatprasādādime santi na santi yadupekṣayā // MAnuv_2,2.37 //

iti śruterna sattādyā api nārāyaṇaṃ vinā // MAnuv_2,2.38ab //

NYĀYASUDHĀ: karmaśabdena dharmādhamarvyaktayo gṛhyante / kriyāḥ parispandāḥ / śrutiḥ vedaḥ / santīti trividhamapi sattvaṃ vivakṣitam / sattādyāḥ pradhānādeḥ / nārāyaṇaṃ vinā tatpreraṇāṃ vinā /

*7,197*

tasmādanyatropādānatvādiśakterabhāvāt, tatsattāderapīśvarāyattatvācca, na, tṛṇādīnāmutpattau parjanyasyeva pṛthivyanugrāhakatvaṃ, īśvarasya mahadādyutpattau kṣetrānugrāhakatvamātram, kintu sarvasvātantryameva, iti, yadanyadabhyupagataṃ pātañjalairvaidikamataviruddhaṃ, tatsarvaṃ prathamādhikaraṇa eva nirastam /
kiṃ punaḥ prayatnenetyāśayavānpūvarmatena sahaitasya hetāmupasaṃharati- taditi //

tatpatañjalivindhyādimataṃ na puruṣārthadam // MAnuv_2,2.38cd //

NYĀYASUDHĀ: vindhyo 'nīśvaraḥ sāṅkhayaḥ / ādipadena tadekadeśināṃ pañcaśikheśvarakṛṣṇādīnāṃ grahaṇam / tadavāntaramatayorapi nirastatvāt / yadvā patañjalivindhyāvādī yasya tattathoktam / patañjalināṅgīkṛto 'pīśvaro anī(nirī)śvarakalpa eva / ataḥ pūrvasyāsya ca sāmyābhiprāyeṇa vā sahopasaṃhāra iti /

// iti śrīmannyāyasudhāyāṃ anyatrābhāvādhikaraṇam //

*7,199*

[======= JNys_2,2.III: abhupagamādhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ abhyupagamādhikaraṇam //

abhyupagame 'py arthābhāvāt | BBs_2,2.6 |

// oṃ abhyupagame 'pyarthābhāvāt oṃ //

kecididaṃ satramevaṃ vyācakṣate / prāk pradhānasya pravṛttirnopapadyata ityuktam / athedānīṃ pravṛtterabhyupagame 'pi tasyāḥ prayejanābhāvāditi / tadayuktam / abhyupagame 'pītyetāvato vaiyarthyāt / arthābhāvāccetyetāvataiva pūrṇatvāt / kiñca arthābhāvena kiṃ sādhyam / sāṅkhayamatasyāsāmañjasyaṃ vā prakṛteḥ pravṛttyanupapattirvā / nādyaḥ / vyadhikaraṇatvāt / kathañcidekādhikaraṇatāpādane 'pi svamatenānaikāntyāt / na dvitīyaḥ / abhyupagama(vāda)virodhāt / na hyabhyupagamavāde 'pi yadevābhyupagamyate tadeva nirākriyate / anāsthāṃ khalu tātkālikīmabhyupagamena dyotayanti / yathāstu śabdo nityo 'nityo vā, anuśāsanaṃ tāvatkartavyamiti / tasmānnāyaṃ sūtrārthaḥ /

*7,203*

kinnāma mā bhūdacetanasya kartṛtvaṃ, śarīrasyaiva cetanāvattvena kartṛtvopapatteḥ /
kimīśvarādinetyadhikāśaṅkayā pratyavatiṣṭhamānasya cārvākasya matamatrādhikaraṇe nirasyata iti bhāvena tanmatamupanyasyati- cārvākairiti //

cārvākairucyate mānamakṣajaṃ nāparaṃ kvacit // MAnuv_2,2.39ab //

NYĀYASUDHĀ:

cārvī buddhistatsambandhādācāryo 'pi cārvī /
tasyeme chātrāścārvākāḥ /
tairakṣajaṃ mānamucyate /
nanvetadasmākamapi sammatamityataḥ sāvadhāraṇamidamuktamityāśayenoktaṃ vivṛṇoti- nāparamiti //

anumānamāgamaśca mānaṃ nocyata ityarthaḥ /
etadapyasmākamanumatameva /
prameyaviśeṣe pratyakṣasyaiva mānatābhyupagamādityata āha- kvaciditi //

etaduktaṃ bhavati / pramāṇādhīnā hi prameyasiddhiḥ / pramāṇaṃ ca pratyakṣameva / nāto 'nyadasti / naca pratyakṣeṇeśvaraṃ pratīmaḥ / tasmātpramāṇābhāvānnāstīśvara iti /

nanu yadi pratyakṣātiriktaṃ na pramāṇaṃ tadā dharmamokṣayostatsādhanānāṃ ca pratyakṣāviṣayāṇāmasiddhiḥ syādityata āha- deha iti //

deha ātmā pumarthaśca kāmārthābhyāṃ vinā nahi // MAnuv_2,2.39cd //

NYĀYASUDHĀ: jñānavānkhalvātmanā / jñānaṃ ca dehadharmaḥ / yathoktam-"pṛthivyāpastejovāyuriti tattvāni / tatsamudāye śarīrendriyaviṣayasaṃjñā / tebhyaścaitanyaṃ madaśaktivadvijñānam'; iti / tasmāddeha evātmā / sa ca vināśītyataḥ kālāntarabhāvinaḥ puṃsa evābhāvāddharmamokṣākhyapuruṣārthābhāvo nāniṣyaḥ / puruṣārthau tu kāmārthāveva / puruṣānvayasambhavāditi / tatrāpi kāma eva mukhyo 'rthastu tatsādhanatayaiva pumartha iti jñāpayituṃ kāmasyādau saṅkīrtanam / iti cocyata iti sambandhaḥ /

*7,208*

etanmatanirāsārthaṃ sūtraṃ vyākhyātumupodghātaṃ tāvadāha- yadevamiti //

yadevaṃ ... // MAnuv_2,2.40a //

NYĀYASUDHĀ: yadyevamatīndriyaṃ vastu na syāt tadā tadīyaṃ śāstraṃ viṣayaprayojanaśūnyamāpadyeteti śeṣaḥ / tatkathamiti cet / kimanena śāstreṇa tatpraṇetā viṣayaṃ pratipadyate prayojanaṃ ca labhate / uta vineyā narāḥ /

ādyaṃ dūṣayati- darśaneneti //

... darśanenāsya ko 'rthaḥ pratyakṣagocaraḥ /
labdhastenaiva hi ... // MAnuv_2,2.40a-c //

NYĀYASUDHĀ: kimākṣepe / artho viṣayaḥ prayojanaṃ ca / labdha upalabdhaḥ prāptaśca / pratyakṣagocaro hīti / tatra hetuḥ / tataścāyamarthaḥ / na tāvadanena śāstreṇa śāstrapraṇetrāstīndriyo 'rthaḥ upalabhyate / tadabhāvāt / nāpyaindriyakaḥ / tasya pratyakṣagocaratvena viṣayatvānupapatteḥ / "aprāpte hi śāstramarthavat'; / kiñca pratyakṣeṇa tamarthamupalabhya khalvasau śāstre pravīṇavān / anyathā (tatpra)praṇayanānupapatteḥ / tathāca taṃ prati tamevārthamupadarśayatkathaṃ saviṣayaṃ syāt / evaṃ prayojanamapi na tāvadatīndriyam / tadabhāvāt / nāpyaindriyakam / tasya yogyānupala(bdhi)mbhabādhitatvāt / nanu hitopadeṣyari jano 'nurajyate /

"janānurāgaprabhavāśca sampadaḥ'; iti cet /
kṛtaghnatānimittapratyavāyānusandhāne satyevametat /
tattu pareṇa tyājitamiti /
dvitīyaṃ dūṣayati- narairiti //

... naraiḥ śāstrāt kiṃ mohanaṃ vinā // MAnuv_2,2.40cd //

NYĀYASUDHĀ: labdhamityanuvartate / atrāpi pūrvavaduttaram / syādetat / dharmādyatīndriyābhimatārthābhāvaḥ śāstrasya viṣayaḥ / tasya pratyakṣatve 'pi vaidikavāsanānimittaśaṅkākalaṅkitatvena viṣayatvamupapadyate / prayojanaṃ ca dharmādharmaśaṅkoparuddhārthakāmopabhogaḥ / tatkathaṃ naraiḥ śāstrātkiṃ labdhamityucyate / maivam / viṣayapratipattau hi prayojanāvāptiḥ / viṣayaṃ ca kiṃ śāstramāptavākyatayā pratipādayet utopapattivyutpādanena / nādyaḥ / āgamaprāmāṇyābhyupagamaprasaṅgāt / nāsti atīndriyaṃ kimapītyetāvataiva pūrṇatve(naiva)na vākyavistaravaiyarthyācca / na dvitīyaḥ / upapattiprāmāṇyābhyupagamaprasaṅgāt / śāstraṃ śaṅkāmeva nivārayati / viṣayapratipattistu pratyakṣeṇaiveti cenna / svayaṃ vopapattivyutpādanena vā kamapyarthamanupadarśayataḥ śaṅkānivāraṇāsāmarthyāt / śaṅkā hi saṃśayo vā syādviparyayo vā / dvāvapi viparītārthagocarabalavatpratyayanirasanīyau / nājñāmātreṇa / tarkavyutpādanaṃ śāstreṇa kriyata iti cet(na) / tasyāpi pramāṇatvāt / tadidaṃ"darśanena'; iti prakṛtānuvṛttau satyāṃ"śāstrātkim'; itrata vadatā sūcitam / anyathā naraiścetyavakṣyat / mohanaṃ vinetyubhayavākyaśeṣaḥ parihāsaḥ / śāstrapraṇetrā suraguruṇāyogyajanavyāmohanaṃ prayojanaṃ labdham / anyaiśca mithyājñānam / nāto 'dhikamiti /

*7,211*

kimato yadyevamityata āha- sveti //

svaparārthavihīnatvāt ... // MAnuv_2,2.41a //

NYĀYASUDHĀ: niṣphalaṃ śāstramiti vakṣyamāṇaṃ siṃhāvalo(kananyāye)kitenānuvartate / taccopalakṣaṇam / nirviṣayaṃ cetyapi draṣṭavyam / viṣayaprayojanavattvaṃ hi svaparaviṣayaprayojanavattayā vyāptam / tṛtīyaprakārābhāvāt / sarvaprakāraparityāgena sāmānyānavasthānāt / tataśca vyāpikāyāḥ svaparaviṣayaprayojanavattāyā abhāvāttadvayāptaṃ viṣayaprayojanavattvamapi nāstītyarthaḥ /

astvevaṃ viṣayaprayojanaśūnyamasmadīyaṃ śāstram /
tataḥ kimityataḥ sūtraṃ vyākhyāti- svamatenaiveti //

... svamatenaiva niṣphalam /
kimityunmattavacchāstraṃ vṛthā pralapati svayam // MAnuv_2,2.41b-d //

*7,211f.*

NYĀYASUDHĀ: yata evaṃ svamatenaiva niṣphalaṃ nirviṣayaṃ ca na kevalaṃ paropapādanameva / tasmād vṛthā viṣayaprayojanaśūnyam / yasmādvādinā cārvākeṇa prativādibhiśca taditaraiḥ sarvairviṣayaprayojanaśūnyatayābhyupagatam / tasmādviṣayaprayojanaśūnya(meve)tyarthaḥ / yasmādvṛthā tasmāttacchāstraṃ kimiti svayaṃ prekṣāvānpralapati / prekṣāvatā nārambhaṇīyamiti yāvat / viṣayaprayojanaśūnyaṃ cārabhamāṇo na laukiko nāpi parīkṣaka ityunmattavadupekṣaṇīyaḥ syāditi / yadvā niṣphalamiti prayojanābhāvābhidhānam / vṛtheti viṣayābhāvavacanam / tathācaivaṃ sūtrayojanā / na kevalaṃ paropapādanena kintu svābhyupagame 'pyarthābhāvādanārambhaṇīyaṃ śāstramiti śeṣa iti / arthābhāvahetorasiddhiparihārāyābhyupagame 'pītyuktam / vyāsa-(23)

*7,213*

nanu ca pramāṇānurodhi prayojanam / na punaḥ prayojanamanurudhyāprāmāṇiko 'yartho 'ṅgīkartumucitaḥ / atiprasaṅgāt / pramāṇaṃ ca pratyakṣameva nānyat / nacaivaṃ lokavyavahārocchedaḥ / sambhāvanayaiva tadupapatteḥ /

saṃvādena ca prāmāṇyābhimānāt /
pratyakṣeṇa ca deha evātmopalabhyate /
gauro 'haṃ jānāmīti /
tathāca kālāntarabhāviprayojanānvayinaḥ puruṣasya abhāvātkathaṃ dharmamokṣākhyaṃ prayojanamatīndriyaśca viṣayo 'ṅgīkartuṃ śakyata ityata āha- dehāditi //

dehādanyo 'nubhavata ātmā bhāti śarīriṇām /
mama deha iti vyaktaṃ mamārtha itivat sadā // MAnuv_2,2.42 //

NYĀYASUDHĀ: anubhavataḥ parābhyupagataprāmāṇyena pratyakṣeṇaiva / mama deha iti hyahaṅkārāspadātmasambandhī dehaḥ pratīyate / nacānyatāpratītau sambandhapratītirupapadyate / yathā mamārtha iti pratītau bhedapratītipūrvaka eva sambandhābhāsa iti / nanvevaṃ pratibhāsa eva nāsti / api tarhi ghaṭasya svarūpamitivadvayavahāramātramiti cenna kalpakābhāvāt /

viparītapratī(mi)tau khalvevaṃ kalpyate /
nacaivaṃ prakṛte /
kasyacitkadācidapi deho 'hamiti pramābhāvāt /
tadidamuktam- śarīriṇāṃ sadeti //

ata eva pratibhāso 'pi bhramo 'stviti nirastam / asti gauro 'hamiti prameti cenna / pratipakṣatayā bādhakatvānupapatteḥ /

*7,215*

kiñca nāyaṃ dehātmatāvabhāsaḥ / kintu dehadharmasyātmadharmatāvabhāsaḥ / naca vyadhikaraṇayorvirodho 'sti / tadabhāve kathamasāviti cet / kimetadanumānamarthāpattirvā praśnamātraṃ vā / na prathamadvitīyau / apasiddhāntāt / sphaṭikajapākusumayorabhedāpratibhāse 'pi taddharmasya tatra pratītidarśanācca / tṛtīye tu vakṣyate / astu pratītiḥ / pratyakṣamiti tu kutaḥ /

abādhapratibhāsasya pratyakṣādanyasya pareṇānabhyupagamāt /
abhyupagame vā prāmāṇyāparihārāt /
aparokṣatayānubhavācca /
tadidamuktam- vyaktamiti //

naca tadevāsiddham /
liṅgādyanusandhānābhāve 'pi bhāvāt /
anyathā dehapratibhāsasyāpi tanna syāt /
etadapyuktam- sadeti //

kecidāhuḥ /

dehātmabhedajñānaṃ samādhiparipākavatāmeveti /
tadasat /
āvipālagopālaṃ mama deha itrata pratibhāsasyānapalapanīyatvāt /
ata evāha- śarīriṇāṃ a(śarīrā)bhimānināmiti //

*7,218*

nanvastvātmā dehātiriktastathāpyarthakāmātirikte puruṣārthe tatsādhanādau ca kiṃ mānam /
vedādirāgamo 'numānaṃ ceti vadāmaḥ /
tasya prāmāṇyameva kuta iti cet /
tatrāha- pratyakṣasyaiveti //

pratyakṣasyaiva mānatvamiti kenāvasīyate // MAnuv_2,2.43ab //

NYĀYASUDHĀ: yatpareṇābhyupagatamarthādi tatkutaḥ siddhamiti vaktavyam / pratyakṣeṇeti cet / pratyakṣasya mānatvamityeva kenāvasīyate / tathāca puruṣārthatatsādhanamātrāsiddhau jagadanīhamāpadyeteti /

pratyakṣajñānaṃ tāvatpratīyate /
prāmāṇyaṃ ca jñānagrāhakamātragrāhyam /
ataḥ kathamukto doṣaḥ /
prāmāṇyaparatastvāvāde 'pi bādhakābhāvādinā pratyakṣaprāmāṇyasiddhirityata āha- yadīti //

yadi tatsādhakaṃ vedaprāmāṇye na kathaṃ bhavet // MAnuv_2,2.43cd //

NYĀYASUDHĀ: yadi pratyakṣajñānaprāmāṇyasya jñānagrāhakaṃ vā bādhakābhāvādikaṃ vā sādhakamucyate / tarhi tadeva vedaprāmāṇyaviṣaye kathaṃ sādhakaṃ na bhavet / nahi vedavākyājjñānaṃ notpadyate / naca na pratīyate / atra vedagrahaṇamupalakṣaṇam / ata evānyeti sāmānyena vakṣyati /

*7,220*

nanu jñānagrāhakasya prāmāṇyagrāhakatvamityutsargaḥ / apavāde(na tva)satyaprāmāṇyamapi gṛhyate / tatkathaṃ vedādiprāmāṇyasiddhiḥ /

paratastve 'pi bādhakābhāvaḥ kuta iti cet /
samametatpratyakṣe 'pi /
anupalambhādapavādādyabhāvaḥ pratyakṣasiddha iti cet /
tulyametadvedādāvityāha- na ceti //

nacānyāmānatā kvāpi pramāṇenāvasīyate // MAnuv_2,2.44ab //

NYĀYASUDHĀ: pratyakṣādanyayoranumānāgamayoramānatā / kvāpi viṣaye /

*7,221*

yadvā pratyakṣaprāmāṇyamabhyupagacchanpraṣṭavyaḥ /
kiṃ tvayānubhūyamānasyaikasyaiva pratyakṣasya mānatvam uta sarvasyāpi pratyakṣasya /
ādye doṣamāha- pratyakṣasyaiveti //

itareṣāmapi pratyakṣāṇāṃ tattulyasāmagrījanyatve satyekasyaiva pratyakṣasya mānatvamiti kenāvasīyate /
dvitīye doṣamāha- pratyakṣasyaiveti //

pratyakṣasya mānatvameva sarvamapi pratyakṣaṃ pramāṇamiti kenāvasīyate / anubhūyamānapratyakṣādanyasya pratyakṣasya, tatprāmāṇyasya vā cāvasāyakaṃ na kimapītyarthaḥ /

parakīyavacanena ceṣyayā vā pratyakṣamavagamya pratyakṣatvena tasya prāmāṇyamavagamyata ityata āha- yadīti //

pratyakṣasya tatprāmāṇyasya ca sādhakaṃ vacanamanumānaṃ ca yadi pramāṇamiṣyate tarhi vedādiprāmāṇye kathaṃ na bhavet / abhyupagama iti śeṣaḥ /

evamanumānāgamaprāmāṇyaṃ pratyapi vikalpaḥ /
ādyastu pūrvavannirastaḥ /
apasiddhāntaśca adhikaḥ /
dvitīyaṃ dūṣayati- naceti //

anyayoḥ parapuruṣādivartinoranumānāgamayoramānatā / pūrvavadāśrayādyasiddheḥ / tatsādhakāṅgīkāre ca vyāghātāditi bhāvaḥ /

*7,222f.*

nanvarthasannikṛṣṭakaraṇajanyatvātpratyakṣaṃ pramāṇam / anumānāgamayoratītādikamapi viṣayīkurvatostadabhāvātkathaṃ prāmāṇyamiti / kiṃ yāthārthyameva prāmāṇyaṃ tanniyāmakaśca sannikarṣaḥ anyathātiprasaṅgādityabhiprāyaḥ uta viṣayasannikṛṣṭakaraṇajanyatvaṃ prāmāṇyamiti /

ādye 'pi kiṃ yathākathañcitsannikarṣo niyāmakaḥ uta saṃyoga eva /
ādyaṃ dūṣayati- naceti //

evaṃ tarhyanyayoranumānāgamayoramānatā nāsti /
avinābhāvādisannikarṣasya tatrāpi sattvāditi bhāvaḥ /
dvitīye doṣamāha- kvāpīti //

kvāpi pramāṇe cākṣuṣe śrāvaṇe ca / nāvasīyate nābhyupagamyate 'rthasaṃyuktakaraṇajanyatā / pareṇa golakā(dya)tiriktasya cakṣurāderanabhyupagamāt / tadātmakasya cārthasaṃyogābhāvāt / tataḥ pratyakṣasyāpi kasyacitprāmāṇyaṃ na syāditi /

dvitīyaṃ dūṣayati- naceti //

yāthārthyādanyā arthasannikṛṣṭakaraṇajanyatālakṣaṇā mānatā na vaktavyā /
kuta ityata āha- kvāpīti //

pūrvavaccākṣuṣādāvavyāpteriti bhāvaḥ / upalakṣaṇaṃ caitat / viparyayādāvativyāptiścetyapi draṣṭavyam /

yāthārthye satīdaṃ lakṣaṇamiti cet /
tarhi tadevāstu kiṃ viśeṣyeṇa /
anumānādivyāvṛttyarthamiti cenna /
tadaprāmāṇyasyādyāpyasiddherityāha- naceti //

nanu vedādyarthasyānupambhabādhitatvātkathaṃ tatprāmāṇyamiti cenna /

vedādinaivopalabdheḥ /
tadanyena nopalabhyata iti cet /
tatkiṃ pramāṇāntarasaṃvāditvaṃ prāmāṇyam /
addheti cettatrāha- naceti //

pramāṇāntarasaṃvādalakṣaṇā mānatā netyarthaḥ /
kuto netyata āha- kvāpīti //

anavasthāprasaṅgāt kvāpi pramāṇe nāvasīyate / yataḥ yadvā kvāpi svasukhādijñāne pramā(ṇa)ṇe saṃvāda eva nāvasīyate iti yojyamityalam /

*7,225*

sūtrārthamupasaṃharati svamateneti /

svamatenārtharahita upekṣyaḥ pakṣa īdṛśaḥ // MAnuv_2,2.44cd //

NYĀYASUDHĀ: svasammatyaiva artharahito viṣayaprayojanarahitaḥ / īdṛśaḥ īśvarādyatīndriyānabhyupagamalakṣṇaḥ /

// iti śrīmannyāyasudhāyāṃ abhyupagamādhikaraṇam //

*7,226*

[======= JNys_2,2.IV: puruṣāśmādhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ puruṣāśmādhikaraṇam //

puruṣāśmavad iti cet tathāpi | BBs_2,2.7 |

// oṃ puruṣāśmavaditi cettathāpi oṃ //

a(trānīśva)tra nirīśvarasāṅkhayaikadeśināṃ puruṣopasarjanaprakṛtikartṛkatvavādināṃ matamapākriyate / nanvevaṃ tarhi tadanantaramevedamārambhaṇīyam / satyam / tathāpyabhyadhikāśaṅkānusāreṇeyamuktiḥ / tathāhi / paramacetanasya bhagavata eva sarvakartṛtvaṃ prāguktam / tasya kevalaprakṛtikartṛkatvavādaḥ sākṣādvirodhīti prathamamapākṛtaḥ / tatra mā bhūtkevalasyācetanasya pradhānasya jagatkartṛtvam / īśvarānugṛhītasya tu bhaviṣyatītyāśaṅkā dvitīyādhikaraṇe (nirastā)nirākṛtā / mā bhūdacetanasya kartṛtvaṃ kintu śarīrasyaiva caitanyāśrayasya kartṛtvamastvityāśaṅkaya śarīrasya caitanyāśrayatāyogāt punastadavasthaḥ kartṛtvāyoga iti tṛtīye 'bhihitam / idānīṃ tu kevalasyācetanasya kartṛtvāyoge 'pi cetanasannidhānena tadupapatteḥ kimīśvare(ṇetyā)ṇetyeṣā śaṅkā nirākriyate /

*7,227*

tanmatarītiḥ sūtra evokteti tadeva vyācaṣṭe- sannidhānāditi //

sannidhānāccetanasya vartate yadyacetanam /
tathāpyabuddhipūrvatvāduktadoṣaḥ samo bhavet // MAnuv_2,2.45 //

*7,227f.*

NYĀYASUDHĀ: yathā khalvacetanameva śarīraṃ cetanasyātmanaḥ sannidhānamātreṇa aśmānayanādikaṃ karoti / evamacetanāpi prakṛtiḥ puruṣasannidhānānmahadādikāryaṃ kariṣyati / tathāca prayogaḥ / mahadādikaṃ puruṣopasarjanaprakṛtikartṛkam kāryatvādaśmānayanādivaditi / evaṃca kimīśvareṇeti śaṅkārthaḥ / yadyapyevamabhyadhikamāśaṅkitaṃ tathāpi racanānupapatterityuktadoṣaḥ samo bhavet / na parihṛto bhavet / kutaḥ / abuddhipūrvatvāt / prakṛteriti śeṣaḥ / buddhiḥ pūrvā yasya tat buddhipūrvam / jñānecchāprayatnā ityarthaḥ / na vidyate buddhipūrvaṃ yasya tattathoktaṃ tasya bhāvastattvam / tasmāt / etaduktaṃ bhavati / jñānecchāprayatnavattvaṃ hi kartṛtvam / naca puruṣasannidhāne('pi) na prakṛterbuddhimattvaṃ sambhavati / acetanatvāṅgīkāravirodhāt / naca buddhayabhāve tatkāryayoricchāprayatnayorapi sambhavaḥ / tathā cācetanasya kartṛtvapratijñā vyāhataiveti / nanvātmopasajarnasya śarīrasyāśmānayanādikartṛtvaṃ nidarśitam / tatkatha(metadi)miti cenna / śarīrasyāpyuktarītyā kartṛtvāsammateḥ /

*7,229*

dūṣaṇāntaraṃ ca dṛṣṭānte darśayituṃ sūtram- //

oṃ aṅgitvānupapatteḥ oṃ //

iti /
tadvayācaṣṭe- aṅgitvāditi //

aṅgitvānupapatteś ca | BBs_2,2.8 |

aṅgitvaṃ puruṣasyaiva sarvairapyanubhūyate /
tadaṅgatvoktitaścaiva syāt sarvasyāpalāpakaḥ // MAnuv_2,2.46a-d //

NYĀYASUDHĀ: caśabdo dūṣaṇāntarasamuccayārthaḥ / evaśabdo vakṣyamāṇakaimutyasphuṭīkaraṇārthaḥ / aṅgitvaṃ pradhānatvaṃ śarīraṃ pratīti śeṣaḥ / tadaṅgatvoktitaḥ tasyopasarjanatvāṅgīkārāt / syāt sāṅkhaya iti śeṣaḥ /

nanvetatprakṛtaviruddham /
parameśvarasya hi sarvakartṛtvamupapādayitumayamārambhaḥ /
tathāca aśmānayanādikārye jīvasya prādhānyopapādanaṃ kathaṃ na prakaraṇaviruddhamiti cenna /
jīvagatasya amukhyasya kartṛtvasya nirāsa eva yadā pramāṇavirodhaḥ tadā kimu vaktavyaṃ sarvakarturīśvarasyāpalāpa ityetatpradarśanāyaiva sūtrakṛtā jīvasyāṅgitvopapādanādityāśayavānāha- kimviti //

kimu sarveśvarasyāsya hyapalāṣād yato 'khilam // MAnuv_2,2.46ef //

NYĀYASUDHĀ: asya sarvakartṛtvena pratipipādayiṣitasya / uttarasūtre cāsyāṅgīkāravādatvaṃ sphuṭībhaviṣyatīti hiśabdena sūcayati /

kathaṃ jīvasya prādhānyanirāsādapyatiśayeneśvaranirāsaḥ pramāṇaviruddha ityata āha- yata iti //

yataḥ kāraṇādakhilaṃ pramāṇaṃ yogipratyakṣānumānāgamātmakaṃ sarvakartāramīśvaraṃ pratipādayati tasmāditi pūrveṇa sambandhaḥ /

// iti śrīmannyāyasudhāyāṃ puruṣāśmādhikaraṇam //

*7,231*

[======= JNys_2,2.V: anyatānumityadhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ anyathānumityadhikaraṇam //

anyathānumitau ca jñaśaktiviyogāt | BBs_2,2.9 |

// oṃ anyathānumitau ca jñaśaktiviyogāt oṃ //

prakṛtyupasarjanapuruṣakartṛtvavādināṃ nirīśvarasāṅkhayaikadeśināṃ matamatra nirākriyate / tathāhi aśmānaya(napra)nādipravṛttau tāvatpuruṣasya prādhānyaṃ śarīrasya copasarjanatvamanubhavasiddhamityuktam / tathāca taddṛṣṭāntena mahadādikāryamapi prakṛtyupasarjanapuruṣakartṛkamanumīyate / puruṣasya ca cetanatvena na kartṛtvānupapattiḥ / suṣuptyādau ca kartṛtvānupalambhātprakṛtirupasarjanabhūtāṅgīkaraṇīyā / evaṃca kimīśvareṇeti /

*7,232*

atra vaktavyaṃ kiṃ puruṣasyaikākinaḥ kutrāpi svātantryaṃ nāsti uta astīti /
ādyaṃ dūṣayituṃ sūtraṃ vyācaṣṭe- aṅgitvamiti //

aṅgitvaṃ yadi tasyaiva svātantryaṃ cennacākhilam /
tatpreraṇe 'pyaśaktatvāt svatantro 'nyo hyapekṣitaḥ // MAnuv_2,2.47 //

NYĀYASUDHĀ: yadi puruṣa(syaivāṅgi)syāṅgitvaṃ prādhānyaṃ kartṛtvamiti yāvat / prakṛtestūpasarjanatvameveti pūrvamatādanyathānumīyate / tatrāpi ca puruṣasyākhilaṃ svātantryaṃ nāstīti pakṣo yadyaṅgīkriyate tadā svatantro 'nyaḥ parameśvaro 'ṅgīkaraṇīya eva syāt / kutaḥ / prakṛtipreraṇe puruṣasyāśaktatvāt / mā bhūttāvatkāryāntarārthamīśvarāpekṣā / tathāpi prakṛtipreraṇārthamapekṣaṇīya evāsāvityaperarthaḥ /

etaduktaṃ bhavati / na tāvatsattāmātreṇa saṃyogamātreṇa vā pradhānasya kartāraṃ puruṣaṃ pratyupasarjanatvam / suptipralayādāvapi prasaṅgāt / kintu karaṇatvādinā / naca kartrāprayujyamānasya karaṇatvādikaṃ dṛṣṭam / naca tadeva tatpreraṇe karaṇādi / svavṛttivirodhāt / tathāca prakṛtinirapekṣasya puruṣasya kvāpi vyāpārāsāmarthye 'vaśyamanyena sahakāriṇā bhāvyam / nacāsāvapyevaṃvidha eva / tasyāpi sahakāryantarāpekṣāyāmanavasthāprasaṅgāt / ataḥ svatantra evāsāvaṅgīkaraṇīyaḥ / sa eva ceśvara iti kathamasau nābhyupagamyata iti /

*7,234*

dvitīyaṃ niṣedhati- naceti //

na ca svātantryamasyaiva ... // MAnuv_2,2.48a //

NYĀYASUDHĀ: tathā sati prakṛtyanapekṣatvaprasaṅgena (asya) svasiddhāntavirodhāpatteriti bhāvaḥ / anena vipratiṣedhācceti sūtraṃ vyākhyātaṃ bhavati / vipratiṣedhāc cāsamañjasam | BBs_2,2.10 | sūtrasyārthāntaramāha- pratyakṣādīti //

... pratyakṣādivirodhataḥ // MAnuv_2,2.48b //

NYĀYASUDHĀ:
pratyakṣādipramāṇairhi puruṣasyāsvātantryaṃ sarvadā u(sarvatro)palabhyate /
prakārāntareṇa vyācaṣṭe- hiteti //

hitākṛtyādidoṣācca ... // MAnuv_2,2.48c //

NYĀYASUDHĀ:
ādipadenāhitakriyopādīyate /
evaṃ pañcamatāni nirākṛtyopasaṃharati- bhadramiti //

... bhadraṃ nānīśvaraṃ matam // MAnuv_2,2.48d //

NYĀYASUDHĀ: pātañjalābhimatasyeśvarasyeśvaralakṣaṇābhāvāttadapyanīśvarameva matamiti /

nanvanyānyapi bhinnakasaṃsāramocakādīnyanīśvarāṇi matāni santi tāni kuto na nirākriyante /
uktadoṣaireva nirastatvāt abhyadhikāśaṅkābhāvāccetyāha- saṃsāriṇa iti //

*7,235*

saṃsāriṇo 'nyaṃ sarveśaṃ sarvaśaktimanaupamam / cetanācetanasyāsya sattvādestadadhīnatām / nāṅgīkurvanti ye teṣāṃ sarveṣāṃ ca samā ime // MAnuv_2,2.49 //

NYĀYASUDHĀ: saṃsāripadamīśvarātiriktopalakṣaṇam / sarveśamiti viśeṣyapadam / tena na paunaruktayam / upamaivopamam / svārthiko 'ṇ / nāstyaupamaṃ yasyāsāvanaupamaḥ / yadvopamāyā ayamaupamaḥ / sopama iti yāvat / tato nañsamāsaḥ / asya prapañcasya / ime kathitā doṣā iti śeṣaḥ / na kevalaṃ sarveśaṃ svarūpeṇānaṅgīrkurvatāmime doṣāḥ / kintu tamaṅgīkṛtyāpi jīvā(dya)nyatvādiviśeṣaṇāni tasyānaṅgīkurvatāmapi / tathātve phalatastasyānīśvaratvāditi /

*7,237*

kimato yadyevamanīśvaramatamasamañjasamityata āha- tasmāditi //

tasmācchrutipramāṇena yuktibhiśca paro hariḥ /
aṅgīkāyartamo nityaḥ sarvairapi suniścitam // MAnuv_2,2.50 //

NYĀYASUDHĀ: na parapakṣanirāsamātreṇa svapakṣasiddhirityataḥ śrutipramāṇenetyādyuktam / para utkṛṣṭa uktaviśeṣaṇopapannaḥ / nitya iti sāmarthyādaṅgīkārasya viśeṣaṇam / sarvadeti yāvat / niścayasya svaparapakṣasādhanopālambhātiriktānapekṣatvātprāmāṇikaniścayasya cāsamīcīnatvāyogātsuniścitamityuktam / prathamādhyāyavyutpāditena parapakṣopālambhena ca yathālakṣitaṃ brahma siddhamityāśayaḥ / nanvevaṃ tarhi uttarādhikaraṇānāmānarambha eva / nirākariṣyamāṇai(ru)rapyuktaviśeṣaṇasyeśvarasyānabhyupagatatvāditi cet / satyam / tathāpi tanmatānāmatyantaheyatāpradarśanāya dūṣaṇāntarāṇi vyutpādanayitumuttaro granthaḥ /

// iti śrīmannyāyasudhāyāṃ anyathānumityadhikaraṇam //

*7,239*

[======= JNys_2,2.VI: vaiśeṣikādhikaraṇam =======]

// atha śrīmannyāyasudhāyāṃ vaiśeṣikādhikaraṇam //

mahaddīrghavad vā hrasvaparimaṇḍalābhyām | BBs_2,2.11 |

// oṃ mahaddīrghavadvā hrasvaparimaṇḍalābhyām oṃ //

nityajñānaprayatnecchaṃ saṅkhayadyairapi pañcabhiḥ /
yuktamīśaṃ vadantyanye ... // MAnuv_2,2.51a-c //

NYĀYASUDHĀ:

atra paramāṇvārambhavādināṃ vaiśeṣikādīnāṃ matamapākriyate /
nanu vaiśeṣikādayaḥ parameśvaramaṅgīkurvantyeva /
tatkathaṃ tannirāsāyādhikaraṇārambha ityāśaṅkaya yadyapīśvaraṃ svarūpeṇāṅgīkuvarnti tathāpi taddharmeṣu sukhādiṣu vipratipadyanta eva /
tathā sṛṣṭipralayādividhiṃ cānyathā manyanta ityato yuktastannirāsāyādhikaraṇārambha ityāśayavāṃstanmatamupanyasyati- nityeti //

īśaṃ vadanto 'nye ityāhuriti vakṣyamāṇenānvayaḥ / nityā jñānaprayatnecchā yasyāsau tathoktaḥ / saṅkhayādyaiḥ saṅkhayāparimāṇapṛthaktavasaṃyogavibhāgaiḥ / sāvadhāraṇaṃ caitat / evamaṣṭaguṇakameva vadanta iti / nityadravyāśritānyekatvaikapṛthaktavaparimāṇāni nityānyeva dvitvadvipṛthaktavādīni saṃyogavibhāgau ca savartrānityā eveti siddhatvātsaṅkhayādau vidyamāno 'pi nityānityavibhāgo nābhihitaḥ / jñānādīnāṃ tu jīvāśritānāmanityatvādatra nityatvasaṅkīrtanam /

yadyapi kecidīśvaraṃ ṣaḍguṇamācakṣate / tathāpi na tatparamaṃ matamityaṣṭaguṇatvamevopanyastam / evamātreyasya jñānānityatvamapi nopanyastam /

yadvā nityatvasaṅkīrtanaṃ guṇāntarābhāve yuktitvena kṛtam / tathāhi / jīvātmāno buddhisukhaduḥkhecchādveṣaprayatnadharmādharmabhāvanābhirnavabhirviśeṣaguṇairyuktāḥ / tatra nityayathārthajñānasya mohābhāvāttatprabhavasya dveṣasyābhāvaḥ / tadabhāve tanmūlayordharmādyayorabhāvaḥ / icchāyā api mohābhāvenārāgarūpatvānna dharmādikāraṇatvam / dharmādyabhāve ca tatkāryayoḥ sukhaduḥkhayorabhāva eva / nityajñānatvādeva smṛtyasambhavena kalpakābhāvādbhāvanāyā apyabhāva iti /

athavā nityatvena jñānādīnāmakhaṇḍatvaṃ sūcayati /

*7,242*

evamapīśvaraviṣayāṃ vipratipattimupanyasya sṛṣṭiviṣayāmupanyasyati- tadiccheti //

... tadicchādṛṣṭacoditāḥ /
paramāṇavaścaturvargāḥ saṃyujyante dviśo 'khilāḥ // MAnuv_2,2.51d-f //

NYĀYASUDHĀ: mahāpralaye hi vakṣyamāṇo nityavargo 'nityāśca dharmādharmasaṃskārādayo 'vatiṣṭhante / tato brahmavarṣaśatānte prāṇināṃ bhogabhūtaye maheśvarasya sisṛkṣā sañjāyate / tayā ca sarvātmagatā dharmādharmalakṣaṇādṛṣṭādayo labdhavṛttayo bhavanti / tatastadicchayā sisṛkṣālakṣaṇeśvarecchayādṛṣṭairadṛṣṭavadātmasaṃyogaiśceti yāvat / coditāḥ preritāḥ / kriyāvanta iti yāvat /

prāk pravibhaktatayāvasthitāḥ paramāṇavaścaturguṇāḥ pāthirvāḥ pāthasīyāstaijasā vāyavīyāśca dviśaḥ saṃyujyante / atra paramāṇava ityevokte manasāmapi grahaṇaṃ syāt / teṣāṃ saṃyogasadbhāve 'pi vakṣyamāṇaṃ dravyārambhakatvaṃ gaganavadasparśavattvādayuktam / atastadvayāvṛttaye caturvargā ityuktam / yadvā sajātīyasaṃyoga eva dravyārambhako na tvanya iti anena sūcayati /

akhilā iti / dviśaḥ saṃyoge niyamavacanāt / ye paramāṇavo dravyārambhāya saṃyujyante te 'khilā dviśo dvau dvāveveti /

*7,249*

tataḥ kimityata āha- paramāṇviti //

paramāṇudvayenaiva dvayaṇukaṃ nāma jāyate /
dvayaṇukatrayeṇa tryaṇukaṃ taiścaturbhistadātmakam // MAnuv_2,2.52 //

tatastvaniyamenaiva khaṇḍāvayavināṃ bhavaḥ / tataścāniyamenaiva sarvāvayavisambhavaḥ // MAnuv_2,2.53 //

NYĀYASUDHĀ: paramāṇupuñjavādaṃ pariṇāmavādamaniyamavādaṃ caivaśabdena vyāvartayati / paramāṇudvayenaiva, natu nirantaratayotpannaparamāṇudvayaṃ, nāpi paramāṇudvayameva saṃyuktamāsāditapariṇāmaviśeṣaṃ, naca trayādineti / jāyate ityasatkāryavādaṃ sūcayati / jātyapekṣayaikavacanam / tataśca saṃyuktasajātīyaparamāṇudvayaistato 'tyantabhinnāni tatsamavetāni prāgasantyeva dvayaṇukanāmakāni dravyāṇyutpadyanta ityarthaḥ / dvayaṇukatrayeṇa tryaṇukaṃ jāyate ityanurvate / eveti ca / atrāpi pūrvavadvayākhyānam / aṇutvaparimāṇasya paramāṇau dvayaṇuke ca sāmyāddvayaṇukasaṃjñāvattryaṇukasaṃjñāpyupapadyata eva / taiḥ sajātīyaiḥ saṃyuktaiścaturbhistryaṇukaiḥ tadātmakaṃ dravyaṃ jāyate / tryaṇukeṣvaṇusaṃjñopacārāt / kecit dvayaṇukaireva caturaṇukārambhamabhyupayanti / tanmatānusāreṇa taidvaryaṇukairiti vyākhyeyam / dvayaṇukāni trīṇi (dravyaṃ) yatkāyarmārabhante tattryaṇukam / caturbhirārabdhaṃ caturaṇukamiti / atra ca saṃjñā mukhyaiva / tataḥ tryaṇukebhyaścaturaṇekebhyo vā / tuśabdo viśeṣārthaḥ / tamevāha / aniyamenaivaitāvadbhireveti saṅkhayāniyamaṃ vinetyarthaḥ / dravyasamavāyikāraṇāni kāyardravyāṇi khaṇḍāvayavinaḥ / tryaṇukāderantyāvayavinaśca madhye naikameva khaṇḍāvayavi kintu aniyamenānekānyapi bhavantīti sūcayituṃ bahuvacanam / tataḥ taiḥ khaṇḍāvayavibhiścāniyamenaiva saṅkhayāniyamaṃ vinaiva sarvāvayavināmantyāvayavināṃ śarīrendriyaviṣayāṇāṃ sambhavaḥ / tadanena dravyotpattirabhihitā / guṇānāṃ karmaṇāṃ ca svāśrayadravyeṣūtpādo draṣṭavyaḥ /

*7,253*

sarvamapi kāryaṃ bhāvarūpaṃ kāraṇatritayajanyam /
kāraṇāni ca samavāyyasamavāyinimittānāmāni /
tatra ya(tsama)tra samavetaṃ kāyarmutpadyate tatsamavāyikāraṇam /
tatsvarūpeṇa darśayati- kāraṇamiti //

kāraṇaṃ samavāyyākhyaṃ paramāṇvādi tatra hi // MAnuv_2,2.54ab //

NYĀYASUDHĀ: atra dvayaṇukādikāryotpattau paramāṇvādidravyapadārthaḥ samavāyikāraṇam / kutaḥ / atra paramāṇvādau dravye hi yasmātsarvakāryaṃ samavetamutpadyate tasmāditi śeṣaḥ /

*7,254*

samavāyyasamavāyivyatiriktaṃ kāraṇaṃ nimittam /
tadudāharati- īśeti //

īśecchādṛṣṭakālāstu nimittaṃ kāraṇaṃ matam // MAnuv_2,2.54cd //

NYĀYASUDHĀ: nimittaṃ tvityanvayaḥ / idaṃ ca sarvakāryasādhāraṇaṃ nimittaṃ darśitam / evamanyadapi draṣṭavyam / yathā turīvemādikaṃ paṭasyetyādi /

*7,255f.*

samavāyikāraṇapratyāsannamavadhṛtasāmarthyamasamavāyikāraṇam / samavāyikāraṇatatsamavāyikāraṇayoranyatarasamavetatvaṃ samavāyikāraṇapratyāsannatvam /

sāmarthyāvadhāraṇaṃ cānanyathāsiddhaniyatapūrvabhāvitvena bhavati /
taccāsamavāyikāraṇaṃ dravyaṃ samavāyikāraṇamitivannaikoktayā vaktuṃ śakyam /
pratikāryaṃ pṛthaktavāt /
atastadvivekena darśayituṃ tajjñānasya kāyarjñānasāpekṣatvātkāryākāryavibhāgaṃ tāvadāha- sāmānyeti //

*7,256*

sāmānyāntyaviśeṣau ca samavāyaśca tattrayam /
nityaṃ kriyā anityāstu guṇadravye dvirūpake // MAnuv_2,2.55 //

NYĀYASUDHĀ: kāryatvānityatvayoḥ samaniyamānnityānityavibhāgoktayā kāryākāryavibhāga eva siddhayati /

*7,257*

ṣaḍime dravyaguṇakarmasāmānyaviśeṣasamavāyāḥ bhāvarūpāḥ padārthāḥ / abhāvaḥ saptamaḥ / vidhirūpo bhāvaḥ / niṣedharūpo abhāvaḥ / guṇāśrayo dravyam / samavāyikāraṇaṃ vā / sāmānyavānasamavāyikāraṇamaspandātmā guṇaḥ /

calanātmakaṃ karma / nityamekamane(kānugataṃ)kasamavetaṃ sāmānyam / nityeṣveva dravyeṣveva vartanta eva ye te (antya)viśeṣāḥ / atyantavyāvṛttihetavo vā / ayutasiddhayoḥ sambandhaḥ samavāyaḥ / avaśyamāśrayāśrayibhāvenāvasthitāvayutasiddhau / nityaḥ sambandho vā /

*7,266*

tatra sāmānyamantyaviśeṣaśca samavāyaścetyetattrayaṃ nityamakāryaṃ ca / viśeṣa ityevokte dravyaguṇakarmasāmānyānāmapi grahaṇaṃ syāt / viśiṣṭate 'neneti hi viśeṣaḥ / dravyaṃ ca daṇḍādikamadaṇḍyādibhyo devadattādikaṃ vyāvartayati / guṇaśca nirguṇāddravyam / karmāpi niṣkriyānmūrtam / sāmānyaṃ dvividhaṃ paramaparaṃ ca / paraṃ sattā pracurāśrayatvāt / aparaṃ dravyatvādi alpāśrayatvāt / tatra parasāmānyasyānuvṛttimātrahetutvena sāmānyamātratve 'pyaparasāmānyaṃ vyāvṛtterapi hetutvādviśeṣo 'pi ye vyāvartakā bhavanti te 'ntyāḥ / atyantavyāvṛttihetava iti yāvat / nahi daṇḍādikaṃ tathā / daṇḍyantarādibhyo 'vyāvartakatvāt /

*7,269*

kriyā utkṣepaṇāpakṣepaṇākuñcanaprasaraṇagamanarūpā anityāśca / caśabdo 'vadhāraṇe / na dravyādivadubhayarūpā ityarthaḥ /

guṇā dravyāṇi ca nityānityabhedena dvividhānīti / tathāhi / dravyāṇi pṛthivyaptejovāyvākāśakālādigātmamanāṃsi / tatra paramāṇurūpāṇi pṛthivyādīni catvāri, gaganādīni pañca nityāni / dvayaṇukādirūpāṇi pṛthivyādīni catvāryanityānīti / guṇāścānityadravyagatā anityā eva / pārthivaparamāṇāvaikatvaikapṛthaktavaparimāṇagurutvāni nityāni / rūparasagandhasparśānekatvānekapṛthaktavasaṃyogavibhāgaparatvāparatvasaṃskārā anityāḥ / (āpye ca) pāthasīye ca rūparasasparśaikatvaikapṛthaktavaparimāṇagurutvadravyatvasnehā nityāḥ / anekatvānekapṛthaktavasaṃyogavibhāgaparatvāparatvasaṃskārā anityāḥ / taijase ca rūpasparśaikatvaikapṛthaktavaparimāṇāni nityāni / anekatvānekapṛthaktvasaṃyogavibhāgaparatvadravyatvasaṃskārā anityāḥ / vāyavīye ca sparśaikatvaikapṛthaktavaparimāṇāni nityāni / anekatvānekapṛthaktavasaṃyogavibhāgaparatvāparatvasaṃskārā anityāḥ / ākāśe caikatvaikapṛthaktavaparimāṇāni nityāni / aketvānekapṛthaktavasaṃyogavibhāgaśabdā anityāḥ / kāle diśi caikatvaikapṛthaktavaparimāṇāni nityāni / anekatvānekapṛthaktavasaṃyogavibhāgā anityāḥ / ātmani caikatvaikapṛthaktavaparimāṇāni nityāni / anekatvānekapṛthaktavasaṃyogavibhāgā buddhayādayaśca nava anityāḥ / īśvarasyāpi viśeṣo 'bhihitaḥ / manasi caikatvaikapṛthaktavaparimāṇāni nityāni / anekatvānekapṛthaktavasaṃyogavibhāgaparatvāparatvasaṃskārā anityāḥ / iti vivekaḥ /

*7,271*

evaṃ kāryākāryavibhāgamuktavā yasya yadasamavāyikāraṇaṃ tadāha- kārya iti //

kārye guṇakriyāṇāṃ tu samavāyyanyakāraṇam /
kāraṇasthā guṇādyāstu saṃyogo dravyakāraṇam // MAnuv_2,2.56 //

NYĀYASUDHĀ: kāryakāraṇagrahaṇamupalakṣaṇam / tataśca kārye 'kārye ca dravye jāyamānānāṃ guṇānāṃ samavāyikāraṇasamavāyikāraṇasthāḥ samavāyikāraṇasthāśca guṇāḥ samavāyikāraṇasthaṃ karma ca samavāyyanyakāraṇaṃ asamavāyikāraṇam / karmaṇaśca asamavāyikāraṇasthā guṇā evāsamavāyikāraṇamiti yojyam /

ādyastuśabdo dravyādviśeṣaṃ dyotayati / dvitīyasya dravyakāraṇaṃ tvityanvayaḥ / yadvā dvāvapyanuktasamuccayārthau / taccoktam / tathāhi / kāryagatānāṃ rūparasagandhasparśaparimāṇaikatvaikapṛthaktavottarasaṃyogavibhāgagurutvadravatvasnehavegānāṃ kāraṇagatā rūpādayo 'samavāyikāraṇam / pārthivaparamāṇugatānāṃ rūparasagandhasparśānāṃ pārthivataijasaparamāṇugatadravyasya tadgata eva tejaḥ saṃyogaḥ / sarvatrānekatvānekapṛthaktavayorāśrayagataikatvaikapṛthaktavāni / saṃyogavibhāgavegānāmāśrayagataṃ karma / paratvāparatvayorāśrayagatau dikkālasaṃyogau / ātmaviśeṣaguṇānāmātmagato manaḥ saṃyogaḥ / śabdasyākāśagatāḥ saṃyogavibhāgaśabdāḥ / karmaṇaścāśrayagatā gurutvadravatvavegasaṃyogā iti / dravyasya tu samavāyikāraṇānāmavayavānāṃ saṃyogo 'samavāyikāraṇamiti /

*7,275*

uktasya kvacidapavādamāha- evamiti //

evaṃ sthite 'pi siddhānte viśeṣastatra kalpitaḥ // MAnuv_2,2.57ab //

NYĀYASUDHĀ:
kāraṇagataṃ parimāṇaṃ kāryagatasya parimāṇasyāsamavāyikāraṇamityevaṃ sāmānyataḥ siddhānte sthite 'pi, tatra parimāṇaviśeṣe viśeṣo 'nyathābhāvaḥ kalpito vaiśeṣikaiḥ /
kathamityata āha- dvayaṇuka iti //

dvayaṇuke paramāṇau ca hrasvatvaṃ parimaṇḍalam // MAnuv_2,2.57cd //
na kāraṇaṃ kāryaguṇe ... // MAnuv_2,2.58a //

NYĀYASUDHĀ: caturvidhaṃ parimāṇam / aṇutvaṃ mahattvaṃ hrasvatvaṃ dīrghatvaṃ ca / tatrāṇutvaṃ dvividhaṃ, nityamanityaṃ ca / nityaṃ caturvidhaparamāṇau manasi ca / pārimāṇḍalyamiti cocyate / anityaṃ dvayaṇuka eva / mahattvamapi dvividhaṃ nityānityabhedāt / nityamākāśakāladigātmasu paramamahattvam / anityaṃ tryaṇukādau kāyardravye / hrasvatvaṃ dvayaṇuka eva / dīrghatvaṃ tryaṇukādikāryadravya eva / kecitparamāṇāvapi hrasvatvaṃ gaganādāvapi dīrghatvamabhyupayanti / tatra dvayaṇuke vartamānaṃ hrasvatvam / upalakṣaṇametat / aṇutvaṃ ca kāryaguṇe dvayaṇukakāryatryaṇukaparimāṇe / viṣayasaptamīyam / tryaṇukamahaddīrghatvayorasamavāyikāraṇaṃ na bhavati / tathā paramāṇau vartamānaṃ parimaṇḍalaṃ pārimāṇḍalyaṃ paramāṇukāryadvayaṇukaguṇasya hrasvatvasyāṇutvasya cāsamavāyikāraṇaṃ na bhavati / tryaṇukādigataṃ tu mahattvaṃ dīrghatvaṃ ca caturaṇukādiparimāṇaṃ pratyasamavāyikāraṇaṃ bhavatyeveti /

*7,276*

kasmādevaṃ kalpitamityata āha- vairūpyamiti //

... vairūpyaṃ tatra kāraṇam /
ityāhus ... // MAnuv_2,2.58bc //

*7,276f.* NYĀYASUDHĀ: tatra dvayaṇukaparamāṇuparimāṇānāṃ tryaṇukadvayaṇukaparimāṇāni prati kāraṇatvābhāve vairūpyaṃ vijātīyatvaṃ kāraṇam / sajātīyayoreva hi tantupaṭaparimāṇayoḥ kāryakāraṇabhāvo dṛṣṭaḥ / tathāca prayogaḥ / dvayaṇukatryaṇukaparimāṇe na kāryakāraṇabhāvavatī vijātīyaparimāṇatvāt / vyatirekeṇa tantupaṭaparimāṇavat /

evaṃ paramāṇudvayaṇukaparimāṇayorapi draṣṭavyam /
paramāṇoraṇutvaṃ dvayaṇukāṇutvasya kāraṇamastviti cenna /
tatrāpi nityaparimāṇatvasya paramāṇutvasya ca vairūpyasya sattvāt /
evañcedvayaṇukatryaṇukaparimāṇānāṃ kimasamavāyikāraṇamityata āha- vairūpyamiti //

anekatvamityarthaḥ / īśvarabuddhimapekṣyotpannā paramāṇvordvitvasaṅkhayā dvayaṇuke 'ṇutvaṃ hrasvatvaṃ ca karoti / dvayaṇukeṣu cotpannā tritvasaṅkhayā tryaṇuke mahattvaṃ dīrghatvaṃ ca karotīti /

*7,278*

evamupanyastaṃ matamapākartumadhikaraṇa(sūtra)mavatārayati- tāniti //

... tānathovāca vidyādhīśaḥ svayaṃ prabhuḥ // MAnuv_2,2.58cd //

NYĀYASUDHĀ: uvāca mahaddīrghavadvetyādīti śeṣaḥ / prabalatarkopabṛṃhitamatanirāse sāmarthyaṃ sūtrakṛtaḥ kathamityata uktam- svayaṃ sākṣātsarvavidyānāmadhīśastasmātprabhuriti /

*7,279*

na vaiśeṣikādimatavirodhenoktārthasyānyathātvaṃ śaṅkanīyam /
tasyopapattiviruddhatvāt /
tathāhi /
yattāvaduktaṃ dvayaṇukādiparimāṇaṃ na tryaṇukādiparimāṇasyāsamavāyikāraṇamiti, tadupapattiviruddhamiti darśayan"mahaddīrghavadvā hrasvaparimaṇḍalābhyām'; iti sūtraṃ vyācaṣṭe- mahattvaṃ ceti //

mahattvaṃ caiva dīrghatvaṃ tryaṇukādyeṣu kalpitam /
tasmācca sadṛśaṃ kāryaṃ tatkāryeṣūpajāyate // MAnuv_2,2.59 //

yathā tathaiva hrasvatvāt pārimāṇḍalyato 'pi hi / jāyeta sadṛśaṃ kārye parimāṇaṃ samatvataḥ // MAnuv_2,2.60 //

NYĀYASUDHĀ: evaśabdasya tryaṇukādyeṣveveti kalpitameveti vā sambandhaḥ / tryaṇukādyeṣu dravyeṣu / tasmāt tryaṇukādau kārye 'ntyāvayavivyatirikte vartamānānmahattvāddīrghatvāt /

caśabdo vākyārthasamuccaye / kāryaṃ parimāṇam / tatkāryeṣu tryaṇukādikāryeṣu caturaṇukādiṣu / tathaivetyevaśabdena dṛṣṭāntadārṣyāntikavaiṣamyaśaṅkāmapākaroti / kārye tryaṇuke dvayaṇuke ca samatvataḥ kāryaparimāṇatvādisāmyāditi hetuvacanam / hiśabdo vyāptidyotakaḥ /

*7,281*

yadyapi mahadādiśabdā dravyavacanāstathāpi bhāvapradhānatvātparimāṇavācino(pi) bhavantītyāyena mahattvamityādyuktam / sūtrakṛtasya bhāvaprādhānyenoktiḥ kaṇādasūtrānusāreṇa / "kāraṇabahutvātkāraṇamahattvātpracayaviśeṣācca mahat'; ityādi hi tat / mahaddīrghavaditi ṣaṣṭhayarthe vatiḥ / vibhaktivipariṇāmena vā sakāśādityadhyāhāreṇa vā tasmādityuktam / atraitāvadādau vaktavyam / yathā tasmātkāryeṣu kāyarmupajāyate tathaiva hrasvatvātpārimāṇḍalyato 'pi kārye parimāṇaṃ jāyeta samatvato hīti /

*7,285*

etaduktaṃ bhavati / tryaṇukādvayaṇukaparimāṇaṃ svāśrayāśrayasamavāyikāraṇaparimāṇajam kāryaparimāṇattvāccaturaṇukādiparimāṇavat, dvayaṇukaparamāṇuparimāṇaṃ parimāṇārambhakaṃ dravyasamavāyikāraṇaparimāṇatvāt, tryaṇukaparimāṇavat tryaṇukadvayaṇuke vā parimāṇārabhyaparimāṇavatī kāryadravyatvāccaturaṇukādivat, dvayaṇukaparamāṇū parimāṇāsamavāyikāraṇaparimāṇavantau dravyasamavāyikāraṇatvāt tryaṇukavaditi / naca vivakṣitārthāsiddhiḥ, anyathānupapattyā tatsiddheḥ / naca yatra kevalena pracayena parimāṇamārabhyate tatra vyabhicāra iti vācyam, tasyāpi pakṣatulyatvāt / nacaivaṃ sati bādhaḥ, pracayakāraṇatāyā anivāraṇāt / nacobhayakāraṇatvakalpane gauravadoṣaḥ, dvayorapi kḷptaśaktitvāt / dvayaṇukaparimāṇaṃ tryaṇukaparimāṇājanakam, paramāṇuparimāṇaṃ ca dvayaṇukaparimāṇājanakam, parimāṇatvāt paṭaparimāṇavat, ityādinā satpratipakṣateti cenna, tatsamavāyikāṇaparimāṇatvābhāvasyopādhitvāt, tryaṇukaparimāṇaṃ caturaṇukaparimāṇājanakam parimāṇatvātpaṭaparimāṇavat, ityādyābhāsasamānayogakṣematvācca / paramāṇuparimāṇaṃ parimāṇānārambhakaṃ nityaparimāṇatvāt gaganaparimāṇavadityapi na, dravyasamavāyikāraṇaparimāṇatvābhāvasyopādhitvāt / apyaparamāṇurūpaṃ rūpānārambhakaṃ nityatvāt gaganaparimāṇavat, paramāṇavo dravyānārambhakā nityatvādgaganavat, ityādyābhāsatulyatvācca /

*7,290*

etena paramāṇudvayaṇukaparimāṇe parimāṇānārambhake aṇutvānmanaḥparimāṇavadityapi parāstam / na cānaṇutvamupādhiḥ / vakṣyamāṇanyāyena parimāṇāvāntarajāterapākaraṇāt / pakṣīkṛtādghrasvatvādavyāvṛtteśca /

*7,293*

nanu ca tryaṇukādiparimāṇaṃ caturaṇukādiparimāṇaṃ ca sajātīyamiti yuktastatra kāryakaraṇabhāvaḥ / dvayaṇukatryaṇukaparimāṇayostu vijātīyatvātkathaṃ tathātvamityato dṛṣṭāntadārṣyāntikayoḥ sadṛśamityuktam / yathā tryaṇukādiparimāṇāccaturaṇukādau sajātīyaṃ parimāṇamutpadyate / tathā dvayaṇukaparamāṇuparimāṇādapi tryaṇukādau sajātīyaparimāṇotpādasyaiva sisādhayiṣitatvānna doṣa ityarthaḥ /

*7,294*

nanu ca tryaṇukādau mahattvadīrghatve dvayaṇukādau tvaṇutvahrasvatve pramāṇasiddhe /
tatkathaṃ sājātyasādhane bādho na bhavedityata uktam- mahattvaṃ ceti //

kalpanaivaiṣā vaiśeṣikāṇāṃ natu parimāṇāvāntarajātibhede pramāṇamasti / kinnāma parimāṇamekajātīyamevotkarṣāpakaṣarvaditi bhāvaḥ / anena vairūpyasyāsiddhiruktā veditavyā /

*7,294f.*

nanu ca dvayaṇukādiparimāṇasya paramāṇvādiparimāṇājanyatve bādhakābhāvādaprayojakatvamanumānānām /
dvayaṇukādiparimāṇasya saṅkhayaiva janmasambhavādityāśaṅkāṃ pariharan vāśabdaṃ vyākhyāti- nacediti //

na cenmahattvataścaiva dīghartvādapi no bhavet // MAnuv_2,2.61ab //

NYĀYASUDHĀ: cāpiśabdāvitaretarayoge / evaśabdo no bhavedeveti sambaddhayate /

*7,296f.*

idamiha vaktavyam / dvayaṇukādiparimāṇe 'samavāyikāraṇalakṣaṇamasti na veti / ādye 'samavāyikāraṇalakṣaṇasadbhāve 'pi tryaṇukādiparimāṇaṃ dvayaṇukādiparimāṇajaṃ ca cedbhavettadā tryaṇukādigatānmahattvato dīrghatvācca no bhavedeva, caturaṇukādiparimāṇamiti śeṣaḥ / idamuktaṃ bhavati / yadi samavāyikāraṇapratyāsannatvādisadbhāve 'pi nāsamavāyikāraṇatvaṃ tadedamativyāpakatvādalakṣaṇaṃ syāt / tathāca na tathābhūtasyāpi mahattvāderasamavāyikāraṇatvaṃ syāditi /

dvitīye kiṃ samavāyikāraṇapratyāsattirnāsti uta sāmarthyāvadhāraṇam / nādyaḥ / dvayaṇukādiparimāṇasya tryaṇukādiparimāṇasamavāyikāraṇasamavāyikāraṇe dvayaṇukādau samavetatvasya pramitatvāt / samavāyikāraṇasamavetatvābhāvānna cet dvayaṇukādiparimāṇāttryaṇukādiparimāṇasyotpādastadā tryaṇukādigatābhyāṃ mahattvadīrghatvābhyāṃ caturaṇukādiparimāṇamapi no bhavet tasyāpi samavāyikāraṇasamavetatvābhāvāt / na dvitīyaḥ / ananyathāsiddhiniyatapūrvabhāvitvena hi sāmarthyamavadhāraṇīyam / taccāsti dvayaṇukādiparimāṇe / evamapi na cettatastryaṇukādiparimāṇādijanma, tadoktaprasaṅga eva /

*7,297f.*

sadṛśaparimāṇasyaiva kāraṇatvāvadhāraṇādvisadṛśametadakāraṇamavarjanīyasannidhīti cet / kimidaṃ visadṛśatvam / kiṃ jātibhedaḥ / uta vailakṣaṇyamātram / nādyaḥ / paramāṇudvayaṇukādiparimāṇānāmanumānenaikajātīyatvasyāpi sādhitatvāt / dvitīye vailakṣaṇyamātreṇa na cetkāraṇatvaṃ tadā mahattvāderapi na syāt / nahi tryaṇukacaturaṇukamahattve na vilakṣaṇe / sotkarṣatvasyānubhavasiddhatvāt /

*7,298*

atha saṅkhayāta eva janmasambhave parimāṇasyāpi kāraṇatvaṃ na kalpanīyamiti cet / tathāpyukta evātiprasaṅgaḥ / caturaṇukādiparimāṇasyāpi saṅkhayāta eva jananopapatteḥ / yatra tu niyāmakaviśeṣastatra parimāṇamapyādriyatāmiti / yadyapi pariṇāmavādināṃ nāyaṃ panthāḥ / kintūpādānāni svaguṇayuktāni tathāvidhakāryatāmāpadyanta iti / tathāpi paramatamāśritya pa(reṣāmevedaṃ)rasyedaṃ dūṣaṇābhidhānamiti na kācitkṣatiḥ /

*7,299f.*

evaṃ paramāṇuparimāṇāddvayaṇukaparimāṇasyotpādaḥ tatastryaṇukaparimāṇasya janma teṣāṃ caikajātīyatvamityanumānena sādhitam / tadasat /

pratitarkaparāhatatvāt /
tathāhi /
kiṃ paramāṇuparimāṇādvayaṇuke dvayaṇukaparimāṇācca tryaṇuke sajātīyaparimāṇasyāṇutvasyotpattiḥ sādhyate uta mahattvasya atha hrasvatvasya yadvā dīrghatvasya /
sarveṣāmapi pakṣāṇāṃ duṣṭatvaṃ pratijānīte- sadṛśasya hīti //

*7,300*

sadṛśasya hi kāryasya naiva yogaḥ kathañcana // MAnuv_2,2.61cd //

NYĀYASUDHĀ: yogo ghaṭanā / kathañcana uktaprakāreṣu kenāpi prakāreṇa /

kuta ityataḥ prathamapakṣe 'niṣyamāha- apratyakṣatvamiti //

apratyakṣatvamevaṃ syād yataḥ kāryeṣvaṇutvataḥ /
iti cen ... // MAnuv_2,2.62a-c //

NYĀYASUDHĀ: yadi paramāṇuparimāṇādaṇutvena sajātīyaṃ dvayaṇuke, dvayaṇukaparimāṇācca tryaṇuke parimāṇamutpadyate / tadā sarvakāryeṣvaṇutvaprasaṅgenāsmadādyapratyakṣatvameva syādyatastasmānneti / dvyaṇukasyāpratyakṣatvamiṣyamevetyato 'vadhāraṇam / sarveṣāmapi kāryāṇāmapratyakṣatvameva syāt / natu (yasya) kasyacitpratyakṣatvamiti / dravyasya hyasmadādipratyakṣatvaṃ mahattve satyudbhūtarūpasparśavattvena vyāptam / tathāca tryaṇukādīnāmaṇutve mahattvābhāvādapratyakṣatvaṃ syāt / etena tṛtīyo 'pi parāstaḥ / tryaṇukāderapi hrasvatve mahatvābhāvenāpratyakṣatvaprasaṅgasya durnivāratvāt /

*7,306*

dvitīye tu paramāṇudvayaṇukayorapi mahattve pratyakṣatvāpattiḥ / na codbhūtarūpasparśayoranyatarābhāvena tadabhāvaḥ / tryaṇukādāvapi tadā(dabhāvā)patteḥ / ata eva caturtho 'pi parāstaḥ / dīrghatve mahatvasyāvarjanīyatvāditi pakṣadvayadūṣaṇaṃ spaṣṭatvānnoktam / yadyapīdaṃ parimāṇāvāntarajātīnāmaṇutvādīnāmaprāmāṇikatvoktayā parihṛtameva / tathāpi tasyaivārthasya sphuṭīkaraṇārthaṃ punarāśaṅkitamityadoṣaḥ /

atra tāvadvikalpiteṣu mahattvapakṣaṃ gṛhṇāti- na mahattvaṃ ceti //

... na mahattvaṃ ca paramāṇāvaṇāvapi // MAnuv_2,2.62cd //

NYĀYASUDHĀ: caśabdo dīrghatvasamuccayārthaḥ / aṇau dvayaṇuke / kathaṃ na kathyata iti vakṣyamāṇamatrāpa sambadhyate /

yaduktaṃ kimaṇutvasyotpattiḥ sādhyata ityādi, tatra paramāṇumahattvāddvayaṇuke mahattvam / dvayaṇukamahattvāttryaṇukamahattvamutpadyate ityeṣa pakṣastāvatparigṛhyata ityarthaḥ / yadyapyatra parimāṇāvāntarajātyabhāvānnaivaṃ vikalpa eva yujyata iti vaktavyam, tathāpi tadabhāvamevopapādayituṃ gūḍhābhisandhinā pakṣaparigrahaḥ kṛta iti jñātavyam /

*7,309*

ata eva pakṣāntaramapi gṛhṇāti- kathameveti //

kathaṃ tṛyaṇukapūrveṣu nāṇutvamapi kathyate // MAnuv_2,2.62ef //

NYĀYASUDHĀ: paramāṇoraṇutvāddvayaṇuke 'ṇutvaṃ dvayaṇukāṇutvāttryaṇuke 'ṇutvaṃ tataśca caturaṇuke 'ṇutvamiti vā pakṣaḥ parigṛhyata iti bhāvaḥ / nanvevaṃ sati pakṣadvayoktadoṣāpattirvyāghātaścādhikaḥ / tathā hi / paramāṇumārabhyāntyāvayaviparyantasyodbhūta(rūpa)sparśavato mahattve sarvasyāpi pratyakṣatvaṃ syāt / aṇutve cāpratyakṣatvaṃ syāt / naca paramāṇvādeḥ pratyakṣatvaṃ tryaṇukāderapratyakṣatvaṃ yuktam / pratyakṣatvāpratyakṣatve ca parasparavyāhate / yatpratyakṣaṃ ghaṭādi na tadapratyakṣam / yaccāpratyakṣaṃ gaganādi na tatpratyakṣamiti tayoḥ parasparaparihāreṇaiva vṛtteḥ /

kiñca mahattvāṇutve parasparaviruddhe kathamekaikatrāṅgīkartumucite /
(tadāha) yathā āha sūtrakāraḥ"dṛṣṭāntācca'; iti /
naca kālabhedena virodhaparihāraḥ, parimāṇasya yāvaddravyabhāvitvādityāśaṅkaya pratyakṣatvāpratyakṣatvaprasaṅgayostāvadiṣyāpādanatvaṃ vadanvyāhatiṃ pariharati- pratyakṣatveti //

pratyakṣatvatadanyatve puruṣāpekṣayākhile // MAnuv_2,2.63ab //

NYĀYASUDHĀ: paramāṇvādāvakhile 'pi dravye pratyakṣatvāpratyakṣatve sta eveti naitau prasaṅgau yuktau / naca vyāhatiḥ / puruṣabhedāpekṣayā vyavasthopapatteriti / etaccottaratra sphuṭībhaviṣyati /

*7,312*

idānīmaṇutvamahattvavyāghātaṃ pariharati- aṇutvaṃ ceti //

aṇutvaṃ ca mahattvaṃ ca yato vastuvyapekṣayā // MAnuv_2,2.63cd //

NYĀYASUDHĀ: akhiletyanuvartate / aṇutvaṃ ca mahattvaṃ cākhile vastuni vidyete / natu viruddhe / katham / yato vastuvyapekṣayāṇutvaṃ ca mahattvaṃ ca tadevocyata iti yojanā /

*7,312f.*

etaduktaṃ bhavati / syādayaṃ paramāṇvādiṣvakhiladravyeṣvaṇutvamahattvāṅgīkāre virodho yadi rūpe nīlatvapītatvavatparimāṇe 'ṇutvamahattvādijātiyogaḥ syāt / nacaivam / pramāṇābhāvāt / kintu yathā tryaṇukādiṣu mahattvamekajātīyameva, utkarṣāpakarṣavatpareṇāṅgīkṛtam / yathācāṇutvaṃ paramāṇudvayaṇukayoḥ / evaṃ parimāṇamavāntarajātirahitameva sarvadravyeṣūtkarṣāpakarṣavadvartate / tathā caikatra dravye vartamānaṃ parimāṇaṃ dravyāntaravartyutkṛṣṭaparimāṇāpekṣayāṇutvamityucyate / tadeva dravyāntavartino 'pakṛṣṭaparimāṇasyāpekṣayā mahattvamityucyate / evañca kuto virodhaḥ / yathā khalvekameva dravyaṃ dravyabhedāpekṣayā sannikṛṣṭaṃ viprakṛṣṭaṃ cocyamānaṃ

na virodhāspadam / ata eva pratyakṣatvāpratyakṣatvavirodho 'pyapāstaḥ / tayormahattvādimātranimittatve hi sa syāt / na caivam / kintu puruṣāṇāmindriyapāṭavanimittatvameva / anyathā mandavilocanenāpi tryaṇukamupalabhyeta / tarhi gaganāderapi kadācitpratyakṣatvaṃ syāditi cenna / udbhūtarūpābhāvāt / dvayaṇukānupalambho guṇaviśeṣaviparyayādhīnaḥ ālokendriyasannikṛṣṭacākṣuṣadravyānupalambhatvāt / pavanānupalambhavadityādikaṃ tvapakṛṣṭamahattvādinaivānyathāsiddham / tarhi parvatāderapratyakṣatā syāt iti cenna / apakarṣaviśeṣasya vivakṣitatvāt / nāsau vyavasthito 'stīti cet / satyam / ata eva puruṣāpekṣayetyuktamiti /

*7,318f.*

astvevaṃ parimāṇe 'vāntarajātyabhāvastathāpi na sarvatra mahattvāṇutvabhyupagamo yujyate / utkṛṣṭāpakṛṣṭaparimāṇāpekṣayā hi madhyavarti parimāṇamaṇutvaṃ mahattvaṃ cocyata ityuktam / tacca dvayaṇukādiparimāṇe sambhavati / naca paramāṇuparimāṇe /

nahi paramāṇuparimāṇādapakṛṣṭaṃ parimāṇamasti /
yadapekṣayā tanmahattvaṃ syāt /
ataḥ paramāṇoraṇutvameva /
tathāca na mahattvaṃ cetyasadityata āha- tāratamyeti //

*7,319*

tāratamyasthitā yasmāt padārthāḥ sarva eva ca // MAnuv_2,2.64ab //

NYĀYASUDHĀ: yasmātsarve 'pi padārthāḥ parimāṇatāratamyenaiva sthitāḥ / svaparimāṇāpekṣayotkṛṣṭāpakṛṣṭaparimāṇavantaḥ / sarvāṇyapi dravyāṇi kutaścitparimāṇādutkṛṣṭena parimāṇena upetānīti vā / tasmātparamāṇorapi mahattvaṃ yujyate iti sambandhaḥ / ayamatra prayogaḥ / paramāṇuḥ kutaścidutkṛṣṭena parimāṇena yuktaḥ, svaparimāṇāpekṣayāpakṛṣṭaparimāṇavāniti vā, dravyatvāttantuvaditi / naca paramāṇorapakṛṣṭadravyābhāvādbādhitaviṣayatvam / tadbhāgānāṃ vakṣyamāṇatvāt / naca teṣveva vyabhicāraḥ / teṣāmapi bhāgavattvāt /

*7,321*

tadevaṃ paramāṇudvayaṇukādiparimāṇānāṃ vaijātyasyābhāvādyuktaṃ sautramanumānamiti siddham / yadyapi vaijātyamaṅgīkṛtyāpi kāryakāraṇabhāvaḥ śakyopapādanaḥ / anyathā saṅkhayāyā apyakāraṇatvāpatteḥ / parimāṇasyaivamiti niyamasya nirmūlatvāt / tathāpi vastusthitireva vaktavyeti / parimāṇatvāvāntarajātyapākaraṇena sajātīyatāmupapādyānumānaṃ samāhitamiti jñātavyam /

*7,322*

paramāṇorapyutkṛṣṭaparimāṇāśrayatvamuktaṃ tadākṣipati- yatheti //

yathā mahattvaviśrāntistathāṇutvasya ceṣyate // MAnuv_2,2.64cd //
parimāṇatvataścen ... // MAnuv_2,2.65a //

NYĀYASUDHĀ: yathā mahattvasya viśrāntistathā parimāṇatva(to)hetoraṇutvasya ca viśrāntiriṣyate cediti yojanā / atra mahattvāṇutvaśabdābhyāṃ parimāṇotkarṣāpakarṣāvucyete / tābhyāṃ ca tattāratamyamupalakṣyate /

parimāṇatvata iti //

parimāratāratamyatvādityarthaḥ / tatācāṇau siddhe 'ṇutvasiddhistatsiddhau ca tat(aṇutva)siddhiriti parasparāśrayadoṣaḥ parāstaḥ / tadayamarthaḥ / parimāṇāpakarṣatāratamyaṃ kvacidviśrāntaṃ parimāṇatāratamyatvāt parimāṇotkarṣatāratamyavadityanumānena parimāṇāpakarṣatāratamyasya kvacidviśrāntisiddhau yatredaṃ viśrāntaṃ yataḥ paramāṇurnāsti sa paramāṇuriti parimāṇāpakarṣakāṣṭhāśrayatayā siddhasya paramāṇoḥ kathamutkṛṣṭaparimāṇākhyamapi mahattvaṃ sādhayituṃ śakyam / dharmigrāhakapramāṇena svavacanena (ca) vyāghātāditi /

*7,323*

atra vaktavyam / keyaṃ kvacidviśrāntirnāma / kimiyattāparicchedaḥ, tryaṇukaparimāṇāt ṣaṣṭhabhāga eva parimāṇaṃ, na tato 'pakṛṣṭamastīti, kiṃvā kvaciddravye vṛttiḥ, apakarṣatāratamyamiyattāvacchedarahitameva kintvanantāṃśopetamapi tatsarvaṃ kvacidāśritameveti /

tatrādye sādhye dṛṣṭāntaḥ sādhyavikala ityāha- neti //

... na mahattvasyāpi viśramaḥ // MAnuv_2,2.65ab //

*7,324*

NYĀYASUDHĀ:
dṛṣṭāntīkṛtasya mahattvasya parimāṇotkarṣatāratamyasyāpi viśramaḥ uktarūpo nāsti /
na kevalaṃ pakṣasyetyaperarthaḥ /
kuto nāstītyata āha- dṛśyata iti //

dṛśyate 'nanta ityeva ... // MAnuv_2,2.65c //

NYĀYASUDHĀ:

parimāṇotkarṣataratamabhāvo 'nanto 'navadhika ityeva dṛśyate /
na tviyattāparicchedavāniti /
bādhakapramāṇasadbhāvātsādhakābhāvāccetyarthaḥ /
kālātyayāpadiṣyaṃ cāsminpakṣe 'numānamityāha- tatheti //

... tathānantyamaṇāvapi // MAnuv_2,2.65d //

NYĀYASUDHĀ: tathāśabdo dūṣaṇasamuccaye / na kevalaṃ parimāṇotkarṣataratamabhāvo 'nanta iti dṛśyate / kintvasāvaṇau parimāṇāpakarṣatāratamye 'pyānantyamanavadhikatvaṃ dṛśyata ityarthaḥ /

*7,326*

dṛśyate 'nanta ityeva'; itīyattāparicchedo na dṛṣṭānte dṛśyata iti evaśabdena uktam /
tadviśadayati- neti //

na mahattatvaguṇata etāvāniti hīśvaraḥ /
paricchinnas ... // MAnuv_2,2.66a-c //

NYĀYASUDHĀ: mahattvamiti dravyaviśeṣasyevaṃ (syaiva) saṃjñā / tena ānmahata ityeṣa vidhirna bhavati / "dṛṣṭānugatirhi saṃjñāchandasoḥ'; iṣyate / yathā'ha"bahulaṃ taṇi'; iti / guṇaśabdo 'tra tantreṇa dviḥ upāttaḥ / tatrādyasya parimāṇākhyo guṇaviśeṣo 'rthaḥ / dvitīyasya guṇanam īśvara iti paramamahattvāśrayadravyopalakṣaṇam / parimāṇotkarṣatāratamyasyeyattāparicchedo hi tathā sati dṛṣṭaḥ syāt / yadi mahattattvādiparimāṇagaṇanayeśvarādiḥ etāvānpañcaguṇaparimāṇavān ṣaḍguṇaparimāṇavānveti paricchinnaḥ syāt / nacaivam / tathā sati paramamahattvānupapatteriti hiśabdārthaḥ /

*7,327*

atra mahattattvagrahaṇenedaṃ sūcayati / yaduktaṃ vaiśeṣikādibhiḥ pṛthivyādīni navaiva dravyāṇi iti tadasat / mahadahaṅkārādīnāmapi sattvāt / naca tatra pramāṇābhāvaḥ / śrutyādeḥ pramāṇasya vidyamānatvāt / naca tryaṇukādikameva tathocyate / avyaktatvādiśravaṇāt / naca bādhakaṃ kiñcit vidyate / yenopacārakalpaneti / īśvaragrahaṇena jīvātmanāmapi yatparaiṣaḥ paramamahattvamuktaṃ tadasaditi sūcayati / upapādayiṣyate khalvaṇutvaṃ jīvasyeti /

*7,329*

dṛṣṭānte viśramābhāvopapādanasya prayojanamāha- tatheti //

... tathāṇośca naitāvadbhāgatā kvacit // MAnuv_2,2.66cd //

NYĀYASUDHĀ: yato dṛṣṭānta etāvadguṇameva parimāṇamutkṛṣṭate nāto 'dhikamiti vākyaṃ nāsti / atastathā taddṛṣṭāntena aṇoḥ aṇutvasya parimāṇāpakarṣasya caitāvadbhāgatā tryaṇukaparimāṇāt ṣaṣṭhabhāga eva parimāṇamapakṛṣṭate nāto 'dhikamitīyattā kvaciddravye na siddhayati / nahi mahāhradaṃ sapakṣīkṛtya parvate 'gnimatvaṃ śakyasādhanam / tadasiddhau ca na vivakṣitārthalābhaḥ / asmādetāvadbhāgameva parimāṇamapākṛṣṭate nāto 'dhikamityasyārthasya hi siddhāvapakarṣakāṣṭhāśrayabhūtaṃ kutaścidapyanutkṛṣṭamāṇaṃ dravyaṃ siddhayatīti /

yadvānena vākyena pratipakṣamāha / tathāhi / samarthitaṃ tāvatparimāṇotkarṣatāratamyaṃ na kvacidviśrāntamasmādetāvadguṇameva parimāṇamutkṛṣṭata itīyattābhāvāditi / tathā taddṛṣṭāntenāṇoścaitāvadbhāgatā kvacinnāstīti sādhyata iti / atrāyaṃ prayogaḥ / parimāṇāpakarṣatāratamyaṃ kvacinna viśrāntam parimāṇatāratamyatvāt parimāṇotkarṣatāratamyavaditi /

*7,330*

dvitīyaṃ śaṅkate- viśrānta iti //

viśrānto yadyanantāṃśaḥ kaścidastīti gamyate // MAnuv_2,2.67ab //

NYĀYASUDHĀ: viśrānta ityasya tryaṇukādyapekṣayā parimāṇato 'nantāṃśo dravyaviśeṣaḥ kaścidastītyartha iti dvitīyapakṣo gamyate 'bhyupagamyate yadītyarthaḥ /

idamu(etadu)ktaṃ bhavati /
parimāṇāpakarṣatāratamyamiyattānavacchinnameva /
kintvanantāṃśarūpamapi tatkvacidāśritamiti /
nirākaroti- neti //

*7,331*

nāvasāyayituṃ śakyo virodhādeva kevalam // MAnuv_2,2.67cd //

NYĀYASUDHĀ: tarhīti śeṣaḥ / kaściditi vartate / evaṃ sādhane kaścidapi dravyaviśeṣo nāvasāyayituṃ śakyaḥ / ayameva sarvato 'pakṛṣṭaparimāṇavānnāto 'pakṛṣṭaparimāṇo 'stīti sarvāntimatayā na pratipattuṃ kaścicchakyate / kutaḥ kevalaṃ sākṣādvirodhāt / parimāṇāpakarṣo 'nantaśca paryavasitaśceti hi vipratiṣiddhametat / bhavitavyaṃ cāvasānena / anyathā sarvasyāpyutkṛṣṭāpakṛṣṭaparimāṇasambhavena paramāṇormahattvanirākaraṇāsambhavāt / evaśabdena virodhasyāparihāryatvaṃ sūcayati / tadanenāpasiddhānto 'bhihito bhavati /

*7,332*

yadi cānantyamavadhīrya parimāṇāpakarṣatāratamyaṃ kvacidāśritamityeva pratijñārthaḥ syāt / tathāpi na sisā(ṣā)dhayiṣitamavasānaṃ labhyata ityarthāntaratā syāt / yathā'kāśāderutkṛṣṭaparimāṇaṃ dravyaṃ nāsti tathā paramāṇorapakṛṣṭaparimāṇaṃ dravyaṃ nāstīti tātparyārthaṃ iti cet / satyam / nāyamito labhyata iti ucyate / parimāṇāpakaṣartāratamyaṃ kvacinniratiśayam parimāṇatāratamyatvātparimāṇotkaṣartāratamyavaditi vivakṣitamiti cet / ko 'yamatiśayo nāma / kimādhikyamuta nyūnatā / atha sādhāraṇaṃ kiñcit / ādye bādhaḥ / dvitīye dṛṣṭāntasya sādhyavikalatā / na tṛtīyaḥ / tadabhāvāt / śabdasāmyamātreṇānumānāpravṛtteḥ / yathā'kāśādiparimāṇamubhayāvadhimanna bhavati / tathā tryaṇukāvayavāvayavaparimāṇamapi sādhyamiti cenna /

hetvabhāvāt / parimāṇatvasya ghaṭādiparimāṇe vyabhicārāt / nityaparimāṇatvasyāśrayānityatāyā vakṣyamāṇatvenāsiddheḥ / parimāṇakāṣṭhatvasya ca sādhyatvāt / evaṃ tātparyāntarāṇyapi nirākāryāṇīti /

*7,337*

parimāṇotkarṣatāratamyasyānantatvaṃ dṛśyata ityuktam /
tatkena pramāṇenetyāśaṅkaya kālākāśeśvarādīni hi dravyāṇi paramamahattvayantīṣyante /
tatra kālākāśayostāvatparimāṇotkarṣasyānantyaṃ sākṣisiddhamityāha- kevalamiti //

kevalaṃ sākṣimānena kālo deśo 'pi nāntavān // MAnuv_2,2.68ab //

NYĀYASUDHĀ: kevalaśabdena pramāṇāntarābhāvaṃ pratijānīte / deśa ityākāśa ucyate / nāntavānityanavadhikaparimāṇotkarṣavān / dṛśyata iti vakṣyamāṇamatrāpi sambaddhayate / kālākāśau hi kevalaṃ sākṣi(vedya)siddhāvityupapāditaṃ prathamādhyāye / atastatparimāṇotkaṣarsyānavadhikatvamapi tenaiva gamyata iti /

*7,338*

parimāṇāpakarṣatāratamyasyāpyānantyaṃ dṛśyata ityuktam /
tatkena pramāṇenetyāśaṅkaya kālākāśayostāvatsākṣiṇaivetyāha- aparyavasitaśceti //

aparyavasitiścāṇordṛśyate sakṣiṇā dvayoḥ // MAnuv_2,2.68cd //

NYĀYASUDHĀ: dvayoḥ kāle gagane ca / aṇośca parimāṇāpakarṣatāratamyasya cetyarthaḥ / aparyavasitiḥ ānantyam /

nanvetadanupayuktam / paramāṇuparimāṇato 'pakṛṣṭaparimāṇasadbhāve pramāṇopanyāsasya kāryatve kālāvakāśayoḥ parimāṇotkarṣānantye pramāṇopanyāsasya prayojanābhāvāditi / maivam / nahi pareṇa sākṣādevamuktam / kintu parimāṇotkarṣaparamparāvattadapakaṣarparamparāpi paryavasānavatīti / tathāca kālākāśayoḥ parimāṇotkarṣāpakarṣaparamparāyāḥ paryavasānābhāve sākṣipramāṇopanyāsaḥ kathamasaṅgataḥ / nanvastu kālākāśayoḥ parimāṇaprakarṣo 'navadhikaḥ / tadapakarṣānantyaṃ tu katham / vyāhatatvāt / maivam / sākṣisiddhatvāt / pramite 'rthe virodhānavakāśāt /

*7,340*

kālādāvanavadhikaḥ parimāṇāpakarṣaḥ sākṣisiddha ityeva neṣyata iti cet / kiṃ sākṣiṇā nāvagamyate, utāvagato 'pi na satyaḥ, athavā sākṣī nāma pramāṇaṃ nāsti /

ādyaṃ śaṅkate- yadīti //

yadi no sākṣigamyaṃ tan ... // MAnuv_2,2.69a //

NYĀYASUDHĀ:
taditi kālādeḥ parimāṇāpakarṣasyānantyaṃ sāmānyena parāmṛśati /
dūṣayati- mahattvamiti //

... mahattvaṃ kena gamyate // MAnuv_2,2.69b //

NYĀYASUDHĀ: kālākāśayoriti vartate / mahattvam anavadhikaḥ parimāṇotkaṣarḥ / tarhīti śeṣaḥ / ayamabhisandhiḥ / kālādau parimāṇotkaṣarsyānantyamupetya hi pareṇa tadapakarṣānantyaṃ neṣyate / tatra vaktavyam / prakarṣānantyaṃ kena pramāṇenāvagamyata iti / sākṣiṇeti cet / apakarṣānantyamapi tadbalena kuto nāṅgīkṛtam / tattena nāvagamyata iti / sākṣiṇeti cet / apakarṣānantyamapi tadbalena kuto nāṅgīkāryam / tattena nāvagamyata ityuktamiti cet / idamapi (tadapi)tena nāvagamyata iti vadantaṃ prati kimuttaram / anubhavāpalāpo na yukta iti cet / samaṃ prakṛte 'pi / yathā hi kālāderutkarṣānavadhikatvamanubhave cakāsti / tathāpakarṣānantyamapīti kimekatra pakṣapātena / anyathaikāpalāpe dvitīyasyāpyapalāpo duruttaraḥ syāditi /

*7,341*

syādetat /
na kālādeḥ parimāṇotkarṣānantyaṃ sākṣisiddhamiti brūmaḥ /
kintu anumānagamyam /
tathāca na pratibandīgraha ityata āha- viśrāntiriti //

viśrāntistāratamyena dṛśyate hyanumānataḥ // MAnuv_2,2.69cd //

NYĀYASUDHĀ: parimāṇotkarṣaparamparayā iti śeṣaḥ / anumānata iti tṛtīyārthe tasiḥ / nānumānena kālādāvanavadhikaparimārotkaṣarsiddhiḥ / hi yasmāttāratamyenānumānena tadviśrāntirdṛśyate / parimāṇotkarṣatāratamyaṃ iyattāvatparimāṇatāratamyatvāttadapakaṣartāratamyavaditi pratyanumānapratiruddhatvāditi yāvat / naca dṛṣṭānto 'smākaṃ sādhyavikala iti vācyam / apakarṣatāratamyasya antavattvamupetyotkarṣatāratamyasyānantyamanumimānasya parasyaivaṃ pratipakṣotprekṣā syādityucyamānatvāt / tathāca sākṣiviruddhaṃ pratyanumānamiti vaktavyam / kathaṃ tarhi sa eva kālādāvanavadhikaprakṛṣṭaparimāṇaṃ na sādhayediti /

*7,343*

astu tarhyāgamātkālādāvanavadhikotkṛṣṭaparimāṇasiddhiritayāśaṅkayāha- yadīti //

yadyāgamādanantaṃ tanmahattvamavagamyate /
anantameva cāṇutvaṃ kuto naivāvasīyate // MAnuv_2,2.70 //

NYĀYASUDHĀ: āgamāt sa eṣo 'nanta ityādeḥ / tanmahatvaṃ kālādiparimāṇotkarṣaḥ / aṇutvaṃ parimāṇāpakarṣaḥ / etadu(idamu)ktaṃ bhavati / nāgamaḥ kālādyanantānāṃ svayaṃ pratipādayati / tatpravṛtteḥ prāgeva sākṣiṇā tatpratibhāsāt / kintvanuvāda evāyam / pratipādakatve vā nāsmatprayojanaparikṣayaḥ / yasmādāgamātkālādyutkarṣo 'navadhikaḥ pratīyate tasmādevāparṣānantyapratīteḥ / anantaśabdo hyanavacchedamātramācaṣṭe / sa ca yathā parimāṇotkarṣaviṣayo vyākhyāyate / tathā tadapakarṣaviṣayo 'pi śakyate vyākhyātumiti /

*7,345*

parimāṇotkarṣavattadapakarṣasyāpi kālādāvānantyaṃ sākṣiṇā'gamena vā pratīyata eva /
tathāpi na tatsatyam /
nahi pratītatva(ti)mātreṇa satyatāniścayo 'tiprasaṅgāditi dvitīyaṃ nirākaroti- mahattveti //

mahattvāṇutvayornaiva viśrāntirupalabhyate // MAnuv_2,2.71ab //

NYĀYASUDHĀ: kālādau parimāṇotkarṣāpakarṣayorviśrāntiriyattāvacchedo balavatpramāṇena naivopalabhyate / atra mahattvagrahaṇaṃ dṛṣṭāntātharm / idamuktaṃ bhavati / yathā kālādau parimāṇotkarṣasyānantyaṃ sākṣyādyavagataṃ viparītagrāhakapramāṇābhāvātsatyameva / tathā tadapakarṣasyāpi / vinā bādhakena sākṣyādisiddhaṃ parimāṇāpakarṣānantya kālādāvasatyaṃ cettadutkarṣānantyamapya(kālādāva)satyaṃ syāt / aviśeṣāt / tataścāparicchinnaparimāṇatāṅgīkāro (bhajyeta) naṅkṣayeta / atiprasaṅgastu bādhakābhāvenāpāsta iti /

*7,347*

nanvastyeva parimāṇāpakarṣasyānantyābhyupagame bādhakam / tathāhi / apakarṣo nāmālpatā /

ānantyaṃ cānalpatā /
naca viruddhayorviśeṣyabhāvaḥ sambhavati /
na hi bhavati pīto 'pīta iti /
ato bādhakasadbhāvātpratītamapyapakarṣānantyaṃ tyajyata ityata āha- anyadeveti //

anyadeva hyanantatvaṃ mahattvāṇutvayoḥ samam // MAnuv_2,2.71cd //

NYĀYASUDHĀ: nānantatvaṃ nāmānalpatvam / kintvanyadeva paricchedābhāvarūpam / tasmātparimāṇotkarṣāpakarṣayoḥ samāno dharma iti yujyate / atrāpi mahattvagrahaṇaṃ dṛṣṭāntameva / yathā mahattvasya viśeṣaṇaṃ tathāṇutvasyāpīti / yadyanantatvaṃ nāmānalpatvaṃ syāttadotkarṣasyāpi viśeṣaṇaṃ na syāt / nahi tadeva tasya viśeṣaṇaṃ bhavati / pītaḥ pīta ityadarśanāt / atastatrānantyaṃ nāma paricchedābhāva iti svīkṛtya viśeṣaṇaviśeṣyabhāvaḥ samarthanīyaḥ / tathā prakṛte 'pīti / yathā hi parimāṇotkarṣo gaganādāvanadhikastathā tadapakarṣo 'pyanavadhika eveti viśeṣaṇaviśeṣyabhāvābhyupagame na ko 'pi doṣa iti /

*7,355*

ānantyaṃ nāmānalpatvādanyadityetatpratyayayituṃ dṛṣṭāntāntaramāha- bahutveti //

bahutvālpatvayoryadvat sāṅkhayāyāmupalabhyate /
ānantyam ... // MAnuv_2,2.72a-c //

NYĀYASUDHĀ: yadvat yathā saṅkhayāyāṃ bahutvālpatvayorviśeṣaṇatayā'nantyamupalabhyate / bahutvamanantamalpatvaṃ cānantamiti / tathā prakṛte 'pīti / yadyanantvaṃ nāmānalpatvaṃ syāt tadā na bahutvasya viśeṣaṇaṃ syāt / tasyaiva tadviśeṣaṇatvāyogāt / nāpyalpatvasya, virodhāt / ataḥ avacchedābhāva evānantatvamityaṅgīkṛtya bahutvamalpatva(cānanta)cāparyavasitamiti viśeṣaṇaviśeṣyabhāvo boddhavyaḥ / tathā parimāṇotkarṣāpakarṣayorapīti /

nanu ca nāstyeva saṅkhayāyāṃ bahutvālpatvayorānantyam / bahutvasya parārdha eva paryavasitatvāt /

alpatvasya caika(ā)tvāvadhitvam /
yathoktam /
"sā caikatvādiparārdhaparyantā'; iti /
ataḥ kathamayaṃ dṛṣṭānta ityata āha- eketi //

... ekabhāgānāṃ tāvattvaṃ hyeva gaṇyate // MAnuv_2,2.72cd //

*7,356*

NYĀYASUDHĀ: saṅkhayāmadhikṛtya hi gaṇitaśāstraṃ pravṛttam / tatra ca kalāsavaṇarnaprabhāgabhāgānubandhabhāgāpavāhabhāgabhāgādiprakaraṇeṣvekabhāgānāṃ tāvattvamanavadhikatvaṃ gamyate hi yasmāttasmādavagamyate astyekatvādapyapakṛṣṭānavadhikā saṅkhayeti / parārdhātparato 'pi saṅkhayāsadbhāvaḥ sphuṭa eveti nopapāditaḥ / sambhavati hi pareṣāmapīśvarāpekṣābuddhayā paramāṇvādau parārdhātparato 'pi saṅkhayotpattiḥ / tataḥ paraṃ saṃjñākaraṇaṃ tu gaṇakānāṃ prayojanābhāvāt / etāmeva vipratipattimapanetaṃ saṅkhayādṛṣṭāntopādānaṃ kṛtamiti /

*7,357*

evaṃ kālākāśayoḥ parimāṇotkarṣāpakarṣānantyaṃ sākṣiṇā prasādhyeśvare tadāgamena sādhayati- aṇīyāṃśceti //

aṇīyāṃśca mahīyāṃśca bhagavānāgamoditaḥ // MAnuv_2,2.73ab //

*7,358*

NYĀYASUDHĀ: "aṇoraṇīyānmahato mahīyānātmā'; ityāgamena bhagavānīśvaro 'ṇorapyaṇīyānmahato 'pi mahīyānuditaḥ / naca tatrāṇumahacchabdābhyāṃ kiñcidvayavasthitamucyate / viśeṣaṇābhāvāt / tato yadyapakṛṣṭaparimāṇaṃ tatastato 'pyapakṛṣṭaparimāṇo yadyaccotkṛṣṭaparimāṇaṃ tatastato 'pyutkṛṣṭaparimāṇa ityuktaṃ syāt / tathā ceśvaragatayo parimāṇotkarṣāpakarṣayoranavadhikatvameva labhyate /

nanvaṇīyānmahīyānityukta eva bhagavati parimāṇotkarṣāpakarṣayoḥ paryavasānātkathaṃ tayoḥ anavadhikatvamityata āha- aṇīyāniti //

aṇīyānmahīyānityuktayorapyaṇormahataśceti śabdaviṣayatvāditi /

*7,359*

nanvevaṃ sati svasmādapi svayamapakṛṣṭa utkṛṣṭaścetyāgatam / ko netyāha / yathā caitattathā vakṣyate /

śrutyantaraṃ ceśvare parimāṇotkarṣāpakarṣayorānantyaṃ pratipādayadastītyāha- ānantyeti //

ānantyavācakaḥ śabdo dvidhānantye 'pi mānatām // MAnuv_2,2.73cd //
yāti ... // MAnuv_2,2.74a //

NYĀYASUDHĀ: "satyaṃ jñānamanantaṃ brahma'; iti brahmaṇa ānantyasya vācako 'nantaśabdastāvaddeśataḥ kālato vastutaścānantyamāha / tatra deśānantyaṃ nāmānavadhikaparimāṇavattvam / kālānantyaṃ nāmānavacchinnasattākatvam / vastvānantyaṃ nāmāparicchinnasaṅkhayāguṇakarmavigrahavattvam / tatra yadā parimāṇānantyasya vācakastadā dvidhānantye 'pi utkarṣāpakarṣābhyāmanantye 'pi mānatāṃ yāti / na tūtkarṣānantyamātre viśeṣābhāvāditi / nanvanekārthatvamanyāyaḥ / ko 'tra nyāyavirodhaḥ / nirarthakaśabdaprayogāyogāttāvadeko 'rtho 'ṅgīkāryaḥ / dvitīyāṅgīkāre tu na kiñcidbījamiti kalpanāgauravam / ucyate / yatra hyekasminnarthe vyavasthite sati vṛthaivārthāntarāṅgīkārastatraivametat / nacaivaṃ prakṛte / anantaśabdo hi paricchedābhāvamāha / paricche(daśca)do hi deśataḥ kālato vastutaśca bhavanyupagapadeva prāpnoti / naca tatra kasyacinprāthamyamasti / nāpyanyatamaparityāge kāraṇam / evaṃ parimāṇāntye 'pyutkarṣaparigraho draṣṭavya iti /

*7,362*

nanvevaṃ kālato guṇataścānantyavācakasyānantaśabdasyālpakālatvamalpaguṇatvaṃ cārthaḥ syāt / anyathālpaparimāṇavattvamapi na syāt / aviśeṣāditi cet / kimidaṃ kālato guṇataścālpatvamāpādyaṃ kimalpā eva guṇāḥ santi brahmaṇo na bahutarāḥ / tathā alpakālīnaiva sattā na pracurakālīneti / kiṃvā sarvakālagatasyālpakāle 'pyavasthitiḥ syāt / mahāguṇasya cālpo 'pi guṇaḥ syāditi /

ādyaṃ dūṣayati- naiveti //

... naiva guṇālpatvaṃ kālātpatvaṃ ca mānagam // MAnuv_2,2.74ab //

NYĀYASUDHĀ: guṇālpatvaṃ kālālpatvaṃ ca mānagam / anantaṃ brahmeti śrutipratipādyaṃ naiva bhavediti gūḍhābhisandheḥ pratijñā / hetumuttaratra vakṣyati /

dvitīyamāśaṅkayāṅgīkaroti- sarveti //

sarvakālagatasyālpakāle 'pi syādavasthitiḥ // MAnuv_2,2.74cd //
mahāguṇasya cālpo 'pi guṇaḥ syāditi ced bhavet // MAnuv_2,2.75ab //

NYĀYASUDHĀ: iticedāpādyate / tadbhavedetyarthaḥ / atra guṇagrahaṇaṃ kriyāderapyupalakṣaṇam / guṇakālayoryatheṣyamupādānaṃ prāthamyanirāsātharm / tenoktakalpanāgauravaparihāraṃ sūcayati /

*7,364*

nanu yadi kālālpatvaṃ guṇālpatvaṃ cāṅgīkriyate /
kathaṃ tarhi naiva guṇālpatvamiti nirākaraṇamityato 'bhisandhimudghāṭayati- tāvattvameveti //

tāvattvameva naiva syād ... // MAnuv_2,2.75c //

NYĀYASUDHĀ:

alpatvamevetyarthaḥ /
ityuktaṃ prāgiti śeṣaḥ /
kuto na syāditi cet /
āpādakābhāvādityāha- deśe 'pīti //

... deśe 'pyetanna no matam // MAnuv_2,2.75c //

NYĀYASUDHĀ: parimāṇe 'pītyarthaḥ / etat tāvattvameva / naḥ asmākam / etaduktaṃ bhavati / parimāṇaviṣaye 'smadīyaṃ śrutivyākhyānamupalabhya hi guṇakālayorapyetadāpādyate / āpādakāntarābhāvāt / naca parimāṇe 'smābhirevaṃ vyākhyāyate / apakṛṣṭameva parimāṇamanavadhikamasti notkṛṣṭamiti / dvidhānantye 'pītyuktatvāt / ato nirmūlametadāpādanamiti /

*7,365*

nanvetadīśvarāderanavadhikotkṛṣṭāpakṛṣṭaparimāṇasamarthanamayuktam /
sūtrakāreṇa kvāpyanuktatvāt /
mahaddīrghavadveti sūtrasya vijātīyayorapi kāryakāraṇabhāvopapādanena vyadhikaraṇayorapyaparicchinnaparimāṇotkarṣāpakarṣayorupapādanena vā samarthayituṃ śakyatvādityata āha- mahata iti //

mahato 'lpatvamapi hi vyomavat prāha vedavit // MAnuv_2,2.76ab //

NYĀYASUDHĀ: niravadhikaparimāṇotkarṣavato('pi) brahmaṇo 'lpaparimāravattvaṃ ca vyomaṃ dṛṣṭāntīkṛtya vyomavacceti sūtrakhaṇḍena prāha- sūtrakāraḥ / ato brahmaṇo gaganasya vānavadhikaparimāṇarotkarṣāpakarṣasadbhāvastatsiddhānto bhavatyeveti /

*7,368*

kiñca yo 'rtho niravakāśapramāṇasiddho yadviparyaye cāniṣyaṃ sa sarvo 'pi siddhānta eva /
tatra kālākāśayorī(rapī)śvare cānavadhikaparimāṇotkarṣāpakarṣasadbhāvaḥ sākṣiṇā'gamena ca siddha ityuktam /
tadviparyaye bādhakamāha- yadīti //

yadyalpadeśasaṃsthānaṃ na sarvatrāpi no bhavet // MAnuv_2,2.76cd //

NYĀYASUDHĀ: kālāderiti vartate / sarvatrāpi saṃsthānamiti ca / kālādīnāṃ sarvagatatvaṃ pareṇāpyaṅgīkṛtam /

sarvagatatvaṃ ca sarva(tra)deśe saṃsthānam /
tathāca yadi kālāderalpālpataradeśeṣu saṃsthānaṃ na syāt /
tadā sarvatrāvasthānamapi no bhavet /
kuta ityata āha- sthitasya hīti //

sthitasya hyalpadeśeṣu sarvagatvaṃ bhaved dhruvam /
ekatrāpyanavasthasya kuta evākhilasthatā // MAnuv_2,2.77 //

NYĀYASUDHĀ: dhruvamityavadhāraṇe / alpadeśeṣu sthitasyaiveti / yathā khalvekaikaṃ varṇamuccārayata eva savardevoccāraṇam / natvekamapi varṇamanuccārayataḥ, tathālpālpataradeśeṣu sthitasyaiva hi sarvadeśagatatvaṃ bhavet / ekaikatrāpi deśe 'navasthitasyākhiladeśasthatā kuta eva bhavet / anena yo yatsamudāyaṃ vyāpnoti sa tadekadeśānapi vyāpnoti(tyeva), yaścaikadeśānna vyāpnoti nāsau tatsamudāyamityanvayavyatirekau darśitau /

*7,370*

na kevalamalpālpataradeśasthatvābhāve sarvagatvābhāvaprasaṅgaḥ /
kintu śaśaviṣāṇādivatsattāpi na syādityāha- śūnyatvameveti //

śūnyatvameva tasya syād yasyaikatrāpi na sthitiḥ // MAnuv_2,2.78ab //

NYĀYASUDHĀ: evaṃca kālādīnāmalpālpataradeśāvasthāne 'lpālpataraparimāṇavattvamapyavarjanīyamityanavadhikaparimāṇāpakarṣasiddhiḥ / anavadhikotkarṣastu pareṇāpyaṅgīkṛta eveti na tadviparyaye bādhakamuktam / sarvatrāpi no bhavedityeva vā draṣṭavyam / nahi paramamahattvābhāve sarvagatatvaṃ sambhavati / tathācāha-"vibhutvānmahānākāśaḥ'; ityādi / alpālpataradeśaparyavasitasyālpālpataraparimāṇatvam / na caivamākāśādīti cet / tatkimākāśādi samuditarūpaṃ yena paryavasānāparyavasānaviṣayatvamaśnuvīta / kintvekameva / tacca yadyalpālpataradeśeṣu tiṣṭhettadā tattatparimāṇaṃ bhavatyeva (bhavedeva) / yadi tava tatra sthitasya tattatparimāṇatvaṃ tadā ghaṭādāvapi tatprasaṅga iti cenna / tasya sāṃśatvenānyathāsiddhatvāt /

*7,372f.*

nanu ca sarvamūrta(dravya)saṃyogitvameva sarvagatatvaṃ, na sarvatra saṃsthānam / ākāśāderanāśritatvāt / saṃyogaśca tattatparimāṇābhāve('pi bhavedeva / nahi ghaṭo gaganena saṃyujyamāno bhavati paramamahānnāpi paramāṇunā saṃyujyamānaḥ paramāṇuḥ / tatkasya hetoḥ / saṃyogasya pradeśavṛttitvāditi / maivam / sarvaparimāṇānāmapyākāśe sattvātparamāṇunā ca ghaṭāṃśasyaiva saṃyogāt / tathāhi / viśeṣaśaktayā, nirbhedamapyākāśamanantāṃśopetam / tatra anavadhikau parimāṇotkarṣāpakarṣau vyavasthayā vartete / tataśca ghaṭo vitastiparimāṇenaivākāśena saṃyujyate / svayaṃ ca tatparimāṇa iti ko doṣaḥ / ghaṭāṃśa eva paramāṇusaṃyogo vartate, na ghaṭa iti kathaṃ ghaṭasya paramāṇutā / tarhyākāśapradeśā evālpālpatarapradeśasaṃyogina iti, ta eva tattatparimāṇāḥ syurnākāśamiti cenna / teṣāmapyākāśātmakatvāt / anyathā saṃyogasya pradeśavṛttitvaṃ na syādvayāghātāditi /

*7,378*

kālādau parimāṇotkarṣāpakarṣayorānantyamupapādyopasaṃharati- ata iti //

ato nāṇutvaviśrāntirna mahattvasya ca kvacit // MAnuv_2,2.78cd //

NYĀYASUDHĀ: kvacit kālādau traye / yadvānumānadūṣaṇopasaṃhāro 'yam / tataśca kālātītatvadṛṣṭāntadoṣāvaparihāryāviti /

kālākāśeśvareṣu parimāṇotkarṣāpakarṣayorānantyamastītyuktam /
na kevalaṃ teṣveva /
kintu prakṛtyādau sarvagate paramamahati dravyāntare 'pītyāha- ubhayeti //

ubhayānantyayuk tasmād yadi mukhyamahad bhavet // MAnuv_2,2.79ab //

*7,379*

NYĀYASUDHĀ: tasmādiṣūktanyāyāt / mukhyaṃ mahat paramamahat /

yadi kālāderapyānantyaṃ syāt /
kathaṃ tarhi satyaṃ jñānamanantaṃ brahmetyānantyaṃ brahmaṇo lakṣaṇatvenocyate /
na hyativyāptaṃ lakṣaṇaṃ bhavatītyata āha- tacceti //

tacca brahma paraṃ sākṣāt sarvānantyayutaṃ sadā // MAnuv_2,2.79c //

NYĀYASUDHĀ: paramiti kevalārthe / yadyapi kālādikamapyanantaṃ, tathāpi brahmaiva tadanantamityucyate /

kutaḥ /
sākṣāt parānapekṣayānantatvāt /
aparādhīnatvāpekṣayeti yāvat /
pakṣāntaramāha- sarveti //

... sarvānantyayutaṃ sadā // MAnuv_2,2.79d //

NYĀYASUDHĀ: nāsyāṃ śrutāvānantyamātraṃ lakṣaṇatvenocyate / kintu deśataḥ kālato guṇāditaśca /

tādṛśaṃ ca brahmaiveti na doṣaḥ /
yathoktam"deśataḥ kālataścaiva guṇataśca tridhā tatiḥ /
sā samastā harereva na hyanye pūrṇasadguṇāḥ'; iti /
pakṣāntaramanvācinoti- sadeti //

pūrveṇaiva sambandhaḥ / tathāca kālakṣaṇeṣu deśato 'nanteṣvapi nātivyāptiriti /

*7,382f.*

paramāṇāvapi parimāṇāpakarṣatāratamyaviśrāntirnāstītyuktam / tadasat / parimāṇasya dravyāśrayatvāt / paramāṇuto 'pyapakṛṣṭaparimāṇāśrayasya dravyasyābhāvāt / maivam /

paramāṇubhāgānāṃ sattvāt /
naca teṣu viśrāntiḥ /
teṣāmapi (bhāgasattvāt) sabhāgatvāt /
aviśrāntabhāgaparamparā kutaḥ siddhetyataḥ sākṣiṇeti vaktuṃ sākṣī nāma pramāṇameva nāstīti vadato bādhakaṃ tāvadāha- yadīti //

*7,383*

yadi sākṣī svayambhāto na mānaṃ kena gamyate /
akṣajādeśca mānatvam ... // MAnuv_2,2.80a-c //

NYĀYASUDHĀ: sākṣī nāma mānaṃ yadi neṣyate tadākṣajāderjñānasya mānatvam / caśabdādbahiḥ kālākāśādikamantaḥsukhādikaṃ ca kena pramāṇena gamyate / na kenāpi / tadgrāhakasya pramāṇāntarasya abhāvāt / naca tanmā bhūditi vācyam /

tadvayavahāravilayaprasaṅgāditi /

nanvastu sākṣiṇamanaṅgīkurvāṇasyedaṃ bādhakam /
sādhakaṃ (tu) kimityata āha- svayambhāta iti //

yastu svayaṃ prakāśamāne 'pi sākṣiṇi vipratipadyate so 'kṣajādermānatvaṃ sapramāṇakaṃ vastutvādghaṭavaditi prasaṅgasūcitenānumānena bodhanīyaḥ / prasaktapratiṣedhaśca vakṣyamāṇanyāyena bhaviṣyati / dhamirgrāhakapramāṇenaiva siddherna tatprāmāṇye pṛthak pramāṇaṃ vaktavyam / ata eva mānamityuktam /

*7,385*

na sākṣiṇo 'nabhyupagame 'pyakṣajādijñānaprāmāṇyamaprāmāṇikaṃ prasajyate /
pravṛttisāmarthyena tajjātīyatvena vānumānena tatsiddherityata āha- anavastheti //

... anavasthāthavā bhavet // MAnuv_2,2.80d //

NYĀYASUDHĀ: anyathā sākṣītarapramāṇavedyatvāṅgīkāre / tarhi sākṣiprāmāṇyamapyanyena grāhyamityanavasthaiveti cenna / tasya svaprakāśatvāditi / tadidamuktaṃ svayambhāta iti /

*7,386*

kimato yadyevaṃ sākṣī nāma pramāṇamastītyata āha- ata iti //

ataḥ sarvapadārthānāṃ bhāgāḥ santyeva sarvadā /
sarvadikṣvapi sambandhād ... // MAnuv_2,2.81a-c //

NYĀYASUDHĀ: sākṣita ityarthaḥ / sarvapadārthānāṃ paramāṇostadbhāgānāṃ cetyarthaḥ / santyeva iti siddhamiti śeṣaḥ / yadvā sarvapadārthānāmityanenānumānamapi sūcayati / paramāṇuḥ sabhāgaḥ padārthatvādghaṭavat iti / nacāśrayāsiddhirdharmigrāhakavirodho vā / sākṣiṇā paramāṇusiddheruktatvāt / tena ca sabhāgatayaiva siddheḥ /

na caivamanumānavaiyarthyam /
pramāṇasamplavāṅgīkārāt /
sabhāgatvamātre vipratipannaṃ prati sārthakyācca /
anumānāntaramāha- sarvadeti //

yugapadityarthaḥ / sarvadikṣu sthitairdravyaiḥ sambandhātsaṃyogādapi bhāgāḥ santītyavagamyate / yadyapi sabhāgatvamātrasādhane saṃyogitvamātraṃ prayojakam / gaganādīnāmapi bhāgāṅgīkāreṇa vyabhicārābhavāt / tathāpi bahubhāgasādhanāya viśeṣaṇopādānam / tathāhi / paramāṇurdaśabhāgavānyugapaddaśamūrtasaṃyogitvāt (pa)ghaṭavaditi /

*7,390*

nanu dravyatvenaivālaṃ kiṃ saṃyogitvena / (hetūcchittirūpa) vipakṣe bādhakasūcanārthamiti brūmaḥ / tathāhi / asti tāvatparamāṇoḥ paramāṇvantarasaṃyogaḥ / anyathā dvayaṇukādyārambhānupapatteḥ / na caikenaiveti niyamaḥ / kāraṇākāraṇasaṃyogajasaṃyogaprakriyāyāmekaikasya paramāṇoḥ sajātīyavijātīyaparamāṇudvayena yugapatsaṃyogasyorarīkṛtatvāt / pāṣāṇādimadhyavartinaḥ paramāṇoḥ parito 'sthitaiḥ paramāṇubhiḥ saṃyogābhāvādyanupapatteśca / naca mūrtānāṃ yugapadekadeśāvasthānaṃ sambhavati / pradeśavartinaśca saṃyogāḥ / sākṣisiddhatvāt / ghaṭādau taddarśanena ca paramāṇau(ṇāvapya0tadanumānācca / tathāca yadi paramāṇuranekāṃśo na syāt, tadā yugapadanekairna saṃyujyateti /

nanu saṃyogasya pradeśavṛttitvaṃ nāma svātyantābhāvasamānadeśatvameva / natu ghaṭasaṃyogo ghaṭāvayave vartata iti / tatkathaṃ bhāgābhāve saṃyogānupapattiriti / maivam / pratyakṣādisiddhasya avayavṛttitvasya parityāgenāprāmāṇikavyāhatāṅgīkārasyānucitatvāt / vakṣyate caitat /

*7,399*

nanu paramāṇuḥ sāvayava iti svavyāghātasya mukhyamudāharaṇam /
yo hi sarvataḥ apakṛṣṭo yataḥ paramāṇurnāsti taṃ paramāṇumācate /
tasya sāvayavatve 'vayavino 'vayavānāmapakṛṣṭaparimāṇatvāvaśyambhāvātkathaṃ na vyāhatirityata āha- avibhāga iti //

... avibhāgaḥ parāṇutā // MAnuv_2,2.81d //

NYĀYASUDHĀ: syādayaṃ virodho yadīdaṃ paramāṇupadapravṛttinimittaṃ syāt / nacaivam / sāvayavatayā sākṣisiddhe tadasambhavāt / kintu avibhāgaḥ parāṇutā paramāṇuśabdapravṛttinimittam / tathāca kuto vyāghāta iti / nanvavibhāga iti kathamidaṃ vijñāyate / sarvathā vibhāgalakṣaṇaguṇābhāva iti cenna / guṇāderapi paramāṇutvaprasaṅgāt / dravyatve satīti viśeṣaṇādadoṣa iti cenna / asambhavāt / yatkiñcidvibhāgābhāvābhiprāye merumandarayorapyaṇutvaprasaṅgāt / avayavavibhāgābhāvo 'bhimata iti cenna / maivam / yasya vibhinnāvayaveṣu satsvapi teṣāṃ vibhāgo na kadāpi bhavitumarhati sa paramāṇuriti vyākhyānāt / etenāvayavaparamparāvi(śrāntyabhā)śramābhāve 'navasthetyapi parāstam / mūlakṣayābhāvasya sūcitatvāt /

*7,407*

yadvā vibhidyate vibhajyate iti vibhāgaḥ / tadabhāvaḥ paramāṇuteti / yataḥ svāvayavaṃ vinā svatantramanavayavarūpamapakṛṣṭaparimāṇaṃ (vastu)nāsti sa paramāṇuriti yāvat /

*7,413*

nanvevamavayavaparamparāviśrāntyabhāve 'nantāvayavārabdhatvāviśeṣātsarṣapamahīdharayoḥ parimāṇāviśeṣaḥ syāt / naca kāraṇasaṅkhayāviśeṣe 'pi tatparimāṇapracayaviśeṣātsarṣapamahīdharayoḥ parimāṇaviśeṣa iti vācyam / avayavānantyasāmye tayorapyanupapatteriti /

ucyate / kimayaṃ prasaṅgaḥ, utānumānam /

ādye hyayamarthaḥ / yadi sarṣapamahīdharāvaviśrāntāvayavaparasparau syātāṃ tadā anantāvayavārabdhau prasajyeyātāt / tathāca samaparimāṇau bhavetāmiti / tatrobhayatrāpi vyāptyabhāvaḥ / yadaviśrāntāvayavaparasparaṃ tadanantāvayavārabdham / yaccaivaṃ tattulyaparimāṇamiti / kinnāma bhavatopalabdham / kiñcāvayavaparamparāviśrāntyabhāva te sarve 'pi sambhūyānantāḥ syuḥ / saṣarpamahīdharārambhakāṇāmānantyaṃ tu kutaḥ / ata eva dvitīyaprasaṅgasyāpādakāsiddhiḥ / etenāvayavaparamparāviśrāntyabhāve samasaṅkhayāvayavārabdhatvaṃ tataścāvayavaparimāṇādiviśeṣābhāve parimāṇāviśeṣaḥ syāditītyapi parāstam / vyāptyasiddheḥ / samasaṅkhayāvayavārabdhatvāsiddheśca /

dvitīye tvidamuktaṃ syāt / sarṣapamahīdharau nānantāvayavārabdhau visadṛśaparimāṇatvāt / vimatau nāviśrāntāvayavaparamparau anantāvayavānārabdhatvāditi / ādye siddhasādhanam / nahi sarṣapāderavayavaparamparāviśrāntyabhāvādinānantāvayavārabdhatvamaṅgīkṛtam / kintu sambhūtānāmanantatvam / tadabhāvasādhane māṃ prati dṛṣṭāntābhāvaḥ / guṇādau sādhanābhāvāt / dvitīyasya tvaprayojakateti /

*7,417*

syādetat / sarṣapāvayavaparamparāyā niravadhikatve mūrtānāṃ samānadeśatvānupapattau sarṣapāvayavairjagati vyāpte viśvavyāpī sarṣapaḥ syāditi mahīdharasyānavakāśa evetyāpādanārthaṃ iti cenna / pārthivaparamāṇūnāmanantatve 'pisa mūrtāntarāvakāśadarśanāt / sarṣapo yāvantaṃ deśamavaṣṭabhya vartamāno dṛśyate tāvatyevānavadhikāyā api tadavayavaparamparāyā avasthānācca / ata eva hi ākāśādīnāmapyanavadhikamaṃśaparamparāmupetya tatra parimāṇāpakarṣānantyamupapāditam /

*7,418*

nanu mā bhūtsākṣātsarṣapamahīdharārambhakāṇāṃ samasaṅkhayatvam , tathāpyavayavaparamparāyā viśrāntyabhāve sambhūtāvayavānāṃ samasaṅkhayatvātparimāṇabhedo na syādi(tyucyata iti)ti cenna / ānantye 'pi tāratamyasambhavāt / anantā hi pārthivaparamāṇavo 'nantāścāntyaviśeṣāḥ / naca te samasaṅkhayāḥ / tathā satyāpyaparamāṇuṣu tadabhāvāpātāt / tathā sarvakalpeṣu saṃsāriṇo 'nantāḥ / tathāpyapavargavaśāttāratamyamupeyameva / evamanekamudāharaṇamiti /

*7,421*

yadetatsūtrakṛtā parimāṇāsamavāyikāraṇaviṣaye dūṣaṇamuktam /
tadupalakṣaṇamātram /
anyatrāpyasamavāyikāraṇe svayaṃ dūṣaṇānyūhanīyānītyāśayavāndravyāsamavāyikāraṇasaṃyogaviṣaye anyathāpratipattiṃ nirākaroti- tatsaṃyogāditi //

tatsaṃyogādaniyatāt padārthānāṃ janirbhavet // MAnuv_2,2.82ab //

NYĀYASUDHĀ: avayavasaṃyogo dravyāsamavāyikāraṇamiti vadanto 'pi vaiśeṣikādayaḥ paramāṇukāryotpattau dvayoreva sajātīyayoreva paramāṇvoreva saṃyoga(syāsamavāyikā)sya kāraṇatvamityādyacakṣate / tadaśraddheyam kinnāma teṣāṃ kāraṇānāmaniyatāduktaniyamarahitātsaṃyogātpadārthānāṃ dravyāṇāṃ janirbhavet / kiñcitkāryaṃ dvayoḥ paramāṇvoḥ saṃyogādupajāyate / taddvayaṇukamucyate / kadācit trayāṇāṃ tattryaṇukaṃ caturbhiḥ paramāṇubhirārabdhaṃ ca(tacca)turuṇukam / evamanyadapi / tathā kiñcitsajātīyayoḥ paramāṇvoḥ saṃyogātkiñcidvijātīyayoḥ / evaṃ kiñcitparamāṇvoreva saṃyogātkiñcitparamāṇudvayaṇukayorityādi / evaṃ dvayaṇukakāryotpattaśavapyaniyamo draṣṭavyaḥ /

*7,422*

kuta iti cet uktaniyame pramāṇābhāvādityāha- dvayoreveti //

dvayoreva tu saṃyoga iti kenāvasīyate // MAnuv_2,2.82cd //

NYĀYASUDHĀ: tuśabdo viśeṣārthaḥ / tena sajātīyayoḥ paramāṇvoriti niyamo labhyate / saṃyogaḥ ādikāryasyāsamavāyikāraṇamiti śeṣaḥ / kena pramāṇenetyākṣepe / upalakṣaṇametat / trayāṇāmeva dvayaṇukānāmityapi draṣṭavyam / nanu sāvayavasyānekasaṃyogaḥ sambhavati / paramāṇustu niravayava iti dvayoreveti niyamasiddhirityuktottaram / niravayavatve dvayorapi saṃyogo na sambhavati / saṃyogasyāṃśavṛttitvāt /

*7,423*

nanu sajātīyasaṃyoga evārambhaka iti niyamo na niṣpramāṇakaḥ / paramāṇukārye gandhādyutpattereva tatra pramāṇatvāt /

tathā hi /

pārthivāpyaparamāṇubhyāṃ yadyekaṃ kāryamutpadyate tadā tadagandhamasnehamāpadyeta /
pārthivataijasābhyāmutpannamagandharūpamutpadyeta /
ekasya gandhāderanārambhakatvāt /
ato gandhādyutpattyaiva sajātīyasaṃyogasyārambhakatvasiddhirityata āha- kāraṇasyeti //

kāraṇasya guṇāstena bhaveyuḥ kāryagā api // MAnuv_2,2.83ab //

NYĀYASUDHĀ: teneti //

dvayoreveti niyamābhāvenetyarthaḥ / syādetadvijātīyārambhakatve bādhakam / yadi dvayoreva paramāṇvoḥ saṃyogaḥ kāryārambhaka iti niyamaḥ pramāṇavānsyāt / na caivam / tathāca bahūnāṃ paramāṇūnāṃ vijātīyānāṃ saṃyogātakāryārambhe kāraṇagatā gandhādayo guṇāḥ (sadvitīyāḥ) sajātīyāḥ santaḥ (kāryagāḥ) kāryagatagandhādyārambhakā api bhaveyuḥ, ko doṣaḥ /

*7,430*

nanvaniyamavādinā dvayasaṃyogasyārambhakatvaṃ tāvadiṣyate / tatra vijātīyayorārambhakatve kārye gandhādyanutpattiḥ prasajyata iti cenna / ekaikasyāpi gandhāderārambhakatve bādhakābhāvāt / apekṣaṇīyāntarābhāvātsantotpattiprasaṅgo bādhaka iti cenna / kāryadravyotpatterapekṣaṇīyatvāt / samavāyikāraṇābhāve kāryānutpādāt / anyathānekagandhādyabhyupagame 'pi samāno doṣaḥ /

etacca paramatarītyoktam / vastutastu yataḥ kāraṇānyeva kāryākāreṇotpadyante tena kāraṇaguṇā eva kāryagā bhaveyuḥ / tataśca vijātīyārambhakatve ko doṣaḥ / evaṃ tarhi pṛthivītvādijātisaṅkaraḥ syāditi cet / tataḥ kim / vyavahāravilopaḥ syāditi cenna / "vaiśeṣyāttu tadvāde'; iti parihariṣyamāṇatvāt / tathāpi sampratipannasajātīyārabdha(kārya)dṛṣṭāntena vipratipannānāmapi sajātīyārabdhatvamanumāsyata iti cenna / vijātīyārambhakatvasya sākṣyādipramāṇasiddhatvena bādhāt /

*7,432*

syādetat /

yadi bahūnāṃ paramāṇūnāṃ saṃyogasyārambhakatvaṃ syāt /
nacaivam /
ārambhakasaṅkhayāpakarṣatāratamyaṃ kvacidviśrāntam /
tāratamyatvāt parimāṇatāratamyādityanumānenārambhakasaṅkhayāpakarṣasya kvacidviśrāntisiddhāvekasyārambhakatve santatotpattyādiprasaṅgāttryādikalpane gauravād dvayoreva paramāṇvoḥ saṃyogo dravyārambhaka iti niyamasiddherityata āha- tāratamyeti //

tāratamyena sarve 'pi mahāntaścāṇavo yataḥ // MAnuv_2,2.83cd //

*7,432f.*

NYĀYASUDHĀ: yataḥ kāraṇāttāratamyena sarve 'pyarthā mahāntaścāṇavaśca samathirtāḥ tataḥ parimāṇatāratamyavaditi dṛṣṭāntasya sādhyavikalatvāt dvayoreva tu saṃyoga itrata kenāvasīyata iti sambandhaḥ / kiñcānenaiva nyāyena dvayaṇukadvayasaṃyogasyāpyārambhakatvaṃ kiṃ neṣyate / bahutvābhāve kāryamahattvānupapattiprasaṅgāditi cenna / yatastāratamyena sarve 'pi mahāntaścāṇavaśca samarthitāḥ tena dvayaṇukamahattvāttadutpattyupapatteḥ / paramāṇudvayārabdhakāryadṛṣṭāntena sarvatrānumāne tvatiprasaṅga iti /

*7,434f.*

astvevamuktaniyameṣu pramāṇābhāvastathāpyaniyamasṛṣṭau kiṃ mānamiti cet / sākṣī tāvat / loṣṭhādikāryāṇāmaniyatasaṅkhayairvijātīyaivirsadṛśaiścārambhadarśanenānumānaṃ ca / āgamāścātra bahulaṃ bhavanti / taddarśanaṃ bhrāntiriti cet / kiṃ niyamagrāhakapramāṇavirodhādevamucyate / uta kevalayā vaiśeṣikādikalpanayā virodhāt /

*7,435*

ādyaṃ dūṣayati- naceti //

naca tatproktasṛṣṭau tu mānaṃ ... // MAnuv_2,2.84ab //

NYĀYASUDHĀ: sajātīyābhyāmeva dvābhyāmeva paramāṇubhyāmevetyādiniyamavatyāṃ tatproktasṛṣṭau tu mānaṃ nāsti tat sākṣyādisiddhasyāsmadabhimatasṛṣṭiprakārasya bādhakaṃ syāt / tathācoktam (prāk) /

dvitīyaṃ dūṣayati- kevaleti //

... kevalakalpanā /
kathaṃ sākṣimitasyāsya śaknuyād vāraṇe kvacit // MAnuv_2,2.84b-d //

NYĀYASUDHĀ: nirmūletyarthaḥ / sākṣītyupalakṣaṇam / asya aniyamārambhasya / kalpanāmātrasya prāmāṇikanivārakatve 'tiprasa(ṅga iti)ṅgāditi bhāvaḥ /

*7,437*

atra tatproktasṛṣṭāviti sāmānyato vadatānyadapi tatkalpitamaprāmāṇikamiti sūcitam / tathāhi"prakṛtemarhānmahato 'haṅkāro 'haṅkārātkrameṇākāśādīni mahābhūtāni'; ityetāṃ śrutyādiprasiddhāṃ prakriyāmapahāya vāyvādīnāṃ caturṇāmanyonyānapekṣaiva sṛṣṭirvyutkrameṇa cābhihitā / vinaiva bādhakena"ākāśādvāyurvāyoragniḥ'; ityādipañcamī bhāktī svīkṛtā / atyantāsata eva ca janiraṅgīkṛtā / sarvāpi sṛṣṭiḥ samavāyyādikāraṇatrayādhīnābhyupagatā / tatra samavāyikāraṇaṃ samavāyāprāmāṇikatvasya vakṣyamāṇatvādayuktam / ata evāsamavāyikāraṇamapi / tadadhīnanirūpaṇatvācca tallakṣaṇasya / samavāyinimittayorativyāpteśca / tathāhi / tantupaṭayoḥ utpannasya dvitvasya paṭaḥ samavāyikāraṇam / sa ca dvitvasamavāyikāraṇe tantau samavetatvāt samavāyikāraṇapratyāsannaḥ / samavāyikāraṇatayāvadhṛtasāmarthyaśca / śarīrātmanorutpannasya dvitvasyāpekṣābuddhirnimittam / sā ca dvitvasamavāyikāraṇātsamavetatvānnimittatvāccoktalakṣaṇasampannā / samavāyikāraṇapratyāsannatayā sāmarthyāvadhāraṇamabhi(hi)matam / naca tathā prakṛta iti cet / tathāpi vyāpyabuddhervyāpakabuddhiṃ prati viṣayabuddherdharmādharmayośca sukhaduḥkhe pratyasamavāyikāraṇatvāpatteḥ / nahyanyagataṃ vyāpyabuddhayādyanyagatasya vyāpakabuddhayādernimittaṃ bhavati / ātmani pradeśabhedānneti cenna / ādyādiśabdānāṃ dvitīyādiśabdasamavāyikāraṇatvābhāvāpatteḥ / ekākāśagatatvena tatsambhave prakṛte 'pi samānam /

*7,440*

evamanyatrāpyativyāptirūhanīyā / saṅketo 'yamācāryasya / ato nātīvātra nirbandhaḥ karaṇīya iti cet / evaṃ tarhi nimūlaiveyaṃ prakriyeti siddhameva /

*7,447*

pākajaprakriyāṃ cāprāmāṇikamaṅgīkurvanti / ta(tra)cca vakṣyata ityalam /

*7,448*

nanu paramāṇudvayaṇuke eva tāvanna sākṣisiddhe kutastadīyārambhaprakāraḥ /
tatkathamuktaṃ sākṣimitasyeti /
tatrāha- yadīti //

yadi sākṣimitaṃ naitan ... // MAnuv_2,2.85a //

NYĀYASUDHĀ: etaditi //

paramāṇvādikam / tarhi tadaprāmāṇikamevāpadyata iti śeṣaḥ / syādetat / yadyapi mahattvābhāvānna paramāṇvādikaṃ cakṣurādergocaraḥ / bahissvātantryānmanaso 'pi /

āgamādi tu nānumānādbhidyate /
bhede 'pyatīndriye saṅketānupapatternāgamasya viṣayaḥ /
tathāpyanumānaṃ tatra (pramāṇaṃ) bhaviṣyati /
tatkathaṃ paramāṇvādeḥ sākṣivedyatvābhāve 'prāmāṇikatvāpattirityata āha- neti //

... nānumā tatra vartate // MAnuv_2,2.85b //

NYĀYASUDHĀ: kathamiti cet / kiṃ paramāṇvādikameva pakṣīkṛtya tatsādhyate / utānyat /

*7,451*

ādye tatpramāṇāntarataḥ siddhaṃ na vā /
pakṣadvaye doṣamāha- pakṣīkartumiti //

pakṣīkartumaśakyatvāt kuta evānumā bhavet // MAnuv_2,2.85cd //

NYĀYASUDHĀ: siddhatve pakṣalakṣaṇābhāvādasiddhatve nyāyāviṣayatvātparamāṇvādeḥ pakṣīkartumaśakyatvāt tatpakṣīkāreṇānumā dūranirasteti /

nanu pakṣīkaraṇāsambhave kathamanumānānupapattirityata āha- yatreti //

yatra nāsti padanyāsaḥ kastaṃ viṣayamāpnuyāt // MAnuv_2,2.86ab //

NYĀYASUDHĀ: yathā tathetyadhyāhartavyam / yatra yadviṣaye / viṣayaṃ deśam / yathā hi viṣayaprāpteḥ padanyāsaḥ kāraṇam / sthāṇvasthāṇusaṃyogasyāsthāṇukriyāhetu(ka)tvāt / ataḥ padanyāsābhāve viṣayaprāptirapi nāsti / tathānumotpattau pakṣīkaraṇaṃ kāraṇam / nahi parvatādirvā vahnayādirvā anumānasya viṣayaḥ / kintu tatsambandhaḥ / naca sambandhijñānena vinā sambandhajñānaṃ sambhavati / ataḥ pakṣīkaraṇābhāve nānumānotpattiḥ sambhavatīti /

*7,452*

dvitīyamapi nirākaroti- pakṣīkartumiti //

dvayaṇukaṃ hi pakṣīkṛtya paramāṇuranumātavyaḥ / kāryamevātra pramāṇamityuktatvāt / taccedānīmapyasiddhamiti pakṣīkartumaśakyatvātkuta eva tatkāraṇaparamāṇvanumā bhavet /

anumitaṃ dvayaṇukaṃ pakṣīkṛtya paramāṇuranumāsyata iti cenna /

tadapi hi paramāṇuṃ pakṣīkṛtya yadi sādhyate tadokta eva doṣa ityāha- pakṣīkartumiti //

adyāpyasiddhasya paramāṇoḥ pakṣīkartumaśakyatvātkuta eva tatkāyardvayaṇukānumā bhavet / nanvaṇuparimāṇatāratamyaṃ kvacidviśrāntaṃ parimāṇatāratamyatvānmahatparimāṇatāratamyavadityanumānena paramāṇusiddhirbhaviṣyatīti cenna / vikalpānupapatteḥ /

aṇuparimāṇaśabdena kiṃ parimāṇāpakarṣo 'bhidhīyate, kiṃvā paramāṇuparimāṇam, yadvā dvayaṇukaparimāṇam, yadi vobhayaparimāṇam /
nādyaḥ /
dūṣitatvāt /
uttarapakṣatrayaṃ dūṣayati- pakṣīkartumiti //

paramāṇudvayaṇukayorasiddhau tatparimāṇasyāpyasiddheḥ / ekaikatra tāratamyasyābhāvācceti bhāvaḥ /

*7,452f.*

yadidaṃ jālasūryamarīcisthaṃ sarvataḥ sūkṣmatamaṃ raja upalabhyate tattryaṇukamityucyate / tadidaṃ mahat, cākṣuṣadravyatvāt, ghaṭavat / kāryaṃ ca mahattve sati cākṣuṣatvāt mahatve sati kriyāvatvādvā / sāvayavaṃ ca kāryadravyatvāt /

tadavayavāśca dvayaṇukanāmānaḥ /
te 'pi kāryāḥ sāvayavāśca, mahaddravyārambhakatvāt tantuvat /
yaśca tadavayavaḥ sa eva paramāṇuḥ tadavayavakalpanāyāṃ pramāṇābhāvādbādhakasadbhāvācca /
ato 'numānenaiva paramāṇudvayaṇukasiddhirityata āha- pakṣīkartumiti //

pratyakṣasya tryaṇukasyaiva paramāṇutvasambhavena tatkāryatvasāvayavatvasādhānāya pakṣīkartumaśakyatvātkuta eva dvayaṇukaparamāṇvoranumā bhavet /

*7,455*

mahattvātkathamasau paramāṇuriti cenna / mahattvāsiddheḥ / cākṣuṣadravyatvāttatsiddhiriti cenna / kasyacidamahato 'pi cākṣuṣatve bādhakābhāvāt / mahattvaṃ ca dravyacākṣuṣatāyāṃ kāraṇamiti cet / satyam / kvacidanyadapi kāraṇaṃ kalpayiṣyate / gauravaṃ tathā sati syāditi cenna / dharmikalpanāto dharmamātrakalpanāyāḥ laghutvāt / astu vā mahattvam / tathāpyaṇutvena tasya samāveśe ko virodhaḥ / kāryatvasādhanaṃ cāprayojakam / mahato 'pyātmanaḥ pratyakṣavaccākṣuṣatvopapatteḥ / paramamahattvābhāvena kriyāsambhavācca / mahattvasya kāraṇabahutvaṃ kāraṇamiti cenna / nityatvopapatteḥ / cākṣuṣamahattvānneti cenna / bādhakābhāvāt / ata eva kāryadravyatvamasiddham / santu vā tadavayavāsta eva paramāṇava iti teṣāṃ punaravayavasādhanāya pakṣīkartumaśakyatvātkuta evānumā bhavet / nanu mahaddravyārambhakatvātte 'pi sāvayavā eveti cenna / niravayavasya ma(hā)haddravyārambhakatve bādhakābhāvāt / bahutvenaiva mahattvārambhopapatteḥ / dravyārambhe sāvayavatsyānupayogāt / santu vā dvayaṇukāvayavāste 'pi kutaḥ paramāṇavaḥ / mahaddravyārambhakatvena teṣāmapi sāvayavatvānumānāt / anavasthā bādhiketi cenna / tadavayavānāṃ tadavayavāvayavānāṃ vā niravayavatvena tadviśrānteḥ / kathaṃ ceyamanavasthā dūṣaṇam / merusarṣapādīnāṃ samaparimāṇatvāpattistu dūṣitā / ghaṭādikāryānutpattiriti cenna / sāvayavasyaiva nityatvopapatteḥ / yathoktam / avibhāgaḥ pa(raṇu)ramāṇuteti /

*7,460*

evaṃ paramāṇudvayaṇukayoranumānataḥ siddhimapākṛtya prasaṅgādākāśādiparimāṇotkarṣānantyasyānumānikatvaṃ na yujyata iti yaduktaṃ tatprapañcayati- deśāntareti //

deśāntarādiśabdaśca śaśaśṛṅgādiśabdavat // MAnuv_2,2.86cd //

NYĀYASUDHĀ: yo 'yaṃ yojanādiparicchinno deśaḥ sampratipannaḥ, sa svataḥ sthūlena deśāntareṇa yukto deśatvāddhastādideśavadityādyanumānaiḥ khalvākāśādiparimāṇotkarṣānantyaṃ sādhanīyam / ta ete deśāntarādiśabdāḥ / deśāntarādisādhakānumānaprayogāḥ / śaśaśṛṅgādiśabdavat śaśaśṛṅgādisādhakānumānaprayogaistulyaṃ vartante / anenaiva prakāreṇa śaśaśṛṅgādikamapyanumātuṃ śakyata iti yāvat / śabdamātramevaitat / na tvanumānamiti sūcayituṃ śabdā ityuktam / na kevalamākāśādīnāṃ parimāṇotkarṣānantyānumānaṃ pratipakṣaparāhatam / api tu sampratipannāni sarvaśṛṅgviśṛṅgāntaravanti śṛṅgatvādgośṛṅgavat / vimatāḥ sarve putrāḥ putrāntaropetāḥ putratvāddevadattaputravaditi śaśaśṛṅgādisādhakānumānābhāsasamānayogakṣemaṃ cetyarthaḥ /

*7,461f.*

na vayamevamākāśādiparimāṇotkarṣānantyamanumimīmahe / yenātiprasaṅgaḥ syāt / kintu vipratipanno deśaḥ svataḥ sthūlena sadṛśena sajātīyena vā dravyāntareṇa yukto deśatvāddhastādideśavat / so 'pyevaṃ so 'pyevam / evaṃ kāle 'pyanumātavyam /

nacaivaṃ śaśaśṛṅgānumānaṃ śakyam /
tasyātyantāsato 'nupalabhyamānasya gavādiśṛṅgeḥ sādṛśyasājātyayorabhāvāt /
naca ākāśāderapyekaikatvātsādṛśyādyabhāvaḥ /
aupādhikabhedena tadupapatterityata āha- sadṛśaṃ ceti //

*7,462*

sadṛśaṃ ca sajātīyaṃ nāsmatpakṣe kimeva hi // MAnuv_2,2.87ab //

NYĀYASUDHĀ: sampratipannadeśādinā sadṛśaṃ sajātīyaṃ (cā)vāsmatpakṣe gaganādiparimāṇotkarṣānantyamanabhyupagacchatāṃ pakṣe kimeva na bhavati / kintu bhavatyeveti / tathāca sampratipannadeśasya tataḥ sthūlenātmanā sadṛśena sajātīyena vopetatvasya siddhatvātsiddhasādhanatā syāt / ākāśādiparimāṇotkarṣānantyāsiddherarthāntaratā ceti / sampratipannadeśasyeśvarādimattvaṃ bādhitaṃ sambandhābhāvāditi cenna / deśāntareṇāpi sambandhābhāvāt / etena śaśaviṣāṇādisādhakānumāne 'pi bādhābhidhānaṃ parāstam / deśāntarānumāne 'pi sāmyāt / tadevaṃ paramāṇudvayaṇukayorākāśādiparimāṇotkarṣāntyasya ca sākṣisiddhatāmanaṅgīkṛtya kevalānumānavedyatvasvīkaraṇamanupapannamityuktam /

*7,464*

evamāgamamanādṛtyeśvaradharmādyanumānamapyayuktamiti prasaṅgādāha- yenaiveti //

yenaiva ca prakāreṇātyasiddhamanumīyate /
tenaiva śaśaśṛṅgādeḥ śakyamastitvakalpanam // MAnuv_2,2.87c-f //

NYĀYASUDHĀ: atyasiddhamityanenāgamānādaraṃ darśayati / śaśaśṛṅgāderityaprāmāṇikasyopalakṣaṇam / etacca tatra tatra leśato darśitam /

*7,471*

na(ca) śaśaśṛṅgādyanumānapratibandīgrastatvamātreṇaiteṣāmanumānānāmaprāmāṇyaṃ yuktam / tathā sati dhūmānumānasyāpyaprāmāṇyaprasaṅgāt / tatrāpi hi śakyate vaktuṃ yadi dhūmavattvātpavarto 'gnimāṃstadā paśutvācchaśo 'pi viṣāṇavānyasyāditi / athocyeta / tulyayogakṣematve hi pratibandīgrahaḥ / anyathātiprasaṅgāt /

nacātra tulyayogakṣematā dhūmānumānasya vyāptyādisāmarthyasahitatvāt /
śaśaśṛṅgādyanumānasya tadabhāvāditi /
samametatprakṛte 'pi /
prastutānumānānāmapi vyāptyādimattvādityata āha- pratyakṣamiti //

pratyakṣamāgamo vāpi bhaved yatra niyāmakaḥ /
saiva vyāptirbhavenmānaṃ nānyā sandigdhamūlataḥ // MAnuv_2,2.88 //

*7,471f.*

NYĀYASUDHĀ: vāśabdaḥ samuccaye / apiranumānasya samuccayārthaḥ / niyāmako grāhakaḥ / mānam anumānamānatvopayoginī / anyā pratyakṣādyagṛhītā / sandigdhamūlataḥ sandigdha(gdhā)vyabhicāratvataḥ / avyabhicāro hi sāhityasya vyāptitve mūlam / tatra pratyakṣagṛhītā vyāptiryathā dhūmasyāgninā / āgamagṛhītā yathā / brāhmaṇo na hantavya iti / anumānagṛhītā yathā / vyatirekiprayoge / etaduktaṃ bhavati / pratyakṣādyavadhṛtaṃ hi vyāptyādi anumānamānā(natā)ṅgam / na svayamātrasiddham / sandigdha(gdhā)vyabhicā(ra)ritvāt / samayānāṃ sandigdhamūlatvācca / vidyate ca dhūmādyanumānānāṃ pramāṇāvadhṛtaṃ vyāptyādīti na pratibandīgrahamātreṇa tadbhaṅgaḥ / na paramāṇvādyanumānānāmiti pratibandīgrastatvādaprāmāṇyameva / nanu vyāptyādyabhāve kiṃ pratibandīgraheṇa / tata evāprāmāṇyasiddheriti / satyam / pratyakṣādyanavadhṛtavyāptyāderapi prāmāṇye 'tiprasaṅgo vā tadaprāmāṇye dṛṣṭānto vā pratibandīgraheṇa dyotyata ityadoṣa iti /

*7,474*

satyametatpratyakṣādyavadhṛtaiva vyāptiranumānaprāmāṇyopayoginīti /
sā ca dhūmānumāvatparamāṇvādyanumāneṣvapyastyeva /
dhūmasyāgnineva mahadārambhakatvādīnāmapi sāvayavatvādinā sāhityadarśanādityata āha- saheti //

sahadarśanamātreṇa na vyāptiravasīyate // MAnuv_2,2.89ab //

NYĀYASUDHĀ: na dhūmādīmāpyagnyādibhiḥ sahadarśanamātreṇa vyāptiravasīyate / yena mahadārambhakatvādīnāmapi sāvayavatvādibhistato 'vasīyeta / tathā satyagnyādīnāṃ dhūmādibhirapi vyāptyadhyavasāyaprasaṅgāt / sahadarśanamātrasya tatrāpi sattvāt / vyabhicārānupalambhe sati sāhityadarśanaṃ vyāptyadhyavasāyaheturiti cet / kiṃ sakaladeśakālaniṣṭho 'nupalambhaḥ, kiṃ vā tadviśeṣaniṣṭhaḥ /

nādyaḥ / asmadādyaśakyatvāt / na dvitīyaḥ / atiprasaṅgāditi /

*7,475*

kathaṃ tarhi vyāptyadhyavasāyaḥ syādityata āha- yadaiveti //

yadaivāvyatirekasya hyakṣajaṃ vāgamo bhavet /
tannirdhāritayuktirvā vyāptiḥ saivāparā nahi // MAnuv_2,2.89c-f //

NYĀYASUDHĀ: avyatireke sādhyābhimatavyatirekeṇāsattve / asya sādhanābhimatasya dharmasya yuktervyāptiniścayahetutve 'navasthā (syā)nāt / tadvayāpterapi yuktyantareṇa niścetavyatvādityata uktam-

tannirdhāriteti //

vyāptiśabdo 'dhyāhāryaḥ / tena pratyakṣeṇāgamena vā nirdhāritavyāptiketyarthaḥ / aparā sāhityadarśanamātranibandhanā na hi /

ayamarthaḥ / niyataḥ sambandho hi vyāptirna sambandhamātram / niyamaśca vyabhicārābhāvaḥ / ataḥ sāhitya iva vyabhicārābhāve 'pi pramāṇapravṛttau vyāptisiddhiḥ / nacaitadaśakyam / anumityanudaye sarvavyavahāravilopaprasaṅgena kāryadarśanādeva tatsiddheḥ / prakārastu cintyate / tatra dhūmasyāgninā sambandhastāvatpratyakṣeṇāvagamyate / paricitadeśakālayorvyabhicāraśca nāvagamyate / deśāntarādigate tu vyabhicāre sandeho 'vaśiṣyate / sa ca na tāvadvayabhicāracihnadarśanajanyaḥ / kintu bhūyaḥsahacaritatayā dṛṣṭā adṛṣṭavyabhicārā api dharmā vyabhicāriṇo dṛṣṭāḥ / dharmaścāyamityevamutpadyate / tatra yadyayametatsahavṛttisvabhāvastadānyatrāpi sahaiva varteta / svabhāvasyānapāyāt / yadi cāsahavṛttisvabhāvastadātrāpi na saha varteta / asahavṛttisvabhāvasyāpi sahavṛttirnimittāntarāyattā cedatropalabhyeta / sahavṛttisvabhāvasyāpi nimittāntarādvayabhicāro bhaviṣyatīti tu nirbījā śaṅkāṃ nodetyeva / sarvavyavahārābhāvaprasaṅgāt /

tadevaṃ mīmāṃsāsahakṛtaṃ pratyakṣaṃ dhūmasyāgnisambandhaṃ gṛhṇadvayabhicārābhāvamapyākalayatīti vyāptimavadhārayatyeva / anumānāgamābhyāṃ tu vyāptigrahaprakāraḥ su(gama)graha eveti /

*7,479*

nanvanenaiva nyāyena mahadārambhakatvādīnāmapi vyāptiniścayasambhavātkathaṃ paramāṇvādāvanumānāpravṛttiriti cenna /
pakṣetaratvasyopādhitvasambhavena vyabhicārābhāvāniścayāt /
atha tasyopādhitvaṃ nāstītyucyeta dāta bādhakamāha-
anyatheti //

anyathā saptamarasabhavo 'pyanumayā'patet /
aniṣṭāni ca sarvāṇi hyanumā kāmacāriṇī // MAnuv_2,2.90 //

*7,479f.*

NYĀYASUDHĀ: pakṣetaratvasyopādhitāmanādṛtya pramāṇāntarāsahakṛtenaivānumānena paramāṇvādisiddhayabhyupagama ityarthaḥ / madhuro raso lavaṇādirasapañcakavyatiriktarasānyonyābhāvavān rasatvāllavaṇādityādyanumayā / aniṣyāni ca sarvāṇi dahanaśaityādīnyāpateyuḥ / kutaḥ / yasmādevaṃvidhānumā kāmacāriṇī / nanu ca saptamarasāderanupalambhādibādhitatvātpakṣetaratvopādhiduṣṭatvamanumānānāmiti cetsamaṃ prakṛte 'pi / paramāṇvāderapyanupalambhabādhitatvāt / ayogyaṃ taditi cet / tulyaṃ saptamarasādāvapi / anumānaprāmāṇye saptamarasādisiddhāvayogyatvaṃ kalpyam / kalpite ca tasminnanumānaprāmāṇyasiddhirityanyonyāśrayatvamiti cet / etadapi tādṛgeva / anupabhogyasya saptamarasādeḥ kalpane gauravamiti cet / samādhisāmyam / pramite na gauravaṃ doṣa ityetadapi samānam / tasmātparamāṇvādeḥ sākṣivedyatvamaṅgīkṛtya pratibandī mocanīyeti kathaṃ na tasya sākṣivedyatvamiti /

*7,482*

samavāyābhyupagamāc ca sāmyād anavasthiteḥ | BBs_2,2.13 |

// oṃ samavāyābhyupagamācca sāmyādanavasthiteḥ oṃ //

oṃ ubhayathāpi na karmātastadabhāvaḥ oṃ //

iti sūtram /
tat"nityameva ca bhāvāt'; ityāgāmisūtravyākhyānenaiva vyākhyātaṃ bhaviṣyatīti manvānastadapahāya hetvantareṇa vaiśeṣikādisamayamapākurvan(t)"samavāyābhyupagamācca sāmyādanavasthiteḥ'; ityetatsūtraṃ vyācaṣṭe- kāryeti //

kāryakāraṇayoścaiva ... // MAnuv_2,2.91a //

NYĀYASUDHĀ: samavāya īryata iti vakṣyamāṇamatrāpi sambaddhayate / anena samavāyapratipādakaṃ pareṣāṃ"iheti yataḥ kāryakāraṇayoḥ sa samavāyaḥ'; iti sūtramarthato 'nuvadati / atra kāryakāraṇaśabdāvayavāvayavivācakau / tau copalakṣaṇaparāviti sūcanārthaścaśabdaḥ / evaśabdaḥ samavāyasyehapratyasiddhatvaṃ sūcayati /

*7,484*

tadetatsvayameva vivṛṇoti- guṇāderiti //

... guṇādeḥ pañcakasya ca /
bhinnasyaiva tu sambandhaḥ samavāyo 'nya īryate // MAnuv_2,2.91b-d //

NYĀYASUDHĀ:
guṇādeḥ pañcakasyeti guṇāvayavikriyāsāmānyaviśeṣaṇāmityarthaḥ /
caśabdena guṇyādipañcakasya ceti samuccinoti /
nanu guṇaguṇyādikamabhinnaṃ bhinnābhinnaṃ vā tatkiṃ samavāyenetyata uktam- bhinnasyaiveti //

tuśabdo viśeṣārthaḥ /
na yayoḥ kayościdguṇaguṇinoḥ samavāyaḥ kintvayutasiddhayoreveti /
sa guṇaguṇyādisvabhāva eva cenna padārthāntarasiddhirityata uktam- anya iti //

īryate vaiśeṣikādibhiḥ, ato 'pi taddarśanamayuktamiti śeṣaḥ /

ayamarthaḥ / vaiśeṣikādayo 'vayavāvayavinorguṇaguṇinoḥ kriyākriyāvatorjātivyaktayoḥ viśeṣanityadravyayoratyantabhedamabhyupagamyātyantabhinnameva samavāyākhyaṃ sambandhamabhyupagacchanti / tato 'pyanupapannabhāṣiṇa iti /

*7,486*

nanu ca guṇaguṇyādīnāmatyantabhedastāvadvayapadeśabhedādipramāṇasiddhaḥ / anyathā stambhakumbhādīnāmapyatyantabhedo na syāt / asti ceha tantuṣu paṭaḥ, iha paṭe rūpamiha mūrte karmeha gavi gotvamiha nityadravye viśeṣa ityabādhitaḥ pratyayaḥ / na cehedamiti pratyayo vinātiriktena sambandhenopapadyate / iha kuṇḍe badarāṇīti pratyayasya saṃyogapūrvakatvadarśanāt /

sa cāyamayutasiddhayoḥ sambandha iti saṃyogādbhidyate /
yutasiddhayorhi sambandhaḥ saṃyogaḥ /
dravyamātravṛttiśca /
tadevaṃ pramitasya samavāyasyābhyupagame kathamayuktavāditvaṃ vaiśeṣikādīnāmityata āha- bhinnatveti //

bhinnatvasāmyatastasya tābhyāṃ yogo bhaved dhruvam // MAnuv_2,2.92ab //

NYĀYASUDHĀ: bhinnatvasāmyata ityupalakṣaṇam / ihapratyayasāmyataścetyapi draṣṭavyam / tasya samavāyasya / tābhyām avayavāvayavyādisambandhibhyāṃ saha / yogaḥ sambandhaḥ /

etaduktaṃ bhavati / iha tantuṣu paṭa ityādipratyayaḥ sambandhapūrvako 'bādhitehapratyayatvādiha kuṇḍe badarāṇīti pratyayavaditi samavāyamanumimānena yo 'bādhitehapratyayaḥ sa sambandhapūrvaka iti vyāptiravaśyamaṅgīkaraṇīyā / vidyate ceha tantupaṭayoḥ samavāya ityabādhitehapratyayaḥ / tena samavāyasyāpi tantupaṭābhyāṃ samavāyo 'bhyupagantavya eva syāt / na cābhyupagamyate / atastatra anaikāntikamanumānamiti /

nanu tantupaṭayoḥ samavāyaḥ siddho na vā / siddhaścetkimuttarakālabhāvinānaikāntyena / nacetkvanaikāntyam / maivam / āpātataḥ pratīte sambandhe vyabhicāraṃ dṛṣṭvā parāvṛtterāvaśyakatvasya vivakṣitatvāt /

*7,487*

nanvatra bhinnatvasāmyaṃ kimarthamupanyastam / nahi bhinnatvaṃ hetūkṛtamiti / satyam / abādhitatvadyotanārthaṃ bhinnatvagrahaṇam / vibhinnavastvabhāve khalviha pratyayo bādhitaḥ syāt / iha tantupaṭayoḥ samavāya iti pratyayo 'pi sambandhapūrvaka eva tantupaṭasamavāyasyaitatkāraṇatvāditi cenna / ādhārādheyatayā pratīyamānayoḥ sambandhasya pareṇa sisādhayiṣitatvāt / anyathā sthāṇuśyenayoḥ saṃyoga ityatra samavāyāsiddhiprasaṅgāt / indriyārthasannikarṣādinā siddhasādhanatāpatteśca /

*7,489*

nanvanavasthiteriti sūtraṃ katham / ittham / yadi vyabhicāraparihārāya samavāyasyāpi samavāyāntaramupeyate / tadānavasthitiriti /

iha kecitsamavāyaṃ pratyakṣamācakṣāṇāḥ, yata iti ca viṣayasaptamīṃ vyācakṣāṇāḥ tatsthemne anumānamācakṣate / teṣāmihapratyayasya sambandhapūrvakatvaṃ nāma tatpratītipūrvakatvameva / tanmate sphuṭaivānavasthā /

ye tu pratyakṣatāṃ nābhyupagacchanti / sambandhasya sattāmātreṇehapratyayakāraṇavatvamāhusteṣām, avasthitiḥ siddhāntaḥ tadvirodho 'navasthitiḥ ityanavasthitiśabdo 'pasiddhāntavācī vyākhyāyate /

yadveha kuṇḍe badarāṇītivatsambandhasya pratītyaivehapratyayakāraṇatvādatrāpi pratītimāpādyānavasthaiva vaktavyā / kuṇḍabadarasaṃyogasya yogyatayā avarjanīyatayā pratītirnehapratyayakāraṇamiti kuta eṣā kalpanā / sattāmātreṇehapratyayakāraṇatvopapattau pratīterapi kāraṇatvakalpakābhāvāditi cenna / satyapi saṃyoge kutaścidvayavadhānādapratīyamāne nehabuddhirbhavati / bhavati cāsatyapi saṃyoge tadviparyayādityanvayavyatirekayoḥ kalpakābhāvāt / svasvāmibhāvādayo 'pi hi jñātā eva sambandhanimittavyavahārahetavo dṛṣṭā nānyathā / na te sambandhā adviṣṭhatvāditi cenna / saṃyogasyāpyadviṣṭhatāyā vakṣyamāṇatvāt / kiñcaivaṃ samavāyo 'pi na sambandhaḥ syāt / tasyānāśritatvābhyupagamāt /

nanvevaṃ tarhi nānaikāntyāt anavasthaiva bādhitatvenābādhitehapratyayatvasya tatrāvṛtteriti cenna / anavasthāyāḥ sādhyabādhakatvena sādhanābādhakatvāt / sādhyabādhenaiva sādhanabādhanābhyupagamasya vyāptiniścayottarakālīnatvāt / tantupaṭayoḥ samavāya iti pratītirapi sambandhapūrvikaiva / kintvaropita evāsau sambandha iti cenna / anavasthānistārāt / āropitasambandhapūrvakatvaṃ hi sambandhāropapūrvakatvameva, pratītau ceyamanavasthokteti kathaṃ (tannirastā)nistāraḥ / kiñcaivaṃ vadatā sattayaiva sambandhasya kāraṇatvamiti mataṃ tyaktaṃ syāt /

*7,490*

api cābādhito 'pīhapratyayo yadi sambandhāropamātreṇa bhavettadā tantupaṭādāvapi kinna bhavediti samavāyāsiddhiḥ / kvacitsiddhasya kvacidāropaḥ kutrāpyabhāve tadasiddhiriti cenna /

sthāṇuśyenayoḥ sambandhasya sattvāt / anyathā samavāye 'pi samavāyāntarārope na syātsamavāyāntarasya kvāpya(sattvāt)sambhavāt /

samavāye bheda evāropyate na samavāyāntaramiti cenna / tāvanmātreṇehapratyayāyogāt / sambandhisambandhabhāvo 'pyāropyata iti cenna / tarhi tantupaṭādāvapi tadāropamātreṇehapratyayopapattau kiṃ samavāyeneti /

*7,497*

nanu samavāye 'pīhedamiti pratyayaḥ samavāyādhīna eva /
nacāpasiddhānto 'navasthā vā /
tasyaiva samavāyasya svanirvāhakatvāt /
ya eva hi samavāyo 'vayavādiṣvavayavyādīnāṃ sambandhaḥ, sa evāvayavāvavyādiṣvātmanā sambandha ityāśaṅkate- sa iti //

sa svanirvāhakaścet syād ... // MAnuv_2,2.92c //

NYĀYASUDHĀ:
saḥ avayavāvayavyādisamavāyaḥ /
evaṃ tarhi kiṃ samavāyena, dravyasyaiva svanirvāhakatvopapatteriti pariharati- dravyameveti //

... dravyameva tathā na kim // MAnuv_2,2.92d //

NYĀYASUDHĀ: tarhīti śeṣaḥ / tathā svanirvāhakatvāt /

*7,498*

kiṃ kasmāt / ayamāśayaḥ / yadīhedamiti buddhirnāvaśyaṃ svātiriktasambandhasāpekṣā / kvacitsvanirvāhakatvāt / tarhi dravyaguṇādīnāmihedamiti pratyayo 'pi nātiriktasambandhādhīno 'ṅgīkāryaḥ / dravyasyaiva svanirvāhakatayāpi tadupapatteriti /

samavāyaḥ sambandhātmakatvāt svanirvāhakaḥ, na dravyamiti cenna / tadasiddhau sambandhatvasyāpyasiddheḥ / saṃyogasyāpi svanirvāhakatāpatteśca / tasyānityatvānneti cenna / samavāyanityatvasyāsiddheriti /

evaṃ dravyādguṇādīnāmatyantabhede 'pi na tatsambandhaḥ samavāyalakṣaṇo 'paraḥ siddhayati /
samavāyavaddravyasyaiva svanirvāhakatvopapatteḥ kalpanālāghavā(tva)ccetyuktam /
idānīṃ guṇādīnāṃ dravyādatyantabhedābhāvācca na samavāyasiddhirityāśayavāṃstadatyantabhede paropanyastānhetūnapākartuṃ tāvadupodghātamāha- viśeṣa iti //

*7,499*

viśeṣastadgatatvādiryadyabhinne 'vasīyate /
guṇakriyādirūpasya niṣedhaḥ kena hetunā // MAnuv_2,2.93 //

NYĀYASUDHĀ: abhinne samavāya iti śeṣaḥ / avasīyate aṅgīkriyata iti yāvat / guṇakriyādirūpasya viśeṣasyeti śeṣaḥ / kena hetunā na kenāpi /

idamuktaṃ bhavati / samavāye tāvadavayavāvayavyādigatatvamaṅgīkṛtam / "āśritatvaṃ cānyatra nityadravyebhyaḥ'; iti vacanāt / nacānityadravyagurakarmasāmānyaviśeṣaṇāmiva samavāyasya tadgatatvaṃ nāma samavāyalakṣaṇavṛttiḥ sambhavati / tasyābhinnatvāt / atastadgatatvaṃ (nāma) samavāyasvarūpamevetyaṅgīkartavyam / paratantratayopalabdhistadgatatvamiti cenna / tasyāḥ samavāyadharmatvānupapatteḥ / tadviṣayatvāttaddharmatvamiti cenna / viṣayatvasyāpi samavāyasvarūpā(tva)natirekāt /

*7,500f.*

evamastitvābhidheyatvajñeyatvasambandhatvādayo 'pi samavāye 'bhyupagatāḥ, na samavāyasvarūpādbhidyante / bhedaṃ hi teṣāṃ samavāyena sambandho vaktavyaḥ / anyathā kathamete tatra syuḥ / naca sambandho yuktaḥ, saṃyogasya guṇatvena dravyamātravṛtteḥ, samavāyasya cābhinnatvāt / tatra pṛcchāmaḥ / samavāyasya tadgatatvādidharmāṇāṃ cābhede kathamaparyāyaśabdavācyatvaṃ, dharmadharmibhāvaḥ, ṣaṣṭhīprayogo, jñātatvājñātatvam, ekatvānekatvamityādi yujyata iti / nahya(cā)tropacārādikalpanā yuktā / mukhyaprayogāderadarśanāt / na tadgatatvādi samavāyatanmātraṃ, yenānupapāttaḥ syāt / kintu samavāyābhinnamapi tadviśeṣātmakatmakam / ato vyapadeśabhedādi yujyate / viśeṣasya bhedapratinidhitvādityevāgatikataya tatra samādhirabhidhānīyaḥ / tathāca yadyabhinne 'pi samavāye tadgatatvādiviśeṣo 'ṅgīkriyate tadā guṇakriyādikamapi dravyasvarūpameva sadviśeṣātmakaṃ bhavatu na tu tanmātram / samavāyadharmāstaviśeṣāḥ, guṇādayastu na dravyaviśeṣā ityatra viśeṣahetvabhāvād iti /

*7,504*

kimato yadyevamityata āha- dravyameveti //

dravyameva tato 'nantaviśeṣātmatayā sadā /
nānāvyavahṛterhetur ... // MAnuv_2,2.94a-c //

NYĀYASUDHĀ: samavāyadharmavadguṇādīnāṃ dravyaviśeṣatvādityarthaḥ / anantaśabdo yatra yāvanto vyavahārāḥ tāvatāmupalakṣakaḥ / nānāvyavahṛteḥ vyapadeśabhedādirityarthaḥ / etaduktaṃ bhavati / guṇaguṇyādeḥ atyantabhede siddhe hi tatsambandhaḥ samavāyaḥ siddhayati / guṇaguṇyādyatyantabhedastu na prāmāṇikaḥ / tathāhi na tāvattatra pratyakṣaṃ pramāṇaṃ, gavāśvādivadanupalambhāt / ato guṇaguṇināvatyantabhinnāvaparyāyaśabdavācyatvāt / ghaṭapaṭavadityādyanumānameva vaktavyam / taccānaikāntikam / samavāyasya taddharmāṇāṃ (ca) bhedābhāve 'pyaparyāyaśabdavācyatvādanyathāsiddhaṃ ca / yathā samavāye tadgatatvādidharmāṇāṃ bhedabhāve 'pi viśeṣaparanāmakātsvabhāvaviśeṣādevāparyāyaśabdavācyatvādikamupapādanīyam / gatyantarābhāvāt / tathā guṇaguṇyādīnāma(tyantā)bhede 'pi guṇādīnāṃ dravyaviśeṣatve(na dra)taddravyameva / viśeṣaśaktayaivāparyāyaśabdavācyatvādivyavahāraheturbhaviṣyati / tathāca vipakṣe bādhakābhāvādaprayojakatvaṃ hetūnāmiti /

*7,506*

yadvā viśeṣastadgatatvādirityanenaiva guṇaguṇyādyatyantabhedasādhakānāṃ hetūnāmanaikāntyāprayojakatve varṇite / yadi tadgatatvādidharmābhinne samavāye tadgatatvādiviśeṣo 'bhyupeyate /

viśeṣaṇaiva ca vyavahārā nirvahiṣyante /
tadā vyapadeśabhedādihetūnāṃ vyabhicārānyathāsiddhibhyāṃ ābhāsatvātkena hetunā dravyasya guṇakriyādirūpasya guṇakriyādisvarūpatvasya niṣedhaḥ (kariṣyate) kriyate /
guṇaguṇyādyatyantabhedaḥ kena hetunā sādhayiṣyata iti yāvat /
anyathāsiddhimeva prakaṭayannupasaṃharati- dravyameveti //

samavāyavaditi vakṣyamāṇamatrāpi sambaddhayate / yathā samavāyasya tadgatatvādiviśeṣātmatayā vyapadeśabhedādivyavahārahetutvam / tathā dravyameva ghaṭādikaṃ guṇakriyādyanantaviśeṣātmatayā nānāvyavahṛterheturbhavatīti /

*7,507*

nanvaupacārikatvaṃ vā bhrāntimūlatvaṃ vā vyavahārāṇāmaṅgīkṛtya hetūnāṃ dūṣaṇaṃ śakyam / tatkiṃ viśeṣāṅgīkāreṇa / naivaṃ śakyam / aupacārikatvādau hi kadācinmuktau vyavahāraḥ syāt / na hi tīrādau sadā gaṅgādivyavahāro 'sti /

nacaivaṃ prakṛte sadaivāparyāyaśabdavācyatvādeḥ sattvāt /
yadāpyabhedabodhāya rūpameva ghaṭa iti vā vijñānaṃ brahmeti vā vyavahriyate tadāpi na paryāyatāmupetya, tathānanubhavāt /
ato vaktavyamevātra nimittam /
tadidamuktam- sadeti //

*7,508*

nanvanantaviśeṣātmakamekameva dravyamiti vyāhatamiti cet / kiṃ mātā vandhyetivatsākṣādvirodhaḥ, kiṃvā kṛtakaṃ nityamitivadvayāptyā / nādyaḥ / yato 'nantatvaṃ saṅkhayāviśeṣaḥ, ekatvaṃ cābhedaḥ /

na dvitīyaḥ /
yatrānekatvaṃ tatrāvaśyaṃ bheda iti vyāptau hi sa syāt /
na caivam /
bhedapratinidhinā viśeṣeṇaiva anekatvasaṅkhayānirvāhādityāha- anantatvamiti //

... anantatvaṃ viśeṣataḥ // MAnuv_2,2.94d //

NYĀYASUDHĀ: īśvarākhyadravyaviśeṣaṇāmanantatvamanyatrānekatvamiti draṣṭavyam / atrāpi samavāyavaditi sambaddhayate / eka eva hi samavāyo 'nekadharmātmako 'ṅgīkriyate /

*7,509*

nanvayaṃ nānāvyavahāranirvāhaheturviśeṣo yadi dravyātmaiva kathaṃ tarhi (taddravya)dravyasya viśeṣaḥ syāt /

tadīyatāyā bhedavyāptatvāt /
maivam /
vināpi bhedena tatpratinidhinā viśeṣaṇaiva viśeṣasya tadīyatopapatteḥ /
evaṃ tarhi tasyāpi viśeṣasya viśeṣatvasiddhaye viśeṣāntaramaṅgīkartavyamityanavasthetyata āha- viśeṣaśceti //

viśeṣaśca viśeṣī saḥ svenaiva samavāyavat // MAnuv_2,2.95ab //

NYĀYASUDHĀ: yathā samavāyaḥ svenaiva samavāyī, na sambandhāntareṇetyabhyupagamyānavasthā pareṇa parākriyate / tathā sa dravye 'nekavyavahāranirvāheturviśeṣaśca svenaiva viśeṣī na punarviśeṣāntareṇa / ato na kaściddoṣa iti / samavāyavadityupalakṣaṇam / sattāntyaviśeṣavaccetyapi draṣṭavyam / yathā dravyaguṇakarmasu sadvayavahārahetuḥ sattā svenaiva satī svīkṛtā / yathā ca nityadravyeṣvatyantavyāvṛttipratyaye heturantyo viśeṣaḥ svenaivātyantavyāvṛttastathaiveti /

*7,510*

athāpi syāt / guṇaguṇyādibhedamabhyupagacchatā mayā ihedamiti vyavahāranirvāhāya samavāyo 'ṅgīkriyate, tasya cānavasthāparihārāya svanirvāhakatvam / abhedaṃ(abhyu)cābhyupagacchatā tvayāparyāyaśabdavācyatādisiddhaye viśeṣo 'ṅgīkriyate, tasya cānavasthānirāsāya svanirvāhakatvamiti pakṣadvaye samāne ko viśeṣo 'bhedapakṣe, yena sa parigṛhyate / samavāyasyāprāmāṇikatvamiti cet / samaṃ viśeṣe 'pi / aparyāyavyavahārādinā sa siddha iti cet / tarhi samavāyo 'pīhedamityādinā siddha iti tulyam / tadanaikāntikamityuktamiti cet / aparyāyavyavahārādikamapi ghaṭapaṭāvanaikāntikamiti samānam / astu tarhi guṇaguṇyādibhede vyavahārādisakamapi ghaṭapaṭādavanaikāntikamiti samānam / astu tarhi guṇaguṇyādibhede pramāṇābhāvo viśeṣa iti cenna / abhede 'pi pramāṇābhāvāt / gavāścādivadvivekenānupalambho abhede pramāṇamiti cet / tarhi vyapadeśabhedādi bhede pramāṇamastīti samādhisāmyam / tadvayabhicārānyathāsiddhibhyāṃ nirastamiti cet /

abhedapramāṇamapi tādṛgeva /
tasyāpi kṣīranīrādau vyabhicārāt /
ayutasiddhatvenānyathāsiddheśca /
tasmānnimitto 'yamabhedapakṣapāta ityata āha- kalpaneti //

kalpanāgurutādoṣāt padārthāntaratā nahi // MAnuv_2,2.95cd //

NYĀYASUDHĀ: padārthāntarā guṇaguṇyādīnāmiti śeṣaḥ / yadyapi bhedābhedapakṣayoḥ svanirvāhakasamavāyaviśeṣāṅgīkāreṇa sāmyaṃ, tathāpi bhedapakṣe kalpanāgurutādoṣāt guṇaguṇyādīnāṃ padārthāntaratā nāṅgīkriyate / kalpanālāghavādabheda evopeyata iti /

kathaṃ bhedavāde kalpanāgauravamityata āha- kalpayitveti //

kalpayitvā ṣaṭ padārthān sābhāvānapi kevalam /
ekasmin sa viśeṣaścet kiṃ pūrvaṃ tasya vismṛtiḥ // MAnuv_2,2.96 //

NYĀYASUDHĀ: kevalamityetat ṣaḍityanenaikasminnityanena ca sambaddhayate / ekasmin samavāye, saḥ vicitravyavahārahetuścedaṅgīkriyata iti śeṣaḥ / kiṃ kasmāt / pūrvaṃ dravya ityarthaḥ / tasya viśeṣasya /

*7,513*

ayamabhisandhiḥ / vyapadeśabhedādipramāṇabalamavambya vaiśeṣikādibhirdravyādayo bhāvapadārthāḥ ṣaḍeva / abhāvo 'pi saptama iti kalpitam / samavāye pratītaṃ tadgatatvādikaṃ tu na samavāyātiriktam / kintu svabhāvabhedāparanāmnā viśeṣeṇaiva tatra vyapadeśabhedādyutpattiriti ca / tatrāntato 'pyaṅgīkatarvyena vyapadeśabhedādinirvāhakeṇa viśeṣeṇaiva dravye 'pi tannirvāho vaktavyaḥ / saptapadārthīnirūpaṇaṃ na kartavyam / yadvā dravyavatsamavāye 'pi tadgatatvādīnāṃ bheda eva svīkāryaḥ / teṣāṃ ca dravyādiṣvantarbhāvāsambhave saptapadārthaniyamastyājyaḥ / viśeṣakāraṇena vinā

kvacidbhedasya kvacidviśeṣasyābhyupagame kathaṃ kalpanāgauravaṃ na syāt / tadabhāve vābhedavāde kathaṃ kalpanālāghavaṃ na bhavediti / bhedapratītyapratītibhyāṃ viśeṣa ityādi tu nirākariṣyate / atra dvidhākalpanapradarśanārthenaiva pūrvārdhena samavāye viśeṣasyāṅgīkartavyatāpi samathirtā veditavyā / ata eva kevalaśabdasambandhaḥ / saptaiva hi padārthāḥ / naca teṣu samavāyadharmāṇāmantarbhāvaḥ sambhavatīti viśeṣā eva taira(te ')ṅgīkartavyā iti /

*7,516*

na kevalaṃ sarvathāṅgīkāryeṇa viśeṣeṇaiva guṇaguṇyādivyapadeśabhedādyupapattau dravyabhedamaṅgīkṛtya samavāya(eva) ekasminviśeṣābhyupagame kalpanāgauravamiti bhedamatamapahāyābhedapakṣapātaḥ kriyate / kintu samavāye pramāṇābhāvādapi /

*7,517*

tathā hi / na tāvattatra pratyakṣaṃ pramāṇam / kuṇḍadadhnoḥ saṃyoga itivattantupaṭayoḥ samavāya ityapratīteḥ / sambandhapratītireva tatpratītiriti cenna / tasyā asammateḥ /

etenāyaṃ tantupaṭasambandhapratyayaścakṣurjanyo 'nanyathāsiddhatadanvayavyatirekānuvidhāyitvātpaṭapratyayavat / ayaṃ tantupaṭayoḥ sambandho yogajadharmājanyajanyasākṣātkāraviṣayastantupaṭasambandhatvādetattantupaṭāntarasaṃyogavaditi samavāyapratyakṣatāsādhanamapyapāstam / tantupaṭasambandhatatpratyayayoḥ asiddhayā'śrayāsiddheḥ / sambandhāpratītau śuklaḥ paṭa iti sāmānādhikaraṇyapratītirna syāt / daṇḍīkuṇḍalītyādau tasya tatpūrvakatvadarśanāditi cenna, samavāyo 'stītyādau vyabhicārāt /

*7,521f.*

nāpyanumānam / ihedamiti pratyayasya dūṣitatvāt / iha bhūtale ghaṭābhāva iti pratyaye vyabhicārācca / bhāvamātraviṣayatvena viśeṣaṇādadoṣa iti cenna / abhāvavadbhāve 'pyupapattau anyathāsiddheḥ / iha ghaṭe jñānamiti pratyaye vyabhicārāparihārācca / bādhito 'yamiti cenna / anyathāpratyayānupalabdheḥ / etena jātyādigocaro viśiṣṭavyavahāraḥ sambandhiniyato bhāvamātraviṣayābādhitaviśiṣṭavyavahāratvātsaghaṭaṃ bhūtalamiti vyavahāravadityapāstam / jñāto ghaṭaḥ, asti samavāyaḥ ityādau vyabhicārāt /

*7,522*

ete tantava etatpaṭasambaddhā etadāśrayatvādbhūtalavat, ayaṃ paṭa etattantusambaddha etadāśritatvādetadāśritatṛṇādivadityapyasat / tantupaṭayorāśrayāśrayibhāvāsiddheḥ / iha tantuṣvayaṃ paṭa iti vyavahārasiddhatatpratyāttatsiddhiriti cenna / iha samavāye 'stitvamityādau vyabhicārāt /

bhūtalarūpādayo bhūtalasambaddhā bhūtalaviśeṣaṇatvāt ghaṭavadityapi, bhūtalaviśeṣaṇe jñāne vyabhicārādayuktam /

iha tantuṣa paṭa ityādipratyaya etañjanakasaṃyogatvarahitasambandhajanya ihetipratyayatvādiha kuṇḍe badarāṇīti pratyayavat / naceha bhūtale ghaṭābhāva iti pratyaye vyabhicāraḥ tatrāpi cakṣurbhūtalasaṃyogādijanyatvasya sattvāt, ityapi na yuktam, ayaṃ paṭa etajjanakatanturahitopādānajanyaḥ paṭatvātpaṭāntaravadityābhāsasamānayogakṣematvāt /

rūpādayaḥ sambandhavantaḥ prameyatvādghaṭavadityapyanupapannam, samavāyābhāvayorvyabhicārāt / tatrāpi viśeṣaṇaviśeṣyabhāvābhyupagamānneti cenna, tasya pareṇa sambandhatvānaṅgīkārāt / aṅgīkāre vā tenaivārthāntaratvāt / matubarthasyābhāvādbādhitaviṣayatvācca /

samavāyaḥ svenaiva sambandhī (ityādi) syāditi nirastam /

idaṃ cakṣuretajjanyasaṃyogajñānatvarahitasambandhajñānajanakaṃ cakṣuṣṭvādanyacakṣurvat, ahaṃ manniṣṭhasaṃyogajñānatvarahitasambandhajñānavānātmatvādātmāntaravat, ayaṃ kāla idānīntanasaṃyogajñānatvarahitasambandhajñānavānkālatvādanyakālavat ityādīni, ābhāsasamānayogakṣematvāt, viśeṣaṇaviśeṣyabhāvādinārthāntaratvāccāpāstāni /

saṃyogatvaṃ sambandhavyāvṛttam jātitvādgotvavaditi siddhasādhanam / jāteḥ prativyaktiniyatatvasya vakṣyamāṇatvenaikasya saṃyogatvasya saṃyogāntarādvayāvṛtteḥ, viśeṣaṇaviśeṣyabhāvādito vyāvṛtteśca / vivādādhyāsitā mṛt ghaṭasambaddhā dravyatvādākāśavaditi ca ghaṭāntarasaṃyogenārthāntaram / etadghaṭasambaddheti nirdeśe 'pyetadghaṭasambandhamalabdhvā vinaṣṭadravye 'naikāntikam / tatrāpi paramparāsambandho 'stīti cet / tarhi siddhasādhanam / mṛtsaṃyuktabhūtalasya ghaṭasaṃyuktatvāt /

*7,523*

tantupaṭau nityasambaddhau dravyatvādākāśavaditi, dṛṣṭāntasya sādhyavikalatvādapāstam / saṃyogaḥ svavyatiriktasambandhādbhinnaḥ prameyatvādghaṭavadityatra svavyatiriktapadena svānyonyābhāvavivakṣāyāṃ siddhasādhanatā / ekasya saṃyogasya saṃyogāntarādbhinnatvāt / saṃyogatvarahitatvavivakṣāyāmaprasiddhaviśeṣaṇatvam / viśeṣaṇaviśeṣyabhāvādinā tatsamādhāne tenaiva siddhasādhanam /

ayaṃ saṃyoga etadanyasaṃyogatvarahitasambandhānyo meyatvādghaṭavat ityādyāśca, ābhāsasamānayogakṣematvādupekṣaṇīyāḥ / tadevaṃ samavāye pramāṇābhāvānna bhedapakṣo 'ṅgīkriyate /

*7,531*

nanūktamatrābhedapakṣo 'pi tarhi nāṅgīkāryo viśeṣe pramāṇābhāvāditi tatrāha- yeneti //

yena pratyakṣasiddhena vyavahāro 'khilo bhavet / bhāvābhāvavibhāgena yaṃ vinā na kathañcana / etaddṛśe viśeṣe 'smin ko dveṣo vādināṃ bhavet // MAnuv_2,2.97 //

NYĀYASUDHĀ: pratyakṣasiddhenetyanena pratyakṣasiddha iti labhyate / yenākhilo vyavahāro bhavet / yaṃ vinā na bhavedityanvayavyatirekābhyāṃ viśeṣakāryatvaṃ vyavahārasya darśayatā vyavahārānyathānupapattiśca viśeṣe pramāṇaṃ tadanaṅgīkāre vyavahārocchedaprasaṅgaścetyuktaṃ bhavati / akhila ityasyaiva vivaraṇaṃ bhāvābhāvavibhāgena vidhiniṣedhabhedena(iti) / dvividhastāvaditi śeṣaḥ /

*7,532*

nanu bhedapakṣe 'pi samavāyabhyupagamenākhilo 'pi vyavahāro ghaṭiṣyate /
atyantābhede 'pi vyāvṛttisvīkāreṇa bhedābhedābhyāṃ tu sutarām /
tatkiṃ viśeṣeṇetyata uktam- kathañcaneti //

etādṛśe sarvavyavahāranirvāhahetau ko dveṣaḥ kinnimittānupāditā /
pramāṇābhāvo hyanupādānanimittam /
sati pramāṇe nānupādānanimittamastītyarthaḥ /
mā bhūdvayavahāra ityata uktam- vādināmiti //

upalakṣaṇaṃ caitat / jñātṛṇāṃ cetyapi draṣṭavyam / viśiṣṭaviṣayābhijñābhivadanalakṣaṇo hyatra vyavahāraḥ prakṛtaḥ /

*7,534*

kiñcāvayavāvayavyādibhede pramāṇābhāvācca taṃ parityajyābhedapakṣo 'ṅgīkriyate /
nanūktamatrābhede 'pi pramāṇaṃ nāstīti /
tatrāha- abhedeneti //

abhedena pratītiśca kāryakāraṇapūrvake /
abhāvānte padārthe 'smin saviśeṣāvasīyate // MAnuv_2,2.98 //

*7,534f.*

NYĀYASUDHĀ: ihāpi kāryakāraṇagrahaṇenāvayavyavayavāvucyete / pūrvaśabdena guṇaguṇyādikam / abhāvaśabdenānyonyābhāvo gṛhyate / tasyaiva dharmyabhinnatvāt / yadvābhāvataddharmāvanenopalakṣyete / avasīyate sākṣiṇā / tathāhi / tantupaṭādiviṣayā buddhiratyantabhinnaghaṭapaṭādiviṣayabuddhito vilakṣaṇānuvyavasīyate utāvilakṣaṇā / na tāvaddvitīyaḥ / pratītyapalāpānupapatteḥ / ādye kathamabhedapratītirnāstīti śakyaṃ vaktum / sambandhena vi(śe)śiṣyata iti cenna / kuṇḍabadarapratītito 'pi vailakṣaṇyānubhavāt / sambandhinorayutasiddhatvāttatheti cenna / ādhārādheyabhāvenāvasthānasamaye tasyākiñcitkaratvāt / atastantupaṭayoḥ kuṇḍabadarayośca bhede sambandhe ca samāne kālāntarabhāvinaḥ sambandhavināśādeḥ sambandhivibhāgādervā pratyakṣapratītiṃ pratyupayogā(yogā)bhāvādvailakṣaṇyaṃ nānubhūyeta / anubhūyate ca tantupaṭādibuddhiḥ kuṇḍabadarādibuddhevirlakṣaṇetyabhedaviṣayaiva sāvasīyate /

*7,537*

kiñca paṭotpatteḥ prāgyāvantaṃ deśamavaṣṭabhya tantavastiṣṭhanti paṭo 'pi tāvantameva / naca mūrtayoḥ samānadeśatvaṃ yujyate / tena jñāyate tantvabhinnaḥ paṭa iti / nacāvayavāvayavino rūparasādi(vat)dvaitamanubhūyata ityādyabhedapramāṇaṃ svayamūhanīyam /

*7,539f.*

nanvabhedaścetpratyakṣeṇaivekṣyate /
tadā kathaṃ śuklaḥ paṭaścalati(paṭa) ityādisāmānādhikaraṇyādivyavahāraḥ /
tasya daṇḍī kuṇḍalītivadbhedaviṣayatvāt /
nahi pratītivirodhī vyavahāro bhavatītyata uktam- saviśeṣeti //

viśeṣeṇa viṣayeṇa upetā /

ayamarthaḥ / yatra kevalamabhedaḥ pratīyate na tatra sāmānādhikaraṇyavyavahāro bhavati / yathā ghaṭaḥ kalaśa iti / atra tvabhedaḥ pratīyamāno viśeṣeṇa sahita eva pratīyate / viśeṣaśca bhedapratinidhiḥ sāmānādhikaraṇyavyavahāraṃ prasūta iti /

*7,541*

nanvabhedapratītimabhibhūya viśeṣapratītiḥ svakāryaṃ kathaṃ kuryāt, karoti cedabhedapratītirapi viśeṣapratītimabhibhūya svakāryaṃ kathaṃ na syāt / maivam / nahi pratītirastītyeva vyavahāraḥ kintu prayojane 'pi sati / prayojanaṃ ca sāmānādhikaraṇyavyavahāreṇaiva bahulaṃ lokavedayoḥ / yadā tvabhedavyavahāraḥ prayojanavāṃstadā so 'pi dṛśyata eva yathā vijñānamānandaṃ brahmetyādi /

*7,542*

yadvā viśeṣaḥ pratyakṣārthāpattisiddha ityuktam /
tatkathamityataḥ pratyakṣasiddhatāṃ tāvadupapādayati- abhedeneti //

anuktasamuccayārthaścaśabdaḥ / padārtha ityekavacanaṃ jātiviṣayam asti yatastasmātsā saviśeṣāvasīyata iti yojanā / tataścāyamarthaḥ / asti tāvadavayavāvayavyādipadārthasārthe 'bhedena pratītiḥ / kuṇḍabadarādipratītito 'syā vyāvṛttatayādhyavasāyāt / naca abhedamantareṇa vyāvṛttiheturasti / ato 'sati nimittāntare sammatabhedavastvantarapratītito vyāvṛtteyamabheda eva viśrāmyatīti / asti ca tathāpi sāmānādhikaraṇyādivyavahāraḥ / tatra yadīyamabhedamātraviṣayā syāttadā na sāmānādhikaraṇyādivyavahāraṃ kuryāt / ghaṭaḥ kalaśa iti vyavahārādarśanāt / tato jñāyate 'dhiko 'pi viṣayo 'syā vidyata iti / naca bhedo 'sāviti vācyam / bhedābhedavāde 'pyanto viśeṣasyāṅgīkāryatvāt / tathā ceyamabhedapratītirindriyajā saviśeṣāvasīyata iti /

*7,544*

prāguktaṃ samavāye viśeṣo 'ṅgī(kartavya)kriyata iti tanna tāvadeva /
kintu sarveṣvapi padārtheṣviti darśayanviśeṣasya vyavahārānyathānupapattisiddhatāṃ copapādayati- sāmānyādīti //

sāmānyādipadārtheṣu tanniṣṭhatvādayo 'khilāḥ /
kathaṃ dharmā nivāryante vastvaikye 'pi hi vādibhiḥ // MAnuv_2,2.99 //

NYĀYASUDHĀ:

tanniṣṭhatvādayo vyaktiniṣṭhatvādayaḥ /
kathamityākṣepe /
vastvaikye 'pi dharmaikye 'pi /
kuto na nivāryata ityata uktam- vādibhiriti //

avisaṃvādivyavahārasiddhatvāditi yāvat /

etadeva prapañcayati- kāryasyeti //

kāryasya tattanniṣṭhatvaṃ guṇādervyāpitādikaḥ /
kathaṃ viśeṣo naivāsti ... // MAnuv_2,2.100a-c //

NYĀYASUDHĀ: asti tāvadavayavino 'vayavaniṣṭhatvaṃ nāma dharmaḥ / guṇānāṃ keṣāñcidrūpādīnāmāśrayavyāpitvam keṣāñcitsaṃyogādīnāṃ pradeśavṛttitvam, rūpādīnāmudbhūtatvam, sarveṣāṃ caturviṃśatitvam karmaṇaśca āśrayavyāpitvamanityatvaṃ pañcatvaṃ mūrtaniṣṭhatvam, sāmānyasyāpi dravyaguṇakarmaniṣṭhatvam, nityatvamanugatatvam, dvividhatvamityatibahulo 'yaṃ padārthadharmasamūhaḥ / na cāyamāśrayato bhinna eveti yuktam / asti ca dharmadharmyādivyavahāraḥ / tantuṣu paṭaḥ, pa(gha)ṭo na bhavati gha(pa)ṭa ityādiḥ / sa cāyamatyantābhede 'nupapadyamānaḥ svopapādakaṃ viśeṣamavagamayatīti sarvapadārtheṣu kathaṃ viśeṣo naivāsti /

*7,546*

satyam /
santyeva dravyādiṣu saptasvapi padārtheṣu te te dharmāḥ /
kinnāmāśrayato bhinnā eva /
tathāca tatsambandhanibandhanatayaivopapadyamāno vyavahāraḥ sarvapadārtheṣu na viśeṣamākṣeptumalamityāśayena śaṅkate- sa ceti //

*7,547*

... sa ca dharmo 'paro yadi // MAnuv_2,2.100d //

NYĀYASUDHĀ:
na kevalaṃ guṇādi dravyādito bhinnam /
kintu saḥ tattanniṣṭhatvādidharmaśca aparaḥ svāśrayādbhinno yadyaṅgīkriyata ityarthaḥ /
nirākaroti- ṣaḍiti //

ṣaṭpadārthātirekaḥ syāt ... // MAnuv_2,2.101a //

NYĀYASUDHĀ: tarhi dharmāṇāṃ ṣaḍbhyaḥ padārthebhyo 'tirekaḥ syāt / tathāca ṣaḍeva padārthā sati niyamo bhajyeteti /

nanu svāśrayato vibhinnā api dharmā na ṣa(ḍbhyaḥ)ṭpadārthebhyo 'tiricyante / kintu ta evānyonyaviśeṣaṇībhūtā dharmā ityucyante / yathā'ha"yadyapi dharmāḥ ṣaṭpadārthebhyo na vyatiricyante / kintu ta evānyonyāpekṣayā dharmadharmiṇaśca bhavanti'; itrata / anyatrāpi"teṣāṃ dharmāsta eva parasparaṃ viśeṣaṇībhūtāḥ'; iti / tatkathaṃ niyamabhaṅga iti / maivam / tanniṣṭhatvādīnāṃ ṣaṭsu padārtheṣvantarbhāvayitumaśakyatvāt / tathāhi / "āśritatvaṃ cānyatra nityadravyebhyaḥ'; ityabhyupagataṃ kāryadravyaguṇakarmasāmānyaviśeṣasamavāyānāmavayavādiniṣṭhatvaṃ na tāvaddravyādikam / guṇādivṛttyanupapatteḥ / nāpi samavāyaḥ tasya svavṛttyanupapatteḥ / kiñcādhāryādhārabhūtayoḥ sambandhaḥ samavāya iṣyate / tathāca kathaṃ sa evādhāritvamādhāratvaṃ ca syāt / tathā rūpādīnāmāśrayavyāpitvaṃ na dravyādiṣvantarbhavati / teṣāṃ guṇavṛtttivāsambhavāt / samavāyastūktarītyā nirastaḥ / api ca vṛttitvamātraṃ samavāyaḥ / vyāpyavṛttitvaṃ tvatiriktaṃ nirvaktavyar(vācya)m / kṛtsne svāśraye samavāyastaditi cenna / dravyasyāsamuditatvena kṛtsnatvādyanavakāśāt / svabhāvena sahānavasthānaṃ vyāpyavṛttitvamiti cenna / tasyāpyantarbhāvyatvāt / abhāvo 'sāviti cenna / nirākariṣyamāṇatvāt /

*7,552*

evaṃ saṃyogādīnāṃ pradeśavṛttitvaṃ nirastam / udbhūtatvaṃ ca na jātiviśeṣaḥ / rūpatvādinā parāparabhāvānupapatteḥ / yadi hi rūpatvaṃ paraṃ syāttadā sparśasyodbhūtatvaṃ na syāt / yadi codbhūtatvaṃ paraṃ bhavettadā sarvamapi rūpamudbhūtamiti cakṣurāderapi pratītiḥ syāt /

*7,553*

caturviṃśatitvaṃ ca na saṅkhayā, guṇānāṃ nirguṇatvāṅgīkārāt / upacāro 'yamiti cenna / nimittābhāvāt / na tāvadekātharsamavāyo nimittam / dravye caturviṃśatitvaniyamābhāvāt / pratyekaṃ rūpādiṣu tatprasaṅgācca / aparyāyacaturviṃśatiśabdavācyatvamiti cenna / śabde 'pi caturviṃśatitvābhāvāt / caturviṃśatipuruṣoccāritāparyāyaśabdavācyatvamiti cenna / badhirādīnāṃ rūpādiṣu saṅkhayāvyavahārābhāvaprasaṅgāt / evamanyeṣāmapi dharmāṇāmantarbhāvo nirasanīyaḥ /

*7,556*

kaścidāha / dharmapadārtho 'bhāve 'ntarbhavatīti / tadasat / niṣedhabuddhibodhyatvābhāvāt / abhāve 'bhāvānaṅgīkāreṇa taddharmāṇāmabhāvatvāyogācca / dravyādiṣaḍlakṣaṇaśanyatamarāhityamabhāvatvam / natu niṣedhabuddhibodhyatvamiti cenna / lokapratītimavadhūya svakalpanādaraṇe dravyameva bhāvāstallakṣaṇarahito 'bhāva ityapi kalpanāprasaṅgāt / atastattanniṣṭhatvādayo dravyādidharmāstadātmāna evāṅgīkāryāḥ / tathācāha"bhāvasya svarūpamevāvasthābhedenāstitvaṃ jñeyatvamabhidheyatvaṃ cocyate'; iti / naca viśeṣamapahāyāvasthābhedaḥ śakyanirūpaṇaḥ /

*7,557*

nanu dharmā dharmito bhinnā eva /

nacoktadoṣaḥ /
naiyāyikādibhiḥ paramāṇvārambhavādibhiḥ ṣaḍeva padārthā iti niyamasyānaṅgīkṛtatvāt /
dharmapadārthasya pṛthagaṅgīkṛtatvācca /
tathāca bhinnadharmasaṃsargavaśātsarvavyavahāropapattau na tadanyathānupapattyā viśeṣasiddhirityata āha- padārtheti //

... padārthāniyame 'pi hi /
dharmasya dharmasantānādanavasthākaro bhavet // MAnuv_2,2.101b-d //

NYĀYASUDHĀ: padārthānāṃ ṣaḍeveti niyamābhāvapakṣe 'pi hi yasmāddharmasya dharmasantānādanavasthāyā ākaro bhavedayaṃ pakṣaḥ, tasmāddharmadharmāṇāmāśrayābhede 'vaśyamaṅgīkārye tatra dharmadharmyādivyavahārānyathānupapattyā viśeṣo 'ṅgīkaraṇīya iti yojyam / khaniḥ ākaraḥ /

*7,558*

etaduktaṃ bhavati / dharmapadārthaṃ dravyādibhyo bhinnamabhyupagacchanpraṣṭavyaḥ / astitvādidharmeṣvapyastitvādikamasti na vā / neti pakṣe 'nubhavavirodhaḥ / astitvaṃ na jñeyaṃ nābhidheyamiti svakriyāvirodhaśca / anyathā dravyādiṣvapi tadabhāvāpattiḥ / ādye tadāśrayato bhinnamabhinnaṃ vā / ādye tatrāpyastitvādyantaramityanavasthā syāt / dvitīye tvasti tāvattatrāpi dharmadharmyādivyavahāraḥ / sa cānupapadyamāno viśeṣaṃ gamayatīti / kiñca dharmagatā dharmā yadi āśrayābhinnāstadā kiṃ dravyādigatāstitvādidharmairaparāddham / yena te dravyādito bhidyeran / yogakṣemasāmyāt / tatasteṣāmeva dravyādyabhede sati punarvyavahārānyathānupapattyā dravyādiṣveva viśeṣasiddhiḥ (iti) /

*7,560*

nanvastyeva dravyādidharmeṣvastitvādiṣvapyastitvādikam / taccāśrayato bhinnameva / nacaivaṃ dharmasyānavadhikadharmasantānādanavasthādoṣaḥ /

utpattijñaptipratibandhakatvābhāvenādoṣatvāt /
yathā'huḥ"mūlakṣayakarīṃ prāhuranavasthāṃ hi dūṣaṇam'; iti /
yadarthamuttarottarānusaraṇaṃ tanmūlamutpattirjñaptirvā /
tato bhinnanimittatayopapadyamāno vyavahāro na viśeṣamākṣeptumalamityata āha- sāmānyasyāpīti //

sāmānyasyāpi sāmānyaṃ guṇasyāpi guṇo hyataḥ /
nāṅgīkṛtaḥ ... // MAnuv_2,2.102ac //

NYĀYASUDHĀ: sāmānyasya gotvādeḥ, sāmānyaṃ sattālakṣaṇam / guṇasya ca rūpādeḥ, saṅkhayāpṛthaktavādiguṇaḥ ata anavasthābhayādeva hi nāṅgīkṛtaḥ /

ayamāśayaḥ / sāmānyasyāpi sāmānyaṃ tāvatpareṇa nāṅgīkṛtam / tathā guṇasyāpi guṇo nāṅgīkṛtaḥ / tatkasmāditi vaktavyam / na tāvatpratītyabhāvāt / sadgotvaṃ caturviṃśatiguṇā rūpādrasaḥ pṛthagiti pratibhāsasya durapahnavatvāt / naca na sadgotvamityādi bādhakamasti yena pratītasyāpi parityāgaḥ / gotvaṃ na sattāvadaparasāmānyaśūnyatvādviśeṣavat, guṇā na guṇavanto 'dravyatvātkriyāvadityādibādhakamastīti cenna / vipakṣe bādhakābhāvenāprayojakatvāt / dṛṣṭāntayoḥ(śca)sādhyavikalatvācca / yadi gotvādau sattā syāttadā sattāyāmapi syāt / tathā cātmāśrayatvamiti cenna / sattāntaratvopapatteḥ / kiñca pratīteḥ kimātmāśrayatā kariṣyati / anyathā prameyatvādīnāṃ kevalānvayitvaṃ na syāt / ātmāśrayabhayādyataḥ prameyatvādivyāvṛttiḥ tasyaiva vipakṣatvāt / uktaṃ ca"kathaṃ svavṛttiriṣyā cedyathānyatreti gṛhyatām / pramāṇaṃ śaraṇaṃ vṛttau na bhinnābhinnateyatā'; iti / guṇānāmapi guṇavattve dravyalakṣaṇayogāddravyatāpattiriti cenna / pratītimanuruddhaya lakṣaṇāntarasya kartavyatvāt / tasmātsāmānye sāmānyaṃ guṇe ca guṇaḥ anavasthābhayādeva nāṅgīkriyata ityeva vaktavyam / yathā'ha"vyakterabhedastulyatvaṃ saṅkaro 'thānavasthitiḥ / rūpahānirasambandho jātibādhakasaṅgrahaḥ'; iti / nacānavacchinnā sāmānyaparamparā guṇaparamparā cotpattijñaptipratibandhe hetuḥ / tathāca yathā sā dūṣaṇaṃ tathā prakṛtāpi dūṣaṇameva / na cetsāpi na syāditi sāmānyāderapi sāmānyādyaṅgīkāryaṃ syāt / yadi kathañcijjñaptipratibandhakatvaṃ tatra vyutpadyeta / tarhi vayamapyatra tadvyutpādayiṣyāma iti /

*7,565*

yadi kaścidvaiyātyādbrūyāt /

astyeva sāmānyasyāpi sāmānyaṃ guṇasyāpi guṇo nirbādhapratītisiddhatvāt /
utpattijñaptyapratibandhahetoranavasthāyā doṣatvāyogāt /
ato naitannyāyena dharmaparamparānavasthābhayānnivāraṇīyeti /
tatrāha- sa ceti //

... sa ca yadi nānavasthā kvacid bhavet // MAnuv_2,2.102cd //

NYĀYASUDHĀ: sa ca guṇasyāpi guṇaḥ / caśabdātsāmānyasyāpi sāmānyaṃ yadyaṅgīkriyate tadā brūmo nānavasthā kvacidbhavediti /

*7,566*

ayamāśayaḥ / evaṃ vadankvacidanavasthādūṣaṇamaṅgīkaroti na veti vācyam / nacet dūṣaṇāntaramapi nāṅgīkuryāt / aviśeṣāt / tathāca kathāyāṃ nādhikārī syāt / nādyaḥ / dharmasāmānyaguṇānavasthāyā adūṣaṇatve vimatāyā api dūṣaṇatvāyogāt / viśeṣahetorabhāvāt /

*7,567*

nanvaparyavasitaparamparāmātrasāmye 'pi yatrotpattyādipratibandhakatvaṃ tatra dūṣaṇatvam / yatra yadabhāvastatrādūṣaṇatvamiti cet / kimarthamutpattyādipratibandhakatvamanusaraṇīyam / anavasthā hi tarkaviśeṣaḥ / tarkaścāniṣyaprasañjanam / utpattyādipratibandhaścāniṣyaḥ / prāmāṇikaparityāgarūpatvāt / utpattyādeḥ prāmāṇikatvāt / atastadapratibandhe tarkatvāyogātkathaṃ dūṣaṇāntaram / evameva dūṣaṇatve 'tiprasaṅga ita cet / kiṃ prāmāṇikaparityāga evāniṣya utāprāmāṇikasvīkāro 'pi / nādyaḥ / niyāmakābhāvāt / dvitīye kathaṃ na prakṛtānavasthā dūṣaṇam / atyantabhinnadharmaparamparāyā apyaprāmāṇikatvāt / athāprāmāṇikasvīkāro na dūṣaṇam / tarhi prāmāṇikaparityāgo 'pi na (dūṣaṇaṃ) syāditi nānavasthā kvaciddūṣaṇaṃ bhavet / athāniṣyāpattiheturanavasthādūṣaṇam / na punaraniṣyarūpeti cenna / aniṣyarūpaivānavasthā dūṣaṇam / natvaniṣyāpattiheturityapi vaktuṃ śakyatvena kvacidaṅgīkṛtāpyanavasthā na dūṣaṇaṃ bhavet / tasmātprāmāṇikaparityāgāprāmāṇikaparigraharūpā vā taddheturvānavacchinnaparamparānavastheti vācyam / ata eva nātiprasaṅgaḥ / tathāca dharmaparamparāyā apyanavasthātvenābheda evāṅgīkāryaḥ / evaṃ coktanyāyena vyavahārānyathānupapattyā viśeṣasiddhiriti /

*7,570*

api ca yo dharmadharmiṇorbhedaṃ samavāyaṃ cāṅgīkṛtyābhedaṃ viśeṣaṃ cāvajānāti tenānavasthāto bibhyatā guṇasāmānyayorguṇasāmānyapratītirevāpalapanīyā /
vinaiva bādhakena bhrāntirvā vācyā /
pratītyapalāpādito vā bibhyato 'navasthā syādityekaṃ sandhitsato 'nya(tpra)ccyavate /
abhedaṃ viśeṣaṃ cāṅgīkurvatāṃ tu nedaṃ dūṣaṇadvayamato 'pi tatpakṣapāta ityāśayavānāha- asmatpakṣa iti //

asmatpakṣe guṇādyāśca tadvanto hi viśeṣataḥ /
ananyatvānnānavasthā ... // MAnuv_2,2.103a-c //

NYĀYASUDHĀ: dharmadharmiṇoḥ saviśeṣābhedavādināṃ pakṣa ityarthaḥ / guṇādyā guṇāḥ sāmānyāni ca / tadvanto guṇavantaḥ / sāmānyavanti ca /

tena caturviṃśatiguṇāḥ sadgotvamityādipratītivirodho nāstīti śeṣaḥ /
ananyatvāt dharmadharmiṇoriti śeṣaḥ /
aprāmāṇikāparyavasitaparamparārūpā hyeṣā /
ananyatve kathaṃ tadvṛttamiti tadavasthaḥ pratītivirodha ityata uktam- viśeṣato hi tadvanta iti //

bhedasambandhakāryakārī hi viśeṣa iti /

*7,571*

evamavayavāvayavyādīnāmabhedo 'tra nirūpitaḥ /
idānīṃ kvacidbhedābhedāvapi bhavata iti tadapavādamāha- bheda iti //

... bhedo nāśe bhavet tathā // MAnuv_2,2.103d //

NYĀYASUDHĀ:
yadvā yadyavayavyādayo 'vayavādyabhinnāḥ /
kathaṃ tarhi satsvevāvayavādiṣu vinaśyantītyata āha- bheda iti //

tathāśabdaḥ samuccaye / avayavādiṣu satsvevāvayavyādīnāṃ nāśe bhedo 'bhedaśca bhavedityarthaḥ / atra nāśa ityupalakṣaṇam / yatra satsvevāvayaveṣvavayavino 'bhāvaḥ sati guṇini guṇasyābhāvastatra bhedābhedāvityādi draṣṭavyam / anyathā yatrāvayavāvayavyādīnāṃ yugapadvināśastatra bhedābhedāvuktau na syātām /

idamuktaṃ bhavati / satyapi tasminnasattvādityanena hetunāvayavyādīnāmavayavādibhyo bhedamātraṃ vā sādhyate 'tyantabhedo vā / ādye siddhasādhanatā bhāgāsiddhiśca / tathāhi / satyapyu(tyu)pādāne kadācidupādeyamasat / yathā paṭaḥ / evaṃ satyapi dravye kecidguṇā asanto yathā pākajādayaḥ / tathā satyapyā(tyevā)śraye kāścitkriyā asatyo yathā paṭacalanādayaḥ / jātiśca kācitsati jātimatyasatī / yathā brāhmaṇam / tatra bhedābhedayoraṅgīkārādbhedasādhanaṃ siddhaviṣayam / gaganatadbhāgayorīśvarādyāśritajñānādiguṇakriyājātiṣvabhāvādbhāgāsiddhatvaṃ hetoḥ iti / na dvitīyaḥ / kālātyayāpadiṣṭatvāt / abhedasya prāgupapāditatvādupapādayiṣyamāṇatvācceti /

*7,573*

syādetat / yathā bhedasādhakānāṃ vyapadeśabhedādīnāṃ viśeṣāśrayeṇaivānyathāsiddhiruktā / tathā satyapi tasminnasattvasyāpi viśeṣaṇaiva nirvāhaḥ kriyatām / kiṃ bhedābhedābhyupagamena / maivam / viśeṣasya bhedakāryavyavahāramātranirvāhakatvena vināśaṃ pratyanirvāhakatvāt / sakalabhedakāyarkāritve viśeṣo bheda eva, na tatpratinidhiḥ syāt / kiñcānekāśritasyāvayavino dvitvādeścāśrayeṇātyāntābhede satyāśrayaṇāmapi parasparamabhedaḥ prasajyate / tatparihārārthaṃ tāvadavaśyaṃ tatra bhedo 'ṅgīkaraṇīyaḥ / nacāvacchedakena vinā bhedābhedabhūmeḥ saṅgrahaḥ syādityayāvadāśrayabhāvitvameva grāhyam / tatrāpi viśeṣa eva saṅkaraṃ vārayiṣyatīti tu nirastam / kiñca pramāṇānusāriṇakṣa vyavasthā natu svecchānusāriṇī / pramāṇaṃ tu bhedābhedāvavagāhata iti vakṣyate / nanu anityadravyāśritā ekatvādayo 'pi guṇāḥ kiṃ bhedavantasteṣāmapi dravyakāryatayā taduttarakṣaṇabhāvitvāditi / maivam / uktottaratvāt / uktaṃ hyetat / upādānadravyaṃ guṇavadupādeyatayā pariṇamata iti /

*7,576*

nanu bhedābhedāvekatra viruddhau /
tatkathamayāvadāśrayabhāvināmavayaviguṇakamarsāmānyānāmavayavādibhirbhedārbhedābhyupagama ityata āha- viśeṣameveti //

viśeṣameva saṃśritya ... // MAnuv_2,2.104a //

NYĀYASUDHĀ: bhedābhedāvekatra bhavata iti sambandhaḥ / avadhāraṇaṃ kālādibhedavyāvṛttyartham /

*7,577*

kathaṃ viśeṣāśrayaṇe virodhaśāntirityata āha- virodha iti //

... viśeṣo balavān yataḥ // MAnuv_2,2.104b //

NYĀYASUDHĀ: balavānbhedakāryakāraṇa iti śeṣaḥ / tato viśeṣaṃ samāśrityaikatra bhedābhedau bhavata ityanvayaḥ / ayamarthaḥ / bhedo hi virodhaśāntihetuḥ / tathāhi / kvacidāśrayabhedo yathā madhurāyāṃ devadattasadbhāvaḥ srughne tadabhāvaḥ / kvacitkālābhedo yathā madhurāyāmeva devadattasya bhāvābhāvau / kvacitpratiyogibhedo yathā gavayo goghaṭābhyāṃ sadṛśo visadṛśaśceti / bhedapratinidhiśca viśeṣa ityuktam / ataḥ kathamasau bhedābhedāvekadaivaikatraiva nāvasthāpayediti /

evaṃ tarhyatiprasaṅgaḥ /
sarvatra viśeṣamāśritya virodhasyotsādayituṃ śakyatvādityata āha- dṛṣṭīti //

dṛṣṭipramāṇataścaiva ... // MAnuv_2,2.104c //

*7,577f.*

NYĀYASUDHĀ: dṛṣṭiśca tatpramāṇaṃ ca / pramāṇabhūtā dṛṣṭirityarthaḥ / tato bhedābhedau na viruddhāviti sambandhaḥ / caśabdo viśeṣeṇa saha dṛṣṭeḥ samuccaye / na svecchāmātreṇa bhedābhedāvityupetya viśeṣeṇa virodhābhāvo 'bhidhīyate / yenātiprasaṅgaḥ syādityevaśabdaḥ / uktaṃ tāvadavayavāvayavyādyabhedagrāhiṇī dṛṣṭirasti / sambaddhavastubuddhito vilakṣaṇatayānuvyavasāyāt / asti ca bhedagrāhiṇī satyapi tasminnasattvāditi hetujanitā dṛṣṭiriti / nacaite bādhyabādhake / anyatarānanuvṛttiprasaṅgāt / nāpi pratipakṣabhūte /

pratipattṛṇāmubhayodāsīnatāpatteḥ /
caivam na /
ato dvayorapi prāmāṇyataśca bhedābhedayoravagatayonar virodhaḥ /
tadidamuktam- pramāṇata iti //

*7,579*

nanu bha(va)vetāṃ bhedābhedavekatraivaikadeva pramitau /
tathāpi kathaṃ virodhaśāntirityata āha- virodha iti //

... virodho darśane katham // MAnuv_2,2.104d //

NYĀYASUDHĀ: sahadarśane sati kathaṃ virodho vaktuṃ śakyate / sahadṛṣṭau viruddhau ceti vipratiṣiddhamiti bhāvaḥ /

etadeva vivṛṇoti- virodho hīti //

virodho hyavirodhaśca yato darśanamānagau /
tato dṛṣṭe virodhastu sadbhirāpādyate katham // MAnuv_2,2.105 //

*7,579f.*

NYĀYASUDHĀ: sarvatra parasparaparihāreṇaiva sattvadarśanaṃ mahānavasthānalakṣaṇavirodhe pramāṇam / kvacitsahadarśanaṃ cāvirodhe / anyasyānirūpaṇāt / ataḥ sahadṛṣṭe bhedābhedalakṣaṇe vastudvaye virodhaḥ kathamucyeta / sahadarśane hyavirodhaḥ syāt / punarvirodhakathane vyāghātānivāraṇāditi / hiśabdena śītoṣṇādau rūparasādau ca virodhāvirodhayordarśanaikapramāṇatvaṃ nidarśayati /

tuśabdasya dṛṣṭe tviti sambandhaḥ /
sadbhirvidvadbhirityupahāsaḥ /
vaiśeṣikādayo hi saṃyogavibhāgaśabdātmaviśeṣaguṇānāṃ tatraiva tadaiva bhāvābhāvāvupetya sahadarśanādvirodho nāstīti vadantaḥ punaratra sahadarśane 'pi virodhamudbhāvayantaḥ svavyāhatabhāṣiṇaḥ svoktavismaraṇaśīlāḥ svadṛṣṭipakṣapātinaḥ kathaṃ santaḥ syuḥ /
sarvatrāsahadṛṣṭayoryadi kaścidāgrahamātreṇa sahāvasthānaṃ manyate taṃ pratyeva virodhodbhāvanaṃ kriyate- nānyatheti //

*7,581*

dharmadharmiṇorbhedābhedau kvaciditi saṅkṣepeṇoktam /
tatkiṃ sarveṣvapi dravyeṣūta keṣucidevetyapekṣāyāmāha- abhinna iti //

abhinno bhagavān svena tadanyena vibhedavān // MAnuv_2,2.106ab //

NYĀYASUDHĀ:

bhagavāniti cetanamātropalakṣaṇam /
svena svāvayavaguṇakriyādibhiḥ /
tadanyena prakṛtijīvajaḍātmanā prapañcenetyevaṃ vyavasthitāveva bhedābhedau na tvekaviṣayāvityarthaḥ /
ayāvaddravyabhāvidharmairbhedābhedau kuto na syātāmityata āha- nityā iti //

nityā dharmāstadīyāstu sarve 'smānnaiva bhedinaḥ // MAnuv_2,2.106cd //

NYĀYASUDHĀ: tuśabdo 'vadhāraṇe / asmāt kāraṇam / asmāt bhagavataḥ / dvitvādisaṅkhayāvyatiriktā iti śeṣaḥ /

*7,583*

kva tarhi bhedābhedāvityata āha- sāmastyeti //

sāmastyocchedino 'nyatra dharmā ubhayarūpakāḥ /
bhāve ... // MAnuv_2,2.107a-c //

NYĀYASUDHĀ: anyatra parameśvarāt / jaḍe vastunīti yāvat /

satyeva dhamirṇi sāmastyenocchedavanto ye dharmāste ubhayarūpiṇo bhinnābhinnā ityarthaḥ /
abhibhavavyāvṛttyarthaṃ sāmastyetyuktam /
yadvā sāmastye dravyasyāvikalatve nāśābhāve 'pi ye ucchedina iti vyākhyeyam /
kiṃ svasadbhāvavelāyāmabhedino 'sadbhāvavelāyāṃ bhedina ityevaṃ kālabhedena bhedābhedāvityata uktam- bhāva iti //

svasadbhāvadaśāyāmevobhayarūpakā ityarthaḥ /
vinaṣṭasyāsattvena bhedacintānavakāśāt /
prāgatyantābhede vināśāsambhavācca /
kuto bhinnābhinnā ityata āha- ta eveti //

... ta eva cocchedāt tadanye ca samastaśaḥ // MAnuv_2,2.107cd //

NYĀYASUDHĀ: pratyakṣabalena ta eva dharmisvarūpabhūtā eva ucchedāt satyeva dharmiṇyasattvāddhetostadanye / caśabdau mithaḥ samuccayārthau / samastaśa ityayāvaddravyabhāvivivakṣayoktam /

*7,584*

yaduktaṃ yāvadavayavabhāvino 'vayavino 'vayavairatyantābhedo 'yāvadavayavabhāvinastu bhedābhedāviti /
tenānyadapi codyaṃ parihṛtamityāha- aṃśāṃśinoriti //

*7,585*

aṃśāṃśinorabhedena tvaṃśasaṃyoga eva hi /
aṃśino nānavasthāto yadyapyaṃśeṣvaviśramaḥ // MAnuv_2,2.108 //

NYĀYASUDHĀ: tathā hi / sarvadikṣvapi sambandhāditi yadaṃśataḥ saṃyoga ityuktaṃ tadayuktam / anavasthāpatteḥ / ghaṭasaṃyogo hi ghaṭāṃśasaṃyogapūrvakaḥ / so 'pi tadaṃśasaṃyogapūrvakaḥ / naceyaṃ niraṃśe paramparā viśrāmyatīti vācyam / aṃśaparamparāyā aviśramasyāpyaṅgīkṛtatvāt / ataḥ pūrvapūrvasaṃyogānutpattāvuttarottarānutpattiprasaṅgādaṃśataḥ saṃyoga iti niyamo nopapadyata iti / tadidamasaṅgatam / yadyapyaṃśata eva saṃyogo yadyapi cāṃśeṣvaṃśaparamparāyā aviśramastathāpyaṃśāṃśinorabhede naivāṃśasaṃyoga eva hi yasmādaṃśinaḥ saṃyogo 'to nānavastheti /

*7,586*

ayamabhisandhiḥ / syādiyamanavasthā yadi sarvatrāṃśata eva saṃyoga iti vadatāmasmākamaṃśinaḥ saṃyogoṃ'śasaṃyogenaiva jāyata ityabhiprāyaḥ syāt / nacaivam / kintu yo yasya aṃśinaḥ saṃyogaḥ sa tadaṃśe vartate / niraṃśasya tu saṃyogaḥ kva nāma vartatām / ataḥ paramāṇvoḥ saṃyoge sati tadvṛttyarthamaṃśo 'ṅgīkaraṇīya iti / na hyevaṃ sati kācidanavasthāsti / anavasthitakāryakāraṇabhūtāsiddhasaṃyogaparamparāśrayaṇābhāvāt / etāvattu bhavet / ghaṭasaṃyogaḥ syāt / pramāṇavirodhācca / ghaṭasaṃyogo ghaṭavṛttirapi ghaṭasaṃyogaḥ syāt / pramāṇavirodhācca / ghaṭasaṃyogo ghaṭavṛttistadguṇatvāttadrūpavaditi / ghaṭāṃśavṛttiḥ saṃyogo na ghaṭasaṃyogaḥ tadanyavṛttitvāt / paṭasaṃyogavaditi / etadapyanavakāśam / aṃśāṃśinorabhedasya sādhitatvāt / atiprasaṅgo hi tadā syādyadi paṭavadghaṭāṃśo 'pi ghaṭādatyantabhinnaḥ syāt / abhede tu kvātiprasaṅgaḥ / anumānasyāpyādyasya siddhasādhanatā / aṃśavṛttereva ghaṭavṛttitvāt / aṃśāvṛttitve sati ghaṭavṛttitvasādhane dṛṣṭāntaḥ sādhyavikalaḥ syāt / dvitīyastu hetuḥ svarūpāsiddho 'nyathāsiddho veti / yadi ghaṭasaṃyogo ghaṭāṃśe vartate tarhi ghaṭāṃśasaṃyogaḥ kva vartata iti cet / anena (eva) nyāyena tadaṃśe so 'pi tadaṃśa iti brūmaḥ / nacaivamanavasthā / sarve 'pyaṃśisaṃyogāstattadaṃśavṛttaya ityatretarāpekṣāyā abhāvāt /

*7,588*

evaṃ tarhi paramāṇuvṛttirapi saṃyogo ghaṭasaṃyogaḥ syāditi cet /
ko netyāheti /
aṃśasaṃyoga eva hyaṃśinaḥ saṃyogo 'to nānavasthetyuktamanavasthāparihāraṃ vivṛṇoti- ekasminniti //

ekasmin jāta evānyaḥ saṃyogo jāyate yadi /
anavasthā tadaiva syāt saṃyogaikye bhavet kva sā // MAnuv_2,2.109 //

NYĀYASUDHĀ: avayavaparamparāyā aviśramamabhyupagamyaikaikasminnavayavasaṃyoge jāta evānyo 'vayavasaṃyogo jāyata iti yadyaṅgīkurmastadaivānavasthā syāt / saṃyogaikye avayavisaṃyogaḥ kriyāto jātastadavayave vartate, avayavavṛtteḥ saṃyogādaparo 'vayavinaḥ saṃyogo nāstīti vāde tu, kva sānavastheti /

etenaitadapi nirastam / yadāhuḥ / saṃyogastrividho 'nyatarakarmajobhayakarmajasaṃyogajabhedāt / tatrānyatarakarmajo yaḥ kriyāvatā niṣkriyasya, yathā sthāṇoḥ śyenena / ubhayakarmajastu viruddhadikkriyayoḥ sannipāto, yathā mallayoḥ / saṃyogajastu saṃyogaḥ kāraṇākāraṇasaṃyogātkāryākāryasaṃyogo, yathā hastatarusaṃyogātkāyatarusaṃyoga iti /

nahi hastatarusaṃyogātiriktaḥ kāyatarusaṃyogo 'sti / yenāsau tajjanyaḥ syāt / pramāṇābhāvāt / kintu hastakarmaṇā janito hastavṛttiḥ saṃyoga eva hastakāyayorabhedātkāyasaṃyogo bhavati /

ata eva hastasyāśucisaṃyoge kāyakṣālanādividhayo 'pyupapadyate /

*7,591*

ata eva vibhāgajo 'pi vibhāgo nirastaḥ / dvividhaṃ hi tamācakṣate / kāraṇākāraṇavibhāgātkāraṇavibhāgācceti / tatrādyo yathā / hastataruvibhāgātkāyataruvibhāgaḥ / dvitīyo yathā / dvitantukāvayave tantau karmotpannaṃ tasya tantvantarādvibhāgaṃ karoti / vibhāgāttantvoḥ saṃyogo naśyati / tato dvitantukavināśaḥ / tata idānīṃ tantvorvartamāno vibhāgaḥ sakriyasyāvayavasya dvitantukasaṃyuktākāśādideśādvibhāgaṃ karotīti /

tatrādyastāvadanupapannaḥ / hastataruvibhāgātiriktasya kāyataruvibhāgasyānupalambhāt / hastakarmaṇā janito hi vibhāgo hastakāyayorabhedāddhastakāyaguṇo bhavati / ata eva vivādādhyāsito vibhāgo na karmāsamavāyikāraṇakaḥ karmaikārthāsamavetatvāt / śabdavaditayasiddhatayā nirastam /

*7,592*

dvitīyastvanupapannataraḥ / tantukarmaṇaiva tantostantvantarādākāśādideśācca vibhāgotpattyupapattau kramakalpanānupapatteḥ / anyathāṅgulikarmaṇāṅguleraṅgulyantarādeva vibhāgo bhavati ākāśādideśāttu vibhāgādeveti syāt /

nanvaṅgulikarma aṅgulivibhāgamākāśādivibhāgaṃ ca karoti / tayorvibhāgayoraviruddhatvāt / tantukarma tu tantvantaravibhāgamākāśādivibhāgaṃ (ca) na kartumarhati / tayorvibhāgayoḥ dravyārambhakasaṃyogavirodhitvāvirodhitvarūpavirodhāt / nahyaviruddhātkāraṇādviruddhakāryotpattiḥ sambhavatīti / maivam / ekasmādeva karmaṇaḥ saṃyogavibhāgajananābhyupagamāt / tantukarmarā dravyārambhakānārambhakatantvantarākāśasaṃyogajanmāṅgīkārācca / anyathā kāraṇākāraṇasaṃyogajasaṃyogavatkāraṇamātrasaṃyogajo 'pi saṃyogaḥ svīkāryaḥ syāt /

*7,595*

nanu saṃyogasya na svarūpato virodho 'sti / yato dravyānārambhakadravyasamaveta eva saṃyogo dravyānārambhakaḥ / dravyānārambhakaṃ ca dravyaṃ saptavidham / ārabdhadravyamantyāvayavisparśarahitaṃ vinaśyadavasthaṃ vinaśyadavasthasaṃyogaṃ niṣphalārambhaṃ vijātīyaṃ ceti / tataḥ karmaṇaiva saṃyogadvayajanmopapattiriti / eyaṃ tarhi vibhāgayorapi ko virodhaḥ / dravyārambhānārambhaprayuktatvādvirodhapratīteḥ / tantudvayavibhāgajanakaṃ tantukarma na tantvākāśavibhāgajanakaṃ dravyārambhakasaṃyogavirodhivibhāgajanakakarmatvāt / dravyānrārambhakasaṃyogavirodhivibhāgajanakakarmavat ityābhāsasamānayogakṣematvāt / tantukarma na tantvantaravibhāgajanakaṃ karmatvāt sampratipannakarmavadityapi prayogasambhavāt tatra pramāṇabādha iti cet / samamanyatrāpi / vibhāgadvayayaugapadyānubhavāt / tantukarma ākāśavibhāgajanakaṃ karmatvāditi pratipakṣaśca / ākāśavibhāge vibhāgena kartavye karmaṇo nimittatvābhyupagamātsiddhasādhanamiti cenna / janakaśabdasyāsamavāyyarthatvāt /

*7,600*

etena vimataṃ karma dravyārambhakasaṃyogavirodhitadavirodhivibhāgajanakaṃ na bhavati karmatvāditi nirastam / vimataṃ karma dravyārambhakānārambhakasaṃyogārambhakaṃ na bhavati karmatvāt / śyenakarmavadityābhāsatulyatvātsatpratipakṣatvācca / yadākāśavibhāgajanakaṃ karma na taddravyārambhakasaṃyogavirodhivibhāgajanakaṃ yathāṅgulikarmeti vyāptestantukarmaṇo gaganavibhāgajanakatve tantvantaravibhāgajanakatvaṃ na syāditi cennana / yadyatpradeśavibhāgajanakaṃ na bhavati na tattatpradeśasthadravyavibhāgajanakamiti vyāpterākāśadeśavibhāgājanakatve tantvantarādapi vibhāgajanakaṃ na syāditi pratiprasaṅgasambhavāt /

*7,601*

kiñca tantorākāśavibhāgo yadi vibhāgajo na tu karmajastadā sakarmakasyevākarmakasyāpi kuto na syāt / vibhāgasyobhayatrāpi sāmyāt / uttaravibhāge karma nimittakāraṇamityato neti cenna / ādyavibhāgajananenaivopakṣīṇasya kāraṇatvānavadhāraṇāt / avadhāraṇe vāsamavāyitvasya anivāraṇāt / anyathā tallakṣaṇasyātivyāpterityalaṃ vistareṇa /

*7,604*

evaṃ chalatvenānavasthāprasaṅgaṃ nirākṛtya prakārāntareṇa nirākaroti- aṃśa iti //

aṃśisaṃyogasyāṃśavṛttitvadṛṣṭeśca nānavasthādoṣa ityarthaḥ /
dṛṣṭatve kathamadoṣatvamityata āha- dṛṣṭa iti //

aṃśe saṃyogadṛṣṭeśca ... // MAnuv_2,2.110a //

NYĀYASUDHĀ: āpādake 'rthe dṛṣṭe sati sā anavasthitiḥ kā na dūṣaṇamiti yāvat / etaduktaṃ bhavati / yadyaṃśataḥ saṃyogaḥ syāttadānavasthā syāttataśca saṃyogābhāva evāpadyeta / nacāsau yuktaḥ / tasmānnāṃśataḥ saṃyoga iti hi viparyaye paryavasānaṃ kartavyam / anavasthāyāstarkatvāt / viparyayāparyavasāyinaśca tarkābhāsatvaniyamāt /

... dṛṣṭe kā sānavasthitiḥ // MAnuv_2,2.110b //

NYĀYASUDHĀ: atrāṃśataḥ saṃyoge na bhavatīti ko 'rtho yadyaṃśisaṃyogasyāṃśasaṃyogapūrvakatāniyamo nāstīti / tarhyevamiti vadāmaḥ / yadyaṃśisaṃyogoṃ'śavṛttirna bhavatīti / tanna / ghaṭādyaṃśisaṃyogasya tadaṃśavṛttitāyāḥ pratyakṣadṛṣṭatvena viparyayaparyavasānasya bādhitatvāt / ghaṭasaṃyogo ghaṭa eva vartate / kintvavyāpyavṛttitvāttadaṃśavṛttirivāvabhāsata iti cet / keyamavyāpyavṛttitā nāma anyā aṃśavṛttitvāt / svābhāvasamānādhikaraṇatvamiti cenna / viruddhatvāt / dṛṣṭatvādavirodha iti cenna / kimaṃśabhedena bhāvābhāvau dṛśyete uta ghaṭa eveti sandehāt / na hyaviruddhaviṣayatve sati viruddhaviṣayatāṅgīkartumucitā / upādhibhedādavirodha iti cet / ke ta upādhayaḥ / aṃśā eveti cet / ta eva santu tarhi saṃyogāvābhāvāśrayāḥ kimaṃ(śi)śavṛttitvena viruddhena aṅgīkṛtena / aṃśāṃśinorabhedenātiprasaṅgasyāpāstatvāditi /

*7,609*

pratitarkaparāhatatvāccātiprasaṅgo 'yamityāha- yadīti //

yadyaṃśago na saṃyogaḥ kāryeṣu prathimā katham // MAnuv_2,2.110cd //

NYĀYASUDHĀ: yadi kāraṇānāṃ saṃyogastadaṃśavṛttirna syāttadā tadārabdheṣu kāryeṣu kāraṇāpekṣayā parimāṇotkarṣo na syādityarthaḥ /

ayamabhisandhiḥ / kāraṇaparimāṇāpekṣayā kārye parimāṇotkarṣastāvatsarvatra pracayajanyaḥ / dvitūlake tathā darśanāt / pracayahīnatūladvayajanyarajjudravye tadabhāvopalambhācca / pracayaśca kāraṇayoḥ praśithilaḥ saṃyogaḥ / praśithilatā ca saṃyogasya keṣucidaṃśeṣu vṛttiḥ keṣucidavṛttireva / nānyā / anirūpaṇāt / tataḥ saṃyogasyāṃśavṛttitvābhāve pracayo 'sau na bhavatīti kāraṇābhāvādutkṛṣṭaparimāṇotpādo na syāditi /

*7,610*

astvanyasya saṃyogo yathātathā /

prastute paramāṇau saṃyogasyāṃśavṛttitvābhāve nātiprasaṅga iti cenna /
anvayavyatirekābhyāṃ kāraṇaparimāṇotkṛṣṭasya kāryaparimāṇasya pracayākhyāṃśavṛttisaṃyogajatvāvadhāraṇātkāraṇābhāve ca kāryābhāvaniyamātparamāṇusaṃyogasyāṃśavṛttitvābhāve tatkārye dvayaṇuke paramāṇuparimāṇādutkṛṣṭaparimāṇaṃ notpadyetetyasyaiva bādhakasya sattvāt /
nanvidamiṣyāpādanam /
paramāṇuto dvayaṇuke parimāṇotkarṣābhāvādityata āha- paramāṇoriti //

paramāṇoraṇornāsti mahattetyadbhutaṃ vacaḥ // MAnuv_2,2.111ab //

*7,611* NYĀYASUDHĀ: paramāṇuparimāṇādaṇodvaryaṇukasya mahattā parimāṇotkarṣo nāstīti vaco 'dbhutaṃ svavyāhataṃ pramāṇaviruddhaṃ cetyarthaḥ / ayamāḍhyo 'yaṃ paramāḍhya itivadaṇuparamāṇuśabdābhyāmeva parimāṇatāratamyāvagatestadabhāvavacanaṃ svavyāhataṃ bhavati / dvitantukaparimāṇavada(saṃmṛdi)samuditāvayavajanyadravyaparimāṇatvena dvayaṇukaparimāṇasya paramāṇuparimāṇādutkarṣasyānumānāvagatvācceti /

nanu yat kāraṇaparimāṇajanyamutkṛṣṭaparimāṇaṃ tadeva pracayajanmay /
tryaṇukaparimāṇavaddvayaṇukaparimāṇamapi kāraṇaparimāṇajanyaṃ na bhavati /
kintu kāraṇasaṃkhyājanyameva /
tatkathaṃ paramāṇoḥ pracayābhāve dvayaṇuke parimāṇotkarṣānutpādāpādanamityata āha- aṇūnāmiti //

aṇūnāṃ prathimāpekṣāṃ vinaiva tṛyaṇuke 'pi saḥ /
paramāṇormahattvaṃ ca vinetyetad vacaḥ katham // MAnuv_2,2.111c-f //

NYĀYASUDHĀ: dvayaṇukānāṃ parimāṇotkarṣāpekṣāṃ vinaiva saṃkhyāmātreṇa tryaṇuke sa parimāṇotkarṣo jāyate / tathā paramāṇormahattvaṃ parimāṇotkarṣaṃ vinā kevalasaṃkhyayā dvayaṇuke parimāṇotkarṣo jāyata ityetadvacaḥ kathaṃ ghaṭate / mahaddīrghavadveti nirastatvāditi bhāvaḥ / cāpiśabdāvitaretarasamuccaye / atra parimāṇamātragrahaṇe kartavye prathimeti mahattvamiti coktirvisadṛśaparimāratvasyānapekṣāhetoḥ nirākaraṇaṃ smārayitumiti /

*7,613*

aṃśāṃśinoratyantābhedo bhedābhedau ceti yaduktaṃ tadviśadayati- aṃśina iti //

aṃśino 'ṃśairabhedo 'yamaṃśena tu bhidābhidā // MAnuv_2,2.112ab //

NYĀYASUDHĀ: yathā gaganāderyāvadaṃśabhāvinoṃ'śinaḥ svāṃśairatyantābhedastathā paṭāderaṃśino 'pi sarvairaṃśaiḥ atyantābhedaḥ ekaikāṃśena tu bhidābhidā / ayamityuttaravākyena sambaddhayate /

nanvetadayuktam / sarvatantubhāve 'pi kadācitpaṭasyābhāvāt / khaṇḍite bhedābhedasvīkārāt / ata ekenaiva sarvairapi paṭasya bhedābhedāvevopacitau / tathācoktaṃ brahmatarke / "tantubhyo 'nyaḥ paṭaḥ sākṣātkasya dṛṣṭipathaṃ gataḥ / ananyaścettantubhāve paṭābhāvaḥ kuto bhavet'; iti / ucyate / vyatiṣaṅgaviśiṣṭā hi tantavo 'vagamyate / naca tadbhāve kadāpi paṭābhāvaḥ / tasmādvayatiṣaṅgaviśeṣaviśiṣṭaiḥ sarvatantubhiḥ paṭasyātyantābheda eva / avivakṣitavyatiṣaṅgaiḥ sarvatantubhistu bhedābhedāveveti na kaścidvirodhaḥ /

nanvevaṃ tarhi vyatiṣaktatantuvyatirekeṇa paṭābhāve paramāṇupuñjavādāpattiriti / maivam / yathā hi guṇānāṃ dravyābhede('pi) na dravyaṃ nirguṇam / yathā ca pareṣāṃ sāmānyādāvatiriktasattābhāve('pi) nāsattvam / tathā vyatiṣaktatantava eva paṭastathāpi na paṭābhāvaḥ / kintu sati vyatiṣaktāstantavaḥ paṭaśca / sa ca tebhyo na bhidyate iti / kathametaditi cet / viśeṣaśaktayaiveti brūmaḥ /

*7,616*

nanu vyatiṣaktasarvatantubhyo 'pi paṭasya bhedo 'ṅgīkāryaḥ /
tantuvyatiṣaṅgānantaraṃ paṭasya jāyamānatvāt /
kathaṃ caikaikatantunābhedaḥ ekaikatra paṭabuddhayabhāvādityata āha- sarveti //

sarvapratyakṣaviṣayaḥ kathameva hyapohyate // MAnuv_2,2.112cd //

NYĀYASUDHĀ: ukto 'yamarthaḥ sarvapratyakṣaviṣayo yasmāttasmātkathamevāpodyate / etaduktaṃ bhavati / asti tāvadvayatiṣaktasarvatantūnāṃ paṭasya cābhede pratyakṣam / tatpratīteḥ sambaddhavastudvayapratītivailakṣaṇyasya sākṣisiddhatvāt / naca bhede pramāṇamasti / yena so 'pi svīkariṣyate / jāyatāṃ nāma tantuvyatiṣaṅgaṃ paṭamācakṣmahe / kintu vyatiṣaṅge sati yattantūnāṃ viśiṣṭaṃ rūpam / nacaikaikatantuparityāge sarvatantavo nāma santi / atastatrāpyastyevābhedapratītiḥ / ekaikatra paṭabuddhayabhāvastu bhedamākṣipati / natu pratyakṣasiddhamabhedamapavadatīti /

*7,621*

athāpi syāt / avayavyādīnāmavayavādibhirabhedo nopapadyate / eko hyavayavyaneke cāvayavāḥ / tadabhede 'vayavānāmapyabhedo 'vayavino vā bhedaḥ prasajyeta / tathā guṇāśca kecidanekāśritāḥ / ekaiva hi saṃyogvayaktirdvayordvayorvartate / tathā vibhāgavyaktirapi / saṅkhayā ca dvividhā / ekatvānekatvabhedāt / tatraikatvasyaikadravyagatatve 'pi dvitvādikamenekāśritam / evaṃ pṛthaktavamapi dvividham / ekapṛthaktavamanekapṛthaktavaṃ ca /

tatraikapṛthaktavasyaikadravyavṛttitve 'pi dvipṛthaktavādikamane(kadravyāśri)kāśritameva /
evaṃca guṇānāṃ guṇinaikye saṃyogādyāśrayānekadravyābhedo vā saṃyogādibhedo vā'padyeta /
sāmānyaṃ caikamanekāśritam /
tasya vyaktayabhede vyaktīnāmapyabhedaḥ sāmānyasya vā bhedaḥ prasajyetetyataḥ saṃyogavibhāgapṛthaktavānāṃ tāvadanekāśritatvaṃ nāstītyāha- saṃyogaśceti //

saṃyogaśca vibhāgaśca bhedaścaiva pṛthak pṛthak // MAnuv_2,2.113ab //

NYĀYASUDHĀ: bheda iti pṛthaktavamucyate / caśabdā itaretarayoge / pṛthakpṛthageva ekaikadravyāśritā evetyarthaḥ / tataścaikena guṇenābhinnatve dravyayorapyabhedaḥ syādityatiprasaṅgasyāpādakāsiddhiḥ / anekadravyābhinnatve guṇasyāpi bhedaḥ syādityasyeṣyāpattirdūṣaṇamityuktaṃ bhavati /

*7,624*

nanu ghaṭapaṭasaṃyogavibhāgabhedā ghaṭapaṭasambandhitayānubhūyate /
tatkathamekaikāśritāḥ /
tathātve caikaikasminneva saṃyuktādipratyayaprasaṅga ityata āha- anyonyeti //

anyonyapratiyogena hyubhayorapi dṛśyate // MAnuv_2,2.113cd //

NYĀYASUDHĀ: pratiyogaḥ pratiyogitvam / anyonyasya pratiyogo 'nyonyapratiyogaḥ / yatsaṃyogādirubhayorapi dṛśyate tadanyonyapratiyogena hi nimittena / atrobhayorapītyanekopalakṣaṇam / bhedasya bahusambandhitayāpi pratīteḥ / etaduktaṃ bhavati / ghaṭapratiyogikaḥ saṃyogādiḥ paṭe 'sti / tathā paṭapratiyogiko ghaṭe 'sti / tasmādubhayasambandhitayā pratibhāso 'tiprasaṅgābhāvaśca yujyata iti /

*7,625*

syādetadyadi saṃyogādīnāmekaikavṛttitve pramāṇaṃ syāt /
tadeva nāstītyata āha- anyonyeti //

pṛthak pṛthagevetyanuvartate / anyonyapratiyogena hetunā saṃyogādikamubhayorapi pṛthak pṛthageva hi dṛśyate /

ayamarthaḥ / paṭo ghaṭena saṃyukto ghaṭādvibhakto ghaṭādbhinna iti paṭadharmaḥ saṃyogādigharṭapratiyogikatayā pratīyate / yaśca yatpratiyogiko nāsau taddharmaḥ / yathā sthavirapratiyogikamaparatvaṃ na sthaviradharmaḥ / tasmānnāyaṃ saṃyogādirghaṭadharmaḥ / evaṃ ghaṭadharmaḥ saṃyogādiḥ paṭapratiyogitayopalabhyamāno na paṭadharmo bhavitumarhati / tathāca pṛthak pṛthageva saṃyogādiranekadharmo 'vagamyata iti /

*7,626*

nanvastu saṃyogavibhāgayoriyaṃ gatiḥ /
natu pṛthaktave /
yaddhi ghaṭātpaṭaḥ pṛthak paṭācca ghaṭaḥ pṛthagityanyonyapratiyogikatayā pratīyate tadekapṛthaktavaṃ pṛthak pṛthagevābhyupagamyate /
yattu bhinnāvimau bhinnā ime iti pratīyate tadanekapṛthaktavamanekāśritameva pratiyogyanirūpyasyaikāśrita(śraya)tve mānābhāvādityata āha- bhinnā iti //

bhinnā iti tu bhedānāṃ samudāyo hi dṛśyate /
yathaiva ca padārthānām ... // MAnuv_2,2.114a-c //

NYĀYASUDHĀ: ime bhinnā ityādipratītau bhedānāṃ samudāyo 'nekatvaṃ hi dṛśyate / katham / yathaiva ca padārthānām /

etaduktaṃ bhavati / yathā hi śuklā ime paṭā ityādipratītāvaneke paṭā anekāni ca tadviśeṣaṇāni śauklayānyavabhāsante / tathā bhinnā ima ityādipratītāvapyaneke padārthā aneke ca bhedāḥ prakāśante ityabhyupagantavyam / naca viśeṣapramāṇamasti / yenātrānyo vidhirbhaviṣyatīti /

etena saṃyuktāvimāvityādipratītirapi vyākhyātā veditavyā /

*7,628*

nanvanayorbhedo 'mīṣāṃ bheda iti pratītāvanekāśritaṃ pṛthaktavamupalabhyate /
tatkathametaditi cet /
kimatrānekasya dharmitayāvabhāsaṃ pramāṇayasi, uta dharmasyaikatvāvabhāsam, utobhayāvabhāsam /
pakṣatraye 'pyuttaramāha- anayoriti //

... anayorbheda ityapi // MAnuv_2,2.114d //
ito 'muṣyāmuto 'pyasya bhedo dṛṣṭo dvidharmikaḥ // MAnuv_2,2.115ab //

NYĀYASUDHĀ: asyāmapi pratītāvito ghaṭādamuṣya paṭasyāmutaḥ paṭādamuṣya ghaṭasya bheda ityevaṃ dvidharmiko bhedo dṛṣṭaḥ / tathācānekasya dharmitve 'pi dharmasyaikatvāvabhāsāsammaternānenābhimatārthasiddhirityuktaṃ bhavati / anenaivānayoḥ saṃyoga ityādipratītirapi vyākhyātā draṣṭavyā /

nanu vacanaliṅgā hi vakturabhiprāyāḥ /
bheda iti caikavacanaṃ prayujyate /
tena anumīyate 'syāṃ pratītāveka eva bhedo dvidharmiko dṛṣṭa iti /
tasmādanyonyapratiyogikānekadharmikānekabhedaviṣayatvaṃ pratīterna vaktuṃ śakyamityata āha- tatreti //

tatraikavacanaṃ yattad viprāṇāṃ bhojanaṃ yathā // MAnuv_2,2.115cd //

*7,629*

NYĀYASUDHĀ: tatra anayorbheda ityādivākye, bhedadvaye vā / bhojanamityekavacanaṃ yathā tathetyarthaḥ / etena ekavacanena pratīterekārthaviṣayatvānumāne 'naikāntikatvaṃ samudāyaviṣayatvenānyathāsiddhiścetyuktaṃ bhavati / avayavinastvekatve 'pi na kaściddoṣaḥ / ākāśasya svāvayavairabhedavadavayavānāmapyabhedasya aṅgīkṛtatvāt / paṭasya ca yādṛśena tantusamudāyenātyantābhedo 'bhihitaḥ sa eka eva / vyatiṣaktānāṃ tantūnāṃ viśiṣṭākāro hyasau / sa cāgantukatvāttantubhyo bhinnābhinna eva / ekaikena tantunā sarvaiścabhede 'pi bhedasyāpi vidyamānatvānnānyonyābhedaprasaktiriti svayamevohyatāmiti noktam /

*7,631*

nanvevaṃ tarhi saṃyogāderapyekaikāśritatvaṃ na vaktavyam / ayāvaddravyabhāvitvena bhedābhedābhyāmevoktākṣepasamādhānāditi / satyam / tathāpi vastusthitiriyamuktetyadoṣaḥ / api cājasaṃyoge nāyaṃ samādhiḥ sambhavati / sa eva nāsti pramāṇābhāvāditi cenna / paramāṇoḥ ākāśādisaṃyogāṅgīkārāt / so 'pi paramāṇukarmaja iti cenna / prāgasayogaprasaṅgāt / aṃśabhedānneti cenna / svābhāvikasyānabhyupagamāt / aupādhikasya ca nirākariṣyamāṇatvāt /

kiñcākāśamīśvareṇa saṃyujyate dravyatvādghaṭavat / naca mūrtatvamupādhirviśeṣaṇavaiyarthyāt / paricchinnaparimāṇavattvenaivālam / paricchinnatvaviśeṣaṇaṃ tu vyarthameva / ākāśamīśvareṇa na saṃyujyate amūrtatvādrūpavaditi cenna / adravyatvasyopādhitvāditi /

*8,1*

idānīṃ sāmānyasyaikaikāśritatvamāha- nastvādikamiti //

naratvādikamapyevaṃ ... // MAnuv_2,2.116a //

NYĀYASUDHĀ:

evaṃ saṃyogādivadekaikavṛttītyarthaḥ /
sāmānyamapīti vaktavye brāhmaṇatvāderayāvaddravyabhāvitvenāpi tatra parihāraḥ sambhavatīti jñāpayituṃ naratvādikamityuktam /
upapādanaṃ ca naikaprakāramiti yogavibhāgaḥ /
kuto naratvādikaṃ prativyaktibhinnamityata āha- tattaditi //

... tattaddharmatayeyate // MAnuv_2,2.116b //

NYĀYASUDHĀ: yathāhi nareṣūpalabhyamāneṣu tadīyaṃ rūpādikaṃ pratiniyatamupalabhyate / tathā naratvādikamapi tattanniyatadharmatayaiveyate dṛśyate iti pratyakṣamuktam / yadvā yo 'nekāśrito dharmo nāsāvekaikapratītau pratīyate, yathā dvitvādi / pratīyate ca naratvādikamekaikapratītāvato nānugatamityanumānamanena sūcayati /

*8,4*

kiñca naratvādikaṃ nānekānuvṛttaṃ dharmatvādrūpādivat /
asyābhāsoddhāraṃ karoti- neti //

na sarvadharma eko 'sti ... // MAnuv_2,2.116c //

NYĀYASUDHĀ: sarvadharmaḥ anekavṛttidharmaḥ / tena dharmatvaṃ na bhagnavyāptikamiti śeṣaḥ / pakṣadharmatā tu sphuṭaiveti /

nanvanekatvasaṅkhayā tāvadanekāśritā / ekaikasmindvitvādeḥ / śaṅkitumapyaśakyatvāt /

nahi dvitvādikamekaikapratītau pratīyate /
naca pratiyoginirūpyam /
dharmitayaivānekeṣāmanubhavāt /
ato dharmatvahetostatrānaikāntyamityata āha- samudāyastviti //

... samudāyastu bhinnagaḥ // MAnuv_2,2.116d //

NYĀYASUDHĀ: samudāyo 'nekatvaṃ bhinnago 'nekāśritaḥ / satyamanekatvasaṅkhayānekāśritā / tathāpi tadanyatvena hetuviśeṣaṇādadoṣa iti bhāvaḥ / sā cāpekṣābuddhijanyatvādayāvaddravyabhāvinī bhinnābhinneti nāśrayayorabhedāpattiḥ /

*8,6*

prābhākarāstvāhuḥ / sādṛśyaṃ tāvadekamanekānugataṃ, tatra dharmatvahetovyarbhicāraḥ naca vācyaṃ sāmānyameva sādṛśyamataḥ pakṣe vyabhicāracodaneyamanupapanneti / jātisaṅkaraprasaṅgāt / asti hi kayościdaśvarāsabhavaktayoḥ sādṛśyaṃ, tatra yadi sādṛśyamaśvatvātparam tadā sarveṣāmapyaśvānāṃ rāsabhasādṛśyaṃ syāt / yadi cāparaṃ tadā rāsabhavyaktāvapyaśvatvaṃ syāt / evaṃ rāsabhatve 'pi vācyam / na sādṛśyamaśvarāsabhavṛtti brūmaḥ / kintu tadavayavṛtti /

dravyaguṇāvayavakarmavṛttīni sāmānyādeva hi sādṛśyanāmanyabhyupagacchāmo 'to na jātisaṅkaradoṣa iti cenna /
gaurgavayena sadṛśītyādivyavahārāṇāmamukhyatvaprasaṅgāt /
naca sāmānyaṃ pratiyoginirūpyam /
tannirūpyaṃ ca sādṛśyamiti sphuṭo 'nayorbheda ityata āha- etādṛśaṃ ceti //

etādṛśaṃ ca sādṛśyaṃ padārtheṣu pṛthak pṛthak // MAnuv_2,2.117ab //

NYĀYASUDHĀ: bhavatu sādṛśyaṃ sāmānyato bhinnaṃ tathāpi tatpadārtheṣu pṛthak pṛthageveti na tena dharmatvahetorvyabhicāraḥ / etādṛśamiti tatroktahetvatideśaḥ / nahi sādṛśyasyānekavṛttitve pramāṇasyānena sādṛśyamasyānena śuklāvimāvityādivadupapatteḥ / anayoḥ sādṛśyamityādeścāsyānena sādṛśyamasyānena sādṛśyamityupapatteḥ / ekavacanasyā (ca) viprāṇāṃ bhojanamityādivadupapannatvatpratiyogino dharmitvāsambhavācca / ekāśritatve 'pi pratiyoginirūpyatvenaikaikapratītāvapi apratītisambhavācceti /

*8,10*

naratvādisāmānyasya prativyaktibhinnatve 'numānāntaramāha- ekasminniti //

ekasmin sa vinaṣṭe 'pi yato 'nyatraiva dṛśyate // MAnuv_2,2.117cd //

NYĀYASUDHĀ: ekasminnare naṣṭe tadāśritaṃ naratvaṃ tāvannaṣṭam / tathāpi sa naratvalakṣaṇo dharmo 'nyatra narāntare dṛśyata eva yato 'to 'pi naratvādikamityuktena sambandhaḥ / yadvā vinaṣṭaṃ vināśaḥ saha vinaṣṭena vartata iti savinaṣṭaṃ tasminvināśavatīti yāvat / athavā'śrayeṇa saha vinaṣṭaṃ savinaṣṭaṃ tasminniti yojanā / ayamatra prayogaḥ / naṣṭānaṣṭavarti naratvaṃ bhedavat viruddhadharmāśrayatvācchāyā'tapavat / nacāsiddho hetuḥ / naṣṭāśrayasya naratvasya naṣṭatvāt / anyasya tu dṛśyamānatvena avinaṣṭatvāt / yadvedaṃ naratvaṃ vinaṣṭānnaratvādbhidyate 'vinaṣṭatvādghaṭavat / yadi vā tannaratvamavinaṣṭānnaratvādbhidyate vinaṣṭatvādghaṭavaditi /

*8,12*

bhavedetadyadi vinaṣṭanarāśritamapi naratvaṃ vinaśyet /
nacaitadasti tasya nityatvādityata āha- kuta iti //

kuto bhasmatvamāptasya naratvaṃ punariṣyate // MAnuv_2,2.118ab //

NYĀYASUDHĀ:

naṣṭanarāśritasyāpi naratvasya punaḥ sattvaṃ na niṣpramāṇakaṃ pratyakṣasiddhatvāt /
naṣṭānaṣṭanarāśritaṃ naratvaṃ tāvadekam /
taccāvinaṣṭe nare punarupalabhyate /
ata evānumānamapi bādhitaviṣayamityata āha- ekatva iti //

*8,13*

ekatve nāsti mānaṃ ca ... // MAnuv_2,2.118c //

NYĀYASUDHĀ: syātedadyadyetayorekatve mānaṃ syāt / naca tadastītyarthaḥ / naca pratyabhijñānaṃ pramāṇam / tasya svarūpataḥ pramāṇatvena sandigdhatvāt / caśabdenānyonyāśrayatvaṃ samuccinoti / ekatve hi punaḥ (tasya) sattvasiddhistatsiddhau caikatvasiddhiriti /

*8,13f.*

evaṃ sāmānyādīnāṃ pratyāśrayaṃ bhede pratyakṣānumānānyuktavā śrutimapyāha- śrutirapīti //

... śrutirapyāha sādaram // MAnuv_2,2.118d //

bhinnāśca bhinnadharmāśca padārthā akhilā api /
svaiḥ svairdharmairabhinnāśca svarūpairapi sarvaśaḥ // MAnuv_2,2.119 //

anivṛttavināśāstu dharmā ubhayarūpakāḥ /
na kenacidabhinno 'to bhagavān svaguṇairvinā // MAnuv_2,2.120 //

iti ... // MAnuv_2,2.121a //

NYĀYASUDHĀ:

āha sāmānyādīnāṃ pratyāśrayaṃ bhedamiti śeṣaḥ /
bhinnāḥ parasparato bhedavantaḥ /
anyonyaṃ bhinnā dharmā yeṣāṃ te bhinnadharmāḥ /
bhinnadharmā ityanenāśrayato 'pi bhedo 'bhihita iti śaṅkānirāsārthamuktam- svairiti //

svarūpairapi yathā bhagavānmatsyādibhiḥ / svaiḥ svairdharmairabhinnāścetyasyāpavādo 'nivṛtteti / anivṛtte 'pyāśraye vināśo yeṣāṃ te tathoktāḥ / yathā'maghaṭaśyāmatādayaḥ / ubhayarūpakā bhinnābhinnāḥ / na kenaciditi śrutiḥ svaprakṛtamupasaṃharati / atra sarvaśa ityādivacanāduktavivaraṇāccādaraḥ pratīyate /

*8,15*

nanu ghaṭāderāmadravyasyāgninā sambaddhasya, agnyabhighātānnodanādvā tadārambhakeṣu paramāṇuṣu, karmāṇyutpadyante / tebhyo vibhāgāḥ, vibhāgebhyassaṃyogavināśāḥ / saṃyogavināśebhyaḥ kāryadravyaṃ vinaśyati / tasminvicaṣṭe paramāṇuṣvagnisaṃyogādauṣṇyāpekṣācchyāmādīnāṃ vināśaḥ / punaranyasmādagnisaṃyogādauṣṇyāpekṣātpākajā jāyante /

tadanantaraṃ bhogināmadṛṣṭāpekṣādātmāṇusaṃyogādutpannapākajeṣvaṇuṣu karmotpattau teṣāṃ parasparasaṃyogāddvayaṇukādikrameṇa kāryadravyamutpadyate / tatra ca kāraṇaguṇaprakrameṇa rūpādyutpattirbhavati / tatkathamāmaghaṭaśyāmatvādīnāmayāvaddravyabhāvitvamucyate / maivam / atra pramāṇābhāvāt /

*8,19*

nodanādyutpattau karmotpattiḥ pramāṇam, karmasu vibhāgāḥ, teṣu pūrvasaṃyoganivṛttiḥ, tatra kāryadravyavināśaḥ, tatra ca pūrvarūpādiparāvṛttiḥ, tathā rūpādyantarotpattiḥ sthūladravyotpattau pramāṇam, sā tadavayavaparamparāyām, sā dvayaṇuke, tadutpattiḥ paramāṇusaṃyoge, sa ca tatkriyāyam, sā tadavayavaparamparāyām, sā tadavayavaparamparāyām, sā dvayaṇuke, tadutpattiḥ paramāṇusaṃyoge, sa ca tatkriyāyām, sādṛṣṭavadātmasaṃyoga iti cenna / paramāṇuṣviva kāryadravyeṣu pūrvarūpādinivṛtterapūrvarūpādyutpatterupapatteḥ / pārthivāvayavirūpādayaḥ svāśrayavināśādeva vinaśyanti avayavirūpāditvāt dagdhapaṭarūpādivat / kāraṇaguṇebhya evotpadyante tata eva tadvadeveti cenna / kvacitsatyāśraye 'pi rūpā(dīnāṃ vi)divināśe 'gnisaṃyogajatve ca virodhābhāvāt / anyathā kāryadravyaṃ saṃyogavināśādeva vinaśyati kāryadravyatvāt dvayaṇukavadityādikamapi syāt /

*8,21f.*

nanvagnisaṃyogaḥ sarvāvayaveṣvasti na vā / nacettatra rūpādivināśotpādāsambhavaḥ / tathā cāvayavāvayavinorvilakṣaṇarūpādimattvaṃ syāt / ādye 'gnyavayavānāṃ sarvatra praveśena avayavināśasyāvarjanīyatvamiti cet / avayavidravyāṇāṃ sacchidratvena praveśopapatteḥ / saṃsthānāpagamābhāvenāvayavivināśāyogāt / tathāvidhasyaivodāhṛtatvādityalam /

*8,25*

evaṃ sāmānyasyānekavṛttitvaṃ pramāṇairapākṛtam / tadayuktam / tasyānekavṛttitvābhāve bādhakasadbhāvāt /

*8,26*

tathāhi / sarveṣu gopiṇḍeṣu yadyanugatamekaṃ gotvasāmānyaṃ na syāt tadā tatra gośabdasaṅgatigrahaṇalakṣaṇā vyutpattirna syāt / vṛddhavyavahāropadeśādinā hi vyutpattirbhavati / naca pratipiṇḍaṃ vyavahārādikamasti / teṣāmānantyena vyutpattāveva puruṣāyuṣaparyavasānaprasaṅgāt / ato yatropadeśādikaṃ tatraiva vyutpattirvyavahāraśceti syāt / atha vinaivaikena nimittenopadeśādyabhāve 'pi gopiṇḍāntare gośabda(saṅgatiṃ)saṅketaṃ gṛhṇīyāt / tadāśvapiṇḍe 'pi kinna gṛhṇīyāt / aviśeṣāt / anugatagotve tu gośabdavṛttinimittatayopadeśādināvagate nāyaṃ doṣaḥ prāduṣyāt / tasmādanekeṣvekaśabdasaṅgatigrahaṇānyathānupapattyānugatamekamabhyupagantavyameva /

*8,28*

nanu kathaṃ tarhi sāmānyarahiteṣu pṛthivyādiṣu bhūtamūrtādiśabdasaṅgatigrahaṇam / ucyate / tatrāpi bāhyaikendriyagrāhyaguṇāśrayatveyattāvacchinnaparimāṇatvādyupādhinibandhanaiva vyutpattiḥ / upādhīnāṃ vyāvṛttatve 'pyanugatasāmānyāśrayatvena doṣābhāvāt /

*8,34*

kiñcānugatatantutvapaṭatvādisāmānyābhāve kāryakāraṇabhāvāvadhāraṇaṃ na syāt / tataśca kāryārthinaḥ kāraṇe pravṛttirna syāt /

*8,35*

kāyarkāraṇabhāve hyanvayavyatirekau vopadeśo vā pramāṇam / naca vyāvṛtteṣu vastuṣvanvayavyatirekagrahaṇamupapadyate / niyamavyabhicārayodurjñānatvāt /

*8,36*

upadeśaścānanteṣu na sambhavatyevetyuktam /

*8,37*

api ca vyāptijñānamapyanugatasāmānyābhāve 'nupapannaṃ syāt / vyāvṛttavastūnāmanvayavyatirekāvagamānupapatteḥ /

*8,37f.*

sāmānyāpavādanyāyaścānugatasāmānyābhāve na bhavet / dvayoḥ pramāṇayorekasvarūpaviṣayatve (hya)tvanyatarasyāprāmāṇyameva syāt / bhinnaviṣayatve nāpavādaviṣayo 'sti / asti ca tāvadgaurayamityanugatākārapratyayaḥ / nacāsau vyāvṛtteṣu sambhavati / bhrāntatvaprasaṅgāt / nacaitatsavarmanyāpohanibandhanam / tasyāpi pratipiṇḍaṃ vyāvṛttatvāt / anugatatve vā kimaparāddhaṃ sāmānyena / tathāca vidhirūpaḥ pratyayo 'pi samāhitaḥ syāt /

*8,40*

evaṃcāṅgīkārye gotvāderanugame nityatvamapyanivāryamityata āha- vyutpattirapīti //

... vyutpattirapi hi sādṛśyenaiva gamyate // MAnuv_2,2.121ab //

NYĀYASUDHĀ: apipadaṃ kāryakāraṇabhāvāvadhāraṇādisamuccayārtham / hiśabdo yasmādityarthe / gamyate abhyupagamyate 'vagamyata iti / asti tāvatsādṛśyaṃ nāma padārthāntaram / gosadṛśo gavaya ityādyadhyakṣasiddhatvāt / tenaiva copapadyate

vyutpattyādikam / tasmānna tadarthaṃ gotvāderanugatatvaṃ kalpanīyam /

*8,41*

sādṛśyena tāvat śabdavyutpattiprakāraṃ darśayitumupakramate- sarveṣviti //

sarveṣu yugapacchabdaḥ sadṛśeṣu pravartate // MAnuv_2,2.121cd //

*8,41f.*

NYĀYASUDHĀ: bahavo hi śabdasaṅgatigrahaṇopāyāḥ / tatra yadopadeśato vyutpadyate tadāyaṃ gaurityupadeśavākyaṃ vyāptigrāhakatayopayujyate / katham / sādṛśyopadhānena sarveṣu gopiṇḍeṣu yugapadekakālamayamityādiśabdaḥ pravartate / ayaṃ gaurityasyāyametatsadṛśāḥ sarve 'pi gośabdavācya ityartho vaktrā abhipreyate / śrotrā cāvadhāryata iti yāvat / dvayorapi sārvatrikavyutpattikāmatvena vākyasyaikapiṇḍaviṣaya(ka)tvakalpanānupapatteriti bhāvaḥ /

*8,43*

yadyayaṃ gaurityādivākyaṃ naikapiṇḍamātraviṣayam /
kintvayaṃ caitatsadṛśāśca sarve gośabdavācyā iti vyāptiparaṃ tadā saṅgatigrahaṇottarakālaṃ gāmānayetyukte gośabdātsarvagopratipattiḥ syāt /
abhīṣyagopratipattistu jāyate sā kathamiti taṭasthasya codyaṃ pariharati- tathāpīti //

tathāpi prāptitastvekavacanācca viśeṣataḥ /
abhīṣyāvagatiśca syāc ... // MAnuv_2,2.122a-c //

NYĀYASUDHĀ: yadyapyupadeśo naikapiṇḍaviśeṣagocarastathāpi gāmānayetyukte 'bhīṣyagopiṇḍāvagatiḥ syādeva / katham / prāptito yogyatvāt / atītānāgatānāmatyantaviprakṛṣṭadeśasthānāṃ gavāmānayanayogyatābhāvamālocya tatparityāga ityarthaḥ / tarhi sannihitasarvagopratipattiḥ kuto na bhavati iti cenna / gāmityekavacanāt / tathāpi yasya kasyacidekasya gopiṇḍasya pratipattiḥ syāt / nābhīṣyasyaiveti cenna / śabalaṃ bahulāṃ kālākṣīmityādiviśeṣaṇāt / etaduktaṃ bhavati / gośabdādbhavatyeva sarvagopratipattiḥ / kintu liṅgaprakaraṇādibalātpiṇḍaviśeṣe kāryapratipattiriti /

*8,45*

astvayaṃ gaurityādivākyaṃ vyāptiparam /
tataḥ kimityata āha- śaktiriti //

... chaktiḥ sādṛśyagā yataḥ // MAnuv_2,2.122d //
tādṛśo 'yaṃ ca tacchabda iti jñāpayati sphuṭam // MAnuv_2,2.123ab //

NYĀYASUDHĀ:

yato vācakatvaśaktiḥ śabdasya sādṛśyagā sādṛśyasambandhinī sādṛśya(sya) vyāpiketi yāvat /
asmādvākyādavadhāriteti śeṣaḥ /
atastāṃ śaktiṃ tattadviṣayatayā sādṛśyaṃ sphuṭaṃ jñāpayati /
kathamityataḥ prayogaprakāraṃ darśayati- tādṛśa iti //

co yasmādityarthe / ayaṃ paridṛśyamāno yasmāttādṛśa upadeśakāle sannihitena piṇḍena sadṛśastasmāt / tacchabdaḥ sa śabdo yasya vācako 'sau tathoktaḥ / itiśabdaḥ prakāravācī /

ayamatra samudāyārthaḥ / vyutpattyarthaṃ tāvannānugataṃ kimapyaṅgīkaraṇīyam / sādṛśyenaiva tadupapatteḥ / naca vācyaṃ sādṛśyamapyanugataṃ cetkiṃ sāmānyenāparāddham / vyāvṛttatve kathaṃ sārvatrikavyutpattyaṅgamiti / nahi sādṛśyaṃ śabdaśaktiviṣayatayā pravṛttinimittatayā vā abhyupagamyate / kinnāma liṅgatayā / yathā hi gandhavattvaṃ na pṛthivīśabdavācyam, nāpi tatpravṛttinimittam, kintu pṛthivītvavatyā vyakteḥ pṛthivīśabdavācyatve liṅgameva / tathā tete vyāvṛttāmapi tadavabodhe liṅgatayopayujyate / tathā hi / yadāyaṃ gaurityupadeśapūrvikā vyutpattistadā tadvākyaṃ vyāptigrāhakam / ayaṃ caitanyasadṛśāśca sarve gośabdavācyā ityevamparatvāt / vyavahārādipūrvikāyāṃ tu vyutpattau bhūyovyavahārādidaśarne sādṛśyavyāpyatāvagamo bhavati / tataścaitadvākyādināvagatavyāptirityanumīyate"ayaṃ gośabdavācyo bhavitumarhati tatsadṛśatvāt yastatsadṛśassa gośabdavācyastathā cāyaṃ tatsadṛśastasmādgośabdavācyaḥ'; iti /

*8,49*

nanvatra ko dṛṣṭāntaḥ / upadeśakāle sannihito gopiṇḍa iti cenna / tasya tatsadṛśatvābhāvāt / maivam / dṛṣṭāntaniyamasya nirastatvāt / naca sāsnādimattvameva liṅgamastu kiṃ sādṛśyeneti vācyam / tasya gotvavatprativyaktivyāvṛttatvāt / sādṛśyasya tu vyāvṛttatve 'pi pratiyoginirūpyatvenānugataphalasādhakatvānubhavāt / sāsnādimattvasyāpi sādṛśyopahitasya liṅgatvamabhyupagacchāmaḥ / naca vācyaṃ gosādṛśyamaśve 'pyastīti tatrāpi gośabdavācyatānumānaprasaṅga iti / jātinimittatve 'pyevaṃ prasaṅgasya samānatvāt / jātiviśeṣo nimittatayāṅgīkriyate yo 'vyabhicārīti cet / tarhi sādṛśyaviśeṣa eva liṅgaṃ yo lakṣaṇabhūta iti vadāmaḥ /

*8,52*

etena kāryakāraṇabhāvāvadhāraṇādikamapi samāhitaṃ veditavyam / sādṛśyenaiva tadupapatteḥ / antyaviśeṣe hi na kiñcidanugatamasti, nāpyanugatāśraya upādhiḥ / tadbhāve dravyaguṇakarmavadatyantavyāvartakatvasvarūpahāniprasaṅgāt / tathāpyasti tatra viśeṣaśabdavyutpattiḥ atyantavyāvṛ(tti)ttabuddhiṃ prati kāraṇatvāvadhāraṇamityādi / tatra pareṇāpi lakṣaṇarūpaṃ sādṛśyamevādaraṇīyamiti /

*8,54*

evamanugatasāmānyānabhyupagamenaiva vyutpattyādikaṃ samarthitam /
yastu manyate anugatasāmanyenaiva vyutpattyādikaṃ nānyatheti tasya bādhakamāha- jātitaścediti //

jātitaścet kathaṃ tāsu ... // MAnuv_2,2.123c //

NYĀYASUDHĀ: yadyanugatajātinimittaiva sarvatra vyutpattiḥ kāryakāraṇabhāvāvadhāraṇādikaṃ ca syāt / tadā tāsu jātiṣu kathaṃ jātyādiśabdavyutpattiranugatabuddhikāraṇatvāvadhāraṇaṃ, gotvaṃ nityaṃ jātitvādityādivyāptijñānamityādikaṃ syāt / jātiṣu jātyabhāvena tatra vyutpattyādikaṃ na syādityarthaḥ /

*8,54*

yadi vaiyātyātkaścidbrūyāt"asti jātiṣvapi jātitvaṃ nāma jātistadvaśāttatra savarmupapadyate'; iti, taṃ pratyāha- tatra cediti //

*8,55*

... tatra cedanavasthitiḥ // MAnuv_2,2.123d //

NYĀYASUDHĀ: yadi tatra jātiṣvapi jātitvaṃ nāma jātiraṅgīkriyate tadānavasthitiḥ syāt / tathāhi gotvādijātiṣu jātiśabdapravṛttinimittaṃ yā jātitvaṃ nāma jātiḥ sā na tāvatsvarūpe vartate / svavṛtteraprāmāṇikatvāt / ataḥ svavyatiriktāsveva jātiṣu vartata iti vācyam / tathāca svavyatiriktajātiṣu jātiśabdapravṛttāviyaṃ nimittaṃ syānna tu svarūpe 'pi / atastasyāṃ tadvayatiriktāsu jātiṣvekasya jātiśabdasya pravṛttau nimittaṃ jātyantaramaṅgīkaraṇīyam / tatrāpyevamevetyanavastheti /

nanu gotvādijātiṣu jātitvaprayukto jātiśabdaḥ / jātitve tūpadeśādhīno bhavatu / tasyā ekatvāditi / maivam / na hyasmābhiḥ sādṛśyamiva bhavatā jātiḥ (jāti)śabdapravṛttau jñāpakatayopeyate / yena kvacidupadeśo niveśyate / kintu nimittatayā / tatropadeśopanyāsasya kvopayogaḥ /

*8,56*

sthānāntare 'pi bādhakamāha- tathaiveti //

tathaiva vyaktivijñānaṃ vyaktitvābhāvadūṣitam // MAnuv_2,2.124ab //

NYĀYASUDHĀ: yathā jātivijñānaṃ jātitvābhāvena dūṣitaṃ tathaiva vyaktivijñānaṃ vyaktīnāṃ vyaktiśabdavācyatvavijñānaṃ tannimittavyaktitvajātyabhāvena dūṣitam / dravyaguṇakarmāṇi khalu vyaktaya ucyante / naca tatra vyaktitvaṃ nāma sāmānyamasti / sattayā parāparabhāvābhāvāt / tasmāttatra vyaktiśabdavācyatvajñānaṃ na syāt / mā bhūdvayatiriktaṃ vyaktitvaṃ sattaiva vyaktiśabdapravṛttau nimittaṃ bhaviṣyatīti cenna / sāmānyasya paryāyapravṛttau nimittatvāt / sadvayaktiśabdayoraparyāyatvāt / anyathā saṃyogyādiśabdānāmapi dravyādiśabdaparyāyatvaṃ syāt /

*8,58*

nanu śabdamātrasya jātinimittatvātsattayā parāparabhāvaśūnyamapi dravyaguṇakarmasu vyaktitvamastyevetyato noktadoṣa ityata āha- yadīti //

yadi taccāsti tasyāpi viśeṣeṣvanavasthitiḥ // MAnuv_2,2.124cd //

*8,58f.*

NYĀYASUDHĀ: tarhi tasya vyaktitvasyāpi viśeṣeṣu vyaktiṣu praveśaḥ syāt / tathā cānavasthitiriti yojanā / tathā hi / yaḥ śabdo 'nekavācakaḥ sa sarvo jātinimittaka iti svīkṛtya dravyaguṇakarmasu vyaktitvaṃ nāma jātiryadyaṅgīkriyate / tarhi tasyāmanyāsu ca jātiṣu jātiśabdapravṛttaye jātitvaṃ jātiraṅgīkartavyā syāt / omiti cet / tarhi sā vyaktitvajātirapi jātitvajātiṃ prati vyaktiḥ syāt / naca sā svarūpe vartate tato dravyāditraye tasyāṃ ca vyaktiśabdapravṛttyarthamaparaṃ vyaktitvamaṅgīkaraṇīyam / tatra punarjātiśabdapravṛttaye jātitvamabhyupagantavyamiti sāpi tadāśrayatayā vyaktiḥ syāt / tasyāṃ punarvyaktitvāntaramityevamanavastheti /

*8,60*

sthalāntare bādhakamāha- kathamiti //

kathaṃ svarūpatvamapi jñāyate 'nugataṃ yadi /
ekavyutpattiparyantamanavasthādidūṣitam // MAnuv_2,2.125a-d //

NYĀYASUDHĀ: atra svarūpamityadhyāhartavyam / tataścāyamarthaḥ / yadyanugatasāmānyanibandhanaiva sarvatra vyutpattistadā sakalapadārthasvarūpaṃ svarūpaśabdavācyatayā kathaṃ jñāyate / anugatasya svarūpatvasāmānyasyābhāvāt / svarūpeṣu svarūpaśabdavyutpattirna syāditi /

nanu ca sarvasvarūpeṣvanugataṃ svarūpatvamaṅgīkriyate mayāto noktadoṣa ityata uktam"svarūpatvamapi yadyanugatamaṅgīkriyate tadā anavasthādidūṣitaṃ bhavati'; iti / tathāhi / sarveṣu svarūpeṣu yatsvarūpaśabdapravṛttinimittaṃ svarūpatvaṃ nāma sāmānyamabhyupagamyate, tadapi tāvatsvarūpeṇa / naca tatra svayameva vartate / ātmāśrayatvasyālaukikatvāt / atastasminnanyeṣu ca svarūpeṣu svarūpaśabdapravṛttaye 'nyatsvarūpatvaṃ nāma sāmānyamaṅgīkāryam / tadapi svarūpamevetyanavasthā / ādipadenāntyaviśeṣasvarūpeṣu svarūpatvasāmānyamaṅgīkāryam / tadapi svarūpamevetyanavasthā / ādipadenāntyaviśeṣasvarūpeṣu svarūpatvasāmānyāṅgīkāre 'tyantavyāvṛttidhīhetutvaṃ na syāt / samavāyābhāvasvarūpe ca sambandhābhāva iti jñātavyam /

anavasthādyaniṣyaprasaṅgasya viparyaye paryavasānaṃ sūcayati- ekavyutpattiparyantamiti //

ekaṃ kevalanugatasāmānyahīnamiti yāvat / tasminvyutpattirekavyutpattistatparyantaṃ tāvadidaṃ dūṣaṇamupaplavata eva / yāvadanugatasāmānyanibandhanaiva sarvatra vyutpattiriti pakṣaṃ parityajya sāmānyahīne 'pi vyutpattimaṅgīkuryādityarthaḥ / anavasthādiparihārāyānugatasāmānyena vināpi vyutpattiraṅgīkaraṇīyeti bhāvaḥ /

*8,61f.*

nanvidaṃ sakalamapyasaṅgatam / tathāhi / yaduktaṃ"jātitaścetyuktaṃ tāsu'; iti, tattāvadasat / jātiṣu jātyantarābhāve 'pi nityatve satyanekānugatatvenopādhinā jātiśabdavyutpattyupapatteḥ / astu vā jātiṣu jātitvaṃ nāma jātiḥ / na cānavasthā / jātitve jātiśabdasya svarūpanibandhanatvopapatteḥ / "tathaiva vyaktivijñānam'; ityetadapyasat / vyaktitvābhāve 'pi jātivyañjakatvopādhinā dravyādiṣu vyaktiśabdapravṛttyupapatteḥ / vyaktitvajātyaṅgīkāre 'pi nānavasthā / vyaktitve vyaktiśabdasya svarūpanimittatvasambhavāt / yadapi"katham'; ityādi tadayuktam / pramāṇagamyatvopādhinaiva svarūpaśabdavyutpattyupapatteḥ /

svarūpatvābhyupagame 'pi nānavasthā /
tatra svarūpaśabdasya svarūpamātranibandhanatvāt /
antyaviśeṣeṣūpādhinibandhana eveti na rūpahāniḥ /
samavāyādau svarūpameva sambandha ityato na kaściddoṣa ityāśaṅkāṃ pariharannanugatasamānyadūṣaṇamupasaṃharati- kalpaneti //

kalpanāgauravāt tena yuktā nānugakalpanā // MAnuv_2,2.125ef //

NYĀYASUDHĀ: sarvatra vyāvṛttameva vācyaṃ śabdapravṛttau nimittaṃ ca / vyutpattistu sādṛśyanibandhanetyekarūpakalpanena sarvasāmañjasye kvacidanugataṃ sāmānyaṃ nimittaṃ kvacidupādhiḥ kvacitsvarūpamevetyanekakalpane kalpanāgauravaṃ syādityarthaḥ / tena bādhakasadbhāvena sādhakābhāvena ca /

nanvanugatatvābhāve kathaṃ gotvādikaṃ sāmānyam / ananugatatve 'pi guṇakarmavadavāntarabhedasya kalpanīyatvāditi /

*8,64*

evaṃ samavāyaṃ svarūpato nirākṛtyedānīṃ yatsamavāyasya sarvatraikatvaṃ nityatvaṃ ca"tattvaṃ bhāvena'; iti sūtreṇoktam, tattvaṃ, samavāyasya sarvatraikatvaṃ nityatvaṃ ca, bhāvena, sattayā vyākhyātamiti /
tadapi nirāgikīṣurādau tāvadekatvaṃ nirākartuṃ pīṭhamāracayati- aupādhiketi //

aupādhikaviśiṣṭādyamapi tadvastu kiṃ tataḥ /
anyat ... // MAnuv_2,2.126a-c //

*8,65*

NYĀYASUDHĀ: aupādhikaḥ pācakayājakādiḥ viśiṣṭo nīlāgnimadādiḥ / ādyagrahaṇādupalakṣitagrahaṇam / apiśabdo dūṣaṇāntarasamuccayārthaḥ / tadvastūpādhyāditrayam / kiṃśabdasyobhayataḥ sambandhaḥ / tata upādhyāditrayāt / vastvityetadaupādhikaviśiṣṭādyamityanenāpi sambaddhayate /

*8,65f.*

ayamarthaḥ / samavāyasya sarvatraikatvaṃ vadatedaṃ tāvadvivicyatām / eka eva puruṣaḥ pacanayajanādibhirupādhibhiravacchedakairdharmaiḥ pācako yājakaścetyādyabhidhīyate, sa pācakayājakādiraupādhiko 'rthaḥ kiṃ pacanādyupādhipuruṣatatsambandhebhyo 'nanya utānya iti / tathā samānādhikaraṇaṃ vyāvartakaṃ viśeṣaṇam / yathotpalasya nīlaṃ rūpaṃ parvatasya cāgniḥ / vyadhikaraṇaṃ tu vyāvartakamupalakṣaṇam / yathā nīlarūpagataṃ nīlatvamutpalasya /

*8,66*

anye tu kāyarpraveśāpraveśābhyāṃ viśeṣaṇopalakṣaṇayorbhedamācakṣate / yathā lambakarṇa ānīyatāṃ citragurānīyatāmiti / apare tu śābdasāmānādhikaraṇyābhyām / yathā daṇḍī devadatto jaṭābhistāpasa iti / kecitpunarvyavacchittisamaye sattvāsattvābhyām / tatra viśiṣṭaṃ nīlamagnimānvā viśeṣaṇaviśeṣyatatsambandhebhyo 'nanyat anyadvā / upalakṣitaṃ copalakṣaṇopalakṣyatatsambandhebhyo 'nanyat anyadveti /

tatrānyatvapakṣastāvadanubhavābhyupagamopapattiviruddhatvādasambhāvita eva / nahi pācakādiḥ pacanāditrayātirikto 'nubhūyate / naca yogyasyānanubhave sattvaṃ siddhayati / nāpyagnimadādiḥ parvatādyatirikto 'nubhūyate / atiriktatve caupādhikaviśiṣṭāderdravyādyantarbhāvāsambhavāt / ṣaṭpadārthātirekaprasaṅgenābhyupagamavirodhaḥ syāt / yadi caupādhikaviśiṣṭādyamatiriktaṃ syāt tadā pācakamānayetyukte puruṣādyānayanaṃ na kriyetetyādyupapattivirodhaḥ /

*8,70*

nanvavacchittiraupādhikatvaṃ, vyavacchittiśca vaiśiṣyayaṃ tritayādbhinnameveti cenna / avacchitteranirūpaṇāt / sā kimupādhisambandho vā puruṣasyaikatvaṃ vā svagato bhedo vā / ādye na trayātirekaḥ / dvitīye tvanaupādhikādaviśeṣaḥ / tṛtīye tvasattvaprasaṅgaḥ / vyavacchittirvaiśiṣyamiti cāyuktam / tasyā nīlādipadārthatvābhāvāt / sā hi vaiśiṣyayapratītiphalaviṣayatayā anubhūyate /

*8,71f.*

viśeṣaṇaviśeṣyasambandhāvagāhyekaṃ vā vijñānamaviralamanekaṃ vā viśiṣṭamiti kaścit / yathā'ha"viśeṣaṇaṃ

viśeṣyaṃ ca tatsambandhaphalārpakam / jñānarūpaṃ svasāmarthyādviśiṣṭamiti kīrtitam'; iti / tanna / viśiṣṭasya bāhyārthatayānubhavāt / anyathā sādhyadharmaviśiṣṭaḥ pakṣaḥ / so 'numānena prajñāpanīya ityādyayuktaṃ syāt / tasmādatirekapakṣo 'nupapanna eva /

*8,74*

astu tarhyaipādhikaviśiṣṭādyaṃ tritayānanyadityata āha- tadeveti //

... tadeva cedagnimattvaṃ kiṃ tatra bhaṇyate // MAnuv_2,2.126cd //

*8,74f.*

NYĀYASUDHĀ: pratidattisaukaryāyodāharaṇaniṣṭhatayā matupā praśnaḥ kṛto 'gnimattvamiti / dhūmādyanumānasādhyaṃ viśiṣṭamityarthaḥ / aupādhikāderapyupalakṣaṇametat / ayamarthaḥ / agnimadādiviśiṣṭaṃ ca yadi viśeṣaṇaviśeṣyatatsambandhebhyo 'nanyadaṅgīkriyate / tadāpi vaktavyam / kiṃ tattritayamapi pratyekaṃ viśiṣṭamutā(tatra)nyatamam / dvitīye 'pi kiṃ viśeṣaṇabhūto 'gnirevāgnimacchabdārthaḥ, uta viśeṣyarūpaḥ parvataḥ, atha sambandhaḥ saṃyogalakṣaṇaḥ / saṃyogapakṣe 'pi kiṃ nirviśeṣaṇasaṃyogaḥ kiṃvāgninā saṃyogaḥ / uttaratrāpi kimagnisaṃyogamātram / uta parvatasyāgnisaṃyoga iti / evaṃ pācakāderapi pacanāditrayānanyatve vikalpo draṣṭavyaḥ /

*8,76*

antyapakṣātiriktānsarvapakṣānapākaroti- agnīti //

agnisaṃyogamātraṃ ced bhavet tat siddhasādhanam // MAnuv_2,2.127ab //

NYĀYASUDHĀ: agnisaṃyogamātramiti sarvapakṣopalakṣaṇam / cet agnimacchabdārtha iti śeṣaḥ / tat dhūmavattvādyanumānamagniparvatasaṃyogānāṃ samastānāṃ vyastānāmagninā saṃyogasya cāgnimacchabdavācyaviśiṣṭatve dhūmānumānaṃ siddhasādhanaṃ syāt / viśiṣṭasyānumānasādhyatvāt / agnyāderviśiṣṭasya mānāntarata eva siddhatvāditi /

*8,77*

astu tarhi parvatasyāgninā saṃyogo viśiṣṭarūpo 'gnimacchabdārtho 'numānasādhya ityantimaḥ pakṣaḥ /
tatroktadoṣābhāvāt /
parvatamagnisaṃyogānāṃ samastānāṃ vyastānāmagnisaṃyogasya ca siddhatve 'pi parvatasyāgninā yaḥ saṃyogastasyānumānataḥ prāgasiddheriti śaṅkate- bhūdharasyeti //

bhūdharasyāgnisaṃyogo yadi ṣaṣṭhayartha eva kaḥ // MAnuv_2,2.127cd //

NYĀYASUDHĀ:
agnimacchabdārtho viśiṣṭo 'numānasādhya iti śeṣaḥ /
dūṣayituṃ pṛcchati- ṣaṣṭhayartha iti //

parvatasyāgnisaṃyogasya ca siddhatve 'pi pavartasya yo 'gnisaṃyogaḥ sa na siddha ityataḥ sa eva viśiṣṭo 'gnimacchabdārtho 'numānavedya iti vadatā parvatasyeti ṣaṣṭhayā nirdiṣyaḥ sambandha eva viśiṣṭo 'gnimacchabdārtho 'numānavedya ityuktaṃ bhavati / anyasya sarvasya siddhatvāt / ṣaṣṭhayarthāśca sambandhā vaiyākaraṇairaneke gaṇitāḥ / ataḥ ko 'tra sambandho vivakṣita iti praśnārthaḥ / evaśabdaḥ tasyaiva prādhānyadyotanārthaḥ /

*8,78*

uttaraṃ śaṅkate samavāya iti /

samavāyo yadi hy ... // MAnuv_2,2.128a //

NYĀYASUDHĀ: saṃyogo hi guṇaḥ parvataśca guṇī guṇaguṇinośca samavāyaḥ sambandha iti prasiddhamiti hiśabdārthaḥ / ṣaṣṭhayartha iti vartate /

nirākaroti- asya ceti //

... asya caikatvāt siddhasādhanam // MAnuv_2,2.128ab //

NYĀYASUDHĀ:
parvatāderivāsya samavāyasya ca siddhatvāditi śeṣaḥ /
siddhasādhanaṃ dhūmādyanumānamiti śeṣaḥ /
kathaṃ samavāyasya siddhatvamityata uktam- ekatvāditi //

yastantupaṭayoḥ samavāyaḥ sa eva hi parvatāgnisaṃyogayoḥ samavāyaḥ pareṇāṅgīkṛtaḥ / tantupaṭayoḥ samavāyaśca pratyakṣeṇa vānumānena vā siddha eveti /

ayamatra samudāyārthaḥ / yadyeka eva sarvatra samavāyaḥ syāttadā sarvānumānānāṃ siddhasādhanatā syāt / yadyapi yāthārthyameva prāmāṇyaṃ tathāpi śabdavatparārthānumānasya parāpekṣayā pravṛttatvātsiddhasādhanatā doṣa eva /

*8,78f.*

tathā hi / sarvamapyanumānaṃ na vastusvarūpamātraparam / tasyāsiddhāvāśrayāsiddheḥ / siddhau ca siddhasādhanatvāt / kintu kenacidupahitaṃ vā viśiṣṭaṃ vopalakṣitaṃ veti vaktavyam / tacca viśiṣṭādikaṃ na viśeṣaṇāditrayādanyadeveti yuktam / anupalambhādibādhāt / trayānanyatve 'pi na viśeṣaṇamātram / tasya anumānātprāk siddhatvāt / asiddhau cāprasiddhaviśeṣaṇatvāpatteḥ / agnerevāgnimacchabdārthatve matupo vaiyarthyāpatteśca / nāpi dharmisvarūpamātram / uktadoṣāt / parvato 'gnimānityetayerekārthatvāpatteśca / naca sambandhamātram / saṃyogo hi kvacitsambandhaḥ syāt yathāgniparvatayoḥ / kvacitsamavāyaḥ yathā rāsadrūpānumāne / dvāvapi svarūpataḥ siddhāviti siddhasādhanameva / saṃyogamātrasya siddhatve 'pyagnyādisaṃyogaḥ sādhya ityapi na vācyam / tasyāpi mahānasādau siddhatvāt / atha parvatāderagnyādisaṃyogaḥ sādhyaḥ / atrāpi vivektavyam / kasyātrāsiddhayā sādhyatvamiti / anyasyāsambhavāt / ṣaṣṭhayarthasya samavāyasyeti vaktavyam / sa ca sarvatraika eva cetpunaḥ siddhasādhanataiva syāt / ataḥ sarvānumānocchedaprasaṅgātsarvatra samavāyaikyamayuktamiti /

*8,80*

nanu tantuṣu paṭādisamavāyaḥ parvatāgnisaṃyogādisamavāyaśca yadyapi svarūpeṇaika eva, tathāpi tantupaṭādiparvatāgnisaṃyogādyupādhinimittaḥ samavāyasya bhedo 'pyasti /
tataḥ siddhatve 'pi sādhyatvamupapadyata ityata āha- yadīti //

yadyasyaupādhiko bhedaḥ kuta ekatvamiṣyate // MAnuv_2,2.128cd //

NYĀYASUDHĀ: yadi asya samavāyasya sādhyatvasiddhayarthamaupādhiko bheda iṣyate tadaikatvaṃ kuta iṣyate / samavāyasyaikatvaṃ hi na saṅkhayāviśeṣaḥ / nirguṇatvāt / kintvabhedaḥ / naca bhedābhedau kvāpi pareṇāṅgīkṛtau / tasmātsamavāye bhedasyāṅgīkṛtau tadviruddho 'bhedo nāṅgīkartumucita iti /

nanu svābhāvikamekatvaṃ svābhāvikenaiva bhedena viruddhayate na punaraupādhikena /
svabhāvataḥ abhinne 'pi gaganādāvaupādhikabhedadarśanāt /
samavāye caupādhika eva bhedo 'bhyupagataḥ /
tatkathaṃ svābhāvikaikatvāṅgīkāro 'nucita ityata āha- neti //

*8,80f.*

nānirvācyaṃ hi teneṣyamata aupādhikānyayoḥ /
satyatvāt ko viśeṣaḥ syān ... // MAnuv_2,2.129a-c //

*8,81*

NYĀYASUDHĀ: viruddhābhimatayoravirodho hi kālabhedena bhavati / yathā tatraiva bhūtale tasyaiva ghaṭasya bhāvābhāvayoḥ / deśabhedena vā / yathā tadaiva tasyaiva ghaṭasyāstitvanāstitvayoḥ / vyaktibhedena vā / yathā tatraiva bhūtale yadaikasya ghaṭasya bhāvastadaiva ghaṭāntarasyābhāvaḥ / pāramārthikatvāpāramārthikatvābhyāṃ vā / yathā gagane rūpatadabhāvayoḥ / tatra tāvatsamavāye 'bhedabhedayornādyaṃ vidhātrayaṃ sambhavatīti parasyāpi sampratipannam / nāpi caturthī vidhā sambhavati / samavāyabhedasyāpāramārthikatvamasattvamanirvācyatvaṃ vā / ādye siddhasādhanatvaṃ tadavasthameva / dvitīye tvidamupatiṣṭhate / hi yasmāttena vaiśeṣikādinānirvācyaṃ vastu neṣyamato 'sattvānirvācyatvābhāvādaupādhikasya svābhāvikasya ca satyatvātko viśeṣaḥ syāt / aupādhikasyāpi svābhāvikavatsatyatvātpāramārthikatvāpāramārthikatvalakṣaṇasya virodhaśāntihetoḥ abhāvavādaupādhikatvādyuktayā na kiñcitkṛtaṃ syāditi bhāvaḥ /

*8,82*

iṣyate samavāyabhedasyānirvācyatvaṃ mayā cettadā ko doṣa iti cedapasiddhānta ityāha- māyeti //

... māyāvādyanyathā bhavet // MAnuv_2,2.129d //

NYĀYASUDHĀ: anirvācyavastvaṅgīkāre vaiśeṣikādirapi māyāvādī bhavedityarthaḥ /

nanu prakārabhedenāpi virodhaśaśantirbhava(viṣya)ti /
yathā tatraiva tadaiva nīlapaṭasadbhāve 'pi pītapaṭābhāvaḥ /
tathā samavāye 'pyaupādhiko bhedo na svābhāvikamabhedaṃ viruṇaddhītyata āha- upādhīti //

upādhijanyaṃ tadgamyamiti vaupādhikaṃ bhavet // MAnuv_2,2.130ab //

NYĀYASUDHĀ:
upādhiśabdāttṛtīyāsamarthājjanyagamyayoḥ śeṣike ṭhaki kṛte sati aupādhikamiti bhavati /
tataḥ kimityata āha-ubhayatreti //

ubhayatrāpyanantāḥ syuḥ samavāyā itastataḥ // MAnuv_2,2.130cd //

NYĀYASUDHĀ:
evaṃ sati samavāyabhedasyaupādhikatvaṃ nāmopādhijanyatvaṃ vopādhigamyatvaṃ vā vaktavyam /
tathāca pakṣadvaye 'pyanantāḥ samavāyāḥ syuḥ /
tatkathamityata āha- itastata iti //

sarvadeśakālagatānāmavayavāvayavyādyupādhīnāmanantatvāditi śeṣaḥ /
upādhīnāmanantatve 'pi samavāyānantyaṃ kuta ityata āha- bhinnatvamiti //

bhinnatvaṃ caiva teṣvasti ... // MAnuv_2,2.130e //

*8,82f.*

NYĀYASUDHĀ: co yasmādityarthe / nahyaupādhiko bhedo nāmopādhīnāmeva bhedaḥ / tathā sati samavāyasyeti na syāt /

uktadoṣaparihāraśca na bhavet /
kintu teṣu samavāyeṣvevopādhijanyaṃ tadavagamyaṃ vā bhinnatvamasti /
bhedahetavaścopādhayo 'nantā iti kathaṃ na samavāyānantyam /
tathāpyaupādhikameva tadānantyamityuktasya kimāyātamityata āha- ka iti //

*8,83*

... ko viśeṣa upādhige // MAnuv_2,2.130f //

NYĀYASUDHĀ: upādhigastatsambandhī aupādhika iti yāvat / aupādhikabhede ko viśeṣo yenāsāvabhedaṃ na viruṇaddhītyarthaḥ /

*8,84*

etaduktaṃ bhavati / nīlapaṭasadbhāve 'pi pītapaṭābhāva ityatra hi yadi viśiṣṭaviṣayau vidhiniṣedhau, tadā bhinnaviṣayatvena virodhābhāvaḥ / nīlapītapaṭayorbhinnatvāt / nacaivaṃ prakṛte / bhedaviśeṣābhāve 'pi bhedāntarābhyupagamāpatteḥ / tathā caikatvoktirayuktaiva / nahi pārthivaparamāṇau rūpādayo 'gnisaṃyogajā na tvāpyaparāmāṇurūpādaya iva svābhāvikā ityetāvatā rūpādirahito 'sau bhavati / yadi ca viśeṣaṇaviṣayau tadā samavāye bhedo 'styeva / sa tu sambandhibhirupādhibhiḥ kṛto na tvakṛtrima ityuktaṃ syāt / tathāca ghaṭādibhedena tulya iti riktaivābhedoktiḥ / upādhīnāṃ ca sarvadānapāyānna bhedasyāgantukatvaṃ yuktamiti /

*8,86*

upādhigamyamaupādhikamiti pakṣamaṅgīkṛtyoktadoṣābhāvaṃ śaṅkate- avidyamāna eveti //

avidyamāna evānyaḥ samavāyo 'dhigamyate /
upādhinā ... // MAnuv_2,2.131a-c //

*8,86f.*

NYĀYASUDHĀ: satyamupādhigamyatvādaupādhikaḥ samavāyabhedo 'dhigamaśca na pramā / yenāsau bhedaḥ pāramāthirkaḥ syāt / kintu vibhrama eva / nacaivaṃ bhedasyāsttvaprāptyā siddhasādhanatātādavasthyamiti vācyam yato 'vidyamāna evānyaḥ samavāyo 'dhigamyate tattadupādhineti brūmaḥ / yathā aṅgulyavaṣṭabdhanayanādyupādhivaśādavidyamāna eva dvitīyaścandro 'dhigamyate / tathā taistaiḥ sambandhilakṣaṇopādhibhiravidyamānā evāneke samavāyāḥ pratīyante / ta ete samavāyā aupādhikabhedābhinnā ityucyante / ta eva cāgnimadādiśabdavācyā anumānasādhyā viśiṣṭākārāḥ / tathā ca na samavāyaikatvahāniḥ / candravadāropitānāmanekatve 'pyanāropitasyaikatvāvirodhāt / nāpyanumānānāṃ siddhasādhanatā / tathāvidhasamavāyānāṃ prāgasiddhatvāditi / pariharati tadgamakamiti /

*8,87*

... tadgamakamanumānaṃ na mā bhavet // MAnuv_2,2.131cd //

NYĀYASUDHĀ: yadyapyasminpakṣe na siddhasādhanaṃ dhūmādyanumānam / tathāpi tadgamakamavidyamānasamavāyasattāṃ pratipādayadanumānajātaṃ dahanaśaityānumānamiva bādhitaviṣayatayā na pramāṇaṃ bhavet / upalakṣaṇaṃ caitat / upādhīnvinā samavāyāvabhāsasya kvāpyabhāvātsarvatrāpi tasyāvidyamānataiva syādityapi draṣṭavyam / tadevaṃ sarvānu(dhūmādyanu)mānānāṃ siddhasādhanatvādiprasaṅgānna samavāyaikyamupapannamiti / etaccopalakṣaṇam / āgamāpanhavaśca samavāyaikye syāt / padārthānāṃ tatsaṃsargāṇāṃ ca sikatāvadviśakalitānāṃ siddhatvāt /

*8,88*

idānīṃ samavāyasya nityatvaṃ nirākaroti- evameveti //

evamevāsataḥ sattasamavāyo janirmatā // MAnuv_2,2.132ab //

NYĀYASUDHĀ:

yathā samavāyasya sarvatraikatvāṅgīkāre sarvānumānānāṃ siddhasādhanatvādiduṣṭatvamuktam /
evameva tannityatvābhyupagame prāgasataḥ sattāsamavāyo janirduṣyā matā /
samavāyanityatve na kasyāpi janiḥ syādityarthaḥ /
tatkathamityata āha- tatrāpīti //

tatrāpi hyuktadoṣāṇāṃ naiva kiñcinnivārakam // MAnuv_2,2.132cd //

*8,88f.*

NYĀYASUDHĀ: uktadoṣāṇāṃ siddhasādhanatvādīnām / tathāhi / prāgasataḥ sattāsamavāyo janiriti pareṇa janilakṣaṇamabhihitam / tatra yadi samavāyo nityaḥ syāttadā tallakṣaṇā ghaṭajaniḥ prākkulālādivyāpārādastīti tadarthasya tasya siddhasādhanatā syāt / jñaptau hi siddhasyāpi sādhanaṃ ghaṭate / kintu kvacidanapekṣatvamityeva / kṛtau tu prāksiddhasya sādhanamevāśakyamiti kulālādivyāpārasya niṣphalatvaṃ syāt / atha samavāyasya nityatve 'pi prāgasataḥ sattāsamavāyaḥ sādhyaḥ asto ko doṣa iti cenna / samavāyaikyavyāghātāt / aupādhikaḥ samavāyasya bheda iti cet / yathāsambhavaṃ sarvamuktamanusandheyam / nahi prāgasadviṣayo vyāpāraḥ sambhavati / tasya satkāraṇātiriktakartavyābhāvāt / satkāraṇasya sattāsamavāyānatirekāt / svarūpalābhaḥ kulālādivyāpārasādhya iti cet / evaṃ tarhi kimapareṇa sattāsamavāyena / tadevaṃ samavāyasyaikatvanityatve sarvathāpyayukte iti / yadvā samavāyanirākaraṇaprasaṅgātparoktaṃ viśiṣṭāderjaneśca svarūpaṃ tanmatāsāmāñjasyapradarśanāyaupādhiketyādinā nirākṛtaṃ(ca) veditavyam /

*8,91*

nanvetatsarvaṃ vyāhatam /
yuṣmābhirapi lokavedavyavahāraṃ paripālayadbhirviśiṣṭādeḥ aṅgīkaraṇīyatvāt /
tatrāpyuktadoṣānuṣaṅgādityato viśiṣṭādinirūpaṇe tāvaddoṣābhāvaṃ svamate darśayati- asmaditi //

asmatpakṣe viśeṣasya sarvatrāṅgīkṛtatvataḥ /
nāsti doṣaḥ kvacid ... // MAnuv_2,2.133a-c //

NYĀYASUDHĀ: viśiṣṭākāro na viśeṣaṇaṃ nāpi sambandhaḥ / kinnāma viśeṣyam / naca tanmātram / dvividho hi viśiṣṭākāraḥ / yāvadviśeṣyabhāvyayāvadviśeṣyabhāvī ca /

tatrādyo viśeṣyeṇātyantābhinnaḥ / yatheśvaraḥ svarūpeṇa sarvajñaḥ / evaṃ yatra yatra viśeṣaṇasambandho yāvadviśeṣyabhāvī tatra tatra viśiṣṭaprakāro 'pi tathābhūto viśeṣyeṇātyantābhinno draṣṭavyaḥ / tathāpi viśeṣasya bhedapratinidheḥ sarvapadārtheṣvaṅgīkṛtatveneśvaraḥ sarvajña ityaparyāyaśabdapravṛttyādyanupapattidoṣo nāsti / īśvara eva sarvajña ityabhedastāvatpramitaḥ / bhede tu na niravakāśaṃ pramāṇamastīti /

*8,91f.*

dvitīyastu viśeṣyeṇa bhinnābhinnaḥ / yathā pavartenāgnimān /

yathā hi saṃyogaviśeṣasacivāstantavaḥ paṭākāreṇa pariṇamante /
tathā'gantukaviśeṣaṇasambandhādviśeṣyasvarūpaṃ viśiṣṭākāreṇa pariṇamate /
tatra yadyapi bhedābhedau vastunaḥ svarūpabhūtau tathāpyasmatpakṣe viśeṣasya sarvatrāṅgīkṛtatvato na saṅkaradoṣaḥ /
tadidamuktam- kvaciditi //

atyantābhedasthale bhedābhedasthale cetyarthaḥ /

*8,94*

yadvā kvacidityaupādhikāditraya ityarthaḥ /

tasyāpyuktaprakāratvāt /
etena bhedahīne 'pyākāśādāvaupādhiko bhedo dṛṣṭa itya(pya)pāstam /
viśeṣanibandhanānāmevākāśādyaṃśānāṃ ghaṭādyupādhibhiḥ sphuṭīkaraṇāditi /
janinirūpaṇe doṣābhāvaṃ svamate darśayati- asmaditi //

viśeṣasya pariṇāmasya janitvenāṅgīkṛtatvato na kaściddoṣo 'stīti yojanā / mṛdādīnāṃ ghaṭādyākārāpattireva ghaṭādijanirna tu samavāya ityarthaḥ /

*8,95*

syādetat / kvacidbhāvo viśeṣyo viśiṣṭākāraścābhāvo dṛśyate / yathā ghaṭo na jānāti prakṛtirna kartrīti / kvaciccābhāvo viśeṣyo viśiṣṭākārāśca bhāvaḥ pratīyate /

abhāvo 'sti /
abhāvaḥ prameya iti /
naca vidhiniṣedhātmanorbhāvābhāvayorabhedo yujyate /
tatkathaṃ viśeṣyābhinnaṃ viśiṣṭamucyata ityata āha- bhāvo hīti //

... bhāvo hyabhāvaśca sa eva hi // MAnuv_2,2.133cd //

NYĀYASUDHĀ: kvacidityanuvartate /

yo bhāvaḥ sa eva kvacidabhāvo bhavati /
yaścābhāvaḥ sa eva kvacidbhāvo bhavatītyetadubhayaṃ prasiddhamevetyarthaḥ /
vākyārthadvayaprasiddhidyotanārthaṃ hiśabdadvayam /
tatkathamityata āha- abhāvasya ceti //

abhāvasya ca dharmāḥ syurbhāvāsteṣāṃ ca te 'khilāḥ // MAnuv_2,2.134ab //

NYĀYASUDHĀ:
asti tāvadidaṃ yadabhāvasyāpi bhāvā dharmāḥ syustathā teṣāṃ ca bhāvānāṃ ca te 'bhāvā dharmāḥ syuriti /
akhilā iti bahutvopalakṣaṇam /
etadapi nāṅgīkaromītyata āha- pratyakṣeti //

pratyakṣamānataḥ sarvametanno vāraṇakṣamam // MAnuv_2,2.134cd //

NYĀYASUDHĀ: pratyakṣagrahaṇamupalakṣaṇārtham / yasmādabhāvasyāpi bhāvā dharmāḥ santi bhāvasya cābhāvā ityetatsarvaṃ pratyakṣādipramāṇataḥ siddham / ato na vārayituṃ śakyam /

*8,97*

astvabhāvabhāvayorbhāvābhāvadharmavattvam /
tathāpi bhāvasyābhāvatvamabhāvasya ca bhāvatvaṃ kvacidastītyatra kimāyātamityata āha- sarva iti //

*8,98*

sarve bhāvā abhāvāśca padārthāstena sarvadā // MAnuv_2,2.134ef //

NYĀYASUDHĀ: yato 'bhāvābhāvayorbhāvābhāvadharmavattvaṃ siddham / siddhaśca dharmadharmiṇorabhedatvena kāraṇatvena sarve bhāvāḥ padārthā abhāvāśca bhavanti / abhāvaśca sarve padārthā bhāvā bhavantītyuktamupapannamityarthaḥ /

yadyevaṃ bhāvasyāpyabhāvatvamabhāvasya ca bhāvatvaṃ tarhi dravyādayo bhāvā eva prāgabhāvādayastvabhāvā eveti sarvatra prasiddho bhāvābhāvavibhāgaḥ kathamityata āha- tathāpīti //

tathāpi prathamaṃ buddheryo niṣedhasya gocara ḥ /
so 'bhāvo vidhibuddhestu gocaraḥ prathamaṃ paraḥ // MAnuv_2,2.135 //

NYĀYASUDHĀ: niṣedhasya buddheriti sāmānādhikaraṇyam / paro bhāvaḥ / yadyapyeṣo 'rthaḥ prāgevoktastathāpi prasaṅgātpunaḥ smārita ityadoṣaḥ /

*8,99*

abhāvabhāvayorbhāvābhāvadharmavattvaṃ pratyakṣādisiddhamityuktam /
tatkathamityata āha- tasmāditi //

tasmāt pradhvastabhedādi sadityevāvagamyate // MAnuv_2,2.136ab //

NYĀYASUDHĀ: pradhvastaṃ pradhvaṃso bhedaḥ pṛthaktvam / ādipadena prameyatvādigrahaṇam / yasmādabhāvasya bhāvadharmatvamasti / tasmādeva hi pradhvaṃsābhāvādeḥ pṛthaktvaprameyatvādibhāvadharmajātamastyevetyavagamyate / pratyakṣādineti yojanā / pradhvaṃsaḥ prāgabhāvādvā ghaṭādvā pṛthak prameyo 'bhidheyaścetyavagamyate / abhāvasya (ca)dharmānabhyupagame tadvirodhaḥ syāditi brūmaḥ / ghaṭaḥ paṭo na bhavatīti bhāvasyānyonyābhāvadharmatvaṃ sphuṭatvānna pradarśitam /

evamabhāvayorbhāvābhāvātmakatvaṃ sāmānyataḥ prasādhya prakṛte yojayati- astīti //

astyabhāvo 'sti ca dhvaṃso dehābhāvaśca bhasmatā // MAnuv_2,2.136cd //
ityādi yujyate sarvaṃ ... // MAnuv_2,2.137a //

*8,99f.*

NYĀYASUDHĀ: tasmādityanuvartate / yata evamabhāvasya bhāvatvaṃ bhāvasya cābhāvatvamupapāditam / tasmādabhāvo 'sti pradhvaṃso 'sti / dehābhāvo bhasmatetyabhāvasya viśeṣyatvaṃ bhāvasya ca viśiṣṭatvaṃ tayoścābhedastathā ghaṭo na jānātīti bhāvo viśeṣyo 'bhāvaśca viśiṣṭākārastayoścābheda ityuktaṃ yujyata ityarthaḥ /

*8,100*

yadi bhāvābhāvayorekatvaṃ na viruddhaṃ tadā ghaṭo 'pi svābhāvātmā kinna syādityata āha pratyakṣāditi /

... pratyakṣādipramāṇataḥ // MAnuv_2,2.137b //

NYĀYASUDHĀ: siddhamiti śeṣaḥ / bhāvābhāvayorviśeṣyaviśiṣṭayoraikyaṃ pratyakṣādipramāṇasiddhaṃ natu ghaṭatadabhāvayoḥ / ato nātiprasaṅga ityarthaḥ / yadvā bhāvābhāvayordharmadharmibhāvo dharmadharmiṇośca abhedaḥ prāmāṇika ityetatkiṃ bhāvābhāvayorviśeṣyaviśiṣṭayoraikyasyopapādakaṃ kiṃvā sambhāvanāhetuḥ / ādye tūkto 'tiprasaṅgaḥ / dvitīye sādhakaṃ vācyamityatredamuktam / anena kvacidityuktaṃ vivṛtaṃ bhavati /

*8,101*

athavā bhāvo hītyādinā pariṇāmavādaḥ prapañcyate /
tathāhi /
kecitpariṇāmavādinaḥ sata evābhivyaktiṃ janimāhuḥ /
tadvyudāsārthamāha- bhāvo hīti //

atra bhāvābhāvaśabdau sadasatparau / yaḥ kāraṇatvābhimato mṛtpiṇḍaḥ sa kāryaghaṭātmanābhāvaḥ sa eva tadātmanā bhāvaśca / yadvā sa ghaṭaḥ prāgutpatterbhāvaḥ san, sa eva tadabhāvo 'saṃśca / athavā yaḥ kulālādivyāpārātprāgabhāvo ghaṭātmanāsanmṛtpiṇḍaḥ sa eva tadanantaraṃ bhāvo ghaṭātmanā san bhavatīti / etaduktaṃ bhavati / kāryaṃ kāraṇena bhinnābhinnam / tata eva prāgutpatteḥ sadasat / ataḥ kāraṇaṃ prākkārakavyāpārādakāryātmakaṃ satkāryarūpatāmāpadyate yatsā janiriti /

nanvekasyaiva bhinnatvamabhinnatvaṃ ca sattvamasattvaṃ ca viruddhamityato yathaikasyaiva bhāvatvamabhāvatvaṃ ca na viruddham / tathaitadapītyādau sambhāvanāṃ tāvadupadarśayannekaikasya bhāvatvamabhāvatvaṃ ca upapādayati- abhāvasyeti sārdhaślokadvayena / pūrvavadeva vyākhyānam /

*8,101f.*

astviyaṃ sambhāvanā /
niścāyakaṃ kimityato bhedāsattvayoḥ pareṇāpyaṅgīkṛtatvādabhedasattve pramāṇena sādhayati- tasmāditi //

pradhvastasya ghaṭāderbhedaḥ pradhvastabhedaḥ / ādipadenānutpannasya kārakatvaṃ gṛhyate / "naṣṭānāmapi vastūnāṃ bhedo naiva vinaśyati'; iti yatpradhvastabhedasya sattvamavagamyate yacca ghaṭo jāyate ghaṭaṃ janayatītyanutpannasyāpi kartṛtvaṃ karmatvaṃ(ca) vā / tattasmātkāryasya kāraṇābhedātprāgutpattervināśottaraṃ ca sattvādeva hi yujyate / nahyatyantāsattvamāpannasya svarūpabhedaḥ sanniti yujyate /

nāpyatyantāsataḥ kārakatvam / naca kāryasya pṛthageva sattvamasti / anupalambhāt / ataḥ sattvaṃ kāraṇābhedaścāṅgīkaraṇīyaḥ / naca vinaiva bādhakenopacāratvakalpanā yuktā / atiprasaṅgāt / tadidamuktamavagamyata eveti / na kevalaṃ vyavahriyata ityarthaḥ /

abhāvasya ca bhāvāḥ syurdharmāste ca pratyakṣādipramāṇasiddhatvādyujyanta eva na tu nirākaraṇārhā ityuktam /
tadviśadayati- astīti //

ādipadena ghaṭāderbhāvasya paṭānyonyābhāvadharmatvaṃ gṛhyate /

*8,105*

syādetat / anyonyābhāvasya bhāvadharmatve 'pi tasya bhāvātpṛthaktvena kathaṃ bhāvasyāpyabhāvatvamucyate / anyonyābhāvasya bhedatvādbhedasya ca svarūpatvāṅgīkārāditi cenna / svarūpabhedasyānyonyābhāvātiriktatvāt /

yaccoktamabhāve 'pi pṛthaktvamastīti tadasat /
pramāṇābhāvāt /
svarūpabhedenaivāsaṅkaropapatteḥ /
pṛthaktvasya ca svarūpabhedātiriktatvādityata āha- anyonyeti //

anyonyābhāvabhedau ca pṛthaktavaṃ ca pṛthak pṛthak // MAnuv_2,2.137cd //
yat kalpayanti taccaiva kalpanāgauravād gatam // MAnuv_2,2.138ab //

*8,106*

NYĀYASUDHĀ: pṛthak pṛthagvibhinnānītyarthaḥ / caśabdo dūṣaṇāntarasuccayārthaḥ / gataṃ prāgeva nirākṛtam / anena punaruktidoṣaḥ parihṛto bhavati /

kathaṃ kalpanāgauravādikamityata āha- paryāyatveneti //

paryāyatvena te śabdā jñāyante sarva eva hi // MAnuv_2,2.138cd //

NYĀYASUDHĀ: kramaprayojyatvenetyarthaḥ / sarva eva laukikā vaidikāśca /

*8,107*

atra māyāvādinaścodayanti / svarūpabhedānatiriktayoranyonyābhāvapṛthaktvayorbhāvābhāvadharmatvopalambhātsarvapadārthānāmapi bhāvābhāvātmatāsiddhiriti yaduktaṃ tadayuktam / bhedasya vastusvarūpatvānupapatteḥ / tathāhi / bhedastāvadvidāraṇātmā / bhidirvidāraṇa iti vidāraṇārthabhididhāturūpatvādbhedaśabdasya / tasya ca vidāraṇātmano bhāvasvabhāvatve tasyāpi vidāraṇaṃ syāt / tathā tadekadeśānāmapi bhedaḥ svabhāva iti tatrāpa vidāraṇaṃ bhavedityanena krameṇa sarvaśūnyatā syāt /

kiñca bhedasya vastusvarūpatve na tatraikatā samaveyāt / abhedaikārthasamavāyinyā ekatāyā bhedena virodhāt / ekatvābhāve 'nekatvamapi na syāt / tatsamāhararūpatvāt tatkāryatvādvā tasya / ekatvānekatvavikalaṃ ca śūnyamevāpadyate /

*8,107f.*

api ca yadi bhedo vastusvarūpaṃ syāttadā pratiyogyanapekṣaḥ prasajyeta / svarūpasyānapekṣatvāt / nahi ghaṭātpaṭasya bheda itivat ghaṭātpaṭa iti pratītirasti / ghaṭo bhinno ghaṭasya bheda iti viśeṣaṇaviśeṣyabhāvasambandhapratibhāso 'pi bhedasya vastusvarūpatve dugharṭaḥ syāt / nahi svayameva svasya viśeṣaṇaṃ sambandhi vā bhavati / saṃśayaviparyayau caivamucchidyeyātam / bhedāgrahanimittarau hi tau bhavataḥ / tatra yadi dharmiṇamavagāhya tau bhavatastadā tatsvabhāvabhūto bhedo 'pi gṛhīta iti kva tayoravakāśaḥ / na cennirviṣayatvātsutarām / yadi cāsmadayaṃ bhinna iti pratiyogighaṭitatayā pratīyamāno bhedo vastunaḥ svarūpaṃ syāt / tadā tasya saparikarasya bhedasya svarūpe 'ntarbhāvātpratiyogino 'pi svarūpatayā nimajjanādadvaitamatameva paryavasyediti /

*8,108*

tānapākaroti- bhedasyeti //

bhedasya tu svarūpatve ye vadanti ca śūnyatām /
adbhutatāste yato 'nyasya pratiyogitvamiṣyate // MAnuv_2,2.139 //

NYĀYASUDHĀ: tuśabdaḥ prakṛtādvaiśeṣikādervyavacchindanye tviti sambaddhayate / svarūpatve bhedyavastusvarūpatve / śūnyatāṃ sarvasyāpīti śeṣaḥ /

caśabdaḥ pūrvoktadūṣaṇasamuccayārthaḥ /
adbhutā āścaryāḥ /
na laukikeṣvevaṃvidhā dṛśyante nāpi parīkṣakeṣviti yāvat /
tatkathamityataḥ śūnyatāpattiṃ tāvannirākaroti- yata iti //

yo bhedo yasya svarūpamiṣyate taṃ bhedaṃ prati tato 'nyasyaiva vastunaḥ pratiyogitvamiṣyate yatastasmādadbhutāsta iti sambandhaḥ /

*8,111*

anyasya pratiyogitve 'pi kathamuktadoṣaparihāra ityata āha- pratiyogino hīti //

pratiyogino hi bhedo 'yaṃ natu svasmāt kathañcana // MAnuv_2,2.140ab //

NYĀYASUDHĀ: hiśabdaḥ pūrvavaddhetau / ayamityevambhāvasya pratyakṣādisiddhatāṃ sūcayati / svasmāt dharmisvarūpāt / idamuktaṃ bhavati / vidāraṇātmā hi bhedo yasya yatastaṃ tato vidārayet / natu yaṃ kamapi yataḥ kutaścit / na(hi)ca ghaṭasvarūpasya bhedasya ghaṭa eva pratiyogī yena svasminvidāraṇaṃ syāt / kintu ghaṭādaya eva / tato vidāraṇaṃ tu nāniṣyam / tasya śūnyatānāpādakatvāditi /

kiñca bhidyate 'neneti yadi bhedaśabdaḥ karaṇasādhano bhavet tadā bhedaḥ kamapi vidārayet /
bhāvasādhanatvāṅgīkārāt /
ato 'bhyupagamyaiva karaṇasādhanatāmayaṃ parihāraḥ abhihita ityāśayavānāha- kathañcaneti //

idamuditamiti śeṣaḥ /

*8,112*

kiñca vidāraṇamapi lavitrādi yatsambandhi tadvidārayati / natu svātmānam / ato dharmabhedavāde kathañcididaṃ vaktavyam / svarūpabhedavāde tu kvāsyāvakāśaḥ / bhedasya vastusvarūpatve na tatraikatā samaveyādityapyanenaiva nirastam /

nahyekatānekate svarūpeṇa viruddhe / ekasyaiva ghaṭasyānyāpekṣayānekatvadarśanāt / kintu yadapekṣayānekastadapekṣayaivaika iti viruddham / tatra ghaṭasya parasmātpratiyogina eva bheda iti / tadapekṣayaivānekatvaṃ svāpekṣayā tvekatvamiti ko virodhaḥ / api caikatvānekatvayoḥ sāmānādhikaraṇyaṃ vā viruddhaṃ dharmadharmibhāvo vā / ādye naikatāyā bhedena virodhaḥ / bhedasya svarūpatvenaikatāsāmānādhikaraṇyābhāvāt / na dvitīyaḥ / ekaṃ dvitvamiti darśanāt / ekatvānekatvābhāve 'pi śūnyatvaṃ kutaḥ / vaiśeṣikādīnāṃ guṇādivanmāyāvādināṃ brahmavadaguṇasyāpi sattvopapatteriti /

*8,114*

nanu bhedo vastusvarūpaṃ cetpratiyoginirūpya eva na syāt / svarūpasya tadabhāvāt / ato nāyaṃ parihāro yujyate / tathāca svasminneva vidāraṇe punaḥ śūnyataiveti cenna / svataḥ parato 'pi vyāptyasiddheḥ / yathā(hi) paranirūpyamapi brahmaṇo jīvaikyaṃ brahmasvarūpatvaṃ māyāvādināṅgīkṛtam asmābhiśca paratvādikaṃ dravyasvarūpam / tathā pratiyoginirūpyasyāpi bhedasya vastusvarūpatve ko virodhaḥ /

*8,115*

kiñca bhedo vastusvarūpamiti bruvāṇo vastusvarūpasyāparanirūpyatvaṃ kathamabhyupeyāt / etāvattu syāt / ekasyaiva vastunaḥ pratiyogipratītimapekṣyānapekṣya ca pratītiḥ katham / tatrāpi na saiva pratītirubhayīṃ gatimaśnute / kintu pratītidvayametat / taccaikasminnapi vastuni viśeṣabalamavalambya samañjasaṃ bhaviṣyatīti bhedasya parapratiyogitopapatteḥ kutaḥ svasminvidāraṇāpattiḥ /

*8,117*

astu vā svarūpavidāraṇam /
tathāpi śūnyatāpādanamayuktamevetyāśayavānāha- vibhāgeneti //

vibhāgenālpataiva syāt kuta eva ca śūnyatā // MAnuv_2,2.140cd //

NYĀYASUDHĀ: loṣṭhādeḥ khalvavayavibhāgena loṣṭhādivināśe satyalparimāṇāvayavāvaśeṣo 'vagato, natu sarvaśūnyatā / tathā sarvatrāpi vibhāgenālpatālpāvayavāvaśeṣataiva syācchūnyatā tu kuta eva syāt /

nanu ca pañcaṣeṣu sthaleṣu vidāraṇenālpālpatarālpatamavastvavaśeṣe 'pyantataḥ kasyacidavayavajātasya śūnyatāyāṃ sarvaśūnyatā syādityata āha- neti //

na śūnyānāṃ hi saṃyogād bhāvo vastuna iṣyate // MAnuv_2,2.141ab //

*8,117f.*

NYĀYASUDHĀ: yatsaṃyogena hi yadvastūtpannaṃ tasminvidāraṇe sati saṃyoganāśādvastunāśānantaraṃ tadavaśeṣo bhavati / yathā tantusaṃyogenotpanne ghaṭe tantuvidāraṇasaṃyoganāśakrameṇa vinaṣṭe tantvavaśeṣaḥ / evaṃca yadi keṣāñcitparamālpānāṃ vastūnāṃ śūnyasaṃyogādutpattiḥ syāttadā vidāraṇe sati saṃyoganāśena kāryanāśe śūnyāvaśeṣaḥ syāt / nacaivaṃ prāmāṇikairiṣyate / ato 'saṅgataṃ sarvaśūnyatāpādanamiti / bhāvo janma /

*8,118*

nanu śūnyatvaṃ nāma nātyantāsattvamāpādyatvena vivakṣitam /
kintu sūkṣmatamatvameva /
taccāniṣyamityata āha- vidāraṇeti //

vidāraṇārtho dhātuśca vibhāgaguṇavācakaḥ // MAnuv_2,2.141cd //

NYĀYASUDHĀ: syādetadyadi bhedo vidāraṇātmā bhavet / nacaivam / pramāṇābhāvāt / aṅgīkṛtyaiva tu pūrvaḥ parihāro 'bhihitaḥ /

nanūktamatra bhedaśabdādeva bhedasya vidāraṇātmakatvamavagamyate / sa hi bhiderdhāto rūpam / sa ca vidāraṇārthatayā vyākhyāta iti / atrotraram / yadā bhididhāturvidāraṇārtho vivakṣitastadā bhedaśabdo vibhāgākhyaguṇavācako na tvanyonyābhāvalakṣaṇabhedavācaka iti / etaduktaṃ bhavati / "kriyāvācitvamākhyātumekaiko 'rthaḥ pradarśitaḥ / prayogato 'nugantavyā anekārthā hi dhātavaḥ'; iti vacanādbhidirvibhāgavacano 'nyatvavacanaśca / bhinno ghaṭa ityukte sphuṭita iti gamyate / bhinnaṃ gaganaṃ ghaṭādityanyaditi vijñāyate / tatra vibhāgo vidāraṇātmā nānyatvam / tadeva cātra prakṛtaṃ na vibhāga ityanyatālakṣaṇasya bhedasya vastusvarūpatve vidāraṇaprasaṅgenātyalpatāpādanamapyasaṅgatameva, chalatvāditi /

nanu vibhāgasyānyatvasya ca ko viśeṣo yenaivamucyata iti cenna / guṇagrahaṇenaiva parihṛtatvāt / vibhāgo hi guṇatayā vaiśeṣikādibhirupāttaḥ / anyatā cānyonyābhāva iti sphuṭo bhedaḥ /

*8,120*

yastu guṇādiprakriyāṃ na māyāvādī manyate /
taṃ bodhayitumāha- avidāraṇe 'pīti //

avidāraṇe 'pi hyāsyasya bhinnāvoṣṭhau tu tasya ca // MAnuv_2,2.142ab //

NYĀYASUDHĀ: āsyasyetyāsyasambandhinoroṣṭhayorgrahaṇam / tasya ca māyāvādina eva / yadā hi māyāvādī niruttaratayā tūṣṇīmāste tadā tadīyayoroṣṭhayorvidāraṇalakṣaṇavibhāgābhāve 'pyoṣṭhau bhinnāvanyonyābhāvalakṣaṇabhedavantau bhavata eva / yadabhāve ca yadasti tattato 'nyaditi ca prasiddhameva / ato vibhāgādbhedo 'rthāntarameveti jñāyate / tasya cetyanena nātaḥ paraṃ svarūpabhede kācidanupapattiḥ sambhāvitāstīti sūcitam / nanu kathaṃ nāsti / viśeṣaṇaviśeṣyabhāvānupapattyāderaparihṛtatvāditi cenna / svarūpatve 'pi viśeṣabalena viśeṣaṇaviśeṣyabhāvasambandhāvabhāsopapatteḥ / anyathā'nandaṃ brahma ānandaṃ brahmaṇa ityāderanupapattiprasaṅgāt / saṃśayaviparyayānupapattirapi nāsti / saviśeṣatvena jñātājñātatvopapatteḥ / anyathā'tmasvarūpe svayaṃprakāśamāne tatsvarūpamātrāṇāmadvitīyatvānandatvādīnāmapi prakāśanīyamānna jātu kasyacitsaṃśayaviparyayau syātām / avidyāvaśāttatra tatheti cet / atrāpi sādṛ(śyādiva)śyavaśāttatheti santoṣyavyam /

*8,121*

yaccādvaitaparyavasānamuktam / tatkuta iti vaktavyam / yadi manyeta yathā hi lambakarṇa āgato, nīlamānīyatāmityādau parikaravato yadbhavati tatparikarasyāpi, tathā pratiyogighaṭitasya bhedasya dharmisvarūpatve pratiyogino 'pi ta(tra nima)nnimajjanaṃ syāditi tatra kiṃ sambhāvanayedamucyate uta vyāptyā / nādyaḥ / praśithilamūlatvāt / na dvitīyaḥ / citragurānīyatāṃ kāśīnivāsī samāgata ityādau tadabhāvāt / pāramārthikīṃ dṛṣṭimavalambamānasya tadapi asiddhamiti cet / aho pakṣapāto 'sya yatparasyāniṣyaṃ prasañjayanvyāptigrahaṇāya laukikaṃ dṛṣṭāntaṃ bahumanyate vyabhicāre tu tatrodāste / parasiddhena parasyaivāniṣyāpādanamiti cet / tarhi mūlaśaithilyamapi paraḥ svasiddhena pratipatsyate / vaicitryaṃ kinnimittamiti cet / vyāvartakatvamātreṇa pratiyogināmupayogāditi brūmaḥ /

*8,123*

tadevaṃ svaparamatāvalokānapekṣayaiva doṣodbhāvanādupekṣaṇamevonmattavākyavanmāyāvādasyocitam /
kinnirākaraṇenetyāśayavānupasaṃharati- ata iti //

ata unmattavākyatvānmāyāvādo 'bhyupekṣitaḥ // MAnuv_2,2.142cd //

NYĀYASUDHĀ: nanvevaṃvidhaṃ mataṃ siddhāntaviruddhatvātsūtrakṛtā kuto 'tra na nirākṛtamityetadanena parihriyate / upekṣitaḥ sūtrakāreṇeti śeṣaḥ /

evaṃ samavāyaṃ nirākṛtyedānīṃ sambandhaprasaṅgena sambandhināmapi guṇādīnāṃ prasaktatvādīśvaraguṇasaṅkhayāvipratipattiṃ nirākaroti- naceti //

na cāmandasadānandasyandyanantaguṇārṇavaḥ /
īśvaro 'ṣṭaguṇatvena prameyo 'pramitatvataḥ // MAnuv_2,2.143 //

NYĀYASUDHĀ: īśvaro 'ṣṭaguṇatvena aṣṭāveva guṇā asya santītyevaṃrūpeṇa, na prameyo na pratipattavyaḥ / kutaḥ apramitatvataḥ aṣṭaguṇatve pramāṇābhāvāt / kintvamandasadānandasyandyanantaguṇārṇavaḥ prameyaḥ / arṇava ivārṇavaḥ, kṣīrārṇavaḥ sudhāsyandī bhavati / ayañcānalpavidoṣānandasudhāsyandī / so 'nantā guṇāḥ śubhapadārthāścintāmaṇiprabhṛtayo 'sminnityanantaguṇaḥ / ayamapyānandādayo 'nantā guṇā asminnityanantaguṇaḥ / amandasadānandasyandī cāsāvanantaguṇaścāsāvarṇavaśceti vigrahaḥ /

*8,124*

aṣṭaguṇatvavadanantaguṇatve 'pīśvarasya pramāṇaṃ nāstītyata āha- mayīti //

mayyanantaguṇe 'nante guṇato 'nantavigrahe /
anantaguṇamāhātmyaśaktijñānamahārṇavaḥ // MAnuv_2,2.144 //

nārāyaṇaḥ paro 'śeṣacetanebhyaḥ paraṃ padam /
ityādivedatadvākyairanantaiścāvasīyate // MAnuv_2,2.145 //

anantaguṇatā viṣṇoḥ ... // MAnuv_2,2.146a //

*8,124f.*

NYĀYASUDHĀ: anantā asaṅkhayātā guṇā yasyāsāvanantaguṇaḥ / guṇato 'nanta iti guṇānāṃ pratyekamanavadhikatvamanantāvāntaraviśeṣavattvaṃ cābhipreyate / anantavigraha ityantaṃ bhagavadvākyam / uttaraṃ vedavākyam / guṇamāhātmyeti sāmānyaviśeṣābhyāmuktam / māhātmyaṃ parimāṇātiśayaḥ / paraṃ padamityuddiśyānyaducyata iti na liṅgavyatyayadoṣaḥ /

nanvetāni vacanānyupacaritārthāni kinna syurityata āha- kathameveti //

... kathameva hyapodyate // MAnuv_2,2.146b //

NYĀYASUDHĀ: bādhakavaśāddhi mukhyārtho 'podyate / nacātra tadastītyato 'nantaguṇatā viṣṇoḥ kathamevāpodyate /

*8,126*

yacca vaiśeṣikādibhirīśvarajñānecchāprayatnānāmakhaṇḍatvamuktaṃ tadapyasat /
"anantaṃ guṇataḥ'; iti pratyekaṃ guṇānāmanantaviśeṣavattvasyāgamasiddhatvāt /
tadanaṅgīkāre bādhakaṃ cāha- yadīti //

yadyanantaviśeṣāśca tajjñānādernivāritāḥ // MAnuv_2,2.146cd //

kathaṃ tattadviṣayatā sārvajñyārthaṃ vidhīyate / aupādhikaviśeṣastu pūrvameva nirākṛtaḥ // MAnuv_2,2.147 //

*8,126f.*

NYĀYASUDHĀ:
tattadviṣayatā ghaṭādiviṣayatā, vidhīyate astitvenāṅgīkriyate /
mā bhūttattadviṣayatvamityata uktam- sārvajñārthamiti //

upalakṣaṇaṃ caitat / sarvakartṛtvādyarthaṃ cetyapi draṣṭavyam / atrānantaviśeṣā iti yathāgamasiddhoktiḥ / vastutastu yadi īśvarajñānādi nirviśeṣaṃ syāttadā tattadviṣayatvaṃ na syāt / tadā ca tasya sārvajñādikaṃ na syāt / sarvaviṣayajñānavānhi sarvajño nāma / tathā sarvakāryotpattiviṣayecchāprayatnavānsarvakartā / sarvakāryavināśaviṣayecchādimāṃśca sarvasaṃhartā / aṅgīkṛtaṃ ca sārvajñādi pareṇa parameśvarasya / atastadarthaṃ jñānādestattadviṣayatayā bhāvyam / kathaṃ ca tathā sati nirviśeṣatvamiti /

*8,127*

etanaidapi nirastam / yadāhuḥ / "anityaṃ hi jñānādi karmakārakatayā viṣayasahitatvamapekṣeta / nityasya tu kiṃ viṣayeṇa'; iti / viṣayāṇāṃ cānantyādanantaviśeṣatāsiddhiḥ /

*8,128*

syādetat / nirviśeṣameveśvarajñānaṃ jñaptirūpam / tattu taistairghaṭādyupādhibhistattadviṣayamiti vyapadiśyate /

evamakhaṇḍaiva tasyecchāstvityevamākārā /
tathāpi taistaiḥ sṛṣṭayādyupādhibhiḥ sisṛkṣā sajjihīrṣetyādyucyate /
tathā prayatno 'pi /
ataḥ svato viśeṣābhāve 'pyaupādhikaviśeṣavaśāttattadviṣayatā sārvajñādikaṃ ca yuktamityata āha- aupādhiketi //

aupādhiko 'pi viśeṣo 'sti na vā / asti cetkathaṃ nirviśeṣatvam / na cetpunaḥ sārvajñādyabhāva ityādipūrvoktanyāyenaiva nirastamityarthaḥ / kiñcopādhirjñānādisambaddho viśeṣamāpādayedasambaddho vā / ādye sambandho viṣayaviṣayibhāvātirikto nāstīti pūrvameva tadviṣayataiṣyavyā / dvitīye 'tiprasaṅgaḥ / api cāstvityevamākāreṇaivecchādinā sṛṣṭayādikaṃ bhavati uta sṛṣṭayādikaṃ bhavatvityevamākāreṇa / nādyaḥ / atiprasaṅgāt / dvitīye svataḥ saviśeṣatvamityeṣā dik /

*8,129*

vaiśeṣikādayaḥ kecidīśvarajñānaṃ svaprakāśaṃ na bhavatītyāhuḥ /
tānapākaroti- svaprakāśatvamapīti //

svaprakāśatvamapi tu yairjñānasya nivāritam /
kathaṃ sarvajñatā tasya ... // MAnuv_2,2.148a-c //

NYĀYASUDHĀ: yaistviti sambandhaḥ / kecidvaiśeṣikādayaḥ svaprakāśatāmaṅgīkurvantītyetatsūcayituṃ tuśabdaḥ /

jñānasya īśvarajñānasya /
teṣāṃ pakṣa iti śeṣaḥ /
tasya īśvarasya /
kathaṃ svaprakāśatvābhāve sarvajñatābhāva ityata āha- sveti //

*8,130*

... svajñānādhigamaṃ vinā // MAnuv_2,2.148d //

NYĀYASUDHĀ: svajñānādhigamābhāvādityarthaḥ / ekameva hīśvarajñānaṃ tacca svavyatiriktameva viṣayīkaroti na tu svarūpamiti kathamīśvaraḥ sarvajñaḥ syāditi /

svaprakāśajñānābhāve 'pīśvarasya sārvajñasambhavaṃ śaṅkate- jñānamiti //

jñānaṃ viśvādhigaṃ tvekaṃ tajjñānaviṣayaṃ param /
iti jñānadvayenaiva sarvavit parameśvaraḥ // MAnuv_2,2.149 //

iti ced ... // MAnuv_2,2.150a //

NYĀYASUDHĀ: viśvādhigaṃ svavyatiriktasamastaviṣayam / tajjñānaṃ viṣayo yasya tattathoktam / syādayaṃ doṣo yadīśvarasyaikameva jñānaṃ syānna caivam / dve khalvīśvarajñāne / tatraikaṃ svavyatiriktadvitīyajñānasahitasarvaviṣayam / dvitīyaṃ tu tajjñānaviṣayīkāri / evaṃca jñānasya svaviṣayatvābhāve 'pīśvarasyaivaṃvidhajñānadvayenaiva sarvavittvamupapadyata iti /

tathāpīśvarasyāsārvajñaṃ tajjñānasya vā svaprakāśatvaṃ duṣpariharamityāśayavānuttaramāha- eṣa eveti //

... eṣa evārthastajjñānāvasito yadi /
svaprakāśatvameva syāj ... // MAnuv_2,2.150a-c //

NYĀYASUDHĀ: āstāṃ tāvatsajātīyātmaviśeṣaguṇayaugapadyānupapattiḥ / jñānadvayavānahaṃ, jñānadvayena sarvajño 'smi, idaṃ me jñānametajjñānaviṣayaṃ etaccaitadviṣayamityādireṣa evārtha īśvareṇa jñāyate na vā / neti pakṣe tasya sārvajñaṃ na syāt / ādye kimetayoranyatareṇota jñānāntareṇa /

prathamasyedamuttaram /
eṣa evārthastayoranyatareṇa jñānenāvasito viṣayīkṛto yadi tadā tasya jñānasya svaprakāśatvaṃ syādeveti /
tatkathamityata āha- jñānaṃ hīti //

... jñānaṃ hyetad viśeṣaṇam // MAnuv_2,2.150d //

NYĀYASUDHĀ: yadyapyetajjñānaṃ na niṣkṛṣṭaṃ svasya svaviṣayatāmāpadyate / tathāpi jñānaviṣayasyaitasya jñānadvayānahamityāderarthasya viśeṣaṇaṃ bhavatyeva / tathāca viśiṣṭārthaviṣayatve viśeṣaṇabhūtasvaviṣayatvamavarjanīyameva / nahi daṇḍisākṣātkāre daṇḍo na sphuratīti yuktamiti /

*8,131*

dvitīye doṣamāha- jñānāntareṇeti //

jñānāntareṇa cedatra bhavedevānavasthitiḥ // MAnuv_2,2.151ab //

NYĀYASUDHĀ: jñānāntareṇa tṛtīyena jñānena / yadyeṣo 'rtho viṣayīkriyate / atra asminpakṣe anavasthitiḥ jñānadvayavānīśvara iti niyamābhāvo bhavet /

yastu jñānatrayavāniti niyamaṃ manyate sa praṣṭavyaḥ / kiṃ jñānatrayavānahamasmītyādikamarthamīśvaro vetti na veti / dvitīye tu punarasārvajñam / ādye kimetattrayānyatamena, uta caturthena / nādyaḥ / svaprakāśatāpatteḥ / dvitīye punaranavasthaiva / evaṃ jñānāntaraparamparābhyupagamavyasanaṃ durvāraṃ syāt /

*8,132*

nanvanantānīśvarajñānānyabhyupagacchāmi ko doṣa iti cenna /
kalpanāgauravādvaramekasyaiva jñānasya svaprakāśatvābhyupagama ityāśayavānupasaṃharati- svaprakāśatvamiti //

svaprakāśatvametasmād durnivāryaṃ samāpatet // MAnuv_2,2.151cd //

NYĀYASUDHĀ: nanu jñānaṃ na svaprakāśaṃ vastutvādityādeḥ viruddhaṃ(di) svaprakāśatvaṃ kathamaṅgīkartumucitamiti cet (na) / yat vastu, na tatsvaprakāśamiti vyāptijñānaṃ svātmānaṃ na viṣayīkaroti cenna sarvopasaṃhāravadvayāptisiddhiḥ / viṣayīkaraṇe tu svaprakāśatvaṃ durnivāramityāśayavato vopasaṃhāraḥ /

*8,133*

yaduktamīśvaro 'nantaguṇa iti tadanupapannam / caturviṃśateradhikānāṃ guṇānāmabhāvāt / tatrāpi keṣāñcidīśvare 'nupapatteḥ / tasmādupapannairaṣṭabhireva guṇairupapanno bhagavāniti / maivam / śauryaudāyarprāgalbhyaprabhṛtīnāṃ guṇānāṃ bhāvāt / pareṇa svīkṛteṣvapi keṣāñcidanupapattyabhāvācca / tathāhi /

sukhaṃ tāvadīśvarasya kuto nāṅgīkartavyam /
īśvaraḥ sukharahito duḥkharahitatvādghaṭavat /
sukhavāṃścedaduḥkhavānprasajyate devadattavaditi vipakṣe bādhakopapannādanumānāditi cet /
tatrānugrāhakasya tarkasya tāvaddūṣaṇamāha- sukhavāniti //

*8,134*

sukhavān duḥkhavāṃśca syāditi vyāptiśca no bhavet // MAnuv_2,2.152ab //

NYĀYASUDHĀ: kathaṃ vyāptyabhāva ityata āha- nirduḥkhatvamiti //

nirduḥkhatvaṃ mahānandaḥ śrutyaiveśasya bhaṇyate // MAnuv_2,2.152cd //

*8,134f.*

NYĀYASUDHĀ: yadyapi sukhitvaṃ duḥkhitvena sahacaritaṃ devadattādāvupalabdham / tathāpīśvare nirduḥkhe 'pi vācyaṃ prāk prasañjānādvayāptigrahaṇavelāyāmevedaṃ vyāptibhaṅgodbhāvanamiti / sarvatrāpyevaṃ vaktuṃ śakyatvenoktadoṣānistārāditi / maivam /

svābhyupagamamātreṇāpādanasthale vyāptibhaṅgābhidhāne satyevametat /
nacaivaṃ prakṛte /
śrutibalenaiveśvare sukhitvasya duḥkhitva(sya)vyabhicāropapādanāt /
tadidamuktam- śrutyaiva bhaṇyata iti //

pratyekaṃ sambandhādekavacanam /

*8,135*

kāsau śrutirityato 'rthatastāmudāharati- ya iti //

yo 'śanāyāpipāse ca śokādīṃścātivartate /
ānandaṃ brahmaṇo vidvān vipāpmetyādikā ca sā // MAnuv_2,2.153 //

NYĀYASUDHĀ: anena"yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyeti'; iti śrutimupādatte / vipāpmetyanena"ya ātmāpahatapāpmā'; ityādiśrutim / sā nirduḥkhatvādyabhidhātrī /

nanvānandaśruterduḥkhābhāvaviṣayatvopapatterna śrutyavaṣṭambhena prasaṅgamūlabhūtavyāptibhaṅgo vaktuṃ śakyata ityato 'ṅgīkṛtya tāvatsopādhikatvamāha- īśvarasyeti //

*8,136*

īśvarasya tatheṣṭatvaṃ duḥkhitvopādhirityapi /
ukte kimuttaraṃ brūyācchrutyanādaratatparaḥ // MAnuv_2,2.154 //

NYĀYASUDHĀ: tatheṣṭatvaṃ duḥkhī bhavatvitīṣṭatvam / duḥkhitvopādhiḥ duḥkhitvaprayojakam / apipadenādharmādimattvaṃ samuccinoti / anādaro vinā bādhakena pratītārthaparityāgaḥ / mā bhūttāvat śrutyavaṣṭambhena vyāptibhaṅgaḥ, sopādhikatayā tu bhaviṣyati / sopādhikasambandhasya vyabhicāraniyamāditi /

yaḥ sukhī sa duḥkhī bhavatvitīśvarecchāviṣaya eveti niyamānnāyamupādhirityata āha- na ceti //

na cātmaduḥkhitecchā syādata etannivāryate // MAnuv_2,2.155ab //

NYĀYASUDHĀ: īśvarasya hi"ānandaṃ brahmaṇo vidvān'; ityādiśruteḥ sukhitve 'pi nopādhimattvam / kasyāpyātmaduḥkhitecchābhāvādata etadupādhervyāpyābhimatavyāpakatvaṃ nivāyarte / yadyapyayaṃ niyamo na darśanamātreṇa siddhayati / atiprasaṅgāt / niyāmakaṃ tu nāstīti vaktuṃ śakyate / tathāpi śrutyarthaparityāgaṃ vārayituṃ prasaṅgāpādanāyedamuditamiti draṣṭavyam / bhavedetadyadyānandaśrutiḥ sukhavādinī syānna caitadasti / tasyā duḥkhābhāvaparatvāditi cet / kiṃ bādhakādiyaṃ śrutiḥ svārthātpracyāvyate utaivameva / na tāvaddvitīyaḥ / duḥkhābhāvaśruterapyanyathayituṃ śakyatvena tarkasyeṣyāpattitāpatteḥ / ādye na tāvatpratyakṣamāgamo vā bādhako 'sti / tataḥ sukhitve duḥkhitvaprasaṅgo vā nirduḥkhatvānumānaṃ vā bādhakamiti vācyam / tadubhayamapi vyaptibalapravṛttaṃ vā syātsahadarśanamātrabalapravṛttaṃ vā / nādyaḥ / itaretarāśrayatvaprasaṅgāt / siddhe hi śruteḥ svārthapracyāvane tarkānumānayorvyāptisiddhistatsiddhau ca śruteḥ svārthātpracyāvanasiddhiriti /

*8,138*

nanvetadbhavatāmapi samānam / śruteḥ svārthaparatve tarkānumānayorvyāptibhaṅgaḥ, sati ca tasmin śruteḥ svārthaparatvamiti / maivam /

yataḥ pratītārthaparityāga eva bādhakamapekṣate /
na svārthaparatvaṃ, bādhakābhāvam /
tasya pratītyaiva siddhatvāt /
dvitīye tvatiprasaṅgaḥ syādityāha- saheti //

sahadarśanamātreṇa śrutīnāmapalāpakaḥ // MAnuv_2,2.155cd //

yajñāderapi pāpasya hetutvaṃ hiṃsayā yuteḥ / nānumāti kathaṃ ... // MAnuv_2,2.156a-c //

NYĀYASUDHĀ: āpādyena sādhyena vā sahadarśanaṃ yasyāpādakasya sādhanasya vā tatsahadarśanam / śrutīnām īśvarasyānandavādinīnām apalāpakaḥ svārthapracyāvakaḥ / yajñāderityādipadena gobhyo yavasadānaṃ gṛhyate / yuteḥ yogāt / yadi sahadarśanamātreṇānandaśrutyarthālāpaḥ kriyeta / tadā yā hiṃsā sā pāpaheturiti sahadarśanena jyotiṣyomādiśrutyarthāpalāpo 'pi kriyatāmaviśeṣāditi bhāvaḥ /

*8,139*

nanvaviśeṣo 'siddhaḥ /

hiṃsātvapāpasādhanatvayoḥ /
sāhacarye niṣiddhatvasyopādheḥ vidyamānatvāt /
naca sukhitvaduḥkhitvasambandhe kaścidupādhirasti /
īśvarasya tatheṣṭatvamupādhistvidānīmapi gaha(naṃ pravi)naniviṣya ityāśaṅkate- tatreti //

... tatra yadyupādhirniṣiddhatā // MAnuv_2,2.156cd //

NYĀYASUDHĀ: astītyucyata iti śeṣaḥ /

keyaṃ niṣiddhatā nāma / akartavyatayā śrutyuktatvamiti cet / keyamakartavyatāpi karaṇānarhatā vā karturaniṣyahetutā vā / nādyaḥ / brahmahiṃsāyā api kriyamāṇatvāt / dvitīye 'pi kiṃ sākṣādaniṣyasādhanatvaṃ paramparayā vā /

nādyaḥ /
hiṃsānantarameva duḥkhotpādādarśanāt /
dvitīye tu pāpasādhanatayoktatvamupādhirityuktaṃ syāt /
evaṃcātrāpyupādhisadbhāvādaviśeṣa eveti pariharati- aduḥkhitveneti //

aduḥkhitvena cānuktiḥ kathaṃ nopādhitāṃ vrajet // MAnuv_2,2.157ab //

NYĀYASUDHĀ:
"aduḥkhitvenānuktiriti'; duḥkhitvenoktirityarthaḥ /
kāsau devadattādīnāṃ śrautī duḥkhitvoktirityata āha- aduḥkhamiti //

aduḥkhamitarat sarvaṃ jīvā eva tu duḥkhinaḥ /
teṣāṃ duḥkhaprahāṇāya śrutireṣā pravartate // MAnuv_2,2.157c-f //

iti śrutir hi paramā ... // MAnuv_2,2.158a //

NYĀYASUDHĀ: pravartate duḥkhaprahāṇasādhanaṃ paramātmānaṃ pratipādayatītyarthaḥ /

*8,141*

evamanumānānugrāhakaṃ tarkaṃ nirākṛtyedānīmīśvaro na sukhī nirduḥkhatvādghaṭavadityanumānamapi dūṣayati- śrutyuktiriti //

... śrutyuktir yadi kāraṇam /
kiṃ kāryamanumānena gaḷastanasamena hi // MAnuv_2,2.158b-d //

NYĀYASUDHĀ: kāraṇaṃ pramāyāḥ / "ānandaṃ brahmaṇo vidvān'; ityādiśrutiḥ pramāṇaṃ na vā / neti pakṣe apasiddhāntaḥ / ādye tadbādhitatvenājāgalastana iva vivakṣitārthāsādhakamanumānamupekṣaṇīyamiti bhāvaḥ /

nanu śrutiḥ pramāṇameva kintvanumānaviruddhatvātpratītārthaṃ parityajya duḥkhābhāvaparatayā vyākhyātavyetyāśaṅkaya, naivam, anumānasya śrutibādhakatvādarśanāt /
kvacidupajīvyatvādinaiva bādhakatvāt /
evameva bādhakatvābhyupagame tvatiprasaṅgaḥ syādityāha- anumāneneti //

anumānena yadyarthaḥ śrutidṛṣṭo vyapodyate / pūrvoktena prakāreṇa neśvaro dharma eva ca / syāt tatphalaṃ ca ... // MAnuv_2,2.159a-e //

NYĀYASUDHĀ: pūrvoktena śāstrayonisūtroktena / neśvaraḥ syāt śrutidṛṣṭo 'pīśvaro 'numānavirodhāttyājyaḥ syāditi bhāvaḥ /

dharmaśca naiva syāttatphalaṃ ca naiva syādityatrāpyevameva tātparyam /
yajñakriyā nādṛṣṭaphalahetuḥ kriyātvānniṣṭhīvanādikriyāvat /
dharmo vā na sukhasādhanamadṛṣṭatvādadharmavadityādyanumānasambhavāt /
atiprasaṅgasya viparyaye paryavasānamāha- teneti //

... tenātra śrutireva pramā bhavet // MAnuv_2,2.159ef //

NYĀYASUDHĀ: yasmādupajīvyatvādirahitenānumānenānandaśruterbādhābhyupagame 'niṣyaprasaṅgastena kāraṇenaiṣā śrutiratreśvarasyānandavattva eva pramā pramāṇaṃ bhavenna punaranyathā yojyeti /

JOSHI-1

*8,143*

mā bhūt śrutirapramāṇaṃ, mā ca bhūdanumānabādhayār'thāntaraparā, tathāpyanumānasya bādhikā kutaḥ, pratirodhikā tu bhavedityata āha- īśasyeti //

īśasyānumayā siddheḥ śrutirdhamirpramā bhavet /
tayā sarvaguṇaiḥ pūrṇa ukta īśo yatastataḥ // MAnuv_2,2.160 //

anānandānumā tasya dharmigrāhivirodhataḥ / na pramāṇaṃ bhavet ... // MAnuv_2,2.161a-c //

NYĀYASUDHĀ: anumayeti śrutivyatiriktapramāṇopalakṣaṇam / dharmipramā dharmigrāhakaṃ pramāṇam / anumānaṃ hi pramāṇāntareṇa siddhe dharmiṇi pravartate nānyathā / atra ceśvaro dharmī na cāsāvanumānena siddhayatīti samarthitaṃ prāk / pratyakṣādyaviṣayatvaṃ tu parasyāpi sammatam / tataḥ pariśeṣāt śrutireva dharmiṇaḥ parameśvarasya grāhiketyeṣyavyam / tathācānenānumānena śrutiprāmāṇyamanumatam / anyathā svasyānutthānaprasaṅgāt / sā copajīvyā śrutirīśvaramānandavantamācaṣṭe / tatastadvirodhādanumānamapramāṇameva / agnisvarūpagrāhakapratyakṣaviruddhatacchaityānumānavaditi / naca vācyaṃ yaḥ sarvajña ityādivākyamanumānasyopajīvyaṃ nānandavādīti / sarvasyāpi vedasyaikavākyatvenārdha(ja)caratīyāyogāt / anyathāgnigrāhakamevopajīvyam / natu tadauṣṇyagrāhakamityapi syāt /

*8,144*

anenaiva nyāyeneśvarasya vigraharāhityādyanumānamapi sarvaṃ śrutiviruddhatvādapramāṇamevetyāśayavānupasaṃharati- tasmāditi //

... tasmānnānumātropayoginī // MAnuv_2,2.161d //

NYĀYASUDHĀ: atra īśvaravākye / ata eva sarvaguṇaiḥ pūrṇa ityuktam anyathā'nandavānityavakṣyat /

*8,145*

anupapattyantaraṃ vaiśeṣikādidarśane darśayan"nityameva ca bhāvāt'; iti sūtraṃ vyākhyāti- nityecchatvāditi //

nityecchatvāt pareśasya paramāṇusadātvataḥ /
adṛṣṭakālayoścaiva bhāvāt kāryaṃ sadā bhavet // MAnuv_2,2.162 //

*8,145f.*

NYĀYASUDHĀ: vaiśeṣikādayo hi kālaviśeṣe dvayaṇukādiprakrameṇa mahābhūtasṛṣṭimabhyupagacchanti / tattadīyaprakriyāparyālocanāyāṃ nopapadyate / kintu tatpakṣe kāryaṃ sadā bhavet / yadābhilaṣṭate tataḥ prāgapi bhavet / kutaḥ / kāraṇasāmagrīsampattinibandhano hi kāryotpatteḥ kālaniyamaḥ / tatrādisṛṣṭau paramāṇavaḥ samavāyikāraṇabhūtāstāvatsadā vidyante / nimittakāraṇaṃ ceśvarecchā nityaiva / tathā kālo di(kca)k / yadyapyadṛṣṭaṃ dharmādharmasamākhyātaṃ na nityaṃ tathāpi pralaye 'stītyaṅgīkriyata eva / vṛttilābhastadā nāstīti cenna / tasyāpīśvarecchādikāraṇakasya tadbhāve 'bhāvānupapatteḥ / ata eva paramāṇusaṃyogasyāsamavāyikāraṇasyābhāvānna sadā sṛ(sadādisṛ)(mahadādisṛ)ṣyiriti nirastam / saṃyogānutpādasyāpyanupapatteḥ / tadasamavāyikāraṇakarmābhāvāditi cenna / tadanutpādasyāpyayogāt / nacāto 'nyadvayaṇukādeḥ kāraṇamasti / yadvaikalyādabhilaṣitasamayātprāk kāryābhāvo bhavet / satyāṃ cābhimatasāmagṣāṃ kāryānudaye paścādapi notpadyeta / niyāmakābhāvāditi / sadātvaṃ sadātatvanam / bhāvāt pralaye 'pīti śeṣaḥ / evaśabdasya sadaiveti sambandhaḥ / kāryaṃ bhavediti cābhyupagamyoktam / vastutastu tatpakṣe kadāpi dvayaṇukādyutpattirna sambhavati / vināśakāraṇasyeśvarecchādeḥ sadātanatvena satpratipakṣatvāt / kāryotpattisahakṛtameveśvarecchādikaṃ vināśakāraṇamityaṅgīkāre 'pyutpattyanantarameva vināśaḥ prasajyeteti / ata eva sṛṣṭayādīti vakṣyati /

*8,147*

syādevaṃ yadi kālamātraṃ sṛṣṭervā saṃhārasya vā kāraṇaṃ syāt / nacaivam / kintu kālaviśeṣa evātastadbhāvābhāvābhyāṃ sṛṣṭisaṃhāraniyamo ghaṭate / tathā neśvarecchāmātraṃ sṛṣṭayādihetuḥ kintu tadviśeṣa eva tatastadbhāvābhāvaprayuktā sṛṣṭayādivyavasthā syāditi cenna /

kiṃ kāladeśāderaupādhiko bhedaḥ, kiṃvā svābhāvikaḥ /
nādyaḥ /
nirastatvāt /
dvitīye tvapasiddhānta ityāha- nahīti //

na hi kālavibhedo 'sti tatpakṣe ... // MAnuv_2,2.163ab //

NYĀYASUDHĀ: hiśabdena"ākāśakāladiśāmekaikatvāt'; ityāditadvākyaṃ smārayati / kāletīśvarecchāyā apyupalakṣaṇam /

*8,148*

nanvidaṃ dūṣaṇaṃ bhavatāmapi samānam / tathāhi /

mahadādyupādānakāraṇaṃ prakṛtirnityaiva /
tathā nimittakāraṇamīśvarecchākālādikamapi /
tadeva ca pralayakāraṇam /
ataḥ sṛṣṭipralayasamayaniyamo bhavatāmapi durghaṭa ityata āha- asmanmata iti //

... 'smanmate hareḥ /
viśeṣakāla evaitatsṛṣṭayādīcchā sadātanā // MAnuv_2,2.163b-d //

NYĀYASUDHĀ: yadyapyasmanmate harericchā sadātanā / prakṛtyādyupalakṣaṇametat / tathāpi viśeṣakāla evaitasya mahadādeḥ sṛṣṭayādi bhavatīti yojanā / asmābhiḥ kāle svabhāvata eva bhedo 'bhyupagamyate / tathā ca kālaviśeṣasyaiva sṛṣṭiṃ saṃhāraṃ ca kāraṇatvāttadbhāvābhāvābhyāṃ satsvapītarakāraṇeṣu sṛṣṭayādisamayaniyamo yujyata iti bhāvaḥ /

nanu kālaviśeṣa iti vācyam / maivam / viśiṣṭata iti viśeṣaḥ, sa cāsau kālaśceti vigrahagrahaṇāt / nanu sadātanīti bhavitavyam / maivam / nāyaṃ ṭyuṭyuloranyarataḥ pratyayaḥ / kintu bha(bhā)vārthe tanapratyayo 'yam / athavā taneti tanote rūpametat /

*8,149*

nanu te kālabhedā yadi nityāstadā sa prasaṅgastadavasthaḥ / vyarthaśca kālabhedābhyupagamaḥ /

anityatve tatkāraṇaṃ vācyamiti cet /
satyam /
upādānaṃ tu prakṛtireva /
nimittamāha- viśeṣāśceti //

*8,150*

viśeṣāścaiva kālasya harericchāvaśāḥ sadā // MAnuv_2,2.164ab //

NYĀYASUDHĀ: na kevalaṃ mahadādi kintu kālasya viśeṣāśca kṣaṇalavādayaḥ / evaśabdasya harereveti sambandhaḥ / sadetyanena na yugapatsarvakṣaṇasṛṣṭiryena teṣāmapi kṣaṇikatvaṃ syāt / kintu nirantarapravāhatayetyuktaṃ bhavati /

*8,152*

nanu kālaviśeṣāṇāṃ parameśvarājjanma kutaḥ pramāṇātsiddhamityata āha- sarva iti //

sarve nimeṣā iti hi śrutirevāha sādaram // MAnuv_2,2.164cd //

NYĀYASUDHĀ: "sarve nimeṣā jajñire vidyutaḥ puruṣādadhi'; iti śrutireva kālaviśeṣāṇāmīśvarājjanimāha hi ityarthaḥ / viśeṣaṇadyotata iti vidyuttasmātparamapuruṣātsarve nimeṣāḥ kālabhedā adhijajñire yatāsvaṃ jāyanta iti /

nanveṣā śrutiḥ kālopādhīnāmīśvarājjananamāha, natu kālasya /
tathā sati kāṣṭhākalāmuhartāścetyuttaravākyasya paunaruktyaprasaṅgāt /
nahi sarvanimeṣātiriktaṃ kāṣṭhākalādikamasti /
upādhayastu nimeṣādirūpāḥ pṛthageveti na tatra punaruktidoṣa ityata uktam- sādaramiti //

yatsarvanimeṣajanmābhidhāya punaḥ kāṣṭhādijanmābhidhatte tadādarārthamityato na punaruktidoṣaḥ / upādhibhedastu nopapadyata ityuktameveti /

*8,155*

nanu nimeṣādiśabdā akṣipakṣmasaṃyogādivācino na sākṣātkālābhidhāyinaḥ /
ato neyaṃ śrutirvyaktaṃ kālasyaiveśvarājjanma pratipādayitumalamityato 'tra spaṣṭāṃ śrutiṃ cāha- udīrayatīti //

udīrayati kālākhyaśaktimityasya vāgapi // MAnuv_2,2.165ab //

NYĀYASUDHĀ: "so 'ntaḥśarīre 'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktimudīrayāṇaḥ'; iti asya īśvarasya vāgapi kālasyeśvarādutpattimāhetyarthaḥ / kālātmikāṃ kālākhyāṃ sahakāriśaktimudīrayāṇo janayannityarthaḥ / atra kālaśabdādīśvarasya jagatsṛṣṭau śaktitvābhidhānācca nārthāntarakalpanāvakāśaḥ /

*8,156*

syādetat / kālastāvatsarvotpattimatāṃ nimittam / naca kālasyotpattau kālāntaramasti /

tatkathaṃ tasyopapattiḥ /
pūrvakālaḥ parakālasya nimittamiti cenna /
idānīṃ jātastadānīṃ jāta ityadhikaraṇatayā kālasya kāraṇatāvadhāraṇāt /
adhikaraṇasya kāryotpattisamānakālīnatāyā gehe jāto goṣṭhe jāta ityādau niścitatvādityata āha- kālasyeti //

kālasya kālagatvena na virodho 'pi kaścana // MAnuv_2,2.165cd //

NYĀYASUDHĀ: kālasyotpattyaṅgīkāre na kevalaṃ sādhakasadbhāvaḥ / kintu kaścana virodho 'pi nāstīti yojanā / etacca prapañcayiṣyate /

evaṃ svamate kālaviśeṣabhāvābhāvaprayuktaḥ sṛṣṭayādeḥ samayaniyama iti samarthitam /
prakārāntareṇa taṃ samarthayate- asaṅkhayāteti //

asaṅkhayātaviśeṣatvādicchāyā api sarvadā // MAnuv_2,2.166ab //

*8,156f.*

NYĀYASUDHĀ: sarvadā vidyamānāyā iti śeṣaḥ / sarvadā vidyamānāyā apīśvarecchayāḥ śaktivyaktirūpāvasthitasisṛkṣātvādyasaṅkhayātaviśeṣa(vattvā)tvāt tadvayaktyavyaktiprayuktaḥ sṛṣṭayādeḥ samaniyamo yujyata ityarthaḥ / yadyapi kālabhedamātreṇa kṛtasamādhānametat / kālaviśeṣe srakṣyāmītyevaṃrūpatvādbhagavadicchāyā na moghatvamāpadyate / tathāpi vastusthitiriyaṃ darśitā veditavyā /

*8,157*

kālasya kālagatvenetyuktaṃ, tatra kiṃ kālaḥ svagataḥ kiṃ vā kālāntaragataḥ / nādyaḥ / svaskandhārohaṇavadviruddhatvāt /

na dvitīyaḥ /
tadabhāvāt /
bhāve vā kālāntarasṛṣṭivaiyarthyāt /
tasyāpyutpattau kālāntarāṅgīkāraprasaṅgādityataḥ sapramāṇakamuktaṃ vivṛṇoti- īśa iti //

īśo deśaś ca kālaś ca svagatā eva sarvadā // MAnuv_2,2.166cd //

NYĀYASUDHĀ: deśa ityavyākṛtākāśābhidhānam /

svagatā ityuktyā prāptāṃ deśakālayoḥ svātantryaśaṅkāṃ vārayati- īśādhīnāviti //

*8,158*

īśādhīnau ca tau nityaṃ tadādhārau ca tadgatau /
iti śrutirapi prāha kāle svoddiṣṭa eva tu // MAnuv_2,2.167 //

tatkālasṛṣṭimevāto vāñchatīśaḥ sadaiva hi / syāt kālaḥ sa tadaiveti kālasya svagatatvataḥ // MAnuv_2,2.168 //

NYĀYASUDHĀ: viśeṣaṇamātreṇa sattāpratītipravṛttīnāṃ parameśvarāyattatvamucyate / śrutirapīti sākṣiṇaṃ samuccinoti / yataḥ kālasya svagatatvaṃ śrutiḥ prāha sākṣiṇā ca siddham / ataḥ kālasya svagatatvataḥ / sa kālastadaiva syāditīśaḥ sadaiva svoddiṣya eva kāle / tattatkālasṛṣṭimeva vāñchatītyanvayaḥ /

*8,158f.*

etaduktaṃ bhavati / kālātiriktakāryāṇāmeva kālo 'dhikaraṇatayā kāraṇaṃ na kālasya / kevalaṃ śvo ghaṭaṃ sraṣṭāsmītivatkālasṛṣṭiṃ vāñchataḥ parameśvarasyādhikaraṇatayoddeśyaḥ kālaḥ ka iti praśno 'vaśiṣyate / tatra yaḥ sṛjyaḥ sa evetyuttaram / nahi sṛjyasya prāk sattvamasti / yenoddeśyatvaṃ sattvamapekṣeta / adhikaraṇādhikartavyatā caikasyaiva śrutyādisiddhā viśeṣabalāccopapadyate / ato na kālasyotpattau kācidanupapattiriti /

*8,160*

yaduktaṃ yadeśvarecchā sisṛkṣākārā vyajyate tadā mahadādisṛṣṭibharvati / yadā tu sañjihīrṣārūpā sampadyate tadā saṃhāro bhavatīti / tatredaṃ vaicitryaṃ kinnimittamiti vācyam /

naca kālaviśeṣo nimittamiti yuktam /
tasyeśvarecchāyattatvāt /
nāpi puruṣārthāyattam /
pāratantryāpatterityata āha- svabhāvādeveti //

svabhāvādeva hīcchaiṣā ... // MAnuv_2,2.169a //

NYĀYASUDHĀ:
eṣā vicitrā /
tasmātkālaviśeṣāṇāmīśvarādhīnatve netaretarāśrayadoṣāpattiriti hiśabdārthaḥ /
kuta etadityata āha- devasyeti //

... devasyaiva iti śruteḥ // MAnuv_2,2.169b //

NYĀYASUDHĀ: etadavagamyata iti śeṣaḥ /

*8,161*

apara āha / kimanayā kālādivaicitryakalpanayā /

yāvatā kāraṇānāṃ kāryāṇāṃ ca svabhāvādeva samayaniyamopapatteḥ /
antato 'pi hi svabhāvavādo 'bhyupagantavyaḥ /
tato varamādāveva svabhāvavādābhyupagama iti /
ata āha- svabhāvo 'pīti //

svabhāvo 'pi pareśecchāvaśa ityuditaḥ purā // MAnuv_2,2.169cd //

NYĀYASUDHĀ: purā"cetanānāṃ viśeṣo yaḥ'; ityādau / svabhāvavādamabhyupagacchatāpi tanniyāmakatayeśvaro aṅgīkāryaḥ / tatastatraikatraiva svabhāvānusaraṇe pramāṇāyatte 'ṅgīkārye kimanekatra tadabhyupagameneti bhāvaḥ /

na kevalaṃ pūrvoktameva pramāṇaṃ smartavyam /
kintu pramāṇāntaramapyastītyāha- nityā iti //

nityā anityāśca tatastadadhīnā iti śrutiḥ // MAnuv_2,2.170ab //

NYĀYASUDHĀ: tata ityasya śrutāveva parāmarśaviṣayo draṣṭavyaḥ / śrutiḥ sarvasyeśvarādhīnatāmāheti śeṣaḥ /

*8,162*

anupapattyantaraṃ vaiśeṣikādimate darśayan, //

oṃ rūpādimattvācca viparyayo darśanāt oṃ //

oṃ ubhayathā ca doṣāt oṃ //

iti sūtradvayaṃ vyācaṣṭe- rūpeti //

rūpādimattvāc ca viparyayo darśanāt | BBs_2,2.15 |

ubhayathā ca doṣāt | BBs_2,2.16 |

rūpasparśādihetubhyaḥ paramāṇoranityatā // MAnuv_2,2.170cd //
anumeyā ... // MAnuv_2,2.171a //

NYĀYASUDHĀ: paramāṇoriti jātyapekṣamekavacanam / pārthivādīnāṃ caturvidhānāṃ paramāṇūnāṃ nityatāmupayānti vaiśeṣikādayaḥ / tadanupapannam / pāthirvāḥ pāthasīyāstaijasāśca paramāṇavo 'nityā rūpavattvātpaṭavat / yadvā caturvidhā apyanityāḥ sparśavattvātpaṭavat / evaṃ pārthitavā āpyāścānityā rasavattvātpaṭavat / pārthivā anityā gandhavattvāttadvadevetyādyanumānaviruddhatvāt / naca sāvayavatvamupādhiḥ / guṇādau sādhyāvyāpteḥ / naca dravyatvāvacchinne sādhye 'syopādhitvam / yadrūpādimattatsāvayavamiti sādhanavyāpakatvāt / naca dharmigrāhakavirodhaḥ / sākṣiṇaiva paramāṇusiddheruktatvāt / anityatve ca paramāṇūnāṃ na mūlakāraṇatvasiddhiḥ / yadi ca rūpādimanto 'pi paramāṇavo nānityāstadā ghaṭādayo 'pyanityā na syuraviśeṣāt / tathā(ca)pi na paramāṇūnāṃ mūlakāraṇatvam / naceśvare hetūnāṃ vyabhicāraḥ / bhautikatvena viśeṣaṇāt / tathāca vakṣyati / "bhautikaṃ tveva rūpādi vyāptaṃ nāśena no mate'; / iti /

*8,164*

nanvasmābhirbhūtasūkṣmāṇāṃ nityatāṅgīkriyate / tatkathamevamanumīyate / maivam / nahi paramāṇavo bhūtasūkṣmāṇi, kinnāmāhaṃ(kāro)mātropacitāni / vikṛtākārāśca anityā eveti /

*8,165*

aparigrahāc cātyantam anapekṣā | BBs_2,2.17 |

// oṃ aparigrahāccātyantamanapekṣā oṃ //

iti sūtraṃ vyācaṣṭe- śrītīnāṃ ceti //

... śrutīnāṃ ca viruddhatvānna tanmatam /
upādeyamataścāyamaviruddhaḥ samanvayaḥ // MAnuv_2,2.171 //

NYĀYASUDHĀ:

sambandhamātre ṣaṣṭhī /
anyathā tṛtīyā syāt /
śrutayaśca"ātmana ākāśaḥ'; ityādyāstatra tatrodāhṛtā jñātavyāḥ /
vaiśeṣikādimatasyānupādeyatve siddhe kiṃ labdhamityata āha- ataśceti //

ayaṃ sakalaguṇapūrṇaparabrahmaviṣayaḥ / aviruddha iti na vaiśeṣikāsidamatavirodenāsamañjaso mantavya iti bhāvaḥ / // iti śrīmannyāyasudhāyāṃ vaiśeṣikādhikaraṇam //

*8,166*

[======= JNys_2,2.VII: samudāyādhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ samudāyādhikaraṇam //

samudāya ubhayahetuke 'pi tadaprāptiḥ | BBs_2,2.18 |

// oṃ samudāya ubhayahetuke 'pi tadaprāptiḥ oṃ //

athedānīṃ saugatamatamapākriyate /

te ca caturvidhāḥ /
vaibhāṣikāḥ sautrāntikā mādhyamikā yogācārāśceti /
tatra jagatsatyameva paramāṇumayamācakṣāṇānāṃ vaiśeṣikādīnāṃ nirasanaprasaṅgādanatibhedaṃ vaibhāṣikasautrāntikamatamādau tāvannirākriyate /
vipratipattiṃ darśayaṃstanmatamupanyasyati- vaibhāṣikāśceti //

vaibhāṣikāśca sautrāntāḥ svarasakṣaṇikaṃ jagat // MAnuv_2,2.172ab //

NYĀYASUDHĀ:
āhuriti vakṣyamāṇena sambandhaḥ /
kṣaṇikaṃ kṣaṇamātrāvasthāyi /
mudgarābhighātādīnāṃ vināśahetūnāṃ pratikṣaṇamanupalambhātkathaṃ kṣaṇabhaṅgitvamityata uktam- svaraseti //

svabhāvenaiva kṣaṇikaṃ svabhāva evāyaṃ vastuno yadvināśitvam / tatra kā kāraṇāpekṣā / mudgarādayo 'pi na vastuvināśahetavaḥ / kinnāma ghaṭāditaḥ kapālādervisadṛśakāryasyotpattau nimittabhūtā eveti /

*8,169*

nanu ca kāraṇānāṃ kriyayā saṃyoge sati tatsamavetatayā tatpariṇāmatayā vā kāryeṇotpattavyam /

tatkāryeṇāpyevamiti kathaṃ kṣaṇikatvaṃ jagata ityata āha- aṇūnāmiti //

aṇūnāṃ samudāyaṃ ca ... // MAnuv_2,2.172c //

NYĀYASUDHĀ: jagadāhuḥ / aṇusamudāyā eva goghaṭādibodhabodhyāḥ / natu tadatirikto 'vayavī nāmāsti / yena kṣaṇikatā virudhyeta / aṇumātramiti vaktavye samudāyagrahaṇameko mahāniti pratyakṣapratyayavirodhaparihārārtham / pratyekamaṇūnāmapratyakṣatve 'nekatve 'mahattve 'pi tatsamudāyasya pratyakṣatvādi yujyata iti bhāvaḥ /

samudāyo hi melakena (kenacit) puṃsā bhavati /
nacāsmadādistathetīśvaro 'bhyupagantavyaḥ syāt /
tathāvayavyanabhyupagame goghaṭādivilakṣaṇākāratā na syādityata āha- kāleti //

... ca kālakarmanimittataḥ // MAnuv_2,2.172d //
utpattikāle yuktānām ... // MAnuv_2,2.173a //

*8,170*

NYĀYASUDHĀ: kālakarmaṇī ca te nimitte ca tataḥ / utpattikāle ādisṛṣṭau / anyadā tu nimittāntaramastīti bhāvaḥ / yuktānāṃ sannikṛṣṭatayotpannānāmaṇūnāṃ samudāyamiti sambandhaḥ / karmādivaśādeva tathā tathā sannikṛṣṭāḥ paramāṇavo jāyante / yatā yathā goghaṭādivicitrākārāvabhāsaḥ syāt / tatra kimīśvareṇa / kiṃ vāvayavinā / siddhāntināpi hi karmādikaṃ nimittamaṅgīkartavyam / saṃyogaścāvayavyutpādānuguṇaḥ / tāvataiva sarvamupapadyata itrata /

*8,171*

kimanātmaprapañca eva kṣaṇiko netyāha- ātmānamiti //

... ātmānaṃ ca kṣaṇasthitim // MAnuv_2,2.173b //

NYĀYASUDHĀ:
kṣaṇikatvahetoḥ sattvasya sarvatra sāmyāditi bhāvaḥ /
kṣaṇikatve pratyabhijñāvirodha ityata āha- nityamiti //

nityaṃ santānameteṣāṃ ... // MAnuv_2,2.173c //

NYĀYASUDHĀ: eteṣāṃ aṇūnām / santāviṣayā pratyabhijñeti bhāvaḥ / nacaivaṃ sattvasyānaikāntyāt / santānasya sattvābhāvāt /

*8,172*

evaṃ sāmānyato nirūpya vibhāgamāha- pañceti //

.... pañcaskandhātmanā sthitam // MAnuv_2,2.173d //

NYĀYASUDHĀ:
jagadvṛkṣaṃ pañcaskandhātmanā sthitamāhuḥ /
pañcaskandhānāha- saṃskāreti //

saṃskārarūpavijñānasañjñāduḥkhātmanā sthitiḥ // MAnuv_2,2.174ab //

NYĀYASUDHĀ: sthitiḥ skandhānāmiti śeṣaḥ / samanantarapratyayaḥ saṃskāraskandhaḥ / rūparasagandhasparśaśabdātmakāḥ paramāṇavo rūpaskandhaḥ / nirvikalpakaṃ jñānaṃ vijñānaskandhaḥ / savikalpakaṃ jñānaṃ saṃjñāskandhaḥ / vedanāparaparyāyaṃ duḥkhaṃ caikaskandhaḥ / atra rūpaskandho bāhyaḥ / anye catvāra ābhyantarā ityāhuriti sambandhaḥ /

*8,173*

sukhādīnāṃ padārthāntareṇa vidyamānatvātkathaṃ pañcaiva skandhā ityata āha- duḥkhābhāvāditi //

duḥkhābhāvaṃ sukhaṃ cāhur ... // MAnuv_2,2.174c //

*8,174*

NYĀYASUDHĀ: caśabdena kecitsukhaṃ vedanāskandhe 'ntarbhāvayantīti sūcitaṃ bhavati / yadvānuktasamuccayārthaścaśabdaḥ / yathā mūrtābhāva evākāśaṃ, rūpādaya eva pṛthivyādyāḥ, saṅkhayādayastu guṇāḥ pṛthaganupalambhānna santyeva / deśāntarotpāda eva karmapratyayālambanam / kṣaṇikasya vāstavakarmāyogāt / sannikṛṣṭaviprakṛṣṭatayotpāda eva saṃyogādivyavahāragocaraḥ / atadvayāvṛttireva gotvādisāmānyabuddhibodhyetyādi /

... arūpajñānasantatim // MAnuv_2,2.174d //
mokṣaṃ ... // MAnuv_2,2.175a //

NYĀYASUDHĀ: arūpeti / santanyamānaṃ jñānamevātmā tasya viṣayopaplavaḥ saṃsāraḥ / arūpā nirviṣayā yā jñānasantatistāmeve mokṣamāhurnānyamityato na pañcaskandhaprakriyābhaṅga iti /

*8,175*

evaṃ vaibhāṣikasautrāntikayoḥ sādhāraṇaṃ matamupanyasyāvāntarabhedaṃ tu nirākaraṇaprastāva eva vivakṣuryattāvaduktaṃ paramāṇusamudāya eva goghaṭādiprapañco na tvavayavī kaścidastīti tannirākartuṃ samudāya ubhayahetuke 'pi tadaprāptiriti sūtraṃ vyācaṣṭe- sa iti //

... sa samudāyo hi naikasmādeva yujyate // MAnuv_2,2.175ab //

NYĀYASUDHĀ: yo 'yaṃ goghaṭādibuddhiviṣayatvenābhyupagataḥ samudāyaḥ sa kimekaparamāṇuhetukaḥ, kiṃvā anekaparamāṇuhetukaḥ /

nādyaḥ / ekasmātparamāṇoḥ samudāyotpādānupapatteḥ / na hyekaikasmiṃstarau tarusamudāyabuddhiḥ kasyāpi vidyate / samudāyakalpanaṃ vānarthakamāpadyeta / mahattvaindriyakatvayorasamarthitatvāt / anena apiśabdalabdho 'rtho darśitaḥ /

dvitīyaṃ nirākaroti- neti //

nobhayośco- ... // MAnuv_2,2.175c //

NYĀYASUDHĀ: ubhayagrahaṇamanekamātropalakṣaṇam / sakāśāditi śeṣaḥ / caśabdena samudāyo yujyata ityanukṛṣṭate /

kuto na yujyata iti cet / anekahetukatve 'pi kimasamuditānekahetuko 'tha samuditānekahetuka iti vaktavyam / ādye sarvatra(trāpi)goghaṭādibuddhiprasaktiḥ /

asamuditaparamāṇūnāṃ sarvatra bhāvāt /
samudāyasya ca tanmātrahetukatvāt /
samudāyāṅgīkāravaiyathyarprasaṅgaśca /
dvitīyānupapattau hetumāha- ubhayatvamiti //

... ścobhayatvaṃ yat samudāyavyapekṣayā // MAnuv_2,2.175cd //

NYĀYASUDHĀ: yadyasmādubhayatvaṃ samuditānekatvaṃ samudāyasāpekṣam / jāte hi samudāye 'nekeṣāṃ samuditatvaṃ (saṃ)bhavati / tasmānneti sambandhaḥ /

*8,177*

samuditānekatvasya samudāyasāpekṣatve 'pi kutastataḥ samudāyotpādo na yujyata ityāśaṅkāṃ pariharatsūtrārthamupasaṃharati- ata iti //

ato 'nyonyāśrayatvena samudāyo na yujyate // MAnuv_2,2.176ab //

NYĀYASUDHĀ: samudāyasya samuditānekeṣāṃ cetaretarāpekṣotpattikatvenetyarthaḥ / samudāyānu(tpattau) cāṇūnāṃ mahāneka iti pratyakṣabuddhigocaratāyogādavaśyamaṅgīkaraṇīyo 'vayavīti / kiñcāyaṃ samudāyaḥ kiṃ paramāṇūnāṃ saṃyogaḥ kiṃvānekatvasaṅkhayā / uta dravyāntaram / nādyadvitīyau / anaṅgīkārāt / aṅgīkāre 'pyatīndriyāśritayostayoraindriyakatvānupapattiḥ / tṛtīye sa evāvayavī / sāṃvṛto 'sāviti cet / tarhi punarmahānityādipramānupapattistadavasthaiva / bhrāntiriyamiti cet(na) / bhrānterabhrāntipūrvakatvena kvacinmahattvādervāstavattvaprasaṅgāt / anādivāsanāvaśādānādireveyaṃ bhrāntiriti cenna / nīlādijñānasyāpi tathātvaprasaṅgāt /

*8,179*

nanu viṣamamidamucyate / avayavini bādhakasadbhāvāt / tathāhi / avayavī kimavayaveṣu pratyekaṃ kārtsyena vartate / kiṃ vaikadeśena / ādye 'nekatvaprasaṅgaḥ / na dvitīyaḥ / tasyāvayavānvihāyaikadeśābhāvāt / bhāve vā(ta) atrāpi vṛttivikalpaprasaṅgāt /

kiñca keṣucittantuṣu calatsu tadgato 'vayavī calati na vā / neti pakṣe yutasiddhiprasaṅgaḥ / ādye tu niścalāvayavāśrito na calatīti calācalatvalakṣaṇo viruddhadharmādhyāsaḥ / evamāvṛttānāvṛtatvaraktāraktatvalakṣaṇāvapi viruddhadharmādhyāsau draṣṭavyāviti /

ucyate / nāsmābhiravayavebhyo 'tyantabhinno 'vayavī gṛhyate / kintu tatpariṇāmaviśeṣa eva / tatra kuto vṛttivikalpāvakāśaḥ / calācalatvādivirodhastu bhedābheda(dādi)virodhavadapākriyata iti nāvayavini bādhakasadbhāvaḥ / naca vācyaṃ samudāyo bhavadbhiraṅgī(kriya)kṛta eva ta(taśca)trākṣepasamādhānasāmyamiti / yato 'nekeṣāmekakāladeśakāryādyavacchedena melanaṃ samudāyo 'bhyupagamyate / sa cāmilitebhya eva bhava(tī)ti / sthāyitānāṃ ca tatsambhavo na kṣaṇabhaṅgavāda iti vakṣyati /

*8,181*

uktamarthamākṣipya samādadhatsūtram oṃ itaretarapratyayatvāditi cennotpattimātranimittatvāt oṃ //

iti /
tatrākṣepāṃśaṃ tāvadvayācaṣṭe- anyonyeti //

itaretarapratyayatvād iti cen notpattimātranimittatvāt | BBs_2,2.19 |

anyonyāpekṣayā puṃsaḥ samudāyatvavedanam // MAnuv_2,2.176cd //

syāt tatsadātanatve 'pi tacca sāmīpyahetukam / iti cet ... // MAnuv_2,2.177a-c //

NYĀYASUDHĀ: bhavedidamanyonyāśrayatvaṃ yadyayaṃ samudāyaḥ kādācitkaḥ syāt / nacaivam / sadātanaṃ tvimamabhyupagacchāmaḥ / evaṃ tarhi sṛṣṭipralayavyavasthā na syāditi cenna /

yatastasya samudāyasya sadātanatve 'pi puṃsaḥ samudāyatvavedanaṃ syāt /
kadāciditi śeṣaḥ /
tatastadapekṣayā sṛṣṭayādivvayasthopapadyata iti bhāvaḥ /
samudāyasya sadātanatve tadvedanamapi kutaḥ kādācitkamityata uktam- tacceti //

tatsamudāyatvavedanaṃ paramāṇusāmīpyahetukam /
naca sāmīpyaṃ sadāstīti vedanasya kādācitkatvamiti /
samudāyatvavedanasya sāmīpyahetukatā kuta ityata (uktaṃ) āha- anyonyeti //

anyonyaparamāṇujñānāpekṣayā hi tadbhavati / nacānyonyajñānaṃ sāmīpyena vinā bhavatīti /

nanu vedanameva pumāniti saugatā manyante / tatkathaṃ puṃso vedanamiti / ucyate / jñānaṃ hi dvividhaṃ bhavati / pravṛttijñānamālayajñānaṃ ceti / tatrālayajñānaṃ pravṛttijñānaduḥkhasaṃskārāspadaṃ pumānityucyate / pravṛttijñānaṃ tu samudāyatvavedanamiti na virodhaḥ /

etaduktaṃ bhavati / aneke paramāṇava eva samudāyaḥ / tadanekatvaṃ ca samudāyatvam / tanmiliteṣviva viraleṣvapi vidyate / kintu na sadā samudāyatvavedanaṃ bhavati / itaraparamāṇusahitetaraparamāṇusahitetaraparamāṇujñāne sati hi samudāyatvajñānaṃ bhavati / apekṣābuddheranekatvavyañjakatvāt / nacetaretaraparamāṇujñāne sati hi samudāyatvajñānaṃ bhavati / apekṣābuddheranekatvavyañjakatvāt / nacetaretaraparamāṇujñāne sati hi samudāyatvajñānaṃ bhavati / ma(thu)dhurāpāṭalīputrasthitayorvṛkṣayoritaretarapratyayo dṛṣṭaḥ / kiñcādhipatisahakāryālambanasamanantarapratyayāścatvāro hi jñānahetavaḥ / adhipatirindriyam / naca viralānāṃ paramāṇūnāmindriyālambanaviralaparamāṇubhyastadālambanatayā tathātathā sannikṛṣṭāḥ paramāṇavo jāyante / anadhipatīndriyebhyaścādhipatīndriyāṇi / athedānīṃ samanantarapratyayabalādeko mahāniti jñānamutpadyate / tena nānyonyāśrayatvam / nāpi sṛṣṭayādyanupapattiriti / etena pakṣāntaramapi sūcitam / viralaparamāṇubhyaḥ sannikṛṣṭāḥ paramāṇavo jāyante / tadeva teṣāṃ samudāyatvam / ato na kaściddoṣa iti /

*8,185*

samādhānāṃśaṃ vyācaṣṭe- kāryeti //

... kāryasambhūtimātravyāpṛtikāraṇam // MAnuv_2,2.177cd //
natu kāryaviśeṣeṣu vyāpṛtaṃ kāraṇaṃ bhavet // MAnuv_2,2.178ab //

NYĀYASUDHĀ:
kāryasambhūtimātre vyāpṛtiryasya tattathoktaṃ kāraṇaṃ kāryasambhūtimātravyāpṛtiḥ yatastato neti śeṣaḥ /
yathānutametanna parihārakṣamam ato 'bhiprāyamāha- na tviti //

viśiṣṭanta iti viśeṣāḥ / kāryāṇyeva viśeṣāḥ kāryaviśeṣāḥ / kāraṇamiti jātāvekavacanam / kāraṇāni khalu svasadṛśakāryajananavyāpārāṇi / natu visadṛśakāryajanane vyāpṛtānītyarthaḥ /

kimato yadyevamityata āha- ata iti //

*8,186*

ato 'rthendriyasaṃyogirūpakāraṇatātmanaḥ /
saṃyogirūparāhityānnaiva tajjñānatāpi hi // MAnuv_2,2.178c-f //

NYĀYASUDHĀ: sadṛśakāryajanakatvaniyamādityarthaḥ / saṃyogirūpe grāhyagrāhakarūpe ye arthendriye tayoḥ kāryayoḥ kāraṇatā saṃyogirūpakāraṇatā / arthendriyayoḥ saṃyogirūpakāraṇatā (arthendriyasaṃyogirūpakāraṇatā / ) sā naivopapadyate / kutaḥ / hi yasmātkāraṇasyātmano naiva tajjñānatāstīti yojanā /

idamuktaṃ bhavati / kāraṇaṃ hi sadṛśakāryajananasvabhāvaṃ (vā) syāt, visadṛśakāryajananasvabhāvaṃ vā, ubhayasvabhāvaṃ vā, anubhaya(janana)svabhāvaṃ vā /

*8,186f.*

tatra yatrādyaḥ kalpo 'ṅgīkriyate tadendriyānālambanebhyo viralaparamāṇubhyastathābhūtā eva paramāṇavo jāyeran / na punaḥ kadācidindriyālambanabhūtā militāḥ / indriyebhyaścārthānadhipatibhyastathāvidhānyevendriyāṇyutpadyeran / na jātvarthādhipatīndriyāṇi / ātmānaścāsamudāyajñānāttādṛśa evātmā jāyeta / na kadācittajjñānavān / anyathā kāraṇaparamāṇvādīnāmapīndriyālambanatvādikamabhyupagantavyaṃ syāt / itarathā sadṛśakāryajananasvabhāvabhaṅgāpatteḥ / ubhayathā samudāyavedanasya kādācitkatvaṃ nopapadyata iti /

*8,188*

dvitīyamāśaṅkate- viśeṣeti //

viśaṣaṣakāryajanakaṃ yadi kāraṇamiṣyate // MAnuv_2,2.179ab //

NYĀYASUDHĀ:
tathācendriyānālambanavilaparamāṇvādibhyastadālambanamilitaparamāṇvādijanirupapadyata iti bhāvaḥ /
nirākaroti- kuta iti //

kutaḥ samānarūpatvaṃ kāryāṇāmapi sarvaśaḥ // MAnuv_2,2.179cd //

NYĀYASUDHĀ: tarhīti śeṣaḥ / sarvaśo 'pi kāryāṇāmiti sambandhaḥ / atra kāryagrahaṇaṃ paramatānusāreṇa / kāraṇasya visadṛśakāyarjananasvabhāvatāyāmākapālabhāvātsarveṣvapi ghaṭakṣaṇeṣu ghaṭākāratā na syāt / kintu ghaṭakṣaṇādgajakṣaṇastato gardabhakṣaṇa utpadyate / tathā nīlakṣaṇātpītakṣaṇastataḥ kapotakṣaṇo jāyeta / nīlānuvṛttistu na syāditi /

*8,190*

astu tarhyubhayasvabhāvaṃ kāraṇamiti tṛtīyaḥ pakṣa iti cenna /
virodhenaikasyāpyajananaprasaṅgāt /
avirodhe tvāha- ata iti //

ato 'niyatyā yatkiñcid yasya kasyāpi kāraṇam // MAnuv_2,2.180ab //

NYĀYASUDHĀ: prakṛtapakṣadvayaṃ samāhṛtyāta iti parāmṛśati / aniyatyā ghaṭo ghaṭasyaiva nīlonīlasyaiveti niyatiṃ vinā / yatkiñcit ghaṭādikaṃ nīlādikaṃ vā / yasya kasyāpi ghaṭāderaghaṭādernīlāderanīlādeśca / kāraṇaṃ syāt / ghaṭakṣaṇasyobhayavidhakāryajananasvabhāvatve 'sau tadubhayaṃ janayet / tathā copalabhyeteti yāvat / kecididaṃ vākyaṃ pūrvavākyaśeṣatayā vyācakṣate / sarvaśo 'pi kāryāṇāṃ samānarūpatvaṃ na syāt / kintu visadṛśakāryajananasvabhāvatvādghaṭādikaṃ gajādeḥ kāraṇaṃ syāditi /

na caturthaḥ / arthakriyārahitasyāsattvaprāpteḥ / arthakriyākāritvaṃ sattvamiti (hi)saugatāḥ /

nanu ca kāryajananamātraṃ vastunaḥ svabhāva ityaṅgīkurmo na tūkteṣu kamapi pakṣamityata āha- ata iti //

buddhisthamimaṃ kalpamata iti parāmṛśati / atiprasaṅgastu na tirohitaḥ /

*8,192*

syādetat / yathā bhavanmate pramājananasvabhāvatve 'pīndriyāderdeṣasahakārivaśādapramājananam, tathā kāraṇasya sadṛśakāryajanakatve 'pyadṛṣṭādisahakārisāmarthyātkadācidvisadṛśakāryajananaṃ bhaviṣyati / yadvā yathā sāṅkhayānāmindriyādīni pramāpramājananasvabhāvāni /

tatrāpramāpratipakṣāṇāṃ guṇānāmupanipāte pramāmevopajanayanti, pramāpratipakṣāṇāṃ doṣāṇāmupanipāte tvapramām, tathā kāraṇasyobhayasvabhāvatve 'pyadṛṣṭādivaśāttadanyatarajanmopapatsyate /
athavā yathā naiyāyikādīnāmindriyādīni jñānamātrajananasvabhāvāni /
guṇādisahakāryupanipātena pramādyu(tpa)papattiḥ, tathā kāraṇaṃ kāryajananasvabhāvameva /
adṛṣṭādisahakārisamavadhānāt (tu) tatsadṛśaṃ visadṛśaṃ vā janayiṣyatītyata āha- adṛṣṭamapīti //

adṛṣṭamapi tasyaiva viśeṣāpādakaṃ kutaḥ // MAnuv_2,2.180cd //

NYĀYASUDHĀ: atrādṛṣṭagrahaṇamupalakṣaṇam (sahakārimātrasya) /

*8,193*

adṛṣṭamapi viśeṣasya, ādye visadṛśakāryajanakatvasya dvitīya'nyatarapratibandhasya, tṛtīye tūbhayajanakatvasyāpādaṃ kuta ityekaṃ vākyam / tathāhi / pūrvapūrvatarādyadṛṣṭakṣaṇāviśeṣānāpādakāstadāpādakā vā / ādye tvasyādṛṣṭakṣaṇasya viśeṣāpādakatvaṃ na siddhayati / kāraṇābhāvāt / viśeṣānāpādakādṛṣṭakṣaṇājanyo 'pya(yama)dṛṣṭakṣaṇaḥ sahakārivaśādviśeṣamāpādayiṣyatīti cenna / tatsahakāriṇyapyasya sāmyāt / (a)tatrāpi sahakāryanatrānusaraṇe gauravamiti /

tasyaiva kāraṇasya viśeṣāpādakaṃ kuta ityaparaṃ vākyam / tathāhi / viśeṣāpavādakamapyadṛṣṭaṃ kiṃ vivakṣitasyaiva kāraṇasya viśeṣamāpādayati, kāraṇamātrasya vā / nādyaḥ / niyāmakayoḥ kāraṇajñāpakayorabhāvāditi / yebhya indriyānālamabanaviralaparamāṇubhyastadālambanamilitaparamāṇūtpattirāśāsyate / yataścārthānadhipaterindriyādarthādhipatīndriyasya / yasmācca samudāyajñānarahitādātmanastadvadātmotpādaḥ / tadidaṃ tasyaivetyucyate /

*8,195*

ubhaya(trāpi dvi)tra dvitīyau kalpau dūṣayati- yasyeti //

yasya kasyāpi yatkiñcid viśeṣamupapādayet // MAnuv_2,2.181ab //

NYĀYASUDHĀ: atrāpi yatkiñcidadṛṣṭaṃ viśaṣamupapādayedityekaṃ vākyam / yadi pūvarpūrvatarādyadṛṣṭasyāpyasti viśeṣāpādakatvaṃ tarhi tadapi pūvarpūrvatarādiparamāṇvādau viśeṣamāpādayedeva / samarthasya kṣepānabhyupagamāt / tathāca samudāyapratīteḥ samayaniyamo na syāditi /

yasya kasyāpi viśeṣamupapādayediti dvitīyam / yadi kāraṇamātrasya viśeṣāpādakamadṛṣṭamaṅgīkriyate tadā sarveṣāmapi kāraṇānāṃ viśeṣamupapāditam / tathāca ghaṭaparamāṇumelane sarveṣāmapi melanaṃ syāt / natu kutrāpyabhilaṣitaparamāṇvavasthānaṃ bhavet / naca yugapatsarvasamudāyo dṛśyata iti /

JOSHI-2

*8,196*

atha matam / sarvamidaṃ svavyāhatam / tathāhi / tantavo yadi sadṛśakāryajananasvabhāvāstadā tantvantarameva janayeyurna tu paṭam / yadi ca visadṛśakāryajananasvabhāvāstadā na tebhyaḥ pārthivapaṭasyotpattiḥ syāt / kintu pāthasīyaṃ kimapi jāyeta / ubhayasvabhāvatvaṃ tu viruddham / anubhayasvabhāvatve paṭasyāpyanutpattiḥ / sahakārivaśādvayavasthāṅgīkāre sahakāriṣvapīdaṃ samānam / athocyeta /

asti(stu)tāvattantupaṭayoḥ kāryakāraṇabhāvaḥ /
pramitasyāpanhavānarhatvāt /
sa ca yathā yathopapadyate tathā tathā kalpayiṣyata iti /
samametatsamāpītyata āha- kāryaṃ ceti //

kāryaṃ ca kāraṇaṃ caiva yatkiñcid yasya kasyacit // MAnuv_2,2.181cd //
bhavenniyāmakābhāvād ... // MAnuv_2,2.182ab //

*8,197*

NYĀYASUDHĀ: nityavināśitva itayetadvakṣyamāṇamatrāpi sambaddhayate / yatkiñcinnīlādikaṃ yasya kasyacideva pītādeḥ kāryaṃ syāt /

yatkiñcitpītādikaṃ yasya kasyacideva nīlādeḥ kāraṇaṃ syāt / kutaḥ / nīlā nīlasyaiva kāryaṃ syāt na pītasya / nīlameva nīlasya kāraṇaṃ na pītami(tyatra)tiniyāmakābhāvāditi yojanā / caśabdau mithaḥ samuccaye /

etaduktaṃ bhavati / sambhavati sthiravāde parihāro 'yam / yadyatra samavetaṃ yadyenākāreṇa pariṇataṃ vā tattasya kāraṇaṃ kāryaṃ ceti niyāmakasadbhāvena kāyarkāraṇabhāvāvadhāraṇe sati tadupapādakakalpanopapatteḥ / kṣaṇabhaṅgunaye tu pūrvottarakṣaṇayorniranvayavināśotpādayoḥ kāyarkāraṇabhāvāvadhāraṇopāya eva nāsti / samavāyapariṇāmayorabhāvāt / tathāca kasya balādupapādakaṃ kalpayiṣyata iti /

*8,198*

samavāyapariṇāmayārabhāve 'pi yadyadapekṣayā pūrvabhāvi tadeva tasya kāraṇam /
yacca yadapekṣayā paścādbhāvi tadeva tasya kāryamityavadhāraṇopapatterniyāmakābhāvo 'siddha ityataḥ kāryaniyamaṃ tāvannirākaroti- idamasyaiveti //

*8,197*

... idamasyaiva kāraṇam /
iti nityavināśitve kena mānena gamyate // MAnuv_2,2.182b-d //

NYĀYASUDHĀ: idaṃ nīlama(sya nīla) syaiva kāraṇam, na tu pītasya, ityevaṃ nīlasya nīlakāryatvaṃ, nityavināśitve niranvayavināśotpādapakṣe, kena mānena na kenāpi /

paścādbhāvamātrasya nī(lasyeva pītasyāpi)lāpekṣayeva pītāpekṣayāpi sattvāditi bhāvaḥ /
sādeśyaṃ sārūpyaṃ vā niyāmakamiti cenna /
viralaparamāṇubhyo militānāṃ militebhyaśca viralānāmutpattyaṅgīkārāt /
kāraṇaniyamamapyapākaroti- idaṃ neti //

idaṃ na jāyate 'muṣmādityatrāpi na kāraṇam // MAnuv_2,2.183ab //

NYĀYASUDHĀ: idaṃ nīlamamuṣmātpītānna jāyate kintu nīlādevetyatra nīlasya kāraṇatvāvadhāraṇe 'pi, kāraṇaṃ pramāṇaṃ, nāsti / nīlasyeva pītasyapi nīlāpekṣayā pūrvabhāvitāyāḥ sattvāditi bhāvaḥ /

*8,199f.*

nanu yathā bhavatāṃ samavāyapariṇāmayorabhāve 'pi kuvindapaṭayoḥ kāryakāraṇabhāvāvadhāraṇaṃ tathā mamāpi bhaviṣyatītyata āha- idamasyeti //

nityavināśitve ātmana iti śeṣaḥ / yujyate 'smākaṃ nimittakāraṇakāryayostadbhāvāvadhāraṇamanyatrānupakṣīṇānvayavyatirekābhyām / natu parasya / asmābhiranvayavyatirekānusandhāturātmanaḥ sthāyitvābhyupagamāt / pareṇa(ca) kṣaṇikatāsvīkārāt / nahi tathāvidho 'nvayavyatirekayoranyatrānupakṣayasya cāvadhṛterīṣya iti bhāvaḥ / yojanā tu pūrvavadeva /

*8,200*

evaṃ samudāyaṃ nirākṛtya sarvasya kṣaṇikatāmadhunā pramāṇābhāvena tadvirodhena cāpākartumuttaro granthaḥ / tathāhi / na kevalaṃ samudāyo nopapadyate / kinnāma sarvasya kṣaṇikatā ca / tatra pramāṇābhāvāt / nanu pratyakṣaṃ kṣaṇikatāmarthānāmavagamayati / taddhi vartamānamātragocaramarthasya vatarmānakṣaṇamātrasambandhinīṃ sattāmavagāhate / na pūrvottarakṣaṇasambandhanīmapi / tatkathaṃ kṣaṇikatvamarthānāmaprāmāṇikamiti / ucyate / kimidaṃ kṣaṇikatvaṃ nāma / kiṃ kṣaṇasambandhisattvam / kiṃvā kṣaṇamātra evotpattināśavattvam /

yadvā kṣaṇāntarāsambandhitve satyekakṣaṇasambandhitvam /
ādyastviṣya eva /
sthāyino 'pyarthasyaikakṣaṇasattāsvīkārāt /
dvitīyatṛtīyau dūṣayati- vināśeti //

vināśotpattayaścaiva na dṛśyante sadātanāḥ // MAnuv_2,2.183cd //

NYĀYASUDHĀ: anekapadārthasambandhitvena bahuvacanam / caśabdastṛtīyapakṣasamuccayārthaḥ / evaśabdasya naiveti sambandhaḥ / sadātanāḥ pratikṣaṇabhāvinyaḥ / pratyakṣaṃ khalvarthānāṃ vatarmānakālasattāmavagāhate na punaḥ kṣaṇamātrabhāvināvutpattivināśāvapi / nāpi kṣaṇāntarasambandhitvam / tathāca kathaṃ tena kṣaṇikatā siddhayediti /

*8,202*

nanu ca pratyakṣaṃ pūrvottarakṣaṇavatirtvamapyarthasya gṛhṇāti na vā / nādyaḥ / vartamānamātragrāhitvāt / dvitīye tu pratyakṣānupalambhena parvottarakṣaṇayorasattvasiddheḥ kṣaṇikataiva si(dhyediti)ddheti cet / dvitīyaṃ tāvadurarīkumarḥ / nacaivaṃ kṣaṇikatāsiddhiḥ / yogyānupalambhasyaivāsattvagamakatvāt /

naca pūrvottarakālavartinā pratyakṣayogyā /
vatarmānamātragrāhitāyāḥ pareṇaivoktatvāt /
astu vā'dyaḥ pakṣaḥ /
kasyācitpratyakṣasya vartamānamātragrāhitve 'pi tadevedamiti pratyabhijñānalakṣaṇasya tadabhāvādityāśayenāha- dṛśyata iti //

dṛśyate pratyabhijñātaḥ sthiratvaṃ sarvavastuṣu // MAnuv_2,2.184ab //

NYĀYASUDHĀ: viṣayīkriyata ityarthaḥ / tṛtīyārthe tasiḥ / ekasyaivānekakṣaṇasambandhitvaṃ sthiratvam / etena na kevalaṃ pratyakṣaṃ kṣaṇikatāṃ na gocarayati / kintu sthāyi(tāṃ)tvamapi gocarayatītyapīti vadatā parapakṣe pramāṇavirodhaḥ svapakṣe pramāṇasadbhāvaścodito bhavati /

*8,203*

anena"anusmṛteśca'; iti sūtraṃ kṛtavyākhyānaṃ veditavyam / sarvavastuṣvityanena saugatānāṃ pratyabhijñānirākaraṇaṃ vaiśeṣikādimatameva spṛśati na tvasmanmatamiti sūcayati /

tathāhi / kimanayā pratyabhijñayā nityatvenābhyupagateṣu paramāṇvādiṣu sthiratvaṃ sādhyate kiṃvā ghaṭādiṣu / nādyaḥ / teṣāmatīndriyatvena pratyabhijñāpratyakṣagocaratvasyābhyupagantumaśakyatvāt / na dvitīyaḥ / ghaṭādiṣu pareṇāpi pratyabhijñāyā bhrāntitvasya svīkāryatvāt / yadā hi ghaṭādau sūcyagrādinaiko 'pi paramāṇurapaiti tadā naṣṭavyameva tadārabdhena dvayaṇukena / vibhāgenāsamavāyikāraṇasya saṃyogasya naṣṭatvāt / dvayaṇukanāśe samavāyikāraṇanāśāttryaṇukanāśa ityanena krameṇa ghaṭanāśo 'pyavaśyambhāvī / naca paramāṇuḥ pratyakṣo yena tadapagamānapagamau pratyakṣeṇa śakyaniścayau / naca vācyaṃ nibiḍāvayaveṣu sphaṭikādiṣu pratyabhijñayā sthiratvaṃ setsyatīti / tatrāpi paramāṇvapagamābhāvasya pratyakṣeṇa niścetumaśakyatvāt / nibiḍāvayavatvaṃ ca na vibhāgāyogyāvayavatvam / vibhāgasya pratyakṣasiddhatvāt / kintu ghaṭādito 'pyutkṛṣṭakāraṇāpekṣatvam / naca tadviśeṣābhāvaḥ śakyo 'smābhiravagantum / dṛśyate hi kālataḥ sphaṭikādāvapi gurutvāpakarṣaḥ / nacāvayavānapagame sa sambhavatīti / nāpi guṇādau sthāyitvaṃ pratyabhijñayā siddhayati / tasyāpi kasyacidatīndriyatvāt / kasyacidghaṭāditulyatvāt sāmānyādikaṃ tu svarūpato nāstyeva / sattve 'pi rūpādisamānameveti śaṅkitaprāmāṇyaṃ pratyabhijñānaṃ na kutrāpi sthairyasiddhau pramāṇayituṃ yuktamiti /

*8,206*

atrocyate / syādayaṃ doṣaḥ paramāṇvārambhavādinām / na pariṇāmavādināmasmākam / tadeva (hi) vastvavayavopacayāpacayābhyāmanyathā vikriyate / na punaranyadeva bhavatīti hi pariṇāmavādino manyante ataḥ pratyakṣayogyeṣu sarvavastuṣu pratyabhijñayā sthiratvagrahaṇaṃ yuktameveti /

nanu bhavanmate 'pi pratyabhijñā (bhrama eva) bhrāntireva / pariṇāmavāde pūrvottaravastunorbhedābhedāṅgīkārāt / tadevedamiti ca pratyabhijñayātyantābhedasyāvagāhanāt / ucyate / yadā tu (yadi hi) pūrvottarakālabhāvinorabhedaḥ pratyabhijñāviṣayo 'ṅgīkriyate / tadā sāvadhāraṇasya pratyabhijñānasya bhramatve 'pi tadidamiti tu na bhramaḥ / tenaiva ca sthāyitvasi(ddhi)ddheḥ / yadā tu kālādidvayasambandho viṣayastadā sāvadhāraṇamapi na bhrama iti /

nanvidaṃ pratyabhijñānaṃ parilūnapunarjātakuntalāpādāviva bhrāntaṃ kinna syāditi cet (na) / bādhakābhāvāt / evameva bhrā(nta)ntitvābhyupagame nīlādipratyayānāmapi tathātvāpatte(tvaprāpte)ḥ / naca pratyakṣaṃ bādhakamityuktam /

*8,211*

pratyakṣasyābādhakatve 'pyanumānaṃ bādhakaṃ bhaviṣyatīti śaṅkate- phalādīnāmiti //

phalādīnāṃ viśeṣeṇa sarvatrāpyanumīyate // MAnuv_2,2.184cd //

***[NOTE: jump in verse numbering, no lacuna in text!]*** sattvena kṣaṇikatvaṃ cedākāśasyāviśeṣataḥ / aviśeṣo 'khilasyāpi sattvāt kiṃ nānumīyate // MAnuv_2,2.186 //

*8,211f.*

NYĀYASUDHĀ: ādipadena dehadīpādigrahaṇam / viśeṣeṇa parimāṇabhedena, kṣaṇikatvaṃ (tāvat)anumīyata iti sambandhaḥ /

tatastaddṛṣṭāntena sarvatra phalādivyatirikte 'pi vastuni sattvena hetunā pañcaskandhā ityanumānaṃ sthiratvaviṣayapratyabhijñāyā bādhakaṃ bhaviṣyati /
naca phalādidṛṣṭāntaḥ sādhyavikalaḥ /
yadviruddhaparimāṇaṃ tannānā dṛṣṭaṃ yathā ghaṭapaṭau, viruddhaparimāṇaṃ ca phalādikaṃ pūrvottarakṣaṇayoḥ, ityanumānena phalādīnāṃ kṣaṇikatāsiddheriti /
pariharati- ākāśasyeti //

aviśeṣataḥ pūrvottara(kṣaṇa)yorbhedarahitatvataḥ, aviśeṣaḥ pūrvottarakṣaṇayorbhedarāhityam / akhilasyāpi vipratipannasya / idamuktaṃ bhavati / yatsattadakṣaṇikam yathā'kāśam / sacca nīlādīti pratyanumānapratiruddhatvenānumānasyābhāsatvānna pratyabhijñābādhakatvaṃ sambhavatīti / nacākāśadṛṣṭāntaḥ sādhyavikalaḥ / "ākāśo dvau nirodhau ca nityaṃ trayamasaṃskṛtam'; itrata pareṇaivāṅgīkṛtatvāt kṣaṇikatāsādhakasya parimāṇabhedāderākāśe 'bhāvācca / tadidamu(mapyu)ktaṃ aviśeṣataḥ parimāṇabhedādirahitatvata iti /

*8,213*

yadvā'kāśasyāviśeṣataḥ parimāṇabhedarahitatvataḥ / taddṛṣṭāntenākhilasyāpi phalāderaviśeṣaḥ pūrvottarakālayoḥ parimāṇabhedābhāvaḥ sattvāt kiṃ nānumīyata iti yojanā / etaduktaṃ bhavati / nānumānaṃ pratyabhijñāyā bādhakaṃ bhavitumarhati / anumānasya pratyakṣato dubarlatvena tadbādhyatvāt / anyathā phalādikaṃ parimāṇabhedarahitaṃ sattvādākāśavadityapyanumānaprasaṅgāt / nahyatra pratyakṣādibādhaṃ vinā kaściddoṣo 'sti / tathāca taddṛṣṭānte kṣaṇikatvasādhakasyāsiddhatvātsādhyavikalatā syāt / tataḥ pratyakṣavirodhenaivāsyānumānasyāprāmāṇyam / anyathānyonyāśraya(tā)prasaṅga ityeva vaktavyam / tacca samaṃ prakṛte 'pīti / etena"ākāśe cāviśeṣāt'; iti sūtraṃ vyākhyātaṃ bhavati / tadanena kṣaṇikatva(tā)sādhakānumānasya satpratipakṣatvaṃ bādhitaviṣayatvaṃ ca vadatā'kāśe '(nā)naikāntyamapi sūcitam / bhavadanumānasyāpi phalādinānaikāntyamiti cenna / tatrāpi kṣaṇikatābhāvasya vakṣyamāṇatvāt (iti) /

*8,214*

bhavedidaṃ yadyākāśasya sattvaṃ syāt /

nacaitadasti /
mūrtābhāvatvādākāśasya /
bhāvatvaṃ hi sattvamatra vivakṣitam /
sasvarūpatve 'pi vā sattve, abhāvo niḥsvarūpa ityaṅgīkṛtamityāśaṅkayāha- yadīti //

yadyākāśasya sattvaṃ na kuta eva narādiṣu // MAnuv_2,2.187ab //

NYĀYASUDHĀ: yadyākāśasya sattvaṃ nāstītyaṅgīkṛtya pratyanumāne 'tiprasaṅgānumāne ca dṛṣṭāntasya sādhanavaikalyaṃ svānumānasyānaikāntikatvābhāvaścocyate / tadā dehādiṣu sattvaṃ kuta eva siddhamiti brūmaḥ / tathāca parakīyasyāpi dṛṣṭāntasya sādhanavaikalyaṃ syāt / yadi ca vidhimukhapratyayavedyatvāddehādīnāṃ bhāvatvaṃ pramāviṣayatvātsattvaṃ cocyate / tadā'kāśe 'pi samānamiti /

pramāṇāntareṇākāśasyābhāvatvaṃ vārayitumupodghātamāha- sa dharmīti //

sadharmipratiyogitvamākāśasyāvagamyate // MAnuv_2,2.187cd //

*8,216*

NYĀYASUDHĀ: yatrābhāvaḥ sa dharmī / yasyābhāvaḥ sa pratiyogī / tadubhayavattvamabhāvasya niyāmakaṃ vyāpakam / yo 'bhāvaḥ sa sarvo 'pi dharmipratiyogisahita eva / yathā ghaṭādyabhāvaḥ / sa hi bhūtalādidharmiṇā ghaṭādipratiyoginā copeta eveti /

nanvidamanupapannam / abhāvasya hi dharmipratiyogisāhityaniyamaḥ kiṃ deśataḥ syāt, kiṃvā kālataḥ / ādye dharmiṇā sādeśyaṃ tāvannāsti / bhūtalasya svāśraye, abhāvasya tu bhūtale vṛtteḥ / pratiyoginā tu viruddhameva /

dvitīyastu yadyapi dharmiṇā kathañcitsyāt /
tathāpi pratiyoginā nāstyeva /
prāgabhāvapradhvaṃsābhāvayoḥ pratiyogibhinnakālatvaniyamādityāśaṅkāṃ pariharannabhāvasya dharmipratiyogisāhityavyāptatvamupapādayati- tau vineti //

tau vinā na hy abhāvaś ca kvaciddṛṣṭaḥ kadācana // MAnuv_2,2.187*ab //

NYĀYASUDHĀ: atra dṛṣṭa iti prakaraṇāttau vineti tajjñānaṃ vinetyatharḥ / caśabdo 'bhāvo dṛśyamāno dharmipratiyogipratītāveva dṛśyata ityanvayasamuccayārthaḥ / hiśabdenānvayavyatirekayoḥ prasiddhatvaṃ sūcayati / tadanenānvayavyatirekābhyāmabhāvapratīterdharmipratiyogipratītipūrvakatayā vyāptirupapāditā bhavati / yadvā tāvi(ti)tyanena na jñānamupalakṣaṇīyam / abhāvaḥ pratīyamāno dharmipratiyogighaṭita evātredaṃ nāstītyādirūpeṇa pratīyate / natu tau vinā kevala ityanvayavyatirekābhyāmekajñānasambandhena vyāpyavyāpakabhāvopapādanametadityavagantavyam / prātargajādyabhāvajñānaṃ tvanyathopapādayiṣyāmaḥ /

*8,219*

kimato yadyevamabhāvasya yadyevamabhāvasya dharmipratiyogisāhityaṃ pratītau vyāpakamityata āha adharmīti

adharmipratiyogitvamākāśasyāvagamyate // MAnuv_2,2.187*cd //

NYĀYASUDHĀ: pratītāvabhāvasya vyāpakaṃ sadharmipratiyogitvamākāśāttāvadvayāvartar(tya)te / yasmādākāśa ityevāvagamyate na tvatredaṃ nāstīti / iyamapi (ca) vastuto mūrtābhāvagocaraiva pratītiḥ pralayādivannañvarjitābhilāpasambandhādatādṛśīva prakāśata iti cenna / nīlādipratiterapi tathātvaprasaṅgāt / anānubhāvikatvasyobhayatrāpi sāmyāt / tathāca parasyāpyasiddhayādyāpātaḥ / vyāpakanivṛttyā(ca) vyāpyanivṛttiravaśyaṃbhāvinītyākāśasya nābhāvatvamiti / tadayaṃ prayogaḥ / ākāśo nābhāvaḥ dharmipratiyoginau vinaiva pratīyamānatvādrūpavaditi / kiñca mūrtābhāvamākāśaṃ vadatā yo dharmī tasyocyate sa evāsmākamākāśa iti nāmnayeva vivādo 'vaśiṣyate / vakṣyate caitadviyadadhikaraṇa iti /

*8,220*

sūtradvayārthamupasaṃharati- svīkāreti //

svīkāratyāgato 'dṛṣṭadṛṣṭayoḥ sarvavastuṣu /
guṇānunmatta evāsau vidadhātyadhikaṃ punaḥ // MAnuv_2,2.188 //

NYĀYASUDHĀ: adṛṣṭasya kṣaṇikatvādeḥ svīkṛti(kāra)to dṛṣṭasya sthiratvādestyāgataḥ / asau saugataḥ / adhikaṃ svata iti śeṣaḥ / unmattamapi svasmādadhikavivekavantaṃ (sthā)khyāpayatītyarthaḥ / na hyunmattaḥ sarvatrāpramitaṃ svīkaroti nāpi pramitaṃ tyajatīti /

*8,220f.*

nanu (ca) yadi nīlādikaṃ na syāttadā sanna syāt / arthakriyākāritvaṃ hi sattvam / vyāptaṃ ca kramayaugapadyābhyām / tṛtīyaprakārābhāvāt / naca sthire tatsambhavaḥ prasaṅgatadviparyayābhyām / tathāhi / sthāyībhāvaḥ kiṃ (svī)svakīyāmarthakriyāṃ krameṇa kuryādyugapadvā / ādye kālāntarabhāvinīmarthakriyāṃ pratīdānīṃ samartho na vā / prathame tāmapīdānīṃ(nīmeva) kuryāt / samarthasya kṣepāyogāt / dvitīye tadāpi na kuryāt / idānīmasamartho 'pi tadānīṃ samarthatvātkariṣyatīti cet / tadā sāmarthyāsāmarthyalakṣaṇaviruddhadharmādhyāso bhāvaṃ bhindyāt / dvitīye tvādyakṣaṇa eva kartavyasya sarvasya kṛtatvāt dvitīyādikṣaṇe 'sattvamavarjanīyameva / tadevamanukūlatarkabalalabdhapratibandhasya kṣaṇikatvānumānasya balavattvātpratyabhijñāpratyanumāne tadbādhite na sthairyasādhanāyālamiti / maivam / eṣāṃ tarkāṇāṃ pratitarkaparāhatatvādinā'bhāsatvāt /

*8,223*

tathāhi / yadyātmānātmaprapañcaḥ sarvo 'pi kṣaṇikaḥ syāttadā pramāpramārūpaḥ sarvo(kalo)'pyanumānāgamapratyabhijñālakṣaṇo vyavahāro lupyeta / tarkasyāpyasya notthānaṃ syāt / tasya tajjātīyasya vā tena tajjātīyena vā saha bhūyaḥ sambandhāvagame (na)ta tādātmyatadutpattyavadhāraṇena (vā) copādhyabhāvā(dya)vadhāraṇena vā vyabhicārābhāvaniścaye sati vyāptyavadhāraṇam / avadhṛtavyāpteśca pakṣadarśanaṃ liṅgadarśanaṃ ca / tato 'nubhūtavyāptismaraṇam / atha yanmayā vyāptatvena jñātaṃ liṅgaṃ tadatra pakṣe 'stītyanusandhānam / athedānīmanumitirityanumānaprakriyā / na hyetatsarvaṃ kṣaṇikasyātmanaḥ sambhavati / yena hi sakṛt dhūmo dṛṣṭo naṣṭa evāsau / kasya bhūyodarśanaṃ kasya ca vyāptyavadhāraṇādi / yasmiṃśca parvate dhūmo dṛṣṭo naṣṭa evāsau / kutra punarvyāptiliṅgānusandhānam / kutra ca sādhyādhyavasāyaḥ /

*8,224*

evamāgame 'pyekaikavarṇaśravaṇāni, padānusandhānam, samayagrahaḥ, punaḥ padaśravaṇam, samayasmaraṇam, vākyārthajñānamityanekasaṃvi(kānusandhā)ndhānam, nātmanaḥ kṣaṇikatāyāmupapadyate / pratyabhijñānamapi yena pūrvāvastho 'rtho jñātastenaiva tasya vā tatsadṛśasya vā darśane bhavati / tatkathaṃ kṣaṇikasyātmanaḥ syāt /

*8,225*

anumānena tarko 'pi vyākhyātaḥ / pratikṣaṇamātmano 'nātmanaśca bhede 'pyanumā(nā)dyaṅgīkāre 'tiprasaṅgaḥ syāt / yasya kasyacidvayāptijñāne nārikeladvīpavāsino 'pyagnipramā (bhavet) syāt / parvate liṅgadarśanena hrade 'pyagniranumīyetetyādi / pūrvottarakṣaṇavartināmātmanāṃ parvatādīnāṃ ca kāryakāraṇabhāvādupapanno 'numānādivyavahāra iti cet(na) / anyatvasyānapāyāt / anyathopādhyāyaśiṣyabuddhayādāvapi prasaṅgāt /

*8,226*

atha matam / kāraṇakṣaṇāḥ kāryakṣaṇeṣu saṃskārānaparyanti /

ataḥ pūrvapūrvātmasaṃskārayogināmuttarottareṣāmātmanāmanumānādivyavahāro yujyate /
parvatādayo 'pi (pūrva)pūrvasaṃskārabhājaḥ pakṣāditvamaśnuvate iti /
etannirākaraṇāya sūtram /
oṃ uttarotpāde ca pūrvanirodhāt oṃ //

iti /
tadvayācaṣṭe- uttareti //

uttarotpāde ca pūrvanirodhāt | BBs_2,2.20 |

uttarotpattimātreṇa vināśāt pūvarvastunaḥ /
na saṃskārārpakatvaṃ ca yujyate kasyacit kvacit // MAnuv_2,2.189 //

*8,227*

NYĀYASUDHĀ:
kasyacit kāraṇasya, kacit kārye /
tataḥ kimityata āha- ata iti //

ato jñātaṃ mayetyādi na jñeyamanumā kutaḥ // MAnuv_2,2.190ab //

NYĀYASUDHĀ: ātmanaḥ kṣaṇikatvātsaṃskārāparṇasya cā(vā)sambhavādityarthaḥ / yanmayā vyāptatvena jñātaṃ tadatra vidyata ityādi yathā bhavati tathā na jñeyaṃ jñātumaśakyam / tataścānumā kutaḥ / āgamāderapyupalakṣaṇametat /

nanvasti tāvadanumānādivyavahāraḥ, sarvalokasiddhasyāpahnavāyogāt /
tadbalenālaukikamapyasahabhāvinaḥ saṃskārārpakatvaṃ kalpayiṣyata ityata āha- ekatvamiti //

ekatvamanubhūtisthaṃ tyaktavā nirmānakā bhidā /
kuta ātmādikeṣu syād ... // MAnuv_2,2.190c-e //

NYĀYASUDHĀ: kimanumānādivyavahārānyathānupapattimātreṇālaukikaṃ kalpanīyam, kiṃvā'tmādeḥ kṣaṇikatve 'pi sati / nādyaḥ / ātmādeḥ sthāyitvenaiva tadupapatteḥ / dvitīyastu syāt / yadyātmādeḥ kṣaṇikatvaṃ siddhaṃ syāt / naca tadasti / pramāṇabādhitatvānniṣpramāṇakatvācceti bhāvaḥ / ekatvaṃ bhidetyatra pūrvottarakālayoriti śeṣaḥ / anubhūtisthaṃ pratyabhijñāsiddham / kuto 'ṅgīkāryetyadhyāhārātsamānakartṛtāsiddhiḥ /

*8,229*

nanu ca pratyabhijñānaṃ bhrāntamityuktam /
tatkathamātmāderaikyaṃ tataḥ siddhayedityata āha- valyeveti //

... balyevānubhavo yataḥ // MAnuv_2,2.190f //

NYĀYASUDHĀ: tarkabalenānumāne niravakāśatayā prabale sati hi tadvirodhātpratyabhijñānaṃ bhrāntaṃ syāt / yadā tu tarkasyoktavidhayā'bhāsatvaṃ, tadā kutaḥ kṣaṇikatvānumānaprābalyam / kutaśca pratyabhijñāyāstadbādhaḥ / abādhitaśca pratyabhijñānubhavo yato balyeva / ata ātmāderekatvaṃ tena siddhamiti sambandhaḥ / etenānumānasiddhasya bhedasya kathaṃ nirmānakatvamityapi parāstam / tadupajīvyasya tarkasyādyāpyanavasthānāt /

*8,230*

nanvastūttarotpāda eva pūrvasya nirodhastathāpi kutaḥ pūrvasyottarasminsaṃskārānādhāyakatvamityata āha- kāryakāraṇayośceti //

kāryakāraṇayoścaikakālīnatvaṃ vinā katham /
pūrvasaṃskārayogī syāduttaro niyamena ca // MAnuv_2,2.191 //

NYĀYASUDHĀ: uttarotpāda eva pūrvasya nirodhātkāyarkāraṇayorekakālīnatvaṃ tāvannāstīti labhyate / ekakālīnatvaṃ ca vinā pūrvāhitasaṃskārayogitvamuttarasya na yujyate / niyamena cetyanena kvacidapi na yujyate kutaḥ sarvatreti sūcayati / yadvaikakālīnasya eva saṃskārārpakatvaṃ dṛṣṭaṃ na bhinnakālatva iti vyāpterityarthaḥ /

nanvekakālīnatvābhāve 'pi kutaḥ saṃskārārpakatvaṃ na syādityata āha- sambaddhā eveti //

sambaddha eva saṃskāramanyatrādattate 'khilāḥ /
asambaddhaḥ kathaṃ pūrva uttare vāsanākaraḥ // MAnuv_2,2.192 //

*8,231*

NYĀYASUDHĀ: yasmāt akhilāḥ saṃskārādhāyakāścāmpakakusumādayaḥ padārthāstailādibhiḥ sambaddhā eva anyatra tailādau saṃskāramādadhate, nāsambaddhā ityasti niyamaḥ / naca bhinnakālīna(la)yoḥ sambandho yujyate / tasmāduttareṇaśasambaddhaḥ pūrvastasminnuttare vāsanāṃ na kuryāditi /

uktamarthaṃ buddhayārohārthaṃ saṅkalayyāha- ekakālatayeti //

ekakālatayā yogaṃ vinā saṃskārataḥ katham // MAnuv_2,2.193ab //

NYĀYASUDHĀ: atraikakālatayā vinā kāryakāraṇayoryogo na yujyate / yogaṃ vinā kāraṇasya kārye saṃskārārpakatvaṃ ca na ghaṭate, saṃskārato vinā kathamanumānādivyavahāra ityadhyāhāreṇa yojanā / saṃskārāparkatvaṃ ca na ghaṭate, saṃskārato vinā kathamanumānādivyavahāra ityadhyāhāreṇa yojanā / yadīdaṃ saṅkalanaṃ na kriyeta tadā pūrvo(ktahetūnāṃ)ktānāṃ pratyekaṃ saṃskārānādhayakatve hetutvaṃ jñāyeta / sarvatra sādhyanirdeśāt tatra ko doṣaḥ / uktākāṅkṣākuṇṭhitatvameveti /

atraite prayogāḥ / pūrvakṣaṇa uttarakṣaṇe saṃskārādhāyako na bhavati, tenāsambaddhatvāt / yo yenāsambaddho nāsau tatra saṃskārādhāyakaḥ, yathā sampratipannaḥ / yadvā yo yatra saṃskārādhāyakaḥ sa tatsambaddha eva dṛṣṭo yathā sammataḥ / asambaddhasyāpi saṃskārādhāyakatve mṛgamado vasanamiva sarvaṃ vāsayedaviśeṣāt / asambaddhaśca pūrva uttareṇa / tato bhinnakālīnatvāt / sampratipannavat / bhinnakālīnayorapi sambandhe 'tiprasaṅgaḥ / bhinnakālīnaśca pūrvaṃ uttareṇa /

tadutpāda eva vinaṣṭatvāt / saṃmatavat / prāgeva naṣṭasya tenaikakālīnatvaśaṅkā eva vyāhateti / nanu lākṣārasāhitabījapūrakusumalauhityavatkinna syāditi cet(na) / tatrāpi niranvayavināśotpādānabhyupagamāt / atra ca parasiddhanyāyena parasya bodhanānnāśrayāsiddhayādi śaṅkanīyamiti /

*8,236*

bhavedetadyadi kāraṇasya kāryotpāda eva vināśaḥ syāt /
sa eva kutaḥ siddha ityata āha- kṣaṇamātramiti //

kṣaṇamātramavasthānaṃ svīkṛtaṃ sarvavastuṣu // MAnuv_2,2.193cd //

NYĀYASUDHĀ: kāryakāraṇayostāvaduttarapūrvatvamāvaśyakam / yaugapadye kāyarkāraṇabhāvavyāghātāt / tataḥ pūrvakṣaṇavarti kāraṇaṃ yadi kāyarkṣaṇe 'pi syāttadā sarvavastūnāmaṅgīkṛtaṃ kṣaṇamātramavasthānaṃ bhajyeta / ataḥ kṣaṇikatvābhyupagama evottarotpāde ca pūrvanirodhaṃ gamayatīti /

syādetat /
kāraṇaṃ kṣaṇasya pūrvavibhāge labdhasattākaṃ madhyavibhāge kāryamutpādyāparavibhāge tatra saṃskāramādhāya naśyatītyaṅgīkāre na ko 'pi doṣa ityata āha- pūrveti //

pūrvamadhyāparakalārahitaḥ kṣaṇa iṣyate // MAnuv_2,2.194ab //

NYĀYASUDHĀ: atra vibhāgamātraṃ kalocyate / pūrvāparayorabhāve tannirūpyamadhyābhāvaḥ siddhaḥ / iṣyate saugataiḥ /

*8,237*

evaṃ tarkasya pratitarkaparāhatimabhidhāyedānīṃ yathā sthāyinaḥ sattvānupapattirevaṃ kṣaṇikasyāpi tadanupapatteranukūlatā nāma tarkadoṣa iti pratipādayituṃ sūtram oṃ asati pratijñoparodho yaugapadyamanyathā oṃ //

iti /
tadvayācakṣāṇastāvadvikalpena tatpṛcchati- pūrveti //

asati pratijñoparodho yaugapadyamanyathā | BBs_2,2.21 |

pūrvabhāvabhavaṃ kāryamuta tannāśasambhavam // MAnuv_2,2.194cd //

*8,237f.*

NYĀYASUDHĀ: arthakriyākāritvaṃ hi sattvaṃ parasyābhimatam / tacca vakṣyamāṇa(vi)kalpadvaya(yena)vyāptam / tṛtīyaprakārānirūpaṇāt / naca tatkṣaṇike sambhavati / tathāhi kṣaṇikādbhāvādbhavatkāryaṃ kiṃ pūrvasya kāraṇasya bhāve bhavati / kāraṇasattāsamānakālīnasattamiti yāvat / uta tasya kāraṇasya nāśe sati sambhavatīti /

*8,238*

ādye doṣamāha- yaugapadyamiti //

yaugapadyaṃ sati bhavedutpādyānāmaśeṣataḥ // MAnuv_2,2.195ab //

NYĀYASUDHĀ: sati kāraṇe / kāryaṃ bhavati cet tarhīti śeṣaḥ / kṣaṇikaṃ hi kāraṇam / kāryaṃ ca tatsattāsamānakālīnasattaṃ cetkāryakāraṇayoḥ sahotpāda ityuktaṃ syāt / kṣaṇe vibhāgābhāvasyoktatvāt tattatkāryāṇāmapyayameva nyāya iti tatsantānabhāvinā(pya)maśeṣakāryāṇāṃ yaugapadyaṃ syāt / tacca pratyakṣādiviruddhamiti / atra yadyapi yugapadbhavatoḥ kāryakāraṇabhāvānupapattirapi dūṣaṇam / tathāpi tacchiṣyaireva jñātuṃ śakyata iti,"ubhayathā ca doṣāt'; iti sūtre kathitamiti vā(cā)tra noktam /

dvitīyaṃ nirākaroti- vināśe cediti //

vināśe cenna tatkāryaṃ ... // MAnuv_2,2.195c //

NYĀYASUDHĀ: kāraṇasya kāryaṃ bhavettarhīti śeṣaḥ / tattasya kāryaṃ na bhavatītyāpannam / anyathā sarvasya sarvaṃ kāryaṃ syāt / na hyānantaryamātreṇa kāryakāraṇabhāvaḥ / tathātve vināśakāryatvaprasaṅgāt / ānantaryasyānyāpekṣayāpi sattvāt / sādeśyāderapākṛtatvāt / evamanyasyāpi kāryaṃ na bhavatīti na kāryaṃ syādakāraṇaṃ vā / ubhayathāpi pūrvasyārthakriyāvirahādasattvaprāptiriti / sūtrakṛtā saugatābhyupagataṃ pakṣaṃ pradhānīkṛtya dūṣaṇamuktam / bhāṣyakṛtā tvabhāvasya bhāvasāpekṣatvāttena krameṇāto 'rthavirodhābhāvaḥ /

*8,241*

nanvasti tāvatpratikṣaṇaṃ kāryotpattiḥ /

naca kāryaṃ kāraṇena vinotpattumalam /
tathā sati nityaṃ sattvamasattvaṃ ve(ce)tyāpatteḥ /
ataḥ kāryotpattirevānyatarapakṣadoṣamābhāsayiṣyati /
pakṣāntaraṃ vā grāhayiṣyatītyata āha- kāryotpattau ceti //

... kāryotpattau ca kā pramā // MAnuv_2,2.195d //

NYĀYASUDHĀ: syādetadyadi pratikṣaṇaṃ kāryotpattiḥ pramāṇavatī syāt / na caitadasti / naca svāṅgīkāramātreṇārthāntarākṣepasāmarthyamatiprasaṅgāditi / nanvasti, yatsattatkṣaṇikaṃ yathā dehādi, sacca vivādapadamiti pratikṣaṇaṃ kāryotpattau pramāṇamiti cenna / asyaiva nirākriyamāṇatvāt / dehādīnāma(deha)pi kṣaṇikatvābhāvena dṛṣṭāntasya sādhyavikalatvācca /

nanu dehādeḥ pūrvottarakṣaṇayoḥ parimāṇabhedena bhedasiddhau kṣaṇikatvasiddhirityuktamityasya āha- abhede 'pīti //

abhedena viśeṣeṇa dehadīpaphalādiṣu /
viśeṣadarśanaṃ yuktamasmākam ... // MAnuv_2,2.196a-d //

*8,241f.*

NYĀYASUDHĀ: pūrvottarakṣaṇayoriti śeṣaḥ / viśeṣeṇa ārambhavādadvailakṣaṇyena / ādipadenāṅkurādi / viśeṣadarśanaṃ parimāṇabhedadarśanam / asmākaṃ pariṇāmavādināṃ mate / ayamatharḥ / ārambhavādino hi parimāṇaṃ yāvaddravyabhāvyabhyupayanti / avayavasaṅkhayātiśayānatiśayāyattatvātparimāṇabhedasya / avayavāpacaye dravyavināśasyāvayavopacaye ca tadutpādasyāvarjanīyatvāt / atasteṣāṃ parimāṇabhedo dravyaṃ bhindyādeva / asmākaṃ tvavasthitameva dravyamavayavopacayāpacayābhyāṃ ta(tta)tparimāṇakatayā vikriyata iti darśanam / tatra parimāṇabhedo na bhedamākṣipatīti /

*8,242* kiñca phalādīnāṃ pūrvottarakṣaṇayorbhedaḥ sādhyate, utābhedābhāvaḥ /

ādye siddhasādhanam /
bhedasyāsmābhirapyaṅgīkṛtatvāt /
tāvatā kṣaṇabhaṅgāsiddheḥ /
dvitīye doṣamāha- anubhūtita iti //

... anubhūtitaḥ // MAnuv_2,2.196d //
viśeṣadarśanaṃ mānaṃ yadi na sthairyadṛk kutaḥ // MAnuv_2,2.197ab //

NYĀYASUDHĀ:

tadidaṃ phalamiti pratyabhijñayā pūrvottarakṣaṇayorabhedasiddherbādhitaviṣayamanumānamiti śeṣaḥ /
bhrāntā pratyabhijñā nābhedaṃ sādhayitumalamiti cet /
tarhi bhrāntaṃ parimāṇabhedadarśanaṃ na bhedasādhanāyālamiti brūmaḥ /
parimāṇabhedadarśanaṃ bādhakābhāvātpramāṇameveti cettatrāha- viśeṣeti //

*8,243*

tarhi sthairyadṛkkuto na mānam / tasyā api bādhakarahitatvāt / viśeṣadarśanaṃ bādhakamiti cet / tarhi sthairyadarśanaṃ kuto na bādhakam / ato 'nupalabhyamānaviśeṣayo(ranayor)bādhyabādhakabhāvāyogādanyonyapratipakṣatānanubhavāccānyatarapakṣapātaṃ parityajya bhedābhedaviṣayatayaiva vyavasthāpanaṃ yuktam / anyathā dṛṣṭānte sādhyasandehenāpi parānumānaṃ duṣyaṃ syāditi / evaṃ tarkāṅgāntaravaikalyaṃ svayamūhanīyam /

*8,244*

nanvetāni sūtrāṇi kuto vyutkrameṇa(mato)vyākhyātāni / ucyate / upodghātaprakriyayā sūtrakāreṇaivādau bādhakāni nirākṛtyānte niṣkaṇṭakā pratyabhijñopanyastā / bhāṣyakāreṇa tu subodhatvāya śiṣyākāṅkṣākrameṇādau pratyabhijñāmabhidhāyānantaraṃ tadbādhakāni parihṛtānīti /

*8,245*

duḥkhābhāvaṃ sukhaṃ cāhuriti yadanūditaṃ tannirākaroti- digiti //

diksukhe ca khadṛṣṭāntād bhāvau saccet kvacid bhaved // MAnuv_2,2.197cd //

NYĀYASUDHĀ: svadṛṣṭāntādityākāśasya bhāvatve yo nyāyo 'bhihitastasmāditi hetvatideśaḥ / dharmipratiyoginirapekṣameva vidhirūpeṇa pratīyamānatvādityarthaḥ / sadbhāvaḥ kvacidbhaveccettaddṛṣṭānteneti śeṣaḥ / anenānyathā rūpādināmapi bhāvatvaṃ na syādaviśeṣāditi bādhakaṃ sūcayati / yadyapi diśo nākāśādbhidyante / tathāpyākāśasya bhāgasadbhāvaṃ jñāpayituṃ tāsāṃ grahaṇam / ekavacanaṃ tu jātyabhiprāyam /

etenākāśe cāviśeṣāditi sūtraṃ prakārāntareṇa vyākhyātaṃ bhavati / ākāśādīnāṃ bhāvatvasamarthanena pañcaskandhātmakaṃ viśvamiti nirastam / ātmano jñānātmakatvaṃ tu nāsmākaṃ aniṣyam(viruddham) / kṣaṇabhaṅgitāyā nirastatvāt / jñānasyāpi grāhakatāyāḥ pareṇābhyupagatatvāt / mokṣastu caturthe parīkṣiṣyate /

*8,247*

syādetat / vaibhāṣikasautrāntikayoryaḥ sādhāraṇaḥ svamataviruddhaḥ siddhāntaḥ sa eva nirākṛtaḥ / yastu sautrāntikasya siddhāntaviśeṣaḥ"pramāṇaṃ tāvadvividham /

prameyadvaividhyāt /
tatra jñānātiriktaḥ sarve 'pi rūpādiprapañco 'numeya eva na tu pratyakṣaḥ /
jñānaṃ (tu) nīlādyākāraṃ pratyakṣavedyam'; iti /
sa kasmānna nirākṛta ityata āha- viśvamiti //

viśvaṃ pratyakṣagaṃ tyaktavā tayoryo 'numitaṃ vadet /
māyāvādivadevāsāvupekṣyo bhūtimicchatā // MAnuv_2,2.198 //

NYĀYASUDHĀ: tayoḥ vaibhāṣikasautrāntikayormadhye yaḥ sautrāntiko viśvaṃ rūpādikaṃ pratyakṣagaṃ tyaktvā rūpāderviśvasya pratyakṣavedyatāṃ vaibhāṣikādibhirabhyupagatāmanabhyupagamyeti yāvat / anumitaṃ vadet rūpāderviśvasyānumānavedyatāmaṅgīkuryāt / māyāvādinā tulyaṃ vartata iti māyāvādivat / etaduktaṃ bhavati / yathā sarvānduḥsamayānapākurvatā('pi) sūtrakṛtā na māyāvādo 'tra pāde nirākṛtaḥ / tasyātyantanirdalasyopekṣaiva kāryā / na tvīṣatsadalaiḥ sāṅkhayādisamayaiḥ saha nirāsa iti jñāpanārtham / tathā bāhyānumeyatāvādo 'pīti / nanu māyāvādaḥ sūtrotpattyuttarakālabhāvī / tasya kathaṃ nirāsaprasaktiḥ / maivam / "anādikālato vṛttāḥ'; ityaktatvāt / anyathā sāṅkhayādinirāsasyāpyaprasakteriti / Vyāsa-3

*8,249*

nanvapratiṣiddhamanumānaṃ bhavatīti nyāyena nīlāderviśvasyāpratyakṣatvaṃ sūtrakārasyābhimatameveti kuto na kalpyate /
(naivaṃ) nacaivaṃ śakyam /
pramāṇāviruddhaḥ pramāṇānusārī ca sūtrakārasyābhiprāyaḥ kalpanīyaḥ /
nacāyamarthastathetyāśavānāha- sarveti //

sarvapramāṇasiddhaṃ yad buddherbhedena sarvadā /
kathaṃ nu tasya buddhitvaṃ ... // MAnuv_2,2.199a-c //

NYĀYASUDHĀ: ayamatrottarakramaḥ / nīlāderarthasyāpratyakṣatvaṃ na vaktuṃ śakyate / nīlādipratīteraparokṣatāyāḥ sākṣisiddhatvāt / indriyavyāpārabhāvabhāvitvenānumānasiddhatvācca / atha matam / yenārthena yajjñānaṃ jāyate tat tadākāraṃ bhavati /

tacca jñānaṃ svaprakāśatayā svagataṃ nīlādyākāramapi sākṣātkurute / ato 'parokṣatayopalabhyamānasya nīlādyākāranikarasya buddhigatatvānna kaściddoṣa iti / atredamupatiṣṭhate / yadaparokṣatayāvabhāsamānaṃ nīlādyākāracakraṃ buddherbhedena sarvadā sarvapramāṇasiddham / tasya kathaṃ nu buddhitvamaṅgīkriyate / bahirmukhatayedantena hyayaṃ nīlādyākāro 'parokṣamavabhāsate / na jātvantarmukhatayāhaṃ nīlamiti / tathā nīlāparokṣajñānasamanantaraṃ nīlārthī niyamena bahiḥ pravartate / tenānumīyate 'nena bahirartha eva sākṣātkṛta iti / na hyanyatra jñānamanyatra pravṛttiriti yujyate / atiprasaṅgāt / madhye 'numānaṃ tu nirasiṣyate / evamāpto 'pi kimaparokṣatayā paśyasīti pṛṣṭo 'ṅguliṃ prasāryedamiti bāhyameva bravītyatastribhirapi pramāṇairaparokṣatayāvabhāsamānasya nīlādyākārasya buddhito bheda evāvasīyate / na cedaṃ sarvaṃ bhrāntam / kadāpyanyathāpratītyabhāvāt / vinaiva bādhakena bhrāntitvābhyupagame 'tiprasaṅgāt / ato 'parokṣatayāvabhāsamāno nīlādyākāro bāhya eva, natu buddhigata iti /

*8,251*

kiñca bāhyārthasyāpratyakṣatve tadasiddhireva syāt /
pramāṇābhāvāt /
tathāca bāhyārthābhyupagamo riktaḥ syādityāha- viśvamiti //

... viśvamanyacca kimpramam // MAnuv_2,2.199d //

NYĀYASUDHĀ: anyat jñānamiti śeṣaḥ / kā pramā yasya tat kiṃpramam / anumeyo bāhyākāra iti cet(na) / sarvathāsiddhasya pakṣīkaraṇāyogāt / liṅgābhāvādvayāptyasiddheśca / syādetat / buddhigatastāvadākāro 'parokṣamavabhāsate / sa kādācitkatvātkimapi kāraṇamepakṣamāṇo bāhyaṃ nīlādyanumāpayiṣyatīti / maivam / bāhyatayaiva nīlādyākārasya sphuraṇāt / kutra cedamulabdham, yatkādācitkaṃ tatkāraṇavaditi / jñāna eveti cet(na) / bāhyāpratyakṣatvavāde tatrāpi kāraṇatvānavadhāraṇāt / jñānaṃ pūrvajñānakāraṇakamupalabdhamiti cet / tarhyākāro 'pi pūrvākārajanyaḥ kalpyatām / kiṃ bāhyārthavyasanena / nīlajñānānaṃ(notpādāna)ntaraṃ pītajñānotpādadarśanānneti cet(na) / sadṛśajanyatvasya pareṇa kvāpyanupa(gantavya)labdhatvāt /

*8,253*

kiñca vāsanādikamāntarameva sahakārīkṛtya visadṛśa(meva)mapi jñānaṃ janayatīti kalpanīyam /

na bāhyam /
dṛṣṭenaiva kathañcidupapattāvadṛṣṭakalpanānupapatteḥ /
ato bāhyo '(pyar)thaḥ pratyakṣasiddha iti śaṅkānāspadatvādidaṃ matamatra na dūṣitamityuktam /
yadvā sphuṭatarānalpadoṣatvena śiṣyaireva heyatayā jñātuṃ śakyatvādityāśayenāha- sarveti //

sarvaloko bibhetyañjo yasmādanubhavāt sadā /
tasyāpalāpinaḥ kiṃ na niṣpramāṇakavādinaḥ // MAnuv_2,2.200 //

NYĀYASUDHĀ: mādhyamikādayo 'pi bāhyārthā(dvaya)napahnuvānā api hyanubhavādbibhyataḥ sāṃvṛvasattvādyabhyupayanti / tataḥ sarvairanusaraṇīya evāyamanubhavaḥ / tamapi yaḥ sautrāntiko 'palapati, anubhavasiddhāyā aparokṣasya nīlā(dyā)kārasya bāhyatāyā apākaraṇāt / tathā niṣpramāṇakaṃ vadati, nīlādyākārasya buddhisthatāyāṃ pramāṇābhāvāt / tasya(syāpya) anubhavasya apalāpinaḥ niṣpramāṇakavādinastasya sautrāntikasya kiṃ dūṣaṇaṃ na bhavet / sarvamapi bhavediti /

*8,254*

"ekatvamanubhūtistham'"khadṛṣṭāntāt'"tasyāpalāpinaḥ'; iti parapakṣe tatra tatrānubhavavirodho 'bhihitaḥ /
sa kathamityato 'bhinayena taṃ darśayati- so 'hamiti //

*8,255*

so 'haṃ tadidamevāhaṃ sukhī sad gaganaṃ diśaḥ /
satyā ityādyanubhavāḥ sadā tatpratipakṣagāḥ // MAnuv_2,2.201 //

NYĀYASUDHĀ: atra sa evāhamityātmaikatvāgrāhī pratyabhijñānubhavo darśitaḥ / tadidamityanātmana / ahaṃ sukhīti sukhasya vidhitvānubhavaḥ / sat bhāvarūpaṃ gaganaṃ, diśaḥ satyā bhāvarūpā iti gaganasya (ca) diśāṃ ca bhāvatvānubhavaḥ / ādipadādidaṃ nīlaṃ nāhaṃ nīlamityādeḥ (parigrahaḥ) grahaṇam / tatpratipakṣagāḥ tadabhyupagatātharviruddhaviṣayāḥ /

vaibhāṣikasautrāntika(mata)samayanirākaraṇamupasaṃharati- ata iti //

ato nirmānamakhilapramāṇapratipakṣagam /
durmataṃ ko nu gṛhṇīyād vināsuratatiṃ kvacit // MAnuv_2,2.202 //

NYĀYASUDHĀ:
akhilapramāṇapratipakṣagaṃ sarvapramāṇaviruddhārthaviṣayam /
ata eva durmatam /
diṅnāgaprabhṛtibhirbahubhirgṛhītatvātkathaṃ ko nu gṛhṇīyādityākṣepa ityata uktam- vineti //

satpuruṣaviṣaya evāyamākṣepa iti bhāvaḥ / nacaivaṃ nirākaraṇavaiyarthyam / uktārthānusandhāne ko nu gṛhṇīyāditi vyākhyānāditi / // iti śrīmannyāyasudhāyāṃ samudāyādhikaraṇam //

*8,257*

[======= JNys_2,2.VIII: asadadhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ śūnyavādāpākaraṇam //

// oṃ nāsato 'dṛṣṭatvāt oṃ //

mādhyamikamatamatrāpākriyate /
tasyoktārthaviruddhatāṃ darśayituṃ tattāvadupanyasyati- apara iti //

nāsato 'dṛṣṭatvāt | BBs_2,2.26 |

aparaḥ śūnyamakhilaṃ manovācāmagocaram /
nirviśeṣaṃ svayambhātaṃ nirlepamajarāmaram // MAnuv_2,2.203 //

aśeṣadoṣarahitamanantaṃ deśakālataḥ / vastutaśca ... // MAnuv_2,2.204a-c //

NYĀYASUDHĀ:
aparo mādhyamikaḥ, "iti brūmaḥ'; iti vakṣyamāṇena sambandhaḥ /
śūnyameva tattvaṃ na tato 'nyadastīti śeṣaḥ /
nanu pañcaskandhāstato 'tiriktāḥ santītyata uktam- akhilamiti //

pañcaskandhātmakamakhilaṃ jagacchūnyameva, na tato 'nyadityatharḥ /
tacchūnyaṃ kutaḥ siddhamityata uktam- svayambhātamiti //

svayaṃbhātatvaṃ ca na svakarmakaprakāśatvam /
kintvaparāprakāśya(śa)tvamevetyāśayenoktam- mana iti //

pramāṇamātropalakṣaṇametat /
kutaḥ pramāṇāviṣayatvaṃ śūnyasya, nirdharmakatvāt /
sadharmaka eva pramāṇapravṛttirityuktam- nirviśeṣamiti //

nikhilajagadātmakaṃ cecchūnyam, tarhi taddharmā lepajarāmaraṇaduḥkhaparicchedādayastasyaiva syuriti kathaṃ nirviśeṣatvādikamityata āha- nirlepamiti //

lepo dharmādharmasambandhaḥ / doṣā duḥkhādayaḥ / vastutaścānantaṃ vastvantarapratiyogikānyonyābhāvarahitam / yadvā śuddhaṃ sarvagataṃ nityaṃ sarvātmakaṃ śūnyamabhilapyate / tatkathaṃ nirviśeṣa(mu)mityucyata ityata etaduktam / lepādidoṣābhāvamātreṇa śuddhamucyate / deśādiparicchedābhāvamādāya sarvagatatvādivādo, natu kamapi dharmamāśrityeti /

*8,260*

upāyopeyabhāvāvasthitapadārthakhyāpanaṃ śāstradharmaḥ /
atastattvaviṣayāṃ vipratipattiṃ darśayitvā vipratipanne upāyopeye darśayati- tadasmīti //

... tadasmīti nityopāsāparokṣitam /
rāgādidoṣarahitaṃ tadbhāvaṃ yoginaṃ nayet // MAnuv_2,2.204c-f //

NYĀYASUDHĀ: tacchūnyamahamasmīti nityopāsayāparokṣīkṛtam / tacchūnyaṃ rāgādidoṣarahitaṃ yoginaṃ tadbhāvaṃ śūnyatvalakṣaṇaṃ mokṣaṃ nayediti sambandhaḥ / yathoktam / "pradīpasyeva nirvāṇaṃ vimokṣastasya tāyinaḥ(tāpinaḥ) (bhāvinaḥ)'; iti /

*8,261*

yadi śūnyamuktarūpaṃ kathaṃ tarhyakhilaṃ śūnya(mityukta)mityata āha- tasyaiveti //

tasyaivānādisaṃvṛttyā nānābhedātmakaṃ jagat /
sadivābhāti ... // MAnuv_2,2.205a-c //

*8,261f.*

NYĀYASUDHĀ: śūnyasyaiva / saṃvriyate 'nayeti saṃvṛtiravidyā / saṃvṛteḥ satyatve 'dvaitahānirāropitatve tu saṃvṛtyantarāpekṣetyato 'nādītyuktam / nānābhedātmakaṃ pañcaskandhātmakam / śūnyāvidyākalpitatvādakhilaṃ śūnyamityucyate / na punastadeva taditi / tatkimasadevedam / tathātve vā kathaṃ saditi pratibhāsaḥ / sattvāropāt /

*8,263*

pakṣāntaramāha- satyatvamiti //

... satyatvaṃ sāṃvṛtaṃ tasya ceṣyate // MAnuv_2,2.205cd //

NYĀYASUDHĀ:
tasya āropitasya api jagataḥ, sāṃvṛtaṃ satyatvamiṣyate 'to na satpratyayavirodhaḥ /
asti cet jagataḥ sattvaṃ kathaṃ tarhyasat /
yena sadivābhātītyuktamityata āha- pāramārthiketi //

pāramārthikasattvaṃ tu śūnyādanyasya na kvacit // MAnuv_2,2.206ab //

NYĀYASUDHĀ:
sarvathābādhyatvaṃ pāramāthirka(sa)ttvaṃ tadabhāvādasadidaṃ jagadudgīyata iti /
pāramārthikasattvābhāve kathaṃ jagatyarthakriyādivyavahāra ityata āha- sāṃvṛtenaiveti //

sāṃvṛtenaiva satyena vyavahāro 'khilo bhavet // MAnuv_2,2.206cd //

NYĀYASUDHĀ: akhilo hānopādānopekṣābhijñābhivādanārthakriyālakṣaṇaḥ / vyavahārasyāpyasattvāt /

svapna iveti śeṣaḥ /
pāramārthikasattvameva vyavahāravirodhi /
tasya sarvakriyārahitatvāt /
natu tadabhāva iti bhāvenoktam- sāṃvṛtenaiva sattveneti //

*8,265*

sṛṣṭipralayaviṣa(yaṃ)ye vigānaṃ darśayati- śūnyāditi //

śūnyāt saṃvṛtiyogena viśvametat pravartate / sṛṣṭikāle punaścānte stimitaṃ śūnyatāṃ vrajet / iti brūte ... // MAnuv_2,2.207a-e //

*8,266*

NYĀYASUDHĀ: sṛṣṭikāle pravartata jāyate /

śūnyasya niṣkriyatvātkathaṃ viśvakartṛtvamityata uktam- saṃvṛtiyogeneti / ante pralayakāle / stimitaṃ niṣkriyam / anena kriyāvibhāgādinyāyena yā viśvasya satyatvavādināṃ pralayaprakriyā sā nirākriyate / svāpnagajādiriveti śeṣaḥ /

evamupanyastamatanirāsāthartvenādhikaraṇamavatārayati- tamuddiśyeti //

... tamuddiśya jagāda jagatāṃ guruḥ // MAnuv_2,2.207ef //

NYĀYASUDHĀ:
yattāvaduktaṃ śūnyādevedaṃ jagadutpadyata iti tadyathāśrutamapākartuṃ sūtram oṃ nāsato 'dṛṣṭatvāt oṃ iti /
tadvayācaṣṭe- nāsata iti //

*8,267*

nāsato 'dṛṣṭatvāt | BBs_2,2.26 | [second time!]

nāsato jagato bhāvo ... // MAnuv_2,2.208a //

NYĀYASUDHĀ:
asataḥ sarvaviśeṣanirmuktatvena gaganakusumasamānācchūnyājjagato bhāvo janma nopapadyate /
kuta ityata āha- na hīti //

... nahi dṛṣṭāsato janiḥ /
sataḥ kvacit ... // MAnuv_2,2.208bc //

NYĀYASUDHĀ: sato bhavataḥ kāryasyeti yāvat / kvacit / asato janirna dṛṣṭā yataḥ / atra sarvatra śūnyasyāsattvamāpādya

dūṣaṇābhidhānamiti jñātavyam /

*8,268*

syādetat / pramāṇābhāvaḥ prameyābhāvaṃ sādhayati / na punaḥ pramāṇaviśeṣābhāvaḥ /

mā hi bhūdasmadādipratyakṣavyāvṛttyā dharmādyabhāvasiddhiḥ /
tadatrāpi pramāṇābhāvāditi heturvaktavyaḥ /
"adṛṣṭatvāditi'; pratyakṣābhāvakathanaṃ tu katham /
anaikāntikatvādityata āha- pramāṇaṃ ceti //

... pramāṇaṃ ca dṛṣṭirevākhilād varam // MAnuv_2,2.208cd //

NYĀYASUDHĀ: dṛṣṭiḥ pratyakṣameva akhilāt anumānādagamācca varaṃ pramāṇam / ayamabhisandhiḥ / nāsato jagato bhāva iti pratijñāya kuta ityākāṅkṣāyāṃ tatra pramāṇābhāvāditi hetuṃ manasi nidhāya kataṃ tatra pramāṇābhāva iti jijñāsāyāmanumānāgamayoḥ pratyakṣamūlatvena tataḥ pratyakṣameva varaṃ pramāṇamiti, ādāvadṛṣṭatvāditi tadabhāvo 'yaṃ darśito natu pradhānapratijñāyāṃ hetutvena, yenoktadoṣaḥ syāditi /

tarhyanumānādyabhāvo ('pi) vaktavya ityata āha- pramāṇaṃ ceti //

ayamāśayaḥ / vedādeḥ śūnyavādinā prāmāṇyaṃ nāṅgīkriyate / tadīyāgamasya tvasmābhirityato nāstyatrāgamaḥ sampratipanna iti śiṣyaireva śakyate jñātum / pratyakṣābhāvenānumānasyāpyabhāvaḥ siddha eva /

pratyakṣasyānumānopajīvyatvāt /
pratyakṣeṇa kvacidupalabdhameva hyanumānena (kvacitsā)sādhanīyam /
ato 'numānā(dya)bhāvasyānuktāvapi lābhādadṛṣṭatvādityevoktaṃ sūtrakṛteti /
ata eva prāguktam- kvaciditi //

*8,270*

mā bhūcchūnyājjagadutpattau pratyakṣaṃ pramāṇam /

mā ca bhūdāgamaḥ /
tathāpyanumānaṃ bhaviṣyati /
asataḥ sadutpattau pratyakṣābhāvena dṛṣṭānumānānupapattāvapi sāmānyato dṛṣṭasyopapatteḥ /
kāraṇasya hi sattve niṣiddhe 'sata eva janma setsyatītyāśaṅkayānumānānāṃ tarkapratighātaṃ vaktuṃ sūtram- oṃ udāsīnānāmapi caivaṃ siddhiḥ oṃ iti //

tadvayācaṣṭe- yadyevamiti //

udāsīnānām api caivaṃ siddhiḥ | BBs_2,2.27 |

yadyevaṃ saptamarasānmadhurādiva pīnatā /
bhavejjanasya mārjārṛṅgaṃ goriva ghātakam // MAnuv_2,2.209 //

NYĀYASUDHĀ: yadyasata eva yatkiñcitkāryaṃ jāyeta tadā madhurādiva saptamarasāñjanasya pīnatā syāt / goḥ śṛṅgamiva mārjārṛṅgamapi janasya ghātakaṃ bhavedaviśeṣādityanena evaṃ satyudāsīnānāṃ heyo(pādeyo)pekṣaṇīyabuddhayaviṣayāṇāṃ saptamarasādīnāmapi sakāśāt pīnatvādikāryasya siddhiḥ prasajyeteti sūtraṃ vyākhyātaṃ bhavati /

*8,273*

prakārāntareṇa vyākhyāti- kāryārthīti //

kāryārthī kāraṇaṃ sacca nopādadyāt kathañcana // MAnuv_2,2.210ab //

NYĀYASUDHĀ:
yadyasata eva kāryamutpadyate tadā paṭādikāryārthī kuvindādiḥ sat tantvādikāraṇaṃ sarvathā nopādadīta /
asata eva paṭādyutpatteḥ /
atiprasaṅgāntaramāha- neti //

na pravarteta ceṣyāya śūnyādeveṣyasambhavāt // MAnuv_2,2.210cd //

NYĀYASUDHĀ: na kevalamasataḥ kāryotpattau satkāraṇopādānānupapattiḥ / kintviṣyāya paṭādyutpādāya na pravarteta / na prayateta ca / kutaḥ / śūnyādeveṣyasambhavāt / etena tantvādyupādānādu(dyu)dāsīnānāṃ cikīrṣādirahitānāṃ ca puṃsāṃ paṭādisiddhiḥ syāditi sūtraṃ vyākhyātaṃ bhavati /

*8,274*

prakārāntareṇa vyākhyāti- deśeti //

deśakālādiniyamo niṃha śūnyāt sato bhavet // MAnuv_2,2.211ab //

NYĀYASUDHĀ: śūnyātsataḥ śūnyādeva bhavataḥ kāryasya deśakālāvasthāniyamo na bhavet / tathāhi / yadi jagacchūnyādeva bhavet tadā godhūmāḥ kṛṣṇabhūmau sampadyante na pāṇḍubhūmau / vasante kiṃśukāḥ puṣpitā bhavanti / na varṣāsu / trihāyiṇyeva gaurgarbhaṃ dhatte nānyathā / satuṣā eva vrīhayo 'ṅkurānutpādayanti netarathetyādideśakālādiniyamaḥ kāryotpattau na syāt / śūnyasya sarvatrāviśiṣṭatvāt / anenodāsīnānāṃ deśakālādiniyamānapekṣāṇāmapi kāryāṇāṃ siddhirutpattiḥ syāditi sūtraṃ vyākhyātaṃ bhavati / śūnyādeva kāryotpattau kurtrupādānanimittāpekṣā na syāditi samudāyārthaḥ /

*8,275*

nanvādisṛṣṭāveva śūnyātkāryotpādaṃ brūmo na sarvadā /
anyadā tu kartrādikāṇagaṇādeva /
ato nātiprasaṅga ityata āha- puruṣeti //

puruṣecchānusāreṇa yadi kiñcit prajāyate // MAnuv_2,2.211cd //

kiṃ nānumīyate tadvad vastutvāt puruṣād bhavaḥ / sarvasyāpi ... // MAnuv_2,2.212a-c //

NYĀYASUDHĀ: kiñcidityadhunātanaṃ kāryam / vastutvāt kāryatvāt / sarvasyāpīti / ādikālīnasyāpi kāryasyetyarthaḥ / anane nā puruṣaḥ, sataḥ ādikālīnasya kāryasya kartānumātavyaḥ / kutaḥ / dṛṣṭatvāt adhunātanānāṃ kāryāṇāṃ puruṣakartṛtvasya niścitatvāditi prathamasūtraṃ prakārāntareṇa vyākhyātaṃ bhavati / sūtrabhāṣyayoḥ puruṣagrahaṇaṃ tu upādānādyupalakṣaṇam /

*8,276*

nanvidaṃ sarvamapi svavyāhatam / tathāhi / yaduktaṃ nāsato 'dṛṣṭatvāditi / tatsataḥ kāraṇatve 'pi samānam / nahi sataḥ kāraṇatvamapi kvāpyāvayoḥ sammatam / nanu ca madhurādiva goḥ śṛṅgamivetyādinā sataḥ sṛṣṭisaṃhārakāritvaṃ nidarśitam / maivam / sarvasyāpi jagato 'sattvena tadantaḥpātino madhurāderapi sattvābhāvāt /

yaścāyamatiprasaṅgaḥ"asataḥ kāraṇatve saptamarasāderapi madhurādi(vat) kāryakāritvaprasaṅgaḥ'; iti / so 'pi sataḥ kāraṇatve tantvādīnāṃ mṛdādikāryakāritvaprasaṅgena tulyaḥ / tathāpi kāraṇatvamātraṃ sato 'stīti cet (na) / tatsattvāsammateruktatvāt / nahi sakalavikriyātītasya kāraṇatvaṃ śakyasambhāvanam / madhurādīnāṃ saptamarasādīnāṃ cāsattvāviśeṣe 'pi sadbuddhibhāvābhāvābhyāṃ viśeṣāt /

yadapi kāryārthītyādi / tadīśvarasya sarvakāraṇatve tata eva paṭādisambhavāttantvādyupādānaṃ na syāt / kuvindādericchādikaṃ ca vyarthaṃ syāditi samānam / etena deśakālādīti prasaṅgo 'pi samīkṛto veditavyaḥ / yacca puruṣecchānusāreṇetyuktam / (tadapi) tanmahadādikāryasya kulālādijanyatāsādhanasamānayogakṣemamiti /

*8,278*

atra yadviśvasyāsattvamuktaṃ tattāvannirākartuṃ sūtram oṃ nābhāva upalabdheḥ oṃ //

iti /
tadvayācaṣṭe- naceti //

nābhāva upalabdheḥ | BBs_2,2.28 |

... nacābhāvo viśvaṃ saditi gamyate // MAnuv_2,2.212cd //
yato ... // MAnuv_2,2.213a //

NYĀYASUDHĀ: bhavatīti bhāvaḥ /

na bhāvo 'bhāvaḥ /
asaditi yāvat /
saditi gamyate yata ityanena viśvasatyatve pratyakṣaṃ pramāṇamuktaṃ veditavyam /
pratyakṣeṇa sadityanubhūyamānamapi viśvamasaccetko doṣa ityata āha- anubhaveti //

... 'nubhavarodhe tu vacanaṃ vādinaḥ kutaḥ // MAnuv_2,2.213ab //

NYĀYASUDHĀ: anubhava(vi)rodhe tu kriyamāṇa iti śeṣaḥ / (tatra) yadi sattvenopalabhyamānamapyasatsyāttadottaraṃ vadatyapi śūnyavāditi noktaṃ tvayetyataste 'pratibheti bruvāṇaṃ paraṃ prati śūnyavādinaḥ svavacanasādha(no)kopāyābhāvātparājaya evāpadyeta / yadi ca prāśnikādyavagataṃ kathaṃ madvacanaṃ nāstīti brūyāt tadāṅgīkṛtaṃ pratyakṣasya prāmāṇyamiti sattvena tadavagataṃ viśvaṃ katamasatsyāditi /

*8,279*

uktadoṣaparihāraṃ śaṅkate- svapneti //

svapnabhrāntivadevedaṃ saṃvṛttyaivopalabhyate // MAnuv_2,2.213cd //
yadi sattvena ... // MAnuv_2,2.214a //

NYĀYASUDHĀ: svapnaśca bhrāntiśca tayoriva svapnabhrāntivat / yadyapi parasya svapno 'pi bhrantireva / tathāpi gobalīvardanyāyena lokavyavahāramapekṣya pṛthaguktiḥ / yathā svapne bhrāntau cāsadeva gajādikaṃ sapādikaṃ ca sadityupalabhyate tathāsadevedaṃ viśvaṃ sa(tyatve)ttvenopalabhyate / etadeva viśvasya śūnyakāraṇatvaṃ nāma / nāparam / tatra kathaṃ sadityupalambhena viśvasya sa(tya)tvasiddhiḥ / nacaivamadhiṣṭhānasya draṣṭuḥ karaṇānāṃ taddoṣāṇāṃ ca sattvamaṅgīkāryam / anyathā bhrāntivaicitryādyanupapattiriti vācyam / asatprakāśanaśaktyā saṃvṛtyaiva sarvasyopapattau tadaṅgīkāravaiyathryāt / evaṃca na vacanāsiddhiḥ / sāṃvṛtasattvasya vacanasya pratyakṣeṇaiva siddheḥ / tāvataiva vyavahāropapattau pāramārthikasattvasyopayogābhāvāditi /

*8,282*

etatparihārāya oṃ vaidharmyācca na svapnādivat oṃ //

iti sūtram /
tadvayācaṣṭe- kiñceti //

vaidharmyāc ca na svapnādivat | BBs_2,2.29 |

... kiñcātra bhramo naiva nivartate // MAnuv_2,2.214ab //

NYĀYASUDHĀ: bhavedevaṃ yadi prapañce rajjusarpādāviva sattvapratyayo bhramaḥ syāt / nacaivam / tathātve atra prapañce satvabhramaḥ kimiti naiva nivartate / jñānānāṃ bhramatvāvadhāraṇaṃ hi bādhabodhādhīnam / sampratipannasthale tathā darśanāt / pratyayatvamātrādhīnatve prāgapi bādhabodhodayādrajjusarpādijñāne laukikaparīkṣakāṇāṃ bhramatvāvadhāraṇaṃ syāt / nacaivaṃ kvaciddṛṣṭam / naca prapañcasattāvagamasya bādhakaṃ paśyāmaḥ / tato na bhramatvāvadhāraṇaṃ yuktamiti / svapnasya bhrāntitvābhāvo, bhramasya cādhiṣṭhānādyapekṣāniyamaḥ, sāṃvṛtasattvasya vyavahāranirvāhakatvasyābhāvaścānyatra samarthito 'trānusandheyaḥ /

*8,284*

syādetat / kiṃ prapañcapratyayasyedānīṃ bādho nāstītyucyate / utottarakāle 'pi /

ādye na tāvatā bhavato 'pi viśvasatyatvāvadhāraṇaṃ, śuktirajatādau tadayogāt /
dvitīyastu nāsti /
prapañcapratyayo bādhiṣyate pratyayatvātsampratipannavat /
ityāgāmibādhasiddherityata āha- anāderiti //

anāderasya viśvasya nivṛttiryadi ceṣyate /
nivṛttiśca nivarteta tasyā bhrāntitvasambhavāt // MAnuv_2,2.214c-f //

NYĀYASUDHĀ: anādito 'nuvṛttasyetyarthaḥ / viśvasya tatpratyayasya, nivṛttiḥ bādhaḥ / nivarteta bādhyeta / yadi pratyayatvātprapañcapratyayasya bādho 'numīyate, tadāvaśyaṃ bādhapratyayasyāpi bādhena bhāvyam / anyathā pratyayatvahetostatra vyabhicārāpatteḥ / bādhakapratyayasya bādhyatve prapañcapratyayasya yāthārthyasiddhiḥ / tiṣṭhatu tāvatparamārthacintā, vyāvahārike tu tathā dṛṣṭameva / na kevalamidamāpādanaṃ kintu sambhāvitaṃ caitat / yatprapañcapratyayasya yāthārthyaṃ tannāstitāpratyayasya bādhyatvāt / anādito 'nuvṛttasyānekasajātīyavijātīyasaṃvāda(va)to yāthārthyasambhavāt / kādācitkasya saṃvādavidhura(ruddha)tvena bhramatvasambhavāditi /

*8,285*

nanu ca prapañcanivṛttirnāma śūnyameva /

tacca paramārtharūpaṃ na kalpitamadṛṣṭatvāt /
tatkathaṃ tatpratyayasya bādhyatā syāt /
kintu prapañcasya dṛṣṭatvena kalpitatvasambhavāttatpratyaya eva bādhyaḥ /
hetuśca prapañcapratyayatvena vivektavya ityata āha- dṛṣṭasyeti //

dṛṣṭasya bhrāntitā cet syādadṛṣṭe na bhramaḥ kutaḥ // MAnuv_2,2.215ab //

NYĀYASUDHĀ: bhrāntitābhramaśabdābhyāṃ kalpitatvamucyate / idamuktaṃ bhavati / viparatīmetaduktaṃ yatsarvapramāṇadṛṣṭasya prapañcasya kalpitatvamādāya tatsattāpratyayasya bādhyatvasvīkaraṇam / kenāpi pramāṇenādṛṣṭasya śūnyasyākalpitatvaṃ gṛhītvā tatsattvapratyayasyābādhyatvopādānam / prāmāṇikamakalpitam aprāmāṇikaṃ cāṅgīkriyamāṇaṃ kalpitamiti sarvasammatatvāditi /

*8,286*

etadeva dṛṣṭāntena darśayati- gavāmiti //

gavāmaśṛṅgibhāvena nahi syācchaśaśṛṅgitā // MAnuv_2,2.215cd //

NYĀYASUDHĀ: aśṛṅgibhāvena sahiteti śeṣaḥ / kaścidgavāṃ śṛṅgitavamastītyāha- kaścicchaśasyeti / tatra paroktarītyā gavāṃ śṛṅgitā kalpitā, dṛṣṭatvāt / śaśaśṛṅgitā tvakalpitādṛṣṭatvāditi syāt / na hyevaṃ loke pratītiḥ lokānusāreṇaiva ca paramārtho boddhavyo nānyathā / lokanyāyasyaiva tadbodhopāyatvāditi /

tadevaṃ pratyakṣabalena viśvasatyatā sādhitā /
tadbādhakaśaṅkā ca parihṛtā /
tataḥ kiṃ siddhamityato yaduktaṃ pūrvapakṣiṇā sato 'pi kāraṇatve pramāṇābhāva iti tatparihṛtamiti vadansamīkaraṇāntaramapi pariharati- asmākaṃ tviti //

asmākaṃ tu pramāṇena prasādādīśvarasya ca /
uktabhaṅgayā'gamānāṃ ca prāmāṇyād yujyate 'khilam // MAnuv_2,2.216 //

*8,286f.*

NYĀYASUDHĀ: satkāraṇatvavādinām akhilaṃ pareṇākṣiptaṃ yujyate / katham / bādhavidhureṇa pramāṇena jagataḥ satyatvasiddhau madhurādīnāṃ puṣyayādikāraṇānāṃ sattvasiddheḥ / tantvādīnāṃ ca vicitrasvabhāvatayā pramāṇena siddhānāṃ na mṛdādikāryakāritvaprasaṅgaḥ / nahi sata ivāsato 'pi svabhāvabhedo 'sattvavyāghātāt / pramāṇenaiva sataḥ kāraṇatvopalabdheranupapattirābhāsabhūtaiva / pramāṇena sattayā pramitānāṃ madhurādīnāṃ sadbuddhimātravailakṣaṇyakalpanā tyayuktaiva / anyathā sadbuddhayāvagatātsaptamarasādapi pīnatā satī syāt / īśvarasya sarvakāraṇatve 'pi tantvādyapekṣā puruṣaprayatnādyapekṣā deśakālādiniyamaśca yujyata eva / tantvādyapekṣayaiva kāryamutpadyatāmitīśvarasya prasādāt saṅkalpāt / nacaivaṃ nirviśeṣasya śūnyasya saṅkalpo yujyate / nacaitadaprāmāṇikam / ārambhaṇādhikaraṇoktarītyātrāgamānumānādīnāṃ pramāratvāt / naca vedādyāgamaprāmāṇyamasiddham / prathamasūtroktarītyā'gamaprāmāṇyasya siddhatvāt / anumāne 'tiprasaṅgo 'pyāgamaprāmāṇyenaivāpāsta iti / brahmādīnsṛṣṭayādāvīśvarasteṣu kṛpayāpekṣate parameśvaraniyogānuṣṭhāne teṣāṃ paramapuruṣārthalābhāditi jñāpayituṃ prasādādityuktam /

*8,289*

prāgviśva(sya)satyatvasādhanāyopanyastasya pratyakṣasyānyathāsiddhimāśaṅkaya tatparihāratvena vaidharmyācca na svapnādivaditi sūtraṃ vyākhyātam /
idānīṃ viśvamithyātve parābhihitasya anumānasya dūṣakatvenāpi (tadvayā)vyākhyātuṃ mithyātve 'numānaṃ tāvacchaṅkate- dṛśyatvāditi //

dṛśyatvād vimaṃta mithyā svapnavacced ... // MAnuv_2,2.217ab //

NYĀYASUDHĀ: sarvaṃ mithyetyukte sampratipannamithyātve śuktirajatādau siddhasādhanatā, śūnye bādhaḥ (ca) syāt / ataḥ satyatvamithyātvābhyāṃ vimatamityuktam / vimataṃ gaganādikaṃ mithyā dṛśyatvāt svapnavadityanumānena viśvamithyātvasiddheḥ kathaṃ (tatsa)satyatvamaṅgīkriyata ityarthaḥ

*8,291*

dūṣayituṃ pṛcchati- iyaṃ ceti //

... iyaṃ ca mā // MAnuv_2,2.217b //

NYĀYASUDHĀ:

tiṣṭhatu tāvadviśvam /
iyaṃ ca mā idameva dṛśyatvānumānam /
mithyā satyaṃ (tyā ve) veti śeṣaḥ /
ādyaṃ dūṣayati- mithyeti //

mithyā cet sādhyasiddhir na ... // MAnuv_2,2.217c //

NYĀYASUDHĀ:
nahi śabde 'vidyamānena cākṣuṣatvena śabdānityatvaṃ siddhayatīti bhāvaḥ /
dvitīye dṛśyatvaṃ dṛśyamadṛśyaṃ vā /
prathamaṃ dūṣayati- vyabhicāra iti //

... vyabhicāro na ced bhavet // MAnuv_2,2.217d //

NYĀYASUDHĀ: dṛśyatvaṃ mithyā na cedatha ca dṛśyam / tadā (dṛśyatvasya) dṛśyatva eva vyabhicāro bhavet / dvitīye tvajñānāsiddhatā hetoriti bhāvaḥ /

*8,292*

syādetat / mithyaiva dṛśyatvamiti brūmaḥ /

nacaivaṃ sādhyāsādhakatvam /
varṇadairghyādīnāṃ mithyābhūtānāmapi sādhakatvasyobhayasiddhatvāt /
cākṣuṣatvādīnāṃ tvāropābhāvāt /
ārope 'pyasāṃvyāvahārikatvādasādhakatvaṃ, na tu mithyātvādityata āha- sādhakatvamiti //

sādhakatvamasatyasya sādhyaṃ vipratipattitaḥ // MAnuv_2,2.218ab //

NYĀYASUDHĀ: yatrodāharaṇe mithyātvaṃ sampratipannaṃ tatra sādhakatve, yatra ca sādhakatvaṃ saṃmataṃ tatra mithyātve vipratipattito 'satyasya sādhakatvaṃ sādhyameva, na punarasmākaṃ siddhamiti /

*8,293*

vipratipattau sādhakatvaṃ mithyātvaṃ vā sādhayiṣyāmīti cet /
kiṃ satyena pramāṇenota mithyābhūtena /
ādye tūktamevottaram /
dvitīye doṣamāha- tasya ceti //

tasya ca- ... // MAnuv_2,2.218c //

NYĀYASUDHĀ:
nahi kvāpyasmākaṃ mithyābhūtasya sādhakatvaṃ sammatam /
atastasyāpi sādhakatvaṃ sādhyameva /
tasyāpi sādhakatvaṃ sādhayiṣyāmītyata āha- itīti //

... ityanavasthā syāt ... // MAnuv_2,2.218c //

NYĀYASUDHĀ: pūrvoktaprakāreṇetyarthaḥ / nahi sarvamasatyaṃ sādhakamityekaṃ pramāṇamasti / nāpi sadvādī kadāpi sattvāsattvodāsīnena pramāṇena sādhyasiddhimaṅgīkuryāt / yenānavasthāśāntirbhavediti /

*8,294*

evamasiddhivyabhicārābhyāmanumānaṃ nirākṛtya pramāṇabādhaṃ cāha- sattvaṃ ceti //

... sattvaṃ cāsyānubhūtitaḥ // MAnuv_2,2.218d //

NYĀYASUDHĀ:
asya prapañcasya /
anubhūtitaḥ siddhamato bādhitaviṣayaṃ cānumānamiti śeṣaḥ /
na kevalaṃ dṛśyatvānumānasyānena doṣeṇābhāsattvaṃ, kintu yadanyadapi prapañcamithyātve 'numānaṃ jaḍatvaṃ vā paricchinnatvaṃ vā parairucyate tasyāpītyāha- anubhūtīti //

anubhūtivirodhena mithyātve mā na kācana // MAnuv_2,2.219ab //

NYĀYASUDHĀ: upalakṣaṇametat / pūrvoktavyabhicārāsiddhibhyāṃ cetyapi draṣṭavyam / tathāhi / jaḍatvādikaṃ satyaṃ mithyā vā / ādye jaḍatvādimanna vā / prathame vyabhicāraḥ / dvitīye 'pasiddhāntaḥ / mithyā cetsādhyasiddhirneti /

*8,295*

bhavedasattvamanumānānāṃ yadyanubhavavirodho bhavet /
na cāsāvasti, mithyātvāparaparyāyaṃ bādhyatvaṃ hyanumānasādhyam /
naca tadabhāvaḥ pratyakṣeṇa vedyaḥ /
tasya vartamānamātraviṣayatvena kathañcidvartamānakālīnābādhābhāvaviṣayatve 'pi kālāntara(gata)bhāvibādhābhāvaviṣayatvāyogādityata āha- atīteti //

*8,296*

atītānāgatau kālāvapi naḥ sākṣigocarau // MAnuv_2,2.219cd //

NYĀYASUDHĀ: atrātītagrahaṇaṃ prāsaṅgikam / na kevalaṃ vartamāna ityaperarthaḥ / naḥ sarveṣām / anyathā tadviśiṣṭavyavahārānupapa(tte)ttiriti bhāvaḥ /

*8,297*

kimato yadyevamavartamāno 'pi kālaḥ sākṣigocara ityata āha- taditi //

tatsambandhitayā sattvamapi ... // MAnuv_2,2.219ef //

NYĀYASUDHĀ:

kālāntarasambandhitayā sattvamabādhyatvam /
na kevalaṃ vartamānakālīnabādhābhāvo 'nubhavavedyaḥ /
kintu sarvakālagato 'pītyarthaḥ /
tatkathamityata uktam- dṛṣṭasyeti //

... dṛṣṭasya sākṣigam // MAnuv_2,2.219f //

NYĀYASUDHĀ: pratyakṣādipratītiviṣayasya / pratyakṣādipratītīnāṃ prāmāṇyasya sākṣiṇā grahaṇāditi bhāvaḥ /

*8,298*

nahi viṣayasya traikālikābādhyatvamanantarbhāvya tatpratīteḥ prāmāṇyaṃ śakyagrahaṇam /
yadi pratītiṃ gṛhṇan sākṣī tatprāmāṇyagrahaṇasvabhāvatvāttadgṛhṇaṃstadviṣayasya traikālikābādhyatvaṃ vyavasthāpayettadā śuktirajatādipratīterapi sa eva grāhaka iti tasyā api prāmāṇyaṃ gṛhṇīyāt /
tathāca tadviṣayasyāpi rajatādestraikālikābādhyatvaṃ siddhayedityato dṛṣṭaśabdaṃ vyākhyāti- dṛḍheti //

dṛḍhadṛṣṭaṃ tu yad dṛṣṭaṃ dṛṣṭābhāsastato 'param // MAnuv_2,2.220ab //

NYĀYASUDHĀ: yannirdeṣatvenāvadhṛtayā pratītyā viṣayīkṛtaṃ, tadeva dṛṣṭamityuktam / kutaḥ / itarasya sammugdha(sya)dṛṣṭasya dṛṣṭābhāsatvāt / mukhyāmukhyayośca mukhyagrahaṇasya nyāyyatvāt / kṛtavyutpādanaṃ caitatprāk /

*8,299*

satpratipakṣāṇi ca dṛśyatvādyanumānānītyāśayavānāha- bhrānteriti //

bhrānteḥ saṃvṛtisatyasya viśeṣo 'vyabhicāravān /
tenāpyaṅgīkṛtaḥ samyak sa naḥ satyatvameva hi // MAnuv_2,2.220d-f //

*8,299f.*

NYĀYASUDHĀ: bhrāntiviṣayatvena sampratipannācchuktirajatādikādityarthaḥ / saṃvṛtisatyasya tathātvenābhyupagatasya viśvasya viśeṣo vailakṣaṇyam avyabhicāravān kadācitkvacidapi sampratipannamithyābhāve avartamānaḥ / tena śūnyavādināpi, samyagiti asandehena / sa eva viśeṣo, naḥ asmākaṃ mate viśvasya satyatvaṃ sādhayiṣyatīti śeṣaḥ / tataḥ satpratipakṣāṇi dṛśyatvādyanumānānīti / atra tenāpi samyagaṅgīkṛta ityanena pakṣadharmatā samarthitā / avyabhicāravānityanena tu vyāptiḥ / ayamatra prayogaḥ / viśvaṃ kālatrābādhyam, prātītikavilakṣaṇatvāt / vyatirekeṇa śuktirajata(tādi)vaditi /

*8,300*

nanu ca śuktirajatādīnāṃ prāk śūnyatattvajñānācchuktyādijñānenaiva nivṛttiḥ bhavati /
prapañcasya tu śūnyajñānena kadācinnivṛttirbhaviṣyatītyevaṃ mayā prātītikasāṃvṛtayoḥ vailakṣaṇyamaṅgīkṛtam /
nacedaṃ viśvasatyatve bhavatā hetūkartuṃ śakyam, virodhādityata āha- vijñānāditi //

vijñānād vyabhicāro 'sya kadācit syāditi pramā /
naiva dṛṣṭā ... // MAnuv_2,2.221a-c //

NYĀYASUDHĀ:

vyabhicāro nivṛttiḥ /
nāyaṃ viśeṣo 'ṅgīkartuṃ śakyate, aprāmāṇikatvāt /
na hyaprāmāṇikena śṛṅgeṇāśvo 'nyato vi(śi)śeṣyamāṇo dṛśyata iti /
nanvidaṃ kadācidbādhiṣyate dṛśyatvācchuktirajatādivadityanumānasya sattvātkathamatra pramāṇābhāva ityataḥ (tasyo)svoktaṃ doṣaṃ smārayati- prameti //

... pramā sā ca na bhavet svavirodhataḥ // MAnuv_2,2.221cd //

NYĀYASUDHĀ: yā ca śaṅkayate setyarthaḥ / svavirodhata iti / svaviṣayasya svasya ca bādhyatvāpādakatvādityarthaḥ / anyathā vyabhicārāpatteḥ / yasya viṣayo 'san(yat)svayaṃ ca bādhyaṃ, kathaṃ tatpramāṇaṃ bhavet / ato 'sya viśeṣasyāprāmāṇikatvenāṅgīkartumaśakyatve yo 'nyo viśeṣaḥ prāmāṇikaḥ pramāṇāvirodhī cāṅgīkartavyaḥ, so 'smākaṃ satyatve heturbhaviṣyatīti / sa ca pramāṇagamyatvamarthakriyākāritvaṃ ceti hṛdayam /

*8,301*

nanu tarhyevameva kuto nocyate / tathocyamāne pramāṇānāṃ tattvāvedakatvamatharkriyāyāḥ sattvamasati tadabhāva ityādi bahu saṃvidheyaṃ syāt / lāghavārthaṃ tvevamuktaṃ, tadapi yathāvasaramupapāditameva /

*8,303*

yadvā prapañcasyābādhyatve pariśeṣapramāṇamanenoktam / tathāhi / jagato bādhyatvamabādhyatvaṃ ca prasaktam / tṛtīyaprakārābhāvāt / bādhyatvaṃ ca prasiddhapadārthatattvajñānena, anyena vā / tatrādyaṃ vādiprativādibhyāmanabhyupagamāt / dvitīyaṃ tu pramāṇābhāvanirastam / pariśeṣādabādhyatvameva siddhayatīti /

athavā vyāpakānupalabdhiliṅgakamanumānam(anena)etena ślokadvayenoktam / bādhyatvaṃ hi prasiddhapadārthataditaratattvajñānanivatyartvena vyāptam / tacca vyāpakamanabhyupagamapramāṇābhāvābhyāṃ jagato vyāvartamānaṃ svavyāpyaṃ bādhyatvamiti vyāvartayati / JOSHI-4

*8,304*

evaṃ prapañcamithyātvānumānāni nirākṛtyedānīṃ tadanugrāhakatvena, satyatvapratyakṣasya pratikūlatvena ca parotprekṣitaṃ tarkamapi nirākartumāśaṅkate- bheda iti //

bhedo viśeṣyadharmyādigrahaṇāpekṣayā yadi /
anyonyāśrayatāhetordurgāhya iti yan ... // MAnuv_2,2.222a-d //

NYĀYASUDHĀ: ādipadena viśeṣaṇapratiyāginorgrahaṇam / yadi gṛhyata iti śeṣaḥ / tarhīti ca / ayamarthaḥ / yadi prapañco sāṃvṛto na syāttadā pratyakṣo 'pyasau na syāt / tathāhi / anekamedabhinno hi prapañca iṣyate / bhedasya cāpratyakṣatāyāṃ so 'pyapratyakṣa eva / vinā bhedena tatpratītāvadvitīyaśūnyapratītyāpatteḥ / naca bhedapratītirupapadyate / bhedo hi pratīyamāno ghaṭapaṭau bhinnāviti ghaṭapaṭayovirśeṣaṇatayā, ghaṭapaṭayorbheda iti tābhyāṃ viśeṣyatayā vā pratyetavyaḥ / bheda ityeva pratīterabhāvāt / yadvā ghaṭātpaṭo bhinna iti, ghaṭātpaṭasya bheda iti vā ghaṭapratiyogitayā paṭadharmikatayā ca bhedagrahaṇameṣyavyam / tatrobhayatrāpyanyonyāśrayatvaṃ, viśeṣyayorghaṭapaṭayorjñāne sati hi tadviśeṣaṇatayā bhedo jñātavyaḥ / nahi devadattādarśane daṇḍasya tadviśeṣaṇatayā darśanaṃ yujyate / viśeṣyajñānaṃ ca bhedāpekṣam / nahi bhedāpratītau ghaṭapaṭāviti dvitvaviśiṣṭārthapratītiḥ sambhavati / evaṃ viśeṣyatayā bhedapratītāvapi draṣṭavyam / tathā dharmipratiyogijñāne sati bhedajñānam tannirūpyatvāt / bhedajñā(na eva)ne sati ca dharmipratiyoginorjñānam / nahi bhedāgrahe dharmipratiyogibhāvo 'vagantuṃ śakyate / tathātve ghaṭādghaṭasya bheda(ityapi) pratītiḥ syāt / naca parasparāśrayāṇi kāryāṇi sambhavanti /

*8,305*

ato vāstavatve bhedasya pratītyanupapattau prapañcasyāpi tadāpatteravicāritaramaṇīyaḥ saṃvṛtibhaya evāyamaṅgīkaraṇīya iti /
nirākaroti- neti //

... na tat // MAnuv_2,2.222 //

*8,310*

NYĀYASUDHĀ:
yaduktaṃ bhedasya durgrāhyatvaṃ tannāstītyarthaḥ /
tatkathamityata āha- svarūpamiti //

svarūpaṃ vastuno bhedo ... // MAnuv_2,2.223a //

NYĀYASUDHĀ: yat yasmādbhedo vastunaḥ svarūpaṃ tasmāt tasya vastuno gra(he)haṇe sati paścādbhedagraha iti nāsti / kintu vastugraha eva bhedagrahaḥ / tathāca kvānyonyāśrayatvaṃ yena bhedo durgrahaḥ syāditi /

... yanna tasya grahe grahaḥ // MAnuv_2,2.223b //

NYĀYASUDHĀ: yasmādvastuno grahe tasya bhedasyāgraho nāsti tasmādbhedo vastunaḥ svarūpamiti sambandhaḥ / ayamatra prayogaḥ / vimato bhedo ghaṭasvarūpaṃ bhavitumarhati ghaṭagrahe 'gṛhyamāṇatvarahitatvāt ghaṭasvarūpavadeveti /

yadi atra tasya grahe gṛhyamāṇatvādityevocyeta tadā ghaṭapaṭāviti ghaṭajñānena jñāyamānena paṭenānaikāntikatvaṃ syāt / tadarthaṃ"tasya grahe 'graho na'; ityuktam / nahi ghaṭagrahe gṛhyamāṇo 'pi paṭo ghaṭagrahe sarvathā gṛhyata eveti niyamo 'sti / yajjñāne yatsarvathopalabhyate tattatsvarūpamiti vyāptāvucyamānāyāṃ daṇḍijñāne daṇḍo 'pyavaśyaṃ sphuratyeva / nacāsau daṇḍinaḥ svarūpamityato viśeṣaniṣṭhaiva vyāptirabhidhātavyā /

*8,311*

kiñca viśiṣṭaṃ nāma viśeṣaṇasambandhanimitto viśeṣyasyākārabheda iti pī na viśiṣṭapratyaye viśeṣaṇasphuraṇamasti / kinnāma viśeṣaṇajñānaṃ viśiṣṭajñānakāraṇam / āśubhāvācca na kramo lakṣyate / yadvā ghaṭabhedau pakṣīkṛtya niyamenānyatarapratītāvanyatarasya sphuraṇenānyonyābhinnatvaṃ sādhyam / nahi daṇḍipratītau daṇḍa(sya)sphuraṇe 'pi, daṇḍapratītau sarvathā daṇḍi(naḥ)sphuraṇamastīti /

*8,314*

bhavedetadyadi bhedo vastugraha eva gṛhyeta / nacaivam /

kinnāma vastupratītyuttarakālameva /
nirvikalpake (hi) ca pratyaye vastumātramavabhāsate /
bhedasta vastudarśanottarakālaṃ pratiyogismaraṇe satyavabhāsate /
yathā sādṛśyamabhāvaścetyata āha- anyatheti //

anyathāsyāmunā bheda iti vaktuṃ na yujyate // MAnuv_2,2.223cd //

NYĀYASUDHĀ: yadi bhedo vastupratītau na pratīyeta tadāsyāmunā bheda ityuttarakālaṃ savikalpaka(vi)jñānamapi na jāyeta / tathāca tathā vyavahāro 'pi na syāt / asyāmuneti (hi) dharmipratiyogitayā vastudvayamuddiśya bhedo jñāyate / na cāgṛhītabhedaṃ tathoddeṣyuṃ śakyate / ekasminnapi tatprasaṅgāt / bhedasattāmātreṇa tadupapattiriti cet(na) / dūrasthavanaspatyorabhedapratyayābhāvaprasaṅgāt / doṣāttatra tatheti cenna / bhedasya svarūpasattayaivopayoge doṣasyākiñcitkaratvāditi /

*8,316*

na kevalaṃ vastudarśane bhedasphuraṇamanabhyupagacchato 'syāmunā bheda iti paścātkālīnaṃ savikalpakajñānaṃ tathā vyavahāraśca nopapadyate /
kiṃ tarhītyata āha- agṛhīta iti //

agṛhīto yadā bhedastadā svasmāditi grahaḥ /
syāt ... // MAnuv_2,2.224a-c //

NYĀYASUDHĀ:

yadi ghaṭadarśane 'pi tadbhedo na dṛṣṭastada(dā)nantaraṃ smaryamāṇaro gṛhyamāṇo vā pratiyogī paṭo 'pi vinā bhedenopalabdhavyaḥ /
bhedādarśane cāvaśyamabhedajñānaṃ syāt /
tathā cottarakālaṃ svasmātsvayaṃ bhinna iti savikalpako bhedagrahaḥ syāditi /
asvevamityata āha- pratītīti //

... pratītivirodhācca ... // MAnuv_2,2.224c //

NYĀYASUDHĀ: caśabdasyottaratra sambandhaḥ / paṭādghaṭo bhinna ityeva hi savikalpikā pratītiranubhūyate / na jātu svasmātsvayaṃ bhinna iti /

ataḥ pratītivirodhādevaṃvidhaḥ savikalpakagraho nāṅgīkartumucita iti śeṣaḥ /
kiñca yadi svasvātsvayaṃ bhinna iti savikalpako bhedagrahaḥ syāt /
tadā kadācittathāvidho vāgvyavahāro 'pi syāt /
nacaivamityāha- nahīti //

... nahi kaścit tathā vadet // MAnuv_2,2.224d //

*8,317*

NYĀYASUDHĀ: etena kimikapratītivirodhaḥ uta sarvapratītivirodhaḥ / nādyo vyabhicārāt / na dvitīyaḥ / asiddherityapi parāstam / kadāpi kasyacidapi tathā vyavahārābhāvena viparītavyavahāreṇa ca sarvapratītisiddheriti / ato vastupratītāveva bhedasya sphuraṇāttatsvarūpatvameveti /

*8,318*

nanvevaṃ bhedasya vastusvarūpatvena tatpratītibhedābhāvāditaretarasāpekṣatvasya sutarāmabhāvānnānyonyāśrayatvamityuktam / tatra kiṃ bhedo dharmiṇaḥ svarūpam, uta pratiyogino 'pi / na tāvaddvitīyaḥ / ekasyaiva bhedasyobhayasvarūpatve 'dvaitaprasaṅgāt / ādye tu yadyapi dharmijñānabhedajñānayornānyonyāśrayatvam / tathāpi pratiyogijñānāpekṣayānyonyāśrayatvaṃ kathaṃ pariharaṇīyam / maivam / bhedasya svarūpato jñāne pratiyogiviśeṣajñānānapekṣaṇāt / pratiyogisvarūpajñāne caitadbhedajñānānapekṣaṇāt / astu tarhi viśeṣajñāne 'nyonyāśrayatvam / taddhi ghaṭātpaṭo bhinna ityutpadyate / tatra dhamirṇo bhedena pratipannasya vā pratiyogitā, anyathā vā / natāvaddvitīyaḥ / svato 'pi bhedapratītyāpatteḥ / ādye pratiyogisvarūpabhedapratītau dharmiṇaḥ pratiyogitāyāṃ sa eva nyāyaḥ / tathāca paṭādghaṭasya bhedapratītau ghaṭātpaṭasya bhedapratītirityanyonyāśrayatvamiti / maivam / vastuto 'nyonyapratiyogikayorghaṭapaṭasvarūpabhedayoḥ pratītayoḥ satorasati sādṛśyādau pratibandhake 'nyonyapratiyogikatayā viśiṣṭabhedapratītau bādhakābhāvāditi /

*8,321*

evaṃ svamatena bhedapratītāvanyonyāśrayatvaṃ parihṛtya bhinnabhedavādināṃ parihāramāha- dharmitveti //

dharmitvapratiyogitvatadbhedā yugapad yadi /
viśeṣaṇaṃ viśeṣyaṃ ca tadbhāvaścaiva gṛhyate // MAnuv_2,2.225 //

NYĀYASUDHĀ: upalakṣaṇaṃ caitat / dharmipratiyoginau ce(tyapi)ti draṣṭavyam / tadbhāvo viśeṣaṇatvaṃ viśeṣyatvaṃ ca / atra viśeṣaṇaviśeṣyayoranyataratvādbhedasya pṛthaggrahaṇābhāvaḥ / ayamarthaḥ / kiṃ nirvikalpakapratītāvanyonyāśrayatvamucyate uta savikalpakapratītau /

nādyaḥ / tatra dharmipratiyogisvarūpayostadbhāvayostadbhedasya bhedayorvā yugapa(dubhaya)davabhāsanāt / tathā viśeṣaṇa(viśeṣya)bhūta(bhāva)yorghaṭapaṭayorbhedasya ca tadbhāvayośca yugapatpratīteḥ / yugapadeva

sarvasyendriyasannikṛṣṭatvāt /

darśanayogyatvācca / nanu dharmipratiyoginorviśeṣaṇaviśeṣyayo(śca)ḥ tadbhāvo 'paro bhinnabhedavādibhirneṣyate / tatkathametat / maivam / bhūṣaṇakārādibhistasyāṅgīkṛtatvāt / teṣāmeva cāyaṃ parihāra iti /

nanu yatra pratiyogī paścātpratīyate tatra yugapadavabhāso nāstīti taddṛṣṭāntena sarvatrāpyevamanumīyata iti cenna /
asannihitavatsannihitasyāpyajñānasādhane pratitivirodhāt /
yatra(ca)pratiyogī na sannihitastatrāpi dharmidharmitvabhedānāṃ tāvadyugapatpratītirnānupapannā /
tadidamuktam- ko virodha iti //

ko virodhaḥ ... // MAnuv_2,2.226a //

NYĀYASUDHĀ: dvitīyaṃ nirākaroti- svarūpeṇeti //

... svarūpeṇa gṛhīto bheda eva tu /
asyāmuṣmāditi punarviśeṣeṇaiva gṛhyate // MAnuv_2,2.226 //

*8,321f.*

NYĀYASUDHĀ: asyāmuṣmādityupalakṣaṇam / anayorbhedo bhinnāvimāvityapi grāhyam / nivirkalpakapratītārthānāmanyonyavaiśiṣyayamātraṃ savikalpakajñāne 'vabhāsate nādhikamiti na tatrāpītaretarāśrayatvamiti / tathā(cā)hurbhinnabhedavādinaḥ / ekasyāmeva nirvikalpikāyāṃ saṃvidi bhedasya bhedinośca yugapadavabhāsane sati tatraikaṃ bhedinamava(dhiṃ kṛtvai)dhīkṛtyaitasmādayaṃ bhinna iti savikalpakabodhodayā(tkathama)nna vyatiriktabhedapakṣe 'nyonyāśrayatvamiti /

*8,324*

nanu kimarthamayaṃ paramatopanyāsaḥ / bhedapārthakyamantareṇa viśeṣapratītāvasmākama(pyevame)pyayameva parihāra iti jñāpanārtham / tarhīdameva vākyaṃ tathā vyākhyāyatām / nai(cai)vaṃ (śaṃ)śakyam / tadbhedaśceti pṛthagbhedagrahaṇavirodhāt / viśeṣaṇaviśeṣyabhāvena grahaṇamapi na dharmipratiyogiprakārādbhidyata iti vaiśeṣikaparīkṣāyāmuktam / ato nātra vyutpādanamapi kṛtamiti /

*8,327*

evamāpādakānabhyupagamenānyonyāśrayatvaprasaṅgaṃ nirākṛtyedānīṃ dūṣaṇāntaraṃ pratijānīte- kiñceti //

kiñca ... // MAnuv_2,2.227a //

NYĀYASUDHĀ: anyaccetyarthaḥ / kathamiti cet / kimatra yadi dharmyādipratītyapekṣayā bhedaḥ pratīyeta tadānyonyāśrayatvaṃ syādi(tyā)tyevāpādyate, kiṃvā yadi bhedaḥ pratīyeta tadānyonyāśrayatvaṃ syāditi /

ādye doṣamāha- bheda iti //

... bhedaḥ kathaṃ grāhya iti yaḥ paripṛcchati /
dharmyādibhedagrahaṇāt tenokto 'nyonyasaṃśrayaḥ // MAnuv_2,2.227 //

NYĀYASUDHĀ: kathamityākṣepe / paripṛcchatīti mṛdūktiḥ / ākṣipatīti yāvat / dharmyādibhedagrahaṇāt dharmyādigrahaṇasāpekṣabhedagrahaṇāt / kathamidaṃ labhyate / dharmyādipadasya tadgrahaṇopalakṣaṇatvāt / ādipadasya ca kāraṇārthasyā'vṛtteḥ / tadetatparasparaṃ vyāhatamiti śeṣaḥ / tathāhi / bhedo durgraha iti pratijñāya tadupapattaye hīdamucyate / anena ca yadi bhedo dharmyādipratītimapekṣya pratīyeta tadānyonyāśrayatvaṃ syāt / tathāca na pratīyetetyāpādanena pratīyate cāto na dharmyādigrahaṇāpekṣā tatpratītiriti labdhaṃ bhavet / tathāca"bhedo durgrahaḥ'"pratīyate ca'; ityetayoḥ kathaṃ na pūrvottaravirodha iti /

*8,329*

dvitīye pṛcchāmaḥ /
kiṃ pareṇa kvāpi bhedo na gṛhītaḥ kiṃvā kvacidgṛhīta iti /
ādyaṃ dūṣayati- anyatveti //

anyatvāgrahaṇe proktaḥ kathamanyonyasaṃśrayaḥ // MAnuv_2,2.228ab //

NYĀYASUDHĀ: yadyanyatvaṃ kvāpi na gṛhītaṃ tadānyonyāśrayatvāpādanameva na śakyam /

nirāśrayatvāt /
taddhi pratītayordvayoḥ kāryakāraṇabhāvāśrayaṇe satyāpadyate /
antato vādiprativādinoḥ dūṣyadūṣakayorāpādyāpādakayorbhedāgrahe 'nutthānamevāpādanasya /
dvitīyaṃ dūṣayati- anyatvamiti //

anyatvaṃ yadi siddhaṃ syāt kathamanyonyasaṃśrayaḥ // MAnuv_2,2.228cd //

NYĀYASUDHĀ: siddhaṃ pratītam / anyonyāśrayatve hi bhedapratītireva na syāt / nahyanyonyāśrayāṇi kāryāṇi kvāpi dṛṣṭāni prakalpyante / tathācāsti cedbhedapratītiḥ nūnamābhāsabhūtamevedamanyonyāśrayatvamapratibandhakatvāditi / asti bhedapratītiḥ sā na prameti tu tātparyamiti cenna kimanyonyāśrayatvamanyonyotpādaṃ pratibadhanātīti mataṃ, kiṃvā taddharmam / ādye kathamapramāpi bhedapratītirutpadyate / na dvitīyaḥ / anyayoranyonyāśrayatvamanyattu lupyata ityasyānyāyatvāt / sāṃvṛtī pra(tīti)tipattiriti cet / tatkiṃ paṭa; sāṃvṛta iti yebhyastantubhyo jātasteṣāmeva kāraṇaṃ bha(va)viṣyatīti /

*8,331*

nanvanenāsya tarkasya kiṃ dūṣaṇamuktaṃ syādityata āha- etādṛśasyeti //

etādṛśasya vaktārāvubhau jātyuttarākarau /
māyī mādhyamikaścaiva ... // MAnuv_2,2.229a-c //

NYĀYASUDHĀ: na kevalametajjātyuttaraṃ kintu yadanyadapi tadīyaṃ vacanam / tathāhi / bhedasyāpi bhedāntarabhedyatve 'navastheti / tathā bhinne bhedaniveśaścettenaiva bhedena bhinnatāyāmātmāśrayatvaṃ, bhedāntarāṅgīkāre tvanavasthā / abhinne bhedaniveśaścetsvato 'pi paṭasya bhedāpattiriti /

tathā na tāvatpratyakṣeṇa bheda eva dṛśyate / bheda ityeva pratīteranubhavāt / vastuno 'pi pratītau na tāvadbhedapūrvaṃ vastupratītiḥ / uktadoṣāt / nāpi vastupratītipūrvikā bhedapratītiḥ / abhedena pratīte bhedapratītāvatiprasakteḥ / naca yugapat / bhedapratītiṃ prati vastupratīteḥ kāraṇatvena yaugapadyāyogāt / naca prakārāntaramastīti /

tathā sattāvatkāraṇaṃ vā kāraṇe sattā vā / ādye kāraṇasyāsattvam / dvitīye 'sata eva kāraṇatvamityādi /

tatsarvaṃ jātyuttaramiti jñāpayitumetādṛśasyetyuktam / sarvasyāpi svavyāghātakatvāt / bhedasya sattāyāśca svarūpātiriktayorayuktayoḥ (ktāyāḥ) (ktatāyāḥ) ayuktāyāḥ) evāṅgīkaraṇācca /

katameyaṃ jātiriti cenna / sāmānyalakṣaṇasadbhāve 'sya nirbandhasya vyarthatvāt / ahetuprasaṅganityasamāsvantarbhāvācca /

māyāśabdasya vrīhyāditvānmāyīti sādhuḥ / śūnyavādinirāse(naiva)na māyāvādo 'pi nirasto veditavya ityatideśajñāpanāya māyī cetyuktam / evaśabdasyottaratrata sambandhaḥ /

*8,339*

nanvetadanyonyāśrayatvādikaṃ sūtrakṛtaiva kuto na nirākṛtamityata āha- taditi //

... tadupekṣyau bubhūṣubhiḥ // MAnuv_2,2.229d //

NYĀYASUDHĀ: tasmājjātyuttarākaratvādupekṣyāveva / natu parihārāya prativādīkartavyau / etaduktaṃ bhavati / sadalameva pūrvapakṣivacanaṃ nirākartavyaṃ bhavati na nirdalam / anyathātiprasaṅgāt / etacca jātyuttaratvena nirdalamityupekṣitaṃ sūtrakṛtā / asmābhistu śiṣyavyutpādanāya nirākṛtamiti /

syādetat /

śūnyāvādī śūnyaṃ jagatkāraṇaṃ manyate /
māyāvādī tu brahma /
tatkathaṃ nāsato 'dṛṣṭatvādityādiśūnyavādanirāsāya māyāvāde 'tideśaḥ /
matavaiṣamye 'tideśāsambhavādityata āha- yadīti //

yacchūnyavādinaḥ śūnyaṃ tadeva brahma māyinaḥ // MAnuv_2,2.230ab //

NYĀYASUDHĀ:
tasmādatideśo yukta iti śeṣaḥ /
tatkathamityata āha- nahīti //

nahi lakṣaṇabhedo 'sti nirviśeṣatvatastayoḥ // MAnuv_2,2.230cd //

*8,340*

NYĀYASUDHĀ: lakṣaṇabhedena hi vipratipanno bhedo bodhanīyaḥ / nā(cā)sau śūnyabrahmaṇoḥ sambhavati / dvayorapi nirviśeṣatvāṅgīkārāt /

nanu nirviśeṣatvena bāhyalakṣaṇabhedābhāve 'pi satyajñānānantānandātmakatvaṃ brahmaṇaḥ svalakṣaṇaṃ māyāvādināṅgīkṛtam /
na śūnyasya śūnyavādinā /
tena brahmaśūnyayorbhedo bhaviṣyatītyata āha- anṛtādīti //

anṛtādivirodhitvamubhayośca svalakṣaṇam // MAnuv_2,2.231ab //

NYĀYASUDHĀ: brahmaṇaḥ satyajñānādyātmakatvaṃ nāmānṛtajaḍādivirodhitvamevābhimataṃ māyāvādino 'nyasyāsambhavāt,"anṛtajaḍavirodhirūpamantatrayamalabandhanaduḥkhatāviruddham'; iti tad vyākhyānācca / anṛtādivirodhitvaṃ ca śūnyavādī śūnyasyāpi manyate / "jāḍyasaṃvṛtiduḥkhāntapūvardeṣavirodhi yat'; iti vacanāt / tato naitadapi bhedakamiti yukta evātideśaḥ /

*8,341*

syādetat / prapañcamithyātvānumānanirāsārthaṃ vaidharmyācca na svapnādivaditi sūtram / tatra yat"bhrānteḥ saṃvṛvisatyasya'; iti dūṣaṇamuktam /

tadeva vaidharmyāditi sūtre pratīyate /
yatpunaruktaṃ dṛśyatvasya satyatve tatraiva vyabhicāraprasaṅgāttasya mithyātvaṃ vācyam /
tathācāsādhakatvamiti tatsūtre na dṛśyate /
tatkathametadvayākhyānamityata āha- svavākyeti //

svavākyābhāvasaṃvādānna kṛtyaṃ prativādinaḥ // MAnuv_2,2.231cd //

tatpakṣa iti vaidharmyānna svapnādivadityajaḥ / aprayatnānnirācakre ... // MAnuv_2,2.232a-c //

NYĀYASUDHĀ: atra vākyamiti hetuvākyārtho dṛśyatvaṃ lakṣyate / tatpakṣa iti viṣayasaptamī / tanmithyātvasādhanaviṣaya iti yāvat / iti śabdo hetau / aprayatnāt prayatnamavidhāya,"vaidharmyācca na svapnādivat'; ityanena nirācakra iti sambandhaḥ / etaduktaṃ bhavati / dṛśyatvasya mithyātvaṃ śūnyavādinaivābhyupagatam / mithyābhūtasyā(cā)sādhakatvaṃ suprasiddhameva / ata e(vai)tadviṣaye sadvādinaḥ kimapi kṛtyaṃ nāstyeva / sphuṭadūṇavyutpādane sūtratvavyāghātāt / tasmādetaddūṣaṇavyutpādane sūtrakṛtā prayatno na vihitaḥ / asmābhistu tadabhiprāyaḥ sphuṭīkṛta iti /

*8,342*

tathāpi"sattvaṃ cāsyānubhūṣitaḥ'; iti yatprapañcamithyātvasya pratyakṣaviruddhatvamuktam /
yacca"mithyātve mā na kācana'; iti niṣpramāṇatvaṃ, tadubhayaṃ sūtre na dṛśyata ityata āha- ceti //

... ceti dṛṣṭiviruddhatām /
niṣpramāṇatvamapyasya sūcayāmāsa viśvakṛt // MAnuv_2,2.232d-f //

NYĀYASUDHĀ: asya mithyātvasya / nanvanuktasamuccayārthena caśabdenedaṃ dūṣaṇadvayaṃ sūcitamiti yathā vyākhyāyate / tathā tadapi cāśabdārthatayā vyākhyāyatām / kimanuktatvāṅgīkāreṇa / maivam / "na kṛtyaṃ prativādinaḥ'; ityuktvāt / sūtre hetuviśeṣasyānupādānānniṣpramāṇakatvaṃ jñāpitamityastu / kiṃ cāśabdasyobhayasūcakatvagrahaṇena / na / sati śabde sāvakāśajñāpakādaraṇānupapatteḥ / svapnādivaditi sūtraṃ svapnavaditi vyākhyātam / ko 'trābhiprāyaḥ / ucyate / bahusthaleṣu gṛhīteyaṃ vyāptirityato na vyabhicāramarhatīti pūrvapakṣiṇo 'bhimānaṃ sūcayituṃ sūtrakāreṇādipadaṃ prayuktam / tathāpi prayogavelāyāmeka eva dṛṣṭānta upādeyo 'nyathā'dhikyaṃ prasa(jyate)jyeteti / yathā'ha / hetūdāharaṇādikam adhikamiti / etajjñāpanāya bhāṣyakāreṇa svapnavadityevoktamiti sarvaṃ sustham / // iti śrīmannyāyasudhāyāṃ asadadhikaraṇam //

*8,344*

[======= JNys_2,2.IX: anupalabdhyadhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ anupalabdhyadhikaraṇam //

// oṃ na bhāvo 'nupalabdheḥ oṃ //

atra yogācārāṇāṃ matamapākriyate /
tadarthaṃ tadupanyasyati- jñānameveti //

na bhāvo 'nupalabdheḥ | BBs_2,2.30 |

jñānamevaikamakhilajñeyākāraṃ prabhāsate // MAnuv_2,2.233ab //

NYĀYASUDHĀ:
vijñānameva tattvaṃ, na rūpādayaścatvāraḥ skandhāḥ, iti yogācārā manyanta ityatharḥ /
vijñānāṅgīkāre 'pi viśeṣamāha- ekamiti //

advitīyamityarthaḥ /
nanu jñeyamapi rūpādikaṃ pratyakṣādisiddhaṃ tatkathaṃ vijñānameva tattvamityata āha- akhileti //

jñānameva jñeyakāram /
na jñeyaṃ nāma jñānādbhinnamastītyarthaḥ /
kuto jñeyasya jñānātmakatvamityata āha- prabhāsata iti //

jñānaṃ hi prakāśate / tena prakāśamānatvasya jñānatvena vyāptau siddhāyāṃ nīlāderapi prakāśamānasya jñānatvaṃ siddhamityarthaḥ / yadvā prabhāsate nīlādinā sahaiveti śeṣaḥ / tena"sahopalambhaniyamādabhedo nīlataddhiyoḥ'; ityuktaṃ bhavati /

*8,346*

nanvayukto jñānajñeyayorabhedaḥ / bhedasya pratibhāsanāt / ekamiti cāyuktam /

vijñānasantatīnāṃ bhedasya ekaikasyāpi santatau vijñānabhedasya ca vidyamānatvāt /
kiñca āstāmanyo bhedaḥ /
bhedābhāvastāvadabhyupagamyate /
tenaiva vijñānasya sadvitīyatvāprāpternaikatvamupapadyata ityata āha- tatreti //

tatra santatibhedaśca svabhedo bheda eva ca /
kalpitāḥ pratibhāsante nānāsaṃvṛtibhūmiṣu // MAnuv_2,2.233c-f //

NYĀYASUDHĀ: tatra jñānajñeyayoḥ bheda iti sambandhaḥ / santatibhedaḥ santatīnāṃ parasparaṃ bhedaḥ / svabhedaḥ ekaikasyāmapi santatau pūrvottarajñānabhedaḥ / kalpitā eveti sambandhaḥ / nānāsaṃvṛtibhūmiṣu anekājñānasthāneṣvantaḥkaraṇeṣu / yadvā nānāsaṃvṛtikāraṇakāsu vāsanāsviti nimittasaptamī / taduktam"bhedastu bhrantibuddhayaiva dṛ(dṛśya indā)śyetendāvivādvayaḥ'; iti /

*8,347*

evamanūditaṃ matamapākaroti- ityetadapīti /

ityetadapi no yuktaṃ ... // MAnuv_2,2.234a //

*8,348*

NYĀYASUDHĀ: pūrvamatasamuccayārtho 'piśabdaḥ /

anena"na bhāve'; iti sūtrāṃśo vyākhyātaḥ / jagat bhāvo jñānaṃ na bhavatītyarthaḥ / bhavateranubhavārthatvāt / upasargā hi dhātulīnāsyārthasya vyañjakā eva /

*8,350f.*

kuto na yuktamiti cet / kiṃ jñeyaṃ svarūpeṇāsadeva vijñāne samāropitaṃ vijñānātmaka(mityu)mucyate, kiṃ vā paramārthasata eva jñeyasya jagato vijñānātmakatvaṃ bhedamātraṃ tvasaditi /

ādyastvatītādhikaraṇarītyā nirastaḥ /
na dvitīyaḥ /
jagato jñānābhede pramāṇābhāvāt /
na tāvattatra pratyakṣamastītyāha- na hīti //

... na hi jñānatayā jagat /
bhāsate ... // MAnuv_2,2.234bc //

NYĀYASUDHĀ:
anenānupalabdherityetadvayākhyātaṃ bhavati /
mā bhūtpratyakṣeṇa jñānārthayorabhedasiddhiḥ /
prakāśamānatvādyanumā(nāttu)nena tu bhaviṣyatītyata āha- anubhavasyaiveti //

... anubhavasyaiva viruddhatvādapeśalam // MAnuv_2,2.234cd //
tanmataṃ ... // MAnuv_2,2.235a //

NYĀYASUDHĀ: sambandhamātre ṣaṣṭhī / evaśabdenānubhavasyānumānataḥ prābalyaṃ sūcayati / tanmataṃ tadabhimatamanumānamiti śeṣaḥ / jñānajñeyayoraikyamiti (ca) vā / jñānajñeyayoḥ sphuṭaṃ bhedasyaiva sākṣisiddhatvātkālātyayāpadiṣṭatvamanumānasyetyarthaḥ / anenānupalabdherityetadupalabdhivirodhāditi ca vyākhyātam /

nanu bhedagrāhakaṃ pratyakṣaṃ bhrāntamiti cenna / bādhakābhāvāt / anumānaṃ bādhakamiti tu na vācyam / pratyakṣasyānumānato balavattvāt / anyathā kālātītatocchedaprasaṅgāt / pratyakṣasya bhrā(nti)ntatve 'numānaprāmāṇyaṃ tasmiṃśca pratyakṣasya bhrāntatvamityanyonyāśrayatvācceti /

*8,353*

anumānavirodhaṃ cānumānasya pratipādayituṃ sūtram oṃ kṣaṇikatvācca oṃ //

iti /
tadvayācaṣṭe- kṣaṇikatvācceti //

kṣaṇikatvāc ca | BBs_2,2.31 |

... kṣaṇikatvācca jñānasya sthirarūpataḥ /
jñeyasyoktaprakāreṇa ... // MAnuv_2,2.235a-c //

NYĀYASUDHĀ: āśutaravināśitvādityarthaḥ / naca jñānasya kṣaṇikatvaṃ bhrāntam / abādhitapra(tīti)tyayasiddhatvāt / sthirarūpataḥ āśutaravināśitārahita(tvāt)tvataḥ / anusmṛteścetyādyuktaprakāreṇa / atra kṣaṇikatvākṣaṇikatvalakṣaṇaviruddhadharmādhyāsaṃ bhedahetuṃ vadatā'ntarabāhyatvādiraneko viruddhadharmasaṃsarga upalakṣito boddhavyaḥ /

*8,354*

evaṃ pratyekaṃ nirākṛtāni bauddhamatāni sādhāraṇadoṣeṇa dūṣayituṃ sūtram- oṃ savarthānupapatteśca oṃ //

iti /
tadvayākhyāti- sarveti //

sarvathānupapatteś ca | BBs_2,2.32 |

... sarvaśrutivirodhataḥ /
anubhūtiviruddhatvādapi pakṣā ime 'śivāḥ // MAnuv_2,2.235d-f //

NYĀYASUDHĀ: śrutiprāmāṇyasya samarthitatvādavaidikaṃ pratyapi śrutivirodhakathanaṃ yuktameva / abhyupagataśrutiprāmāṇyaṃ (śiṣyaṃ) prati vā / teṣāṃ pakṣāṇāmaśivatvamanena jñāpyata iti / nanvanubhūtivirodhaḥ prāgukta eva punaḥ kasmāducyate / upasaṃhārārthamityadoṣaḥ / yadvā tadīyaprameyāntare 'pīti /

// iti śrīmannyāyasudhāyāṃ anupalabdhyadhikaraṇam //

*8,355*

[======= JNys_2,2.X: naikasminnadhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ naikasminnadhikaraṇam //

// oṃ naikasminnasambhavāt oṃ //

jainamatamatra nirākriyate /
nirākāryāṃśajñāpanāya tadupanyasyati- āheti //

naikasminn asaṃbhavāt | BBs_2,2.33 |

āha kṣapaṇako viśvaṃ sadasad dvayamadvayam /
dvayādvayamatatsarvaṃ saptabhaṅgisadātanam // MAnuv_2,2.236 //

NYĀYASUDHĀ: dvividhaṃ tāvadviśvaṃ, jīvājīvātmakaṃ nirīśvaram / tatpunaḥ ṣaḍdravyātmakam / tāni ca dravyāṇi jīvadharmādhamarpudgalakālākāśanāmāni / tatra jīvāstrividhāḥ / baddhā yogasiddhā muktāśceti / dharmo gatiheturjagadvayāpī / adharmaḥ sthitiheturvyāpaka eva / pudgalo rūparasagandhasparśavat dravyam / tat dvividham / paramāṇurūpaṃ saṅghātarūpaṃ ca / kālaḥ, abhūdbhavati bhaviṣyatīti vyavahāraheturapyaṇurūpaḥ / ākāśa eko 'nantapradeśaśca / sa dvividho lokākāśo 'lokākāśaśceti / (e)teṣvaṇuvyatiriktānyastikāyaśabdāni / anekadeśavartini dravye 'stikāyaśabda(pra)vṛtteḥ / te ca jīvāstikāyo dharmāstikāyo 'dharmāstikāyaḥ pudgalāstikāya ākāśāstikāya iti pañca /

atra ca mokṣopayoginaḥ sapta padārthā jīvājīvāsravabandhanirjarasaṃvaramokṣāḥ / jīvo jñānadarśanasukhavīryaguṇaḥ / ajīvo jīvopabhogyaṃ vastujātam / asravaḥ tadbhogopakaraṇamindriyādikam / bandho dvividhaḥ / ghātikāghātikacatuṣyayabhedāt / ādyaṃ jīvaguṇānāṃ jñānā(nandā)dīnāṃ pratibandhakam / dvitīyaṃ śarīrasaṃsthānatadabhimānatatsthititatprayuktasukhaduḥkhahetubhūtam / nirjaro mokṣasādhanaṃ tapaḥ / saṃvara indriya(nirodhaḥ) nigrahaḥ / mokṣaḥ svābhāvikātmasvarūpāvirbhāvaḥ / mokṣagrahaṇenaiva mokṣamārgo 'pi saṅgṛhītaḥ / sa ca samyagjñānasamyagdarśanasamyakcāritryākhyaratnatrayātmakaḥ /

tadetadviśvaṃ saptabhaṅgi pratyekaṃ saptaprakārakamā(mityā)ha kṣapaṇakaḥ / katham / sadityekaprakāraḥ / asaditi dvitīyaḥ / dvayaṃ sadasadātmakamiti tṛtīyaḥ / advayam avaktavyamiti caturthaḥ / dvayādvayamiti pañcamaṣaṣṭhau / tatra sadavaktavyaṃ ceti pañcamaḥ, asadavaktavyaṃ ceti ṣaṣṭhaḥ / atatsarvamiti saptamaḥ / sarvamiti sadasadātmakam, ataditi avaktavyam /

*8,362*

atra saptabhaṅgitvanirāsārthaṃ naikasminnasambhavāditi sūtraṃ vyācaṣṭe- naitaditi //

naitat padārtha ekasmin yuktaṃ dṛṣṭivirodhataḥ // MAnuv_2,2.237ab //

*8,363*

NYĀYASUDHĀ: etatsaptaprakāratvaṃ kutaḥ / asambhavāt / so 'pi kathaṃ, dṛṣṭivirodhataḥ / sarvaṃ hi svopādhau sat paropādhāvasat / svarūpeṇa bhāvo 'nyātmatvādinābhāvaḥ / dravyarūpeṇa nityamavasthābhedena anityam / svarūpādinābhinnaṃ svaguṇādinā bhinnābhinnamityeva pratīyate / nāto 'nyena prakāreṇa / ato vyavasthayā niyamagrāhakapratyakṣādivirodhenāsambhavādayuktamevānekāntamatamiti /

nanvekāntadarśanasya mithyādṛṣṭitvena na tadvirodho 'sambhavamāhavatītyata āha- bhāveti //

bhāvābhāvatayā viśvaṃ yena rūpeṇa mīyate /
tadrūpameva taditi niyamaḥ kena vāryate // MAnuv_2,2.237c-f //

NYĀYASUDHĀ: yena rūpeṇetyasyaiva vivaraṇaṃ bhāvābhāvatayeti / tacca vyavasthitasadasattvādyupalakṣaṇaṃ boddhavyam / yadvā bhāvābhāvatayānyena ca yena sattvādi(nā)rūpeṇeti yojanā / athavā yena bhāvābhāvatayā rūpeṇeti sāmānādhikaraṇyena yojyam / yadi vā bhāvābhāvatayetyasya viśeṣaṇametat / yena vyavasthitena rūpeṇeti / kena pramāṇenetyākṣepaḥ / bhavedetanniyamadarśanasya mithyādṛṣṭitvam / yadi dṛṣṭasya niyamasya nivārakamanekāntasādhakaṃ prabalapramāṇaṃ syāt / na caitadasti / naca bādhakena vinā pratyayānāṃ mithyātvaṃ kalpayituṃ yuktamatiprasaṅgāditi /

niyamasya bādhakamāśaṅkate- tattaditi //

tattaddoṣanivṛttyarthaṃ svīkṛtā tattadātmanā /
yadi ... // MAnuv_2,2.238a-c //

NYĀYASUDHĀ: sadvādino hi sattvaṃ viśvasya pramāṇaiḥ prātiṣṭhipastadanaṅgīkāre doṣāṃśca nyarūpayan / evamasadvādino 'pyasattvasthāpanaṃ tadanaṅgīkāre dūṣaṇaṃ ca vyutpāditavantaḥ / tathānye 'pi svapakṣasādhanaṃ tadanabhyupagame bādhanaṃ ca kṛtavantaḥ / tathāca yadi sa(tya)tvaṃ nāṅgīkriyate tadā tu tadupanyastaṃ pramāṇamuparudhyeta dūṣaṇaṃ cānuṣajyeta /

evamasattvādyanaṅgīkāre 'pi /
atastaddoṣaparihārārthaṃ tattatpramāṇānusaraṇārthaṃ ca tattadātmatā viśvasya mayā svīkṛtā /
tathācānekānte prabalapramāṇasadbhāvātkathaṃ niyame bādhakābhāva iti /
pariharati- tairiti //

*8,365*

... tairakhilairdeṣairlipyate caladarśanaḥ // MAnuv_2,2.238cd //

NYĀYASUDHĀ: tarhīti śeṣaḥ /

idamatra vaktavyam / sadvādimatānusaraṇasamaye 'sattvādibhaṅgīraṅgīkaroṣi (vā) na veti / evamasadvādicaraṇaśaraṇapraveśavelāyāṃ sattvādiprakārānūrīkaroṣi vā na veti / evamanyeṣvapi pakṣeṣu vikalpaḥ / yadyādyastadāsau acaladarśanaḥ sadā sakalapakṣāṅgīkāravān tairdeṣairakhilai(tairakhilairdeṣai)rlipyate / tathāhi / sadvādino hi na kevalaṃ sattve pramāṇaṃ tadanaṅgīkāre ca dūṣaṇaṃ ca vyutpādya nivṛttāḥ / kintvasattvādipakṣeṣu doṣānapi vyutpāditavantaḥ / evamasadvādino 'pi nāsattve pramāṇaṃ tadanabhyupagame bādhakaṃ cābhidhāyaivoparatā, kinnāma sattvādipakṣeṣu doṣānapi upapāditavantaḥ / evamanye 'pi / tathāca sakalapakṣakakṣīkāre (tu) tattadvādyuktapakṣāntaradoṣalepaḥ kathaṃ na syāt / atha manyase / na te doṣāḥ kintvābhāsāḥ / te ca nānekāntavādaṃ bādhanta iti / tadā kathaṃ tāni pramāṇāni / anaṅgīkāre doṣāśca nābhāsāḥ / (ye nānuma)yenānusaraṇīyāḥ / tasamttattadvādivyutpāditapramāṇādyanusāreṇa saptabhaṅgīraṅgīkurvāṇena taduktavipakṣadoṣānusāreṇa tatparityāgo 'pi kāryaḥ syāt / tathā cāṅgīkāraparityāgābhyāmubhayata ākṛṣṭo 'yaṃ kaṣṭāṃ daśāmāviṣyaḥ syāt / nanvekānto dvedhā / kramākramabhedāt / tatra kramānekānte tāvannāṅgīkāraparityāgau viruddhau / akramānekānte 'pi yena rūpeṇa nityatvaṃ tenaivānityatvamityādyanaṅgīkārānna virodhaḥ / tathāca saptabhaṅgayaṅgīkāriṇā mayā tāni pramāṇāni dūṣaṇāni ca vyavasthāpitāni bhavantīti noktadoṣaḥ / maivam / tattatpramāṇādīnāṃ vyavasthānarhatvāt / na khalu tatta(tpramāṇavā)dvādibhistāni tāni pramāṇādīni sāvakāśānyupanyastāni / tasmātsarveṣvapi (vādiṣu) vādeṣu paramāstikasya kathitaiva gatiḥ /

*8,366*

api caivamapi saptabhaṅgayaṅgīkāro nirmūla eva / na hyevaṃvādino vādinaḥ prasiddhāḥ / sambhāvanayā tadaṅgīkāre ca na saptatvapariniṣṭhā / sambhāvanāvakā(ko)śasya niḥsīmatvāt / kiñca sarvāṅgīkārapakṣe syādasti ca nāsti ceti pakṣātsyādasti syānnāstīti pakṣadvayaṃ na bhidyate /

dvitīyapakṣe tu caladarśana ityeva dūṣaṇam / apasiddhāntī syāditi /

tadevaṃ saptabhaṅgayaṅgīkāraḥ pramāṇaviruddho 'prāmāṇikaścetyuktam / akhilairdeṣairlipyata ityanena parasparavyāhatiścetyapi sūcitam / JOSHI-5

*8,368*

evambhūtasyāpi saptabhaṅginayasya svīkāre 'tiprasaṅgaṃ cāha- atihāyeti //

atihāya pramāṇāptaṃ niyamaṃ sadasattayā /
aśeṣamāviruddhaṃ ca nirmānaṃ vyāhataṃ sadā // MAnuv_2,2.239 //

sarvaprakāraṃ vadato dṛṣṭahāniramagrahaḥ / svavyāhatatvamityādyā doṣāḥ sarve bhavanti hi // MAnuv_2,2.240 //

NYĀYASUDHĀ: aśeṣamāviruddhaṃ vadata ityasyopapādanaṃ vyavasthitayā sadasattayā pramāṇāptaniyamamatihāyeti /

sarve prakārā yasya viśvasya tattathoktam /
tataścāsau prakāraśceti vā /
nanu kramānekānte tāvatkālabhedena na vyāghātaḥ /
akramānekānte 'pi rūpabhedenetyata uktam- sadā sarvaprakāraṃ vadata iti //

sadeti rūpābhedasyāpyupalakṣaṇam /

*8,369*

ayamāśayaḥ / yadi krameṇa vā rūpabhedena vāneprakāratvam tadā nāyamanekāntavādaḥ samarthanīyaḥ / sarvairapi vādibhiraṅgīkṛtatvāt / nahi ko 'pi vādī padārthānāṃ kālato rūpataścāvasthāvaicitryamanaṅgīkurvāṇo 'sti / yaṃ pratyanekāntavādāvatāraḥ saṅgaccheta / kevalaṃ kṣaṇabhaṅgo vātyantasatkāryavādo vāvasthāvatoratyantabhedo vāpākaraṇīyaḥ / ataḥ anekāntavādamavatārayatā kṣapaṇakena sadā rūpābhedenaiva ca sarvaprakāra(ka)tvamityeva vaktavyam / tathāca na vyāghātanistāra iti /

*8,370*

aśeṣamāviruddhaṃ sadā sarvaprakāratvaṃ vadato dṛṣṭahāniḥ syāt / nirmāna ca sadā sarvaprakāraṃ vadato amagraho aprāmāṇikasvīkāraḥ syāt / vyāhataṃ sadā sarvaprakāraṃ vadataḥ svavyāhatatvaṃ syāditi yojanā / dṛṣṭahānādyanuṣaṅgidoṣāntarasaṅgrahārthamityādyā ityuktam / hiśabdaḥ sarvatra prasaṅgahetusūcanārthaḥ / ayamarthaḥ / yadi pramāṇaviruddhamapi sarvaprakāratvaṃ viśvasya svīkriyate tadā dahanaśaityaṃ vā gavālambhanāderdharmasādhanatvādikaṃ vā(cā)'ṅgīkāryaṃ syāt / pramāṇavirodhena pratipakṣanirākaraṇaṃ ca na syāt / kintu pratyabhijñādiviruddhamapi kṣaṇikatvādikamaṅgīkartavyaṃ syāt / aviśeṣāt / yadi cāprāmāṇikamapi sarvaprakāratvamurarīkriyate tadā kharaviṣāṇādikaṃ vā gomāṃsādibhakṣaṇasya dharmasādhanatvaṃ corarīkaraṇīyaṃ syāt / pramāṇābhāvena paramatanirāso 'pi na kāryaḥ syāt / tada(pya)bhyupagamanīyameva bhavedaviśeṣāt / tathāca dūṣyopādeyahīnasya śāstranirmāṇamapi na syāt / yadi ca vyāhatamapi sarvaprakāratvamaṅgīkuryāt tadā māturapi vandhyatvaṃ, jinopadeśasya pramāṇatayābhyupagatasyāpyaprāmāṇyaṃ, baddhasyāpi muktatvaṃ, muktasyāpi baddhatvaṃ, siddhasyāpi rāgitvaṃ, śvapacasyāpi siddhatvamityādisarvamapyaṅgī(kuryāt)kāryaṃ syāt / anyathānekāntabhaṅgaprasaṅgāt / evaṃca na śāstrapraṇayanaprayāsaḥ kāryaḥ / mattonmattādibhirevāsya kṛtatvāditi /

*8,371*

evaṃ viśvasya kṣapaṇakoktaṃ sarvaprakāratvaṃ nirākṛtya taduktamarthāntaramapi nirākartumanuvadati- vaktīti //

vakti svaprabhamātmānaṃ dehamānaṃ ... // MAnuv_2,2.241ab //

*8,371f.*

NYĀYASUDHĀ: kṣapaṇaka iti vartate / svaprabhaṃ svaprakāśaṃ, dehasya mānaṃ parimāṇamiva mānaṃ yasyāsau tathoktaḥ / atra dehamānatvameva vipratipanno 'rthaḥ / svaprabhatvaṃ tu sammatamevāsmākam / yadvā svaprabhamiti kriyāviśeṣaṇam / vinā pramāṇena svīyayā prabhayotprekṣyaiva vaktīti / athavānena dehaparimāṇatve jainoktaṃ pramāṇābhāvasamanuvadati / tatra svaśabdena svīyo deha ucyate / tatra prabhā yasyāsau tathoktaḥ / tathāca prayogaḥ / devadattātmā, taddeha eva, tatra sarvatraiva ca vidyate / tatraiva tatra sarvatraiva ca svāsādhāraṇaguṇādhāratayopalambhāt / yo yatraiva, yatra savartraiva svāsādhāraṇaguṇādhāratayopalabhyate, sa tatraiva, tatra sarvatra ca vidyate / yathā devadattagṛha eva tatra sarvatraiva copalabhyamānasvāsādhāraṇabhāsvaratvādiguṇaḥ pradīpaḥ / tathācāyaṃ tasmāttatheti / anyathā kamanīyatanayāliṅganena sarvatrāhlā(dāka)dakarasya (sva)sukhasyānanubhavaprasaṅgaḥ / tathāca sarvāṅgīṇaromāñcādikāryānudayaḥ syāditi / yadvā pradīpasyeva svānapāyinī prabhā yasyāsau svaprabha iti /

*8,374*

atrātmanaḥ kāyaparimāṇatvanirāsārthaṃ sūtram //

oṃ evañcātmākātsnaryam oṃ //

iti /
tasya tātparyamāha- tadapīti //

evaṃ cātmākārtsnyam | BBs_2,2.34 |

na ca paryāyād apy avirodho vikārādibhyaḥ | BBs_2,2.35 |

... tadapyalam /
duṣyaṃ nānāśarīreṣu praveśādanyathābhavāt // MAnuv_2,2.241b-d //

NYĀYASUDHĀ: kutaḥ / akātsnaryādiprasaṅgāditi śeṣaḥ / pipīlikādidehasthasya tatparimāṇasyātmanaḥ karmavipākavaśādgajagavayādidehaprāptau tatrākātsnaryaṃ syāt / gajādidehagatasya ca tatparimāṇasya pipīlikādidehe 'tirekaḥ syādityubhayathā kāyaparimāṇatvānupapattireveti / etadarthatvena (vā) ca nānāśarīreṣviti vākyaṃ yojyam / tatrānyathābhāvāditi kāyaparimāṇatvābhāvāpatterityarthaḥ /

*8,375*

syādetat /
yaṃ yaṃ dehaṃ prāpnotyātmā tattatparimāṇo bhavatyato noktadoṣa ityāśaṅkānirāsārthaṃ sūtram oṃ naca paryāyādapyavirodho vikārādibhyaḥ oṃ //

iti /
tasya tātparyamāha- tadapyalamiti //

cittasthaṃ parimāṇaparyāyaṃ tacchabdena parāmṛśati / "nānāśarīreṣu praveśādanyathābhāvāt'; iti sthūlasūkṣmaśarīreṣu praveśātsthūlasūkṣmaparimāṇopaja(na)ne sati parimāṇatadvatoratyantabhedānabhyupagamādātmana evānyathābhāvaprasaṅgādityarthaḥ /

*8,376*

astvātmana evānyathābhāvāstataḥ ko doṣa ityata āha- anyatheti //

anyathābhāvi yad vastu tadanityamiti sthitiḥ /
tanmate ... // MAnuv_2,2.242a-c //

NYĀYASUDHĀ:

sthitiḥ vyāptiḥ /
tanmata jainadarśane /
aṅgīkṛteti śeṣaḥ /
tato 'pi kimityata āha- taditi //

... tadanityatvaṃ ... // MAnuv_2,2.242c //

NYĀYASUDHĀ:
yata evaṃ vyāptiryataścānyathābhāvitvamaṅgīkṛtaṃ tat tasmādātmano 'nityatvamāpatatīti śeṣaḥ /
atra dṛṣṭāntaḥ- pudgaleti //

... pudgalasyānivāritam // MAnuv_2,2.242d //

*8,377*

NYĀYASUDHĀ: ivaśabdo 'dhyāhāryaḥ / pudgalasya dehasyeveti / yadvā pudgalaśabdo jarajjainairātmavācitvena svīkṛta ityatrātmavācī / (yadvā) yadi vā svamatenāyamātmani prayuktaḥ / yathā'huḥ / "pudgalo nirayayaṃ giran'; iti / nanvavasthāparyāyarūpeṇā(pyā)tmano 'pyanityatvamaṅgīkriyata eva / tatkathamanityatvāpādanamityato vā pudgalasya dehasyevetyuktam / yathā dehasya dehākāranāmaparityāgena bhasmībhāvalakṣaṇānityatvaṃ tathāvidhamātamno 'pyāpādyata iti / nanu anyathābhāvasyaivaṃ vidhānityatvena vyāptirnāsti paramāṇvādau vyabhicārāt /

tatkathamāpādanam /
maivam /
parimāṇavyatyayalakṣaṇasyānyathābhāvasyaivaṃvidhānityatvavyāptatvena dehādau dṛṣṭatayā tadvato 'pyātmanastathāvidhānityatvasya nivārayitumaśakyatvāt /
tadidamuktam- anivāritamiti //

*8,378*

nanvasmanmatavadbhavanmate 'pyātmano 'nyathābhāvo 'styeva sukhaduḥkhābhyāmuccanīcatvābhyupagamāt /
anyathābhāvinaśca dehāderanityatopalabdhā /
tasmādbhavanmate 'pyātmano 'nityatā durvāretyata āha- neti //

nānityatāsmatpakṣe tu caitanyāderviśeṣiṇaḥ /
lakṣaṇasya nivṛttau tu syānna taccetane kvacit // MAnuv_2,2.243 //

*8,378f.*

NYĀYASUDHĀ:
anyathābhāvavato 'pyātmanaḥ prasajyata iti śeṣaḥ /
tatkathamityata āha- caitanyāderiti //

asmanmata iti vartate / anityateti ca / tuśabdo 'vadhāraṇe / asmanmate caitanyāderlakṣaṇasya nivṛttāveva viśeṣiṇo lakṣaṇavato 'rthasyānityatā syāt / natu jainānāmivānyathābhāvamātreṇa /

etaduktaṃ bhavati /
yasya vastuno yallakṣaṇaṃ tannivṛttirūpo 'nyathābhāva eva tadanityatānibandhanaṃ nānyathābhāvamātramiti /
evaṃ tarhi śabdādilakṣaṇābhāvādgaganādīnāṃ mahāpralaye vināśaḥ syāt /
ceṣyāśrayatvābhāvāccharīrasya suptyādau vilayo bhavedityata uktam- viśeṣiṇo lakṣaṇasyeti //

viśeṣavato lakṣaṇasya na tu lakṣaṇamātrasyetyarthaḥ /

*8,379*

kimato yadyevamityata āha- neti //

taditi sāmānyena vākyārthaṃ parāmṛśati / anityatvakāraṇatvenoktaṃ viśeṣiṇo lakṣaṇasya nivartanaṃ cetane kvacidapi na syāt / atastasyānityatāpi na syāt / yadvā taditi lakṣaṇaparāmaśarḥ / cetane vartamānaṃ kvacinna nivartata iti śeṣaḥ /

*8,380*

viśeṣiṇo lakṣaṇasya nivṛttau lakṣasyānityatā syādityuktam /
tadviśadayati- oteti //

otaprotātmakatvaṃ tu paṭe dehe 'ṅgasaṃsthitiḥ /
ityādilakṣaṇasyaiva nivṛttau syādanityatā // MAnuv_2,2.244 //

NYĀYASUDHĀ: otaprotātmakatvaṃ nāma tantūnāṃ saṃyogaviśeṣaḥ paṭe lakṣaṇamiti śeṣaḥ / aṅgasaṃsthitiḥ karacaraṇādyaṅgānāṃ sanniveśaviśeṣaḥ / ādiśabdaḥ prakāravacanaḥ / anityatā lakṣyasyeti śeṣaḥ / yāvallakṣyabhāvināṃ lakṣaṇānāṃ nivṛttireva lakṣyānityatvanimittam / tādṛśaṃ cātmanaścaitanyam / tacca kadāpi na nivartate iti kathaṃ tasya vināśaprasaṅga iti / yaduktamātmā svaprabha iti tadapyasat / svaprabhāvataḥ pradīpāderiva rūpasparśāpatteḥ / rūpādimatvācca vināśitvāpatteḥ / yadrūpādimattadanityatvamiti pareṇaiva vyāpteraṅgīkṛtatvāt iti /

*8,381*

nanu siddhānte 'pyātmano rūpādimattvamaṅgīkriyata eva /
rūpādimato 'nityatvamiti vyāptiśca /
"rūpādimattvācca viparyayo darśanāt'; ityuktatvāt /
tatkathamanityatvaparihāra ityata āha- bhautikaṃ tviti //

bhautikaṃ tveva rūpādi vyāptaṃ nāśena no mate // MAnuv_2,2.245ab //

*8,382*

NYĀYASUDHĀ: tuśabdo viśeṣārthaḥ / sa eva bhautikamiti vivṛtaḥ / na rūpādimātramityevārthaḥ / naca bhautikaṃ rūpādikamātmanyasti / tasmānnānityatāprasaṅga iti bhāvaḥ /

yathā bhavadbhiranyathābhāvo viśeṣyate /
yāvallakṣyabhāvi(viśeṣa)lakṣaṇavyāvṛttirūpo 'nyathābhāvo 'nityatvavyāpta iti /
rūpādimattvaṃ ca bhautikatvena /
tathāsmanmate 'pi viśeṣaṇaprakṣepe noktadoṣa ityata āha- naivamiti //

naivaṃ tasya ... // MAnuv_2,2.245c //

NYĀYASUDHĀ:
tasya kṣapaṇakasya mate naivamanyathābhāvo rūpādimattvaṃ ca viśeṣyate /
kintu sāmānyamevānityatvavyāptatayāṅgīkriyate tato noktadoṣaparihāra ityarthaḥ /
tatkathamityata āha- anyatheti //

... anyathābhāvo yasyānityatvamīritam // MAnuv_2,2.245cd //
rūpādiyuktasya tathā jagannāśitvasiddhaye // MAnuv_2,2.246ab //

NYĀYASUDHĀ: bhūbhūdharādejargato nāśitvasiddhaye yasyānyathābhāvastasyānityatvamīritaṃ kṣapaṇakena / tathāśabdaḥ samuccaye / rūpādiyuktasyāpyanityatvamīritamiti / yadvā yat rūpādiyu(ktaṃ tatta)k tattathānityamīritamita yojanā / tasyetyata yasyetyanenānvayaḥ / anyathā tu yacchabdaśravaṇāttacchabdādhyāhāraḥ / pūrvavākyāttasyetyanuvartate vā / etaccopapādayiṣyate /

*8,383*

uktamupasaṃharati- vyāptyeti //

vyāptyā tayānyathābhāvādātmano 'nityatā bhavet // MAnuv_2,2.246cd //

NYĀYASUDHĀ: yadanyathābhāvi tadanityaṃ yacca rūpādimattadanityamiti vyāptyā / anyathābhāvādityupalakṣaṇam / rūpādimattvāccetyapi draṣṭavyam / syādetat / sampratipannavyāptikavyāpyāropo(ṇa) aniṣyavyāpakāro(paḥ)paṇaṃ tarkaḥ / atra ca na cedvayāptiḥ sammatā kathaṃ tarhi tarkatvam / maivam / vyāpyavadvayāpterapi parābhyupagatatve 'pi tarkatvāvirodhāt / evameva kvacidāśrayasyobhayāsammatāvapi na doṣaḥ / vakṣyati caitat"paranyāyaistu dūṣaṇam'; iti /

*8,385*

kṣapaṇoktaṃ prameyāntaraṃ nirākartuṃ sūtram oṃ antyāvasthiteścobhayanityatvādaviśeṣāt oṃ //

iti /
tatrāntyāvasthiteścetyetāvattāvadvayākhyāti- nityeti //

antyāvasthiteś cobhayanityatvād aviśeṣaḥ | BBs_2,2.36 |

nityordhvagatirapyeṣā yā muktiriti kathyate /
alokākāśamāptasya kathaṃ na vikṛtiśca sā // MAnuv_2,2.247 //

*8,386*

NYĀYASUDHĀ: apiśabdaḥ prameyāntaranirākaraṇasamuccayārthaḥ / caśabdaḥ parimāṇaparyāyeṇa saha samuccaye / yā eṣā nityordhvagatirmuktiriti jainaiḥ kathyate sā ca kathamātmano vikṛtirno bhavet / bhevedeva / tatkatham / alokākāśamāptasya / prāk lokākāśastho hyayamātmā nirantarordhvagatyālokākāśamāpnoti / tathācānyathābhāvādātmano 'nityatvāpattiriti bhāvaḥ / anenāntyā (yā)avasthitiḥ santatordhvagatilakṣaṇā / tataścātmano 'nityatvāpattiriti sūtrakhaṇḍasyārtha ukto bhavati /

nanvanyathābhāvamātramanityatvasya prayojakamiti na tāvadbhavadīyaḥ pakṣa ityuktam /
nāpi madīyaḥ pakṣaḥ /
tatkathaṃ pradeśaviśeṣasaṃyogamātrarūpānyathātvena muktātmano 'nityatvaprasañjanamityato jainapakṣo 'yamiti samarthayituṃ tāvatpṛcchati- kīdṛśaśceti //

*8,387*

kīdṛśaścānyathābhāvo nāśahetutayeṣyate // MAnuv_2,2.248ab //

NYĀYASUDHĀ: kṣapaṇakena hi kṣityādeḥ sarvasya nityatvādyanekāntaṃ samarthayamānena dravyaparyāyābhyāṃ nityatvamanityatvaṃ cetyuktam / dravyākārasya kadāpyanapāyānnityatvam / paryāyo 'nyathābhāvaḥ tasmādanityatvamiti / tatra vaktavyam / kīdṛśo 'trānyathābhāvo nāśaṃ prati hetutayeṣyate / kiṃ saṃsthānādilakṣaṇāpagamarūpo vā, sadhāraṇo veti bhāvaḥ /

ādyaṃ śaṅkate- saṃsthāneti //

saṃsthānāpagamaścet ... // MAnuv_2,2.248c //

NYĀYASUDHĀ:
saṃsthānagrahaṇaṃ lakṣaṇopalakṣaṇam /
nāśahetutayeṣyata iti sambandhaḥ /
pratiṣedhati- sa neti //

... sa nahi bhūsāgarādiṣu // MAnuv_2,2.248d //

NYĀYASUDHĀ:
vaktuṃ śakyata iti śeṣaḥ /
kuto netyata āha- sa na hīti //

yāvallakṣyabhāvilakṣaṇāpagamalakṣaṇo 'nyathābhāvo bhūsāgarādiṣu pakṣaikadeśabhūteṣu na hīdānīṃ pramitastato hetoḥ sandigdhāsiddhatvaṃ syādityarthaḥ / pramitatve tu tasyānityatve 'pi saṃśayo nāstītyanumānaṃ vyarthamāpadyate /

*8,388*

tarhi dvitīyo 'stviti śaṅkate- yaḥ kaściditi //

yaḥ kaścidanyathābhāvo yadi ... // MAnuv_2,2.249ab //

NYĀYASUDHĀ:
pūrvavadeva sambandhaḥ /
avivakṣitaviśeṣa ityarthaḥ /
evaṃ tarhi muktātmano 'pyanityatvāpādanaṃ susthitamiti bhāvenāha- muktiśceti //

... muktiśca tādṛśī // MAnuv_2,2.249b //

NYĀYASUDHĀ: tādṛśī anyathābhāvasvarūpā / evamapyātmano nityatve bhūbhūdharādīnāmapi nityatvaṃ syāt / anyathā hetoranaikāntyāt / tadidamuktaṃ sūtrakṛtā / "ubhayanityatvāt'; iti /

avayavopacayāpacayalakṣaṇo 'nyathābhāvo 'nityatve heturiti cet (na) / sphaṭikādau pakṣaikadeśe sandigdhatvāt / rūpādimattvaṃ saviśeṣaṇamupādīyate cetko doṣa iti cenna / parasya vaiyarthyaprasaṅgāt / nahi paro rūpādimatkiñcinnityamabhyupaiti / ātmanastu prabhayā rūpādimattvamāpāditameva / yadvā ātmano rūpādimattvaṃ svasiddhānta eva / rūpādimato 'nityatvamiti vyāptyaṅgīkāre pūrvoktānityatvaprasaṅgo vyākhyātavyaḥ /

*8,391*

kṣapaṇakoktamarthāntaraṃ dūṣayitumanuvadati- deheti //

dehamāne vikāraḥ syāditi sthāsnūnanātmanaḥ // MAnuv_2,2.249cd //
āha ... // MAnuv_2,2.250a //

*8,391f.*

NYĀYASUDHĀ: dehamāne dehamānatve / pramite (satī)ti śeṣaḥ / vikāraḥ syāt sthāvarāṇāṃ sātmakatvāṅgīkṛtāvātmana iti śeṣaḥ / iti sa mā bhūdityevamartham / sthāsnūn vṛkṣādīn / anātmanaḥ ātmānadhiṣṭhitān / āha kṣapaṇakaḥ / atra kṣapaṇakaḥ sthāvarānanātmana āhetyetāvatyeva vaktavye yadātmano dehaparimāṇatvasya pramitatvāt vṛkṣādīnāmapi sātmakatve tatparimāṇatvāpattāvaṅkurāvasthāyāmaṇumātrasya mahāvṛkṣāvasthāyāṃ ca mahato vikāritvaṃ vikāritvādanityatvaṃ ca prasajyeta / tanmā prāsāṅkṣīdityetada(prasañjītyevamar)thati hetukathanaṃ, tatpūrvoktaprameyadṛḍhīkaraṇārtham / yadi vikāritvamātramanityatve prayojakaṃ jaino nābhyupeyāt / tadā vikāritvenānityatvaprasaṅgādbibhyatā sthāvarāṇāmanātmatvaṃ yattenābhyupagataṃ tadanupapannaṃ syāt / nahi sthāvarāṇāṃ sātmakatāyāmātmano lakṣaṇāpagamo bhavati / kintvanyathābhāvamātramiti / yadvā dūṣaṇasaukaryārthaṃ hetvanuvādaḥ /

*8,393*

tadidaṃ vikāritvāpattibhayātsthāvarāṇāmanātmatvāṅgīkaraṇamayuktam /
tathā sati hastyādiśarīrāṇāmapyanātmatvasyāṅgīkāyartvaprasaṅgāt /
tatkathamityata āha- hastyādīti //

... hastyādideheṣu hyapi syādanyathābhāvaḥ // MAnuv_2,2.250ab //

NYĀYASUDHĀ: pipīlikādidehasthasya tatparimāṇasya hastyādideheṣu prāpteṣvanyathābhāvaḥ syāt hi tasmāt iti / athavā śarīramātrasyānātma(ka)tvamāpādya tadupapādanamidaṃ kriyate / hastyādisarvadeheṣvapi ātmano 'nyathābhāvaḥ syāt / utpattisamaye

dehānāṃ hastavita(styādimā)stimātraparimāṇatvāt yauvane tūtkṛṣṭaparimāṇatvāditi / anenāviśeṣāditi sūtrakhaṇḍasyārtha ukto bhavati /

*8,394*

nanu ca viṣamo 'yamupanyāsaḥ /
alpaiva hi hastyādideheṣvātmano vikṛtiḥ /
vṛkṣādau tu mahatī /
tato vṛkṣādīnāmanātmatve hastyādīnāmapi ta(dupa)dāpādanamanucitamityata āha- aṇudehasyeti //

aṇudehasya jīvasya gajatve vikṛtirhi yā /
dehavyāptyai viśeṣaḥ kastasyāḥ sthāsnutanau ca nuḥ // MAnuv_2,2.250c-f //

*8,394f.*

NYĀYASUDHĀ: aṇudehasya pipīlikādidehasya jīvasya gajatve prāpte / yadvotpattisamaye aṇudehasya hastavitastyādiparimitadehasya, mahāgajatve prāpte dehavyāptau (yā) yāvatī vikṛtiḥ, sthāsnutanau ca nuḥ puruṣasya, yā vikṛtistasyāstasyāśca parasparaṃ ko viśeṣaḥ / na ko 'pi / ayamarthaḥ / ātmanaḥ kiṃ mahatī vikṛtiranityatvahetutvādanabhyupagantavyā / kiṃvā vikṛtimātram / nādyaḥ / mahattvasyāpariniṣṭhitatvātpariniṣṭhākalpane keṣucidvṛkṣādiṣu tadabhāvāt / tadanurodhenāpi pariniṣṭhāṅgīkāre hastyādāvapi tadbhāvāt / dvitīye tūbhayorvikāritvenāviśeṣādvṛkṣādivat hastyādāvapi anātmatvamaṅgīkāryam / hastyādivadvṛkṣādīnāmapi sātmakatvaṃ na parityājyamiti / etena aviśeṣādityasyārthāntaramuktaṃ veditavyam /

*8,396*

syādetat / na vayaṃ vikāritvāpattibhayādvṛkṣādīnāmanātmakatvamācakṣmahe / kintu sātmakatve pramāṇābhāvāt bādhakapramāṇasadbhāvācca / vṛkṣādīnāṃ dehatve tadvayāpakamindriyavattvamapi syāt /

naca tadasti /
tatkāryasya śravaṇāderabhāvāt /
so 'pi tajjñāpakasyābhāvāt /
adehatve ca na sātmakatvaṃ śilādivadityata āha- gītāditi //

gītāt puṣpaphalāvāptiḥ sparśāt kārśyaṃ rasāt sthitiḥ /
api vṛkṣasya dṛśyanta iti nānātmatā bhavet // MAnuv_2,2.251a-d //

NYĀYASUDHĀ: gītāttāvadvṛkṣasyāpi puṣpaphalāvāptirdṛśyate / tayā śravaṇamanumīyate / vimataḥ śravaṇavān gītasānnidhye sati labdhavikāsatvādrājādivaditi / na cāyaṃ svabhāva eva / rājāderapi tatprasaṅgāt / śravaṇena ca śrotrasadbhāvo 'numīyate / evaṃ śītoṣṇasparśaviśeṣātkārśyaṃ dṛśyate / tena sukumāraśarīravatsparśajñānamanumīyate / tena ca tvagindriyasattvam / tathodakādirasātsthitiraśuṣyato 'vasthānaṃ dṛśyate / tena sammatadehavadrasajñānaṃ tato rasanendriyasadbhāvo 'numīyate / evaṃ kamanīyakāntāvalokanenotkorakatvaṃ tilavṛkṣasyopalabhyate / tena darśanakāmau / tato nayanamanasī siddhayataḥ / dhūpopayāgena cātiśayadarśanādghrāṇasiddhiriti prasiddhaśarīrāviśeṣātsthāvarāṇāmanātmatā na siddhayet /

kecinmūle niṣiktānāmapāmupari sarpaṇādādhyātmikavāyusambandhamanumāya sātmakatvamanumiyate / tadasat / bhasmagulikādau vyabhicārāt /

etenāviśeṣādityetatprakārāntareṇa vyākhyātaṃ bhavati /

*8,397*

"vakti svaprabham'; ityādikamutsūtritaṃ kasmādvarṇitamiti mandāśaṅkāṃ nivārayituṃ sūtrārūḍhaṃ karoti- evañceti //

evañcātmākārtsnyamiti tata evāha vedavit // MAnuv_2,2.251ef //

*8,398*

NYĀYASUDHĀ: iti trisūtīmiti śeṣaḥ / tata eva tadarthameva / uktasyārthasya pratipādanārthameva / evamanyatrāpi sūtrānupanyāsena vyākhyāne 'pi naivamāśaṅkanīyamiti jñāpayitumidamabhihitamiti / // iti śrīmannyāyasudhāyāṃ naikasminnadhikaraṇam //

*8,399*

[======= JNys_2,2.XI: patyuradhikaraṇa =======]

// iti śrīmannyāyasudhāyāṃ patyaradhikaraṇam //

// oṃ patyurasāmañjasyāt oṃ //

iha mahādevaṃ puraskṛtya pravartamānānāṃ matamapākriyate /
te caturvidhāḥ śaivāḥ pāśupatāḥ kālāmukhā mahāvratāśceti /
teṣāṃ satyapyavāntarabhede sādhāraṇameva prameyaṃ vedavādasyātiviruddhatvādapākartumanuvadati- sarvajñatvādikairiti //

patyur asāmañjasyāt | BBs_2,2.37 |

sarvajñatvādikaiḥ sarvairguṇairyuktaṃ sadāśivam /
jagadvicitraracanākartāraṃ doṣavarjitam // MAnuv_2,2.252 //

āhuḥ pāśupatās ... // MAnuv_2,2.253a //

*8,399*

NYĀYASUDHĀ:

paśupaterime pāśupatā iti caturvidhā api gṛhyante /
te sadāśivaṃ jagadvicitraracanākartāramāhuḥ /
tato janmādyasya yata ityuktamasaditi /
ajñānādidoṣayuktaṃ kathaṃ jagatkartāramāhurityata uktam- doṣavarjitamiti //

sārvajñādyabhāve 'jñānādivarjanaṃ cetanasya nopapadyata ityataḥ sarvajñatvādikaiḥ sarvairguṇairyuktamityuktam / yadvā sarvajñatvādikaiḥ sarvairguṇairyuktaṃ doṣavarjitamiti pradhānalakṣaṇaviruddhārthopanyāsaḥ / jagadvicitraracanākartāramiti śrautabrahmalakṣaṇaviruddhārthoktiḥ ityavagantavyam /

*8,401*

tadetaddūṣayituṃ patyurasāmañjasyāditi sūtratātparyamāha- tacceti //

... tacca bahuśrutivirodhataḥ /
nopādeyaṃ mataṃ hy ... // MAnuv_2,2.253a-c //

NYĀYASUDHĀ: caśabdaḥ pūrvatanaiḥ(mataiḥ) saha samuccayārthaḥ / hiśabdo hetau / tat paśupateḥ sarvajagatkāṇatvādikaṃ mataṃ nopādeyam / kutaḥ / patyuḥ paśupateḥ / asāmañjasyāt doṣitvāt / tadanaṅgīkāre ca bahuśrutivirodha iti yojanā /

kāstāḥ śrutaya ityatastā udāharati- asyeti //

... asya devasya stuhi gartagam // MAnuv_2,2.253cd //

utpipeṣa śirastasya gṛṇīṣe satpatiṃ padam /
yad viṣṇorupamaṃ hantuṃ rudramākṛṣṭate mayā // MAnuv_2,2.254 //

dhanuryaṃ kāmaye taṃ tamugraṃ mā śiśnadevatāḥ /
ghnañchiśnadevāneko 'sāvāsīnnārāyaṇaḥ paraḥ // MAnuv_2,2.255 //

tasmād rudraḥ samprasādaścābhūtāṃ vaiṣṇavaṃ makham /
yajñena yajñamayajantābadhnan puruṣaṃ paśum // MAnuv_2,2.256 //

yo bhūtānāmadhipatī rudrastanticaro vṛṣā // MAnuv_2,2.257ab //

NYĀYASUDHĀ: anena"asya devasya mīḷhuṣo vayā viṣṇoreṣasya prabhuthe havirbhiḥ / vide hi rudro rudriyaṃ mahitvaṃ yāsiṣyaṃ vartiraścivāvirāvat'; iti / (ṛ.7-40-5) śrutimupādatte /

*8,401f.*

"stuhi gartagam'; ityanena"stuhi śrutaṃ gartamadaṃ yuvānaṃ mṛgaṃ na bhīmamupahatnumugram / mṛḷā jaritre rudra stavāno 'nyaṃ te asmānnivapantu senā'; iti (ṛ.2-33-11) / "utpipeṣa'; ityanena"rudrasya tveva dhanurārtniḥ ri utpipeṣa'; iti / "gṛṇīṣaḥ'; ityanena"kumāraścitpitaraṃ vandamānaṃ prati nānāma rudropayantam / bhūrerdātāraṃ satpatiṃ gṛṇīṣe stutastvaṃ bheṣajā rāsyasma'; iti (ṛ.2-33-12) / "padam'; ityanena"tava śriye maruto marjayanta rudra yatte janima cāru citram / padaṃ yadviṣṇorupamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām'; iti (ṛ.5-3-3) / "yaṃ kāmaye'; ityanena"yaṃ kāmaye taṃ tamugraṃ kṛṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām'; iti (ṛ.10-125-5) / "mā'; ityanena"mā śiśnadevā api gurṛtaṃ na'; iti / "ghnan'; ityanena"ghnaṃcchiśnadevāṃ abhivarpasā bhūd'; iti / "ekosau'; ityanena"eko nārāyaṇa āsīnna brahmā naca śaṅkaraḥ'; iti / "tasmāt'; ityanena"sa ruṣyaḥ sa prasanno yadruṣyo yatprasannastasmādrudrasamprasādāvabhūtām'; iti / "vaiṣṇavam'; ityanena"teṣāṃ makhaṃ vaiṣṇavaṃ yaśa ārchat'; iti / yajñeneti, abadhnanniti, yo bhūtānāmiti prasiddham /

*8,402*

kathametābhiḥ śrutibhiḥ paśupatenirrdeṣatvaṃ viruddhamityatastāsāṃ tātparyamāha- ityādīti //

ityādiśrutisāmarthyāt pāratantryaṃ janirmṛtiḥ // MAnuv_2,2.257cd //

parādhīnaparaprāptirajñatvaṃ praḷaye 'bhavaḥ / pratīyante ... // MAnuv_2,2.258a-c //

NYĀYASUDHĀ: abhavaḥ abhāvaḥ / pratīyante paśupateriti śeṣaḥ /

*8,403*

"asya devasya'; ityanena parādhīnapadaprāptiḥ pratīyate / mīḷhuṣaḥ secakasya, eṣasya icchārūpasya, asya viṣṇordevasya, pramṛthe prabharaṇe pūjāyāmiti yāvat / havirbhiḥ kṛte sati vayā bandhako rudro, rudriyaṃ mahitvaṃ raudraṃ padaṃ, vide vivide lebhe, hi yathā tathā he aśvinau yuvāmapi irāvat annavat, varti vartanaṃ, yāsiṣyaṃ ayāsiṣya prāptavantau stha iti /

"stuhi'; ityanena stāvakatayā pāratantryam / he rudra tvaṃ śrutaṃ prasiddhaṃ, gartasadaṃ hṛdayaguhānivāsaṃ, yuvānaṃ, mṛgaṃ na bhīmaṃ siṃhamiva bhīṣaṇam, ugram ugrāṇāṃ daityānām, upahantunam upahantāraṃ, nṛhariṃ, stuhi stauṣi / sa evaṃ stavāna stuvaṃstvaṃ, jaritre stotre, tvāṃ stuvantaṃ mām / mṛḷa mṛḍaya sukhasya / te senāścāsmadanyameva nivapantu ghnantviti /

"rudrasya'; ityanenājñatvaṃ pāratantryaṃ mṛtiśca / āropitaṃ dhanurhanāvavaṣṭabhyāvasthitasya rudrasya śiro jyāyāṃ (vabhrirū)kāmarūpeṇendreṇa chinnāyāmutkṣiptā dhanurārtnirutpipeṣa cicchedeti /

"kumāraḥ'; ityanenāpi pāratantryaṃ janiśca / he rudra kumāraḥ putro bhavān jagadvayāmohanāya kailāsamupayantaṃ, tvāṃ vandamānaṃ pitaraṃ kṛṣṇaṃ prati nanāma / tena stutastvaṃ bhūreḥ puruṣārthasya dātāraṃ satpatiṃ gṛṇīṣe stauṣi stutavānasi / evambhūtastvamasmābhiḥ stutaḥ asme 'smabhyaṃ bheṣajā bheṣajāni saṃsāravyādhinirasanāni jñānāni rāsi dadāsi dehīti /

"tava śriyaḥ'; ityanena parādhīnapadaprāptirjaniḥ pāratantryaṃ ca / he rudra yat yebhyaste janima janmābhūtte maruto brahmaṇo 'tītavartamānāstava śriye sampade cāru sundaraṃ citramāścaryaṃ upamaṃ upa samīpe mā lakṣmīryasya saṃvahanakartrī tattathoktam / yadviṣṇoḥ padaṃ marjayantaḥ śodhitavantaḥ kṣālitavantaḥ / tattvayā hṛdi nidhāyi nyadhāyi / tena kāraṇena tvaṃ gonāṃ gavāṃ (vācāṃ) madhye guhyaṃ nāma nārāyaṇādikaṃ pāsi japopadeśādinā pālayasīti / "aham'; ityanena mṛtiḥ / ahaṃ brahmadviṣe brahmadviṣāṃ daityānāṃ śarave hiṃsakaṃ rudrāya rudraṃ hantavai hantumeva pralaye dhanurātanomi vistārayāmīti /

*8,404*

"yam'; ityanena parādhīnapadaprāptiḥ / ahaṃ yaṃ yaṃ rudraṃ kartuṃ kāmaye taṃ tamugraṃ rudraṃ kṛṇomi karomi evaṃ taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhāṃ sumedhasaṃ karomīti /

"mā'; ityanenājñatvam / atītānāgatavartamānā guhyābhimānino devā rudrā api no 'smākamupāsyamṛtaṃ jñānarūpaṃ brahma māgurna jñātavanta iti /

ghnannityanena mṛtiḥ / guhyābhimānidevānghnannīśvaro varpasā balena sarvamabhyabhūdabhibhūtavāniti /

"ekaḥ'; ityanena pralaye 'bhāvo janiśca /

"tasmāt'; ityanena janiḥ / parameśvararoṣajo rudra ityarthaḥ / samprasādo brahmā /

"teṣām'; ityādivākyaiḥ pāratantryam / teṣāṃ devānāṃ yaśo, vaiṣṇavaṃ makhaṃ viṣṇumakhe paśutvena niyuktaṃ rudramārchatprāptavaditi / devā yajñena rudreṇa paśunā yajñaṃ viṣṇumayajanteti / devāḥ puruṣaṃ rudraṃ paśumabadhnanniti / yo bhūtānāmadhipatī rudraḥ sa viṣṇorājñārūpāyāṃ tantyāṃ carati vṛṣā prasiddhatantyāmiveti /

*8,408*

etāsāṃ śrutīnāmetadarthatvopapādanaṃ tvacāryeṇaivānyatrodāhṛtebhyo vākyebhyaṣṭīkātaścāvagantavyam / ata eva sāmarthyādityuktam /

*8,409*

sūtrārthamupasaṃharati- sadoṣatvāditi //

... sadoṣatvānneśaḥ paśupatistataḥ // MAnuv_2,2.258cd //

NYĀYASUDHĀ: tataḥ śrutibalena sadoṣatvātpaśupatiḥ īśo jagatkartā na bhavati / doṣi(ṇo)yajñadattasyeva jagatkartṛtvānupapatteriti /

*8,410*

yuktyantareṇa śivasya jagatkartṛtvamapākartuṃ sūtram oṃ sambandhānupapatteśca oṃ //

iti /
tasyārthamāha- aśarīratvata iti //

saṃbandhānupapatteś ca | BBs_2,2.38 |

aśarīratvatastasya sambandho jagatā kvacit /
kartṛtvena na yujyeta ... // MAnuv_2,2.259a-c //

NYĀYASUDHĀ: tasya śivasya / aśarīrasyāpi gaganāderjagatā sambandhadarśanātkathametadityata sambandhameve vyākhyāti / kvacit kārye / kartṛtveneti / kāyarkartṛtvalakṣaṇaḥ sambandho na yujyata ityarthaḥ / kvacidityanena kutaḥ sarvakartṛtvamiti sūcayati / ayamatra prayogaḥ / śivo na kartāśarīratvāt suptapralīnavaditi /

nanu śivaḥ siddho na vā / na dvitīyaḥ / āśrayāsiddheḥ / ādye tu kartṛtvenaiva siddha iti dharmigrāhakamānavirodhaḥ / kiñca bhavanmate('pi) śivasya kartṛtvaṃ śarīritvaṃ cāṅgīkriyata eva / tathā cāpasiddhāntānyatarāsiddhī syātāmiti / ucyate / idamatrākūtam / paśupaterjagatkāraṇatvaṃ vadanpraṣṭavyaḥ / kiṃ pāśupatādiśāstrāṇyanumānāni (cā)vā'śrityedamucyate, uta śrutyādikam / ādye tvatiprasaṅgo 'yamucyate / yadi pāśupatādyāśrityedamucyate tarhi tasyāśarīratvamapi tataḥ siddhamiti tadapyaṅgīkāryaṃ syāt / tathāca kartṛtvānupapattiriti / ata eva na yujyateti liṅprayogaḥ / dvitīye tu vakṣyata iti / evañca na kaściddoṣaḥ / śivasvarūpasya asmākaṃ śrutyāditaḥ siddherāśrayāsiddhayabhāvāt / parasiddhenāśarīratvena kartṛtvābhāvāpādanāddharmigrāhakavirodhādyabhāvāt /

etena pāśupatādivirodhāt śrutayo 'nyathā yojyā iti nirastam /

*8,412*

nanvaśarīrasyāpi kartṛtve bādhakābhāvādvayāptividhuro 'yaṃ prasaṅgaḥ /

kārakaprayoktṛtvaṃ hi kartṛtvaṃ na śarīritvamityata āha- dehina iti //

... dehino jñānadṛṣṭitaḥ // MAnuv_2,2.259d //

NYĀYASUDHĀ: satyaṃ kārakaprayoktṛtvameva kartṛtvaṃ na śarīritvamiti / tacca na prayatnena vinā sambhavati / na cecchāmantareṇa prayatnaḥ / naca jñānādvinecchā / naca śarīrādṛte jñānam / dehināmeva jāgratāṃ jñānadarśanāt / adehināṃ suptapralīnānāṃ cādarśanāt / tataḥ kartṛtvasya vyāpakaṃ śarīraṃ śivādvayāvartamānaṃ tadapi vyāvartayatīti /

*8,413*

nanu jñānajanmanyeva śarīrasyopayogaḥ / jñānasyendriyajanyatvāt / indriyāṇāṃ ca śarīrasaṃyoganiyamāt / nityajñānaśca bhagavāñchiva iti kiṃ tasya śarīreṇeti / evaṃ tarhi prayatnajanmanyevecchopayoginīti nityaprayatnasyecchāpi na syāt / tathecchotpattāveva jñānamupayujyata iti nityecchasya jñānamapi na syāt /

*8,413f.*

atha na prayatnamātraṃ kartṛtvam, api tarhi jñānecche api / paridṛṣṭasāmarthyakārakaprayoktṛtvaṃ kartṛtvamiti hi vṛddhā iti cet / tathāpīcchātyāge bādhakābhāvāt / kutaścaivaṃ kalpanīyam / kulālādau tathā darśanāditi cet / kiṃ tatra śarīraṃ na dṛṣṭam / dṛṣṭamapyanupayuktamiti cet / kinniyamābhāvādevamāśrīyate, anyatropakṣayādvā / nādyaḥ / vyabhicārābhāvāt / śarīrapreraṇe 'paraṃ śarīraṃ nāstīti cenna / tenaiva saśarīratvāt / na dvitīyaḥ / nirastatvāt / anyathā jñānādīnāmapyanupayogaprasaṅgaḥ / kutaścāsya nityajñānatvasiddhiḥ / āgamāditi cenna / parasparāśrayaprasaṅgāt / siddhe hyāgamaprāmāṇye nityajñāneśvarasiddhistatsiddhau cāgamasya tatpraṇītatvena prāmāṇyasiddhiriti /

*8,416*

uktadoṣaparihāramāśaṅkaya tannirāsāya sūtram oṃ karaṇavaccenna bhogādibhyaḥ oṃ //

iti /
tannetyantaṃ tāvadvayācaṣṭe- naceti //

karaṇavac cen na bhogādibhyaḥ | BBs_2,2.40 |

na ca dehādivad viśvamasya syād ... // MAnuv_2,2.260ab //

NYĀYASUDHĀ: yaduktamaśarīratvācchivasya kartṛtvānupapattiriti / tadasat / kulālādayo hi kartāro daṇḍādikaṃ sākṣātprayatnenādhiṣṭhātumanīśānāstadadhiṣṭhānāya sākṣātprayatnādhiṣṭheyaṃ syāt / tataḥ kimapareṇa śarīreṇa / ata eva bhagavānviśvamūrtiriti gīyate / na cādisṛṣṭeḥ prāk kārakābhāvaḥ / māyāderanādervidyamānatvāt / anyathā sṛṣṭayanupapatteriti / ādipadenendriyāṇāṃ vakṣyamāṇasyādhiṣṭhānasya ca saṅgrahaḥ / tadidaṃ nopapadyata ityarthaḥ /

kuto netyataḥ sautrahetuṃ vyākhyāti- bhogeti //

... bhogasambhavāt // MAnuv_2,2.260b //

*8,417*

NYĀYASUDHĀ: yadi śivasya kārakagrāmaḥ sākṣātprayatnādhiṣṭheyaḥ syāttadā sa tasya sukhaduḥkhānubhavalakṣaṇabhogahetuḥ syāt / sākṣātprayatnādhiṣṭheye 'smadādiśarīre tathā darśanāt / karmārjitasyaiva tathātvamiti cenna / sākṣātprayatnādhiṣṭheyatvena tathābhāvasyāpyāpatterbhogādimataśca neśvaratvam / ataḥ śivasya bhogādiprasaṅgānneyaṃ kalpanā yukteti /

JOSHI-6

hetvantareṇa śivasya viśvakartṛtvaṃ nirākurvat oṃ adhiṣṭhānānupapatteśca oṃ //

iti sūtraṃ vyācaṣṭe- adhiṣṭhāna iti //

adhiṣṭhānānupapatteś ca | BBs_2,2.39 |

adhiṣṭhāne sthitaḥ kartā kāryaṃ kurvan pratīyate // MAnuv_2,2.260cd //

NYĀYASUDHĀ:

yaḥ kartā kulālādiḥ sa pṛthivyādāvadhiṣṭhāne sthita eva ghaṭādikāryaṃ kurvanpratīyate /
natu niradhiṣṭhānaḥ kaścitkiñcitkurvāṇaḥ /
anena vyatirekāvinābhāvena niradhiṣṭhānatvasyākartṛtvena vyāptirupapāditā bhavati /
tataḥ kimityata āha- nāsyeti //

*8,418*

nāsyādhiṣṭhānayogo 'sti bhūtānāṃ praḷaye tadā // MAnuv_2,2.260ef //

NYĀYASUDHĀ: asya śivasya / tadā ādisṛṣṭisamaye / kuto nāsti / prāgutpannānāṃ pṛthivyādīnāṃ mahābhūtānāṃ pralaye sati / tasmātkartṛtvamapi tasya nopapadyata iti śeṣaḥ / nanu kārakāṇāmeva adhiṣṭhānatvaṃ bhaviṣyati / maivam / sādhiṣṭhānasya cetanasya bhogādiprasakteruktatvāt / nanvayaṃ niradhiṣṭhānatvahetuḥ karturvipakṣātkulālādirvākartuḥ sapakṣādghaṭāderapi vyāvṛttatvādasādhāraṇaḥ / maivam / gaganādau sapakṣe vṛtteḥ /

nanvidaṃ sūtradvayaṃ vyutkrameṇa kuto vyākhyātam / sambandhānupapattyadhiṣṭhānānānupapattyorubhayorapi parihāraḥ karaṇavaccedityanena nirasyata iti jñāpanārtham / yadi khalu yathākramameva vyākhyāyeta / tadā sannihitādhiṣṭhānānupapattiparihāranirāsakamevedaṃ jñāyeta / vyutkrameṇa tu ubhayamadhye vyākhyāne satyubhayasambandhi vijñāyata iti / ata eva bhāṣye 'dhiṣṭhānādirūpamityuktamatra tu dehādivaditi /

*8,419*

nanu yuktaṃ kulālasyādhiṣṭhānasāpekṣatvaṃ śarīritvam /

śarīraṃ hi gurutvātprasaktapatanaṃ tatpratibandhāya sparśavadadhiṣṭhānamapekṣate /
anavasthitaśarīrasya kartṛtvāyogāt /
īśvarasya tu śarīravidhurasya kimadhiṣṭhānameva /
ihedaṃ jātamityadivyavahārastu gaganādikamāśrityopapatsyata ityata āha- adehaścediti //

adehaścedasārvajñaḥ śilākāṣṭhādivat sadā // MAnuv_2,2.261ab //

NYĀYASUDHĀ: sadetyanena vyāptimupapādayati / ata eva śilākāṣṭhādivadityanekadṛṣṭāntopādānam / tathāca kutaḥ sāvarjñam / kutaśca sarvakartṛtvamiti bhāvaḥ / syādetat / na sarvathā sadāśivaḥ aśarīraḥ /

kintu līlayā śarīrāṇyapi gṛhṇāti /
tato nāyaṃ doṣaḥ /
naca bhogādiprāptiḥ /
līlayā gṛhītasya vigrahasya tadahetutvādityata āha- dehī cediti //

dehī cedantavāneva yajñadattanidarśanāt // MAnuv_2,2.261cd //

*8,420*

NYĀYASUDHĀ: antavānmaraṇavānsyāt / upalakṣaṇaṃ caitat / duḥkhādimāṃśca syādityapi draṣṭavyam / nanvasau vigraho na taddheturityuktam /

maivam /
śarīraṃ na bhogāyatanaṃ cetyasya vyāhatatvāt /
śarīratvenaiva tadanumānācca /
tadidamāha- eveti //

etena"antavattmasarvajñatā vā'; iti sūtraṃ vyākhyātaṃ bhavati / pāṭhakramādarthakramo garīyānityato vyutkrameṇa vyākhyānam /

*8,421*

nanvevaṃ śivasya jagatkāraṇatvamapākurvatāṃ ko 'bhiprāyaḥ / kimakartṛkamevedaṃ viśvamiti / kiṃvā viṣṇukartṛkamiti / nādyaḥ / kāryasyākartṛkatve virodhāt / apasiddhāntaprasakteśca / na dvitīyaḥ /

viṣṇāvapi kartaryabhyupagamyamāne doṣāṇāmeṣāṃ samānatvena (sva)vyāhatatvāt /
tathāhi yaduktamasāmañjasyaṃ śivasya tattāvadviṣṇāvapi samam /
"janitota viṣṇoḥ'; ityādau janmādidoṣaśravaṇāt /
sambandhānupapattyādikaṃ tu sphuṭamevetyata āha- naceti //

nacaitadakhilaṃ viṣṇau ... // MAnuv_2,2.262a //

NYĀYASUDHĀ: etadakhilaṃ doṣajātaṃ, viṣṇāvapi viśvasya kartaryabhyupagate samānamiti na vācyam / kutaḥ / śrutyaiva sakaladoṣaparihāreṇa viṣṇorviśvakāraṇatvasya pratipāditatvāt /

nanu paśupaterapyevamāgamairanumānaiśca jagatkāraṇatā pratipāditaiva /
tataḥ ko viśeṣa ityata āha- śrutīti //

... śrutiprāmāṇyagauravāt // MAnuv_2,2.262b //

NYĀYASUDHĀ: pāśupatādito 'pi śrutīnāṃ prāmāṇyasya gurutvāt / etaduktaṃ bhavati / pāśupatādikaṃ hi śive jagatkartari sarvajñe siddhe tatpraṇītatvena pramāṇatvena niścīyeta / niścite ca tatprāmāṇye śivasyaivaṃvidhasya siddhirityanyonyāśrayatā duravadhāraṇaprāmāṇyam / anyataḥ śivasyaivaṃvidhatāsiddhāvalamanena / na cānyattādṛśaṃ pramāṇamasti / anumānānāṃ dūṣitatvāt / nacaivaṃ śrutiprāmāṇyam / apauruṣeyatvena karaṇadoṣāṇāṃ bādhakapratyayasya cābhāve sati tasya niṣkampameva svato niścitatvāt / ato niścitapramāṇabhāvayā śrutyā vidhūtāvadyagandhaṃ viṣṇorjagatkāraṇatvaṃ siddhayatyeveti /

*8,423f.*

kāstāḥ śrutaya ityatastā udāharati- mana iti //

manobuddhayaṅgitāṃ viṣṇorlakṣayāmo ya eva saḥ // MAnuv_2,2.262cd //

sa eva deho vijñānamaiśvaryaṃ śaktirūrjitā /
deho viṣṇorna te viṣṇo vāsudevo 'grato 'bhavat // MAnuv_2,2.263 //

eko nārāyaṇastvāsīnna brahmā naca śaṅkaraḥ /
ajasya nābhāvadhyekamarpitaṃ mātrayā paraḥ // MAnuv_2,2.264 //

saddehaḥ sukhagandhaśca jñānabhāḥ satparākramaḥ /
jñānajñānaḥ sukhasukhaḥ sa viṣṇuḥ paramākṣaraḥ // MAnuv_2,2.265 //

ānanda eka evāgra āsīnnārāyaṇaḥ prabhuḥ /
priyaṃ tasya śire modapramodau ca bhujau hareḥ // MAnuv_2,2.266 //

ānando madhyato brahma pucchaṃ nānyadabhūt kvacit /
manaso 'syābhavad brahmā lalāṭādapi śaṅkaraḥ // MAnuv_2,2.267 //

pakṣayorgaruḍaḥ śeṣo mukhādāsa sarasvatī / sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt // MAnuv_2,2.268 //

*8,424*

NYĀYASUDHĀ: anena"buddhimano 'ṅgapratyaṅgavattāṃ bhagavato lakṣayāmāha / buddhimānmanovānaṅgavānpratyaṅgavān'; iti śrutimupādatte / "ya eva'; ityanena"yadātmako bhagavāṃstadātmikā vyaktiḥ kimātmako bhagavānjñānātmaka aiśvaryātmakaḥ śaktyātmakaḥ'; iti / ūrjitā balavatī / sarvatrāpratibaddhā / etadātamako bhagavāṃstatastasya deho 'pyetadātmaka iti śrutilabdho 'rthaḥ / "na te viṣṇau'; ityanena"na te viṣṇo jāyamāno na jāto devamahimnaḥ paramantamāpa'; iti / "vāsudevaḥ'; ityanena"vāsudevo vā idamagra āsīt'; iti / "mātrayā'; ityanena"paro mātrayā tanvā vṛdhāna na te mahitvamanvaśnuvanti'; iti /

kathametābhiḥ śrutibhirabhipretārthasiddhirityatastāsāṃ tātparyamāha- ityādīti //

ityādiśrutisandarbhabalānnityaguṇātmanaḥ /
viṣṇordehājjagat sarvamāvirāsīditīyate // MAnuv_2,2.269 //

NYĀYASUDHĀ: nityaścāsau guṇātmā ceti tathoktaḥ / tasmāt / tatra"buddhiḥ'; iti śrutyā viṣṇordehavattvamavagamyate / aṅgaṃ dehaḥ, pratyaṅgāni hastādīni, lakṣayāmahe jñāpayāmaḥ / kathaṃ buddhimānityādi / "yadātmako bhagavān'; ityanayā bhagavato dehasya jñānādiguṇātmakatvāt / vyaktiḥ dehaḥ / "na te viṣṇau'; ityanā bhagavo dehasya jñānādiguṇātmakatvamanādinityatvam / jātādibhiraprāpyamahitvasyānyathānupapatteḥ / "vāsudevaḥ'; iti śrutidvayenānādinityadehatvam / "ajasya'; ityanayā dehavattvaṃ tasyāpyajatvam / "paro mātrayā'; ityanayā deśakālaguṇairaparicchinnatanutvam / "saddehaḥ'; ityādiśrutidvayena janmādidoṣarahitaguṇātmadehavattvam / saddeho janmādidoṣarahitadehaḥ / sukhagandhaḥ sugandhaḥ / jñānabhā na tu taijasabhāḥ / jñānajñāna ityāderatiśayitajñāna ityādirityarthaḥ / priyādiśabdāḥ sukhaviśeṣavācinaḥ / anyat prākṛtādikam / "manasaḥ'; ityādiśrutidvayena dehavattvaṃ tato jagato janma ca / "brāhmaṇo 'sya'; ityādivākyaśeṣāt / pakṣayoḥ pārśvayoḥ /

*8,424f.*

atra kāsucit śrutiṣu vivakṣitārtho na sphuṭaṃ pratīyate /
kintūpapattisādhya ityāśayavatoktam- balāditi //

āvirāsīdityanena satkāryavādaṃ sūcayati / īyate jñāyate / atra sakalajagatkāraṇatvasyaiva śrutisiddhatve sarvadoṣaparihāraḥ sidhyatyeva / nahi doṣeṣu satsu tatsambhavati /

tathāpi dehābhāvaprayuktāni dūṣaṇāni prayuktāni /
tasya ca dehasya jñānānandādiguṇātmakatvena jananādidoṣaparihāro 'pi siddhaḥ /
janitotetyādivākyaṃ tu bahvībhirniravakāśādibhiḥ śrutibhiḥ viruddhamanyathāvyākhyeyam /
tadidamuktam- sandarbhabalāditi //

*8,428*

syādetat /
deho jñānānandādiguṇātmānādinityaścetyetacchaśo viṣāṇavānitivadviruddham /
yo dehaḥ sa bhautiko janmādimāniti niyamadarśanāt /
tato viṣṇordehamaṅgīkṛtya tasyābhautikatvādyaṅgīkāre śaśasyāpi viṣāṇitvamaṅgīkāryamityato dehasyābhautikatvādinā virodhaṃ tāvadapākaroti- mānasattvāditi //

mānavattvād virodhaḥ ko ... // MAnuv_2,2.270a //

NYĀYASUDHĀ:
ka ityākṣepe /
nāsti virodha ityarthaḥ /
idānīṃ śaśaviṣāṇapratibandīṃ mocayati- neti //

... nāmānaṃ kvacidiṣyate // MAnuv_2,2.270b //

NYĀYASUDHĀ: aṅgīkurmaḥ śaśaviṣāṇamapi /

yadi parameśvaravigrahasyānandādyātmakatvamasti prāmāṇikaṃ syāt /
nacaivam /
nahyaprāmāṇikaṃ kenāpi kadāpi kvacidapyeṣyuṃ śakyata iti /
nanu prāmāṇikatve 'pi virodhābhāvaḥ kathamityata āha- avirodha iti //

avirodho virodhaśca mānenaiva hi gamyate // MAnuv_2,2.270cd //

NYĀYASUDHĀ: yayoḥ kvacitsahadarśanaṃ tayoravirodhaḥ / yayostu niyamena vyadhikaraṇatayaiva daśarnaṃ tayoḥ virodha ityevaṃ sahadarśanāsahadarśanalakṣaṇena mānena (hi) vastūnāmavirodhavirodhāvavagantavyau / tanniyamākasyānyasyābhāvāt / ataḥ pramāṇena sahadṛṣṭe 'rthe virodhaḥ kathaṃ syādvayāghātāditi /

upasaṃharati- ata iti //

*8,429*

ata uktaṃ samastaṃ ca vāsudevasya yujyate // MAnuv_2,2.271ab //

NYĀYASUDHĀ: pramāṇaiḥ sahadṛṣṭe 'rthe virodhasyānāśaṅkanīyatvāt / uktam udāhṛtābhiḥ śrutibhiḥ / samastaṃ cidānandādyātmakaniravadyavigraheṇa jagatkāraṇatvam / etaccārūpavadevetyādinā vakṣyamāṇaṃ śiṣyahitaiṣiṇā'cāryeṇātroktamiti jñātavyam /

nanvetadasmākamapi samānam / tathāhi / yadyapi pāśupatādikamaśakyāvadhāraṇapramāṇabhāvam / tathāpi"jñātvā śivaṃ śāntimatyantameti / '"eko rudro na dvitīyāya tasthe / '"sa imān lokānīśata īśanībhiḥ'; ityādyāḥ śrutayastāvacchivasya jagajjanmādihetutāmācakṣate /

śivādināmopetatvāt /
naca tathāvidhasyāsamañjasatvaṃ sambhavatītyudāhṛtāḥ śrutayo 'nyathā yojyāḥ /
ataḥ sambandhānupapattyādikaṃ śrutirevābhāsayiṣyati /
tadghaṭakaṃ vā kimapi kalpayiṣyatītyata āha- śivādīti //

śivādināmayuktāśca śrutayo viṣṇuvācakāḥ // MAnuv_2,2.271cd //

NYĀYASUDHĀ: bhavedevaṃ yadyetāḥ śrutayaḥ śivaparāḥ syuḥ / nacaivam / kintu śivādināmayuktā api viṣṇuviṣayā eva /

nanvetatkutaḥ / evaṃ satyasmābhirapi vaktuṃ śakyata eva / eko nārāyaṇa ityādyā api śrutayaḥ śivaparā iti /

maivam /
śivādināmnāṃ viṣṇau śaktimattvāt /
nārāyaṇādināmnāṃ śive śaktyabhavāt /
atrāpi kiṃ mānamityata āha- nāmānīti //

*8,430*

nāmāni sarvāṇi ca yameko yo devanāmadhāḥ /
viṣṇunāmāni nānyasya sarvanāmā hariḥ svayam // MAnuv_2,2.272 //

na nārāyaṇanāmāni tadanyeṣvapare harau / ityādiśrutayastatra mānaṃ coktaḥ samanvayaḥ // MAnuv_2,2.273 //

NYĀYASUDHĀ: anena"nāmāni viśvābhi na santi loke'; ityādikāṃ śrutimupādatte / "ekaḥ'; ityanena / "yo devānāṃ nāmadhā eka eveti / nāmāni dhatta iti nāmadhāḥ / nānyasya vācakāni / na tadanyeṣu vartante / apare śivādiśabdāḥ / uktaḥ samanvayaśca tatra mānamiti sambandhaḥ / samanvayagrahaṇenaitadapi parihṛtam / etā api śrutīrahaṃ śivādivi(vavi)ṣayatayā vyākhyāsyāmīti / upakramādibhirliṅgādibhiśca bhagavatparatayā niścitatvāditi /

*8,431*

mā bhūcchatibhiḥ śivasya jagatkāraṇatvāvadhāraṇaṃ śaivapurāṇaistu bhaviṣyati / naca tānyapi viṣṇuparāṇi / upakramādibalena śivaviṣayatayā niścitatvādityata āha- purāṇānīti /

purāṇāni purāṇādyairviruddhatvānna tat pramā // MAnuv_2,2.274ab //

NYĀYASUDHĀ: purāṇādyaiḥ vaiṣṇavaiḥ / viruddhatvāt prāk prābalyacintāyāḥ satpratipakṣatvāt / taduttaraṃ bādhitatvācca / tat tatra, śivasya jagatkāraṇatve /

na kevalaṃ vaiṣṇavādipurāṇādiviruddhatvādapramāṇaṃ śaivapurāṇam / kintu śaivapramāṇa(purāṇa)viruddhatvādapītyāha- taditi /

tadviruddheṣu no mānaṃ pūrvāparavirodhataḥ // MAnuv_2,2.274cd //

NYĀYASUDHĀ:
tadviruddheṣu śaivapurāṇādiviruddheṣu śivajagatkāraṇādiṣu no mānam /
śaivapurāṇamiti śeṣaḥ /
kathaṃ śaivapurāṇasya śaivapurāṇavirodha ityata āha- pūrveti //

etaccānyatra darśitam /
kiñca śaivavaiṣṇavapakṣapātaśūnyabrāhmapurāṇaviruddhatvācca śaivapurāṇaṃ vimate 'rthe na mānamityāha- sameti //

samabrāhmavirodhācca ... // MAnuv_2,2.275b //

NYĀYASUDHĀ:
idamapyanyatra darśitam /
evaṃ tarhi vaiṣṇavānāmapi purāṇādīnāmaprāmāṇyaṃ syāt /
teṣāmapi śaivabrāhmapurāṇaviruddhatvātpūrvāparavirodhāccetyata āha- niyamāditi //

*8,432*

... niyamād vaiṣṇaveṣvapi // MAnuv_2,2.275b //

NYĀYASUDHĀ: ekaprakāratvāt / pūrvāparavirodhābhāvāt /

śaivādipurāṇānāmetatpratibandhakatvādyasāmarthyādityaperarthaḥ /
teṣāṃ nāprāmāṇyamiti śeṣaḥ /
nanu vaiṣṇaveṣvapi purāṇādiṣu śivādīnāṃ jagatkāraṇatvādikaṃ viṣṇunā tadīyastutyādikāraṇaṃ ca pratīyata eva /
tatkathaṃ niyama ucyata ityata āha- mohārthamiti //

mohārthamuktitaścaiva ... // MAnuv_2,2.275c //

NYĀYASUDHĀ:
śivādīnāṃ jagatkāraṇatvāderayogyajanavyāmohanārthamevoktiḥ, caśabdādviṣṇunā śivastutyādermohārthaṃ kṛtasyānuvādataśca niyamo na viruddha iti /
kathaṃ śaivapurāṇādīnāṃ pratirodhakatvādyasāmathyarmityata āha- mohārthamiti //

śaivapurāṇādīnāṃ mohārthameva uktitaḥ kṛtatvāt / caśabdena vaiṣṇavānāṃ tattvajñānātharmeva kṛtatvāt / atra cārthe 'nyatra pramāṇānyuktāni /

*8,433*

adhikaraṇārthamupasaṃharati- viṣṇuriti //

... viṣṇureko guṇārṇavaḥ // MAnuv_2,2.275d //

NYĀYASUDHĀ:
tasmāditi siddhamiti śeṣaḥ /
nanu skandādimatānyapyuktārthavirodhīni santi tāni kuto 'tra na nirākriyanta ityata āha- skandeti //

skandasūryagaṇeśādimatāni nyāyato 'mutaḥ /
nirākṛtāny ... // MAnuv_2,2.276a-c //

NYĀYASUDHĀ:
amuto nyāyataḥ pāśupatamatanirākaraṇanyāyataḥ /
ato na nirākriyanta iti śeṣaḥ /
kathamanena nyāyena tannirākaraṇamityata āha- aśeṣeṇeti //

... aśeṣeṇa siddhāntasyāviśeṣataḥ // MAnuv_2,2.276cd //

NYĀYASUDHĀ: kātsnaryena tadīyasiddhāntānāṃ pāśupatasiddhāntasya cāviśeṣataḥ / kevaladevatāntaraparigraheṇaiva siddhāntabhedaḥ / prakriyā tu sarvatra samānaiva / ataḥ pūrvanirākaraṇanyāyenaiva tannirākaraṇaṃ yuktameveti bhāvaḥ /

// iti śrīmannyāyasudhāyāṃ patyuradhikaraṇam //

*8,434*

[======= JNys_2,2.XI: utpatty(aśakty)adhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ utpattya(śaktya)dhikaraṇam //

// oṃ utpattyasambhavāt oṃ //

śāktaṃ matamatrāpākriyate / na nirākartavyamevaitat / skāndādimatavadasyāpi pūrvanyāyenaiva nirastatvāt / yathā hi / patyurityasya sthāne skandasyetyādi paṭhitvāsāmañjasye tadanusāriṇyaḥ śrutaya udāhriyante / sambandhānupapattyādikaṃ ca tadviṣayaṃ yojyate / tathā śaktāvapi vaktuṃ śakyameva(te) / anyathā skandādiśarnamapi pṛthagapākaraṇīyaṃ syāt / athocyeta / śāktamate pāśupatādācārabhedādervidyamānatvāttatsiddhāntāviśeṣo nāstīti / tanna /

saurādimateṣvapi tasya vidyamānatvāt /
atha kiṃ tena /
devatāviśeṣaparigrahamantareṇoktārthaviruddho dūṣyo 'tharḥ sarvatra samāna eveti brūṣe /
tacchākte 'pi samānamityato naitadapi pṛthagapākaraṇīyamityata āha- nirākṛtāviti //

utpattyasaṃbhavāt | BBs_2,2.42 |

nirākṛtau viśeṣasya bhāvācchaktimataṃ pṛthak /
dūṣyate ... // MAnuv_2,2.277a-c //

NYĀYASUDHĀ: satyam / skandādivacchāktasyāpi matasya na pāśupatādviśeṣaḥ / ata evoktadoṣagrāmaviṣayatvamapi / tathāpi tatrāsādhāraṇasya dūṣaṇa(syāpi vi)sya vidyamānatvāttadvivakṣayā śaktimataṃ pṛthagbhaṅgayā dūṣyate sūtrakāreṇa / utpattyasambhavo hi śāktasyaivāsādhāraṇadoṣo na tu puruṣadaivatānām / etacca vakṣyāma iti /

*8,436*

evamadhikaraṇārambhamupapādyedānīṃ śāktamata(sthiti)mupanyasyati- mahatīti //

... mahatī devī hrīṅkarī sarvakāraṇam /
tripurābhairavītyādināmabhiḥ sābhidhīyate // MAnuv_2,2.277c-f //

NYĀYASUDHĀ:

śaktimatamiti vartate /
sarvasyāgāminā itiśabdena sambandhaḥ /
devī mahatī sarvotkṛṣṭeti śaktimatamiti /
kathaṃ mahatītyata uktam- sarvakāraṇamiti //

sakalajagatsṛṣṭayādikāraṇatvāt sārvajñādisarvaguṇavatī samastadoṣadūrā bha(ga)vatītyataḥ sarvotkṛṣṭeti / nanvidaṃ śāstramanyonyavyāhataṃ kathaṃ pramāṇaṃ syāt / bhuvaneśvarītantre hi saiva mahatī sarvakāraṇamiti cocyate / tripurātantre tu tripuraiva / tathā bhaivarītantre bhairavī / evaṃ kubjikāditantreṣvanyā cānyā ca / naca bahvīnāṃ sarvottamatvamupapadyata ityata uktam / hrīṅkārī tripurā bhairavītyādināmabhiḥ sā bhagavatyekaivābhidhīyate / ato na (nānyonya) vyāghāta iti /

śāktāśca trividhāḥ /
mahāvāmā madhyavāmā aṇuvāmāśceti /
eta eva kvacicchāktaśāmbhavā'ṇaśabdairucyante /
tatrādyānāṃ mataviśeṣaṃ darśayati- tasyā iti //

tasyāḥ sadāśivādyāśca jāyante devamānuṣāḥ /
bhūtabhautikamapyetaditi ... // MAnuv_2,2.278a-d //

NYĀYASUDHĀ:

tasyāḥ kevalāyā eva śakteḥ /
sadāśivagrahaṇena matāntarādbhedo darśitaḥ /
tatra sadāśivasya śaktito janmānabhyupagamāt /
evamupanyastaṃ mahāvāmamataṃ tāvadayuktamityāha- taditi //

... tannopapadyate // MAnuv_2,2.278d //

*8,437*

NYĀYASUDHĀ: nirantaropanyastaṃ mahāvāmamataṃ taditi parāmṛśati /

kuta ityākāṅkṣāyāṃ sūtram utpattyasambhavāditi /
tadvayākhyātuṃ tāvadvayāptimupapādayati- dṛṣṭeti //

dṛṣṭā pumbhyaḥ sadā sṛṣṭiḥ strīpumbhyo vā viśeṣataḥ /
kevalābhyo nahi strībhyastata utpattyasambhavāt // MAnuv_2,2.279 //

nārcyaṃ mahāvāmamataṃ ... // MAnuv_2,2.280a //

*8,438*

NYĀYASUDHĀ: atra sṛṣṭiśabdenāpattyotpattirvivakṣitā na sṛṣṭimātram / tasya kevalābhyo 'pi strībhyo darśanāt / sadeti vyabhicārābhāvaṃ sūcayati / vāśabdastuśabdārthaḥ / viśeṣataḥ prācuryeṇa / keṣāñcideva hi droṇādīnāṃ sṛṣṭiḥ kevalebhyaḥ puruṣebhyo dṛṣṭā /

nanvacaturādisūtreṇa strīpuṃsebhya iti bhavitavyam / strīpuṃbhya iti katham / "samāsānto vidhiranityaḥ'; iti bhaviṣyati / yadvā dvandvātparaḥ samāsānto 'sau nipātitaḥ / atra tu strībhiḥ sahitāḥ pumāṃsaḥ (strīmumāṃsaste)tebhya iti na dvandva iti na bhaviṣyati / kevalābhyaḥ puru(ṣānugrahahīnābhyaḥ)ṣānanugṛhītābhyaḥ /

tataḥ kimityataḥ sūtraṃ vyākhyāti- tata iti //

yata evaṃ vyāptiryataśca prakṛtā(tiḥ) kevalā / śivādīnāṃ tato janmāṅgīkārāt / tataḥ kāraṇāttataḥ śakterapatyotpattyasambhavāt ityarthaḥ /

*8,439*

ayamatra prayogaḥ / ādikālīnāpattyotpattirna kevalastrīkṛtā(kartṛkā) apatyotpattitvāt / yāpattyotpattiḥ sā na kevalastrīkartṛkā / yathā sampratipannā / sā hi kadācit puruṣamātrātkvacitpuruṣānugṛhītābhyaḥ strībhyo dṛṣṭā / na punaḥ kvāpi kevalābhyaḥ strībhyo dṛṣṭā / yenoktavyāptervyabhicāraḥ syāditi / yadvā śaktirnāpattyaprasavitrī kevalastrītvātsampratipannakevalastrīvat / atra kevalābhyo na hi strībhya ityanvayakathanaṃ dṛṣṭetyādi tadvayabhicāraparihārārthamiti jñātavyam / yadi vā kevalastrītvānnāpatyaprasavitrī cecchaktiḥ syāttadā kevalapu(lātpu)ruṣatvāt puruṣottamo 'pi tathā na syādityākṣepamapākartuṃ prāgeva dṛṣṭetyādyuktam / asiddhaṃ ca kevalatvaṃ tasya lakṣmīpaterityāśayena strīpuṃbhya ityuktam / kevalābhya iti tu vyāptyupapādakam / athavā yat"nirākṛtau viśeṣasya bhāvāt'; ityanenāsya doṣasyāsādhāraṇatvamuktam tadupapādanāya dṛṣṭetyādyupanyāsaḥ /

*8,441*

idānīmadhikāśaṅkayā matāntaramutthāpayati- vāmairiti //

... vāmairanyadudīryate // MAnuv_2,2.280b //

NYĀYASUDHĀ:
madhyavāmairityarthaḥ /
anyat mahāvāmasiddhāntāt /
kiṃ tadityata āha- śiveti //

śivopasarjanā śaktiḥ sasarjedaṃ samantataḥ // MAnuv_2,2.280 //
iti ... // MAnuv_2,2.281a //

NYĀYASUDHĀ: śiva upasarjanaṃ yasyāḥ sā śivopasarjanā / idamityasyaiva vyākhyānaṃ samantato deśe kāle ca vartamānaṃ kāryamiti / etaduktaṃ bhavati / notpattyasambhavo 'smanmate 'sti /

asmābhiḥ śivasahitāyāḥ śakterviśvaprasa(bha)vasyāṅgīkṛtatvāt /
nacaivaṃ (ta)dvayoḥ sarvotkṛṣṭatvaṃ viruddhamāpadyate /
śivasya śaktiṃ patyupasarjanatvāṅgīkārāditi /
etatpratiṣedhati- tacceti //

... taccopapannaṃ na ... // MAnuv_2,2.281ab //

NYĀYASUDHĀ: atrāpyutpattyasambhavasyāparihārāditi bhāvaḥ /

na ca kartuḥ karaṇam | BBs_2,2.43 |

... śivasyākaraṇatvataḥ /
adehatvād ... // MAnuv_2,2.281bc //

*8,441f.*

NYĀYASUDHĀ: akaraṇatvata ityasyaiva svapadasya varṇanamadehatvāditi / yadvākaraṇatvato jñānādikāraṇābhāvādityarthaḥ / tadeva kathamityato 'karaṇatvato nirindriyatvādityuktam / tadapi kuta ityata uktamadehatvāditi / etaduktaṃ bhavati / dehavatā hi śivenāpatyotpattau śakteḥ sācivyamācaraṇīyam / na videhena / tasya pra(vi)līnavadindriyādivijñānādivikalasya tadanupapatteḥ / naca śivadehotpattau kevalāyāḥ śakteḥ śaktirasti / prāguktadoṣāt / anyathātrāpi tathopapattau śivāṅgīkāravaiyarthyāpatteśca / naca śivasahitāyāḥ / videhasya sāhāyyakaraṇānupapatteḥ / ataḥ aṅgīkṛtasyāpi śivasyājāgalastanāyitatvenātrāpyutpattyasambhava eveti /

matāntaramutthāpayati- api hīti //

... api hyanye brūyuḥ sarvajñamīśvaram // MAnuv_2,2.281cd //
aṇuvāmā ... // MAnuv_2,2.282a //

*8,443*

NYĀYASUDHĀ:
anye 'pītyanvayaḥ /
tāneva viśeṣanāmnā'ha- aṇuvāmā iti //

asya matasya loke pracuratāṃ sūcayituṃ hiśabdaḥ / sarvajñamityupalakṣaṇam / jagatsṛṣṭayādyupayuktasakalakāraṇopetam / idamuktaṃ bhavati /

śivasahitā śaktirjagajjananītyabhyupacchato mama noktadoṣaḥ /
śivasya svābhāvikasārvajñādimattvena dehendriyānapekṣaṇāt /
līlāvigrahagrahaṇena śaktisāhāyyakaraṇasyā(sambhogasyā)pyupapatteriti /
tadidaṃ dūṣayati- na taditi //

... na tadyuktam ... // MAnuv_2,2.282a //

NYĀYASUDHĀ: kuta ityatra sūtram oṃ vijñānādibhāve vā tadapratiṣedhaḥ oṃ //

iti / tasyārthaḥ / śivasya vijñānādibhāve aṅgīkṛte tasya matasya pratiṣedho na kriyata iti / nanvidaṃ matamanumānaṃ na vā / nādyaḥ /

uktārthaviruddhatvāt /
na tadyuktamityasya cāyogāt /
dvitīye kathaṃ tadapratiṣedha ityuktam /
kathaṃ ca na tadyuktamityatrāsya hetutvamityatastadapratiṣedha iti niveśayitumutsūtraṃ tāvaddhetumāha- īśeti //

vijñānādibhāve vā tadapratiṣedhaḥ | BBs_2,2.44 |

... īśavādapraveśanāt // MAnuv_2,2.282b //

NYĀYASUDHĀ: śaivamatapraveśāpatterityarthaḥ /

*8,444*

nanu śaivāḥ sārvajñādiguṇopetaṃ śivamekamevābhyupayanti /
śāktāstu śivaṃ śaktiṃ cetyasti mahānsiddhāntabhedaḥ /
tatkathaṃ śāktānāṃ śaivamatānupraveśa ityata āpāditadoṣo 'yamityāśayavānāha- sārvajñādīti //

sārvajñyādiguṇairyuktaṃ gurukalpanayā dvayam // MAnuv_2,2.282cd //
na yujyate ... // MAnuv_2,2.283a //

NYĀYASUDHĀ: satyaṃ śāktaiḥ sārvajñādiguṇairyuktaṃ śivaśaktyākhyaṃ dvayamabhyupagatamiti / tattu na yujyate / kalpanāgauravāt / tathāhi / na tāvatsārvajñādyupetaṃ pratyakṣeṇa siddham / paracittavṛttīnāṃ paraṃ pratyatīndriyatvāt / nāpyāgamena / śaktāgamasya prāmāṇyasandehāt / apauruṣeyāgamasya pareṇa prāmāṇyānādaraṇāt / ādaraṇe vā tata eva svamatahāneḥ / tataḥ prapañcaracanānupapattyaiva tathāvidhaṃ vastu kalpanīyam / ekenaiva sārvajñādimatā sarvaṃ nirvahatyeva / tathāca vṛthā tathābhūta(vastu)dvayakalpane kalpanāgauravameva / ata ekameva tādṛśaṃ vastvaṅgīkāryamiti /

tataḥ kimityata āha- tata iti /

... tatastvīśa eka eva prayojakaḥ // MAnuv_2,2.283b //

NYĀYASUDHĀ: uktahetorekasyaiva sārvajñādimato 'ṅgīkāryatve kevalaśakteraṅgīkṛtāvutpattyasambhavaprasaṅgādīśa eva sārvajñādyupetaḥ prapañcaracanāyāḥ prayojakaḥ śāktairaṅgīkartavyaḥ syāt / evañca kathaṃ na śaivamatapraveśaḥ śāktamatasyeti /

*8,445*

kimato yadyevam /
śāktasyāpasiddhāntena parājayaḥ syāditi cetsatyam /
tāvatāpi bhagavatsiddhāntānavakḷptireva /
śaivamatasyāpi bhavatsiddhāntavirodhitvena nirākatarvyatvādityatastadapratiṣedha iti sūtrāṃśaṃ sopapattikaṃ niveśayati- ukteti //

uktadoṣaśca tatpakṣa iti naivātra dūṣyate // MAnuv_2,2.283 //

NYĀYASUDHĀ: yataḥ śaivapakṣo nirantarātītādhikaraṇa evoktadoṣo 'to 'tra na punardūṣyate punaruktidoṣabhayāditi /

evaṃ pratyekamapākṛtāni trīṇyapi matāni sādhāraṇadūṣaṇena nirākartuṃ sūtram /
oṃ vipratiṣedhācca oṃ iti //

tadvyācaṣṭe- śrutīti //

vipratiṣedhāc ca | BBs_2,2.45 |

śrutismṛtītihāsānāṃ sāmastyena virodhataḥ /
satāṃ jugupsitatvācca nāṅgīkāryaṃ hi tanmatam // MAnuv_2,2.284 //

NYĀYASUDHĀ: satāṃ madhye jugupsitatvāt goptumiṣṭatvāt / yadvā kartṛkarmaṇoḥ kṛtīti kartari ṣaṣṭhī / sadbhirninditatvādityarthaḥ / hiśabdena śrutyādīnāṃ prasiddhatāṃ dyotayati /

*8,447*

kecidimāṃ catuḥsūtrīṃ bhāgavatamatanirākaraṇaparatayā vyācakṣate /

tathāhi /
pāñcarātrikā vāsudevātsaṅkarṣaṇo nāma jīvo jāyate saṅkarṣaṇātpradyumnasaṃjñakaṃ mano jāyate /
pradyumnādaniruddhasaṃjñako 'haṅkāro jāyata iti prakriyāmāhuḥ /
tatra sūtram- utpattyasambhavāditi //

vāsudevātsaṅkarṣaṇo nāma jīvo jāyata iti tāvadayuktam / jīvabhyotpattyasambhavāt / utpattimato hi jīvasyānityatvādayo doṣāḥ prasajyeran / tataśca naivāsya bhagavatprāptirmokṣaḥ syāt / na jāyate(na)mriyata ityādiśrutismṛtivirodhācca /

naca kartuḥ karaṇam / saṅkarṣaṇasaṃjñakājjīvātpradyumnasaṃjñakasya manaso janmāpi pañcarotroktaṃ nopapadyate / nahi loke karturdevadattādeḥ (karaṇaṃ) paraśvadhādyutpadyamānaṃ karaṇaṃ dṛśyate / yadā cotpadyate tadā karmaiva na karaṇam / jīvasya kartā manaśca karaṇam / tatastanna tato janimadbhavitumarhati / etasmājjāyate prāṇo manaḥsarvendriyāṇi cetāṃśvarādeva manojananaśravaṇācca / etena pradyumnādaniruddhasaṃjñako 'haṅkāro jāyata ityapi pratyuktam /

athāpi syāt / naivaite saṅkaṣarṇādayo jīvādibhāvenābhipreyante / kiṃ tarhīśvarā evaite sarve jñānaiśvaryaśaktibalavīryatejobhiraiśvarairdharmairanvitā abhyupagamyante / tasmānnāyaṃ doṣa iti / atra parihāraṃ paṭhati vijñānādibhāve vā tadapratiṣedhaḥ / paramātmano vāsudevasyeva saṅkarṣaṇādīnāmapi vijñānādiṣāḍguṇyasadbhāve tata eva ceśvaratve 'bhyupagamyamāne 'pi tasyotpattyasambhavadoṣasyāpratiṣedhaḥ / prakārāntareṇa prāpnotyevāyamutpattyasambhavadoṣaḥ / tathāhi / na tāvadete catvāraḥ parasparaṃ bhinnāḥ / anekeśvarakalpanāyāṃ gauravādidoṣāpatteḥ / abhede tu kathaṃ svata eva svasyotpattiḥ sambhavet / niratiśayatvāt / nacaite bhagavadvyūhāścatuḥsaṅkhayāyāmevāvatiṣṭheran / tadvyūhānāmanantatvābhyupagamāt /

vipratiṣedhācca / parasparavirodhaśca pañcarātre bhavati / jñānaiśvaryabalavīryaśaktitejsāṃ bhagavato guṇā iti kvaciducyate / ātmāna evaite bhaga(vato)vanto vāsude(vā i)vasyeti kvacidbhagavatsvarūpatvamityadi / vedapratiṣedhaścātra bhavati / bhagavāñchāṇḍilyaḥ ṣaḍaṅgaṃ vedamadhītya tasminmahatyāmnāye niṣṭhāmanadhigacchanyaḥ sarvaparo dharmo yasmānna bhūyo 'sti kathaṃ taṃ vidyāmityevaṃ balavadvivekamātiṣṭhamāno babhūva / tatra bhagavate śāṇḍilyāya bhagavatā saṅkarṣaṇena vyaktena śabdavacchāstraṃ proktamiti vedanindādarśanāt / tathā cānyatra / "adhītā bhagavanvedāḥ sāṅgopāṅgāḥ savistarāḥ / śrutāni ca mayāṅgāni vāko vākyayutāni ca / "na caiteṣu samasteṣu saṃśayena vinā kvacit / śreyomārgaṃ prapaśyāmi yena siddhirbhaviṣyati'; iti / tasmādayuktaṃ pañcarātraśāstramiti /

*8,448*

tāmimāmapavyākhyāṃ pratyākhyāti- pañcarātreti //

pañcarātraniṣedhārthametānyācakṣate yadi /
sūtrāṇyativiruddhaṃ tad ... // MAnuv_2,2.285a-c //

NYĀYASUDHĀ:

ācakṣate vyācakṣate /
yadityasyārthe yadiśabdaḥ /
tadvayākhyānamati(ati)śayena viruddhaṃ svavyāhataṃ pramāṇāntarapratihataṃ cetyarthaḥ /
tatkathamityataḥ svavyāhatiṃ tāvadupapādayati- yata iti //

... yata āha sa bhārate // MAnuv_2,2.285d //

NYĀYASUDHĀ: yasmātsūtrakāra eva bhārate pañcarātrasya prāmāṇyamāha / tasmādatra tannirākaraṇe sūtrakārasya svavacanavyāhatiḥ syādityarthaḥ /

*8,449f.*

tadbhāratavacanamudāharati- pañcarātrasyeti //

pañcarātrasya kṛtsnasya vaktā nārāyaṇaḥ svayam /
jñāneṣveteṣu rājendra sarveṣvetad viśiṣṭate // MAnuv_2,2.286 //

pañcarātravido ye tu yathākramaparā nṛpa /
ekāntabhāvopagatā vāsudevaṃ viśanti te // MAnuv_2,2.287 //

iti ... // MAnuv_2,2.288a //

*8,450*

NYĀYASUDHĀ: "sāṅkhayaṃ yogaḥ pāśupataṃ vedāraṇyakameva ca / jñānānyetāni bhinnānyutāho neti cocyatām'; iti / jñānakāraṇatvajjñānaśabdavācyāni sāṅkhayādīni śāstrāṇyanyonyaviruddhānyutāviruddhānīti praśnasya"sāṅkhayaṃ yogaḥ pāśupataṃ vedāraṇyakameva ca / jñānānyetāni bhinnāni nātra kāryā vicāraṇā'; iti parihāro 'bhihitaḥ / tataḥ punarvastuvikalpānupapatteḥ parasparaviruddhānāṃ sarveṣāṃ prāmāṇyayogādeteṣu kiṃ pramāṇamiti jijñāsāyāṃ,"sāṅkhayasya vaktā kapilaḥ'; ityādinā sāṅkhayādīnāmanāptakartṛtvamabhidhāya prāgvedāraṇyakapadopalakṣitasya pañcarātrasya paramāptatvena nārāyaṇena praṇītattvātprāmāṇyamityanena vākyenocyate / vedānāṃ tvapauruṣeyatayā svata eva prāmāṇyaṃ siddhameveti noktam / phalavatpravṛttijanakatvādapi pañcarātrasya prāmāṇyamiti / pañcarātravida ityanena vākyenocyate / yathākramaparā devatātāratamyaparāḥ / ekāntabhāvopagatāḥ avyabhicāriṇīṃ bhaktiṃ prāptāḥ /

prakārāntareṇa svavyāhatimāha- gītā ceti //

... gītā ca tacchāstrasaṅkṣepa iti hīritam // MAnuv_2,2.288ab //

NYĀYASUDHĀ: tacchāstrasaṅkṣepaḥ pañcarātrasaṅkṣepa iti hīritam / "brahmarudrendrasūryāṇāṃ yaddattaṃ viṣṇunā purā / pañcarātrātmakaṃ jñānaṃ vyāso 'dātpāṇḍaveṣu tat / teṣāmevāvatāreṣu senāmadhye 'rjunāya ca / prādādgīteti

vinirdiṣyaṃ(vijñātaṃ)(vikhyātaṃ) saṅkṣepeṇāyuyutsave'; (te) ityādinā purāṇavākyeneti śeṣaḥ / tataḥ pramāṇatayā pañcarātrasaṅkṣeparūpāṃ gītāṃ praṇītavato bādarāyaṇasya pañcarātraprāmāṇyamanumatameveti punaratra tannirākaraṇe kathaṃ svavyāhatirna bhavediti /

svavyāhatiṃ prakārāntareṇa darśayati- vedeneti //

vedena pañcarātreṇa bhaktayā yajñena caiva hi // MAnuv_2,2.288cd //

dṛśyo 'haṃ nānyathā dṛśyo varṣakoṭiśatairapi / iti vārāhavacanaṃ ... // MAnuv_2,2.289a-c //

*8,451*

NYĀYASUDHĀ: evaṃ varāhapurāṇe bhagavaddarśanasādhanatvena vedavatpañcarātrasya prāmāṇyamabhyupagamyeha punastannirākaraṇe vyāghāta eveti /

*8,452*

evaṃ svavyāhatimupapādya pramāṇāntaravirodhaṃ darśayati- ślokā iti //

... ślokā iti vacaḥ śrutau // MAnuv_2,2.289d //

*8,452f.*

NYĀYASUDHĀ: vacaḥ astīti śeṣaḥ / "ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsapu(saḥpu)rāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānāni'; ityasyāṃ śrutau ṛgvedādipramāṇoddeśaprasaṅge ślokā iti pañcarātramupāttam / "pañcarātravido mukhyāḥ'; iti prakṛtapañcarātraviṣayatvena"ṛṣīnuvāca tānsarvānadṛśyaḥ puruṣottamaḥ / kṛtaṃ śatasahasraṃ hi ślokānāṃ hitamuttamam'; iti ślokaśabdasya bhārate prayogāt /

chandogaśrutau ṛgvedo yajurveda ityārabhyaikāyanamiti pañcarātramucyate /
tatsamākhyayā ślokaśabdaḥ pañcarātraviṣayo 'śeṣo('vagamyate)jñāyate /
ataḥ śrutyā pañcarātraprāmāṇyaṃ siddhamiti tadaprāmāṇyavādaḥ śrutiviruddhaḥ /
spaṣṭaśrutivirodhaṃ ca darśayati- vedaiśceti //

*8,453*

vedaiśca pañcarātraiśca dhyeyo nārāyaṇaḥ paraḥ // MAnuv_2,2.290ab //

NYĀYASUDHĀ:
vedapañcarātroktaprakāreṇaṇetyarthaḥ /
saṃhitābhedātpañcarātrairiti bahuvacanam /
parasparaviruddhaśāstradvayānusāreṇa kathaṃ dhyānamityata uktam- pañcarātraṃ ceti //

ityādivedavacanaiśca pañcarātrāprāmāṇyakathanaṃ viruddhamiti śeṣaḥ /
tataḥ kimityata āha- pañcarātramiti //

pañcarātraṃ ca vedāśca vidyaikaiva dvidheyate // MAnuv_2,2.290cd //

ityādivedavacanaiḥ pañcarātramapodyate / kathameva ... // MAnuv_2,2.291a-c //

NYĀYASUDHĀ: yata evaṃ pañcarātranirākaraṇaṃ svavyāhataṃ pramāṇāntaravyāhataṃ ca / ato 'tra sūtrakāreṇa pañcarātraṃ apodyate dūṣyata iti kathame(vaṃ)va vaktuṃ śakyate / nahi vyāhatabhāṣī bhagavāniti /

*8,454*

syānmatam / nāstyayaṃ vyāghātaḥ / "yo 'sau nārāyaṇaḥ paro 'vaktāt prasiddhaḥ paramātmā sa ātmanā'tmānamanekadhā vyūhya vyavasthitaḥ / tamitthambhūtaṃ ṣāḍguṇyavigrahaṃ bhagavantamabhigamanopādānejyāsvādhyāyayogaiḥ pañcakālābhi(dhaira)dhānairanekakālamiṣṭvā kṣīṇakleśo bhagavantameva pratipādyate'; ityādeḥ pañcarātrāditasyārthasya svīkṛtatvāt / tatparataiva bhāratādivākyānāmupapatteriti / maivam / evaṃ sati sāṅkhayādiśāstreṣvapyupādeyāṃśasya vidyamānatvena viśeṣataḥ pañcarātraprāmāṇyābhidhānānupapatteḥ / kṛtsnasyeti viśeṣaṇānupapatteśca / "ṛgādyā bhārataṃ caiva pañcarātramathākhilam / vedārthapūrakaṃ jñeyaṃ pañcarātraṃ yato 'khilam'; ityakhilaśabdavirodhācceti /

*8,455*

itaśca na pañcarātradūṣaṇaṃ yuktamityāha- atreti //

... atra doṣaḥ kaḥ ... // MAnuv_2,2.291c //

NYĀYASUDHĀ:
atra pañcarātre ko doṣo yena tannirākriyeta na ko 'pītyarthaḥ /
nanu kathaṃ doṣo nāsti jīvotpatterasambhāvitāyāstatroktatvādityato 'ṅgīkāravādenāha- utpattiriti //

... utpattirjño 'ta ityapi // MAnuv_2,2.291d //
ihaivoktā ... // MAnuv_2,2.292a //

NYĀYASUDHĀ: kiṃ jīvotpatyabhidhānamātraṃ pañcarātrāprāmāṇyahetutayopādīyate / utābhūtabhavanarūpajīvotpattyabhidhānam / ādye tūtpattimātraṃ ihaiva, pramāṇatayābhyupagate mīmāṃsāśāstre,"jño 'ta eva'; iti sūtreṇoktam / apipadena"sarva eva (vai) ta ātmāno vyuccaranti'; iti śrutāvukteti samuccinoti / tato vedatanmīmāṃsayorapyaprāmāṇyaṃ syāt / anyathā hetoranaikāntyāpatteriti bhāvaḥ / "jño 'ta eva'; iti sūtrārthe vipratipannaṃ prati śrutirevodāhatarvyā / syādetat /

dvitīya eva heturupādīyate /
nacāsau śrutisūtrayorvartate /
tatra hi prāgvidyamānasyaiva jīvasya dehādyupādhyapekṣayaivotpattirucyate /
natvabhūtabhāvalakṣaṇetyata āha- naceti //

... nacābhūtabhāvastatrāpi kathyate // MAnuv_2,2.292ab //

*8,456*

NYĀYASUDHĀ: tatrāpi pañcarātre 'pi / yathā hi śrutisūtrayoḥ pratītamapi jīvajananamabhūtabhavanaṃ vihāya upādhiviṣayaṃ vyākhyāyate / tathā pañcarātroktamapi tattathā vyākhyāyatām / tataśca svarūpāsiddho heturiti bhāvaḥ / JOSHI-7

*8,457*

nu viṣamo 'yamupanyāsaḥ / śrutisūtrayoḥ khalu"anādimāyayā suptaḥ'; / "nānāditvāt'; ityādinānādikarma(karmādi)sambandho 'bhidhīyate / na hyabhūtvā (bhavato)bhāvavato jīvasyāsāvupapadyate /

atastadanurodhāttatra pratītamapi jīvajananamanyathā netavyameva /
naca tathāvidhaṃ bādhakamihāsti /
yena mukhyārthaṃ parityājyāmukhyārthaṃ pratipadyemahi /
tato mukhyārthe grāhye na hetorasiddhirityata āha- anādīti //

anādikarmaṇā baddho jīvaḥ saṃsāramaṇḍale // MAnuv_2,2.292cd //
vāsudevecchayā nityaṃ bhramatīti hi tadvacaḥ // MAnuv_2,2.293ab //

NYĀYASUDHĀ: tadvacaḥ pañcarātravākyam / śrutisūtravatpañcarātre 'pi jīvasyānādikarmasambandhābhidhānāttadanurodhena tatroktaṃ jīvajananamapyanyathāvyākhyātavyameva / pakṣapāte kāraṇābhāvāt / tathāca hetorasiddhistadavasthetyarthaḥ /

athāpi syāt /
na kutrāpi vedādau saṃsārasāditvādikaṃ jīvānāmabhūtvābhavanajñāpakaṃ spaṣṭamuktam /
ataḥ sāvakāśamidamanyathā yojyameveti cet /
etadapi samānamatreti bhāvenāha- nahīti //

*8,458*

na hi saṃsārasāditvaṃ pañcarātroditaṃ kvacit // MAnuv_2,2.293cd //

NYĀYASUDHĀ: anenaiva nyāyena"naca kartuḥ karaṇam'; ityetadapyapākaraṇīyam iti / tathāhi / kiṃ karaṇaṃ karturna jāyata iti vyāptiḥ kiṃ vā yasyāṃ kriyāyāṃ yatkaraṇaṃ tattatkriyākarturna jāyata iti / nādyaḥ / vyabhicārāt / anyathā karaṇānāmanutpattiprasaṅgāt / na dvitīyaḥ / prakṛte 'pi tathābhāvāsiddheḥ / etasmājjāyata iti śrutivirodho 'pi kiṃ jīvānmanaso jananamātrābhyupagame syāt / uta jananaviśeṣābhyupagame / nādyaḥ / "annamaśitaṃ tredhā vidhīyate'; ityādiśruteḥ pratyahaṃ manaso jīvādutpatteḥ / na dvitīyaḥ / tathātvasya prakṛte 'pyasammateḥ / evaṃ manaso 'pyahaṅkārajanmani doṣaḥ pariharaṇīyaḥ /

*8,460*

evaṃ jīvādipadānāṃ yathāśrutārthābhyupagamena sūtradvayāropitadoṣaparihāro '(vi)bhihitaḥ /
idānīṃ vāsudevātsaṅkaṣarṇo nāma jīvo jāyata ityādivākyasya parakalpitādarthādarthāntaramāha- jīveti //

jīvābhimāniśeṣasya nāmnā saṅkarṣaṇasya tu /
vāsudevājjaniḥ proktā pradyumnasya tatastathā // MAnuv_2,2.294 //

mano 'bhimāninaḥ kāmasyaivaṃ ... // MAnuv_2,2.295ab //

NYĀYASUDHĀ: jīvaśabdasya pravṛttinimittamupapādayituṃ jīvābhimānītyuktam / saṅkarṣaṇasya bhagavato janerabhāvāttadvyudāsāya nāmnā saṅkarṣaṇasya śeṣasyetyuktam / proktā vāsudevādityādinā vākyena / tataḥ saṅkarṣaṇāt / tathāśabdaḥ samuccaye / janiḥ proktetyarthaḥ / manobhimāninaḥ kāmasyetyasya pūrvavadeva prayojanam / evaṃśabdena pradyumnādaniruddhasaṃjñako 'haṅkāro jāyata ityatrāpyuktavyākhyānanyāyamatidiśati / pradyumnādahaṅkārābhimāninaḥ kāmaputrasyāniruddhasya janiḥ prokteti /

*8,461*

nanvevamapyutpattyasambhavadoṣastadavasthaḥ śeṣādīnāmapi jīvatvāditi / maivam / na hyatra saṅkarṣaṇādīnāmutpattirucyate / kintu jāyata itrata janirucyate / janiśca prādurbhāvaḥ / janī prādurbhāva iti paṭhanti /

prādurbhāvaśca śarīrotpattau jīvasya suprasiddhaḥ /
tadidamuktaṃ janiḥ prokteti /
ata eva pūrvo 'bhyupagamavādaḥ /
arthāntaramapyāha- sākṣāditi //

... sākṣāddhareḥ kvacit / saṅkarṣaṇādināmnaiva nityācintyoruśaktitaḥ / vyūha ukto ... // MAnuv_2,2.295b-e //

NYĀYASUDHĀ: śeṣādayo 'pi (hi) bhagavadaṃśatvāddharitvenocyate / tadvyudāsāya sākṣādityuktam / sākṣāddharereva saṅkarṣaṇādināmnā vyūha ukta ityanvayaḥ /

nanvatroktaṃ tadapratiṣedho harerutpattyabhāvādityata uktaṃ vyūho vibhāga evokto na tūtpattiriti /
yadapyuktaṃ kimete 'nyonyaṃ bhinnā uta neti /
tasyottaraṃ hareḥ ekasyaiveti /
nanvevaṃ tarhi niratiśayatvātkathaṃ svasmādeva svasya vibhāga ityata uktam- nityeti //

kinnāma durvibhāvyaṃ bhagavati yatpramitamityarthaḥ /

yadapyuktaṃ naivete bhagavadvyūhāścatuḥsaṅkhayāmeva pariniṣṭhitāḥ anantatvāditi / tatrottaraṃ kvaciditi / kālaviśeṣe prayojanaviśeṣe cetyarthaḥ / anabhijño bha(ga)vānbhāgavatasampradāyasya / ādikāle hi bhagavānnārāyaṇo nijamuktipadapradānādyarthaṃ vāsudevādicaturvyūho babhūva / tataḥ kālāntare prayojanāntarārthaṃ daśadvādaśādivyūho jātaḥ / seyaṃ śuddhasṛṣṭiriti pāñcarātrikairabhidhīyate / tadapekṣayā caturvyūhavarṇanaṃ kathaṃ nāmānupapannamiti / evamadhikāriviśeṣārādhanārthamiyamuktiryuktaiva / yathoktam "ekamūrtiścaturmūtirathavā pañcamūrtikaḥ / dvādaśādiprabhedo vā pūjyate sajjanairhariḥ'; iti /

*8,463*

arthāntarakathanasya prayojanamāha- anyatheti //

... 'nyathānūdya kathaṃ duṣṭatvamucyate // MAnuv_2,2.295ef //

NYĀYASUDHĀ: evamarthāntaravivakṣayā prayuktasya vākyasyānyathānuvādaṃ vidhāya dūṣaṇābhidhānaṃ kathaṃ kriyate / chalaprasaṅgāditi / naca jīvādiśabdānāmanupapattiḥ / bhagavata eva mukhyataḥ prāṇadhāraṇādimatastadathartvāt yacca vipratiṣedhācceti sūtrārthatayā kalpitaṃ parasparavyāghāto 'sti pañcarātra iti / tadapi nityācintyoruśaktita ityanenaiva parihṛtam / bhagavacchaktyaiva guṇaguṇyādivyavahāropapattiriti / samarthitaśca bhedapade 'bhiṣiktaḥ pramitasarvanirvāhaheturviśeṣaḥ /

yadapyuktaṃ śāṇḍilyavṛttāntakathane pañcarātrasya vedavidveṣaḥ pratīyata iti /
tat nirākaroti- yadīti //

yadi vidyāccaturvedānitivad vedapūraṇam /
pañcarātrāditi kuto dveṣaḥ śāṇḍilyavartane // MAnuv_2,2.296 //

*8,463f.*

NYĀYASUDHĀ: "yadi vidyāccaturvedānsāṅgopaniṣadāndvijaḥ / nacetpurāṇaṃ saṃvidyānnaiva sa syādvicakṣaṇaḥ'; ityatra vākye yathetihāsapurāṇādito vedapūraṇamabhipreyate / tathātrāpi pañcarātrādvedapūraṇamevābhipretaṃ iti vyākhyāne sati, śāṇḍilyavartane 'bhidhīyamāne pañcarātrasya vedavidveṣaḥ pratīyata iti kutaḥ / na pratīyata ityarthaḥ / yadvaivaṃ vākyadvaye samāne sati śāṇḍilyavartanābhidhāyinyeva vākye bhavato dveṣaḥ kuto yena yadi vidyādityetaditihāsapurāṇayorvedapūrakatvābhiprāyamādāya"bhagavān śāṇḍilyaḥ'; ityādikaṃ pañcarātrasya vedavirodhitvābhiprāyamiti vyākhyāyata iti /

*8,464*

ayamatrottarakramaḥ / yadyetadvākyabalātpañcarātrasya cedavirodhitvaṃ kalpyate / tadā yadi vidyāditi vākyabalāditihāsapurāṇayorapi tatkalpyatāṃ viśeṣābhāvāt(maviśeṣāt) / atha tatra itihāsādervedapūrakatvamabhiprāyaḥ / atrāpi sa eva kalpyatām / viśeṣābhāvāt / "itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet'; ityuttaravā(kyaviro)kyānurodhāttathā kalpanaṃ yuktamiti cet / atrāpi"vedārthapūrakaṃ jñeya pañcarātram'; ityādivākyānurodhāttathā kalpanamiti na kaścidviśeṣaḥ / anyatra vidveṣāditi paramasaṃhitāvākyamapyevameva vyākhyātavyam /

apavyākhyānanirākaraṇamupasaṃharati- ataḥ parameti //

ataḥ paramaśāstrorudveṣāduditamāsuraiḥ /
dūṣaṇaṃ pañcarātrasya vīkṣāyāmapi na kṣamam // MAnuv_2,2.297 //

*8,465*

NYĀYASUDHĀ:
vīkṣāyāmapi na kṣamaṃ vyadhikaraṇamityarthaḥ /
tarhi kasmāduditamityata uktam- parameti //

paramaśāstraṃ pañcarātram /
dveṣa eva kiṃ nibandhana ityata uktam- āsurairiti //

bhāgavataśāstre hi svābhāvika eva hi vidveṣo 'surāṇām / natu doṣadarśananimittaḥ / ete cāsurasambandhinastatsvabhāvāśca vṛttikārāḥ / āsurairevoktaṃ natu sūtrakāreṇetyanena tasmānnāyaṃ sūtrārthaḥ, kintu śāktamatanirāsa evetyuktaṃ bhavati /

etenaitadapi pratyuktam / yatkecididamadhikaraṇaṃ sāṅkhayādivatpañcarātrasyāpyaprāmāṇyamāśaṅkaya tannirāsārthamiti varṇayanti / tathāhi / uktarītyā"utpattyasambhavāt'"naca kartuḥ karaṇam'; iti sūtradvayena pañcarātrāprāmāṇyaṃ pūrvapakṣayitvā vijñānādibhāve vā tadapratiṣedha iti siddhāntitam / vāśabdātpakṣo viparivartate / vijñānaṃ cādi ceti paraṃbrahma vijñānādi, saṅkarṣaṇapradyumnāniruddhānāmapi parabrahmabhāve sati tatpratipāda(kasya)nasya śāstrasya prāmāṇyaṃ na pratiṣiddhayate / vipratiṣedhācca pratiṣiddhā hi jīvotpattirasminnapi tantre / yathoktaṃ paramasaṃhitāyāṃ / "acetanā parārthā ca nityā satatavikriyā / triguṇā karmaṇāṃ kṣetraṃ prakṛte rūpamucyate / prāptirūpeṇa sambandhastasyāśca puruṣasya ca / sa hyanādiranantaśca paramārthena niścitaḥ'; iti /

*8,465f.*

pañcarātrāprāmāṇyaśaṅkāyāṃ prāptāyāmeva hi tannirāsāya prayāsaḥ sātharkaḥ syāt / naca vyadhikaraṇāni dūṣaṇāni tacchaṅkāṃ prāpayitumīśate / nahi chalottarāṇyetāvadadhikaraṇaṃ prayojayanti / atiprasaṅgāt / prakaraṇānanuguraṃ caitat / paramatanirāso hyatra prakṛto na tu svamatasamarthanam / kṛtaṃ ca tat"na vilakṣaṇatvāt'; ityādinā / sūtrākṣarānanurūpaṃ caitadvayākhyānam / nahyatra vijñānādipadaṃ brahmaṇi kvacitprayuktam / tadapratiṣedha iti ca vyartham / na prājñatvādityeva vaktavyam / laghu caivaṃ sūtraṃ vyaktaṃ ca syāt / tasmādukta eva sūtrārtha iti sthitam /

*8,467*

pādārthamupasaṃharati- ato 'śeṣeti //

ato 'śeṣajagaddhātā nirdoṣoruguṇārṇavaḥ /
nārāyaṇaḥ śrutigaṇatātparyādavasīyate // MAnuv_2,2.298 //

NYĀYASUDHĀ: sāṅkhayādivirodhisamayānāṃ nirastatvātprathamādhyāye yatsakalaśrutisamanvayena bhagavato lakṣaṇadvayaṃ sādhitaṃ tannirṇītamevetyarthaḥ /

*8,467f.*

syādetat / "na nigṛhya kathāṃ kuryāt'; ityādismṛtiniṣiddhaṃ paranirākaraṇamidaṃ na kāryameva / tatkutaḥ sāṅkhayādinirākaraṇaṃ kṛtamiti cenna / asya niṣedhasya sadviṣayatvāt / kutaḥ saṅkoca iti cet / śrutismṛtyoḥ śruterbalavattvāt /

śrutau ca paranirākaraṇasya kartavyatayā avagatatvādityāśayavān"andhantamaḥ praviśanti ye 'vidyāmupāsate /
tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ /
vidyāṃ cāvidyāṃ ca yastadvedobhayaṃ saha /
avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute'; iti mantradvayamarthato 'nuvadati- andhamiti //

*8,468*

andhaṃ tamaḥ praviśanti ye tvavidyāmupāsate /
tato bhūya ivāpsyanti ye tasyā naiva nindakāḥ // MAnuv_2,2.299 //

tato vidyāmavidyāṃ ca yo jānātyubhayaṃ saha / doṣajñānādatītyaitān vidyayāmṛtamaśnute // MAnuv_2,2.300 //

NYĀYASUDHĀ: avidyām avidyakalpitamavidyamānārtham / āyānti tamaḥ / ivaśabdaḥ kiñcidarthaḥ / uśabdo 'vadhāraṇārthaḥ / ye kevalaṃ vidyāyāmeva ratā ityuktyā labdhasyārthasya kathanam ,tasyā naiva nindakā iti / anyathā vidyayāmṛtamaśnuta ityanena virodhaḥ syāt / tataḥ avidyānirākaraṇābhāve doṣasadbhāvāt / saheti samuccayaniyamaṃ dyotayati / doṣajñānādatītyaitām ityanena avidyayā duṣṭatvena jñātayā mṛtyuṃ tāmevāvidyāṃ tatkāryaṃ duḥkhādikaṃ cātītya tīrtvā ityartho jñāyate /

yadyapi tattvajñānaṃ na svapakṣapramāṇamātreṇa bhavati, yāvatparapakṣapramāṇaṃ na nirākriyate / satpratipakṣasya pramāṇasya nirṇayānaṅgatvāt / atastattvajñānaṃ kāmayamānenāvaśyaṃ svapakṣasādhanamiva parapakṣaniraso 'pi vidheya evetyupapattisiddho 'yamarthaḥ / tathāpyāgamāvaṣṭambhena pratyavatiṣṭhamānastathaiva bodhanīya ityāśayavatā mantrāvudāhṛtāviti sarvamanavadyam /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā / kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyātharvivṛtau dvitīye 'dhyāye 'yaṃ samayacaraṇaḥ paryavasitaḥ //

Adhyaya 2, Pada 3

*8,471*

[======= JNys_2,3....: ...ādhikaraṇa =======]

// atha dvitīyādhyāyasya tṛtīyaḥ pādaḥ //

// atha śrīmannyāyasudhāyāṃ viyadadhikaraṇam //

"na viyadaśruteḥ'; ityādi pādapratipādyaṃ sasaṅgatikaṃ darśayati- atheti //

athāśeṣasamāmnāyavirodhāpākṛtiṃ prabhuḥ /
kariṣyannadhidaivādhibhūtajīvaparātmanām // MAnuv_2,3.1 //

NYĀYASUDHĀ:
prabhuḥ sūtrakāraḥ, anena vyācikhyāsitatayā buddhisannihitena tṛtīyena pādena vaidikānāṃ vacanānāṃ parasparaṃ avirodhaṃ virodhābhāvaṃ, darśayatīti pratipādyakathanam /
asyāntarbhāvalakṣaṇāṃ saṅgatiṃ darśayitumuktam- aśeṣeti //

aśeṣāśca te samāmnāyavirodhāśceti vigrahaḥ / kariṣyan ityadhyāyopakramasamayāpekṣayā / sūtrakṛtā khalu sarvānapi vedavirodhānparihartuṃ dvitīyo 'yamadhyāya ārabdhaḥ / vaidikānāṃ vacanānāṃ parasparavirodho 'pi tadantarbhūta evetyatastadapākaraṇamiha saṅgatameveti / ānantaryalakṣaṇāṃ saṅgatiṃ darśayitumathetyuktam / avasaraprāptau prādhānyādyuktivirodhaparihārasya prāthamye tatprapañcātmakatvena samayavirodhaparihārasya tadānantarye sati śrutīnāṃ parasparavirodhaparihārasya bhavatyayamavasara iti /

nanvevaṃ tarhyasya pādasya caturthapādādbhedo na syāt /
tatrāpi vedavacasāṃ parasparavirodhasya apākriyamāṇatvādityata uktam- adhidaiveti //

adhidaivāni avyaktādyabhimānidevatāḥ / adhibhūtāni kāryakāraṇopetāni viyadādibhūtāni /

*8,474*

idamuktaṃ bhavati / yadyapi pādadvaye vedavākyānāṃ parasparavirodha eva nirasyate / tathāpi viṣayabhedādbhedo bhaviṣyati / ihādhidaivādiviṣayavākyānāṃ caturthe tvadhyātmaviṣayāṇāmiti / nacaivamasya pādasyānekaviṣayatvenānekatvāpattiḥ / adhyātmetaraviṣayatvenaikatvopapatteḥ iti / atrāpi kramaniyame hetumācārya eva vakṣyati /

*8,475*

nanu ca vedavākyānāṃ parasparavirodhaparihāraḥ kimarthaḥ / mitho viruddhānāṃ prāmāṇyāniścayāttatprāmāṇyaniścayārtha iti cenna / evaṃ satyasya tarkaśāstratvaprasaṅgena mīmāṃsātvavyāghātāditi / ucyate /

brahmaṇo 'śeṣajagatkāraṇatvaniścayo hyaśeṣajagatsvarūpanirṇaye tasya kāryatvādinirṇaye ca sati syānnānyathā /
naca tadviṣayāṇāṃ vākyānāṃ mitho vyāghāte tatsvarūpanirṇayo bhavati /
ato 'dhidaivādivastutattvāvadhāraṇārtha evāyaṃ mitho virodhaparihāraḥ /
tadidamapyuktam- svarūpanirṇayāyaiveti //

svarūpanirṇayāyaiva vacanānāṃ parasparam /
pādenānenāvirodhaṃ darśayatyamitadyutiḥ // MAnuv_2,3.2 //

NYĀYASUDHĀ: nanu kiṃ katipayavacanānāmanyonyavirodhaḥ parihriyate uta sarveṣām / nādyaḥ /

vaiyarthyāt /
tatraiva vacanāntaravirodhasadbhāvenānirṇayatādavasthyāt /
na dvitīyaḥ /
vedavākyānāmanantatvena jñātumaśakyatvādityata uktam- amitadyutiriti //

sarvajña ityarthaḥ /

*8,476*

etatpādādhikaraṇapūrvapakṣasiddhāntayuktīḥ saṅgṛhyāha- anubhūtīti //

anubhūtiyuktibahuvāgvailomyaṃ ca tato 'dhikam /
etat sarvaṃ sataḥ sāmyaṃ dvāravaiyarthyameva ca // MAnuv_2,3.3 //

dṛṣṭayuktayanusāritvamuktānyārthāvirodhataḥ /
prasiddhanāmasvīkāre bahuvākyānuvatirtā // MAnuv_2,3.4 //

lokadṛṣṭānusāritvaṃ jīvasāmyamanāditā /
tatra tatra parijñānaṃ guṇasāmyaśrutī tathā // MAnuv_2,3.5 //

utpattimattvaṃ svaguṇānanubhūtyalpakalpane /
nānāśrutiśca vaicitṛyaṃ yuktayaḥ pūrvapakṣagāḥ // MAnuv_2,3.6 //

vyavasthānupapattiśca svātantryamanusāritā /
mukhyatā śaktimattvaṃ ca vairūpyaṃ sarvasaṅgrahaḥ // MAnuv_2,3.7 //

gatyādirīśaśaktiśca sarvamānavirodhitā / abhīṣyāsiddhisuvyaktī śāstrasiddhivirparyayaḥ / viśeṣakāraṇaṃ ceti siddhāntasyaiva sādhakāḥ // MAnuv_2,3.8 //

*8,477*

NYĀYASUDHĀ: // oṃ na viyadaśruteḥ oṃ //

atrādhikaraṇe 'nādirvāyamākāśa ityādiśrutīnāṃ gauṇatvamātmana ākāśaḥ sambhūta ityādiśrutīnāṃ mukhyatvamupādāya viyata utpattiḥ samarthitā /
tatra viyatpadaṃ nākāśamātraparaṃ kinnāma /
atha ha vāva nityāni puruṣaḥ prakṛtirātmā kāla ityādiśrutivigānaviṣayāṇāṃ paramātmātiriktānāṃ prakṛtyādīnāmupalakṣaṇārthaṃ jñātavyamityāśayavānāha- prakṛtiriti //

na viyadaśruteḥ | BBs_2,3.1 |

prakṛtiḥ puruṣaḥ kālo devāstadabhimāninaḥ /
mahadādyāśca jāyante ... // MAnuv_2,3.9a-c //

NYĀYASUDHĀ:
prakṛtiḥ acetanā puruṣo jīvaḥ tadabhimāninaḥ prakṛtyādyabhimāninaḥ /
mahadādyā iti mahadahaṅkāramanobuddhīndriyabhūtasūkṣmatanmātrāṇyucyante /
prakṛtasyotpattyasambhavasya neti pratiṣedhe labdhamarthamāha- jāyanta iti //

ayamabhisandhiḥ / na tāvatprakṛtyādayo janmarahitā evābhyupaga(myata)tā iti yuktam / "pratijñāhāniravyatirekācchabdebhyaḥ'"yāvadvikārastu vibhāgo lokavat'; ityuktānāṃ pratijñāhānyādīnāmatrāpi sāmyāt / anyathā teṣāmanaikāntikatvāpātāt / nāpyavigītajanmānaḥ / śrutivigānasya darśitatvāt / nacādhikaraṇāntaraṃ tatparamasti / tasmādatraiva viyatpadena teṣāmupalakṣaṇaṃ yuktam / mātariśvaprabhṛtiṣu punaradhikāśaṅkānirāsāyāyadhikaraṇāntarārambha iti /

*8,479*
ihākāśasyoktaṃ janma ghaṭāderivābhūtvābhavanalakṣaṇamiti kecidāsthitāḥ /
tat nirākariṣyansvamataṃ tāvadāha- parādhīneti //

... parādhīnaviśeṣitā /
idaṃ sarvaṃ sasarjeti janimattvamihoditam // MAnuv_2,3.9d-f //

NYĀYASUDHĀ: "ātmana ākāśaḥ sambhūtaḥ'"sa idaṃ sarvamasṛjata'; ityādiśrutiṃ, vibhaktatvādiyuktiṃ cāśritya yadihādhikaraṇe viyato janimattvamuditaṃ tatparādhīnātiśayalābhalakṣaṇaṃ pratipattavyam / apūrvaviśeṣopajanane hi viśiṣyākāropajano 'vaśyambhāvī viśiṣyākāraśca vastusvarūpābhinna iti tasyaivāsāvupajano bhavati / devadattaḥ śarīrī jāto vidvān jāta iti, ghaṭaḥ saṃyukto jāto vibhakto jāta iti cāvasthitasvarūpa eva vastuni viśeṣāvāptimātreṇa jananavyavahāro dṛśyata eva /

nanu pariṇāmavāde ghaṭāderapyeṣaivotpattiryadavasthitasvarūpasyaiva mṛdāderapyākārānta(rāvāptiḥ)ratāpattiḥ / parairapi pariṇāmavāda evāṅgīkṛto nārambhavādaḥ / ato vivādābhāvādvayartho 'yamārambhaḥ / yathā na vyarthastathā'cārya eva vivādaviṣayaṃ spaṣṭayiṣyati /

atra"idaṃ sarvaṃ sasarja'; iti śru(tyādyudā)tyudāharaṇaṃ śrutyādāvapyevameva janma vyākhyeyamiti jñāpanārtham / yacca viyatpadaṃ prakṛtyādyupalakṣaṇaparamityābhipretaṃ tatroktarītyopapattisūcanārthaṃ ceti /

*8,481*

paroktarītyā ghaṭādivadabhūtvābhavanalakṣaṇaivotpattirviyataḥ śrutisūtravivakṣitā kinna syāditi cedatra pṛcchāmaḥ / ākāśaśabdena kiṃ vivakṣitaṃ pareṣāṃ (kiṃ) vaiśeṣikādivadavakāśamātramuta bāhyānāmiva mūrtābhāvaḥ /

ādyaṃ dūṣayati- avakāśamātramiti //

avakāśamātramākāśaḥ kathamutpadyate 'nyathā // MAnuv_2,3.10ab //

NYĀYASUDHĀ: anyathā parādhīnaviśeṣāptirjanmetyanaṅgīkṛtyābhūtvābhavanaṃ janmetyaṅgīkāre 'vakāśamātramākāśa iti cāṅgīkāre kathamasāvutpadyate / tasyotpattirnopapadyata iti yāvat / sopādānā hi sar(vār)vasṛṣṭirdṛṣṭā na cākāśotpattāvupādānamasti / naca brahmaṇa upādānatvamupapadyata iti prakṛtyadhikaraṇe (niṣṭhaṅkitam) nirdiṣyam / yasya cotpattistasya prāgabhāvena bhāvyam / na cākāśasya prāgabhāvaḥ sambhavati / anupapannapratītikatvāt / abhāvo hi pratīyamāno 'syātreti pratīyate na tu nirāśrayaḥ / nacākāśābhāvasyāśrayapratītirupapadyate / yadeveheti nirdiśyate tasyaivākāśatvāt / upādānāśritābhāvavāde 'pi tadabhāvānnābhāvapratītyupapattiḥ / tathāca śrutiḥ / "abhāvo hi pradeśasya na hyatrābhāva ityapi'; iti / anavakāśarūpaṃ brahmaivākāśasya pūrvāvasthā prāgabhāvaścocyata ityapi brahmaṇo 'nupādānatvena pratyuktam / pratiyogyāśraya evābhāvāśrayaḥ / nacākāśasyāśrayo 'stīti tadabhāvo 'pi nirāśrayo 'stviti cenna / nirāśrayatve kāryatvānupapatteḥ / kiñca pratītāvākāśaḥ svāśraya ityatastadabhāvo 'pyākāśāśrayaḥ pratīyeteti viruddhamāpadyate / prakṛtirākāśasya kāraṇamiti kaścit / tanmate prakṛterajanmaprasaṅgaḥ / atha tatra parādhīnaviśeṣāvāptirjanmāṅgīkriyate / tadāsambhāvitotpattike viyadādāvapyevamevāṅgīkaraṇīyamiti /

*8,483*

dvitīye 'pi kiṃ pradeśarūpamākāśamaṅgīkṛtyedamucyate utānaṅgīkṛtya /

prathame yasya kasyacinmūrtadravyābhāvasyotpattirvā sarvasya vā vivakṣitā /
nādyaḥ /
tasyāḥ pratyakṣādisiddhatvenādhikaraṇānārambhakatvāt /
dvitīyaṃ dūṣayati- yadīti //

yadyanākāśatā pūrvaṃ kiṃ mūrtanibiḍaṃ jagat // MAnuv_2,3.10cd //

*8,484*

NYĀYASUDHĀ: sarvasyāpi mūrtābhāvasya sṛṣṭāvutpattyaṅgīkāre pralaye 'vaśyaṃ tadabhāvo 'bhyupagamaḥ syāt /

atyantāsato janmāsambhavāt /
yadi ca sṛṣṭeḥ pūrvaṃ pralaye 'nākāśatā sarvasya mūrtadravyābhāvasyābhāvaḥ aṅgīkriyate /
tarhi kiṃ tadā mūrtanibiḍaṃ jagadaṅgīkriyate /
etadeva spaṣṭayati- mūrteti //

mūtarsampūrṇatā caiva yadyanākāśatā bhavet // MAnuv_2,3.11ab //

NYĀYASUDHĀ: yadyuktalakṣaṇākāśābhāvaḥ pralaye bhavettadā mūrtasampūrṇatā bhavedeva / abhāvābhāvasya bhāvānatirekāt / tadvayāptatvādvā / caśabdo 'nuktasamuccayārthaḥ /

sṛṣṭayuttarakālaṃ mūrtamātraṃ ca na syāt /
evaṃ ca sargapralayaviparivartaḥ syāt /
adhikā ca pralaye mūrtasampūrterāpattiḥ /
mūrtadravyābhāva evākāśo na tato 'tirikto 'stīti dvitīyaṃ nirākaroti- mūrtadravyāṇīti //

mūrtadravyāṇi cākāśe sthitānyeva hi sarvadā // MAnuv_2,3.11cd //

NYĀYASUDHĀ: tadabhāvaśceti cārthaḥ / yo mūrtadravyāṇi tadabhāvāṃścāṅgīkaroti tenāvaśyaṃ tadatiriktākāśo 'ṅgīkartavya eva / yasmāttāni sarvadā'kāśe sthitāni teneti yojanā /

*8,485f.*

idamuktaṃ bhavati / ekasmin patatriṇi patati dvitīyena patatriṇā kutra patitavyamiti vācyam / yatrāsau nāsti tatreti cettarhi yenādhikaraṇenaikya patatriṇo 'bhāvaḥ parasya ca bhāvo viśiṣyate tadarthāntaramaṅgīkaraṇīyam / sa eva pradeśarūpa ākāśa iti kathaṃ tadanabhyupagamaḥ / kiñceha pakṣī neha pakṣīti mūrtatadabhāvāśrayatayā pradeśaḥ sākṣisiddhaḥ kathamapahnotuṃ śakyate / api ca kiṃ mūrtadravyasya prāgabhāva ākāśaḥ kiṃvā pradhvaṃso yadvātyantābhāvaḥ athavānyonyābhāvaḥ / na prathamadvitīyau / sṛṣṭayuttarakāle nirākāśatvaprasaṅgāt / prāgabhāvapradhvaṃsābhāvayorupādānaniṣṭhatvena tatrākāśabuddheranyatra tadabhāvasya cāpatteḥ / na tṛtīyaḥ / kvacitkadācinmūrtasadbhāve tadatyantābhāvānupapatteḥ / nacaturthaḥ / ghaṭānyonyābhāvo hi paṭastanniṣṭho veti tatrākāśabuddhiprasaṅgāt / mūrtadravyasaṃsargābhāvamātramākāśa iti cettarhi utpatataḥ patatriṇaḥ kena saṃsargo yena tadabhāvasyākāśatvaṃ syādityavaśyāśrayaṇīyaḥ pradeśa iti / tadevamākāśasyābhūtvābhavanarūpotpattiruyakteti siddham /

*8,487*

astvevaṃ parakṛtamapavyākhyānam /
kastarhyākāśaśabdārthaḥ kā ca tasya parādhīnaviśeṣāptirityata āha- ata iti //

ata ākāśaśabdoktastaddevo 'tra vināyakaḥ /
dehotpattyā samutpanna iti śrutyābhidhīyate // MAnuv_2,3.12 //

NYĀYASUDHĀ: parakīyavyākhyānasyāyuktatvādityarthaḥ / taddevo bhūtākāśābhimānīti vināyakasyākāśaśabdavācyatvopapādanam /

atrātmana ākāśa ityādiśrutau /
dehotpattyeti parādhīnaviśeṣā(vā)ptervivaraṇam /
vākyadvayametadityato 'treti śrutyeti ca yujyate /
śruterviṣayāntaraṃ cāha- bhūtamapīti //

*8,487f.*

bhūtamapyasitaṃ divyadṛṣṭigocarameva tu /
utpadyate ... // MAnuv_2,3.13a-c //

NYĀYASUDHĀ:
bhūtamapyākāśaśabdoktaṃ tacca ghaṭādivadutpadyata iti śrutyābhidhīyata iti sambandhaḥ /
kuto bhūtākāśasyotpattimattvamityata uktam- asitamiti //

rūpitvādityarthaḥ / tathāca śrutiḥ / "ākāśo nīlimodeti'; iti / tathā sati cākṣuṣatvaprasaṅga ityata

uktam- divyeti //

tuśabdenānudbhūtatvaviśeṣaṃ sūcayati / idamuktaṃ bhavati / kiṃ cākṣuṣatvamātramāpādyamutāsmadādīnprati / ādye tviṣyāpādanam / divyadṛṣṭigocaratvābhyupagamāt / dvitīye tu bhūtādiśarīreṣu vyāptibhaṅgaḥ / tatrānudbhūtādikalpane 'trāpi tatsamānaṃ śrutiprāmāṇyāditi /

*8,489*

nanvākāśasyābhūtvābhavanalakṣaṇāmutpattimadhunaiva nirākṛtyātra punastadaṅgīkāre kathaṃ pūrvottaravyāghāto na bhavedityata āha- avyākṛtamiti //

... avyākṛtaṃ hi gaganaṃ sākṣigocaram // MAnuv_2,3.13cd //

NYĀYASUDHĀ:
yato 'vyākṛtameva gaganaṃ notpadyata ityuktaṃ na tu bhūtamato na virodhaḥ /
tasyānutpattau hetvantaramapyāha- nityaṃ hi taditi //

nacaitadasiddham / vināśakāraṇābhāvāt / nahi kāraṇāntaramanapekṣyeścarecchā vināśaheturdṛṣṭā / utpattiśrutestadapi kalpanīyamiti cenna / tasyā bhūtatadabhimāniviṣayatvena sāvakāśatvāt /

avaśyaṃ caitadevam /
ātmana ākāśaḥ sambhūta ityāderbhūtaprakaraṇatvāt /
nanvavyākṛtākāśe pramāṇameva nāsti /
kasyānutpattirucyata ityata uktam- sākṣīti //

tatkathamityata āha- pradeśa iti //

pradeśa iti vijñeyaṃ nityaṃ notpadyate hi tat // MAnuv_2,3.13ef //

NYĀYASUDHĀ: nanvetadeva bhūtākāśamiti cenna / rūpitvārūpitvavyākṛtatvāvyākṛtatvaparicchinnatvāparicchinnatvaśrutīnāṃ sattvāt / kiñcotpattyanutpattiśrutyorvirodho 'pyākāśadvaitamavagamayati / vyavasthayāvirodhopapattāvanutpattiśruteraupacārikatvakalpanāyogāt / naca pradeśasyotpattirupapadyata ityuktaṃ prāk /

nanu sūtrakṛtaiva gauṇyasambhavādityuktam / vyākhyātaṃ tadbhāṣyakṛtā / vivṛtaṃ cāsmābhiḥ /

*8,491*

nanvavyākṛtākāśasyotpattyabhāve mā bhūdākāśaḥ sambhūta iti virodhaḥ /
idaṃ sarvamasṛjatetyādiśrutivirodhastu bhaviṣyatīti cenna /
tasyābhūtvābhavanalakṣaṇotpattyasambhave 'pi parādhīnaviśeṣāptirūpotpattisadbhāvādityāha- tathāpīti //

tathāpi pūrvasambandhaparatantraviśeṣayuk /
khamevotpattimannāma śrutiśabdavivakṣitam // MAnuv_2,3.14 //

NYĀYASUDHĀ: mūrtasambandhaścāsau paratantraviśeṣaśceti vigrahaḥ / yadanāditvenoktaṃ tadeva svamityarthaḥ / idaṃ sarvamasṛjateti śrutivākyaṃ śrutiśabdaḥ /

*8,492*

evaṃ śrautā(sautrā)kāśotpattiṃ vyākhyāyopalakṣitaprakṛtyādyutpattiṃ vyākhyāti- prakṛtiriti //

prakṛtiḥ puruṣaḥ kāla ityete ca samastaśaḥ /
īśādhīnaviśeṣeṇa janyā ityeva kīrtitāḥ // MAnuv_2,3.15 //

NYĀYASUDHĀ:
ityete ca etadādayaśca /
īśvarādhīnaviśeṣeṇaiva nābhūtvābhāvitvenetyarthaḥ /
kālasya tvabhūtvābhavanamapyastītyāśayenāha- kāleti //

kālapravāha evaiko nityo natu viśeṣavān // MAnuv_2,3.16ab //

NYĀYASUDHĀ: viśeṣavān kṣaṇalavādirūpaḥ / upapāditaṃ caitatprāgeva /

*8,493*

prāk parigaṇitānāṃ prakṛtyādīnāmīśvarādhīnaviśeṣāvāptireva janmetyuktam /
tatra kasya kīdṛśī viśeṣāvāptirityataḥ prakṛtyāditrayābhimānidevatāyāḥ parādhīnaviśeṣāvāptiṃ viśadayati- puruṣeti //

puruṣāvyaktakālānāṃ ramaivaikābhimāninī // MAnuv_2,3.16cd //

sisṛkṣutvaviśeṣaṃ tat sākṣād bhagavadicchayā / prāptaiva sṛṣṭetyuditā ... // MAnuv_2,3.17a-c //

NYĀYASUDHĀ: yasmātpuruṣādīnāṃ ramābhimāninī / sā caikaiva dehadehyādibhedarahitā / tattasmātsākṣādbhagavadicchayā sisṛkṣutvaviśeṣaṃ prāptaiva sṛṣṭetyuditā / natu vināyakādyabhimānivaddehotpattimatītyarthaḥ / yadyapi bhagavatyā icchāni nityā tathāpi (tadīya)vyaktirūpasyeśvarā(parā)dhīnatvābhiprāyeṇedamuktamiti jñātavyam /

prakṛteḥ parādhīnaviśeṣāvāptiṃ vivṛṇoti- pradhānamiti //

... pradhānaṃ vikṛterapi // MAnuv_2,3.17d //

NYĀYASUDHĀ: pradhānamapi vikṛterīśvarādhīnāyāḥ kāraṇādidaṃ sarvamasṛjatetyādau sṛṣṭamityuditamityarthaḥ / yathoktam /

"vikāro 'vyaktajanma hi'; iti /

*8,494*

puruṣāṇāṃ parādhīnaviśeṣāvāptiṃ spaṣṭayati- pumāṃsa iti //

pumāṃso dehasambandhāt sṛṣṭimanta itīritāḥ // MAnuv_2,3.18ab //

NYĀYASUDHĀ: kālapravāhasya pravāhijanma mahadādīnāṃ copacayāvāptirviśeṣalābha iti spaṣṭatvā(nnātro)nnoktam / etena"jño 'ta eva'"tathā prāṇāḥ'; ityadikamapi vyākhyātaṃ veditavyam / // iti śrīmannyāyasudhāyāṃ viyadadhikaraṇam //

*8,494*

[======= JNys_2,3.II: mātariśvādhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ mātariśvādhikaraṇam //

// oṃ etena mātariśvā vyākhyātaḥ oṃ //

atītādhikaraṇe viyadādiviṣayāṇāṃ utpattyanutpattiśrutīnāṃ vyavasthayā virodhaḥ parihṛtaḥ / idānīṃ"tejobannānyākāśa iti tānyanityāni vāyurvāva nityaḥ'; iti śrutau vyavasthitanityatvānityatvavantamapyākāśamanityapakṣe nikṣipya vāyonirtyatvābhidhānādākāśadevatāyā vināyakasyeva vāyudevatāyāḥ svarūpeṇa nityatvaṃ dehotpattyādinā janmādimattvamiti vyavasthānupapattermukhyaivānutpattirityadhikāśaṅkayā pūrvapakṣite vyavasthātideśenaiva siddhāntitam / tatra kīdṛśī vāyau śrutīnāṃ vyavasthā / yayādhikāśaṅkāparihāraḥ syādityatastāṃ daśaryati-

evamiti //

*8,495*

etena mātariśvā vyākhyātaḥ | BBs_2,3.8 |

evaṃ praḷayakāle 'pi pratibhātaparāvaraḥ // MAnuv_2,3.18cd //

mukhyāvāyurnityasamaḥ śarīrotpattikāraṇāt / parādhīnaviśeṣeṇa janimāneva śabditaḥ // MAnuv_2,3.19 //

NYĀYASUDHĀ: yathā viyadanādi janmavaccoktamevamityatharḥ / pratibhātaparāvaraḥ śarīrābhāve 'pi pratibhenaiva jñānena viṣayīkṛtātītānāgato yatastasmānnityasama iti śabditaḥ / śarīrotpattikāraṇātparādhīnaviśeṣeṇetyetayorhetuhetumadbhāvaḥ / evaśabdasya parādhīnaviśeṣeṇaivetyanvayaḥ / mukhyavāyurityanena bhūtaprakaraṇe 'pi na bhūtavāyuviṣayamidaṃ sūtram / tatrādhikāśaṅkābhāvāt / ata eva nāvāntarābhimāniviṣayam / kinnāma tatparamābhimāniviṣayameveti sūcayati / svarūpātiriktasya pratibhajñānasyāpyanupaplavādākāśadevatāto viśeṣo yujyata iti bhāvaḥ /

*8,496*

yaduktamatra prakaraṇe parādhīnaviśeṣāvāptireva janirnābhūtvābhavanamiti tadupapattyantareṇopapādayannadhikaraṇārthamupasaṃharati- naiveti //

naiva kiñcit tato janmavarjitaṃ paramādṛte /
parādhīnaviśeṣatve janmanaḥ sthūlatābhavaḥ // MAnuv_2,3.20 //

pūrvaśabdavilopaśca yadi janmeti kīrtyate /
ramāyā naiva janmāsti caitanyasyāpi kevalam // MAnuv_2,3.21 //

pradhanasya ca vedasya ... // MAnuv_2,3.22a //

*8,496f.*

NYĀYASUDHĀ: iti siddhamiti śeṣaḥ /

etacca janmanaḥ parādhīnaviśeṣalābha(svarūpa)tva evāṅgīkṛte siddhayati na tvabhūtvābhavanarūpatva ityarthaḥ /
nanvavyākṛtākāśasyābhūtvābhavanānupapatterastu tatra parādhīnaviśeṣāvāptijarnmaśabdārthaḥ /
anyatra tvabhūtvābhavanamevāṅgīkriyate cetko doṣaḥ /
bādhakabhāvābhāvābhyāmanekārthatvakalpanāvirodhādityata āha- sthūlateti //

upādānadharmiṇo dharmyantarātmanā parivartaḥ sthūlatābhāvaḥ / ata eva pūrvaśabdavilopaśca pūrvaśabdanivṛttau śabdāntarapravṛttiścetyarthaḥ / udāhṛtaṃ caitatprakṛtyadhikaraṇe / abhūtvābhavanaṃ yadi janmeti kīrtyata ityukte 'sadanuvādaḥ syāt / pariṇāmavādibhiḥ kvāpyabhūtvābhavanānabhyupagamāt / ato vimatipadaṃ darśayituṃ sthūlatetyādyuktam / tarhi ramāyā jīvacaitanyasyāpi pradhānasya vedasya caivaṃvidhaṃ janma naivāstītyataḥ parameśvarādṛte sarvaṃ janimaditi na siddhayet / tathāca"idaṃ sarvamasṛjata'; ityādipratijñāhāniḥ"ātmā vā'; ityādiśabdavirodho vibhaktatvahetoranaikāntyaṃ ca syāt iti vākyaśeṣaḥ / "eṣa cetanayā yukto jīva ityabhidhīyate'; ityādivacanājjīvaśabdo bhūtādisaṅghāte vartate / tasya coktavidhotpattirastyevetyataḥ kevalaṃ caitanyasyetyuktam / nahi kṣīraṃ dadhijātamitivadidaṃ dravyaṃ ramāditvena pari(ṇatami)vṛttamityatra pramāṇamasti / kintu"dvāvetau nityamuktau nityau sarvagatau',"ajo nityaḥ',"ajāmekām',"yāvadbrahma viṣṭhitaṃ tāvatī vāk'; ityādiśrutibhyo 'nāditvamevāvagatam /

*8,498*

nanu vedasya kīdṛśī parādhīnaviśeṣāptiryena bhavatpakṣe pratijñāhānyādikaṃ na syādityata āha- vedasyāpīti //

... vedasyāpīśvarecchayā /
vyaktirnāma viśeṣo 'sti ... // MAnuv_2,3.22bc //

NYĀYASUDHĀ:

niyataviśiṣyānupūrvīkatvenārthabodhakatvaśaktyāvirbhāvo vyaktiḥ /
kālapravāhasya nāstitve doṣo vakṣyate /
mahadādisūkṣmarūpanityatā ca śrutyā(dipra)pi prasiddhā /
ato 'pi pratijñāhānyādyanistāra ityāśayavānupasaṃharati- tasmāditi //

... tasmāt tadvaśataiva hi // MAnuv_2,3.22d //
utpattiratra kathitā ... // MAnuv_2,3.23a //

NYĀYASUDHĀ: tadvaśatā parameśvaravaśatvaviśeṣalābhaḥ / atra śrutisūtrayoḥ / // iti śrīmannyāyasudhāyāṃ mātariśvādhikaraṇam //

JOSHI-8

*8,501*

[======= JNys_2,3.III: asambhāvādhikaraṇa =======]

/ atha śrīmannyāyasudhāyāṃ asambhavādhikaraṇam //

// oṃ asambhavastu sato 'nupapatteḥ oṃ //

asambhāvyamānajanmanorgaganapavanayorutpattāvuktāyāmidamāśaṅkayate / sadajāyatetyādiśruterbrahmaṇo 'pi janmāsti / naca śrutyādivirodhaḥ / svarūpotpattyabhāve 'pi parāyattaviśeṣāvāptirūpotpattisambhavādgaganapavanavaditi / tannivṛttyarthamidamadhikaraṇamārabdham / etaccāyuktamivābhāti / asambhava ityanutpattimātrapratijñānāt / tasya ca pareṇāpyaṅgīkṛtatvāt / nanvavadhāraṇārthasya tuśabdasya prayogānnāyaṃ doṣaḥ / satyam / tathāpi tatra hetoranabhidhānādayuktameva / nanvanupapatterityuktam / satyam / kiṃ tasyārtho na hyasataḥ sadutpatteradṛṣṭatvādanupapatteriti /

nacaitatsarvathāpyutpattyabhāvamupapādayitumalam /
kāraṇaviśeṣapratiṣedhāt /
maivam /
prasaktakāraṇanirāsādanyasyāprasaṅgātkāraṇābhāvasyaiva siddheriti sthite vibhavādanupapatterita hetuṃ prakārāntareṇa vyācakṣāṇāḥ sūtrārthamāha- svatantratvāditi //

asaṃbhavas tu sato 'nupapatteḥ | BBs_2,3.9 |

... svatantratvāt parātmanaḥ /
naivotpattiḥ kathamapi na svatantraṃ tato 'param // MAnuv_2,3.23b-d //

NYĀYASUDHĀ: kathamapīti //

svarūpato viśeṣataścetyarthaḥ / kutaḥ paramātmanaḥ svātantryamiti cenmaivam /

kiṃ svatantrameva vastu nāṅgīkriyate kiṃvāto 'nyatsvatantramaṅgīkṛtya tasya svātantryaṃ nirākriyate /
nādyaḥ /
anavasthiterasambhavācca /
dvitīyaṃ pratyāha- neti //

pramāṇābhāvāt / bhāve vā tadevāsmābhiḥ paramātmatayāṅgīkariṣyata iti bhāvaḥ /

*8,503*

kecididaṃ sūtramanyathā vyācakṣate / prāgguṇināṃ viyadādīnāmutpattiruktā / idānīṃ rūpādīnāṃ guṇānāṃ dikkālādeścotpattirucyate / sato guṇāderasambhavo nopapadyate / pratijñāhānyādinānupapatteriti / tadasat / viyatpadenaiva sarvasyopalakṣaṇāt / abhyadhikāśaṅkābhāvācca / viyatpadasya sajātīyabhūtamātropalakṣakatvaṃ nyāyyam / vijātīyaguṇādyupalakṣakatvamayuktamiti cenna / saṅgatireṣā nābhyadhikā śaṅkā / rūpādīnāmutpattyaśravaṇāditi cenna / pratijñādibhyastadavagateḥ / saṅkocastatra kalpyata iti cenna / bādhakānupanyāsāditi /

*8,505*

anye tvevaṃ vyākurvate / brahmaṇa evāsambhavo na tu tadvayatiriktasya / pratijñāhānyādiprasaṅgenānupapatteriti / etadapyasat / pūrveṇaivāsyārthasya labdhatvāt / viyanmātariśvanorutpattipratipādanamupalakṣaṇārthamiti jñāpayitumetaditi cenna / pratijñāhānyādyupanyāsenaiva tajjñāpanasiddheḥ / samānanyāyopalakṣaṇasya mīmāṃsāyāṃ sarvatra prasiddhatvāt / anyathātideśe 'bhyadhikāśaṅkābhyūhanavaiyarthyādityukta eva sūtrārthaḥ / etadeva jñāpayituṃ bhagavatā'cāryeṇa prāgeva"naiva kiñcid'; ityupasaṃhṛtam / // iti śrīmannyāyasudhāyāṃ asambhavādhikaraṇam //

*8,506*

[======= JNys_2,3.XIII: vyatirekhādhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ vyatirekādhikaraṇam //

// oṃ vyatireko gandhavattathā ca darśayati oṃ //

atra yogināṃ svarūpeṇaivānekatvamupapadyate /
tasya ca avirodhaścandanavadityuktārthopapādakatayā saṅgatau sthitāyāṃ asambhavastu sato 'nupapatteriti yadīśvarasya sarvasvātantryamuktaṃ tadupapādakatvenāpi saṅgatiṃ jñāpayaṃstathā sūtraṃ vyācaṣṭe- acchedyasyāpīti //

vyatireko gandhavat | BBs_2,3.26 |

tathā ca darśayati | BBs_2,3.27 |

acchedyasyāpi jīvasya vibhāgaṃ bahudhā hariḥ /
kṛtvā bhogān pradāyaiva caikyamāpādayet punaḥ // MAnuv_2,3.24 //

ata īśavaśaṃ sarvaṃ cetanācetanaṃ jagat // MAnuv_2,3.25ab //

NYĀYASUDHĀ: bhogāṃśceti sambandhaḥ / aikyamevetyevaśabdānvayaḥ / aikyaṃ ekarūpatvam / svarūpaikyasya vibhāge 'pi sattvāt / sarvamīśavaśam / tathāca sa eva svatantra iti vākyaśeṣaḥ /

*8,507*

nanvanyaiśchaittumaśakyaṃ chitvā teṣāmapi bhāgānāṃ bhogaśaktiṃ pradāya yadi punarekatāmāpādayati haristarhi tatra tasya sāmarthyaṃ jñāyatām /
kāryasya kāraṇaśaktiṃ vinānupapatteḥ /
sarvaṃ jagadīśavaśamiti tu kathamityata āha- avibhāgamiti //

avibhāgaṃ vibhāgāya yadā nayati keśavaḥ /
kimaśakyaṃ pareśasya tadeti hyabhidhīyate // MAnuv_2,3.25c-f //

*8,507f.*

NYĀYASUDHĀ:

yathā loke kiñcidadbhataṃ kāryaṃ kṛtavatastathābhūte 'nyatrāpi kāryaśaktiḥ sambhāvyate /
tathātyantāghaṭitamidaṃ ghaṭayato jagannāthasya sarvatrāpi śaktisambhāvanā yuktaiveti bhāvaḥ /
nanvatra sūtre jīvasyānekatvāpattimātramucyate natu tasyāḥ parameśvarāyattatvam /
tatkathamanena tasya sarvaiśvaryāvagatirityata āha- iti hīti //

"taṃ yathā yatheśvaraḥ prakurute tathā tathā bhavati / so 'cintyaḥ pamaro garīyān'"acintyayeśaśaktyaiva hyeko 'vayavavivarjitaḥ / ātmānaṃ bahudhā kṛtvā krīḍate yogasampadaḥ'; iti sūtropāttābhyāṃ śrutibhyāṃ yasmādevamabhidhīyate tasmātsūtreṇāpyevamevamabhidhīyate / pratijñāpramāṇayorekārthatāyā āvaśyakatvāditi / // iti śrīmannyāyasudhāyāṃ vyatirekādhikaraṇam //

*8,508*

[======= JNys_2,3.XIV: pṛthagupadeśādhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ pṛthagupadeśādhikaraṇam //

// oṃ pṛthagupadeśāt oṃ //

atra jīvātmanaḥ paramātmanā'tyantiko bhedaḥ samarthyate / syādetat / yathā hi pratyakṣādipramāṇaira??ṇāvadhṛta(devadatta)siṃha(devadatta)bhedasya puṃsaḥ siṃho devadatta iti vākyaśravaṇe 'pi na siṃhadevadattasvarūpaikyapratipattirbhavati /

kinnāma gauṇa evāyaṃ prayoga ityadhyavasyati /
tathā athāto brahmajijñāsā ityādibhiḥ vyatireko gandhavat ityantaiḥ sūtraiḥ jīvātmaparamātmabhedasya pratyakṣādipramāṇabalenopapāditatvāttattvamasyādiśrutiśatenāpi na tadabhedapratipattirutpattumalam /
kintu gauṇārtha eva śrutaya eva iti niścayo bhavet /
ataḥ prāpakabhāvānnedamadhikaraṇamārambhaṇīyamityato 'dhikāśaṅkāṃ daśaryanpūrvapakṣayati- evaṃ sthite 'pīti //

pṛthagupadeśāt | BBs_2,3.28 |

evaṃ sthite 'pi jīvaikyaṃ kecidāhuḥ parātmanā /
tad yo 'hamitipūrvābhiḥ śrutibhiścānumābalāt // MAnuv_2,3.26 //

*8,509*

NYĀYASUDHĀ: evamatītagranthoktanyāyena jīvātmaparamātmanorbhede niścite 'pītyarthaḥ / smṛtibhinneti cārtho 'numānabalācceti vā sambandhaḥ / etaduktaṃ bhavati / yadyapi bhedaḥ prāk samarthitastathāpi jīvaḥ paramātmanābhinna eva / "tadyo 'haṃ so 'sau yo 'sau so 'ham'; / tattvamasi / "ahaṃ brahmāsmi'; ityādiśruteḥ / "ahaṃ hariḥ sarvamidaṃ janārdano nānyattataḥ kāraṇakāryajātam / īdṛṅmano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti'; ityādismṛteśca / nacaitāḥ śrutayaḥ smṛtayaśca gauṇārthā yojyāḥ / upakramādibalena tātparyāvadhāraṇāt / balavadbādhakābhāvācca / upanyastāni tu pramāṇānyāvidyakamithyābhedaviṣayatayāpi sambhavanti / tathā cānumānam / vimato bhedo mithyā bhedatvāccandrabhedavaditi / naca"asminnasya ca tadyogaṃ śāsti'; iti muktāvapi bhedoktirbādhikā / tasyā avāntaraviṣayatvopapatteḥ / naca paramamuktau bhede pramāṇamasti / "yatra tvasya sarvamātmaivābhūt / vibhedajanake jñāne nāśamātyantikaṃ gate / ātmano brahmaṇo bhedamasantaṃ kaḥ kariṣyati / avimuktestu bhedassyājjīvasya paramasya ca / tataḥ paraṃ na bhedo 'sti bhedahetorabhāvataḥ'; ityādiśrutiramṛtayo 'pavadanti ca paramamuktau jīvaparabhedamityevaṃ kecidvādino vadanti / ato yuktastannirākaraṇāyādhikaraṇārambha iti /

*8,511*

evaṃ pūrvapakṣayitvā siddhāntayatsūtraṃ vyācaṣṭe- na taditi //

na tad yuktaṃ yato viṣṇuḥ pṛthagevābhidhīyate // MAnuv_2,3.27ab //

NYĀYASUDHĀ: tat jīvasya paramātmaikyam / na yuktam / kintu pṛthageva jīvātmaparamātmānau / kutaḥ / yato viṣṇurjīvājjīvaśca viṣṇoḥ

"bhinno 'cintyaḥ paramo jīvasaṅghāt'; ityādiśruti(smṛti)bhiḥ pṛthageva abhidhīyate tasmādityarthaḥ /
nanvetāḥ śrutismṛtayo 'vidyākalpitabhedaviṣayatayānyathāsiddhāḥ na tātvikabhedasiddhayai prabhavantītyuktamiti cet /
mā tvariṣṭhāḥ /
nirākariṣyāmaḥ śrutyādeḥ atattvāvedakatvamityāśayavānakalpitabhedaviṣayāṃ śrutimudāharati- prajñeti //

prajñānetro 'loka iti muktau bhedo 'bhidhīyate // MAnuv_2,3.27cd //

NYĀYASUDHĀ: "eṣa brahmaiṣa prajāpatirindraḥ'; ityādinā viśvaprapañcamanūdya sarvaṃ tatprajñānetramiti tasya prajñākhyabrahmanetṛkatvamabhidhāya netṛnetavyabhāvasya kalpitatvādityāśaṅkānivṛttyarthaṃ prajñānetro 'loka iti śrutyā muktāvapi jīvaparayorbhedo 'bhidhīyate 'loko mukto 'pi prajñānetro brahmanetṛka iti / nīyate 'neneti netram / dāmnītyadisūtrāt / prajñā ca brahma / "prajñā pratiṣṭhā prajñānaṃ brahma'; iti vākyaśeṣāt / nacātra loka iti padaṃ chedyam / janabhuvanadeharūpasya lokasya prāgeva brahmanetṛkatvasyoktatvena punaruktiprasaṅgāt / naca netṛnetavyayorabhedaḥ kvacidasti / nacāvāntaramuktiviṣayeyaṃ śrutiḥ / tatra lokātītatāyogāt / dehendriyādivaikalyaṃ khalvalokatvam / paramamuktau cānuvartamāno bhedo nāvidyākalpito bhavitumarhatyatiprasaṅgāditi /

*8,513*

nanu mu(ktau bhedābhāvene)ktāvabhede 'nekāḥ śrutayaḥ smṛtayaśca santi /
tatkathamekākinīyaṃ śratirmuktau bhedasādhanāyālamityato bahvīḥ śrutismṛtīratrodāharati- etamiti //

*8,514*

etamānandamityanyā paramaṃ sāmyamityapi // MAnuv_2,3.27ef //

NYĀYASUDHĀ: "etamānandamayātmānamupasaṅkramya'; ityanyā śrutirmuktasya parasmādbhedamāha / sāmīpyaprāpterabhidhānāt / naceyamavāntaramuktiḥ / "asmāllokātpretya'; iti videhatvavacanāt / "tadā vidvānpuṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti'; ityapi śrutirmuktau jīvasya brahmaṇo bhedamācaṣṭe / sāmyasya bhedasamānāśrayatvāt / puṇyapāpāñjanākhyavidyāvidhūnanābhidhānādasyāpi paramamuktiviṣayatvaṃ jñāyate /

idaṃ jñānamapāśritya mama sādharmyamāgatāḥ /
sarge 'pi nopajāyante praḷaye na vyathanti ca // MAnuv_2,3.28 //

NYĀYASUDHĀ: idaṃ jñānamiti bhagavadvākye 'pi mama sādharmyamāgamā iti bhedo jñāyate / sargapralayayorapyupajananavyathābhāvoktyā paramamuktitvaṃ ca /

upasampadya tajjyotiḥ svarūpeṇābhipadyate /
tatra paryeti jakṣaṃśca krīḍannapi sadā sukhī // MAnuv_2,3.29 //

ācakṣva me mokṣaṃ dhīrā yaṃ pravadanti tam / ityakta āha vāgdevī paraṃ mokṣaṃ prajāpateḥ // MAnuv_2,3.30 //

NYĀYASUDHĀ: upasampadyata ityanena"parañjyotirupasampadya svena rūpeṇābhiniṣpadyate / sa tatra paryeti jakṣankrīḍanramamāṇaḥ'; ityetāṃ śrutimarthato 'nuvadati / atrāpi sāmīpyaprāptyādinā bhedo 'vagamyate / "asmāccharīrātsamutthāya svena rūpeṇābhiniṣpadyate'; ityuktyā paramamokṣatvaṃ ca /

śākhāṃ śākhāṃ mahānadyaḥ saṃyānti paritaḥsravāḥ /
dhānāpūpā māṃsakāmāḥ sadā pāyasakardamāḥ // MAnuv_2,3.31 //

yasminnagnimukhā devāḥ sendrāḥ sahamarudgaṇāḥ /
ījire kratubhiḥ śreṣṭhaistadakṣaramupāsate // MAnuv_2,3.32 //

praviśanti paraṃ devaṃ muktāstatraiva bhoginaḥ / nirgacchanti yathākāmaṃ pareśenaiva coditāḥ // MAnuv_2,3.33 //

*8,514f.*

NYĀYASUDHĀ: śākhāṃ śākhāmiti mahābhāratavākye bhedāvabhāsaḥ sphuṭa eva / tasya ca paramamokṣaviṣayatāpradarśanārthamācakṣvetyādipūrvavākyārthasaṅgrahakathanam / ityukte prajāpatineti pṛṣṭe / tasya madhye puṇyagandhaḥ sahasraśākho vimalo vibhāti / tasya vetasasya śākhāṃ śākhāmāśritya dhānāpūpavatyaḥ māṃsakāmavatyaḥ / arśaādibhyo 'c / pāyasaṃ kardamasthānīyaṃ yāsāṃ tāstathoktāḥ / yasmin loke / ījire yajante ca / tadakṣaraṃ paramaṃ brahma / tatraiva parameśvarāntara eva /

*8,515*

bhedadṛṣṭayābhimānena niḥsaṅgenāpi kamarṇā /
kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham // MAnuv_2,3.34 //

sa saṅgatya punaḥ kāle kāleneśvaramūrtitā / jāte 'guṇavyatikare yathāpūrvaṃ prajāyate // MAnuv_2,3.35 //

NYĀYASUDHĀ: bhedadṛṣṭayeti bhāgavatavākyasyāyamarthaḥ / "ādyaḥ sthiracarāṇāṃ yo vedagarbhaḥ saharṣibhiḥ / yogeśvaraiḥ kumārādyaiḥ siddhairyogapravartakaiḥ / sa jīveśvarādibhedajñānenābhimāneneśvarabahumānena nivṛttakarmaṇā ca jagatkartṛtvātsārvajñādiguṇopetaṃ paramapuruṣākhyaṃ paraṃ brahma saṅgatyamuktaḥ sanpraviśya punaḥ kālākhyaparameśvaramūrtyā sṛṣṭikāle jāte satyaguṇavyatireke sattvādiguṇavikriyāhīne viṣṇuloke pūrvavatsarvamuktādhipatirjāyata iti / atra tu bhedaḥ sphuṭa eva / hiraṇyagarbhamuktitvādeva paramamuktitvaṃ ca siddham /

ṛcāṃ tvaḥ poṣamāste ca pareṇa preritāḥ sadā // MAnuv_2,3.36ab //

NYĀYASUDHĀ: "ṛcāṃ tvaḥ poṣamāste pupuṣvāngāyatraṃ tvo gāyati śakvarīṣu / brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vimimīta u tva'; iti mantrasyāyamarthaḥ / muktisthāne tvaḥ kaścid brahmā ṛcāṃ poṣaṃ pupuṣpvānāste ṛcaḥ puṣyāḥ kurvannāste / tvo brahmā śakvarīṣu ṛkṣvārūḍhaṃ gāyatraṃ sāma gāyati / tvo brahmā jātavidyāṃ pauruṣeyavidyāṃ vadati / tvo brahmā yajñasya viṣṇormātrāmaṃśameva vimimīte dhyāyatīti / atrāpi bhedaḥ sphuṭa evāvabhāsate / brahmabāhulyaśravaṇātparamamokṣatvaṃ ca / nacāsya ṛtvigviṣayatvam / brahmaṇo jātavidyāvāditvasyāprasiddhatvāt / caturṇāmapi pādānāṃ hotrādibhinnaviṣayatve tṛtīyapāde tva iti ca vyarthaṃ syāt / caśabdo vākyaśeṣasamuccaye /

pareṇa preritāḥ sadetyanena"sa vā eṣa brahmaniṣṭha idaṃ śarīraṃ martyamatimṛjya brahmābhisampadya brahmaṇā('bhi)paśyati'; ityādiśrutīḥ / "yatheṣyaṃ parivartante tasyaivānugraheritā'; ityādismṛtīścopādatte /

yatkāmastat sṛjatyaddhaiṣātmanā tat sṛjatyapi // MAnuv_2,3.36cd //

*8,516*

NYĀYASUDHĀ: yatkāma ityanena"na hāsya karma kṣīyate 'smāddhayevātmano yadyatkāmayate tattatsṛjata'; iti śrutirupādīyate / mukto yadyatkāmayate tattadvastu tatkarma sṛjate / katham / yatsṛjate tadasmādātmana eva parameśvarānugrahadvāraivetyarthaḥ / addhaiveti hyevaśabdārthaḥ /

atreśvarājjīvasya bhedaḥ spaṣṭa eva / karmākṣayavacanātparamamuktitvaṃ ca /

sahaiva brahmaṇā kāmān bhuṅkate nistīrṇatadguṇaḥ // MAnuv_2,3.37ab //

NYĀYASUDHĀ: sahaivetyanena"so 'śnute sarvānkāmānsaha brahmaṇā vipaścitaḥ'; iti śrutimupādatte / brahmaṇā brahmātmakāmatayā sarvānkāmānsaha yaugapadyena bhuṅkta iti vyākhyānaṃ tu śrautākṣarānanuguṇaṃ tatsiddhāntānanuguṇaṃ ca / nistīrṇetyanena"tīrṇo hi tadā sarvānśokānhṛdayasya bhavati'; iti śrutirgṛhyate / tadā sarvān śokāṃstīrṇo mukto hṛdayasya brahmaṇaḥ śeṣabhūto bhavatītyarthaḥ / hṛdayanatvād hṛdayaṃ brahma / tadguṇā hṛdguṇā duḥkhādyāḥ / atra sarvaśokataraṇātparamamuktitvamavagamyate /

duḥkhādīṃśca parityajya ... // MAnuv_2,3.37c //

NYĀYASUDHĀ: duḥkhādīṃśca parityajyetyanena"jyotirmayeṣu deheṣu svecchayā viśvamokṣiṇaḥ / bhuñjate susukhānyeva na duḥkhādīnkadācana'; ityādi(kaṃ) brahmavaivartavākyaṃ gṛhyate / atra bahuvacanena bhedo duḥkhādyabhāvena paramamuktitvaṃ cāva(sīyate)bhāsate /

... jagadvayāpāravarjitaḥ // MAnuv_2,3.37d //
bhuṅkte bhogān sahaivoccān ... // MAnuv_2,3.38a //

NYĀYASUDHĀ:

jagadvayāpāretyanena svādhikānandasamprāptau sṛṣṭayādivyāpṛtiṣvapi /
muktānāṃ naiva kāmaḥ syādanyānkāmāṃstu bhuñjate'; iti vārāhavacanaṃ gṛhyate /
atra caiśvaryamaryādayā bhedo gamyate /
svapakṣasādhanamupasaṃharati- ityādīti //

... ityādyāgamamānataḥ /
muktasya bhedāvagateḥ kathameva hyabhinnatā // MAnuv_2,3.38b-d //

jīveśayor ... // MAnuv_2,3.39a //

NYĀYASUDHĀ: muktasya parabrahmaṇa iti śeṣaḥ /

*8,519*

idānīṃ parapakṣaṃ nirākariṣyanyaduktaṃ śrutibhiścānumābalādita śrutisācivyena anumānam, tattāvannirākartumupakramate- nānumā ceti //

... nānumā ca tadabhedaṃ pramāpayet // MAnuv_2,3.39ab //

NYĀYASUDHĀ: caśabdaḥ svapakṣasādhanaparapakṣani(rasana)rāsasamuccayārtaḥ / pramāpayet pramitaṃ kuryāt / yadvā jīveśvarābhede paropanyastasamastapramāṇanirasanapratijñeyam / tathāca śrutismṛtī ceti cārthaḥ /

*8,520*

tatkathamityato 'numānaṃ tāvadanuvadati- mithyaiveti //

mithyaiva bhedo vimato bhedatvāccandrabhedavat /
iti cet ... // MAnuv_2,3.39c-e //

NYĀYASUDHĀ: bhedo mithyetyetāvatyukte candrabhedādinā siddhasādhanaṃ syādityota vimata ityuktam / jīvabrahmaṇorbheda iti yāvat / stambhakumbhādibhedasya pakṣatulyatvānna tatra bhedatvahetorvyabhicāraḥ śaṅkanīya iti jñāpanārthaṃ vā / yāvānkaścidvimato bhedaḥ sa sarvo 'pīti / bhedagrahaṇaṃ (vi)spaṣṭārtham / sādhyāvadhāraṇenāsiddhayādyābhāsoddhāraṃ sūcayati / bhedamithyātvasiddhāvabheda eva vāstavaḥ siddhayatīti bhāvaḥ /

*8,521*

dūṣayituṃ pṛcchati- sādhyeti //

... sādhyadharmo 'yaṃ sannasan vā navobhayam // MAnuv_2,3.39ef //

NYĀYASUDHĀ: ayaṃ jīvabrahmabhedasya mithyātvalakṣaṇaḥ / sanniti svamatānusāreṇa / nanu mithyātvaṃ saccettadyasya tadapi satsyāt / nahi sambhavati nāsti dharmī dharmaścāstīti / tathāca vaiparī(tyameva)tyam / maivam / mithyātvaṃ khalvatyantābhāvapratiyogitvaṃ tacca buddhidvāreṇaiva / atyantāsato 'pi pratītiraṅgīkriyate / tathāca mithyātvamastītyasya tatpratiyogiko 'tyantābhāvaḥ sannityarthaḥ / nacātra ko 'pi virodhaḥ /

asanveti mādhyamikamatānurodhena / nahi prativādinyāśvāso 'sti / yenāsau svamatamatipa(tī)tya na vadediti niścinumaḥ /

ubhayaṃ naveti prativādimatānusāreṇa / sadādipakṣadūṣaṇasāmyāditi brūmaḥ / yadvobhayaṃ (veti) ceti tṛtīyaḥ pakṣaḥ / neti caturthaḥ / ubhayaṃ na vetyarthaḥ /

*8,524*

ādyaṃ dūṣayati- yadīti //

yadi sannapasiddhāntaḥ ... // MAnuv_2,3.40a //

NYĀYASUDHĀ: yadyayaṃ sādhyadharmaḥ sannityucyate tadā māyāvādino 'pasiddhāntaḥ syāt / nahi jīvabrahmaṇorbhedasya mithyātvaṃ brahma, yena tasya sattve 'pi sadadvaitavādino nāpasiddhāntaḥ syāt / brahmaṇo nirvikalpakatvāt /

dvitīye doṣamāha- sa eveti //

... sa evāsannitīrite // MAnuv_2,3.40b //

NYĀYASUDHĀ: apasiddhānta eva / mithyātvasyāsattve (api) sattvameva jīvabrahmabhedasya syāt / nacāsat pramāṇaviṣaya iti teṣāṃ pakṣaḥ / anena sadasattvapakṣo 'pi nirasto veditavyaḥ / antimamapākaroti- nobhayaṃ cediti /

nobhayaṃ cenna siddhaṃ tad ... // MAnuv_2,3.40c //

NYĀYASUDHĀ: tadubhayavilakṣaṇatvaṃ ca jīvabrahmabhedamithyātve 'nyatra vā kvāpi na siddham /

*8,525*

nanvanena kimuktaṃ syāt / aprasiddhaviśeṣaṇatvamiti cenna / sadasadvailakṣaṇyasya pakṣaviśeṣaṇatvābhāvāt / mithyātvameva pakṣaviśeṣaṇamupanyastaṃ taddharma eva sadasadvailakṣaṇyam / naca vimataṃ buddhimatkartṛpūrvakamitivadviśeṣaṇenāpi prasiddhena bhāvyamiti vācyam / vaiṣamyāt / yaddhi vyāpakakoṭiniviṣyaṃ vivādapadaṃ ca tasya prasiddhatāvaśyambhāvinī / anyathā vyāptigrahaṇapakṣa(tva)yorasambhavāt / asti ca buddhimattvasyāpi vyāpakoṭi(ṭau) niveśādi na tu sadasadvailakṣaṇyasyeti / ucyate / yo hyarthaḥ pramāṇasādhyaḥ sa sambhāvitaprakāreṣvanyatamaprakāravānupalabdhaḥ / idaṃ ca jīvabrahmabhedasya mithyātvaṃ na sadādiprakāravadaṅgīkartuṃ śakyaṃ prakāratrayasyāpasiddhāntaparāhatatvāt / catutharsyāprāmāṇikatvāt / na hyaprāmāṇikena prakāreṇa prakāravatkiñcidbhavati / ato vyāpakānupalabdhibādhitaṃ jīvabrahmaṇorbhedasya mithyātvaṃ na sādhayituṃ śakyamiti samudāyārtho vivakṣita iti na kācidanupapattiḥ / anenaivābhiprāyeṇa ṭīkāpi netavyeti /

*8,526*

dūṣaṇāntaramāha- iti mānasyeti //

... iti mānasya dūṣaṇam // MAnuv_2,3.40d //

*8,526f.*

NYĀYASUDHĀ: mīyata iti mānam / kṛtyalluṭo bahulamiti vacanāt / mithyāśabdārthaṃ vikalpyāpyevaṃ dūṣaṇamabhidhānīyamityarthaḥ / tathāhi / kiṃ mithyetyasattvamucyate / kiṃvānirvācyatvam / ādye 'pasiddhāntaḥ / dvitīye 'prasiddhaviśeṣaṇatā pakṣasyeti / sattvābhāvo mithyāpadārtha iti cenna / tasyaivāsattva(śabdārtha)padārthatvenāpasiddhāntānistārāditi /

*8,528*

doṣāntaramāha- itīti //

mānasya liṅgasya / bhedatvaheturapi sannasanvā sadasanvā anirvācyo veti vikalpyādye 'dvaitavādino 'siddhiḥ / dṛṣṭāntasya sādhanavikalaḥ / dvitīyatṛtīyayordvayorapi / caturthe dvaitavādina iti dūṣaṇamabhidhātavyamityarthaḥ / naca sadasadādau bhedatvasāmānyamasti / yena dhūmavattvavadayaṃ hetuḥ syāt /

*8,530*

jīvo brahmaṇo na bhidyate ātmatvādbrahmavadityādāvanumānāntare 'pyevameva vikalpya dūṣaṇāntaramabhidhātavyamityāha- iti mānasyeti //

yadvādvaitavādiprayukteṣu viruddhaviṣayeṣu sarveṣvapi anumāneṣvevaṃ sādhyaṃ hetuṃ ca vikalpya doṣo vaktavya ityatidiśati- itīti //

*8,531*

na siddhaṃ tadityayuktam /
pakṣīkṛte bhede vā prapañce vāvidyāyāṃ vā śaktirajatādau vānirvacanīyatvasya pramāṇena sādhayituṃ śakyatvādityata āha- naceti //

na ca mānāntareṇaitacchakyaṃ sādhayituṃ kvacit // MAnuv_2,3.41ab //

NYĀYASUDHĀ: yadā bhedamithyātvasya sattvādivikalpena dūṣaṇābhidhānaṃ tadāntaraśabdo viśeṣavacanaḥ / yadā tu mithyāśabdār(tharṃ)thavika(lpya)lpena dūṣaṇābhidhānaṃ tadānyanmānaṃ mānāntaram / etat anirvācyatvam / kvacit ityuktasthaleṣu /

*8,532*

tatkathamiti cedittham /
kasyacitpadārthasyānirvācyatve pratyakṣaṃ vā pramāṇamucyate anumānaṃ vā'gamo vār'thāpattirvopamānaṃ vābhāvo veti manasi vikalpānnidhāya parāṅgīkāraprācuryānurodhenānumānaṃ tāvadapākaroti- anumānena cediti //

anumānena cet saiva hyanavasthā bhaviṣyati // MAnuv_2,3.41cd //

NYĀYASUDHĀ: vimatamanirvācyaṃ bādhyatvādityādyanumānena śuktirajatāderanirvācyatvaṃ sādhyate cedanavasthā bhaviṣyati / katham / saiva hi aprasiddhaviśeṣaṇatāparihārārthānumānaparamparādvārikā prasiddhaivetyarthaḥ / yadatra vaktavyaṃ tatprathamasūtra evāsmābhirabhihitam /

āgamamapākaroti- naceti //

nacāgamastadartho 'sti ... // MAnuv_2,3.42a //

NYĀYASUDHĀ:

tadartho 'nirvacanīyārthaḥ /
anupalambhāditi bhāvaḥ /
nanu kathaṃ nāsti /
nāsadāsīnnosadāsīttadānīmityāgamasya vidyamānatvādityata āha- nāsaditi //

*8,533*

... nāsadāsīnna tad vadet // MAnuv_2,3.42b //

NYĀYASUDHĀ: ityāgama iti śeṣaḥ / tat anirvācyaṃ vastu / ayaṃ bhāvaḥ / padasamanvayabalena pratītaḥ padārthasaṃsargo hi vākyārtho nāparaḥ / anyathār'thāpattyāderapyāgamāntarbhāvaprasaṅgāt / atra ca pralaye sadādyabhāvamātraṃ vākyātpratīyate na punaranirvācyaṃ vastu / tato nāyamāgamo 'nirvācyārtha iti / mā bhūdayamāgamo 'nirvacanīyārthaḥ / tathāpyetadvacanabalenānirvacanīyārthaḥ setsyati / tathāhi / atra tāvatpralaye sadasadabhāva; pratipādyate / tatsāmarthyāttadā vidyamānasyārthasya sattvāsattvapratiṣedhāvagatau pariśeṣādanirvācyatvāvagateḥ / naca tadā vastumātrābhāvaḥ / punaḥ sṛṣṭayanupapatteḥ / abhāvasyāṅgīkāryatvācca /

*8,534*

pariśeṣaścārthāpattiranumānaṃ vetyāśaṅkate- pariśeṣāditi //

pariśeṣādanirvācyaṃ yadi siddhayet ... // MAnuv_2,3.42cd //

NYĀYASUDHĀ: pariśeṣādanirvācyaṃ vastu siddhayedita yadyucyata iti sambandhaḥ / atra brūmaḥ / bhavedidaṃ yadyatra sadasacchabdau pratītārthau syātām /

nacaivam /
pratyakṣāpratyakṣapañcamahābhūtaparatvāt /
"na sattannāsaducyate'; ityādau tatra prayogāt /
kuta etaditi cetpratītārthatve 'niṣyaprasaṅgāditayāśayavānāha- parātmana iti //

... parātmanaḥ // MAnuv_2,3.42d //
anirvācyatvameva syāt ... // MAnuv_2,3.43a //

NYĀYASUDHĀ:
tarhi sattvenāṅgīkṛtasya paramātmana evānirvācyatvaṃ syādityarthaḥ /
kuta ityata āha- pariśiṣyo hīti //

... pariśiṣṭo hyasau tadā // MAnuv_2,3.43b //

NYĀYASUDHĀ: sadasatpratiṣedhasāmarthyātsarvakārya(pra)laye 'vaśiṣyasya khalvanirvācyatvameveṣyavyam / asau paramātmā yasmāttadā pralayavelāyāmalīnatayāvaśiṣyastasmāttasyānirvācyatvaṃ bhavediti /

naca vācyaṃ yadyapi pralaye paramātmā vidyata eva / tathāpi tama āsīdityadisannihitavākyāttamo 'vidyākhyaṃ buddhisannihitamiti tadupaktāyāṃ buddhau pariśeṣapramāṇamapi tamasa eva anirvācyatāmādhāsyatīti / ānīdavātamiti vākyena brahmaṇo 'pi buddhisannidhānāt / satyaṃ jñānamiti tasya satyatvāvagamādapavāda iti cenna / āsīditi tamaso 'pi sattvāvagamādapavādaḥ syāt / sāṃvyāvahārikaṃ sattvaṃ taditi cet / brahmaṇo 'pi tathā kinna syāt / kiñcāsminvyākhyāne tadānīmiti vyarthaṃ sadā tamaso 'nirvācyatvāt / anyaparaṃ vākyamiti cet / tathāpyasannāsīditi vyarthameva / prāptyabhāvāt /

*8,537*

"na taṃ vidātha ya imā jajānānyadyuṣmākamantaraṃ babhūva /
nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaścaranti /
ta ime satyāḥ kāmā anṛtā pidhānā'; ityādyāgamastarhyajñānasyānirvācyatve pramāṇamityata āha- naceti //

nacānya āgamastatra ... // MAnuv_2,3.43c //

NYĀYASUDHĀ:
tatrānirvācye 'rthe mānamiti śeṣaḥ /
anyānṛtaśabdābhyāmanirvacanīyājñānābhidhānātkathaṃ netyato 'nirvācyatvaṃ nirvakti- sadasaditi //

... sadasatpratiyogini // MAnuv_2,3.43d //

NYĀYASUDHĀ: sadasatī pratiyoginī yasya tattathoktam / yanna sannāpyasattaddhayanirvācyam / nacātra tatpratipādakaḥ śabdo 'sti / anṛtādiśabdasya tvanyathā vyākhyānāditi /

*8,539*

pratyakṣaṃ pratikṣipati- naceti //

na ca pratyakṣamātrāsti ... // MAnuv_2,3.44a //

NYĀYASUDHĀ: nahīdamanirvācyamiti kaścillaukikaḥ parīkṣako vā cakṣurādinekṣate / bādhottarakālaṃ mithyaiva rajataṃ pratyabhādityanuvādātkathaṃ nekṣata iti cenna / mithyāśabdasyāsadarthatvāt /

*8,541*

arthāpattimapākaroti- naceti //

... nacārthāpattiriṣyate // MAnuv_2,3.44b //

NYĀYASUDHĀ: anumānātpṛthak prāmāṇikairiti śeṣaḥ / anumānaṃ cāprasiddhaviśeṣaṇatayā nirastamiti bhāvaḥ / kiñca nāstyasāvanupapadyamāno 'rtho yena kasyacidarthasyānirvācyatāpattiḥ syāt /

*8,542*

atha matam / yadi viyadādiviśvaṃ vā śuktirajatādikaṃ vā satsyāttadā na bādhyeta / sato bādhāyogāt / nahi (saṃścidātmā) sannātmā bādhyate /

yadi vāsatsyāttarhi na pratīyeta /
asataḥ pratītyayogāt /
nahi nari śṛṅgaṃ bhāti gavīva /
ato bādhapratītyoranupapattyānirvācyatvaṃ gamyata ityata āha- bādheti //

bādhāyogāt sata iti ... // MAnuv_2,3.44c //

NYĀYASUDHĀ: arthāpattirneṣyata iti vartate / ekadeśotkīrtanenoktaṃ sarvamupāttaṃ veditavyam / sato bādhāyogādityādyuktārthāpattirnānirvācyatvaṃ gamayitumalamityatharḥ / viyadādeḥ sattve śuktirajatādeścāsattve 'nupapattyabhāvāditi bhāvaḥ /

nanu yadi viyadādikaṃ satsyāttadā bādho na syādityuktamityata āha- bādhābhāvata iti //

... bādhābhāvata eva hi /
iṣṭāpattiḥ ... // MAnuv_2,3.44d-e //

NYĀYASUDHĀ: viyadāderviśvasya bādhābhāvata eva, sattve bādho na syāditīṣyāpādanametat / neha nānāstīti śrautaniṣedhātmā bādho 'stīti cenna / tasya prā(ṅniṣi)geva niṣiddhatvāt / tadidamāha hiśabdena / anenākṣepakāsiddhiścoktā bhavati /

*8,543*

vimataṃ bādhyaṃ dṛśyatvād bhrāntivaditi viyadādau bādhaḥ pramita ityata āha- nahati //

... na hi bhrāntāvapi bādho 'vagamyate // MAnuv_2,3.44ef //

NYĀYASUDHĀ: tasmāddṛṣṭāntaḥ sādhyavikala ityarthaḥ / kathamiti cet / vaktavyaṃ (hi ka) tarhi kasya bādha sati / kiṃ jñānasyota viṣayasya / nādyaḥ /

adhiṣṭhānajñānanāśyatvalakṣaṇasya parābhimatasya bādhasya tatra svabhāvabhaṅgure 'bhāvāt /
anyathā pramiterapi tatprasaṅgāt /
paramate jñānasya sākṣitvena vināśāyogācca /
dvitīyaṃ pratiṣedhati- viṣayasyeti //

viṣayasya kuto bādho vidyamānaṃ hi bādhyate // MAnuv_2,3.45ab //

NYĀYASUDHĀ:

na kuto 'pītyarthaḥ /
kuto neti cet /
viṣayaḥ ko 'bhimataḥ kiṃ śuktyādiḥ kiṃ vā rajatādiḥ /
ādye hetumāha- vidyamānaṃ hīti //

nahi vandhyāsuto vadhyo yajñadatto hi vadhyate // MAnuv_2,3.45cd //

NYĀYASUDHĀ:

"na hi bhrāntau'; ityato maṇḍūkaplutyā netyanuvartate /
vidyamānaṃ yathārthajñānodayānantaramapyanuvartamānaṃ nahi bādhyate /
tathā satyātmano 'pi bādhaprasaṅgāditi bhāvaḥ /
dvitīye (yuktimā)hetumāha- vidyamānaṃ hīti //

yatpūrvaṃ vidyamānaṃ tadeva kenacinnāśyate (natvavi)nāvidyamān /
śuktirajatādikaṃ cāvidyamānamiti tasya nāśyatvāyogāttadviṣayo bādhaḥ sutarāmayukta iti /
asato nāśyatvaṃ nāsti kintu vidyamānasyaivetyatra dṛṣṭāntāvāha- nahīti //

ayamatra prayogaḥ / śuktirajataṃ na nāśyamasattvāt / yadasattanna nāśyaṃ yathā vandhyāsutaḥ / yadvā yannāśyaṃ na tadasadyathā yajñadatta iti /

*8,545*

syādetat /
bādhānabhyupagame laukikavaidikavyavahāravirodho 'pasiddhāntaśca syādityataḥ sarvathāṅgīkartavye bādhe taddṛṣṭāntena viyadāderapi bādhāyogātsattvānupapattirityata āha- bādheti //

bādhāyogaḥ sata iti vyāptireṣā kva dṛśyate // MAnuv_2,3.46ab //

NYĀYASUDHĀ: kvetyākṣepe / idamuktaṃ bhavati / satyamaṅgīkriyata eva bādho 'smābhiḥ / kintvanyathāvijñātasya samyagvijñānagocaratvalakṣaṇaḥ / sa tu bhrāntāviva viyadādāvapyastyeva / kṣaṇikatvabrahmapariṇāmatvādirūpeṇa vijñātasya sthāyitvādirūpeṇāvagamāt / adhiṣṭhānayāthātmyajñānanāśyatvasyaiva prāṅnirastatvāt / tatsādhane siddhasādhanatā syāt / naca tena viyadādau sattvapratikṣepaḥ sambhavati / yatsattanna bādhyata iti vyāpteranavagatatvāt / sa (to 'pyā)tyasyāpyātmano 'nyākāreṇa viditasya samyagvijñānagocaratvasyobhayasiddhatvāt / nacārthāpatteḥ pṛthak pramāṇatve kiṃ vyāptyeti vācyam / nahi vayamanupapadyamānarsthasyopapādakenārthena vyāpterabhāvaṃ codayāmaḥ / kintu sattvasya bādhābhāvena bādhasya vā sattvābhāvena / nahi bādha evānupapadyaramāno 'rthaḥ / kintu pratītatve sati bādhaḥ / tasya cānyathānupapattiṃ vyutpādayatā sarvathāsattve bādho na syāditi prasaṅgo vā bādhātsanna bhavatītyanumānaṃ vā vācyam / tadubhayaṃ ca vyāptyapekṣameva / yadā tu pramāṇadvayavirodho 'rthāpattistadā spaṣṭa eva vyāptyabhāvo doṣa iti / nanu bādhāyogāditi pañcamī kimarthā / ucyate / sato bādhāyogādbādhyamānamidaṃ na sadityanumāne vyāptireṣā kva dṛśyata iti vyākhyāyate / yadvāsmadabhimatabādhābhyupagame bādhāyogātsata ityādikaṃ nopapadyata iti naño 'nuvṛttyā vyākhyā / kuta ityāśaṅkāyāṃ vyāptirityādikaṃ vyākhyeyam /

*8,548*

evaṃ vināśalakṣaṇaṃ bādhaṃ siddhavatkṛtya śaktirajatādau viyadādau ca bādhasyāsiddhirabhihitā /
idānīṃ tāmeva vivarituṃ bādhasvarūpaṃ paraṃ pṛcchati- kaśceti //

kaścāyaṃ bādha uddiṣṭo ... // MAnuv_2,3.46c //

NYĀYASUDHĀ: yo 'yaṃ viyadādeḥ śuktirajatādeśca sattvābhāvasiddhayarthaṃ bādha uddiṣyo 'yaṃ kaḥ / kiṃ (vi)jñānena vināśaḥ kiṃvā nivṛttiryadvā nāsīnnāsti na bhaviṣyatīti kālatrayasattāniṣedha iti bhāvaḥ /

nanu vināśanivṛttyoḥ ko bhedaḥ / ucyate / kecitkhalu māyāvādino vadanti / adhiṣṭhānayāthātmyajñānena savilāsāvidyā vinaśyati / yāvanti jñānāni tāvatyo hyavidyā iti / tanmatarītyā vināśa ityuktam / apare tvekaikāvidyā tadavasthāviśeṣā eva rajatādyupādānāni bhavantīti manvānā adhiṣṭhānatattvajñānena, saha kāryairavidyā tirodhatta iti / tatsamayānusāreṇa nivṛttiriti /

*8,549*

yadvāvidyāyā vidyayā vināśo bhavati / kāryaṃ tu rajatādikamupādānavināśe svayameva vilīyata iti pareṣāṃ matam / tadubhayānusāreṇedaṃ kalpadvayam / athavālaukikarajatotpādavādināṃ matamanusṛtya vināśa iti / māyāvādināṃ tu matamanuruddhaya nivṛttiriti / yadi vā, vināśa iti māyāvādināṃ matam / vivekāgrahātpravṛttasya vivekagrahe sati nivṛttiriti prābhākaramatamiti /

*8,550*

ādyaṃ dūṣayati- nahīti //

... nahi nāśo 'sato bhavet // MAnuv_2,3.46d //

NYĀYASUDHĀ: asata ityupalakṣaṇam / asadeva rajataṃ pratyabhādityuttarānubhavabalādasadeva tāvacchuktirajatam / nacāsataḥ śaśaviṣāṇavadvināśaḥ sambhavati / svarūpanivṛttirhi vināśaḥ / nacāsataḥ svarūpamasti / vyāghātāt / nāpi viyadādervināśaḥ sambhavati / nityatvāt / ghaṭāderapi mudgarābhighātādinaiva vināśo nādhiṣṭhānatattvajñāneneti pūrvoktaṃ smārayitumetaduktamiti hiśabdaḥ / JOSHI-9

*8,551*

dvitīyaṃ nirākaroti- nivṛttiśceti //

nivṛttiścāpravṛttasya kathamevopapadyate // MAnuv_2,3.46ef //

NYĀYASUDHĀ: tirobhāvādirūpā nivṛttiḥ khalvāvirbhāvādirūpapravṛttimato bhavet / saddharmaścāvirbhāvaḥ / śuktirajatādikaṃ cāsadityuktam / ataḥ apravṛttasya tasya nivṛttiśca kathamevopapadyate / yadvā avidyāyā pravṛttasya tadupādānakasya hi vidyayā nivṛttiruktarūpopapadyate / naca śaktirajatādikamavidyopādānakam / asattvāt / ataḥ apravṛttasya nivṛttiśca kathamevopapadyate / etena viyadādāvapi bādhāsiddhiruktā veditavyā / prābhākaraṃ prati rajatārthitābhāvādināpravṛttasya puruṣasya nivṛttirnopapadyata iti tatrāvyāpternedaṃ bādhalakṣaṇamiti vyākhyeyam /

*8,552*

tṛtīyaṃ dūṣayitumanuvadati- nāsīditi //

nāsīdasti bhaviṣyacca taditi jñānameyatā /
yadi bādhas ... // MAnuv_2,3.47a-c //

NYĀYASUDHĀ:
yadetāvantaṃ kālaṃ pratyabhāttannāsīnnāsti na bhaviṣyatīti traikālikasattvaniṣedharūpajñānaviṣayatā (yadi) bādha ityarthaḥ /
yadyapyevaṃvidhaṃ jñānaṃ bādha iti vaktavyaṃ tathāpi tasya rajatādisambandhitājñāpanārthaṃ jñānameyatetyuktam /
dūṣayati- tadeti //

*8,553*

... tadāsattvaṃ tenaivāṅgīkṛtaṃ punaḥ // MAnuv_2,3.47cd //

NYĀYASUDHĀ: yadyevaṃ traikālikasattvaniṣedhalakṣaṇo bādho viyadādeḥ śuktirajatādeścāṅgīkriyate / tadā asadvailakṣaṇyamurarīkurvatā tenaiva punarasattvamaṅgīkṛtaṃ syāt / sattāvirahavyatirekeṇa śaśaviṣāṇādīnāmapyasattvasyānirūpaṇāt / apasiddhāntaprasaṅgānnāyaṃ bādhaḥ pareṇāṅgīkartuṃ śakyata ityāśayaḥ / asiddhaścāyaṃ bādho viyadādāviti prāgevoktam /

(nanu) yaduktaṃ śuktirajatāderasattvānna vināśādilakṣaṇo bādhaḥ sambhavatīti / tada(sat)siddham / vimataṃ nāsat pratīyamānatvāt, yatpratīyate tannāsadyathā paṭaḥ, yaccāsanna tatpratīyate yathā śaśaviṣāṇamiti pramāṇenāsattvavirahasya niścitatvāt / ata evāsattve 'nupapattyabhāvādarthāpatteranyathaivopapattirityapi pratyuktam / pratīterevānupapatteḥ / yaccoktaṃ traikālikasattvaniṣedhe 'sattvāṅgīkāraprasaṅga iti tadapyasat / pratītatvenāsattvānupapattau niṣedhasya sattvotsāraṇamātra eva paryavasānopapatteḥ / yadapyatroktaṃ sattāvirahavyatirekeṇāsattvaṃ nāma durnirūpamiti, taccāyuktam /

nirupākhyatvamasattvamiti nirūpaṇāt iti cenna /
asataḥ pratītyabhāve khalvidaṃ sarvaṃ syāt /
nacaivam /
asataḥ pratītiṃ nirākurvatā tvayaiva tasyā aṅgīkāryatvādityāśayavānāha- pratītiriti //

pratītirnāsata iti vadannaṅgīkaroti tām // MAnuv_2,3.48ab //

NYĀYASUDHĀ:
vadannityupalakṣaṇam /
jānannityapi draṣṭavyam /
asataḥ pratītirnāstīti niṣedhaṃ kurvatā kuto 'sataḥ pratītiraṅgīkāryetyata āha- niṣedho hīti //

niṣedho hyapratītasya kathañcinnopapadyate // MAnuv_2,3.48cd //

*8,553f.*

NYĀYASUDHĀ: pratītirnāsata iti kimasataḥ pratītirniṣidhyate kiṃvā pratīterasadviṣayatvam / ādye pratiṣedhaviṣayatayā, dvitīye pratiṣedhyaniviṣyatayāvaśyamasataḥ pratītiraṅgīkaraṇīyā / tasmātkathañciduktaprakāradvayenāpratītasya sambandhī niṣedho nopapadyate / na hyapratīte bhūtale ghaṭe vā bhūtale ghaṭo nāstīti pratiṣedho dṛṣṭaḥ / tadanena vimato 'satpratītimāṃstatsambandhiniṣedhakartṛtvāttadvayavahartṛtvādvā sammatavaditi pramāṇaṃ sūcitaṃ bhavati / avaśyaṃ ca prāmāṇikaṃ parīkṣakeṇābhyupagantavyam / manasyabhyupagamo vāci niṣedha iti svakriyāvirodho vānena sūcita iti /

*8,555*

evamarthāpattiṃ nirasyopamānaṃ ca nirasyati- naceti //

na copamā bhavedatra ... // MAnuv_2,3.49a //

NYĀYASUDHĀ: atra anirvacanīyārthasadbhāve / pramāṇamiti śeṣaḥ / tasyāḥ sādṛśyādiniyataviṣayatvāditi bhāvaḥ /

abhāvamapākaroti pratyakṣaditi

... pratyakṣāt sattvameva ca // MAnuv_2,3.49b //

NYĀYASUDHĀ: viyadādau śuktirajatādau vā pratyakṣeṇānupalambhena vā sattvāsattvayorabhāvasiddhāvanirvacanīyārthasiddhiriti vaktavyam / naca tadyuktam / yato viyadādau pratyakṣātsattvameva niścīyate / caśabdācchuktirajatādāvasattvaṃ ca niścīyata iti gṛhyate / pratyakṣaṃ viparītamanupalambhaścāsiddha ityarthaḥ /

*8,556*

evamanumānādīnāṃ pratyekaṃ dūṣaṇamabhidhāya sādhāraṇaṃ dūṣaṇamāha- pratyakṣāditi //

pratyakṣeṇa gaganādau sattvameva śuktirajatādau tvasattvameva niścīyate / sadgaganam, asti me 'jñānam, asadeva rajataṃ pratyabhāditi sarvalokasākṣiṇaḥ sākṣātkāripratyakṣasya durapahnavatvāt / atastadanirvācyatāyāmāśaṅkayamānānyanumānādīni pratyakṣāpahṛtaviṣayāṇīti"nobhayaṃ cenna siddhaṃ tat'; iti yuktam /

yadvā jīveśvarayorbhedo mithyā bhedatvādityādyanumānasya dūṣaṇāntaramāha- pratyakṣāditi //

jīveśvarabhedasyāvadhāryata iti śeṣaḥ / tataḥ pratyakṣaviruddhatvena kālātyayāpadiṣṭatvaṃ jīveśvarabhedamithyātvādisādhakānumānasyeti bhāvaḥ /

*8,557*

syādetat / īśvarastāvanna pratyakṣasiddhaḥ /

śāstrayonitvasyābhyupagatatvāt /
nāpi sarve jīvāḥ /
parātmanāṃ parātmānaṃ prati pratyakṣatvasyānabhyupagamāt /
nacāpratyakṣavastubhedaḥ pratyakṣasiddho dūre tatsatyatvamityata āha- śāstreti //

śāstragamyapareśānād bhedaḥ svātmana īyate // MAnuv_2,3.49cd //

NYĀYASUDHĀ: īyate pratyakṣeṇeti śeṣaḥ / uktaṃ tāvannaika eva bhedo 'nekatra vyāsajya vartate kintvekapratiyogiko 'paradharmika iti / tatpratyakṣatāyāṃ ca dharmiṇa eva pratyakṣatopayujyate / pratiyoginastvavagamamātraṃ, tathā loke darśanāt / tatreśvarasyātmāntarāṇāṃ cāpratyakṣatvena taddharmikasya bhedasya pratyakṣeṇa jñātumaśakyatve 'pi parameśvarapratiyogikaḥ svātmadharmiko bhedaḥ pratyakṣeṇa jñātuṃ śakyata eva / svātmanaḥ pratyakṣatvāt / pareśānasya ca śāstreṇāvagatatvāt / yastu śāstreṇeśvaraṃ na jānāti tena mā vimāyi tatpratiyogikaḥ svātmano bhedaḥ / śāstrādviditeśvarasyaiva pratyakṣaṃ tataḥ svātmano bhede pramāṇamuktamiti /

tathāpi kathamanumānasya kālātyayāpadiṣṭatvaṃ bhedagrāhakasya pratyakṣasya prābalyānirūpaṇādityata āha- anubhūtīti //

*8,559*

tatāpi kathamanumānasya kālātyayāpadiṣṭatvaṃ bhedagrāhakasya pratyakṣasya prābalyānirūpaṇādityata āha anubhūtīti /

anubhūtivirodhena kathamekatvamucyate // MAnuv_2,3.50ab //

NYĀYASUDHĀ: atrānubhūtiśabdena sākṣī gṛhyate / ucyate anumīyate / parārthānumānaprayogasya vacanātmakatvāducyata ityuktam / anumānenetyadhyāhāro vā / etaduktaṃ bhavati / sākṣipratyakṣaṃ khalu svātmanaḥ paramātmabhedagrāhakamiṣyam / taccānumānataḥ prabalameva / tatsvarūpaprāmāṇyayordharmikoṭiniviṣyasya jīvasya ca grāhakatvenopajīvyatvāt / atastadvirodhena kāraṇena jīvabrahmaṇorekatvaṃ nānumātuṃ śakyata iti /

astu sākṣipratyakṣamanumānātprabalaṃ tasyeśvarātsvātmano bhedagrāhakatvaṃ tu kuto niścitaṃ yenānumānaṃ bādhitaviṣayaṃ syādityata āha- kiñciditi /

kiñcitkartā ca duḥkhīti sarvairevānubhūyate // MAnuv_2,3.50cd //
sarvajño bhagavān viṣṇuḥ sarvaśaktiriti śrutaḥ // MAnuv_2,3.51ab //

*8,559f.*

NYĀYASUDHĀ: upalakṣaṇametat / alpajño 'lpaśaktiścetyapi pūrvārdhe grāhyam / tathā sarvakartā nirduḥkha ityaparārdhe / anubhūyate svātmeti śeṣaḥ / śrutaḥ"yaḥ sarvajñaḥ',"parāsya śaktiḥ',"sa hi sarvasya kartā',"niraniṣyaḥ'; ityādāviti śeṣaḥ / ayamabhisandhiḥ / yo hi yamarthamava(dhi)gamya tadviruddhadharmāṇaṃ yamadhyakṣīkaroti sa tasmāttasya bhedaṃ pratyakṣataḥ paśyatyeveti sarvasākṣikam / yadyapi bhedaḥ pratyakṣasiddhastathāpi pratiyogino vaidharmyadaśarnaṃ pratyakṣasācivyamācaratīti na doṣaḥ /

dṛṣṭaṃ hi ratnatattvasākṣātkāre śāstrīyalakṣaṇajñānasya sācivyam /
tadihāpi śāstrāvagatasārvajñādimadīśvaraḥ puruṣaḥ svātmanaṃ tadviruddhālpajñatvādidharmavantaṃ sākṣiṇānubhavaṃstataḥ svātmano bhedaṃ kathaṃ nādhyakṣīkuryāditi /
astvekasya jīvasyeśvarādbhedaḥ sākṣisiddhaḥ /
tathāpi taṃ vihāyānyatreśvarābhedānumāne na pratyakṣabādha ityata uktam- sarvaireveti //

ekapratyakṣabādhābhāve 'pi tattatpratyakṣabādho duṣparihara iti bhāvaḥ /

*8,560*

nanu jīvaṃ pakṣīkṛtyeśvarābhedasādhane bhavedeyaṃ pratyakṣavirodhaḥ /
nacaivamanumīyate /
kintvīśvaraṃ pakṣīkṛtya jīvābheda ityata āha- anubhūtāddhīti //

anubhūtāddhi bhedena śrutireṣā vadatyamum // MAnuv_2,3.51cd //

*8,560f.*

NYĀYASUDHĀ: īśvaraṃ pakṣīkurvatā hi tatsiddhiravaśyaṃ vaktavyā / naca pratyakṣādinā sa siddhayatīti śrutireva tadgrāhikā grāhyā / eṣā(hi) ca dharmipramāṇabhūtā"yaḥ sarvajñaḥ'; satyādikā śrutiḥ anumīśvaramalpajñatvādinānubhūtājjīvādbhedenavadati / tasmātpratyakṣabādhābhāve 'pyupajīvyaśrutivirodhena kālātyayāpadiṣyatā duṣpariharaiva / sadāvagatālpajñatvādimañjīrasvarūpaṃ prati sārvajñādimadīśvarasvarūpaṃ pratipādayantī śrutistatastaṃ bhinnameva pratipādayati / anubhavasyāpalapitumaśakyatvāt / anenaivobhayapakṣīkāro 'pi parāstaḥ / upajīvyapratyakṣaśrutibādhitatvāditi /

*8,561*

evamanumānaṃ nirākṛtyedānīṃ tadyo 'hamityādiśrutiṃ nirākaroti- upajīvyeti //

upajīvyaviruddhaṃ tu kathamaikyaṃ śrutirvadet // MAnuv_2,3.52ab //

NYĀYASUDHĀ: tuśabdo viśeṣārthaḥ / duṣyaṃ hyanumānamaprā(ṇameva bha)ṇaṃ bhavati / śrutestu pratītārthapracyāvanamātramiti / aikyaṃ jīveśvarayoḥ / śrutyā hi yadi jīvamanūdya tasyeśvaraikyaṃ bodhyate tadā jīvagrāhakaṃ sākṣipratyakṣamupajīvyaṃ syāt / tacca bhedagrāhakamityuktamityupajīvyavirodhaḥ / yadi ceśvarānuvādena tasya jīvābhedo vidhīyate tadā yaḥ sarvajña ityādikaṃ śrutyantaramevopajīvyaṃ bhavet / tacca bhedagrāhakamityuktatvādupajīvyavirodha eva / yadi cobhayānuvādenābhedamātrabodhyaṃ tadobhayamupajīvyamityupajīvyapramāṇavirodhaḥ sphuṭa eva / yadyapyetatsarvaṃ prathamasūtra evoktam / tathāpi prapañcanārthaṃ punarārabhyata ityadoṣaḥ /

*8,562*

nanūpajīvyavirodhenopajīvakaṃ bādhyata ityatra kiṃ niyāmakam / yena pratyakṣāgamavirodhādanumānāgamayoraprāmāṇyamuktam / ucyate / iha hi bhedābhedaviṣayorupajīvyopajīvakayorubhayorapi prāmāṇyameva vāprāmāṇyameva vā / ekasya prāmāṇyamaparasyāprāmāṇyaṃ vā / tatrāpyupajīvakasya prāmāṇyamupajīvyasyāprāmāṇyaṃ vā / upajīvyasya prāmāṇyamupajīvakasyāprāmāṇyamiti pakṣāḥ sambhavati / tatra na tāvatprathamaḥ / viruddhayoḥ prāmāṇyānupapatteḥ / upapattau vā vastuno dvarūpyāpatteḥ / bhrāntibādhavyavasthābhāvaprasaṅgācca / naca bhedābhedābhyāmupapattiḥ / nirākariṣyamāṇatvāt / asārvatrikatvācca / nacānaikāntavādena nistāraḥ /

dvayorapi sāvadhāraṇatvāsambhavāt /
nāpi dvitīyaḥ vastuno nissvabhāvatvāpatteḥ /
nacānirvācyatāsvīkāreṇa nirvāhaḥ /
brahmaṇyapi sambhavāditi pakṣadvayamatisphuṭadoṣatvādanirākṛtya tṛtīyaṃ dūṣayati- aprāmāṇyamiti //

aprāmāṇyaṃ yadā bhedavācakasya bhaviṣyati // MAnuv_2,3.52cd //
sa eva dharmiṇo grāhī tadabhedaḥ kathaṃ bhavet // MAnuv_2,3.53ab //

NYĀYASUDHĀ: bhedavācakasyāgamasyetyupalakṣaṇam / bhedagrāhiṇaḥ pratyakṣasyetyapi draṣṭavyam / evaṃ tadā sa evetyatrāpi vyākhyātatvāt / dharmiṇo jīvasyeśvarasya ca / itiśabdo 'dhyāhāryaḥ / kathaṃ bodhya iti śeṣaḥ / idamuktaṃ bhavati / yadyajñānādiviśiṣyasya jīvasya sārvajñādiviśiṣyasya paramātmano grāhakaṃ pratyakṣamāgamavākyaṃ vāprāmāṇyaṃ syāt / tadā jīveśvarayorasiddhau tattvamasyādyāgamairanumānaiśca tadabhedabodhanaṃ na syāt / nirviṣayatvāt / tathāca kasya virodhātpratyakṣāderaprāmāṇyaṃ syāt / jñāpakaścāyamartho na kārakaḥ / akhaṇḍārthabodhanamapi laukikavākyanyāyamanusṛtya paścāllakṣaṇayā pareṇābhyupagatam / na punarevameva / alaukikaprakārasya bodhānaṅgatvāt / tasmādupajīvakavirodhenopajīvyasyāprāmāṇyāyogātpariśeṣataścaturthaprakāra eva ca siddhayatīti /

*8,567f.*

bhavedevopajīvakādupajīvyaṃ balavattadvirodhe copajīvakasyāprāmāṇyam / kinnāmāsti tatra viśeṣaḥ / anekaprakāro hyupajīvyopajīvakabhāvaḥ / kvaciddharmigrāhaka(tayeti)tvena / kvacitsādhyagrāhakatayā / kvacittadgrahaṇopayuktatayā / kvāpi svarūpagrahaṇena / kutracitprāmāṇyopapādanena / kvacidvayāptyādyaṅgapratipādakatveneti / tatra sarvatropajīvyaviruddhamupajīvakaṃ bādhyata eva / āśrayādihīnasyotthānavirahāpatteḥ / yatra punaḥ pratiṣedhakasyopajīvakasya pratiṣedhyasamarpakamupajīvyaṃ bhavati / tadā nāyaṃ nyāyaḥ / copajīvakenaivopajīvyasya bādhaḥ / niṣedhārthameva tena tadupajīvanāt / dṛṣṭaṃ hīdaṃ rajatamiti jñānasya nedaṃ rajatamiti jñānena bādhyatvāt /

tadihāpi yaduktamabhedapramāṇayoranumānāgamayorupajīvyābhyāṃ pratyakṣāgamābhyāṃ virodhādaprāmāṇyamiti tadayuktam /
pratyakṣāgamayoranumānāgamau prati niṣedhyasamarpakatayopajīvyatvāt /
bhedaniṣedho hi na tatprāptiṃ sambhavati /
tenātropajīvakavirodhinorupajīvyayoḥ pratyakṣāgamayorevāprāmāṇyamucitamityato yaḥ sarvajña ityāderāgamasya tāvadaprāmāṇyamapākaroti- aprāmāṇyamiti //

*8,568*

bhedavācakasya bhedakasārvajñādiviśiṣyaparamātmapratipādakasyāgamasya / etaduktaṃ bhavati / samutthānavatā khalvanumānenāgamena vā virodhinā yaḥ sarvajña ityādyāgamasyāprāmāṇyasyeṣyavyam / asyāprāmāṇye tvanumānāderutthānameva durlabham / dūre tadbādhanam / paramātmalakṣaṇasya dharmiṇastadekagamyatvāt / nirāśrayasyānumānādeḥ pravṛttyanupapattiriti /

nanvevaṃ tarhi nedaṃ rajatamiti jñānavirodhena idaṃ rajatamita jñānasyāprāmāṇyaṃ na syāt / na na syāt / nahi nedaṃ rajatamiti jñānaṃ

rajatāviśiṣyaṃ vastu dharmīkṛtyotpadyate kintu svarūpamātram / sarvamapi hi, jñānaṃ dharmiṇi pramāṇaṃ prakāre tu viparyayaḥ (dharmiṇyabhrāntamakhilaṃ jñānamicchanti vādinaḥ / viparyayaṃ prakāre tu vadanti rajatādike'; iti sāyaṇaśikṣābhāṣye vārtikasāravacanam / atrāpi tṛtīyādhyāye catutharpāde"tathānyepyāhuḥ sarvaṃ jñānaṃ dharmiṇi pramāṇaṃ prakāre tu viparyaya iti) / tadatrāpīdaṃ rajatamiti jñānamidamaṃśe pramāṇamiti tatsiddhamidamākāramāśritya pravṛttena bādhakapratyayena virodhādrajatāṃśe pūrvajñānasyāprāmāṇyaṃ yujyata eva /

*8,570*

nanvanenaiva nyāyenābhedānumānāgamavirodhena yaḥ sarvajña ityādiśruteraprāmāṇyaṃ śakyopapādanam /
iyamapi śrutirbrahmasvarūpamātre pramāṇamiti tanmātramupajīvyānumānāgamābhyāṃ sārvajñādibhedakadharmavaiśiṣyayāṃśe 'pramāṇīkariṣyate /
tathāca yaddharmigrāhakaṃ na tadvirodho 'numānādeḥ /
yacca virodhi na taddharmipramāramityata āha- yaditi //

yat svarūpagrahe mānaṃ taddharme na kathaṃ bhavet // MAnuv_2,3.53cd //

NYĀYASUDHĀ: yacchativākyaṃ brahmasvarūpagrahaṇārthaṃ mānamaṅgīkriyate / taddharme sārvajñādidharmavaiśiṣyayākāre kathaṃ na mānaṃ bhavet /

*8,570f.*

ayamabhisandhiḥ / śuktirajatādijñānaṃ hīdamaṃśe pramāṇaṃ rajatavaiśiṣyayāṃśe tvapramāṇamiti yuktam / vaiśiṣyayāṃśasya bādhakapramāṇaviruddhatvāt / idamākārasyottaratrāpyanuvṛtteḥ / idaṃ na rajatamiti bādhakajñānamutpadyate na punarnedaṃ rajataṃ ceti / nacāyamatra nyāyaḥ / svarūpavadviśiṣyāṃśe 'pi bādhakābhāvāt / nacābhedānumānāgamau bādhakau / anyonyāśrayatvāt / bādhitatvena śruteraprāmāṇye satyupajīvyavirodharahitasyānumānāderbādhakatvaṃ sati ca tasmiṃstadvirodhinyāḥ śruteraprāmāṇyamiti /

kathaṃ cānumānādeḥ śrutibādhakatvam / natāvadvirodhitvamātreṇa / vaiparītyasyāpi suvacatvāt / nāpi virodhyuttarajñānatvena śuktirūpyamiti jñānānantaraṃ rajatamidamiti jñānasya darśanāt / anuttaravirodhijñānaṃ bādhakamidaṃ tu sottaramityapi na / kadācidanuttarasyāpi rajatajñānasya sambhavāt / kintu yāvacchakti parīkṣitamuttaraṃ virodhyaparīkṣitasya pūrvasya bādhakaṃ bhavati / nacaivamatrāstīti /

*8,572*

na kevalaṃ bādhakābhāvasāmyādayaṃ vibhāgo na yuktaḥ kiṃ tarhītyata āha- eketi //

ekavijñānavijñaptyā dvayaṃ mānaṃ bhaviṣyati /
na cedekamamānaṃ tad dvayamapyatra no bhavet // MAnuv_2,3.54 //

NYĀYASUDHĀ: ekavidhamevedaṃ yaḥ sarvajña ityādiśrutijanitaṃ vijñānaṃ, na punaḥ śuktirajatādijñānamiva svarūpamātre pramāṇaṃ viśiṣyākāre tvapramāṇamityanekavidhamityevaṃ parīkṣāsahakṛtasākṣirūpavijñaptyāpīdaṃ jñānadvayaṃ dharmadharmidvayagarbhaṃ viśiṣyākāraṃ pratyapi mānaṃ bhavatyeva / vakṣyate cāyamarthaḥ prapañcena / yadvā dvayaṃ pratītidvayaṃ svarūpavaddharme 'pīti yojyam /

*8,573f.*

athavā yaḥ sarvajña ityādiśruterbrahmasvarūpamātre prāmāṇyamaprāmāṇyaṃ tu sārvajñādiviśiṣyākāra iti vadataḥ ko 'bhiprāyaḥ /
kiṃ śuktirajatādijñānamivaikamevedaṃ jñānaṃ viṣayabhedena pramāṇamapramāṇaṃ ceti /
kiṃvā jñānadvayametat tatraikaṃ pramāṇamaparaṃ cāpramāṇamiti /
ādyaṃ dūṣayati- yaditi //

pūrva evābhiprāyaḥ / dvitīyaṃ nirākaroti- eketi / ekamevedaṃ vijñānamiti sākṣivijñaptyā nānekatvaṃ kalpyamiti śeṣaḥ / anyathā stambho 'yamityādāvapi jñānadvayakalpanāpattiḥ / tathāca sāmānādhikaraṇyaṃ na kenāpi jñāyeta /

*8,574*

astu vedaṃ jñānadvayaṃ tathāpi naikasyāprāmāṇyaṃ vaktuṃ śakyate /
svarūpajñānasyeva dharmajñānasyāpyabādhitatvādityāha- dvayamiti //

jñānadvayamapītyarthaḥ / dharmajñānamapīti(ca) vaktavye dvayamiti vacanaṃ nyāyasāmyasūcanārtham /

evaṃ bādhābhāvaparīkṣitatvasāmye 'pi śrautamekaṃ jñānadvayaṃ vāṅgīkṛtyāṃśataḥ prāmāṇyaprāmāṇye vadato 'tiprasaṅgamāha- nacediti //

tacchrautaṃ jñānaṃ dvayaṃ viśiṣyākāraṃ prati pramāṇaṃ na cettadātra viṣaye ekaṃ svarūpāṃśaṃ pratyapi pramāṇaṃ na bhavet / aviśeṣāt / tathāca punaranāśrayayoranumānāgāmayoranutthānameva / yadvā tadvijñānamatra viṣaye ekaṃ viśiṣyākāraṃ prati pramāṇaṃ cettadā dvayaṃ pratyapi no bhavet / viśiṣyākāravatsvarūpe 'pi pramāṇaṃ na bhavet / aviśeṣāditi yāvat / jñānadvayāṅgīkāravāde tvatra jñānadvaye tadviśiṣyaviṣayaṃ jñānaṃ pramāṇaṃ na cettarhi jñānadvayamapi pramāṇaṃ na bhavet / viśiṣyajñānamiva svarūpajñānamapyapramāṇaṃ syādaviśeṣāditi /

*8,575*

evamabhedānumānāgamau prati yaḥ sarvajña iti śruterniṣedhyasamarpakatvenopajīvyatvaṃ pratyuktam /

tathāpi nānumānāgamayorupajīvyapramāṇavirodho 'sti /
yaḥ sarvajña ityādiśrutisiddhabrahmasvarūpamātrāśrayaṇena pravṛttatvāt /
nahi sārvajñādiviśiṣyākāramavalambyānumānādinā pravartitavyamityatra niyāmakamasti /
tato viruddhākārasyānupayogitayānupajīvanādupajīvyasya ca svarūpamātrasyāvirodhitvānnopajīvyapramāṇavirodho 'numānādeḥ pramāṇavirodhastu kathañcitsyādityāśaṅkāṃ pariharannupasaṃharati- dharmīti //

dharmigrāhivirodhastu tasmānmānasya dūṣaṇam // MAnuv_2,3.55ab //

NYĀYASUDHĀ: tuśabdo viśeṣārthaḥ, pramāṇamātravirodhādvayavacchinatti / dharmigrāhiṇyā śrutyā virodhaḥ / mānasya abhedapramāṇasyānumānāgamarūpasya / ayamāśayaḥ / paramāṇavaḥ sāvayavā ityāderanumānasya vākyasya ca kathamupajīvyavirodhaḥ iti vaktavyam /

paramāṇutvasyānupayogino 'nupajīvyatvaṃ kintu svarūpamātrasyeti vaktuṃ śakyatvāt / naivaṃ yuktam / niravayatvādinā vinā paramāṇordharmīkaraṇāsambhavāt / svarūpamātradharmīkaraṇe siddhārthatāpattiriti cet / samaṃ prakṛte 'pi / nahi brahmāpi sārvajñādinā vinā śakyaṃ dharmīkartum / svarūpamātradharmīkaraṇe siddhasādhanāt / āropitena sārvajñādinā vyāvṛttasya dharmīkaraṇe ko doṣaḥ / yo 'yaṃ sthāṇuḥ sa puruṣa itivaditi cenna / āropitena niravayavatvādinā vyāvṛttasya tatrāpi dharmīkaraṇasambhavāt / niravayavatvādigrāhakaṃ pramāṇatayāvadhṛtam / nāropitaṃ iti cet / tulyamatrāpi / śruterapi prāmāṇyaniścayāt / tadevaṃ pramāṇasiddhena niravayavatvādinā viśiṣyasyaiva yathā dharmīkaraṇaṃ tathātrāpi sāvarjñādinā pāramārthikenaiva viśiṣyasyaiva dharmīkaraṇamityato dharmigrāhakavirodho duṣparihara iti /

*8,576f.*

syādetat / yathā khalvabhedapramāṇayoranumānāgamayorupajīvyavirodhānnābhedasādhakatvaṃ tathodāhṛtāyā bhinno 'cintya ityādibhedaśruterapyupajīvyavirodhānna bhedasādhakatvaṃ sambhavati / tādātmyapratiyogikaḥ pratiṣedho hi bhedo nāma / nacāprāpte tādātmye tatpratiṣedhabodhanaṃ yuktamityabhedaprāpakaṃ pramāṇamupajīvya pravṛttā bhedaśrutiḥ kathaṃ nopajīvyaviruddhā /

kiñca nirbhedaṃ svarūpamāśritya tasya bhedo bodhanīyaḥ /
tathāca kathaṃ nopajīvyavirodhaḥ /
yathoktam"abhedaṃ nollikhantī dhīrna bhedollekhanakṣamā /
tathācādye pramā sā syānnāntye svāpekṣyavaiśasāt'; ityata āha- neti //

*8,577*

nopajīvyo hyabhedo 'tra kvacid bhedaśruterbalāt // MAnuv_2,3.55cd //

NYĀYASUDHĀ: hiśabdo yuktisūcakaḥ / abheda iti tadgrāhakam / atra kvaciditi / dharmitvādāvityarthaḥ / tadayamarthaḥ / bhedaśruterhi na dharmisamarpakatvenābhedajñānopajīvakatvaṃ tāvat / jīveśvarasvarūpasyaiva dharmitvāt / nāpi svarūpaprāmāṇyagrāhakatvena / pratyakṣeṇaiva tatsiddheḥ / ato niṣedhyaprāpakatayaiveti vaktavyam / naca tadvirodho 'prāmāṇyamāvahati / niṣedhaśāstrāpalāpaprasaṅgāt / naca pramāṇaprāptasyāyaṃ pratiṣedhaḥ / kintu tattvamasyādiśrutitātparyāparijñānaprāptasyaiva / yadapi nirbhedaṃ svarūpamādāya bhedo boddhavya iti tatrāpi na yayorbhedo bodhanīyastayorabheda āśrayaṇīyaḥ / kintu svagatabhedaṃ vastu dharmitayopādāya tasyāntato bhedo bodhyate / ato jīveśabhedaśrutestadabhedopajīvanābhāvādanapekṣatvalakṣaṇādbalādyuktaṃ bhedasādhakatvamiti śeṣaḥ /

*8,581*

kiñca tiṣṭhatu tāvadyaḥ sarvajña ityādiśruterupajīvyatvam /

tathāpyabhedānumānāgamabādhakatvaṃ bhavedeva /
iyaṃ khalu śrutiḥ sārvajñādiviśiṣyamīśvaraṃ pratipādayantī na kiñcidapekṣate /
anumānāgamau tu sāpekṣau /
sāpekṣanirapekṣayośca nirapekṣasya prābalyādityāśayavānāha- nopajīvyo hīti //

atra bhedābhedapramāṇayormadhye / bhedaśruteḥ bhedakadharmaviśiṣyadharmiśruteḥ / abheda ityabhedapramāṇam / anapekṣatvopalakṣaṇametat / ato balādabhedapramāṇabādhakatvamiti śeṣaḥ /

*8,582*

syādetat /
yaḥ sarvajña ityādiśrutirna jīvabhedakadharmaviśiṣyaṃ brahma pratipādayati /
kintvanuvadatyeva /
ato nānumānādestadbādha ityata āha- naceti //

na ca mānāntaropeyaṃ brahma tad bhavati kvacit // MAnuv_2,3.56ab //

NYĀYASUDHĀ: upeyaṃ jñeyam / taditi sārvajñādyupetam / kvaciditi bhrāntipratipannamapi na bhavatīti sūcayati / na tāvatsārvajñādiviśiṣyaṃ brahma śrītivyatiriktapramāṇagamyam / śāstraikayonitvasya samarthitatvāt / nāpi bhrāntipratipannam / kvacitpramitasyaivānyatrāropāt / naca pramāṇena bhrāntyā vāprāptasyānuvādaḥ sambhavati / ato neyaṃ śrutiranuvādinī / kinnāma pratipādayatyevoktarūpaṃ brahmeti /

nanu tathāpi nopajīvyapramāṇavirodho 'numānādeḥ /
śrutyupajīvane hi saḥ syāt /
na caivam /
tadvayatiriktapramāṇopajīvanādityata āha- naceti //

vastuvyavahito vahniradhūmasthale pratyakṣādyavedyo 'pi kvaciddeśe pratyakṣeṇānumānena vāvagamyate / prāk patanotpatteragamyamapi gurutvaṃ kvacitkāle 'numānena gamyate / nacaivaṃ brahma kvacinmānāntaropeyam / yena tadupajīvyānumānādipravṛttiḥ syāt /

*8,583*

astu vā brahma pramāṇāntaravedyam /
tathāpyabhedānumānāderupajīvyapramāṇavirodho duṣpariharaḥ /
śrutivattasyāpi pramāṇasya bhedapratyāyakatvādityabhiprāyavānāha- yeneti //

yena mānena cāpeyaṃ bhedastenāvagamyate // MAnuv_2,3.56cd //

NYĀYASUDHĀ:
upeyaṃ brahmeti śeṣaḥ /
tatkathamityata āha- sa(sār)vajñeti //

sarvajñānamayaiveśo yadyupeyaḥ kathañcana /
sarvajñathvaguṇenaiva tayā bhedo 'vagamyate // MAnuv_2,3.57 //

NYĀYASUDHĀ: dharmādikaṃ kasyacitpratyakṣaṃ prameyatvādghaṭavadityādikayā sā(sar)vajñasādhakatayānumayā / sarvakartṛtvādyanumānopalakṣaṇaṃ caitat / eveti pratyakṣaṃ vyāvartayati / kathañcanetyabhyupagamavādo 'yamiti sūcayati / sarvajñatvetyupalakṣaṇam / tayaivetyanvayaḥ / īśvare tāvatpratyakṣaṃ śaṅkārhameva na bhavati / ato 'numānameva vaktavyam / pratipakṣādinā parāhatasyāpi tasya kathañcicchaṅkārhatvāt / anumānaṃ ca kiñcitkenacidviśiṣyameva pratipādayati / natu niṣkṛṣṭaṃ vastu / naca jīvādisādhāraṇadharmaviśiṣyātharsiddhāvīśvaraḥ sidhyati / tasmādbhedakadharmavaiśiṣyayenaiva tatsiddhivarktavyā / tathācānumānāderupajīvyavirodho vajralepāyitaḥ / yadyapyanumānaṃ svataḥ śrutito durbalaṃ tathāpi upajīvyatayā bādhakaṃ bhavatyeveti /

*8,584*

tadaneneśvaragrāhikāyāḥ śruterbhedakadharmaviśṭi tasminprāmāṇyamupapāditam / idānīṃ jīvagrāhakasya pratyakṣasyeśvarabhedaka(vi)dharmiṇi jīve prāmāṇyaṃ samarthyate / tathāhi / bhavatu śrutiraduḥkhitvasārvajñādimadīśvare pramāṇam / tathāpi nābhedānumānāgamayorupajīvyapramāṇavirodhenāprāmāṇyam /

duḥkhitvādirūpe hi jīvasya tāttvike sati tathā syānna caivam /
ahaṃ duḥkhītyāderanubhavasya mithyānubhavatvāt /
antaḥkaraṇagato hi duḥkhādiranarthaḥ svarūpato mithyābhūto japākusumāruṇimeva sphaṭike caitanye cakāsti /
naca bhrāntipratipannena(nnabhe)bhedakena vastu bhidyata iti ata āha- neti //

na duḥkhānubhavaḥ kvāpi mithyānubhavatāṃ vrajet // MAnuv_2,3.58ab //

NYĀYASUDHĀ: kvāpīti / sarvathetyarthaḥ / bhavedetadyadyahaṃ duḥkhītyādyanubhavo mithyānubhavaḥ syānna ca tathā / api tu pramāṇameva / yadyapi duḥkhādikamantaḥkaraṇagataṃ, tathāpi svarūpeṇa sadeva / jīvātmanaśca tadbhoktṛtvena tadvattvaṃ tāttvikameva / alpaśaktitvapāratantryādikaṃ tu svarūpagatamevetyāśayaḥ /

*8,585*

kuta ityata āha- nahīti //

na hi bādhaḥ kvacid dṛṣṭo duḥkhādyanubhavasya tu // MAnuv_2,3.58cd //

NYĀYASUDHĀ: tuśabdo 'vadhāraṇe naiveti sambandhaḥ /

asañjātabādhabhrameṣu vyabhicāraparihārāya kvacidityuktam /
nahi kadācitkutracitkaścinnāhaṃ duḥkhī kintvantaḥkaraṇagatenaiva mithyāduḥkhena duḥkhitayā'tmānamamani(ṣī)ṣamiti bādhakapratyayavāndṛśyata ityarthaḥ /
nanu"vimuktaśca vimucyate'"tattvamasi'; ityādiśrutirevāsyānubhavasya bādhikāstīti kathaṃ na duḥkhānubhūtirbhrāntiḥ /
atra hi duḥkhādyupaplavarahitamevāsyātmanastāttvikaṃ rūpamiti pratipādyata ityata āha- yadīti //

yadi duḥkhānubhūtiśca bhrāntirityavasīyate /
aduḥkhitāśrutiḥ kena na bhrāntiriti gamyate // MAnuv_2,3.59 //

*8,585f.*

NYĀYASUDHĀ: avasīyate śrutimāśrityeti śeṣaḥ / kena kāraṇena / bhrāntiḥ svarūpato 'rthataśca / gamyate abhyupagamyate / anubhavamāśrityeti śeṣaḥ / idamuktaṃ bhavati / bhavedeṣā śrutirasyānubhavasya bādhikā / yadi niścitapramāṇabhāvā bhavet / naca tathā / dharmigrāhakānubhavavirodhenāsmābhiḥtadaprāmāṇyasya pratipādyamānatvāt / parasya ca tatparihārāyādyāpi samudyatatvāt / tathāca sati śrutiprāmāṇyaniścaye 'nubhavasya bhrāntitvaṃ tasmiṃśca sati śrutiprāmāṇyaniścaya iti parasparāśrayatvaprasaṅgaḥ / nanvanubhavavirodhena śrutyaprāmāṇyābhidhāne 'pi samānametat / na samānam / anubhavasyānapekṣatvāt śrutestadapekṣatvāt / anyathā sarvatra dharmigrāhakavirodhocchedāpa(tte)ttiriti /

*8,586*

nanu tarhi nedaṃ rajatamityasyāpi rajatamidamiti jñānaṃ prati bādhakatvamayuktaṃ syāt / na syāt / nedaṃ rajatamiti jñānaprāmāṇyasya sākṣiṇā parīkṣayā niścitatvāt / idaṃ rajatamiti jñānasya tadabhāvāt / parīkṣitaprāmāṇyenopajīvakenopajīvyasyātathābhūtasya bādhopagamāt / upajīvyopajīvakanyāyasya tadanyaviṣayatvāt /

prāmāṇyasandehe khalu nyāyānusaraṇam /
niścite tu prāmāṇye kimanena /
vakṣyati caitadācāryaḥ /
evaṃ tarhi śruterapi prāmāṇyaṃ parīkṣāsahakṛtena sākṣiṇā niścitamityanubhavabādhakatvamupapatsyata ityāśayavānāśaṅkate- śrutīti //

*8,588*

evaṃ tarhi śruterapi prāmāṇyaṃ parīkṣāsahakṛtena sākṣiṇā niścitamityanubhavabādhakatvamupapatsyata ityāśayavānāśaṅkate śrutīti /

*8,589*

śrutisvarūpamarthaśca mānenaivāvasīyate // MAnuv_2,3.60ab //

NYĀYASUDHĀ: svarūpamarthaśceti vivakṣābhedena prāmāṇyamevoktam /

jīvasya nirduḥkhabrahmātmatāpratipādakaśrutisvarūpamasyāḥ śruteḥ so 'rtha ityubhayatra phalato 'rthabhedābhāvāt /
etadeva hi prāmāṇyamapi /
mānena sākṣiṇā /
pariharati- taccediti //

taccenmānaṃ gṛhītaṃ te kiṃ duḥkhānubhave bhramaḥ // MAnuv_2,3.60cd //

NYĀYASUDHĀ: ta ityavyayaṃ tṛtīyārthe / te mata ityadhyāhāro vā / kiṃ kinnimittam / duḥkhānubhave bhrama iti / duḥkhānubhavasya bhramatvamiti(iti) yāvat / aṅgīkriyata iti śeṣaḥ / tat sākṣilakṣaṇaṃ mānaṃ duḥkhānubhavaviṣaye bhramaḥ kuto 'ṅgīkriyata iti vā / etaduktaṃ bhavati / sākṣiṇā śrutiprāmāṇyaṃ niścitamiti na pareṇāṅgīkartuṃ śakyate / tathā sati tatprāmāṇyasyāṅgīkartavyatvaprasaṅgāt / iṣyate taditi cenna / tathā satyahaṃ duḥkhīti duḥkhādiviṣayo 'pi sa eveti tatrāpi tasya prāmāṇyameva grāhyaṃ syānna bhramatvam / nacet śrutiprāmāṇyagrahaṇe 'pi bhramaḥ syāditi / JOSHI-10

*8,591*

nanvekatra prāmāṇye viṣayāntare 'pi prāmāṇyena bhāvyaṃ tatrāprāmāṇye cānyatrāpi aprāmāṇyena bhavitavyamiti kuta etat /
mā hi bhūdekasya cakṣurāderayaṃ niyama ityata āha- naceti //

na ca bādhaviśeṣo 'sti yadabādhitameva tat // MAnuv_2,3.61ab //

*8,591f.*

NYĀYASUDHĀ: bhededevaikasyāpi kvacitprāmāṇye paratrāprāmāṇyam / kāraṇaviśeṣāt / sa cotpattau doṣo jñaptau bādhaḥ / doṣo 'pi bādhonneya eva / yathoktam / "balavatpramāṇataścaiva jñeyā doṣā na cānyathā'; iti / tato bādha eva viśeṣaḥ / naca duḥkhādiviṣayasya sākṣyanubhavasya bādharūpo viśeṣo 'sti / yenāsau śrutiprāmāṇye pramāṇabhūto 'pi duḥkhādau bhramaḥ syāt / yat yasmādevaṃ tat tasmāt śrutiprāmāṇyamiva tat ātmano duḥkhitvādikamapyabādhitameva satyamevāṅgīkāyarmiti / yadvā yadyasmādevaṃ ta(tta)smātkiṃ duḥkhānubhave bhrama iti pūrve(ṇaiva)ṇa sambandhaḥ /

*8,593*

nanvetat śrutiprāmāṇyaṃ duḥkhādikaṃ ca sākṣigṛhītameva / nacobhayatra prāmāṇyaṃ sākṣiṇo yuktam / parasparavirodhāt / tata ekatrāprāmāṇyāvaśyambhāve duḥkhādāveva taditi grāhyam /

śrutiprāmāṇyasyāpauruṣeyatvādiparīkṣāsahakṛtena gṛhītatvāt /
ato mithyaiva duḥkhitvādikamita cenna /
duḥkhādāvapi sajātīyavijātīyasaṃvādarūpaparīkṣāsadbhāvāt /
evaṃ tarhi sandehānna duḥkhādisatyatāniścayo bhavatāṃ yukta iti na śruteranubhavabādho vaktuṃ śakyata ityata āha- abādhitameveti //

tad duḥkhaṃ satyamevetyavadhārayato 'yamabhisandhiḥ / satyam / śrutiprāmāṇyaṃ duḥkhādikaṃ ca sākṣigṛhītameva / nacaikatrāpi bādhakamastītyubhayamapi pramāṇaṃ sākṣī / naca virodhaḥ / advaitasattāmantareṇāpi śrutiprāmāṇyasattāyāḥ sambhavāt / nahyapauruṣeyatvādiyuktayo viṣayaviśeṣaniyataprāmāṇyaniścaye (sākṣiṇaḥ) sācivyamācaranti / kintu prāmāṇyamātraniścaye / upakramādyāstu tatra tatrābhāsīkṛtā eva / naca duḥkhasattāmantareṇa tatra prāmāṇyasya sambhavo 'sti / naca duḥkhasattayā śrutiprāmāṇyamātrasya virodho 'sti / viṣayāntare 'pi tasya sambhavāt / ataḥ satyameva duḥkhādikamiti /

*8,594*

śrutiranubhavasya bādhikā na bhavati /
kintu dharmigrāhakatayā prabalenānubhavenaiva bādhyata ityuktam /
na kevalaṃ dhamirgrāhakatayānubhava(sya)prābalyam /
kinnāma śrutisvarūpaprāmāṇyagrāhakatvenāpītyāśayavānāha- śrutīti //

artha ityarthavattvaṃ prāmāṇyamiti yāvat / svarūpataḥ prāmāṇyataścāvasitā hi śrutirabhipretasiddhaye prayoktavyā nānyathā / śratisvarūpaṃ tatprāmāṇyaṃ ca mānenaiva sākṣilakṣaṇenāvasīyate nānyena / yadyapi śratisvarūpaṃ śrotravedyaṃ tathāpi śrotrajanitatadvṛttiprāmāṇyaṃ yāvanna sākṣiṇā gṛhyate tāvanna tat siddhayatītyataḥ śrutisvarūpāvasāyo 'pi sākṣiṇyevāyatate /

yadvā śrutiśabde(nai)na tajjanitaṃ jñānamucyate /

tatra pṛcchāmaḥ /
tasya sākṣiṇaḥ prāmāṇyaṃ bhavatāpyabhyupagataṃ na veti /
neti pakṣe śrutisvarūpādyasiddherna tadvirodhena duḥkhādyanubhavasya bhramatvaṃ vaktuṃ yuktam /
ādyaṃ dūṣayati- taccediti //

tat sākṣi(sva)rūpaṃ pramāṇaṃ tvayā gṛhītaṃ cettadā duḥkhānubhavasya bhramatvaṃ kiṃ (kathaṃ) na kathañcit / śrutivirodhena khalu taducyate / sā tu svarūpaprāmāṇyagrāhakatayopajīvyenānubhavena bādhitā kathaṃ tadbādhanāya prabhavatīti /

syādetat /
śrutisvarūpaprāmāṇyayoḥ sākṣiṇaḥ prāmāṇyamaṅgīkriyate /
duḥkhādau tu viṣayāntare śrutivirodhenāprāmāṇyamāśrīyate /
tatkathamuktadoṣa ityata āha- naceti //

bādhasya bādhakatvena abhimatāyāḥ śruteḥ viśeṣo bādhyatayābhimatātsākṣiṇo 'tiśayo nāsti / asti coktavakṣyamāṇarītyā sākṣiṇa eva viśeṣa iti / śiṣyaṃ spaṣṭam /

*8,595*

kiñcāhaṃ duḥkhītyādisākṣiṇo bhramatvaṃ vadanpraṣṭavyaḥ /
kiṃ sarvatrāpi sākṣiṇo bhramatvamaṅgīkriyate /
uta kvacitprāmāṇyamapi /
ādye doṣamāha- śrutisvarūpamiti //

mānena sākṣiṇaiva /

tathāca tasya bhrāntitve tanna siddhayediti bhāvaḥ /
paramārthato mā saitsīditi ca na vācyam /
tattvāvedakatvasyāṅgīkṛtatvāt /
atha śrutisvarūpādiviṣaye tanmānatvaṃ svīkriyata iti dvitīyamanūdyottaramāha- taccediti //

ekatra prāmāṇye paratrāpi prāmāṇyamaṅgīkartavyamityetatkuta ityato 'viśeṣādityāha- naceti //

pūrvavadvayākhyānam /

evaṃ sākṣiṇaḥ pramāṇāntarasādhāraṇarūpatā(tva)mupetya bādhakābhāvenāhaṃ duḥkhītyādebhraṃmatvaṃ nopapadyata ityuktam /
idānīṃ sākṣiṇo yathārthatvaniyamācca na duḥkhādiviṣaye bhramatvaśaṅkopapadyate /
kiṃ bādhakagaveṣaṇādinetyāśayavānsākṣiṇo yathārthatvaniyamaṃ vipakṣe bādhakena samarthayate- bādha iti //

*8,596*

anubhūte sākṣipratīte 'rthe yadi bādhaḥ pravarteta sākṣī yadi kutracidayathārthaḥ syāditi yāvat / ayathātvarthasya bādhonneyatvādevamuktam / tadā kathaṃ stambho 'yaṃ kumbho 'yamiti padārthānāṃ nirṇaya īyate upeyate /

etadeva prapañcayati- ko 'pīti //

ko 'pi hy artho na niścetuṃ śakyate bhramavādinā // MAnuv_2,3.62ab //

NYĀYASUDHĀ: bhramavādinā sākṣiṇaḥ kvacidbhramatvaṃ vadatā / (yadi) sākṣī kvacidayathārthaḥ syāttadā padārthanirṇayo na syādityarthaḥ / yathā'huranye 'pi / "jñānasya vyabhicāritve viśvāsaḥ kinnibandhanaḥ'; iti /

*8,597*

nanu ca nirṇayo niścaya iti cāvadhāraṇātmakaṃ jñānamucyate / tacca stambhakumbhādiṣvartheṣu tattatkāraṇasāmagrīvaśādevotpadyate / nirṇāyakābhāvasahakṛtasamānadharmadarśanādinā hyanavadhāraṇātmakaṃ jñānaṃ saṃśayapadavedanīyaṃ janyate / tadvilakṣaṇayā ca sāmagṣā avadhāraṇajñānam / tatra kaḥ sākṣiṇo yāthārthyaniyamasyopayogaḥ / kiñca tadabhāvenāpaneṣyate / ucyate / na stambho 'yamityekākārapratiniyataṃ jñānaṃ iha(hi) nirṇayādiśabdairabhidhīyate / api tarhi tadanantarabhāvī vastutathātvāśvāsaḥ / tathāhi / vaktāro bhavanti / stambha iti (ca) pratīyate bhavati cāyaṃ stambha iti vā vastutattvaṃ tu na vidma iti veti / tatkasya hetoḥ / ekākārapratiniyateṣvapi jñāneṣa keṣāñcidbhramatvasya keṣāñcidabhramatvasya bahulamupalabdhatvenedānīṃ jāyamānepye(ṣve)kākāraniyate jñāne vastutathātvaviśvāsāyogāt /

*8,599*

bhavatu vastutathātvāśvāso vastudarśanapṛṣṭhabhāvī nirṇayaḥ /

so 'pi tasya daśarnasya bhramatvābhramatvanirṇayamevāpekṣate /
yadi jñānaṃ bhramaḥ syāttadā vastvatathābhūtamityavasīyate /
yadi tvabhramastadā tathābhūtamiti /
evaṃca kiṃ sākṣiṇo yāthārthyaniyamenopanīyate, kiṃca tasya bhramatvenāpanīyata ityata āha- bhramatvamiti //

bhramatvamabhramatvaṃ ca yadaivānubhavopagam /
ekasya bhramatā tatra parasyābhramatā kutaḥ // MAnuv_2,3.62c-f //

NYĀYASUDHĀ: satyaṃ pratyayānāṃ bhramatvābhramatvanirṇayāyatto vastunirṇaya iti / saiva tatra pratyayeṣvekasya stambhādau puruṣādipratyayasya bhramatāparasya stambhādipratyayasyābhramatā ca kuto nirṇetavyā na kuto 'pi / kuto yadā yataḥ / pratyayānāṃ bhramatvamabhramatva ca anubhavopagaṃ sākṣiṇaivādhyavaseyamiti /

syādetat /
karaṇadoṣabādhakapratyayādhīnaṃ pratyayānāṃ bhramatvamabhramatvaṃ ca saṃvādāyattaṃ bhaviṣyati /
tatkathaṃ tadanavadhāraṇamityāśaṅkāṃ pariharannuktamarthaṃ spaṣṭamācaṣṭe- bhramatvamiti //

*8,600*

bhramatvamabhramatvaṃ ca sarvaṃ vedyaṃ hi sākṣiṇā /
sa cet sākṣī kvacid duṣyaḥ kathaṃ nirṇaya īyate // MAnuv_2,3.63 //

NYĀYASUDHĀ: pratyayānāṃ bhramatvamabhramatvaṃ tadavadhāraṇopayuktaṃ ca sarvaṃ karaṇadoṣādikaṃ sākṣiṇā niśceyam / aniścitasya bhramatvādyavadhāraṇāprasaṅgāt / sa cetsākṣī kvacit duṣyaḥ ayathārthaḥ syāttadā kathaṃ kāraṇadoṣāderbhramatvādervastutathātvādervā niṇarya īyate / etaduktaṃ bhavati / pratyayānāṃ bhramatvāvadhāraṇaṃ kā(ka)raṇadoṣādyāyattaṃ tathāpi sākṣiṇo yāthārthyaniyamābhāve na siddhayet / nahi tatsvarūpeṇopayuktam / atiprasaṅgāt / kintu niścitameva tanniścayaśca sākṣātkāraparamparayā vā sākṣiṇyāyatate / sa hi kā(ka)raṇadoṣādikaṃ svayameva (vā) tadgrāhakaprāmāṇyagrahaṇena vā niścitya bhramatvaṃ niścinoti / tataśca tasya kvacidayathārthatve 'viśvasanīyatvāpattyā na nirṇayaḥ syāt / abhramatvaniścayastu na saṃvādādhīnaḥ / tathā satyanavasthādidoṣāḥ prāduṣyurityuktam / kintu kevalasākṣiṇyāyattaḥ / viparyayaśaṅkānirāse tu saṃvādasyānupraveśaḥ / naca saṃvādo 'pyaniścito 'ṅgam / tanniścayaśca sākṣyadhīna eva / tasya ca kvacidayathārthatve tadubhayanirṇayo 'pi na bhavediti /

*8,602*

nanu sākṣiṇo yathārthatvaniyame 'pi pratyayānāṃ bhramatvābhramatvanirṇayo nopapadyate / nahi yāthārthyaṃ svarūpeṇaivopayuktam /

atiprasaṅgāt /
kintu niścitameva /
naca tanniścayopāyo 'sti /
atastadaniścayātkā(ka)raṇadoṣāderbhramatvādeḥ stambhatvāderaniścaya evetyata āha- viśeṣā iti //

viśeṣā sarva evaite sākṣipratyayagocarāḥ // MAnuv_2,3.64ab //

NYĀYASUDHĀ: viśiṣyante etairiti viśeṣāḥ kā(ka)raṇadoṣopādayaḥ / sākṣipratyakṣagocarā eveti sambandhaḥ / sākṣiyāthārthyasya sākṣiṇaiva u(niścayo)papatteḥ / asyārthasya ca vakṣyamāṇavyavahārānyathānupapattisiddhatvāditi bhāvaḥ /

*8,603*

yadi sākṣī kvacidvayabhicarettadā tenāviśvasanīyena kā(ka)raṇadoṣādiniścayo na syāt / tadabhāve ca pratyayānāṃ bhramatvādi na niścīyeta / tathāca vastunirṇayo na syāt / kāraṇābhāve kāryā(kāryodayā)yogādityuktam /

tatra mā bhūdetatsarvamiti cenna /
tathā sati hānopādānādisarvavyavahāvilopaprasaṅgāt /
katham /
sarvavyavahārāṇāmatatkāryatvādityāha- ūrīkṛtya ceti //

ūrīkṛtya ca tān sarvān vyavahāraḥ pravartate // MAnuv_2,3.64cd //

NYĀYASUDHĀ: niścityetyarthaḥ / co 'vadhāraṇe / tānsarvānkā(ka)raṇadoṣā(dī)n ūrīkṛtya vyavahāra pravartata iti gauṇaṃ samānakartṛkatvam / yadvorīkṛtya kāraṇatayopādāya kāraṇīkṛtveti vyākhyeyam / tathāhi / idaṃ rajatamiti bhrāntyā pravṛttaḥ kā(ka)raṇadoṣaṃ bādhakapratyayaṃ (cā)vāvadhārya tasya jñānasya bhramatvaṃ niścitya nedaṃ rajataṃ kintu śuktireveti vastu vyavasthāpya jahāti / tathā jalamedaditi pratītya tasya pratyayasyāpātata evānyathātvaśaṅkāyāṃ saṃvādaṃ niveśya tatsvarūpaprāmāṇye gṛhītvā(ca) abhramatvaṃ niścitya jalametadbhavatyevetyavadhārya tadupādatta iti /

*8,604*

nanu nāyamasti niyamo yaduktarītyār'thatathātvādhyavasāyapūrvaka eva vyavahāra iti /
tatsandehādināpi(dapi) vyavahāradarśanādityata āha- sākṣiṇa iti //

sākṣiṇo vyavasāyī tu vyavahāro 'bhidhīyate // MAnuv_2,3.64ef //

NYĀYASUDHĀ:
vyavasāyī niraśaṅko 'visaṃvā(divya)dī ca vyavahāro 'smābhiruktarītyā sākṣiṇaḥ kāryo 'bhidhīyate na tu vyavahāramātram /
naca viśiṣyo vyavahāro 'rthatathātvādhyavasāyapūrvakatāṃ vyabhicaratīti /
astu vyavahāravilopaḥ kinnaśchinnamityāśaṅkāṃ pariharannuktāprasaṅgānāṃ viparyayaparyavasānamāha- tasmāditi //

tasmāt sarvaprasiddhasya vyavahārasya siddhaye /
sākṣī nirdoṣa evaikaḥ sadāṅgīkārya eva naḥ // MAnuv_2,3.65 //

NYĀYASUDHĀ: yasmātsākṣiṇaḥ kvacidayathārthatve 'viśvasanīyatvāpattyā kā(ka)raṇadoṣādyaniścayaprasaṅgena jñānānāṃ bhramatvābhramatvanirdhāraṇābhāvasaktyār'thatathātvanirṇayābhāvānuṣaṅgeṇa niśśaṅko 'visaṃvādī vyavahāro lupyeta / naca tallopo 'ṅgīkartuṃ śakyaḥ / savarlokaprasiddhatvāt / tathāvidhasya (ca) laukikaiḥ parīkṣakaiślollaṅghanāyogāt / pramitārthānanumatāvunmattatvaprasaṅgāt /

tasmātsarvalokaprasiddhasya niśśaṅkasyāvisaṃvādino vyavahārasya kāyarbhūtasya siddhaye vastutathātvātathātvaniścayaḥ kāraṇa(karaṇī)bhūto 'ṅgīkāryaḥ /
tatsiddhaye kā(ka)raṇadoṣādiniścayadvārā sākṣiṇā jñānānāṃ bhramatvābhramatvanirṇayo 'ṅgīkāryaḥ /
tatsiddhaye (ca) sākṣiṇo viśvasanīyatvaṃ tatsiddhaye ca sākṣī sadā nirdeṣo yathārtha eva na parīkṣakāṇāmaṅgīkārya iti /
nanvevaṃ tarhi prābhākarādidiśā sarveṣāmapi pratyayānāṃ yathārthatvaniyamo 'stvityata āha- eka eveti //

ekasyaiva yāthārthyaniyamena sarvasyopapattau kimaprāmāṇikena pramāṇaviruddhena sarvapratyayayāthārthyaniyameneti bhāvaḥ /

*8,605*

kimato yadyevaṃ sākṣī niyamenārthāvyabhicārītyata āha- śuddha iti //

śuddhaḥ sākṣī yadā siddho duḥkhitvaṃ vāryate katham // MAnuv_2,3.66ab //

NYĀYASUDHĀ:
duḥkhitvaṃ tena pratītaṃ jīvasyeti śeṣaḥ /
tataśca kimityata āha- upajīvyeti //

upajīvyapramāṇaṃ tad bhedagrāhakameva hi // MAnuv_2,3.66cd //

NYĀYASUDHĀ:
śrutyanumānayorupajīvyapramāṇaṃ tat tasmāt bhedagrāhakaṃ bhedapramāpakam /
tathā copajīvyavirodhādabhedaśrutyāderaprāmāṇyamiti bhāvaḥ /
tato 'pi kimityataḥ sūtrārthamupasaṃharati- ata iti //

ato jīveśayorbhedaḥ śrutisāmarthyasusthiraḥ // MAnuv_2,3.66ef //

NYĀYASUDHĀ: śrutiḥ"bhinno 'cintyaḥ'; ityādikā / sāmarthyamaprati(satprati)pakṣatvam / // oṃ tadguṇasāratvāttu tadvayapadeśaḥ prājñavat oṃ //

yadyevaṃ jīveśvarayorbheda eva pāramārthiko vyavasthitastadā tattvamasītyādyadvaitaśrutīnāmahaṃ harirityādismṛtīnāṃ ca kā gatiḥ /

nahi tāsāmanumānavatsarvathāprāmāṇyaṃ yuktam /
apauruṣeyatvenāptoktatvena ca tatkāraṇābhāvādityāśaṅkāparihārāya sūtram /
tadguṇasāratvāttu tadvayapadeśaḥ prājñavaditi /
tadvayācaṣṭe- tathāpīti //

tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat | BBs_2,3.29 |

tathāpi tu cidānandapūrvāstatsadṛśā guṇāḥ /
sārasvarūpamasyāpi muktāvapyavaśiṣyate // MAnuv_2,3.67 //

ato 'bhedavadevaitāḥ śrutayaḥ pravadanti hi / paurāṇāni ca vākyāni sādṛśyābhedasaṃśrayāt // MAnuv_2,3.68 //

*8,606*

NYĀYASUDHĀ: yadyapi jīvabrahmaṇorbheda eva tathāpyabhedavaditi sambandhaḥ / tuśabdo viśeṣārthaḥ / taṃ ca vakṣyāmaḥ / tatsadṛśaḥ paramātmaguṇasadṛśāḥ / sāra ityanuvādena svarūpamiti vyākhyānam / asya jīvasya / kutaḥ / muktāvapi kaivalye 'pyavaśiṣyate yataḥ / abhedavat abhedamiva"tatra tasyeva'; ityatropasaṅkhayeyametat / śiṣyaprayogāt / yadvābheda iti tatpratipādakamupalakṣyate / ata eveti sambandhaḥ / etāḥ parodāhṛtāḥ / hīti mukhye bādhakaṃ sūcayati /

ata evetyasyaiva vivaraṇaṃ sādṛśyeti / sādṛśyamevābhedaḥ sādṛśyābhedaḥ / siṃho devadatta ityādivadgauṇo 'yaṃ vyapadeśa iti vākyārthaḥ / advaitavādibhiḥ khalu tattvaṃpadayorviruddhasvārthaikadeśatyāgenaikadeśalakṣaṇayā sāmānādhikaraṇyamātraṃ mukhyamaṅgīkṛtam / tato varaṃ padadvayasya mukhyārthatvamabhyupagamya sāmānādhikaraṇyamātrasya gauṇatvamabhyupagantum / tātparyaliṅgāni ca tatra tatrānyathā nītāni /

*8,610*

upalakṣaṇaṃ caitat sautramabhedāgamavyākhyānamityāśayavānuktānuvādenārthāntaramapyāha- sādṛśyācceti //

sādṛśyācca pradhānatvāt svātantryādapicābhidām /
āhurīśena jīvasya ... // MAnuv_2,3.69a-c //

*8,611*

NYĀYASUDHĀ: pradhānatvādapītyanvayaḥ / āhuḥ śrutayaḥ / paurāṇāni (ca) vākyānīti vartate / uktānuvādaḥ pratipattisaukaryārthaḥ / pradhānatvaṃ vaiśiṣyayam / tattvamasītyādivyapadeśaḥ sādṛśyādgauṇa ityuktam / nānyo 'to 'sti draṣṭetyādi nirdeśastu svātantryaprādhānyābhyāṃ lākṣaṇikaḥ / draṣṭṛpadena tatrāropitavaiśiṣyayaṃ svātantryaṃ copalakṣyate / tathāca draṣṭā viśiṣyaḥ svātantryaścānyo nāsti ityarthaḥ sampadyate / yadvā tattvamasītyādinirdeśo 'pi prādhānyasvātantryābhyāṃ lākṣaṇiko vyākhyāyate / tathāhi / tacchabdena tadīye svātantryaprādhānye lakṣyete / punastābhyāṃ tadviṣayatā lakṣyate / tataśca tatpradhānakastattantraśceti vākyārtho bhavati / etadapyupalakṣaṇam / atattvamasītyādivyākhyānāntaramapyatra draṣṭavyam /

syādetat /
tuśabdo hi sautro 'vadhāraṇārthastena ca sādṛśyātirikto 'rtho nivartyate /
tatkathamarthāntaravarṇanamityato 'nyathā vyācaṣṭe- neti //

... na svarūpābhidāṃ kvacit // MAnuv_2,3.69d //

NYĀYASUDHĀ: kvacit pradeśe / svarūpābhidāṃ nāhuriti tuśabdārthaḥ /

natu prādhānyādinivṛttiriti /
astvevaṃ jīvasya brahmaikyaṃ muktasya tatkathaṃ vyākhyeyam /
naca tadapyuktanyāyeneti yuktam /
tathā sati yatra tvasyetyādiviśeṣoktyanupapatterityata āha- sthānaikyamiti //

sthānaikyamaikamatyaṃ ca muktasya tu viśiṣṭate // MAnuv_2,3.70ab //

NYĀYASUDHĀ: īśeneti vartate / na kevalamuktanimittatrayaṃ kinnāmaitannimittadvayaṃ viśiṣyate / ato viśeṣaṇābhedoktirupapadyate / tatra sthānaikyenaikyavyapadeśo lākṣaṇikaḥ / sthānagatasyaikasya sthāniṣu prayogāt / aikamatyanimitte tu prayoge lakṣitalakṣaṇā / viṣayaikyānmatyaikyaṃ tataśca matimatāmiti /

*8,616*

kiñca yatsādṛśyaṃ sajjīvamātrasādhāraṇatayoktaṃ tatsaṃsāriṇyanabhivyaktaṃ mukte tu vyaktamiti tadabhiprāyeṇāpi viśeṣato 'bhedoktiryuktetyāśayavānāha- sādṛśyaṃ ceti //

sādṛśyaṃ ca viśeṣeṇa ... // MAnuv_2,3.70c //

NYĀYASUDHĀ:

muktasyeśeneti vartate /
nanu sādṛyādikaṃ jaḍeṣvapi vidyate /
tatkathaṃ teṣāṃ"sarvaṃ khalvidaṃ brahma'; /
"bhūtāni viṣṇurbhuvanāni viṣṇurvanāni viṣṇurgirayo diśaśca'; ityādau kvacideva paramātmaikyavyapadeśo na punarjīvatprācuryeṇetyata āha- jaḍānāmiti //

... jaḍānāṃ dvayameva tu // MAnuv_2,3.70d //

NYĀYASUDHĀ:
tatpradhānakaṃ tattantratvameva /
jaḍānāṃ tviti sambandhaḥ /
sādṛśyasyāpi tṛtīyasya vidyamānatvātkathaṃ dvayamevetyata āha- bhavediti //

bhavet sādṛśyamatyalpaṃ tṛtīyaṃ paramātmanā // MAnuv_2,3.70ef //

*8,616f.*

NYĀYASUDHĀ: jaḍānāmiti vartate / satyamasti sādṛśyaṃ kintu tatsatvā(ttā)dinaiva / natu jīvavadānandādinā / ato dvayasyaiva sattvādupapannāpracuroktiḥ / nanvānandādinā sādṛśyaṃ jīveṣvapi nāsti / keṣāñcijjīvānāmatadrūpatābhyupagamāditi cenmā bhūt / nahi jīvamātraṃ prati tattvamasītyucyate / tasya vedānadhikāritvāt / kintu bhokṣayogyaṃ patītyadoṣaḥ / atra sthānaikyaṃ ca kṣīrābdhyādisthitabhagavadrūpāpekṣayoktamiti na jīvajaḍasādhāraṇam / jaḍābhedavyākhyānena prājñavaditi dṛṣṭānto 'pi vyākhyāto bhavati /

*8,617*

sūtre prājñavadityuktam /

tasyā(yamar)thaḥ /
prājñe yathābhedavyapadeśo 'mukhyastatheti /
tatra pratiyogiviśeṣānuktervijñānamānandaṃ brahmetyādirakhilo 'pyabhedavyapadeśo nityatvādisādṛśyenāmukhya iti jñāyeta /
tanmā vijñāyītyāśayavānāha- īśeti //

*8,618*

īśarūpakriyāṇāṃ ca guṇānāmapi sarvaśaḥ /
tathaivāvayavānāṃ tatsvarūpaikyaṃ tu mukhyataḥ // MAnuv_2,3.71 //

NYĀYASUDHĀ: rūpāṇi matsyādīni / kriyāḥ sṛṣṭayādyāḥ / guṇā jñānādayaḥ / savarśa iti pratyekaṃ sambandhaḥ / tathāśabdaḥ samuccaye / evaśabdasya mukhyata ityenānvayaḥ / avayavā hastādyāḥ / tatsvarūpaikyam īśvarasvarūpeṇai(pai)kyaṃ tatpratipādakaṃ vākyamiti yāvat / mukhyata eva vyākhyeyamiti śeṣaḥ / tuśabdo jaḍavyāvṛttyarthaḥ / tathāca jaḍaviśeṣa evāyaṃ dṛṣṭānta iti bhāvaḥ /

nacaivaṃ sādhyasamatvadoṣaḥ /
jīvamātrābhedavādinaṃ pratyakṣasyādhikaraṇasyārabdhatvāditi /
kuta etaditi cet(na) /
tatra bhedadarśane pratyavāyasyoktatvādityāha- yatheti //

yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati / evaṃ dharmān pṛthak paśyaṃstānevānuvidhāvati / iti śruter ... // MAnuv_2,3.72a-e //

NYĀYASUDHĀ: parvateṣu durge śikhare vṛṣṭamudakaṃ yathādho (vi)dhāvatyevaṃ pārameśvarāndharmāstataḥ pṛthak paśyaṃstāneva taddarśanamanvevāvilambena narakaṃ vidhāvatītyarthaḥ /

*8,620*

nanvīśvaradharmāṇāṃ bhedābhedau bhavatām /
tathā cātyantābhedoktiramukhyeti sautro dṛṣṭānto 'saṅkucitavṛttirbhaviṣyati /
iyaṃ ca śrutiratyantabhedadarśananindāparā bhavatvityata āha- nobhayaṃ ceti //

... nobhayaṃ ca bhedābhedākhyamiṣyate // MAnuv_2,3.72ef //

NYĀYASUDHĀ:
iṣyate sūtrakṛteti śeṣaḥ /
bhedābhedau neṣyate iti vaktavye bhedābhedākhyamubhayamiti vacanaṃ vakṣyamāṇaśrutivyākhyānānusāreṇeti jñātavyam /
kuto neṣyata ityata āha- ekameveti //

ekamevādvitīyaṃ neha nānāsti kiñcana /
mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati // MAnuv_2,3.73 //

iti śrutāvivetyasmād bhedābhedanirākṛtiḥ // MAnuv_2,3.74ab //

NYĀYASUDHĀ: ekam abhinnam / ekamapi ghaṭādikamavayavabhedavadupalabdhamata evetyuktam / advitīyaṃ samādhikarahitam / iha brahmaṇi kiñcana guṇādikamiti nānābhūtaṃ nāsti / yastviha brahmaṇi vidyamānaṃ guṇādikaṃ nānā bhinnaṃ, iva śabdādabhinnaṃ ca paśyati / sa mṛtyoranantaraṃ mṛtyuṃ narakamāpnoti / iti śrutāvivetyasmācchabdāt /

upalakṣaṇaṃ caitat /
evaśabdācca bhedābhedanirākṛtiḥ kṛtā jñāyate /
ato neṣyata iti yojanā /
ivaśabdaprayogātkathametallabhyata ityata āha- iveti //

ivobhaye ca sādṛśya iti vāk śabdanirṇaye // MAnuv_2,3.74cd //

NYĀYASUDHĀ: ubhaye yaduktaṃ pūrvapadena tatpratiyogini dvitīye vartata ityarthaḥ / atra ca nāno(ktvā)ktyā prayukta ivaśabdo 'nānā (saṃ)gṛhṇātīti bhedābhedākhyamukhyaṃ nirākṛtaṃ bhavati / vāgastīti śeṣaḥ / śabdanirṇayo nāma granthaviśeṣaḥ / // iti śrīmannyāyasudhāyāṃ pṛthagupadeśādhikaraṇam //

*8,622*

[======= JNys_2,3.XVIII: aṃśādhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ aṃśādhikaraṇam //

// oṃ aṃśo nānāvyapadeśādanyathā cāpi tāśakitavāditvamadhīyata eke oṃ //

kecididamevaṃ vyācakṣate / jīvaḥ paramātmanoṃ'śaḥ / aṃśatvaṃ ca nārambhakatvam / paramātmano 'nārabdhatvāt / nāpi khaṇḍatvam / acchedyatvāt / naca pradeśatvam / pa(gha)ṭādivadanityatvaprasaṅgāt / kinnāma bhinnābhinnatvam / atra bheda aupādhiko 'bhedastu svābhāvikaḥ / upādhiśca anādyanirvācyāvidyetyeke / anye tu satyamevāntaḥkaraṇādikamiti / kuta etat / "dvā suparṇā'"nityo nityānām'; ityādinānāvyapadeśāt / anyathā cāpi"tattvamasi'"ahaṃ brahmāsmi'; ityādyabhedavyapadeśāt / nacaikasyaiva jīvasya brahmaṇā bhedābhedau kintu sarveṣām / yato brahmadāśā brahmakitavā ityeke brahmararo dāśakitavāditvamadhīyata ityādi /

tadidamayuktam / tathāhi /

ko 'yamabhedaḥ /
kiṃ mukhya evotāmukhyaḥ /
sādṛśyādilakṣaṇaḥ /
ādyaṃ nirākaroti- bhedasyeti //

*8,623*

aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke | BBs_2,3.43 |

bhedasya muktau vacanādapi tatpakṣanigrahaḥ // MAnuv_2,3.75ab //

NYĀYASUDHĀ: muktāvapīti sambandhaḥ / tatpakṣo mukhyābhedapakṣaḥ / jīvasyaupādhika eva paramātmano bhedaḥ /

abhedastu svābhāvika iti vadatā muktau bhedābhāvo (vācyaḥ) / tatrāvidyāyā antaḥkaraṇādeścābhāvāt /

naca tadyujyate /
muktāvapi jīvabrahmabhe(ṇorbhe)dasya prāgudāhṛtābhiḥ śrutismṛtibhirabhihitatvāt /
ataḥ pramāṇaviruddhatvādasya pakṣasya heyatvameva /
dvitīyaṃ nirācaṣṭe- cetanatvādīti //

cetanatvādisādṛśyaṃ yadyabheda itīṣyate /
aṅgīkṛtaṃ tadasmābhirna svarūpaikatā kvacit // MAnuv_2,3.75c-f //

NYĀYASUDHĀ:
sādṛśyamityupalakṣaṇam /
tatpradhāna(ka)tvādyapīti draṣṭavyam /
abhedo 'ṅgīkṛtaścetkathaṃ tatpakṣanigraha ityuktamityata(mata) āha- neti //

kvaciditi saṃsāre muktau ve(ce)tyarthaḥ /

*8,625*

na kevalaṃ yuktiviruddho jīvabrahmaṇorbhedābhedāṅgīkāraḥ kiṃ tarhi śrutiviruddho 'pītyāha- na kenaciditi //

na kenacidabhedo 'sti bhedābhedo 'pivā kvacit /
samudāyamṛte viṣṇoḥ svaguṇādīn vināpi vā // MAnuv_2,3.76 //

iti śruterna tasyāsti bhedābhedo 'pi kenacit // MAnuv_2,3.77ab //

*8,625f.*

NYĀYASUDHĀ: bhedena sahito 'bhedo bhedābhedaḥ / kvacidapīti sambandhaḥ / vāśabdaḥ samuccaye / ṛteyoge dvitīyāpyupasaṅkhayātavyā /

śrautaprayogāt / apiśabdaḥ samuccaye / vāśabdo vikalpārthaḥ / sa ca vyavasthito vikalpaḥ / samudāyamṛte(na) kenacidbhedābhedo(do 'sti) nāsti / svaguṇādīnvinābhedo nāstīti / kenacidapītyanvayaḥ / etena jīvabrahmaṇorbhedābhedau dvāvapi svābhāvikau / natu bhedo 'vidyādyupādhinibandhanaḥ / ato muktāvapi bhedasadbhāvānnāsmākaṃ muktabhedavacanavirodha iti vadanyādavaprakāśo 'pi nirastaḥ / kvacitkenaciditi viśeṣaśrutivirodhāditi /

*8,628*

yadyevaṃ jīvabrahmaṇorna bhedābhedau kathaṃ tarhi sautraṃ bhedābhedaśrutyudāharaṇamityataḥ svamatena sūtratātparyamāha- abhedeti //

abhedaśrutayo 'ṃśatvāt ... // MAnuv_2,3.77c //

NYĀYASUDHĀ: upalakṣaṇametat / bhedaśrutayaścetyapi draṣṭavyam / aṃśatvādeva hi upapadyanta iti śeṣaḥ / dinānāvidhasambandhavyapadeśahetumabhidhāyānyathā cāpītyādinār'thāpattirapyucyate / tathāhi / jīvabrahmaṇorbhedamabhedaṃ ca vadantyaḥ śrutayastāvadvidyante / tāśca jīvasya brahmāṃśatvādeva hi upapadyante nānyathā / yadi jīvo brahmaṇo ghaṭa iva paṭādatyantabhinnaḥ syāttadābhedaśrutaya uparudhyeran / yadi vā brahmābhinnaḥ syāttarhi bhedaśrutayo bādhyeran / naca bhedābhedāśrayaṇena śrutidvayasāmañjasyaṃ vācyam / na kenacidityudāhṛtaśrutivirodhāt / ato bhedābhedaśrutyanyathānupapattyā jīvo brahmāṃ(ṇoṃ)śo 'ṅgīkārya ityeva sūtrārtha iti / etadarthaṃ ca na kenacidityādyekavākyatayā vā yojyam / yathoktam / "yato bhedena tasyāyamabhedena ca gīyate / ataścāṃśatvamuddiṣyaṃ bhedābhedau na mukhyataḥ'; iti /

*8,629*

paramātmāṃśatvaṃ cedupagataṃ kathaṃ tarhi na bhedābhedāṅgīkāraḥ /
prakārāntareṇāṃśatvasya nirvaktumaśakyatvāt /
matsyādiṣu parameśvarāṃśeṣvabhedasyāṅgīkṛtatvāccetyata āha- sādṛśyaṃ ceti //

... sādṛśyaṃ cāṃśatāsya tu // MAnuv_2,3.77d //

NYĀYASUDHĀ: asya jīvasya parameśvarāṃśatā tu tatsādṛśyam / caśabdāttadadhīnasattādimattvaṃ cetyarthaḥ / etena puṃstvādivadityanenaivedaṃ gatārthamadhikaraṇamityapi nirastam / yadvā caśabdo 'vadhāraṇārthaḥ /

satyam /
matsyādiṣvabhedanimittakoṃ'śaśabdaḥ /
tathāpi mukhyāṃśasādṛśyaṃ tatsattayaiva sattāvattvalakṣaṇameva jīvasyāṃśatvaṃ gauṇo 'yamaṃśaśabda iti iti yāvat /
aṃśaśabdasyānekārthatvaṃ tatra matsyādyāḥ svarūpāṃśā eva jīvāḥ bhinnāṃśā evetyatra asambhāvanānirāsāya(dīnāṃ svarūpāṃśatvaṃ jīvānāṃ tvatathābhūtāṃśatvamityetatkuta ityato 'tra) āgamavākayaṃ paṭhati- aṃśastviti //

*8,630*

aṃśastu dvividho jñeyaḥ svarūpāṃśo 'nya eva ca /
vibhinnāṃśo 'lpaśaktiḥ syāt kiñcitsādṛśyamātrayuk // MAnuv_2,3.78 //

aṃśino yattu sāmarthyaṃ yat svarūpaṃ yathā sthitiḥ / sa eva cet svarūpāṃśaḥ prādurbhāvā hareryathā // MAnuv_2,3.79 //

NYĀYASUDHĀ: dvividha eva na tvekavidha evetyanvayaḥ / kiñcitsādṛśyamātrayugiti purovadubhayathā vyākhyeyam / sāmarthyaṃ sṛṣṭayādikartṛtvādilakṣaṇam / svarūpaṃ pūrṇānandādikam / sthitiḥ sarvagatatvādiparimāṇam / sa eva cet tatsāmarthyādiyuktaścedaṃśastadāsau tatsvarūpāṃśo jñātavyaḥ / prādurbhāvā iti tasyaivodāharaṇam / evaṃ jīvā yathetyādyasyāpyudāharaṇaṃ draṣṭavyam / anena prakāśādivannaivaṃ para ityasya tātparyamuktaṃ bhavati /

*8,633*

matsyādīnāṃ jīvānāṃ ca parameśvarāṃśatvāsāmye 'pi naikaprakāratā kintu matsyādyāḥ svarūpāṃśā eva jīvā vibhinnāṃśā evetyatrāsambhāvanānirāsāya prakāśavaditi sūtrakṛtā dṛṣṭāntā dattāḥ /
te cāyuktā iva pratīyante ubhayatra bhedābhedasāmyā(sadbhāvā)dityāśaṅkānirāsā(yar)thaṃ bhāṣyam"abhimānidevatāpekṣayaitad'; iti /
tadavispaṣṭamityataḥ sautrāndṛṣṭāntānspaṣṭayati- sūryeti //

sūryamaṇḍalamānyekastatprakāśābhimānavān /
sūryo 'tha saptamābdheśca bāhyodasya ca vāripaḥ // MAnuv_2,3.80 //

kaṭhinatvena mervādeḥ pṛthivyā api devatā / dharādevy ... // MAnuv_2,3.81a-c //

NYĀYASUDHĀ: sūryamaṇḍalamānyaṃśī sūryastatprakāśābhimānavāṃstadaṃśaścaika eva / yatheti sarvatrānvīyate /

athaśabdaḥ samuccaye /
bāhyodasyābhimānyaṃśī vāripaḥ saptamābdherabhimānī tadaṃśaścaika eva /
pṛthivyāḥ pañcāśatkoṭivistīrṇāyā abhimāninyaṃśibhūtā (devatā) dharādevī mervā(dera)dyabhimāninī devatāpyaṃśarūpaikaiva /
meruhimavadādeḥ puruṣā abhimāninaḥ purāṇeṣu (pra)siddhā ityata uktam- kaṭhiṇatveneti //

yatkaṭhinaṃ(ṇaṃ) sā pṛthivīti śruterdharādevyeva sarvasyāḥ pṛthivyā abhimāninī /
avāntarābhimāninastvanye iti /
anena svarūpāṃśo nidarśitaḥ /
dārṣyāntikaṃ darśayati- evameveti //

... evamevaiko bhagavān viṣṇuravyayaḥ /
nānāvatārarūpeṇa sthitaḥ pūrṇaguṇaḥ sadā // MAnuv_2,3.81c-f //

NYĀYASUDHĀ:
bhagavānviṣṇuraṃśī nānāvatārarūpeṇa sthitoṃ'śaścaika eveti yojanā /
avyayaḥ sadā pūrṇaguṇa ityāgāmisūtrānusāreṇābhedopapādanam /
vibhinnāṃśadṛṣṭāntavivaraṇapūrvakaṃ dārṣyāntikaṃ vivṛṇoti- viṇmūtreti //

viṇmūtrākṣyādimāninyo yathāpabhraṣṭadevatāḥ /
sūryādibhyastathaivāyaṃ saṃsārī paramāt pṛthak // MAnuv_2,3.82 //

*8,635*

NYĀYASUDHĀ:
apabhraṣṭanāmakā devatā aṃśarūpāḥ sūryādibhyaḥ sūryavaruṇapṛthivībhyoṃ'śibhyo vyutkrameṇa yathā pṛthak /
jīvāṃśānāmaṃśinaḥ parameśvarātpṛthaktvaṃ yuktitaḥ samarthayituṃ sūtram anujñāparihārau dehasambandhājjyotirādivaditi /
atrāpi dṛṣṭāntānāmasaṅgatimāśaṅkayābhimāniviṣayatayā vyākhyāti- deheti //

anujñāparihārau dehasambandhāj jyotirādivat | BBs_2,3.48 |

dehadoṣaiśca duṣṭatvādapabhraṣṭākhyadevatāḥ /
anyāḥ sūryādidevebhyo hyanugrāhyāśca taiḥ sadā // MAnuv_2,3.83 //

evameva parād viṣṇoḥ pṛthak saṃsāriṇo matāḥ /
anugrāhyāśca tenaiva tatprasādācca mokṣiṇaḥ // MAnuv_2,3.84 //

na tu matsyādirūpāṇāmanugrāhyatvamiṣyate // MAnuv_2,3.85ab //

NYĀYASUDHĀ: paradehagatadoṣaiḥ / devatātvaṃ tvantardhānādiśaktiyogaḥ / caśa(bdau)bdo hetvoḥ samuccaye / hi yasmādanugrāhyāśca taiḥ sūryādibhistatprasādāyattapratibandhanivṛttitvāccetyapi draṣṭavyam / anugrāhyaścetyādau yata iti śeṣaḥ / dehadoṣaliptatvādityapi grāhyam /

nanvanujñādihetutrayaṃ svarūpāṃśeṣu matsyādiṣvastītyanaikāntikaṃ na jīvāṃśānāṃ parameśvarādbhedaṃ sādhayitumalamityata āha- natviti //

anugrāhyatvamityupalakṣaṇam / neṣyate"naiva te jāyante'; ityādiśrutibaleneti śeṣaḥ /

*8,637*

atraiva sūtram- asantateścāvyatikaraḥ'; iti /
tajjīvāṃśānāṃ parameśvarādbhedameva sādhayatpratīyate /
natu matsyādīnāmabhedamapi /
ata u(tadu)palakṣaṇatvena vyācaṣṭe- guṇairiti //

asantateś cāvyatikaraḥ | BBs_2,3.49 |

guṇairaśeṣaiḥ pūrṇatvānmukhyābhedo 'parairnaca // MAnuv_2,3.85cd //

NYĀYASUDHĀ: matsyādirūpāṇāmiti vartate / mukhyābhedāeṃ'śinā / aparairjīvairīśvarasyābhedo na ca teṣāmaparipūrṇaguṇatvācceti / anujñāparihārāvityetadapyevamupalakṣaṇatayā vyākhyeyam / tadarthaṃ vā natu matsyādirūpāṇāmiti vākyaṃ yojyam /

*8,638*

// oṃ ābhāsa eva ca oṃ //

evamaṃśasyāpi jīvasyeśvarādbhedaḥ pramāṇaissamarthitaḥ /
yastvaṃśatvādabhedaṃ sādhayettasyāṃśaśabdavācyatvamātratvaṃ ceddhetustadānaikāntikatvamuktameva /
mukhyāṃśatvaṃ ceddhetustadāsiddhiriti pratipādayadābhāsa eva ceti sūtraṃ vyācaṣṭe- aṃśeti //

ābhāsa eva ca | BBs_2,3.50 |

aṃśābhāsāśca sarve 'pi parasyāṃśā na mukhyataḥ // MAnuv_2,3.86ab //

NYĀYASUDHĀ:
sarve 'pi jīvāḥ /
jīvānāmaṃśābhāsatvaṃ śrutyantareṇa draḍhayati- yatheti //

yathaiṣā puruṣe cchāyā etasminnetadātatam // MAnuv_2,3.86cd //

NYĀYASUDHĀ:
tathaitasminpuruṣottame etajjīvajātamātatametadevāsya tadaṃśatvamiti bhāvaḥ /
nanvetat śrutiviruddhaṃ"pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi'; ityasminmantre 'nantāsanaśvetadvīpavaikuṇṭheṣu dyuśabdavācyeṣvavasthitarūpatrayavadbhūtaśabdavācyānāṃ jīvānāmapi paramapuruṣapādatvābhidhānāt ityāśaṅkaya viśeṣaśrutibalena pādaśabdasyānekārthatvakalpanaṃ nyāyyamityāśayavānāha- natviti //

na tu pumpādavat pādā jīvā ete parātmanaḥ / pūrṇāstasya guṇā eva prādurbhāvatayā sthitāḥ / evaṃ jagāda paramaśrutirnārāyaṇaṃ param // MAnuv_2,3.87 //

NYĀYASUDHĀ: puṃpādavat puruṣasyāmṛtapādatrayamiva / kutaḥ / pūrṇāḥ / nārāyaṇaṃ prādurbhāvarūpam / jīvāṃśebhyaḥ paraṃ vilakṣaṇam / jagāda /

*8,639*

adhidaivādisvarūpanirṇayāya pādo 'yamārabdha ityuktam /
tatra kīdṛśo 'tra nirṇayo jāta ityatastaṃ buddhayārohāya piṇḍīkṛtyāha- akṣaya iti //

akṣayo bhagavān viṣṇurlakṣmyāvāso laye sthitaḥ // MAnuv_2,3.88ab //

NYĀYASUDHĀ: dehādikṣayarahita eva pralaye sthitaḥ / anena"asambhavastu sato 'nupapatteḥ',"nātmā śruternityatvācca tābhyaḥ'; ityadhikaraṇatātparyamuktaṃ bhavati /

lakṣmyāvāsa iti /
devyā api pralaye 'vasthānoktyā viyatpa(denopa)dopalakṣitāyāstasyā na jīvavajjananamiti /
viyadādipadopādānena tadabhimānitvadaśāyāmeva brahmādīnāṃ dehādyutpattirna muktāviti sūcitam /
tatsūcayati- muktairiti //

muktaiḥ sadā cintyamāno brahmādyaistāratamyagaiḥ // MAnuv_2,3.88cd //

NYĀYASUDHĀ: tathāpi sṛṣṭi(pra)layakramasamarthanena sūcitaṃ tāratamyaṃ tu tatrāpi nāpaitītyāśayenoktam- tāratamyagauriti //

viparyayeṇa tu kramo 'tra iti sṛṣṭikramaviparyayeṇa (pra)laye kramo 'bhihitaḥ /
tatra kaḥ sṛṣṭau krama ityatastaṃ darśayanviyadadhikaraṇatātparyamāha- prakṛtiriti //

prakṛtiḥ puruṣaḥ kālo vedāśceti catuṣyayam / nityaṃ svarūpato viṣṇorviśeṣāvāptimātrataḥ / utpattimāditi proktaṃ lakṣmīstadabhimāninī // MAnuv_2,3.89 //

*8,640*

NYĀYASUDHĀ:
tato jātaḥ pumān nāma brahmāsyāṃ vāsudevataḥ /
sūtrātmā prāṇanāmā ca devyau prakṛtimāninī // MAnuv_2,3.90 //

tato rūpaṃ mahān nāma brahmaṇo 'haṅkṛtiḥ śivaḥ / brahmaṇo buddhināmnomā tata indro mano 'bhidhaḥ / skandaśca tata evānye sarve devāḥ prajajñire // MAnuv_2,3.91 //

NYĀYASUDHĀ:
tadabhimāninī lakṣmīścaivamityarthaḥ /
tataḥ kaḥ sṛṣṭau krama ityatastaṃ darśayanviyadadhikaraṇatātparyamāha- prakṛtiriti //

tadabhimāninī lakṣmīścaivamityarthaḥ / tataḥ tadanantaram / prāṇanāmā saṅkarṣaṇāt / devyau sarasvatībhāratyau / prakṛtimāninī mahattattvarūpāt / tataḥ ahaṅkārāt /

tata eva indraskandābhyām /
anye tattvābhimāninaḥ /
atropalakṣitānāmapyadhikāśaṅkānirāsāya"tathā prāṇaḥ'ityādinā nirṇayaḥ kariṣyata ityadoṣaḥ /
sṛṣṭipralayayoḥ kramavipayaryasamarthanāya tātparyamāha- tatreti //

tatra pūrvatanaḥ śreyān guṇaiḥ sarvaiḥ samastaśaḥ // MAnuv_2,3.92ab //

NYĀYASUDHĀ:
samastaśaḥ samasteṣu /
"tejo 'taḥ',"tadabhidhyānāt'; ityādestātparyamāha- tebhyaśceti //

tebhyaśca bhagavān viṣṇus ... // MAnuv_2,3.92c //

NYĀYASUDHĀ: śreyāniti vartate /

samastaśa iti pañcamyantamatra vā sambaddhayate /
sarvasya janmalayau parameśvarāyattāvityuktam /
"parāttu tacchateḥ'; ityādinā pravṛttiśca /
tattātparyamāha- tadadhīnā iti //

... tadadhīnā ime sadā // MAnuv_2,3.92d //

janmasthitilayājñānaniyatijñānasaṃsṛtiḥ / mokṣaśca ... // MAnuv_2,3.93a-c //

NYĀYASUDHĀ: ime janmādyā mokṣāntā bhāvāḥ /

eteṣāmiti vakṣyamāṇamatrāpi sambaddhayate /
dvandvaikavadbhāve 'pi napuṃsakatvābhāvaśchāndasaḥ /
yuvoranākāviti yathā /
muktau janmābhāve 'pi sthityādau bhagavadadhīnatvamastyevetyāha- tadadhīnatvamiti //

... tadadhīnatvameteṣāṃ naiva hīyate // MAnuv_2,3.93cd //
muktāvapi ... // MAnuv_2,3.94a //

*8,641*

NYĀYASUDHĀ:
eteṣāṃ brahmādīnām /
paramaprameyamāha- sa eveti //

... sa evaikaḥ svatantraḥ pūrṇasadguṇaḥ // MAnuv_2,3.94ab //

NYĀYASUDHĀ: upasaṃharati- itīti //

iti śrutyupapattibhyāṃ pāde 'smin prabhuṇoditam // MAnuv_2,3.94cd //

NYĀYASUDHĀ: // iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā / kṛtāyāṃ ṭīkāyāṃ viṣamadavākyārthavivṛtau dvitīye 'dhyāye 'smingaganacaraṇaḥ paryavasitaḥ //

// iti dvitīyādhyāyasya tṛtīyaḥ pādaḥ //

Adhyaya 2, Pada 4

*8,647*

// atha dvitīyādhyāyasya caturthaḥ pādaḥ //

yadyapi caturthapāde 'pi śrutivacanānāṃ parasparavirodha eva parihriyate /
tathāpyadhyātmaviṣayatvena bhedasiddhiriti prāgeva sūcitam /
prakārāntareṇa pādabhedaṃ darśayitumāha- śrutyartha iti //

śrutyarthaḥ śrutiyuktibhyāṃ viruddha iva dṛśyate / yatra tannirṇayaṃ devaḥ suviśiṣṭopapattibhiḥ / karotyanena pādena ... // MAnuv_2,4.1a-e //

NYĀYASUDHĀ: yadyapi śrutirityevokte 'pi siddhayatyartha iti / vākyānāmarthadvāraiva virodhasthiteḥ / tathāpyarthanirṇayāyaiva pādārambho na prāmāṇyanirṇayāyāto na mīmāṃsātvahaniriti darśayitumartha ityuktam / yadyapi yuktayaḥ pūrvapāde 'pi santi tathāpyāgamagṛhītavyāptyādimattvenātra prabalā iti viśeṣaḥ / pāramārthike virodhe niṇaryo duṣkara ityata ivetyuktam / yatra prāṇādiviṣaye / śrutyartho janmādiḥ /

yuktyupasarjanābhiḥ /
śrutibhirviruddha iva dṛśyate /
tannirṇayamiti yojanā /
yuktisahitaśrutibhiḥ pūrvapakṣite kathaṃ śrutimātreṇa tadviparītārthanirṇaya ityata uktam- suviśiṣyeti //

anena buddhisannihitena /

tathā prāṇā ityādīnāṃ sūtrāṇāṃ bhāṣya evārtho vispaṣṭa ityataḥ pūrvottarapa(kṣīyayu)kṣayuktīḥ saṅgṛhyāha- tatreti //

... tatra spaṣṭārthavacchrutiḥ // MAnuv_2,4.1f //

viśeṣaśrutivairūpyaṃ māhātmyaṃ vyaktasadguṇāḥ /
dṛṣṭāyuktiḥ samānatvaṃ kartṛśaktirvimiśratā // MAnuv_2,4.2 //

yuktayaḥ pūrvapakṣeṣu sunirṇītāsatu tādṛśāḥ / yuktayo nirṇayasyaiva svayaṃ bhagavatoditāḥ // MAnuv_2,4.3 //

*8,648*

NYĀYASUDHĀ:

tatra caturthapāde /
tādṛśāḥ tacchabdavācyāḥ /
nirṇayasya siddhāntasya /
tādṛśāścetkathaṃ nirṇayaṃ kuryurityata uktam- sunirṇītāstviti //

tādṛśārthā iti śeṣaḥ /
kuta etadityata uktam- svayamiti //

svayameveti sambandhaḥ /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā / kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau dvitīye 'dhyāye 'smiṃścaramacaraṇaḥ paryavasitaḥ //

// iti śrīmannyāyasudhāyāṃ dvitīyādhyāyasya caturthaḥ pādaḥ //

Adhyaya 3, Pada 1

*9,1*

// atha śrīmannyāyasudhāyāṃ tṛtīyādhyāyasya prathamaḥ pādaḥ //

kṛpitāhiphaṇacchāyāsamīkṛtyāparaṃ sukham /
sevante yatpadaṃ dhīrāstaṃ bhajevallabhaṃ śriyaḥ //

sādhanavicāro 'yamadhyāyaḥ /
vairāgyārthe gatyādinirūpaṇā prathamapāda ityadhyāyapādapratipādyaṃ bhāṣya eva sphuṭam /
saṅgatiṃ tu lāghavāyaikīkṛtyopari vakṣyāma ityāśayavāṃstṛtīyā(dhyāya)dyapādādhikaraṇapūvarpakṣasiddhāntayuktīḥ saṅgraheṇāha- svābhāviketi //

svābhāvikānyathānāmasahābhāvānyathoktayaḥ /
aviśeṣo viśeṣau ca sahabhāvo vimiśratā // MAnuv_3,1.1 //

viruddhoktiḥ sahasthānaṃ vaiyarthyaṃ cānyathāgatiḥ /
yuktayaḥ pūrvapakṣasya guṇādhikyārthatobhavau // MAnuv_3,1.2 //

upapattirdvirūpatvamādhikyamanurūpatā / yogyatā prabalatvaṃ ca vibhāgaḥ kāraṇābhavaḥ / kḷptiranyāgatiścaiva siddhāntasyaiva sādhakāḥ // MAnuv_3,1.3 //

NYĀYASUDHĀ: sādhakā iti vakṣyamāṇaṃ pūrvapakṣasyetyatrāpi sambaddhayate / pūrvapakṣasya siddhāntasyeti jātāvekavacanam / sādhakā iti chāndaso nirdeśaḥ / yadvā yuktayaḥ pūrvapakṣasyetyatra sādhakā iti nyakṛṣṭate / pūrvapakṣasambandhino yuktaya ityevārthaḥ / siddhāntasyaiva sādhakā ityatra tu nyāyā iti śeṣaḥ /

*9,10*

atra sūtram yoneḥ śarīramiti / tadvayākhyātaṃ bhāṣye / svargādavāggato jīvo vṛṣṭidvārā vrīhyādibījeṣu saṅkrānto retasmi(caṃpu)kpuruṣaṃ praviśya saha retasā mātryonidvāreṇa jaṭharaṃ praviṣyaḥ kalalabṛdbudādikrameṇotpannaṃ śarīramāpnotīti prasiddham / tatkiṃ tathyamutātathyamiti sandehaḥ / na tathyamiti pūrvaḥ pakṣaḥ / kutaḥ / "dehaṃ garbhasthitaṃ kvāpi praviśetsvargato gataḥ'; ityādivacanāt / māndhātṛdroṇadrupadakṛpākādīnāmitihāsapurāṇeṣu vinaiva bījādisambandhena jananadarśanācca / anyathāsiddhe cārthe na bahukalpanā yuktā / ataste vairāgyajanakā(yaivār)thamevādhyātmavidāṃ vādāḥ'; iti / tathyamiti siddhāntaḥ / kasmāt / "memegho bhūtvā varṣati / ta(dya) iha vrīhiyavā oṣa(dhivanaspataya)dhayastilāmāṣā iti jāyante / yo yo hyannamatti / yo vā retaḥ siñcati tadrūpādbhūya eva bhavati / tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ yonimāpadyante'; ityādiśruteḥ / na cādṛṣṭe 'rthenyathāsiddhiravakāśavatī / naca vacanāntaraliṅgadaśarnavirodhaḥ / kvacid bījādisambandhābhāvasyāpi vidyāmānatvena tadviṣayatvāt / yathoktam / "divaḥ sthāsnūn gacchati'; / "sthāvarāṇi divaḥ prāptaḥ'; iti śrutismṛtibhyāmiti /

tadidamayuktaṃ vyākhyānam /

utsūtratvāt /
yadyapyatra yoniśabdo bījādyupalakṣaṇaḥ śakyo vyākhyātuṃ tathāpi tatsambandhaniyama eva sūtre pratīyate /
natu kvācitkastadabhāvo 'pi /
yadi ca kvacid bījādisambandhābhāvaḥ syāttadā'kasmikatvaṃ syādityata āha- bījeti //

yoneḥ śarīram | BBs_3,1.27 |

bījāpūruṣayonīnāṃ saṅgātiniyamojkhitim /
athaśabdena bhagavānāha ... // MAnuv_3,1.4a-c //

*9,11*

NYĀYASUDHĀ: bījaśabdena vrīhyādikaṃ retaścocyate / saṅgatiniyamojkhitiṃ sambandhātiniyamābhāvam / ayamarthaḥ / retaḥsiṇyogo 'theti pūrvasūtrādathaśabdo 'trāpyanuvartate / sa ca prakṛtādarthādarthāntare vartate / tathāca yoneḥ śarīramāpadyate / kvacittadabhāvenāpītyathaśabdena bhagavānsūtrakāro bījādisamba(ndhe ni)ndhaniyamābhāvaṃ sūtritavānityato notsūtratvaparyanuyogo yukta iti /

yaduktamevaṃ satyākasmikatvaprasaṅga iti tatpariharati- kāraṇataśceti //

... kāraṇataśca tām // MAnuv_3,1.4d //

NYĀYASUDHĀ: tāṃ ca bījādisambandhaniyamojkhitiṃ kāraṇāt āha / etaduktaṃ bhavati / janmakāraṇādṛṣṭākṛṣṭo janturbījādisambandhena śarīramāpadyata ityutsargaḥ / sa ca kvacijjñānatapoyogādyatiśayalakṣaṇena kāraṇaviśeṣaṇāpodyate / yathā kṣudrajantuyātanāśarīrotpattāvapavāda iti / tathā coktam / "viśeṣakāraṇādeva viśeṣājjaniriṣyate / sāmānyajananaṃ caiva nṛṇāṃ sāmānyahetutaḥ'; iti / ato yuktametadvayākhyānamiti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā / kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau tṛtīye 'dhyāye 'yaṃ prathamacaraṇaḥ paryavasitaḥ /

Adhyaya 3, Pada 2

*9,16*

"bhaktirasminpāda ucyate /
bhaktyarthaṃ hi bhagavanmahimoktiḥ'; iti pādāpratipādyaṃ bhāṣya eva sphuṭam /
saṅgatiṃ tūttaratra vakṣyāma ityāśayavānetatpādādhikaraṇe pūrvapakṣasiddhāntayuktīḥ saṅgraheṇāha- paścāditi //

paścādadṛṣṭayavijñānakāladuḥkhapṛthagbhavāḥ /
sthānabhedo viruddhatvaṃ nyāyasāmyaṃ svatobhavaḥ // MAnuv_3,2.1 //

guṇasāmyamayogaśca tarkabādho vilomatā /
nānābhāvaḥ pralobhaśca pūrvapakṣagāḥ // MAnuv_3,2.2 //

aśakyakartṛtāśaktiḥ svato 'bodhastadeva ca /
amānakḷptisanmānavyavasthātyalpatābhavāḥ // MAnuv_3,2.3 //

viśeṣadṛṣṭivākye ca puṃśaktiḥ sunidarśanam / alaukikatvamādhikyaṃ svātantryaṃ nirṇayapramāḥ // MAnuv_3,2.4 //

NYĀYASUDHĀ: pūrvapakṣagāḥ pūrvapakṣasambandhinyaḥ / nirṇayapramāḥ siddhāntanirṇayārthāni pramāṇāni /

*9,17*

[======= JNys_3,2.I: saṃdhyādhikaraṇam =======]

saṃdhye sṛṣṭirāha hi | BBs_3,2.1 |

(cf. below)

// oṃ sandhye sṛṣṭirāha hi oṃ //

*9,17f.*

yoneḥ śarīramityetadavasānaiḥ sūtrairjīvasya janmāvagatam / jātasya ca svapanādyavasthāsambandhaḥ prasiddhaḥ / tatra svapnāvasthāpravartakatvalakṣaṇo mahimābhagavato 'trādhikaraṇe nirṇīyate / tathāhi / svapno nāmārthajñānātmakaḥ / tatra tāvatsvāpnārthānāṃ karituragādīnāṃ parameśvarāyattatā nopapadyate / asatyatvāt / na tāvadime 'nādinityāḥ / svapnāvasthātaḥ prāgūrdhvaṃ copalabdhiprasaṅgāt / nahi vidyamānā apyupalabdhisādhaneṣu cakṣurādiṣvanuparateṣu nopalabhyante, upalabhyante copapatteriti sambhavati / nacānyatra gatāḥ / anyairapyanupalambhāt / madyamaparimāṇaścaite dṛśyante / naca tathāvidhamanādinityaṃ kimapi dṛṣṭam / nāpyutpattināśavantaḥ / tathātve 'pi prāgūrdhvamupalambhaprasakteḥ / naca vācyaṃ vidyudādivattadaivotpattirvināśaśceti / itthambhāve pramāṇābhāvāt / prāḍmṛdādīnāmūrdhvaṃ kapālādīnāṃ copalambhāpatteśca / nacaiteṣāṃ (tātkālika)tatkālīnajanmanyupādānaṃ nimittaṃ ca paśyāmaḥ / kartā ca na tāvajjīvātmā / draṣṭurnirvyāpāratvāt / aparasya cādarśanāt / nāpīśvaraḥ / pramāṇābhāvāt / bhrāntitvaṃ caiteṣām,"svāpnamāyāsarūpaḥ'; iti"svāpnamanoratho yathā'; ityādiśrutismṛtibhyāmāvedyate / śiṣyamapavyākhyānānuvāde vakṣyāmaḥ / tadevaṃ na svāpnānāmarthānāmīśvarādhīnatvam / nāpi tajjñānasya / tasyāpi nimittābhāvenāparamārthatvāt / natāvaccakṣurādīnāṃ ta(tra nimi)nnimittatvam / teṣāmuparatatvāt / nāpi manasaḥ / rūpādimatyarthe sāmarthyābhāvāt (svātantryābhāvāt) /

ata eva na sākṣiṇaḥ /
sa indriyāpravṛttau liṅgaśabdayorapi nāvakāśaḥ /
aparokṣākāraṃ cedamavabhāsate /
ato 'rthajñānarūpā svāpnāvasthā neśvarādhīneti prāpte tatpratividhānāyopodghātamāha- vāsanā iti //

saṃdhye sṛṣṭirāha hi | BBs_3,2.1 |

nirmātāraṃ caike putrādayaś ca | BBs_3,2.2 |

māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | BBs_3,2.3 |

vāsanāḥ sarvavastūnāmanādyanubhavāgatāḥ /
santyevāśeṣajīvānāmanādimanasi sthitāḥ // MAnuv_3,2.5 //

NYĀYASUDHĀ: bhāvanāparanāmakāḥ saṃskārāḥ /

sarvagrahaṇaprayojanamuttaratra bhaviṣyati /
nanu bhāvanākhyasaṃskāro 'nubhavajanyaḥ /
naca sarvajīvānāṃ sarvavastvanubhavo 'sti /
tatkathamaśeṣajīvānāṃ sarvavastuvāsanāḥ santyevetyata uktam- anādīti //

anādyanubhavapravāhotpannāḥ /

vāsanānāmātmasamavetatvaṃ vaiśeṣikādibhirabhyupagatam /
tannirāsārthamuktaṃ manasi sthitā iti /
jātāvekavacanam /
sādito manasaḥ kathamanādivāsanāsambandha ityata uktam- anādīti //

*9,27*

etadeva prapañcayati- triguṇātmakamiti //

triguṇātmakaṃ mano 'styeva yāvanmuktiḥ sadātanam /
tatraivāśeṣasaṃskārāḥ sañcīyante sadaiva ca // MAnuv_3,2.6 //

NYĀYASUDHĀ: manasa eva saṃskārāśrayatvaṃ nātmana itayatropapattisūcanāya triguṇātmakamityuktam / guṇātmakamityevokte parimāṇādiguṇātmakamityapi pratītiḥ syāt / tadātmano 'pi samānamityatastrigrahaṇam / tathāca jīvātmā na bhāvanāśrayaḥ sattvādiguṇānātmakatvādīśvaravat / bhāvanā vā sattvādiguṇātmakadravyāśrayā saṃskāratvādvegādivat / tacca pariśeṣānmana evetyuktaṃ bhavati /

sattvādiguṇānabhyupagantāraṃ prati tu tatsthāne 'cetanapadaṃ prayoktavyam /
triguṇātmakagrahaṇaṃ (ca)svarūpakathanam /
astyeva sarva(daiveti)deti śeṣaḥ /
tathā sati mokṣe 'pi sattvātsvapnādyavasthāpattirityata uktaṃ vivṛṇoti- yāvaditi //

yadyapi manaḥ svarūpeṇa nityameva tathāpi jīvasambandhastasya mokṣāvadhirityata idamuktam / (tadvai devaṃ) tadvai jaivaṃ mano yenānandyeta bhavatīti sūktāvapyātmano manaḥsambandhaśravaṇātkathaṃ yāvanmuktirityuktamityato vā triguṇātmakamityuktam / ātmasvarūpamanaso muktau sattve 'pi jaḍamano 'bhipretyāyamavadhirukta iti / castasmādityarthe / tatraiva na tvātmani /

*9,23*

"etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca'; iti manaso janmaśravaṇātkathamanāditvamucyata ityata āha- sūkṣmatveneti //

*9,24*

sūkṣmatvena laye sacca prākṛtairupacīyate /
sṛṣṭikāle yadā tanna kutaḥ saṃsārasaṃsthitiḥ // MAnuv_3,2.7 //

NYĀYASUDHĀ: caśabda evārthe / prākṛtaiḥ ahaṅkārādyaiḥ /

mana iti vartate /
pralaye sato 'pyupacayāpekṣayā janmaśrutiriti bhāvaḥ /
kuta eṣā kalpanā /
mukhyārthe bādhakasadbhāvādityāha- yadeti //

yadi mano mukhyata eva janimatsyāttadā pralaye tanna syāt / yadi ca pralaye tanna syāttadā'tmanaḥ saṃsārāvasthānaṃ na syāt / naca mā bhūtpralaye saṃsārāvasthānamiti yuktam / muktānāṃ punaḥ saṃsārānupapattyā sṛṣṭayanupapattiprasaṅgāt / avidyākāmakarmādyadhīnaḥ saṃsāra iti cenna / avidyādereva saṃsāratvāt,"manaḥ paraṃ kāraṇamāmananti'; ityādismṛtivirodhācca / tathāca śrutiḥ / "nityaṃ mano 'nāditvānna hyamanāḥ pumāṃstiṣṭhati'; iti / pumānsaṃsārītyarthaḥ /

*9,25*

kimato yadyevaṃ sarvavastvanubhavāhitasaṃskārasadbhāva ityata āha- saṃskārairiti //

saṃskārairbhagavāneva sṛṣṭvā nānāvidhaṃ jagat /
svapnakāle darśayati ... // MAnuv_3,2.8a-c //

NYĀYASUDHĀ: atra sṛṣṭvetyanenānādinityatvapakṣadoṣā anabhyupagamenaiva nirastāḥ / svapnakāla eva sṛṣṭvetyanena prāgūrdhvaṃ copalambhaprasaṅgo nirākṛtaḥ / sṛṣṭeḥ saṃhāropalakṣaṇatvāt / saṃskārairityupādānakīrtanam / naca teṣāṃ guṇatvenopādānatvānupapattiḥ / manovṛttitvena dravyatvāt / saṃskārāṇāṃ cātīndriyatvena tryaṇukajanmavināśayoriva prāgūrdhvaṃ cānupalambho na doṣāya / bhagavāniti kartṛnirdeśaḥ / tadaiva sṛṣṭisaṃhārakaraṇamasambhāvitamityato 'śakyakartṛtāśaktisūcanāya bhagavānityuktam / evaṃ ca satyadṛṣṭādinimittaṃ prasiddhameva / na kevalamarthānāṃ satyatvasambhavena bhagavadadhīnatvam, api tu tajjñānasyāpītyuktaṃ darśayatīti / jīvāyeti śeṣaḥ / darśanasādhanaṃ ca mana eveti vakṣyati / darśanaṃ cānubhavo vivakṣitaḥ / tena smaraṇamevaitaditi mataṃ nirastaṃ bhavati /

smaraṇatvaṃ khalvasya taccihnasya tadityullekhasya sadbhāvādvā kalpyate / asannihitagocaratvādvā saṃskāraprabhavatvādvā / nādyaḥ / idamityullekhena tadabhāvāt / ata eva smṛtiviparyāso 'yamiti cenna / smṛtitvasyaivāsiddheḥ / na dvitīyaḥ / viṣayasānnidhyasyopapāditatvāt / na tṛtīyaḥ / padārthajanmani saṃskārasyopakṣīṇatvenāsiddheḥ / tasmādyathā manorathe dhyāne vā saṃskārayonīnarthānmanasānubhavatyevaṃ svapne 'pīti kimanupapannam / iyāṃstu viśeṣaḥ / manorathādau prayatnapūrvikā padārthasṛṣṭiḥ / svapne punarīśva(recchādhī)rādhīnaiveti /

*9,28*

apare tu bhavatyevāyamanubhavaḥ / kintu jāgarānubhūtasmartavyārtha eveti manyante / tadapyasat / tathāhi / kimayamanubhavo yathārtha utāyathārthaḥ / nādyaḥ / bāhyārthānāṃ deśakālaviprakṛṣṭatvena tadanupapatteḥ / dvitīye vaktavyaṃ kimayamagaje gajatvollekhītyayamayathārthaḥ, kiṃvā gaja evāsannikṛṣṭe sannikṛṣṭatvollekhītyayathārthaḥ / ādye nāyaṃ gajaḥ kintu gavaya eveti bādodayaḥ syāt /

dvitīye nāyaṃ sannikṛṣṭaḥ kinnāma viprakṛṣṭa iti bādho bhavet /
na caitadasti /
tasmātsaṃskāraprabhavasannikṛṣṭasatyārthapramitireveyamiti yuktam /
kathaṃ tarhi śrutismṛtiṣu svapnapratīterbhrāntitvamucyata ityata āha- bhrāntiriti //

... bhrāntirjāgrattvameva hi // MAnuv_3,2.8d //

NYĀYASUDHĀ: jāgrattvamiti tatpratītimupalakṣayati / eveti padārthasvarūpaṃ vyāvartayati / jāgrattvaṃ jāgarānubhūtapadārthairekatvam / svapne hi tātkālikatayādṛṣṭacarāneva tanayādīndṛṣṭacaratayānusandhatte / yadvā jāgrattvaṃ nāma gaganādīnāṃ nityatvādikam / ghaṭādīnāṃ mṛdādyupādānakatvaṃ bāhyārthakriyākṣamatvamityādi grāhyam / jāgrattvapratīterbhrāntitvāttadviṣayaṃ śrutyādikamiti bhāvaḥ /

syādetat / jāgrattvasyāpi saṃskāro 'styeveti sopādānatvasambhavātkathaṃ tatpratītiḥ bhrāntirityucyate / anyathār'thapratītirapi bhrāntiḥ syādaviśeṣāditi / maivam / nahi vayaṃ kāraṇasāmagrīsambhavamātreṇārthānāṃ satyatāmātiṣṭhāmahe / kintu bādhābhāveneti vakṣyāmaḥ / sāmagṣabhāvenāsatyatvaṃ bruvāṇaṃ prati tu tadasiddhi(rā)revāveditā / asti ca jāgrattā(ttva)pratīterbādhaḥ / svāpna evāyaṃ na jāgarānubhūta ityādyudayāt / tadidamuktaṃ hiśabdena /

*9,31*

jāgrattvrapratītireva bhrāntirityayuktam / arthānāmapi keṣāñcidasattvena tatpratīterapi bhrāntitvāt / svapne 'pi svaśiracchedādayo 'pi pratīyante / naca tadutpattāvupādānamasti /

ananubhūtatvena saṃskārodayāyogāt /
ananubhūte 'pi saṃskārodayābhyupagame"adṛṣṭe cāśruteḥ'; ityādiśrutismṛtivirodhaḥ syāt /
kadācidananubhūtārthasmṛtirapyāpadyeta /
tato yadyapi sākṣātsvaśiracchedāderbādho nāsti tathāpi kāraṇānupapattyāsattvamaṅgīkāryamevetyata āha- adṛṣṭe ceti //

adṛṣṭe cāśrute bhāve na bhāva upajāyate /
adṛṣṭādaśrutād bhāvānna bhāva upajāyate // MAnuv_3,2.9 //

iti śrutipurāṇoktiranāditvāttu yujyate // MAnuv_3,2.10ab //

NYĀYASUDHĀ: bhāve padārthe / bhāvo vāsanā / pañcamī saptamyarthe / uktirityataḥ parastuśabdo boddhavyaḥ / anāditvāt saṃsārasyeti śeṣaḥ / saṃsārasyānāditvātkvacijjanmani svaśiraścchedāderapyanubhavasambhavena saṃskāropapatteḥ / satyatve 'pi śrutipurāṇoktiryujyata eva, na tu viruddhayate / vināpyanubhavena saṃskārodayābhyupagame hi sā viruddhayeteti / atrāśrutagrahaṇenātrāpi janmani śravaṇajanitasaṃskāraḥ sambhavatīti sūcyate / yatra tu śravaṇādyapi nāsti tatrānāditvaṃ niveśitam / anena yatpūrvaṃ sarvagrahaṇaṃ kṛtaṃ tadupapattaye vānādyanubhavaparamparoktā tasya sarvasyopayogaḥ kathito bhavati /

*9,32*

nanu (ca) śaśaviṣāṇādipratītau katham / nahi bhavāntare 'pi tadanubhavaḥ sambhavati / yathāpūrvamiti sarvakalpānāmekavidhatvaśravaṇāt / maivam / śaśaviṣāṇādipramābhāve 'pi śabdādinā bhrāntisambhavena saṃskāropapatteḥ / yena tu śaśaviṣāṇādikaṃ bhrāntyāpi na pratipannaṃ tasya katham / nahi (savo 'pi) sarvatra bhrāmyatīti niyamo 'sti / nāpi svapne na tatpaśyatīti niyantuṃ śakyate / ucyate / kimatra śaśādīnāṃ viṣāṇādīnāṃ copādānāsambhavenāsattvamucyate / uta śaśatvādiviṣāṇitvādisāmānādhikaraṇyādeḥ /

ādyaṃ nirākaroti- kadāciditi //

kadācid darśanāyogyaṃ yat tatrāpi vibhāgataḥ // MAnuv_3,2.10cd //
dṛṣṭaṃ ... // MAnuv_3,2.11a //

*9,33*

NYĀYASUDHĀ: yatsvapne dṛśyata iti śeṣaḥ / vibhāgataḥ sāmānādhiraṇyena vinā dṛṣṭaṃ jāgare / yadyapi śaśatvaviṣāṇitvādīnāṃ sāmānādhikaraṇyaṃ śaśaviṣāṇādisambandhaviśeṣo vā jāgare nānubhūtastathāpi viviktaṃ śaśatvādikamanubhūtameveti tatsaṃskārasambhave(na) na śaśādīnāmasattvaṃ vācyamiti /

dvitīye sampratipattimuttaramāha- sameti //

... samānādhikaraṇaṃ dṛśyate ca sa ca bhramaḥ // MAnuv_3,2.11ab //

NYĀYASUDHĀ: bhāvapradhāno nirdeśaḥ / upalakṣaṇaṃ caitat / dṛśyata ityatra prakṛtyarthaṃ sa iti parāmṛśati / yadityanuvartate / atra svapne na kevalaṃ jāgrattvamiti cārthaḥ / yasyopādānaṃ sambhavati bādhaśca nāsti / tadeva hi prāgevaśabdena vyavacchinnamiti bhāvaḥ /

*9,34*

bhavedetatsarvaṃ yadi svāpnārthānāṃ jāgaropalabdhānāmiva spaṣṭatayā bāhyārthakriyāsāmarthyalakṣaṇā nāsti / anyathā sā syādityarthaḥ /

dṛṣṭaṃ samānādhikaraṇaṃ dṛśyate ca sa ca bhramaḥ /

*9,34f.*

NYĀYASUDHĀ: ayamabhisandhiḥ / svāpnāstāvadghaṭādayo nāsanto bādhābhāvāt / nāpyanādinityāḥ / pūrvottaramanupalambhāt / na(ca)nirupādānotpattirupapannā / tato 'vaśyamupādāne 'nusaraṇīye / na tāvadbāhya(tte bāhya)mṛdādyupādānāḥ / bāhyārthakriyāsāmarthyarahitatvāt / vimato ghaṭo na bāhyamṛdādyupādānako bāhyamṛdādyupādānako bāhyamṛdādyupādānakāryakriyārahitatvāt (paṭavat) iti prayogāt / anyathā tatprasaṅgāt / nacopādānāntaramasti / tataḥ pariśeṣādvāsanopādānakā eveti / caśabdena bhagavatkartṛkatve tātkālikotpattivināśitve ca pariśeṣam"ya eṣa supteṣu jāgarti'"etasmāddhayeva putro jāyate'"na tatra rathāḥ'; ityādiśrutiṃ ca pramāṇaṃ samuccinoti /

tadanena prabandhena sandhye sṛṣṭirāha hi / nirmātāraṃ caike putrādayaśca / māyāmātraṃ tu kātsnaryenānabhivyaktasvarūpatvāditi trisūtrī vyākhyātā bhavati /

*9,35f.*

anye punaranyathaitāni sūtrāṇi vyācakṣate /

tathāhi / "na tatra rathā na rathayogā na panthāno bhavantyatha rathānrathayogānpathaḥ sṛjate'; ityādi śrūyate / tatra saṃśayaḥ / kiṃ prabodha iva svapne 'pi pāramārthikī sṛṣṭirāhosvinmāyāmayīti / tatra tāvatpratipadyante / sandhye sṛṣṭirāha hi / prabodha (svāpasthāna) samprasāda(yoḥ saṃ) sthānayoḥ sandhau, bhavatīti sandhyaṃ svāpnasthānam / tatra tathārūpaiva sṛṣṭiḥ / kutaḥ / yataḥ pramāṇabhūtā śrutirevamāha / "atha rathānrathayogānpathaḥ sṛjate'; ityādi /

nirmātāraṃ caike putrādayaśca / api caike śākhinaḥ sandhye kāmānāṃ nirmātāramātmānamāmananti / "ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ'; iti / putrādayaśca tatra kāmā abhipreyante kāmyanta iti, na punaricchāviśeṣāḥ / "śatāyuṣaḥ putrapautrānvṛṇīṣva'; iti prakṛteṣu putrādiṣu"kāmānāṃ tvā kāmabhājaṃ karomi'; iti kāmaśabdasya prayuktatvāt /

prājñaṃ cainaṃ nirmātāraṃ prakaraṇavākyaśeṣābhyāṃ pratīmaḥ / "anyatra dharmādanyatrādharmāt'; ityādeḥ prājñasya hīdaṃ prakaraṇam / vākyaśeṣo 'pi"tadeva śukraṃ tadbrahma'; ityādiḥ / prājñakartṛkā ca sṛṣṭi(stathābhūtār)yathārūpā sandhye sṛṣṭiriti /

evaṃ prāpte pratyāha- māyāmātraṃ tu kātsnaryenānabhivyaktasvarūpatvāt / tuśabdaḥ pakṣaṃ vyāvartayati / māyetyanādiranirvācyāvidyocyate / māyaiva sandhye sṛṣṭirna paramārthagandho 'pyasti / kutaḥ /

māyetyanādiranirvācya'vidyocyate / māyaiva sandhye sṛṣṭirna paramārthagandho 'pyasti / kutaḥ / kātsnaryenānabhivyaktasvarūpatvāt / deśakālanimittasampattirabādhaśca kātsnaryaṃ tenābhivyaktasvarūpatvābhāvāt /

tathāhi / na tāvatsvapne rathādīnāmucito deśaḥ sambhavati / nahi saṃvṛte dehadeśe rathādayo 'vakāśaṃ labheran / naca vācyaṃ"bahiḥ kulāyādamṛtaścaritvā'; iti śruteḥ sthitigatipratyayabhedācca bahirdehātsvapnaṃ paśyatīti / suptasya jantoryojanaśatāntaritaṃ deśaṃ kṣaṇamātreṇa paryetuṃ viparyetu ca tataḥ (sarvataḥ)sāmarthyā(bhāvā)sambhavāt / kvacicca pratyāgamanavarjitaḥ svapno bhavati / kuruṣvahamadya śayānaḥ svapne pāñcālānadhigataśca pratibuddhaśceti / dehāccedapeyātpāñcāleṣu pratibudhyeta / kuruṣveva tu pratibudhyate / yena cāyaṃ dehena deśāntarāṇi svapne paśyati, na tāni tathābhūtānyeva bhavanti / paridhāvaṃścetpaśyejjāgradvadbhūtamarthamākalayet / darśayati ca śrutirantareva svapnaṃ"sve śarīre yathākāmaṃ parivartate'; iti / ataśca śrutyupapattiviredhādbahiḥ śrutiranupakāritvasāmyādgauṇī vyākhyeyā / sthitigatipratyayabhedaśca bhrānto 'bhyupeyaḥ /

*9,37*

kālavisaṃvādo 'pi svapne bhavati / rajanyāṃ supto hi vāsaraṃ bhārate varṣe manyante / tathā muhūrtamātramapi varṣam / nimittānyapi (ca) svapne na buddhaye karmaṇe voci(coci)tāni vidyante / bādhyante caite rathādayaḥ svapne dṛṣṭāḥ prabodhe / svapne eva caite sulabhabādhā bhavanti / ādyantayorvyabhicāradarśanāt / ratho 'yamiti hi kadācitsvapne nirdhāritaḥ kṣaṇena manuṣyaḥ sampadyate / manuṣyo 'yamiti nirdhāritaḥ kṣaṇena vṛkṣaḥ /

spaṣṭaṃ cābhāvaṃ rathādīnāṃ svapne śrāvayati śāstram / "na tatra rathā na rathayogā na panthāno bhavanti'; ityādi / tasmānmāyāmātraṃ svapanadarśanam /

*9,44*

apara āha kātsnaryenānabhivyaktasvarapūtvād draṣṭubhirnnatvādinā nirvaktumaśakyatvāt / tathāhi / svāpnānāṃ rathādīnāṃ draṣṭurbhedo 'bhedo bhedābhedo vā / na tāvadbhedaḥ / pāśvarsthānāmapi tadupalambhaprasaṅgāt / āntaratvasya cānucitatvāt / nāpyabhedaḥ / ekasyāvicitrasya vicitrānekātmakatāyā vinā bhrāntimanupapatteḥ / bhedapratyayavirodhācca / naca bhedābhedau / vyāghātāt / ato 'nirvācyāvidyālāsa evāyamiti /

sūcakaśca hi śruter ācakṣate ca tadvidaḥ | BBs_3,2.4 |

sūcakaśca hi śruterācakṣate ca tadvidaḥ / māyāmātratvāttarhi na kaścitsvapne paramārthagandha iti netyucyate / sūcakaśca hi svapno bhavati bhaviṣyatoḥ sādhvasādhunoḥ / kutaḥ / yadā karmasvityādiśruteḥ / ācakṣate ca svapnādhyāyavidaḥ / tatra bhavatu sūcyamānasya satyatvam / sūcakasya tu vaitathyameveti bhāvaḥ /

yaduktam"āha hi'; iti / tadevaṃ sati bhāktaṃ vyākhyeyam / suptau hi svapnadarśananimittasukṛtaduṣkṛtakartṛtvādrathādīnāṃ kartetyucyate / nirmāṇaśrutirapyevaṃ bhāktā vyākhyeyā /

yadapyuktaṃ prājñamenaṃ nirmātāramāmanantīti tadapyasat / śrutyantare"svayaṃ vihṛtya svayaṃ nirmāya'; iti jīvavyāpāraśravaṇāt /

aparastvetadarthameva sūcakaśceti sūtraṃ vyākhyātavān / śubhāśubhasūcako hi svapnaḥ / nahi prājñasya śubhāśubhayogo 'vakalpata iti / jīvasyaiva tadeva śuklamiti vākyaśeṣe jīvabhāvaṃ vyāvartya brahmabhāva upadiśyate tattvamasītyādivaditi na brahmaprakaraṇaṃ viruddhaya(to)te / astu vā svapne 'pi prājñavyavahāraḥ / na(ca) tāvatā viyadādivatsvapnasya satyatvam / vaiṣamyasyoktatvāt / viyadādiprapañco 'pyasatya evetyupapāditaṃ cārambhaṇādhikaraṇe / brahmātmatvadarśanādviyadādiprapañco bādhyate / sandhyāśrayastu pratidinamityato vaiśeṣikamidaṃ sandhyasya māyāmātratvamu(papā)ditam /

*9,45*

parābhidhyānāttu tirohitaṃ tato hyasya bandhaviparyayau / nanyagneraṃśasya viṣphuliṅgasya yathā dahanaprakāśanaśaktī bhavatastatheśvarāṃśasya jīvasyāpi jñānaiśvaryaśaktibhyāṃ bhāvyam / tataśca sāṅkalpikī sṛṣṭiḥ syādityasyedamuttaram / satyamastyeveśvarasādharmyaṃ jīvasya kintu tirohitam / tattu parameśvarābhidhyānādevāvirbhavati / kutaḥ / tato hīśvarāddhetorasya jīvasya bandhamokṣau bhavataḥ / dehayogādvā so 'pi / kasmājjīvasya jñānaiśvaryatiraskāro bhavati / viṣphuliṅgavadatiraskāro hi yukta ityatredamuttaram / so 'pi tiraskāro jīvasya dehayogāt /

avidyāpratyupasthāpitanāmarūpakṛtadehendriyamanobuddhiviṣayavedanādyupādhiyogāttadavivekabhramakṛto bhavati / yathāraṇiyogādagneḥ / kimanayā kalpanayā / anya evāstu jīvaḥ parameśvarādityetadvāśabdena / vyavacchinatti / maivam / tattvamasyādiśrutivirodhāditi /

*9,47*

tadidamanupapannaṃ vyākhyānam / tathāhi / yattātsvapnasṛṣṭeḥ pāramārthikatvapratipādakaṃ sūtradvayaṃ pūrvapīnuvādaparamiti tattadā pratīmo yadi māyāmātramityanirvācyatvapratijñā syāt / nacaivam / tatpratipādakapramāṇābhāvāt /

nanūktaṃ kātsnaryenānabhivyaktasvarūpatvāditi deśakālanimittasampattyabādharāhityaṃ tathā bhinnatvādinā nirūpayitumaśakyatvaṃ ca /

maivam /
tasyānupapannatvāt /
tatra yaddeśādirāhityamupapāditam /
tatsūtrārthaspaṣṭīkaraṇenaivābhāsībhaviṣyatītyāśayavān bhedādivikalpapraśnena yat dūṣaṇamuktaṃ tatra praśna evāsāvanupapanno dūre dūṣaṇābhidhānamityāha- bheda iti //

bhedo 'bhedo 'thavā dvandvamiti praśno na yujyate /
draṣṭuḥ svapnasya ... // MAnuv_3,2.12a-c //

NYĀYASUDHĀ: draṣṭurdevadattātsvapnasya svapnopalabhyasya rathādeḥ kiṃ bhedo 'thābhedo dvandvaṃ bhedābhedau veti vikalpa(lpya) praśno na yujyate /

kuta ityata āha- dṛṣṭatvāditi //

... dṛṣṭatvād bhedasyaivākhilairjanaiḥ // MAnuv_3,2.12cd //

NYĀYASUDHĀ: draṣṭuḥ svapnasyetyanuvartate / sandehamūlo hi vikalpapraśnaḥ / naca prakṛte sandehaḥ sambhavati / svapnataddraṣṣorbhedasyaivākhilairjanairdṛṣṭatvena vipratipatterabhāvāt /

*9,50*

syādetat / mā bhūdvipratipattimūlo 'yaṃ saṃśayaḥ / samānadharmajastu bhaviṣyati / kiñcidvastu draṣṭurbhinnaṃ bhavati kiñcidabhinnaṃ kiñcidbhinnābhinnam / vastu cedamato bhinnamabhinnaṃ vetyādisaṃśayo bhavediti / maivam / saṃśayo hi kiṃ samānadharmadarśanamātrādbhavati / uta nirṇāyakābhāvasahakṛtāt / nādyaḥ / sarvatra sandehotpādaprasaṅgāt / asti hi sarvatra kiñcit sādharmyam / tadanivṛttiprasaṅgācca / nahi samāno dharmaḥ kadāpi nivartate / dvitīye tu kathamatra sandehaḥ / bhedasyaivākhilairjanairdṛṣṭatvena nirṇāyakābhāvasyaivāsiddheḥ /

*9,52*

atha matam / bhedo hi kaścitparamārtho dṛṣṭo yathā stambhakumbhayoḥ / kaści(ccāpa)daparamārtho yathā candramasoḥ / dṛśyate cāyaṃ bhedastato bhavedeva sandeha iti / etadapi na / tathā sati yathāsaṃśayaṃ vikalpapraśnasya kāryatvāt / sa evānayā vācobhaṅgayā kriyata iti cenna / pratītirapi hi na kevalā saṃśayaheturbhavati / sarvatra (saṃśaya)prasaṅgāt / tadanivṛttiprasaṅgācca / viśeṣapratītyā hi tannivṛttireṣyavyā / tatrāpi ca sandeho 'vaskandata eva / kintu vipratipattyādikaluṣitā / nacātra tadastītyuktam / autsargikaṃ hi pratītīnāṃ yāthāthyarm / anyathātvaṃ tvapavādam / tadevaṃ siddhaviṣayatvātpraśna evāyamanupapannaḥ /

*9,55*

nanu ca bhedapakṣamevāṅgīkṛtya tatrokto doṣaḥ śakyata eva parihartum / manoyonitvena sukhādivatpārśvasthānupalambhasambhavāt / tatkimanena praśnakhaṇḍena / satyam / tathāpi prativādissvakhilaṃ nopekṣāmarhatīti śiṣyāṃcchikṣayitumetat / tathāca vakṣyati / yuktipādavyutpāditanyāyaśeṣaṃ prasaṅgena vyutpādayituṃ ca / iha ca tadvyutpādanasyopayogaṃ leśato darśayiṣyāmaḥ /

*9,56*

siddhe 'rthe saṃśayo na yujyate / tato vikalpapraśno 'pītyuktam / tatra na yujyata iti ko 'rthaḥ / na tāvannotpadyata iti / saṃśayavikalpapraśnotpatteḥ pramitatvāt / na cotpanno 'pi niṣkāraṇa iti /

akāraṇakāryotpatteḥ pramāṇaviruddhatvāt /
nāpyatatkāraṇādutpanna iti /
yata utpannastasyaiva kāraṇatvena vyāhatatvāt /
nacānyadanupapannatvamastītyata āha- praśneti //

vikalpapraśnadoṣāḥḍha / pramāṇavyāhatiḥ siddhārthataiveti na pṛthaguktaḥ / svavyāhatiryathā / vandhyā kiṃ putravatī na veti / asaṅgatiryathā / īśvaraḥ sukhītyukte prapañcasya kṣaṇikatve kiṃ pratyakṣaṃ pramāṇamutānumitiriti / siddhārthasya tu prakṛtaiva / vaiphalatyaṃ yathā / kākasyāṣyau daśa vā dantā iti / vaiphalyamityataḥparamitiśabdo 'dhyāhāryaḥ /

*9,58*

ayamabhisandhiḥ / svavyāhatyādikaṃ tāvattrayaṃ praśnadūṣaṇaṃ bhavatyeva / pratijñāvirodārthāntarādernigrahasthānatvena

prāmāṇikaiḥ parigaṇitatvāt / tasyānupapannatā kīdṛśī yena dūṣaṇatvamiti vaktavyam /

atha manyeta / avyā(ghātādi)hatyādikamarthapratyayanāṅgam / vyāhatādikaṃ ca bruvāṇastanna pratyeti viparītaṃ ca pratyetītyanumīyate / ato 'pratipattivipratipattiliṅgatvādanupapannamiti / evaṃ tarhi siddhārthatāpyevameveti kathaṃ na doṣaḥ / vikalpapraśno hi sandehamūlaḥ / sandehaśca samānadharmadarśanādinā nirṇāyakābhāvasahakṛtena bhavati / samānadharmādyabhāve vā nirṇāyakasadbhāve 'pi vā yaḥ sandigdhe vikalpāṃśca pṛcchati sa nūnamavidyāmānameva samānadharmādikaṃ pratipanno na pratipannaśca nirṇāyakasadbhāvamityanumīyate / naca kāryamakāraṇaṃ bhavitumarhati / dṛśyate hi sarpabhramādināpi bhayakampādikāryotpāda iti /

*9,59f.*

nanu granthāstāvadime vādakathāprakriyayā pravṛttāḥ / naca vāde nigrahasthānamasti / tasya tattvanirṇayāvasānatvāt / nahi vādiprativādinoranyarasminpratijñāhānyādinā nigṛhīte satyantarapakṣanirṇayaḥ siddhayati / punaḥ samyak pratipādya pratyavasthānasambhavāt / yattu vādasūtre"siddhāntāviruddhaḥ pañcāvayavopapannaḥ'; ityapasiddhāntādernigrahasthānatvaṃ sūcitam / tadapi vādasyānyatarapakṣaniṇaryāvasānatvavirodhādanupapannam / yadi ca vāde 'pasiddhāntādīni kānicinnigrahasthānāni syustadāparaṇyapi kasmānna syuḥ /

tattvanirṇayāvasānatvaviro(dhitvasyo)dhasyobhayatra sāmyāt /
pratijñāhānyādinā nigrahe vītarāgatvahā(niriti)niḥ syāditi cet /
samamapasiddhāntadāvapīti /
ato vāde nigrahasthānābhāvātkathaṃ praśnadoṣodbhavanamityata āha- na tairiti //

*9,60*

... na taiḥ syāt tattvanirṇayaḥ // MAnuv_3,2.13d //

NYĀYASUDHĀ: taiḥ svavyāhatādipraśnaiḥ / svavyāhatādipraśnāstattvanirṇayavirodhina ityarthaḥ / nahi siddhe 'pyarthe sandihānaḥ śatenāpi pramāṇānāṃ tattvaṃ pratipādayituṃ śakyate / (tatra) tatrāpi sandehānivāraṇāt / [JOSHI-12]

*9,61*

tataḥ kimityata āha- tattveti //

tattvanirṇayavailomyaṃ syād vāde 'pi hi nigrahaḥ // MAnuv_3,2.14ab //

NYĀYASUDHĀ: na kevalaṃ jalpavitaṇḍayoreva nigrahasthānasadbhāvaḥ kintu vāde 'pi / nigṛhyate 'neneti nigraho nigrahasthānaṃ syādeva / ayaṃ tu viśeṣaḥ / na jalpavitaṇḍayoriva samastam / api tu yāvattattvanirṇayavirodhi tāvadeva / siddhapraśnādikaṃ ca tattvanirṇayavirodhītyuktam, tatkuto vāde na nigrahasthānamiti / yo hi yadarthaṃ pravartate sa tadviruddhamācarankathaṃ nāparādhī syāditi hiśabdārthaḥ / nigrahanimittaniṣkarṣārthaṃ vailomyamiti bhāvapratyayaḥ /

*9,63*

nanvevaṃ tarhi vādasya tattvanirṇayārthatvaṃ vyāha(nyeta)nyate /
tathāca vijayārthatvena jalpādito vyāvṛttiśca na syāt /
tadvadeva savarnigrahasthānasadbhāvo 'pi syādityata āha- udbhāvanīyameveti //

udbhāvanīyameva syānna kathāvasitirbhavet // MAnuv_3,2.14cd //
vijigīṣukathāyāṃ tu kathāvasitikāraṇam // MAnuv_3,2.15ab //

NYĀYASUDHĀ: tattvanirṇayavailomyaṃ vāda ityanuvartate / avasītayate 'nenetyavasitiḥ / vijigīṣukathāyāṃ jalpavitaṇḍālakṣaṇāyām / kathāvasitikāraṇaṃ sarvamapi nigrahasthānamiti śeṣaḥ /

*9,63f.*

etaduktaṃ bhavati / vāde('pi) kiñcidasambhāvitameva / yathā vikṣepādi / tasyājñānasaṃgūhanādyarthatvāt / tattvanirṇinīṣośca tatrānarthitvāt / kiñcitsambhāvitamapyanudbhāvyam / yathānanubhāṣaṇādi / tasyobhayābhilaṣitattvanirṇayāvirodhitvena tadudbhāvanasya vyarthatvāt / kiñcidudbhāvyamātraṃ yathā pratijñāvirodhādikaṃ prakṛtam / tasya tattvanirṇayavirodhitvena tadudbhāvanasya tyājanena tattvanirṇayāṅgatvāt / vādāvasānaṃ tvanyatarasya sādhanadūṣaṇayoḥ sthitayoranya(tara)smiṃśca nissādhadūṣaṇe sati bhavati / sa eva hi tattvanirṇaya iti / jalpavitaṇḍayostu sarvamapi nigrahasthānaṃ sambhāvitaṃ codbhāvyaṃ ca / udbhāvitaṃ ca kathāṃ cāvasāyayati / tayorvijayārthatvāt / sarvasya vijayasādhanatvāt / ato na kaściddoṣa iti /

*9,70*

evaṃ siddhārthaviṣayatvaṃ praśnasya dūṣaṇamudbhāvyaṃ cetyupapādya taddūṣaṇatvānabhyupagame 'tiprasaṅgaṃ sūcayitumāha- parihāre 'pīti //

parihāre 'pi siddhatvaṃ dūṣaṇaṃ prativādinaḥ /
pratijñāyāṃ ... // MAnuv_3,2.15c-e //

NYĀYASUDHĀ: na kevalaṃ siddhaviṣayatvaṃ praśnadūṣaṇaṃ kinnāma parihare 'pyuttare 'pyarthasya siddhatvaṃ dūṣaṇam / iyāṃstu viśeṣaḥ / praśne tu pṛcchyamānārthasya praṣṭuḥ siddhatvaṃ dūṣaṇam / pratiyoginastu siddhatvaṃ nyāyyameva / anyathā pratipādakatvānupapatteriti / tatkimuttaravākyārthasya sarvasyāpi prativādisiddhatvaṃ dūṣaṇam / neti brūmaḥ / kintu pratijñārthasyaiva, parihāre 'pi pratijñāyāmarthasya prativādinaḥ siddhatvaṃ dūṣaṇamiti sambandhaḥ / idamuktaṃ bhavati / yadi svasiddhār(the prar)thapraśnakaraṇaṃ na dūṣaṇaṃ syāt / tadā prativādisiddhārthapratijñāpi na dūṣaṇaṃ syādaviśeṣāt /

*9,71*

nanu paraṃ prati sādhanāya pakṣavacanaṃ pratijñā / naca siddhaṃ sādhanamarhati / ataḥ pratijñātvavyāghātāt / prativādisiddhārthatvaṃ dūṣaṇameveti /

evaṃ tarhi jñīpsāpūrvakaṃ vākyaṃ praśnaḥ /
naca jñāte jñīpsā sambhavati /
ataḥ praśnatvavyāghātātsvasiddhārthaviṣayatvaṃ kathaṃ na dūṣaṇamiti /
atha kimarthaṃ pratijñāyāmityucyata ityata āha- tadanyasyeti //

... tadanyasya siddhataiva hi sādhakā // MAnuv_3,2.15ef //

*9,72*

NYĀYASUDHĀ: vyāpakadharmasya sādhyadharmiṇā sambandhastadaparyavasānalabhyaścārthaḥ pratijñār(tā)thaḥ / tadanyasya hetvādyarthasya siddhataiva hi sādhyasādhikā bhavati / asiddhasya liṅgādeḥ sādhyasādhakatve 'tiprasaṅgāt / ataḥ pratijñāyāmityaktam / pratijñātārthavyatiriktasyottaravākyārthasya siddhataiva sādhiketyanena tadasiddherdūṣaṇvaṃ labdham / sā cānekaprakārā / tathāhi / sādhyadharmiṇo 'siddhirāśrayāsiddhiḥ / yathā nṛ(śaśa)śṛṅgamasti śṛṅgatvādgośṛṅgavaditi / sādhyadharmāsiddhiraprasiddhaviśeṣaṇatāparasaṃjñā / yathā śuktirajatādikaṃ sadasadvilakṣaṇaṃ bādhyatvāditi / liṅgāsiddhiḥ / yathā vimatamacetanaṃ sadasadvilakṣaṇatvāditi / liṅgasya pakṣadharmatāsiddhiḥ / yathā śabdo nityaścākṣuṣatvāditi / vyadhikaraṇāsiddhiḥ / yathā śabdo 'nityo ghaṭasya kṛtakatvāditi / vyāptyasiddhiḥ / yathā yatsattatkṣaṇikaṃ yathā pradīpaḥ, saṃśca prapañca iti / evaṃ viśeṣaṇāsiddhayādayo 'pi draṣṭavyāḥ /

*9,74*

tatra sarvāsāmapyasiddhīnāṃ dūṣaṇatve prāpte 'pavādamāha- āśrayeti //

āśrayavyāśrayāsiddhī sādhyasiddhiśca dūṣaṇam /
keṣāñcin ... // MAnuv_3,2.16a-c //

NYĀYASUDHĀ: āśrayāsiddhirvyadhikaraṇāsiddhiḥ sādhyāsiddhiśca yadyapi keṣāñcinnaiyyāyikādīnāṃ mate dūṣaṇam /

tathāpi tattvato na ca te doṣāḥ /
āśrayāsiddhiranekaprakārā /
asadāśrayatvamabhāvāśrayatvamapratītāśrayatvaṃ pakṣīkṛtākāreṇāsattvaṃ siddhasādha(katvaṃ)natvaṃ ceti /
tatrādyayordvayoradoṣatvaṃ pratijānīte- naceti //

... na ca te doṣā vyāptau satyāṃ kathañcana // MAnuv_3,2.16 //

NYĀYASUDHĀ: apratītāśrayatvāderdeṣatvasya siddhatvāt / ata evoktamanyatra"asadāśrayasya'; ityādi / "na cātyantābhāvo 'pi'; iti / evamuttaratrāpi jñātavyam / āśrayāsiddhiśabdena dṛṣṭāntasyāśrayahīnatāpi saṅgrāhyā / kutaste na doṣā iti cet / kiṃ vyāptyādibhaṅgahetutvena doṣatvamuta satyeva vyāptyādau prakārāntareṇa / nādyaḥ / āśrayāsiddhayādāvapi vyāptyādeḥ sattvāt / dvitīye tvidamupatiṣṭhate / vyāptau satyāṃ kathañcana kenāpi prakāreṇa na doṣā iti / vyāptigrahaṇamabādhitaviṣayatvādyupalakṣaṇam / vastuto vyāptāveva tasyopayogānna pṛthaguktam / asyaivārthasya prapañcārthamuttaraḥ prabandhaḥ /

*9,77*

tatra bhagavadabhāvasyāpi prāmāṇikatvaṃ sadharmakatvaṃ ca prāgeva sādhitam / asadāśrayasya tu kuto duṣṭatvamiti vācyam / kinnaraviṣāṇamasti viṣāṇatvādityāderapi sādhanatvaprasaṅgāt / utāsato nirdharmakatvena sādhyadharmāśrayatvānupapattyā bādhitaviṣayatvena / atha sādhanadharmāśrayatvānupapattyā svarūpāsiddhatvena /

yadvāsataḥ sakalavyavahārābhājanatvena /
yadi vāprāmāṇikasya pramāṇāṅgatāsambhavena /
athavāsadāśrayasya vyāptyanupapattyeti /
ādyaṃ nirākaroti- doṣa iti //

doṣo vyāhatirevāsti nṛśṛṅgāstitvasādhane // MAnuv_3,2.17ab //

NYĀYASUDHĀ: vyāhatiḥ pramāṇavirodhaḥ / śṛṅgaśabdo hi mahataḥ śissaṃyuktasya rūpavato 'vayavaviśeṣasya vācako 'bhipretaḥ syāt / atīndriyasya vā kasyacit / ādye pratyakṣeṇa tasya nāstitāvadhāraṇāt / pramāṇabādhitatvenaiva viṣāṇatvasyāsādhanatvānnātiprasaṅgaḥ / dvitīye tviṣyāpādanamiti /

*9,79*

syādetat /
śṛṅgatvaṃ tāvadasādhanamityavivādam /
asti ca tatra bādhitaviṣayatvamasadāśrayatvaṃ ca /
tatra bādhitaviṣayatvameva tadīyāsādhanatve prayojakaṃ nāsadāśrayatvamiti kuto niyamyata ityata āha- yatreti //

yatra vyāhatatā nāsti ko 'tisaṅgo 'sya sādhane // MAnuv_3,2.17cd //

NYĀYASUDHĀ: yasminsādhye vyāhatatā pramāṇabādho nāsti / asya sādhane 'sadāśrayeṇāpi hetunā kriyamāṇe ko 'tiprasaṅgaḥ / na ko 'pi doṣaḥ / vyāhatatetyupalakṣaṇam / vyabhicārādikaṃ cetyapi draṣṭavyam /

etaduktaṃ bhavati / asti tāvadbādhitaviṣayatvasya dūṣaṇatve kṛśānuśaityādisādhanaṃ kṛtakatvādikaṃ doṣāntarāsaṅkīrṇamudāharaṇam / tena / tasya dūṣaṇatvaṃ niśninumaḥ / na cāsādāśrayatvasya doṣatve 'bādhitaviṣayatvādyasaṅkīrṇamudāharaṇamasti / yena tasya doṣatvaṃ pratīmaḥ / bādhitaviṣayatvādidoṣāntarābhāve kevalāsadāśrayasya hetutve bādhakābhāvāt / dṛśyate ca tathāvidhasya hetutvam / yathā vandhyāsuto na vaktācetanatvātpāṣāṇavaditi / ato bādhitaviṣayatvenaiva śṛṅgatvamasādhanaṃ nāsadāśrayatveneti niścīyate /

*9,80*

atha matam / vandhyāsuto vaktā sutatvātsammatavaditi satpratipakṣametatkinna syāt / asadāśrayatābhayasya bhavataiva tyājitatvāditi / maivam / tadīyavaktṛtākāryasya kadāpi kenāpyanupalabdhatvena bādhitaviṣayatayā durbalasyāpratipakṣatvāt / nahi bhavati tarakṣoḥ pratipakṣo hariṇaśāvaḥ / avaktṛtvamapi vacanetarakriyākartṛtvamityato 'cetanatvamapi bādhitaviṣayamiti cenna / vaktṛtvābhāvamātrasya sādhyatvāt /

*9,81*

nanvabhāvo 'pyasati kathaṃ, tasya dharmābhāvāditi cenna / dharmāṇāmanekavidhatvāt / keciddhi dharmisamavetā bhavanti / yathā rūpādayaḥ / kecidanyasamavetā apyanyamuparañjanīyam / yathā jñānādayo ghaṭādīnām / kecidāśrayasamavāyamapi nāpekṣante kevalaṃ kenacinnirūpyante / yathābhāvaḥ / naca vācyamabhāvo 'pi sadbhayāṃ nirūpaṇīya iti / prāgabhāvādyanirūpaṇaprasaṅgāt / ghaṭādeḥ kadācitsattvānnaivamiti cenna / tasya nirūpaṇasamaye 'nupayogāt / pratītyā nirūpakatvamiti cet / samaṃ prakṛte 'pi / śabdābhāsādinā vandhyāsutasyāpi pratītisambhavāt /

*9,83*

asiddhaṃ ca sutatvaṃ vandhyāsutasya / nacaivaṃ svavacanavyāghātaḥ / kālpanikānuvādena vāstavanirākaraṇāt / kālpanikasya kathaṃ pakṣatvamiti cenna / niṣedhaṃ prati pakṣatve bādhakābhāvāt / anyathā parapakṣapratikṣepāyogāt / athācetanatvamapyasiddham / tasya cetanātiriktasvabhāvatvāditi cenna / caitanyavyāvṛttimātrasya hetutvāt / abhāvasya cāsato(tā)'pi nirūpaṇamupapadyata ityuktam /

*9,84*

mūke 'naikāntikaśca satatvahetuḥ / amūkatvena viśeṣaṇe tasya vaktṛtvānatiriktatvena sādhyaviśiṣyatā syāt / etena vikalpitāḥ pakṣāḥ samastā api nirastā bhavantītyāstāṃ vistaraḥ /

*9,85*

pramāṇa(bādhe)virodhena śṛṅgatvaheturābhāsa ityuktam /

atha pramāṇavirodhasyāpi kuto dūṣaṇatvam /
vyāptyādyaṅgasākalye sādhyasiddherāvaśyakatvāt /
tadabhāve tata evābhāsatvam /
kiṃ pramāṇabādhenetyata āha- pratyakṣeti //

pratyakṣāgamamūlāstu nyāyāḥ sarve bhavanti hi /
nyāyābhāsā amūlāḥ syur ... // MAnuv_3,2.18a-c //

NYĀYASUDHĀ: tuśabdo 'vadhāraṇe hiśabdaḥ prasiddhau / yasmādityarthe ca / yadyapi niṣedhakahetorniṣedhātmano 'prāmāṇikamapyāśrayo dṛṣṭāntadharmī ca kvacidbhavatītyuktam / tathāpi vidhāyakānāṃ vidhirūpāṇāṃ cāśrayeṇāvaśyaṃ pratyakṣāgamagṛhītena bhāvyam / kvacinniṣedhakasya niṣedhātmanaśca niṣedhe, sādhye, kvacitpratiyoginā pratyakṣādigṛhītena bhavitavyam / liṅgaṃ ca na svarūpeṇa sādhyapramitimupajanayitumalam / kintu pratyakṣāgamābhyāṃ niścitasvarūpavyāptikam / ityevamanekadhā sarve 'pi nyāyāḥ pratyakṣāgamamūlā eva bhavantīti tāvatprasiddham /

yata evaṃ, tasmādamūlāḥ svamūlabhūtapratyakṣāgamaviruddhā nyāyābhāsā eva syuḥ / yathā (khalu) naiśatyādisampanno 'pi paraśuraviṣaye gaganādau na chidāṃ janayati evamanumānānyapyupajīvyatvādinā prabalābhyāṃ pratyakṣāgamābhyāṃ bādhitatvenāviṣaye na pramāmupajanayitumalamityābhāsabhūtānyeveti /

*9,88*

nanvanumānamūlo 'pi nyāyo 'sti /
yathā cakṣurādipakṣīkāreṇa pravṛttaḥ /
tatkathaṃ pratyakṣāgamamūlāḥ syurityuktamityata āha- nyāyasyeti //

... nyāyasyānyasya tau punaḥ // MAnuv_3,2.18d //

NYĀYASUDHĀ: pratyakṣāgamamūlānnyāyādanyasyāpi nyāyasya tau pratyakṣāgamāveve mūlam / katham / yato mūlabhūtasyāpyanyasya nyāyasya tau punarmūlamityantataḥ sarvathā pratyakṣāgamānatikramāttathoktamiti / yadyapyāgamo 'pi pratyakṣamūlastathāpi kvacitpratyakṣasyāpi mūlaṃ bhavatītyato dvayorgrahaṇam / anumānasyāpi kvacittanmūlatve 'pi na svatantrasyetyatastatparityāgaḥ /

*9,89*

evaṃ vyāptibhaṅgādyanapekṣamevāviṣayavṛttitvena bādhitasya duṣṭatvamupapāditam /
prakārāntaramapyāha- adṛṣṭa iti //

adṛṣṭe vyabhicāre tu sādhakaṃ taditi sphuṭam /
jñāyate sākṣiṇaivādvā ... // MAnuv_3,2.19a-c //

NYĀYASUDHĀ: tuśabdo 'vadhāraṇe / talliṅgaṃ dhūmādikaṃ dahanādisādhyavyabhicāre 'ddhā sarvathāpyadṛṣṭa eva sati tasya sādhakaṃ na tu vyabhicāradarśana iti tāvatsākṣiṇaiva sphuṭaṃ jñāyate /

*9,90*

kimate yadyadṛṣṭavyabhicārasyaiva liṅgasya sādhyasādhakatvaṃ sākṣisiddhamityata āha- māneti //

... mānabādhe na tad bhavet // MAnuv_3,2.19d //
yat sākṣiṇaiva mānatvaṃ mānānāmavasīyate // MAnuv_3,2.20ab //

NYĀYASUDHĀ: pramāṇabādhe sati taddṛṣṭāntavyabhicāritvaṃ na bhavet / pramāṇabādhenāgnyādeḥ śaityādyapahāre sati tatraiva liṅgasya kṛtakatvādeḥ sādhyavyabhicāradarśanāt / tadanena vyāptibhaṅgahetutayā bādhasya dūṣaṇatvamityuktaṃ bhavati / tatrāyaṃ vivekaḥ / parārthaprayogottarakālamaviṣayavṛttitvamevodbhāvyam / na vyāptibhaṅgaḥ / vyāptibhaṅgopapādanāyopajīvyenāviṣayavṛttitvenaivānumānasya duṣṭatve jaghanyapratipattikasya vyāptibhaṅgasyānusaraṇasyānyāyyatvāt /

vyāptigrahaṇasamaye tu tadbhaṅgahetutvenaiva /
tadānīṃ viṣayasya buddhāvanārūḍhatvāt /
vyāptibhaṅgasyaiva purasphūtirkatvācceti sākṣiṇaivetyuktam /
tatprasaṅgādupapādayati- yaditi //

yasmātsarveṣāṃ mānānāṃ jñānānāṃ mānatvaṃ sākṣiṇaivāvasīyate / anyatānavasthādiprasaṅgāt / tasmādanumānasyāpi prāmāṇyaṃ tenaiva jñāyata ityuktameva /

*9,91*

yadi tarhi prāmāṇyaṃ sākṣivedyaṃ sākṣiṇaḥ prāgupapādito yāthārthyaniyamo bhajyeta /
kadācidamānasyāpi hi mānatvaṃ gṛhyate /
anyathā viparyayādiśaṅkā pravṛttirna syāt /
tasya cāyathārthatvaṃ bādhenāvedyate ityata āha- amānasyeti //

amānasya tu mānatvaṃ mānasatvāccalaṃ bhavet // MAnuv_3,2.20cd //

NYĀYASUDHĀ: mānatvaṃ mānatvagrahaṇaṃ calaṃ bādhitam / amānasya tu yanmānatvaṃ gṛhyate tanmanasaiva / na sākṣiṇā / atastasya bādhyatvaṃ na doṣamāvahatīti /

atraiṣā prakriyā / sarvamapi jñānaṃ sākṣī gṛhṇāti / yadyasya bādho bhaviṣyati tadāpramāṇaṃ na cetpramāṇameveti tatprāmāṇyamapi gṛhṇāti / sati prayojane prāmāṇyādijijñāsāyāṃ parīkṣāmanusṛtya prāmāṇyamaprāmāṇyaṃ vā vyavasthāpayati / alābhe tu parīkṣāyā viśeṣāvadhāraṇādudāste /

*9,92*

asyāmavasthāyāṃ rāgādikaluṣitaṃ manaḥ parīkṣā'bhāsasahāyaṃ prāmāṇyādikamavadhārayati / tacca kadācidbādhyate kadācinneti / kuta eṣā kalpaneti cetsākṣiṇo yāthārthyaniyamasyaivopāpaditatvāt / vakṣyate caitaditi /

*9,94*

adṛṣṭe vyabhicāra iti sādhyavyabhicāriliṅgamapramāṇamityuktam /
tatra dṛṣṭavyabhicāriliṅgamapramāṇamityuktaṃ (bhavati) /
tatra viśeṣamāha- utsargato 'pīti //

utsargato 'pi yat prāptamapavādavivarjitam /
vyabhicāryapavādena mānameva bhaviṣyati // MAnuv_3,2.21 //

*9,95*

NYĀYASUDHĀ: yalliṅgamutsargataḥ svabhāvenāpavādavivarjitaṃ sādhyavyabhicāravarjitaṃ prāptaṃ niścitamapyapavādena kāraṇaviśeṣeṇaiva vyabhicāri tanmānameva bhaviṣyati / etaduktaṃ bhavati / yathā sādhanasya sādhyasāhityamātraṃ na prāmāṇyayopayogi / kintu nirupādhikameva / anyathā sopādhikasādhyasambandhasya, maitrītanayatvāderapi śyamatāsādhanatvaprasaṅgāt / tathā vyabhicāro 'pi nirupādhika evāsā(ko 'sā)dhanatve hetuḥ / yathā prameyatvasya nityatvena / nahi prameyatvaṃ svabhāvena nityatvāvyabhicāri, vyabhicāri tu nimittāntareṇetyatra niyāmakaṃ paśyāmaḥ yastu svabhāvena nityatvāvyabhicāri, vyabhicāri tu nimittāntareṇetyatra paśyāmaḥ yastu svabhāvena sādhyavyabhicāriṇo 'pi sādhanasyaupādhiko vyabhicāro nāsāvaprāmāṇyakāraṇamiti /

kuta etadityata āha- ato hīti //

ato hi bhojanādīnāmiṣṭasādhanatānumā /
mānaṃ vyavahṛtau nityaṃ ... // MAnuv_3,2.22a-c //

*9,96*

NYĀYASUDHĀ:

evaśabdo 'trādhyāhāryaḥ /
sopādhika(sya)vyabhicārasyāprāmāṇyakāraṇatvābhāvādeva hyāgāmibhojanādīnāmiṣyasādhanatānumānam yadi sopādhiko 'pi vyabhicāro 'prāmāṇyahetuḥ /
syāttadā vimataṃ bhojanamiṣyasādhanaṃ bhojanatvāt hyastanabhojanavadityanumānamamānaṃ prasajyeteti /
aprāmāṇyameva tadastvityata āha- vyavahṛtāviti //

kāraṇamiti śeṣaḥ / yadi vyabhicāreṇedamamānaṃ syāttadā prameyatvamiva vyavahartṛbhiramānatayā niścīyetāpi / tathā ca tato bhojane prekṣāvatāṃ pravṛttirna syāt / nanu vyabhicārisādhanaṃ sandehamāvahati / sandeho 'pi bhavati pravṛttiheturiti /

satyam /
sandehaḥ sāśaṅkāṃ pravṛttimupajanayati na niraṅkuśām /
iyaṃ tu niraṅkuśā sarvānubhavasiddheti /
tadidamuktam- nityamiti //

pūrveṇaiva sambandhaḥ /

*9,97*

bhavatīdamanumānaṃ pramāṇaṃ kintu vyabhicārābhāvādevetyata āha- vyabhicāro hīti //

... vyabhicāro hi tatra ca // MAnuv_3,2.22 //

NYĀYASUDHĀ: tatra bhojanatvādau sādhane sādhyeṣyasādhanatvavyabhicāraḥ sphuṭa eva / kvacidaniṣyasādhanatvasyāpyupalambhāt / kintvapathyatvādyupādhinibandhana eva / naca pathyatvādiviśiṣyameva bhojanatvādikaṃ sādhanamiti vācyam / tasya pravṛttyuttarakāle, phalānumeyasya prāgasiddheḥ / na khalu phalamūlādīnāṃ viṣapatrikādyanupahatatvamasmadādibhiravadhārayituṃ śakyate / tasmānnirupādhika eva vyabhicāro 'sādhanatvaheturiti / tadevaṃ pramāṇabādhasya dūṣaṇatve prakārasambhavānnāsadāśrayatvasyādūṣaṇatve tatpratibandī yukteti /

*9,98f.*

evamasadāśrayatvasya hetudūṣaṇatvaṃ nirākṛtya vyadhikaraṇatvasyāpi tannirākurvāṇo yadi vyadhikaraṇo 'pi hetuḥ syāttadā'tmā('ni)nityaḥ kākasya kārṣyādityayamapi hetuḥ syādityatiprasaṅgādvā vyadhikaraṇatvasya hetudūṣaṇatvamaṅgīkatarvyam vyāptyabhāvādvā pakṣadharmatābhāvādveti vikalpaṃ manasi nidhāyādyaṃ nirācaṣṭe- vyāptatva iti //

*9,99*

vyāptatve vyāśrayatvaṃ tu kathameva hi dūṣaṇam // MAnuv_3,2.23ab //

NYĀYASUDHĀ: sādhanasya sādhyena vyāptatve sati tena vibhinnāśrayatvaṃ kathameva hi dūṣaṇam / na kathañcit / idamuktaṃ bhavati / kākasya kārṣṇyaṃ vyāptyabhāvādeva hi nityatvāsādhakaṃ na punarvyadhikaraṇatvam / ato nātiprasaṅgaḥ / kuta etat / vyāptyādyaṅgasākalye vyadhikaraṇatvamātreṇāsādhakatvasya kvāpyanupalambhāt / ghaṭasya kṛtakatvāt śabdo 'nityata ityādau dṛṣṭamiti cet / ghaṭasyetyetaddhetuviśeṣaṇaṃ na vā / ādye vaiyarthyam / dvitīye kathamasādhakatvam / (atha) anityatvavyāptamapi kṛtakatvaṃ ghaṭavṛtti na śabde 'nityatvaṃ sādhayatīti cenna / vyāptyabhāvāt / tathāca vakṣyāmaḥ /

*9,102*

na kevalaṃ vyāptyādyaṅgasākalye vyadhikaraṇatvamātreṇa duṣṭatvaṃ na dṛṣṭam /
kintu dṛṣṭaṃ ca vyadhikaraṇasyāpi vyāptyādisampattimataḥ sādhakatvamityāha- rohiṇīti //

rohiṇyudaya āsannaḥ kṛttikābhyuditā yataḥ /
ityukte sādhanaṃ no kiṃ ... // MAnuv_3,2.23c-e //

NYĀYASUDHĀ: nadīpūradarśanenottaradeśe vṛṣṭayanumānaṃ, pratyagraśarāvacakrabhramadarśanena kulālāsattyanumānaṃ cāśaṅkaya kenaciduktaṃ nottaradeśo 'tra pakṣaḥ kinnāma nadī / taddharmeṇaiva pūreṇa, taddharmasya vṛṣṭimaduttaradeśasambandhasya sādhyatvam / evaṃ śarāvacakradharmābhyāṃ pratyagratvabhramābhyāṃ taddharmasyaiva kulālāsatteranumānamiti / ata idamudāharaṇāntaramuditam / nahi ta(theho)treveha rohiṇyāḥ kṛttikāyā vā dvau dharmau sampādayituṃ śakyau /

*9,102f.*

nanvihāpi kālaṃ pakṣīkṛtya prayoktavyam / vimataḥ kālo rohiṇyudayāsattimānkṛttikodayavatkālatvādatītakālavaditi / (maivam) evaṃ sati deśaṃ kālaṃ vā'dāya sāmānādhikaraṇyasya sarvatra sattvādvayadhikaraṇāsiddha eva na syāditi vyarthaṃ tatparisaṅkhayānam / evamaprayoge vyadhikaraṇatvaṃ sāvakāśamiti cenna / tathā satyasiddheruktidoṣatvābhāvaprasaṅgāt / nacoktidoṣatvamapi / vyadhikaraṇatayokterapi sādhyasiddhayaṅgatvānubhavāt / evameva hi laukikānāmuktayaḥ / parīkṣakā api hi"tatprāmāṇyamapātaprāmāṇyāt'; ityādi prayujyate / tadidamuktam iti vyadhikaraṇatayā ukte 'pyetadvākyaṃ, sādhanaṃ sādhyasidhyaṅgaṃ no kiṃ bhavatyeveti /

*9,105*

kiñca kālādikamādāya prayogavipariṇāmaḥ kārya ityatra (kiṃ) naiyāyikādisamayo niyāmakaḥ, kiṃvā(tra)pramāṇamasti /
ādyaṃ dūṣayati- na hīti //

... na hyājñaivātra sādhakā // MAnuv_3,2.23 //

*9,105f.*

NYĀYASUDHĀ: atra upapatti(siddhe 'rthe) sādhye 'rthe / ājñaiva samayamātram / tathā sati sarvaṃ vāṅmātreṇaivopadeṣyavyam / na punaḥ kvāpi pramāṇaṃ vācyam / viparītājñayā satpratipakṣatā ca syāditi hi śabdārthaḥ / ājñā khalu pramāṇātparaviṣaye dharmādau bhavati / sā cāvagatāptabhāvānām / nāpi dvitīyaḥ / tadanupalambhāt /

*9,106f.*

syādetat / vyāptistāvadanumānāṅgam / sambandhaviśeṣaśca vyāptiḥ / naca vyāśrayayoḥ sambandho yujyate / ato vyāśrayatvasya doṣatvātsambha(tavi)te viṣaye vipariṇāma iti / maivam / avinābhāvamātrasya vyāptitvāt / avinābhāvaśca kvacidekāśrayatāmantarbhāvya bhavati / yathā kṛtakatvasyānityatvena / ata evānyagatena tena nānyatrānityatāsiddhiḥ / kvacidvibhinnāśrayayoreva / yathā dhūmasyāgninā / dhūmāgnī khalu na samavāyavṛttyā samānāśrayau / nāpi saṃyogavṛttyā / ūrdhvādhodeśasaṃyogitvāt / (dhūmasyādhodeśasaṃyogasya siddhatvāt) / tathāpyekaparvatasaṃyogitā dvayorastīti cenna / tathā satyagnyarthino niyamena pradeśaviśeṣe pravṛttyanupapatteḥ / dhūma eva dhūmatvena mūle 'gnimānsādhyata iti cet / kimeṣā laukikī pratītiḥ / āhosvitsamayasiddhaye vipariṇāmaḥ kriyate / na prathamaḥ / laukikā hyūrdhvadeśaṃ dhūmavantamavalokyādhodeśaṃ vahnimantamavagacchanti / na dvitīyaḥ / nirmūlatvāt / api ca dehādīnāṃ tāvatpareṇa kṣaṇikatā svīkriya(''sthīya)te / tatra patanakamarṇā gurutvānumānaṃ durghaṭaṃ syāt / nahi tayoḥ kālataḥ sāmānādhikaraṇyam / kāryakāraṇabhāvāt / nāpi deśataḥ / vibhinnadravyāśrayatvāt / ataḥ kasyacidvibhinnāśrayeṇaivāvinābhāvaḥ /

*9,109*

nanu vyadhikaraṇasya pakṣadharmatā nāstīti cenmā bhūt / tanniyamasya nirnibandhanatvāt / tathā sati sādhya(sya)niyatadeśatā kathaṃ siddhayediti cedvayāptisvabhāvāditi brūmaḥ / yathā hi / yatkṛtakaṃ tadanityamiti sāmānādhikaraṇyamantarbhāvya vyāpteḥ kṛtakatvaṃ svāśraya evānityatvaṃ gamayati / tathā kṛttikodayo vyadhikaraṇayaiva rohiṇyudayāsattyā vyāpta iti tau tathaiva gamayati / yathā ca sāmānādhikaraṇye 'pyasti pradeśādiniyamastathā vaiyadhikaraṇye 'pīti ko doṣaḥ / tasmādyatredaṃ tatredamitivadyadedaṃ tadedamitivat yadevaṃ tadevamitivacca yadīdaṃ tarhīdamiti vyāptisambhavāt / vyāptyanurodhenaiva hetusiddherāvaśyakatayā pakṣadharmatānāvaśyakatvādyuktaṃ vyadhikaraṇasyāpi hetutvamiti /

*9,110*

tathā sādhyaviśeṣaṇasyāprasiddhāvapi / tathāhi / sādhyaviśeṣaṇaśaprasiddheḥ kuto dūṣaṇatvāt / kiṃ viśvaṃ sadasadvilakṣaṇaṃ bādhyatvādityāderapi prāmāṇyaprasaṅgāt /

uta sādhyaviśeṣaṇāprasiddhau tatsandehānupapattau pakṣatvānupapatterhetoḥ pakṣadharmatvānupapattiprasakteḥ /
athavā sādhyaviśeṣaṇāprasiddhau tena sādhanasya vyāptipratītyanupapattiprasaṅgāt /
yadvā pratijñāvākyasyāpratītapadārthakatvenābodhakatvāpatteḥ /
ādyaṃ dūṣayati- anyaditi //

anyat sadasatorviśvamiti ca vyāhateramā // MAnuv_3,2.24ab //

*9,110f.*

NYĀYASUDHĀ: sanna bhavatītyukte 'sattvamuktaṃ bhavet (syātsa)sattvapratikṣeparūpatvādasattvasya / punarasanna bhavatītyukte svavacanavyāhatiḥ / evamasanna bhavatītyuktyā dvau nañau prakṛtamarthaṃ sātiśayaṃ gamayata iti sattvaṃ labhyate / punaḥ sanna bhavatītyukte svavyāhatireva / tadevaṃ viśvaṃ sadasatoḥ sakāśādanyat sadasacca na bhavatītyeṣā pratijñā svavyāhatereva amā('pramā) sādhanāṅgaṃ na bhavati / natu viśeṣaṇasya sadasadvailakṣaṇyalakṣaṇasyāprasiddhatvena / kutaḥ / svavyāhatirhi me mātā vandhyetyādau dūṣaṇatvena sampratipannā / svavacanasvanyāyasvakriyāsvasiddhāntapramāṇāntarāpratihatāyā evokteḥ sādhanadūṣaṇāṅgatvāt / nahi svaviṣavimūrchitā bhujaṅgī paraṃ daśati / naca doṣāntarāsaṅkīrṇaṃ sādhyaviśeṣaṇāsiddherudāharaṇaṃ paśyāmo yena doṣatvaṃ pratīmaḥ / kasyacidasādhāraṇadharmeṇa śaśaviṣāṇādimattvasādhanamapi pramāṇaṃ kinna syāditi cenna / tatrāpi dṛśyānupalambhabādhasya vidyamānatvāt / atīndriyasaṃsagarsādhane na ko 'pi doṣa iti cenna / īśvarādisaṃsargeṇa siddhasādhanatvāt / evamanyatrāpi sampratipannāprāmāṇye doṣāntaramanveṣaṇīyam / tadidamuktaṃ caśabdena / ata eva vyāhaterityupalakṣaṇam /

*9,114*

dvitīyaṃ parācaṣṭe- asiddheti //

asiddhasādhane doṣaḥ ko vyāptiryadi vidyate // MAnuv_3,2.24cd //

NYĀYASUDHĀ: sādhyāprasiddhayā yatra pakṣadharmatvāsiddhirucyate(hetau) tatra vyāptyādītarāṅgasākalyamasti na vā / na cettata evānumānaṃ duṣyaṃ kiṃ sādhyaviśeṣaṇāprasiddhayā / yadi vyāptyādikaṃ vidyate tadāsiddhasādhane ko doṣaḥ / na ko 'pi / ayamabhisandhiḥ / hetorhi pakṣadharmatvāsiddhistadā syāt / yadi dharmī vā hetostaddharmatvaṃ vā na syāt / sandehābhāvena pakṣadharmatvāsiddhistadā syāt / yadi dharmī vā hetostaddharmatvaṃ vā na syāt / sandehābhāvena pakṣatvānupapattyā pakṣadharma(tva)tābhāve tu svārthānumānaviśeṣavilopaḥ syāt / yadā hi yo dhūmavānasāvagnimāniti gṛhītavyāptiko giriśekhare dhūmaṃ paśyanvyāptiṃ smarati / tadotpadyata evāsyānumitiḥ / naca tasyāgnisandeho 'sti / yadā cāptavacanādviniścitaparvatāgnisambandhaḥ parvataṃ pratyāsīdandhūmamavalokayati / tadāpi tasya vinā sandehenāgnyanumitirbhavatyeva / nahi sāmagrī buddhimatī / yena yanmayā kartavyaṃ tadanyena kṛtamiti paryālocyodāsīta / nāpi chinne chidāyā iva paricchinne paricchedāntarotpādo 'yuktaḥ(vaktuṃ na śakyaḥ) / nāpi parārthānumāne sandehaniyamaḥ / viparyastasyāpi prativāditvopapatteḥ / ata eva siddhasādhako 'saṅgata eva nāśrayāsiddha ityuktam /

kiñca viditatattvo 'pi yadā paraparīkṣārthaṃ (dyarthe) tatra pramāṇaṃ pṛcchati / tadā prayuktamanumānamamānaṃ syāt / sandehābhāvāt / tasmātsandigdhasādhyaḥ pakṣa ityādyāḥ prācāṃ vācaḥ sambhāvanābhiprāyāḥ / paramārthatastvanumitiviṣaya eva pakṣaḥ / ataḥ sandehābhāve pakṣatvānupapattyabhāvānnāprasiddhasādhane pakṣadharmatvāsiddhirūpo doṣa iti /

*9,117*

tṛtīyaṃ nirākaroti- vyāptiśceti //

vyāptiśca vyatirekeṇa tatra taiścaiva gamyate // MAnuv_3,2.25ab //

NYĀYASUDHĀ: tatra jīvāccharīrajātaṃ sātmakaṃ prāṇādimattvāt, bhūritarebhyo bhidyate gandhavattvāt, īśvaraḥ sarvajñaḥ savarkartṛtvādityādau kevalavyatirekiṇi sādhanasamūhe / taiḥ aprasiddhairapi sātmakatvādibhiḥ sādhyaiḥ / vyāptiścāsti / na kevalaṃ pakṣadharmatā / vyatirekeṇa sādhyābhāvasya sādhanābhāvavyāptatvena liṅgenāvagamyate ca sā /

*9,117f.*

idamuktaṃ bhavati / sādhyaviśeṣaṇāprasiddhayā vyāptipratītyabhāvaṃ prasajjayato vyāptyabhāvaḥ / tathāhi / kevalavyatirekyanumānaṃ pramāṇaṃ na vā / neti pakṣe vakṣyāmaḥ / ādye tasya vyāptisadbhāvo vyāptyavagama(ścāvaśyamaṅgī)ścāṅgīkāryaḥ / anyathānumānatvavyāghātāt / naca kevalavyatirekiṇi sādhyaṃ prasiddham / pakṣe prasiddhau siddhasādhanatvāt / anyatra prasiddhau kevalavyatirekiṇi sādhyaṃ prasiddham / pakṣe prasiddhau siddhasādhanatvāt / anyatra prasiddhau kevalavyatirekiṇi sādhyaṃ prasiddham / pakṣe prasiddhau siddhasādhanatvāt / anyatra prasiddhau tatra hetorvṛttau kevalavyatirekitvānupapatteḥ / avṛttāvasādhāraṇyaprasaṅgāt / ataḥ (pra)śithilamūlaḥ prasaṅgaḥ vyatirekiṇaḥ kva vyāptiḥ kena cāvagamyata iti cet / pakṣa eva vyatirekeṇāvagamyata iti brūmaḥ / pakṣādipravibhāgātprāgavagatā tatraiva vipratipattyopadarśayitumaśakyā vyatirekeṇopapādyata iti / tairiti bahuvacanenātiprasiddhatāṃ prasaṅgavyāptibhaṅgasya sūcayati /

*9,120*

na kevalaṃ kevalavyatirekisādhanasya sādhyena vyāptirvyatirekeṇa tadavagamaścāsmābhirevāṅgīkriyate /
kintvaprasiddhaviśeṣaṇatvadūṣaṇatvavādibhirapi kaiścidityāha- taiśceti //

avagamyate abhyupagamyate / yathā'huḥ / yadi sādhyenāsya kvacidapyanvayo nāsti tadā viruddha evāyamityāśaṅkaya nopeyatvamanvayasya vyāsedhāmo 'pi tūpā(yami)yatvamityādi / tathā, yathā ca vyatirekabalādanvayasiddhistathā vaiśeṣikairapyupapādanīyam / anyathā sādhyasādhanayoravyāptau vyatirekiṇo gamakatvabhaṅgādityādi / tathā cāprasiddhaviśeṣaṇasyāpi kevalavyatirekiṇo vyāptyupapādanamaprasiddhaviśeṣaṇatve vyāptyapratītiprasañjanaṃ ca kathaṃ na vyāhatamiti bhāvaḥ /

*9,123*

yaduktaṃ kevalavyatirekiṇo vyāptyavagamātparairabhyupagamācca nāprasiddhaviśeṣaṇatve 'pi vyāptyavagamātparairabhyupagamācca nāprasiddhaviśeṣaṇatve 'pi vyāptyanavagatiriti / tadayuktam / yataḥ kevalavyatirekiṇyanyaiva gatiḥ / ye hi sampratipannapramāṇabhāvāḥ kevalavyatirekiṇasteṣu sāmānyato 'nvayavyāptirevābhidhātavyā / tathā hi / prāṇādimattvena jīvaccharīrasya sātmakatve sādhye yadyatkāryavattattatkāraṇavadyathāhaṅkuravatī bhūmirbījagarbheti / (ya)tathā gandhavattvena bhuvo 'nyabhedasādhane yadyadasādhāraṇadharmavattattato bhidyate yathā abādīti / evamīśvarasya sarvakartṛtvena sārvajñasādhane yo yasya kartā sa tasya kāraṇaṃ prayojanaṃ ca jānāti / yathā kulāla iti / evaṃ śabdaḥ pṛthivyādyaṣṭadravyātiriktadravyāśritaḥ pṛthivyādivṛttau bādhakopapannatve sati guṇatvādityādau yo yadvṛttau bādhakopapannatve sati guṇaḥ sa tato 'nyadravyavṛttiryathā gandha ityādirūpeṇa sāmānyato vyāptirabhidhātavyā /

yadvā sāmānyato viśeṣaṇaprasiddhiṃ vidhāya kevalavyatirekī prayoktavyaḥ / yathā jñānatāratamyaṃ kvacidviśrāntaṃ tāratamyatvādityanena sāmānyataḥ sārvajñasiddhau tasyeśvarasambandhaḥ kevalavyatirekiṇā sādhyate / tathecchādayaḥ kvacidāśritā guṇatvādrūpavat / yaścecchādīnāmāśrayaḥ sa evātmeti sāmānyenātmasiddhau tatsambandho jīvaccharīrasya kevalavyatirekiṇā sādhyate / evamanyatrāpi yathāsambhavamūhyam /

kvacitpakṣaikadeśa eva viśeṣaṇaprasiddhimāśritya kevalavyatirekī pravartate / yathā pṛthivī itarebhyo bhidyate pṛthivītvānna yadevaṃ na tadevaṃ yathā jalādītyatra ghaṭādāveva viśeṣaṇaprasiddhernāprasiddhaviśeṣaṇatā / nacaivaṃ sapakṣasambhavena kevalavyatirekitvabhaṅgaḥ / ghaṭādeḥ pakṣaikadeśatvāt / nacāṃśe siddhasādhanatā / ekaikatra prasiddhāvapyāparamāṇaroḥ ā ca bhūgolakādasiddheriti /

abhāvo vā kevalavyatirekiṇā sādhyaḥ / bhāve hi pratipādye vyatirekavyāptau tadabhāvasya pratiyogipratītisāpekṣatayā viśeṣaṇaprasiddhayapekṣā / abhāve tu sādhye nāyaṃ doṣaḥ / abhāvābhāvasya bhāvatvena pratiyoginirapekṣatvāt / evamanye 'pyuktiviśeṣaprakārā draṣṭavyāḥ / [JOSHI-13]

*9,128*

teṣvanyatamasyāpyabhāve 'prasiddhaviśeṣaṇatā dūṣaṇameva /
ato na kevalavyatirekiprāmāṇyamavalambyāprasiddhaviśeṣaṇatādūṣaṇatvaṃ nirasanīyamityata āha- aprasiddhasyeti //

*9,129*

aprasiddhasya sādhyasya sādhakatvaṃ yadeṣyate /
liṅgasyoktau viśeṣo 'yaṃ kena mānena gamyate // MAnuv_3,2.25c-f //

NYĀYASUDHĀ: sādhyasyeti karmaṇi ṣaṣṭhī liṅgasyeti kartari / ayamiti buddhisthaparāmarśaḥ / bhavedetadyadyayaṃ kevalavyatirekiṇyuktiviśeṣaḥ kārya ityatra niyāmakaṃ syāt / na caitadasti / tathāhi / kimanenoktiviśeṣeṇa kevalavyatirekisādhyamanvayitāṃ nīyata uta neti vaktavyam / nādyaḥ / ukterarthatathātvaparivartakatvāsambhavāt / nahi sahasreṇāpyuktīnāṃ naro vānarīkartuṃ śakyate / śakyatve vā kevalavyatirekiprāmāṇyaṃ tyaktaṃ syāt / dvitīyasyedamuktam / yadā liṅgasyāprasiddhasya sādhyasya sādhakatvamiṣyate / yadyuktiviśeṣaṇāpi liṅgaṃ kevalavyatirekisādhyasādhakameva nānvayitāmāpadyata itīṣyata iti yāvat / tadāyamuktau viśeṣaḥ kena mānena kartavyatayā jñāyate na kenāpi / ato 'prasiddhaviśeṣaṇa eva kevalavyatirekī sādhakaśceti nāprasiddhaviśeṣaṇatvasya doṣatvamiti /

astyevoktiviśeṣasya kartavyatāyāṃ niyāmakam / tathāhi / yadyapyuktiviśeṣo na vyatirekiṇamanvayinaṃ karoti / tathāpi liṅgasya sādhyena vyāptistāvadaśyambhāvinī / naca sā kevalavyatirekiṇi sākṣāduparśayituṃ śakyā / anvayagrahaṇasthalasya vipratipattyā pratiruddhatvāt / ataḥ sādhyavyatirekasya sādhanavyatirekeṇa vipakṣe vyāptiṃ pradarśyopapādanīyā /

*9,130*

yadi vā vyatirekavyāptireva sādhyasiddheraṅgam / tathāpi tadgraho 'vaśyambhāvī / vyatirekaśca pratiyogipratītyadhīnapratītika eva / pratiyoginau ca liṅgasādhyadharmau / tatra liṅgaṃ pakṣe pratītameva / sādhyadharmaśca na pakṣe pratīto nāpyanyatra / tatkathaṃ vyatirekayorapi vyāptirgṛhyatām / etaistūktiviśeṣaiḥ kathañcitpratiyoginaḥ sādhyadharmasya buddhisthatāyāṃ sukaro vyāptigrahaḥ syāt /

*9,131*

pratijñāvākyaṃ caivamaviditapadārthakaṃ na prasajyata ityata āha- sādhanamiti //

sādhanaṃ paramāṇvāderyadāsiddhasya ceṣyate /
yathānubhavamevaitannāṅgīkāryaṃ kutastadā // MAnuv_3,2.26 //

NYĀYASUDHĀ: paramāṇukārakatāṃ kāryāṇāmabhyupagacchatā vaiśeṣikādinā paramāṇusadbhāvaḥ sādhyate / tathā pradhānopādānatāṃ vadatā sāṅkhayena pradhānasadbhāvaḥ / evamanyadapi samavāyādikaṃ tadaṅgīkāribhiḥ samarthyate / tatra pṛcchāmaḥ / yaḥ paramāṇvādikamabhyupaiti taṃ prati tatsadbhāvaḥ sādhyate, uta na santi paramāṇava iti tadabhāvamabhyupagacchantaṃ prati / nādyaḥ / siddhasya sādhanāyogāt / dvitīye tvabuddhayārūḍhasya paramāṇvādeḥ sādhanāya kathaṃ vādinaḥ prayatnaḥ kathaṃ ca tadabhāvaṃ paro manyeta / pratiyogino 'viditatvāt /

atha manyase kaṇādādyupadeśena, sāmānyato dṛṣṭasvārthānumānena vā svayamavagataṃ paramāṇvādikaṃ vādinā śakyata eva sādhayitum / vādivākyena ca pratiyoginaḥ paramāṇvāderavagame tadabhāvā(numa)bhimatiḥ prativādino yuktaiva / nahi pramāṇenaiva pratiyogī jñātavya iti niyamo 'sti śaśaviṣāṇādyabhāvapratītyānupapattiprasaṅgāditi /

yadyevamatyantāprasiddhasyāpi paramāṇvāderanubhavamārgamanatikramya sādhanamiṣyate / tadaitadvayatirekisādhyasādhanamapyanubhavānusāreṇaiva kuto nāṅgīkāryam / tathāhi / pratyakṣeṇopadeśena vāsādhāra(ṇadha)ṇau dharmāvekatropalabdhavatastato 'nyatra savartrāpi tadabhāvopalambhasambhave vyatirekavyāptigrahastāvadvādinaḥ sukara eva / prativādino 'pi vādivākyāvagatapratiyoginastadabhāvāvagamasambhavāt / vyatirekavyāptigrahaḥ sambhavatyeva / tathāca prāguktarītyānvayasamarthanena aprasiddhasādhyasādhane sambhavati kimetābhiḥ kliṣyakalpanābhiḥ / evaṃca na pratijñāvākyasyāviditapadārthakatvaprasaṅgaḥ / vādinā tadarthasya vyutpāditatvā(dyatvā)diti /

*9,133*

upasaṃharati- yatreti //

yatra nātiprasaṅgo 'sti mānaṃ naca viparyate /
kliṣṭakalpanayaivātra sādhyamityatidurvacaḥ // MAnuv_3,2.27 //

NYĀYASUDHĀ: viṣaye kevalavyatirekiṇi / evaṃ sāmānyānva(vamanva)yābhidhānādinā sādhanaṃ kāryamiti niyāmakaṃ (mānaṃ vā) nāsti / vyāptipratītyāderanyathāsiddhatvāt / ṛjunānubhavānusāriṇā mārgeṇa siddhayato 'rthasya vakreṇānānubhāvikena sādhanāyogāt / viparyaye tathā sādhanākaraṇe, atiprasaṅgaśca nāsti / svavyāhatyādinaivāparasyābhāsatvāt / atra kliṣyakalpanayaiva sādhyasādhanaṃ kāryamityatiduṣyaṃ vākyamiti / anena viśiṣyavyatirekamāśritya yā mahāvidyādivakrarītiḥ sāpyapāstā veditavyā /

bhavedetadyadi kevalavyatirekyanumānaṃ bhavet / nacaivam / pakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣādvayāvṛttirabādhitaviṣayatvamasatpratipakṣatvaṃ ceti pañcarūpopapannaṃ khalvanumānaṃ bhavati / naca kevalavyatirekiṇastadasti / sapakṣābhāvena sapakṣe sattvābhāvāt / nacaivaṃ kevalānvayino 'pi vipakṣābhāvena vipakṣādvayāvṛtterabhāvādananumānatvaprasaṅga iti vācyam / anvayavyatirekavata evānumānatvenāniṣyābhāvāditi /

*9,136*

dvitīyamāśaṅkayāha- pariśeṣa iti //

pariśeṣo mithaḥsiddhiḥ cakrakasvāśrayādayaḥ / asiddhasādhakatvena pañcāvayavatāṃ vinā / aṅgīkāryāḥ samastais ... // MAnuv_3,2.28a-e //

NYĀYASUDHĀ: prasaktapratiṣedhe pariśiṣyamāṇe buddhiḥ pariśeṣaḥ / dvayoḥ parasparāpekṣayotpattirjñaptirvā mithaḥsiddhiḥ / bahūnāṃ cakravaditaretarāpekṣayotpattyādikaṃ cakrakam / svāpekṣaṃ svotpattyādi svāśrayaḥ / ādipadenānavasthā / sā cānavasthitāsiddhotpādakādiparamparāpekṣā / asiddhasādhakatvena hetunā / pañcāvayavatāṃ pañcarūpopapannatām / aṅgīkāryāḥ anumānatvena samastairvādibhiḥ / na khalu ko 'pi vādī pariśeṣādīnanādṛtya parīkṣāyāṃ pravṛtto 'sti /

*9,136f.*

etaduktaṃ bhavati / pariśeṣādīni tāvadanumānāni, vyāpyajñānādvayāpakajñānamiti tallakṣaṇākrāntatvāt / pramāṇaprapañcarucibhirapyanumānādbahirbhāvena tatprāmāṇyasyānabhyupagatatvācca / tāni cāsiddhasyaiva sādhyasya sādhakāni / śabdasya hi pṛthivyādyaṣṭasaṃsarge pratiṣiddhe pariśeṣāttadatiriktadravyāśritatvaṃ siddhayati / naca prāgākāśasiddheḥ pṛthivyādyatiriktaṃ dravyaṃ siddham / yena tadāśritatva kvacitprasiddhaṃ syāt / yat yasya kāryaṃ pramitaṃ pareṇāṅgīkṛtaṃ vā tasya tatkāryatāmaṅgīkurvāṇaṃ prati mithaḥsiddhirucyate / naca sā kvacitprasiddhā / dvayorapi parasparāpekṣayā pūrvabhāvitvaṃ (se tve) seti pakṣe 'pi tathā / etena cakrakaṃ vyākhyātam / asyaiva ghaṭasyaitatkāryatvamyupa(mupa)gacchantaṃ prati svāśrayatvamabhidhīyate / (tacca) svasyaiva svāpekṣayā pūrvabhāvitvaṃ paścādbhāvitvaṃ cāprasiddhameva / asiddhasyaiva kāraṇatāṃ bruvāṇaṃ pratyanavasthocyate / naca kvacitkārye 'navasthitāsiddhakāraṇaparamparā siddhā / sāmānyataḥ prasiddhistu kevalavyatirekiṇyapi samānā / asiddhasādhakatvena caiṣāṃ pañcarūpopapannatā nāsti / tathā cānumānānāmapyeṣāṃ pañcarūpopapannatvābhāvāt / vyatireki nānumānaṃ pañcarū(popannatā)patāvaidhuryādityanaikāntikamiti /

*9,140*

dūṣaṇāntaramāha- tanniyama iti //

... tanniyamaḥ kiṃnibandhanaḥ // MAnuv_3,2.28f //

*9,140f.*

NYĀYASUDHĀ: anumāne pañcarūpopapannatāniyamasya nirnibandhanatvādatādṛśasyāpyanumānatve bādhakābhāvāccāprayojako 'yaṃ hetvābhāsaḥ / nanvepāṃ rūpāṇāṃ vyāptipakṣadharmataupāyikatvādasiddhayādihetvābhāsapañcaka(sya)vyudāsārthatvācca kathaṃ nirnibandhana(tva)tā / kathaṃ ca vipakṣe bādhakābhāvaḥ / uktaprayojanāsiddhereva bādhakatvāt / sapakṣe sattvaṃ vināpyanumānatve bhūrnityā gandhavattvādityāderasādhāraṇasyāpyanumānatvaṃ syāditi cenna / sapakṣasadbhāvāsadbhāvābhyāṃ bhedasiddheriti /

*9,143*

evamāśrayāsiddhayāderadūṣaṇatvamupapādya yaduktaṃ"parihare 'pi siddhatvaṃ dūṣaṇam'; iti tadayuktam /
vāde nigrahasthānābhāvasyoktatvādityāśaṅkāṃ pariharati- siddheti //

siddasādhanatāyāṃ ca na kathāvasitirbhavet // MAnuv_3,2.29ab //

NYĀYASUDHĀ: yathā siddhapraśnādau na vādakathāvasitirbhavet kintu tattvanirṇayavirodhitvādudbhāvya tyājanīyameva / evaṃ siddhasādhanatāyāṃ cetyarthaḥ / "tadanyasya siddhataiva hi sādhikā'; ityanena hetorvyāptyasiddhiḥ svarūpāsiddhiśca dūṣaṇamiti sūcitam /

tatra kecidācakṣate / dvividhaṃ vyāptyabhāvādikam / vādiprativādinoranyataramatenobhayamatena ceti /

anye tu manyante /
anyatarāvyāptyādikaṃ nāma nāstyeva /
vastuvikalpāsambhavāditi /
tatra kintattvamityākāṅkṣāyāmāha- vyabhicāra iti //

vyabhicāro hetvasiddhirekapakṣe 'pi dūṣaṇam // MAnuv_3,2.29cd //

*9,144*

NYĀYASUDHĀ: atra vyabhicāra ityavyāptimātropalakṣaṇam / na kevalamubhayapakṣe kintu vādiprativādinorekasya pakṣe 'pi vyabhicāro hetvasiddhiśca hetordūṣaṇameva / yadyapi vastuto 'nyataravyabhicārādikaṃ na sambhavati tathāpi prāgvastutattvāvadhāraṇādābhimānikaṃ sambhavatyeva / tathāca hetusāmarthyasandehe 'pyahetutvamāvaśyakameva / vyāptyādinimittayā niścitasyaiva hetutvāditi / tadanyasyetyanena dṛṣṭāntasyāpi sādhyādimattvenāsiddhirdūṣaṇamiti sūcitam /

*9,145*

kecidācakṣate /
dṛṣṭāntadoṣā nāma na santi teṣāṃ yathāyogaṃ hetudoṣeṣvevāntarbhūtatvāditi /
tānpratyāha- sādhyeti //

sādhyasādhanavaikalyaṃ dṛṣṭāntasya ... // MAnuv_3,2.30ab //

NYĀYASUDHĀ: dūṣaṇamiti vartate / sādhyavaikalyāderhetvābhāsāntarbhāve 'pi dṛṣṭāntāśrayatayā spaṣṭapratibhāsatvāt / pratibhāsānusāreṇaivodbhāvyatvādudbhāvanārthatvācca vyutpādanasya dṛṣṭāntadoṣatvaṃ yuktamiti bhāvaḥ /

dṛṣṭāntadoṣāṃśca kecidaṣṭāvācakṣate /
sādhyavaikalyaṃ sādhanavaikalyamubhayavaikalyamāśrayahīnatvamiti catvāraḥ sādharmyadṛṣṭāntadoṣāḥ /
sādhyāvyāvṛttiḥ sādhanāvyāvṛttirubhayāvyāvṛttirāśrayahīnatvamiti catvāro vaidhamyardṛṣṭāntadoṣā iti /
tannetyāha- sādhyeti //

siddhe satyārambho niyamārthaḥ / sādhyasādhanavaikalyameva dṛṣṭāntasya dūṣaṇaṃ nāparamityarthaḥ / tathāhi / ubhayavaikalyaṃ tāvatpṛthaṅ na vācyam / ekaikavaikalyenaiva dṛṣṭāntasya duṣṭatve samuditakalpanāvaiyarthyāt / anyathaikaikavaikalyasya dūṣaṇatvāṅgīkārabhaṅgāt / sambhavamātreṇa pṛthagvacane 'naikāntikakālatītatvaṃ nāma hetvābhāsāntaraṃ vācyaṃ syāt / āśrayahīnatvaṃ cāśrayasiddhisamānam / vaidharmyadṛṣṭānto nāma nāstyeveti prāgeva prapañcitamiti /

yadvā dṛṣṭāntasya sādhyasādhanavaikalyamapi vyabhicārāsivadubhayānyatararītyā dvividhaṃ pratipattavya na punarekavidhameva /
abhimānato dvaividhyasyāpi sambhavādityāha- sādhyeti //

ekapakṣe 'pi dūṣaṇamityanuvartate /

*9,147*

hetorvyarthaviśeṣaṇatvaṃ vyarthaviśeṣyatvaṃ ca na dūṣaṇam /
vyāptipakṣadharmatayorapratihateriti kecit /
tānpratyāha- viśeṣaṇa iti //

viśeṣaṇe datte sati yadvaiyarthyaṃ viśeṣyasya viśeṣaṇasya vā tadapi hetordūṣaṇameva / vyāptyupayogitayā hi hetau viśeṣaṇamupadīyate / vaiyarthye tu viśiṣyasya vyāpyatvābhāvādyuktaṃ (tasya) hetudoṣatvamiti /

yadvā siddhapraśnādikamiti vakṣyamāṇatvādādhikyāntargatametat /
sarvathā hetudoṣatvaṃ si(ddhamiti)ddham /
vyarthaviśeṣaṇatvādikamapyubhayānyatararītyā dvividhaṃ pratipattavyam /
na punarekavidhamevetyāha- viśeṣaṇa iti //

... viśeṣaṇe /
vaiyathyarm ... // MAnuv_3,2.30bc //

NYĀYASUDHĀ: ekapakṣe 'pi dūṣaṇamiti vartate /

*9,150*

viśeṣaṇāsiddhirviśeṣyāsiddhiśca hetudoṣo na bhavati /
nahi viśeṣaṇamātraṃ viśeṣyamātraṃ vā heturyena tadasiddhirhetordūṣaṇaṃ syādityeke /
tānpratyāha- ekasiddhau ceti //

... ekāsiddhau ca viśiṣṭāsiddhireva hi // MAnuv_3,2.30cd //

NYĀYASUDHĀ: viśiṣyo(hi)heturna viśeṣaṇādimātram / viśeṣaṇaviśeṣyayorekasyāsiddhāvapi viśiṣyasyāsiddhireva prasiddhā / daṇḍamātrābhāve puruṣamātrābhāve vā daṇḍino 'bhāvadarśanāt / ato viśeṣaṇāsiddhayādāvapi viśiṣyahetvasiddheravarjanīyatvādyuktaṃ tasya hetudoṣatvam / taccobhayānyatararītyā dvividhamiti pūrvavatsiddhameveti / ekābhāve cetyādyanuktvaikāsiddhau ceti vacanamasiddhiśca dvividhā svarūpatājñānataśceti sūcanārtham / tadevaṃ vyarthaviśeṣaṇāsiddhayāderhetudoṣatvadyuktaṃ paraparigaṇitāsiddhibhedeṣvāśrayāsiddhayāditrayasyaivādoṣatvakathanamiti /

*9,150f.*

yaduktaṃ praśnadoṣāścatvāra iti tatra vaiphalyasyāsaṅgateśca doṣatvamayuktam / aśakyodbhāvanatvāt / tathāhi śabdo 'nityo 'smadādibāhyendriyagrāhyatvāditi prayukte paraḥ pṛcchati sāmānyaṃ nityamanityaṃ veti / tatra vaiphalyodbhāvane niranuyojyānuyogena paro nigṛhṇīyāt / sāmānyanityatvamubhayasammataṃ kṛtvā tatrānaikāntikatvodbhāvanasya prayojanasya pareṇābhisandhātumapyucitatvāt /

tatraiva prayoge paraḥ pṛcchati sāmānyamanugatadaṃ na veti /
tatrāsaṅgatyudbhāvane niranuyogajyānuyogaḥ syāt /
anugatatvena nityatvaṃ prasādhya tatrānaikāntikatvaṃ vakṣyāmītyevamupodghātalakṣaṇāyāḥ saṅgaterapi pareṇābhipretamucitatvāt /
nacāśakyodbhāvanaṃ dūṣaṇaṃ nāmetyata āha- aprayojanateti //

aprayojakatā tatra prathamapraśnadūṣaṇam // MAnuv_3,2.31ab //

NYĀYASUDHĀ: tatra praśnadoṣeṣvaprayojanatā yadyapyu(ttaro)ttarapraśneṣvavadhārayitumaśakyā / tathāpi prathamapraśne sambhāvitā dūṣaṇatvenodbhāvayituṃ śakyata eva / nahi kathopakrame pradhānaprameyapraśnamapahāyaivaṃvidhaḥ praśnaḥ sambhavatīti / anenaiva nyāyenāsaṅgatirapi sarvathā saṅgatyanupalambha evodbhāvyeti draṣṭavyam /

*9,152*

nanvevaṃ sati ṣaḍeva nigrahasthānānīti bhajyeta /
svavyāhatyasaṅgatyorvirodhāsaṅgatyantarbhāve 'pi siddhārthatāvaiphalyayoratiriktatvādityata āha- siddheti //

siddhapraśnādikaṃ yat tadādhikyāntagartaṃ bhavet // MAnuv_3,2.31cd //

NYĀYASUDHĀ: dūṣaṇāntarbhāvakathanaprasaṅgena prāguktapramāṇatritvaniyamasiddhaye paraiḥ pṛthakpramāṇatvenāṅgīkṛtānāmarthāpattyādīnāmuktāntarbhāvamāha- arthāpattīti //

arthāpattyupamābhāvā anumāntargatāḥ ... // MAnuv_3,2.32ab //

NYĀYASUDHĀ: anupapadyamānadarśanādupapādake buddhirarthāpattiḥ / yathā jīvato gṛhābhāvadarśanādbahirbhāvabuddhiḥ / tatra jīvato gṛhābhāvasyānupapadyamānatā nāma kiṃ sarvathāsambhavaḥ kiṃ bahirbhāvena vinānavasthānam / ādye dahanaśaityamapyanumānābhāsātpratītaṃ kiṃ kamapyarthaṃ na bodhayet / tatpratītirbhrāntiriti cet / sarvathāsambhavato gṛhābhāvasyāpi pratītiḥ kathaṃ na bhrāntiḥ / dahanaśaityasyopapādakaṃ nāstīti cenna / sarvathāpyasambhavato gṛhābhāvasyāpi tadanupapatteḥ / dvitīye vyāptireva seti vyāpyadarśanādvayāpakabuddhirarthāpattiranumānameva / pramāṇadvayavirodho 'nupapattiriti cenna / prakṛtodāharaṇe tadabhāvāt / virodho hi tadā syādyadi jīvatītyasya gṛhe 'stītyarthaḥ syāt / yadi vā gṛhe nāstītyasya na jīvatītyarthaḥ syāt / naca tadasti / svasminnevānyathābhāvādarśanāt / yo hi mātāpitṛbhyāṃ su(rakṣī)śikṣito na jātu gṛhānnirgacchati so 'nyānapi tathā manyamāno jīvanapramāṇasya gṛhe sattvamevārthaṃ pratipādyata iti / evaṃ tarhi sandihāno 'vatiṣṭheta na tu bahirbhāvaṃ niścinuyāt / anyathā prakaraṇasamenāpi kiñcidavadhārayet /

etenaitadapi nirastam / yadāhuḥ / anumānatvapakṣe kiṃ bahirbhāve jīvanamātraṃ liṅgamuta gṛhābhāvamātram athavā viśiṣyam / na prathamadvitīyau / vyabhicārāt / na tṛtīyaḥ / viruddhayorviśeṣaṇaviśeṣyabhāvānupapatteḥ / avirodhapratīteśca bahirbhāvakalpanottarakālīnatvenetaretarāśrayāpatteriti / jīvanagrahābhāvayorvirodhasya abhāvāt / bhāve vār'thāpatterapyanupapatteḥ / ato 'vinābhāvabalenārthapratītihetutvādarthāpattiranumānameva /

*9,153*

etena kevalavyatirekī pariśeṣaścārthāpattireva nānumānamityapi nirastam /

*9,156*

gṛhyamāṇe vastuni smaryamāṇapratiyogikasādṛśyadarśanāt smaryamāṇe gṛhyamāṇapratiyogikasādṛśyapratītirupamānam / yathā gāmanubhūya vanaṃ gato gavaye gosādṛśyamupalabhya gavi gavayasādṛśyaṃ pratyeti / yadyapi naitatsmaraṇam / pratiyogino gavayasya prāgananubhūtatvena gogatasādṛśyasyānanubhūtatvāt / nahi sāmagṣabhāve yogyendriyasannikarṣasadbhāvamātreṇānubhavaḥ śakyo 'ṅgīkartum / pratiyogijñānasyānvayavyatirekābhyāṃ sādṛśyapratītau hetutvamavadhṛtameva /

nirvikalpakapratītyabhyupagamastvaprāmāṇika eva / tathāpi yo yatsadṛśaḥ sa tatsadṛśa iti vyāptibalena gamakatvādanumānameva / vyadhikaraṇatvānneti cettasyādoṣatāyā nirūpitatvāt / ekādhikaraṇatāyāḥ śakyasampādanatvācca / tasmādvaisādṛśyadarśanavatsādṛśyadarśanamapi na pṛthak pramāṇam /

*9,159*

anye tu saṃjñāsaṃjñisambandhapramitiphalamanadhigatasaṅgatisaṃjñāsmaraṇasahāyaṃ tatsamabhivyāhṛtātideśavākyārthapratyabhijñānamupamānam / atideśavākyārthaśca kvacitsādharmyaṃ kvacidvaidharmyaṃ kvaciddharmamātramiti trividho bhavati / yathāvyutpannagavayapadārtho gosadṛśo gavaya ityatideśavākyānubhūtamarthaṃ pratyakṣe(ṇa) gavaye pratyabhijñānam gavayapadaṃ smaran gavayapadasya gavaye saṅgatimavagacchati / tadidaṃ sādharmyopamānam / vaidharmyopamānaṃ tu gavādivaddviśapho na bhavatyaśva iti vākyārthapratyabhijñānādaśve 'śvapadasaṅgatigrahaṇam / dharmamātropamānamapi dīrghagrīvatvādidharmavānpaśuruṣṣa iti vākyārthapratyabhijñānāduṣṣapadavyutpattiriti manyante / tatra yadyapi saṃjñāsaṃjñisambandhapratipattiḥ prāggavayādidarśanādatideśavākyena prayogādinā liṅgena vā bhavituṃ nārhati / sambandhino 'navagame sambandhasyāvagantumaśakyatvāt / tathāpi gavayādidarśanottarakālaṃ sādharmyādinā liṅgenaiva bhaviṣyati / etasyāṃ daśāyāmatideśavākyaṃ vyāptigrāhakatvenopayujyate / yathā hi pṛthivītvābhisambandhātpṛthivīti vyavahartavyeti śrutavataḥ pṛthivītvābhisambandhaṃ kvaciddravye paśyato 'numānenaiva saṃjñāsaṃjñisambandhapratipattirabhyupagatā / tathā prakṛte 'pīti kathamidaṃ pṛthak pramāṇaṃ syāditi /

*9,161*

ghaṭādipratyakṣayogyārthapratiyogikābhāvapratītisādhanaṃ pramāṇamabhāvaḥ /
taccānupalabdhilakṣaṇaṃ liṅgamevetyabhāvo 'pi nānumānādbhidyate /
ato yuktaṃ trīṇyeva pramāṇānīti /
tatkimabhāvo niyamenānumānāntargata ityata āha- kvaciditi //

... kvacit /
pratyakṣāntargato 'bhāvaḥ ... // MAnuv_3,2.32bc //

NYĀYASUDHĀ:
kadāciddhaṭādyabhāvagrāhakaṃ pratyakṣamapi bhavatītyarthaḥ /
kiṃ tarhi pratyakṣayogyārthānāṃ sarveṣāmapyabhāvaḥ pramāṇadvayavedya ityata āha- sukhāderiti //

... sukhāderniyamena ca // MAnuv_3,2.32d //

NYĀYASUDHĀ: castvarthaḥ / sukhāderāntarasya sākṣivedyasyābhāvastu niyamena sākṣipratyakṣeṇaiva grāhya ityarthaḥ / yadvābhāva iti pramāṇamevocyate / tasya sukhāderiti paramparayā sambandhaḥ / niyamena pratyakṣāntargata iti sambandhaḥ /

anena bāhyānāṃ pratyakṣayogyānāṃ ghaṭādīnāmabhāvaḥ pratyakṣānumānavedya ityuktam /
tadayuktam /
ekasyaiva jñānasya svatantrakāraṇadvayajanyatvānupapatteḥ /
parasparaviruddhaparokṣāparokṣatvalakṣaṇākāradvayaprāpteścetyata uktam- kvaciditi //

*9,162*

tathāpyanupapattireva, pratyakṣagrāhye 'rthe'numānānavakāśādityata āha- anyatreti //

anyatra khaḍiti prāptaḥ ... // MAnuv_3,2.33a //

*9,162f.*

NYĀYASUDHĀ: sukhāderanyatra ghaṭādau pratiyogini sati, yo 'bhāvo 'bhāvapramāṇaṃ khaḍiti prāpnoti, tatpratyakṣam / yattu vilambena jāyate tadanumānamiti / etaduktaṃ bhavati / ghaṭādyabhāvagrāhakaṃ yogyānupalabdhirūpaṃ pramāṇaṃ pṛthageveti mīmāṃsakāḥ / anupalabdhiliṅgakamanumānameve taditi saugatāḥ / tadubhayamapyanupapannam / pratiyogismaraṇavataḥ purovartini bhūtale ghaṭādyabhāvasya pratyakṣeṇaiva(cāva)gamyamānatvāt / indriyānvayavyatirekānuvidhāyino 'bhāvapratyayasyāpratyakṣaphalatvānupapatteḥ / aparokṣakāratvasyānubhavasiddhatvāt / bādhakābhāvāccānyatropakṣayakalpanānupapatteḥ / anyathā rūpādijñāne 'pi pramāṇāntarakalpanāprasaṅgāt / liṅgadarśanavyāptismaraṇādivilambena vinā khaḍiti jāyamānasyānumānaphalatvānupapatteḥ / liṅgasya jñātasyaiva karaṇatvādanupalabdherapyabhāvatvenānupalabdhyantarāpekṣāyāmanavasthāprasaṅgācca /

*9,164*

nanu ca prātaścatvarādau pratiyogismaraṇābhāvena gajādyabhāvaṃmananubhūya deśāntaraṃ gato gajasmṛtimānprātaścatvare gajo nāsīditi pratipadyate / na tatra pratyakṣasyāvakāśa ityanupalabdhilakṣaṇaṃ pṛthak pramāṇaṃ tatrāṅgīkāryamiti / maivam / tatrābhāvasyāpratyakṣatve 'pyanupalabdhiliṅgakānumānavedyatābhyupagamāt / anupalabdheśca smaraṇābhāvaliṅgānumeyatvāt / ata eva tatra kṣaṇaṃ dhyātvā nāsīccatvare gaja iti pratipadyate / smaraṇābhāvo 'pyanupalabdhyantarānumeya ityanavasthetyapi nāsti / sākṣigrāhyāṇāṃ buddhisukhādīnāmavabhāvasya niyamena sākṣi(pratyakṣa)vedyatvāditi /

*9,165*

tathāpyupakramopasaṃhārāvabhyāsāpūvartāphalārthavādāḥ pramāṇāni santīti kathaṃ tattritvaniyama ityata āha- prārambhādyāśceti //

... prārambhādyāśca yuktayaḥ // MAnuv_3,2.33b //

NYĀYASUDHĀ:
yuktayaḥ anumānāni /
kuta ityata āha- āgameti //

āgamārthāvasityarthā niyatavyāptayo 'khilāḥ // MAnuv_3,2.33cd //

NYĀYASUDHĀ: yato 'khilāḥ prārambhādyā niyatavyāptayo, yo yatra prārabhyate sa tatra pratipādya ityādirūpāṃ vyāptimapekṣamāṇā evāgamārthāvasityarthā bhavantyato yuktaya evetyarthaḥ / etenāgamāntarbhāvo 'pi nirastaḥ / upakramādyā āgamaviṣayā eva na cārthāpattyupamābhāvā iti yogavibhāgaḥ /

*9,166*

vākyādīnāmapi pramāṇānamanumānāntarbhāvamāha- vākyamiti //

vākyaṃ prakaraṇaṃ sthānaṃ samākhyā ca tathāvidhāḥ // MAnuv_3,2.34ab //

NYĀYASUDHĀ: yato vākyādayo 'pi tathāvidhā vyāptimapekṣyaivāgamārthāvasityarthāstatastathāvidhā yuktaya evetyarthaḥ / upakramādīnāmuttarottaraṃ prābalyaṃ vākyādīnāṃ tu pūrvapūrvamiti jñāpanāya yogavibhāgaḥ

yadyupakramādayo vākyādayaścānumāne 'ntarbhavanti tarhi katham"upakramopasaṃhārāvabhyāso 'pūrvatā phalam /
arthavādopapattī ca liṅgaṃ tātparyanirṇaye'; ityupakramādīnāmanumānāparaparyā(yāyā upa)yopapatteḥ pṛthaktvenoktiḥ ta /
tathā"śrutirliṅgaṃ samākhyā ca vākyaṃ prakaraṇaṃ tathā'; iti vākyādīnāṃ liṅgādityata āha- kurupāṇḍavavaditi //

kurupāṇḍavavat teṣāmupapatteḥ pṛthag vacaḥ // MAnuv_3,2.34cd //

*9,167*

NYĀYASUDHĀ: yathā pāṇḍavānāṃ kuru(viśeṣa)tve 'pi sāmānyaviśeṣāpekṣayā"santānabījaṃ kurupāṇḍavānām'; ityādau kurubhyaḥ pṛthagvacanaṃ tathā teṣāmupakramādīnāṃ vākyādīnāṃ cānumānatve 'pyupapatterliṅgācca pṛthagvacanaṃ yuktamityarthaḥ /

nanu tathāpi śākunalipyakṣaraceṣyāsambavaitihyapariśeṣāḥ pṛthak pramāṇāni santīti cet(na) / śākunalipyakṣaraceṣyānāmantarbhāvasya na vilakṣaṇādhikaraṇe sūcitatvāt / sambhavaitihyayoranumānāgamāntarbhāvasya sarvavādisampratipannatvāt / pariśeṣasya ca"pariśeṣo mithaḥ siddhiḥ'; ityanenaivānumānatvasya sthitatvāt /

*9,168*

nanu tathāpi jaināstarkaṃ pṛthak pramāṇamāhuḥ / satyam / mithassisiddhirītyādinā so 'pyanumānāntargata iti sūcitameva /

atrāha tarkaḥ pramāṇameva na bhavati / kuto 'numānam / tathāhi / aniṣyaprasañjanaṃ tarkaḥ / aniṣyaṃ ca dvividhaṃ (dhā) prāmāṇikaparityāgo 'prāmāṇikasvīkāraśceti / sa pañcavidhaḥ / ātmāśrayānyonyāśrayacakrakānavasthāpramāṇabādhitārthaprasaṅgabhedāt / tatra prasaṅgo nāma vyāpyāṅgīkāre 'niṣyavyāpakaprasañjanam /

*9,171*

so 'yaṃ tarkaḥ pramāṇānāmanugrāhakaḥ / anugrahaśca pramāṇaviṣayasambhāvanādirūpaḥ / tathāhi / bhūtale ghaṭaḥ kinna syāditi viparītaśaṅkayā kuṇṭhitaśaktikaṃ pratyakṣaṃ na tāvadghaṭābhāvaṃ niśninuyādyāvadyadyatra ghaṭo 'bhaviṣyattadā bhūtalamivādrakṣyata tattulyadarśanasāmagrīkatvāditi tarkeṇa viparītaśaṅkā nāpanīyate / tarko hi durjana iva parābhilaṣitaṃ vi(vyava)cchidya ghaṭābhāvaṃ sambhāvayati / athedānīṃ pratyakṣaṃ sujana iva svaprameyaṃ niścinoti /

*9,172*

evaṃ kvacidvayabhicāraśaṅkayopādhiśaṅkayā vā dhūmavānapi parvato 'gnimānmā bhūditi pakṣe vipakṣaśaṅkayānumāne kuṇṭhite yadi niragnikaḥ syātparvatastadā nirdhūmo 'pi syādityādirūpastarkaḥ pravartate / sa hyupādhikoṭau tadāyattavyabhicārakoṭau vāniṣyamupajanayanviparītecchāṃ vicchinatti / tataśca niścitāvinābhāvamanumānaṃ niṣkammapevāgnimattvaṃ niścāyayati /

tathā svargakāmo yajetetyatra liṅgā pratīyamānāyā bhāvanāyā bhāvyapekṣāyāṃ, kiṃ bhāvyo dhātvartho bhavatu, bhavatu vā svarga, iti sandehe samānapadopāttatvāddhātvartha eva bhāvya iti śaṅkayā kuṇṭhitaśaktiḥ śabdo joṣamevāste / yadi dhātvartho bhāvyaḥ syāttadā vidheriṣyābhyupāyatvaṃ śāstrasya ca tadbodhakatvaṃ tatpraṇetuścāptatvaṃ prekṣāvatāṃ pravṛttiścetyetatsarvaṃ na syāditi tarkeṇāpanītāyāṃ śaṅkāyāṃ śabdaḥ svargameva bhāvyatayāvadhārayati /

evaṃ nānāvidhastarkasādhyo 'nugrahaḥ svayameva boddhavyaḥ /

*9,175*

so 'yaṃ pramārūpaṃ vā pramāṇaṃ syālliṅgadaśarnavadapramārūpaṃ vendriyādivat / na tāvadanyaḥ / tar(ka)syāhāryarūpatvāt / na tatkaraṇamapi pramāṇam / pramāphalatvābhāvāt / na dvitīyaḥ / āropitaviṣayatvāt / viparyayaprāmāṇyopagatau tu tenāsya niyāmakaḥ sambandho nāsti / asambaddhasya gamakatve cātiprasaṅgaḥ / anumānatve cāsyāpādakaṃ liṅgamāpādyaṃ sādhyamiti vaktavyam / naca tadyuktam / āpādakasyāhāryatvenānyatarāsiddhatvāt / āpādyasya cāniṣṭatvena bādhitatvāt / na hyasiddhaṃ liṅgaṃ bhavati / nāpi bādhitaṃ sādhyam / sati cāśraye 'numānaṃ bhavati / na(hi)ca bhūtale ghaṭo 'sti yaḥ sādhyasādhanayorāśrayaḥ syāt /

vyadhikaraṇatā cāpādyāpādakayorbahulamupalabhyate /
āpādyasya sādhyatve 'pasiddhāntaśca syāt /
dhūmasadbhāvasya svayamabhyupagantavyatvāt /
tasmādviparyayaparatantratvādapramāṇameva pramāṇānāmanugrāhakastarka iti kuto 'syānumāne 'ntarbhāva ityata āha- svanyāyairiti //

*9,176*

svanyāyaiḥ sādhanaṃ kāryaṃ paranyāyaistu dūṣaṇam /
svanyāyairdūṣaṇaṃ ca syāt sādhitaiḥ prativādinaḥ // MAnuv_3,2.35 //

NYĀYASUDHĀ: nyāyaśabdena dhamirliṅgavyāptidṛṣṭāntā ucyante / na kevalaṃ parasya kintu svasyāpi ye siddhā nyāyāste svanyāyāḥ / sādhanamiti dūṣaṇasyāpyupalakṣaṇam / parasyaiva siddhā nyāyāḥ paranyāyāḥ svasyaiva siddhā nyāyāḥ svanyāyāḥ / caśabdena sādhanaṃ ca prativādinaḥ prati /

*9,179*

etaduktaṃ bhavati / dvividhaṃ hi kāryaṃ kathakasya, svapakṣasādhanaṃ parapakṣadūṣaṇaṃ ceti / tatra sādhanaṃ svaparasammataireva nyāyaiḥ kāryaṃ nānyataramātrasiddhaiḥ / yathā parvato 'gnimāndhūmavattvādyo yo dhūmavānasāvagnimānyathā mahānasa iti / kvacitpunaḥ sādhanaṃ svamātrasiddhaireva nyāyaiḥ kriyate / tatra ca pareṇānyatarāsiddhayādāvudāhṛte taṃ prati tatsādhanaṃ kriyate / yathā śabdo 'nityaḥ kāryatvāt / kāryaścāsāvavyañjakaprayatnānantaropalabdherityādi / sarvathā sādhanamubhayasiddhanyāyasādhyam / dūṣaṇaṃ tu dvividham / idamitthaṃ na bhavatīti vāniṣyopadarśanena vā / tatrādyamubhayasiddhanyāyaireva kāryam / yathā śabdo na dravyaṃ śrotragrāhyatvātsāmānyavaditi / kvacitpunaḥ svamātrasiddhairnyāyaiḥ sādhanamiva dūṣaṇamapi kṛtvā paraṃ prati tatsādhanaṃ kriyate / yathā tatraiva prayoge kālenānaikāntyaudbhāvane tasyātīndriyatvasādhanamityādi / sarvathā'dyaṃ dūṣaṇamubhayasiddhanyāyasampādyameva / dvitīyaṃ tu parasiddhaireva nyāyaiḥ kāryam / yathā yadi parvato niragnikastadā nirdhūmaḥ syāditi / atra hyāpādakasya parasiddhatvameva bhāvyaṃ na svasiddhatvam / tadatiriktāṅgānāṃ tu svasiddhaḥ satī asatī vā na vivakṣitā parasiddhirevopayujyate / tadeva ca tarka iti vyavahriyate / tena tatrāśrayāsiddhayanyatarāsiddhī bhūṣaṇe eva na dūṣaṇe /

*9,181*

vyadhikaraṇatvaṃ tu na kvāpi dūṣaṇamityuktam / śakyasampādanaṃ ca tarke 'pi sāmānādhikaraṇatvam / avaśyaṃ caitadevam / anyathā kevalānvayidharmasya kevalavyatirekiṇyabhāvāt tasyānanumānatvāpatteḥ / sāmānyalakṣaṇasadbhāvāt, viśeṣalakṣaṇābhāve 'pi na doṣa iti cetsamaṃ prakṛte 'pi / vyāptyapekṣayā gamakatvasya tarke 'pi vidyamānatvāt / vidyamāna evāśraye vidyamānasyaivetyapi sāmānyalakṣaṇe niveśyata iti cet / tarhi vipakṣābhāvo vā sapa(kṣe sa)pakṣasadbhāvo 'pi vā niveśyatām / prayojanābhāvānneti cenna / prakṛte 'pi samatvāt / tarkanirāsaḥ prayojanamiti cettatrāpi kevalavyatikinirāsaḥ prayojanaṃ bhaviṣyati / nirnibandhano 'sāviti cet samaṃ prakṛte 'pi / sādhane 'pyasiddhasyānumānatvaṃ syāditi cettarhi vipakṣavataḥ sapakṣe 'sato 'pi kevalānvayitvaṃ syāt / tadviśeṣalakṣaṇa eva nikṣepyamiti cetsamānamatrāpi / ata eva svanyāyaiḥ sādhanamityādinā vyavasthā darśiteti / [JOSHI-14]

*9,184*

mabhūdāśrayāsiddhayanyatarāsiddhayoratra dūṣaṇatvam /
tathāpi bādhāpasiddhāntasadbhāvānna tarkasyānumānatvamiti cet na /
tayorapyasiddhivatsādhanadūṣaṇaviśeṣayoreva dūṣaṇatvena prasaṅgānumāne tadabhāvāditi pūrvavatparihāraḥ siddha eva /
tathāpi, sādhane 'pyavāntarabhedakalpanayā tarhi bādhāderadūṣaṇatvaṃ kalpyatāmityatiprasaṅganirāsāya parihārāntaramāha- prasaṅgeti //

prasaṅgārthatayā proktā na siddhāntasya dūṣakāḥ // MAnuv_3,2.36ab //

NYĀYASUDHĀ: prasaṅgaḥ āpādanaṃ, tadarthatayā tadviṣayatayā prasañjanīyatayeti yāvat / proktāḥ nirdhūmatvādayo 'rthāḥ / na siddhāntasya dūṣakā ityupalakṣaṇam / na bādhitā ityapi draṣṭavyam /

*9,184f.*

etaduktaṃ bhavati / kimāpādyatopetasya nirdhūmatvāderbādhyatvaṃ tatproktau cāpasiddhānta ucyate, uta kevalasya / nādyaḥ / yata āpādanaṃ nāmāṅgīkatarvyatājñāpanam / na punaḥ sadbhāvapratipādanam / naca tatpramāṇādiviruddham / yadi viṣaṃ bhakṣayiṣyasi tarhi mariṣyasīti yathā / dvitīye tu syādeva bādhādi / naca tadatrocyate / tathā sati (tarhi) syāditi na syāditi /

*9,185*

asiddhirapyevameva parihatarvyā / tathāhi / kiṃ yadyalaṃkṛtasya niragnikatvāderasiddhatvamucyate / kiṃvā kevalasya / na prathamaḥ / asiddheḥ / yadi niragnikaḥ syāditya(sya hi ya)pi yadi niragnikatvenāṅgīkriyetetyarthaḥ / nacāyamasiddhaḥ / tathāsati tarkasyāpyanutthānāpatteḥ / ata eva bhagavānācāryo"yadi vidyeta'; ityetat"vidyata ityaṅgīkāro bhavedyadi'; iti vyākhyātavān / na dvitīyaḥ / tasyātrānupādānāt / tathātve(hi) yadīti na syāditi /

*9,186*

asminparihāre sati pūrvoktavyavasthāśrayaṇe 'pi na kaścitatiprasaṅgaḥ /

*9,192*

syādetat / dvividhamevānumānaṃ sādhanaṃ dūṣaṇaṃ ca / tatra tarko na sādhanamiti tāvadbhavatāmapi sammatam / nāpi dūṣaṇam / duṣyipramājanakaṃ hi dūṣaṇaṃ nāma / naca tarkasya tatsambhavati /

parasiddhena hi nyāyena parasya tatra duṣyirjñāpanīyā /
na cāsau sādhuḥ /
tathātve hi parasiddha ityeva na syāt /
asādhunā ca jñāpyamānā duṣyirābhāsabhūtaiveti kathaṃ tarko 'numānamityataḥ chalajātyorduṣṭatvamūlavyutpādanenaivaitatsamānayogakṣemamityāśayavāṃstatsvarūpaṃ nirūpayati- chalamiti //

chalaṃ jātiriti dvedhā vyāhatyantaramiṣyate // MAnuv_3,2.36cd //

NYĀYASUDHĀ: vyāhatyantaraṃ vyāhatiprabhedaḥ / iṣyate prāmāṇikaiḥ / yadvā vyāhativirodhaḥ / anyadasaṅgataṃ ceti vyāhatyantaram / chalamasaṅgataṃ jātivirodha ityarthaḥ /

*9,194*

tatra jāterlakṣaṇamāha- jātiriti //

jātiḥ svavyāhatirjñeyā ... // MAnuv_3,2.36e //

NYĀYASUDHĀ: jñeyatyanenottaratvaviśeṣaṇaṃ na kāryam /

sādhane 'pi svavyāhateḥ sambhavāt /
vṛthā prabhedakalpanasyāprāmāṇikatvāt /
svavyāhatiśca svavacanavirodhasvakriyāvirodhasvanyāyavirodhabhedena trividheti /
chalalakṣaṇamāha- chalamiti //

... chalamarthāntarottaram // MAnuv_3,2.36f //

NYĀYASUDHĀ: paroktasyārthāntaraṃ parikalpya tasyārthāntarasyottaramityarthaḥ /

*9,195*

ayaṃ bhāvaḥ / asti tāvatsvavyāhatilakṣaṇā jātiḥ, arthāntarottaralakṣaṇaṃ chalaṃ ceti dvividhaṃ nigrahasthānam / naca tadaṅgīkāre ṣaḍeva nigrahasthānānīti niyamabhaṅgaḥ / jātervirodhabhedatvācchalasyāsaṅgatiprabhedatvāddvayorapi vā virodha evāntarbhāvayituṃ śakyatvāt / tatra jātiṃ vā chalaṃ vā prayuñjāno duṣyametaditi kathaṃ pratipādanīya iti vācyam / jātau tāvadyuktāṅgahīnatvādayuktāṅgādhikatvādaviṣayavṛttitvā(dvā)dduṣyametaditi / chale ca madavivakṣitadūṣaṇenāsaṅgatatvādityevamiti cet / tatra jātivādī nedamayuktāṅgamiti vā nedamayuktamiti vā nāyamaviṣaya iti vā nedamayuktamiti vā (prati)brūyādeva / chalavādī ca kiṃ tvadvivakṣayā, tvadvacanena pratīto 'rtho mayā dūṣaṇīya iti / tau kathaṃ pratibodhanīyau /

*9,196f.*

atha manyase / dvividhaṃ duṣṭatvamūlaṃ sādhāraṇamasādhāraṇaṃ ca (ceti) / tatrāsādhāraṇaṃ yuktāṅgatyāgādikam / sādhāraṇaṃ tu svavyāhatiḥ / tatrāsādhāraṇadūṣaṇopanyāse 'pi punaśśaṅkamānaḥ svavyāhatyā bodhanīyaḥ / yadi vyāptyādyaṅgamanape(kṣyaiva)kṣya prasaṅgastadā jātivākyārtho 'pi tathā dūṣayituṃ śakyata ityādi / yadi (ca) vakturvivakṣāmanapekṣyaiva śabdapratītatvamātreṇa dūṣaṇaṃ tadā chalavākye 'pi tathā śakyamiti / evaṃ tarhi parasiddhenaiva nyāyena paraśchalajātyorduṣyiṃ bodhanīyaḥ / tataḥ paraṃ tu na śaṅkayata eva / vyāghātāvadhitvādāśaṅkāyā ityuktaṃ bhavati / tathāca paranyāyastāvadasādhuḥ / tena bodhyamānā duṣyirābhāsabhūtaiveti chalādervāstavamaduṣṭatvaṃ syāt / na syāt / na hyatra paranyāyaḥ pramāṇatvenopanyasyate kintvasādhurayaṃ tvadīyo nyāyo yataḥ svātmānamapi vyāhantītyabhiprāya iti cettulyametatprakṛte 'pi / na hyatrāpi niragnikatvaṃ pramāṇatayopanyasyate 'pi tu asādhurayaṃ tvadīyo niragnikatvāṅgīkāro yataḥ pramāṇaviruddhaṃ nirdhūmatvamapyaṅgīkārayatītyabhiprāyaiti / jātyādau svaviru(ddhatāpa)ddhāpattistarke tu pramāṇaviruddhāpattiriti vailakṣaṇyamātram / asti ca svaviruddhāpattirantatastarke 'pi / yathoktam / "vyāghātāvadhirāśaṅkā tarkaḥ śaṅkāvadhirmataḥ'; iti / tadevaṃ tarkasya dūṣaṇānumāne 'ntarbhāvādyuktamuktamiti /

*9,198*

tadanena prabandhenoktārthasya prakṛtopayogaṃ darśayannapavyākhyānasya dūṣaṇāntaramāha- evamiti //

evaṃ saṃśodhitanyāyasadāgamavirodhataḥ /
nānirvācyamiha proktaṃ māyāmātrapadena hi // MAnuv_3,2.37 //

*9,199*

NYĀYASUDHĀ: saṃśodhitaḥ ābhāsātsamyagvivecitaḥ / nyāyo 'numānam / nirdeṣatvasyāgamapadenaiva labdhatvātsacchabdena niravakāśatvamucyate / iha sūtre / proktaṃ sandhyamiti śeṣaḥ / tatra nyāyavirodho 'nupadameva pradarśayiṣyate / svapnasya satyatāṃ pratipādayansadāgamastu bhāṣyādāvudāhṛtaḥ prasiddha eveti hiśabdenāha / na kevalaṃ pramāṇābhāvānmāyāmātramitīyaṃ na svapnasyānirvācyatāpratijñā kinnāma pramāṇavirodhādapītyarthaḥ /

na kevalaṃ pramāṇavyāhateyaṃ pratijñāpi tarhi svavyāhatāpītyāha- vilakṣaṇamiti //

vilakṣaṇaṃ sadasatoriti hi vyāhataṃ svataḥ // MAnuv_3,2.38ab //

NYĀYASUDHĀ: anirvācyamiti na vācyatāvirahaḥ parasyābhimataḥ svakriyāvirodhāpatteḥ / kintu sadasatoḥ sakāśādvilakṣaṇamiti pratijñānaṃ ca svavyāhatam / sanna bhavatītyukte 'sattvameva labdham / punarasanna bhavatītyabhidhāne kathaṃ na svavyāhatiḥ / evamasanna bhavatītyabhihite sati sattvamevābhihitam / punaḥ sanna bhavatītyuktau kuto na svavyāhatiriti hiśabdārthaḥ / tṛtīyaprakārāṅgīkāriṇāṃ na svavyāhatiriti cenna / asyāṃ pratijñāyāṃ siddhāyāṃ tṛtīyaprakārasiddhistatsiddhau ca pratijñāsiddhiriti parasparāśrayadoṣāt / sadādiprakā(ra)raiḥdurnirūpatāmātraṃ pratijñāyate na punarasadādiprakāro vidhīyate 'to na svavyāhatiriti cenna / sadādiprakārapratiṣedho 'sadādiprakāravidhirityetayoranarthāntarabhāvasyoktatvāt / anyathaivaṃ mama mātā vandhyetyādāvapi svavyāhatiḥ samāhitā syāt /

*9,202*

kiñca sadasadvilakṣaṇamityatra sacchabdena kimabādhyamabhidhīyate uta brahmasvarūpam /
vailakṣaṇyamapi taddhamarviparītadharma(va)ttvaṃ vā tatpratiyogikānyonyābhāvo vā tattvānadhikaraṇatvaṃ vā /
sarveṣvapi dūṣaṇānyāha- pratiyogitvamapīti //

pratiyogitvamapyasya brahmaṇo 'ṅgīkṛtaṃ bhavet // MAnuv_3,2.38cd //

NYĀYASUDHĀ: asya svāpnaprapañcasya / svāpnaprapañcaṃ pratīti yāvat / apipadaṃ doṣāntarasamuccayārtham / asya nirākāratayāṅgīkṛtasyāpi brahmaṇa iti vā / sadasadvilakṣaṇaṃ sandhyamiti pratijānateti vākyaśeṣaḥ /

tataścāyamarthaḥ / sacchabdenābādhyamaṅgīkṛtya vailakṣaṇyamapi taddharmaviparītadharmatvamaṅgīkriyate cettadābādhyasyāpi dharmavattvamaṅgīkṛtaṃ syāt / abādhyaṃ ca na brahmaṇo 'nyadastīti brahmaiva sadharmakamu(mityu)ktaṃ syāt / tathā cāpasiddhāntaḥ / etena sacchabdasya brahmārtho, vailakṣaṇyaṃ ca taddharmaviparyaya iti pakṣo 'pyapāstaḥ /

athābādhyaṃ sat, vailakṣaṇyaṃ ca tatpratiyogiko 'nyonyābhāva iti matam / tadā brahmātiriktasyābādhyasyābhāvādbrahmaṇaḥ prapañcaṃ prati pratiyogitvalakṣaṇo dharmaḥ svīkṛto bhavet / anena sacchabdo brahmārtha iti (ityapi) pratyuktam /

atha sacchabdo 'bādhyārtho, vailakṣaṇyaṃ ca tattvānadhikaraṇatvaṃ tarhi bādhyamiti pratijñārthaḥ syāt / kātsnaryenānabhivyaktatvaṃ ca tadeveti sādhyahetvorbhedo na bhavet / abādhyasya dharmitvaṃ cābhyupetaṃ syāt / anyathā tvapratyayavaiyarthyāt / etena brahmapakṣaro 'pyapoḍhaḥ /

naca vācyaṃ sakalamapyetadayuktam / yato 'tra māyāmātratvameva pratijñātaṃ na tu sadasadvailakṣaṇyamiti / māyāmātrapadasya sadasadvailakṣaṇyārthatayaiva parasyābhimatatvāt / tacca"kiṃ svapne pāramārthikī sṛṣṭirāhosvinmayāmayi'; iti saṃśayopapādanena"sandhye tathārūpaiva sṛṣṭiḥ'; iti pūrvapakṣotthāpanena"na paramārthagandho 'pyasti'; iti siddhāntopakrameṇa cāvagamyate na hyasattvaṃ svīkriyata iti /

*9,205*

syādetat /

brahmaṇaḥ pratiyogitvādyaṅgīkāre 'pi nāpasiddhāntaḥ /
paramārthato hi brahma nirdharmakaṃ brūmaḥ /
pratiyogitvādikaṃ cāṅgīkriyamāṇaṃ mithyaiva /
na hyāropitena nīlimnā nabhaso nīrūpatvaṃ vyāhanyata ityāśaṅkayāha- mithyā cediti //

mithyā cet pratiyogitvaṃ vailakṣaṇyaṃ tato nahi // MAnuv_3,2.39ab //

NYĀYASUDHĀ: pratiyogitvamityupalakṣaṇam / brahmaṇaḥ pratiyogitvādi yadi mithyā syāttarhi tato brahmaṇaḥ svāpnaprapañcasya vailakṣaṇyamuktavidhaṃ na syāt / yasya yadapekṣayā na pratiyogitvaṃ na tatastasya vailakṣaṇyamapi / yathā tata eva ghaṭāttasyaiva ghaṭasyeti vyāptisūcanārtho hiśabdaḥ / mithyāśabdo 'nirvacanīyavacano nāsadvacana iti tu prāganirvacanīyasiddherdurvacanam /

*9,206*

nanu ca vailakṣaṇyaṃ na syāditīdamiṣyāpādanam /
mayā tasyāpi mithyātvāṅgīkārādityata āha- avilakṣaṇatvamiti //

avilakṣaṇatvaṃ satyaṃ syān ... // MAnuv_3,2.39c //

NYĀYASUDHĀ: yadi svāpnaprapañcasya brahmavailakṣaṇyaṃ mṛṣā tadavilakṣaṇatvaṃ satyaṃ syāt / ghaṭādau tathā darśanāt /

yadyapyatra na pareṇa tathāstviti vaktuṃ (na) śakyam /
apasiddhāntāpatteḥ sphuṭatvāt /
tathāpyadhikaṃ vivakṣurāha- mithyātvamiti //

... mithyātvaṃ brahmaṇastataḥ // MAnuv_3,2.39d //
anirvācyasya sattvaṃ vā ... // MAnuv_3,2.40a //

NYĀYASUDHĀ: tato brahmasvapnayoravailakṣaṇyasya satyatvāt / anirvācyasya anirvācyatayāṅgīkṛtasya svapnasya / sattvaṃ, bhavedityanuvartate / prasaṅgasyāniṣyatā(pra)darśanāya svapnasyeti vaktavye 'nirvācyasyetyuktam / evaṃ brahmaṇaḥ satyasyetyapi grāhyam / brahmasvapnayoravailakṣaṇyasya satyatve 'pi kuto mithyātvādiprasaṅga ityato vedamuditam / upalabdhaṃ hi ghaṭasya ghaṭāntareṇa sālakṣaṇyasadbhāve pārthivatvādisāmyam / atra sāmānyena viśeṣāpādanānnāpādyāpādakayorabhedaḥ śaṅkanīyaḥ / bhāvatve dravyādyanyatamatvāpattiriti yathā / brahmapratiyogikaṃ svapnasya sālakṣaṇyaṃ cedbrahmaṇo 'pi mithyātvaṃ syādityasaṅgatam vyadhikaraṇatvāditi na vācyam / yatpratiyogikaṃ yatra sālakṣaṇyaṃ sa taddharmeti vyāpteḥ sugrahatvāt / yastu mandamatistaṃ prati samānādhikaraṇamapyaniṣyaṃ suvacanamiti prasaṅgāntaramabhihitam /

*9,208*

syādetat / brahmaṇaḥ pratiyogitvābhāve 'nuyogitvaṃ syāt / tathāca svapnasya tato vailakṣaṇyaṃ na syāt / tadabhāve ca sālakṣaṇyāpattyā brahmasvapnayormithyātvādi prasajyetetyuktamayuktam / sadharmake hi vastunyekasya dharmasyābhāvena tadviruddhasya dharmasya bhāvo bhāvena cābhāvo(nyasya bhāvo) vaktuṃ śakyate / yathā parimāṇavattvāddravyasya mahattvābhāve 'ṇutvasya aṇutvabhāve vā mahattvābhāvasyāpādanam / yathā (vā) vakturmandavacanābhāve tīvravacanam / tadbhāve vā tadabhāvaḥ śakyāpādanaḥ / brahma tu sakaladharmavikalamiti kathaṃ tatrāpādanaṃ pratiyogitvāderivāyogitvāderapyabhāvāt / nahi parimāṇarahite guṇādau vaktṛtvaśūnye kāṣṭhe coktaprasaṅgāvakāśo 'sti / tathā svapane 'pi noktaprasaṅgāvakāśaḥ / svayamasatyasya vailakṣaṇyavadavailakṣaṇyasyāpyabhāvāt / nahi bhrāntasarpavisarpaṇādayaḥ satyā bhaveyurityāśaṅkaya brahmaṇo nirdharmakatvaṃ dūṣayati / yadītyādinā īśatajjñānetyataḥ prāktanena prakaraṇena /

*9,209*

... yadi dharmā na kecana /
brahmaṇo naiva jijñāsyaṃ ... // MAnuv_3,2.40b-c //

NYĀYASUDHĀ: yadi brahmaṇaḥ ke 'pi dharmā na syustarhi tajjijñāsyaṃ naiva syāt / bhavati hi (ca) jijñāsyam / athāto brahmajijñāseti vacanāt / ato na tannirdhakamiti /

*9,210*

nirdharmakatve 'pi brahmaṇaḥ kuto na jijñāsyatetyata āha- jijñāseti //

... jijñāsā dharmanirṇayaḥ // MAnuv_3,2.40d //

NYĀYASUDHĀ: vicāro hi jijñāsā nāma / sa ca dharmasya nirṇayo dharmanirṇayaḥ / vyāpyadharmadarśanamiti yāvat /

śaśaviṣāṇavannirdharmake kathamasau syāt / aṅgīkāre ca vyāghātaḥ kathaṃ na syāt /

ito 'pi na nirdharmakasya jijñāsyatetyāha- idamitthamiti //

idamitthamiti jñānaṃ jijñāsāyāḥ prayojanam // MAnuv_3,2.41ab //

NYĀYASUDHĀ: na khalvanumānavicārāparaparyāyāyāḥ jijñāsāyā vastusvarūpamātrajñānaṃ prayojanam / tasya prāgeva siddhatvāt / asiddhau vā(cā)''śrayāsiddhasyānumānasyānutthānāt / kinnāmedamiti svarūpānuvādenetthamiti vyāpakadharmaviśiṣyadharmijñānam / dhūmānumānādau tathā darśanāt / tathā ca kathaṃ nirdharmakasya jijñāsyateti / etena svapne 'pi prasaṅgānavakāśo('pi) nirastaḥ / tathā sati māyāmātramityanumānāsambhavāt / āropitābhyāṃ vyāpyavyāpakābhyāṃ tatsambhavaṃ iti cenna / svarūpāsiddhibādhaprasaṅgāditi /

*9,211*

yadyapi na brahmaniṣṭhena kenaciddharmeṇa tatra dharmāntaraṃ vidhitsitaṃ tathāpi kasyaciddharmasya nivṛttyā dharmāntarasya bhrāntiprasaktasyānyatra sato nivṛttirjñāpyate /
yathoktam /
siddhaṃ tu nivartakatvāditi /
evañca nirdharmakasya kathaṃ jijñāsyatānupapattirityata āha- itthambhāvo hīti //

itthambhāvo hi dharmo 'sya na cenna pratiyogitā // MAnuv_3,2.41cd //

NYĀYASUDHĀ: asya brahmaṇaḥ pratiyogitā virodhitā / prapañcadharmavyāvṛttimatteti yāvat / na khalu nirādhārayā kasyaciddharmasya nivṛttyā nirādhāraiva dharmāntaravyāvṛttiranumātuṃ śakyā / evaṃvidhānumānapravṛtteralaukikatvāt / ato brahmaniṣṭhayaiva brahmaniṣṭheti vācyam / yadi cāsya dharmo na syānna tarhi vyāvṛttimattāpi syāditi / itthamiti jñānaṃ jijñāsāphalaṃ cedbrahmaṇītthambhāva eva svīkāryaḥ syāt / tat kiṃ dharmeṇeti mandāśaṅkānirāsāya"itthambhāvo hi dharmo 'sya'; ityanuvādena parihāro 'bhihitaḥ / yadvāstu vyāvṛttimattā brahmaṇaḥ kiṃ dharmeṇetyata idamuktam / na vidhirūpa eva dharmaḥ kinnāmetthambhāvamātraṃ prakṛtamiti / tadanena brahma na nirdharmakaṃ jijñāsyatvātparvatavadityanumānaṃ (ca) sūcitaṃ bhavati /

*9,212*

ito 'pi na nirdharmakaṃ brahmetyāha- itthambhāvātmakāniti //

*9,213*

itthambhāvātmakān dharmānāhuśca śrutayo 'khilāḥ // MAnuv_3,2.42ab //

NYĀYASUDHĀ:

śrutayaśceti sambandhaḥ /
bhava(ntu sa)nti satyakāma ityādyāḥ śrutayo dharmavādinyo na tvapahatapāpmetyādyāstatkathamakhilā ityucyata ityata uktamitthambhāvātmakāniti /
akhaṇḍaniṣṭhatā tu prāgeva nirākṛtā nirākariṣyate ceti /
na kevalaṃ śrutyanumānaviruddhaṃ brahmaṇo nirdharmakatvaṃ kintu sūtraviruddhaṃ cetyāha- adṛśyatvādayo 'pīti //

adṛśyatvādayo 'pyasya guṇā hi prabhuṇoditāḥ // MAnuv_3,2.42cd //

NYĀYASUDHĀ: prabhuṇāpīti sambandhaḥ / "adṛśyatvādiguṇako dharmokteḥ'; ityādineti śeṣaḥ / yadvā na vidhirūpa eva dharmaḥ kinnāmetthambhāvamātramityata prayogamanena pramāṇayati / atracāpiśabdo na bhinnakramaḥ / guṇaśabdaśca dhamarvacano na pāribhāṣikavacanaḥ / adṛśyatvādīnāṃ tadabhāvāt /

nanvasmābhirbhāvarūpā eva dharmā brahmaṇo nāṅgīkriyante 'bhāvātmakāstu svīkriyanta eva /
ato na sūtravirodha ityata āha- yadīti //

yadi syustādṛśā dharmāḥ sarvajñatvādayo na kim // MAnuv_3,2.43ab //

NYĀYASUDHĀ: tādṛśā abhāvātmakāḥ / yatādṛśyatvādyāḥ pramāṇāvagatāstathā sarvajñatvādayo bhāvarūpā api yaḥ sarvajña ityādiśrutisiddhā iti te 'pyaṅgīkāryāḥ / atha tadaṅgīkāre neha nānāstītyādiśrutivirodha ityucyate so 'dṛśyatvādyaṅgīkāre 'pi samānaḥ / ato 'rdhacara(jara)tīyasyāprāmāṇikatvātsarvajñatvādayo 'pi svīkāryāḥ / adṛśyatvādayo 'pi vā tyājyā iti /

*9,214*

syādetat /
sarvajñatvādayaḥ sarvanirūpyatvātsarvāpekṣāḥ /
viyadādikaṃ ca sarvaṃ bhrāntisiddhamasatyameva /
asatyasāpekṣāstu kathaṃ paramātharto brahmadharmatayā svīkartuṃ śakyanta ityata āha- anyeti //

anyāpekṣā yadi syuṣṭe ... // MAnuv_3,2.43c //

NYĀYASUDHĀ: te sarvajñatvādayo 'nyāpekṣā iti yadi nāṅgīkriyante tarhi te 'dṛśyatvādayo 'pi na dṛśyamadṛśyamityevamanyāpekṣāssyuriti nāṅgīkāryā eva / tathā ca sūtravirodhastadavastha eva / viṣayatayānyāpekṣatvaṃ pratiyogitayānyāpekṣatvamiti (tu) vaiṣamyamātram / syuṣya iti suṣāmādiṣu draṣṭavyam /

*9,216*

kiñca parāpekṣatayā sarvajñatvādikaṃ brahmaṇo 'naṅgīkurvāṇena sattāpi nāṅgīkaraṇīyā /
yataḥ sattāpyevaṃ parāpekṣetyāha- sattaivamiti //

... sattaivaṃ ... // MAnuv_3,2.43d //

NYĀYASUDHĀ:

nāstyeva svarūpātiriktā satteti cetsvarūpasattāpi na syāt /
nahi mithyābhūtaparāpekṣaṃ satyasvarūpaṃ bhavitumarhatīti tvadīyanyāyaprāptatvāt /
tathāca sadeva somyetyādiśrutivirodhaḥ /
kathaṃ sattā parāpekṣetyata āha- deśeti //

... deśakālagā // MAnuv_3,2.43d //

NYĀYASUDHĀ: yatastasmātsattaivamiti sambandhaḥ / nanu deśakālageti ko 'rthaḥ / deśakālasambaddheti vā deśakālajanyeti vā / nādyaḥ / tāvatā parāpekṣāsiddheḥ / nahi gaganaṃ ghaṭena saṃyuktamityetāvatā tadapekṣam / na dvitīyaḥ / anādinityatvāditi cedevaṃ tarhi sāvarjñāderapi nānyāpe(kṣā)kṣatā / nahi sarveṇa saha viṣayaviṣayibhāvamātreṇa sarvāpekṣatvaṃ sauraprakāśasyāpi ghaṭāpekṣatāprasaṅgāt / na(hi sa) ca sarveṇa janyatvam / nityasiddhatvāt /

*9,217*

nanūtpattau sārvajñādeḥ sarvāsāpekṣatābhāve 'pi jñaptau sāstyeva /
vidita eva sarvasminsārvajñādi vijñāyate nāvidita iti /
evaṃ tarhi sattāpi mā bhūdutpattau parāpekṣā /
jñaptau tu bhavatyevetyāha- deśeti //

deśakālānapekṣā hi na sattā kvāpi dṛśyate // MAnuv_3,2.44ab //

NYĀYASUDHĀ: deśakālānapekṣā deśakālapratītyanapekṣā / deśakālapratītyapekṣaiva dṛśyata ityanvayo 'pi draṣṭavyaḥ / yadi kaścidvaiyātyātkvaciddeśakālapratītyanapekṣāpi sattā dṛśyata iti brūyāttadā vyāghātaḥ syāt / deśakālavyatirekeṇa (kvacitsattāśa) kiṃśabdārthānirvacanāt /

sattāpratītāvavarjanīyatayā deśakālau dṛśyete na tu tadapekṣeti cenna /
abhūdbhavati bhaviṣyatītyādipratītimavadhūya sattāyā apratibhāsāt /
niyataviśiṣyapratītike '(tadana)napekṣāyāṃ na kutrāpyapekṣā syāt /
tadidamuktam- kvāpīti //

*9,218*

na kevalaṃ brāhmaṇo nirdhamarkatve mīmāṃsāviṣayatvānupapattiḥ kinnāma śāstrayonitvādityuktaṃ śāstraviṣayatvamapyanupapannaṃ syādityāha- sarveti //

sarvadharmojjñitasyāsya kiṃ śāstreṇādhigamyate // MAnuv_3,2.44cd //

NYĀYASUDHĀ: kimākṣepe / svarūpaṃ tāvatsvaprakāśatvānna śāstrapratipādyam / saṃsargabhedayoreva vākyārthatvācca / dharmāstu na santi / yena saṃsargabhedau śāstraviṣayau syātām / tasmādasya brahmaṇaḥ kiṃ śāstreṇādhigamyate na svarūpaṃ nāpi dharmasaṃsargādīti /

*9,221*

itthambhāvātmakānīti brahmaṇo nirdharmakatve śrutivirodho 'bhihitaḥ /
sāmprataṃ tu śrutīnāṃ nirviṣayatvāpattyādikamiti mahānbhedaḥ /
brahmaṇi paramārthato dharmābhāve 'pi mithyābhūtā dharmāḥ śāstrasya viṣayā bhaviṣyantītyata āha- mithyeti //

mithyādharmavidhātuśca vedasyaivāpramāṇatā // MAnuv_3,2.45ab //

NYĀYASUDHĀ: castvarthaḥ / apramāṇataiveti sambandhaḥ / vedāntānāṃ (dānāṃ) viṣayābhāvena prasaktamabodhakatvalakṣaṇamaprāmāṇyaṃ parihartumaṅgīkṛtaṃ mithyādharmapratipādakatvaṃ viparītabodhakatvalakṣaṇamaprāmāṇyamevāpādayati / iyāṃstu viśeṣaḥ / abodhakānāmupekṣaṇīyataiva kevalaṃ

viparītabodhakānāṃ tu heyatā syāditi /

*9,222*

bhavedapramāṇaṃ vedo yadi mithyādharmānpratipādyaivoparamet /
nacaivaṃ kinnāma neha nānāstītyādinā (tu tatprati) pratiṣedhati cetyata āha- āprāptamiti //

aprāptāṃ bhrāntimāpādya kiṃ vedo mānatāṃ vrajet // MAnuv_3,2.45cd //

NYĀYASUDHĀ: āpādyetyataḥparaṃ niṣedhaṃ kurvanniti śeṣaḥ / "yaḥ sarvajñaḥ sarvavit'; / "ya ātmāpahatapāpmā'; ityādinā vedo yadi bhrāntiṃ brahmaṇi mithyābhūtasārvajñyādipratītimutpādya svayameva neha nānāstītyādinā tatpratiṣedhaṃ kuryāttadā mānatāṃ vrajetkim / parasparaviruddhatvenonmattavacanavadaprāmāṇya(pramāṇa)meva syāt /

nanvetadanākalitaparābhisandherasadanuvādenoktam /
nahi vayaṃ vedo dharmānvidhāya svayameva niṣedhatīti brūmaḥ /
kintvanūdya niṣedhatīti /
tathāca kathamaprāmāṇyāpattirityata uktam- āprāptamiti //

anuvādo hyanyataḥ prāptasya bhavati / naca brahmaṇi mithyābhūtadharmapratītiḥ kenacitprāptā / tato 'nuvādāsambhavāt vidhāyaiva pratiṣedhatīti vaktavye pūrvokto doṣa iti /

*9,223*

kathamaprāptirbrahmadharmaṇāmityata āha- nahīti //

nahi vedaṃ vinā brahma vedyaṃ dharmāśca tadgatāḥ // MAnuv_3,2.46ab //

NYĀYASUDHĀ: vedena vinā brahma na vedyamiti tāvatsamarthitaṃ prathamādhyāye / tathāca kathaṃ tadgatatvena sārvajñādayo 'nyato vedyā bhaveyuḥ / vedavidite 'pi brahmaṇyanumānena sārvajñādipratītiriti cenna / tasyā vināpi vaidikena pratiṣedhena pratyanumāne(nādi)naivāpāstatvāt / anyathātiprasaṅgāt /

*9,224*

atha matam /

mithyādharmavidhātuśca vedasyaivāpramāṇateti yaduktaṃ tannāniṣyam /
dvividho(hi) vedabhāgaḥ /
tattvāvedako 'tattvāvedakaśca /
tatra jīveśvarayo(vabrahmaṇo)raikyaṃ pratipādayaṃstattvāvedako 'paro 'tattvāvedaka ityasmābhiraṅgīkṛtatvādityata āha- vedeti //

vedavedyasya mithyātvaṃ yadi naikyasya tat katham // MAnuv_3,2.46cd //

NYĀYASUDHĀ: tat tarhi tanmithyātvamiti vā / satyameva tvayāṅgīkṛtamiti / naca tadupapadyate(dyujyate) /

sarvo 'pi hi vedo 'pauruṣeyaḥ svataḥpramā(ṇaṃ ca)ṇabhūtaśca / tatra caikasya bhāgasyāprāmāṇye parasyāpi tatsyāt tasya prāmāṇye 'syāpi kathaṃ tanna syāt / tātparyaliṅgabhāvābhāvābhyāṃ vyavastheti cāsaṅgatam / tathātve hyasya bhāgasyānyatra tātparyaṃ vācyaṃ syāt / naca niṣedhāyānuvāda ityupapāditam / ahiṃsādiśyenādividhivadvidvadavidvadviṣayatayā vyavasthāstviti cenna / vaiṣamyāt / dhanatvasya cānabhidhānāt / athaikyaṃ pratipādayituṃ buddhiśuddhaye sārvajñādyavidyāmānamapi pratipādyate / sarvatra prasṛtā hi buddhiḥ saguṇe brahmaṇi dattapadā krameṇaikye praviśatīti cenna / pratikūlatvāt / sārvajñādipratipādanena hi bhedavāsanaiva dṛḍhanirūḍhā syādityeṣā dik /

*9,228*

yaduktaṃ brahmaṇi dharmāṇāmaprāptiriti tanna / pramāṇato 'prāptāvapyāropastatsambhavāt / ātmaiva hi brahma sa ca svaprakāśatayāvabhāsata eveti tasmindharmāropo nānupapannaḥ / tataścāropitadharmānuvādena pratiṣedho yujyata iti cet / syādapyevaṃ yadi brahmaṇi dharmāropo yujyeta /

nacaivam /
tasya sarvadharmarahitatvāt /
pradhānābhāvācca /
atha dharmarahitatvādāvapi kuto nāropa ityato vyatirekavyāptiṃ darśayati- dharmeti //

dharmāropo 'pi sāmānyadharmādīnāṃ hi daśarne // MAnuv_3,2.47ab //

*9,229*

NYĀYASUDHĀ: na kevalaṃ pramāṇataḥ prāptyabhāvaḥ kintu dharmāropo 'pi nopapadyata ityapiśabdaḥ / sāmānyaṃ cāsau dharmaśca sāmānyadharmaḥ / ādipadena pradhānadarśanam / dṛṣṭa iti śeṣaḥ /

*9,230*

etadeva prapañcayati- idamiti //

idantadādidharmitve dharmo 'nyaḥ kalpyate 'tra hi // MAnuv_3,2.47cd //

NYĀYASUDHĀ: idaṃ taditi bhāvapradhāno nirdeśaḥ / ādipadena sādhāraṇadharmagrahaṇam / dharmitve dṛṣṭa iti śeṣaḥ / pradhānajñānamapyatra saṅgrāhyam / atra loke / śuktikāyāṃ rajatatvadharmāropo hi na śuktikāvabhāsamātreṇa bhavati / kinnāma vastuto rajatatvadharmavataḥ pradhānasya, adhiṣṭhāne śuktikāśakale purovartitvādeḥ, pradhānasādhāraṇa(dharmasya)sya ca śuklabhāsvaratvāderdharmasya darśana eva / tathā sphaṭike lauhityāropo 'pi vastuto lauhityavato japākusumasya, sphaṭike ca(ce)dantādeḥ, pradhānasannidhānasya ca darśana eva dṛṣṭa iti /

*9,232*

sahadarśanamātreṇa na vyāptiniścaya ityata āha- sarveti //

sarvadharmavihīnasya dharmāropaḥ kva dṛśyate // MAnuv_3,2.48ab //

*9,233*

NYĀYASUDHĀ: atrāpi pradhānadarśanamupalakṣaṇīyam / kva dṛśyate yenoktavyāptervyabhicāraḥ syāditi śeṣaḥ / upādhivyabhicārayoradarśane (sahacāra)sāhacaryadarśanaṃ vyāptiniścāyakameveti bhāvaḥ / ayaṃ(matra) samudāyārthaḥ / dharmāropasya pradhānadarśanādikaṃ vyāpakamupalabdham / naca prakṛte tadasti / sarvājñādīnāmapahatapāpmatvādīnāmanyatrānabhyupagamāt / brahmaṇi ca pradhānasādhāraṇadharmāderanaṅgīkārāt / ato vyāpyasya dharmāropasyābhāva iti / nanvatra pradhānādarśanena dharmāropasambhavaḥ śakyānumānaḥ / sārvajñādikaṃ na brahmaṇyāropitaṃ prāganyatrānupalabdhatvāditi prayogasambhavāt / dharmābhāvaliṅgakamanumānaṃ tu katham / bhavatāmasiddhatvāditi / maivam / dharmarāhityavādinaivamanumāyopagantavyamityabhiprāyat /

*9,234*

nanu (ca) dharmāropo 'dhiṣṭhānadharmāṇāṃ pradhānasya ca pratītāvevāyatate na tu sattāyām / idantvādipratītau hīdaṃ rajatamityādirūpā pratītiḥ syāt / sādhāraṇadharmapratītireva ca pradhānaṃ buddhi(sthaṃ ka)sthīkaroti / pradhānapratītireva cānvayavyatirekābhyāmāropopayoginī / sattāyā upayogāṅgīkāre 'tiprasaṅgaḥ / ubhayopayoge tu gauravam / asti cāpyatrādhiṣṭhānadharmādipratītirāroparūpā / nahīdaṃpūrvo 'yaṃ brahmaṇi dharmāropaḥ / tathāca pūrvāropitadharmapratītyadhīno 'yamuttarottarāropo bhaviṣyati / pūrvameva cottarasya pradhānamiti kimanupapannamityata āha- tadarthamiti /

yadi brahma(ṇo)ṇi dharmāropasiddhayarthamanyā dharmāṇāmāropaḥ kalpyate / tadā so 'pi dharmāropāntarāyatta ityevaṃ prasaktānavasthitiḥ syāt / siddhaviṣayatvānneyamanavasthā dūṣaṇamiti cenna / dharmasadbhāvatatpratītyoḥ pūrvasiddhatve 'pyāropatvakalpanāyāmanavasthānivāraṇāt / asyā dharmapratīterāropatvaṃ pūrvapratīterāropatvakalpanādhīnaṃ tasyā api tatheti / tadevaṃ brahmaṇi dharmāropāsambhavātsvato nirdharmakatve vedāprāmāṇyādiprasaṅgānna nirdharmakaṃ brahmeti siddham /

*9,236*

yaduktaṃ sārvajñādermithyātvasiddhaye viśvasya bhrāntikalpitatvaṃ taddūṣayitumīśatajjñānetyādiko granthaḥ / tathāhi /

viśvasya bhrāntisiddhatvaṃ vadatā tatra pramāṇaṃ vaktavyam / tatkiṃ pratyakṣaṃ syādanumānaṃ vā'gamo vā / na tāvatpratyakṣam / tasya satya(tatsatya)tvagrāhitvasya vakṣyamāṇatvāt /

nāpyanumānam /
śūnyasamayanirāse(na)nirastatvāt /
adhikaṃ ca dūṣaṇaṃ vaktumāha- īśeti //

īśatajjñānavedākṣajānumāmātṛpūrviṇaḥ /
bhrāntirviśvasya yenaiva mānābhāsena kalpyate 'tra hi // MAnuv_3,2.49 //

tanmātrasyānyathā bhāvāt kiṃ na syād viśvasatyatā // MAnuv_3,2.50ab //

*9,237*

NYĀYASUDHĀ: yadyapyatra bhrāntirviśvasyetyādinaivālam / tathāpi ye viśvaṃ pramāṇaprameyapramātṛpramitibhedena caturvidhamācakṣate tannirākaraṇaprastāvanāya pramāṇaprameyapramātṛbhedena trividhameva viśvamiti pratijñātumīśetyādyuktam / tatreśamātrapadābhyāṃ parāparapramātrorgrahaṇam / yadyapi mātṛpadenaiveśvaro 'pi labhyate / tathāpi tasya niyataṃ pramātṛtvamanyeṣāṃ tu viparyayādisambhavādaniyatamityādiviśeṣadyotanāya pṛthaggrahaṇam / vedākṣajānumāpadaiḥ karaṇaphalarūpapramāṇasvīkāraḥ / vedapadamāgamo(mātro)palakṣaṇam / akṣajatvaṃ jñānasannikarṣayorastyeva / īśvarādi(ra)jñānaṃ na vedādipadaiḥ saṅgṛhyate / akaraṇatvādaphalatvācca / bhavati ca pramāṇamityatastajjñāneti pṛthaguktam / nityajñānamātropalakṣaṇaṃ caitat / pūrvaśabdena karmadhārayaṃ vidhāya tata inipratyayaḥ / pratyayārthastu vedaśabdaścāpaupuruṣeyavākyavacana eva / pūrvaśabdaḥ (ka)kāraṇārthaḥ / pramādhyāhāreṇa tatsambandhaḥ / tataśceśavākyeśādijñānavedākṣajānumānānīśvarapramātṛvākyarūpapramāṇavataḥ sarvapramāṇasiddhasyetyuktaṃ bhavati / bhrāntiḥ bhrāntikalpitatvam / yenetyato labdhamekatvamevetyavadhāryate mānābhāseneti / svabhāvato durbalenānumānenetyarthaḥ / anyathābhāve aprāmāṇye / kimākṣepe / etaduktaṃ bhavati / viśvaṃ tāvatsvabhāvato bahutvena ca prabalairīśavākyādibhiḥ sarvaiḥ pramāṇaiḥ satyatayāvagatam / teṣāṃ"asatyamapratiṣṭhaṃ te'; ityādīnāmanyatra darśitatvāt / vivādapadaṃ mithyā dṛśyatvājjaḍavadityādikaṃ viśvamithyātvānumānaṃ tu svabhāvaikatvābhyāṃ durbalam / tathāca prabalapramāṇaviruddhasyānumānasyāprāmāṇyopapatterviśvasya satyatvameva yuktamiti /

*9,245*

nāpyabhāvaḥ /
sa hi gauḍapādādipuruṣapraṇīto vā vedādirvā /
ādyaṃ dūṣayati- yeneti //

yenedaṃ kalpyate bhrāntaṃ bhrāntistasyaiva kiṃ na sā // MAnuv_3,2.50cd //

NYĀYASUDHĀ: yena gauḍapādādinā idaṃ prāguktamīśādikaṃ viśvaṃ, bhrāntaṃ bhrāntisiddhaṃ kalpyate, kalpayitvā ca tathā vākyaṃ praṇīyate / tasyaiva sā kalpanā bhrāntirayathārthā kinna bhavet /

etaduktaṃ bhavati /
īśavākyādipramāṇaistāvadīśādiviśvaṃ satyatayāvagatam /
tadviruddhā ca gauḍapādādīnāṃ viśvamithyātvapratītirbhrāntireveti /
tataḥ kimityata āha- bhrāntatva iti //

bhrāntatve tasya viśvāderīśādyabhrāntameva hi // MAnuv_3,2.51ab //

NYĀYASUDHĀ:
viśvārerviśvamithyātvaṃ pratipādayatastasya gauḍapādāderbhrāntatve siddhe tanmūlasya tadvākyasyāprāmāṇyāttena viśvamithyātvāsiddhāvīśavākyādibhiḥpramāṇairīśādiviśvamabhrāntaṃ satyameva siddhamiti /
nanvīśvaravākyavirodhādgauḍapādādīnāṃ bhrāntatvaṃ kutaḥ kalpanīyam /
gauḍapādādivākyavirodhādīśvarādīnāṃ viśvasatyatvapratītireva bhrāntiḥ kuto na kalpanīyetyata āha- bhaveyuriti //

bhaveyurbhrāntayo nṛṇāṃ naiveśādeḥ kathañcana // MAnuv_3,2.51cd //

NYĀYASUDHĀ: bāhyā(bhya)ntarakāraṇasāmagrīsattvāditi śeṣaḥ / kathañcanendriyadoṣāderbāhyakāraṇasya adharmādeḥ ajñānāderāntarakāraṇasyāpyatyantamasambhavādityarthaḥ / īśādayo vipralambhakā iti cenna / kalpakābhāvāditi /

*9,246*

astu tarhi neha nānāstītyādiradvaitaparo vedādirāgamaḥ sarvasyāpi mithyātve pramāṇamiti cenna / tasya viśvasatyatvagrāhakapratyakṣabādhitatvenātadarthatvāt / atha matam / pratyakṣaṃ khalu tātkālikaṃ pramāṇaṃ na punarātyantikam / vedastu na tathā / svataḥ pramāṇaṃ ca / ato balavatā vedena bādhitatvātpratyakṣaprāptamapi viśvasatyatvaṃ bhrāntisiddhamityevāṅgīkartumucitamityata āha- satyatvamiti /

satyatvamakṣajaprāptaṃ yadi bhrāntamitīṣyate // MAnuv_3,2.52ab //

NYĀYASUDHĀ:

satyatyaṃ viśvasyeti śeṣaḥ /
āgamabalamāśritya /
tanneti vākyaśeṣaḥ /
kuto netyata āha- prāmāṇyamiti //

[JOSHI-15]

prāmāṇyamāgamasyāpi pratyakṣādanyataḥ kutaḥ // MAnuv_3,2.52cd //

NYĀYASUDHĀ:

kutaḥ siddham /
na kuto 'pi /
na kevalaṃ pratyakṣasya kintvāgamasyāpi prāmāṇyaṃ pratyakṣeṇaiva siddhaṃ na tvanyenetyarthaḥ /
tatkathamityata āha- sākṣīti //

sākṣipratyakṣato hyeva mānānāṃ mānateyate // MAnuv_3,2.53ab //

NYĀYASUDHĀ:

ādyādibhya upasaṅkhayānāttṛtīyārthe tasiḥ /
mānānāṃ sarveṣāmīyate pratīyate /
hiśabdaḥ sarvapramāṇaprāmāṇyasya sākṣisiddhatvopapādakapramāṇasūcanārthaḥ /
tadvivṛṇoti- sākṣiṇā iti //

*9,247*

sākṣiṇaḥ svaprakāśatvamanavasthā tato nahi // MAnuv_3,2.53cd //

NYĀYASUDHĀ: pramāṇānāṃ prāmāṇyaṃ hi na sattāmātreṇa niśśaṅkavyavahārahetuḥ / api tu pramitameva / naca bāhyapratyakṣādikameva prāmāṇyapramitisādhanam / tatprāmāṇyapramiterapyuktanyāyenāvaśyakatvāt / naca tatprāmāṇyaṃ svagrāhyam /

acaitanyajñānasya svaprakāśatvābhāvāt / pratyakṣādyantarānveṣaṇe cānavasthā syāt / sākṣivedyatve tu sarvapramāṇaprāmāṇyasya na kaściddoṣaḥ / sākṣī hi caitanyarūpatayā svaprakāśaḥ / prāmāṇyaṃ ca jñānagrāhakagrāhyamiti svaprāmāṇyaṃ svayameva gṛhṇātīti nānavasthā'padyate / ataḥ sākṣivedyameva sarvapramāṇaprāmāṇyamaṅgīkāryamiti /

*9,250*

astvevaṃ sākṣipratyakṣavedyaṃ pratyakṣāgamaprāmāṇyam / tathāpyuktarītyā prabalenāgamena virodhe durbalasya pratyakṣasya kuto na bādha iti cet / ittham / syādayaṃ pratyakṣāgamayorbādhyabādhakabhāvaḥ, yadi vyutpādite daurbalyaprābalye yukte syātām / nacobhayaprāmāṇyasya sākṣivedyatve te yujyete ityāśayavānpratyakṣasya tātkālikaṃ prāmāṇyamāgamasyātyantikamiti vibhāgaṃ tāvadapākaroti- tatkālikamiti /

tātkālikaṃ pramāṇatvamakṣajasya yadā bhavet /
aikyāgamasya kiṃ na syāt ... // MAnuv_3,2.54a-c //

NYĀYASUDHĀ: yadi sākṣigṛhītamapi viśvasatyatvagrāhiṇo 'kṣajasya prāmāṇyaṃ tātkālikameva bhavettarhyaikyāgamasyāpi prāmāṇyaṃ sākṣigṛhītatvāviśeṣāttātkālikaṃ syādeveti na vibhāgaḥ siddhayati /

nanvaikyagāmaprāmāṇyamapi tātkālikameva /
kintu pratyakṣamābhāsīkṛtya nivartate /
yathoktam"veṇusaṅgharṣajo vahnirdagdhvā śāmyati tadvanam /
evaṃ guṇavyatyayajo vedaḥ śāmyati tadyathā'; itītyata āha- tasyāpīti //

... tasyāpyetādṛśaṃ yadi /
aikyaprāmāṇyamithyātvaṃ yadā viśvasya satyatā // MAnuv_3,2.54d-f //

*9,251*

NYĀYASUDHĀ: aikyāgamasyāpi prāmāṇyaṃ yadi tātkālikaṃ svīkriyeta tadā viśvasya satyataiva syāt /

nanūktamatra pratyakṣamābhāsīkṛtya paścādaikyāgamaprāmāṇyaṃ nivartata iti bhavati tātkālikam, naca viśva(sya) satyatvāpattirityataḥ"tasyāpyetādṛśaṃ yadi'; ityetad"aikyapramāṇamithyātvaṃ yadā'; iti vyākhyātam / aikyāgamaprāmāṇyasya bādhyatvaṃ yadetyarthaḥ / na kevalaṃ prāmāṇyamātrasya bādhyatvam / kintu dharmiṇo vākyasyāpīti jñāpanāyaivamuktam /

etaduktaṃ bhavati / syādidaṃ yadi prāmāṇyasya tātkālikatvaṃ nāmānityatvamiha vivakṣitaṃ syāt / na caivam / kṣaṇamātravartino 'pi prāmāṇyasya viṣayasatyatvāvyabhicāritvenānityatāyā daurbalyahetutvāsambhavāt / kintu bādhyatvameva / taccedaikyāgamaprāmāṇyasyābhyupagataṃ tadā kathaṃ viśvasya satyatā na syāditi /

*9,252*

nanu sākṣiṇo viṣayavyabhicāritvāttadgṛhītamaikyāgamaprāmāṇyamabādhatayamevetyāśaṅkayāha- aikyavākyasyeti //

aikyāgamasya mānatvaṃ yadyabādhyamitīṣyate /
akṣajasyāpi mānatvaṃ nābādhyaṃ kimitīṣyate // MAnuv_3,2.55 //

NYĀYASUDHĀ: sākṣigṛhītatvāviśeṣāditi bhāvaḥ / sākṣigṛhītatvāviśeṣādviśvasatyatāgrāhakapratyakṣaprāmāṇyasya bādhyatāyāmaikyāgamaprāmāṇyamapi bādhyaṃ syāt / tadabādhyatve vā pratyakṣaprāmāṇyamapyabādhyamevaiṣyavyamiti samudāyārthaḥ /

nanvadvaitabrahmāvasthānaṃ mokṣaḥ /
sa ca pratyakṣaprāmāṇyasyābādhyatve vyāhanyeta /
prapañcasatyatvena saddvaitatāpatteḥ /
ataḥ sākṣivedyatvāviśeṣe 'pyanena viśeṣeṇa pratyakṣaprāmāṇyaṃ sākṣiṇā tātkālikameva gṛhyata iti kalpyata ityata āha- advaiteti //

advaitahānisāmānyān ... // MAnuv_3,2.56a //

NYĀYASUDHĀ: evaṃ tarhyaikyavākyaprāmāṇyamapi tathāvidhameva (mantavyam) / tadabādhyatve 'pyadvaitahānisāmānyenoktalakṣaṇamokṣāsiddheḥ /

nahi vākyaṃ vā tatprāmāṇyaṃ vā tadartho bhedābhāvo vā brahmeti /
pratyakṣaprāmāṇyasyābādhyatve bahuprapañcāpattiḥ /
āgamaprāmāṇyābādhyatāyāṃ tu naivamiti cenna /
asya viśeṣasya vyarthatvādityāśayavānāha- neti //

*9,253*

... na viśeṣaśca kaścana // MAnuv_3,2.56b //

NYĀYASUDHĀ: yadapyadvaitāgamasya prābalyopapādanāya svataḥprāmāṇyamuktaṃ tatrāha- yadīti //

yadi svatastvaṃ prāmāṇye viśvasattā kathaṃ na te // MAnuv_3,2.56cd //

NYĀYASUDHĀ: svatastvadharmasya prāmāṇyaṃ dharmi, adhikaraṇatayā vivakṣitamiti saptamyupapattiḥ / yadyāgamaprāmāṇyasya svatastvamucyate tadā pratyakṣaprāmāṇyamapi svata eveti brūmaḥ / samyaṅmithyājñānasādhāraṇakāraṇamātrajanyatvaṃ vā samyaṅmithyājñānasādhāraṇajñāpakamātrajñeyatvaṃ vā prāmāṇyasya svatastvam / tadāgamajanyajñānavatpratyakṣajanyasyāpyaviśiṣyameva / tathā cāgamaprāmāṇyasya svatastvamaṅgīkurvato yatā tadviṣayasatyatā sammatā tathā svataḥpramāṇapratyakṣaviṣayaviśvasattā(tyatā)'pi kathaṃ na te sammateti /

*9,254*

syādetat / pratyakṣāgamayoḥ svataḥprāmāṇye 'pyasti viśeṣaḥ / yatpratyakṣaṃ tātkālikameva jñānasya prāmāṇyaṃ janayati vākyantvātyantikam /

tathā jñānagrāhakaḥ sākṣī pratyakṣajñānasya tātkālikameva prāmāṇyaṃ gṛhṇāti vākyajanyajñānasya tvātyantikamiti /
maivam /
asyāṃ vyavasthāyāṃ niyāmakābhāvasyoktatvāt /
doṣāntaraṃ cāha- prāmāṇyasya ceti //

prāmāṇyasya ca maryādā kālato vyāhatā bhavet // MAnuv_3,2.57ab //

NYĀYASUDHĀ: kālato maryādā vyavacchedaḥ / tātkālikatvam iti yāvat / kathaṃ vyāhatirityata āha kālāntare 'pīti /

kālāntare 'pyamānaṃ cedidānīṃ mānatā kutaḥ // MAnuv_3,2.57cd //

*9,254f.*

NYĀYASUDHĀ: amānaṃ bādhitamānatvaṃ (naṃ) cetpratyakṣam / tātkālikaśabdena hīdānīmasti kālāntare tu bādhya(tva)miti parasyābhimatam / tatra yadi ca pratyakṣaṃ kālāntare 'pi bādhitaprāmāṇyaṃ syāttarhīdānīṃ tasya mānatāstīti kutaḥ syāt / kālatrayasattāniṣedharūpatvādbādhasya yadi ca pratyakṣaprāmāṇyamidānīṃ satsyātkathaṃ kālāntare 'pi tarhi bādhyeteti vyāhatameva tātkālikatvavacanam / apramāṇameva bhavatu tarhi pratyakṣamiti cet / satyam / bhavati bhavato 'yaṃ manorathaḥ / tatsiddhirevedānīmapi ka(po)phoṇiguḍāyate /

advitīyabrahmāvasthānalakṣaṇaṃ mokṣamabhyupetya pratyakṣaprāmāṇyābādhyatāvadāgamaprāmāṇyābādhyatāyāmapi taddhāniḥ samānetyuktam /
idānīntu sa evānupapanna ityāśayavānpṛcchati- mithyātvamānamiti //

mithyātvamānaṃ mokṣe 'pi mānaṃ kiṃ neti bhaṇyatām // MAnuv_3,2.58ab //

NYĀYASUDHĀ: viśvamithyātvapratipādakamānamāgamo 'numānaṃ vā mokṣe 'pi mānamiti mokṣasamaye 'pyabādhitasvarūpaprāmāṇyamityarthaḥ / neti bādhitasvarūpaprāmāṇyamityarthaḥ /

kiṃśabdaḥ pūrveṇa pareṇa ca sambaddhayate /
yadvā kākvaiva mānamityayaṃ praśno jñātavyaḥ /
iti pṛṣṭasyottaraṃ, bhaṇyatām /
ādye doṣamāha- mānatva iti //

*9,256*

mānatve 'dvaitahāniḥ syād ... // MAnuv_3,2.58c //

NYĀYASUDHĀ:
abādhitasvarūpaprāmāṇyapakṣe tenaiva saddvitīyatvādadvaitahāniḥ syādityuktalakṣaṇo mokṣo na siddhayet /
dvitīye dūṣaṇamāha- amānatve 'pīti //

... amānatve 'pyamokṣatā // MAnuv_3,2.58d //

NYĀYASUDHĀ:
amokṣatā vivakṣitāvasthāyā iti śeṣaḥ /
viśvamithyātvamānasya tatprāmāṇyasya ca bādhyatvapakṣe 'pi mokṣo na siddhayati /
kathamityata āha- viśvasyeti //

viśvasya punarāpattirmithyāmānaṃ yadā na mā // MAnuv_3,2.59ab //

NYĀYASUDHĀ: viśvamithyātvamānaṃ yadā na mā bādhitasvarūpaprāmāṇyaṃ syāttadā viśvasya punarāpattiḥ syāt / nāstitvapramāṇabādhasyāstitvāvyabhicārāt / viśvasadbhāve ca kathamuktalakṣaṇo mokṣaḥ syāditi / ādau tāvatpratyakṣeṇa viśvaṃ prāptam / tadāgamādinā'pātato 'panīyam / āgamādeśca bādhe punastadāpatitamiti pratītyapekṣayā punaḥśabdaḥ / viśvaṃ tadbādhakaṃ cobhayamapi bādhitamiti cenna / uttaratra dūṣaṇāt /

*9,257*

kiñca muktiḥ satī vāsatī vā /
pakṣadvaye 'pi noktalakṣaṇā muktiḥ siddhayati /
kathamiti /
ādyaṃ pratyāha- asti cediti //

asti cenmuktayavasthā ca dvaitāpattir ... // MAnuv_3,2.59cd //

NYĀYASUDHĀ: ātmasvarūpameva muktiḥ / yathoktam / "ātmaivājñānahāniḥ'; iti / "avidyāstamayo mokṣaḥ'; iti ca / tatkathaṃ dvaitāpattirityato muktyavasthetyuktam / avasthaivaiṣā'tmano na tvātmaiva / tathātve hi prāgeva siddhatvāt prayatnavaiyarthyam / na cātmā jñānasya sādhyo 'nāditvāt / avidyādhvaṃsaviśiṣyo na prāksiddho jñānasādhyaśceti cettatkiṃ sa eva muktiḥ / addheti cet / tarhi viśiṣyasya sattvābhāvena satī muktirityayuktaṃ syāt / kiñca muktirnāma dharmaḥ / sa kathamātmaiva syāditi /

*9,258*

dvitīyaṃ parācaṣṭe- ato 'nyaśceti //

*9,259*

... ato 'nyathā // MAnuv_3,2.59d //
amuktatvaṃ ... // MAnuv_3,2.60a //

NYĀYASUDHĀ: sattvapakṣātpakṣāntare / yadi muktirasatī syāttadā'tmano 'muktatvaṃ syāt / viṣāṇāsattve śaśo hyaviṣāṇī dṛṣṭaḥ / tathāca kuta uktalakṣaṇatvam / atha matam / na muktiḥ satī nāpyasatī kintvanirvacanīyeti / tadāpyamuktataiva(dapyayuktameva) / saṃsāre 'pyanirvacanīyenaiva hi dvitīyena saddvitīyatvam / taduttaramapi taccetsyātkathamamuktatvaṃ na bhavet / etena pañcamaprakāratāpi nirastā / anirvacanīyatāparihārāt / nahi caturthaprakāratāvasthitiranirvacanīyatvam / tathā sati nirvacanīyatāpatteḥ / anirvacanīyāvidyānivṛttiḥ kathamanirvacanīyā syāditi cet / ghaṭapradhvaṃso yathā tatheti jānīthāḥ / tadetatsaṅgrahāyāto 'nyathetyuktam / anyathāsatī cedityavakṣyat /

*9,261*

evameva mukteradvitīyabrahmāvasthānarūpatānirāsāya kāle 'pi vikalpya doṣo 'bhidhātavya ityāha- tathā kāla iti //

... tathā kāle ... // MAnuv_3,2.60a //

NYĀYASUDHĀ:
nanu ca mokṣadaśāyāṃ kālo 'sti na veti vikalpya"asti ceddvaitāpattiḥ'; iti dūṣaṇaṃ cāstu /
"ato 'nyathāmuktatvam'; iti kathamatideśa ityata āha- kālādhīnā hīti //

... kālādhīnā hi muktatā // MAnuv_3,2.60b //

NYĀYASUDHĀ: kālādhīnā niyamena kālādhikaraṇā / yadvastu tatkālasambandhyeveti vyāpteriti hi śabdārthaḥ /

na kevalamanumānasiddho mukteḥ kālādhikaraṇatāniyamaḥ kintu"tadā vidvān'"dṛṣṭvaiva taṃ mucyate'; ityāgamasiddho 'pītyāha- kāla eveti //

kāla evāgamo 'pyāha muktiṃ ... // MAnuv_3,2.60cd //

*9,262*

NYĀYASUDHĀ: kintato yadyevamadhikaraṇena kālena vyāptā muktirityata āha- kāleti //

... kālanivartane /
mukterapi nivṛttiḥ syāt ... // MAnuv_3,2.60de //

NYĀYASUDHĀ: kālāsattve mukterapyasattvaṃ syāt / vyāpakanivṛttau vyāpyanivṛtterāvaśyakatvāt / tathā cātideśo yukta iti / etaduktaṃ bhavati /

yadi mokṣaḥ kālasambandhī na syāttadā śaśṛṅgādivadasattvāpattiḥ iti /
nanu ca"na mumukṣurna vai mukta ityeṣā paramārthatā'; iti mukterasattvasyeṣṭatvānneyamaniṣyāpattirityata āha- saṃsāritvamiti //

... saṃsāritvamato bhavet // MAnuv_3,2.60f //

NYĀYASUDHĀ: caitanyasya sato bandhābhāvalakṣaṇe mokṣe 'sati devadattavanmuktābhimatasyāpi saṃsāritvaṃ bhavet / bandha(sya)mithyātvātsaṃsāro muktiśca na sta eveti cennānaṅgīkṛtatvamevāniṣṭatvaṃ kintvaprāmāṇikatvādikam / naca bandhamithyātvaṃ prāmāṇikamityuktaṃ prāk /

*9,263f.*

tadevamāgamāditaḥ pratyakṣasya daurbalyaṃ nirākurvatā tanmiṣeṇa prābalyaṃ ca vyutpāditam /

sākṣipratyakṣasyāgamādiprāmāṇyagrāhakatvenopajīvyatāyāstaditarasya sākṣiniścitapramāṇa(prāmāṇya)tāyāśca sūcitatvāt /
tatastadviruddhasyāgamāderevāprāmāṇyaṃ yuktamiti /
na kevalamupajīvyatvādiguṇenānyataḥ prabalaṃ pratyakṣam /
kintu svabhāvato 'pītyāśayavānāha- kva ceti //

*9,264* kva ca pratyakṣataḥ prāptamanumāgamabādhitam // MAnuv_3,2.61ab //

NYĀYASUDHĀ: pratyakṣataḥ prāptamiti sākṣātkārasiddham / anumānāgamaśabdau liṅgavacanavacanau / prāmāṇyanirṇayasyedānīṃ kriyamāṇatvāt / dṛṣṭamiti śeṣaḥ / yadi hi pratyakṣaprāptaṃ kvacidanumānāgamābhyāṃ bādhitamupalabdhavantaḥ tadā pratīmo 'numāditaḥ pratyakṣasya daurbalyam / naca tathā / īśvare doṣagrāhipratyakṣamāgamādibādhitaṃ dṛṣṭamiti cet / satyam / tatrāgamāderupajīvyatayā bādhakatvamiti vakṣyāmaḥ / "prābalyamāgamasyaiva jātyā teṣu triṣu smṛtam'; ityasya vaidikārtaviṣayatvādatra ca pṛthivyādiprapañcasya prastutatvānna virodhaḥ /

*9,267*

dṛṣṭaṃ ca dahanaśaityānumānasya, mama karṇe praviśya gajo garjatītyādivākyasya ca pratyakṣabādhitatvāt / tatrāpi pratyakṣamupajīvyatvādbādhakaṃ natu svabhāveneti cet / na / dharmivyāpakavyāpyavyāptigrāhakatvābhāvāddahanauṣṇyādigrāhiṇaḥ pratyakṣasya / anauṣṇyamuṣṇatābhāvaḥ / sa ca pratiyogijñānādhīnajñānaḥ pratiyogibhūtaṃ cauṣṇyaṃ tejasyeva pratyakṣeṇa pratyetavyamiti tasyopajīvyatvamiti cenna / uktottaratvāt / anuṣṇatāsādhane hīdamupapā(ditam)danam / kenaciddhetunā śaityasādhane tvasyānavakāśaḥ / yadā ca samastasyāpi tejaso 'nauṣṇyaṃ sādhyate tadā bhavatvidaṃ vyutpādanam / agnimātrapakṣīkāre tu nedamupayujyate / saurādau tejasyuṣṇatāṃ sparśanenopalabhya cakṣuṣopalabdhe 'gnāvanauṣṇyasādhanasya tu svabhāvaprabalenaiva pratyakṣeṇa bādha ityeṣā dik /

*9,269*

dehasyātmatvaṃ pratyakṣaprāptamapi deho nātmā bhūtatvātkāryatvādghaṭavadityādyanumānena"taṃ svāccharīrātpravṛhet'; ityāgamena ca bādhitaṃ dṛṣṭam /
anyathā bādhakāntarābhāvāddehātmatvasya vāstavatāpātāt /
tatkathametadityata āha- dehātmatvamiti //

dehātmatvaṃ yadi ... // MAnuv_3,2.61c //

NYĀYASUDHĀ:
dehātmatvaṃ pratyakṣataḥ prāptamanumānāgamabādhitaṃ dṛṣṭamiti yadi brūyāttadā tanneti brūma ityarthaḥ /
na taditi pūrveṇottareṇa ca sambaddhayate /
kuto netyata āha- na taditi //

... na tat prāptaṃ pratyakṣataḥ kvacit // MAnuv_3,2.61cd //

NYĀYASUDHĀ: dehātmatvaṃ pratyakṣaprāptameva na bhavati / ataḥ pratyakṣaprāptasyānumānādinā bādha ityatra nedamudāharaṇam / ayamabhisandhiḥ / nāstyeva dehātmatvapratītiḥ / yānumānādinā bādhyate / yeṣāṃ cāsti nāstikādīnāṃ teṣāmapi nendriyajā / kintvanumānāgamābhāsajanyaiveti / mā bhūtpaṇḍitarūpāṇāṃ dehātmatvapratītiḥ / pāmārāṇāṃ tvastyeva / saivāsmākamudāharaṇaṃ bhaviṣyatītyataḥ kvacidityuktam /

*9,271*

tadupapādayati- mameti //

mama deha iti hyeva na deho 'hamiti pramā // MAnuv_3,2.61ef //

NYĀYASUDHĀ:

sarvasyāpi jantormama deha ityeva hi pramā pratītirna tu kasyāpi deho 'hamiti /
yadvā yasmātsarveṣāṃ mama deha ityeva pramā samyakpratītiḥ sar(va)dānuvartate tasmāddeho 'hamiti pratītirnāvakāśamāsādayatīti /
dehātmatvapratītyabhāve 'pi dehadharmāṇāṃ kārṣṇyādīnāmātmaniṣṭhatvapratītistāvadastyeva kṛṣṇo 'hamityādivyavahārasandarśanāt /
sā ca liṅgādyanapekṣaiva jāyamānā pratyakṣajanyaiva bādhyate cānumānādineti saivodāharaṇaṃ bhaviṣyatītyata āha- upacāraśceti //

upacāraśca kṛṣṇo 'hamiti ... // MAnuv_3,2.62ab //

NYĀYASUDHĀ: kṛṣṇo 'hamiti ca pratītirnāstītyanuvartate / kathaṃ tarhi vyavahāraḥ / kṛṣṇo 'hamiti vyavahārastūpacāra eveti yojanā / asya yo vyavahārabalena tathāvidhāṃ pratītimapyanuminoti / tasyānaikāntikatvaṃ syādityāśayavānuktārthe

dṛṣṭāntamāha- kardameti //

... kardamalepane // MAnuv_3,2.62ab //

*9,272*

NYĀYASUDHĀ: vastrasya yadvadevaṃ syād ... // MAnuv_3,2.62c //

NYĀYASUDHĀ: yathā vastrasya kardamalepane sati kṛṣṇaṃ vastramityupacāravyavahāro bhavatyevaṃ prakṛte 'pi syāt / ayamabhisandhiḥ / yo hi vastrasya śauklayaṃ kardamalepanaṃ ca samyagavagacchati na tasya vastre kāṣṇyarpratītirasti / vyavaharati ca kṛṣṇaṃ vastramiti / ataḥ kṛṣṇo 'hamiti vyavahārāttathāvidhajñānānumānaṃ tatra vyabhicarati / upacāravyavahāro 'sāviti cet / prakṛte 'pi tathā kinna syāditi /

*9,273*

nanu kṛṣṇaṃ vastramiti nopacāraḥ / svataḥ śukle 'pi vastre kardamopādhikakārṣṇyasadbhāvena pratītisambhavāditi cenna /

kimidamaupādhikaṃ nāma / sādhanābhimate vyāptiriva kardamasannidhānādāropyamāṇamiti cenna / āropāsambhasyoktatvāt / japākusumasannidhānātsphaṭike lauhityamiva pratiphalatīti cenna / vastrasyāsvacchatvāt / ghṛtādinā kuṅkumagandhādi(vatkarda)riva kardamanābhivyaktamiti cenna / prāgvastre kārṣṇyasadbhāve mānābhāvāt /

athāgnisaṃyogātpārthivadravye rūpādikamiva kardamopādhinā kṛtamiti matam / tatra pṛcchāmaḥ kiṃ kardamaḥ śauklayaṃ nivartya kārṣṇyaṃ vastre karoti, utānivartyaiva / nādyaḥ / kardamāpagame śauklayānupalabdhiprasaṅgāt / naca punaḥ śauklayamutpannam / kāraṇābhāvāt / na dvitīyaḥ / yugapadrūpadvayādhiṣṭhānavirodhāt / aupādhikasyāpi satyatvena svābhāvikāviśeṣāt /

*9,274*

bhavatu vā vastre kathañcitkārṣṇyamaupādhikaṃ kintadupanyāsenābhyarthate /
nacoktavyabhicāraparihāraḥ /
ekodāharaṇanirākaraṇe 'pi mañcāḥ krośantītyāderanekasya vyabhicārodāharaṇasya sambhavāt /
atha vastre kardamenevātmani dehopādhinā kṛtaṃ kārṣṇyamastīti pratītisambhāvanā vivakṣitā tatrāha- yadīti //

... yadyupādhikṛtaṃ tadā // MAnuv_3,2.62b //

NYĀYASUDHĀ:
yadi vastra ivātmani dehopādhikṛtaṃ kārṣṇyamastīti tatpratītiḥ sambhāvyate tadā pratyakṣapratītasyānumānādinā bādha ityatra nedamudāharaṇamiti śeṣaḥ /
kathamityata āha- svata iti //

svataḥ śuklatvavat kārṣṇyaṃ na mameti pratīyate // MAnuv_3,2.62cd //

*9,274f.*

NYĀYASUDHĀ: atra dṛṣṭānte dārṣyāntike caikadeśotkīrtanenānyadapyupalakṣyate / tathā cāyamarthaḥ / vastre khalu kārṣṇyaṃ kardamopādhikṛtaṃ (aupādhikaṃ) pratīyamānamevaṃ pratyetavyam / svatiḥ śuklamevedaṃ vastraṃ na kṛṣṇam / kārṣṇyantūpādhikṛtamiti / tathātrāpi svato nīrūpa evāham / kārṣṇyaṃ tu na mama svabhāvataḥ / kintu dehopādhikṛtamiti pratīyata ityaṅgīkartavyam / tathācāsyāḥ pratīteryathārthatvānnānumānādinā(to) bādha iti /

*9,276*

yaduktaṃ dehātmatāpratītirnāsti deho 'hamiti pratītyananubhavāditi tadasat / ahamiti pratītereva tatpratītitvāt / idamanidaṃrūpavastugarbho hyahaṅkāraḥ / yaccoktaṃ mama deha iti bhedapratī(tera)tyanuvṛtterdehātmatvapratibhāso 'nupapanna iti / tadayuktam / bhedapratītyasampratipatteḥ / mama deha iti vyavahārasya mama svarūpamitivadaupacārikatvopapatteḥ / na khalu kevale dehe ātmatvapratītiḥ / kintarhi dehendriyāntaḥkaraṇādisaṅghāte / tatra saṅghātāpekṣayā dehamātre sambandhapratītirapi na bādhikā / prasādasya stambho, vṛkṣasya śākheti yathā / naca dehendriyāderātmanaśca bhedāvabhāse sphuṭaṃ pramāṇamasti / yena dehādyātmapratītirvirudhyeta / yadapyuktaṃ kṛṣṇo 'hamityādirūpadehādidharmāṇāmātmaniṣṭhapratītirnāsti pramāṇābhāvāditi / tanna / kṛṣṇo 'hamiti vyavahāradarśanāt / jñānamūlatā khalu vyavahārasyotsargataḥ siddhā / tadanupapattau tūpacāratvakalpanā / naca nāhaṃ kṛṣṇa ityādirūpā pratītirasti / yadbhayādupacāratvaṃ kalpayāmaḥ / ato bhedādipratītyabhāvādastyevobhayī pratītiḥ / yathā'ha / "anyonyasminnanyonyātmakatāmanyonyadharmāṃścādhyasya'; iti /

*9,278*

pratyakṣajā ceyaṃ pratītiriti kathaṃ pratyakṣasiddhasya nānumānādinā bādha ityata āha- kathaṃ ceti /

kathaṃ ca bhedo dehāderātmano na pramīyate // MAnuv_3,2.63ab //

NYĀYASUDHĀ: bhedaśabdenāsaṃsargo 'pi gṛhyate / dehādiśabdena saṅghātastaddharmāśca / yadā dehāderiti pañcamī tadā'tmana iti ṣaṣṭhī /

yadā cātmana iti pañcamī tadā dehāderiti ṣaṣṭhī /
anyonyāropasya pareṇoktatvāt /
dehādisaṅghātasyātmanaścānyonyaṃ bhedastaddharmāṇāṃ ca parasparamasaṃsargaḥ pratīyata evetyarthaḥ /
tatkathamityata āha-jātamātrā iti //

jātamātrā mṛgā gāvo hastinaḥ pakṣiṇo khaṣāḥ /
bhayābhayasvabhogādau kāraṇāni vijānate // MAnuv_3,2.63c-f //

*9,278f.*

NYĀYASUDHĀ: jātā eva na tu vyāpārāntaraṃ kṛtavantaḥ / bhujyata iti bhogaḥ sukham / ādipadena duḥkham / siṃhavyāghrādīni bhayakāraṇāni, mātrādīnyabhayakāraṇāni, stanapānādīni sukhakāraṇāni, śaṅkvādinā nayanāntaḥkaṇḍūyanādīni duḥkhakāraṇānīti vijānate / ata eva siṃhādidhvanimātreṇa palāyante, mātrādīni copasarpanti, stanapānādyarthaṃ pravartante, varjayanti śaṅkukaṇḍūyanādīni /

*9,279*

tataḥ kimityata āha asmṛtāviti

asmṛtau pūrvadehasya vijñānaṃ tat kathaṃ bhavet // MAnuv_3,2.64ab //

NYĀYASUDHĀ:
tadvijñānaṃ bhayādikāraṇametaditi vijñānam /
pūrvadehāsmaraṇe tadvijñānaṃ(kṛto) kathaṃ na bhavedityata āha- anvayeti //

anvayavyatirekāderanusandhānavismṛtau // MAnuv_3,2.64cd //

*9,280*

NYĀYASUDHĀ: ādipadena dṛṣṭāntadharmiṇorgrahaṇam / yadvā'digrahaṇenopadeśo gṛhyate / anvayavyatirekādervismṛtāviti sambandhaḥ / na kevalametāvat / kintu tathā cāyamityanusandhanasya ca vismṛtau satyāṃ vijñānaṃ tatkathaṃ bhavediti sambandhaḥ /

etaduktaṃ bhavati / asti tāvanmṛgādīnāṃ stanapānādau pravṛttiḥ śaṅkukaṇḍūyanādito nivṛttiśca / tato 'numīyate vidyete tatra teṣāṃ rāgadveṣāviti / rāgadveṣayoreva pravṛttikāraṇatvenāsmadādau nirṇītatvāt / rāgadveṣābhyāṃ ceṣyāniṣyasādhanatvajñānam / tasyaiva rāgādikāraṇatayā niścitatvāt / naca tajjñānaṃ pratyakṣasādhyam / kāryakāraṇabhāvasyātīndriyatvāt / kintvanumānopadeśasādhyameva / naca mṛgādīnāmupadeśaḥ sambhavati / anadhikārāt / tasmātprāgbhavīyopadeśa iti vācyam / nacāsmṛto 'sau tatkāraṇamiti tatsmṛtisadbhāvo 'ṅgīkāryaḥ / yadvānumānam / naca tat, yadyatstanapānaṃ tadiṣyasādhanaṃ, yadiṣyasādhanaṃ na bhavati tatstanapānaṃ na bhavati, yathāmukam, stanapānaṃ cedamityanvayādismaraṇena vinā bhavati / nacānanubhūte smṛtirutpadyate / nacāsmiñjanmanyanvayādyanubhavo 'sti / jātamātrāṇāmudāhṛtatvāt / ato janmāntarānubhūtānvayādismaraṇameṣṭavyam /

prāgbhavīyasyopadeśasyānvayādeśca smaraṇe pūvardehasmaraṇamapyaṅgīkartavyam / samānayogakṣematvāt / naceddehāntarasmaraṇaṃ mṛgādīnāṃ tadā tadaviśiṣyānvayayādismaraṇamapi na syāt / tadabhāve cānumānādyabhāveneṣyāniṣyakāraṇatājñānaṃ notpadyeta / tadanutpāde ca rāgādyanutpādātpravṛttyādyanutpa(dyata)dyate / kāraṇābhāve kāryābhāvasya sulabhatvāt / adṛṣṭavaśātpravṛttyādīti cenna / dṛṣṭātikramadoṣāt /

etāvāṃstvadṛṣṭasyopayogo yañjanmāntarānubhūtaṃ sarvamasmarannetāvatsmarati / yādṛcchikaṃ pravṛttyādi bhavatviti cenna / anantānāṃ tadanupapatteḥ / ata eva mṛgā ityādibahuvacanam / astu jātisvabhāvo 'yam / na / bhinnajātīyānāmapyupalambhāt / ata eva mṛgā gāva ityādyuktam / dṛṣṭātikramadoṣaścāparihāryaḥ /

tasmādasti mṛgādīnāṃ pūrvadehasmaraṇam / tathaiva mānuṣādīnāmapīti siddhamiti /

*9,283*

tathāpi kiṃ prakṛta ityata āha- yadeti //

yadā dehāntarajñānaṃ dehaikyāvasitiḥ kutaḥ // MAnuv_3,2.65ab //

NYĀYASUDHĀ: yadaivametaddehavartino mama na kevalamayameva dehaḥ kintu tatprāganyo 'pyabhūditi dehāntarasmaraṇaṃ pramitam(ṇamāpatitam) / tadaitaddehena svasyaikyā(dhya)vasāyaḥ kutaḥ syāt / kintvanekamaṇiṣvanusyūtaṃ sūtramivānekadehānusyūtamātmānaṃ paśyataḥ svasya tato 'tyantabhedāvasitireva yuktā / tathāca kārṣṇyādīnāmasaṃsargajñānamapi susthameve / pareṇa dehādyāropanibandhanatvābhyupagamāttadāropasya / ahaṃpratyayastu nāropa iti prāgevoktam / ato mama deha iti pratyayo nānyathayitavyaḥ kṛṣṇo 'hamityādiścopacāro 'ṅgīkaraṇīya iti /

*9,284f.*

syādetat / na mukhyārthānupapattimātrādupacāro labhyate / kintu sādṛśye sambandhe vā prayojane ca sati / nacātra sādṛśyādikamasti / tatkathamayamupacāraḥ /

kiñca mṛgādīnāṃ pāmārāṇāṃ manuṣyāṇāṃ ca yadi dehātmabhedajñānaṃ syāttarhi"naiṣāṃ mamāhamiti dhīḥ śvasṛgālabhakṣya'; ityādayaḥ purāṇādivyavahārāḥ kathaṃ saṅgacchante /
kathaṃ ca dehātmavivekārthānāmupadeśānāmānarthakyaṃ na syāt /
dehānukūlapratikūlārthayo rāgadveṣau ca dehātmabhedajñāne sati na syātām /
tataśca saṃsārānupapattirityata āha- vyāptatvāditi //

*9,285*

vyāptatvādātmano dehe vyavahāreṣvapāṭavāt // MAnuv_3,2.65cd //

bhedajñāne 'pi cāṅgāravahnivat svāviviktavat / bhavanti vyavahārāśca ... // MAnuv_3,2.66a-c //

NYĀYASUDHĀ: bhedājñāne 'pi ceti caśabdo vyavahāreṣvapāṭavācceti sambaddhayate / aṅgāravahnivaditi / aṅgāravyāptavanhāvivetyarthaḥ / svāviviktavat svābhinne svasaṃsṛṣṭe ca yathā tathetyarthaḥ / vyavahārāśceti caśabdo 'nuktasamuccayārthaḥ / ātmano(dehe) vyāptatvātsvāviviktavadvayavahārā bhavanti ityanenaikadeśatvalakṣaṇaṃ sādṛśyaṃ sambandho 'pyabhihitaḥ / bhedajñāne 'pyabhinnavadvayavahāre kiṃ prayojanamityasyottaraṃ bhedajñāne 'pi lokānāṃ vyavahāreṣvapāṭavātsvāviviktavadvayavahāre kiṃ prayojanamityasyottaraṃ bhedajñāne 'pi lokānāṃ vyavahāreṣvapāṭavavātsvāviviktavadvayavahārā bhavantīti / na prayojanamuddiśya lokāstathā vyavaharanti / kintu viviktavyavahāreṣu pāṭavābhāvādeveti / apāṭave heturvyāptatvādātmano deha iti / rūḍhatvāccaiteṣāṃ vyavahārāṇāṃ na prayojanāpekṣetyāśayena uktam- aṅgāravahnivaditi / bhedajñāne 'pyātmano dehavyāptatvādaṅgāravahnivallokānāṃ vyavahāreṣu apāṭavādatyantaviviktavedaneṣvasāmarthyātpurāṇādivyavahārāśca svāviviktavadbhavanti / viśadavivekābhāvavivakṣayaiva te vyavahārā ityāśayaḥ / ata eva vivekārthānāmupadeśānāṃ ca sārthakyamupapadyate / viśado hi vivekaḥ puruṣārthāya kalpate na tvautpattikaḥ / ātmano dehe vyāptatvādatyantaṃ premāspadatvādrāgādayo yujyanta eveti /

*9,287*

nanu jñānameva vyavahārakāraṇaṃ taccedasti kathaṃ tarhi vyavahāreṣvapāṭavamityata āha- nahīti //

... na hi pratyakṣagānapi // MAnuv_3,2.66d //

*9,288*

NYĀYASUDHĀ:

arthān yathānubhavataḥ pratipādayituṃ kṣamāḥ /
lokās ... // MAnuv_3,2.67a-c //

NYĀYASUDHĀ: yathānubhavataḥ anubhavānusāreṇa pratipādayituṃ vyavahartum /

yamalayoratyantavivekaṃ paśyanto 'pi mātrādayaḥ kathametau viviktāvavagantavyāviti pṛṣṭā evamiti svapratyakṣānubhavānusāreṇa na parānpratipādayituṃ kṣamanta ityādyanubhavasiddham /
kā nāmātra kathantā /
atha tatrātyantasādṛśyaṃ pratibandhakaṃ tarhyatrāpyaṅgāravahnivadātmano dehe vyāptatvaṃ pratibandhakamuktameva /
śuktirajatādipratyakṣāṇāmanumānādinā bādho nāstītyanyatropapāditamityāśayavān"kva ca pratyakṣataḥ prāptam'; ityādinoktamupasaṃharati- tato hīti //

... tato hi pratyakṣasiddhaṃ nānyena kenacit // MAnuv_3,2.67cd //
śakyaṃ vārayituṃ kvāpi ... // MAnuv_3,2.68a //

NYĀYASUDHĀ: kvacitpratīterevābhāvātkvacitpratītisadbhāve 'pi pratyakṣajanyatvābhāvātkvacitpratyakṣapratītibhāve 'pi yathārthatvātkvacidayathārthatve 'pi prabalapratyakṣeṇaiva bādhādityarthaḥ / ata eva kvāpītyuktam / anyeneti / anupajīvyenāgamādinetyarthaḥ / tadevaṃ svabhāvataḥ prabalena pratyakṣeṇa viruddhāvanumānāgamāvabhāsāveveti /

*9,289*

bhavatvāgamāditaḥ pratyakṣaṃ prabalaṃ mā vā bhūt / tadvirodhastvāgamādernāsti / bhinnaviṣayatvāt / tathāhi / āgamādikaṃ khalvāgāminaṃ viśvasya bādhaṃ pratipādayati na tu adhunātanam / sa eva ca mithyādipadena vedanīyaḥ / tasya ca pratyakṣavirodhastadā syāt / yadyāgāminamapi viśvasya bādhaṃ pratyakṣaṃ pratikṣipet / nacaivam / tasya vartamānamātragrāhitvena āgāminamapi viśvasya bādhaṃ pratyakṣaṃ pratikṣipet / nacaivam / tasya vartamānamātragrāhitvena āgāmibādhābhāvagrahaṇe sāmarthyābhāvāt / yathoktam / "sambaddhaṃ vartamānaṃ ca gṛhyate cakṣurādinā'; iti / idānīntanabādhābhāvagrahaṇe 'pi na virodhaḥ / naca bhinnaviṣayayorvirodho 'sti / tathā satīdānīntanaghaṭābhāvagrāhiṇā pratyakṣeṇa bhaviṣyati ghaṭa ityāgamādervirodhaḥ syāditi /

*9,290*

ucyate / asti tāvat pratyakṣaṃ vartamānakālīnaṃ bādhābhāvamāvedayatīti parasyāpi sampratipattiḥ / āgamaśca neha nānāstītyādirūpo vartamānameva viśvasya bādhaṃ pratipādayatīti kathaṃ na pratyakṣaviruddhaḥ / astu vāgāmibodhakatvamāgamādestathāpi bādho nāma traikālikasattaniṣedhaḥ / sa ca vartamānakālīnasattāgrāhiṇā pratyakṣeṇa viruddhayata eveti tatpratipādakasyāgamādeḥ kathaṃ na pratyakṣavirodhaḥ /

etenāsmatpratyakṣamasmanniṣṭhameva bādhaṃ pratikṣeptuṃ kṣamate na puruṣāntaragatamiti nirastam / ghaṭādisattāniṣedharūpasya bādhasya tatsattāgrāhiṇā pratyakṣeṇa virodhāvaśyambhāvāt /

*9,293*

tadevaṃ pratyakṣasya vartamānamātragrāhitve 'pyāgamādestadvirodho duṣparihāra eva /
tathāpi prasaktau vastusthitirvaktavyetyāśayavānpratyakṣasya vartamānamātragrāhitāniyamamapākartumuttaraṃ prakaraṇamārabhamāṇaḥ sākṣipratyakṣasya tāvattanniyamamapākaroti- taccediti //

... taccennottaragocaram /
kathamevottaraḥ kālastadgo mokṣaśca gamyate // MAnuv_3,2.68b-d //

NYĀYASUDHĀ: gamyata iti vakṣyamāṇena sambandhaḥ / taditi pratyakṣaviśeṣasākṣiṇamevādhikurute bhagavān bhāṣyakāraḥ cecchabdaśravaṇāttarhītyadhyāhāryam / nottaragocaramiti / vartamānamātragocaramityarthaḥ / pramāṇāntarāṇāṃ prāgeva dūṣitatvādityevārthaḥ / uttara ityatītasyāpyupalakṣaṇam / yeṣāṃ cākhaṇḍa eva kālastairapyupādhibhedo 'ṅgīkartavya eva /

anyathā sarvākhyātapratyayānāmaikāthyarprasaṅgāt /
ataḥ svābhāviko vaupādhiko vāstyuttaraḥ kālaḥ /
māvagāmyuttaraḥ kāla idānīm /
kinnaśchinnamityata āha- tadga iti //

kathamevetyanuvartate / uttarakālānavagatāviti cārthaḥ / gamyate avagamyate / atrātītasya kaṇṭhato 'saṅkīrtanaṃ kaiścidatītamokṣasyānaṅgīkṛtatvāt / uttarakālānavagatau tatsambandhitayā mokṣo 'pi nāvagamyata eva / viśeṣaṇānavagame viśiṣyānavagamasya prasiddhatvāt / bhaviṣyati mokṣa ityavagamābhāve ca tadarthaḥ prayatno na syāt / mokṣe sarvasya bādho bhaviṣyatītyetadapi na syāditi /

*9,295*

śukavāmadevādayo jñānena muktā abhūvannahamapi mukto bhaviṣyāmītyādyavagatiḥ āgamādeva bhaviṣya(tīti)ti kimatra sākṣiṇo 'tītānāgatārthagocaratvenetyata āha- āgamo 'pīti //

āgamo 'pi hi sāmānye siddhe pratyakṣataḥ punaḥ /
viśeṣaṃ gamayedeva ... // MAnuv_3,2.69a-c //

NYĀYASUDHĀ:

eṣā khalvāgamasya sthitiḥ /
yatsāmānye 'nvayasāmānyavati padārthasamūhe, pratyakṣataḥ pramāṇāntareṇa, siddhe sati, punaḥ paścādviśeṣamanvayaviśeṣavantaṃ tameva padārthasamūhaṃ, gamayedityeva na punaḥ padārthānapi gamayediti /
nadyāstīre pañcaphalāni santītyādau tathā darśanāditi hiśabdārthaḥ /
kiṃ prāk padātharsiddhayetyata āha- kathamiti //

... kathaṃ śaktigraho 'nyathā // MAnuv_3,2.69d //

NYĀYASUDHĀ: yadi padārthāḥ prāṅ na siddhāstarhi padānāṃ teṣu vācakatvaśaktigrahaṇaṃ na syāt / aviditaviṣayāyāḥ śaktergṛhītumaśakyatvāt / nahi kāṣṭhamajānankuṭhārasya tacchedanaśaktiṃ jñātu śaknoti /

*9,296*

astu padānāṃ śaktigrahāya padārthajñānamāvaśyakam /
atha śaktigraha eva kimartha ityata āha- atīteti //

atītānāgatārtheṣu jāte śaktigrahe 'khilam /
viśeṣaṃ jñāpayed vākyaṃ na tadajñātaśaktike // MAnuv_3,2.70 //

NYĀYASUDHĀ: atrātītānāgatagrahaṇaṃ prakṛtāpekṣam / akhilamapi vākyaṃ padānāṃ padārtheṣu vācakatvaśaktigrahe jāta evānvayaviśeṣaṃ gamayet / natu tadvākyaṃ padārtheṣu padasamūhe 'jñātaśaktike sati viśeṣaṃ gamayedityanvayavyatirekābhyāṃ, vākyasya vākyārthāvagatau kartavyāyāṃ, śaktigraho 'ṅgamiti jñāyate 'to 'sāvarthanīyaḥ / prakṛtavākyānāṃ cātītānāgatārthasaṃsargabodhakatvādatītānāgatārtheṣu luṅḷḍādyantapadānāṃ śaktirjñātavyetyarthaḥ /

*9,297*

astu śaktigrahāvaśyambhāvaḥ kintu vartamāneṣvevārtheṣu nātītānāgateṣvanupayogādityata āha- śaktiścediti //

[JOSHI-16]

śaktiśced vartamāne syānnātītānāgataṃ vadet // MAnuv_3,2.71ab //

NYĀYASUDHĀ: yadi vartamāna evārthe padānāṃ śaktirgṛhītā syāttadā vākyam atītānāgatam atītānāgatārthasaṃsargaṃ na vadet na pratipādayet / sahakārivirahāt / sarvo dvandvo vibhāṣayaikavadbhavatītyekavadbhāvaḥ / atītānāgatārtheṣvityuktasyābhiprāyakathanametat /

*9,299*

astvatītānāgatārtheṣvapi padānāṃ śaktigrahaḥ /
tataḥ kimityata āha- yadīti //

yadi śaktigraho 'nyatra kathaṃ sa syāt tadagrahe // MAnuv_3,2.71cd //

NYĀYASUDHĀ: vartamānādanyatrātītānāgatayorapi padaśaktigraho yadyaṅgīkṛtastadā saḥ atītānāgatārtheṣu padaśaktigrahastadagrahe 'tītānāgatārthāgrahe kathaṃ syāt / na kathañcit / nirviṣayāyāḥ śakterjñātumaśakyatvāt / ato 'tītānāgatārthajñānamapyaṅgīkāryam /

ayamatra samudāyārthaḥ / vākyaṃ tāvatpadārthasaṃsargaviśeṣalakṣaṇaṃ vākyārthameva bodhayati na padārthamātram / taccāpekṣate padānāṃ padārtheṣu vācakatvaśaktigraham / śaktigrahaśca padārthagraham / padārthagrahaśca pramāṇāntarāyatto na padavākyajanyaḥ / itaretarāśrayādidoṣaprasaṅgāt / yatra cātītānāgatārthasaṃsargo vākyārthastatrātītānāgatārthagrahaṇamāvaśyakam / śukavāmadevedayo muktā abhūvannahaṃ ca mukto bhaviṣyāmītyādikaṃ ca tathā / tasmālluṅḷḍādyantapadavācyānāmatītānagatakālatatsambandhipadārthānāṃ ca grahaṇamāgamenoktārthapratipattimabhilaṣatāpi pareṇaiṣyavyam / naca tatsākṣiṇā vinā bhavatīti kathamatītānāgatārthagrāhiṇastasya vartamānamātraviṣayatvamiti /

*9,300*

mīmāṃsakamatānusāreṇa śaṅkate- sāmānyamiti //

sāmānyaṃ dṛṣṭamevāsāvanyatra gamayed yadi // MAnuv_3,2.72ab //

*9,301*

NYĀYASUDHĀ: asāviti prakṛvākyaikadeśasya śabdasya parāmarśaḥ / sakalamapi vastu sāmānyaviśeṣātmakam / tatra sāmānyākāra eva śabdavācyo viśeṣastu lakṣya eveti tāvanniṣyaṅkitam / sāmānyaṃ cātītānāgataviśeṣeṣvekameva / tacca vartamānaṃ cakṣurādinā dṛṣṭaṃ śabdaśaktiviṣayatayā avagatameva, anyatra kālāntare 'pi, śabdo bodhayati / tatra kimatītānāgatārthajñānena / viśeṣāṇāṃ hi śabdavācyatve teṣāmatītādirūpatvāt śaktigrahaṇāyātītādijñānamapekṣitaṃ syāt / naca luṅḷḍādiśaktigrahaṇāyātītānāgatādikālagrahaṇamaparihāryamiti vācyam / tatrāpi kālatvajātereva vācyatvāt / nahi vaiśeṣikādivanmīmāṃsakānāṃ nissāmānyaṃ kimapyasti / ato na śaktigrahāyātītādigrahāpekṣeti /

*9,302*

uttaramāha- sāmānyeti //

sāmānyavarjitaṃ vastusvarūpaṃ gamayet katham // MAnuv_3,2.72cd //

NYĀYASUDHĀ: astu tāvatsarvaviśeṣā(ṣayā)nugataṃ nityaṃ gotvādisāmānyameva gavādiśabdavācvatvaṃ sāsnādimanto viśeṣāstu lakṣyā eva / tathāpīdaṃ vaktavyam / svarūpaśabdo vastusvarūpāṇyavagamayati na veti / neti pakṣe 'nubhavavirodhaḥ / ādye kathaṃ kayā vṛttyeti vācyam / na tāvallakṣaṇayā / vācyārthadvāraiva(reṇaiva) sakṣaṇāsambhavā(lābhā)tsāmānyasyaiva vācyatvāt / svarūpāṇāṃ ca sāmānyavarjitatvāt / ataḥ svarūpaśabdo vastusvarūpāṇāṃ vācaka ityevāṅgīkāryamiti /

*9,303*

nanu sarvasāmānyānāṃ vastusvarūpābahirbhāvātsāmānyavarjitaṃ (vastu)svarūpamiti kathamityata āha- neti //

na svarūpatvasāmānyaṃ kenāpyaṅgīkṛtaṃ kvacit // MAnuv_3,2.73ab //

NYĀYASUDHĀ: satyam santi svarūpe sāmānyāni / naca tāni svarūpaśabdavācyāni / nahi sāsnādimati piṇḍe vatarmānaṃ paśutvaṃ gośabdavācyam / kintu gotvameva / tadatrāpi svarūpaśabdasya vācyaṃ sāmānyamabhyupagacchatā svarūpatvamevāṅgīkāryam / tacca nāsti / kenāpi parīkṣakeṇa, kvacidapyanaṅgīkṛtatvāt /

māṅgīkāri kenāpi svarūpatvasāmānyam /
mayā tvaṅgīkariṣyate /
nahi sarvairaṅgīkṛtamevāṅgīkaraṇīyamityasti niyamaḥ /
tathātve darśanabhedāsambhavāditi vaiyātyādvadantaṃ pratyāha- svarūpaṃ cediti //

svarūpaṃ cedanugataṃ vyāvṛttaṃ tatra kiṃ bhavet // MAnuv_3,2.73cd //

NYĀYASUDHĀ: svarūpamiti bhāvapradhāno nirdeśaḥ /

tatra vastuni /
kiṃśabdaḥ praśne /
evaṃ satyatva praśno niruttaraḥ syāditi bhāvaḥ /
tatkathamityata āha- sarveti //

*9,304*

sarvānugatadharmāṇāmante hi svatvamiṣyate / kiṃ vyāvṛttamiti praśne svarūpamiti kevalam / syāduttaraṃ ... // MAnuv_3,2.74a-e //

NYĀYASUDHĀ: yasmātsarveṣāmanugatadharmāṇāmante 'vasāne svattvaṃ svarūpatvamiṣyate mīmāṃsakena / tasmātkiṃ tatra vyāvṛttamiti praśne kṛte svarūpatvamityevottaraṃ vaktavyaṃ syāt / etaduktaṃ bhavati / dravyeṣvatyantaṃ vyāvṛttā dharmā antyā viśeṣā iti vaiśeṣikairaṅgīkṛtam / viśeṣeṣvapi viśeṣāntarāṅgīkāre 'navasthā(syāt)nāt / tatra yathā svarūpatvameva vyāvṛttaṃ tathā dravyeṣvapi tadevāstu kiṃ viśeṣairiti viśeṣānavajñāya tatsthāne svarūpatvamabhiṣiñcatā mīmāṃsakena kiṃ vyāvṛttamiti praśne 'ntyā viśeṣā iti vaktuṃ na śakyata eva / apasiddhāntāpātāt / guṇādayastu vyāvṛttatve 'pyanugatādhāratayāṅgīkṛtā anugatakalpā eva / ataḥ svarūpatva(mitye)meva vaktavyam / tasya cedānīmanugatatvāṅgīkāre kathamayaṃ praśno niruttaro na bhavediti /

*9,305*

nanu bheda eva vyāvṛtto bhaviṣyati /
tasyānugateranugatādhāratāyāścābhāvādityata āha- tata iti //

... tato 'nyaccet tadeva svayameva naḥ // MAnuv_3,2.74ef //

NYĀYASUDHĀ: ekasya evaśabdasya tarhītyarthaḥ / tataḥ svarūpatvādanyadbhedalakṣaṇaṃ vyāvṛttaṃ yadyaṅgīkriyate / tarhi tadevāsmākaṃ svayaṃ svarūpam padārtha(yadarthaṃ)svarūpamudāhṛtaṃ tatra bheda evodāharaṇaṃ bhaviṣyatītyarthaḥ / etaduktaṃ bhavati / udāharaṇasyānādaraṇīyatvādbhedastāvannissāmānyo 'pi śabdabodhyo vacanavṛttyaivetyaṅgīkaraṇīyam / naca vācakaḥ śabdaḥ śaktigrahaṇe vinār'thaṃ bodhayatīti tatra tasya śaktigraho 'pyeṣyavya iti /

tataḥ kiṃ prakṛta ityata āha- evamiti //

evaṃ vyāvṛttarūpe 'pi yadā śaktigraho bhavet /
tasya ... // MAnuv_3,2.75a-c //

NYĀYASUDHĀ:
evamuktaprakāreṇa vyāvṛttarūpe nissāmānye 'pi svarūpe vā bhede vā svarūpabhedādiśabdānāṃ vācakatvaśaktigraho yadāṅgīkṛto bhavettadā sa ca śaktigrahastasya svarūpāderjñānaṃ vinā kuto bhavet /
sambandhajñānasya sambandhijñānapūrvakatvaniyamānna bhavedeveti tajjñānamaṅgīkaraṇīyam /
sarveṣāṃ svarūpāṇāṃ bhedānāṃ ca jñāne(ca) sārvajñamāpatitamityata āha- sāmānyata iti //

... sāmānyato jñānaṃ vinā sa ca bhavet kutaḥ // MAnuv_3,2.75cd //

NYĀYASUDHĀ:
sāmānyato jñānenaiva vyutpattyupapattiḥ, viśeṣato jñānābhāvācca sārvajñānāpattirityarthaḥ /
nanu sāmānyavarjitasya svarūpādeḥ kathaṃ sāmānyato jñānamityata āha- ata iti //

ato viśeṣasāmānyarūpaṃ sarvamapīṣyate // MAnuv_3,2.76ab //

NYĀYASUDHĀ: sarvamapi vastvasmābhirviśeṣasāmānyarūpaṃ vyāvṛttarūpaṃ sāmānyarūpaṃ ceṣyate 'to na kācidanupapattiḥ / kuta evamiṣyate / ataḥ pūrvanyāyāt / yadi vyāvṛttameva syāttadoktaprakāreṇa sārvajñamāpadyeta śaktigrahābhāvo vā syāt / yadi ca sāmānyarūpameva bhavettadā vyāvṛttabuddhayanupapattireveti /

*9,306*

nanvidaṃ pūrvoktaviruddhamucyate /
yāvatā prāk svarūpādikaṃ nissāmānyameveti prasādhyedānīṃ sarvamapi viśeṣasāmānyarūpamiṣyata ityucyata ityata āha- vyāvṛttamiti //

vyāvṛttaṃ yacca sāmānyaṃ tadeva syād viśeṣataḥ // MAnuv_3,2.76cd //
nacaikadharmatā tena padārthānāṃ parasparam // MAnuv_3,2.77ab //

NYĀYASUDHĀ: yadeva vyāvṛttaṃ svarūpaṃ tadeva viśeṣabalena sāmānyaṃ ca syādyatastena kāraṇena padārthānāṃ parasparamekadharmatā nāstīti / etaduktaṃ bhavati / yatprāk svarūpabhedādau sāmānyaṃ nāstītyuktaṃ tatpadārthasvarūpāṇāṃ parasparamanugataikadharmatā nāstītyabhiprāyeṇa / tadabhāve 'pi vyāvṛtta(sya)svarūpābhinnasya pratiniyatasya sāmānyākārasyābhyupagame viśeṣasāmānyarūpaṃ sarvamapīṣyata ityuktamiti na pūrvottaravirodhaḥ / nacaitadayuktam / ekasyaiva vastuno viśeṣabalena vyāvṛttānuvṛttabuddhijanakatvena viśeṣasāmānyarūpatopapatte(tti)riti /

*9,307*

evaṃ gotvādisāmānyasyānugatatvamaṅgīkṛtya svarūpatvādisāmānyābhāvāttatraśabdaśaktigrahārthaṃ tatsvarūpajñānamapekṣitamityuktam /
idānīṃ gotvādikamapi nānugatamityāha- dharmāṇāmiti //

dharmāṇāṃ bhedadṛṣṭayaiva ... // MAnuv_3,2.77c //

NYĀYASUDHĀ: padārthānāṃ paramparamekadharmatā netyetāvadanuvatarte / samudāyavyatiriktānāṃ śauklayādidharmāṇāṃ bhedadṛṣṭayā pratidharmivyāvṛttatvadarśanāttaddṛṣṭāntena gavādipadārthānāmapi parasparamekadharmatā anugatagotvādidharmavattā netyanumātavyam / ayamatra prayogaḥ / gotvādikaṃ prativyaktivyāvṛttaṃ samudāyātiriktadharmatvācchauklayādivaditi / evaśabdaḥ pratijñayā sambaddhayate / tenānugatabuddhibādha iti nirākaroti / anugatabuddheranyathaivopapāditatvāt /

*9,308*

athavā yathānyāsāmevāstu sambandhaḥ / prābhākarā manyante / rūpādayo 'pi dharmā anuvṛttā eva na tu prativyakti bhidyate /

ataḥ sādhyavikalateti /
tannirāsāya bhedadṛṣṭayaivetyuktam /
anyathā bhedādityevāvakṣyat /
śauklayādervyāvṛttatve 'nuvṛttapratyayo viruddhayetetyata āha- taditi //

... tatsādṛśyasya darśanāt // MAnuv_3,2.77d //

NYĀYASUDHĀ:
śauklayamidaṃ śauklayamidamiti pratītau himaśauklayasādṛśyameva himāṃśuśauklaye pratīyate natu tenaikyamityato na virodhaḥ /
mā bhūdanugataṃ sāmānyaṃ tataḥ kiṃ prakṛta ityata āha- ata iti //

ataḥ sarvapadārthāśca sāmānyāt sākṣigocarāḥ // MAnuv_3,2.78ab //

NYĀYASUDHĀ: anugatasāmānyābhāvenātītānāgatavartamānavyaktīnāmeva vācyatvādagṛhītaśaktīnāṃ ca padānāmabodhakatvāt śaktigrahaṇasya ca padārthajñānena vināsambhavādviśeṣato jñāne sārvajñāpatterityarthaḥ /

sarva iti /
vartamānātītānāgatāḥ /
astvatītādijñānāpekṣā śaktigrahasya /
tacca sākṣiṇeti kuta ityata āha- sarvamiti //

sarvamityeva vijñānaṃ sarveṣāṃ kathamanyathā // MAnuv_3,2.78cd //

*9,309*

NYĀYASUDHĀ: evaśabdo viśeṣākāravyavacchedārthaḥ / pramāṇāntarābhāvāditi bhāvaḥ / anumānenātītādisarvasāmānyajñānaṃ bhaviṣyatītyasya cedamuttaram / atītānāgatavartamānaṃ sarvamapi liṅgamanena sādhyena vyāptamiti jñānāpekṣaṃ khalvanumānam / nacaitajjñānaṃ sākṣiṇā vinā sambhavatīti / yadvā sākṣiṇo 'tītādisarvasāmānyākāragocaratve pramāṇāntaramevānenocyate / atītādikaṃ sarvaṃ dhūmādi tathāvidhenāgnyādinā vyāptamiti jñānapūrvakaṃ khalvanumānam / tathāca sākṣiṇo 'tītādigocaratvābhāve 'nyasya tathāvidhasyābhāvādanumānamātrocchedaḥ syāditi / kiñcāsti tāvatsarveṣāṃ sarvaśabdaśaktigrahaḥ / anyathā"sarvaṃ khalvidaṃ brahma'; iti vyavahāravilopaprasaṅgāt / śaktigrahaścārthagrahāpekṣa iti sarveṣāṃ sāmānyataḥ sarvamiti jñānamaṅgīkāryam / sākṣiṇaścātītādisarvagocaratvābhāve tanna syāditi /

*9,310*

nanvanugatasāmānyābhāve vyaktīnāmānantyādvayabhicārācca śabdaśaktigraha eva na saṅgacchate /
kutastadanyathānupapattyā sākṣiṇo 'tītādigocaratvasiddhirityata āha- kiñciditi //

kiñcitsādṛśyavijñānādakhilasyāpi vastunaḥ /
śabdaśaktigrahaśca syāt ... // MAnuv_3,2.79a-c //

*9,311*

NYĀYASUDHĀ:
tadetadvaiśeṣikaparīkṣāyāṃ vyākhyātaprāyam /
nanvevaṃ sati gośabdasya gavaye 'pi śaktiṃ gṛhṇīyāt /
sādṛśyasadbhāvādityata āha- tattaditi //

... tattatsādṛśyamānataḥ // MAnuv_3,2.79d //

NYĀYASUDHĀ: pūrveṇānvayaḥ / na yatkiñcitsādṛśyajñānaṃ śabdaśaktigrahaṇakāraṇam / kintvativyāptividhuram / yathā gośabde sāsnādimattvamevamanyatrānyaditi bhāvaḥ / etena pūrvaḥ"kiñcit'; śabdo vyākhyāto bhavati /

*9,312*

evaṃ sākṣipratyakṣasya vartamānamātragrāhitvamapākṛtya mānasapratyakṣasyāpi tadapākaroti- pratyakṣamiti //

pratyakṣaṃ mānasaṃ caiva yadātītārthagocaram // MAnuv_3,2.80ab //

NYĀYASUDHĀ: mānasaṃ pratyakṣaṃ cātītārthagocarameva yatsmṛtikāraṇamiti / yadetyuttaravākye sambaddhayate / pūrvānubhavānadhikaviṣayāyāḥ smṛteḥ prāmāṇyameva durlabhaṃ kuto mānasapratyakṣajatvamityata āha- (yadeti)tadeti /

*9,313*

tadā smṛtipramāṇatvamatītatvaviśeṣitam // MAnuv_3,2.80cd //

NYĀYASUDHĀ:
yadā yasmāt atītatvaviśeṣitam arthaṃ smṛtirviṣayīkarotīti śeṣaḥ /
tadā tasmātsmṛtipramāṇatvaṃ siddham /
atītatvaviśeṣitārthaviṣayatve 'pi kathaṃ smṛteḥ pramāṇatvamityata āha- ādhikyamiti //

ādhikyamanubhūtāttu yadātītatvamiṣyate /
mānatā ca kathaṃ na syāt smṛter ... // MAnuv_3,2.81a-d //

NYĀYASUDHĀ: yasmātsmṛtiviṣayīkṛtamatītatvaṃ vartamānatayānubhūtārthādadhikyamiṣyate sarvaistasmātsmṛtermānatā kathaṃ na syāt / mānatve ca mānasapratyakṣajatvaṃ kathaṃ na syāditi cārthaḥ / api cānadhigatārthagantṛtvaṃ pramāṇalakṣaṇamaṅgīkṛtyedaṃ smṛteranubhavādhikaviṣayatvaṃ vyutpāditam / vastutastu nedaṃ lakṣaṇam /

kintu yathārthatvameva /
taccāsti smṛteranubhavasiddham /
bādhakapratyaye hi sati tanna bhavet /
nacāsāvatrāstītyāha- bādhaśceti //

... bādhaśca nātrahi // MAnuv_3,2.81d //

NYĀYASUDHĀ: cākṣuṣādipratyakṣe 'pi na vartamānamātragrāhitvaniyama iti bhāvenāha- mānatvamiti //

mānatvaṃ pratyabhijñāyā api sarvānubhūtigam // MAnuv_3,2.82ab //

NYĀYASUDHĀ:
sarve 'pi hi parīkṣakāstadbalenātmādeḥ sthāyitvaṃ sādhayanti /
tataḥ kiṃ prakṛta ityata āha- atīteti //

atītavartamānatvadharmiṇī sā ca dṛśyate // MAnuv_3,2.82cd //

NYĀYASUDHĀ: atītatvavartamānatvadharmaviśiṣyārthaviṣayetyarthaḥ / dṛśyate sākṣiṇā / so 'yamiti hi pratyabhijñākāro 'nubhūyate / sā ca cakṣurādinaiva jāyata iti bhāvaḥ /

*9,314*

atha matam / pratyabhijñāyāṃ catvāraḥ pakṣāḥ sambhavanti / anubhava eveti vā smṛtireveti vā smṛtyanubhavarūpaṃ jñānadvayamiti caikameva jñānamaṃśe smṛtiraṃśe 'nubhava iti veti / tatra na tāvadādyaḥ / tathātve hyahamityeva syānna tu sa iti / nāpi dvitīyaḥ /

tathā sati sa ityeva syānna tvayamiti /
vakṣyamā(ṇa)ṇo doṣaśca syāt /
atha uttaraṃ pakṣadvayamevāṅgīkaraṇīyam /
tathāca sa ityaṃśasya smṛtitvānna cākṣuṣādipratyakṣasyātītaviṣayatvamityata āha- naceti //

na ca sā smṛtimātrārdhā ... // MAnuv_3,2.83a //

NYĀYASUDHĀ:
smṛtireva (mātrā) smṛtimātrā smṛtimātrārdhaṃ yasyāḥ sā tathoktā smṛtyanubhavarūpaikadeśasamudāyarūpā tathā smṛtyanubhavātmakaikajñānarūpā ca netyarthaḥ /
kuto netyataḥ prathamapratijñāyāṃ hetumāha- tadidaṃtveti //

*9,315*

... tadidantvagrahaikataḥ // MAnuv_3,2.83b //

NYĀYASUDHĀ: tattvedantvagrahayorekatvānubhavāt / grahagrahaṇenānubhavatvaṃ sūcayati / dvitīyapratijñāyāṃ hetumāha- tadidantveti / tattvedantvagrahasyaikatvānniraṃśatvāt / etaduktaṃ bhavati / pratyabhijñā na smṛtireveti pareṇāpyuktam / nāpi jñānadvayarūpā / tattāvata evedantāyāṃ mānābhāvaprasaṅgena kṣaṇabhaṅgabhaṅgāsiddheḥ / naca smṛtyanubhavarūpamekameva jñānam / ekatve dvirūpatāvirodhāt / tasmādanubhavarūpamekameva vijñānaṃ saṃskārasacivena cakṣurādinā jātatvātsoyamityākāraṃ bhavati / yathā khalu śuklaharitapītādirūpāṇāṃ citrarūpārambhakatvam / yathā vā doṣasahakṛtānāmindriyāṇāṃ viparyayahetutvam / tathā saṃskārasacivānāmindriyāṇāṃ pratyabhijñāhetutvaṃ bhaviṣyatīti ko doṣaḥ / naca saṃskārasya svatantrasya jñānahetutvam / smṛtermānasapratyakṣajatvāṅgīkārāditi /

taccennottaragocaramityādinoktamarthamupasaṃharati- ata iti //

ato na vatarmānaikaniyamaḥ syād grahe 'kṣaje // MAnuv_3,2.83cd //

NYĀYASUDHĀ: vartamānaikaniyamaḥ vartamānamekameva viṣayīkarotītyevaṃrūpo niyamaḥ /

*9,318*

pramāṇaprameyapramātṛbhedaṃ viśvamabādhyamiti yaduktaṃ tadupasaṃhariṣyannarthagatāyā jñā(tatāyāḥ prākaṭyāparaparyāyā)tattāprākaṭyasamākhyāyāḥ pramiteścaturthyā vidyamānatvātkathaṃ trividhaṃ viśvamityāśaṅkāṃ tāvatpariharati- naceti //

naca pramāṇato 'nyā syāt pramitirnāma kutracit /
mānābhāvād gauravācca kalpanāyāḥ kimetayā // MAnuv_3,2.84 //

NYĀYASUDHĀ:
pramitirnāma vastu nāstyeva tatra mānābhāvāt /
nanu kathaṃ mānābhāvaḥ /
"pramātā ca prameyaṃ ca pramāṇaṃ pramitistathā'; ityāderāgamasya vidyamānatvādityata uktam- pramāṇato 'nyeti //

dvividhaṃ pramāṇaṃ karaṇaṃ phalaṃ ca / (atra) tatra pramāṇaśabdena karaṇamabhidhāya pramitiśabdena phalarūpapramāṇamevocyate / natu tato 'nyā pramitiriti / asti tāvadarthajñānayovirṣayaviṣayibhāvaniyamaḥ / nacāsau sattayā kāraṇatvena vātivyāpteḥ / nāpi tādātmyasārūpyābhyām / asambhavāt / yatra jñāne yo 'rtho 'vabhāsate ta(trāsau)syāsau viṣaya ityatra saptamyarthānupapattiḥ / tasmādyena yasyātiśaya utpadyate tasyāsau viṣaya ityaṅgīkāryam / tathā cārthasya viṣayatvasiddhaye jñānajanyo 'rthagato 'tiśayaḥ sarvathāṅgīkārya iti kathaṃ mānābhāvaḥ / maivam / tathā satyatītānāgatayorjñānaviṣayatābhāvaprasaṅgāt / na hyasati dharmiṇi tatra dharmotpattiḥ sambhavati /

atha karaṇasambhavāttatra viṣayatvamityucyate tarhi vartamāne 'pi tathā sambhavānna jñātatā kalpanīyeti / tadidamuktaṃ kutraciditi / atītādivadvartamāne 'pi nāstītyarthaḥ /

kiñca jñānaṃ svaviṣaye jñātatāmupajanayati yatra kvacidvā /
dvitīye 'tiprasaṅgaḥ /
ādye jñātopajananātprāgevārthasya viṣayatvasiddhervyarthaṃ tatkalpanamityāha- kimetayeti //

api ca jñātatāyāmapi jñātatotpādo 'ṅgīkriyate na vā /
neti pakṣe jñānaviṣayatvaṃ na syāt /
ādye 'nubhavānārūḍhaṃ jñātatāpravāhamaṅgīkurvāṇasya kalpanāgauravaṃ syādityāha- kalpanāyā gauravācceti //

atha jñātatā jñātatāntaramantareṇaiva viṣaya iti kalpyate / tadāpi kalpanāgauravameva /

etena jñānaṃ svaviṣaye kiñcitkaroti kriyātvādgamanavadityanumānamapi nirastam / jñānamātrapakṣīkāre 'tītānāgatajñātatājñāneṣu bādhāt / anyathā tatraiva vyabhicārāditi /

*9,321*

nanu jñāto ghaṭaḥ prakaṭo ghaṭa ityarthaviśeṣaṇatayā jñātatā pratyakṣamīkṣyata ityata āha- mayeti //

mayaitajjñātamiti tu sākṣigaṃ jñānagocaram /
jñānameva ... // MAnuv_3,2.85a-c //

*9,321f.*

NYĀYASUDHĀ: jñānameva mayaitajjñātamiti jñānagocaram / kriyā hi kartṛsthaiva yadā kartṛprādhānyena vyavahriyate tadā kartṛdharmatayā pratīyate / yathā devadatto ghaṭamicchati dveṣyīti / yadā tu karmaprādhānyena tadā taddharmatayā / yatheṣyo dviṣya iti /

*9,322*

yadā punaḥ svaprādhānyena tadā svatantraiva / yathecchā dveṣa iti / evāmātmagatameva jñānaṃ viṣayadharmatayāvabhāsata iti kimanupapannam /

nanu ca jñānaṃ tāvanna pratyakṣam / tathāhi / na tāvatpūrvabhāvino jñānasya jñānaṃ viṣayaḥ / tathā sati jñāsyāmītyeva(meva) syānna tu jānāmīti /

nāpyāgāminaḥ /
tathātve hyajñāsiṣamityeva syāt /
naca sahabhāvijñānāntaramasti /
tato jñātatālakṣaṇakāryeṇaivānumātavyamiti kathaṃ sā nābhyupagamyata ityata uktam- sākṣiṇamiti //

sākṣiṇo nityatvānnoktadoṣaḥ /
sa ca svaprakāśa iti /
anupalambhabādhitā ca jñātatetyāha- tato 'nyeti //

... tato 'nyā na pramitirnāma dṛśyate // MAnuv_3,2.85cd //

NYĀYASUDHĀ: prathamajñāne hi śuddha evārtho jñāyate na jñātatāviśiṣyaḥ / tadānīṃ tasyā ajātatvāt / tāmutpādya punastadviśiṣyamarthaṃ viṣayīkarotīti pakṣe viramyavyāpāraprasaṅgāt / naca prathamajñānaviṣayīkṛtādadhiko 'rtha uttarajñāneṣu cakāsti / jñāta ityatra tu jñānaṃ viṣaya ityuktameveti /

*9,324*

idānīmīśatajjñānetyādinoktamarthamupasaṃharati- māneti //

mānāmātṛprameyāṇāṃ taducchittirnahi kvacit // MAnuv_3,2.86ab //

NYĀYASUDHĀ:
tattasmānmānādibhedena trividhameva viśvaṃ tasya kvacidapyucchittirbādho nā(stī)styevetyarthaḥ /
prakṛta(manusa)mupasaṃharansvapnasya mithyātvaṃ hetvantareṇa dūṣayati- svāpnānāmapīti //

*9,325*

svapnānāmapi caiteṣāṃ na bādho dṛśyate kvacit // MAnuv_3,2.86cd //

NYĀYASUDHĀ:

co hetau /
yasmātsvapnānāmapye(te)ṣāṃ mānamātṛprameyāṇāṃ kvacitkāle na bādho dṛśyate ataḥ svapno mithyā naiveti sambandhaḥ /
na kevalaṃ bāhyaprapañca ityaperarthaḥ /
svapnādutthitasya nātra gajo 'bhūdityādinā bādhadarśanātkathametadityata āha- jāgrattvamātramiti //

jāgrattvamātramatraikamanyathā dṛśyate sphuṭam /
ato mithyā naca svapno ... // MAnuv_3,2.87a-c //

NYĀYASUDHĀ: anyathā avidyamānatvena / vyākhyātaprāyametat / yattūktaṃ ratho 'yamityādi, tatpariṇāmitāmāvedayati / na bādhamiti vakṣyate / "na tatra rathāḥ'; ityādiśrutistu tatprāgabhāvam /

nanu svāpnapadārthānāṃ jāgrattvaṃ yadi bhramasiddhaṃ bādhitaṃ ca tadā teṣāṃ mithyātvamavarjanīyam /
svāpnagajādayo mithyā bhramaviṣayatvādbādhaviṣayatvācca śaktirajatavadityanumānāditi cetkimidaṃ bhramaviṣayatvamāropyatayā vā'ropādhiṣṭhānatayā vā sādhāraṇaṃ vā /
tathā bādhaviṣayatvamapi kinniṣedhyatayota niṣedhādhikaraṇatayātha sādhāraṇam /
ubhayatrāpi dvitīyatṛtīyayordeṣamāha- jāgradvaditi //

... jāgradvaj ... // MAnuv_3,2.87d //

NYĀYASUDHĀ:
jāgratā dṛṣṭaṃ śuktyādikaṃ yathā tathetyarthaḥ /
yathā śuktikāderāropabādhādhiṣṭhānatve 'pi na mithyātvaṃ tathā svāpnānāmapītyanaikāntyamityarthaḥ /
nanu jāgaropalabdhasya śuktyāderapyanenaiva hetunā mithyātvamasmākaṃ siṣādhayiṣitameveti kathaṃ tatrānaikāntikatvamityata āha- jāgraditi //

... jāgradeva ca // MAnuv_3,2.87d //
ātmavat ... // MAnuv_3,2.88a //

NYĀYASUDHĀ: evaṃ tarhi jāgratsvapnaścātmavannaiva mithyetyarthaḥ /

*9,326*

tadvivṛṇoti- kvaciditi //

... kvacidātmā ca syādeva bhramagocaraḥ / etāvatā na mithyāsau svapne jāgarite tathā // MAnuv_3,2.88a-d //

*9,327*

NYĀYASUDHĀ: kṣaṇiko 'hamityādi bhramagocaraḥ / upalakṣaṇaṃ caitat / na kṣaṇiko 'haṃ sthira eveti bādhagocaraścetyapi draṣṭavyam / svapne jāgarite tatheti / tatropalabdhāḥ padārthā api na mithyetyarthaḥ / ubhayapakṣīkāreṇānumā(ne 'pyā)nasyātmani vyabhicāro 'parihāyar iti /

nanu kṣaṇikatvādinā pratipanna ātmāpi mithyeti kathaṃ tatra vyabhicāra iti cet /
kiṃ kṣaṇikatvāderāropitasya mithyātvādevamucyate utātmasvarūpasyaiva /
dvitīye tvapasiddhāntaḥ sphuṭa eva /
ādyamāśaṅkaya dūṣayati- yadīti //

yadyātmanyanyathā dṛśyaṃ bhrāntamatrāpi tad bhavet // MAnuv_3,2.89ab //

NYĀYASUDHĀ:
evaṃ tarhyāropitākārasya mithyātvaṃ sādhyamityuktaṃ syāt /
tathāca siddhasādhanatvaṃ jāgratsvapnāvagatārtheṣvāropitākārāṇāṃ mithyātvasyāsmābhirapyaṅgīkṛtatvāt /
āropyatayā niṣedhyatayā vā bhrāntibādhaviṣayatvaṃ heturityādyapakṣe doṣamāha- abādhiteti //

abādhitānuvṛttestu svapnāderbhrāntatā kutaḥ // MAnuv_3,2.89cd //

NYĀYASUDHĀ: jāgrattvādeḥ rajatatvādeśca bādhāduttaramapyabādhitatvena gajādeḥ śuktyādeścānuvṛtteḥ svapnāderuktavidhā bhrāntatā bādhyatā ca kutaḥ / tathāca svarūpāsiddhiḥ / yathā khalu bādhottarakālamapyanuvartamāna ātmā nāropyo nāpi bādhyaḥ / tathā svapnajāgarāvapi / tayorapyadrākṣamevāhaṃ gajamityādyanuvṛtteriti /

anukūlapramāṇābhāvātpratikūlapramāṇabhāvācca bhrāntiviṣayatvādihetunā jāgratsvapnayormithyātvānumānamanupapannamityāha- naceti //

naca kācit pramā viśvabhrāntatve sarvameva ca /
abhrāntatve pramāṇaṃ tu kathaṃ tadbhrāntitā bhavet // MAnuv_3,2.90 //

NYĀYASUDHĀ: viśvamityubhayavidhaṃ vivakṣitam / bhrāntatve mithyātve / yadvā bhrāntiviṣayatvādihetudvayasyāsiddhiṃ prakārāntareṇa sādhayitumidaṃ vākyam / bhrāntasya i(mi)ti bādhyatvasyāpyupalakṣaṇam / yatastasmādityupaskartavyam / tadbhrāntatā tasya dvividhasyāpi viśvasya bhrāntiviṣayatā /

*9,328*

dṛśyatvādihetunā svapnajāgarayobhrāntatvādisādhanātkathamasiddhirityāśaṅkāṃ parihartuṃ bhrāntatvaṃ prakārāntareṇa dūṣayati- kiñceti //

*9,329*

kiñca bhrāntatvavādī sa bhrāntatvaṃ svamatasya ca /
aṅgīkaroti niyataṃ ... // MAnuv_3,2.91a-c //

NYĀYASUDHĀ: bhrāntatvavādī dṛśyatvādinā dvividhasyāpi viśvasya bhrāntatvādikaṃ (sā tvaṃ) sādhayan / svamatasyeti / svapratijñātharm / niyatamiti / anyathā tatrānaikāntyāpatteriti bhāvaḥ /

na kevalaṃ pareṇa svavyāptisiddhaye svapratijñātārthasya bhrāntatvādikamaṅgīkaraṇīyam /
kintu vayamapi tadaṅgīkurma ityāha- tatreti //

... tatra sampratipannatā /
vādinos ... // MAnuv_3,2.91d-e //

NYĀYASUDHĀ:
parapratijñātārthasya bhrāntatvādau vādinoḥ vādiprativādinoḥ /
etacca vakṣyamāṇānumānasyānyatarāsiddhinirāsārthamiti boddhavyam /
tataḥ kimityata āha- tena ceti //

... tena cābhrāntaṃ viśvameva bhaviṣyati // MAnuv_3,2.91ef //

NYĀYASUDHĀ:
na kevalamuktapramāṇaiḥ kintu viśvabhrāntatvāderbhrāntatvādihetunā ca viśvamabhrāntameva tathābādhyameva bhaviṣyati /
tatra vyāptiṃ sūcayati- bhrāntatveti //

bhrāntitvabhrāntatā cet syāt kathaṃ nābhrāntisatyatā // MAnuv_3,2.92ab //

NYĀYASUDHĀ:

tadetau prayogau bhavataḥ /
viśvamabhrāntaṃ bhrāntabhrāntatvāt /
tathā viśvamabādhyaṃ bādhyabādhyatvāt ātmavaditi /
apavyākhyānadūṣaṇasya prayārejanamāha- aśeṣeti //

aśeṣadoṣaduṣyaṃ tanmataṃ heyaṃ bubhūṣibhiḥ // MAnuv_3,2.92cd //

NYĀYASUDHĀ: tanmatamiti / svāpnajāgaraprapañcasya mithyātvaṃ pratipādayanmatam /

*9,330*

syādetat /
viśvasya bhrāntatvādikamivābhrāntatvādikamapi mithyā kinna syāt /
na caitadaghaṭitaṃ durghaṭatvasya bhūṣaṇatvādityāśaṅkāṃ pariharanmandametadasmadīyaṃ tanmataheyatāvyutpādānaprasakterabhāvāditi solluṇṭhamāha- yeneti //

yena svamataheyatvaṃ svayamaṅgīkṛtaṃ sadā /
bhrāntitvād durghaṭatvasya bhūṣaṇatvācca kevalam // MAnuv_3,2.93 //

unmatto 'pi kathaṃ tasya mataṃ svīkartumicchati // MAnuv_3,2.94ab //

*9,331*

NYĀYASUDHĀ: bhrāntitvāt bhrāntiviṣayatvenāṅgīkṛtatvāt /

durghaṭatvasya bhūṣaṇatvāt bhūṣaṇatvenāṅgīkṛtatvācca /
kevalamunmatto 'pi sākṣādunmatto 'pi na punarunmattakabījādyadanenonmattaḥ /
na hyunmattaḥ svamataṃ bhrāntaṃ durghaṭaṃ ceti svayameva manyate /
tarhi kathaṃ loke pravṛttamityata āha- īśeti //

īśaśakteracintyatvānmahonmattaiḥ pravartitam // MAnuv_3,2.94cd //

NYĀYASUDHĀ: mahonmattairiti hetvantaram /

sūtravyākhyānamupakramyāpavyākhyānasya heyatāvyutpādanamasaṅgatamityataḥ svavyākhyānadārḍhyārthamityāśayavānuktaṃ sūtrārthaṃ vivṛṇvanmāyāśabdārthaṃ tāvadāha- ata iti //

ataḥ prajñātra māyoktā jaivyu ... // MAnuv_3,2.95ab //

NYĀYASUDHĀ:

ata iti /
anyathā vyākhyānasya duṣṭatvāt"māyā vayunamabhikhya'; iti prajñānāmasu pāṭhāditi bhāvaḥ /
māyāyāḥ sandhyakāraṇatvaṃ vakṣyate /
tatra jaivī prajñā kīdṛśaṃ kāraṇamityata āha- upādānameveti //

... upādānameva sā // MAnuv_3,2.95b //

NYĀYASUDHĀ:

sandhyasyeti śeṣaḥ /
na kevalaṃ jaivīprajñātra māyā /
kintvaiśvarī ca /
sā ca sandhyasya nimittamevetyāha- nimittamiti //

nimittamaiśvarī mukhyaṃ ... // MAnuv_3,2.95c //

NYĀYASUDHĀ: prajñāśabdaścātra lākṣaṇiko vāsanārtha iti vakṣyati(te) / tacca vyākhyānaṃ nobhayasādhāraṇamityāśayenoktaṃ mukhyeti / īśvaraprajñā mukhyaiva jīvaprajñā tu lākṣaṇikī /

*9,333*

māyāmātrapadaṃ vyākhyāti- nirmitamiti //

... nirmitaṃ trātameva ca // MAnuv_3,2.95d //

tābhyāṃ saha pṛthak caiva māyāmātramitīryate / ubhābhyāṃ mātamaiśvaryā trātaṃ saha pṛthak tataḥ // MAnuv_3,2.96 //

NYĀYASUDHĀ:
tābhyāmeveti sambandhaḥ /
tena tuśabdo vyākhyāto bhavati /
yathāsaṅkhayenānvayaparihārārthamuktam- saha pṛthageveti //

caśabdastasmādityarthe /
īryate sandhyamiti śeṣaḥ /
saha pṛthagityuktaṃ vivṛṇoti- ubhābhyāmiti //

jīveśvaraprajñābhyāṃ mātaṃ nirmitamaiśvaryā prajñayā trātaṃ yasmāttataḥ saha pṛthagityuktam / dhātusamudāyādāto 'nupasarge ka iti kaḥ / adibhūmyāṃ hutajiti yathā / yadyapyekasmādeva dhātostrapratyayaḥ śakyaḥ kartum / tathāpyadhikārthalābhāyaivaṃ kṛtam / sautratvānnirdeśasya karmaṇi pratyayaḥ / ghañarthe kavidhānamiti vā / nanvidaṃ pūrvāparaviruddham / pūrvaṃ hi jīvavāsanopādānakaṃ sandhyamityuktam / idānīṃ tu prajñopādanakamiti / maivam / prajñāśabda(syāpi vā)sya vāsanopalakṣaṇatvāt /

*9,338*

atha prajñāyā vāsanāyāśca kaḥ sambandho yena lakṣaṇā syādityata āha- prajñātmakamiti //

prajñātmakaṃ mano yena manorūpāśca vāsanāḥ // MAnuv_3,2.97ab //

NYĀYASUDHĀ:
yena kāraṇena manaḥ prajñātmakaṃ prajñopādānaṃ, vāsanāśca manorūpā manaupādānakāḥ tenaitayorekakāraṇatvalakṣaṇasambandhena lakṣaṇopapadyata iti śeṣaḥ /
prajñāvāsanayomarna upādānamityetatkuta ityata āha- dhīriti //

dhīrbhīriti manastvevetyāha ca śrutirañjasā // MAnuv_3,2.97cd //

NYĀYASUDHĀ: śrutāvitiśabda ādyarthaḥ / tena vāsanāyā api manovikāratvaṃ labhyate / iti tviti sambandhaḥ / iti śrutiścaśabdādanyā cāha prajñādermanovikāratvam / añjasā spaṣṭam / etenātmakāryatvaṃ vadanto nirastā bhavanti / bāhyārthajñānasya tadānīmabhāvādasataścopādānatvānupapatteḥ mukhyārthatyāgaḥ / yadi ca vāsanāmātramiti mukhya eva prayogaḥ kriyeta tadeśvaraprajñā na saṅgṛhītā syātpṛthagubhayagrahaṇe ca gauravaṃ syāt / ato mukhyāmukhyavivakṣayobhayasya lāghavena grahaṇāya māyāmātramityuktam / ata eva māyaiva māyāmātramiti na vyākhyātam / sandhyasya nimittakāraṇabhūtayeśvaraprajñayā tādātmyābhāvāt /

*9,340*

nanu prajñāvāsanayorasti kāryakāraṇabhāvaḥ sambandhaḥ /
sa eva lakṣaṇābījamastu /
kiṃ dvayormanaḥkāryatvavarṇanenetyata āha- ciditi //

cidacinmiśramevaitanmano yāvacca saṃsṛtiḥ /
tenāvasthā imāḥ sarvā jīvaḥ paśyati sarvadā // MAnuv_3,2.98 //

NYĀYASUDHĀ: na kevalaṃ svapnaṃ kintvimāḥ sāṃsārikīḥ sarvā apyavasthāstena manasaiva sarvadā jīvaḥ paśyati /

ataḥ pradhānatvāttaddvāraka eva sambandha ādaraṇīyo nāparaḥ /
manaśca kecana jaḍameva manyante /
apare tvacetanamevāropitacaitanyam /
tannirāsena svarūpaṃ kathayati- cidacinmiśrameveti //

yadityadhyāhāryam /

kevalamacetanasya ghaṭādivadevambhāvāsambhavāccaitanyāropasya nirākṛtatvāccidacinmiśramevāṅgīkāryam /
bhavanti cātrāgamāḥ /
yadi manasā sarvāvasthāprāptistadā mokṣe 'pi tasya bhāvā(dava)devāvasthāssyurityata uktaṃ yāvatsaṃsṛtistāvadeva jīvasyopakārāpakārau karotīti /
kātsnaryenānabhivyaktasvarūpatvāditi vyākhyāti- manovikārā iti //

*9,341*

manovikārā viṣayāḥ svāpnā yad bahyavanna te /
sthūlā bhavantyatasteṣāṃ spaṣṭatā na tathā kvacit // MAnuv_3,2.99 //

NYĀYASUDHĀ: yadyasmātsvāpnā viṣayā manojanyavāsanāvikārā ata eva hi te bāhyavat sthūlāḥ na bhavanti saṃvṛte deśe 'vakāśānarhā na bhavanti / teṣāṃ tathā bāhyavatkvacitspaṣṭatā bāhyārthakriyākāritā nāsti / yadvā yasmātte bāhyavatsthūlā na bhavanti tathā teṣāṃ kvacitspaṣṭatā nāstyataḥ svāpanā viṣayā manovikārā iti yojanā / yathā caitattathoktaṃ purastāt /

*9,343*

nanu (ca) svāpnakāminīsambhogādeścaramadhātuvisargādibāhyātharkriyākāritādarśanādbhāgāsiddhirityata āha- kvaciditi //

kvacit spaṣṭā api syuṣye ... // MAnuv_3,2.100a //

NYĀYASUDHĀ:
te svāpnā viṣayāḥ kvacitspaṣṭā api syureva /
tathāpi tadatiriktapakṣīkaraṇenādoṣa iti bhāvaḥ /
evaṃ tarhi tasyāṃśasya vāsanāmayatvaṃ na syādityata āha- vāsaneti //

... vāsanā mānasī ca sā // MAnuv_3,2.100b //

*9,343f.*

NYĀYASUDHĀ: sā ca mānasī vāsanā siddhā / aspaṣṭatābhāve 'pyasthūlatvasya sattvāditi bhāvaḥ / ata eva sautro heturdvedhā vyākhyātaḥ / tadanena deśakālanimittasampattiḥ svapne nāstīti yaduktaṃ tadvāsanāmayoktyā nirastam / ata eva sṛṣṭiśruterbhāktatvavarṇanamapāstam / prājñasya nirmātṛtvaṃ ca na vṛthā tvājyam / svayaṃ vihatyetyādyāpīśvaraviṣayamanyatra vyākhyātam / svapnanirmāṇe śubhāśubhayogāpattiriti cāsaṅgatam / vyāptyabhāvāt / jīvasya brahmabhāvopadeśa iti ca sārvajñādeḥ pāramārthikatvasamarthanādayuktam / viyadādiprapañcasya mithyātvakathanaṃ ca tatsatyatvopapādanānnirastam /

// iti śrīmannyāyasudhāyāṃ sandhyādhikaraṇam //

[JOSHI-17]

[======= JNys_3,2.II: parābhidhyānādhikaraṇam =======]

/ atha śrīmannyāyasudhāyāṃ parābhidhyānādhikaraṇam //

parābhidhyānāt tu tirohitaṃ tato hy asya bandhaviparyayau | BBs_3,2.5 |

// oṃ parābhidhyānāttu tirohitaṃ tato hyasya bandhaviparyayau oṃ //

parakṛtasyāpavyākhyānatāṃ pratipādayituṃ parābhidhyānāditi sūtratātparyamāha- īśeti //

īśecchayāntardadhāti ... // MAnuv_3,2.100c //

*9,347*

NYĀYASUDHĀ: sandhyamiti śeṣaḥ / na kevalaṃ svapnaḥ kintu tattirodhānamapīśvarecchādhīnamityeṣa evārtho 'nena sūtreṇocyate nānyaḥ / jīvasyeśvarāṃśatāyā aprāmāṇikatvasya dvitīye 'bhihitatvāt / naca jñānaiśvaryaśaktī brahmaṇastāttvikatayā pareṇāṅgīkṛte / kiñca dehayogāttirohitamityetāvatālam /

anyadasaṅgatameva /
kiñca dehayogaścettirodhāna (eva) hetustadā suptipralayayorāvirbhāvaḥ syāt /
avidyādyupalakṣaṇametaditi ce(detadapi ta)t atha tathaiva kinnoktamityāstāṃ vistaraḥ /
yadi svapno 'ntardhatte kathaṃ tarhi punastatpratītiriṣyata āha- vyajyate ceti //

... vyajyate ca punastayā // MAnuv_3,2.100d //

NYĀYASUDHĀ:
etena parakīyaṃ bādhakathanaṃ nirastam /
vyaktistirodhānaṃ ca na jñāyata ityato 'dhikaraṇadvayārthamupasaṃharati- sṛṣṭvaiveti //

sṛṣṭvaiva vāsānabhiśca prapañcaṃ svāpnamīśvaraḥ /
vāsanāmātratāṃ tasya nītvāntardhāpayatyajaḥ // MAnuv_3,2.101 //

NYĀYASUDHĀ: evaśabdenāropaṃ vārayati / darśayitvetyapi draṣṭavyam / tasya ca vāsanāmātratāṃ nītvā kṛtvā / anyathā dvitīyā syāt / antardhāpayati adarśanaṃ gamayati / tasya jīvasya vāsanābhiriti vā / tasyāntardhāpayatīti vā /

// iti śrīmannyāyasudhāyāṃ parābhidhyānādhikaraṇam //

*9,350*

[======= JNys_3,2.III: suṣuptibodhamohādhikaraṇam =======]

// atha śrīmannyāyasudhāyāṃ bodhamohādhikaraṇāni //

tadabhāvo nāḍīṣu tacchruter ātmani ca | BBs_3,2.7 |

ataḥ prabodho 'smāt | BBs_3,2.8 |

mugdhe 'rdhasaṃpattiḥ pariśeṣāt | BBs_3,2.10 |

// oṃ tadabhāvo nāḍīṣu tacchaterātmani ha oṃ //

oṃ ataḥ prabodho 'smāt oṃ //

oṃ mugdhe 'rdhasampatti pariśeṣāt oṃ //

atra yajjīvabrahmaṇorekatvaṃ pareṇa varṇitaṃ tatsūtrākṣarāpratītaṃ tadviruddhaṃ cāpekṣaṇīyameveti jñāpayitumadhikaraṇatrayasya tātparyamāha- suṣuptīti //

suṣuptimohabodhāṃśca svavaśastadvaśaṃ sadā /
jīvaṃ nayati jīveśo ... // MAnuv_3,2.102a-c //

NYĀYASUDHĀ: suṣuptibodhādeḥ kāraṇāntaradarśanātkathametadityata uktaṃ svavaśastadvaśamiti / svatantro 'pīśvaro līlayā tāni kāraṇānyupādāya jīvaṃ tadvaśatāṃ nītvā suṣuptyādikaṃ prāpayatītyarthaḥ / etacca bhāṣyādau spaṣṭam /

// iti suṣuptibodhamohādhikaraṇam //

*9,355*

[======= JNys_3,2.IV: karmānusmṛtyadhikaraṇam =======]

// atha karmānusmṛtyadhikaraṇam //

// oṃ sa eva ca karmānusmṛtiśabdavidhibhyaḥ oṃ //

kecidevaṃ vyācakṣate / suṣuptau brahmasampanno ya eva jīvaṣaḥ (kiṃ) sa evottiṣṭhatyutānyo 'pīti saṃśaye mahājalanidhau kṣiptasyodabindoriva brahmaṇaikībhūtasyoddharaṇāsambhavādaniyama iti prāpte samādhīyate / sa evottiṣṭhati, yaḥ suptaḥ /

kutaḥ /
karmaśeṣasamāpanātpratyabhijñānācchabdebhyo vidhibhyaśca /
suptasya muktatvāpattyā vidhyanupapatteriti /
tadetadapavyākhyānamiti sūcanāyādhikaraṇatātpayarmāha- nānya iti //

sa eva ca karmānusmṛtiśabdavidhibhyaḥ | BBs_3,2.9 |

... nānyaḥ kartāsya kaścana // MAnuv_3,2.102d //

NYĀYASUDHĀ: svapnādīnāṃ parameśvarakṛtatve 'bhihite kiṃ deśakālāntare 'nyo 'pi kartāstyuteśvara eveti saṃśaye laukikeśvarāṇāṃ deśakālavyavasthayaiśvaryadarśanādayamapi tathāvidha iti prāpte / sa eveśvaro 'sya svapnādeḥ kartā natu deśakālāntare 'nyaḥ kaścanetyeṣa evārtho 'tra pratipādyata iti / nahi yaḥ suptaḥ sa evottiṣṭhatyanyo veti kasyacitsaṃśayo 'sti / naca suptasya brahmaṇaikyaṃ pramāṇadṛṣṭamiṣyaṃ vā parasyeti yatkiñcidetat / lāghavārthaṃ kramollaṅghanena vyākhyānamiti bo(ddhavya)dhyam / sūtrakṛtā ca svapnādivanna mohaḥ svatantrāvastheti jñāpanāya vyavadhānaṃ kṛtamiti /

// iti karmānusmṛtyadhikaraṇam //

*9,358*

[======= JNys_3,2.V: sthāna(to 'pya)bhedādhikaraṇam =======]

// atha sthāna(to 'pya)bhedādhikaraṇam //

// oṃ na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi oṃ //

kecididamitthaṃ vyācakṣate / dvirūpaṃ brahma śrūyate sarvakarmā sarvakāma ityādau saviśeṣamasthūlamanaṇvityādau nirviśeṣam / tatra kimubhayarūpaṃ brahma pratipattavyamutānyatararūpam / yadāpyanyatararūpaṃ tadā('pi) kiṃ saviśeṣamuta nirviśeṣamiti saṃśaye dvividhaśrutyanurodhādubhayarūpameva brahmeti prāpte idamucyate / na tāvatsvata eva parasya brahmaṇa ubhayarūpatvaṃ sambhavati virodhāt / astu tarhi sthānataḥ pṛthivyādyupādhiyogāt / maivam / na hyupādhiranyadanyathākaroti kintvavidyopasthāpitāḥ pṛthivyādyupādhayo bhramamupajanayanti / ataścānyataraparigrahe 'pi nirastasamastaviśeṣameva brahma pratipattavyam / sarvatrāśabdamasparśamityādivākyeṣu tathābhūtameva hi brahmopadiśyate / na bhedāditi cenna pratyekamatadvacanāt / na nirviśeṣameva brahma / catuṣpādbrahma ṣoḍaśakalaṃ brahmetyādau bhedenopadeśāditi cenna / yaścāyamasyāṃ pṛthivyāmityādinā pratyupādhi bhedābhāvavacanāt / api caivameke / neha nānāsti kiñcanetyādau bhedadarśananindāpūrvakamabhedameke śākhinaḥ samāmanantīti /

tadidaṃ vyākhyānaṃ samyagvyākhyānenaivāpahastitaṃ bhaviṣyati kiṃ punaḥ prayatnenetyāśayavānvyākhyānamevārabhate /

sarvaśarīreṣu, pratiśarīraṃ ca dakṣiṇākṣyādisthāneṣu, sthitaḥ paramapuruṣaḥ svapanādyavasthāḥ pravartayatītyuktam / tatra sarvatra sthitaḥ kimeka evota parasparaṃ bhinna iti saṃśaye yadyugapadbhinnasthānaṃ tadbhinnaṃ dṛṣṭam /

yathā ghaṭādi /
bhinnasthānaścāyamityato bhinna eva bhavet /
bhinnānāṃ ca tāratamyamanugrāhyānugrāhakabhāvaścopalabdha iti tatprasaṅgo 'pīti kathaṃ sa eva cetyuktamiti prāpte prativihitaṃ sūtrakṛtā na sthānato 'pīti /
tadvayācaṣṭe- neti //

na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | BBs_3,2.11 |

na sthānabhedato 'pyasya bhedaḥ kaścit pareśituḥ // MAnuv_3,2.103ab //

NYĀYASUDHĀ: atra sthānaśabdastadbhedasyopalakṣaṇa ityuktaṃ bhavati / saptamyarthe tasiḥ / ādyādibhya upasaṅkhayānāt /

*9,360*

bheda iti vadatā"ubhayaliṅgam'; ityetadbhinnasvarūpatvamiti vyākhyātam /
sthānānāṃ suranarādiśarīrāṇāṃ tatrāpi dakṣiṇākṣyādīnāṃ bhede satyapyasya tatra tatra sthitasya pareśituḥ kaścit anyonyābhāvalakṣaṇo hīnādhikatvarūpo 'nugrāhyānugrāhakatvarūpo vā, bhedo nāsti /
kuta ityataḥ sarvatra hītyuktaṃ vyācaṣṭe- sarvatreti //

sarvatrāśeṣadoṣojkhapūrṇakalyāṇacidguṇaḥ // MAnuv_3,2.103cd //

*9,361*

NYĀYASUDHĀ: sarvatra sthāneṣu nirbhedaścetyapi draṣṭavyam / aśeṣadoṣojkhaścāsau pūrṇakalyāṇacidguṇaśceti vigrahaḥ / kalyāṇā vināśādirahitāḥ / yadvā guṇaśabdo duḥkhādiṣvapītyataḥ kalyāṇetyuktam / cicchabdātparata ādipadamadhyāhāryam / athavā cidrūpā na tvacetanā ityarthaḥ / "sarveṣu bhūteṣvetameva brahmetyācakṣate'; ityādau paramātmā śrūyate yata iti śeṣaḥ /

*9,362*

oṃ na bhedāditi cenna pratyekamatadvacanāt oṃ //

uktamarthamākṣipya samādhātuṃ sūtraṃ na bhedāditi /
nirbhedaṃ sarvatra sarvadoṣadūraṃ sakalaguṇaparipūrṇaṃ brahmeti nopapadyate /
"kāryakāraṇabaddhau tau'; ityādiśrutipurāṇādivākyairbhinnatvadoṣitvālpaguṇatvāderbhedaśabdopalakṣitasyoktatvādityākṣepārthaḥ /
neti parihārāṃśaṃ vyācaṣṭe- tadviruddhaṃ tviti //

na bhedād iti cen na pratyekam atadvacanāt | BBs_3,2.12 |

tadviruddhaṃ tu yat tatra mānaṃ naiva bhavet kvacit // MAnuv_3,2.104ab //

NYĀYASUDHĀ: yattu vākyaṃ tasyoktārthasya viruddhaṃ pratīyate tattatra uktaviruddhe kvacidarthe mānaṃ naiva bhavetkintvanya eva tasyārthaḥ pratipattavyaḥ /

kuta ityataḥ pratyekamatadvacanādityuktam /
tadanupapannamivābhāti /
sarvatra hītyuktasya pratipakṣacodanāyāṃ punastanmātropanyāsasya vyarthatvāt /
atastātparyamāha- mahātātparyeti //

*9,363*

mahātātparyarodhena kathaṃ tanmānamatra tu // MAnuv_3,2.104cd //

NYĀYASUDHĀ: sakalasmṛtītihāsapurāṇānāṃ parameśvarasyāśeṣadoṣadūratve samastaguṇaparipūrṇatve ca yanmahātātparyaṃ tadvirodhena tat vākyaṃ atra bhagavato doṣitvādau kathaṃ mānaṃ bhavet / tuśabdo mahāvākyatvāvāntaravākyatvalakṣaṇaviśeṣārthaḥ / dṛṣṭaṃ hi nirṇītamahāvākyārthaviruddhasya tadavāntaravākyasya tatrāprāmāṇyam / yathā svargaprayojanāgnihotraparamahāvākyārthaviruddhasya yadyamuṣminlloke 'sti vā na vetyādestadavāntaravākyam / tadatharpratipattihetutvāt /

*9,364*

syādetat /
yadi parameśvarasya sakalaguṇaparipūrṇatve nirastasamastadoṣatve ca vedādīnāṃ mahātātparyamityarthaḥ pramāṇavānsyāt /
tadeva tu na paśyāma ityata āha- duḥkheti //

duḥkhāpyayasukhāvāptihetutvenaiva vedavāk /
bhavenmānaṃ ... // MAnuv_3,2.105a-c //

*9,365*

NYĀYASUDHĀ: mokṣahetutveneti vaktavye duḥkhāpyayetyādivacanaṃ vādivipratipattermokṣasvarūpanirūpaṇārthamātyantikaduḥkhanivṛttirniratiśayasukhābhivyaktiśca muktiriti / yadvāpradhānaprayojanasvargādisaṅgrahārthamidam / itthambhūtalakṣaṇe tṛtīyā / duḥkhāpyayasukhāvāptihetutvenaiva taddhetutvaṃ yathā nirvahettathaiva, mānaṃ kasyacidarthasya pratipādikā bhavet / vedavāgiti smṛtyāderupalakṣaṇam /

etaduktaṃ bhavati / śāstreṇa hi viṣayaprayojanavatā bhāvyam / pramāṇatvātparārthatvācca / tatra yadā viṣayaḥ sandigdhaḥ prayojanaṃ ca niścitaṃ tadā, niścitena prayojanenāniścito viṣayo niścetavyaḥ / nahi śāstraṃ sākṣātprayojanasya kārakam / kintu viṣayapratipādanadvāraiva / tathāca tatprayojanaṃ yasminjñāpite sampadyate sa eva viṣayo 'vadhāryate / anyathā viṣayaprayojanayorasambaddhatvena śāstrasyānupādeyatā'patteḥ / vedādeśca mokṣa eva pradhānaṃ prayojanam / "teṣāṃ duḥkhaprahāṇāya śrutireṣā pravartate'; ityādeḥ / svargādikaṃ cāpradhānam / ataḥ sa eva viṣayaḥ kalpanīyo yasminjñā(pi)te mokṣādikaṃ sampa(dyata iti)dyeteti /

*9,366*

tataḥ kimityata āha- taditi //

... tadīśānāt prasannādeva nānyathā // MAnuv_3,2.105cd //

NYĀYASUDHĀ: tat duḥkhāpyayādirūpaṃ kaivalyam / īśānāt viṣṇoreva bhavennānyasmāt / sa hi tasyeṣye nānyaḥ / astu tarhi sa eva viṣayaḥ kiṃ guṇapūrṇatvādinetyata uktaṃ prasannādeva nānyathā na jñātamātrāditi /

tato 'pi kimityata āha- prasannateti //

prasannatā guṇotkarṣajñānādeva hi kevalam /
nirdoṣatāparijñānādapi nānyena kenacit // MAnuv_3,2.106 //

NYĀYASUDHĀ: viṣṇoḥ prasannatā ca tadīyaguṇotkarṣajñānādeva kevalaṃ nirdeṣatāparijñānācca bhavati / hiśabdaḥ pramāṇaprasiddhiṃ dyotayati / tacca vakṣyate / kevalaśabdo 'vadāraṇārthaḥ / nānyena kenacidityetatpratirūpeṇālpaguṇatvādijñānena karmādinā vā netyarthaḥ / tathāca mokṣādiprayojanena śāstreṇa tatsādhanabhūtaṃ bhagavadguṇotkarṣanirdeṣatājñānameva jīvānāmutpādanīyamityataḥ sakalaguṇaparipūrṇe nirastasamastadoṣe nārāyaṇa evāśeṣaśāstrasya mahātātparyamityavasīyate /

*9,367*

syādetadyadi tadīśānādityādinoktaṃ prāmāṇikaṃ syādityatastatrāgamavākyānyudāharati- yo māmiti //

yo māmaśeṣadoṣojkhaṃ guṇasarvasvabṛṃhitam /
jānātyasmai prasanno 'haṃ dadyāṃ muktiṃ nacānyathā // MAnuv_3,2.107 //

yo māmaśeṣābhyadhikaṃ vijānāti sa eva mām /
vijānātyakhilāṃstasya dadyāṃ kāmān paraṃ padam // MAnuv_3,2.108 //

yo māmevamasammūḍhaḥ kiṃ mā nindanti śatravaḥ // MAnuv_3,2.109ab //

*9,367f.*

NYĀYASUDHĀ: bṛṃhitaśabdena pratyekamapi guṇānāmanavadhikatvamācaṣṭe / aśeṣābhyadhikaṃ guṇairdeṣabhāvaiśca sarvottamam / sa eva māṃ vijānāti / anyajñānasya matprasādāhetutvāt / "yo māmevam'; ityanena"kṛtakṛtyaśca bhārata'; ityantaṃ bhagavadvākyaṃ saṅgṛhṇāti / evaṃ samastairguṇairdeṣābhāvaiśca / kṣarākṣarottamo hi puruṣottamaḥ / sa sarvavidityādistutyā prasannatā dyotyate / sarvabhāvena sarveṇa prakāreṇa / anyathā vyāghātāt / kṛtakṛtyo muktaḥ / "kiṃ mām'; ityanena"abhī'; idamekameka asmi niṣṣāḷabhī dvā kimau trayaḥ karanti / khale na parṣānprati hanmi bhūri kimmā nindanti śatravo 'nindrā'; (ṛ.10-48-7) iti śrutimupādatte / idamekaṃ viśvaṃ abhi prati ahameko niṣpaḷasmi nitarāṃ sahata iti niṣpāṭ dvau prapañcāvabhi prati ahameko niṣṣāḷasmi / trayo 'pi prapañcā mama kimeva kurvanti na kimapi mamāniṣyaṃ kartumīśate / kintvahameva khala iva khalasthitāni dhānyānīva bhūri bhūrīnbahūnbahuvaraṃ vā tānniṣṭhurānnindakānpratihanmi tasmādanīśvarāste śatravo māṃ kiṃ nindantītyarthaḥ / etadbhagavato vākyam / atra nindakeṣu bhagavato 'prasādo '(narthāvā)niṣyāvāptiśca śrūyate / nindā ca doṣajñānādiketi prasiddhameva /

*9,369*

vākyodāharaṇaphalamāha- ityādīti //

ityādivedasmṛtigavākyairevāvasīyate // MAnuv_3,2.109cd //

NYĀYASUDHĀ:
avadhāraṇena prābalyaṃ sūcayati /
"prasādena muktiḥ saguṇavedanāt'; iti vakṣyamāṇamatrāpi sambaddhayate /
atrānumānamapyāha- lokataśceti //

lokataśca prasādena muktiḥ sa guṇavedanāt // MAnuv_3,2.110ab //

NYĀYASUDHĀ: itiśabdo 'dhyāhāryaḥ avasīyata iti vartate / bhagavatprasādena saṃsārānmuktirbhavati sa bhagavatprasādastadguṇotkarṣavedanāddoṣābhāvavedanācca bhavatītyayamartho lokato lokadṛṣṭāntopetānumānataścā(numīyate)vasīyate / tathāca prayogaḥ / saṃsārānmuktiḥ (paramapu)samarthapuruṣaprasādasādhyā muktitvānnigaḍamuktivat / na(ca)hi bhagavato 'nyastatra samartho 'sti / vimato bhagavatprasādo guṇotkarṣajñānasādhyo mahāprasādatvādrājasaprasādavat / pakṣatulyatvānna vyabhicāraścodanīyaḥ /

*9,371*

mahātātparyarodhenetyādinoktamupasaṃharanparakṛtāpavyākhyānanirāse 'pyuktāṃ yuktimatidiśati- mahātātparyeti //

mahātātparyamukhyasya virodhādata eva hi // MAnuv_3,2.110cd //

doṣitvanirguṇatvālpaguṇatvādi kathañcana / nārthaḥ śrutipurāṇādes ... // MAnuv_3,2.111a-c //

NYĀYASUDHĀ: paramamahātātparyasya /

nirguṇatvagrahaṇamapavyākhyānanirāsārtham /
kathañcanetyupādhisambandhādinetyarthaḥ /
na kevalamānumānikaṃ sakalavedā(dīnāṃ)ntānāṃ bhagavadguṇotkarṣādau mahātātpayarm /
kintu vācanikaṃ cetyāha- tadviruddha iti //

... tadviruddho 'khilasya ca /
arthaḥ svayaṃ vinirṇīto vāsudevena sādaram // MAnuv_3,2.111d-f //

NYĀYASUDHĀ:
doṣitvāderviruddhaḥ /
akhilasya śāstrasya /
tadvākyaṃ paṭhati- iti guhyatamamiti //

iti guhyatamaṃ śāstramidamuktaṃ mayānagha /
etad buddhvā buddhimān syāt kṛtakṛtyaśca bhārata // MAnuv_3,2.112 //

ity ... // MAnuv_3,2.113a //

NYĀYASUDHĀ: iti yanmayā mama puruṣottamatvādikamuktaṃ idaṃ guhyatamaṃ śāstraṃ tātparyeṇa sarvaśāstraiḥ pratipādyo 'rthaḥ / etadbuddhveti praśaṃsayā'daraḥ pratīyate /

yaduktaṃ sthānabhedānumānaṃ tadanyathāsiddhamiti pareśiturityanena sūcitam /
yathoktam /
"aiśvaryādrūpamekaṃ ca sūryavadbahudheyata'; iti /
kālātītaṃ cetyāha- ata iti //

... ato 'khilasacchāstraviruddhatvena nānumā /
vartate tatra ... // MAnuv_3,2.113a-c //

NYĀYASUDHĀ: tatra parameśvarabhedādau /

*9,372*

adhikaraṇārthamupasaṃharati- teneti //

... teneśo nirṇīto 'khilasadguṇaḥ // MAnuv_3,2.113cd //

NYĀYASUDHĀ: sacchabdo nirdeṣārthaḥ / nirbheda ityupasaṃhartavye tatphalopasaṃhāro 'yamapavyākhyānanirāsamapyupasaṃhartum /

// iti sthāna(to 'pya)bhedādhikaraṇam //

*9,373*

[======= JNys_3,2.VI: upamādhikaraṇam =======]

// atha upamādhikaraṇam //

// oṃ ata eva copamā sūryakādivat oṃ //

iha parameśvare jīvasyātyantikabhaktisiddhaye bhedābhedamataṃ nirākriyate / tathāhi / jīvabrahmaṇorbhedastāvatsiddhāntināṅgīkriyata eva / abhedastvanumānataḥ siddhaḥ /

jīvo brahmābhinnaścetanatvādbrahmavataḥ, brahmāṃśatvāt /
yo yadaṃśaḥ sa tadabhinno yatheśvarāṃśā matsyādistadabhinna iti /
ato bhinnābhinnā brahmaṇā jīva ityevaṃ prāpte prativihitaṃ sūtrakṛtā sūryakādivaditi sūtrakhaṇḍena /
tadetaddṛṣṭāntavacanamātraṃ na kasyacidarthasya sādhakaṃ bādhakaṃ vetyataḥ pūvarpakṣaniṣedhapūrvakaṃ pratijñāhetū darśayati- naceti //

ata eva copamā sūryakādivat | BBs_3,2.18 |

na ca cittvādabhinnatvaṃ jīvasyeśavadāpyate /
yata ābhāsatāmeva śrutirasya vadatyalam // MAnuv_3,2.114 //

NYĀYASUDHĀ: cittvādityaṃśatvasyāpyupalakṣaṇam / abhinnatvaṃ brahmaṇeti śeṣaḥ / īśavat brahmavadīśvarāvatāravacca / āpyate yujyate / asya jīvasya / asya brahmaṇa ābhāsatām / evetyavigānenālaṃ vispaṣṭam / etaduktaṃ bhavati / na cetanatvādyanumānena jīvasya brahmābhedasādhanaṃ yuktam / jīvo brahmābhinno na bhavati tadābhāsatvādyo yadābhāso nāsau tadabhinno yathāsūryakādiḥ sūryādinetyanumānavirodhāt / na cāsiddho heturvispaṣṭaśrutisiddhatvāditi /

*9,375*

kāsau śrutirityatastāmudāharati- yatheti //

yathaiṣā puruṣe cchāyā etasminnetadātatam // MAnuv_3,2.115ab //

NYĀYASUDHĀ:
chāyā'tatā tathaitasminparamātmanyetajjīvajātamātatamāyattamiti yāvat /
etadeva viśadaśrutibhyāṃ darśayati- chāyeti //

chāyā yathā puṃsadṛśā pumādhīnā ca dṛśyate /
evamevātmakāḥ sarve brahmādyāḥ paramātmanaḥ // MAnuv_3,2.115c-f //

sattāpratītikāryeṣu pumadhīno yatheyate / ābhāsa eva puruṣā muktāśca paramātmanaḥ // MAnuv_3,2.116 //

*9,376*

NYĀYASUDHĀ:

ātmakā alpacetanāḥ /
puruṣāḥ saṃsāriṇaḥ /
tadadhīnatvādikamevābhāsatvamiti vakṣyati /
parameśvarābhāsatvaṃ (na sarveṣāṃ sā) ca sākṣātkintu pāramparyeṇeti svarūpakathanāya śrutidvayaṃ paṭhati- chāyā viṣṇoriti //

chāyā viṣṇo ramā tasyāśchāyā dhātā viśeṣakau /
tasyendrakāmau ca tayostayoranye 'khilā api // MAnuv_3,2.117 //

harerbrahmāsya gīstasyā viśeṣāvindra etayoḥ /
māraścābhāsakāḥ sarva etayostadadhīnataḥ // MAnuv_3,2.118 //

sarve 'lpaśaktayaścaiva pūrṇaśaktiḥ paro hariḥ / cetanatve 'pi bhinnāste tasmādetena sarvadā // MAnuv_3,2.119a-d //

NYĀYASUDHĀ: chāyeva chāyā / viśeṣakau garuḍaśeṣau / tasya dhātuśchāye tayoḥ garuḍaśeṣayoḥ / punastayorindrakāmayoḥ / harerbrahmā / abhāsa iti sarvatra sambandhaḥ /

ābhāsatvavyākhyānaṃ tadadhīnata iti /
sarva ityanena sarveṣāṃ parameśvarābhāsatvamupapādayati /
caśabdo haristviti tuśabdārthaḥ /
ābhāsātve kimityata uktam- cetanatve 'pīti //

atrāpi tadaṃśa(tvasyopa)tvopalakṣaṇam /
tasmāt ābhāsatvāt /
sarvadetyanena bhinnā evetyavadhāraṇaṃ sūcayati /
udāhṛtaśrutīnāṃ phalamāha- ityādīti //

ityādiśrutivākyebhyo jñāyate bheda eva hi // MAnuv_3,2.119ef //

NYĀYASUDHĀ: jīvasya parameśvarābhāsatvaṃ jñāyate tenātyantabhedaśca jñāyata ityarthaḥ / na parānumānayoḥ satpratipakṣatvamucyate / kintvasmadīyānumānasya śrautatvena prabalatvādbādhitatvamiti bhāvaḥ /

*9,378*

idānīṃ"ata eva copamā'; iti sūtrāvayavaṃ vyākhyātuṃ tannivartanīyāmāśaṅkāmāha- ābhāsatvaṃ hīti //

ābhāsatvaṃ hi nirṇītaṃ jīvasya paramātmanaḥ /
tanna yuktaṃ ... // MAnuv_3,2.120a-c //

NYĀYASUDHĀ: yajjīvasya paramātmana ābhāsatvaṃ śrutibalena nirṇītaṃ tadyuktiviruddham / nahi niravakāśayuktiviruddho 'rthaḥ śrutyāpi pratipādayituṃ śakyate / tathā satyabhimānyadhikaraṇānārambhaprasaṅgāt / ataḥ sā kathañcidyojanīyeti /

kathaṃ na yuktamityata āha- yaditi //

... yadābhāsa upādhyāyatta īyate // MAnuv_3,2.120cd //

NYĀYASUDHĀ:
yasmādābhāsaḥ sūryakādirjalādyupādhyāyatto jñāyate /
ābhāsatvasyopādhyāyattatvaṃ vyāpakatvena sarvatra niścitamityarthaḥ /
tathāpi kuto na yuktamityata āha- upādhīti //

upādhyāyattatābhāvād ... // MAnuv_3,2.121a //

NYĀYASUDHĀ:

jīvānāmiti śeṣaḥ /
vyāpakasyopādhyāyattatvasya jīveṣvabhāvādvayāpyamapyābhāsatvaṃ na yuktam /
tato hetorasiddherduṣyamanumānam /
itaśca duṣyamityāha- ābhāsatveti //

... ābhāsatvavirodhataḥ // MAnuv_3,2.121b //

NYĀYASUDHĀ: ābhāsatvasya bhinnatvena virodhataścānumānaṃ duṣyam / tathāhi / darpaṇādinā sannikṛṣṭāḥ pratihatāḥ parāvṛttā nāyanaraśmayo mukhena sannikṛṣṭāstadeva viṣayīkurvanti / natu tato 'nya ābhāso nāmāsti / tatra vyavacchedaḥ parāktvaṃ savyetaravyatyāsaścetyādikaṃ bhrāntyaiva pratīyate / sopādhikaścāyaṃ bhrama iti yāvadupādhibhāvaṃ na nivartate / evañcābhāsatvasyābhedena vyāptatvādbhedasādhane viruddhatvamiti / upalakṣaṇaṃ caitat / tattvamasyādiśrutiviruddhatvena kālātītatvamapi draṣṭavyam /

evamābhāsatvānumāne duṣye kim iti cennirābādhena prāguktānumānadvayenaikyaṃ siddhamityāha- cetanatveneti //

*9,379*

cetanatvena cāṃśatvāt samudāyaikyamāpatet // MAnuv_3,2.121cd //

NYĀYASUDHĀ:
aṃśatvāccetyanvayaḥ /
aikyaṃ ca sādhyamānaṃ na māyāvādināmivetyuktam- samudāyeti //

māyāvādino hi jīvānāṃ pratyekaṃ brahmaṇātyantābhedamaṅgīkurvate /
nacaivamasmanmatam /
samudāyaikye bhedasyāpi sattvāditi /
atyantābhedaṃ parityajya samudāyaikyaṃ kuto 'ṅgīkriyata ityata āha- ata iti //

*9,380*

ataḥ pṛthaktavamuditaṃ samudāyāṃśayorbhavet // MAnuv_3,2.122ab //

NYĀYASUDHĀ: samudāyaikyāṅgīkārato yacchatyādyuktaṃ pṛthaktvaṃ tatsamudāyasya tadaṃśasya ca jīvasya bhavet /

samudāyasya yāvaṃśau jīveśvarau tayorbhavediti vā /
etaduktaṃ bhavati /
yadi jīvasya brahmaṇātyantābhedaḥ sā(dhyeta)dhyate tadā bhedaśrutaya uparudhyeran /
māyika(bheda)paratvābhidhāne cāpramāṇamāpadyeran //

nacāyamasmākamasti doṣaḥ /

jīvabrahmaṇorjīveśvarayośca bhedasadbhāvena tadviṣayatvopapatteriti / etena cetanatvādyanumānasyābhāsoddhāraḥ kṛto bhavati /

samudāyaikyamityuktam /
tatkiñcitprapañcayati- īśākhyeti //

īśākhyā samudāye syād ... // MAnuv_3,2.122c //

NYĀYASUDHĀ: īśaśabdo brahmaparaḥ / samudāye cetanānām / etaduktaṃ bhavati / brahmaikyameva svabhāvasiddhaṃ tattvaṃ tatparamārthabhūtaṃ māyāsambandhādīśvaratāmāpadyate / sa ca sarvajñaḥ sarveśvaro jagajjananādikartā /

jīvāstu brahmaṇoṃ'śāścitsvabhāvā vahneriva viṣphuliṅgā ata eva brahmaṇo bhinnābhinnāḥ /
parasparamīśvarācca bhinnā eva /
brahma tu sakalacetanasamudāyātmakamatiriktaṃ ceti /
atra dṛṣṭāntamāha- īśeti //

... īśarūpeṣvivoditā // MAnuv_3,2.122d //

NYĀYASUDHĀ: yathā bhagavadrūpāṇāṃ matsyādīnāṃ samudāye bhagavatsaṃjñā na sthānato 'pītyādau siddhāntinoditā tathā / etenātyantābhedaṃ parityajya bhedābhedāṅgīkāre śrutidvayamivāṃśatvānumānaṃ coktaṃ bhavati / yadi matsyādayaḥ parameśvarasyeva jīvā brahmaṇoṃ'śāḥ syustadā matsyādīnāmaiśvaryādivajjīvānāṃ nirduḥkhatvādikaṃ syāt / aṃśeṣvaṃśisādharmyasyāvyabhicārāt /

*9,381*

kiñca yadi jīvasya brahmaṇābhedo 'pi paramārthaḥ syāttadā brahmaiva bhavatītyuktā muktirayuktā syādityata āha- ata iti //

ato dehādyupādhīnāmapāye samatā bhavet /
īśarūpair ... // MAnuv_3,2.123a-c //

*9,382*

NYĀYASUDHĀ: buddhisannihitaṃ tadīyasiddhāntamata iti parāmṛśati / na jīvānāṃ brahmaṇā bhedābhedau svābhāvikau / kintvabhedaḥ svābhāviko bhedastvaupādhikaḥ / yatheśvarāṃśānāṃ matsyādīnāmīśvareṇa iyāṃstu viśeṣaḥ / matsyādyā jagadanugrahārthaṃ līlāvigrahopādhibhinnā atiraskṛtaiśvaryādimantaḥ / jīvāstvanādyavidyākāmakarmādinibandhanadehendriyādyupādhibhinnāstiraskṛtabrahmasvabhāvā upādhinibandhanaduḥkhādibhājaśceti / yata evamaupādhika eva bhedo 'to jñānakarmābhyāṃ dehādyupādhīnāmātyantike 'pāye sati jīvānāmīśarūpaiḥ samatā bhavet / yatheśvararūpāṇi kāryāvasāne svecchayaiva līlāvigrahatyāgeneśvaratāmāpadyante / tathā jīvā apyanuṣyitajñānakarmasamuccayāḥ prārabdhakarmāvasāne dehādyupādhibhiratyantavimuktāḥ svābhāvikaṃ brahmatvamāpadyanta iti na kaściddoṣaḥ /

*9,383*

yaduktamupādhyāyattatābhāvāditi tadasiddham /
jīvānāmapi sūryakādivadābhāsatvāṅgīkāre bādhakābhāvāditi bhāvenāśaṅkate- atheti //

... athābhāsā mukhyataḥ sūryakādivat // MAnuv_3,2.123cd //
yadā ... // MAnuv_3,2.124a //

NYĀYASUDHĀ: athaśabdaḥ śaṅkopakrame pakṣāntare vā / ābhāsāḥ jīvāḥ /

mukhyata iti upādhyāyattatvena /
sūryakādinā tulyaṃ vartata iti sūryakādivat /
uttaravākye vāsya sambandhaḥ /
pariharati- tadeti //

... tadopādhyāyattarūpāṇāṃ nāśitā bhavet // MAnuv_3,2.124ab //

NYĀYASUDHĀ: yadi jīvānāmupādhyāyattatā syāttarhyupādhināśe sūryakādīnāmiva teṣāṃ nāśitā bhavet / athopādhayo 'vināśinastadā pratyakṣādivirodhaḥ sarvadā saṃsāritvaṃ ca syādityubhayathā mokṣaśāstravaiyarthyam / tasmādupādhyadhīnatve 'ṅgīkartumaśakye susthaivābhāsatvasyāsiddhiriti /

*9,384*

etadāśaṅkānivartakatvena sūtrāvayavamavatārayati- ityāśaṅketi //

ityāśaṅkānivṛttyarthamāha vedādhipaḥ prabhuḥ /
ata evopametyeva ca ... // MAnuv_3,2.124c-e //

NYĀYASUDHĀ: caśabdo 'ta eva copameti bhinnakramaḥ / etāvadeva vākyametadāśaṅkānirāsārthaṃ na punaridaṃ sūtrasya pratīkagrahaṇamiti evaśabdaḥ / anyathā hi sūryakādivadityasyāvṛttirāśaṅkayeta / yadvaikavākyatānirāsena parakṛtasyāpavyākhyānatāmāha, yata evāyamātmā caitanyasvarūpo nirviśeṣo vāṅmanasātītaḥ parapratiṣedhopadeśyo 'ta eva cāsyopādhinimittamapāramārthikīṃ viśeṣavattāmabhipretya jalasūryakādivadityupamopādīyate mokṣaśāstreṣviti / yadyapyevamekavākyatālābhastathāpyarthadoṣastatra tatra vyutpādita eva / vatervaiyarthyaṃ ca / sūryakādirityetāvatā pūrṇatvāt / itiśabdādhyāhāraścaivaṃ na kartavya iti /

*9,385*

sūtrakhaṇḍasya tātparyamāha- anyeti //

... anyābhāsaviśeṣitām // MAnuv_3,2.124f //

NYĀYASUDHĀ:
anyasmātsūryakāderābhāsājjīvānāṃ viśeṣitāṃ vilakṣaṇatāṃ anena sūtrakhaṇḍenāha sūtrakāraḥ /
tadetattātparyaṃ sūtrākṣaraiḥ kataṃ labhyata ityata (etacchabda)idaṃśabdaparāmṛṣṭamarthaṃ tāvaddarśayati- yaduktamiti //

yaduktaṃ tadadhīnatvaṃ sarvāvasthāsvaśeṣataḥ /
jīvasya sadṛśatvaṃ ca cittvamātraṃ nacāparam // MAnuv_3,2.125 //

*9,386*

NYĀYASUDHĀ: tadadhīnatvaṃ paramātmādhīnatvam / aśeṣato 'śeṣeṣu vyāpāreṣu / sandhye sṛṣṭirāha hītyādau / sadṛśatvaṃ ca paramātmanā, yaduktaṃ puṃstvādivadityādau kiṃ tatsadṛśatvam, cittvamātram / na cāparaṃ svātantryādikaṃ, yena hetorviruddhatā syāditi bhāvaḥ /

*9,387*

idānīmata eva copameti vākyaṃ yojayati- tāvanmātreṇa ceti //

tāvanmātreṇa cābhāso rūpameṣāṃ cidātmanām // MAnuv_3,2.126ab //

NYĀYASUDHĀ: tadadhīnatvatatsadṛśatvamātreṇaiṣāṃ cidātmanāṃ rūpaṃ svarūpamasmābhirābhāsa ityuktam / sūryakādyupamā ca tāvanmātreṇa copapatteriti cārthaḥ / jīva iti vaktavye eṣāṃ cidātmanāṃ rūpamiti vacanaṃ mukteṣvidaṃ dvayamastīti darśayitum / anena ata eva prakṛtābhyāṃ tadadhīnatvatatsadṛśatvābhyāmeva /

*9,388*

ābhāsatvaṃ sūryakādyupamā cokteti svābhiprāyaprakaṭanaṃ sūtrāthar ityuktaṃ bhavati /
evaśabdavyāvartyaṃ darśayati- neti //

nopādhyadhīnatādyaiśca ... // MAnuv_3,2.126c //

NYĀYASUDHĀ: upādhyadhīnatvatannāśanaśyatvaḍatvādyairapi netyarthaḥ / (iha) bahuvacanaprayogānnāśitā bhavedityāpādanamapyupalakṣaṇaṃ boddhavyam /

*9,390*

nanvevaṃ sati dṛṣṭāntadārṣyāntikabhāvo na syāt /
atyantasāmye hi sa bhavati /
anyathā prameyatvādimātrasāmyasya sarvatra sambhavena maśako 'pi mātaṅgasya dṛṣṭāntaḥ syādityata āha- nātisāmyamiti //

... nātisāmyaṃ nidarśane // MAnuv_3,2.126d //

NYĀYASUDHĀ: nidarśyate sādhyena sādhanasya vyāptiratreti hi nidarśanam / ataḥ sādhyasādhanadharmasāmyameva dārṣyāntikena tatrānveṣyavyam / na tvatisāmyam / tathā sati sarvānumānocchedaprasaṅgāt / maśakāderapi vivakṣitadharmasāmye dṛṣṭāntatvaṃ nāniṣyamiti /

nanu cittvamātramityasat /
muktau sukhādyaṅgīkāravirodhādityata āha- kiñciditi //

kiñcitsukhādisādṛśyamapīśenesurānṛte // MAnuv_3,2.127ab //

NYĀYASUDHĀ: asurānvihāyānyeṣāṃ jīvānāmīśena kiñcitsukhādisādṛśyamapyastyeva / sukhādisādṛśyaṃ vidyamānamapyasarvagāmitvānnoktam / cittvasādṛśyaṃ tu sarvagāmitvāduktāmiti bhāvaḥ / niravadhikasukhādivyavacchedāya kiñcidityuktam / anyathā hi hetorviruddhatā syāt /

*9,391*

ayaṃ samudāyārthaḥ / brahmābhāsatvāditi hetorbrahmādhīnatvāttatsadṛśatvāccetyartho na tu sūryakādivatpratibimbatvāditi / na cāyamartho 'siddhaḥ / nipuṇataraṃ prāgupapāditatvāt / na copādhyadhīnatvena vyāpto yena tadvayāvṛttyā vyāvarteta / upādhyadhīnatārahiteṣvapi bhāvāt / naca bhāgāsiddhiḥ(ddhaḥ) / cidātmasvarūpatayopapāditatvāt / nāpi viruddhaḥ / bhinneṣveva bhā(ṣvapi bhā)vāt /

tathāpi bimbapratibimbayoraikyātsūryakādidṛṣṭāntaḥ sādhyasādhanavikala iti cenna / pramāṇābhāvāt / na tāvatpratyakṣam / tasya pratyaktvaparaktvādinā bhedagrāhitvāt / pratyabhijñānaṃ tvasiddhameva / nāpyanumānaṃ liṅgābhāvāt / atyantasādṛśyasya savyetarakarādinā vyabhicārāt / vaidharmyābhāvasya cāsiddhatvāt / kriyāsāmyasya chāyādāvanaikāntyāt / pṛthakkāraṇābhāvasya nityeṣu vyabhicārāt / bimbakāraṇamātrajanyatvasya sandigdhatvāt / pṛthagdṛṣṭakāryānurodhena hyadṛṣṭamapi pṛthakkāraṇaṃ kalpyate /

natu kāraṇādarśanena dṛṣṭakāryāpalāpaḥ / tathā sati bahuviplavāpatteḥ / tataḥ kāraṇamupādhireva kalpyate / āgamāstu pratyakṣādivi(kṣavi)rodhādupacaritārthā eva / yadi ca jalādinā pratihatā nayanaraśmayo mukhamīkṣante tadā śilādipratihatā apīkṣeran / na cāsyāṃ prakriyāyāṃ svacchatāyāḥ ko 'pyupayogo 'stītyalam / tattvamasyādiśrutivirodhastu parihariṣyate / ato nirdeṣamevābhāsatvānumānamiti /

*9,395*

nanu brahmābhāsaśabdo jīvasya brahmādhīnatāṃ brahmasadṛśatāṃ ca kayā vṛttyā vakti /

gauṇyeti cet /
evaṃ tarhyasmadāyatte śabdaprayoge 'vācakaṃ kimiti prayokṣyāmaha iti prayojanaṃ vācyam /
maivam /
yogāśrayaṇādityāha- tata iti //

tata ābhāsate nityaṃ tadvadābhāsate 'pi ca // MAnuv_3,2.127cd //

bhānamastitvamapicaivāsamantād yatastataḥ / jīva ābhāsa uddiṣṭaḥ sadaiva paramātmanaḥ // MAnuv_3,2.128 //

*9,396*

NYĀYASUDHĀ: tena paramātmanā nimittenābhāsate pratīto bhavatīti pratītau tadadhīnatvamucyate / tadvat brahmavadābhāsata ityanena tatsadṛśatvam / api ceti vyākhyānasamuccaye / bhānaṃ jñānam / astitvaṃ sattvam / astiśabdo 'vyayam / asti svatīti pāṭhāt / apiśabdo bhānāstitvayoḥ samuccaye / caśabdo vyākhyānasamuccaye / evaśabdasya tata eveti sambandhaḥ / ā ityanuvādena samantāditi vyākhyānam / yataḥ kāraṇāttataḥ paramātmana eva jīvasya bhavatastataḥ kāraṇādityāvṛttyā yojyam / bhā ca āmā ca bhā'se, ā sarvakālavartinyau bhā'se ābhāse, paramātmādhīne ābhāse yasyāsau paramātmābhāsaḥ / "pūrvāntavatsvaraḥsandhau kvacideva parādivat / draṣṭavyo yaticintāyāṃ yaṇādeśaḥ parādivat'; iti vacanānna yatibhaṅgaḥ śaṅkanīyaḥ /

*9,400*

na jalāyattasūryādipratibimbopamatvataḥ // MAnuv_3,2.129ab //

NYĀYASUDHĀ: na jalāyattasūryādipratibimbopamatvata iti / sūryādipratibimbā yathā jalādyupādhyāyattāstathopādhyāyattatvenābhāso netyarthaḥ / nanvayamartho nopādhyadhīnatādyairityanenaivoktaḥ / satyam / yaduktamityādinokta evārthastata ābhāsata ityādinā prapañcita ityadoṣaḥ / tathā hi / "rūpameṣāṃ cidātmanām'; ityuktasya tātparyaṃ sadaivetyuktam / syādetat / sūtrakāreṇa dṛṣṭāntamātramuktam / tadbalātkaściddheturadhyāhartavyaḥ / na cābhāsatvamevetyasti niyamaḥ / nāpyābhāsapadopādāne niyāmakamasti / tasmādasaṅgatametat / maivam / ābhāsa eva ceti sūtrakāroktasya brahmābhāsatvasyātra hetutvena vivakṣitatvāt / brahmāṃśatvenākṣepe tadadhikaraṇagatārthasyaiva (tu) buddhisannidhānāttatra kartavya evāyaṃ carco 'tra kṛta iti na kaściddoṣaḥ /

nanūpādhimattvenaiva jīvasya bhagavatpratibimbatvamiti siddhānta / upādherapi nityacetanatvena doṣaparihāraḥ / yathoktam / "upādheścaiva nityatvānnaiva jīvo vinaśyati / svarūpatvādupādheśca na bhinnopādhikalpanā'; iti / tatkathametat / ittham / dvividho hi jīvopādhiḥ / abhyantaro bāhyaśca / tatra svarūpa(svabhāva)pratibhāsaheturābhyantaraḥ / svabhāvaviparītāvabhāsaheturantaḥkaraṇādirbāhyaḥ / tadāyattatvādikaṃ caitanyasya nāstītyabhipretyedamuditam / taduktam / "jīvopādhirdvidhā proktaḥ svarūpaṃ bāhya eva ca / bāhyopādhirlayaṃ yāti muktāvanyasya tu sthitiḥ'; iti / nirupādhipratibimbavācoyuktarapi bāhyopādhyadhīnatvābhāvābhiprāyeṇa netavyeti /

*9,402*

sautraścaśabda ābhāsatvasamuccayārthasya vyākhyātaḥ /
avadhāraṇārtho vā pratipattavyaḥ /
evaṃ tarhi punaruktidoṣaḥ /
evaśabdasyāpyavadhāraṇārthatvādityata āha- tadadhīnatvamiti //

tadadhīnatvameveti kiñcit sādṛśyameva ca /
samprakāśayataḥ sūtragatāv ... // MAnuv_3,2.129c-f //

NYĀYASUDHĀ: evetiśabdastadadhīnatvamevetyarthaṃ, ca(śca)śabdaḥ kiñcitsādṛśyamevetyarthamityubhāvarthadvayaṃ samprakāśayata ityāvṛttyā yojyam / yadvaivetiśabdastadadhīnatvam, caḥ kiñcitsādṛśyamityubhāvarthadvayaṃ samprakāśayataḥ avadhārayata iti vyākhyeyam / etaduktaṃ bhavati / ata ityarthadvayaṃ hetutvenoktam / pratyekaṃ copādhyadhīnatvādikaṃ vyāvartanīyam / tadadhīnatvādeva tatsadṛśatvādeveti / tasmādubhāvapi sārthakāviti / evaśabdenaikenaivaśabdenobhayāvadhāraṇaṃ pratiṣedhati / nanvekaikenaivaśabdenārthadvayasyoktatvādekenaivādhāraṇenālam / maivam / buddhayā viviktenārthadvayena sambandhāt / athārthadvayamekīkṛtya kasmānnāvadhāryate / astyatra sūcanīyo 'rthaḥ /

yadyata evetyetāvadevocyeta tadekasyaivārthasyāyaṃ parāmarśo na dvitayasya parāmarśo dvitīyaparāmarśe'pi militasya hetutvamiti jñāyeta /
avadhāraṇadvayaprayoge tu tadanyathānupapattyā pratyekaṃ hetubhūtārthadvayaparāmarśo vijñāyate /
tathāca bādhakasyānekatvena prābalyaṃ viśeṣaṇakṛtyagaveṣaṇaprayāsani(rāso 'pi na syā)rasaranaṃ ca labdhaṃ syāt /
tadidamuktam- sūtragatāviti //

[JOSHI-18]

*9,405*

evaṃ cetanatvādyanumānasya bādhakatayoktamābhāsatvānumānaṃ samarthitam /
tadidaṃ pramāṇāntaropalakṣaṇamityāśayavānāha- akhileti //

... akhilamānataḥ // MAnuv_3,2.129f //
jīveśabhedadṛṣṭayaiva samudāyaikatā kutaḥ // MAnuv_3,2.130ab //

NYĀYASUDHĀ: na kevalamābhāsatvānumānena kintvakhilairapi mānaiḥ / bhedadṛṣṭayetyukte siddhasādhanatā syāt / pareṇāpi bhedasyāṅgīkṛtatvāt / ata"eva'śabdaḥ / sa ca samāse guṇabhūtenāpi buddhayā viviktena bhedaśabdena sambaddhayate 'bhedanirāsena bhedasya darśanāditi / kutaḥ pramāṇātsiddhayet / tatraikyabādhakaṃ pratyakṣaṃ tāva(tprasiddha)tsiddhameva / nāhaṃ sarvajño nirdeṣa ityādyanubhavāt / yathā hi stambhe kumbhatādātmyābhāvaḥ pratyakṣastathā'tmani sārvajñādilakṣaṇabrahmatādātmyābhāvaḥ sākṣiṇā siddha eva / tadabhrāntatā ca prāgevopapāditā / āgamāstu tatra tatrodāhṛtā draṣṭavyāḥ /

*9,407*

anumānāntaraṃ (tvāha) cāha- aśeṣeti //

aśeṣadoṣarāhityaṃ sarvaśaktitvato hareḥ // MAnuv_3,2.130cd //
sarvopeteti kathitamata aikyaṃ kva doṣiṇā // MAnuv_3,2.131ab //

NYĀYASUDHĀ: etaduktaṃ bhavati / jīvabrahmaṇī nābhedavatī viruddhadharmādhikaraṇāt / chāyā'tapavat / na cāsiddho hetuḥ / sarvopetā ca taddarśanāditi sarvaśaktitvena hetunā brahmaṇo 'śeṣadoṣarāhityasya samarthitatvāt / jīve duḥkhādidoṣāṇāmanubhavasiddhatvāt / viruddhadharmādhikaraṇayorapyaikye stambhakumbhayorapyaikyaṃ syāditi /

nanvastu paramātmā sarvaśaktiraśeṣadoṣarahitaśca /
tathāpyupādhibhinnastadaṃśo jīvāstannimittadoṣavāṃśca bhaviṣyati ko virodhaḥ /
prakārabhedasya virodhaśāntihetutvādityata āha- aśeṣeti //

*9,408*

aśeṣaśaktiyuktaścet svātantryād doṣavān katham // MAnuv_3,2.131cd //

NYĀYASUDHĀ: yadyaśeṣaśaktiyuktaḥ paramātmāṅgīkṛtastadā tasyopādhau tannimitte ca svātantryātkathaṃ tannimittadoṣavānsyāt /

ayamabhisandhiḥ / bhavatu vānena prakārabhedena virodhaśāntirmā vā bhūt / prakārabheda evāyamanupapannaḥ / tathāhi / antaḥkaraṇādayupādhayo 'vidyānimittamittāni ca svaśaktyā paramātmānaṃ vicchidya tadaṃśasya jīvasya duḥkhādidoṣānkurvantīti tāvanna yujyate / paramātmanaḥ sarvaśaktisvātantryahāniprasaṅgāt / ataḥ paramātmaiva sarvaśaktiḥ svādhīnaireva taiḥ svātmānaṃ vicchidya svāṃśaṃ jīvaṃ duḥkhādidoṣayoginaṃ karotīti mantavyam / taccāyuktataram / aprekṣāvattvaprasakteḥ / na hi kaścitprekṣāvānātmānamātmādhīnairahikaṇṭakādibhirapuruṣārthabhājaṃ kurvāṇo dṛṣṭaḥ / naca tāpasasyevātmano duḥkhotpādanena paramātmanaḥ kiñcitprayojanamasti / paripūrṇatvāt / nacāvidyādino 'nāditātra samādhānam, anādino 'pi tatpravāhasya tadadhīnatvāt / naca līlāmātrametaditi sāmpratam / svāpuruṣārthahetorlīlāyāḥ prekṣāpūrvakāribhiranupādānāt / ataḥ paramapuruṣasya na kenāpi prakāreṇa doṣasaṃsargo yujyata iti na doṣiṇā jīvena tasyaikyaṃ yuktamiti /

*9,409*

jīvabrahmaṇoraikye 'pi brahmaṇo jīvagataduḥkhādyanusandhānābhāvānnoktadoṣaprasaṅgaḥ /
tathā coktena prakārabhedena virodhaśāntirbhaviṣyatīti bhāvena śaṅkate- anusandhāneti //

anusandhānarahitamaikyaṃ ced ... // MAnuv_3,2.132ab //

*9,410*

NYĀYASUDHĀ: anusandhānaṃ nāma bhogasamākhyātaḥ svīyatayā duḥkhādisākṣātkāro 'bhimataḥ / pariharati / ekateti /

... ekatā na tat // MAnuv_3,2.132b //

NYĀYASUDHĀ:
tat tarhi /
jīvastāvadbrahmasvarūpaṃ nirduḥkhatvādikaṃ nānusandhatta ityavivādam /
brahmāpi cejjīvagataṃ duḥkhādikaṃ nānusandadhyāttadā tayorekatā nāstītyevoktaprāyaṃ syāt kathamityata āha- cetaneti //

cetanaikye 'nusandhānaṃ pramāṇaṃ naiva cāparam // MAnuv_3,2.132cd //

NYĀYASUDHĀ: co hetvarthaḥ /

astvaikyo 'nusandhānaṃ pramāṇam /
tataḥ kim /
ekapramāṇavyāvṛttau prameyavyāvṛttyabhāvāt /
mā hi bhūddhūmābhāvo 'gnyabhāva ityata uktam- naivāparamiti //

nanvasti ghaṭasya ghaṭenaikyaṃ na tvanusandhānaṃ tatkathametadityata uktam- cetaneti //

etaduktaṃ bhavati / caitanyāvacchinnamaikyamanusandhānaikapramāṇakam / āgamādikaṃ tvanusandhāne sati saṃvāditayā pravartate / ata eva hi mamātmā bhadrasena iti vākyamanusandhānābhāvena bādhyate / tathā nāyaṃ sa ityādivākyamanusandhānena / naca prāgbhavīyaduḥkhādyanusandhānamidānīṃ nāstyasti caikyamiti vyabhicāraḥ śaṅkanīyaḥ / nahi vayaṃ sadānusandhānaṃ brūmaḥ / kintu yaścetano yatsvarūpaṃ kadācidanusandhatte sa tenābhinno yo nānusandhatte sa tena nābhinna iti / tadekapramāṇakasya tannivṛttau nivṛttireva / yathā rūpagrahaṇanivṛttau cakṣurnivṛttiḥ / naca cetanatvaṃ śakyanivartanam / ubhayavādisiddhatvāt / tasmādekataiva nivartata iti /

etena cetanatvādyanumānasya sopādhikatvaṃ coktaṃ bhavati / anusandhānaṃ khalu cetanatvāvacchinnasyaikyasya vyāpakamupalabdhaṃ devadattādau / avyāpakaṃ ca cetanatvādeḥ / pakṣa eva tadabhāvāt / tathāca sulabhaḥ prayogaḥ / jīvabrahmaṇī cetanatve sati parasparaikyavatī na bhavataḥ paraspa(rasvarūpānu)rānusandhānarahitatvātsampratipannavaditi / naca pratijñāyāṃ viśeṣaṇaṃ vyartham / śabdo na sparśavadviśeṣaguṇa ityādāviva hetuvyabhicāraparihārārthatvāt /

*9,413*

śaṅkate- anusandhāneti //

anusandhānarahitasamudāyaikyameva cet /
cetaneṣv ... // MAnuv_3,2.133a-c //

*9,414*

NYĀYASUDHĀ: yataḥ samudāyaikyameva mayocyate nātyantaikyam / ataścetaneṣvapyanusandhānarahitaṃ tadyuktam / ayamabhisandhiḥ / samudāyaikyavādinā hi jīvabrahmaṇorbhedābhedau svīkriyete / tatrānusandhānābhāvo bhedanimittastajjñāpanenaiva caritārtho nābhedaṃ nivartayati /

tantupaṭādiṣu hi samudāyaikyasthaleṣu viruddhadharmādhyāso bhedajñāpanamātreṇa kṛtārtho nābhedaṃ bādhate /
anyathā tatrāpyabhedāṅgīkāro durghaṭaḥ syāt /
tasmādaikyaṃ nānupapannamiti /
gūḍhābhisandhiḥ sampratipattimuttaramāha- astu taditi //

... astu tan ... // MAnuv_3,2.133c //

NYĀYASUDHĀ:
sarvathāpi parasparasvarūpānusandhānarahitaṃ jīvabrahmaṇoraikyaṃ bhavantvityarthaḥ /
vipratipannārthāṅgīkāre pratijñāhānirnigrahasthānaṃ syādityata āha- nāmamātrameveti //

... nāmamātrameva yatastataḥ // MAnuv_3,2.133cd //

NYĀYASUDHĀ: yatastadaikyaṃ nāmamātraṃ na vāstavaṃ tatastadabhyupagamo na dūṣaṇam / ayamabhisandhiḥ / tantupaṭādyabhedo na viruddhadharmādhyāsābhāvaikapramāṇakaḥ / pratyakṣādinā tadabhedasya siddhatvāt / tathāca viruddhadharmādhyāsaḥ kālātyayāpadiṣṭatvabhayādabhedabādhanānnivṛtto bhedasādhanenaiva kṛtī bhavati / tathā yadi cetanaikyaṃ niravakāśapramāṇāntaragamyaṃ syāttadānusandhānābhāvo 'bhedamabādhamāno bhedamātrapratipādanena caritārthaḥ syāt /

nacaivam / cetanaikyasyānusandhānavyāpyatayoktatvāt / vyāpakābhāve ca vyāpyanivṛtterāvaśyakatvenaikyābhāve punastadvacanaṃ nirarthakameveti /

*9,415*

bhavatvanusandhānaikapramāṇakaṃ cetanaikyam /
anusandhānaṃ ca kādācitkamapyaikyaṃ sādhayati /
vidyate ca muktāvanusandhānamityaikyasiddhiḥ /
muktasvarūpasya duḥkhādidoṣadūratvena prāguktadoṣābhāvaścetyata āha- muktāviti //

*9,416*

muktau syādanusandhānaṃ ityapi syāt suduṣkaram // MAnuv_3,2.134ab //

NYĀYASUDHĀ: ityapi vacanaṃ suduṣkaraṃ syāt / pramāṇābhāvena sandigdhatvāditi bhāvaḥ / kiñca muktāvanusandhānaṃ bhaviṣyatīti vadatā vaktavyamidānīṃ kuto 'nusandhānaṃ nāstīti / atha brūyādavidyākāmakarmādi(nimitta)pratibandhakasadbhāvāditi / tatra vaktavyam /

pratibandhakasadbhāvanibandhana evedānīmanusandhānābhāvo na punaraikyābhāvanibandhana iti kutaste niścaya iti /
vayaṃ tu vadāmaḥ /
aikyābhāvanibandhana evāyamidānīmanusandhānābhāvo nājñānādinimitta iti /
kuto 'yaṃ niścaya iti tatrāha- sarvajña iti //

sarvajña ekatāṃ nānusandhatte naiva sā yataḥ // MAnuv_3,2.134cd //

NYĀYASUDHĀ: yataḥ sarvajña ekatāṃ nānusandhatte 'taḥ sā ekatā naiveti sambandhaḥ / etaduktaṃ bhavati / yadyajñānādinibandhano 'yamanusandhānābhāvo bhavet / bhavettadā jīvānāmeva / teṣāmevājñānādisambandhitvāt / paramātmā tvanusandadhyādeva / tasya sarvajñatvenājñānādyabhāvāt / nacāsāvanusandhatte / yasmātkṣaramatīto 'hamityādivadvākyairbhedānubhavasyaivāvagamāt / tena niścinumo 'nusandhānābhāvo nājñānādipratibandhakanibandhanaḥ / kintvaikyābhāvanimitta eveti /

*9,417*

īśvara evāsāviti cet / kastato 'nyaḥ paramātmā pramāṇābhāvāt / kiñceśvaro 'pi sarvajña eveti kimaneneti / api caikye pramāṇasiddhe 'nusandhānābhāvaḥ pratibandhakanibandhana iti kalpanopapadyate /

naca tadastītyuktam /
nanu ca duḥkhādikaṃ jīvasya na caitanyasvarūpānubandhi /
kinnāma viśiṣyākāragatameva /
tatkathamīśvaro 'nusandhīteti duḥkhādyananusandhāne 'pyaikyaṃ tāvadanusandadhyādevetyuktam- ekatāmiti //

ata eva"vibhedajanake 'jñāne nāśamātyantikaṃ gate / ātmano brahmaṇā bhedamasantaṃ kaḥ kariṣyati'; ityādivākyānyathā yojyāni / vibhedaśabdo hi virodhavācī / mitrabheda iti yathā / tathāca jīvasya paramātmanā viparītamatitvamajñānanibandhanam / tadapāye na bhavatītyarthaḥ /

*9,418*

paramātmana aikyānusandhānābhāvo 'siddhaḥ /
yata idānīmananusandadhadapīdamāgāmini kāle 'nusandhasyati /
na hi sārvakālikamanusandhānamaikyasya vyāpakamityāśaṅkate- paścāditi //

paścāt syādanusandhānaṃ cen ... // MAnuv_3,2.135ab //

NYĀYASUDHĀ:
paramātmano jīvaikyasyeti śeṣaḥ /
atra pramāṇaṃ nāstīti sphuṭaḥ parihāraḥ /
gūḍhābhisandhiḥ parihārāntaramāha- mithyeti //

... mithyājñānitā bhavet // MAnuv_3,2.135b //

*9,419*

NYĀYASUDHĀ: paramātmana iti śeṣaḥ / sarvajño hi yadīdānīṃ jīvaikyaṃ nānusandhatte tadā tadasadeva syātsaptamarasādivat / tathācāgāmini kāle tadanusandhāsyati cenmithyājñānī prasajyetetyabhisandhiḥ /

nanvavidyamānaṃ vidyamānatayānusandadhāno mithyājñānī bhavati /
na caikyamavidyamānam /
tatkathaṃ paramātmano mithyājñānitvamityaviditābhisandherāśaṅkāmabhisandhimuddhāṭayanpariharati- vidyamāneti //

vidyamānānusandhānaṃ na cedajñatvamāpatet // MAnuv_3,2.135cd //

NYĀYASUDHĀ: yadyaikyaṃ vidyamānaṃ tarhi tadidānīmananusandadhadasarvajñaḥ syāt / naca tadyuktam / ato nāstyeva taditi vācyam / tathāca tadanusandhāsyānkathaṃ mithyājñānī na bhavet / eteneśvarasyedānīṃ śarīrasadbhāvādananusandhānamityapi nirastam / sārvajñahāniprasaṅgānistārāt / īśvarasya sākāratāyā nityatvena na bhāvinyapyanusandhāne pratyāśā /

*9,420*

yadai(dyai)kyamavidyamānameva yadi vā vidyamānameva tadoktadoṣadvayaṃ syāt /

nacaivam /
kintvidānīmasadeva paścājjñānottarakāle bhavet /
tatredānīmasattvānna paramātmanastadananusandhāne sāvarjñahāniḥ /
paścādbhāvācca na tadanusandhāne mithyājñānitvamiti pariśiṣyaṃ pakṣaṃ kasyacinmataṃ vā śaṅkate- asaditi //

asadaikyaṃ bhavet paścād yadi syāt saptamo rasaḥ // MAnuv_3,2.136ab //

NYĀYASUDHĀ: pariharati- syāditi //

tarhīti śeṣaḥ / na hyanādau saṃsāre yasya yena naikyaṃ tattenaikībhūtamupalabdham / naca tathā bhaviṣyatītyatra pramāṇamasti / "pare 'vyaye sarva ekībhavanti'"yāvanmokṣaṃ tu bhedaḥ syājjīvasya paramasya ca / tataḥ paraṃ na bhedo 'sti bhedahetorabhāvataḥ'; ityādiśrutismṛtīnāṃ sthānaikyādiviṣayatvena sāvakāśatvāt / ataḥ saptamo raso bhaviṣyatītivadiyaṃ pratyāśātyantāsambhāvitaviṣayeti bhāvaḥ /

*9,421*

jīvabrahmaṇoḥ saṃsāre bhedābhedau mokṣe tvabheda eveti saṃsāre kevalabhedo muktāvatyantābheda iti

bhedābhedamatadvayadoṣātideśenāvasthādvaye 'pi bhedābhedāviti tṛtīyamatamapākaroti- samudāyeti //

samudāyaikyametasmād dūrato 'pākṛtaṃ sadā // MAnuv_3,2.136cd //

NYĀYASUDHĀ: sadā samudāyaikyamiti sambandhaḥ / etasmātpramāṇaśūnyatvādābhāsatvādipramāṇaviruddhatvācca / iyāṃstu viśeṣaḥ / abhedakāryasyānusandhānasya bhedaḥ pratibandhakaḥ / tasminnapagate muktāvanusandhānaṃ bhaviṣyatītyasti pūrvayormatayoḥ pratyāśā / atra tu sāpi nāsti / bhedasya sadātanatvāt / anusandhānaṃ ca cetanaikyasya vyāpakamityuktam / tadidamuktaṃ dūrata iti / dehādyevānusandhānasya pratibandhakamiti cenna / kāyavhavatāṃ yūyogināmanusandhānasadbhāvasya vakṣyamāṇatvāt /

*9,422*

yadyevaṃ na sakalacetanasamudāyaḥ paramātmā tarhi kiyatī sīmā paramātmatvasyetyata āha- ata iti //

*9,423*

ato 'śeṣaguṇonnaddhaṃ nirdoṣaṃ yāvadeva hi /
tāvadeveśvaro nāma ... // MAnuv_3,2.137a-c //

NYĀYASUDHĀ: sādhakasyānusandhānasya sarvatrābhāvādbādhakasyābhāsatvāderbhāvādiha tu tadbhāvābhāvābhyāmityarthaḥ /

aśeṣaguṇonnaddhatvaṃ nirdeṣatvaṃ ca pratyekaṃ nirdhāraṇahetutvenoktam /
svamate brahmaṇa īśvarātiriktasyābhāvaṃ sūcayituṃ sarvatreśvara ityādyuktiḥ /
idaṃ hi brahmaṇo lakṣaṇaṃ śrutyādisiddhamiti hiśabdaḥ /
tāvadvastvīśvaro nāmetyukte samudāyaikyaṃ pratīyate tannirākaroti- tatreti //

... tatra bhedo 'pi na kvacit // MAnuv_3,2.137d //

NYĀYASUDHĀ:

kvaciditi /
parasparaṃ paramātmanā cetyarthaḥ /
etenaitadapi nirastam"īśa(śvara)rūpeṣvivoditaḥ'; iti yaduktaṃ pūrvapakṣiṇā /
tatkuta ityata āha- neheti //

neha nānāsti kimapi harayo 'yamayaṃ hi saḥ /
ityādiśrutimānena ... // MAnuv_3,2.138a-c //

NYĀYASUDHĀ:
anena"neha nānāsti kiñcana'; iti śrutimupādatte /
haraya iti //

"ayaṃ vai haraya ityādikām / ayaṃ hi sa iti"ayameva sa yo 'yamātmā'; ityādikām / pūrveṇaivānvayaḥ / etāsāṃ śrutīnāmabhedaparatvānna vivakṣitārthe mānatvamityāśaṅkānirāsāya mānenetyuktam / ādyaśrutāvīśvararūpeṣu bhedanirākaraṇasya spaṣṭatavāttṛtīyāyāmevaśabda(sya)śravaṇāttadanusāreṇa dvitīyāyāmapi vaiśabdasyaivārthatvopapatteretāḥ śrutayo vivakṣitārthe mānatāmāpadyanta iti bhāvaḥ /

*9,424*

cetanaikyasyānusandhānaṃ vyāpakamityuktaṃ kva tadupalabdhamiti cenna /

devadattasambandhinaḥ sukhāderdevadattenānusandhīyamānatvāt /
upādhibhinne nopalabdhamiti cenna /
hastapādādyupādhibhinne 'pi darśanāt /
viśliṣyopādhibhinne na dṛṣṭamiti cettatrāha- jīvāṃśā iti //

... jīvāṃśāḥ sarva eva ca // MAnuv_3,2.138 //
niyamenānusandhānavanto ... // MAnuv_3,2.139a //

NYĀYASUDHĀ:

jīvānāmindrādīnāmaṃśā arjunādayaḥ /
etacca"eka ātmanaḥ śarīre bhāvāt'; ityādina samarthayiṣyate /
caśabdeneśvarāṃśāḥ samuccīyante /
naca"(nu)ātmā vai putranāmāsīt'; ityādivacanātpitāputrayoḥ satyapyaikye 'nusandhānaṃ nāstīti kathaṃ tadvayāpakamityata āha- yadīti //

... yadyekatā svataḥ // MAnuv_3,2.139b //

NYĀYASUDHĀ: tarhyanusandhānavanta iti sambandhaḥ / ayaṃ bhāvaḥ / vāstavasyaikyasyānusandhānaṃ vyāpakamabhimataṃ na tūpacaritasya / nacābhimatasya vyabhicāro 'sti / pitāputraikyaṃ tūpacaritameveti na tatra vyabhicāro doṣāyeti / svato vastutaḥ /

*9,427*

yadvā parameśvarāṃśatvaheturasiddhaścetyāha- jīvāṃśā iti //

etaduktaṃ bhavati / caitanyāvacchinnāṃśatvasyānusandhānaṃ vyāpakamarjunādiṣu dṛṣṭam / tacca parameśvarajīvayornāstītyupapāditam / vyāpakābhāve ca vyāpyābhāvo 'vaśyambhāvī / naca caitanyavyāvṛttiryuktetyaṃśatvameva vyāvartate / tathāca prayogaḥ / jīveśvarau na cetanatve satyaṃśāṃśinau /

parasparānusandhānaśūnyatvāt /
yathā ghaṭapaṭau /
yathā cendrārjunāviti /
nanu pitāputrayoraṃśāṃśibhāve satyapyanusandhānaṃ nāstīti kathaṃ tattasya vyāpakamityata āha- yadīti //

ekatā ekadeśatārūpāṃśatā pitāputrayoraṃśāśibhāvo naikadeśatādirūpa iti bhāvaḥ / nanvanusandhānābhāvenāṃśatvavyāvṛttāvaṃśādhikaraṇavirodhaḥ syāt / na syāt / aṃśaśabdo hi tadekadeśārthastatsadṛśādyarthaśca / tatra (tacca) dvitīyamaṃśatvamaṃśādhikaraṇapratipādyaṃ na nirākriyate / tasyānaikāntyaprasaṅgena pareṇa hetūkartumaśakyatvāt / ādyasyāsiddhivyutpādane na ko 'pi doṣaḥ /

*9,429*

nanvindridīnāmanusandhānasadbhāve kathamindrānabhimataṃ khāṇḍavavanadāhādikamarjunaḥ kṛtatvāt /
kathaṃ cendro 'rjunānabhimataṃ dahanaśamanādikam /
nahi hastādāvanusandhāne satīdaṃ dṛṣṭamityata āha- aṃśina iti //

aṃśino 'śeṣasandhānamatyalpasyāpi vidyate // MAnuv_3,2.139cd //

bhuvi jātena cāṃśena sukhaduḥkhādi tadgatam / anubhūyate viśeṣastu kaścidīśakṛto bhavet // MAnuv_3,2.140 //

NYĀYASUDHĀ: atyalpasyāpyaṃśinoṃśagatāśeṣānusandhānaṃ vidyata eva / tathāpi kaścidviśeṣoṃ'śānabhimatakaraṇādiḥ śakṛto bhavat / aṃśakīrtyādyatharmīśvarapreritenāṃśinā kriyata ityarthaḥ / alpasyāpīti svarūpasaṅkīrtanam / bhuvi jātenāṃśena cāṃśigataṃ sukhaduḥkhādyevānubhūyate natu sarvam / satyapyaikye kaścitsarvānanusandhānarūpo viśeṣastu īśakṛto bhavet / bhūmyādyapakṛṣṭadeśaṃ garbhavāsādyavasthāṃ mānuṣānnopabhogādikaṃ ca nimittīkṛtyeśvareṇa kriyate / atoṃ'śasyāṃśanabhimatakaraṇādikaṃ yujyate / na hyaśeṣānusandhānamasmābhiścetanaikyādervyāpakamuktam / kintvanusandhānamātramiti bhāvaḥ /

*9,431*

nanvīśvaro 'pi kathaṃ svānabhitaṃ kārayati /
kathaṃ cābhinne 'nusandhānaṃ pratibadhnātītyata āha- īśasyeti //

īśasyācintyaśaktitvānnāśakyaṃ kvāpi vidyate // MAnuv_3,2.141ab //

NYĀYASUDHĀ: dṛśyante khalvaghaṭitaṃ ghaṭayantyeśvaraśaktyā preritāḥ kāmakrodhādiparavaśā aihikāmuṣmikaduḥkhahetuṃ svaśiraśchedaṃ pātakaṃ ca kurvāṇā ityāśayaḥ / nanvevaṃ tarhi mayāpi śakyate vaktum / yathājunasyaikye satyapīndragatāśeṣānusandhānamacintyayā īśaśaktyā pratibaddhayate /

tathā jīvaparamātmanorabhede 'pi tayaivānusandhānapratibandho bhaviṣyati /
apakṛṣṭadeśādikamiva dehādyupādhayo nimittatāmāpatsyante /
tathā cānusandhānābhāvādaikyābhāva ityanupapannam /
anusandhānasyaikyavyāpakatvaṃ cāsati pratibandha iti kalpyata ityata āha- seti //

seśatānupapannaiva yadi jīvaikatāsya hi // MAnuv_3,2.141cd //

NYĀYASUDHĀ: sā aghaṭitaghaṭanārūpā / asya paramātmanaḥ / bhavedetadyadi bhavanmate paramātmano 'cintyaśaktimattārūpeśatā bhavet(syāt) / jīvenābhinnasya seśataivānupapannā /

kutastayānusandhānapratibandhakalpanādikamiti /
hiśabdena yo jīvenābhinno nāsāvacintyaśaktirūpeśatopeto yathā devadatta iti vyāptiṃ sūcayati /
jīvenaikībhūto 'pi paramātmāstvīśatopetaḥ /
kiṃ vipakṣe bādhakamityata āha- anīśasyeti //

anīśasyeśatetyeva viruddhaṃ sarvamānataḥ // MAnuv_3,2.141ef //

NYĀYASUDHĀ: jīvastāvadanīśa ityanubhavasiddham / tadabhede paramātmāpyanīśa ityuktameva / tathāca anīśasyeśatāstviti śaṅkitaṃ syāt / etacca sarvapramāṇairviruddhaṃ svavyāhataṃ ca / na caivaṃvidhamanunmattaḥ śaṅkate / śaṅkāyā evānudaye kuto bādhakopanyāsāvasara ityevaśabdaḥ(bdārthaḥ) /

*9,432*

syādetat / seśatānupapannaiveti tarko 'numānaṃ vā / nādyaḥ / aikyasya śrutisiddhatvena viparyayaparyavasānānupapatteḥ / na dvitīyaḥ / jīvaikatāyā bhavatāmasiddhatvāt / yadi padavaiyarthyācceti /

maivam /
yasya jīvaikyaṃ siddhaṃ (syāt) tasyānīśatāviṣayasvārthānumānāpādanasyābhimatatvāt /
tarkapakṣe 'pi na doṣaḥ /
śrutīnāmaikyaparatvābhāvādityāśayavānāha- īśatvenaiveti //

īśatvenaiva vijñātamanīśatvena cecchrutiḥ /
anīśatvena vijñātamīśatvenāthavā diśet // MAnuv_3,2.142 //

upajīvyavirodhena naiva mānatvameṣyati // MAnuv_3,2.143ab //

NYĀYASUDHĀ: traividhyaṃ khalvatra sambhavati / kācit śrutiḥ pramāṇāntareṇa īśatvenaiva vijñātaṃ paramātmānamuddiśya anīśatvena pramitānīśatvajīvabhāvena ādiśet / kācidanīśatvena pramitaṃ jīvamuddiśya īśatvena pramiteśabhāvaparamātmatvena upadiśet / kācidubhāvapi tathā pramitāvuddiśyaikyamupadiśediti / sarvathāpyujīvyavirodhaprasaṅgena naikye prāmāṇyamaśnuta iti / yadatra vaktavyaṃ tat"kathaṃ brahmeti tajjñeyam'; ityādinā vakṣyate / cecchatiriti dvitīyārdhe 'pi grāhyam / ādiśediti prathāmārdhe 'pi / tṛtīyaḥ prakāro 'pyadhyāhāryaḥ / tarhītipadamupajīvyetyataḥ pūrvam /

*9,435*

nanu paramātmano 'ghaṭithaghaṭanasvarūpayā śaktyaiveśatānīśatayoḥ (viruddhayorapi) ekatra samāveśo bhaviṣyati /
tatkathamupajīvyavirodha ityata āha- ata eveti //

ata eveśatāsiddherna kiñcicchakyamasya ca // MAnuv_3,2.143cd //

NYĀYASUDHĀ: jīvaikyādevetyarthaḥ / īśatā uktarūpā śaktiḥ / kiñcit īśatānīśatayorekatrāvasthānam / asya ca paramātmano 'pi / jīvaikyeneśatābhāvānumānamaśakyam / īśatāyāḥ"parāsya śaktiḥ'; ityādiśrutisiddhatvāt /

kiñca jīvaikye 'pi bhedasya vidyamānatvādīśatopapadyata ityāśaṅkāṃ pariharan tarhi kiyatī sīmā paramātmaśaktyāghaṭitaghaṭanakalpanasyeti mandena jijñāsite satyāha- īśatva iti //

īśatve 'nīśabhedena śrutyā samyak prakāśite /
ayuktamapi cānyatra yuktaṃ bhavati tadbalāt // MAnuv_3,2.144 //

ato 'nyatrāpi yad dṛṣṭaṃ tadīśenaiva kalpyate / śrutyābhāsāptamapi nahīśatvaparipanthi yat // MAnuv_3,2.145 //

NYĀYASUDHĀ: atrānīśabhedenāṅgīkṛtenaiveśatvaṃ śrutyā samyak prakāśitaṃ bhavatīti vadatā śrutivirodhaḥ parihṛtaḥ / tathāhi / yadi jīvaparamātmaikyaṃ tāttvikaṃ tadā niravakāśānumānaviruddhā śrutirupacaritārthā bhavantī neśatvaṃ vyavasthāpayediti susthaḥ svārthānumānaprasaṅga iti / samyaganīśabhedena na tu bhedamātreṇeti vā / tathāca bhedeneśatopapatsyata iti

nirastam / anīśatāhetoḥ abhedasya vidyamānatvāt / kimabhedenānīśatāstu uta bhedena mā bhūditi sandehānivāraṇāt / anyatra īśvarāt / ayuktaṃ parasparaparihāreṇa vartamānamapi yuktaṃ bhavati / īśvara iti śeṣaḥ / tadbalāt īśatvabalāt / dṛṣṭamiti atrāpi sambaddhayate /

*9,436*

ataḥ parameśvarāt / īśeneti bhāvapradhāno nirdeśaḥ / kalpyate yuktatayeti śeṣaḥ / uktasyāpavādaḥ śrutīti / ābhāsatvaṃ ca vastuvṛttaśapekṣayā / hīti tatropapattiḥ /

*9,437*

ayamarthaḥ / yatkvacidviruddhamiva pratīyamānamapīśvare taditaratra vā pramāṇasiddhamīśvaraiśvaryavirodhi ca na bhavati / yathāṇutvamahattvayaugapadyādi, yathā vār'junādīnāmaśeṣānusandhānābhāvaḥ / tatsarvamīśvaraiśvaryabalena ghaṭata ityaṅgīkāryam / natu nirākāryam / yatpunarapramitaṃ tadīśvaraiśvaryāviruddhamapi na kalpanīyam / śaśaviṣāṇādikalpanāpatteḥ / yacca pramitamapi īśvaraiśvaryavirodhi tanna kalpanīyameva / kalpakavighātakatvam / kintu tasya pramāṇasya yathāyogamābhāsatvaṃ vaṇarnīyam / yathā prakṛtamiti /

*9,438*

"anīśasyeśatetyeva viruddhaṃ sarvamānataḥ'; ityuktam /
tadupapādayituṃ smṛtimeva paṭhati- īśa iti //

īśo 'nīśo jaganmithyā duḥkhī mukto bhidā nahi /
iti pratijñāvyāghātaḥ sarvadoṣādhikādhikaḥ // MAnuv_3,2.146 //

iti hi brahmatarkoktir ... // MAnuv_3,2.147a //

NYĀYASUDHĀ: dvividho hi pratijñāvirodhaḥ / pramāṇasvavākyavirodhabhedāt / tatreśo 'nīśo duḥkhī mukta iti svavākyavirodhasyodāharaṇadvayam / jaganmithyā bhidā na hīti pramāṇavirodhasya /

*9,439*

yadveśo 'nīśo duḥkhī mukta iti svavākyavirodhodāharaṇe / jaganmithyeti svanyāyavirodhasya / jagato mithyātve tannyāyena mithyātvasyāpi mithyātvāpattyā satyatvaprasaṅgāt /

bhidā na hīti svakriyāvirodhasya /
anayā hi pratijñākriyayā sādhyadharmadharmiṇorbhedastāvatprāpyata iti /
sarvadoṣeṣvadhikādhiko 'tyantādhikaḥ /
smṛtyudāharaṇasya sādhyamāha- atiheyamiti //

... atiheyamato 'khilaiḥ /
bubhūṣubhirmatamidaṃ jīveśābhedavādinaḥ // MAnuv_3,2.147b-d //

NYĀYASUDHĀ:
idam īśasyānīśatvam /
īśatveneśabhedenetyādinokte 'rthe smṛtimapyāha- nāyuktamiti //

nāyuktamīśituḥ kiñcidīśatvasyāvirodhi yat /
yadīśitvavirodhi syāt tadevāyuktamañjasā // MAnuv_3,2.148 //

īśitvasyāvirodhena yojayitvākhilāḥ pramāḥ /
siddheśitvena cāyuktamapi hīśe na yojayet // MAnuv_3,2.149 //

mānataḥ prāptamakhilaṃ nāmānaṃ yojayet kvacit / iti hi brahmatarkoktir ... // MAnuv_3,2.150a-c //

NYĀYASUDHĀ: yasmānnāyuktamīśatuḥ kiñcidityādi tasmādītvasyāvirodhenetyādi / siddhamīśatvaṃ yasyāsau tathoktaḥ / teneśena saṃyojjayet /

īśvare 'stīti jānīyāt /
apipadādanyenāpi /
siddheneśatvena nimitteneti vā /
smṛtyudāharaṇasya prayojanamāha- ata iti //

... ato yuktamihoditam // MAnuv_3,2.150d //

NYĀYASUDHĀ: tasmādatyantabhinna eva brahmaṇā jīva iti sthitam /

// iti śrīmannyāyasudhāyāṃ upamādhikaraṇam //

*9,440*

[======= JNys_3,2.VII: arūpādhikaraṇam =======]

// atha śrīmannyāyasudhāyāṃ arūpādhikaraṇam //

// oṃ arūpavadeva hi tatpradhānatvāt oṃ //

atrādhikaraṇe prathamasūtreṇa brahmaṇo rūparāhityamupapādya prakāśavaccāvaiyarthyamiti (dvitīya)sūtreṇa rūpavattvaviṣayāṇāṃ śrutīnāṃ vaiyarthyamāśaṅkaya vilakṣaṇarūpavattvāṅgīkāreṇa parihṛtam /

vilakṣaṇarūpavattvaṃ ca,"āha ca tanmātram'"darśayati cātho 'pi smaryate'; iti sūtradvayena samarthitamiti bhāṣyeṇa pratīyate /
tadanupapannam /
antato rūpavattvāṅgīkāre 'rūpavadeva hi tadityasyāvaktavyatvāpātāt /
prayojanābhāvāccāsya vicārasyetyataścatuḥsūtryāstātparyamāha- sa ceti //

arūpavad eva hi tatpradhānatvāt | BBs_3,2.14 |

sa cāprākṛtarūpatvādarūpaḥ svaguṇaśatmakam /
rūpamasya śiraḥpāṇipādādyātmakamiṣyate // MAnuv_3,2.151 //

NYĀYASUDHĀ: sa paramātmā / prakṛtiśabdo 'nyeṣāmapi tattvānāmupalakṣakaḥ / aprākṛtarūpatvāt / prākṛtarūparahitatvāt / guṇātmakamityukte sattvādīnāṃ pratītiḥ syāt / tannirāsārthaṃ svaśabdaḥ / ye paramātmanaḥ svarūpabhūtā guṇā ānandādyāstadātmakamiti /

rūpaśabdena ca śuklādiguṇapratītiḥ syāt /
ataḥ śiraḥpāṇīti vivaraṇaṃ kṛtam /
ato rūpavāṃśceti śeṣaḥ /
vicāraprayojanaṃ darśayati- ata iti //

*9,441*

ato nānityatā naiva śrutidvayavirodhitā // MAnuv_3,2.152ab //

NYĀYASUDHĀ: anityatā janmamaraṇavattā / nāpi saundaryādyabhāva iti ca draṣṭavyam / tathāca tasminbhaktirupapanneti śeṣaḥ /

*9,442f.*

yadyapi paramātmano rūpaṃ kathaṃ tarhi tasya prasiddhavailakṣaṇyamātreṇārūpatvavyavahāra ityāśaṅkāparihārārthatvena prakāśavaditi sūtrāvayavo bhāṣye vyākhyātaḥ /
idānīṃ yadīśvararūpaṃ lokavilakṣaṇaṃ tadā tatra rūpaśabda(pra)vṛttirdurghaṭā syāt /
sambandhagrahaṇānupapatteḥ /
tathāca rūpavattvaśrutīnāṃ vaiyarthyaṃ duṣpariharamityāśaṅkāparihārārthatvenāpi vyācaṣṭe- yathā hīti //

yathā hi taijasasyaiva prakāśasyojkhitāvapi /
ātmaiva jyotirityāha jīvasyeśaṃ śrutistathā // MAnuv_3,2.152c-f //

NYĀYASUDHĀ: taijasasyaiva prakāśasyetyetattaijasa eva hi saurādirālokaḥ prakāśaśabdavācyaḥ prasiddhastasyeti vyākhyeyam / ujkhitāvapi parameśvarasya tattvābhāve 'pīti yāvat / ātmaivāsya jyotirbhavati iti śrutirjīvasyeśaṃ prakāśamāhetyarthaḥ / tathā lokavilakṣaṇe 'pi bhagavadrūpe rūpaśabdapravṛttiryukteti śeṣaḥ / upapattistu"paramate'; ityatra vakṣamāṇātrā(pya)nusandeyeti /

*9,443f.*

nanvetadadhikaraṇaṃ"ata eva ca(copamā)'; iti sūtrātpūrvam / tatkathaṃ paścādvayākhyānam / ucyate / ata eve(ce)ti sūtraṃ"na sthānato 'pi'; ityadhikaraṇena saṅgatamiti jñāpanāya kramabhedaḥ / tatsiddhā(mar)thamupajīvya pūrvapakṣotthānāt / tathāca bhāṣyam"yasmādevam'; ityādi / atrāpi"īśarūpeṣu'; ityādi / atha tadanantarameva kinna kṛtamarūpavattvādhikaraṇārthasyāta eva ceti sūtrārthaṃ prati hetutvenopodghātalakṣaṇayā saṅgatyā varṇitasyāvyavadhāyakatvāt / hetutvamapi prapañcayitumācāryeṇa"sa cāprakṛtarūpatvāditi caśabdo nibaddhaḥ / kālatraye 'pyaśarīrātparamātmano jīvasyātyantābheda eva hyupapanna iti /

// iti arūpādhikaraṇam //

*9,444*

[======= JNys_3,2.VIII: vṛddhihrāsādhikaraṇam =======]

// atha vṛddhihrāsādhikaraṇam //

// oṃ vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam oṃ //

yadarthaṃ bhagavanmahimātrocyate sā bhaktiḥ puruṣeṣu tāratamyena tiṣṭhatītyetadihopapādyate / tathāhi / asti bhaktervṛddhihrāsabhāktva(miti)m / kutaḥ / brahmādīnāmasmadādīnāṃ ca bhaktatve'ntarbhāvāt / evaṃ bhaktitāratamye'ṅgīkṛte eveśvarasyobhayānprati sāmañjasyasambhavāditi / tadetadasaṅgatam / yukteḥ pratijñātārthena saha smbandhāpratīteri(tyata)ti tatra āha tadbhaktīti /

*9,445*

vṛddhihrāsabhāktvam antarbhāvād ubhayasāmañjasyād evam | BBs_3,2.20 |

tadbhaktitāratamyena tāratamyaṃ vimuktigam /
brahmādīnāṃ ca sarveṣāmānandāderyathākramam // MAnuv_3,2.153 //

NYĀYASUDHĀ: brahmādīnāṃ caśabdādasmadādīnāmityevaṃ sarveṣāṃ yathākramaṃ śrautakramānatirekeṇa yadvimuktigamānandādestāratamyaṃ tadbhagavadbhaktitāratamyenaiva bhavatītyarthaḥ / etaduktaṃ bhavati / sādhitaṃ tāvanmauktasyānandādeḥ phalasya bhaktisādhyatvamambuvadagrahaṇāttu na tathātvamiti sūtreṇa / taccāthāta ānandasya mīmāṃsetyādiśrutyā tāratamyavadavagamyate / sādhyatāratamye ca sādhanatāratamyamāvaśyakam / anyathā tasyākasmikatvaprasaṅgāt / phaladāturīśvarasyāsāmañjasyaprasakteśca / na caivam / ato'sti bhaktervṛddhihrāsabhāktvam iti /

// iti vṛddhihrāsādhikaraṇam //

*9,446*

[======= JNys_3,2.IX: sthānaviśeṣādhikaraṇam =======]

// atha sthānaviśeṣādhikaraṇam //

// oṃ sthānaniśeṣātprakāśādivat oṃ //

(oṃ upapatteśca oṃ) //

yadyapyetadadhikaraṇaṃ paramata ityato 'nantaram / tathāpi tenevānenāpi saṅgatirasya / anena viṣayopakṣepāttena pūrvapakṣopapattidarśanāt / yadvānena pūrvapakṣayuktyutthānāttena viṣayopakṣepāt / tathāhi / na brahmādīnāmānandasya tāratamyamupapadyate / bhagavadānandapratibimbatvābhyupagamāt / bimbe ca tāratamyābhāvasya na sthānato 'pītyuktatvāt / anyathā'kasmikatvaprasaṅgāditi /

yadvā na brahmā(dyā)dīnāmānando bhagavadānandapratibimbaḥ /
parasparaṃ vibhinna(citra)tvāt /
bimbābhimate ca vaicitryābhāvāditi /
ato 'tredaṃ viśadayati- pratibimbavaditi //

sthānaviśeṣātprakāśādivat | BBs_3,2.34 |

pratibimbavadapyeṣāmānando 'nyaguṇā yathā // MAnuv_3,2.154ab //

NYĀYASUDHĀ: yadyepyeṣāṃ brahmādīnāmānandaḥ pratibimbavat / prasiddhapratibimbaistulyaṃ vartate / bhagavadānandapratibimbo bhavatīti yāvat / tathāpi parasparaṃ vicitro bhavatīti śeṣaḥ / katham / anyeṣāṃ sādhanabhūtānāmupādhiguṇānāṃ bhaktyādīnāṃ vaicitryānatikrameṇa / tatra dṛṣṭāntaḥ pratibimbavaditi / yathā sūryādipratibimbānāṃ sūryakāntajalādigatāyāṃ sūryādibimbavaicitryābhāve 'pi sūryakāntādisthānaguṇavaicitryādvaicitryaṃ tathetyarthaḥ /

*9,448*

vaicitrye hetvantaramāha- nārāyaṇeti //

upapatteś ca | BBs_3,2.35 |

nārāyaṇaguṇādhīnaśca ... // MAnuv_3,2.154c //

NYĀYASUDHĀ: bimbaśaktyā ca vicitra ityarthaḥ / sthānaguṇasya bimbasāmarthyasya ca prayojakatvaṃ nyāyavivaraṇe vyutpāditam anenopapatteśceti sūtraṃ vyākhyātaṃ bhavati / bimbapratibimbayoraikyaṃ kecidicchanti /

ataḥ pratibimbatvaṃ vyākhyā(taṃ)ti nārāyaṇeti /
guṇa ānandaḥ /
caśabdena tatsadṛśaśceti grāhyam /
bimbābhinna eva kinna bhavatītyata āha- atyalpa iti //

... atyalpastadapekṣayā // MAnuv_3,2.154d //
tasmād bhinnaśca satatamanyajjñānaṃ parasya ca // MAnuv_3,2.155ab //

NYĀYASUDHĀ:
co hetau /
yasmāttadapekṣayātyalpastasmātsatataṃ bhinna iti /
tadapekṣayātyalpatvaṃ kuta ityākāṅkṣāṃ pariharannatra śrutimāha- anyaditi //

anyajjñānaṃ tu jīvānāmanya ānanda īśatā // MAnuv_3,2.155cd //

mukhyeśatā pareśasya gauṇī jīvasya sā yataḥ / iti śruteḥ ... // MAnuv_3,2.156a-c //

NYĀYASUDHĀ: anya ānandaḥ parasya jīvānāṃ ceti sambandhaḥ / evamīśatetyapi yojyam / mukhyeśatetyupalakṣaṇayā hetumāha / iti śruteriti pūrveṇa sambandhaḥ /

// iti sthānaviśeṣādhikaraṇam //

[JOSHI-19]

*9,450*

[======= JNys_3,2.X: pālakatvādhikaraṇam =======]

/ atha śrīmannyāsudhāyāṃ pālakatvādhikaraṇam //

// oṃ prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ oṃ //

atra pūvarpakṣapradarśanaparaṃ bhāṣyaṃ"sṛṣṭisaṃhārakartṛtvamevāsya na pālakatvam / svataḥ siddheriti /

tadayuktam /
sṛṣṭisaṃhārakartṛtvābhyupagamasya vyarthatvāt /
svataḥ siddherityatrāsyetyapratīteśca /
sthiterityadhyāhāre 'pi svabhāvavādāśrayaṇasya sṛṣṭisaṃhārayorapi sāmyena tatkartṛtvābhyupagamānupapatterityataḥ pūrvapakṣaṃ viśadayati- sṛṣṭīti //

... sṛṣṭināśau tadadhīnāvitīrite /
svabhāvatvāt sthiternaitadapekṣā ... // MAnuv_3,2.156d-f //

NYĀYASUDHĀ: iti īrite siddhāntinābhyupagate sati / tataścāyamarthaḥ / īśvarasya pālakatvaṃ nopapadyate sthitestatprayojanatvāt / tasyāśca svabhāvasiddhatveneśvarānapekṣatvāt / īśvara eva hi viśvasya sṛṣṭisaṃhārayoḥ kartā nānya ityabhyupagatam / tathāca sṛṣṭvā yāvanna saṃharettāvatsthitiḥ svabhāvasiddhaiva na paravyāpāramapekṣate / yadi khalu sṛṣṭisaṃhārayoḥ kartā'nyaḥ syāttadodāsīnasya tasya sṛṣṭau preraṇādyarthaṃ saṃhāre pravṛttasya nivāraṇārthaṃ ca sthitāvīśvarāpekṣā sambhavet / naca tadasti / ataḥ saṃhārodāsīnatvātiriktaṃ pālakatvaṃ nopapadyata ityevamatra pūrvapakṣa iti /

evaṃ tarhi siddhānto na yuktaḥ /
svabhāvattvayukteraparihṛtatvādityataḥ sūtrābhiprāyamāha- iti neti //

... iti na yujyate // MAnuv_3,2.156 //
yataḥ svabhāvo 'khila īśāyatto 'khilasya ca // MAnuv_3,2.157ab //

*9,450f.*

NYĀYASUDHĀ: parānapekṣatayā pratīyamānaṃ svarūpaṃ dharmo vā svabhāva ityucyate / sa sarveṣāṃ padārthānām / (sa) sarvo 'pīśāyatta eva / anyathā teṣāṃ svātantryaprasaṅgenāsyeśatvānupapatteḥ / sarvaṃ khalvityādiśrutivirodhāpatteśca / annadānādau vyāpāraśca sphuṭa eveti /

// iti pālakatvādhikaraṇam /

*9,452*

[======= JNys_3,2.XI: avyaktādhikaraṇam =======]

// atha avyaktādhikaraṇam //

// oṃ tadavyaktamāha hi oṃ //

atra paramātmano 'vyaktatvamādau vistareṇa samarthitam /
tatastarhi bhaktyādisādhanavaiyarthyamityāśaṅkaya"prakāśaśca karmaṇyabhāsāt'; iti dṛśyatvaṃ coktam /
tadetadubhayaṃ viruddhamityāśaṅkaya ato 'nantena tathā hi liṅgamiti sūtritam /
atra virodhaśāntirna sphuṭā pratīyata ityatastasya tātparyamāha- avyakto 'pīti //

tadavyaktamāha hi | BBs_3,2.23 |

avyakto 'pi svaktayaiva bhaktānāṃ dṛśyate hariḥ // MAnuv_3,2.157cd //

NYĀYASUDHĀ: // iti avyaktādhikaraṇam //

*9,453*

[======= JNys_3,2.XII: ubhayavyapadeśādhikaraṇam =======]

// atha ubhayavyapadeśādhikaraṇam //

// oṃ ubhayavyapadeśāttvahikuṇḍalavat oṃ //

yadīśvarasya guṇakriyādayo dharmāstato bhinnāstadā samavāyasya nirākṛtatvāttadvattvamanupapannam / yadi cābhinnāstadā jñānādimattvamānandādibhoktṛtvamityādyayuktamityubhayathā tatra bhaktyanupapattiriti pūrvapakṣaprāptāvidamārabhyate /

tatra hetudṛṣṭāntāveva sūcitau /
natu pakṣaparigraharūpā pratijñā /
adhyāhāro 'pi hetudṛṣṭāntabalena bhedābhedapakṣaparigrahasyeti pratibhāti /
ataḥ pratijñāṃ darśayati- tadabhinnā iti //

ubhayavyapadeśāttvahikuṇḍalavat | BBs_3,2.27 |

tadabhinnā guṇā nityamapi sarve viśeṣataḥ /
guṇatvena guṇitvena bhoktṛbhogyatayā sthitāḥ // MAnuv_3,2.158 //

NYĀYASUDHĀ: nityaśabdo niyamārthaḥ / pārameśvarāḥ sarve guṇā dharmā nityaṃ tadabhinnāstenātyantābhinnastathāpi viśeṣaśaktyā guṇaguṇyādibhāvena sthitāḥ /

*9,454*

syādetat /
parimāṇādīnāṃ yāvaddravyabhāvināṃ bhavatu nāma bhagavatātyantābhedaḥ /
kriyāṇāṃ (jñānādi)guṇānāṃ cāsrākṣītsṛjati srakṣyati vyajñāsījjānāti jñāsyatītyādi śrautavyavahārairanityatayāvagatānāṃ tu na yujyata ityata āha- viśeṣātmatayeti //

*9,455*

viśeṣātmatayā teṣāṃ nityaśaktayātmanā tathā /
nityasthiterna dharmāṇāṃ kriyādīnāmanityatā // MAnuv_3,2.159 //

NYĀYASUDHĀ: teṣāṃ parameśvarasambandhinyāṃ kriyādīnāṃ dharmāṇāṃ nityaśaktyātmanā nityaṃ sthitestathā viśeṣātmatayā vyaktirūpeṇa vyavahāraviṣayatopapatternānityateti yojanā /

prapañcastu prāgeva kṛtaḥ /
nanu ca kriyādīnāṃ yā vyaktatā sā tāvadanityaiva /
anyathoktavyavahārāṇāṃ nirālambanatvāpātāt /
tatastasyā bhagavaddharmabhūtāyā api nātyantābhedopapattirityata āha- na viśeṣeti //

na viśeṣātmatā ceyamanityā ... // MAnuv_3,2.160ab //

NYĀYASUDHĀ:
iyaṃ vyavahārālambanatvenoktā /
kuta ityata āha- śaktīti //

... śaktirūpatā /
saiva yat ... // MAnuv_3,2.160bc //

NYĀYASUDHĀ:

yadyasmātsā viśeṣatmatā śaktirūpataiva /
śaktiśca nityetyuktaṃ tasmādityarthaḥ /
nanvevaṃ tarhi śaktirvyaktirita vyavahāraviśeṣo na syāt /
uktavyavahārāṇāṃ nirālambanatvaṃ ca na parihṛtaṃ syādityata āha- saviśeṣeti //

... saviśeṣā syād ... // MAnuv_3,2.160 //

NYĀYASUDHĀ: neyaṃ vyaktiḥ śaktyā nirviśeṣābhinnā / yenoktadoṣaḥ syāt / kintu

saviśeṣābhinnaiva /
yadyayaṃ sarvanirvāhaheturviśeṣo bhagavato bhinnastadā sarveṣāṃ taddharmāṇāṃ tenātyantābheda iti pratijñā bhajyeta /
abhinnaścedviśeṣatā tasya na syāt /
svarupamātraparyavasānena so 'pi na syādityata āha- viśeṣa iti //

... viśeṣo 'nyo nacāpyayam // MAnuv_3,2.160d //
svanirvāhakatāhetostathāpi syād viśeṣataḥ // MAnuv_3,2.161ab //

NYĀYASUDHĀ: co 'vadhāraṇe / ayaṃ viśeṣo 'pi bhagavatā naiva bhinnastena na pratijñāhāniḥ / tathāpi tasya viśeṣatā syāt / katham / na hyayamabhinno bhavannirviśeṣaḥ / evaṃ tarhi viśeṣaparamparayānavasthā syāt / na syāt / kutaḥ viśeṣasya svanirvāhakatāhetoriti /

*9,457*

evaṃ pratijñā darśitā / tatra bādhakāni parihṛtāni / atra coktvā / syādevam / yadyeteṣvartheṣu pramāṇaṃ syāt /

naca tatpaśyāma ityataḥ sautramubhayavyapadeśāditi hetuṃ vyācaṣṭe- viśeṣatveneti //

viśeṣatvena vijñāteḥ pramāṇairakhilairapi // MAnuv_3,2.161cd //

NYĀYASUDHĀ: akhilaiḥ ubhayavidhaiḥ pramāṇaiḥ vedavākyairjñānādidharmāṇāṃ bhagavadviśeṣatvenāpiśabdāttadabhinnatvena ca vijñātervijñānādityarthaḥ /

nanu vijñāteriti katham /
"ātaścopasarge'; ityaṅaḥ ktinbādhakatvāt /
"ktinnābādibhyaśca'; iti vacanādbhaviṣyati /
etadeva vivṛṇoti- sasarjeti //

sasarja sañjahāreti viśeṣo hyavagamyate /
śrutyaiva sa sa eveti tadabhedaśca gamyate // MAnuv_3,2.162 //

NYĀYASUDHĀ: "sa idaṃ sarvamasṛjate'; ityādiśrutiṃ sasarjetyanenopādatte / tattadattumadhriyate'; ityādikāṃ sañjahāretyanena, sa ānandādiḥ saḥ paramātmaivetyanena"ānando brahma'; ityādiśrutim /

tadayamarthaḥ / "sa idaṃ sarvamasṛjata, ukṣā sa dyāvāpṛthivī bibharti, tattadattumadhriyata, sa aikṣata so 'kāmayata, ānandam brahmaṇo vidvān'; ityādiśrutyā sarjanādikaṃ brahmaṇo viśeṣo 'tiśayo na brahmamātramityavagamyate / tanmātratve kriyākartṛbhāvāderanupapatteḥ / "ānando brahmeti vyajānāt / satyaṃ jñānamanantaṃ brahma ekadhaivānudraṣṭavyam'; ityādiśrutyaiva tasya tenābhedaścāvagamyate / tadevamubhayavyapadeśānyathānupapattyā sakalamidaṃ kalpyate / sarveṣāṃ brahmadharmāṇāṃ brahmaṇā saviśeṣo 'tyantābhedaḥ / kriyādīnāṃ nityatā śaktivyaktirūpatā vyaktirūpasyāpi nityatā śaktirūpapābhinnatā saviśeṣatā viśeṣasyāpyabhedaḥ svanirvāhakatā ceti / na hyeteṣvartheṣvanyatamasyāpyakalpanāyāmudāhṛtobhayavyapadeśavirodhaśāntirbhavatīti / etadeva prapañcayituṃ"nidarśanamātreṇa'; ityataḥ prāktano granthasandarbhaḥ /

*9,460*

atha matam / bheda eva brahmadharmāṇāṃ brahmaṇāstu / samavāyena viśeṣaṇaviśeṣyabhāvo bhaviṣyati / samavāyadūṣaṇāni ca śrutivirodhenābhāsatāṃ yāsyanti / samavāyābhāve 'pi vā dharmadharmiṇoreva sa ko 'pi mahimā kalpyate / nacābhedaśrutivirodhaḥ / anāgantakatvenopacāropapatteḥ / ataḥ kimabhedamādāya viśeṣādyaṅgīkāreṇeti / apara āha akhaṇḍameva brahma na tu tatra kaścidviśeṣaḥ / na cāparaśrutivirodhaḥ / kriyādiviṣayāṇāṃ saguṇaviṣayatvāt / tasya ca māyāmayatvenāvicāritaramaṇīyatvāt / ānandaṃ ityādīnāṃ ca rāhoḥ śira ityādivadupacaritatvopapatteriti / anyastvāha bhedābhedābhyāmevobhayavyapadeśasāmañjasyopapatteḥ kimanayā saviśeṣābhedakalpanayeti /

maivam /
tribhirapyetairantato 'bhinne viśeṣasyāṅgīkatarvyatvāt /
tato varamādita eva tadaṅgīkaraṇamityāśayavānbhedavādinaṃ tāvadviśeṣamaṅgīkārayitumāha- bheda iti //

bhedo yadi viśeṣasya sa bhedo bhedinā katham // MAnuv_3,2.163ab //

NYĀYASUDHĀ:

viśeṣasya jñānāderbrahmadharmasya, yadi brahmaṇo bhedo 'ṅgīkriyate tadā pṛcchāmaḥ /
sa bhedo, bhedinā brahmaṇā jñānādinā ca saha, kathaṃ kiṃ prakāraḥ, pratipattavyaḥ /
kiṃ bhinnaḥ kiṃvābhinna iti /
ādye doṣamāha- bhinnaścediti //

bhinnaścedanavasthā syād ... // MAnuv_3,2.163c //

NYĀYASUDHĀ: yadi bhedo bhedibhyāṃ bhinnastadā so 'pi bhedastathetyanavasthā syāt / viśeṣaṇaviśeṣyabhāvādipratipattaye khalu dharmadharmiṇorbhedo 'bhyupagamyate / sa ca pratīyamāna eva taddhetuḥ / tatpratītiśca viśeṣaṇādibhāvenaivetyuttarottarabhedapratītiravaśyamapekṣitaiveti susthānavasthā /

*9,464*

abhinnatve 'pi vaktavyaṃ saviśeṣābhinna uta nirviśeṣābhinna iti /

prathame doṣamāha- abhinnaścediti //

... abhinnaścet purā na kim // MAnuv_3,2.163d //

NYĀYASUDHĀ:

purā na kimiti /
dharmāṇāṃ dharmiṇā saviśeṣābhedaḥ kinnāṅgīkriyate 'ṅgīkārya evetyarthaḥ /
bheda iva vināpi bhedena viśeṣeṇaivopapattāvapi vṛthā paramparākalpanāyāṃ gauravaṃ syāttato dharmāṇāmeva saviśeṣābhedāṅgīkāraḥ śreyāniti bhāvaḥ /
astvevamityata āha- viśeṣa iti //

viśeṣo 'bhinna eveti tena nābhyupagamyate // MAnuv_3,2.164ab //

NYĀYASUDHĀ: viśeṣo dharmobhinna ityeva tāvat / tena bhedavādinā nābhyupagamyate / dūre saviśeṣatvamityato 'pasiddhāntaḥ syāt / samīhitaṃ ca naḥ (na) siddhayedityāśayaḥ /

dvitīyaṃ dūṣayati- abhinna iti //

abhinno nivirśeṣaśced bhedastadbhedatā kutaḥ // MAnuv_3,2.164cd //

NYĀYASUDHĀ: bhedo yadi bhedibhyāmabhinno nirviśeṣaśca syāttadā tasya tadbhedatā tayorayaṃ bheda ityevambhāvaḥ kuto na kuto 'pi / tadīyatāyā bhedena viśeṣaṇa vā vinānupapatteḥ / tanmātratve ca dharmadharmiṇāveva sto na bheda iti syāt / tathā ca dharmadharmiṇāvityapi na syāt / bheda evāsti na dharmadharmiṇāviti vā bhavet / tataśca bhedo 'pi na syāditi /

*9,465*

bhedasya bhedisvarūpatvamaṅgīkṛtya viśeṣamanaṅgīkurvāṇaṃ prati dūṣaṇāntaramāha- aneneti //

anenānena bhinno 'yamiti yat sa viśeṣataḥ /
bheda evaiṣa bahudhā dṛśyate tat kimuttaram // MAnuv_3,2.165 //

*9,465f.*

NYĀYASUDHĀ: bhinno 'yaṃ ghaṭa iti sa bheda eva viśeṣato viśeṣaṇatvena dṛśyate na tu ghaṭaḥ, kintu viśeṣyatvena / tathānenānena /

vyatyayo bahulamiti pañcamyarthe tṛtīyā / sahayoge vā / paṭādbhinnastambhādbhinno ghaṭa ityeṣa bheda eva saviśeṣaḥ pratiyogiviśeṣasāhityena dṛśyate / tathāyaṃ padārtho 'nena vakratvenānena koṭaravattvena puruṣādbhinna iti sa eṣa bheda eva viśeṣato vyāvartakadharmeṇa dṛśyate / padārthastvakṣasannikarṣamātreṇa / tathāsmātpaṭādasmātstambhādasmātkuḍyādbhinno 'yaṃ ghaṭa ityeṣa bheda eva saviśeṣataḥ pratiyogiviśeṣasāhityena nimittena bahudhā dṛśyate / ghaṭastvekadhaiva / ato na bhedo ghaṭasya svarūpamiti yatsvarūpabhedasya dūṣaṇaṃ parairucyate / tattasya kimuttaraṃ tvayābhidhāsyate, yadi viśeṣo nāṅgīkriyate, ityarthaḥ / yadi viśeṣo nāṅgīkriyate tadā bhedo bhedinābhinna ityapi nāṅgīkartuṃ śakyate / bhedabhedinorbhedasādhakānāmanekeṣāṃ bhāvāt / viśeṣaṇaiva hi teṣāmanyathāsiddhiṃ vyutpādya pratītibalena bhedasya bhedinābhedo vaktavyo nānyatheti bhāvaḥ /

*9,466*

tadīyatvena viśeṣaṇatvena sapratiyogitvena liṅgitvena bahutvena ca pratīyamāno 'nyonyābhāvādirūpo bhedo na bhedisvarūpatayāṅgīkriyate / yastu svarūpatayāṅgīkriyate nāsau tadīyatvādinā pratīyata iti tasyottaraṃ brūma iti cenna / asyaiva prasiddhatvādanyasya tadabhāvāt / anyathā svarūpasyaiva bheda iti pāribhāṣikaṃ nāmāntaramuktaṃ syāt / na cādvaitavādinaḥ svarūpaṃ nāṅgīkurvate / tatkimanena bhedena / tadidamuktaṃ sa eṣa iti prasiddhidyotakābhyām / tadīyatvādirupacāra iti cenna / pratīteḥ sphuṭatvāt / bādhakābhāvenābhrāntitvācca / tadidamapyuktaṃ dṛśyata iti /

*9,468*

dūṣaṇāntaramāha- abhedeti //

abhedabhedayoścaiva svarūpatvaṃ hi bhedinā // MAnuv_3,2.166ab //

NYĀYASUDHĀ: na kevalaṃ bhedasya / kintvabhedasya ca bhedinaḥ svarūpatvameveti yojanā /

yo bhedasya bhedinā ghaṭenābhedamaṅgīkaroti /
tena tasyābhedasyāpi ghaṭasvarūpatvamevāṅgīkaraṇīyam /
bhedasamānanyāyatvāditi hiśabdārthaḥ /
tataḥ kimityata āha- tayorapīti //

tayorapy ... // MAnuv_3,2.166c //

NYĀYASUDHĀ:
abhedo 'ṅgīkārya iti śeṣaḥ /
astvekena ghaṭenātyantābhinnayorabhedabhedayorabhedastato 'pi kimityata āha- aviśeṣatva iti //

... aviśeṣatve paryāyatvaṃ hi śabdayoḥ // MAnuv_3,2.166cd //

NYĀYASUDHĀ:
abhedabhedayoratyantābhede viśeṣe cāsatyabhedābhedaśabdayoḥ paryāyatvaṃ syāt /
ekātharvācitvādghaṭakalaśaśabdāditi hiśabdārthaḥ /
astvityata āha- abhedeti //

*9,469*

abhedabhedaśabdau ca paryāyāviti ko vadet // MAnuv_3,2.167ab //

NYĀYASUDHĀ: ko vadet na ko 'pi / pratyutāparyāyāvityeva vadati sarva ityaprāmāṇikaṃ pramāṇaviruddhaṃ caitaditi /

etaduktaṃ bhavati / bhedo bhedinābhinnastannyāyena so 'bhedo 'pi tatastāvanyonyamapyabhinnāviti tāvattvam / tathāca bhedābhedaśabdayoḥ paryāyatvaprāptau viśeṣabalenaiva hi tatpariharaṇīyam / tasya cānaṅgīkāre duṣpariharaṃ tadāpadyeteti /

nanu bhedabhediśabdayorapi paryāyatvamāpādayitumucitam / satyam / śiṣyairūhyatāmiti noktam /

*9,470*

śaṅkate- bheda iti //

bhedo 'nyonyamabhedaśca bhedinā ced ... // MAnuv_3,2.167cd //

NYĀYASUDHĀ:
yadyapi bhedābhedayoḥ bhedinā ghaṭena sahābhedastathāpi tayoranyonyaṃ bhedo 'stīti na tacchabdayoḥ paryāyatvaṃ prasajyate /
tatkiṃ viśeṣaṇeti /
pariharati- viśeṣiteti //

... viśeṣatā // MAnuv_3,2.167d //

NYĀYASUDHĀ:
evamaṅgīkurvāṇenāpyabhinne vastuni viśeṣitāṅgīkaraṇīyaivetyarthaḥ /
tatkathamityata āha- aviśeṣa iti //

nirviśeṣe kathaṃ bhedo bhedinaikastathābhidā /
punastayorvibhedaśca bhedimātratvato bhavet // MAnuv_3,2.168 //

NYĀYASUDHĀ: viśeṣābhāve bhedo bhedinā eko 'bhinnastathābhidā bhedinā ghaṭenābhinnā, punastayorbhedābhedayoḥ parasparaṃ kathamupapannaṃ bhavet / kuto na bhavet / bhedābhedayorbhedimātratvataḥ / anyathā ghaṭasyāpi svato bhedaḥ syāt / ghaṭenābhinnayorbhedābhedayoḥ parasparaṃ bheda(kārya)nirvāhārthaṃ ghaṭena saviśeṣa evābhedo 'ṅgīkārya iti bhāvaḥ /

*9,471*

śaṅkate- bhedinaśceti //

bhedinaścaiva bhedasya viśeṣo yadi gamyate /
abhedābhedinoścaiva ... // MAnuv_3,2.169a-c //

NYĀYASUDHĀ: caśabdāvanyonyasamuccayārthau / evaśabdau parasparaṃ saviśeṣābhedavyāvṛttyarthau / gamyate 'bhyupagamyate / bhedasya bhedinaśca ghaṭasyābhedo viśeṣaśca mayābhyupagamyate / tathābhedasyābhedinaśca tasya saviśeṣo 'bhedo 'bhyupagamyate / tathāca bhedābhedayorghaṭatanmātratvābhāvena parasparaṃ bhedopapatterna śabdayoḥ paryāyatvam / tataśca bhedābhedayoḥ parasparamabhedo viśeṣaścāṅgīkāyar ityasaditi bhāvaḥ /

evamapi dharmadharmiṇorbhedamabhyupagacchatāntato 'bhinne vastuni viśeṣo 'ṅgīrktavya ityabhimataṃ yadyapi siddhameva, tathāpyuktaṃ tattvaṃ na parityājyamityāśayavānpariharati- kimiti //

... kiṃ bhedo 'bhedabhedayoḥ // MAnuv_3,2.169d //

NYĀYASUDHĀ:
evañcedabhedabhedayorbhedaḥ kasmātkalpyate /
tayorapi saviśeṣābheda evāṅgīkartavyaḥ /
tatropapattimāha- viśeṣaṇaiveti //

viśeṣeṇaiva sarvatra yadi vyavahṛtirbhavet /
kalpanāgauravāyaiva kiṃ bhedaḥ kalpyate tadā // MAnuv_3,2.170 //

NYĀYASUDHĀ: sarvatra bhedabhedinorabhedābhedinoścābhede 'pi viśeṣeṇaiva tanmātratābhāvanibandhanā vyāvahṛtirbhavedityaṅgīkṛtaṃ cedbhedābhedayostarhi bhedaḥ kiṃ kalpanāgauravāyaiva kalpyata iti solluṇṭhavacanam / bhedābhedayorghaṭeneva parasparamapi saviśeṣatvenaiva sarvasyopapattau bhedakalpane kalpanāgauravaṃ syāt / anekapadārthakalpanāt dvidhā kalpanācceti bhāvaḥ /

astvevaṃ tataḥ kimāyātaṃ prakṛta ityata āha- viśeṣeṇaiveti //

bhedasya bhedinābhede 'pi tadīyatvādivyavahṛtirbhedābhedayo(ścar)ghaṭenābhede 'pyaparyāyaśabdavyavahṛtiryadi viśeṣeṇaiva bhavet tadā dharmadhamirṇorapi bhedaḥ kiṃ kalpanāgauravāyaiva kalpyate / dharmadhamirṇorbhedamaṅgīkṛtyāpyantato viśeṣo 'ṅgīkāryaḥ tato varamādita eva tadaṅgīkaraṇam / anyathā kalpanāgauravaprasaṅgāditi / etena purā na kimitivivṛtaṃ bhavati /

*9,473*

yadi kalpanāgauravabhayāddharmadharmiṇorabhedamaṅgīkṛtya vyavahāraviśeṣārthaṃ viśeṣo 'ṅgīkriyate / tarhi gavāśvayorapi tathā kalpyatām / aviśeṣāt / tathāca bheda eva jagati na syādityata āha- aikyeti /

aikyapratītyabhāvena bheda eva gavaśvayoḥ // MAnuv_3,2.171ab //

NYĀYASUDHĀ:

bheda eva svīkriyate na viśeṣaḥ /
gavaśvayoriti pramādapāṭhaḥ /
mūlakośeṣvadarśanāt /
aikyapratītyabhāve 'pi kuto viśeṣo nāṅgīkriyata ityata āha- sa eveti //

sa eveti pratītau hi viśeṣo nāma bhaṇyate // MAnuv_3,2.171cd //

NYĀYASUDHĀ: dharmadharmipratibandyā hi gavāśvayovirśeṣaḥ pareṇāpādanīyaḥ / naca tatrāviśeṣaḥ / abhedapratītyā tatra tadaṅgīkārāt / iha ca tadabhāvāt / bhedasya pratītisiddhatvena kalpanā(gauravābhāvācceti)bhāvāditi /

*9,476*

adhunābhedavādināpi viśeṣamaṅgīkārayati- saccidāderiti //

saccidāderaparyāyasiddhayarthaṃ māyināpi hi /
aṅgīkāryo viśeṣo 'yaṃ ... // MAnuv_3,2.172a-c //

*9,476f.*

NYĀYASUDHĀ: māyināpīti / kriyādiviṣayāṇāṃ vākyānāṃ māyikaviṣayatāmaṅgīkurvatāpīti yāvat / tatra hetuḥ saccidādeḥ padasamūhasya aparyāyatvasiddhayarthamiti / ayamiti aparyāyaśabdapravṛttihetuḥ / viśeṣasya tathābhāvaḥ pramita iti hiśabdaḥ / etaduktaṃ bhavati / santu tāvatkriyādiviṣayāṇi vākyānyasatyaviṣayāṇi / tathāpi"satyaṃ jñānamanantaṃ brahma'; ityādīni tāvatsatyaviṣayāṇi pareṇāṅgīkṛtānyeva / teṣāṃ cākhaṇḍārthaniṣṭhatve satyajñānādipadānāmekārthatvena paryāyatvaṃ syāt / naca tadyuktaṃ sahaprayogadarśanāt / naca bhedo 'ṅgīkartuṃ śakyaḥ / ekamevādvitīyamityādiśrutivirodhāt / ataḥ satye 'pi viśeṣo 'ṅgīkāryaḥ / tasyāparyāyaśabdapravṛttihetutā cānayaivārthāpattyā siddhā / tathātvenaiva tatkalpanāditi /

*9,479*

apohavādāśrayeṇa śaṅkate- yadīti //

... yadyasatyaviśeṣaṇam / pṛthak pṛthag vārayituṃ śabdāntaramitīṣyate // MAnuv_3,2.172d-f //

NYĀYASUDHĀ: satyādipadānāṃ vidhivācitve vidhīyamānānāṃ satyatvādiviśeṣaṇānāṃ brahmaṇyabhāvāt svarūpamātrasya caikatvātparyāyatvaṃ syāt / na caivam asatyatvādyapohavācitvāt / nacaivaṃ sati vaiyarthyam / brahmaṇyasatyatvādīnāṃ viśeṣaṇānāṃ bhrāntikalpitatvena tannivāraṇārthatvāt / santi hi nāsti brahma, sadapi na jñānaṃ paricchinnaṃ (ce)vetyādipratītayaḥ prāṇinām / naca satyapadamajñānasyāpyapohaṃ vakti yenaikenaivālamiti syāt / tasmānna paryāyatvaṃ vaiyarthyaṃ ceti / yadvā satyādipadāni satyatvādipṛthagarthavācīnyeveti na paryāyatāmāpadyante / brahmaṇi tu lakṣaṇayā pravartanta iti na tatra viśeṣaṇāni samarpayanti / nahi gaṅgāpadaṃ tīre gaṅgātvamarpayati / nacaivamekenaiva lakṣitatvāditareṣāṃ vaiyarthyamiti vācyam / āropitānāmasatyatvādiviśeṣaṇānāṃ pratyektaṃ nivāraṇena sārthakyāt / naca saṅgatigrahaṇaviṣayābhāvāllakṣaṇānupapattiḥ / śabale gṛhītasaṅgatikānāṃ satyabrahmalakṣakatvopapatteḥ / ato na paryāyatvaṃ nāpi vaiyarthyamiti śaṅkārthaḥ / asatyaviśeṣaṇam asatyatva(tvādi)viśeṣaṇam / āropitaṃ viśeṣaṇamiti vā / iti yadīṣyata ityanvayaḥ /

pariharati- māyeti //

māyāviśeṣarāhityaviśeṣeṇa viśeṣitā /
satyasyāpi bhavet ... // MAnuv_3,2.173a-c //

NYĀYASUDHĀ: māyāśabdenāropitatvamācaṣṭe / evaṃ kusṛṣṭau kalpitāyāmapi na satyasyākhaṇḍatāsiddhiḥ / kalpitāsatyatvādiviśeṣarāhityalakṣaṇaviśeṣaviśeṣitāyā avarjanīyatvādityarthaḥ /

*9,482*

śaṅkate- sā ceti //

... sā ca tathā ced ... // MAnuv_3,2.173cd //

NYĀYASUDHĀ: bhavedakhaṇḍatvakhaṇḍanaṃ yadyāropitaviśeṣaparāhityarūpaviśeṣaṇaviśeṣitā satyā syāt /

na caivam /
api tarhi sāpyasatyatvādivadāropitaiva /
na hyāropitena rūpeṇa gaganasya nīrūpatā vihanyata ityarthaḥ /
pariharati- anavasthitiriti //

... anavasthitiḥ // MAnuv_3,2.173d //

NYĀYASUDHĀ: vākyārthasyeti śeṣaḥ / evaṃ tarhi na ko 'pi vākyārtho vyavasthitaḥ syāt / satyatvādiviśeṣavattayāsatyatvādivyāvṛttimattayā cāpratipāditatvāt / nahi saṃsargabhedau vihāya vākyārtho 'sti / brahmaiva vākyārtha iti cenna / tasya svaprakāśatvāt / vyāvṛtteścāsatyatvāditi /

yadvā pratītā sā ca svābhāvavyāvartakatvenaiva vyavatiṣṭhate na brahmaviṣayatvena /

yenākhaṇḍatā vyāhanyata iti śaṅkārthaḥ /
evamapi tadabhāvavyāvṛttirūpaviśeṣaṇaviśiṣyatāyā aparihārādakhaṇḍatvahānireva /
sāpi tathā cet anavasthitiḥ brahmajñānasyāvyavasthaiveti parihārārthaḥ /
na kevalaṃ brahmaṇo nirviśeṣatve padānāṃ paunaruktyādi(kaṃ) kinnāmaikasyāpi padasya tatra pravṛttirna bhavedityāha- yadīti //

yadi satye viśeṣo na na taduktirbhavet tadā // MAnuv_3,2.174ab //

NYĀYASUDHĀ: guṇakarmādinimittamanālambya kasyāpi śabdasya pravṛttyabhāvāditi bhāvaḥ /

*9,485*

śaṅkate- lakṣyate ceteneti //

lakṣyate cet tena ... // MAnuv_3,2.174c //

NYĀYASUDHĀ: syādayaṃ doṣo yadi brahma śabdābhidheyaṃ syāt / nacaivam /

kintu tena śabdena lakṣyata eva /
nahi lakṣaṇā guṇakriyādyapekṣā /
tathātve khalvabhidhaiva syāditi /
pariharati- lakṣyamiti //

... lakṣyamityapi syād viśeṣitā // MAnuv_3,2.174cd //

*9,486*

NYĀYASUDHĀ: evamaṅgīkāre 'pi brahmaṇo lakṣyamiti viśeṣitā syāt / lakṣyatvaṃ tāvadaparihāyarmityarthaḥ / upalakṣaṇaṃ caitat /

mukhyārthayogādināpi viśeṣitā syādeva /
nanu lakṣyatvamapi brahmaṇo nāstyeva lakṣyamityapi lakṣaṇayaivocyate nābhidhānavṛttyeti cenna /
atrāpi vākye pareṇa lakṣyapadasya prayogāllakṣyatvaviśeṣaprāpteḥ /
tenāpi lakṣyameveti cettatrāha- punariti //

punaḥpunarlakṣaṇāyāmapi syādanavasthitiḥ // MAnuv_3,2.175ab //

NYĀYASUDHĀ: lakṣaṇāyāmāśritāyāṃ satyāmiti śeṣaḥ /

śaṅkate- yadīti //

yadyabhāvaviśeṣitvaṃ syādaṅgīkṛtameva te // MAnuv_3,2.175cd //

NYĀYASUDHĀ: te mate iti śeṣaḥ / tṛtīyārthe 'vyayaṃ vā / yaduktaṃ māyāviśeṣarāhityaviśeṣaṇaviśeṣitā satyasyāpi bhavediti / tannāniṣyam / abhāvarūpaviśeṣavattvasya mayāṅgīkṛtatvāt / "neha nānāsti'; iti śrutiḥ"iha bhūtale ghaṭo nāsti'; itivadabhāvaṃ brahmaṇyaṅgīkarotyeva / yaccoktaṃ na taduktirbhavettadeti / tadapyasat / bhāvanimittābhāve 'pyabhāvanimittena padapravṛttyupapatteḥ / abhāvadharmavattvasya cāṅgīkṛtatvāt / etena lakṣyamityetadapi nirastam / lakṣyapadasyāpyapohavācitvopapatteriti bhāvaḥ /

*9,487f.*

atra vaktavyaṃ paramasiddhāntamakhaṇḍatvaṃ parityajyābhāvadharmavattvaṃ kasmādaṅgīkaroṣīti / atha brūyāt / satyaṃ jñānamanantaṃ vijñānamānandamityādipadāni tāvadbrahmaṇi śrūyante /

naca teṣāṃ vidhirūpo 'rthaḥ svīkartuṃ śakyaḥ /
neha nānāstītyādiśrutivirodhāt /
abhāvadharmāṅgīkāre ca na virodha ityuktamiti /
tatrāha- asārvajñādīti //

asārvajñyādirāhityamapyevaṃ te bhaviṣyati // MAnuv_3,2.176ab //

NYĀYASUDHĀ: te aṅgīkāryamiti śeṣaḥ / yathā hi satyajñānādipadāni brahmaṇi śrūyante, evameṣa sarvajñaḥ, eṣa sarveśvaraḥ, iti sārvajñādipadānyapi / tathāca yathā tānyanṛtatvādyabhāvavācīnyevametānyapi asarvajñatvādyabhāvavācitayā (tvayā) aṅgīkartavyānyeva / tataśca satyajñānādivākyaṃ tattvāvedakaṃ sārvajñādivākyaṃ māyāśabalaparamiti vibhāgo na yukta iti bhāvaḥ /

mā bhūdayaṃ vibhāgo 'sārvajñādyabhāvo 'pi brahmaṇyaṅgīkriyata evetyata āha- tadeti //

tadā sārvajñyameva syād bhāvārthatvānnañordvayoḥ // MAnuv_3,2.176cd //

NYĀYASUDHĀ: brahmaṇyasārvajñādyabhāve 'ṅgīkṛte (sati) sāvarjñādibhāvadharmā durnivārā eva / kutaḥ / dvau nañau prakṛtamarthaṃ sātiśayaṃ gamayata iti nyāyādityarthaḥ / etacca caturthe spaṣṭayiṣyate /

*9,489*

asārvajñādirāhityamapyevaṃ te bhaviṣyatītyuktānaṅgīkāre bādhakamāha- yadīti //

yadi naitādṛśaṃ grāhyam ... // MAnuv_3,2.177a //

NYĀYASUDHĀ: sarvajñādipadaṃ brahmaṇi śrūyamāṇamasārvajñādinivṛttiṃ bodhayatītyetādṛśaṃ prameyaṃ yadi na grāhyaṃ tadā'nandapadamapyasukhatvaṃ na nivartayet, satyapadaṃ cāsatyatvam, jñānapadaṃ cājñānatvam, ātmapadaṃ cānātmatvam / aviśeṣāditi vākyaśeṣaḥ /

*9,490*

mā bhūdānandādipadānāmasukhatvādivyāvartakatvam /
ko doṣa ityata āha- asukhatveti //

... asukhatvānivartanāt /
asattvajñānatādeśca syādasattvādikaṃ tadā // MAnuv_3,2.177b-d //

NYĀYASUDHĀ: asattvājñānatādeścānivartanāditi sambandhaḥ / ayambhāvaḥ / brahmaṇi tāvadasattvādikaṃ prasaktam / tadvayāvartanāya satyajñānādivākyānāṃ pravṛttiḥ / tānyapi cenna tadvayāvartayanti tadā brahmaṇo 'sattvādikaṃ tāttvikamevetyāpannamiti /

yadvā yadi naitādṛśamityadhyāhāreṇa vinaikameva vākyaṃ buddhayā vivicya tu yojyamiti /

*9,491*

śaṅkate- anṛtādīti //

anṛtādivirodhitvaṃ yadyasyābhyupagamyate // MAnuv_3,2.178ab //

NYĀYASUDHĀ: asya satyatvādeḥ / ayamarthaḥ / satyādipadāni tāvadāpātataḥ satyatvādiviśeṣaṇāni samarpayanti / tadanantaraṃ tattadvirodhyākāranivartakatvena paryavasyanti /

yathoktam"prati(pā)padyapadārthaṃ hi virodhāttadvirodhinaḥ /
paścādabhāvaṃ jānāti vadhyaghātakavatpadāt'; iti /
satyatvādiviśe(ṣaṇānāṃ)ṣāṇāṃ cānṛtatvādivirodhitvaṃ suprasiddhamiti kathaṃ na tadvayāvṛttiriti /
samavetatprakṛte 'pītyāha- anaiśvaryeti //

anaiśvaryavirodhitvamapyevaṃ kiṃ nivāryate // MAnuv_3,2.178cd //

NYĀYASUDHĀ: sarveśvarādipadasamarpitasyaiśvaryāderiti śeṣaḥ /

*9,492*

upasaṃharati- akhaṇḍeti //

akhaṇḍakhaṇḍanādevaṃ viśeṣo'khaṇḍavādinā /
khaṇḍitenāpi manasā svīkāryo'nanyathāgateḥ // MAnuv_3,2.179 //

NYĀYASUDHĀ: eva(yasmāde)vamakhaṇḍakhaṇḍanādakhaṇḍavādināpītyanvayaḥ / ananyathāgatehe toḥ, khaṇḍitena uttarotprekṣārahitena /

*9,493*

idānīṃ bhedābhedavādinaṃ viśeṣamaṅgīkārayati- akhaṇḍeti //

akhaṇḍakhaṇḍavādibhyāṃ khaṇḍākhaṇḍena caiva tat /
mahādareṇa śirasi viśeṣo dhārya eva hi // MAnuv_3,2.180 //

NYĀYASUDHĀ: yasmādevamakhaṇḍavādibhyāṃ viśeṣo 'ṅgīkāryastattasmādeva hi khaṇḍākhaḍena khaṇḍākhaṇḍavādinā ca viśeṣo 'ṅgīkārya eva / kuntāḥ praviśantītivadupalakṣaṇayā arśaādibhyo 'jiti vā khaṇḍākhaṇḍeneti sādhu / tathāhi / dharmadharmiṇorbhedābhedāviti vadatā tau kiṃ tābhyāmatyantaṃ bhinnāvaṅgīkriyete utātyantābhinnāvatha bhinnābhinnau / nādyaḥ / bhedānavasthāpatteḥ / bhedasya svarūpatve ca viśeṣānaṅgīkāre tadīyatvādyanupapatteḥ / bhedābhedayoratyantabhinnayoḥ sambandhābhāvena tadīyatvānupapatteśca / na dvitīyaḥ / tadīyatvādyanupapatteśca / bhedābhedaśabdayoḥ paryāyatvāpatteśca / na tṛtīyaḥ / anavasthāpatteḥ / kvacidbhedābhedayorabhede pūrvadoṣānuṣaṅgāt / tasmādbhedābhedavādināpi kvacidviśeṣo 'ṅgīkārya iti /

tadevamubhayavyapadeśānyathānupapattyā bhagavaddharmāṇāṃ saviśeṣo 'tyantābheda eveti siddham /

*9,496*

nanu nāyaṃ sūtrakārābhiprāyo bhavitumarhati / tenānevaṃvidhānāmahikuṇḍalādīnāṃ nidarśanānāmupāttatvāt /

aheravayavānāmanyonyasaṃyogaviśeṣo hyahikuṇḍalamityucyate /
sa tāvadahinā nātyantābhinnaḥ /
prakāśaśca dravyāntaraṃ na sūryābhinna ityataḥ prakāśāśrayavadveti nidarśanamapi nātyantābhedopayuktam /
kālasya pūrvatvaṃ nāma pradhvastakriyāsambandha iti na pūrvavadvetyapi prakṛtānuguṇamityata āha- nidarśaneti //

nidarśanatrayeṇāto bhagavānatyabhinnatām /
guṇānāmādareṇāha ... // MAnuv_3,2.181a-c //

NYĀYASUDHĀ: yata evamarthāpattyā bhagavadguṇānāṃ bhagavatā saviśeṣo 'tyantābhedaḥ siddho 'tra ityarthaḥ / atyabhinnatāṃ saviśeṣām / niravakāśapramāṇānusāreṇa nidarśanatrayamapi saviśeṣābhedopayuktatvena sūtrakārasyābhimataṃ jñātavyamityāśayaḥ / tatrāhikuṇḍalaṃ yadyapi bhedābhedavattathāpi mandānāmabhede buddhimavatārayitumupāttam / yathā pṛthivyāmoṣadhayaḥ sambhavantīti yathā /

prakāśaśabdena ca bhāsvaraṃ rūpaṃ vivakṣitam /
tacca yāvadravyabhāvitvātsūryamaṇḍalenātyantābhinnameva /
pūrvatvaṃ ca pūrvakālasambandha iti sakalalokasiddhamiti /
nanvekenaiva nidarśanenālaṃ kiṃ trayeṇetyata uktam- ādareṇeti //

*9,498*

evaṃ sākṣādadhikaraṇārthaṃ vyākhyāyedānīmanuṣaṅgasiddhamarthaṃ darśayati- tacceti //

... tacca nābhihitānvayaḥ // MAnuv_3,2.181d //

NYĀYASUDHĀ: tasmādeva bhagavaddharmāṇāṃ bhagavatā saviśeṣābhedasya samarthitatvādeva padābhihitaiḥ padārthairanvayabodha ityetanmataṃ neti labhyata iti śeṣaḥ / abhihitānvayagrahaṇamupalakṣaṇam / vakṣyamāṇānvitābhidhānavyatiriktānāṃ sarveṣāmapi matānāmanupapannatvāt / yadi tarhyabhihitānvayavādo 'nupapannaḥ /

kaḥ panthāḥ sūtrakārasyābhimataḥ /
nahi nirupāyamanvayajñānamiti sambhavati /
anvitābhidhānamiti brūmaḥ /
tatrāpyasti viśeṣa ityāśayenāha- yadeti //

yadāśeṣaviśeṣāṇamuktiḥ sāmānyato bhavet /
padaikenāpyuttareṇa viśeṣāvagatirbhavet // MAnuv_3,2.182 //

NYĀYASUDHĀ: yadāśabdo yadyarthaḥ / yadyapyaśeṣaviśeṣāṇāmityaśeṣaviśeṣānvitasyetyarthaḥ / ekaśabdo mukhyārthaḥ / padeṣvekaṃ padaikamā(dye na)dyapadenetyarthaḥ / karmadhārayatve tu pūrvakālaiketyekapadasya pūrvanipātaḥ syāt / āpaṃ tathāpi / uttareṇa padajātenānvayaviśeṣāvagatiḥ /

*9,505*

etaduktaṃ bhavati / satyaṃ jñānamanantaṃ brahma yaḥ sarvajñaḥ sarvavidityādibrahmapratipādakavākyagatāni sakalānyapi padānyanvitārthābhidhāyīni / tatra brahmapadaṃ satyatvasarvajñatvādyaśeṣaviśeṣānvitaṃ brahma pratipādayati / nacaivaṃ satyādipadānāṃ vaiyarthyam / yataḥ sāmānyata evānvitābhidhāne śaktiḥ padānāṃ nānvayaviśeṣābhidhāne / ato brahmapadena sāmānyataḥ samastayogyadharmānvite brahmaṇi pratīte satyatvenānvitaṃ jñānatvenānvitamiti viśeṣānvayapratipattyarthāni satyādipadānīti /

*9,506*

nanvabhihitānvayādivādānāmanupapannatvamanvitābhidhānasyopapannatvaṃ ca prathamasūtre sūtrakāreṇoktameva / tatkimatrādhikaraṇasiddhāntatayā tadvarṇanena / ucyate / ataḥśabdena hyanvayabodhe 'styupāya ityetāvanmātraṃ pratīyate / na punaḥ padānyeva na padābhihitārthādīnīti viśeṣaḥ / tatra vyākhyātāraṃ prati kuto 'yaṃ sūtrakṛto 'bhiprāya iti bhavatyeva paricodanā / tatsamādhānāya cādhikaraṇasiddhāntavarṇanamupapannameva / yadyapyupapannaḥ sūtrakārābhiprāya iti śakyate vaktum / tathāpyadhikaraṇasiddhāntavarṇanamiṣeṇa tatra saṃkṣepato vyutpāditopapattīnāṃ prapañcāya prayatno 'yamityadoṣaḥ /

*9,507*

taditi parāmṛṣṭaṃ hetuṃ darśayati- yata iti //

yato 'śeṣaviśeṣāṇāṃ vastunāstyeva caikatā /
ataḥ ... // MAnuv_3,2.183a-c //

NYĀYASUDHĀ: vastunā brahmaṇā / caśabdādviśeṣaśca / ato nābhihitānvayādivādāḥ kinnāmoktavidhānvitābhidhānamiti śeṣaḥ / tathāhi / satyatvādidharmāṇāṃ tāvadbrahmaṇātyantābhedaḥ samarthitaḥ / tato brahmavācakasya brahmapadasya satyatvādivācakatvamāvaśyakameva / kintvabhede 'nvaya eva nāsti kutastadabhidhānaṃ viśeṣato 'bhidhānaprasaṅgaścetyavaśiṣyate / tatra saviśeṣatvāṅgīkāra eva samādhiḥ / abhede 'pi viśeṣaśaktyānvitatvasya viśeṣānabhidānasya copapattiriti /

*9,508*

syādetat / asminnanvitābhidhānavāde viśeṣānvayapratipattirnirnibandhanaivāpadyate /

sakalapadānāṃ sāmānyato 'nvitābhidhāne sāmarthyāt /
nacādyaṃ padaṃ sāmānyato 'nvitābhidhāyyuttaraṃ tu viśeṣata iti vācyam /
ādyatvāderavyavasthitatvāt /
vedavākye 'pi hi kvacidbrahmapadamādyaṃ kvaciduttaramityata āha- sāmānyata iti //

... sāmānyato jñātaḥ padāntarabalāt punaḥ /
bhaved viśeṣato jñānastena syādanvitoktitā // MAnuv_3,2.183c-f //

NYĀYASUDHĀ: ekaikaśaḥ padaiḥ sāmānyato 'nvitatayā jñāto 'rthaḥ punaḥ padāntarasannidhānāhita(śakti)balādviśeṣato 'nvitatvena jñāto bhavet / tena kāraṇena padānāmanvitoktitānvitābhidhāyitā syādupapanneti śeṣaḥ /

*9,510*

saviśeṣābhedasamarthanenoktaprakāraṃ padānāmanvitābhidhānaṃ siddhamityayuktam / atiprasaṅgāt / rūpasya hi ghaṭenābheda iti tvacā tasmingṛhīte tadapi gṛhyeta / athāviśeṣeṇa pratibaddhaṃ tadgrahaṇamityucyate / tarhyatrāpi pratibandhaḥ syāt /

viśeṣābhidhānaṃ pratibaddhameveti cet /
sāmānyābhidhānamapi kuto na pratibaddham /
atha sambhāvanaivaiṣokteti mataṃ tadā nāyamadhikaraṇasiddhāntaḥ /
ekasya siddhāvanuṣaṅgī yo 'rthaḥ siddhayati so 'dhikaraṇasiddhānto na hi sambhāvanāsiddhirityata āha- svārtha eveti //

[JOSHI-20]

svārtha evānvito yasmāt kenacit tadviśeṣataḥ /
aneneti taduktayaiva jñāyate 'nubhavena hi // MAnuv_3,2.184 //

*9,510f.*

NYĀYASUDHĀ: yasmātkenacidanvita eva padānāṃ svārtha iti, anena satyatvena jñānatvena vānvita iti, tadviśeṣato dharmaviśeṣeṇa anvayaḥ taduktyaiva satyādipadoktyaiva jñāyata ityanubha(vena)vasiddham / tasmāduktaṃ yuktamiti śeṣaḥ / pratyekaṃ padāni sāmānyato 'nvitābhidhāyīni, viśeṣato 'nvitārthapratītistu parasparasannidhānāhitaśaktibhiḥ padairbhavatītyetadanubhavasiddhamityarthaḥ /

*9,511*

etaduktaṃ bhavati / abhedena tāvadviśeṣābhidhānaṃ prāptaṃ naca tadastyanubhavavirodhāt / atastatpra(tī)tibandhakatvena viśeṣaḥ kalpanīyaḥ / sa ca yathānubhavameva svīkārya iti nātiprasaṅga kaściditi /

*9,512*

evaṃ pratijñātamanvitābhidhānamupapādya yaduktamabhihitānvayādipakṣāṇāmayuktatvaṃ tadanvitābhidhānānaṅgīkāre bādhakapradarśanamukhenopapādayati- yadīti //

yadyananvitamevaitat padaṃ svārthaṃ vadediha /
tathānyānyapi sarvāṇi kaḥ kuryādanvayaṃ punaḥ // MAnuv_3,2.185 //

NYĀYASUDHĀ: etadbrahmādikamādyaṃ padam / iha satyajñānādivākye / anyānyuttarā(ṇyapi)ṇi padā(ni)nyapi tathā yadyananvitā(nyeva)neva svārthānvadeyustarhyanvayamanvayajñānaṃ tu kaḥ kuryāt / ādyaṃ padamalabdhasahāyaṃ prathamaṃ sāmānyato 'nvitamabhidhatte / uttarāṇi tvādita eva labdhasahāyāni viśeṣata evānvitābhidhāyīni / tadidaṃ vailakṣaṇyaṃ sūcayitumetadanyānīti vibhāgena grahaṇam / anyathā yadi vākyasthāni samastāni padāni nānvitābhidhāyīni kintvananvitāneva svārthānabhidadhatīti, tarhyanvayajñānaṃ nirnibandhanamāpadyetetyavakṣyat /

etadeva prapañcayati- vyāpāra iti //

vyāpāro nahi śabdasya paraḥ svārthaprakāśanāt /
pumānapyekavāroktayā kṛtakṛtyo yadā bhavet // MAnuv_3,2.186 //

anvayasya kathaṃ jñānaṃ śabdārthatvaṃ yadāsya na // MAnuv_3,2.187ab //

NYĀYASUDHĀ: yadā yadyasyānvayasya śabdārthatvaṃ padābhidheyatvaṃ na syāttarhyanvayasya jñānaṃ kathaṃ na kathañcit / upāyāntarābhāvāt / tathāhi anvayajñānātpūrvabhāvitvena vādibhiraṅgīkṛtatvena vā prasaktāni tāvadetāni padāni vā vaktā vā padairabhihitāḥ padārthā vā vākyaṃ vā vākyāntyavarṇo vā varṇamālā vā sphoṭo vā śrotā veti / tatra tāvadanvitābhidhānānaṅgīkāre padānāmupāyatvaṃ nopapadyata ityetadvayāpāro na hītyardhenāha /

śabdasya padasya, svārthaprakāśanādanyo vyāpāro nāstīti tāvatsuprasiddham /
anvayaśca na padābhidheyaḥ /
tatkathaṃ padasya tajjñānopāyatvam /
vakturapi tannāstītyāha- pumānapīti //

*9,513*

yadā yasmāttasmātso 'pi nopāya iti śeṣaḥ / ekavāragrahaṇaṃ tasyātyantavyavahitatvadyotanārtham / sakṛduccāraṇa eva tasyopakṣīṇatvāditi /

padābhihitānāṃ padārthānāmanvayabodhakatvapakṣe doṣamāha- yadaiveti //

yadaivānanvitārthasya vacanaṃ taiḥ padaibharvet // MAnuv_3,2.187cd //
ananvitaḥ syācchabdārtho ... // MAnuv_3,2.188a //

NYĀYASUDHĀ: ananvitārthasyaiveti sambandhaḥ / jātāvekavacanam / tairvākyasthaiḥ / yadi padānyananvitāneva svārthānpratipādya nivartante / tataḥ padārthā evākāṅkṣādimanto 'nvayaṃ bodhayanti / tarhyananvita eva śabdārthaḥ syāt / anvayasya śābdatvaṃ na syāditi yāvat / padārthākhyaṃ pramāṇāntaraṃ cāpa(dyeta)dyate / bhavedetat /

yadi padārthānāmevānvayabodhakatvaṃ brūmaḥ /
na caivam /
kinnāma padairabhihitānām /
tatkathamanvayasyāśābdatvamityata āha- neti //

... na tadartho hi so 'nvayaḥ // MAnuv_3,2.188b //

NYĀYASUDHĀ: sa padārthaiḥ pratipādito 'nvayasteṣāṃ padānāmartho na hītyarthaḥ / tathā sati pratyakṣāvagatadhūmapratipāditasyāgneḥ pratyakṣaprameyatvaṃ syāditi bhāvaḥ /

*9,514*

astu tarhi vākyasyānvayabodhakatvamiti pakṣa ityata āha- nirākāṅkṣeti //

nirākāṅkṣapadānyeva vākyamityucyate budhaiḥ // MAnuv_3,2.188cd //

NYĀYASUDHĀ: padānāmanvitābhidhānasāmathyarmanaṅgīkurvatā vākyasyānvayabodhakatvamaṅgīkartumaśakyam / yataḥ padānyeva vākyamiti budhairucyate / padavyatiriktasya vākyasyābhāvādityarthaḥ / kecitpadātiriktameva vākyaṃ pratipannāstadūvyudāsāya budhairityuktam / tacca nirākariṣyate / gauraśvaḥ puruṣo hastītyādipadānāṃ vākyatvaṃ mā bhūditi nirākāṅkṣetyuktam / sannidhānābhāve nirākāṅkṣatvameva na nirvahatīti nirākāṅkṣatvenaiva sannidhānasya labdhatvānna pṛ(tatpṛ)thaguktam / agninā siñcedityādau yogyatābhāve 'pyanvayapratīteḥ prakṛtānupayogādyogyatāpi noktā /

*9,516*

nanvevaṃ vadatā bhavataiva padavyatiriktaṃ vākyamaṅgīkṛtam /
yathā khalu tantūnāṃ vikriyāviśeṣaḥ paṭo na tantumātram /
tathā padānāṃ yo nirākāṅkṣatālakṣaṇo vikriyāviśeṣaḥ sa śakyaṃ, padātiriktamevetyata āha- tattaditi //

tattadarthābhidhānena syānnirākāṅkṣatā ca sā // MAnuv_3,2.189 //

NYĀYASUDHĀ: na tantūnāṃ paṭa iva padānāṃ nirākāṅkṣatā vikriyā / yena padātiriktaṃ vākyaṃ syāt / kinnāma śrotṛpuruṣadharma eva / jijñāsā khalvākāṅkṣā / nirākāṅkṣatā ca nivṛttajijñāsatvam / sā ca nirākāṅkṣatā padaiḥ syāditi padāni nirākāṅkṣāṇītyucyante / nirākāṅkṣatākāritvaṃ ca na padānāṃ vikriyāviśeṣaḥ / jijñāsitārthābhidhānamātreṇa taddhetutvāt / tasya ca svabhāvatvāt / tathāca jijñāsitārthānabhidadhati jijñāsāṃ nivartayanti padāni nirākāṅkṣāṇītyuktaṃ bhavati /

*9,517*

jijñāsitārthābhidhānenaiva śroturnirākāṅkṣatā syādityetadupapādayati- apūrteriti //

apūrtestāvadarthānāmākāṅkṣā pūrvamiṣyate // MAnuv_3,2.190ab //

NYĀYASUDHĀ: ānayetyevokte gavādipadaprayogātpūrvaṃ, yā kimi(tyādi)tijijñāsā (vartate) sā tāvatāṃ jijñāsitānāmarthānāṃ karmādīnāmāpūrtergavādipadairanabhidhānāditi yāvat / etaduktaṃ bhavati / śābdī jijñāsā yāvatpadāni jijñāsitā(nar)thānnābhidadhati tāvanna nivartate / nivartate ca padaisteṣvabhihiteṣvityato 'nvayavyatirekābhyāṃ vijñāyate tattadarthābhidhānenaiva nirākāṅkṣatā syāditi / vākyāntyavarṇo varṇamāleti pakṣadvayamatimandamiti na dūṣitam / tathācoktaṃ purastāt /

astu tarhi nirastavarṇapadavibhāgaṃ sphoṭākhyaṃ vākyamevānvayasya pratipādakam /
padāni tu tadabhivyañjakatayopayujyanta iti pakṣa ityata āha- karmeti //

*9,518*

karmakartṛkriyāṇāṃ tu pūrtau ko 'nyo 'nvayo bhavet // MAnuv_3,2.190cd //

NYĀYASUDHĀ: atra karmādigrahaṇamupalakṣaṇam / jijñāsitānāṃ padārthānāmityarthaḥ / anyonyasaṃsṛṣṭānāmiti śeṣaḥ / pūrtāvabhidhāne sati padairiti śeṣaḥ / anvayo bhavetpratipādanīya iti śeṣaḥ / etaduktaṃ bhavati / sphoṭamanvayasya pratipādakaṃ vadatā tatsadbhāve pramāṇaṃ vācyam / anvayapratītyanyathānupapattiriti cenna / padānāmeva saṃsṛṣṭārthapratipādakatvasambhavāt / naca tadatirikto 'nvayo nāmāsti pratipādanīyo yadarthaṃ sphoṭānveṣaṇamiti /

evamanaṅgīkāre bādhakamāha- apūrtiriti //

apūrtiścet padairuktaiḥ kiṃ nṛśṛṅgeṇa pūryate // MAnuv_3,2.191ab //

NYĀYASUDHĀ: anvayasyāpūrtiranabhidhānam / uktairiti padānāṃ pramitatvamabhipraiti / nṛśṛṅgeṇa sphoṭeneti tasyāprāmāṇikatvam / nṛśṛṅgatulyeneti pūryate 'bhidhīyate 'nvaya iti śeṣaḥ / idamuktaṃ bhavati / padavādinaḥ kalpanālāghavaṃ pramitānāṃ padānāmanvitār(thā)bhidhānasya kalpanāt / sphoṭavādinastu gauravam / yato niṣpramāṇakaḥ sphoṭastasyānvayapratipādakatvaṃ ceti dvayaṃ kalpanīyamiti /

*9,520*

astu tarhi navīnābhihitānvayapakṣaḥ / yadi hi padāni padārthānpratipādyaiva nivartante padārthā evānvayaṃ bodhayantīti mataṃ tadā syādevoktadoṣaḥ / nacaivam /

kintu padānyeva padārthapratipādanāvāntaravyāpārāṇyanvayaṃ bodhayantīti /
maivam /
tathā sati padānāṃ viramyavyāpāraprasaṅgāt /
tataḥ ko doṣa ityata āha- vyāpāraścediti //

vyāpāraścet punasteṣāmanuktāvapi kiṃ na saḥ // MAnuv_3,2.191cd //

NYĀYASUDHĀ: acetanānāmapi padānāṃ yadi punarvyāpāro viramyavyāpāro 'ṅgīkriyate tadā pṛcchāmo 'nuktānāmapi padānāṃ padārthādipratipādane vyāpāraḥ kuto na bhavatīti /

uttaramāśaṅkate- ukta iti //

ukte buddhisthatāhetoryadi vyāpāra iṣyate // MAnuv_3,2.192ab //

NYĀYASUDHĀ: bhāve ktapratyayaḥ / buddhisthatā buddhiviṣayatā / padāni hi jñātakaraṇāni na tu cakṣurādivatsattāmātreṇa / uktistu(śca tajjñā)jñānopāvaya ityato 'nuktau jñātatvābhāvānna vyāpāra ityāśayaḥ / iti yadīṣyata iti sambandhaḥ /

*9,521*

punaḥ siddhāntī pṛcchati- buddhisthatvāyeti //

buddhisthatvāya yatnaṃ na kathaṃ kuryuḥ puraiva ca // MAnuv_3,2.192cd //

NYĀYASUDHĀ:

padārthabodhanādivyāpārāya yatpadānāṃ jñātatvamāvaśyakam, tadarthaṃ tāni padānyukteḥ prāgeva yatnaṃ kathaṃ na kuryuriti ca tvāṃ pṛcchāmaḥ /
uktiṃ vināpi buddhiviṣayatāyai kuto yatnaṃ na kuryuriti praśnārthaḥ /
yadvā buddhiviṣayatvāya yaduccāraṇaṃ tadarthaṃ tūṣṇīṃ sthitaṃ kuto na prerayantīti /
uttaraṃ śaṅkate- puruṣeti //

puruṣādhīnatā teṣāṃ yadi ... // MAnuv_3,2.192e //

NYĀYASUDHĀ: syādetadyadi padāni cetanāni syuḥ / nacaivam / ato vaktṛpuruṣāyattānyeva / sa yadoccāraṇena vyanakti tadā śrotṛbuddhisthāni bhūtvā padārthapratipādanādivyāpāravanti bhavanti / natu svayaṃ kimapi kurvantīti /

evaṃ tarhyanvayabodhanarūpo 'pi viramyavyāpāro na teṣāmupapadyata ityāha- paścācceti //

... paścācca sā samā // MAnuv_3,2.192f //

NYĀYASUDHĀ: paścādanvayabodhane sā puruṣādhīnatā / etaduktaṃ bhavati / caitanye hi padānāmanvayabodhanāya samabhivyāhṛtānāmasmākaṃ na padārthapratipādanamātreṇa kṛtārthatā / ato 'nvayo 'pyasmābhiḥ pratipādanīya iti vimṛśya viramyavyāpāro yujyate / na caivam / anyathokta evātiprasaṅga iti / śrotānvayajñāne kāraṇamiti tu syāt / kintu kartaiva / tasya kāraṇaṃ tu vicāryate /

*9,522*

ananvitābhidhāyīni padānyeva karaṇīkṛtya śrotā tatsmāritānāmarthānāmanvayajñānāya yatata iti cettatrāha- pumāneveti //

pumānevānvayāyaiṣāṃ paścād yadi viceṣyate / ananvitābhidhānānāṃ sa evārthāntaroktiṣu / yatatāṃ ... // MAnuv_3,2.193a-e //

NYĀYASUDHĀ: anvayaśabdena tajjñānamupalakṣyate / paścāt padaiḥ padārthasmaraṇānantaram / ananvitābhidhānānāṃ sāhāyyeneti śeṣaḥ / saḥ pumāneva / uktiśabdastatkāryajñānopalakṣaṇaḥ / anvayānabhidhāyibhirapi padairyadyanvayaṃ pratipadyate, tadā gavādipadairaśvādikamapi pratipadyetetyarthaḥ /

śaṅkate- śabdeti //

... śabdaśaktiścet tatra naiva ... // MAnuv_3,2.193ef //

NYĀYASUDHĀ:
gavādipadānāmaśvādau śaktireva nāsti tatkathaṃ taistatpratipadyatām /
na (hi) cakṣuṣā śabdaṃ pratipādyata iti cedityarthaḥ /
tarhi samaṃ prakṛte 'pītyāha- anvaye kathamiti //

... anvaye katham // MAnuv_3,2.193f //

NYĀYASUDHĀ: anvaye śaktirahitaistaiḥ kathamanvayajñānāya yatetetyarthaḥ /

*9,523*

yadyananvitamityādinoktamarthamupasaṃharati- taditi //

tatkalpanāgurutvādidoṣeto 'bhihitānvayaḥ /
anubhūtiviruddhaśca tyājya eva manīṣibhiḥ // MAnuv_3,2.194 //

NYĀYASUDHĀ: tat tasmāt / tasyaiva vivaraṇaṃ kalpanetyādi / kalpanāgauravaṃ prathamasūtreṇa vyutpāditam / abhihitānvaya ityuktasamastapakṣopalakṣaṇam / kathamanubhūtivirodha ityata āha- kartṛśabde hīti /

kartṛśabde hyabhihite dharmasāmānyavedanāt /
viśeṣadharmamanvicchan kimityeva hi pṛcchati // MAnuv_3,2.195 //

NYĀYASUDHĀ: kartṛgrahaṇaṃ sambandhimātropalakṣaṇam / viśeṣadharmamiti tajjñānam / devadatteneti kartṛvācini śabde prayukte śrotā kimiti pṛcchatīti tāvadavivādam / sa ca pacanādidharmaviśeṣajñānami(manvi)cchanneva pṛcchati /

viśeṣajijñāsā ca dharmasāmānyajñānādeva /
naca tadā tasya dharmasāmānyajñānopāyo 'styanyaḥ padāt /
ataḥ padena dharmasāmānyānvitaṃ vastu pratipāditamiti jñāyate /
kimiti praśno viśeṣajijñāsayetyetatkuta ityata āha- guṇeti //

guṇakriyādidharmāṇāṃ viśeṣe kathite punaḥ /
nirākāṅkṣo bhavedyasmāc ... // MAnuv_3,2.196a-c //

NYĀYASUDHĀ: nirākāṅkṣo nivṛttajijñāsaḥ / tasmādviśeṣadharmamanvicchaktimityeva hi pṛcchatīti sambandhaḥ / etaduktaṃ bhavati / kartrādipadaśravaṇānantarabhāvī kimityādipraśno jijñāsāmūlaḥ / praśnatvātsaṃmatavat / sā ca jijñāsā dharmaviśeṣaviṣayā / taduktyā nivartamānatvā(tsamatmata)tsampratipannavat / viśeṣajijñāsā ca dharmasāmānyajñānapūvirkā viśeṣajijñāsātvātsaṃmatavat / sāmānyajñānaṃ cedametatpadajanyaṃ tadanantarabhāvitvātsaṃmatavaditi / padena padārthamātre 'bhihite avinābhāvabalena dharmasāmānyajñānamiti cenna / dṛṣṭapadaparityāgenādṛṣṭānumānakalpanānupapatteriti /

etena viśeṣānvitābhidhānapakṣo 'pi parāstaḥ /

*9,524*

abhihitānvayādipakṣāṇāṃ tyājyatve prakṛte kimāyātamityata āha- śabdā iti //

... chabdā anvitavācakāḥ // MAnuv_3,2.196d //

NYĀYASUDHĀ: sarve 'pi śabdāḥ sāmānyenānvita(sva)svārthavācakā ityeṣa eva pakṣā grāhya ityarthaḥ /

*9,525*

adhikaraṇasya sākṣātpratipādyamartamupasaṃharati- ata iti //

ato 'nantaguṇātmaiko bhagavān ... // MAnuv_3,2.197ab //

NYĀYASUDHĀ:
anantaguṇātmakatve 'pi na tasyaikyaṃ vihanyate, nāpyekenābhinnānāmanantatvaṃ guṇatvaṃ cetyarthaḥ /
taccetyānuṣaṅgika(martha)mupasaṃharati- eka eveti //

... eka eva tu /
ucyate sarvavedaiśca ... // MAnuv_3,2.197bc //

NYĀYASUDHĀ: tuśabdena sakaladharmānvita iti sūcayati /

// iti śrīmannyāyasudhāyāṃ ubhayavyapadeśādhikaṇam //

[======= JNys_3,2.XIII: parānandādhikaraṇam =======]

// atha śrīmannyāyasudhāyāṃ parānandā(paramatā)dhikaraṇam //

// oṃ paramataḥ setūnmānasambandhabhedavyapadeśebhyaḥ oṃ //

parameśvarasyānandādayo guṇāḥ kiṃ laukikānandādisalakṣaṇāḥ kiṃ vā tadvilakṣaṇāḥ / ādye na tatra bahumānaḥ sambhavati / na dvitīyaḥ /

*9,526*

prakārapramāṇābhāvāt / vimatā laukikasalakṣaṇā ānandādiśabdavācyatvāditi bādhakasadbhāvācca / anyathā tatrānandādiśabdapravṛttirna syāt / vyutpattyabhāvāt /

atīndriyatvena tatropadeśā(dyupāyādya)bhāve sādṛśyānumānasyaivānusaraṇīyatvāt /
tasya cāsiddhatvāt /
tataśca vedavedyatvaṃ na syādityasya samādhānārthamidamārabhyate /
tatrāśaṅkitasakaladoṣaparihāro na sphuṭaḥ pratīyata ityato vyācaṣṭe- te ceti //

paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ | BBs_3,2.31 |

... te cākhilavilakṣaṇāḥ // MAnuv_3,2.197d //

NYĀYASUDHĀ:
te guṇā na kevalaṃ guṇinābhinnāḥ kinnāmākhilebhyo laukikānandādibhyo vilakṣaṇāśca /
kathaṃ vilakṣaṇā ityata āha- sarva iti //

sarve sarvaguṇātmānaḥ sarvakartāra eva ca // MAnuv_3,2.198ab //

NYĀYASUDHĀ: ānando 'pi jñānātmako jñānamapyānandātmakamityādi /

na hyevamantaḥkaraṇapariṇāmabhedāḥ sukhādayaḥ /
sarvakartāro jagatsṛṣṭayādikartāraśca /
evaśabdenopacāraṃ vārayati /
anyonyamabhede śabdānāṃ paryāyatvamanekatvābhāvaśca syādityata āha- tathāpīti //

tathāpi saviśeṣāśca ... // MAnuv_3,2.198c //

NYĀYASUDHĀ: parasparābhede 'pi / tato noktadoṣa iti (śeṣaḥ) bhāvaḥ / anena vailakṣaṇyaprakāro darśitaḥ / pramāṇaṃ ca vakṣyate / tathācādyaṃ sūtradvayaṃ vyākhyātaṃ bhavati /

*9,528*

bādhakaparihārārthaṃ sūtram oṃ buddhayarthaḥ pādavat oṃ iti /
tadvayācaṣṭe- vidvaditi //

buddhyarthaḥ pādavat | BBs_3,2.33 |

... vidvadyvutpattito 'pica // MAnuv_3,2.198d //
taistaiḥ śabdaiśca bhaṇyante ... // MAnuv_3,2.199a //

NYĀYASUDHĀ: api ca tathāpi taistaiḥ śabdaiśca bhaṇyante / kathaṃ vidvadvyutpa(ttitaḥ)ttyanvitā /

vidvāṃso hi sākṣātkṛtabhagavadguṇāḥ pūrvairvidvadbhirvyutpādayituṃ śakyante /
aviduṣāṃ kathaṃ vyutpattiḥ /
bhavitavyaṃ hi tayā /
anyathā vidvattvasyaivānupapatterityata āha- yujyate ceti //

... yujyate copadeśataḥ // MAnuv_3,2.199b //

NYĀYASUDHĀ:
vidvadupadeśato 'viduṣāmapi vyutpattiryujyate /
atīndriye kathamupadeśa ityata āha- anyeti //

anyānandādisādṛśyam ... // MAnuv_3,2.199c //

NYĀYASUDHĀ:

laukikānandādisādṛśyaṃ bhagavadānandādervidyate /
tataśca yo 'smadānandasadṛśo bhagavadguṇaḥ sa ānandādiśabdavācya ityādirupadeśo ghaṭate /
tarhi pūrvottaravirodhaḥ syāt /
prāk"te cākhilavilakṣaṇāḥ'; ityuktatvedānīmanyānandādisādṛśyābhyupagamādityata āha- ānukūlyādīti //

... ānukūlyādinā param // MAnuv_3,2.199d //

NYĀYASUDHĀ: ānukūlyaṃ nirupādhipriyatvamānandasya / bodhātmakatvaṃ jñānasyetyādi / aparamalpatvāsthiratvādi /

ānukūlyādeḥ pravṛttinimittasya sattvāttadāśrayeṇa vyutpatterapi sambhavādānandādiśabdapravṛttyupapattāvanumānamaprayojakamityuktaṃ bhavati /
nanu vilakṣaṇeṣvānandādiṣu vilakṣaṇā eva śabdāḥ kuto na prayujyante /
tathā sati tatra buddhipraveśābhāvaprasaṅgāt /
alpatvādisādṛśyaṃ kuto netyata āha- pūrṇatvādīti //

pūrṇatvādi mahat teṣāṃ vailakṣaṇyaṃ śrutau śrutam // MAnuv_3,2.200ab //

*9,529*

NYĀYASUDHĀ: (tāṃ) śrutiṃ paṭhati- pūrṇa iti //

pūrṇe 'śeṣaniyantā ca sukhādutama ekakalaḥ // MAnuv_3,2.200cd //

guṇorusamudāyo 'yaṃ vāsudevaḥ sa niṣkaḷaḥ / vāsudevaśrutiḥ saiṣā guṇān vakti hareḥ parān // MAnuv_3,2.201 //

NYĀYASUDHĀ: pūrṇaḥ pūrṇaguṇaḥ / sukhāduttamaḥ śobhanānandatamaḥ / ekalaḥ ekākī parānapekṣaḥ / suniṣkalaḥ sarvathā vibhaktāṃśavikalaḥ / harerguṇānparānvilakṣaṇānvaktīti /

*9,531*

eteṣāmadhikaraṇānāmapavyākhyānaṃ na sthānato 'pītyatraiva nirākṛtamiti na punaḥ prakrāntam /

// iti parānandā(paramatā)dhikaraṇam //

*9,532*

[======= JNys_3,2.XIV: phaladānādhikaraṇam =======]

// atha phaladānādhikaraṇam //

// oṃ phalamata upapatteḥ oṃ //

atrādau tāvatsvarganarakādikaṃ phalaṃ prāṇināmīśvarādeva bhavatīti śrutyupapattibhyāmupapāditam / tadākṣepārthaṃ sūtraṃ"dharmaṃ jaiminirata eva'; iti / tasyārthaḥ / īśvaraḥ phalakāraṇaṃ ceddharmādharmāvapekṣate na vā / neti pakṣe vaiṣamyādyāpattirvedāprāmāṇyaprasaktiśca / ādye kimīśvareṇa tadapekṣaṇīyenaiva karmaṇā phalasiddheḥ / anyathā gauravāpatteḥ / na cācetanatvopapattivirodhaḥ / nahi rājādiriva karma phalaṃ dadātīti brūmo yenācetanatvaṃ bādheta / kintu kāraṇamātram / naca śrutivirodhaḥ / phalakāraṇayordharmādharmayorīśvarakāritatvena tatstutaye tasya phalakāraṇatvopacārāditi /

samādhānārthaṃ sūtram /
oṃ pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt oṃ //

tenedamuktam / apekṣata eveśvaro dharmādharmau / naca tāvatā tayorevāstu phalahetuteti yuktam / dharmāderiveśvarasyāpi phalahetutayā śrutisiddhatvena tyāgāyogāt / bādhakābhāvena śruterupacaritārthatākalpanānupapatteḥ / gauravasyāprāmāṇikaviṣayatvāt / parasya brahmaṇaḥ karmaṇaścobhayorhetutve sāmyāpattirityapi na vācyam /

*9,533*

yataḥ phaladāne parameśvaraḥ kartṛtvena karma tu kāraṇatvena puṇyena puṇyamityādau vyapadiśyate / karaṇaṃ ca kartṛprayojyamiti prasiddhameveti /

tatredamāśaṅkayate /
tathāpi karmāpekṣasyeśvarasya phaladāne 'nupacaritaṃ svātantryaṃ na siddhayati /
tataśca na tasminbahumānātiśaya iti /
etatparihāratvena pūrvapadaṃ vyākhyāti- sa eveti //

pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | BBs_3,2.41 |

phalamata upapatteḥ | BBs_3,2.38 |

sa evāśeṣajīvasthanissaṅkhayānādikālikān /
dharmādharmān sadā paśyan svecchayā bodhayatyajaḥ // MAnuv_3,2.202 //

kāṃścit teṣāṃ phalaṃ caiva dadāti svayamacyutaḥ / na te viśeṣaṃ kamapi preraṇādikamucyate / kuryuḥ kadāpi tenāyaṃ svatantro 'nupacārataḥ // MAnuv_3,2.203 //

NYĀYASUDHĀ: anādikālatvaṃ ca pravāhāpekṣayoktam kāṃścit bodhayati savyāpārīkaroti svayameveti sambandhaḥ / līlayā karaṇīkaroti na tu tena vinā dātuṃ na śaknotīti bhāvaḥ /

*9,535*

yadetadatroktaṃ dharmādharmadarśanaṃ tatpreraṇaṃ tatphaladānaṃ tadapreryatvādikaṃ ceśvarasya /
tadeva vicāryamāṇaṃ tasminmahāntaṃ bahumānamutpādayiṣyati kimu samastapadārtha ityāśayavānkamarṇāṃ svarūpaṃ tāvatprapañcayati- karmāṇīti //

karmāṇi tāni ca pṛthak cetanānyeva sarvaśaḥ /
acetanaśarīrāṇi svakarmaphalabhāñci ca // MAnuv_3,2.204 //

pratyekaṃ teṣu cānantakarmāṇyevaṃvidhāni ca / tāni caivam ... // MAnuv_3,2.205a-c //

NYĀYASUDHĀ: tānītyaśeṣajīvasthetyādyuktaviśeṣaṇāni / pṛthagityekaikadharmādharmādhiṣṭhā(tṛ)nabhūtāni muktavyāvṛttaye 'cetanaśarīrāṇītyuktam /

tata eva svakarmaphalabhāñji ca /
teṣu karmābhimāniṣu /
evaṃvidhānīti cetanatvādyuktadharmavanti tāni teṣvapi karmasu vartamānāni /
tataḥ kimityata āha- itīśasyeti //

... itīśasya nissīmā śaktiruttamā // MAnuv_3,2.205cd //

NYĀYASUDHĀ:
evaṃbhūtānāṃ karmaṇāṃ darśanādimataḥ /
uttamā pratibandhādirahitatvāt /
karmaṇāmevaṃvidhatvaṃ kuta ityata āha- ekaiveti //

ekaiva brahmahatyā hi varāhahariṇoditā // MAnuv_3,2.206ab //

NYĀYASUDHĀ:

hariṇaiva na tvarvācīnena /
varāhagrahaṇena vārāhapurāṇa iti sūcitam /
uditā cetanatvādirūpeṇeti śeṣaḥ /
tadeva darśayati- brahmapāreti //

*9,536*

brahmapārastavenaiva niṣkrāntā rājadehataḥ // MAnuv_3,2.206cd //

stotrasya tasya māhātmyād vyādhatvaṃ gamitā punaḥ /
prāpya jñānaṃ paraṃ cāpa tathānyānyapi sarvadā // MAnuv_3,2.207 //

anantānyuditānyevaṃ prabhuṇā kapilena hi / saṃsāre pacyamānāni karmāṇyapi pṛthak pṛthak // MAnuv_3,2.208 //

NYĀYASUDHĀ: anena samagramitihāsaṃ saṃkṣepeṇa smārayanti / vyādhatvādiprāptyā cetanatvādikaṃ gamyate / tathāśabdaḥ pramāṇasamuccaye / anyāni brahmahatyāyāḥ /

pṛthak pṛthaguditāni /
evaṃ cetanatvādinā /
hīti (parama)sā(ṅkhye)ṅkhyaprasiddhiṃ darśayati /
kathaṃ cetanatvādinā pratītisteṣāmityata uktam- saṃsāreti //

*9,538*

pādārthamupasaṃharati-tasmāditi //

tasmādanantamāhātmyaguṇapūgo janārdanaḥ /
bhaktyā paramayā'rādhya iti pādārtha īryate // MAnuv_3,2.209 //

NYĀYASUDHĀ: māhātmyaṃ śaktiḥ guṇā ānandādyāḥ / ārādhya upāsya ityuttarapādārthena saṅgatimasya sūcayati /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā //

kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau tṛtīyādhyāyasya dvitīyaḥ pādaḥ //

// iti śrīmannyāyasudhāyāṃ tṛtīyādhyāyasya dvitīyaḥ pādaḥ //

*10,1*

upāsanāsminpāda ucyata iti bhāṣyam /
tatropāsanārthasyāsya pādasya kā pūrveṇottareṇa vā saṅgatirityato 'sya pādasya saṅgatiṃ vadanprasaṅgādetadadhyāyagatapādacatuṣyayasyāpyāha- vairāgyata iti //

vairāgyato bhaktidārḍhyaṃ tenopāsā yadā bhavet /
āparokṣyaṃ bhaved viṣṇoriti pādakramo bhavet // MAnuv_3,3.1 //

NYĀYASUDHĀ: mīmāṃsāsādhyādvairāgyāttprāgeva bhakterbhāvyatvāddārḍhyamityuktam / yadāśabdo yasmādityarthe / tayāparokṣyaṃ bhavet / iti tasmāt /

ayamarthaḥ / sādhanavicāro 'yaṃ tāvadadhyāyaḥ / mokṣasādhanaṃ ca bhagavatprasāda eva / tatsādhanāni ca viṣayavairāgyaṃ bhagavadbhaktistadupāsanā tatsākṣātkāra iti catvāri / tāni ca na samakakṣyāṇi / kintvādau vairāgyaṃ sādhyam / tena bhaktiḥ / na hi heye rāgavata upādeye pramotpattirasti / dṛśyate tāvaditi cet / nāsau dṛḍha(ḥ) premā / ata evaṃ coktaṃ bhaktidārḍhyamiti / tena vairāgyeṇa bhaktidārḍhyena copāsā bhavet / na hyanyatra rāgavatastatra bhaktirahitasyādaranairantaryābhyāmanucintanamupapa(tpa)dyate / upāsanayā cātidīgharkālamanuṣṭhitayā prasanno bhagavānātmānaṃ darśayati / yasmādevaṃ vairāgyādīnāṃ kramastasmāttadviṣayāṇāmeṣāṃ pādānāmapyayaṃ kramo bhavediti /

*10,4f.*

evametadadhyāyagatānāṃ caturṇāmapi pādānāmānantaryalakṣaṇāṃ saṅgatimabhidhāya tatprasaṅgātprathamasūtramārabhyātītānāṃ sarveṣāmapi sūtrāṇāṃ parasparaṃ saṅgatiṃ vivakṣuḥ prathamasūtrārthaṃ tāvadanuvadati yuktita ityārabhya(viśiṣya) ācāryasampadetyantena /

yuktito jñātavedārtho nirasya samayān parān /
parasparavirodhaṃ ca praṇudyāśeṣavākyagam // MAnuv_3,3.2 //

adhyātmapraṇavo bhūtvā tasya sannihitatvataḥ /
bahuyuktivirodhānāṃ bhānāt tatsahitaśruteḥ // MAnuv_3,3.3 //

virodhaṃ ca nirākṛtya śrutīnāṃ prāṇatastvagān /
parihṛtya virodhāṃśca tatprasādānurañjitaḥ // MAnuv_3,3.4 //

dehakartṛtvamīśasya jñātvā tatpitṛtāsmṛteḥ /
viśeṣasnehamāpādya sarvakartṛtvato 'dhikam // MAnuv_3,3.5 //

niṣpādya bahumānaṃ ca tadanyatrātiduḥkhataḥ /
utpādyādhikavairāgyaṃ tadguṇādhikyavedanāt // MAnuv_3,3.6 //

sarvasya tadvaśatvācca dārḍhyaṃ bhakteravāpya ca / yatetopāsanāyaiva viśiṣṭācāryasampadā // MAnuv_3,3.7 //

*10,5*

NYĀYASUDHĀ: tatra yatetopāsanāyaivetyanena brahmajijñāsā kartavyetyetadvayākhyātam / anyatsarvamapyathaśabdavyākhyānam / yadyapi saṅgatimātravivakṣayedamārabdham / tathāpi prāgathaśabdasyāvyākhyātatvāt tasya ca kevalasya vyākhyātumaśakyatvātsūtrārthānuvādaḥ kṛtaḥ / atītena sārdhenādhyāyadvayena yāvānartho mīmāṃsitastāvataḥ sāmānyato jñānādimattvamathaśabdasyārtha iti saṅkṣepaḥ / viśiṣyācāryasampadeti sarvatrānvayaḥ /

tatra jñātavedārtha iti sarvavedānāṃ bhagavānevārtha iti jñānavānityanena prathamādhyāyaprameyamuktam / yaktita iti lyablopanimittā pañcamī / vedārthavirodhiyuktīḥ sāmānyato nirākṛtyeti dvitīyā(dhyāyā)dyapādasya / parānvaiṣṇavasamayādanyānsāṅkhayādisamayānsāmānyato(nirākṛtye)nirasyeti dvitīyapādasya / parasparavirodhañceti tṛtīyacaturthayoḥ / kathaṃ tarhi pādabheda ityato 'dhyātmapravaṇo bhūtveti bahuyuktivirodhānāṃ bhānātkāraṇācchatīnāṃ yuktisahitaśrutervirodhaṃ ca nirākṛtyeti

caturthasya viśeṣo darśitaḥ / adhyātmaviṣayaśrutivirodhaparihārajñānasya caramatvopapādanāya tasyetyuktam / ādhyātmikā(hi)bhāvā mithyā samyagvā viditā bandhamokṣayorantaraṅgatāmaśnuvate / na tathā bāhyāḥ / prāṇatattvagānityanena caturthapādagatānāmeva mukhyaprāṇaviṣayāṇāmadhikaraṇānāṃ prameyamadhyātmetyanenaiva labdhametatkasmātpunarucyata ityato viśeṣeṇaitadbhāvyaṃ tatprasādāyattatvājjijñāsāyā ityāśayavatoktaṃ tatprasādeti / anurañcitaḥ samīcīnaḥ kṛta iti yāvat / dehakartṛtvamityādinā trivṛtkurvata ityadhikaraṇasya sarvakartṛtvata iti sarvakartṛtvaṃ vijñāya tataśca bhagavadbhaktimānbhūtvetyarthaḥ / atrāpi punarvacanasya tātparyaṃ pūrvavadavadheyam / atiduḥkhasādhanatvaṃ vijñāya / tadanyatra bhagavato 'nyatrādhikaṃ vairāgyamutpādyeti tṛtīyādyasya / ajijñāsūnāmapi kadācitkvacidvairāgyaṃ jāyate 'to 'dhikamityuktaṃ atīti ca / tadguṇādhikyeti dvitīyasya / tadvaśatvāttadvaśatvaṃ vijñāya bhakteḥ prāk siddhatvāddārḍhyamityuktam / na caitatsarvamanupāsitagurorbhavatītyato viśiṣyetyabhihitamiti /

*10,9*

kathamayamathaśabdasyārtha iti cet / ucyate / yadyapyathaśabdo 'nekārthaḥ / tathāpyarthāntarāṇāmatrāyogādānantaryārthaḥ parigṛhyata ityavivādam / ānantaryaṃ na yataḥ kutaśricadabhidhātavyam / vaiyarthyāt / kintu yena vinā na brahmajijñāsā bhavati yasmiṃśca sati bhavatyeva tadānantaryam / tathāvidhaṃ ca vedārthajñānādīti /

kiñca jijñāsā nāma vicārāparaparyāyaṃ mananam / naca tacchravaṇamantareṇa sambhavatītyato yāvadarthajātamatra śāstre vicāryaṃ tāvataḥ śravaṇajanyaṃ jñānaṃ pūrvavṛttam / sati ca tasmiñjanmāntarānuṣṭhitasatkarmaṇaḥ satkulaprasūtasya sāttvikaprakṛtervairāgyādikamavaśyaṃ bhavatyeva / yattu parairnityānityavastuvivekaḥ śamadamādisādhanasampadihāmutraphalabhogavairāgyaṃ mumukṣutā ceti sādhanacatuṣyayaṃ pūrvavṛttamuktaṃ tadasmādukta evāntarbhavatītyaviruddham / uttamabhaktānāṃ mumukṣutā nāstītyācāryeṇa na saṅkīrtitā /

etena jijñāsāsādhyasya vairāgyādestatsādhanatve 'nyonyāśrayatvaṃ syādityapi nirastam / sāttvikaprakṛteḥ satsaṅgavaśādīṣadvairāgyādimataḥ śravaṇena tadabhivṛddhau kṛtamananāderbhūyastadabhivṛddhiriti /

*10,11*

evaṃ prathamasūtrārthamabhidhāya tena dvitīyasūtra(sya)saṅgatimāha- kartavyeti //

kartavyā brahmajijñāsetyukte kimiti saṃśaye // MAnuv_3,3.8ab //

NYĀYASUDHĀ: ukte sati kimiti kartavyā prayojanābhāvānna kartavyeti saṃśayo bhavati / saṃśayaśabdenātra viparyayo 'bhidhīyate / mithyājñānatvasāmyāt / saṃśaye sati tatparihārāya janmādyasya yata ityāheti śeṣaḥ / yadvā kiṃ kartavyā na veti saṃśaye prayojanābhāvānna kartavyeti pūrvapakṣe ca satīti vyākhyeyam / ityāheti vakṣyamāṇenaiva(vā) sambandhaḥ /

*10,12*

prathamasūtre 'taḥ śabdena jijñāsāyā mokṣārthatvātkathaṃ punarāśaṅketyata āha- ata iti //

ata ityudite 'pyasya viśeṣānuktitaḥ punaḥ // MAnuv_3,3.8cd //

NYĀYASUDHĀ: ataḥśabdena jijñāsāyā mokṣārthatve udite 'pyasya mokṣārthatvasya viśeṣānuktito hetoḥ punaḥ saṃśaya iti pūrveṇa sambandhaḥ / evaṃ tarhi janmādisūtreṇāpi naiṣā śaṅkā nivartate / tatrāpi(hi) mokṣaḥ samāsārthatayā vyākhyātavya eva / na tu viśeṣeṇokta iti cenna / pramāṇaviśeṣānuktita iti vyākhyānāt / etaduktaṃ bhavati / mokṣaprayojanatvādbrahmajijñāsākartavyetyataḥśabdenodite 'pi punarāśaṅkā bhavatyeva / tatra pramāṇasyānuktatvāditi /

*10,13*

evañced dvitīyasūtramapi kathametadāśaṅkāṃ nivartayet /
na hyatrāyamarthaḥ pramāṇenopapādita ityatastadvayācaṣṭe- sṛṣṭīti //

sṛṣṭibandhanamokṣādikartṛtvasya śrutatvataḥ / yato mokṣādidātāsāvato jijñāsya eva vaḥ / ityāha tat paraṃ brahma vyāsākhyaṃ jñānaraśmimat // MAnuv_3,3.9 //

NYĀYASUDHĀ: śrutatvatoab 'sau mokṣādidātā / yataśca mokṣādidātāsāvato vo yuṣmākaṃ mumukṣūṇāṃ jijñāsya evetyetamarthaṃ janmādisūtreṇāhetyarthaḥ / ayamabhisandhiḥ / janmādyasya yata iti sūtre śrutamiti vākyaśeṣaḥ / tathāca parameśvarasya mokṣadātṛtve śrutiḥ pramāṇamityuktaṃ bhavati / kiñcātra mokṣadātṛtvaṃ pradhānam / sṛṣṭayādikartṛtvaṃ tu tatra hetutvenoktam / kevalavyatirekī cāyaṃ hetuḥ / tasya cāsiddhiparihārāya śrutatvamabhihitamiti / kṛtyānāṃ kartari veti va iti ṣaṣṭhī /

*10,15*

nanu mokṣādikartṛtvasyetyādi katham / kartari ceti tṛjantena ṣaṣṭhayāḥ samāsapratiṣedhāt / tṛnnayaṃ tacchīlādau vihitaḥ / tena ca śritādiṣu gāmigamyādīnāmupasaṅkhayānamiti dvitīyāyāḥ samāsaḥ /

*10,25*

jñānaṃ raśmaya iva jñānaraśmayaḥ / vyāptajñānavadityarthaḥ / apāṃ taratamo nāma"kaścana munirvyāpto babhūva'; iti pravādadarśanācchiṣyāṇāṃ sūtrakāre bhaktimāndyaṃ mā bhūdityato viśeṣeṇopādanam /

*10,26*

jijñāsāyā mokṣasādhanatve pramāṇābhāvenākṣipte bhagavato mokṣasādhanatvasamarthanamasaṅgatamityata āha- yenaiveti //

yenaiva bandhamokṣaḥ syāt sa ca jijñāsayā gataḥ /
suprasanno bhavedīśo jijñāsāto 'sya muktidā // MAnuv_3,3.10 //

NYĀYASUDHĀ: bandhānmokṣo bandhamokṣa / pañcamīti yogavibhāgātsamāsaḥ / ṣaṣṭhīsamāso vā / yena prasanneneti śeṣaḥ / gato jñātaḥ / gatyarthānāmavagatyarthatvāt / co yasmādityarthe / prasādamātrasya mokṣasādhanatvābhāvātsuśabdaḥ / asyeśasya jijñāsāsya jīvasya muktidā / etaduktaṃ bhavati / jijñāsā tāvanna sākṣānmokṣasādhanatvenāsmākamabhimatā / kintu (su)prasanno bhagavāneva / sa cotkṛṣṭatayā jñātaḥ suprasanno bhavati / utkarṣajñānaṃ ca jijñāsayetyevamparamparayā / tatra bhagavato mokṣadātṛtvaṃ tāvatpramāṇaiḥ samarthitam / prasanna eva dadātītyutkarṣajñānātprasīdatīti jijñāsayotkṛṣṭatayā jñāyata iti ca lokata eva siddham / kiṃ tatra pramāṇopanyāsena / ato bhagavajjijñāsāya mokṣahetutvaṃ pramitamiti manyate sūtrakāra iti /

nanu sthānāntare 'sya sūtrasyānyathāsaṅgatiruktā / satyam / satyāṃ tasyāmiyamaparātrokteti /

*10,29*

tṛtīyasūtranivartyāmāśaṅkāmabhidhāya tatparihāratvena tat paṭhati- mokṣādīti //

mokṣādidatvamīśasya kathamevāvagamyate /
iti cecchāstrayonitvācchāstragamyo hi mokṣadaḥ // MAnuv_3,3.11 //

NYĀYASUDHĀ: pradhānaṃ mokṣadātṛtvaṃ tatsādhanaṃ sṛṣṭayādikartṛtvaṃ ceśasyaiveti sambandhaḥ / kathamavagamyate /

na kathañcit /
anumānaistattadāgamaiścānyeṣāṃ tathāvagamāditi bhāvaḥ /
iti cettatroktamiti śeṣaḥ /
kathamidaṃ sūtrametadāśaṅkāyā nivartakamityatastadvyācaṣṭe- śāstragamyo hīti //

mokṣagrahaṇaṃ sṛṣṭayāderapyupalakṣaṇam / yasmānmokṣādidaḥ puruṣaḥ śāstramātrasya viṣayo 'to vedādikaṃ yaṃ tathāvidhaṃ pratipādayati sa eva tathā pratipattavyo nānumādinā kalpanīya iti /

*10,30*

mokṣādidātuḥ śāstraikasamadhigamyatvaṃ kutaḥ /
pariśeṣādityāśayavānpratyakṣagamyatvaṃ tāvaddūṣayati- pratyakṣeti //

pratyakṣāvasitebhyaḥ syād yadi mokṣaḥ kathañcana /
kimityanādisaṃsāramagnāḥ sarvā imāḥ prajāḥ // MAnuv_3,3.12 //

NYĀYASUDHĀ: yadi mokṣādidātā pratyakṣaḥ syāditi yāvat / kathañcana tatsevādinā / tadā sarve'pi yuktāḥ syurityarthaḥ / mokṣadātuḥ pratyakṣatve kutaḥ sarvairmuktairbhāvyamityata āha- yasmāditi /

yasmānniyamato duḥkhahāniḥ pratyakṣato bhavet /
dhāvantyeva tamuddiśya rājādyamakhilāḥ prajāḥ // MAnuv_3,3.13 //

NYĀYASUDHĀ: yasmātpuruṣāddhetoḥ / amumukṣutvānna dhāvantītyāśaṅkānivāraṇāya mokṣasvarūpaṃ vyākhyātaṃ duḥkhahāniriti / na hi ko 'pi duḥkhī duḥkhaṃ na jihāsati iti sambhavati /

pratyakṣataḥ pratyakṣagamyāt /
rājādyamiti sambhāvanayoktam /
dāridrayaduḥkhaṃ jihāsavo vadānyaṃ rājādyamiveti vā /
anumānagamyatvaṃ dūṣayati- anumeti //

anumānagamyato mokṣo yadi tasyānumaiva hi /
dṛṣṭapūruṣavanmokṣadātṛtāṃ vinivārayet // MAnuv_3,3.14 //

tacchāstragamya evaiko mokṣado bhavati dhruvam // MAnuv_3,3.15ab //

NYĀYASUDHĀ: yadi kaścinmokṣadātṛtvenānumīyata ityarthaḥ / anumaiva puruṣatvādikā / anumānaṃ sapratipakṣatvānna tatra bhavatītyarthaḥ /

āgamāstvāpteraniścayādasamarthā evetyāśayavānpariśeṣamupasaṃharati- taditi //

tattasmānmokṣadaḥ puruṣo dhruvaṃ lokaṃ śāstragamya eva bhavediti yojanā /

*10,31*

astvevaṃ tathāpi mokṣadatvena śāstragamyatvamanyeṣāṃ bhaviṣyati /
tathā pratibhāsāditi caturthasūtrasya saṅgatiṃ sūcayaṃstattviti padadvayaṃ vyākhyāti- śāstreti //

śāstragamyaśca nānyo 'sti mokṣadatvena keśavāt // MAnuv_3,3.15cd //

NYĀYASUDHĀ:
mokṣadatvena śāstragamyaśca keśavādanyo nāsti /
kintu sa eva kuta ityataḥ sautraṃ hetuṃ vyākhyāti- mokṣado hīti //

mokṣado hi svatantraḥ syāt ... // MAnuv_3,3.16a //

NYĀYASUDHĀ: svatantra eva hi mokṣadaḥ syādityanvayaḥ / svātantryeṇa samanvayaśca bhagavata eva nānyeṣām /

yasya ca pratīyate śrutyādau sa eva bhagavānviṣṇuriti bhāvaḥ /
paratantro mokṣadaḥ kinna syāditi cet /
sa kiṃ svatantramanāśritya svayameva mokṣaṃ dadyāduta svatantramanyamāśritya /
ādye doṣamāha- paratantra iti //

... paratantraḥ svayaṃ sṛtau /
vartamānaḥ kathaṃ śaktaḥ paramokṣāya kevalam // MAnuv_3,3.16b-d //

NYĀYASUDHĀ:

paratantra eva /
kevalaṃ parānapekṣayā /
yadyasau svatantramanapekṣyaiva svabhaktamokṣāya śaktaḥ syāttarhi svātmānamapi mocayediti na saṃsārī syādityāśayaḥ /
dvitīyaṃ dūṣayati- anyeti //

anyāśrayeṇa yadyeṣa dadyānmokṣaṃ sa eva hi /
tenānanusṛto mokṣaṃ na dadyādanyavākyataḥ // MAnuv_3,3.17a-d //

NYĀYASUDHĀ:
eṣo 'vāntareśvaro 'nyasya svatantrasya viṣṇorāśrayeṇa svabhaktāya mokṣaṃ dadyāditi yadyucyate tadā sa svatantrastena mumukṣuṇānusṛto 'sevito 'nyasyāvāntareśvarasya mama bhaktāya mokṣaṃ dehīti prārthanāvākyamātreṇa mokṣaṃ naiva dadyādityapi sambhāvitameva /
tathā loke darśanāditi hiśabdaḥ /
tataḥ kimityata āha- ata iti //

*10,32*

atastadarthamapi sa jñeyo viṣṇurmumukṣibhiḥ // MAnuv_3,3.17ef //

NYĀYASUDHĀ: tadarthamapyavāntareśvarānmokṣaprāptyarthamapi sa svatantraḥ / tathāca bhagavajjijñāsāyā aparihāryatvādvayarthāvāntareśvarasya mokṣadatvakalpaneti bhāvaḥ /

prakārāntareṇa hetuṃ vyācaṣṭe- yameveti //

JOSHI-21

*10,33*

yamevaiṣa iti śrutyā tameveti ca sādaram /
śāstrayonitvamasyaiva jñāyate vedavādibhiḥ // MAnuv_3,3.18 //

NYĀYASUDHĀ: anena yamevaiṣa vṛṇute tena labhya iti śrutimupādatte / tameva ceti śrutyā / "tamevaṃ viditvāpi mṛtyumeti'; iti śrutiranenopāttā / "nānyaḥ panthā vidyate'; iti vākyaśeṣeṇādaro gamyate / mokṣadatvena śāstrayonitvamasya viṣṇoreva /

anena śrutīnāṃ samyak sādaramanvayaḥ samanvaya ityuktaṃ bhavati /
nanvetayoḥ śrutyoreṣa iti tamiti ca bhagavānucyata ityetatkutaḥ /
prakaraṇādiparyālocanayā tadavadhāraṇam /
tadidamuktaṃ vedavādibhiriti //

atra śrutyantaramāha- ya enamiti //

ya enaṃ viduramṛtā ... // MAnuv_3,3.19a //

NYĀYASUDHĀ:
"ya enaṃ viduramṛtāste bhavanti'; iti ca śrutyeti pūrveṇa sambandhaḥ /
mīmāṃsārthamasyāḥ śruteḥ pṛthaggrahaṇam /
atrainamityukto harirityetatkuta ityata āha- ityukta iti //

... ityuktastu samudragaḥ // MAnuv_3,3.19b //

NYĀYASUDHĀ:
ya enaṃ viduriti śrutau mokṣahetujñānatvenoktastu"yamantaḥ samudre kavayo vayanti'; iti samudraga uktaḥ /
tacca harerliṅgamityarthaḥ /
pramāṇāntaramāha- tadeveti //

tadeva brahma paramamiti śrutyāvadhāritaḥ // MAnuv_3,3.19cd //

NYĀYASUDHĀ: ityukta iti vartate / "tadeva brahma paramaṃ kavīnāmiti'; śrutyā brahmatvenāvadhāritaḥ / etaduktaṃ bhavati / enamityukte brahmapadaśravaṇāttasya ca bhagavannāmatvādbhagavānevāyamiti jñāyate / yadyapi brahmapadasyānyatrāpi vṛttirasti tathāpyamukhyaiva / nacaivamatra śakyate grahītum /

tadevetyavadhāraṇavirodhāt /
idaṃ khalvasya mukhyato brahmatvamācaṣṭe /
anyatra brahmaśabdavṛttimātrasya prāmāṇikatvena niṣedhānupapatteriti /
yuktyantaramāha- yata iti //

yataḥ prasūteti tataḥ sṛṣṭimāha ... // MAnuv_3,3.20ab //

NYĀYASUDHĀ: "yataḥ prasūtā jagataḥ prasūtiḥ'; iti śrutistato ya etamityuktānmūlaprakṛteḥ sṛṣṭimāha / naca mūlaprakṛteḥ kāraṇatvaṃ paramapuruṣādanyasya sambhavati / ato 'pyayaṃ bhagavāniti / etena mokṣādikartṛtvasya śrutatvata ityuktamapi vivṛtaṃ veditavyam /

*10,35*

dvitīyaṃ hetuvyākhyānamupasaṃharati- tata iti //

... tato hariḥ /
śāstrayonirnacānyo 'sti mukhyatastviti gamyate // MAnuv_3,3.20b-d //

NYĀYASUDHĀ: mukhyata iti mokṣadatveneti yāvat /

viṣṇorivānyeṣāmapi śāstrayonitvaṃ pratīyata iti yaduktaṃ tatparihārāthartvenāpi sautraṃ hetuṃ vyācaṣṭe- śāstreti //

śāstrayonitvametasya jñāyate hi samanvayāt // MAnuv_3,3.21ab //

*10,36*

NYĀYASUDHĀ: anvaya upapattyādiliṅgam /

yato vāco nivartante ityādiśrutibhirbrahmaṇo 'vācyatvamāśaṅkaya vācyatvamīkṣatyadhikaraṇe sādhyate /
tadasaṅgatam /
prāgvācyatāyā anuktatvāt /
śāstrayonitvasya lakṣaṇādināpi sambhavādityato 'dhikaraṇaṃ saṅgamayituṃ saṃśabdaṃ vyākhyāti- samiti //

samiti hyupasargeṇa paramukhyāthartocyate // MAnuv_3,3.21cd //

NYĀYASUDHĀ:
paramamukhyārthatocyate /
saṅkoce(pramāṇā)kāraṇābhāvāt /
tataḥ kimityata āha- evamiti //

evaṃ paramamukhyārtho nārāyaṇa iti śruteḥ /
nirdhāraṇāya nāśabdamiti vedapatirjagau // MAnuv_3,3.22 //

NYĀYASUDHĀ: evaṃ mokṣādidatvena nārāyaṇaḥ śruteḥ paramamukhyārtha ityasyārthasya nirdhāraṇāyeti sambandhaḥ / yasmātsamityupasargeṇa paramamukhyārthatocyate, evaṃ tasmātsaṅgatisadbhāvāt nāśabdamiti jagāviti vā /

*10,37*

atrādhikaraṇe gatisāmānyāditi sūtram /
tatprāgvācyatāsamarthanaparaṃ na bhavatīti na vyākhyātam /
tasyedānīṃ saṅgatimāha- kathamiti //

kathaṃ samanvayo jñeyaḥ svalpaśākhāvidāṃ nṛṇām // MAnuv_3,3.23ab //

NYĀYASUDHĀ: saṃśabdo dvayartho mukhyavṛttyeti sarvavedānāmiti ca / tatra dvitīyārtho 'trākṣipyate / atra evaikādhikaraṇatvameṣāṃ sūtrāṇām / saṃśabdārthākṣepasamādhānasyaikatvāt /

upakramādiliṅgairjagajjanmādikāraṇatvena parameśvare sarvavedānāṃ samanvayo na jñātuṃ śakyaḥ /
kutaḥ /
nṛṇāṃ svalpāyuḥ prajñādimatāṃ svalpaśākhāvedi(ta)tvasyaiva sambhavena sarvavedajñānāsambhavāt /
vedānāmapi svalpatve śakyata eva tatsamanvayo jñātumasmadādibhirapītyata āha- vedā iti //

vedā hyanantā iti hi śrutirāhāpyanantatām // MAnuv_3,3.23cd //

NYĀYASUDHĀ: anantā vai vedā iti śrutimanenopādatte / ādyo hiśabdaḥ śrautavaiśabdārthaḥ / dvitīyaḥ śruteḥ prasiddhatvaṃ dyotayati / apiḥ samuccaye /

na kevalaṃ puruṣāḥ svalpavedavidaḥ /
kintu vedā apyanantā iti /
anantatā vedānāmiti śeṣaḥ /
santu puruṣāḥ svalpavido vedāścānantāstathāpi kathaṃ samanvayajñānamaśakyamityata āha- ananteti //

anantavedanirṇītirmahāpraḷayavāridheḥ /
uttāraṇopamā ... // MAnuv_3,3.24a-c //

NYĀYASUDHĀ: svalpaśākhāvidāmiti vartate / mahāpralayavāridheruttāraṇopameti gamakatvātsamāsaḥ / devadattasya gurukulamiti yathā / yo yadvākyaṃ svarūpato na jānāti sa tatropakramādyanusandhāya vākyārthamavadhārayatītyasambhāvitametaditi bhāvaḥ / etaduktaṃ bhavati / vimatāḥ puruṣā na sarvavedasamanvayajñānārhāḥ sarvavedājñatvāt / yo yadvākyaṃ na jānāti nāsau tatsamanvayamapi jānāti / yathā sammataḥ / vimatā na sarvavedavedanārhā alpaprajñādimattvāt yo yadapekṣayālpaprajñādimānnāsau tadveti yathā sammataḥ / vedā vā naitatpuruṣavedyāḥ / etatprajñādyatikrāntatvāt /

ākṣepamupasaṃharati- ityasmāditi //

... ityasmānna jñeyo 'tra samanvayaḥ // MAnuv_3,3.24cd //

*10,38*

NYĀYASUDHĀ: atra viṣṇau / tataśca śākhāntare pratipādyāntaraśaṅkayā noktārthāvadhāraṇaṃ sambhavatīti bhāvaḥ /

*10,39*

etatparihārārthatvena sūtramavatārayati- ityāśaṅketi //

ityāśaṅkāpanodārthaṃ sa āha karuṇākaraḥ // MAnuv_3,3.25ab //

NYĀYASUDHĀ: āha gatisāmānyāditi sūtramiti śeṣaḥ /

nanvasya sūtrasya ko 'rthaḥ /
sarvābhiḥ śākhābhirutpādyāyā brahmāvagaterekarūpatvātsarvā api śākhāḥ paramapuruṣamekameva jagajjanmādikāraṇatvenāvagamayantīti na kvacida(pya)nyathāpratipādanaṃ śaṅkanīyamiti cet /
nanvetadeva vedānāmanantatvena jñātumaśakyatvādupakramādibhistannirṇayo dūre nirasta ityākṣiptam /
punastadevocyata iti kimanena kṛtaṃ syādityataḥ sūtrakṛto 'bhisandhimāha- aśakyeti //

aśakyottaraṇatve 'pi hyāgamāpāravāridheḥ /
nirṇīyate mayaivāyaṃ romakūpalayodinā // MAnuv_3,3.25c-f //

*10,39f.*

NYĀYASUDHĀ: madanyairiti śeṣaḥ / hiśabdena paropanyastaṃ pramāṇamabhyupaiti / uttāraṇaṃ pāragamanam / upakramādibhirnirṇayanamiti yāvat / udamudakamasyāstītyudī / bhūmavivakṣāyāminiḥ /

samudra ityarthaḥ /
romakūpe layodī yasyāsau tathoktaḥ /
pralayasamudrasamāno 'pi vedo madīyajñāne 'ntarbhavatīti bhāvaḥ /
etadeva vivṛṇoti- yadyapīti //

*10,40*

yadyapyaśeṣavedārtho durgamo 'khilamānavaiḥ /
majjñānāvyākṛtākāśe prāpnoti paramāṇutām // MAnuv_3,3.26 //

NYĀYASUDHĀ:

avyākṛtākāśe paramāṇuriva majjñāne 'ntarbhavati /
bhūtākāśasya parimitatvādavyākṛtagrahaṇam /
vivaraṇābhāve pūrvaślokoktaṃ kiñcidvyāhataṃ kiñciccāsaṅgataṃ pratīyeta /
abhiprāyamupasaṃharati- itīti //

iti prakāśayan viśvapatirāha prameyatām /
nikhilasyāpi vedasya gatisāmānyamañjasā // MAnuv_3,3.27 //

NYĀYASUDHĀ: uktaprakāreṇa nikhilyāpi vedasya svenāñjasā prameyatāṃ prakāśayansūcayangatisāmānyamāha na tu nirabhisandhiryenoktadoṣaḥ syāt / viśvapatiriti sarvavedavittve pramāṇam / nahi pālanīyamavidvānpālako bhavati / viśvāntargatāśca sarve vedā iti / etaduktaṃ bhavati sūtrakāreṇa / sarvavedajñānāsambhavena sarvavedasamanvayajñānaṃ kiṃ mānavādīnāmucyate uta sūtrakarturmama / ādye 'pi kiṃ viśeṣato 'tha sāmānyato 'pi / ādyo 'bhyupagamyata eva / dvitīye tu vakṣyāmaḥ / na tṛtīyaḥ / mama sarvajñatvenāsiddhayādiprāpteriti /

*10,43*

evaṃ cedyadi kaścidanyaḥ sūtrakāravadviṣayāntare gatisāmānyaṃ brūyāttadā punaranirṇaya evetyata āha- ko nāmeti //

ko nāma gatisāmānyamanantāgamasampadaḥ /
jñānasūryamṛte brūyāt tamekaṃ bādarāyaṇam // MAnuv_3,3.28 //

*10,43f.*

NYĀYASUDHĀ: jñānena sūyar iva jñānasūryaḥ / yathā sūryaḥ svatejasā viśvasya prakāśakastathāyaṃ jñāneneti / "vinā vātam'; ityādiprayogadarśanādvināyoga iva ṛte 'pi dvitīyā bhavatyeva / idamuktaṃ bhavati / kiṃ sarvajño viparītaṃ gatisāmānyaṃ brūyāt / utāparaḥ / nādyaḥ / sarvajñoktyorvirodhāyogāt / yoge vā dvayoḥ sārvajñānupapatteḥ / dvitīye sampratipannasarvajñasūtrakāravacanavirodhānmithyādṛṣṭirvāpratārako vāsau syāditi kathamanirṇaya iti /

*10,46*

astu bhagavataḥ sarvajñatvena gatisāmānyajñānaṃ, parasya tu kathaṃ yadarthamidaṃ śāstramityataḥ sūtrasyārthāntaramāha- anyo 'ṣīti //

anyo 'pyalpamatiḥ śākhācatuṣpañcagataṃ vasu /
jānannānumitatvena brūyāt tasya prasādataḥ // MAnuv_3,3.29 //

*10,46f.*

NYĀYASUDHĀ: alpamatirapyanyastasya prasādataḥ śākhācatuṣpañcagataṃ vasu jānannanumitatvenānantāgamasampado gatisāmānyaṃ brūyāditi yojanā / yāsāṃ śākhānāmudāharaṇena sūtrakṛtā parameśvarasamanvayo 'bhihitastaddṛṣṭāntīkṛtya śākhātvādvipratipannaśākhānāmapi tatparatvānumānasambhavādanyeṣāmapi gatisāmānyajñānaṃ yuktamiti bhāvaḥ / anena gatisāmānyānumānāditi sūtraṃ vyākhyātamiti / nanu catuṣpañcaśākhāgatamiti vaktavyam / taddhitārthottarapadasamāhāre ceti saṅkhayāyā upasarjanatvāt / kaḍārāḥ karmadhāraya ityupasarjanasya paranipāto bhaviṣyati / vargārthau vā catuṣpañcaśabdau / prapañco yadi vidyeteti yathā /

*10,55*

idamevāstu sūtravyākhyānaṃ śrotṛpratyāyanāṅgatvāt /
na pūrvam /
śaṅkānirāsāhetutvāt /
na hi sūtrakāraḥ sarvajñatvāt sarvavedagatagatisāmānyaṃ vettītyetāvatānyeṣāṃ śaṅkā nivartata ityata āha- iti mukhyatayeti //

iti mukhyatayāśeṣagatisāmānyavit prabhuḥ /
pratijajñe dṛḍhaṃ yasmād devānāmapi pūryate // MAnuv_3,3.30 //

NYĀYASUDHĀ: iti pratijajña iti sambandhaḥ / mukhyatayetyanumānādinā vināśeṣavedagatisāmānyavit / devānāmityuttamādhikāriṇām / apiḥ padārthe / śaṅketyarthaḥ / madhuno 'pi syāditi yathā / pūryate nivāryate / ye sūtrakārasya paramāptatvaṃ jānantyuttamādhikāristeṣāṃ tadīyapratimāmātreṇa śaṅkā nivartata eveti tānprati pūrvavyākhyānam / anyānprati tu dvitīyam / tathā bhāṣyoktaṃ gatisāmānyaśruteriti tṛtīyaṃ ceti bhāvaḥ /

*10,57*

nanvanayā pañcādhikaraṇyā vaktavyasyoktvatvātkimadhyāyaśeṣeṇetyataḥ prapañcyaprapañcanarūpāṃ saṅgatiṃ darśayannāha- ata iti //

ato nikhilavedānāṃ siddha evaṃ samanvayaḥ /
iti sujñāpitārtho 'pi pṛthak cāha samanvayam // MAnuv_3,3.31 //

NYĀYASUDHĀ: atītaprabandhenetyarthaḥ / pṛthag vistareṇādhyāyaśeṣeṇeti śeṣaḥ /

tatra prathamapāde anyatra prasiddhānāṃ śabdānāṃ samanvayo 'bhidhīyate /

dvitīye 'nyatra prasiddhānāṃ liṅgātmakānām /
tṛtīye tatrānyatra prasiddhānāmubhayarūpāṇām /
caturthe 'nyatraiva prasiddhānāmityuktam /
tametaṃ kramamupapādayannāha- tatreti //

tatra prathamato 'nyatra prasiddhānāṃ samanvayaḥ /
śabdānāṃ vācya evātra mahāmalleśabhaṅgavat // MAnuv_3,3.32 //

NYĀYASUDHĀ: tatra prathamādhyāye, prathamapāde, śabdānāṃ nāmātmakānām, atra viṣṇau / mahāmalleśabhaṅgena tulyaṃ vartate iti tathā / yathānekeṣu malleṣu pratyarthitayāvasthiteṣvapi bhagavatā kṛṣṇena pradhānatvāccāṇūrādimallānāmevādau bhaṅgo vihitastathetyarthaḥ / ubhayatra prasiddhānāṃ hi śabdānāṃ samanvaye 'nyatraprasiddhinivāraṇamātre yatno vidheyaḥ / anyatra prasiddhānāṃ tu bhagavati prasiddhirapyupapādanīyeti / tataḥ eteṣāṃ prādhānyam / liṅgātmakaśca dharmavacanā vyavadhānenānyabuddhiṃ janayanti / nāmātmakāstu sattvavacanāḥ sākṣādeveti tatsamanvaye yatnagauravamastīti liṅgātmakebhyo nāmātmakānāṃ prādhānyamiti /

*10,60*

yadi prādhānyādanyatra prasiddhānāṃ nāmātmakānāṃ śabdānāṃ samanvayaḥ prathamapāde vaktavyaḥ syāttadā caturthaṣādoditasyānyatraiva prasiddhānāṃ śabdānāṃ samanvayasyeto 'pi prādhānyātprāthamyaṃ bhavet /
anyatra prasiddheranyatraiva prasiddhirbalīyasītyata āha- ita iti //

ito 'tyabhyadhikatve 'pi turyapādoditasya tu // MAnuv_3,3.33ab //

NYĀYASUDHĀ:

turyapādoditasya samanvayasyeto('tya)pyabhyadhikatve 'pyasāvatrādhyāye prāthamyena naivodita iti sambandhaḥ /
tattu samanvayāditi saṅkṣepeṇa tasyāpyatroktatvādañjasetyuktam /
kuto nodita utsargasyāpavādaviśeṣasadbhāvāditi tuśabdaḥ /
tamevāpavādahetuṃ darśayati- mahāsamanvaya iti //

mahāsamanvaye tasmin nādhikāro 'khilasya hi // MAnuv_3,3.33cd //

brahmaivādhikṛtastatra mukhyato 'nye yathākramam / durgamatvācca naivātra prāthamyenodito 'ñjasā // MAnuv_3,3.34 //

NYĀYASUDHĀ: tarhi na vaktavya eva niradhikārikatvāt / nahi gāyamāno badhireṣu gāyatītyata uktaṃ brahmaiveti / naikādhikārikaṃ śāstramityato 'nya ityādyuktam / sarvādhikārisādhāraṇamarthamādāvabhidhāyāsādhāraṇaṃ paścādvakṣyāmītyāśayaḥ sūtrakārasya / tatra sādhāraṇe tvidaṃ tāratamyaṃ cintitamiti / durgamatvācceti hetvantaram / prathamaṃ buddhāvanārohādityarthaḥ / etaduktaṃ bhavati /

brahmādīnāmeva tatra yadyapi mukhyādhikāritā /

tathāpyasmadādīnāmīṣadadhikāro 'styeva /
naca mandānāmasau samanvayaḥ prathamaṃ buddhimadhirohati /
sādhāraṇasamanvayajñānena vaidikavyutpattyanuraktā tu buddhiḥ krameṇa tatrāpyavataratīti /
tataḥ kimityata āha- ata iti //

ato 'nyatra prasiddhānāṃ śabdānāṃ nirṇayāya tu /
pravṛttaḥ prathamaṃ devas ... // MAnuv_3,3.35a-c //

*10,61*

NYĀYASUDHĀ: prādhānyādatiprādhānyānyasyopapāditatvāccetyarthaḥ / tuśabdo 'vadhāraṇe /

*10,62*

tatrānandamayādhikaraṇasyādyatve hetuṃ sūcayannāha- tatreti //

... tatrānandādayo guṇāḥ /
īśasyaiveti nirṇītāḥ śrutiyuktisamāśrayāt // MAnuv_3,3.35d-f //

NYĀYASUDHĀ: tatra samanvayaprapañcane /

prathamamityanuvartate /
sarveṣu hi śubheṣu mūrdhābhiṣiktā ānandavijñānādayaḥ /
ato māṅgalikaṃ ācāryastacchabdasamanvayamādāvāheti /
antaradhikaraṇasyākāśādhikaraṇasya cānandamayādhikaraṇasaṅgatatve samāne kutaḥ krama ityatastatra hetuṃ sūcayannantaradhikaraṇatātparyamāha- devateti //

devatāntaragāḥ sarve śabdavṛttinimittataḥ /
viṣṇumeva vadantyaddhā ... // MAnuv_3,3.36a-c //

NYĀYASUDHĀ: devatāḥ khalu jaḍebhyo mukhyāḥ / atastadvācināmākāśādijaḍavācibhya utkarṣaḥ / sarve śabdā addhā vacanavṛttyaiva nopacāreṇa / katham / śabdavṛttyoryogarūḍhyornimittānāṃ bahulaprayogādīnāṃ harau vidyamānatvāt /

*10,62f.*

tatkimanyatra śabdānāṃ vṛttireva nāsti /
yena viṣṇumevetyavadhāryata ityata āha- tatsaṅgāditi //

... tatsaṅgādupacārataḥ // MAnuv_3,3.36d //

anyadevān vadantīha viśeṣaguṇavaktṛtaḥ / viṣṇumeva paraṃ brūyur ... // MAnuv_3,3.37a-c //

NYĀYASUDHĀ:
upacāraprakāraśca prāgeva vivṛtaḥ /
akṣādiśabdavadubhayatra sāmyena pravṛttiḥ kiṃ na syādityata āha- iheti //

indrādiśabdā hi paramaiśvaryādiguṇānvadati / te ca bhagavata evāsādhāraṇā iti tameva paraṃ mukhyaṃ brūyuḥ / iha devatāntare /

tathā neti śeṣaḥ /
yadvā iha deveṣu tatsaṅgāditi pūrvatra sambandhaḥ /
rūḍhinimittātiśayasyāpyetadupalakṣaṇam /
uttarādhikaraṇeṣvapyevaṃ kramanimittādikaṃ svayamūhanīyamityāśayavānāha- evamiti //

... evamanye 'pyaśeṣataḥ // MAnuv_3,3.37d //

NYĀYASUDHĀ: viṣṇumeva paraṃ brūyuriti vartate /

*10,65*

anyatra prasiddhānāṃ nāmātmakānāṃ śabdānāmanantatvātkathaṃ pādaparisamāptirityāśaṅkāṃ nirākurvanprathamapādārthamanūdya dvitīyapādasya saṅgatimāha- ityanyatreti //

ityanyatraprasiddhoruśabdarāśeraśeṣataḥ /
jñāte samanvaye viṣṇau liṅgairhyeṣa samanvayaḥ // MAnuv_3,3.38 //

teṣāmanyagatatve tu na syāt samyak samanvayaḥ /
ityevāśeṣaliṅgānāṃ brahmaṇyeva samanvayam // MAnuv_3,3.39 //

āha ... // MAnuv_3,3.40a //

NYĀYASUDHĀ: samānanyāyasañcāraviṣayatvāditi bhāvaḥ / jñāte prathamapādena / śaṅkā jāyata iti śeṣaḥ / kathaṃ(iti) / prāyeṇa liṅgabalena hyeṣa nāmātmakaśabdasamanvayo 'bhihitaḥ / liṅgānāṃ cānyagatatvaṃ pratīyate / tataśca viruddhatavāttaiḥ pratītaḥ samanvayaḥ samyaṅ na syādeva / nahi kṛtakatvena nityatvajñānaṃ samyagutpadyate / itiśabdaḥ śaṅkāsamāptau / tatparihārāyānyatra prasiddhānāmaśeṣaliṅgānām / āha dvitīyapāde /

nanvevaṃ tarhi yāni antastaddharmopadeśādityādau samudrāntasthatvādīni liṅgāni sādhanatvenoktāni teṣāmiha vicāraḥ karaṇīyaḥ / na caivam / kintu yānyuktāni na tāni vicāryante / yāni ca vicāryante na tānyaktāni / ucyate / sarvaśrutigatāḥ sarve 'pyanyatra prasiddhāḥ nāmātmakāḥ śabdā bhagavadviṣayā eva tatra tatra śrutaiḥ sarvairliṅgairiti hi prathamapādasyārthaḥ / tatra yāni liṅgānyasandigdhāni tāni vihāyetarāṇi vicāryanta iti ko virodhaḥ / ata evāśeṣata ityuktaṃ prāk /

*10,66*

tṛtīyapadāsya prathamadvitīyābhyāṃ saṅgatimāha- ubhayeti //

... ubhayagatatvaṃ ca syādato liṅgaśabdayoḥ /
iti saṃśayanuttyartham ... // MAnuv_3,3.40a-c //

NYĀYASUDHĀ: bhagavattaditaraviṣayatvam / ato 'nyatra prasiddhānāṃ bhagavatparatvasya samarthanam / liṅgātmakānāṃ ca śabdānām /

*10,66*

nanvanyavācitvanirāso 'pi tatraiva netara ityādinā vihita eva / tatkathaṃ śaṅkodayaḥ / maivam / anyatra tātparyābhāvo hi netara ityādinā darśitaḥ / śaktistūbhayatra syādeva / tarhi ta eva punarvicāryāḥ / satmay / teṣveva yatra yatra vicāyaprāptiste vicāryante / yadā yatrānupapattyādīnāṃ sañcāraḥ sugamastanvihāyānyatrobhayagatatvaṃ śaṅketaiveti yuktamuktam /

tathā ca tattvityavadhāraṇānupapattiriti śaṅkāśeṣaḥ /
ityāśaṅkānivṛttyarthaṃ tṛtīyapādamārabdhavāniti śeṣaḥ /
ityāheti vakṣyamāṇena vā sambandhaḥ /
kathamiyamāśaṅkā tṛtīye parihṛtetyatastātparyamāha- ubhayatreti //

*10,67*

... ubhayatra pratītitaḥ // MAnuv_3,3.40d //

śabdānāṃ vartamānānāṃ saliṅgānāṃ viśeṣataḥ / samanvayo harāveva ... // MAnuv_3,3.41a-c //

NYĀYASUDHĀ:
harau taditaratra ca /
pratītito na tu vastuto vartamānānāṃ saliṅgānāṃ śabdānāṃ nāmnāṃ liṅgānāṃ ca harāveva viśeṣataḥ paramamukhyayā vṛttyā tātparyeṇa ca samanvayaḥ /
kuta ityata āha- yaditi //

... yannaivānyatra mukhyataḥ // MAnuv_3,3.41d //
śabdā liṅgāni ca ... // MAnuv_3,3.42a //

NYĀYASUDHĀ:
yadyasmādvartata iti śeṣaḥ /
etadapi kuta ityata āha- yata iti //

... yato naivānyatra svatantratā // MAnuv_3,3.42ab //

NYĀYASUDHĀ:
svatantratāstīti śeṣaḥ /
svātantryābhāve 'pi kuto 'nyatra śabdānāṃ mukhyavṛttyabhāva ityata āha- asvatantreṣviti //

asvatantreṣu śabdasya vṛttiheturna mukhyataḥ // MAnuv_3,3.42cd //
yato 'to ... // MAnuv_3,3.43a //

NYĀYASUDHĀ: nanvanyeṣāmasvatantratvātteṣu mukhyataḥ śabdapravṛttihetorguṇāderabhāvānmukhyataḥ śabdā na vartanta iti cet / mā vartiṣata /

tathāpi viśeṣataḥ samanvayo harāvevetyetatkuta ityata āha- ata iti //

itarasya mukhyārthatvābhāvādityarthaḥ / bhāvyaṃ khalu śabdasya mukhyārthena / anyathā tadapekṣasyāmukhyasyānupapatteḥ / tathāca dvayoḥ prasaktayorekasya mukhyārthatvānupapattāvitarasya mukhyārthatvamāvaśyakameva /

yadadhīnāsta ityādinā yuktyantaramāha /

*10,68*

... yadadhīnāste śabdārthatvamupāgatāḥ /
atyalpenaiva śabdasya vṛttihetuguṇena tu // MAnuv_3,3.43a-d //

ayo yathā dāhakatvaṃ sa eveśaḥ svatantrataḥ /
mukhyaśabdārtha iti hi svīkartavyo manīṣibhiḥ // MAnuv_3,3.44 //

ityāha ... // MAnuv_3,3.45a //

NYĀYASUDHĀ: te bhagavato 'nye padārthā bhagavadapekṣayātyalpenaiva śabdapravṛttihetunā guṇādinā yasminbhagavatyāyattāḥ santaḥ śabdāthartvamupagatāḥ sa bhagavāneveśo niravadhikaśabdapravṛttinimittatvāt / svatantratvataśca mukhyaśabdārtha iti hi svīkartavyaḥ / itareṣu śabdapravṛttinimittānyalpānyeva tānyapi bhagavadadhīnāni / bhagavati tu niravadhikaparādhīnāni cetyetadasiddhamityata uktaṃ manīṣibhiriti / śrutyādiparicayavadbhiḥ / yo yadadhīnaḥ śabdārthaḥ so 'mukhya itarastu mukhya ityatra dṛṣṭāntaḥ / ayo yathānyādhīnaṃ sad dāhakatvaṃ dāhakaśabdārthatvamupagatam ata eva dahatīti śabdastasminnamukhyo 'gnau tu mukhyastathetyarthaḥ / atretarasyāmukhyārthatvamanūdyata eveti na punaruktiḥ ka ityāha tṛtīyapādeneti śeṣaḥ /

*10,69*

caturthapādasya saṅgatiṃ karoti- evañceti //

... evañca śabdānāṃ nārāyaṇasamanvaye /
siddhe 'pyaśeṣaśabdānāṃ na kathañcana yujyate // MAnuv_3,3.45a-d //

virodhāvavaratvāderapi prāptiryato bhavet / iti ced ... // MAnuv_3,3.46a-c //

NYĀYASUDHĀ: evañcetyasyaiva vivaraṇamatītena pādatrayeṇa keṣāñcicchabdānāṃ nārāyaṇasamanvaye siddhe 'pīti / aśeṣaśabdānāṃ nārāyaṇe samanvayo na yujyate / yaḥ pratijñāto duḥkhibaddhāvarādiśabdānāṃ karmādiviṣayāṇāṃ ca kathañcana yogena rūḍhyā vā pravṛttyanupapatteriti śeṣaḥ / katham / yato 'varādiśabdavācyatve bhagavato 'varatvāderdeṣasya prāptirbhavet / tasyāśca sarvapramāṇavirodhāt / karmakramādivirodhācceti / iti cettatra prativihitaṃ sūtrakāreṇeti śeṣaḥ /

kathamityataḥ prathamādhikaraṇatātparyamāha- avaratvādīti //

... avaratvādi dvividhaṃ hyupalabhyate // MAnuv_3,3.46cd //

*10,70*

NYĀYASUDHĀ:
avarādiśabdāpravṛttinimittamupalabhyate pramāṇaiḥ /
hiśabdasteṣāṃ prasiddhiṃ dyotayati /
kathaṃ dvividhamityata āha- parasyeti //

parasyāvaratāheturyaḥ svayaṃ para eva san /
so 'pi hyavaraśabdārtho yathā rājā jayī bhavet // MAnuv_3,3.47 //

anyo 'varatvānubhavī ... // MAnuv_3,3.48a //

NYĀYASUDHĀ: svayaṃ para eva sanniti na pravṛttinimittakathanaṃ kintu svasyāvaratvābhāve 'pīti pradaśarnārtham / parasminnavaratvādidharmaniyantṛtvamekaṃ nimittamityarthaḥ / tasya pramitatvadarśanaṃ yatheti / paragatasya jayasya rājādhīnatvena yathā rājā jayiśabdavācyo bhavettathetyarthaḥ / avaratvānubhavī anvayo 'varaśabdārthaḥ / avaratvādimattvamaparaṃ nimittamiti yāvat / etacca suprasiddhamiti na pramāṇamuktam / tataḥ kiṃ prakṛta ityata āha- tayoriti /

... tayoḥ pūrvo 'sti keśave // MAnuv_3,3.48b //

NYĀYASUDHĀ:
tayoḥ pravṛttihetvormadhye /
tenāvarādiśabdavācyatva ceti śeṣaḥ /
kutaḥ pūrva evāṅgīkriyate na dvitīya ityata āha- dvitīya iti //

dvitīyo jīva evāsti ... // MAnuv_3,3.48c //

NYĀYASUDHĀ:
jīva iti jaḍasyāpyupalakṣaṇam /
tathāca satīśvaratvahāniḥ syādityarthaḥ /
adhikaraṇaphalamāha- svātantryāditi //

... svātantrānnaca dūṣaṇam // MAnuv_3,3.48d //
harer ... // MAnuv_3,3.49a //

NYĀYASUDHĀ: paragatāvaratvādau svātantryasyaiva nimittatvāṅgīkārāddhareravaratvādikaṃ dūṣaṇaṃ na prasajyata iti / evamuttarādhikaraṇatātparyamapi vaktavyam /

*10,71*

prathamādhyāyārthānuvādena dvitīyādhyāyasya saṅgatimāha- evamiti //

... evamaśeṣeṇa sarvaśabdasamanvaye / ukte virodhahīnasya syāt samanvayatā yataḥ / ato 'śeṣavirodhānāṃ kṛteśena nirākṛtiḥ // MAnuv_3,3.49a-f //

*10,72*

NYĀYASUDHĀ: sarvaśabdārthavivaraṇamaśeṣeṇeti / ukte sati dvitīye 'śeṣavirodhānāṃ nirākṛtirīśena kṛteti sambandhaḥ / virodhahīnasyaiva samanvayasya /

samanvayāvirodhābhyāṃ sañjāte vastunirṇaye // MAnuv_3,3.50ab //

NYĀYASUDHĀ: tṛtīyādhyāyasya saṅgatimāha- samanvayeti //

kiṃ mayā kāryamityeva syād buddhiradhikāriṇaḥ // MAnuv_3,3.50cd //

NYĀYASUDHĀ: tadarthayoradhyāyayorupalakṣaṇametat / vastunirṇaye brahmanirṇaye / kiṃ mayā kāryamiti /

ayamarthaḥ / yadyapi brahmavicāraḥ kartavya ityuktam / kṛtaścāsau / tathāpi sādhanaphalavicārasahitasya brahmavicārasya kartavyatayoktatvātkṛtabrahmavicārasyādhikāriṇo yanmayā kāryaṃ sādhanaṃ tatkiṃ kathambhūtamiti / buddhiḥ syāditi / phalaviṣaye kuta evaṃ buddhirna syāditi cetsyādeva / kintu phalāpekṣayā sādhanasya pūrvabhāvitvāttadviṣayaivādau syāt / tadidamuktamevaśabdena / tadarthaṃ tṛtīyo 'dhyāyaḥ pravṛtta iti śeṣaḥ /

*10,73*

etadgatānāṃ trayāṇāṃ pādānāṃ prāguktāmeva saṅgatiṃ sphuṭīkaroti- tatreti //

tatra bhaktividhānārthamabhaktānarthasantatau / uktāyāṃ bhaktidārḍhyāya prokte 'śeṣaguṇoccaye / vaktavyopāsanā nityaṃ kartavyetyādareṇa hi // MAnuv_3,3.51 //

NYĀYASUDHĀ: tatra tṛtīye 'dhyāye / bhaktividhānārthaṃ bhaktyutpādanārthaṃ vairāgyārthamiti yāvat / abhaktānāṃ kāmyārthakarmiṇāṃ pāpināṃ dveṣiṇāṃ ca /

uktāyāṃ prathamapādena /
aśeṣaguṇocyate parameśvarasya prokte dvitīyena /
upāsanāsminpāde vaktavyāvasaraprāptā /
nanūpāsanāyāṃ ko bhakterupayogo yatastadānantaryasyetyata āha- nityamiti //

yasmādupāsanā nityamādareṇa kartavyā / ādaranairantaryābhyāmeva saṃskārātiśayasyotpādāt / ādaranairantarye copāsanāyāṃ nābhaktasya bhavataḥ / iti tasmādidānīmupāsanā vaktavyeti sambandhaḥ /

*10,74*

evaṃ tarhyupāsanaiva vicāraṇīyā /
sarvaśāstraparijñānaṃ prathamādhikaraṇe kasmādvicāryata ityata āha- seti //

*10,75*

sopāsanā ca dvividhā śāstrābhyāsasvarūpiṇī /
dhyānarūpā parā caiva ... // MAnuv_3,3.52a-c //

NYĀYASUDHĀ: yā vaktavyatayāvasaraprāptā sā copāsanā dvividhaiva / na tvekarūpaiva / katham / ekā śāstrābhyāsasvarūpiṇī / parā ca dhyānarūpā / ato yuktaḥ prathamādhikaraṇasyātrāntarbhāvaḥ / tathāpyayaṃ kramaḥ kutaḥ / dhyānasya śāstrābhyāsasādhyatvāt /

tadidamuktaṃ pareti /
dhyānasamādhyoranatibhinnatvaddhayānaśabdena samādhirapi gṛhyate /
dhāraṇāpratyāhāraprāṇāyāmā'sanayamaniyamānāmapyupāsanābhedānāṃ sattvātkathaṃ dvaividhyamityata āha- tadaṅgamiti //

... tadaṅgaṃ dhāraṇādikam // MAnuv_3,3.52d //

NYĀYASUDHĀ: tasya dhyānasyāṅgameva natu svatantramupāsanam / yogaśāstre caitatspaṣṭamavagantavyam / śāstrābhyāsasya dhyānāṅgatve 'pi svatantropāsanatvaṃ cāsti / brahmasākṣātkārahetutvāt / cittavṛttinirodhā(katvā)cca / "athavā satataṃ śāstravimarśena bhaviṣyati'; iti /

*10,77*

kimato yadyupāsanāvasaraprāptā dvividhā ceti /
tatrāha- tatheti //

tathobhayātmakaṃ caiva pāde 'smin bādarāyaṇaḥ /
āhopāsanamaddhava vistarācchrutipūrvakam // MAnuv_3,3.53 //

NYĀYASUDHĀ: tathā tasmādavasaraprāptatvāt / asminneveti sambandhaḥ / upāsanameveti ca (vā) / tena pareṣāmidānīṃ tu prativedāntaṃ vijñānāni bhidyante na veti vicāryata iti pādārthakathanaṃ nirākaroti / tathāhi / kiṃ bhedābhedau, virodhāvirodhau, uta vilakṣaṇatvāvilakṣaṇatve / nādyaḥ / gatārthatvāt / dvitīye brahmaṇo 'khaṇḍatvena prāptyabhāvaḥ / saguṇabrahmaviṣayā prāṇādiviṣayā ceyaṃ cinteti cenna / prakṛtaviṣayaprayojanaviruddhatvenākartavyatvāditi / addhā upayuktaprameyeṇa saha / ata eva vistarāt / anena keṣāñcidadhikaraṇānāmanantarbhāvaśaṅkā nirākṛtā bhavati / śrutigrahaṇamupalakṣaṇam / atra saṅgatikathanaprastāve 'pi keṣāñcitsūtrāṇāmarthavyākhyānaṃ saṅgatisamarthanārthameveti na doṣaḥ /

*10,79f.*

evaṃ saṅgatimabhidhāyaitatpādādhikaraṇeṣu pūrvapakṣayuktīḥ siddhāntayuktīśca saṅgraheṇāha- pṛthagdṛṣṭirityādinā //

pṛthagdṛṣṭiraśakyatvamanirṇītiḥ samuccayaḥ /
viśeṣadarśanaṃ kāryalopo nānoktirāśutā // MAnuv_3,3.54 //

vibhramo 'pākṛtirliṅgamanavasthāviśeṣitā /
aprayojanatā cātiprasaṅgo 'dūrasaṃśrayaḥ // MAnuv_3,3.55 //

viśiṣṭakāraṇaṃ ceṣyā dṛṣṭavairūpyamunnatiḥ /
anuktiraprayatnatvaṃ dṛḍhabandhaparābhavau // MAnuv_3,3.56 //

puṃsāmyaṃ prāptasantyāgaḥ kāraṇānirṇayo bhramaḥ /
viśeṣadarśitā'lāpo guṇasāmyaṃ pṛthagdṛśiḥ // MAnuv_3,3.57 //

agamyavartma sandhānamiṣṭaṃ phalamakalpanā /
śuddhavairūpyamaṅgatvamaviśeṣadṛśiḥ kriyā // MAnuv_3,3.58 //

yuktayaḥ pūrvapakṣasthāḥ sujñeyatvaṃ vidhikriyā /
māhātmyamalpaśaktitvaṃ yathāyogyaphalaṃ bhavaḥ // MAnuv_3,3.59 //

phalasāmyaṃ viśeṣaśca guṇādhikyaṃ pradhānatā /
yathāśaktikriyā sandhiḥ pramāṇabalamānatiḥ // MAnuv_3,3.60 //

kāraṇaṃ kāryavaiśeṣyaṃ svabhāvo vastudūṣaṇam /
pratikriyāvirodhaśca pratisandhiranūnatā // MAnuv_3,3.61 //

saṃskārapāṭavaṃ svecchāniyatirvastuvaibhavam /
viśeṣoktiramānatvaṃ prādhānyaṃ prītirāgamaḥ // MAnuv_3,3.62 //

susthiratvaṃ kṛtaprāptiranādiguṇavistaraḥ /
sādhanottamatā nānādṛṣṭiḥ śiṣṭiranūnatā // MAnuv_3,3.63 //

avighnatvavirodhau ca guṇavaiśeṣyamāgamaḥ / siddhāntanirṇaye hyetā yuktayo 'vyāhatāḥ sadā // MAnuv_3,3.64 //

NYĀYASUDHĀ: avyāhatāḥ sadeti siddhāntayuktitvasamarthanam / // iti nyāyamālāsthalāni //

*10,81*

[======= JNys_3,3.I: sarvavedā(ntapratyayā)dhikaraṇa =======]

// atha sarvavedā(ntapratyayā)dhikaraṇam //

// oṃ sarvavedāntapratyayaṃ codanādyaviśeṣāt oṃ //

atra dhyānopāsanārthibhiḥ kiṃ svaśākhā evādhyayanaśravaṇamananairjñātavyāḥ kiṃ vā sarve 'pi vedā iti saṃśaye śākhābhedasya suprasiddhatvādanyathā tadanupapatteḥ prathamapakṣa eva jyāyāniti prāpte siddhāntitam sarvavedāntapratyayamiti /
tatra sarvaśabdo 'saṅkucitavṛttiriti pratītinirāsāya vyācaṣṭe- yaśaśaktīti //

sarvavedāntapratyayaṃ codanādyaviśeṣāt | BBs_3,3.1 |

yathāśaktayakhilān vedān vijñāyopāsanaṃ bhavet // MAnuv_3,3.65ab //

NYĀYASUDHĀ: vijñāyāvasthitasyetyadhyāhārātsamānakartṛkatāsiddhiḥ / upāsanaṃ kurvāṇo bhavediti vā / upāsanaṃ kurvīteti vā / bhavedityasyottaravākye 'nvayaḥ / atra yathāśaktyakhilānvedānvijānīyādityeva vaktavyam / tathāpyatrocyamānaṃ sarvaparijñānaṃ dhyānopāsanāṅgamiti daśaryitumevamuktam / tataśca paretyuktaṃ vivṛtaṃ bhavati /

*10,83*

yathāśruta evārtho 'stu kiṃ viśeṣeṇenetyata āha- tatreti //

tatrākhilasya vijñaptiḥ samyag brahmaṇa eva hi // MAnuv_3,3.65ab //
tadanyeṣāṃ yathāyogyamakhilajñaptiriṣyate // MAnuv_3,3.66ab //

NYĀYASUDHĀ: tatropāsakeṣu yasmātsamyagakhilasya vedasya vijñaptirbrahmaṇa eva yuktā bhavennānyeṣāṃ tasmādanyeṣāṃ yathāyogaṃ yathāśaktyevākhilajñaptireṣyavyā / etaduktaṃ bhavati / sarvādhikārisādhāraṇaṃ tāvadidaṃ sūtram / codanādyaviśeṣādiyuktibhistadavagamāt / saṃśayapūrvapakṣāsaṅgatatvaprasaṅgācca / naca sarveṣāṃ sarvavedavijñānaṃ sambhavati / vedānāmanantatvāt / alpaprajñādimattvāccā puṃsām / tato yuktamuktamiti / yadvā prathamavākya eva bhavedityanenaivaiṣo 'bhihitaḥ / yasmādevamevopapannaṃ bhavediti / tataḥ kasya kīdṛśī śaktiriti jijñāsāyāmidaṃ vākyam / hiśabdaḥ prasiddhau / yogo yogyatā / jñaptirjñaptiśaktiḥ /

*10,85*

upāsanāyogyatāsamanvaye khalvatra sarvavijñānamucyate / nacālpavedajñasya sā bhavati /

"sarvaiśca vedaiḥ paramo hi devo jijñāsyo 'sau nālpavedaiḥ prasiddhayet'; ityādiśruteḥ /
ataḥ sarvaśabdo mukhyārtha eva vyākhyātavyaḥ /
ata eva yadyapyasmadādīnāmasmiñjanmani sarvavedajñānamasambhavi /
tathāpi tādṛśaṃ janma kalpanīyaṃ yatredaṃ sambhavatītyata āha- tāvateti //

tāvatopāsane yogyo bhavedevākhilaḥ pumān // MAnuv_3,3.66cd //

NYĀYASUDHĀ: yathāśakti vijñānamātreṇa / ayamabhisandhiḥ / dhyānopāsane vedajñānasya kathamupayogaḥ / dhyeyājñāne dhyānāyogāditi cet / tarhi sarveṣāṃ sarvavedārthadhyānābhāvasya vakṣyamāṇatvānna sarvavedajñānamupayuktam / satyam / tathāpyadhigataikaśākhasya śākhāntare 'nyathoktiśaṅkayā dhyānāsambhavātsarva(veda)parijñānamāvaśyakamiti cenna / gatisāmānyānumānenaiva śaṅkānirāsasyoktatvāt / anyathā parasparavirodhena vedāprāmāṇyāpatteḥ / tataḥ śrutiryathāśaktītyeva vyākhyeyeti /

*10,86f.*

yathāśakti vedajñānaṃ bhagavadupāsanopayuktaṃ na sarvavedajñānāvaśyambhāva ityatra purāṇavākyamapi paṭhati- mahattvasyeti //

mahattvasya paraṃ pāraṃ viditvaiva janārdanaḥ /
stoṣyatāmeti tuṣṭatvamiti nāstyeva nārada // MAnuv_3,3.67 //

kintu niścalayā bhaktayā hyātmajñānānurūpataḥ /
yaḥ stoṣyati sadā bhaktastuṣyastasya sadā hariḥ // MAnuv_3,3.68 //

ityādivākyasandarbhād yathāyogyākhilajñatā // MAnuv_3,3.69ab //

NYĀYASUDHĀ: mahattvasya paraṃ pāraṃ viditveti sarvavedajñatvamucyate / vedena vinā bhagavanmahattvasya jñātumāśakyatvāt / stoṣyatāmiti dhyānasyāpyupalakṣaṇam / samānanyāyatvāt / nāstyeveti niyamaniṣedhaḥ yathāyogyākhilajñatā dhyānopayoginīti vijñāyata iti śeṣaḥ / yathāyogyeti katham / avyayībhāvasya napuṃsakatvena yathāyogyamiti bhāvyam / satyam / yathāyogyākhilajñateti samāso 'yamityadoṣaḥ / yadvā yathā yādṛśī yogyā tathaiveti bhinne evaite pade /

*10,89*

nanvatrātmajñānamevopāsanopayogitvenocyate /
natu yathāśaktijñānam /
ato na prakṛtopayogīdaṃ vākyamityata āha- ātmeti //

ātmajñānānurūpatvaṃ yathāśakti vicāraṇāt // MAnuv_3,3.69cd //

NYĀYASUDHĀ: atropāsanasyātmajñānānurūpatvaṃ nāma yathāśakti vedavicāraṇādbhāvitvameva / anyathā vākyasyāsaṅgatatvaprasaṅgāditi bhāvaḥ / sarvajñānaniyame nirākṛte kintvityāśaṅkāyāṃ yathāśaktijñānaṃ hi vaktavyam / na tvātmajñānam / nahi parajñānaṃ prāṅ nirākṛtam / tasmādātmajñānaṃ nāmātmayogyaṃ jñānamityeva vyākhyeyamiti /

kutaḥ savarvedajñānamityataścodanādyaviśeṣādityuktam /
tatra śākhābhedasya suprasiddhatvāccodanādikamapi viśeṣaniṣṭhaṃ vyākhyātamityato yuktyantaramāha sūtrakāraḥ oṃ svādhyāyasya tathātvena hi samācāre 'dhikārācceti oṃ //

tatra hīyantaṃ vyācaṣṭe- veda iti //

svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca | BBs_3,3.3 |

vedaḥ kṛtsno 'dhigantavyaḥ svādhyāyādhyayanaṃ bhavet /
ityādivākyavaiyarthyamanyathā na nivāryate // MAnuv_3,3.70 //

NYĀYASUDHĀ: anena"vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā'; iti smṛtimupādatte / svādhyāyādhyayanaṃ kartavyaṃ bhavedityanena"svādhyāyo 'dhyetavyaḥ'; iti śrutim / anyathā svasvaśākhāmātrajñānāṅgīkāre /

*10,90*

etaduktaṃ bhavati / svādhyāyasya svādhyāyavidhestathātvena sāmānyataḥ sarvavedādhyayanavidhāyakatvena hetunā sarvajñānamaṅgīkaraṇīyam / adhyayanasyārthajñānaparyantanāsthiteḥ / svasvaśākhāmātrajñānāṅgīkāre cāsya vidhervaiyarthyāpatteḥ / naca vācyaṃ śākhābhedasya prasiddhayā svādhyāyapadakṛtsnapadadarśanāt / śākhābhedasyāśaktinimittatvopapatteriti /

*10,97*

nanu śrutyantaraṃ hiśabdena smṛtiḥ sūtrakṛtopāttā tatkathamatra viparyayaḥ / ucyate / ākāṅkṣākrameṇa sūtram / vyākhyānaṃ tūpodghātaprakriyayeti na virodhaḥ / śrutismṛtibalādeva yathāśakti savarvijñānasyaiva niśśaṅkatāhetutvaṃ kalpyate / bhūyodarśanaṃ cānumānāṅgamiti suprasiddham /

*10,99*

āha nādhyayanavidhiprayuktamadhyayanam / kintvadhyāpanavidhiprayuktameva / adhyayanavidherniyojyarahitatvāt / nahyatra svargakāmo yajetetivatkaścinniyojyaḥ śrūyate / nāpi viśvajidādāviva kalpayituṃ śakyate / adhyāpanavidhinaivādhyayanasiddhau kalpakābhāvāt / nacādhyāpanavidhirapi niyojyarahita iti vācyam / ācāryakaraṇakāmasya tatra niyojyatvāt / naṣṭavarṣaṃ brāhmaṇamupanayītetyātmanepadaśravaṇāt / "sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyamaḥ'; ityācāyarkaraṇe nayaterātmanepadavidhānāt / tamadhyāpayītetyupanayanādhyāpanayorekakartṛkatāpratīteḥ / na hyadhyāpanamadhyayanena vinā bhavatīti svasiddhaye parā(pekṣa kṣepa)lakṣaṇenopādānopādānenādhyāpanavidhirevādhyāpanavidhirevādhyayanaṃ prayuṅkte / kiñcādhyayane sati vidhijñānaṃ tataścādhyayanamitītaretarāśrayatvaṃ syāt / ato naitadvākyodāharaṇamatra saṅgatamiti /

ucyate / syādevaṃ yadyadhyāpanavidhiprayuktamadhyayanaṃ syāt / nacaivam / adhyāpanasya jīvīkārthatvāt / trīṇi karmāṇi jīviketi vacanāt / adhyayanasya ca nityatvāt / "yo 'nadhītya dvijo vedān'; ityakaraṇe pratyavāyaśravaṇāt / naca nityamanityena prayujyate / kiñcaikasya māṇavakasyādhyāpanena caritārthatve māṇavakāntarasyānadhyayanaprasaṅgaḥ / yo yenopanītaḥ sa tenādhyāpanīya iti cet /

*10,100*

tarhyupanāyake parete 'dhyayanābhāvaḥ syāt / yatpunaritaretarāśrayatvamuktaṃ tat prātaḥsandhyāmupāsītetyādāvapi samānam / ayamapyācāryasyaiva vidhiḥ / śaucācārāṃśca śikṣayedityāderiti cenna / ācārye parete tadabhāvāpātāt / ato 'dhyayanādividhiṃ vṛddhāḥ kathañcinmāṇavakaṃ bodhayantītyaṅgīkāryamityalam / JOSHI-22

*10,106*

samācāredhikārācca ityetadvayācaṣṭe- adyāpīti //

... samācāre 'dhikārāc ca ... | BBs_3,3.3 |

adyāpi tena devādyāḥ śṛṇvate manvate sadā /
dhyāyanti ca yathāyogaṃ // MAnuv_3,3.71a-c //

NYĀYASUDHĀ: yataḥ sarvavijñānamāvaśyakam / tenaiva hi kāraṇena devādyā adyāpi śravaṇamanane kurvanti sadā dhyāyanti ca / anyathā mahāmatīnāṃ teṣāmekaikaśākhāśravaṇāderalpīyasaiva kālena kartuṃ śakyatvenādyāpi tatkaraṇaṃ na syāditi / yathāyogaṃ yathāśaktīti pratyekaṃ viśeṣaṇam / śṛṇvanta ityātmanepada uktam / samācāraccetyevokte devādīnāṃ vedādhikāritvābhāvātkathametadityato devatādhikaraṇanyāyaṃ mā vismārṣīriti sūcayituṃ sūtrakṛtā samācāre 'dhikārāccetyuktam /

*10,108*

yadi brahmasākṣātkāravanto 'pi devādyāḥ śravaṇādyanutiṣṭhanti tarhi tasya niravadhikatvaṃ prasaktamityata āha- tathāpīti //

... tathāpyā vastunirṇayāt /
śravaṇaṃ mananaṃ caiva kartavyaṃ sarvathaiva hi // MAnuv_3,3.71d-f //

NYĀYASUDHĀ: yadyapi sūtrakāreṇa devādyācāraḥ pramāṇīkṛtastathāpi, vastu parabrahmādikam / nirṇayo yathārthaḥ parokṣo niścayaḥ / prathamasyaivaśabdasyāvastunirṇayādeveti sambandhaḥ / vastunirṇayahetutvācchravaṇāderiti hiśabdātharḥ /

vastunirṇayaparyantaṃ śravaṇamanane kartavye ityasat /
nirṇīte 'pyarthe punaḥ kāraṇāntaropanipātena saṃśayādyutpādasya darśanena vastunirṇayasyāvadhārayitumaśakyatvādityata āha- matīti //

matiśrutidhyānakālaviśeṣaṃ gururuttamaḥ /
vetti tasyoktimārgeṇa kurvataḥ syāddhi darśanam // MAnuv_3,3.72 //

NYĀYASUDHĀ: matirmananaṃ śrutiḥ śravaṇam / uttamaḥ śiṣyayogyatābhijñaḥ / kurvataḥ śravaṇādikam / darśanaṃ brahmasākṣātkāḥ / etaduktaṃ bhavati / brahmadarśanārthaṃ hi śravaṇādikam / naca tadyathākathañcidanuṣṭhitaṃ tatsādhanam / kintu śiṣyayogyatābhijñagurupradānapūrvakameveti vakṣyati / atastādṛśo gurureva śravaṇādikālaviśeṣamupadekṣyati / yataḥ paraṃ kāraṇaśatopanipāte 'pi na saṃśayādyutpādaḥ syāditi /

*10,109*

devādyāḥ śravaṇādikamadyāpi kurvantīti na yuktam /

syāddhi darśanamiti śravaṇādestattvadarśanasādhanatvasyoktatvāt /
devādīnāṃ ca tattvadarśanasyautpattikatvāt /
yathoktam"naiva devapadaṃ prāptā brahmadarśanavarjitāḥ'; ityādi /
naca prāptasādhyaḥ sādhanamutiṣṭhatītyata āha- śravaṇamiti //

śravaṇaṃ dṛṣṭatattvasya mananaṃ dhyānameva ca /
viśeṣānandasamprāptyā ... // MAnuv_3,3.73a-c //

NYĀYASUDHĀ:
dṛṣṭatattvasyāpi puṃsaḥ śravaṇaṃ mananaṃ dhyānaṃ ca viśeṣānandasamprāptyai yujyata eveti yojanā /
evaṃ tarhi śravaṇāderdarśanasādhanatvoktirvyāhanyata ityata āha- anyasyeti //

... anyasyaitāni dṛṣṭaye // MAnuv_3,3.73d //

NYĀYASUDHĀ: adṛṣṭatattvasyaitāni śravaṇādīni dṛṣṭaye bhavanti / yathā khalu samuccayavādināṃ jñānātpūrvāṇi karmāṇi jñānārthīni / tataḥ parāṇi tu mokṣārthāni / yathā ca sakāmāni karmāṇi saṃsārakāraṇāni niṣkāmāni tu jñānakāraṇāni / tathā śravaṇādīnyadṛṣṭatattvasya jñānārthānīti na taduktivyāghātaḥ / dṛṣṭatattvasya tu viśeṣānandārthānīti devādīnāṃ tadanuṣṭhānaṃ ca yuktam / samācārakathanaṃ ca yathāśakti vedārthaśravaṇamananayoḥ kartavyatāmātropodbalanāya kṛtamiti nāsaṅgatam / viśeṣānandaṃ tu vakṣyāmaḥ /

*10,110*

śiṣyayogyatābhijñagurūpadeśānusāreṇa śravaṇādikaṃ kartavyamityayuktam /
tādṛśasya gurordulabhatvena śravaṇādyabhāvāpatteḥ /
labhyamāno 'pyasāvanuṣṭhitaśravaṇādinā ādhyātmikaśaktisampannenaiva śiṣyeṇa labhyate nānyena /
tathācānyonyāśraya ityata āha- yadīti //

*10,111*

yadi tādṛg gururnāsti nirṇītaśravaṇādikam /
tatsiddhāntānusāreṇa nirṇayajñāt samācaret // MAnuv_3,3.74 //

NYĀYASUDHĀ: dvividhaṃ śāstraṃ nirṇītaṃ nirṇetavyaṃ ca / tatrādyaṃ brahmasūtrādikaṃ, dvitīyaṃ vedādikam / tatra nirṇītasya śravaṇādikaṃ samācaret / sarvajñānāṃ siddhāntānusāreṇa yo nirṇayaṃ jānāti tasmāt / idamuktaṃ bhavati / mukhyasya guroḥ prathamamalābhe 'pi na śravaṇādyabhāvāpattiḥ / amukhyādapi gurostadupapatteḥ / tatra mukhyavadamukhyasyātigahanavedādivyākhyānasāmarthyābhāve 'pi nirṇītavyākhyānamupapadyata eva / naca nirṇītaśāstrasyāpi vyākhyānavipratipattyābhiprāyo duradhigama iti vācyam / sarvajñapraṇītopāyagranthānusāreṇāmukhyasyāpi gurostadavagamasambhavāt / evaṃ cāmukhye śravaṇādāvanuṣṭhite mukhyo 'pi gururlabhyata iti /

*10,112*

sarvajñasya guroḥ śravaṇādyaṅgatve tadabhāve śravaṇādyabhāva eva kuto nāṅgīkriyate kimanenāmukhyena śravaṇādinā /
sarvajñaguruprāptistu puṇyopacayenāpi bhaviṣyatītyata āha- śravaṇādīti //

śravaṇādi vinā naiva kṣaṇaṃ tiṣṭhedapi kvacit // MAnuv_3,3.75ab //

NYĀYASUDHĀ: santi tāvatsarvadā śravaṇādikaṃ kartavyaṃ kṣaṇamapi na tyājyamityevamarthāḥ śrutismṛtayaḥ svādhyāyapravacane eveti nāko maudgalya ityādyāḥ / tatra ca sarvajño gururaṅgam / tadalābhe tu guṇe tvanyāyyakalpanamiti nyāyena yādṛśatādṛśamapi śravaṇādikaṃ kāryamevetīti bhāvaḥ /

nanvetāḥ śrutaya evānupapannārthāḥ /
aparihāryanidrādyupadravaprāptau śravaṇādeḥ kartumaśakyatvāt /
na hyākāśaromanthanaṃ śakyavidhānamityata āha- atīti //

atyaśakye tu nidrādau punareva samārabhet // MAnuv_3,3.75cd //

NYĀYASUDHĀ: parihartumaśakye nidrādau prāpte tu punareva tadapagamanānantarameva śravaṇādikaṃ samācaret / ayamabhiprāyaḥ / yathā sāyamprātaragnihotraṃ juhotītyādividhayaḥ sannipātādyupaplavasambhave 'pi nānupapannastathā prakṛte 'pīti /

*10,114*

nirṇayajñasya gurorabhāve kiṃ śravaṇādyabhāva eva, netyāha- abhāva iti //

abhāve nirṇayajñasya sacchāstrāṇyeva sarvadā /
śṛṇuyād ... // MAnuv_3,3.76 //

NYĀYASUDHĀ: nirṇayajñasya gurorabhāve 'pi yādṛśatādṛśātsarvadā śṛṇuyāt / manvīta ca / nahi guṇālābhe mukhyaparityāgo yukta iti bhāvaḥ / vedādiśravaṇe sarvajño gururapekṣitaḥ /

taditaraśravaṇe tu nirṇayajñaḥ sarvajñakalpaḥ /
dvayorabhāve 'pi śravaṇādikaṃ cedanuṣṭheyaṃ tadāsacchāstrāṇāmiti pratītiḥ syāt /
ataḥ sacchāstrāṇyevetyuktam /
yādṛśatādṛśāt śṛṇuyādityanenātiprasaktau satyāmāha- yadīti //

... yadi sajjñānaprācuryamupalabhyate // MAnuv_3,3.76cd //

NYĀYASUDHĀ: yadi tasminpuruṣe svāpekṣayā samyagjñānādiprācuryamupalabhyate tarhi tataḥ śṛṇuyāt / na tvadhamāt / vaiyarthyāt / na hyadṛṣṭamātrārthaṃ śravaṇādikamiti bhāvaḥ /

*10,115*

svato 'dhikasya puruṣasya prabandhena vyākhyānāsāmbhave kiṃ śravaṇādyabhāva evetyākāṅkṣāyāmāha- mahadbhaya iti //

mahadbhayo viṣṇubhaktebhyo yathāśakti ca saṃśayān /
chindyāt ... // MAnuv_3,3.77a-c //

NYĀYASUDHĀ: svato mahadbhayo, mahattvaṃ ca na sajjñānamātreṇa kintu viṣṇubhaktyādiguṇaiścetyuktaṃ viṣṇubhaktebhya iti / tādṛśa eva hyādaramutpādayanvyākhyāti / sādarameva ca śravaṇādikaṃ phalāyālam / saṃśayān ajñānaviparyayāṃśceti śravaṇādiphalamuktam /

ekasmātprabandhena śravaṇādyasambhave 'pi bahubhyo mahadbhayo yathāśakti yathāsambhavamekaikadeśaśravaṇādikamapi kuryādeva / tenāpi saṃśayādicchedasya śravaṇādiphalasya lābhāditi bhāvaḥ /

svato 'dhikābhāve kathaṃ śravaṇādītyata āha- svata iti //

... svato 'dhikābhāve svayameva samabhyaset /
brūyādapi ca śiṣyebhyaḥ ... // MAnuv_3,3.77c-e //

*10,116*

NYĀYASUDHĀ:

apicāvitaretarayoge /
śrutā'vṛttipravacanābhyāmabhinavotprekṣodayātte 'pi śravaṇādiphalaṃ prasuvāte /
samyak śravaṇādirahito vyācakṣāṇaḥ skhalanena pratyaveyāt /
tatkathamucyate śiṣyebhyo brūyāditi tatrāha- saditi //

... satsiddhāntamahāpayan // MAnuv_3,3.77 //

NYĀYASUDHĀ: brūyāditi sambandhaḥ / prāmāṇikatayābhimāno 'rthaḥ siddhāntaḥ / natu prāmāṇika eveti niyama; / tathātve śabdanityatvaṃ keṣāñcitsiddhāntaḥ / keṣāñcittadanityatvamiti na syāt / dvayoḥ prāmāṇikatvāyogāt / ayaṃ tu na tathā / api tu prāmāṇika evetyataḥ sadityuktam / svārthiko ṇic / ajahadityarthaḥ / yadvā śiṣyairahāpayan / satsiddhāntahānireva mahataḥ pratyavāyasya heturiti vakṣyāmaḥ / kṣudrasskhalitaṃ tvalpīyasa eva / naca tāvatā mahāprayojanavyākhyānatyāgaḥ / tathā sati mṛgabhayādbījānāvāpaprasaṅgāditi bhāvaḥ /

*10,118*

ko 'sau satsiddhānto yo na hātavyaḥ /
dvividhaḥ satsiddhāntaḥ parāparabhedāt /
pratyekaṃ dvividho vācanika ānuṣaṅgikaśca /
tatra vācanikaṃ paraṃ satsiddhāntaṃ tāvadāha- aśeṣeti //

aśeṣaguṇapūrṇatvaṃ sarvadoṣasamujkhitiḥ /
viṣṇoranyacca tattantramiti samyag vinirṇayaḥ // MAnuv_3,3.78 //

NYĀYASUDHĀ: anyattattantramiti sakalajagajjanmādikāraṇatvamucyate /

nirṇīyata iti nirṇayaḥ /
samyagvinirṇayo vācanikaḥ parasiddhāntaḥ /
sākṣādbrahmasvarūpāvadhāraṇapare janmādisūtre khalvabhihito 'yamarthaḥ /
ānuṣaṅgikaṃ parasiddhāntamāha- svatantratvamiti //

svatantratvaṃ sadā tasya tasya bhedaśca sarvataḥ // MAnuv_3,3.79ab //

NYĀYASUDHĀ: svatantratvaṃ svādhīnasattvādimattvam / tasya viṣṇoḥ / dvitīyastasyetiśabda uttaratra sambaddhayate / sarvato bhedaśceti / prakṛtijīvajaḍebhyo 'tyantabhinnatvam / nanvetadapyasambhavastu sato nātmāśruteḥ pṛthagupadeśādityādinābhihitameva / tatkathamānuṣaṅkikaḥ siddhāntaḥ / satyam / tathāpi pradhānaprameyopayogitayoktatvādadoṣaḥ / svagatabhedavarjitatvāderupalakṣaṇametat / iti samyak sthitiriti vakṣyamāṇenānvayaḥ /

*10,121*

kathamasyātharsyānuṣaṅgikatvamityata āha- adoṣatvasyeti //

adoṣatvasya siddhayarthaṃ ... // MAnuv_3,3.79c //

NYĀYASUDHĀ:

viṣṇoradoṣatvasya siddhayarthamaṅgīkāryo 'yamartha iti śeṣaḥ /
upalakṣaṇametat /
aśeṣaguṇapūrṇatvasya sakalajagajjanmādikāraṇatvasya cetyapi draṣṭavyam /
anena kathaṃ tatsiddhirityata āha- yadīti //

... yadabhede tadanvayaḥ // MAnuv_3,3.79d //

NYĀYASUDHĀ:

yasmājjagatābhede viṣṇordeṣasambandhaḥ prasajyate tasmāditi pūrveṇa sambandhaḥ /
atrāpyabheda ityasvātantryasyāpyupalakṣaṇam /
tadanvaya iti ca guṇapūrtyādyabhāvasyāpi /
anyattattantramityanyaśabdo 'muktaviṣaya iti pratītiḥ syāttadarthamāha- tattantratvaṃ ceti //

tattantratvaṃ ca muktānāmapi ... // MAnuv_3,3.80ab //

NYĀYASUDHĀ:
caśabdo vakṣyamāṇena bhedena saha samuccayārthaḥ /
aṅgīkāyarmiti śeṣaḥ /
kimarthamidamaṅgīkāryaṃ janmādisūtrasyāmuktaviṣayatayāpyupapatterityata āha- taditi //

*10,122*

... tadguṇapūrtaye // MAnuv_3,3.80b //

NYĀYASUDHĀ: nahi muktānāṃ tattantratvena vinā tasya nirargalamaiśvaryaṃ siddhayati / naca tadantareṇa guṇapūrtirbhavatīti /

syādetat /
yadi muktāḥ paramātmano bhinnāḥ syuḥ /
naca tathā /
tatkiṃ tattantratvenetyata āha- muktānāmapīti //

muktānāmapi bhedaśca ... // MAnuv_3,3.80c //

NYĀYASUDHĀ:
paramātmano 'tyantabhedaścāṅgīkāryaḥ /
anena"tasya bhedaśca sarvataḥ'; ityetadapi vivṛtaṃ bhavati /
kimarthamityataḥ prayojanaṃ vaktuṃ pīṭhamāracayati- nahīti //

... nahi bhinnamabhinnatām /
gacchad dṛṣṭaṃ kvacit ... // MAnuv_3,3.80de //

NYĀYASUDHĀ:
muktānāṃ paramātmanābhedo bhavanna tāvatprāgbhinnānām /
bhinnasyābhedāvāpteḥ kvāpyadarśanāt /
na kevalamadarśanaṃ kiṃ tarhītyata āha- tasyeti //

... tasyāpyabhāvo 'nubhavopagaḥ // MAnuv_3,3.80ef //

NYĀYASUDHĀ:
bhinnamabhinnatāṃ gacchatītyasyārthasyābhāvo 'nubhavasiddho 'pi /
tataḥ saṃsāre 'pyabhinnānāmeva muktāvabhedo vyajyata ityeva vaktavyam /
tathaivāstvityata āha- pūrveti //

pūrvābhede doṣavattvamīśasyetyatibhinnatā /
nārāyaṇena muktānāmapi samyagiti sthitiḥ // MAnuv_3,3.81 //

NYĀYASUDHĀ: samarthitaṃ tāvadduḥkhādirūpo 'yaṃ saṃsāraḥ satya iti / tataḥ saṃsāre 'pi jīvānāṃ paramātmanā bhede tasya doṣavattvaṃ syāt / itiśabdo hetau / samyak sthitiḥ satsiddhāntaḥ ānuṣaṅgikaḥ para iti śeṣaḥ /

*10,124*

nanvatibhinnatā kimarthā bhedābhedopapatterityata āha- bhedeti //

bhedābhede 'pyabhedena doṣāṇāmapi sambhavaḥ // MAnuv_3,3.82ab //

NYĀYASUDHĀ: bhedena sahito 'bhedo bhedābhedaḥ / "vipratiṣiddhaṃ cānadhikaraṇavācī'; iti dvandvaikavadbhāvo vā /

atrāpi pūrvanyāyena saṃsāre 'pi bhedābhedāvaṅgīkāryau /
tataścābhedena doṣāṇāmapi sambhavaḥ /
bhedena tatparihāro bhaviṣyatīti cettarhi kimajāgalastanāyitenābhedeneti /
idānīmaparaṃ siddhāntamāha- nirdeṣatvamiti //

nirdoṣatvaṃ ramāyāśca ... // MAnuv_3,3.82c //

*10,125*

NYĀYASUDHĀ:
tathā parameśvaravadramāyāśca nirdeṣatvam /
yathoktam"kāmādiratatra tatra cāyatanādibhyaḥ'"samanā cāsṛtyupakramādamṛtatvaṃ cānupoṣya'; iti /
nirdeṣatvamityuktyā pāratantryamapi nāstīti pratītinirāsārthamāha- taditi //

... tadanantaratā tathā // MAnuv_3,3.82d //

NYĀYASUDHĀ:

parameśvarānantaratā tadadhīnateti yāvat /
yadvānenāparasiddhāntāntaramāha- ekasmādbhagavata evāvaratvamiti /
tadapyuktam asyaiva copapatterūṣmā'; iti /
siddhāntāntaramāha- brahmeti //

brahmā sarasvatī vīndraśeṣarudrāśca tatsriyaḥ /
śakrakāmau tadanye ca kramānmuktāvapīti ca // MAnuv_3,3.83 //

satsiddhānta iti jñeyo // MAnuv_3,3.84a //

NYĀYASUDHĀ: muktau saṃsāre 'pi / proktātkramāttiṣṭhantītyarthaḥ / atra dvandvanirdiṣyānāṃ sāmyamanyeṣāṃ tāratamyamiti jñeyam /

etaccoktamiyadāmananāditi /
upalakṣaṇaṃ caitat /
prapañcasatyatvādikamapi grāhyam /
kuto 'yamaśeṣaguṇetyādisatsiddhānta ityata āha- nirṇīta iti //

... nirṇīto hariṇā svayam // MAnuv_3,3.84b //

NYĀYASUDHĀ: hariṇā sūtrakāreṇa svayaṃ sākṣānnirṇīto na tu balātsūtrārthatayā kalpitaḥ / etacca tatra tatra darśitameva /

*10,128*

satsiddhāntamahāpayannityuktam /
taddhānau ko doṣa ityata āha- etaditi //

etadvirodhi yat sarvaṃ tamase 'ndhāya kevalam // MAnuv_3,3.84cd //

NYĀYASUDHĀ: jñātaṃ sadityarthaḥ / virodhi jñānameva hi /

asya tyāgaḥ /
andhāya bhavatīti śeṣaḥ /
kevalamiti na kadāpi na sukhāyetyarthaḥ /
kuta etadityata āha- andhamiti //

andhaṃ tamo viśantīti prāha śrutiratisphuṭam // MAnuv_3,3.85ab //

NYĀYASUDHĀ: anenāndhantamaḥ praviśanti ye 'vidyāmupāsata iti śrutimupādatte / uktārthasya prāmāṇikatvaṃ vakṣyate / atastadviruddhapratītiravidyā bhavatyeva / atisphuṭamityanena pareṣāṃ vyākhyānaṃ parācaṣṭe / tathāca vakṣyāmaḥ /

*10,129*

nanu ca vastutaḥ prāmāṇikaḥ satsiddhāntaḥ / prakṛtasya kathaṃ prāmāṇikatvamityata āha- ityevetyādinā sādaramityantena /

ityeva śrutayo 'śeṣāḥ pañcarātramathākhilam // MAnuv_3,3.85cd //

mūlarāmāyaṇaṃ caiva bhārataṃ smṛtayo 'khilāḥ /
vaiṣṇavāni purāṇāni sāṅkhayayogau parāvapi // MAnuv_3,3.86 //

brahmatarkaśca mīmāṃsetyanantaḥ śabdasāgaraḥ /
anantara yuktayaścaiva pratyakṣāgamamūlakāḥ // MAnuv_3,3.87 //

pratyakṣamaiśvaraṃ caiva ramādīnāmaśeṣataḥ / muktānāmapyamuktānāmetamevārthamuttamam // MAnuv_3,3.88 //

NYĀYASUDHĀ: ityevetyuktaprakārāvadhāraṇam / etamevārthamiti prakṛtadharmyavadhāraṇam / tena vyatyāsamapi vārayati / aśeṣā iti śrutibhāgasya karmādiparyavasāyitvanirāsārtham / athaśabdaḥ samuccaye / akhilamiti jīvajananādivākyānāmapyupādanārtham / mūlarāmāyaṇamevetyavāntararāmāyaṇānāṃ vyudāsaḥ / akhilā iti bahuvacanaviṣayavivaraṇārtham / itarapurāṇānāṃ pāśupatādimūlatvenāprāmāṇyādvaiṣṇavānītyuktam / parāviti arvācīnasāṅkhayayogavyāvṛttaye / tayorapramāṇatvāt / mīmāṃsā trividhā / śabdasāgaraḥ prakāśayatīti sambandhaḥ / yuktayaśca prakāśayanti pratyakṣāgamamūlakā eva / na tvābhāsāḥ / pratyakṣaṃ ca prakāśayati / evaśabdeneśvarapratyakṣasya prābalyaṃ sūcayati / karmakāṇḍādīnāmetadarthaprakāśakatvaṃ kathamityata uktamuttamamiti / karmāderuttānārthatve 'pyuttamo 'rtho 'yamiti bhāvaḥ /

vedādīnāmanyathāvyākhyānaṃ vārayati- anyāvakāśarahitamiti //

*10,130*

anyāvakāśarahitaṃ prakāśayati sādaram // MAnuv_3,3.89ab //

NYĀYASUDHĀ: kriyāviśeṣaṇametat / sādaramiti tatra tātparyasadbhāvamācaṣṭe / etadartharṃ(the) ca śrutyādikamanyatra paṭhitameva draṣṭavyam /

*10,132*

satsiddhāntamahāpayansacchāstrāṇyeva sarvadā śṛṇuyādityuktam /
tatra sa(ta)tsiddhāntasvarūpaṃ nirūpya sacchāstrāṇyeva sarvadā śruṇuyādityetadvivṛṇoti- etadeva ceti //

etadeva ca sacchāstraṃ duḥśāstraṃ tu tataḥ param // MAnuv_3,3.89cd //
sacchāstramabhyasennityaṃ duḥśāstraṃ ca parityajet // MAnuv_3,3.90ab //

NYĀYASUDHĀ: etadvedādikam / tataḥ paraṃ tadviruddhaṃ tadudāsīnaṃ ca / ṛgādyā bhārataṃ caivetyādyāgamo 'tra sphuṭa eva / duśśāstraṃ nābhyasediti vaktavye parityajediti vacanaṃ na kevalaṃ tatrodāsīnatvaṃ kintu hetutayā jñānamapi bhāvyamiti jñāpayitum / atra cāsacchāstrādhigamanamiti pātakeṣu parigaṇanaṃ pramāṇam / sphuṭāni cācāryeṇānyatrātrārthe vākyānyudāhṛtāni /

*10,133*

sacchāstramabhyasediti śravaṇamananayoḥ kartavyatvamuktaṃ tadayuktam /
nididhyāsanenaiva brahmadarśanopapatteḥ /
anyathā tadvaiyarthyādityata āha- asaṃśayeneti //

asaṃśayena tattvasya nirṇaye brahmadarśanam // MAnuv_3,3.90cd //

NYĀYASUDHĀ: saṃśayaśabdena viparyayo 'pi lakṣyate / nirṇaye sati nididhyāsanena brahmadarśanaṃ bhavatīti yojyam / etaduktaṃ bhavati / satyaṃ nididhyāsanaṃ brahmadarśanasādhanamiti / kintu tatsiddhaye śravaṇamanane api kartavye / avitathaṃ brahmānucintanaṃ hi nididhyāsanam / vitathānucintanasya caturthe nirākariṣyamāṇatvāt / nacāviditasyānucintanaṃ sambhavatīti / tadvedanārthaṃ śravaṇamabhyarthanīyam / śrute cārthe liṅgābhāsapratibhāsena saṃśayaviparyayodayena vitathaṃ tadbhavatīti tadvyudāsaheturmananamapyeṣyavyamiti /

*10,135f.*

anye punarmanyante / śravaṇameva brahmāparokṣajñānasādhanam / manananididhyāsane śravaṇaṃ prati phalopakāryaṅgabhūte / asambhāvanāviparītabhāvanākhyacittavikṣepapratibaddhaṃ hi brahmāparokṣajñānaṃ nāvidyānirmūlanasyeṣyam / mananādikaṃ ca pratibandhaṃ nivartayatīti / tadasat / śabdasya sākṣātkārakāraṇatāyāḥ kvāpyadarśanāt / brahmaviṣayaśabdavaddharmādiviṣayasyāpi tathātvāpatteśca / naca viśeṣaheturasti / yena brahmaviṣayasyaiva tadbhāvo na dharmādiviṣayasyeti pratīmaḥ / pratyakṣalakṣaṇākrāntatayā śabdasya tatrāntarbhāvaścāpadyeta / atha matam / dṛśyate tāvaddaśamastvamasītyādivākyasya sākṣātkārakaraṇatvam / naca tatrāpīndriyameva karaṇaṃ na śabda iti sāmpratam / śabdasyāpyanvayavyatirekasiddhatvāt / astu tarhīndriyameva karaṇaṃ śabdastu sahakārīti cenna / vaiparītyasyāpi suvacatvāt / tathāpi kutā vinigamanamiti cet / kvacidbahalatame tamasi kvacicca locanavirahiṇo 'pi vākyāddaśamo 'smītyaparokṣapratītidarśanāditi vadāmaḥ / dharmādiviṣayasyāpi śabdasyāparokṣajñānasādhanatvāpādanaṃ cāsat / vaiṣamyāt / prakṛto hi śabdo 'parokṣabrahmātmaviṣayaḥ / na tathānyaḥ / asti cāsyāparokṣajñānasādhanatve pramāṇam / nānyasya / tathāhi / vimataṃ śa(śā)bdajñānamaparokṣam, aparokṣaviṣayatvāt sukhādijñānavat / aparokṣatvaṃ vedāntavākyajanyajñānavṛtti, aparokṣajñānaniṣṭhātyantābhāvāpratiyogitvāt jñānatvavaditi / naca vivādādhyāsitaḥ śabdo 'parokṣajñānajanako na bhavati, śabdatvāt, jyotiṣyomādivākyavaditi yuktam / daśamastvamasītyādau vyabhicārāt / śrūyate ca"taddhāsya vijijñau tamasaḥ pāraṃ darśayati'; ityupadeśamātradevāparokṣapramitijanma / ata eva brahmātmaviṣayavākyānyatvena pratyakṣalakṣaṇaṃ viśeṣaṇīyamiti /

*10,139*

atrocyate / yattāvaduktaṃ daśamastvamasītyādivākyādaparokṣajñānajanmopabdhamiti tadasaṅgatam / daśatvasaṅkhayā khalvapekṣābuddhijanyā tadvayaṅgayā vetyato nāpātato rūpādikamiva pratyakṣeṇopalabhyate / tato daśānāṃ pūraṇo daśamo 'pi tathā / ataḥ prathamaṃ śabdena parokṣajñāne jāte 'nantaraṃ labdhasahāyena pratyakṣeṇāparokṣajñānaṃ jāyate / ābhāvādekamevāparokṣaṃ jñānamityabhimānaḥ / andhakārādau tu vākyādutpannasya jñānasyāparokṣatvaṃ nāstyeva / pratītikalaho 'yaṃ niravadhika iti cet / atredaṃ vaktavyam / śabdasyāparokṣajñānasādhanatvaṃ kiṃ svabhāvaḥ kiṃ vā aparokṣajñānasādhanatvamasyāpyagantukam / ādye sarveṣāmapi śabdānāṃ tathābhāvaḥ syāt / dvitīye nimittaṃ vaktavyam / brahmātmaviṣayatvamiti cet / tarhi daśamastvamasītyāderatathābhūtasya nāparokṣajñānasādhanatvaṃ syāt / aparokṣaviṣayatvamiti cenna / aparokṣajñānaviṣayatvātiriktasyārthe aparokṣatvasyābhāvāt / tatraitajjñānaviṣayatvena taduktāvitaretarāśrayatvam / jñānāntarābhiprāye tu svargādayo 'pi keṣāñcidaparokṣajñānaviṣayā ityasmākaṃ tadviṣayaḥ śabdo 'parokṣajñānaṃ janayet / ekapuruṣābhiprāye 'pi keṣāñcidaparokṣajñānaviṣayā ityasmākaṃ tadviṣayaḥ śabdo 'parokṣajñānaṃ janayet / ekapuruṣābhiprāye 'pi pratyakṣāvagate 'gnau dhūmadarśanenāparokṣajñānajanmaprasaṅgaḥ / śabdasyaivaṃbhāva iti cet / tathāpyagnau śabdenāparokṣajñānotpattiḥ syāt / aparokṣatayā jñāyamāne tatheti cenna / dharmimātrābhiprāye pratyakṣeṇāvagamyamāne ghaṭe śatapalaparimito 'yamiti śabdasyāparokṣajñānakāraṇatāpatteḥ / prakārābhiprāye tu prakṛte 'bhāvāt / nahi tattvamasītyādivākyapratipādyaṃ brahmātmaikyamaparokṣatayāvabhāsate / tathā sati śabdavaiyarthyāpatteriti /

*10,142*

etenāparokṣaviṣayatvānumānamapi parāstam /

yaccāparokṣatvamityādi / tajjyotiṣyomādivākye 'pi tathā prayogasambhavādābhāsasamānayogakṣemam / jyotiṣyomādivākyasyāparokṣajñānasādhanatvābhāve na kiñcidbādhakamiti cet / samametadvedāntavākyeṣvapi / saṃsārasyāvidyāmayatvādavidyāyāścāparokṣajñānena vinā nibarhaṇāyogādvedāntavākyasyāparokṣajñānasādhanatvābhāve mokṣābhāvaprasaṅga iti cenna / jñānanivartyatāyā nirastatvāt / cittaikāgṣarūpanididhyāsanasyāparokṣajñānasādhanatvopapatteśca / manaso 'parokṣajñānasādhanatvaṃ kvāpi nopalabdhamiti cet / tatkiṃ śabdasyopalabdham / yanmanasā na manuta iti śrutiviruddhaṃ taditi cenna / śrutermanasaivedamāptavyamiti śrutyā satpratipakṣatvāt / cittaikāgṣasya antaraṅgatāpareyaṃ śrutiriti cet / sāpyapakvamanoviṣayeti syāt /

*10,145*

kiñca śabdasyāpi brahmajñānasādhanatvaṃ yato vāco nivartanta iti śrutiviruddhaṃ kathamaṅgīkāryam / taddhāsya vijijñāvityādiśrutayastu parokṣajñānenāpi sārthakāḥ / paramparayā aparokṣajñānasādhanatvavādinyo vā / spaṣṭaṃ hi smṛtayo vadanti"śrutvā matvā tathā dhyātvā tadajñānaviparyayau / saṃśayaṃ ca parāṇudya labhate brahmadarśanam'; iti,"śṛṇuyādyāvadajñānaṃ matiryāvadayuktatā / dhyānaṃ ca yāvadīkṣā syānnekṣarā kva ca na bādhyate'; iti ca /

etena dharmādivākye 'tiprasaṅgaḥ śabdatvānumānaṃ ca samāhitaṃ veditavyam / ata eva pratyakṣalakṣaṇe viśeṣaprakṣeṇe 'pi nirastaḥ / nirnibandhanatvāt /

*10,147*

ye tu śabda evāparokṣajñānajananāya pravṛtto 'sambhāvanādipratibaddho manananididhyāsanābhyāṃ pratibandhāpagame sajjanayatīti manyante te praṣṭavyāḥ / prāṅmanananididhyāsanābhyāṃ kimasau kimapyakṛtvā parastādaparokṣajñānaṃ janayatyuta parokṣajñānaṃ kṛtvā / nādyaḥ / gṛhītasaṅgateḥ śabdādbodhodayābhāvasya pramāṇaviruddhatvāt / dvitīye 'pi viramyavyāpārāpattiḥ / tato varaṃ śabdasya tāvataiva caritārthatvakalpanamityeṣā dik /

*10,147f.*

yaduktaṃ yathāśakti śravaṇamanane kartavye iti tadayuktam / puruṣaśaktīnāṃ tāratamyavattvena śravaṇāderapi tāratamyāpatteḥ / naca tathāstviti vācyam /

tatsādhyasya jñānasyaikavidhatvena vaiyarthyaprasaṅgāt /
naca vācyaṃ jñātavyasya brahmaṇo 'parimitatvāttattajjñānānyapi tāratamyavantīti /
tatphalasya mokṣasya tāratamyarahitatvena vaiyarthyāparihārāt /
na khalu bandhavidhvaṃsasya tāratamyamupapadyata ityata āha- samyagiti //

*10,148*

samyagviṣamavijñānatāratamyānusārataḥ /
phalaṃ bhavet tāratamyāt sukhaduḥkhātmakaṃ nṛṇām // MAnuv_3,3.91 //

NYĀYASUDHĀ: viṣamaṃ viparītam / jñānameva vijñānam /

tato na punaruktirvirodhaśca /
tāratamyāditi tāratamyenopetamityarthaḥ /
samyagviparītajñānayostāratamyamityukte parasparamiti pratītiḥ syāt /
tannirāsārthamuktaṃ vivṛṇoti- samyakceti //

samyak cādhikavijñānāt sukhādhikyaṃ bhavennṛṇām // MAnuv_3,3.92ab //

NYĀYASUDHĀ: samyagityavyayaṃ samīcīnādityarthaḥ / caśabdo 'nuktasamuccayārthaḥ / madhyamātsamyagjñānāttathāvidhaṃ sukhaṃ bhavet / alpācca samyagjñānādalpam / evamadhikānmithyājñānādadhikaṃ duḥkhamityādi / atra mithyājñānatāratamyena duḥkhatāratamyasyābhidhānaṃ dṛṣṭāntatvenopayujyate / yadvā duśśāstraṃ tu parityajedityuktam / tatrātyantaparityāgārtho 'rthavādo 'yam / na bandhapradhvaṃsamātraṃ mokṣaḥ kintu sukhamapi / tasya ca tāratamyamupapadyata iti bhāvaḥ /

*10,149*

adhikaraṇārthamupasaṃharati- ata iti //

ato yathātmaśaktayaiva śravaṇaṃ mananaṃ tathā // MAnuv_3,3.92cd //

*10,149f.*

NYĀYASUDHĀ: nanvatrātmaśaktimanatikramya yathātmaśaktītyavyayībhāve sati, tasyāvyayībhāvaśceti avyayatvādavyayādāpsupa iti tṛtīyāyā lukā bhavitavyam yathā'tmaśaktyaiveti katham / ucyate / yatheti bhinnaṃ padaṃ samyagvāci / nivṛttimārgaḥ kathita ādau bhagavatā yatheti, yathā śravaṇamityādinā ca sambaddhayate / sādṛśyārthaṃ vā / ātmaśaktyaiva śravaṇaṃ mananaṃ cācaret / natu sarvaśākhāviṣayam / nāpi svasvaśākhāmātraviṣayam / yathā ca śravaṇaṃ manana cātmaśaktyaiva / nididhyāsanamapi tathā'caret / tacca śravaṇaṃ mananaṃ ca kṛtvā kuvarnveti / yadvā yathā'tmaśaktītyavyayībhāvātpara āśabdaḥ samyagvācī / śravaṇamityādinā sambaddhayate / athavā yathāśabdasyātmaśabdenāvyayībhāvaḥ / tataḥ śaktiśabdena karmadhārayaḥ / yogyatānusāriṇyā śaktyetyarthaḥ / atra yathā'tmaśaktyaiva śravaṇaṃ mananaṃ tathā'cataredityetāvataivopasaṃhāre kartavye 'dhikamucyate yattacchravaṇamananayoruktasya nididhyāsanāṅgatvasyāpyupasaṃhārātharm / kṛtvā athavā kurvannapīti viśeṣajñāpanārthaṃ ca / ayaṃ ca vikalpo gurūpadeśānurodhena vyavatiṣṭhate / athavā pūrvārdha evādhikaraṇārthopasaṃhāraḥ / tatrācarediti vakṣyamāṇaṃ siṃhāvalokanena sambaddhayate / iti siddhamiti śeṣaḥ /

// iti sarvavedā(npratyayā)dhikaraṇam //

*10,152*

[======= JNys_3,3.II: upasaṃhārādhikaraṇa =======]

// atha upasaṃhārādhikaraṇam //

// oṃ upasaṃhāro 'rthābhedādvidhiśeṣavatsamāne ca oṃ //

atra sarvavedoktānguṇāndoṣābhāvāṃścopasaṃhṛtyaiva paramātmopāsya ityuktam /
ihāpi sarvaśabdo nāsaṅkucitavṛttiruktanyāyādityāśayavāṃstātparyamāha- kṛtveti //

upasaṃhāro 'rthābhedād vidhiśeṣavatsamāne ca | BBs_3,3.5 |

kṛtvātha kurvannapi vā nididhyāsanamācaret // 3-3-2 //

śravaṇaṃ mananaṃ tatheti vartate / yathā'tmaśaktyaiveti ca / anena"prāpteśca samañjasam'; ityādīnāṃ sūtrāṇāmapi tātparyamuktaṃ veditavyam / tathā"tannirdhāraṇārthaniyamaḥ'; ityādīnāṃ, prathamādhikaraṇavyākhyāneneti / // iti upasaṃhārādhikaraṇam //

*10,154*

[======= JNys_3,3.III: anubandhādhikaraṇa =======]

// atha anubandhādhikaraṇam //

// oṃ anubandhādibhyaśca oṃ //

yogaśāstre yamādikamupāsanāṅgatayopadiśyate / tatra pūrvapakṣavādī manyate / yamānuṣṭhānaṃ tāvadasat / viṣṇubhaktyādiguṇasampattirviṣayasaṃsargādidoṣavarjanaṃ ca yamaśabdābhidheyam / deśakālāvastāvyavasthayā vinānuṣṭheyasya tathātvāt / ahiṃsādiparigaṇanaṃ tu tatpradarśanārthamiti hi yogānuśāsanāni / tatra yamānāṃ kimupāsanotpattāvupayogaḥ / kiṃvā tatphalajñānotpattau / nādyaḥ / vidveṣiṇāmapi satatānucintanadarśanāt / tanmātratvāccopāsanāyāḥ / na dvitīyaḥ / bhaktyādisahitamevopāsanaṃ brahmasākṣātkāraṃ janayati nānyathetyatra pramāṇābhāvāt / kiñca"dveṣāccaidyādayo nṛpāḥ'; / "vaireṇa yannṛpatayaḥ'; ityādau dveṣasya tāvanmokṣasādhanatvaṃ pratīyate / dṛṣṭvaiva taṃ mucyate nāpareṇeti mokṣasya darśanaikasādhyatvaṃ ca / tadubhayaparyālocanayā dveṣasya darśanasādhanatvamavagamyate / evaṃ niyamāsanaprāṇāyāmapratyāhārāṇāmapyaṅgatā nirasanīyeti /

tatra samādhānamanubandhādibhya iti /
tasyārtho bhaktyādibhya iti /
tatra na jñāyate kaḥ pakṣo 'ṅgīkṛtaḥ kathaṃ ca tatroktadoṣaḥ parihṛta iti /
ato vyācaṣṭe- viṣayeṣvityādinā //

anubandhādibhyaśca | BBs_??? |

viṣayeṣu ca saṃsargācchāśvatasya ca saṃśayāt /
manasā cānyadākāṅkṣāt paraṃ na pratipādyate // MAnuv_3,3.93 //

iti bhāratavākyaṃ hi tenaitaddoṣavarjitaḥ / sadopāsanayā yukto vāsudevaṃ prapaśyati // MAnuv_3,3.94 //

NYĀYASUDHĀ: viṣayasevanāt / śāśvatasya brahmaṇaḥ mokṣādanyadviṣayajātaṃ prati / ākāṅkṣāditi ghañantaḥ paraṃ brahma na pratipadyate na paśyati / mithaḥ samuccaye caśabdaḥ / hiśabdo yasmādityarthe / viṣayasaṃsargādidoṣāṇāṃ jñānavirodhitvamāheti śeṣaḥ / etaddoṣavarjita eva sadopāsanayā yukto bhavati / tathāvidha eva sadopāsanayā yukto vāsudevaṃ prapaśyatīti yojyam /

etaduktaṃ bhavati / upāsanotpattau tāvadyamānāmaṅgatvaṃ brūmaḥ / viṣayasaṃsargādimato bhaktirahitasya sadopāsanānupapatteḥ / na hyanyatra(vyā) āsaktamanāstatra snehavidhuraśca tatsantataṃ cintayatīti yujyate /

*10,154f.*

yadatroktaṃ snigdhavatkruddhānāmapi santatānucintanaṃ dṛṣṭamiti tatsatyam / tathāpi taditarasaṃsargavarjanādikamaṅgīkāryameva / naca bhagavati vidveṣasya kāraṇamasti / keṣāñcidāśayadoṣavaśāddveṣasambhave 'pi na tathāvidhamanucintanaṃ jñānasādhanaṃ bhavati / kintūktayamādisahitameveti dvitīyapakṣamapi svīkurmaḥ / naca tatra pramāṇābhāvaḥ / bhāratavākyasya vidyamānatvāt / tatra (ca) viṣayasaṃsargādipadānāṃ yamamātrābhāvopalakṣaṇatvāditi / bhaktyādyabhāvasyāpi doṣatvenaitaddoṣavarjita ityuktam /

*10,160*

yamānāmavaśyānuṣṭheyatve yuktimapyāha- doṣā iti //

doṣā anādisambaddhāste muktiparipanthinaḥ /
santyeva prāyaśaḥ puṃsu tena mokṣo na jāyate // MAnuv_3,3.95 //

*10,160f.*

NYĀYASUDHĀ: te viṣṇubhaktyabhāvādyā viṣayasaṃsargādyāśca doṣā muktiparipanthinaḥ prācuryeṇa puruṣeṣvanādisambandhāḥ santyeva / tena kāraṇena teṣāṃ mokṣo na jāyate / etaduktaṃ bhavati / mokṣayogyānāṃ mumukṣūṇāmapīdānīṃ tāvanmokṣo na jāyate / tatkuta iti cintyam / bhagavatprasādābhāvāditi cetso 'pi kutaḥ / jñānābhāvāditi cedasāvapi kutaḥ / dhyānābhyāsāsattvāditi cenna / vidveṣiṇāṃ tatsattve 'pyasattvasya vakṣyamāṇatvāt / api ca dhyānābhyāso 'pi kuto neti vācyam / śravaṇādyabhāvāditi cet / tadbhāvo 'pi na kutaḥ / ato doṣā eva tattadutpattiṃ pratibadhnanto mokṣaparipanthina iti jñāyate / na ca doṣāṇāmāgantukānāmanādimokṣābhāvahetutvaṃ na sambhavatīti sāmpratam / pravāhato 'nāditvāditi / tathā coktam / doṣagṛhītaguṇāmiti /

*10,162*

syādetat /
santi kecitsaṃsāriṇo 'pi rāgādidoṣarahitā jīvā bālamugdhādayaḥ /
tatkathaṃ doṣāṇāṃ mokṣābhāvahetutvamityata āha- sarva iti //

sarve ta ete jīveṣu dṛśyante tāratamyataḥ // MAnuv_3,3.96ab //

NYĀYASUDHĀ: udāhṛteṣvapi bālamugdhādijīveṣu ta ete magavadbhaktyabhāvādyā doṣāstāvatpratyakṣānumānābhyāṃ dṛśyanta eva / rāgadveṣādayo 'pi puruṣeṣu tāratamyataḥ santi / caturvidhā hi te prasuptatanuvicchinnodārabhedena / ato bālādiṣūdārāṇāṃ teṣāmabhāvādabhāvābhimānaḥ / stanyādikāmādesteṣvapi darśanāt tathā cāgamaḥ / garbhe bālye 'pyapauṣkalyādityādiḥ / tadevaṃ sarve 'pi doṣāḥ sarveṣvapi pramitā iti yuktamuktam / JOSHI-23

athāpi syāt / ṛjavo nāma hiraṇyagarbhapadaprāptiyogyāḥ santi saṃsāriṇaḥ puruṣāḥ /

naca te doṣiṇa iti yuktam /
ṛjutvavirodhāt /
ṛjavaḥ samīcīnā nirdeṣā ityanarthāntaram /
tatkathamityata āha- ṛjūnāmiti //

ṛjūnāmeka evāsti paramotsāhavarjanam // MAnuv_3,3.96cd //

NYĀYASUDHĀ: ṛjūnāmapi mokṣārthaṃ mahodyogavarjanaṃ nāma doṣo 'stītyato noktamayuktam / anyathā mokṣavilambāsambhavāt / na caivamṛjutvavirodhaḥ / yato 'sāveka eva / doṣabāhulyābhāvābhiprāyamṛjutvavacanam / alpasve niḥsvaprayogadarśanāditi bhāvaḥ /

*10,165*

prakārāntareṇa virodhaṃ pariharati- sa iti //

sa guṇālpatvamātratvānnarjatvena viruddhayate // MAnuv_3,3.96ef //

NYĀYASUDHĀ: sa paramotsāhavarjanaṃ nāma doṣaḥ / yadyapi mahodyamābhāvo doṣa eva heyatvāt / tathāpi na rāgādiriva bhāvarūpaḥ / nāpi guṇābhāvarūpaḥ / kinnāmotsāhalakṣaṇaguṇālpatāmātramityadoṣo 'pyucyata iti narjutvena viruddhayate /

kimato yadyevaṃ doṣāḥ saṃsārahetavo muktiparipanthina ityata āha- ata iti //

ato viṣṇau parā bhaktistadbhakteṣu ramādiṣu /
tāratamyena kartavyā puruṣārthamabhīpsitā // MAnuv_3,3.97 //

*10,166*

NYĀYASUDHĀ: idaṃ ca sarvayamopalakṣaṇam / puruṣārthaṃ mokṣam / ayamatra saṅkṣepaḥ / viṣṇubhaktyabhāvādyā viṣayasaṃsargādyāśca doṣā mumukṣādimatā tyājyāḥ / mokṣādivirodhitvāt / yadyadvirodhi tattadarthinā tyājyaṃ dṛṣṭam / yathā'rogyavirodhyapathyaṃ tadarthinā / tathāca viṣṇubhaktyādikaṃ kāryamiti siddhayati / bhāvānuṣṭhānena vinābhāvaparityāgāyogāditi /

viṣṇau parānyatra tāratamyenetyuktaṃ vivṛṇoti- svādara iti //

svādaraḥ sarvajantūnāṃ saṃsiddho hi svabhāvataḥ /
tato 'dhikaḥ svottameṣu tadādhikyānusārataḥ // MAnuv_3,3.98 //

kartavyo vāsudevāntaṃ sarvathā śubhamicchatā // MAnuv_3,3.99ab //

NYĀYASUDHĀ: ādaraḥ snehaḥ / svabhāvataḥ saṃsiddha ityupakārādikaraṇamanapekṣyānādisiddha ityarthaḥ / anyathā sukhinaiva mayā bhāvyaṃ na jātu duḥkhinetyāśīrna syāditi hiśabdārthaḥ / tataḥ svaviṣayādādarādadhika ādaraḥ sākṣātsvottameṣu kartavyaḥ / evaṃ teṣāṃ teṣāmādhikyānusārato 'dhikaḥ kartavyo vāsudevāntam / vāsudeve tu niratiśayaḥ / śubhaṃ dhyānādikam / etaccopapādadiṣyate /

*10,167*

sakṛdanuṣṭheyāsakṛdanuṣṭheyasadānuṣṭheyabhedādaṅgamanekavidham /
ayaṃ tu kathamityapekṣāyāmāha- neti //

na kadācit tyajet taṃ ca krameṇainaṃ vivardhayet // MAnuv_3,3.99cd //

NYĀYASUDHĀ: taṃ viṣṇvādyādaram / na kevalaṃ na tyajetkintu kālakrameṇainaṃ vivardhayecca / svasameṣu svato 'dhameṣu ca kathamityapekṣāyāmāha- sameṣviti /

sameṣu svātmavat snehaḥ satsvanyatra tato dayā /
kāryaivamāparokṣyeṇa dṛśyate kṣipramīśvaraḥ // MAnuv_3,3.100 //

*10,167f.*

NYĀYASUDHĀ: kartavya iti vartate / tata uttamasamebhyo 'nyatrādhameṣu satsu dayā kāryā / yadi satsvityevocyeta tadottamasameṣvapi prasaṅgaḥ / tato 'nyatretyevoktāvasatsvapi prasaktiḥ / tato vargatrayādanyatrājñeṣvodāsīnyam / viparīteṣu vaiparītyaṃ cetyapi yojyam / evaṃ kriyamāṇe yamānāmupāsanotpattau jñānotpāde mokṣatiśaye cāṅgatvamiti sūcanāya puruṣārthamabhīpsatā śubhamicchatā dṛśyate kṣipramīśvara iti vicitroktiḥ / ata evopasaṃhāre trayasyāpi saṅkīrtanam /

*10,169*

doṣaparityāge 'pyasti viśeṣaḥ /
rāgādayo hi saṃsāramātanvate /
viparītajñānādayastu nityaṃ narakaṃ prāpayantītyato rāgādito 'tiśayena tyājyā ityāśayavāṃstatra śrutimāha- taditi //

tat tamo 'ndhaṃ vrajed viṣṇusamatvaṃ yo 'nupaśyati /
ramābrahmaśivādīnāmapi muktau kathañcana // MAnuv_3,3.101 //

kimutādhikyadṛṣṭestad guṇābhāvamaterapi /
doṣavetturabhedasya draṣṭurdraṣṭustathobhayoḥ // MAnuv_3,3.102 //

ityāha sacchrutis ... // MAnuv_3,3.103a //

NYĀYASUDHĀ: tatprasiddham / na kevalaṃ saṃsāre kintu muktāvapi kathañcana kenāpi dharmeṇa samatvam / ramābrahmaśivādīnāṃ viṣṇorādhikyadṛṣṭeḥ puruṣasyāndhatamasāvāptirbhavatīti kimuteti yojyam / viṣṇorguṇābhāvamaterviṣṇorjīvairjaḍaiścābhedasya draṣṭuḥ / ubhayorbhedābhedayoḥ /

svapakṣasādhanamupasaṃharati- teneti //

... tena samproktaguṇasaṃyutam /
upāsīta hariṃ dṛṣṭvā muktistenaiva jāyate // MAnuv_3,3.103a-d //

*10,170*

NYĀYASUDHĀ: prāk samproktairviṣayasaṃsargavarjanādibhirguṇaiḥ saṃyutaḥ / yadvā yogaśāstre samproktairyamādibhirguṇairaṅgaiḥ saṃyutaḥ / tenaiva tathāvidhenaivopāsena hariṃ dṛṣṭvā karmāṇi kṣapayato muktirjāyate /

idānīṃ yatpūrvapakṣiṇoktaṃ bhagavaddveṣiṇāmapi purāṇe muktiḥ kathyata iti tannirākaroti- dveṣāditi //

dveṣād yanmuktikathanaṃ śrutivākyavirodhi yat // MAnuv_3,3.104ab //

NYĀYASUDHĀ:
tasmādanyathā vyākhyātavyamiti bhāvaḥ /
tatprakāraṃ ca vakṣyati /
kiṃ tacchativākyamityato"mā nastenebhyo ye abhidruhaspade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ'; ityetadarthataḥ paṭhati- ripava iti //

*10,170f.*

ripavo ye tu rāmasya vimukhatvānnirāmiṇaḥ /
abhidrohapade nityamandhe tamasi te sthitāḥ // MAnuv_3,3.104c-f //

haridviṣastamo yānti ye caiva tadabhedinaḥ / tannirguṇatvavettārastasya doṣavido 'pi ca // MAnuv_3,3.105 //

NYĀYASUDHĀ: rāmo ramaṇaṃ tadasyāstīti rāmī bhagavannāmastasmānniṣkrāntāstasya vimukhā nirāmiṇa ityarthaḥ / ata eva tasya ripavaḥ / abhidrohapada ityasyaiva vyākhyānamandhetamasīti / nityaṃ sthitā bhavantīti śeṣoktiḥ / anena ye nirāmiṇo ripavo 'nneṣu bhogeṣu jāgṛdhurabhikāṅkṣāvantaste 'bhidruho 'bhito drohasya pade sthāne sthātuṃ yogyā yato 'tastebhyaḥ stenebhyo 'smānmāvocaḥ / na hyasmacchravaṇavānduḥkhamarhatīti yojanā sūcitā bhavati / idaṃ ca vāyuṃ prati vidyādevatāyā vacanam / tadabhedinastasya harerjīvādyabhedavādinaḥ /

*10,172*

kathametacchativirodha ityata āha- ityādīti //

ityādiśrutisandarbhād dveṣiṇastama īyate // MAnuv_3,3.106ab //

NYĀYASUDHĀ: smṛtiviruddhaṃ ca dveṣiṇāṃ mokṣakathanamityāśayavāṃstāḥ paṭhati- hiraṇyakaśipuśceti //

*10,172f.*

hiraṇyakaśipuścāpi bhagavannindayā tamaḥ /
vidhikṣuratyagāt sūno prahlādasyānubhāvataḥ // MAnuv_3,3.106c-f //

yadanindat pitā mahyaṃ tvadbhakte mayi cāghavān /
tasmāt pitā me pūyeta durantād dustarādaghāt // MAnuv_3,3.107 //

nindāṃ bhagavataḥ śṛṇvaṃstatparasya janasya vā /
tato nāpaiti yaḥ so 'pi yātyaghaḥ sukṛtāccyutaḥ // MAnuv_3,3.108 //

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
paraṃ bhāvamajānanto mama bhūtamaheśvaram // MAnuv_3,3.109 //

moghāśā moghakarmāṇo moghajñānā vicetasaḥ /
rākṣasīmāsurīṃ caiva prakṛtiṃ mohanīṃ śritāḥ // MAnuv_3,3.110 //

māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ /
tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān /
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu // MAnuv_3,3.111 //

āsurīṃ yonimāpannā mūḍhā janmani janmani /
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim // MAnuv_3,3.112 //

yo dviṣṭād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum /
kathaṃ sa na bhaved dveṣya ālokāntasya kasyacit // MAnuv_3,3.113 //

yo dviṣṭād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum / majjanti pitarastasya narake śāśvatīḥ samāḥ / ityādivākyasandohād dveṣiṇastama eva tu // MAnuv_3,3.114 //

*10,173*

NYĀYASUDHĀ: vivikṣurveśanasambhāvanāviṣayaḥ / āśaṅkāyāmacetaneṣūpasaṅkhayānamiti vacanāt / śvā mumūrṣatīti yathā / atyāgāttamaḥ / mama pitā mahyaṃ mannimittaṃ tvamanindat / mayi madviṣaye cāghavānaparādhavān / tasmādviṣṇuvaiṣṇavanindāparādhajādaghānnityanirayāt / nindādikaṃ ca dveṣamūlamiti prasiddhameva / narahariṃ prati prahlādasya vākyamidam / tataḥ sthānāt / nindāṃ śṛṇvato yadādhaḥpātastadā nindakasya kimu / mānuṣīṃ manuṣyasadṛśīm / ye māmavajānanti te moghāśādimanto bhavanti / teṣāṃ sukhaleśo 'pi na bhavati / ātmaparadeheṣu prerakatvena sthitam / saṃsarantyatreti saṃsārā dehāḥ / tasya vivaraṇamāsurīṣvevetyādi / loko janastasyāntaścaṇḍālādistatparyantasya /

kathametatsmṛtivirodha ityata āha- ityādīti //

ityādivākyasandohād dveṣiṇastama eva tu // MAnuv_3,3.114cd //

NYĀYASUDHĀ: jñāyata iti śeṣaḥ / tamo 'pi nirutthānamiti tuśabdaḥ /

ato yamādyaṅgamavaśyānuṣṭheyamiti siddham /

// iti śrīmannyāyasudhāyāṃ anubandhādhikaraṇam //

*10,177*

[======= JNys_3,3.IV: vidhyādhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ vidyādhikaraṇam //

// oṃ vidyaiva tu nirdhāraṇāt oṃ //

yadyapīdamadhikaraṇamanubandhādibhya ityataḥ pūrvaṃ tathāpyupāsanasvarūpāvagame satyeva tatsātharkyasamarthanasyāvasaro nānyatheti vyutkrameṇa vyākhyātam / tathāhi / na bhagavadupāsanaṃ kartavyaṃ vaiyarthyāt / naca sākṣātkārārtham / tasyāpi vyarthatvāt / naca mokṣaprayojano 'sāviti vācyam / cārvākadiśā mokṣasyaivābhāvāt /

bhāve vā jainādimatānusāreṇa sādhanāntarasādhyatvāditi prāpte mokṣasadbhāvaṃ tasyāpi bhagavaddarśanasādhyatvaṃ ca sādhayitumidamārabhyate /
yadyapi samayapāde cārvākādimatāni nirākṛtāni /
tathāpi mokṣatatsādhanaviyadūṣaṇaviśeṣavyutpādanārtho 'yaṃ prayatnaḥ /
tatra cārvākamataṃ tāvadanuvadati- naiveti //

vidyaiva tu nirdhāraṇāt | BBs_3,3.47 |

naiva mokṣa iti prāhurlokāyatamate sthitāḥ // MAnuv_3,3.115ab //

NYĀYASUDHĀ: evaśabdaḥ svarūpaniṣedhadyotanārthaḥ / anyathā puruṣaviśeṣādisambandhena niṣedho 'pi jñāyeta / tasmādupāsanaṃ vyarthamiti śeṣaḥ /

*10,178*

tarhi kaḥ puruṣārtho 'stītyata āha- bhoga iti //

bhogaḥ ... // MAnuv_3,3.115c //

NYĀYASUDHĀ:
srakcandanādiviṣayasukhānubhavo bhogaḥ sa puruṣārtho 'stīti prāhuriti sambandhaḥ /
bhogaścaihika eva na tu svargādigata ityāha- śarīreti //

... śarīraparyantaṃ ... // MAnuv_3,3.115c //

NYĀYASUDHĀ:
śarīrapātaparyantamityarthaḥ /
kutaḥ svargāpavargayorasattvamityata āha- bhasmībhāva iti //

... bhasmībhāvastato bhavet // MAnuv_3,3.115d //
iti ... // MAnuv_3,3.116a //

*10,179*

NYĀYASUDHĀ: tataḥ pātānantaraṃ śarīrasya bhasmībhāvo bhavet / idamuktaṃ bhavati / śarīrapātottarakālamātmanaḥ svargāpavargau vaktavyau / ātmā ca na śarīrātirikto 'sti / śarīraṃ ca pātottarakālaṃ naśyatyeva / tataḥ kasya tau syātāmiti / iti prāhuriti sambandhaḥ / śaṅkāsamāptau vetiśabdaḥ /

tadetatpramāṇābhāvena dūṣayaṃstāvatpṛcchati- taditi //

... tat kena mānena dṛṣṭaṃ ... // MAnuv_3,3.116ab //

NYĀYASUDHĀ: mokṣo naivāstīti vākyārthaṃ taditi parāmṛśati /

kena māneneti /
pratyakṣeṇa vā taditareṇa vetyarthaḥ /
dṛṣṭamavagatam /
dvitīyastāvaccārvākeṇa nāṅgīkartuṃ śakyata ityāśayavānāha- pratyakṣeti //

... pratyakṣavādinā // MAnuv_3,3.116b //

NYĀYASUDHĀ:
pratyakṣamekameva pramāṇaṃ nānyadityabhyupagacchatā /
pūrveṇa sambandhaḥ /
ādyaṃ nirākaroti- nahīti //

nahi pratyakṣamānena mokṣābhāvo 'vasīyate // MAnuv_3,3.116cd //

*10,179f.*

NYĀYASUDHĀ: anumānādikaṃ tāvatparasya mānaṃ na bhavati / yacca mānatvenāṅgīkṛtaṃ pratyakṣaṃ teneti yāvat / mokṣo hi nāma paramānandāvāptiviśiṣyātyantikī duḥkhanivṛttiḥ / tadabhāvaścaivamavagantavyaḥ / nāsti ko 'pi puruṣaḥ paramānandānubhavī sarvo 'pi duḥkhī ceti / naca puruṣāntaravartinī sukhaduḥkhe tadabhāvau vā puruṣāntarapratyakṣaviṣayāviti kathaṃ mokṣābhāvaḥ pratyakṣeṇāvasīyeteti hiśabdārthaḥ /

*10,181*

mā bhūtpramāṇābhāvena mokṣābhāvaniścayaḥ / tatsadbhāvaniścayo 'trapa durghaṭa eva / pramāṇābhāvāt / tāvattatra pratyakṣaṃ pramāṇam / parapuruṣavartinoḥ paramānandaduḥkhābhāvayoḥ parapratyakṣasya sāmarthyābhāvāt / svaniṣṭhastu tadabhāva eva pratyakṣeṇokṣyate / nāpi pratyakṣādanyat / tatprāmāṇyasiddheḥ / tataśca sādhakabādhakapramāṇābhāvādapratipattirnityasaṃśayo vā mokṣe syāditi nopāsanānuṣṭhānaṃ sambhavatīti / maivam / pratyakṣeṇa tāvanmokṣaniścayopapatteḥ /

*10,182*

nanūktamatra pratyakṣasya tatra sāmarthyaṃ nāstīti tatrāha- ghaṭata iti //

ghaṭate muktidṛṣṭistu puruṣeṇa mahīyasā // MAnuv_3,3.117ab //

NYĀYASUDHĀ: yadyapi prākṛtānāṃ pratyakṣaṃ na mokṣaṃ gocarayituṃ kṣamate / tathāpi mahattamapuruṣapratyakṣeṇa mokṣaniścayo yujyata eva / tadīyapratyakṣāvagamaśca pareṣāṃ tadvākyena bhaviṣyatīti bhāvaḥ / nanu kartṛkarmaṇoḥ kṛtītyatra ṣaṣṭhayā bhavitavyaṃ kathaṃ tṛtīyā / śeṣavivakṣāyāṃ ṣaṣṭhī vihitā / nacātra śeṣavivakṣeti cenna / asminyoge śeṣagrahaṇasya nivṛttatvāt / ucyate / hetāveṣā tṛtīyā / na kartari karaṇe vā / mahīyasā puruṣeṇa hetunā karaṇena vā tadīyapratyakṣeṇeti yāvat / itareṣāṃ muktidṛṣṭirmuktisadbhāvaniścayo ghaṭata iti / yadvā muktiviṣayā pratyakṣadṛṣṭirghaṭate / katham / yato mahīyasā puruṣeṇaṣakṣyate mokṣa iti vadāma iti yojanā / athavā kriyamāṇeti padādhyāhāre na doṣaḥ /

*10,187*

evaṃ tarhi mayāpi vaktuṃ śakyata eva /

yadyapi parapuruṣavartī mokṣābhāvo 'smadādīnāṃ na pratyakṣaḥ /
tathāpi mahīyasaḥ puruṣasya lokāyatācāryasya pratyakṣa eva /
tadavagamaścāsmākaṃ tadvākyena bhaviṣyatīti /
tathāca satpratipakṣatayā punaraniścaya evetyata āha- netīti //

neti vakturmahattvaṃ tu kathañcana na vidyate // MAnuv_3,3.117cd //

NYĀYASUDHĀ: kasminnapi puruṣe vartamāno 'nāgato vā mokṣo nāstyevetyahaṃ pratyakṣeṇekṣa iti vaktustviti sambandhaḥ / mahattvameva na vidyate kuto mahīyastvamityevaśabdārtho vā tuśabdaḥ / mahattvamiha bahuprakāramapekṣitam / itarapuruṣāpratyakṣārthasākṣātkāritvaṃ tadupayuktāsādhāraṇadharmavattvaṃ yathārthavāditvaṃ ceti / tatraikaprakāramapi na lokāyatācāryasya vidyate / kutastena satpratipakṣatāśaṅkā mokṣavādināṃ mahāpuruṣāṇām /

kuta ityata āha- sādhayanniti //

sādhayan sarvasāmānyaṃ kathameva viśeṣavān // MAnuv_3,3.118ab //

*10,187f.*

NYĀYASUDHĀ: dharmādyabhāvapratipādanena sarveṣāṃ puṃsāṃ samānatvaṃ sādhayaṃllokāyatācāryaḥ kathamevetarebhyo 'tiśayavānbhavati / na kathañcit / etaduktaṃ bhavati / puruṣāntarāpratyakṣasya parapuruṣagatasya mokṣābhāvasya sākṣātkaraṇe lokāyatācāryasyetarebhyo viśeṣeṇa bhāvyam / anyathetareṣāmapi tatprasaṅgāt / na cāsāvasti / tapasā yogena vā janito dharmaviśeṣastathā / sa cetareṣāmiva svātmano 'pi nāstīti tenaiva sādhitam / ataḥ kāraṇābhāvāditaravattasyāpi parapuruṣavartimokṣābhāvasākṣātkaraṇaṃ nāstyeveti niścīyate / tata evāhaṃ mokṣābhāvaṃ sākṣātkaromīti tadīyavacanamayathārthameva / bhūtapariṇāmaviśeṣa evātiśayo 'stviti cet / sa kiṃ pratyakṣo 'pratyakṣo vā / nādyaḥ / anupalambhāt / yādṛśatādṛśasya prakṛtaphalahetutve mānābhāvāt / anyathātiprasakteḥ / na dvitīyaḥ / atīndriyārthaṃ nirākurvatā tenaivetaravadātmanyapi tadabhāvasya sādhitatvāditi /

*10,189*

yathā yuṣmābhirabhidhīyate nāstyeva mokṣābhāvasākṣātkārī mahāpuruṣa iti tathā ahamapi vadāmi /
nāstyevāsau mahīyānpuruṣo yaḥ pratyakṣeṇa mokṣamīkṣeta /
pramāṇābhāvāditi /
tathāca punaraniścaya evetyata āha- dṛśyanta iti //

dṛśyante puruṣā loke parāvaravido 'pica // MAnuv_3,3.118cd //

aparokṣadṛśo yoganiṣṭhāścāmalacakṣuṣaḥ /
pratyakṣaṃ devatāṃ dṛṣṭvā tatprasādāptabhūtayaḥ // MAnuv_3,3.119 //

jñānavijñānapārajñā ... // MAnuv_3,3.120a //

NYĀYASUDHĀ:

na kevalameka iti bhāvaḥ /
loke 'sminneva bhūmaṇḍale /
te ca vasiṣṭhādayaḥ /
teṣāṃ mahīyastvamāha- jñānavijñānapārajñā iti //

atra viṣayibhyāṃ viṣayāvupalakṣyete /
sāmānyaviśeṣākārapārajñāḥ /
na kevalaṃ vartamānāśeṣavidaḥ kinnāma parāvaravido 'pi /
tatkimanumānādinā netyāha- aparokṣadṛśaśceti //

asmadādibhyaḥ ko viśeṣasteṣāmityata uktaṃ yoganiṣṭhāścāmalacakṣuṣa iti /
yoganiṣṭhājanitaviśiṣyādṛṣṭena divyadṛṣṭayaḥ /
kintenaiva netyāha- pratyakṣamiti //

yogasāmarthyena paradevatāṃ sākṣādupalabhya tanprasādāsāditaprakāśādyaiśvaryavantaḥ /
vasiṣṭhādayo yogardhisampannayā divyayā dṛṣṭayā paramapuruṣavartinaṃ mokṣaṃ sākṣātkurvāṇāḥ pratyakṣeṇaiva dṛśyante 'to na mokṣāniścaya iti /
asmadādibhiranupalabdhatvātte na santītyata āha- niṣiddhayanta iti //

... niṣiddhayante kathaṃ nṛbhiḥ // MAnuv_3,3.120b //

NYĀYASUDHĀ: nṛbhirityanena mandabhāgyaiḥ parimitā viviktadeśaparicayavadbhiriti sūcayati / nahi te vaṇigvīthyāṃ vartante / yena yuṣmābhirupalabhyeran / ato viprakarṣādanupalabhyamānā na niṣeddhuṃ śakyanta iti bhāvaḥ /

*10,190*

nanu puruṣasvarūpamātre na vipratipattiḥ /
teṣāṃ mahīyastvaṃ tu kuta ityata āha- dṛśyate ceti //

*10,191*

na kevalaṃ puruṣāḥ kintu teṣāmatimāhātmyaṃ mahīyastvaṃ ca dṛśyate / katham / atimahaujasām / etaduktaṃ bhavati / dṛśyante tāvadvindhyasthaganasamudrapānādīni teṣāmatimahāntyojāṃsi / tāni ca mahaiśvaryakāryāṇi / naca kāryāṇi vinā kāraṇairbhavitumarhanti / mahaiśvaryeṣu ca sārvajñāparanāmakaṃ prākāśyamiti teṣāṃ mahīyastvasiddhiriti /

*10,192*

nanu tadīyaṃ mokṣaviṣayaṃ pratyakṣaṃ pareṣāṃ kutaḥ siddham /
tadvākyāditi cenna /
teṣāṃ vipralambhakatvopapatterityata āha- yadīti //

yadi te 'pi niṣiddhayante kiṃ noktiste niṣiddhayate // MAnuv_3,3.121ab //

NYĀYASUDHĀ: vipralambho hi prayojanamūlo bhavati / naca teṣāṃ prayojanānusandhānaṃ sambhavati / āptasamastaiśvayartvāt / prayojanāntarasya cāpramitatvāt / evaṃbhūtā api te yogino yadi vipralambhakā iti niṣiddhayante / tadīyaṃ vākyaṃ vipralambhamūlatvena nirākriyata iti yāvat / tadā te tvadabhyupagatā lokāyatācāryoktiḥ kiṃ tathaiva na niṣidhyate / sāpi vipralambhamūleti kalpayitvānādaraṇīyā syāt / aviśeṣāditi yāvat /

etenaitadapi nirastam / viprakaṣarvaśādasmābhiranupalabhyamānā api yoginastanmāhātmyaṃ tadīyaṃ svapratyakṣaviṣayaṃ vākyaṃ cāsmābhiḥ kuto 'vagantavyam / itihāsapurāṇebhya iti cenna / teṣāmapramāṇatvāditi / doṣadarśanena hi teṣāmaprāmāṇyaṃ kalpyam / naca tatra pramāṇamasti / vākyatvenaiva prāmāṇyapratiṣedhe lokāyatācāryokterapi tatpratiṣedhaprasaṅgāditi /

*10,193*

na lokāyatācāryoktirvipralambhaśaṅkayā nirākriyate /
pratyakṣasaṃvādena prāmāṇyaniścayāditi cetsamaṃ prakṛte 'pītyāha- yadukteti //

yaduktavākyaprāmāṇyaṃ pratyakṣeṇopalabhyate // MAnuv_3,3.121cd //

NYĀYASUDHĀ:
yairyogibhiruktānāṃ vākyānāṃ prāmāṇyaṃ pratyakṣeṇa pratyakṣasaṃvādenopalabhyante te 'pīti pūrveṇānvayaḥ /
kathamityata āha- varādayo 'pīti //

varādayo 'pi taddattāḥ sadā satyā bhavanti hi // MAnuv_3,3.122ab //

NYĀYASUDHĀ: tairyogibhirdattā varāḥ śāpāśca sadāvyabhicāreṇa satyā bhavanti / hi yasmāttasmāditi pūrveṇaiva sambandhaḥ / te prasannāḥ santastavedaṃ bhadraṃ bhaviṣyatīti vā kupitāḥ santastavedamabhadraṃ bhaviṣyatīti vā yadāhustattathaiva bhavatpratyakṣeṇopalabhyata iti /

syādetat / pratyakṣayogyārthe bhavatu tatsaṃvādena tadīyaṃ vākyaṃ pramāṇam / atīndriye tu mokṣādau kathamiti / evaṃ tarhi lokāyatācāryavacanamapi pratyakṣayogyārthe tatsaṃvādena pramāṇamastu / atīndriye tu mokṣābhāvādau kathamiti samānam /

atha manyase pratyakṣayogyārthe tāvattadīyaṃ vacanaṃ pratyakṣasaṃvādyevopalabdham / tenātīndriyārthaviṣaye 'pi tatra viśvasimaḥ / loke tathopalambhāditi / tadidaṃ prakṛte 'pi samānam / tadidamuktamanuktasamuccayārthenāpipadena /

*10,194*

evaṃ satpratipakṣatānirāsāya yogināṃ mokṣapratyakṣavādasya prāmāṇyam, aprāmāṇyaṃ ca lokāyatācāryasya mokṣābhāvapratyakṣokterupapāditam /
hetvantareṇāpi tadaprāmāṇyamupapādayati- aprāmāṇyamiti //

aprāmāṇyaṃ tadukteśca vṛthāvācāvasīyate // MAnuv_3,3.122cd //

NYĀYASUDHĀ: hetusamuccaye caśabdaḥ /

vṛthāvāceti bhāvapradhāno nirdeśaḥ /
vṛthātvādityevokte tṛṇādidarśane vyabhicāraḥ syāt /
tadarthaṃ vāggrahaṇam /
kathaṃ lokāyatācāryoktervṛthātvamityata āha- na hīti //

na hi prayojanaṃ kiñcit paralokanivāraṇāt // MAnuv_3,3.123ab //

NYĀYASUDHĀ: paralokasya mokṣādernivāraṇāt nāstitvapratipādanāllabhyaṃ kiñcitprayojanaṃ nāstītyetatprasiddhameva / tathāhi / tadukteradṛṣṭaṃ vā prayojanaṃ syāddṛṣṭaṃ vā / na tāvadadṛṣṭam / paralokanivāraṇāt / adṛṣṭaṃ hi svargādāvupabhogyaṃ vā syāddehāntareṇehaiva vā / nādyaḥ / svargādeḥ paralokasya pareṇa pratiṣiddhatvāt / na dvitīyaḥ / dehātmavādināsyātmanaḥ paralokasya dehāntarasya nivāraṇāt / nāpi dṛṣṭam / pratipādakapratipādyayorarthakāmalābhānupalambhāditi /

*10,195*

vaidikānāṃ dharmādharmavyavasthāpakairvavacanairuparuddhakāmabhogānāṃ prāṇināṃ dharmādyabhāvāpratipādanena kāmopabhogoparodhanivṛttirūpaparopakārastāvadācāryasya prāṇināṃ dharmādyabhāvapratipādanena kāmopabhogoparodhanivṛttirūpaparopakārastāvadācāryasya prayojanamasti / yadyapyupakāro na svarūpeṇa prayojanam /

nāpyadṛṣṭahetutvena /
tathāpyupakartāraṃ pratyupakurvantyeva /
vineyānāṃ ca kāmopabhogoparodhanivṛttirevāsti prayojanam /
tatkathaṃ vṛthātvamityata āha- vṛthā vācamiti //

vṛthāvācaṃ vṛthā hanyād yadi tasya kimuttaram // MAnuv_3,3.123cd //

NYĀYASUDHĀ: atra vṛthāvācamiti sādhyanirdeśaḥ / evamapi vṛthāvāktvaṃ na parihāryamiti / adṛṣṭaprayojanarahitavācamiti vā / yadi kaścittamācāryaṃ vineyaṃ vā vṛthaiva hanyāttadā taṃ prati tasya kimuttaram / na kiñcit /

etaduktaṃ bhavati / na sta eva dharmādharmau, atastvayā niraṅkuśena kāmopabhogaḥ karaṇīya ityācāryeṇa bodhito 'ntevāsī tadīyakamanīyakāntādyapahārārthaṃ taṃ hanyādeva, tadāsya kā pratikriyā / upakarturapakāro mahāpratyavāyaheturiti chāndasoktestenaiva tyājitatvāt / upakartāraṃ pratyupakurvantītyetadapi dharmādivāsanāyāṃ satyāmeva / sā tu tenaiva niśśeṣitā / ato nāstyevācāryasya prayojanam / pratyuta svajīvanahānilakṣaṇo 'nartha eva evaṃ vineyānāmapyanyonyadhanavanitādyapahārāyaparasparavadhādāveva pravṛttiḥ na tu kāmopabhogāvasaraḥ / mahatānarthenākrānto 'lpīyānkāmopabhogo 'nartha eveti /

*10,196*

astvevaṃ lokāyatācāryoktervṛthātvamanarthahetutvaṃ ca /
tathāpyaprāmāṇyaṃ kuta ityata āha- sveti //

svajīvanavirodhāya vadan kiṃ nāma buddhimān // MAnuv_3,3.123ef //

NYĀYASUDHĀ: svaśabdaḥ pareṣāmapyupalakṣakaḥ / vyarthaṃ ceti śeṣaḥ / vyarthānarthahetuvāktvena lokāyatācāryasyāprekṣāvattvamanumīyate / tatastadvacanasyāprāmāṇyamiti śeṣaḥ / uktaścāyamarthaḥ prayojanādhikaraṇe /

*10,197*

uktamarthaṃ buddhayārohāya saṅkṣipyāha- prāmāṇyaṃ iti //

prāmāṇye saṃśayaḥ kiṃ syāt tayoḥ puruṣayorapi /
svajīvanaviruddhoktirajño dṛṣṭasya cāpi saḥ // MAnuv_3,3.124 //

yaścātīndriyadevoktiśrotā dṛṣṭaparāvaraḥ / atītānāgataṃ sarvaṃ lokānubhavamāpayan // MAnuv_3,3.125a-c //

*10,198*

NYĀYASUDHĀ: (atra) prāmāṇyaśabdenāptatvamucyate / kimityākṣepe / apiśabdo garhāyām / svetyupalakṣaṇam / dṛṣṭasya darśanayogyasyāpi bahorarthasya / caśabdo viśeṣaṇasamuccaye / devoktītyatīndriyāntarasyāpyupalakṣaṇam / svoktaṃ sarvaṃ pratyakṣasaṃvādena lokānubhavaṃ lokāśvāsaṃ prāpayan /

yaḥ svajīvanaviruddhoktitvādiviśeṣaṇo lokāyatācāryo yaścātīndriyadevoktiśrotṛtvādiviśeṣaṇo yogī tayorapi puruṣayoḥ prāmāṇye saṃśayaḥ syātkiṃ, na syādeva / kintvādyasyāprāmāṇyameva dvitīyasya prāmāṇyameva niścīyata iti yojanā /

*10,199*

evaṃ nimittābhāvenāsambhāvitātīndriyajñānasya kāmukatvādinā sambhāvitavipralambhasya lokāyatācāryasya yogardhisampadā sambhāvitasārvajñāvāptasamastaiśvaryavattvādinātyantāsambhāvitavañcakatvātpratyakṣasaṃvādivacaso yoginaḥ prati, pratipakṣatvāsambhave (na) tadvacanāvagatena tatpratyakṣeṇa mokṣaḥ siddhayatītyuktam /
idānīṃ vedenāpi taṃ siṣādhayiṣustatprāmāṇye vipratipannaṃ prati kiṃ saṃvādarahitatvādvedasyāprāmāṇyamucyate /
uta vākyatvādunmattavākyavat /
athavonmattavākyādaniścitaviśeṣatvādatha(vā) bādhitatvaditi vikalpyādye 'pi kiṃ sarvasya saṃvādo nāsti utaikadeśasyeti vikalpyādyaṃ nirācaṣṭe- ata iti //

ataḥ pratyakṣagamyatvād vedamātvasya ca sphuṭam // MAnuv_3,3.125ef //

NYĀYASUDHĀ: vaidikānuṣṭhānavatāṃ tatphalasiddherdṛṣṭatvādityarthaḥ / pratyakṣagamyatvāt pratyakṣasaṃvādena siddhatvāt / pramāṇasamuccaye caśabdaḥ / vedena ca mokṣasiddhiriti / anena sarvasyāpi vedasya pramāṇāntarasaṃvādo nāstītyetadasiddham / aiśvaryādisādhanatayā yogādikamupadiśato vedabhāgasya saṃvādadarśanādityuktaṃ bhavati / mokṣapratipādakāni ca vedavākyāni tatra tatrodāhṛtānyeva draṣṭavyāni / phalavisaṃvādo 'pi vedasya dṛśyata iti cenna / tasya kartṛkarmādivaiguṇyahetutāyāḥ prāguktatvāt / tadidamuktaṃ sphuṭamiti /

ādye dvitīyaṃ dūṣayati- yadīti //

yadyāgamasya no mātvamakṣajasya tathā bhavet // MAnuv_3,3.126ab //

NYĀYASUDHĀ: yadi bhāgaviśeṣasya saṃvādābhāvena kṛtsnasyāpi āgamasya no mānatvam apramāṇatvamityucyate tarhi akṣajasya pratyakṣamātrasya tathā apramāṇatvaṃ bhavet / asthātsukhādiviṣayasya pratyakṣasya saṃvādābhāvāt /

yadi ca saṃvādarahitasyaiva vedabhāgasya no mānatvamityucyate tadāsmatsukhādiviṣayasya pratyakṣasyāprāmāṇyaṃ bhavedeveti /
yadyapi yogipratyakṣasaṃvā(do 'sti tathā)daḥ prāguktastathāpi taditarapramāṇāpekṣayedamuditaṃ veditavyam /
syādetat /
pratyakṣaṃ svata eva pramāṇaṃ tatra kiṃ saṃvādenetyata āha- yadyakṣajasyeti //

*10,200*

yadyakṣajasya mātvaṃ syādāgamasya kathaṃ na tat // MAnuv_3,3.126cd //

NYĀYASUDHĀ: yadi saṃvādena vinākṣajasya svata eva pramāṇatvaṃ syāttarhi āgamasya tat svata eva prāmāṇyaṃ kathaṃ na bhavet- aviśeṣādbhavedeva /

*10,201*

dvitīyaṃ nirākaroti- yadyāgamasyeti /
yadi vākyatvamātreṇonmattavākyavadāgamasya na mānatvamityucyate /
tarhyakṣajatvena śuktirajatādiviṣayākṣajavatstatstambhādyakṣajasyāpyaprāmāṇyaṃ syādaviśeṣāt /
nirdeṣatvātstambhādiviṣayamakṣajaṃ pramāṇamityata āha- yadyakṣajasyeti //

yadi nirdeṣatvātstambhādiviṣayasyākṣajasya pramāṇatvaṃ syāttarhyāgamasyāpi tata eva kathaṃ na bhavet / na hyapauruṣeyasya sadoṣatā sambhavati / veda ityupakramāttathaiva vaktavye yadāgamasyeti vadati tadanenaiva nyāyena pauruṣeyāgamasyāpi prāmāṇyaṃ sādhanīyamiti sūcayitum /

*10,202*

tṛtīyaṃ nirākaroti- loketi //

lokavākyād viśeṣaścāvyabhicāreṇa siddhayati // MAnuv_3,3.126ef //

NYĀYASUDHĀ: unmattādivākyāt / viśeṣo vedasya / avyabhicāreṇa bādharāhityena / nahi vaidiko 'rthaḥ pratyakṣasiddho yena tattatra bādhakatayāvakāśaṃ labheta /

etena caturtho 'pi nirastaḥ /

tadevaṃ pratyakṣāgamābhyāṃ mokṣaṃ sādhayatehāmutra phalabhogavairāgyavatāṃ yogināṃ pravṛttiḥ saphalā prekṣāvatpravṛttitvātsammatavadityanumānamapi sūcitam / anumānaprāmāṇyaṃ ca prāgeva samarthitam /

*10,203*

apare purananumimate / duḥkhasantatiratyantamucchidyate santatitvāddīpajvālāsantativaditi / tadasat / sakalajīvagataduḥkhasantatipakṣīkāreṃ'śe bādhitatvāt / nityasaṃsāriṇāṃ keṣāñcitsattvasya tairapyaṅgīkṛtatvātsamarthayiṣyamāṇatvācca / tadvayatiriktajīvagataduḥkhasantatipakṣīkāre tu tatraiva vyabhicārāt /

pārthivaparamāṇurūpādisantāne vyabhicārācca / sarvamuktipakṣe phalamūlayorabhāvena so 'pyatyantamucchidyata eveti cenna / sarvamuktipakṣasyaiva nirākariṣyamāṇatvāt / kālakṣaṇasantāne vyabhicārācca /

kiñca duḥkhasantatiśabdena duḥkhānyevocyante uta taddharmaḥ kaścit / ādye siddhasādhanatā / mokṣamanaṅgīkurvatāpi duḥkhānāṃ vināśitābhyupagamāt / ata evātyantamityuktamiti cet / ko 'syārthaḥ / kiṃ sarvāṇyapi duḥkhānyucchidyanta iti / uta niḥśeṣatayocchidyanta iti / athavā tatra duḥkhāntarānutpādeneti / na prathamaḥ / siddhasādhanatānistārāt / sarveṣāmapi duḥkhānāṃ pareṇānityatāyāḥ svīkṛtatvāt / ata eva na dvitīyaḥ / na hi duḥkhaṃ sāvayavadravyam / yena saśeṣamucchidyata iti śaṅkayeta / na tṛtīyaḥ / dṛṣṭāntasya sādhyavikalatvāt / nahi dīpajvālāsantatirevamucchidyate / tatraiva punarjvālāntarodayasambhavāt / na dvitīyaḥ / duḥkhadharmo hi jātirvā tadanyo vā / ādye 'pasiddhāntaḥ / jāternityatvāṅgīkārāt / na dvitīyaḥ / āśrayāsiddheḥ / guṇeṣu jātivyatiriktadharmānaṅgīkārāt / aṅgīkāre 'pyarthāntaratā syāt / nahi duḥkhadharmasya kasyacidvināśasiddhau mokṣasiddhiriti /

*10,206*

ātmā kadāciddhvastāśeṣaviśeṣaguṇo vibhutve sati kāryaviśeṣaguṇavattvāt mahāpralayāvasthāyāmākāśavaditi cāsat / sarvātmapakṣīkāre parameśvarātmani bādhāt / asiddheśca / jīvātmapakṣīkāre 'pi saṃsāryekasvabhāvānāṃ jīvānāṃ svayamevorarīkṛtatvena tatra bādhāt / tadatiriktajīvapakṣīkāre tatraivānaikāntyāt / jīvātmanāṃ vibhutvābhāvenāsiddheśca /

ātmatvaṃ kadāciddhvastāśeṣaviśeṣaguṇadravyaniṣṭhamiti pratijñārtha iti cenna / tathā sati hetorasiddhiprasaṅgāt / jātitvaṃ heturiti cenna / pūrvānumānadoṣāparihārāt / ghaṭatvādāvanaikāntikatvācca /

aśeṣaviśeṣaguṇaśūnyadravyaniṣṭhamiti pratijñārtha iti cenna / saguṇānāmeva dravyāṇāmutpādasya samarthitatvāt / vibhukāryaviśeṣaguṇavadvṛttijātitvasya hetutvānna ko 'pi doṣa iti cenna / kāryaviśeṣaguṇavatpadasya vaiyarthyāt / tattyāge 'pyarthāntaratvāt / aśeṣaviśeṣaguṇadhvaṃso na mokṣa iti vakṣyamāṇatvāt /

*10,212*

etena devadatto devadattādharmasamānakālīnadevadattagatatvānadhikaraṇaduḥkhadhvaṃsādhikaraṇaṃ duḥkhitvādyajñadattavaditi viśiṣyavyatirekyanumānamapi nirastam / arthāntaratāparihārādityāstāṃ prapañcaḥ /

*10,213*

idānīṃ jainoktamokṣasādhanaṃ dūṣayitumanuvadati- astīti //

asti mokṣo 'pi dharmeṇa yathārthajñānato 'pi ca // MAnuv_3,3.127ab //

*10,214*

NYĀYASUDHĀ:
yadidaṃ mokṣāstitvaṃ samarthitaṃ tatsādhviti jaināḥ prāhuriti sambandhaḥ /
aṅgīkṛtaścenmokṣasadbhāvastadā tatsādhanamapi kiñcidaṅgīkāyarmeva /
tathāca kā vipratipattirityāśayavānpṛcchati- apīti //

kiṃ tarhītyarthaḥ /
uttaramāha- dharmeṇeti //

labhyata ityāhuḥ / apicāvitaretarasamuccaye / yadyapi mokṣaṃ tatsādhanaṃ cābhyupayanti jaināstathāpi tadviśeṣe vipratipadyante / yataḥ samyagjñānasamyakcāritryasamuccayasādhyaṃ mokṣamāhurityāśayaḥ / samyagdarśanaṃ yadyaparokṣajñānaṃ tadā yathārthagrahaṇenaiva gṛhītam / yadi ca svasamayaparipālanaṃ tadā dharmagrahaṇeneti pṛthaggrahaṇaṃ vyarthamiti sūcayituṃ dvayoreva grahaṇam /

dharmajñānasamuccayasādhyatvaṃ mokṣasya kathañcidasmābhirapyaṅgīkriyate /
ato vipratipattyanantaraṃ darśayati- prāmāṇyamiti //

prāmāṇyamanumāyāśca jinasyāptatvasādhane // MAnuv_3,3.127cd //
tadvākyād dharmasajjñānavijñaptirbhavatīti ca // MAnuv_3,3.128ab //

NYĀYASUDHĀ: jina āpto 'ssvalitavākyatvādityādyanumāyāḥ / caśabdājjinadarśināṃ vākyasya ca / tadvākyāt jinavākyāt / iti ca jaināḥ prāhuḥ / anumā(nā)dyavagatāptabhāvajinavākyānmokṣasādhanasiddhimāhuḥ / natu svataḥ pramāṇādvedādityāśayaḥ / mokṣasādhanaviṣayāṃ vipratipattiṃ darśayitumupakramya pramāṇavipratipattipradarśanamasaṅgatamiti cenna / sādhanajñāpakasyāpi sādhanatvāt /

dharmajñānasvarūpe 'pi vipratipattiṃ darśayati- dharma iti //

dharmo 'hiṃsāparo nānyo jñānaṃ pudgaladarśanam // MAnuv_3,3.128cd //
iti jaināḥ ... // MAnuv_3,3.129a //

NYĀYASUDHĀ: ahiṃsā parā pradhānabhūtā yasminsa tathoktaḥ / etadasmākamapi sammatamityata uktamanyo hiṃsāsahito yajñādirna dharma iti / ātmaviviktatvādirūpeṇa pudgalasya dehasya darśanam / yadvā pudgalasyātmano dehādiviviktatayā darśanam / atrāpi nānyadyatsiddhāntinā vivakṣitamityanuvartate /

*10,217*

dūṣayati- kathamiti //

... kathaṃ tat syāt pramāṇamanumānataḥ // MAnuv_3,3.129ab //

NYĀYASUDHĀ: tajjinavākyamanumānena pramāṇamiti pratipattavyaṃ kathaṃ syāt / anumānena vākyena ca jinasyāptatvamavadhāryāptavākyatvānumānena mokṣasādhanaṃ dharmaṃ jñānaṃ ca pratipādayato jinavākyasya prāmāṇyāvadhāraṇaṃ yaduktaṃ tannopapadyata ityarthaḥ /

kuto nopapadyata ityato hetuṃ vaktumupodghātatvena pratyakṣānumānāgamasvarūpaṃ krameṇa tāvadāha- viṣayāniti //

viṣayān prati sthitaṃ hyakṣaṃ pratyakṣamiti gīyate /
pratyakṣaśabdānusārādanumeti prakītirtā // MAnuv_3,3.129c-f //

ā samantād gamayati dharmādharmau paraṃ padam / yaccāpyatīndriyaṃ tvanyat tenāsāvāgamaḥ smṛtaḥ // MAnuv_3,3.130 //

NYĀYASUDHĀ: viṣayānnirdeṣānprati sthitaṃ taiḥ sannikṛṣṭamakṣamaduṣyamindriyam / jātāvekavacanam / yasyendriyasya yo viṣayo 'nvayavyatirekābhyāmavagatastenādoṣeṇa sannikṛṣṭamaduṣyaṃ tatpratyakṣamityarthaḥ / anena prādisamāso 'yaṃ nāvyayībhāva iti sūcitam / tathā sati pratyakṣasyeti ṣaṣṭhī na śrūyeta / yadyapi pratisthitamakṣaṃ pratyakṣam / tathāpi yogyatayā viṣayāṇāṃ sambandha iti hiśabdenācaṣṭe /

*10,218*

pratyakṣaśabdānusārāt / pratyakṣāgamānusāreṇaiva mānatvam / anusaraṇaṃ ca tadgṛhītadharmyādimattvaṃ tadabādhitāpratibaddhaviṣayatvaṃ ca / prakīrtitānumeti śeṣaḥ / yānumā prasiddhā sāsmānnimittādanumeti prakītirtā / yadyapyanusṛtā mānumā tathāpi sāmarthyātpratyakṣādisambandhaḥ / anumānamūlānumāpyantataḥ pratyakṣādimūlaivetyuktaṃ prāk /

ā ityanuvādena samantāditi vyākhyānam / samyak cetyapi grāhyam / gamayati jñāpayati / karaṇe kartṛtvopacāraḥ / grahavṛdṛniścigamaścetyakartari kārake bhāve vā apo vidhānāt / anupramāṇaviṣayaṃ cedaṃ vyākhyānaṃ jñātavyam / yacca dharmādibhyo 'nyadatīndriyamapiśabdādananumitaṃ ca / tuśabdo 'vadhāraṇe / tenaiveti sambaddhayate / yadyapyā samyak samantātsarvaṃ gamyate anenetyāgamaḥ / tathāpi pratyakṣānumānāgate 'rthe tasya vaiyarthyādatīndriyamapītyuktam / tasya vivaraṇaṃ dharmetyādi / ya āgamaḥ prasiddho 'sau / JOSHI-24

*10,225*

nirvacanamātramevaitatpratyakṣādiśabdānām /
naca nirvacanalabhyo 'rtho 'tivyāptiparihāreṇāvaśyambhāvītyasti niyamaḥ /
vyāghraparṇyādiṣvabhāvāditi na mantavyamityāśayavānāha- eteneti //

*10,226*

etena kāreṇenaiva tattanmānatvamiṣyate // MAnuv_3,3.131ab //

NYĀYASUDHĀ:

tattanmānatvaṃ pratyakṣādīnāṃ pratyakṣāditvaṃ pratyakṣādiśabdavācyatvamiṣyate prāmāṇikaiḥ /
pratyakṣādiṣu pratyakṣādiśabdapravṛttau nimittamevaitat /
natu nirvacanamātralabhyo 'rtha ityarthaḥ /
kuta ityata āha- svarūpaṃ hīti //

svarūpaṃ hi tadeteṣām ... // MAnuv_3,3.131c //

NYĀYASUDHĀ:
tat nirdeṣaviṣayasannikṛṣṭanirdeṣendriyatvādikam eteṣāṃ pratyakṣādīnāṃ svarūpaṃ lakṣaṇaṃ hi ityarthaḥ /
lakṣaṇaṃ hi śabdapravṛttinimittaṃ bhavati /
etadapi kuta ityata āha- anyatheti //

... anyathāsiddhimānataḥ // MAnuv_3,3.131d //

NYĀYASUDHĀ: anyathāsiddhiśca tanmānaṃ ca / prakārāntareṇa pratyakṣādilakṣaṇānāṃ nirūpayitumaśakyatvādityarthaḥ / tathācoktam /

*10,227*

tataḥ kiṃ yadyevaṃ pratyakṣādisvarūpamityata āha- ata iti //

ato 'numā kathaṃ dharmaṃ pudgalaṃ cāpi darśayet // MAnuv_3,3.132ab //

NYĀYASUDHĀ: anumetyanumānāvagataprāmāṇyaṃ jinavākyamucyate / cāpiśabdāvitaretarasamuccaye / darśayet pratipādayet / idamuktaṃ bhavati / jinavākyāddharmādisiddhiriti vadatā kiṃ pramāṇamuktaṃ bhavati / āgama iti cenna / samyak pratyakṣādyana(vaga)dhigatārthapratipādakasyaivāgamatvāt / jinavākyasya ca tadasiddheḥ / jino hi pramāṇenārthamupalabhya vākyaṃ praṇītavānanyathā vā / dvitīye pauruṣeyasya nirmūlasyonmattavākyavatsamyaktvaṃ durlabham / ādye pratyakṣeṇānumānena vāvagatau tadanadhigatārthār(thatā)'sambhavaḥ / vākyāntareṇa cedandhaparamparāpattyā punarasamyaktvameva /

*10,229*

etena vimataṃ pramāṇamāptavākyatvāt, jina āpto 'sskhalitavākyatvādityanumānaṃ jinadarśināṃ vākyaṃ ca pratyuktam / tathā hi / āptatvaviṣayaṃ vākyaṃ tāvannirmūlaṃ cedasamyageva / vākyāntaramūlatve 'pi tathā / naca pratyakṣaṃ mūlam / viṣayānprati sthitasyākṣasya pratyakṣatvāt /

nacāptatvarūpāparacittavṛttiraparokṣaviṣayatāmaśnute / ato 'sskhalitavāktvādyanumānamūlamityeva vaktavyam / nacaitadanumānam / pratyakṣādyanusaraṇenārthagamakasyānumānatvāt / nacaitatprakṛte asti / āptavākyatvādityasya hi yathāśrutārthatve kvacidāptasya vipralambhakasyājñasya vākye vyabhicāraḥ / āptimūlavākyatvādityabhiprāye viśeṣaṇāsiddhiḥ / tattvajñānādilakṣaṇā khalu āptiḥ / tatra dharmādiviṣayaṃ tattvajñānaṃ tāvanna jinasya pratyakṣajanyam / viṣayānprati sthitasya akṣasya pratyakṣatvāt /

dharmādeścākṣāviṣayatvāt / tathātve vānyeṣāmapi tadadhigatiprāpteḥ / ata eva nānumānajanyam /

vākyāntarābhyupagame tvandhaparamparaiva / evamavipralipsāpi duradhigamā /

ata evāptatvasādhakamanumānaṃ kālātyayāpadiṣyam / āpteruktavidhayā bādhitatvāt / anyeṣāmapratyakṣe 'rthe 'sya pratyakṣaṃ pravartata ityato na virodha iti cenna / puruṣatvādinā satpratipakṣatvāt / asskhalitavākyaṃ ca kvacidvā prakṛte vā sarvatra vā / nādyaḥ / yaḥ kvacidasskhalitavāgasau viṣayaviśeṣa āpta iti vyāptyabhāvāt / na dvitīyaḥ / nirdhāraṇopāyābhāvāt / phalaprāptyanumeyaṃ khalvetat / ata eva na tṛtīyo 'pi /

yattu niḥsvedatvādikaṃ liṅgamucyate tattāvatsandigdhāsiddham / auṣadhādinā sambhavadanyathāsiddhaṃ ca / nacāyaṃ manvādivākyeṣvapi prasaṅgaḥ / apauruṣeyatayā mūlānapekṣavedamūlatvāt / "yadvai kiñcana manuravadattadbheṣajam'; ityādivedenaivāptatvādiniścayācca / ataḥ pratyakṣādīnāmuktalakṣaṇatvājjinataddarśitapratyakṣe paropanyastānumāne jinādivākye ca tadabhāvādanumānādisiddhāptabhāvajinavākyāddharmādisiddhirityasaditi /

*10,231*

na kevalaṃ jinasyāsskhalitavāktvaṃ niścāyakābhāvādisiddham /
kintu sskhalanadaśarnādapītyāśayenāha- svarūpa iti //

*10,232*

svarūpaṃ pudgalasyoktā doṣā ... // MAnuv_3,3.132cd //

NYĀYASUDHĀ: viṣayasaptamīyam / apudgalaśabdena tañivayuktanyāyena pudgalāddehādanyastatsadṛśaścātmocyate pudgalaśabdenaiva vā / uktāḥ"evaṃ cātmā kātsnaryam'; ityādinā / ayamarthaḥ / jinenātmasvarūpaṃ śarīraparimāṇaṃ rūpavaccoktam / tatprāgdūṣitamiti skhalitavāgasāviti / yadyapi saptabhaṅginayo 'pi tadukto dūṣitastathāpi mokṣasādhanaṃ yatpudgaladaśarnamuktaṃ tatraiva skhalanapradarśanāyeyamuktiḥ / nanu etadapi pūrvavākyena siddham / satyam / prapañcārtha uttarabandha ityadoṣaḥ /

*10,233*

prakārāntareṇātmasvarūpe jinavacanaskhalanaṃ darśayati- ānandameveti //

... ānandameva ca /
na manyate pudgalaṃ sa ... // MAnuv_3,3.132de //

*10,233f.*

NYĀYASUDHĀ: atrāpyapudgalapudgalaśabdābhyāmātmocyate / tattvavida ātmānamānāndamevānandenātyantābhinnaṃ manyante / sa jinastamānandameva na manyante / bhinnatvādinā saptaprakāraṃ bravīti / tatsaptabhaṅgīnayanirāsena puṃstvādivadityātmanaḥ sukhādyatyantābhedasādhanena ca nirastam / ataśca skhalitavāgasāviti bhāvaḥ /

*10,234*

itaśca tathetyāha- duḥkheti //

... duḥkhābhāvaḥ sukhaṃ tviti // MAnuv_3,3.132f //

NYĀYASUDHĀ: tuśabda ātmavyāvṛttyarthaḥ / itiśabdo hetau / pūrveṇaiva sambandhaḥ / yasmādātmā bhāvaḥ / sukhaṃ tu duḥkhābhāvaḥ /

naca viruddhasvabhāvayoratyantābhedo dṛṣṭaḥ /
tasmādātmā na sukhātyantābhinna iti jino brūte /
taccāyuktamityataḥ skhalitavāgasau /
kutastadayuktamityata āha- mātreti //

mātrābhogātirekeṇa sukhādhikyasya darśanāt // MAnuv_3,3.133ab //

NYĀYASUDHĀ: mīyanta iti mātrāḥ śabdādyā viṣayāḥ / bhogo 'nubhavaḥ / upalakṣaṇaṃ caitat / viṣayabhogālpatvena sukhālpatvadarśanatvādityapi grāhyam / sukhaṃ bhāvastāratamyopetatvādduḥkhādivaditi pramāṇaviruddhatvātsukhasya duḥkhābhāvatvavacanamayuktamityarthaḥ / sukhasya tāratamyopetatvasamarthanāya darśanāditi sākṣī tatra pramāṇatvena darśitaḥ / yastu tatrāpi vipratipannastaṃ pratyaniṣyaprasaṅgaṃ sūcayituṃ mātrābhogātirekeṇetyuktam / yadi sukhaṃ niratiśayaṃ syāttadā prekṣāvatāṃ viṣayabhogātirekopādanaṃ vyarthaṃ syāt / dṛśyate ca taditi /

*10,235*

nanu na sukhaṃ tāratamyopetaṃ kintu duḥkhaṃ bhāvabhūtaṃ tāratamyopetaṃ tadabhāvaśca sukham /

tad yāvadyāvannivartate tāvattāvatsukhamiti pratīyate /
naca pratiyogarūpopādhinimittā tāratamyopalabdhistāttvikaṃ tadupapādayitumīṣye /
viṣayabhogātirekopādānaṃ ca duḥkhātirekavyāvṛttyartham /
viṣayabhogasādhyatvādduḥkhābhāvasyetyata āha- sukhasyeti //

sukhasyābhāvatā kena ... // MAnuv_3,3.133c //

NYĀYASUDHĀ:

bhavedetatpratītyāderaupādhikatvavarṇanam /
yadi sukhasyābhāvatā pramāṇena siddhā syāt /
sukhasyābhāvatā kena na kenāpi pramāṇena siddhetyarthaḥ /
evameva pratītyāderaupādhikatvavarṇane bādhakamāha- naceti //

... naca syāt kiṃ viparyayaḥ // MAnuv_3,3.133d //

*10,235f.*

NYĀYASUDHĀ: yadi nirnibandhanameva sukhatāratamyadaśarnāderaupādhikatvaṃ kalpyate / tadā sukhaṃ bhāvarūpaṃ duḥkhaṃ tadabhāvaḥ / tatra tāratamyadarśanaṃ pratiyogisukhopādhinimittam / sukhanivṛttyarthāni cāhikaṇṭakādīnīti paroktavipayaryaśca kinna syāt / syādeva / ato dvayorapyanupalabhyamānaviśeṣatvātsvābhāvikatāratamyorbhāvatvamaṅgīkartavyamiti /

*10,236*

sukhamabhāvo vastutvātsammatābhāvavaditi pramāṇasadbhāvātkathaṃ sukhasyābhāvatā kenetyuktamiti cet /
kimevaṃvādino mate kaścidbhāvo vidyate /
uta sarve 'pyabhāvāḥ /
ādye doṣamāha- yadīti //

yadi bhāvo 'pi kaścit syāt tasyaivābhāvatā kutaḥ // MAnuv_3,3.134ab //

NYĀYASUDHĀ: vastutvena sukhasyābhāvatāmanumimānasya mate yadi kaścitpadārtho bhāvo 'pi syāt / tarhi tasya sukhasyaivābhāvatā kutaḥ / api tu bhāvatvenāṅgīkṛtasyāpi padārthasyābhāvatā syāt / anyathā vastutvasya tatra vyabhicārāpatteḥ /

nanu sarve 'pi padārthā abhāvā bhavantyevati nokto doṣaḥ / yadyapi ghaṭādīnāmanāditvādyāpattyā prāk pradhvaṃsātyantābhāvatvamanupapannam / tathāpyanyonyābhāvatvaṃ yujyata eva /

ghaṭe hi paṭādyanyonyābhāvaḥ pramāṇasiddhaḥ /
nacānyonyābhāvo dharmiṇo 'nyo 'sti /
ato ghaṭa eva paṭādyanyonyābhāvaḥ /
evaṃ paṭādayo 'pīti dvitīyaṃ śaṅkate- yadi sarve 'pīti //

yadi sarve 'pyabhāvāḥ syuranyonyamiti // MAnuv_3,3.134cd //

NYĀYASUDHĀ: sarve'pi padārthā anyonyābhāvāḥ syuriti yadi manyasa ityarthaḥ /

uttaramāha- bhāvateti //

... bhāvatā // MAnuv_3,3.134d //
abhāvābhāvatā yat syāt kiṃ naśchinnaṃ tadā bhavet // MAnuv_3,3.135ab //

*10,237*

NYĀYASUDHĀ: tadaivaṃ sarvapadārthānāmanyonyābhāvatvavyutpādanena no 'smākaṃ kiṃ chinnaṃ bhavet / na kimapi / katham / yato 'bhāvābhāvatā bhāvataiva syāt / idamuktaṃ bhavati / sukhasya vastutvena sādhyamānamabhāvatvaṃ kiṃ prāgabhāvāditrayānyatamatvam / athavānyonyābhāvatvam / uta sāmānyam / ādye prāguktadoṣaparihāraḥ / dvitīyatṛtīyayoḥ siddhasādhanam / asmābhirapi sukhādīnāṃ sarvapadārthānāmanyonyābhāvatāsvīkārāt / naca bhāvatvāṅgīkāravirodhaḥ / sukhaṃ hi svānyonyābhāvaduḥkhā(dya)nyonyābhāvaḥ / abhāvābhāvaśca bhāva eva / evambhūtaṃ cābhāvatvaṃ sukhasya nātmasvarūpatāṃ viruṇaddhi / ātmano 'pi tathātvāditi /

*10,239*

abhāvābhāvatā bhāvataiva syādityuktam /
tadupapādayituṃ bhāvābhāvasvarūpaṃ tāvadāha- bhāvatvamiti //

bhāvatvaṃ vidhirūpatvaṃ niṣedhatvamabhāvatā // MAnuv_3,3.135cd //

NYĀYASUDHĀ:

bhāvatvaṃ nāma vidhirūpatvamabhāvatvaṃ nāma niṣedhatvamiti yojanā /
śabdapravṛttinimittaniṣkarṣārthaṃ bhāvapratyayaḥ /
anyathendraḥ purandara itivatsyāt /
tataḥ kimityata āha- niṣedhasyeti //

niṣedhasya niṣedho 'pi bhāva eva balād bhavet // MAnuv_3,3.136ab //

NYĀYASUDHĀ: yasmādabhāvo nāma niṣedhastasmādabhāvasyābhāva iti niṣedhasyāpi niṣedha ityuktaṃ syāt / sa ca vidhireva syāt / darśanabalāt / dṛṣṭo hi"neyaṅuvaṅsthānau'; iti niṣedhasyāstrīti niṣedho vidhiḥ / vakṣyate caitat / vidhiśca bhāva evetyuktam / tasmādabhāvābhāvatā bhāvataiveti yuktam /

*10,240*

evaṃ tarhi dravyādayo bhāvāḥ prāgabhāvādayo 'bhāvā ityanyatroktaniyamo na syāt /
ghaṭasyāpi na paṭa iti niṣedharūpatāyāḥ prāgabhāvasyāpi prameya iti vidhirūpatāyā darśanādityataḥ prāguktaṃ smārayati- prathameti //

prathamapratipattistu bhāvabhāvaniyāmikā // MAnuv_3,3.136cd //

NYĀYASUDHĀ: kṛtavyākhyānametat /

*10,241*

evaṃ jinasya skhalitavāktvapradarśanena taduktasya mokṣasādhanasyāprāmāṇikatvamuktam /
yuktiviruddhatvaṃ ca darśayannātmajñānasya yanmokṣasādhanatvamuktaṃ tatkiṃ sākṣādutātmaprasādadvāreti vikalpyādyaṃ tāvannirākaroti- naceti //

na ca pudgalavijñānaṃ mokṣadaṃ bhavati kvacit // MAnuv_3,3.137ab //

NYĀYASUDHĀ:
ātmavijñānaṃ mokṣadaṃ na bhavati acetanatvātpaṭavaditi śeṣaḥ /
asya vyāptimucapapādayati- kvaciditi //

neti vartate / mokṣadamiti ca / tacca bhāvapradhānam / nahi kvacidapyacetane mokṣadatvaṃ dṛṣṭam / yena vyāptirna syāt / karmaṇastathātvaṃ nirākariṣyate / jñānaṃ tu caitanyameva na cetanamiti prasiddhameva /

*10,242*

ātmā jñātaḥ prasanno mokṣaṃ dadātīti dvitīyaṃ dūṣayati- asvātantryāditi //

asvātantryāt pudgalasya jñāto 'pi sukhado na hi // MAnuv_3,3.137cd //

NYĀYASUDHĀ: jñāta ātmāpi sukhado mokṣado na bhavati / kutaḥ pudgalasyātmano 'svātantryāt / hiśabdena paṭādau vyāptiḥ sphuṭeti sūcayati / asvātantryaṃ cānupadameva jñāsyate / ātmanaḥ sukhamātradānaṃ nopapadyate / kimutānantasukhamokṣadānamiti sūcayituṃ sukhada ityuktam /

pakṣadvayaṃ hetvantareṇa nirākaroti- na hīti //

*10,243*

na hi duḥkhiparijñānād duḥkhitvaṃ vinivartate // MAnuv_3,3.138ab //

NYĀYASUDHĀ: ātmajñānamātyantikaduḥkhanivṛttiheturna bhavati duḥkhijñānatvāddevadattajñānavat / jainenāpi svātmajñānameva mokṣasādhanamucyate nātmajñānamātram / īśvarajñāne vyabhicāranirāsāya duḥkhītyuktam / tasyāpi sākṣānmokṣasādhanatvābhāvavivakṣāyāṃ jñānatvādityeva vaktavyam / yadvā'tmā duḥkhaṃ nivartayitumaśaktaḥ / duḥkhitvādyo yadanarthavānnāsau tannivartate śakto yathā daridro dāridrayanivartane iti tātparyātharḥ / duḥkhitvoktyāsvātantryaṃ samarthitaṃ svātantrye hi jātu na duḥkhī bhavediti /

*10,244*

syādetat /

nātmajñānaṃ devadatto gāmiva mokṣaṃ dadāti /
kintu prakāśo 'ndhakāramiva virodhād duḥkhaṃ nivartayati /
tatra kimacaitanyaṃ kariṣyati /
svātmajñānameva ca svaduḥkhavirodhi nātmajñānamātramiti dvitīyaheturapyaprayojaka ityāśaṅkayāha- yadīti //

yadi pudgalavijñānādaduḥkhī syāt kathañcana /
dehavānapi nāduḥkhī kiṃ jñānāduttaraṃ sadā // MAnuv_3,3.138c-f //

*10,244f.*

NYĀYASUDHĀ: kathañcana duḥkhātmajñānayorviruddhatvena / tarhi jñānāduttarakālaṃ dehavānapi sadā nirantaramaduḥkhī kinna syāt, syādeva / etaduktaṃ bhavati / prakāśaḥ khalvandhakāravirodhitvāttannivartayan utpattyanantarameva nivartayati na tu vilambena / vilambe virodhasyaivānirvāhāt / tathātmatattvajñānaṃ yadi duḥkhādyanarthavirodhitvāttannivartyātmānaṃ muktaṃ kuryāt / tarhi jinādayastattvajñānasampannā jñānotpattyanantarameva muktāḥ syuḥ / na caivam / dehādimattvenopalambhāt / tathāvidhānāṃ ca duḥkhāderavarjanāditi / iṣyāpattinirāsāya sadetyādyuktam / ayamatra prayogaḥ / duḥkhādikamātmatattvajñānavirodhi na bhavati bahulaṃ kālaṃ tena saha sthitatvātsammatavaditi / kiñcātmatattvajñānaṃ na tāvadāmokṣādekam / jñānānāṃ kṣaṇikatvadarśanāt / tathāca yadanantaraṃ mokṣo 'bhilaṣṭate tajjinasya caramajñānaṃ na mokṣasādhanamātmajñānatvātprathamādijñānavat / anyathā prathamameva mokṣaṃ sādhayedaviśeṣāditi /

*10,246*

nanu bhavadbhirīśvarajñānaṃ mokṣasādhanamabhyupeyate /
tatrāpi samānamidaṃ dūṣaṇamityata āha- īśeti //

īśakḷptyanusāreṇa syāt kālādīśavādinaḥ // MAnuv_3,3.139ab //

*10,247*

NYĀYASUDHĀ: īśavādino mama mate tadicchāviśeṣānusāreṇa kālātkañcana kālamativāhya muktiḥ syāt / ayamabhisandhiḥ / na vayamīśvarajñānaṃ mokṣasādhanamācakṣmahe / kinnāma prasannaḥ parameśvara eva / jñānaṃ tu prasādasādhanatvānmokṣasādhanamiti gīyate / sa ca cetanaḥ kāmapi kālakalpanāṃ karoti / asminsamaye 'muṃ muktaṃ kariṣyāmīti / tatkalpanānusāreṇa bhavatyevāsau mukta iti na kaściddoṣaḥ / yathā brāhmaṇasya vidyācaraṇādinā prasanno 'pi prabhuścetasā kalpayati / āgāmini sūryoparāge 'smai gāṃ dāsyāmīti / sa brāhmaṇasya vidyācaraṇādinā prasanno 'pi prabhuścetasā kalpayati / āgāmini sūryoparāge 'smai gāṃ dāsyāmīti / sa tadanusāreṇa tasmādgāṃ labhate tathaiveti /

evamātmajñānasya mokṣasādhanatvaṃ nirākṛtya dharmasyāpi taṃ nirācaṣṭe- karmeti //

*10,248*

karmahetutvamapi tu niścaitanyānnahi kvacit // MAnuv_3,3.139cd //

NYĀYASUDHĀ: karmaṇā hetutvaṃ karmahetutvaṃ mokṣaṃ prati / yadvā karmahetutvamiti bahuvrīhiḥ / mokṣasyeti śeṣaḥ / tuśabdo 'vadhāraṇe /

naiveti sambandhaḥ /
niścaitanyātkarmaṇaḥ /
vimataṃ karma na mokṣasādhanaṃ bhavati acetanatvātpaṭavadityarthaḥ /
vyāptimupapādayati- nahīti //

netyubhayatra sambaddhayate / nahi kvacidacetane mokṣasādhanatvamāvayoḥ sammatam / yenātra vyāptirna syādityarthaḥ /

nanvacetanatve 'pi viśiṣyaṃ karmedaṃ mokṣasādhanaṃ kinna syāditi cet / kimāmokṣaprāpteḥ kriyamāṇamekameva karmotānekāni / nādyaḥ /

kriyāṇāmanekatvadarśanāt /
pratikriyaṃ karmotpatteḥ /
ekatve ca jātasyaiva janma vā kriyāṇāṃ vaiyarthyaṃ vā viramyavyāpāro vā'padyeta /
abhyupagamyaikatvaṃ bādhakamāha- aśeṣeti //

*10,249*

aśeṣaduḥkhavilaye nedānīṃ kāraṇaṃ yathā /
tathottaraṃ ca naiva syād ... // MAnuv_3,3.140a-c //

NYĀYASUDHĀ: yathedānīṃ prathamakriyottarakālaṃ jātaṃ karmāśeṣaduḥkhavilaye mokṣasya kāraṇaṃ na bhavati / tathottarakālaṃ vivakṣitakāle 'pi mokṣakāraṇaṃ na syāt / karmatvāditi śeṣaḥ / ekasyāpi karmaṇaḥ kālabhedena bhedātpakṣasapakṣatvaṃ yujyate / vipakṣe tūtpattyanantarameva mokṣaṃ sādhayedaviśeṣāditi /

dvitīye 'pi bādhakaṃ pramāṇamāha- aśeṣeti //

atredānīmitīdānīntanī karmavyaktirucyate / uttaramityantimā / anyatsamānam / nacāntimakarmavyatiriktānāṃ karmaṇāṃ mokṣasādhanatvamasti / tathā sati tadanantarameva mokṣaprasaṅgāt / naca pūrvasahakṛsyāntimasya karmaṇo mokṣasādhanatvaṃ vācyam / iyattābhāvenāniyatakāraṇakatvāpatteḥ / nahi jñānodayānantaramiyataiva kāleneyantyeva karmāṇi kṛtvāpavrajyata iti niyamaḥ pramāṇavān / naca jainairiṣyate / jinānāṃ viṣamakālatvābhyupagamāt /

*10,254*

ābhāsoddhāraṃ karoti- dṛṣṭīti //

... dṛṣṭipūrvānumā yataḥ // MAnuv_3,3.140d //

NYĀYASUDHĀ: yasmādiyaṃ dṛṣṭipūrvā pramāṇagṛhītavyāptyādimatī / tato 'numā na tvābhāsa ityarthaḥ /

yaduktamīśakḷptyanusāreṇeti tadasat / jñānādīśvaraprasādastato muktirityatra pramāṇābhāvāditi cenna / śruteḥ sadbhāvāt / tatprāmāṇyasya sādhitatvāt /

ābhāsādanuddharanneva(vā) cānumānamapyāha- dṛṣṭīti //

śaktasyānyasya vijñānaṃ tatprītijanakaṃ yadi /
tayaiva bandhahāniḥ syāditi kiṃ nāma dūṣaṇam // MAnuv_3,3.141 //

NYĀYASUDHĀ: śaktasyānyasya vijñānaṃ viśiṣyajñānaṃ guṇotkarṣādijñānamiti yāvat / tatprītijanakamiti yadyanumīyate / yadi ca tayā tatprītyaiva bandhahāniḥ syādityanumīyate / tadā kinnāma dūṣaṇam / na kimapi / kutaḥ / yato dṛṣṭipūrvā pramāṇagṛhītavyāptyādimatīyamanumetyarthaḥ / arthamātramidamuktam /

eṣā tu prayogaprakriyā / saṃsārabandhahāniḥ samarthapuruṣāntaraprītinibandhanā bandhahānitvāt rājaprasādādhīnabhṛtyanigaḍabandhahānivat / yaścāsau puruṣaḥ sa eveśvaraḥ / vipratipannā prītirguṇotkarṣādijñānajā anijaprītitvādrājaprītivat / karmādinā bhavannīśvaraprasādo 'pi guṇotkarṣādijñāne satyeveti na doṣaḥ / yadveśvaraviṣayaṃ guṇotkarṣādijñānatvātsaṃmatavat / naceśvarasiddhayā doṣaḥ / prathamānumānena tasya siddhatvāt / tadidamuktaṃ śaktasyānyasyeti /

*10,255*

nanvetadviparītamapi mayānumīyate /
tataḥ satpratipakṣateti cet /
kiṃ vimatā bandhahāniḥ svajñānanibandhanetyanumīyate uta paraprasādanibandhanā na bhavatīti /
ādye doṣamāha- svajñānāditi //

svajñānād bandhahānistu dṛśyate kasya kutracit // MAnuv_3,3.142ab //

NYĀYASUDHĀ: dṛśyata ityetatkākvā na dṛśyata iti vyākhyeyam / tathāca vyāptyabhāva iti bhāvaḥ / dvitīye tu bandhahānitvāde rājaprasādādhīnanigaḍabandhahānyādau vyabhicāraḥ / paraprasādanirapekṣaiva kācidbandhahānirdṛśyate / tatra bhavatāmapi vyabhicāra iti cenna / pakṣatulyatvāt / sarvāpyaniṣyanivṛttirīśvaraprasādādhīneti hi tattvavidāṃ panthāḥ /

*10,257*

yaduktaṃ dharmajñānayormokṣasādhanatve tadaiva mokṣaḥ syāditi tadasat / karmaṇaḥ pratibandhakasya sadbhāvāt / nahi pratibandhakavaśātkāryamakurvāṇo heturaheturbhavati / atiprasaṅgāt / anekavidhaṃ khalu kamar / tatra yadyapi jñānāvaraṇā(ṇīyā)dikaṃ jñānādeva nivṛttam /

tathāpyāyurādikāraṇamastyeveti cet /
syādidaṃ pratibandhakasadbhāvakalpanaṃ yadi"ahiṃsādirūpo dharmaḥ, śarīraparimāṇatvādinā'tmajñānaṃ ca tattvajñānam, ete ca dharmajñāne mokṣasādhane'; ityeṣo 'rthaḥ pramito bhavet /
nacaivam /
evameva kalyane 'tiprasaṅga ityāśayavāndharmādisvarūpe tāvatpramāṇaṃ nāstītyāha- ahiṃsāyāśceti //

ahiṃsāyāśca dharmatvaṃ kena mānena gamyate // MAnuv_3,3.142cd //

NYĀYASUDHĀ: caśabdo jñānasaṅgrahārthaḥ / yadvā saptaghaṭikābhojanādisamuccayārthaḥ / jñānaviśeṣasya copalakṣaṇam / jinavākyenāvagamyata iti cenna / tatprāmāṇyasādhakābhāvasyoktatvāt /

*10,260*

satpratipakṣaṃ ca jinavākyamityāha- hiṃsāyā eveti //

hiṃsāyā eva dharmatvamityukte syāt kimuttaram // MAnuv_3,3.142ef //

NYĀYASUDHĀ: atrāpi pūrvavadupalakṣaṇaṃ jñātavyam / jinavākyādahiṃsāyā dharmatvaṃ pratipannasya bhinnakācāryeṇa hiṃsāyā eva dharmatvamityakte kimuttaraṃ syānna kimapi / tathāca na dharmaniścayaḥ syāt / bhinnakācāryo nāpta iti cet / jino 'pi kathamāptaḥ / (sārvajñagu)sarvaguṇopetatvāditi cet / bhinnakācārye 'pi tulyametat / aprāmāṇikāstatra te guṇā iti cet / jine 'pi kiṃ pramāṇasiddhāḥ / jinadarśināṃ vacanena teṣāṃ tatra siddhiriti cenna / samānamanyatrāpi / bhinnakācāryadarśino bhrāntāḥ pratārakā veti cet / jinadarśino 'pi kuto na tatheti /

*10,261*

idānīṃ dharmādermokṣasādhanatvamapyaprāmāṇikamityāha- dharmasyeti //

dharmasya sukhahetutvamapi kenāvagamyate // MAnuv_3,3.143ab //

NYĀYASUDHĀ:
sukhaṃ mokṣaḥ /
jinavākyenāvasīyata iti vadataḥ pūrvavatsatpratipakṣatetyāha- hatyāyā iti //

hatyayā mokṣahetutvaṃ kuto mānānnivāryate // MAnuv_3,3.143cd //

NYĀYASUDHĀ: mokṣahetutvaṃ kenacidācāryeṇoktamiti śeṣaḥ / hanasta cetyatra supīti nānuvartate / brahmahatyādayastu ṣaṣṭhīsamāsāḥ / ato hatyeti sādhuḥ / "santi khalvakṣayaṃ ha vai cāturmāsyayājinaḥ sukṛtaṃ bhavati'; ityādiśrutimanusṛtya hiṃsātmakasya yāgasya mokṣahetutvaṃ vadanta ityayuktameva jainānāṃ mokṣasādhanamiti /

*10,264*

adhunā bauddhābhimataṃ mokṣasādhanaṃ nirākurvāṇaḥ śūnyavādyuktaṃ tāvadapākaroti- naceti //

na ca śūnyaparijñānācchūnyabhāvanayāpi ca /
mokṣaḥ kathañcana bhaved ... // MAnuv_3,3.144a-c //

NYĀYASUDHĀ: śūnyameva tattvaṃ samastaṃ tatrādhyastamiti parijñānam / tathaiva śūnyabhāvanayā śūnyadhyānena / apicāvanyonyasamuccaye / mokṣo na bhavediti sambandhaḥ / kathaṃ ca netyanenedamācaṣṭe / śūnyaparijñānādikaṃ mokṣasādhanamityatra pramāṇābhāvāttatraiva bandhahāniḥ syādityuktapramāṇavirodhācceti / yadvā śūnyaparijñānādikaṃ kiṃ svayameva mokṣaṃ sādhayati kiṃvā śūnyaprasādajananena / nādyaḥ / acetanatvātpaṭavat / na dvitīyaḥ / śūnyasya prasādaguṇānaṅgīkārāt / anyathā śūnyatvavyāghātāditi /

*10,265*

syādetat / bandhastāvatsaṃvṛvināmakājñānanimitto 'dhyāsaḥ / saṃvṛtiśca virodhinā śūnyajñānena nivartyate / tatastanmūlo bandhādhyāso 'pīti kimacetanatvādikaṃ kariṣyati / naca evambhāvanāvaiyarthyam /

asambhāvanāviparītabhāvanānivṛttyarthatvāditi /
maivam /
bandhasyādhyastatāyā nirastatvāt /
aṅgīkṛtya doṣamāha- yadīti //

... yadīdānīṃ kathaṃ na saḥ // MAnuv_3,3.144d //

NYĀYASUDHĀ: śūnyaparijñānādityādikaṃ sarvamanuvartate / śūnyajñānena kathañcaneti śaṅkitarītyā mokṣo bhavediti yadyucyate tarhi sa mokṣaḥ kathamidānīṃ jñānodayānantarakṣaṇe na bhavet / tadaiva bhavitavyamityāśayaḥ / nahi pradīpasya virodhyandhakāranivartane vilambo 'sti / aṅgīkriyante ca śūnyajñānasamanantaramapi saṃsarantaḥ puruṣāḥ pareṇa / asambhāvanāviparītabhāvanāsadbhāvādvilamba iti cet / te kiṃ saṃvṛtikārye na vā / dvitīye śūnyavadanivṛttireva / ādye saṃvṛtau nivṛttāyāṃ kathaṃ tadanivṛttiḥ / anyathā saṃvṛtyanivṛttirvā tadakāryatvametayorvā syāt / saṃvṛteranivṛttau ca kathaṃ jñānavirodhitvam / paścādapi kathaṃ nivṛttiḥ /

*10,266*

nanu yathā bhavanmate jñānodayānantaramapi saṃsārāvasthānaṃ tathāsmanmate 'pi kiṃ na syādityato vaiṣamyamāha- pareti //

paraprasādanecchostu viḷambo nāma yujyate /
pumicchādhīnatā no ced viḷambaḥ kiṅkṛto bhavet // MAnuv_3,3.145 //

NYĀYASUDHĀ: anuṣṭhitasvakṛtyasyāpi tena paraprasādanecchostu phalāvāptau vilambo nāma yujyate / loke tathā darśanāt / mokṣasya puruṣāntaraprasādādhīnatā no cedāsthīyate kevalaṃ śūnyajñānaṃ bandhavirodhitvādbandhaṃ nivartayatītyaṅgīkriyate tadā jñānodayānantaraṃ mokṣasya vilambaḥ kiṃ nibandhano bhavet / pratibandhakatvena kalpyamānasya saṃvṛtikāyartvena jñānavirodhitvāt / nahi prabodhānantaraṃ svāpnabandhanivṛttervilambo 'sti /

paraprasādānapekṣeṣvapi kāryeṣu vilambo 'sti /
trivṛnmūlābhyavaharaṇādau kṛte 'pi virecanādevirlambadarśanāt /
tatkathamucyate pumicchādhīnatābhāve vilambo na bhavediti /
tatrāha- anyatrāpīti //

anyatrāpi viḷambāstu syurīśecchānimittataḥ // MAnuv_3,3.146ab //

NYĀYASUDHĀ:
mokṣādanyatra /
etāvatā kālenedaṃ bhavatvitīśecchaiva nimittaṃ tataḥ /
kuto 'treśvarecchānimittaṃ kalpyata ityata āha- anyatheti //

anyathā kāraṇaṃ cet syāt kiṃ kāryaṃ nopajāyate // MAnuv_3,3.146cd //

*10,267f.*

NYĀYASUDHĀ: īśvarecchāyā akalpane kāraṇaṃ syāccettrivṛnmūlādanādimātraṃ virekādeḥ kāraṇaṃ yadi bhavettadā tasya sadbhāvātkāryaṃ virekādikaṃ kasmānnopajāyate / upajāyetaiva / kāryānudayenaiva sāmagrīvaikalyaṃ kalpyate / na(cādṛṣṭavai)ca dṛṣṭasya vaikalyamatrāstīti parameśvarecchaiva kalpyā / naca dharmavaikalyaṃ kalpayituṃ yuktam / uttarakālamapi kāryānudayaprasaṅgāt / nahi tanmadhye kaściddharmo 'nuṣṭhīyate / vidyamāna eva prāgalabdhavṛttirdharma iti cet / keyaṃ vṛttirnāma / kiṃ kāryakāraṇamuta sahakārisāhityam / nādyaḥ / karaṇameva kuto nāstīti vicāryamāṇatvāt / dvitīye tadeva sahakārīśvarecchaivocyate / auṣadhasya śarīrāśayavyāptyabhāvātkāryānudaya iti cenna / tasyāpīśvarecchāmantareṇānupapatteriti /

*10,269*

kiñca prāptasādhanābhimatānāmapi mokṣavilambe sāmagrīvaikalyaṃ vā pratibandhakasadbhāvo vānyairvādibhiḥ kathañcicchakyate vaktum /
natu bauddhenetyāśayavānāha- kāraṇe satīti //

kāraṇe sati kāryasya bhāvaḥ suniyato 'sya hi // MAnuv_3,3.146ef //

NYĀYASUDHĀ: asya bauddhasya mate kāraṇe sati kāryasyotpādaḥ suniyato na tvanyeṣāmivāpratibaddhakāraṇasāmagṣāṃ satyām / samarthasya kṣepāyogāditi tadvacanāditi hiśabdārthaḥ / ataḥ śūnyavijñānādikaṃ na mokṣasādhanamiti siddham /

vijñānavādyuktaṃ mokṣasādhanaṃ dūṣayati- vijñāneti //

vijñānavādinaścaiva vijñānādvaitavedanāt /
vijñānabhāvanāccaiva mokṣo na ghaṭate kvacit // MAnuv_3,3.147 //

*10,269f.*

NYĀYASUDHĀ: dvitaiva dvaitam / svārthiko 'ṇ / na dvaitamadvaitam / vijñānasyādvaitaṃ vijñānādvaitam / vijñānamekameva tattvaṃ na tato 'nyadastīti vedanāt / vijñānabhāvanāt vijñānādvaitadhyānāt / ādyaścaśabdo vādisamuccaye / dvitīyaḥ sādhanasamuccaye / evaśabdo naiva ghaṭata ityādyaḥ sambaddhayate / dvitīyastu sādhananiyamārthaḥ / vijñānavādina iti tenai(tābhyāṃ)va tābhyāṃ sādhanābhyāṃ bhavatīti pratipāditaḥ / sāmarthyādvijñānādvaitavedanādikaṃ vijñānavādinoktaṃ mokṣasādhanaṃ naivopapadyata ityarthaḥ / yadvā vijñānavādina iti tena pratipāditādvijñānādvaitavedanādikānmokṣo naiva ghaṭate naiva sampadyata iti yojanā / kuta ityataḥ pūrvoktaṃ sarvaṃ smārayituṃ kvacitkāle hyasau, natu jñānodayottarakāla eva bhavatītyuktam /

*10,271*

vaibhāṣikasautrāntikābhimataṃ mokṣasādhanaṃ parācaṣṭe- antariti //

antarjñānasya bāhye ca kṣaṇikatvasya vedanāt /
bhāvanāccoktamārgeṇa mānābhāvānna mucyate // MAnuv_3,3.148 //

NYĀYASUDHĀ: śarīrāntaḥsthitasya jñānasya / upalakṣaṇametat / vijñānavedanāsaṃjñāsaṃskārāṇāṃ bāhye sthitasya rūpasya ca yatkṣaṇikatvaṃ tasya vedanāt / uktamārgeṇa kṣaṇikatvena / na mucyate puruṣaḥ / kuto 'trārthe mānābhāvāt /

akṛtābhyāgamakṛtavipraṇāśādayo doṣāḥ sphuṭā eveti noktaḥ /

*10,272*

evaṃ vedabāhyamatāni nirākṛtya vaidikāni nirākurvāṇaḥ sāṅkhayokteḥ mokṣasādhanaṃ tāvadanuvadati- prakṛteriti //

prakṛteḥ puruṣasyāpi viveko muktisādhanam /
iti śaṅkayā ... // MAnuv_3,3.149a-c //

NYĀYASUDHĀ:
prakṛterantaḥkaraṇādirūpāyāḥ puruṣasya svātmanaḥ vivekaḥ svarūpato dharmataśca bhedadarśanaṃ sāṅkhayāḥ prāhuḥ /
dūṣayati- na ceti //

*10,273*

etasmiṃścārthe mānaṃ nāsti / kathaṃ nāsti /

"ya enaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha /
sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate /
kṣetrakṣetrajñāyorevamantaraṃ jñānacakṣuṣā /
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param'; ityādyāgamānāṃ sattvādityata uktam- īśāprasādata iti //

... na caitasmin mānamīśāprasādataḥ // MAnuv_3,3.149cd //

NYĀYASUDHĀ: īśaprasādena vinā kevalaṃ prakṛtipuruṣaviveko mokṣasādhanamityasminnarthe mānaṃ nāstītyarthaḥ / ayamabhisandhiḥ / bhavatyeva prakṛtipuruṣaviveko mokṣasādhanam / kintu bhagavatprasādasādhanatvena / prakṛtipuruṣaviveke hi puruṣasya vairāgyaṃ sampadyate / viraktasya bhaktyādidvārā bhagavatprasāda iti / tadarthāni caitāni vākyāni / nirīśvareṇa tu sāṅkhayena sākṣānmokṣasādhanatvaṃ prakṛtipuruṣavivekasyocyate / naca tasminviśeṣe pramāṇamastīti /

nanvetāni vākyāni prakṛtipuruṣavivekasya mokṣasādhanatvaṃ tāvatpratipādayanti /
naca pāramparyakalpane kāraṇamasti /
ata eteṣāmeva sākṣātsādhanatve prāmāṇyamityata āha- śrutaya iti //

śrutayaḥ smṛtayaścaiva yadīśasya prasādataḥ /
vadanti niyamānmuktiṃ tamṛte 'taḥ kuto bhavet // MAnuv_3,3.150 //

NYĀYASUDHĀ: yasya prasādādityādyāḥ śrutayaḥ / ajñānāṃ jñānado viṣṇurityādyāśca smṛtayaḥ / evaśabdasya na prākṛtapuruṣavākyānītyarthaḥ / yadā yasmāt / niyamātmasādhaśrāntaravyavacchedena / nāpareṇa / sa evaika iti vacanāt / taṃ prasādam / bhavenmuktiḥ / balavadbādhakasadbhāvāt lāṅgalena vayaṃ jīvāma itivat pāramparatvameva teṣāṃ vākyānāṃ yuktamiti bhāvaḥ /

*10,274*

vaiśeṣikādyuktaṃ mokṣasādhanaṃ nirākaroti- kaṇādeti //

kaṇādayogākṣapādā api ... // MAnuv_3,3.151ab //

NYĀYASUDHĀ: yogaśabdena yogānuśāsanasya praṇetā patañjalirupalakṣyate / anupapannabhāṣiṇa iti śeṣaḥ / na kevalaṃ sāṅkhayādyā ityaperarthaḥ /

nanvete trayo 'pīśvaraprasādasādhyāṃ muktiṃ bruvate / tathā hi vaiśeṣikeṇa yadyapi dravyādipadārthānāṃ sādharmyavaidhamyartattvajñānaṃ niḥśreyasaheturityuktam / tathāpi na sākṣāt / kintu dharmadvāraiva / anyathā yato 'bhyudayaniḥśreyasasiddhiḥ sa dharma iti sūtravirodhāt / naca dharmo 'pi sākṣānmokṣahetuḥ / api tvīśvaraprasādasahakṛta eva / yathoktam / tacceśvaracodanābhivyaktāddharmādeveti / spaṣṭaṃ ca"tuṣyermocayato baddhānatuṣyerbadhnataḥ punaḥ / kārāgāramidaṃ viśvaṃ yasya vande tamīśvaram'; iti /

*10,280*

akṣapādo yadyapi pramāṇādiṣoḍaśapadārthatattvajñānānniḥśreyasādhigama ityāha- tathāpi pramāṇādipañcadaśapadārthatattvajñānasyātmādidvādaśavidhaprameyatattvajñānahetutvameva / ātmaśarīrendriyātharbuddhimanaḥpravṛttidoṣapretyabhāvaphaladukhāpavargāstu prameyamiti tuśabdakaraṇāt / ātmādijñānamapi na sākṣānmokṣasādhanam / kinnāma parameśvaraprasādopetameva / "svargāpavargayormārgamāmananti manīṣiṇaḥ / yadupāstibhasāvatra paramātmā nirūpyate'; iti sampradāyavidvacanāt /

atha kathamanupapannabhāṣiṇa ityata āha- īśasyeti //

... īśasya prasādataḥ /
muktiṃ bruvāṇā apyāhur ... // MAnuv_3,3.151bc //

NYĀYASUDHĀ: īśa(sya)prasādato muktiṃ bruvāṇā apyete kiñcidayuktamāhuryato 'nupapannabhāṣiṇaityarthaḥ /

*10,284*

tathāhi / yadyapi vaiśeṣikairīśvaraprasādo 'ṅgīkṛtastathāpi dharmasahakāritvenaiva / īśvaracodanābhivyaktāditi vacanāt / evaṃ patañjalirapi tapaḥsvādhyāyādisamānakakṣyatāmeveśvarapraṇidhānasyāha / naiyyāyikā apyātmatattvajñānameva mokṣasādhanamīśvaraprasādastu sahakārimātramityāsthitāḥ / dvitīyasūtre tathaiva vyutpāditatvāt / śrutismṛtayastu dharmādikaṃ samastaṃ sākṣātparamparayā vā bhagavatprasādasādhanam / bhagavatprasādastvananyāpekṣaḥ sākṣādeva mokṣasādhanamityācakṣate / "sarvaṃ tadantarādhāya muktaye sādhanaṃ bhavet / na kiñcidantarādhāya vimokṣāyāparokṣadṛk'; ityādyāḥ / ataḥ kathaṃ nānupapannavādina iti /

*10,286*

itaścānupapannabhāṣiṇa ityāha- bhogādeva ceti //

JOSHI-25

... bhogādeva ca karmaṇām /
kṣayaṃ prāhuḥ ... // MAnuv_3,3.151de //

NYĀYASUDHĀ: vaiśeṣikādayastattvavida iva jñānātpūrveṣāṃ karmaṇāṃ jñānādeva vināśaṃ na manyante / kintu samādhimahimnāparimitadehavyūhanirmāṇenānantānyapi viṣamavipākasamayānyapi karmāṇi piṇḍīkṛtya tatphalasukhaduḥkhabhogenaiva jñānino vināśayantīti prāhurato 'pyanupapannabhāṣiṇa ityarthaḥ /

nanvetadasaṅgatam / mokṣasādhanavicārasya prastutatvāditi / maivam / avidyākāmakarmādilakṣaṇo hi bandhaḥ / atastannivṛttirmokṣa iti kathaṃ kamarkṣayo na mokṣaḥ / vakṣyati ca / karmakṣayastathotkrāntirityādi / ato mokṣasādhanaviṣayaiveyaṃ cinteti /

tathābruvāṇā api kathamanupapannabhāṣiṇa ityato 'syārthasyāprāmāṇikatvādityāha- kutaśceti //

*10,287*

... kutaścaitat prasanne jagadīśvare // MAnuv_3,3.151ef //

NYĀYASUDHĀ:
jñānino 'pi karmaṇāṃ phalabhogenaiva kṣaya ityetatkuta eva pramāṇātpratipattavyam /
na kutaścit /
akṣīṇakarmaṇāṃ mokṣānupapattestatkṣayahetoścānyasyābhāvādatyantasukhaduḥkhasaṃjñānameva tatkṣayakāraṇamiti kalpyata ityata āha- prasanna iti //

kuta etaditi vartate / jñānena prasanno bhagavānevābhuktaphalānyeva karmāṇi vināśayatītyanyathaivopapatteḥ kuta etatkalpyata ityāśayaḥ / bhagavānapi kathamadattaphalakarmakṣayasyeṣya iti na śaṅkanīyam / tadaiśvaryasya kvāpyapratihatatvāditi bhāvenoktaṃ jagadīśvara iti /

sambhāvitamevaitanna tu pramitam /
tatkathamanyathaivopapattirityata āha- bhidyata iti //

bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // MAnuv_3,3.152 //

bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare / iti śrutipurāṇādivacanebhyo 'nyathāgateḥ // MAnuv_3,3.153 //

NYĀYASUDHĀ: hṛdayagranthiravidyā / parā apyavarā yasmātsa parāvaraḥ / ātmanyātataguṇe jagadīśvare / ādyaṃ kaṭhaśrutivacanam / dvitīyaṃ bhāgavatavacanam / ādipadena vakṣyamāṇānītihāsavacanāni gṛhyante / anyathā phalabhogena vineśvaraprasādenaiva karmaṇāṃ gaterapagatervināśaniścayādanyathaivopapattiriti /

*10,288*

nanvatra parameśvare dṛṣṭe karmāṇi kṣīyanta ityucyate natu darśaneneti / to bhogeneti vyākhyāne 'pi na virodha iti cenna / tathā sati hṛdayagranthibhedanasaṃśayacchedanayorapyanyasādhyatāsvīkārāpātāt / dṛṣṭa evetyevaśabdavirodhācca / bhogena kṣayasya sarvasādhāraṇyāddarśanaviśeṣaṇasya vaiyarthyācca /

*10,288f.*

ajño na sarvāṇi karmāṇi bhogena kṣeptuṃ kṣamate / bahutaratvādviṣamavipākasamayatvācca / jñānī tu samādhisāmarthyātkāyavyūhaṃ nirmāya sarvāṇi samāhṛtya phalabhogena vināśayatītyato viśeṣaṇopapattiriti cetkuta eṣā kalpanā / uktārthāpattyaiveti cenna / asmadudāhṛtavacanānāmanyathāvyākhyānasthitāvarthāpattisthitiḥ / tatsthitau ca vacanānāmanyathāvyākhyānasthitiriti parasparāśrayāpatteḥ / vacanānāmanyathāvyākhyānanirāse satyarthāpattinirāsastannirāse (satyanya)nānyathāvyākhyānanirāsa iti bhavatāmapi parasparāśrayāpattiriti cenna / avadhāraṇādinā niravakāśasyoktatvāt / "bhinatti karmasaṅghātaṃ prasanno bhagavānhariḥ'; ityādīnāmatyantānavakāśānāmanyatrodāhṛtatvācca / ata eva"nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi'; ityādisāmānyavacanamajñāniviṣayam / jñānināmapi prārabdhakarmaviṣayam / "ātmano vai śarīrāṇi bahūni manujādhipa / prāpya yogabalaṃ kuryāttaiśca sarvāṃ mahīṃ caret / bhuñjīta viṣayankaiścitkaiścidugraṃ tapaścaret / saṃharecca punastāni sūryastejogaṇāniva'; ityādikaṃ jñānināṃ prārabdhakarmaviṣayam / viśeṣavacanabalena prārabdhakarmavināśasya vakṣyamāṇatvāt /

ata eva"jñānādevāśeṣakamarkṣaye tadaiva muktiḥ syāt / nacaivam / jīvanmuktānāmupālabdheḥ'; ityanavakāśaṃ codyam /

*10,291*

vimataṃ karma phalabhogavināśyaṃ karmatvātsampratipannakarmavadityanumānaṃ tu kṛtaprāyaścittakarmaṇyanaikāntikam / prāyaścittaṃ na karmakṣayaheturityetaduttaratra nirākariṣyāmaḥ / akṛtaprāyaścittakarmatvaṃ heturiti cetkimidaṃ prāyaścittaṃ nāma / pāpanivṛttyarthatvena vihito vrataviśeṣa iti cet / tarhi mahānubhāvānāmanugrahādinā vinaṣṭe karmaṇi vyabhicāraḥ / pāpanivṛttihetumātraṃ prāyaścittaṃ vivakṣitamiti cenna / tathāpi mahadavajñādinā vinaṣṭe puṇye vyabhicāraḥ / kṣayahetvantararahitakarmatvaṃ heturiti cet / tatkiṃ vidhireva hetutvaṃ gamayati / tathā sati samādherapi kāyavyūhanirmāṇādau hetutvaṃ na syāt / ārthavādikaṃ phalamaviruddhaṃ svīkriyata iti cet / samaṃ prakṛte 'pi / na hyatra kaścidvirodho 'stītyuktam / alaukikatvaṃ tūbhayatrāpi samānam /

*10,293*

kiñcāsminmate na kadāpi karmakṣayaḥ / bhogakāle 'pi punaḥ karaṇāt / na karotīti cāsambhāvitam / "nahi kaścitkṣaṇamapi'; ityuktatvāt / kriyamāṇāpi pravṛttirnādṛṣṭajananīti cenna / śrutismṛtivirodhāt / jñānināṃ jñānasāmarthyāttathetyanyaviṣayaṃ śrutyādikam / "tadyathā puṣkarapalāśe',"brahmāṇyādhāya karmāṇi'; ityādiśrutismṛtibalāditthaṃ kalpyata iti cet / prāktanakarmasvapyayaṃ prakāraḥ kuto nābhyupagamyate / rāgadveṣayorabhāvānna pravṛttiradṛṣṭakāraṇam / yathoktam / "na pravṛttiḥ pratibandhāya hīnakleśasya'; iti / maivam / prāmādikabrahmahananādīnāmadharmahetutvābhāvaprasaṅga ityalam /

*10,294*

pāśupatādyuktaṃ mokṣasādhanaṃ nirākaroti- naceti //

na ca pāśupatādyuktaśivādīnāmanugrahāt // MAnuv_3,3.154ab //

*10,295*

NYĀYASUDHĀ: pāśupataśabdena caturvidhā api gṛhyante / ādipadena skāndasaurādayaḥ / dvitīyenādipadena skāndādayaḥ / anugrahānmokṣo bhavatīti śeṣaḥ /

nanu ca pāśupatādyukteti tāvannānugrahasya viśeṣaṇam / asāmarthyena samāsānupapatteḥ / tathā sati pāśupatādyuktāditi syāt / ata eva na mokṣasya viśeṣaṇam / tathā sati pāśupatādyukta iti bhavet / śivādiviśeṣaṇatve tu vaiyarthyamiti /

ucyate / astu tāvadanugrahaviśeṣaṇam / tatra śivādīnāmanugraha iti samāsa eva / ṣaṣṭhayā ākrośa iti ṣaṣṭhayā aluk / "jñātvā śivaṃ śāntimatyantameti'; ityādiśrutivirodhaparihāraśca tatprayojanam / yaḥ saṃsāradharmairīṣadapyaspṛṣṭaḥ paramaśivastatprasādānmuktiriṣyata eva / yastvajñānādyupetastathā pramitastadanugrahānmokṣo netyucyata iti / "mokṣo jñānaṃ ca kramaśo muktigo bheda eva ca / uttareṣāṃ prasādena nīcānāṃ nānyathā bhavet'; ityādivākyavirodhaparihārāya pāśupatādyuktetyanugraho viśeṣitaḥ / aṅgīkriyata eva śivādyanugraho bhagavatprasādasādhanabhūto mokṣahetuḥ / natu pāśupatādyuktaḥ svatantrasādhanabhūta iti / yadvā pāśupatādyuktetyapi bhinnaṃ padam / supāṃ sulugiti pañcamyā luk / yadvā prathamāyā luk / mokṣasya cedaṃ viśeṣaṇam / tatra vādinirdeśaprayojanaṃ vaktameva / yadvāstu yathāśrutaṃ śivādīnāmeva / ye śivādayaḥ pāśupatādibhiḥ svātantryeṇopāsyā uktāsteṣāṃ (ya)tathopāsitānāmanugraha eva nāsti pratyuta koṣa eva / ato 'nugrahānmokṣo dūranirasta iti bhāvaḥ /

*10,298*

kutaḥ śivādīnāmanugrahānmokṣo netyata āha- nānya iti //

nānyaḥ panthā iti hyuktaṃ puruṣajñānataḥ śrutau // MAnuv_3,3.154cd //

NYĀYASUDHĀ: tamevamiti śrutau sahasraśīrṣā puruṣa iti prakatapuruṣajñānato 'nyaniṣedhenāmṛtatvamuktaṃ hi yasmāttasmātpuruṣottamānugraha eva jñānenerito mokṣaheturna śivādyanugraha iti /

nanu puruṣasūkte paśupuruṣa eva pratipādyate na viṣṇustatkathaṃ viṣṇujñānasya mokṣasādhanatve mantro 'yamudāhṛtaḥ / paśupuruṣajñānamapi paśupateranugrahe paramopayogīti mokṣasādhanamucyate / nānya iti ca na viruddham / sādhanavatsādhanasādhanasya parityāge 'pi phalānudayāditi cet / kimetatpuruṣaśabdasya viṣṇau śaktyabhāvātkalpane / tātparyajñāpakābhāvādvā / bādhakasadbhāvādvā /

nādyaḥ /
nārāyaṇānuvāke puruṣaśabdasya harau prayogādityāha- sarva iti //

sarve nimeṣā jajñire vidyutaḥ puruṣādataḥ /
evaṃ puruṣaśabdaśca prayukto 'bdhiśaye harau // MAnuv_3,3.155 //

NYĀYASUDHĀ: na kevalaṃ puruṣajñānato 'mṛtatmuktam / kintu puruṣaśabdaśca harau prayuktaḥ / vidyutaḥ puruṣādityukto 'pi paśupuruṣa eva kinna syādityata uktamabdhiśaya iti ambhasya pāre, yamantaḥsamudre ityasminpuruṣe 'bdhiśayatvasya śravaṇāt / mahodadhiśayontaka ityādinā tasya viṣṇuliṅgatvāvagamāt /

*10,299*

itaścāyaṃ nārāyaṇo na paśupatirityāha- na tasyeti //

na tasyeśe kaścana tasya nāma mahad yaśaḥ /
iti cādhipatistasya pratiṣiddhaḥ svayaṃ śrutau // MAnuv_3,3.156 //

viśvataḥ paramāṃ nityaṃ viśvaṃ nārāyaṇaṃ harim / iti sarvādhikatvoktayā samo 'pi vinivāritaḥ // MAnuv_3,3.157a-d //

*10,299f.*

NYĀYASUDHĀ: tasya puruṣasya / īśe īṣye vyatyayo bahulamiti vacanāt / adhīgarthadayeṣāṃ karmaṇīti ṣaṣṭhī / mahaditi yaśaśceti tasya puruṣasya nāma / śrutau nārāyaṇānuvāke na tasyeti vākyena tasya puruṣasyādhipatiḥ svayaṃ mukhata eva pratiṣiddhaḥ / paramaścāsāvaśceti paramāstaṃ paramām / liṅgavyatyayena paramamiti vā / viśvaṃ pūrṇam / nārāyaṇānuvāka eva viśvata iti śrutau tasya puruṣasya sarvādhikatvoktyā saso 'pi vinivāritaḥ / nahi sarvādhikasya samo yujyate /

*10,301*

tataḥ kimityata āha- sameti //

samādhikasya rāhityānnopacārapumānasau // MAnuv_3,3.157ef //

NYĀYASUDHĀ: samādhikasyeti dvandvaikyavadbhāvaḥ / asau nārāyaṇānuvākoktaḥ / upa samīpe cāro yasyāsau pradhānasyopasarjanabhūta upacārapumān paśupuruṣo netyarthaḥ / nārāyaṇanāmādinā harirevāyamiti śiṣyaireva jñātuṃ śakyata iti noktam /

*10,302f.*

adhipatirāhityasarvādhikatvayostato 'vagatasya samādhikarāhityasya ca paśāvanupapatterna tadviṣayo 'yaṃ puruṣaśabdaḥ / kintu nārāyaṇādināmnābdhiśayatvādiliṅgena ca viṣṇuviṣaya evetyastu / na tāvatā puruṣaśabdasya viṣṇau vācakatvaśaktiḥ siddhayati / prayogasyāmukhyayā vṛttyāpyupapatterityata āha- sameti // asau viṣṇurupacāreṇa puruṣaśabdaviṣayo na bhavati kintu mukhyavṛttyaiva / kutaḥ / mukhyāsambhave hyupacāraḥ kalpyate / puruṣaśabdasya mukhyārthaḥ pūrṇatvam / tacca viṣṇoreva samādhikarāhityādyujyata iti /

*10,303*

astvevaṃ puruṣaśabdasya viṣṇau vācakatvaśaktistathāpi puruṣasūkte jñāpakābhāvāttatparatvaṃ nāstīti dvitīyaṃ nirākaroti- puruṣa eveti //

puruṣa evedaṃ sarvaṃ yad bhūtaṃ yacca bhavyam /
utāmṛtatvasyeśāno yadannenātirohati // MAnuv_3,3.158 //

muktāmuktapareśatvamiti tasyāha sā śrutiḥ // MAnuv_3,3.159ab //

*10,304*

NYĀYASUDHĀ: yadbhūtaṃ yacca bhavyaṃ yacca bhavadamuktaṃ viśvamidaṃ sarvaṃ puruṣa eva / puruṣādhīnameva / yata evamannenānnamadanīyamamuktavargamatirohati atikrāmati / amuktādhipatirita yāvat / tasmādamṛtatvasyota bhāvabhavitrorabhedānmuktavargasyāpīśānaḥ / saṃsāre svādhīnaṃ jagadyadi muktau svādhīnatvaṃ jagadyadi muktau svādhīnatvaṃ jahyāttadā prekṣāvānna mocayet / ato muktāvapi tadadhīnameveti sā śrutiḥ puruṣasūktamantrastasya muktāmuktapareśatvamāha / tacca muktānāṃ paramā gatirityādinā viṣṇorevāvagataṃ paśostvasambhāvitamevetyataḥ puruṣasūktaṃ viṣṇuparameveti jñāyate /

nanu ca puruṣa evedaṃ sarvamiti puruṣasyātra sar(vatvar)vātmakatvamevoditam /
tatkathaṃ muktāmuktapareśatvamāha śrutiriti tatrāha- amṛteti //

amṛteśānavacanāt sarvasyeśānatoditā // MAnuv_3,3.159cd //

NYĀYASUDHĀ: īśāneti bhāvapradhāno nirdeśaḥ / uttarārdhe mukteśānatvasyoktatvātpūrvārdhe 'muktasya sarvasyeśānataivoditā jñātavyā / natu sarvatvam / nahi ko 'pi vādī muktau bhedamamuktāvabhedamaṅgīkaroti / nāpi yujyate / abhinnasya paścādbhedādarśanāt /

*10,305*

hetvantaramāha- yadīti //

yadi sarvatvamuditamuteśa iti tad vṛthā // MAnuv_3,3.160ab //

NYĀYASUDHĀ:
pūrvārdhe yadi puruṣasya sarvatvamuditaṃ syāttattarhyuttarārdhe 'mṛtatvasyoteśāna ityutaśabdo vṛthā syāt /
tatkathamityata āha- utaśabda iti //

utaśabdo vadedeṣa hīśatvasya samuccayam // MAnuv_3,3.160cd //

NYĀYASUDHĀ: uttarārdhastha utaśabdo yasmādīśatvasya samuccayaṃ vadet / arthāntarasyāsambhavāt / naca dvayorīśatvayoranuktau tatsamuccayokteravakāśo 'sti / tasmādutaśabdo vṛthaiveti /

yuktyantaramāha- puruṣeṇaiveti //

puruṣeṇedaṃ vyāptamiti brāhmaṇaṃ cāha taṃ prati // MAnuv_3,3.161ab //

NYĀYASUDHĀ: puruṣa evedaṃ sarvamiti puruṣeṇaivedaṃ sarvaṃ vyāptamātṛṇādākarīṣātsarvaṃ bhagavāniti mithyādṛṣṭireveti śākhāntarabrāhmaṇaṃ ca taṃ mantraṃ prati pravṛttaṃ tasya mantrasya vyākhyānarūpamevāha ataśca na sarvatvamarthaḥ / vyāptaṃ vaśīkṛtam /

etena dharma(rmi)samuccayārtha utaśabda ityapi parāstam /

*10,306*

itaśca sarveśatvameva pūrvārdhārtho natu sarvatvamityāha- etāvāniti //

etāvānasya mahimeti mahimno vaco hi tat // MAnuv_3,3.161cd //

NYĀYASUDHĀ: iti vacanāditi śeṣaḥ / asya puruṣasyaitāvānmahimā yaḥ pūrvavākyokta ityuttaravākyabalāt tat puruṣa evedamityetatpuruṣasya mahimno vācakaṃ vaca iti tāvajjñāyate / tataśca mahimapratipādakaṃ yathā syāttathā vyākhyeyam / na ca sarvātmatvaṃ mahimā / apakaṣarhetutvāt / kintu sarvādhipatyameva / naca tadatirikta(ktaṃ)mahimno vacanam / saṅkoce kāraṇābhāvāt /

*10,307*

ito 'pyetadevamityāha- so 'mṛtasyeti //

so 'mṛtasyābhayasyeśo martyamannaṃ yadatyagāt /
ityamuktādhipatyaṃ tu pūrvārdhoktamanūdya ca // MAnuv_3,3.162 //

utāmṛtasyeśa iti vidhatte muktigeśatām // MAnuv_3,3.163ab //

NYĀYASUDHĀ: iti bhāgavatavacanāditi śeṣaḥ / anūdya yadannenātirohatīti vacanena hetutayeti śeṣaḥ / vidhatte śrutiḥ / ayamarthaḥ / uttarārdhe tāvadamuktādhipatyaṃ hetutvenopādāya muktādhipatyaṃ prati jānīte śrutiriti jñāyate / puruṣasūktavyākhyānaprasaṅge so 'mṛtasyeti bhāgavatavacanenottarārdhasya tathaiva vyākhyātatvāt / ata eva"annena divyabhogena yadatirohatyadhirohatyedhate tasyāmṛtatvasya devatvasyeśānaḥ'; iti vyākhyānamayuktam / bhāvabhavitrorekatvābhiprāyeṇāmṛtatvasyetyetadamṛtasyeti hi vyākhyātam / devavyāvṛttyarthameva cābhayasyetyuktam /

anneneti tṛtīyā ca dvitīyārthetyabhihitam / annaṃ ca na prasiddhamiti martyamityuditam / so 'yamuttarārdhārthaḥ pūrvārdhasyāsmadvayākhyāna eva yujyate / pūrvārdhe 'muktādhipatyaṃ vihitam / uttarārdhe tatpūrvārdhoktamamuktādhipatyaṃ hetutvenānūdya puruṣasya muktigeśatāṃ vidhatte śrutiriti / parakīyavyākhyāne tu parasparavyāghātenānupapanna eveti /

*10,308*

etena"puruṣaśabdasya viṣṇuviṣayatve sarvātmakatvaṃ bādhakam / nahi viṣṇoḥ sarvātmakatvaṃ bhavadbhirapyabhyupagamyate / paśostu dehayogavaśādbhūtatvādikaṃ yujyate'; iti tṛtīyapakṣo 'pi nirastaḥ /

upasaṃharati- ata iti //

*10,309*

ato viṣṇuparijñānādeva muktirnacānyataḥ // MAnuv_3,3.163cd //

NYĀYASUDHĀ: parijñānātparijñānoditātprasādāt / anyataḥ śivādīnāmanugrahāt /

pāśupatā api jñānino bhogenaiva karmakṣayamācakṣate /
tadapyanupapannamityāha- tadyatheti //

"tadyatheṣīkātūlamagnau protaṃ padūyetaivaṃ haivāsya sarve pāpmanaḥ pradūyante'; iti śruteḥ / "iṣyakeṣī kāmālānāṃ citatūlabhāriṣu'; iti hrasvatā śrutitvānna bhavati / protaṃ praviṣyam / pradūyeta paritaptaṃ bhavedbhasmībhavet / iti tannidarśanaṃ yathā / asya jñāninaḥ / pradūyante vinaśyantītyatharḥ / caśabdaḥ pūrvodāhṛtavākyasamuccayārthaḥ / tata eva viṣṇuparijñānādeva /

*10,310*

nanvasyāṃ śrutau jñāninaḥ karmaṇāṃ paritāpaḥ śrūyate natu jñānena vināśa iti vivakṣito 'rtha ityato bhagavadvākyasamākhyāmāha- yatheti //

yathaidhāṃsi samiddho 'gnirbhasmasāt kurute 'rjuna /
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā // MAnuv_3,3.164 //

NYĀYASUDHĀ:
yadyapyatra jñānasya kāraṇatvaṃ sphuṭaṃ pratīyate /
tathāpi karmaṇāṃ bhasmasātkaraṇaṃ nāma mukhyāsambhavātkiṃ kalpanīyamiti na jñāyate 'tovākyāntaraṃ paṭhati- sarveti //

sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja / ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ / ityādibhagavadvākyairuktārthaścāvasīyate // MAnuv_3,3.165 //

NYĀYASUDHĀ: dharmānavaiṣṇavānkāmyārthāṃśca / śaraṇaprāptiśca"sarvottamatvavijñānapūrvam'; ityādinānyatra bhagavatpādaireva vyākhyātā / tataḥ prasanno 'ham / mā śucaḥ / na śociṣyasi mukto bhaviṣyasi / ādipadena"gatasaṅgasya muktasya'; ityādeḥ saṅgrahaḥ bhagavadvākyaiśceti sambandhaḥ / tadyatheti śruteruktārthaḥ bhagavadvākyairavasīyata iti vā /

*10,311*

bhāṭṭānāṃ mokṣasādhanamanuvadati- nityeti //

nityanaimittikaṃ karma kurvannanyat parityajan /
mucyate saṃsṛteśca ... // MAnuv_3,3.166a-c //

*10,312*

NYĀYASUDHĀ: nityaṃ nāma yadakaraṇe pratyavāyo, brāhmaṇyādikameva ca nimittamupādāya vihitaṃ taducyate / yathā sandhyāvandanādi / naimittikaṃ nāma yadakaraṇe pratyavāyaḥ pitṛmaraṇādyāgantukaṃ ca nimittamupādāya vihitaṃ taducyate / yathā pitṛśrāddhādi / anyatkāmyaṃ niṣiddhaṃ ca / tatra yatkāraṇe phalamakaraṇe na pratyavāyaḥ / kāmānanimittaṃ tatkāmyāt / yathā jyotiṣyomādi / pratiṣiddhaṃ niṣiddham / yathā brahmahatyādi / upāttaṃ ca karma bhogena kṣapayanniti caśabdārthaḥ /

ayamāśayaḥ / sukhaduḥkhatatkāraṇarūpo hi saṃsāraḥ / sa ca karmanimitta eva / nityanaimittikayorakaraṇe tvadharmapravacayena duḥkhatatsādhanāvāptirasya bhavati / niṣiddhakaraṇe 'pi tathā / kāmyakaraṇe tu dharmotpādanena sukhatatsādhanāvāptirjāyate / mumukṣustu nityaṃ naimittikaṃ ca nityameva karoti / parityajati ca niṣiddhamiti na duritopacaya; / kāmyamapi parityajatīti na dharmopacayaḥ / evamanāgatayordharmādharmayoranutpāde prāgupāttau ca bhogena kṣapayannirbījāyāḥ saṃsṛtermucyata iti / yathoktam / "mokṣārthī na pravarteta tatra kāmyaniṣiddhayoḥ / nityanaimittike kuryātpratyavāya javāṃsayā'; iti / naca pañcamī karmavidhāsti / yatkaraṇe 'karaṇe vā dharmādharmodayaḥ syāditi /

*10,314*

nirākaroti- etadapīti //

... etadapyetena nirākṛtam /
vidyaivetīmamevārthaṃ svayamevāha vedarāṭ // MAnuv_3,3.166d-f //

NYĀYASUDHĀ: etena nānyaḥ panthā iti śrautena bhagavajjñānavyatiriktamokṣasādhananiṣedhena / api ca nityanaimittikakarmaṇāṃ niyamena samyaganuṣṭhānaṃ tāvadaśakyameva / "caranti devā vihitaṃ samastamardhameva munayo daśāṃśato manuṣyāḥ'; ityādiśruteḥ / nāpi niṣiddhākaraṇaṃ sambhāvitam / prāmādikānāṃ mānasavācikakāyikānāmaparihāryatvāt / prāyaścittāttatkṣaya iti cenna / prāyaścittasyāpi samyaganuṣṭhātumaśakyatvāt / pūrvopārjitakarmaṇāṃ bhogena kṣayastvatyantāsambhāvita eva / anantatvādityalam /

nanvetatsarvaṃ sūtrānuktaṃ kasmādvarṇyata ityata āha- vidyaiveti //

vidyaivetīmamevārthaṃ svayamevāha vedarāṭ // MAnuv_3,3.166ef //

*10,314f.*

NYĀYASUDHĀ: vidyaiva tu nirdhāraṇāditi sūtreṇa / svayameva na tvarthataḥ / "vājasaneyino 'dhīyate / ṣaṭtriṃśatsahasrāṇyapaśyadātmano 'gnīnarkānmanomayānmanaścitaḥ'; ityādi / tatra saṃśayaḥ / kimete 'gnayaḥ kriyānupraveśinastaccheṣabhūtā uta svatantrāḥ kevalavidyātmakā iti / kriyāmayasyāgneḥ prakaraṇāttadviṣaya evāyamupadeśa iti prāpte 'bhidhīyate / vidyātmakā evaite 'gnayo na kriyāśeṣabhūtāḥ / te haite vidyācita eveti nirdhāraṇāt / iti pareṣāṃ vyākhyānamasadeveti bhāvenoktamimamevārthamiti / viphalatvādasyāścintāyāḥ / pakṣadvaye 'pyabhyudaya eva hyasya prayojanam / yastu nityānityavastuvivekavāñchamadamādisampannaḥ sarvabhogavairāgyopeto mumukṣurathaśabdenottaramīmāṃsāyāmadhikārī sūcitaḥ sa kathametāsu phalgucintāsu pravartata iti /

*10,316*

evaṃ sūtrakṛtā pūrvapakṣitāni matāni nirākṛtyedānīṃ ye sūtrāṇāṃ vṛttikārā anyathā bhāṣante teṣāṃ matāni nirākurvāṇaḥ samuccayaniyamavādināṃ mataṃ tāvadapākaroti- vineti //

vinā karma na mokṣaḥ syājjñānenetyapi sā śrutiḥ /
nānyaḥ panthā iti hyeva nivārayati sādaram // MAnuv_3,3.167 //

*10,316f.*

NYĀYASUDHĀ: saṃsāranivṛttimātraṃ kevalena jñānena bhavati / ānandavṛddhistu kamarsāpekṣeṇaiva jñāneneti bhagavataḥ panthāḥ / yadvakṣyati sahakāritvena ceti / ato jñānakarmabhyāṃ mokṣa ityanuktvā karma vinā kevalajñānena na mokṣaḥ kintu karmasahitenetyuktam / ityetadapi mataṃ saiva sūtragṛhītaiva nānyaḥ panthā iti śrutiḥ spaṣṭaṃ nivārayati / tamevaṃ viditveti jñānamātrasya mokṣasādhanatvamuktvā punarnānyaḥ panthā itrata vacanādādaro 'vagamyate / naca samuccayaniyame kimapi pramāṇamasti / andhantamaḥ praviśantītyādīnāmanyārthatvāt / "yathānnaṃ madhusaṃyuktaṃ madhu cānnena saṃyutam / evaṃ tapaśca vidyā ca saṃyukte bheṣajaṃ mahad'; ityādīnāṃ parokṣajñānaviṣayatvāt / aparokṣajñānaviṣayatve 'pyānandavṛddhayarthatvāt /

*10,319*

māyāvādino vadanti / dvividho mokṣaḥ parāparabhedāt / tatrāparo vaikuṇṭhasatyalokādiprāptilakṣaṇaḥ /

parastvavidyāstamaye satyadvaitabrahmāvasthānarūpaḥ /
pratīkādiviṣayamanyathopāsanamaparasya sādhanam /
parasya tvekatvajñānamiti /
tatrānyathopāsanasya vaikuṇṭhādiprāptisādhanatvaṃ tāvadapākaroti- anyatheti //

anyathopāsanamapi tamevamitivādinī /
nivārayatyādareṇa ... // MAnuv_3,3.168a-c //

NYĀYASUDHĀ: evaṃ yathāsthitenaiva prakāreṇa na tvanyatheti vadantī śrutiranyathopāsanamapi puruṣārthasādhanaṃ nivārayati / na kevalaṃ paramapuruṣajñānavyatiriktapakṣān / tamityanena yathārthajñānaṃ labdhameva /

saprakārasya prakṛtasya parāmarśopapattāvekadeśaviṣayatvakalpanānupapatteḥ /
tathāpi yadevamiti vadati tadā'darasūcanārthamiti /
paramamokṣaviṣayeyaṃ śrutirastu /
aparastu puruṣārtho 'nyathopāsanena bhaviṣyatītyata āha- neti //

... na pratīka iti prabhuḥ // MAnuv_3,3.168d //

NYĀYASUDHĀ: "na pratīke na hi saḥ'; iti sūtrakāro 'nyathopāsanasya sarvathāpyakartavyatvaṃ vakṣyati / ato na tatpuruṣārthaleśahetuḥ /

*10,320*

sūtrasyārthāntaraṃ vakṣyāmīti vadantaṃ prati śrutivirodhamāha- andhamiti //

andhaṃ tamaḥ praviśanti ye 'vidyāmupāsate /
iti śrutivirodhācca nānyathopāsanaṃ bhavet // MAnuv_3,3.169 //

NYĀYASUDHĀ: puruṣātharsādhanamiti śeṣaḥ / śrutistvanyatra smṛtisammatipradarśanena vyākhyātā /

*10,321*

idānīmekatvajñānasya paramokṣasādhanatvaṃ nirākaroti- naceti //

na cāpyekatvavijñānāduktanyāyena mucyate // MAnuv_3,3.170ab //

NYĀYASUDHĀ: co 'vadhāraṇe / ekatvavijñānādapi puruṣaḥ saṃsārānna mucyate / kutaḥ / uktanyāyena"tamevaṃ vidvān'; itrata sahasraśirastvādimahāmahimopetasya bhagavato jñānamamṛtatvasādhanamabhidhāya"nānyaḥ panthāḥ'; iti sādhanāntarābhāvasyoktatvāt / "puruṣa evedaṃ sarvam'; ityuktamekatvamevaṃśabdena parāmṛśyata iti cenna / uktanyāyena tasya vākyasyaikatvaviṣayatāyā abhāvāt / "tadyo yo devānāṃ pratyabuddhayate'; ityādiśrutayastu tadguṇasāratvādityuktanyāyena naikyajñānasya mokṣasādhanatāṃ vadanti /

kiñcaikyajñānamanyathājñānamiti pṛthagupadeśādityuktanyāyena siddham / mithyājñānaṃ cānarthasādhanamityuktam /

*10,322*

api cādvaitajñānasya na tāvadyāgādivadrājasevādivadvā mokṣasādhanatvam / kintu avidyāvirodhitvena / virodhinādvaitasākṣātkāreṇāvidyāyāṃ nivṛttāyāṃ tadupādānako bandhaḥ svayameva nivartata iti / tathāca sākṣātkṛtādvaitānāmuttarakṣaṇa eva dehādidvaitadarśanābhāvaḥ prāpnoti / aṅgīkriyate ca jīvanmuktiḥ / jñānenāvidyāyāṃ nivṛttāyāmapi tatsaṃskāreṇa dvaitadarśanānuvṛttirbhavatīti cenna / saṃskārasyāvidyākāryatve 'vasthānānupapatteḥ / na hyupādāne nivṛtte kāryamavasthitaṃ dṛṣṭam / anyathā satyatvaprasaṅgaḥ / jñānodaye 'pyanivṛttasya tasya nivartakāntarābhāvātsarvadā('nivṛ)nuvṛttau na kadāpi dvaitadaśarnanivṛttiḥ syāt / asaṅgasyātmano vinaivāvidyāsambandhena saṃskārāśrayatvaṃ cāyuktameva / etena prārabdhakarmavaśād dvaitadarśanā('nivṛ)nuvṛttirityapi nirastam / jñānena nivṛttāpyavidyā dagdhapaṭanyāyena kiñcitkālamavatiṣṭhate / tena dvaitadarśanānuvṛttirghaṭata iti cenna / ātyantikanivṛttau kāraṇābhāvena dvaitadarśanānuparamaprasaṅgāt / etena avidyāleśāvasthānapakṣo 'pi pratikṣiptaḥ / leśaśca paṭasya tanturivāvayavo vā syātpradeśo vā dharmo vā / nādyaḥ / akāryatvādavidyāyāḥ / na dvitīyaḥ / pradeśānaṅgīkārāt / pradeśino nivṛttau pradeśāvasthānāsambhavācca / na tṛtīyaḥ / dhamiṇo 'pagame dharmānapagamānupapatteḥ /

*10,324f.*

atha matam / saṃsāramūlakāraṇabhūtāvidyā yadyapyekaiva / tathāpi tasyāḥ santyeva bahava ākārāḥ / tatraiko bandhasya paramārthasatyatvavibhramahetuḥ / dvitīyo 'rthakriyāsamarthavastukalpakaḥ / tṛtīyastvaparokṣyapratibhāsaviṣayākārakalpakaḥ / tatrādvaitasya satyatvādhyavasāyena samastadvaitasatyatvakalpaka ākāro nivartate / arthakriyāsamarthaprapañcopādānaṃ māyākārastattvasākṣātkāreṇa vilīyate / aparokṣapratibhāsayogyārthāsajanakastu māyāleśo jīvanmuktasya nivṛttaḥ samādhyavasthāyāṃ tirohito 'nyadā dehābhāsajanakābhāsahetutayānuvartate / prārabdhakarmaphalopabhogāvasāne tu nivartata iti / tadayuktam / asyāḥ kalpanāyāḥ niṣpramāṇakatvāt / indro māyābhiḥ pururūpa īyata iti śrutiratra pramāṇamiti cenna / atra pārameśvaraśaktipratipādanāt / jñānabādhyānirvācyamāyākārapratipādanāpratibhāsanāt / "tasyābhidhyānādyojanāttattvabhāvād bhūyaścānte viśvamāyānivṛttiriti śvetāśvataramantre 'pi bhūyobhūyastasminmanaso yojanādyo jāyate tattvabhāvastattvajñānaṃ tasmāduditāttasya parameśvarasyābhidhyānādanugrahātkarmakṣayānte viśvabandhakamāyānivṛttirbhavatītyucyate na tvanirvācyavidyākārāṇāṃ krameṇa nivṛttirbādhalakṣaṇā / kiñca yo 'pi māyākāro 'nuvartata ityucyate tattvajñānaṃ tasya virodhi na vā / ādye kathaṃ na nivartate / dvitīye jñānena na nivarteta / tathāca satyaḥ syāt / karmakṣaye sati nivartata iti vadatā karmaṇāṃ tatkāraṇatvamuktaṃ syāt / anyathā tannivṛttau nivṛtteranupapatteḥ /

*10,327*

atha manyase / jñānamevāvidyaleśasya nivartakam / kintu prabalena prārabdhakarmaṇā pratibaddhaṃ na nivartayati / phalabhogena tu pratibandhake kṣīṇe nivartayatīti / tadapyayuktam / nirupādānakarmāvasthānānupapatteḥ / sa evāvidyāleśaḥ karmopādānamiti cenna / karmāvasthāne 'vidyāleśāvasthānaṃ tadavasthāne ca karmāvasthānamiti parasparāśrayatvāpatteḥ / utpattyādāvivāvasthāne 'pi tasya doṣatvāt /

kiñcāsyārthasya na kiñcitsphuṭaṃ jñāpakāntaramasti / tato mā nāma bhūdavasthitāvitaretarāśrayatvam / jñaptau tu bhavatyeva / jīvanmuktyanyathānupapattyaivaiṣo 'rthaḥ kalpyata iti cenna / paramapuruṣānugraheṇaiva mokṣa ityasya sakalaśrutītihāsapurāṇādisiddhasyārthasyāṅgīkāreṇaiva sarvasyopapattāvasyāḥ kalpanāyā anavakāśāditi /

*10,328*

adhikaraṇārthamupasaṃharati- iti sarvamiti //

iti sarvaṃ pravijñāya sarvaistarkasadāgamaiḥ /
upāsīta hariṃ nityaṃ guṇaireva svayogataḥ // MAnuv_3,3.170c-f //

*10,328f.*

NYĀYASUDHĀ: nāstyeva mokṣaḥ sattve vā sādhanāntarasādhya ityetadanupapannam / kinnāma niṣkāmabhagavadarthaśrutyādivihitakarmānuṣṭhānena śuddhāntaḥkaraṇasya rāgādidoṣakṣaye jātabhagavadbhakteḥ śravaṇamanananididhyāsanābhyāsavataḥ paramabhāgavatasya bhagavatsākṣātkāre jāte prasanno bhagavānaprārabdhāni karmāṇi vināśya bhāgavatadharmapravṛttaye jñāninaṃ kamapi kālaṃ vyavasthāpayaṃstadarthaṃ prārabdhāni karmāṇyavaśeṣya tatphalopabhoge sati tānyapi vināśya prakṛtibandhānmocayatīti sarvaṃ pratijñāya guṇaireva natu so 'rodīdityādinā pratītairapyaguṇairiti samāne ceti sūtrakhaṇḍasyārthamanuvadati / yuktamiti śeṣaḥ / svayogyata eva natu yogyatātikrameṇeti prāpteśce(tyādisū)ti sūtrārthānuvādaḥ / prayojanaṃ cottareṇa saṅgatisūcanamiti /

*10,329*

svayogyata ityuktam /
tāmeva yogyatāṃ vivṛṇoti- brahmeti //

brahmā sarvaiguṇaiścaiva kriyāsāmānyataśca gīḥ /
guṇasāmānyato rudro dravyasāmānyataḥ pare // MAnuv_3,3.171 //

*10,330*

NYĀYASUDHĀ: brahmaiveti sambandhaḥ / sarvairvedoditaiḥ / caśabdaḥ kriyādravyasamuccayātharḥ / harimupāsīteti vartate / vedoktasamastaguṇakriyopetatayānantarūpaṃ harimupāsituṃ brahmaiva yogya ityarthaḥ / castvarthaḥ / sarasvatī tu kriyāsāmānyataḥ kriyāsaṅkocenopāste / sakalavedoktaguṇopetatayānantarūpaṃ harimupāste / trivikramatvādikriyāstu nityavikrāntyādiṣvantarbhāvayatītyarthaḥ / guṇasāmānyataḥ samastarūpāṇyupāste / guṇānkriyāṃśca saṅkocayatītyarthaḥ / pare śakrādayaḥ / dravyāṇi rūpāṇi guṇakriyāsaṅkocastu siddha eva /

etena"samāna evaṃ cābhedāt'; ityadhikaraṇatātparyamuktaṃ bhavati / vidyaiva tu nirdhāraṇādityataḥ pūrvamevedamadikaraṇam / tatkuto vyatyāsena vyākhyānam / ucyate / prakaraṇaśuddhau prameyaṃ sugrahaṃ bhavatītyataḥ kramabhaṅgaḥ / tathāhi /

upāsanasvarūpāniścaye na ko 'pi vicāro 'vakāśaṃ labhata iti tatsvarūpamādau darśitam / tatastasya kartavyatā samarthitā / anantaraṃ taditikartavyatājijñāsāyāṃ yogyatādivicāra iti /

// iti vidyādhikaraṇam //

*10,332*

[======= JNys_3,3.V: yāvadadhikārādhikaraṇa =======]

// atha yāvadadhikārādhikaraṇam //

// oṃ yāvadadhikāramavasthitirādhikārikāṇām oṃ //

etadyathā yathetyādinā bhāṣye vyākhyātam / tadavispaṣṭam / adhikāraviśeṣasya kāraṇatvānabhidhānāt / muktāvityuktyā saṃsāre naivamiti pratīteḥ /

ānandamātragrahaṇādguṇānantaravyāvṛttiprāpteḥ /
dharmiṇāmanirdeśācca /
ataḥ spaṣṭaṃ vyācaṣṭe- adhikāreti //

yāvadadhikāram avasthitir ādhikārikāṇām | BBs_3,3.32 |

adhikāraviśeṣeṇa bhaktijñānasukhādibhiḥ /
viśeṣo devatādīnāṃ ... // MAnuv_3,3.172a-c //

NYĀYASUDHĀ:
adhikāro yogyatā /
atra sāmānyoktyā muktau saṃsāre ceti gamyate /
tarhi muktāviti kasmāduktamityata āha- mokṣe ceti //

... mokṣe caiva viśeṣataḥ // MAnuv_3,3.172d //

NYĀYASUDHĀ: castvarthaḥ / viśeṣatastu mokṣa evetyanvayaḥ / saṃsāre vikṣepavaśādyogyatānusāritvaṃ kiñcidvihanyate / mokṣe tadabhāvādyogyatānusāryeva niyamena bhaktyādikaṃ bhavatītyato muktāvityuktamiti /

evaṃ tarhi muktānāṃ parasparaṃ dveṣerṣyādiprasaṅgena muktatvavirodhaḥ syādityāśaṅkāparihārārthaṃ sūtram"akṣaradhiyāṃ tvavirodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam'; iti / etadapyaviśadam / doṣābhāvasāmyādityatra sāmyapadaprayojanādarśanāt /

uttamebhyo 'nyeṣāṃ bhāvādityasyotpatteriti pratīteḥ /
śiṣyavaditi cāyuktam /
kvacicchiṣyasyāpi gurau dveṣādidarśanāta /
ato vyākhyāti- neti //

akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam | BBs_3,3.33 |

*10,333*

na tāvatā virodho 'sti nirdoṣatvāt samastaśaḥ /
ābhāsatvāt pareṣāṃ tadavarāṇāṃ ca sarvaśaḥ // MAnuv_3,3.173 //

NYĀYASUDHĀ: tāvatā parasparamasāmyena dveṣādiprasaṅgena muktatvavirodho 'sti /

sāmyaśabdasyārthaḥ samastaśa iti /
uttamebhya ityasya vivaraṇamābhāsatvāditi /
tadavarāṇāṃ sarveṣāṃ parābhāsatvācceti yojanā /
etadeva vivṛṇvandṛṣṭāntaṃ vyākhyāti- yata iti //

yato 'varāṇāṃ sarve 'pi guṇāḥ sarvāḥ kriyā api / niyamenaiva pūrveṣāṃ suprasādanibandhanāḥ / ataḥ sacchiṣyavat teṣāṃ naiverṣyādiḥ kathañcana // MAnuv_3,3.174 //

NYĀYASUDHĀ: gurau sacchiṣyasyevetyarthaḥ / etaccottaratra sphuṭīkariṣyatyācāryaḥ /

*10,324*

cirantanāstu vṛttikārāḥ sūtradvayamidamanyathā vyācakṣate / viduṣāṃ kiṃ jñānodayānantarameva muktiḥ kiṃvā neti saṃśaye pūrvasminpakṣe satīdamucyate / ādhikārikāṇāṃ parameśvaradattādhikāre vartamānānāṃ viduṣāmapi devādīnāṃ yāvadadhikāraṃ saṃsāre 'vasthitiḥ / na tadaiva muktiḥ / tathā śrutyādiṣu darśanāt / satyāmapi sādhanasampattau yadi na mokṣastadā na teṣāṃ kadāpi mokṣaḥ syādityāśaṅkāparihārāya dvitīyaṃ sūtram / brahmavidāṃ na mokṣābhāvarūpo virodhaḥ / kutaḥ / sāmānyatadbhāvābhyāṃ sāmānyaviśeṣabhāvābhyām / yadyapi kṣīyante cāsya karmāṇīti sāmānyataḥ sarvakarmaṇāṃ jñānena kṣayo 'bhihitastathāpi tasya tāvadeva ciramiti viśeṣavacanātprārabdhakarmaṇāmavaśeṣo gamyate / etaduktaṃ bhavati / aprārabdhāni karmāṇi nivartante / prārabdhasya tu bhogenaiva kṣayaḥ / atastatphalabhūte 'dhikāre sthitvā tatkṣaye pravrajyanta iti /

māyāvādinastu prathamasūtrasyaivāyaṃ samasto 'rtha iti varṇayanto 'kṣaradhiyāmityetadadhikaraṇāntaraṃ vyācakṣate / JOSHI-26

*10,336*

trādyaṃ mataṃ nirākaroti- naceti //

na ca saṃsāridevānāṃ kāleyattāpare ime /
sūtre ... // MAnuv_3,3.175a-c //

NYĀYASUDHĀ:
saṃsārāvasthānasya kāleyattā kālamaryādā prārabdhakarmaphalabhogāvasānarūpā sā parā uddeśyā pratipādyā yayoste tathokte /
kuto netyata āha- hīti //

... hyārabdhamātrasya bhogenaiva kṣayo dhruvaḥ // MAnuv_3,3.175cd //
anārabdhakārye bhogena tvitare iti coditaḥ // MAnuv_3,3.176ab //

NYĀYASUDHĀ:
yasmādanārabdhasya jñānenaiva kṣaya ārabdhamātrasya bhogenaiva kṣayo dhruva ityeṣo 'tha"anārabdhakārye eva tu pūrve tadavadheḥ'; iti sūtreṇa,"bhogena tvitare kṣapayitvātha sampatsyate'; iti ca sūtreṇoditaḥ /
tasmānneti sambandhaḥ /
evamuditatve 'pi kuto netyāśaṅkāṃ pariharannapavyākhyānirāsasya prayojanamāha- paunaruktyeneti //

paunaruktayena tenaite uktārthe iti niścayaḥ // MAnuv_3,3.176cd //

NYĀYASUDHĀ: etena māyāvādināmapi (vyākhyānaṃ) mataṃ nirastam /

tātparyabhedātprapañcanabhāvādvā na paunaruktyamiti cet /
syādevam /
yadyasaṅkīrṇaṃ vyākhyānāntaraṃ na syāt /
tadidamuktam- iti niścaya iti //

// iti yāvadadhikarādhikaraṇam //

*10,340*

[======= JNys_3,3.VI: iyadāmananādhikaraṇa =======]

// atha iyadāmananādhikaraṇam //

// oṃ iyadāmananāt oṃ //

yeṣāṃ jñānayogyānāmidaṃ muktisaṃsārayostāratamyaṃ samarthitam /

te chandogānāmupaniṣadi nāmavāgādikrameṇa prāṇāntā uktāḥ /
tatra kiṃ prāṇa evādhikāritāratamyasyāvadhiḥ utādhiko 'pyastīti saṃśaye satīyadeva devatātāratamyamiti siddhāntitam /
tatra na jñāyate kāstā nāmādyā devatā iti /
kathaṃ ca pañcadaśaiva adhikānāmapi bhāvādityāśaṅkānirāsārthaṃ bṛhatsaṃhitāvacanameva paṭhati- uṣā iti //

iyadāmananāt | BBs_3,3.34 |

uṣāḥ svāhā ca parjanyo mitro 'gnirvaruṇo vidhuḥ / pravaho 'niruddha indrome rudro vāṇī ca mārutaḥ / uttarottaratastvete guṇaiḥ sarvaiśca muktigāḥ // MAnuv_3,3.177 //

NYĀYASUDHĀ: uṣā aśvinorbhāryā / svāhāgnerbhāryā / parjanyo mitraścādityau / pravaho marut / aniruddhaḥ kāmasutaḥ / ete muktigā saṃsāragāśca sarvairguṇairuktamevottarata eva vartanta ityarthaḥ /

*10,340*

adhikasadbhāvaśaṅkānirāsāyaiteṣāṃ samānantarāvasthitāṃścāha- sūryetyādinā //

*10,341*

sūryadharmau yathā somo manurdakṣo bṛhaspatiḥ /
śacī ratiścāniruddhasamāstārā ca mitravat // MAnuv_3,3.178 //

somavacchatarūpā tu prasūtirvahnivad virāṭ /
parjanyavad vāruṇī ca tathā sañjñā ca rohiṇī // MAnuv_3,3.179 //

dharmī ca mitravattvena prāvahī parikīrtitā /
mitrapajarnyamadhyasthāvaśvinau vighnavittapau // MAnuv_3,3.180 //

bhṛguragnisamo mitratanmadhye brahmaputrakāḥ /
varuṇāgnyantarā tatra nāradaḥ prāya indravat // MAnuv_3,3.181 //

kāmaḥ suparṇī comāvad vīndro rudravadīritaḥ /
niṛtirmitrasadṛśo viśvāmitraḥ kasūnuvat // MAnuv_3,3.182 //

vaivasvato manuścāśvipaścādanye tato 'varāḥ /
cyavanocathyavainyāśca śaśabinduśca haihayaḥ /
tadvacca viprarājanyaviśeṣo 'trāpi kaścana // MAnuv_3,3.183 //

tadvat priyavrataścāpi tadanyāḥ śatadevatāḥ / pajarnyamitrāntarāḷe tadanye tu tato 'varāḥ // MAnuv_3,3.184 //

NYĀYASUDHĀ: tatheti śeṣaḥ / sūryadharmau somasamānau / manvādayaḥ pañcāniruddhasamānāḥ / manuratra svāyambhuvo vivakṣitaḥ / tārā bṛhaspatibhāryā / castvarthaḥ / mitreṇa tulyaṃ vartata iti mitravat / śatarūpā svāyambhuvasya patnī somavat / sūryadharmāvityatraiveyaṃ vaktavyā / satyam / patīnāmuktau idānīmāsāṃ prastutatvātpṛthaguktiḥ / prasūtirdakṣapatnī vahnivat / virāḍaniruddhabhāryā parjanyavat / varuṇasyeyaṃ vāruṇī / puṃyoge tu varuṇānīti syāt / indravaruṇeti smaraṇāt / saṃjñā sūryabhāryā / rohiṇī somabhāryā /

dharmasyeyaṃ dharmī / vāruṇī saṃjñā rohiṇī dhārmī ca tathaiva parjanyavadeva / pravahasyeyaṃ pravāhī tu mitravadeva prakīrtitā / aśvinau vighnapavittapau mitraparjanyamadhyasthāviti pratyekaṃ sambandhaḥ / ete catvāraḥ parasparaṃ samā mitrādadhamāḥ / parjanyāduttamā ityatharḥ / bhṛguragnisama iti vakṣyamāṇasyāpavādaḥ / brahmaputrā marīcyādyā mitratanmadhye mitrāgnyormadhye / parasparaṃ samā mitrāduttamā agneradhamā ityarthaḥ / tatra teṣu brahmaputreṣu nārado varuṇāgnyantarā vāruṇādadhamo 'gneruttama ityarthaḥ / tathāca dakṣabhṛgunāradānāṃ pṛthaguktatvādbrahmaputrakā marīcyādyāḥ saptaiva / prāyagrahaṇeneṣannyūnaḥ / suparṇī garuḍabhāryā / viśvāmitraḥ kasūnuvat brahmaputrairmacīcyādyaiḥ samānaḥ / vaivasvato manuśca kasūnuvaditi sambandhaḥ /

*10,342*

svāyambhuvādvaivasvatādbhagavadavatārāttāpasāccānye manavastato vaivasvatādavarāḥ / te 'śvibhyāṃ paścātparjanyāduttamāḥ / cyavanādyāśca tadvat / ekādaśamanusamānāḥ / atraiteṣvapi viprarājanyatvanimittaḥ kaścana viśeṣo 'sti / muktāvapi vipratvāderbhāvāt / atra cyavanocathyau viprau / anye rājanyāḥ priyavrato 'pi tat avaramanuvadeva /

tadanyā uktebhyo 'nyāḥ śatadevatāḥ somārhadevatāḥ śatāntaragatāḥ parjanyamitrāntarāle / parjanyāduttamā mitrādadhamā aśvinoḥ samānā ityarthaḥ /

tadanye uktebhyo 'nye tu devāstataḥ śatāntargatadevatābhyo 'varāḥ / avaramanusamānā ityarthaḥ /

*10,350*

nanu mahālakṣmīḥ prāṇādapyuttamāsti /
tatkathaṃ prāṇāvasānatvamadhikāriṇāmityata āha- etebhya iti //

etebhyo 'bhyadhikā śrīrastu sadā muktā viśeṣataḥ /
tatsamo nāsti paramo harireva nacāparaḥ // MAnuv_3,3.185 //

saṃhitāyāṃ bṛhatyāṃ tu svayaṃ bhagavatoditam / tadetadakhilaṃ ... // MAnuv_3,3.186a-c //

NYĀYASUDHĀ: yadyapi śrīretebhyo viśeṣato 'bhyadhikā / tathāpi sadā muktā bandharahiteti nādhikārivarge gṛhyate / tasyāḥ samo nāstīti svarūpakathanam /

etena kāmāditaratra tatra cāyatanādibhya ityadhikaraṇasya tātparyamuktaṃ bhavati / paramo harireva na cāpara ityanena"vyatihāro viśiṃṣanti hītaravat'"saiva hi satyādayaḥ'; ityadhikaraṇadvayasya tātparyamuktaṃ veditavyam /

*10,351*

nanūpaniṣadi nāmādyāḥ prāṇāntāḥ pañcadaśoktāḥ /
atra coṣāḥ svāhetyādinā caturdaśaśaiva tatkathaṃ na visaṃvāda ityato bṛhatsaṃhitāvacanenānuktamekaṃ svayamāha- prāṇa iti //

... prāṇa āhaṅkārika eva ca /
indrādanantaro ... // MAnuv_3,3.186c-e //

NYĀYASUDHĀ: taijasāhaṅkārādutpannaḥ prāṇaścāparo 'sti / sa cendrādanantaraṃ evāniruddhāduttamo jñātavyaḥ / paraprāṇavyāvṛttyarthamāhaṅkārika evetyuktam /

ayamatra saṅgrahaḥ / puṣkaro nāma sarvāvaro devaḥ / "kalābhyaścānyādevebhyaḥ karma pratyavaraṃ yataḥ / kālābhyaḥ pṛthaguktaṃ tatpuṣkaraḥ karma cocyate'; ityanyatroktatvāt / tataśśanaiścaro 'dhikaḥ / pṛthivyātmā śaniśceti vacanāt / tata uṣāḥ(upā) / tato budhaḥ / udakātmako budhaśceti vacanāt / tataḥ svāhā / tataḥ parjanyo vāruṇī saṃjñā rohiṇī dhārmī virāṭ / tata ekādaśa manaścyavanocathyavainyaśaśabinduhaihayapriyavratagayā anuktadevāśca / "priyavrato gayaścaiva karmadevasamau matau'; ityanyatroktatvāt / tato 'śvinau vighneśavittapau viṣvaksenaśca / viṣvakseno vāyujaḥ svena tulya iti vacanāt / tato mitro nirṛtistārā prāvahīti ca / tato marīciratryaṅgirāḥ pulastyaḥ pulahaḥ kraturvasiṣṭho viśvāmitro vaivasvatamanuśca / tato 'gnirbhṛguḥ prasūtiśca / tato nāradaḥ / tato varuṇaḥ /

*10,352*

tataścandrasūryadharmāḥ śatarūpā ca / tataḥ pravahaḥ / tato 'niruddhasvāyambhuvabṛhaspatidakṣāḥ śacī ratiśca / tata āhaṅkārikaḥ prāṇaḥ / tata indrakāmau / tata umā suparṇī umātmakatvāccheṣabhāryā ca / tato jāmbavatyādyā bhagavanmahiṣyaṣṣaṭ / anyatroktatvāt / anyatroktatvāt / tato rudrātmakatvāccheṣaśca / tato bhāratī tadātmakatvātsarasvatī ca / tato mukhyavāyustadātmakatvādbrahmā ca / tato mahālakṣmīḥ / tato bhagavāniti /

// iti iyadāmanādhikaraṇam //

*10,354*

[======= JNys_3,3.VII: darśanabhedādhikaraṇa =======]

// atha darśanabhedādhikaraṇam //

// oṃ prajñāntarapṛthaktvavaddṛṣṭiśca taduktam oṃ //

etadvayākhyātaṃ bhāṣye upāsanābhedavaddarśanabheda iti /
tadaspaṣṭam /
darśanabhede mūlakāraṇasyānuktatvāt /
tato vyākhyāti- dṛṣṭiriti //

prajñāntarapṛthaktvavaddṛṣṭiśca taduktam | BBs_??? |

... dṛṣṭirapi yogyānusārataḥ // MAnuv_3,3.186d //

NYĀYASUDHĀ: nānāvidheti śeṣaḥ /

// iti darśanabhedādhikaraṇam //

*10,355*

[======= JNys_3,3.VIII: pradānādhikaraṇaguruprasādādhikaraṇa =======]

// atha pradānādhikaraṇaguruprasādādhikaraṇau //

// oṃ pradānavadeva taduktam oṃ //

atra prakṛṣṭaṃ dānaṃ pradānam /
praśabdo na sphuṭaṃ vyākhyāto bhāṣye /
ataḥ sūtrārthamāha- samyagiti //

pradānavad eva tad uktam | BBs_3,3.43 |

liṅgabhūyastvāt tad dhi balīyas tad api | BBs_3,3.44 |

samyag guruprasādaśca mukhyato dṛṣṭikāraṇam // MAnuv_3,3.187ab //

NYĀYASUDHĀ: na kevalaṃ śravaṇādi kintu samyagguruprasādaśca / samyak prasādapūrvakaṃ guroryadvidyādānaṃ tacca bhagavaddṛṣṭeḥ kāraṇamityarthaḥ / nanu"prajñāntarapṛthaktvavat'; iti sūtraṃ pradānavadevetyataḥ paścāttanaṃ tatkuto vyutkramaḥ / ucyate / yogyatācintāsaṅgataṃ taditi prakaraṇaśuddhaye pūrvameva vyākhyātamiti na doṣaḥ /

// oṃ liṅgabhūyastvāttaddhi balīyastadapi oṃ //

atra gurupra(sāda)dānasya balavattvamuktam /

tadayuktam /
śravaṇādito hi balavattvam /
tacca pradānaśabdārthāntargatameva /
nahi svasmādeva svaya balīya iti sambhavatītyato vyācaṣṭe- samyagiti //

mukhyataḥ śravaṇādyapekṣayātiśayena / ayamabhisandhiḥ / pradānaśabdena hi samyagguruprasādapūrvakaṃ dānaṃ prakṛtam / tatra samyagguruprasādamātraṃ taditi atra parāmṛśyata iti /

liṅgabhūyastvādityuktam /
yāsvākhyāyikāsu liṅgāni dṛśyante tatra guruprasādenaiva jñānaprāptiśravaṇāt śravaṇādikaṃ na karaṇīyamiti śaṅkā syāttāṃ nivārayituṃ tadapītyuktam /
tadvayākhyāti- śravaṇādi ceti //

śravaṇādi ca kartavyaṃ nānyathā darśanaṃ kvacit // MAnuv_3,3.187cd //

*10,355f.*

NYĀYASUDHĀ: kuta ityata āha- nānyatheti //

anvayavyatirekābhyāṃ śrutyā ca pramāṇānāmeva prameyādhigatisādhanatvaniścayāditi bhāvaḥ /
ākhyāyikāsvapi śravaṇādīnāmanuktimātram /
na punarabhāvoktirasti //

iti pradānādhikaraṇaguruprasādādhikaraṇau //

*10,358*

[======= JNys_3,3.IX: pūrvavikalpādhikaraṇa =======]

// atha pūrvavikalpādhikaraṇam //

// oṃ pūrvavikalpaḥ prakaraṇātsyātkriyāmānasavat oṃ //

kiṃ prathamaprāpta eva gururuta taṃ parityajyānyo 'pi svīkartuṃ śakyata iti saṃśaye"gurumantraparityāgī rauravaṃ narakaṃ vrajet'; iti guruparityāge doṣasmaraṇātprathamaprāpta eveti prāpte vikalpa ucyate /
sa hīnasamottameṣu kiṃviṣaya iti na jñāyate /
doṣasmaraṇasya kā gatirityato vyaktaṃ vyākhyāti- guṇādhikamiti //

pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | BBs_3,3.45 |

guṇādhikaṃ guruṃ prāpya taddhīnaṃ nāpnuyāt kvacit // MAnuv_3,3.188ab //

NYĀYASUDHĀ: kvacitprayojanaviśeṣe 'pi / doṣasmaraṇaṃ tadviṣayamiti bhāvaḥ /

evaṃ tarhi sautro vikalpo 'dhikaguruprāptiviṣayaḥ kimiti netyāha- viparyayastviti //

viparyayastu kartavyaḥ sarvathā muktimicchatā // MAnuv_3,3.188cd //

NYĀYASUDHĀ: adhamaguruparityāgenottamagurusvīkāra ityarthaḥ / anyathā daivādādāvalpaṃ guruṃ prāptasya śiṣyasya prajñotkarṣavato jātayoḥ saṃśayaviparyāsayorajñānasya ca nivṛttirna syāt / tadidamuktaṃ śubhamicchateti /

evaṃ tarhyanupadiśata uttamasya tyāgenopadiśato 'dhamasya svīkāro 'pi kartavyaḥ syāt /
satyam /
pratiṣedhavacanena tatrāpodito 'yaṃ nyāyaḥ /
tarhi sautrasya vikalpasya ko viṣaya ityata āha- sama iti //

*10,359*

same vikalpa eva syāt ... // MAnuv_3,3.189a //

NYĀYASUDHĀ: pūrvasvīkṛtena guruṇā same gurau svayameva prāpte sati svīkārasya vikalpa eva syāt / na tu niyamaḥ / sama eveti vā sambandhaḥ /

doṣasmṛterviṣayāntaraṃ ca darśayitumāha- pūrveti //

... pūrvānujñā ca sarvathā // MAnuv_3,3.189b //

NYĀYASUDHĀ: samagurvantarasvīkāre pūrvasyānujñā ca sarvathā bhāvyā / vinānujñayā samānapūrvaparityāgaviṣayaṃ doṣasmaraṇamiti bhāvaḥ /

*10,360*

pūrvānujñā cetyetadgurvantaraprāptimātraviṣayamiti mandapratītinirāsāyāha- taduttameti //

taduttamaguruprāptyai pūrvānujñā na mṛgyate // MAnuv_3,3.189cd //

NYĀYASUDHĀ: taditi pūrvaprāptasya parāmarśaḥ / tasmāduttamasya guroḥ prāptyai pūrvasyānujñā na mārgaṇīyā /

guruprasādaḥ sarvathā bhāvya iti sūtrakṛtoktam /
tadvidyādevatayorapi prasādasyopalakṣaṇamiti vivakṣurguruvidyādevatāsvarūpaṃ tāvadāha- gururiti //

gurubarrahmākhilānāṃ ca vidyā caiva sarasvatī /
devatā bhagavān viṣṇuḥ sarveṣāmaviśeṣataḥ // MAnuv_3,3.190 //

*10,361*

NYĀYASUDHĀ:
yeṣāṃ teṣāmiti viśeṣaṃ vihāya sarveṣāmeva /
tataḥ kimityata āha- taditi //

tatprasādena muktiḥ syānnānyathā tu kathañcana // MAnuv_3,3.191ab //

NYĀYASUDHĀ: na kevalaṃ guruprasādena kintu vidyādevatayorapītyarthaḥ / muktiriti jñānāderupalakṣaṇam /

sādhāraṇagurumuktvāsādhāraṇānāha- syottamāstviti //

svottamāstu krameṇaiva sarveṣāṃ guravaḥ śrutāḥ // MAnuv_3,3.191cd //

*10,362*

NYĀYASUDHĀ: krameṇaiveti sākṣāduttamo garustato 'pyuttamo gurutara ityādi / evaṃ vidyāviśeṣe taddevatāviśeṣo 'pi jñātavyaḥ /

nanvastu vidyātvaṃ vidyābhimānitvātsarasvatyādīnām /

devatātvaṃ ca vidyāpratipādyatvādviṣṇoḥ /
brahmaṇo gurutvaṃ tu kutaḥ /
vidyopadeṣyṛtvaṃ hi gurutvam /
naca sarvānprati brahmaṇastadastītyata āha- upadeśa iti //

upadeśo brahmaṇastu sarveṣāmeva muktaye // MAnuv_3,3.191ef //

NYĀYASUDHĀ: iha janmāntare vā hiraṇyagarbhopadeśena vinā na kasyāpi muktirityatastasya gurutvamupapannam / taditareṣāmapyuttamānāṃ vidyāsampradāyapravartakatvādgurutvamapravartakānāṃ tvanugrāhakatvādineti /

// iti pūrvavikalpādhikaraṇam //

*10,364*

[======= JNys_3,3.X: tādvidyādhikaraṇa =======]

// atha tādvidyādhikaraṇam //

// oṃ pareṇa ca śabdasya tādvidhvaṃ bhūyastvāttvanubandhaḥ oṃ //

bhaktirevainaṃ nayatītyādiśruterbhaktireva mokṣādisādhanaṃ na paramātmā /

yathaikalavyasya gurubhaktireva vidyāprāptisādhanaṃ na gururityevaṃ prāpte idamuktam /
tatra bhāṣyam /
pradhānasādhanatvādbhaktiḥ karaṇatvenocyata iti /
tatraprakṛtatvādbhagavadapekṣayaiva bhakteḥ prādhānyamiti pratītiḥ sayāttāṃ nivārayitumāha- sādhanebhya iti //

pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | BBs_3,3.52 |

sādhanebhyo 'dhikā bhaktir ... // MAnuv_3,3.192a //

NYĀYASUDHĀ:
mokṣasādhanebhyo jñānādibhyaḥ /
etadapi tādṛgeva bhagavato 'pi mokṣasādhanatvādityata āha- naiveti //

... naivānyat tādṛśaṃ kvacit // MAnuv_3,3.192b //

NYĀYASUDHĀ: kvacinmuktau jñānādau vā bhagavatonyatsādhanaṃ bhaktisadṛśaṃ naivāstītyarthaḥ /

bhaktiriti sāmānyenoktaṃ na jñāyate kiṃviṣayā kathaṃ ceti /
ata āha- bhaktiśceti //

bhaktiścaiva harāveva mukhyānyatra yathākramam // MAnuv_3,3.192cd //

NYĀYASUDHĀ:
harāveva mukhyā sarvādhikā na tathānyatra /
anyatrāpi yathākramameva na tu sāmyenākrameṇa vetyarthaḥ /
tadiyattāmāha- svādhiketi //

*10,365*

svādhikā tveva sarvatra svottameṣu krameṇa ca // MAnuv_3,3.193ab //

NYĀYASUDHĀ: sākṣātsvottame svādhikaiva kartavyā / anyatra svottameṣu taduttamatvakrameṇetyarthaḥ / yadyapyeṣo 'tharḥ prāguktastathāpi tātparyātiśayadyotanāya punaruktaḥ /

bhaktiḥ sādhanaṃ cenmuktiprāptyanantaraṃ nāstīti pratītiḥ syāt /
phalaprāptau sādhananivṛttidarśanāt /
tannivṛttyarthamāha- anuvartate ceti //

*10,366*

anuvartate ca sā bhaktirmuktāvānandarūpiṇī // MAnuv_3,3.193cd //

NYĀYASUDHĀ:

premaviśeṣo hi bhaktirnāma /
upakārakatvajñānājjātā hi premā kṛtamahopakāre nitarāṃ vardhata ityeva khalu yuktaṃ na tu hīyata iti /
tadetat astītyanuktvānuvartata iti vadatā sūcitam /
tarhi tasyāḥ phalamapi kiñcitsyādityata āha- ānandarūpiṇīti //

prākkartavyatayā prakṛtā / ataḥ sādhanarūpā / muktau tu svabhāvabhūtāvirbhūtāphalarūpaiva /

pādārthamupasaṃharati- taditi //

tatpūrvakopāsanaivaṃ kartavyā muktaye guṇaiḥ // MAnuv_3,3.193ef //

NYĀYASUDHĀ: bhaktipūrvā / evamiti yogyatādeḥ / guṇairupetasya hareḥ /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau tṛtīye 'tropāsāviṣayacaraṇaḥ paryavasitaḥ //

*11,1*

[======= JNys_3,4.I: puruṣārthādhikaraṇa =======]

// atha puruṣārthādhikaraṇam //

jñānasāmarthyamasminpāda ucyata iti pādapratipādyaṃ bhāṣye 'bhihitam / saṅgatistu prāguktaiva / nanu ca jñānasya svātantryeṇa

mokṣasādhanatvaṃ sāmarthyam / tacca vidyaivetyuktam / kimaparamavaśiṣyate / yadarthaṃ pādārambhaḥ / ucyate / siddhe(ddhaṃ) svatantrasyaiva jñānasya mokṣasādhanatve(tvam) /

viṣayāntare tu samarthyate /
yadyapi sādhakena mokṣārthamevedaṃ sādhitaṃ tathāpi svabhāvabalāyataṃ tatsāmarthyamupapadyate /
yathā dahanārthamutpādito 'pi dahanaḥ svabhāvavaśātprakāśayatyapīti /
oṃ puruṣārtho 'taḥ śabdāditi bādarāyaṇaḥ oṃ //

kiṃ karmānupraveśena jñānaṃ mokṣasādhanaṃ kiṃ vā svatantrameveti saṃśaye svatantrasyaiva jñānasya mokṣasādhanatvamanena samarthyata iti kecidvayācakṣate /
tadasat /
vidyaivetyatraivāsyārthasya samarthitatvāt /
kintu jñānaṃ kiṃ mokṣameva sādhayatyutānyamapi puruṣārthamiti saṃśaye jñānināṃ puruṣāntare rāgābhāvānmokṣasyaiva sādhakaṃ jñānamiti prāpte satīdamucyata ityāśayavānpuruṣārtho 'ta ityetāvadvayācaṣṭe- evamiti //

puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | BBs_3,4.1 |

evamutpannanirdoṣabhagavaddarśanāt sadā /
apekṣitaphalaprāptir ... // MAnuv_3,4.1a-c //

*11,2*

NYĀYASUDHĀ: ata iti jñānaparāmarśo nopapadyate / pūrvatra prādhānyenopāsanasyaiva prakṛtatvādityata uktamevamutpanneti / na khalūpāsanaṃ svātantryeṇa prakṛtaṃ kinnāma bhagavaddaśarnārthatvena / ataḥ sādhyatayā tadapi prakṛtameveti bhāvaḥ / evamuktarūpopāsanotpannāt / bhagavato nirdeṣatvasaṅkītarnaṃ tadupapādanāya pātanikārthaṃ jñātavyam / yadvā bhagavaddarśanādityevokte daityādīnāṃ yadavatāradarśanaṃ tasyāpi puruṣātharhetutvaṃ syāt / evamutpannetyanenaiva tatparihṛtamiti cenna / tasya prakṛtatāpradarśana eva caritārthatvāt / tanna teṣāṃ bimbadarśanamiti cet / mā bhūt / tasya mokṣārthatvāt / atra tu puruṣārthāntarasya prastutatvāt / ato nirdeṣādbhagavaddarśanādityuktam / bhagavadgrahaṇenādvaitajñānamatra gṛhyata iti nirācaṣṭe / sāda jñānodayakṣaṇādārabhya svodayātphaladaṃ jñānamiti vacanāt / apekṣitaphalaprāptirbhavatīti mokṣamātraṃ vyāvataryati /

*11,4*

nanvetadasat /
jñānināmapyabhiprāyasya kadācinmoghatvadarśanādityata āha- ārabdhasyeti //

... ārabdhasyānatikramāt // MAnuv_3,4.1d //

NYĀYASUDHĀ:

prārabdhakarmaṇo 'tikramamavidhāyeti pūrveṇaiva sambandhaḥ /
prārabdhapratibaddhaṃ hi jñānaṃ mokṣamapi na karoti /
atastatpratibandha(ka)vaśājjñānināmāpyabhiprāyā moghāḥ syuḥ /
jñānasya puruṣārthahetutve 'pi viśeṣo 'stītyāha- deveti //

devarṣimānuṣādīnāṃ tattajjātyanusārataḥ // MAnuv_3,4.2ab //

NYĀYASUDHĀ: jātiśabdenātra yogyocyate / apekṣitaphalaprāptirbhavatīti sambandhaḥ / etena nāviśeṣādityasyāpi tātparyamukataṃ bhavati /

*11,5*

atra na jñānaṃ svatantrameva svargādisādhanaṃ kintu karmaiva /

jñānaṃ tu karmaśeṣatvāttatsādhanatvenocyate /
śeṣatvaṃ ca karmaṇaiva siddhayati puruṣārthe 'tiśayādhāyakatvamiti śeṣatvātpuruṣārthavādo yathānyeṣviti jaiminirityādisūtraiḥ pūrvapakṣayitvādhikopadeśāttu bādarāyaṇasyaivaṃ taddarśanādityādinā svatantrasyaiva jñānasya svargādisādhanatvaṃ punaḥ siddhāntitam /
tatra pūrvapakṣyupanyastapramāṇanirāsaḥ sphuṭo bhāṣye /
jaiminimatavirodhaparihārastu kathamityata āha- jaiminyuktamiti //

jaiminyuktaṃ mānuṣāṇāṃ tadviśeṣāśca kecana // MAnuv_3,4.2cd //

NYĀYASUDHĀ: jñānaśeṣasya karmaṇa eva svargādisādhanatvaṃ mānuṣajñāniviṣayam / na kevalaṃ jaiminyuktaṃ kintu svargādayaḥ karmaṇaiva nānyenetyapare viduḥ / "adṛṣṭameva jñānena dṛṣṭaṃ naivopalabhyate / iti kecidvidaḥ prāhuḥ'; ityādinoktāstadviśeṣā jaiminimataikadeśā ye kecana te 'pi mānuṣāṇām / kathameteṣāṃ jaiminimataikadeśatvamiti cet / svatantrasya jñānasya ca svargādisādhanatvamityetāvatyaṃśe sāmyāditi brūmaḥ / mānuṣā apyuttamamadhyamādhamabhedabhinnā iti yathāyogyaṃ vicitramataviṣayā bhavanyeva /

*11,8*

evaṃ jaiminimataviṣayamuktvā sūtrakāramataviṣayaṃ darśayati- sāmānyamiti //

sāmānyaṃ bhagavatproktaṃ ... // MAnuv_3,4.3a //

NYĀYASUDHĀ: jñānaṃ sakalapuruṣārthasādhanaṃ bhavatīti sāmānyameva bhagavatā proktam /

natu puruṣaviśeṣaniṣṭhaṃ jñānamiti /
ataḥ sāmānyaviśeṣaniyatatvānnaitayormatayorvirodhaḥ /
nanu sāmānyenāpi kvacidviśeṣe 'vasthātavyam /
tadidamapi kvāvatiṣṭhata ityata āha- devādīnāmiti //

... devādīnāṃ viśeṣataḥ // MAnuv_3,4.3b //

NYĀYASUDHĀ: bhagavanmataṃ viśeṣato 'pavādairapoditaṃ devādiviṣayaṃ vyavatiṣṭhate / yadyapyayamartho lokata eva siddhaḥ / yadapavādaviṣayaṃ parityajya sāmānyaṃ vyavatiṣṭhata iti / tathāpi mandaprabodhanāyācāryairabhihitaḥ /

*11,9*

prakārāntareṇa matayorviṣayabhedaṃ darśayati- balavaditi //

balavadvirodhisadbhāve jaiminyādyuktiriṣyate // MAnuv_3,4.3cd //

NYĀYASUDHĀ: atrāpi sāmānyaṃ bhagavatproktamiti vartate / bhagavatā jñānaṃ sakalapuruṣārthasādhanamiti sāmānyenoktam / jaiminyādayastu balavatpratibandhakakarmasadbhāve jñānasya puruṣārthāsādhanatvamabhipretya na svatantrajñānātsvargādiprāptirbhavatītyuktavantaḥ / tataśca sāmānyaviśeṣaviṣayatvānna virodhaḥ / tathā cāpratibaddhajñānaviṣayaṃ bhagavanmataṃ vyavatiṣṭhate / yathoktam / ārabdhasyānatikramāditi /

nanu nāyaṃ jaiminyādimatasya viṣayo vaktuṃ śakyate / balavadvirodhasadbhāve karmaṇo 'pi svargādisādhanatvānupapatteḥ / maivam / nahi yajjñānasya pratibandhakaṃ kamar tatkarmaṇo 'pītyasti niyamaḥ / loke 'nyathā darśanāt / phalapratibandhakakarmasadbhāve kathamiti cet / tadā svargādisādhanaṃ karmaiva notpadyate / utpannaṃ vā pratibaddhaṃ tiṣṭhatīti ko virodhaḥ / nahi balavadvirodhisadbhāve sarvatraiva

jaiminyādyuktiriṣyata ityuktam / iyaṃ ca vyavasthā pūrvavyavasthayopaskatarvyā / anyathā virodhāpatteriti /

// iti puruṣārthādhikaraṇam //

*11,12*

[======= JNys_3,4.II: kāmacārādhikaraṇa =======]

// atha kāmacārādhikaraṇam //

// oṃ stutaye 'numatirvā oṃ //

atrādhikaraṇe jñāninaḥ sadasatpravṛttibhyāṃ viśeṣasadbhāvaḥ samarthyate /
tathā cājñānisāmānyasamarthanārthasyāsya na jñānasāmarthyapratipādanārthe 'sminpāde 'ntarbhāvaḥ sambhavatītyato 'dhikaraṇasya tātparyamāha- vikarmeti //

stutaye 'numatir vā | BBs_3,4.14 |

vikarmalepo naivāsti samyagdṛṣṭimatāṃ kvacit // MAnuv_3,4.4ab //

NYĀYASUDHĀ: yadyapyatra mukhato jñānināṃ sadasatpravṛttibhyāṃ viśeṣasadbhāvaḥ pratipādyate / tathāpi samyagdṛṣṭimatāṃ kvacidapi vikarmalepo vakṣyamāṇarūpo naivāstītyasyārthasya phalato lābhādyukto 'syāntarbhāvaḥ / na hyajñānināṃ vikarmalepābhāvo 'stīti bhāvaḥ / yathoktam"kāmacāreṇa caike'; iti / vikarmalepābhāve kathamasatpravṛttyā viśeṣasadbhāvo 'ṅgīkriyata iti cet / ānandādiguṇahānovirkarmakarturviśeṣasya svīkārāt / alepasta tato 'nya iti vakṣyate /

*11,13*

kiṃ sarveṣāmapi jñānināṃ vikarmasambhavo guṇahāniścāstītyapekṣāyāmāha- guṇahāniśceti //

guṇahāniśca naivāsti brahmaṇastvavikarmataḥ // MAnuv_3,4.4cd //
devānāmapi na prāyaḥ ... // MAnuv_3,4.5a //

*11,13f.*

NYĀYASUDHĀ: brahmaṇastu sarvathā vikarma nāsti / "na bhāratī me 'ṅga mṛṣopalakṣyate'; ityādivacanāt / avikarmato guṇahāniśca naivāsti / hiraṇyagarbhetaradevānāmapi prāyo vikarmaguṇahānī na staḥ / īṣadvikamartannimittā guṇahāniścāstītyarthaḥ /

*11,14*

yadi devānāṃ vikarma sambhavati tena cānandādiguṇahāniḥ syāttadāyamasmādetāvatā nyūno 'smādetāvatādhiko 'nena samāna iti śāstrīyaniyamo bhajyeta /
tathāca śāstrasyāprāmāṇyaṃ syāt /
naca tadaiva pratiyogiparamparā vikṛtiḥ pramāṇavatītyata āha- kḷptasyeti //

... kḷptasya tu kathañcana // MAnuv_3,4.5b //

NYĀYASUDHĀ: hānirneti vartate / yasyā devasya yāvad guṇatvaṃ kḷptaṃ tasya tu kathañcana kenāpi vikarmaṇā hānirna bhavatītyarthaḥ /

*11,16*

tarhi devanāṃ vikarmaṇeṣadguṇahānirbhavatītyasya ko 'thar ityata āha- prāpteti //

prāptahrāso bhavet kvāpi mahatā tu vikarmaṇā // MAnuv_3,4.5cd //

NYĀYASUDHĀ: prāptaśabdena prasaktamucyate / devānāmalpena vikarmaṇā na kiñciddhīyate / kvāpi prāptena mahatā tu vikarmaṇā prāptasyaiva guṇasya hrāso

bhavet / svayogyaparipūrtaye yāvatsādhanamanuṣṭheyaṃ tato 'tiriktena sādhanenānuṣṭhitena yadānandādikaṃ prasaktaṃ tasyābhāvo bhavet /

yadi svayogyaparipūrtyarthaṃ sādhanātiriktamapi sādhanaṃ devairanuṣṭhīyate tadā tāratamyaniyamo bhajyeta /

yo hi devo 'ratiriktasādhanamanuṣṭhāya na mahadvikarma karoti tasyotpattavyameva tena guṇena /
īśvarārādhanasya vaiphalyānupapatteḥ /
naca tadaivānyeṣāṃ vikriyāyāṃ pramāṇamasti /
tataśca śāstrasyāprāmāṇyamityata āha- tathāpīti //

tathāpi tat kḷptameva ... // MAnuv_3,4.5e //

NYĀYASUDHĀ: yadyapi devaiḥ svayogyaparipūrtyarthaṃ sādhanātiriktamapi sādhanamanuṣṭhīyate / tathāpi teṣāṃ tadvighātakaṃ tadvikarma mahatkḷptaṃ niyatameva / "svādhikārādhiko yatnaḥ kathañcinnopapadyate / kathañcidadhike yatne doṣaḥ kaścitsamāpatet'; iti vacanāt /

"kḷptasya tu kathañcana'"tathāpi tatkḷptameva'; ityuktam /
dvayasyāpi sādhyamāha- tasmāditi //

... tasmānna niyamojkhitiḥ // MAnuv_3,4.5f //

NYĀYASUDHĀ: kḷptahāyabhāvādadhikānuṣṭhāne vikarmapattiniyamācca / śrautatāratamyaniyamabhaṅgo nāstītyarthaḥ /

uktārthamudāharati- candreti //

candrasugrīvayoścaiva svoccadāraparigrahāt /
prāptahānirabhūnnaiva kḷptahāniḥ yathañcana // MAnuv_3,4.6 //

NYĀYASUDHĀ: caśabdo yathetyarthe / evaśabdasya prāptahānirevetyanvayaḥ /

hrāso 'pi mānuṣādīnāmānandasya vikarmaṇā /
bhavenmuktau viśeṣeṇa svoccānāmaparādhataḥ // MAnuv_3,4.7 //

NYĀYASUDHĀ:
devānāṃ vikarmaṇā prasaktahānireva bhavati na tu kḷptahānirityuktam /
tadatiriktānāṃ tu kathamityapekṣāyāmāha- hrāso 'pīti //

kḷptasyāpītyaperarthaḥ / ānandasyetyupalakṣaṇam /

hrāsonāmānabhivyaktiḥ /
sā ceśvarecchādhīnā /
prakṛtyādyāvaraṇānāmapāstatvāt /
vikarmasvapyadhikaṃ nirdhārayannāha- viśeṣeṇeti //

svottamaviṣayāparādhādviśeṣeṇānandahrāso bhavati /

// oṃ kāmacāreṇa caike oṃ //

syādetat /

atrādhikaraṇe kāmacāreṇa caika iti sūtreṇa jñānottarakālaṃ kṛtena vikarmaṇā jñānino lepābhāvo 'bhidhīyate /
tathopamardaṃ ceti sūtreṇa jñānātpūrveṣāṃ karmaṇāṃ jñānena vināśaḥ /
etadubhayaṃ caturthe 'dhyāye tadadhigama uttarapūrvāghayoraśleṣavināśāviti sūtreṇocyate /
tatkathaṃ ca punaruktidoṣa ityatastāvatkāmacāreṇa caika ityasya punaruktidoṣaṃ pariharati- jñānottarasyeti //

kāmakāreṇa caike | BBs_3,4.15 |

*11,20*

jñānottarasya pāpasya caturthe 'lepa ucyate // MAnuv_3,4.8ab //

NYĀYASUDHĀ:
caturthe 'dhyāye uttarāghasyāśleṣa ityanena jñānottarasya pāpasyālepastatphalanarākādiprāptyabhāva ucyate /
viṣayāntaramāha- aśucitvādikaṃ ceti //

aśucitvādikaṃ tasya na bhavediti tatphalam // MAnuv_3,4.8cd //

NYĀYASUDHĀ:
asya jñāninarastatphalaṃ jñānottarapāpaphalamaśucitvāsambhāṣyatvādikaṃ na bhavediti cottarāghasyāśleṣa ityanenocyate /
tataḥ kimityata āha- atreti //

atra jñānaphalasyaiva mukterniyatatocyate // MAnuv_3,4.8ef //

NYĀYASUDHĀ: atra tṛtīye 'dhyāye kāmacāreṇa caika ityanena jñānaphalasya mukterniyatatā / jñāninā kṛtāni pāpāni jñānaphalaṃ mokṣaṃ na vihantumalabhityeṣo 'rtha ucyate / ato na punaruktidoṣa iti /

// oṃ upamardaṃ ca oṃ //

dvitīyāṃ punaruktiṃ parihartumupamardaṃ cetyasya pratipādyamāha- prārabdheti //

upamardaṃ ca | BBs_3,4.16 |

prārabdhakarmajasyaiva viṣabhakṣānmṛteriva / prāptasyāpyanivartyasya kiñcid bhuktasya saṃvidā / upamarda iha prokto ... // MAnuv_3,4.9a-e //

*11,20f.*

NYĀYASUDHĀ: caturthe 'dhyāyo pūrvārdhasya svarūpavināśaḥ kathyate / anārabdhakārye eveti vacanāt / iha tṛtīye 'dhyāye tūpamardaṃ ceti sūtreṇa prārabdhakarmajasya phalasyaiva saṃvidopamardaḥ proktaḥ / natu prārabdhasyāprārabdhasya vā karmaṇo nāśa iti na punaruktidoṣaḥ / nanvatra prārabdhakarmaṇa ityeva kasmānnoktaṃ kiṃ tajjanitaphalagrahaṇena / naivaṃya śaṅkayam / "bhogena tvitare'; iti prārabdhasya karmaṇo bhogavināśyatvokteḥ / saṃvidvināśyatvāṅgīkāre tadvirodhāt / īṣadvināśastu phaladvāreṇaiva / karmaṇāṃ nirbhāgatvāt / nanu ca phalopamarde karmopamarda evokto 'rthataḥ syāt / tathāca bhogeneti sūtravirodhastadavastha ityata uktaṃ kiñcid bhuktasyeti / na sarvasya prārabdhakarmaphalasyopamardaḥ saṃvidocyate / kinnāma kiñcidbhuktasyāto na sūtravirodhaḥ / karmāṇi jñāninaṃ na tāvatsvaphalaṃ bhojayanti yāvadajñāninamiti bhāvaḥ / yathoktam / "na vai jano jātu kathañcanāvrajenmukundasevyanyavadaṅga saṃsṛtim'; iti / nanu"avaśyamanubhoktavyaṃ kṛtaṃ karma śubhāśubham'; iti / prārabdhakarmaphalopabhogasyāparihāyartvasmaraṇātkathametadityata uktam anivartyasya prāptasyāpīti /

aparihāryatayā prasaktasyāpītyarthaḥ /
anivartyatayā prasaktasyāpītyarthaḥ /
anivartyasyāpītyetāvatyeva vaktavye prāptasyetyanena virodhaparihāraṃ sūcayati /
atra dṛṣṭāntamāha- viṣeti //

*11,21*

yathā viṣabhakṣaṇānmṛttiranivartyatayā prasaktaiva na punarativartyaiva / viṣaharamantrauṣadhādinā nivṛtterdarśanāt / tathā prārabdhakarmaphalabhogo 'pyanivartyatayā prasakta eva na tvanivartya eva / jñānādinā nivṛtterupapādayiṣyamāṇatvāt / tathāca viṣabhakṣaṇānmaraṇamavaśyaṃ bhāvīti vacanavadavaśyamanubhoktavyamiti vacanasyāpyartho 'vagantavyaḥ / utsargataḥ prārabdhakarmaphalāni bhoktavyānyeva / apavādena tūpamṛdyanta iti /

kiṃ sarveṣāṃ jñānināṃ prārabdhakarmaphalopamarda ekavidha evota nānāvidha ityapekṣāyāmāha- devādīnāmiti //

*11,22*

kiṃ sarveṣāṃ jñānināṃ prārabdhakarmaphalopamarda ekavidha evota nānāvidha ityapekṣāyāmāha devādīnāmiti /

... devādīnāṃ yathākramam // MAnuv_3,4.9 //

NYĀYASUDHĀ: yeṣāmadhikaṃ jñānaṃ teṣāmadhika ityādi / etena"nāviśeṣāt'; iti madhye paṭhitasya sūtrasya pūrvatrottaratra copayoga

ityuktaṃ bhavati /

prārabdhakarmaṇāṃ bhogena vinā na kṣayaḥ / kintu brahmajñānena phalahrāso bhavatītyuktam / tatraike manyante / acintyo hi brahmajñānasya mahimā / atastatsāmarthyādaprārabdhānīva prārabdhānyapi karmāṇyabhuktaphalāni kṣīyante / nābhuktaṃ kṣīyate karmetyādivākyāni tvajñāniviṣayāṇi / tataśca jñānāgniḥ sarvakarmāṇīti sarvaśabdo 'yapīḍitaḥ syāditi / anye tu parameśvarecchopodbalitāni prārabdhāni bhojayantyeva sarvaṃ svaphalam / na kaścidapi phalahrāso 'stīti /

tatrādyaṃ mataṃ tāvadapākaroti- sarvātmaneti //

sarvātmanā tvabhogo hi prārabdhasyaiva karmaṇaḥ /
na brahmadarśino 'pi syāt ... // MAnuv_3,4.10a-c //

*11,23*

NYĀYASUDHĀ: brahmadarśino 'pi prārabdhasya karmaṇaḥ sarvātmanā tvabhogo na syādeva / vinā bhogena brahmajñānādeva prārabdhānyapi karmāṇi kṣīyanta iti matamanupapannamityarthaḥ / tathā sati brahmavidāṃ saṃsārāvasthānaṃ na syāt / nirbījatvāt /

lokānugrahārthameva vigrahāṃste bibhratīti cenna /
śāpādinimittānāmāpādāmapītihāsapurāṇeṣu bahulamupalambhāt /
tasya tāvadeva ciramityādiśrutyā cāvagamyate karmāvasthānamiti hiśabdārthaḥ /
dvitīyaṃ matamapākartumāha- phaleti //

... phalahrāsastu vidyate // MAnuv_3,4.10d //

NYĀYASUDHĀ:
prārabdhasya kamarṇa iti vartate /
oṃmityaccāryāntarimamātmānamabhipaśyopamṛdya puṇyaṃ ca pāpaṃ ca kāmamācaranto brahmānuvrajanti'; ityāgamāditi bhāvaḥ /
yastvāgamaprārabdhaviṣayaṃ vyākhyāya prārabdhakarmaphalasyeṣadapi hrāso nāstīti brūyāntaṃ pratyāha- sarvātmaneti //

sarvātmanā phalahrāso yadi nārabdhakarmaṇaḥ /
syāt kāmyavidhivaiyarthyam ... // MAnuv_3,4.11a-c //

NYĀYASUDHĀ: īṣadapītyarthaḥ / brahmahatyādikarmavipākakṣayarogādinivṛttyarthāḥ prāyaścittavidhayo 'tra kāmyavidhayo vivakṣitāḥ /

*11,24*

ayamatrottarakramaḥ / "brahmahā kṣayarogī syāt'; iti smaraṇātkṣayādikaṃ tāvadbrahmahatyādeḥ phalam / tata utpāditakṣayādikaṃ brahmahatyādiprārabdhameva / tasya ca prārabdhakarmaphalasya kṣayādeḥ prāyaścittakaraṇe nivṛttirdṛśyate / tatkathaṃ prārabdhakarmakaphalasya sarvathāpyanupamardaḥ /

atha manyeta / prāyaścittaṃ na kṣayanivṛttihetuḥ kintu bhoganimittakarmakṣaya eveti / tadā prāyaścittaviṣayo vyarthāḥ syuḥ / gṛhadāheṣyayādivatprāyaścittānāṃ naimittikatvaṃ bhaviṣyatīti cenna / kṣayādisaṃyogena vidhīyamānānāmeṣāṃ tadvighātaphalasambhave phalāntarakalpanānupapatteḥ / kiñcātra niyatapaścādbhāvitvamasamāhitameva / tadidamuktaṃ kāmyeti / tathāpi brahmajñānaṃ na tadarthaṃ vihitamiti cenna / phalaśrayaṇenaiva vidhikalpanāt /

anenaiva nyāyena prāyaścittānāṃ kamarkṣayahetutvābhāvo 'pi nirastaḥ / tathā sati prāyaścittavidhīnāṃ vaiyarthyāpatteḥ / naimittikatvapakṣasya ca dṛṣṭādṛṣṭahānopādānaprasaṅgena nirastatvāt /

atha karmaṇo dvayī śaktiḥ / ekā tāvatphalajananī aparā tvasaṃvyavahāryatvahetuḥ / prāyaścittairdvitīyāpākriyata iti cet / evaṃ tarhi karmavipākaprāyaścittānāmapīyameva gatiriti kathaṃ nopamardaḥ / kiñca na sarvo rogaḥ sarvaṃ ca duritamasaṃvyavahāryatāheturiti tatra prāyaścittavaiyarthyameva syāt / api ca kṣayakuṣṭhādyupahato 'pi na prāyaścittācaraṇamātreṇa saṃvyavahāryaḥ / kintu kṣayādyapagama eveti tatkāraṇatvameva prāyaścittānāmaṅgīkāryam / maraṇāntikaprāyaścittānāmānarthakyaṃ ca syāt / śrāddhādivyavahārasiddhayarthaṃ taditi cenna / parivrājakānāṃ tadabhāvāpātādityalam /

upasaṃharati- ityukteti //

... ityuktaniyamo bhavet // MAnuv_3,4.11d //

*11,25*

NYĀYASUDHĀ: itiśabdastasmādityarthe / prārabdhakarmaṇāṃ bhogādeva kṣayastathāpi phalahrāso 'pi vidyata ityuktaniyamo bhavedupapanna iti śeṣaḥ / JOSHI-27

*11,30*

evamutpannanirdeṣaḥ'; ityādinoktārthe smṛtisammatimāha- evamādīti //

evamadyāpi samproktaṃ tantrabhāgavate sphuṭam // MAnuv_3,4.11ef //

NYĀYASUDHĀ: ādipadenaitadupayuktamanyat / bhāṣyādāvudāhṛtaivarcanairapītyaperarthaḥ / yadvaivamādītyetadadhikaraṇaprameyaṃ tadupayuktaṃ ca gṛhyate / apipadena prathamādhikaraṇaprameyasya samuccayaḥ / athavādhikaraṇaprameyasya samuccayaḥ / athavādhikaraṇadvayāthar evamādītyanena gṛhītaḥ / dvitīyādyadhikaraṇārthagrahaṇāyāpiśabdaḥ / puruṣārthādhikaraṇe stutyadhikaraṇe ca jñānaphalasya tāratamyamabhihitam / tatsaṃsārikaphalasya na vipratipannamiti muktigatasya sādhayitumuttaro granthaḥ / ye mokṣe bhedameva nāṅgīkuvarte ye cāṅgīkṛtyāpi bhedamānandādikaṃ nābhyupayanti na tānprati tāratamyasādhanasyāvakāśaḥ / kintu bhedādisādhanameva katarvyam / kariṣyate ca caturthe 'dhyāye / ye punarbhedamānandādikaṃ cāṅgīkṛtyāpi tāratamyaṃ na manyante tānpratyaya prayatnaḥ kriyate / yāvadadhikāramityadhikaraṇārthasyaivāyaṃ prapañca iti na doṣaḥ /

*11,31*

tatra tāvacchatyā muktāvānandatāratamyamupapādayati- tāratamyamiti //

tāratamyaṃ phale no ced brahmādīnāṃ kathaṃ śrutiḥ / avṛjino 'kāmahata iti muktiṃ nigadya ca / ānandatāratamyaṃ ca teṣāṃ brūyāt pṛthak pṛthak // MAnuv_3,4.12 //

*11,32*

NYĀYASUDHĀ: brahmādīnāṃ jñānaphale muktigāmityānande yadi yadi tāratamya no bhavettarhi kathaṃ"sa yo havai manuṣyāṇāṃ rāddha'; ityādikā vājasaneyināṃ saiṣā'nandasya mīmāṃsā bhavati'; ityādikā taittirīyāṇāṃ ca śrutisteṣāṃ brahmādīnāmānandasya tāratamyaṃ brūyāt / sarve 'pyuttarottaraṃ śataguṇanandā ityanabhidhāya pṛthakpṛthageva bravīti / tena tatra tātparyasadbhāvaścāvagamyate / brahmādīnāmānandasya yaśca śrutirbravīti muktānāṃ tu tatsādhyata iti kiṃ kena saṅgatamityata uktamavṛjina iti / yaśca śrotriyo 'vṛjino 'kāmahata ityādyā / śrotriyasya cākāmahatasyeti dvitīyā / yadyapi śrotriyatvamapi muktijñāpakamityanyatroktam / tathāpi bahusaṃvidhānasādhyaṃ taditi na saṅkītirtam muktiṃ ca nigadya teṣāṃ muktānāmānandatāratamyaṃ ca bravīti / caśabdau mithaḥ samuccaye / taittirīyaśrutirapyatropalakṣitetyuttaratra jñāsyate /

*11,33*

śrutidvayoktamānandatāratamyaṃ saṃsāraviṣayameva na muktiviṣayamityāśaṅkaya pariharati- saṃsāra iti //

saṃsāra eva cedetat tāratamyaṃ na mukhyataḥ /
akāmahataśabdārtho 'vṛjinatvaṃ ca no bhavet // MAnuv_3,4.13 //

NYĀYASUDHĀ: etacchatyuktaṃ tāratamyaṃ saṃsāra ityevokte siddhāntino nāniṣyam / muktāmuktaviṣayatāyā vakṣyamāṇatvāt / ata evetyuktaṃ tasyaiva vivaraṇaṃ na mukhyata iti / saptamyarthe tasiḥ / etattāratamyaṃ saṃsāra eva na tu mukhye puruṣārthe mokṣe iti cedityarthaḥ / tarhyakāmahataśabdārtho 'kāmahatatvamavṛjinatvaṃ ca no bhavet / yuktamiti śeṣaḥ / tathāhi / yaśca śrotriyo 'vṛjino 'kāmahata iti śrotriyasya cākāmahatasyeti coktākāmahatatvādikaṃ kiṃ prakṛtānāṃ saṃsāriṇāmeva viśeṣaṇamuta saṃsāryantarasamuccayārtham / nādyaḥ / yataḥ sambhave vyabhicāre ca viśeṣaṇamarthavat / naca brahmādayaḥ kecidaśrotriyatvādiguṇāḥ santi / yena vyabhicāranivāraṇārthametatsyāt / nāpi saṃsāriṣvakāmahatatvādikaṃ sambhavati / ata eva dvitīyo 'pi parāstaḥ /

*11,34*

nanu saṃsāriṣvapyakāmahatatvādikaṃ kathañcitsambhavati / satyam /

mukhyato na sambhavatīti brūmaḥ /
naca vinā bādhakenāmukhyāṅgīkāro yuktaḥ /
etenāvṛjino 'kāmahata iti muktiṃ nigadyetyetadvivṛtaṃ bhavati /
kathamakāmahatatvādeḥ saṃsāriṣvasambhava ityato 'kāmahatatvasya tāvadupapādayati- kāmasyeti //

kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhi /
iti yallakṣaṇaṃ mukteḥ śrutirāha balīyasī // MAnuv_3,4.14 //

kāmāhatiḥ kuto 'nyatra ... // MAnuv_3,4.15a //

NYĀYASUDHĀ: yatra loke kāmasyecchāyāḥ kāmā viṣayā āptāḥ paryāptāstatra māmamṛtaṃ muktaṃ api kurviti vāyuṃ prati prārthanam / yadyasmāditi śrutirityāptakāmatvaṃ mukterlakṣaṇatvenāha / viśeṣaṇasyetaravyāvṛttyarthatvāt /

niravakāśatvādinā balīyasāḥ śruteranyathayitumaśakyatvāt /
tasmātkāmāhatirakāmahatatvaṃ muktādanyatra kutaḥ sambhavet /
āptakāmatvasya muktalakṣaṇatvena śrutyuktatve tadevaṃ saṃsāriṣvasambhavi syāt /
akāmahatatvaṃ tu kathamasambhavītyata āha- prāpteti //

... prāptakāmasya sā bhavet // MAnuv_3,4.15b //

NYĀYASUDHĀ: sā kāmahatiḥ / akāmahatatvasyāptakāmatvaṃ hetuḥ / naca nimittābhāve naimittikasya sambhavo 'sti / tatra nimittaṃ cāptakāmatvaṃ saṃsāriṣu na sambhavatītyuktam / tato naimittikamakāmahatatvamapi tatrāsambhavīti /

*11,36*

āptakāmatvasyākāmahatatvaṃ prati nimittatvaṃ vivṛṇoti- aprayatneneti //

aprayatnena kāmānāmavāptiḥ sā yadā bhavet /
tadaivākāmahatatā kuta evānyathā bhavet // MAnuv_3,4.15c-f //

NYĀYASUDHĀ: sākāmahateti sambandhaḥ / yākāmahataśabdātpratīyate setyarthaḥ / anyathāprayatnena kāmānāmavāptyabhāve kuta eva kāraṇātsākāśamahatayā bhavenna kuto 'pītyanvayavyatirekāvuktau / etaduktaṃ bhavati / kāmenopadravo hi kāmahatatā tadabhāvaścākāmahatatā / kāmanimittopadravābhāvaścānāyāsena tattadviṣayaprāptāveva bhavati nānyathetyanubhavasiddham / ataḥ prāptakāmatvākāmahatatvayornimittanaimittikabhāvo yukta eveti /

nāyamasti niyamaḥ, yadāptakāmasyaiva, kāmanimittopadravābhāvo nānyatheti / kāmabhāve 'pi tannimittopadravābhāvasambhavāditi cet / kimanenoktasya vyabhicāramātraṃ codyate kiṃ vā prakṛteṣu saṃsāriṣvapyāptakāmatvābhāve 'pyakāmatvenākāmahatatā sambhavatītyāśāsyate /

nādyaḥ /
vakṣyamāṇanyāyena viśeṣaṇaprakṣepāt /
na dvitīyaḥ /
brahmādayo na kāmarahitā asuptāmūḍhacetanatvāddevadattavadityanumānavirodhādityāśayavānanumānasya vyāptimupapādayati- cetanasyeti //

cetanasya tvasuptasya kutra dṛṣṭā hyakāmatā // MAnuv_3,4.16ab //

*11,36f.*

NYĀYASUDHĀ: ghaṭādau vyabhicāraparihārāya cetanasyetyuktam / suptamugdhayostatparihārāyāsuptasyeti / amugdhasyetyapi draṣṭavyam / nanu suptau mohe ca na cetayata eva / ataścetanasyetyanenaiva tadvayavacchedasiddhervyarthaṃ viśeṣaṇamiti / maivam / cetanaśabdenātmatvamātrasya vivakṣitatvāt / caitanyayoge hi vivakṣite kāmābhāvāṅgīkārasāhasādabibhyatparaścaitanyābhāvamapi brahmādīnāmaṅgīkuryādityasiddhiḥ syāt / tadidamuktaṃ tuśabdena / kutretyākṣepe / hiśabdo yasmādvayāpti siddheti śeṣaḥ / nopādeyameva vā hetāvasuptatvādiviśeṣaṇam / naca tathā sati vyabhicārāpātaḥ / suptyādāvapyātmanaḥ kāmasadbhāvāt / nacaivaṃ sati yatra supto na kañcana kāmaṃ kāmayata ityādiśrutyānupalambhena ca virodhaḥ / vidyamānānāmapi kāmānāṃ tadānīmavyaktatvena śrautābhāvavyavahārasyānupalambhasya copapatteḥ /

*11,38*

vyaktakāmābhiprāyeṇa prāgviśeṣaṇamupāttamityāśayavānāha- avyaktireveti //

avyaktireva kāmānāṃ na nāśo mohasuptayoḥ // MAnuv_3,4.16cd //

NYĀYASUDHĀ: nāśo 'bhāvaḥ / suptaṃ suptiḥ / napuṃsake bhāve ktaḥ /

*11,39*

syādetat /
suptyādau kāmasadbhāve siddhe yuktamavyaktikalpanam /
sa eva tu kutaḥ siddha ityata āha- yatkāma iti //

yatkāmaḥ svāpamāpnoti tadevotthāpitaḥ kutaḥ /
avaśo 'pi vyāharati kutaḥ suptāvakāmatā // MAnuv_3,4.17 //

NYĀYASUDHĀ: moho 'trāpi grāhyaḥ / vyāharatītyataḥ paraṃ yatastasmādityadhyāhāryam / yadbhojanādikaṃ kāmayamāno devadattaḥ svāpādikamāpnotyutthāpitaḥ punastadeva kadācidvayāharatīti tāvadanubhavasiddham / tasmādvayāharaṇaviśeṣācca tasya tadā tatra kāmo 'stītyanumīyate / sa ca na tāvadutthānānantaramutpannaḥ / tadā devadattasyāvāśatvāt / vastudarśane 'numānādineṣyasādhanatājñāne ca sati khalu kāmodayaḥ syāt / nacāvaśasyaiṣā kāmasāmagrī kalpayituṃ śakyate tataḥ prāktana eva kāmaḥ suptyādau sannataro(vyakto)'nuvartamānaḥ punaḥ sahakārilābhakrameṇa vyajyata ityevāṅgīkāryam / tathācāha patañjaliḥ / avidyākṣetratvamuttareṣāṃ prasuptatanuvicchinnodārāṇāmiti / yata evaṃ tasmātkutaḥ suptyādāvātmano 'kāmatā syāt /

*11,41*

nanvayaṃ kevalo viśiṣyo vā cetanatvaheturmukteṣvanaikāntikaḥ /
teṣāṃ kāmābhāvādityata āha- sarveti //

sarvakāmānavāpnoti brahmaṇā saha muktigaḥ /
paryeti tatra jakṣaṃśca krīḍan ratimavāpnuvan // MAnuv_3,4.18 //

kāmānnī kāmarūpī sannimān lokāṃśca sañcaran /
āste gāyan sāma mukta ityādiśrutisadbalāt // MAnuv_3,4.19 //

akāmaḥ syāt kathaṃ muktaḥ ... // MAnuv_3,4.20a //

NYĀYASUDHĀ: anena"so 'śnute sarvānkāmānsaha brahmaṇā vipaścitā'; iti śrutimupādatte / paryetītyanena"sa tatra paryeti jakṣankrīḍanramamāṇaḥ'; iti / jakṣanniti vaidikatvātsādhuḥ / kāmānnītyanena"imāṃllokānkāmānnī kāmarūpyamanusañcaran / etatsāma gāyannāste'; iti / ādipadena"sa ekadhā bhavatītyādeḥ saṅgrahaḥ / balātkāmasadbhāvāvagateriti śeṣaḥ / yadyepyetāḥ śrutayo na sākṣānmuktasya kāmasadbhāvamācakṣate / tathāpi sāmarthyāttaṃ gamayantyeva / tadidamuktaṃ śrutibalāditi / tacca sāmarthyamavyabhicaritameva na tu sambhāvanāmātramiti sacchabdenāha / tathāhi / kāmakarmatvāddhi viṣayāḥ kāmāḥ / karmaṇi ghaño vidhānāt / tayā ca so 'śnute sarvānkāmānityatra sannidhestatkāmakarmabhūtānviṣayānaśnuta ityuktaṃ syāt / niṣkāmasya śilāsamasya kāmāvāptiḥ kīdṛśī syāt / paryaṭanādikaṃ ca kāmakāryaṃ na vināna kāmena sambhavati / strībhirniṣkāmasya smaraṇamatyantāsambhāvitam / annādīnāṃ ca kāmatvaṃ kāmyatayaiveti pūrvavatkāmāvagatiḥ / yadyapi sa yadi pitṛlokakāmo bhavatītyādyā vispaṣṭāḥ śrutayo 'tra santi tathāpi śiṣyairnyāyamanusandadhānairbhāvyamityetāsāmudāharaṇam / muktasyākāmatvābhāvānnānaikāntyaṃ hetoriti /

*11,43*

nanu muktānāṃ kāmābhāve 'pi"yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
atha martyo 'mṛto bhavatyatra brahma samaśnute'; ityādyā śrutirasti /
tatkathaṃ kāmavattvaniścaya ityata āha- kāmā ye 'syeti //

... kāmā ye 'sya hṛdi śritāḥ / ityantaḥkaraṇasthānāṃ kāmānāṃ mokṣameva hi / āha śrutir ... // MAnuv_3,4.20b-e //

NYĀYASUDHĀ: iti śrutirityanvayaḥ / antaḥkaraṇasthānāmeveti ca / natu sarvathāpītyevārthaḥ / hiśabdo yasmādityarthe / tasmādakāmaḥ syātkathaṃ mukta iti sambandhaḥ /

kutaḥ śruterarthasaṅkocaḥ kriyata ityata āha- hṛdītyeveti //

... hṛdītyeva na ced vyarthaṃ viśeṣaṇam // MAnuv_3,4.20ef //

NYĀYASUDHĀ: nacedeṣā śrutiruktarītyā vyākhyāyeta / sarvathāpi kāmābhāvapareti vyākhyāyeteti yāvat / tadā hṛdi śritā iti kāmānāṃ viśeṣaṇaṃ vyarthameva syāt / vyāvartyābhāvāt / ato viśeṣaṇaṃ prayuñjānā śrutirantaḥkaraṇapariṇatīnāṃ kāmānāmeva muktāvabhāvo 'ntaḥkaraṇasyaivābhāvānna tu sarveṣāṃ svarūpabhūtānāṃ kāmānāmavasthānādityetamarthaṃ gamayatīti /

*11,44*

bhavedetat / yadīdaṃ viśeṣaṇaṃ syāt /

nacaivam /
vyāvartyābhāvāt /
etatsarvaṃ mana eveti śrutyā sarveṣāmapi kāmānāṃ manaḥpariṇāma(va)tvameva na tvātmadharmaḥ kāmo 'stītyavagamāt /
ato hṛdi śritā ityetatsvarūpakathanamātramityāśayenāśaṅkaya niṣedhati- hṛdyeveti //

hṛdyeṣa teṣāṃ śrayaṇamiti pakṣo na bhāsate // MAnuv_3,4.21ab //

NYĀYASUDHĀ:

antaḥkaraṇa eva /
teṣāṃ kāmānām /
bhāsate śobhate /
kuto na bhāsata ityata āha- muktanāmiti //

muktānāṃ kāmitāmāha pṛthakchākhāsu yacchrutiḥ // MAnuv_3,4.21cd //

NYĀYASUDHĀ: antaḥkaraṇavidhurāṇāmapītyarthaḥ / yadyasmāttasmānna śobhata iti sambandhaḥ / śrutiḥ pūrvodāhṛtā / nanvetadayuktam / prāgudāhṛtaśruteḥ pratipakṣatayodbhāvitāyā asyāḥ śrutestathaiva bādhasyocyamānatvāt / maivam / prāgudāhṛtaśruteḥ prabalatvena bādhakatvopapatteḥ / tathāhi / kāmaśrutistāvanniravakāśā / tadabhāvaśrutistūktarītyā sāvakāśā / viśeṣaṇasvarūpakathanatvasandehe 'pi na niravakāśatvam / etatsarvaṃ mana evetyapi sāvakāśaśrutiriti sāṅkhayādhikaraṇe 'bhihitam / kiñca kāmaśrutiḥ sarvāsvapi śākhāsvasti / tathaivodāhṛtatvāt / tadabhāvaśrutistu kvacideveti kathaṃ na bādhyabādhakabhāvaḥ / tadidamuktaṃ pṛthakśākhāsviti /

*11,45*

kāmasya yatretyādinoktamarthamupasaṃharati- ata iti //

ato 'kāmahatatvaṃ tu muktānāmeva mukhyataḥ // MAnuv_3,4.22ab //

*11,45f.*

NYĀYASUDHĀ: kāmanimittopadravābhāvasyākāmahatatvasyākāmatvāptakāmatvābhyāmevopapatterakāmatvasya cetanamātre 'sambhavādāptakāmatvasya ca muktalakṣaṇatvena tatraiva sambhavādamukteṣvasambhavādityarthaḥ / muktānāmeva dharma iti siddhamiti śeṣaḥ /

*11,46*

satyam / mukhyayā vṛttyākāmahatatvaṃ mukteṣveva sambhavati / tathāpi kāmanimittabahutaropadravābhāvādbrahmādiṣvapyamukhyaṃ yujyata eva / ataḥ saṃsāriṇa eva śrutipratipādyāḥ kinna bhavantīti cet / kiṃ mukhyārthaparigrahe bādhakasadbhāvāttatparityāgaḥ kriyate kiṃvā vṛthaiva /

nādyaḥ /
tadabhāvāt /
bādhakābhāsānāṃ ca nirākariṣyamāṇatvāt /
dvitīyaṃ dūṣayati- mukhyārthasyeti //

mukhyārthasya vṛthā tyāgo māyināmeva bhūṣaṇam // MAnuv_3,4.22cd //

NYĀYASUDHĀ: aparīkṣakā eva māyāvādiprabhṛtayo vinā bādhakena mukhyārthaṃ tyajanti / vācyārthaparameśvaraparityāgena nirguṇalakṣaṇāṅgīkārāt / natu nyāyavida iti /

apāpatvamaduḥkhatvaṃ cāvṛjinatvamihoditam // MAnuv_3,4.23ab //

NYĀYASUDHĀ: evamakāmahatatvasyāmukteṣvasambhavamabhidhāyāvṛjinatvasyāpyabhidhāsyannavṛjinatvaṃ tāvadvayākhyāti- apāpatvamiti //

ihoditamavṛjinatvaṃ tāvadapāpatvamaduḥkhatvaṃ ceti yojanā /
kuta etadityata āha- apriyamiti //

apriyaṃ vṛjinaṃ duḥkhamakaṃ toda itīyarte // MAnuv_3,4.23cd //

tatkāraṇatvāt pāpaṃ vā vṛjinaṃ nāma kathyate / ityuktaḥ svayamīśena nāmārthaḥ śabdanirṇaye // MAnuv_3,4.24 //

NYĀYASUDHĀ: duḥkhamapriyamityādiśabdairīryata iti sambandhaḥ / tatkāraṇatvād duḥkhakāraṇatvāt / dadhitrapusaṃ pratyakṣo jvara iti yathā / etena vṛjinaśabdo duḥkhe mukhyaḥ / pāpe tādarthyāttācchabdyamityuktaṃ bhavati / ata eva vāśabdaḥ / nāmārtho vṛjinanāmārthaḥ / vṛjinaśabdasya duḥkhādyarthatve 'vṛjinaśabdasyāduḥkhādyarthatvaṃ siddhameveti bhāvaḥ /

*11,49*

tataḥ kiṃ yadyapāpatvādikamavṛjinaśabdārtha ityata āha- apāpatvaṃ ceti //

apāpatvaṃ ca naivāsti yāvatsaṃsāramasya hi /
ārabdhapāpamastyeva duḥkhaṃ ca jñānino 'pi hi // MAnuv_3,4.25 //

NYĀYASUDHĀ: caśabdo vakṣyamāṇasamuccayārthaḥ / asya jīvasya / hiśabdaḥ saṃsāritvāditi hetusūcanārthaḥ / tadyathā iṣīkātūlamityādiśrauterjñāninaḥ pāpābhāvātkathametadityata uktamārabdheti / anārabdhaviṣayā śrutiriti bhāvaḥ / jñānino 'pyārabdhapāpamastyeveti sambandhaḥ / duḥkhaṃ cāstyeva pāpasadbhāvāditi hiśabdārthaḥ / tasmādavṛjinatvamapi muktebhyo 'nyatrāsambhavīti siddham /

*11,50*

kecidetāṃ śrutiṃ anyathā vyācakṣate / yaśca śrotriyo 'vṛjino 'kāmahata iti śrotriyasya cākāmahatasyeti ca vākyaṃ na muktasaṅgrahārtham / kinnāma prakṛtamanuṣyagandharvādiviṣayameva / naca tatrāsambhavaḥ / śrotriyañchandodhīta iti smaraṇācchrotriyaśabdasya chando 'dhigatinimittatvāt / manuṣyagandharvādīnāṃ ca sarvajñakalpatvātprārabdhapāpasadbhāve 'pi na te tadā pāpamācarantītyavṛjinā evocyante / viṣayavairāgyopetatvādakāmahatāśca bhavantīti / naca vyāvartyābhāvena vaiyarthyamiti yuktam / nahi vayaṃ śrotriyatvādikaṃ viśeṣaṇatvena brūmaḥ / kintu manuṣyebhyo manuṣyagandharvāṇāṃ śataguṇānandatve 'bhihite tatra hetvākāṅkṣāyāmidamucyate / evaṃ manuṣyagandharvebhyo devagandharvāṇāṃ śataguṇānandābhidhāne kuta ityākāṅkṣāyāṃ śrotriyatvādiheturucyate / evamuttaratrāpi / naca vācyaṃ sarveṣvapi vidyamānaṃ śrotriyatvādikamānandātiśaye kathaṃ hetuḥ syāditi / manuṣyādapyatiśayena manuṣyagandharvaḥ śrotriyo 'vṛjino 'kāmahataśca yataḥ / evaṃ pūrvapūrvanirdiṣyādapyatiśayenottarottaraḥ śrotriyatvādimān yasmāditi vyākhyānāditi /

tadetannnirācaṣṭe tasmāditi /

tasmāt tasmādakāmatvamiti cāśrutakalpanā // MAnuv_3,4.26ab //

NYĀYASUDHĀ: castvarthaḥ / tasmāttasmātpūrvapūrvanirdiṣyādatiśayenottarottarasyākāmatvam / upalakṣaṇametat / śrotriyādikaṃ ceti vyākhyāne tvaśrutakalpanaṃ syāt / tasmādityatiśayeneti cāśrutasya kalpanīyatvāt / anyathā vivakṣitārthasyālābhāt /

doṣāntaramāha- akāmeti //

akāmahata ityukteḥ śrutahānirapi sphuṭā // MAnuv_3,4.26cd //

NYĀYASUDHĀ: śrutāvakāmahata ityukteḥ pareṇa cākāma iti vyākhyātatvācchatasya hataśabdasya hānirapi sphuṭā'padyate / nahi hataśabdasya kiñcitprayojanamasti / ataḥ śrutāśrutatyāgopādānaprasaṅgādayuktamidaṃ vyākhyānamiti /

*11,52*

apare tu vyācakṣate / yaśco śrotriya iti śrotriyasya ceti ca na muktaviṣayaṃ nāpi prakṛtamanuṣyagandharvādiviṣayaṃ kintu puruṣāntaraviṣayam / tathāhi / manuṣyebhyo manuṣyagandharvāṇāṃ śataguṇastāvadānandaḥ / yaścāparaḥ śrotriyo 'vṛjino manuṣyagandharvapade kāmarahitaśca / tasyāpi manuṣyebhyaḥ śataguṇo manuṣyagandharvasamāna evānando bhavatītyevaṃ teṣu teṣu padeṣvakāmasya tattatsamānānandatvamatrocyate / naca vācyaṃ viraktānāṃ sarvatra kāmābhāvātkathamiyaṃ tāratamyoktiriti /

tadatiriktapadeṣu kāmasadbhāvasya vivakṣitatvāt / yo yo yāvadāyāsānmukto 'sāvasau tāvadānandavānityartho hyatra pratipipādayiṣita iti /

etadapi śrutahānāśrutakalpanāprasaṅgādeva nirastam / atrāpi hataśabdasya prayojanābhāvena hyātavyatvāt / tasminpada ityasyānyatra sakāma ityasya ca kalpanīyatvāt /

adhikaṃ doṣamāha- kutraciditi //

kutracit kāminaḥ puṃsaḥ kāmābhāvāt kvacit kvacit /
indrādisukhabhogo 'stītyanubhūtirhi kupyati // MAnuv_3,4.27 //

*11,53*

NYĀYASUDHĀ: kutracidindrādipadavyatirikte kāminaḥ puṃsaḥ kvacitkvacidindrādipade kāmābhāvādindrādisamānasukhānubhavo 'stīti vyākhyāne 'nubhavavirodhaḥ syāt / rājyamakāmayamānasya rājasamānasukhānubhūteranubhavabādhitatvasya spaṣṭatvāt / vairāgyapraśaṃsāto na tattvaṃ mārgaṇīyamiti cenna / niravadhikānandasvarūpo 'yamātmā kāmādyupadravāvaraṇāttu tathā na bhāsate / ato yāvadyāvatkāmakṣayastāvattāvadānandotkarṣo dṛśyata ityasyārthasya pradarśanārthamasya prakaraṇasyāvatāritatvāt / ānandotkarṣe('tra)tu tātparyaṃ śataguṇatve tu na nirbharaḥ kārya iti cenna / devapadākāmādindrapadākāmasyānandaviśeṣādarśanāditi /

*11,56*

tarhi kaḥ śrutyartha ityata āha- tasmāditi //

tasmādamuktasukhagaṃ tāratamyaṃ pṛthak pṛthak / uktvā yaśceti muktānāṃ tāratamyaṃ sukhe śrutiḥ / āheti peśalaṃ ... // MAnuv_3,4.28a-e //

NYĀYASUDHĀ: arthāntarapratīternirastatvāt / amuktamanuṣyādisukhasambandhitāratamyaṃ te ye śatamityādivākyaiḥ pṛthak pṛthaguktvā yaśceti śrotriyasya ceti ca vākyena muktānāṃ manuṣyagandharvādīnāṃ sukhe tāratamyaṃ śrutiratideśenāheti vyākhyānameva peśalam /

nanvevaṃ sati vākyabhedo doṣaḥ syāt /
maivam /
jñāpakasadbhāvādityāha- tacceti //

... tacca caśabdādeva gamyate // MAnuv_3,4.28ef //

*11,56f.*

NYĀYASUDHĀ: yaśceti vākyasya prakṛtādanyo viṣaya ityetacca caśabdenaiva gamyate / kimutaikavākyagatāyāmuktānupapattyetyevārthaḥ / caśabdo hyayaṃ samuccayasya dyotakaḥ pratīyate / devadatto dhaniko yajñadattaśceti tathā / nacaikaviṣayatāyāmevaṃ yujyate / nahi bhavati vasiṣṭho brahmiṣṭho 'rundhatīpatiśca tatheti prayogaḥ / viśeṣaṇasamuccaye caśabdaḥ kinna syāditi cenna / mukhyārthe bādhakābhāvena tyāgāyogāt / vacanavyatyayaścaikavākyatāyāṃ sphuṭa eva / tathātve khalu te ye śataṃ karmadevānāmānandāḥ / sa eka ājāna(ja)devānāmānando ye śrotriyā avṛjinā akāmahatāśceti syāt / tathā teta ye śataṃ mānuṣā ānandāḥ sa eko manuṣyagandharvāṇāmānandaḥ śrotriyāṇāmakāmahatānāmiti bhavet /

*11,57*

nanvevaṃ tarhi kathaṃ bṛhadāraṇyakavākyaṃ bhāṣye muktamātraviṣayaṃ vyākhyātam / yaśceti viśeṣaṇasamuccayaparamuktam / ayamabhiprāyo bhāṣyakārasya / sarvathā vākyadvayamevedaṃ bhinnaviṣayam / ekavākyatāśraddhāyāmapi muktamātraviṣayamastu / tatrānupapattīnāmalpatvāt / nāmuktamātraviṣayam anupapattibāhulyāditi /

*11,58*

mānuṣādihiraṇyagarmāntānāmamuktānāṃ muktānāṃ cottarottaraṃ śataguṇānandatvaṃ śrutidvayamāhetyayuktam /

mānuṣānandanirdeśo muktajñāpakābhāvāt /
nahi tatrākāmahatatvādikamanyadvā kimapi śrūyate ityāśaṅkāṃ nirākurvan śrutyarthaṃ vivṛṇoti /
rāddha itayādinābhivīkṣata ityantena /
tatra tāvat bṛhadāraṇyake manuṣyamuktasya jñāpakaṃ darśayati- rāddha iti //

rāddhaḥ saṃsiddha ityeva mukta evāvagamyate /
sādhunā viṣṇunā yukto muktaḥ sādhuyuvā mataḥ // MAnuv_3,4.29//

*11,59*

NYĀYASUDHĀ: sa yo manuṣyāṇāṃ rāddhaḥ samṛddho bhavatītyupakramavākye rāddha iti padena mukta eva gṛhyate nāmuktaḥ / kayā vṛttyābhidhayaiva na tūpacaryate / yena mukhyārthānupapattyādikaṃ vyutpādanīyaṃ syāt / katham? saṃsiddha iti / etaduktaṃ bhavati / rādha sādha saṃsiddhāviti paṭhyate / rādhadhātośca"gatyarthākarmakaśliṣaśīṅsthā'savasajanaruhajīryatibhyaśca'; ityakarmakatvātkartari ktaḥ / tato rāddhaḥ saṃsiddha ityuktaṃ bhavati / saṃsiddhiśca muktireva nityatvena duḥkhāsambhinnatvena ca samīcīnasiddhitvāt / netarā, anityatvena duḥkhasambhinnatvena cāsamīcīnatvāt / naca mukhye sambhavatyamukhyārtho 'ṅgīkartuṃ śakyata iti / evaṃ samṛddhaśabdo 'pi muktasyaiva vācakaḥ / muktiṃ vinā samyagṛddherabhāvāt / anyeṣāmadhipatirityādikaṃ tu muktāmuktasādhāraṇam / yathā ca mukte sambhavati tathoktaṃ bhāṣye /

*11,60*

idānīṃ taittirīyaśrutau muktamanuṣyajñāpakaṃ darśayanyuvā syādityādīni padāni vyācaṣṭe- sādhuneti //

sādhunā viṣṇunā yukto muktaḥ sādhuyuvā mataḥ // MAnuv_3,4.29cd //

yauvanaṃ nityametasya muktasyeti yuvā sa ca /
phalamadhyayanasyāptaṃ tenādhyāyaka īritaḥ // MAnuv_3,4.30 //

nirhrāsānandasamprāptyā cāśiṣṭa iti gīyate /
sthitasyānanyathā prāpterdṛḍhiṣṭha iti coditaḥ // MAnuv_3,4.31 //

baliṣṭhaśca svabhāvena mukto bhavati kevalam // MAnuv_3,4.32ab //

*11,60f.*

NYĀYASUDHĀ: nirdeṣo hi sādhurityucyate / naca viṣṇoritaro nirdeṣo 'sti / ataḥ sādhunā viṣṇunetyuktam / tṛtīyānte sādhuśabda upapade yu miśraṇa ityasamāt"anyebhyo 'pi dṛśyante'; iti kvanippratyaye kṛte sādhuyuveti bhavati / yadvā yujir / yoga ityasyedaṃ rūpam / dṛśigrahaṇasāmarthyāddhātorantalopaḥ / tathāca bhagavatsāmīpyalakṣaṇamokṣavānityuktaṃ bhavati / yuvaśabdādapyatiśayena sādhuyuvaśabdo muktasya jñāpaka iti kramamatilaṅghayādau vyākhyātaḥ / yadyapi yuvaśabdo yauvananimittastathāpi mukhyāmukhyayormukhye sampratyaya iti nityayauvanamaṅgīkāryam / taccaitasya manuṣyasya muktasyaiva yujyate na saṃsāriṇa iti hetoryuvā ca sa mukta eva / adhyāyakaśabdo yadyapyāṅadhipūrvādiṅadhyayana ityasmāt ṇvuli pratyaye sati niṣpannaḥ samyagadhyayanasya kartāramāha / tathāpyatra puruṣārthaprasaṅgādadhyayanasyāpuruṣārthatvādadhyayanaphalaprāpterlakṣako varṇanīyaḥ / adhyayanasya phalaṃ ca tena muktenaivāptam / muktereva tatphalatvāt / tena kāraṇena mukta evādhyāpaka īritaḥ / ā samyak samantācca śamasyetyāśaḥ / atiśayenāśa āśiṣṭhaḥ / samyaktvādi ca hrāsābhāvādikameva / tato nirhrāsasya yogyatānusāreṇa pūrṇasyānandasya samprāptyā kāraṇena mukta evāśiṣṭha iti ca gīyate / avikāro hi dṛḍho nāma / atiśayena dṛḍho dṛḍhiṣṭhaḥ / chāndasatvāt"ra ṛto halāderlaghoḥ'; ityetanna bhavati / mukta eva sthitasyānanyathāprāpteḥ atiśayena nirvikāratvāt dṛḍhiṣṭha iti coditaḥ / balamasyāstīti balī / atiśayena balī baliṣṭhaḥ / atiśayaśca svābhāvikatvam / svabhāvena baliṣṭhaśca kevalaṃ mukto bhavati / nāmuktaḥ / ato baliṣṭha iti sa evocyata iti /

*11,65*

nanu muktasya"tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt'; iti vittaparipūrṇapṛthivīpatitvamucyamānaṃ kathaṃ yujyata ityata āha- tasyeti //

tasyeyaṃ pṛthivītyādi pūrvabhāvavyapekṣayā // MAnuv_3,4.32cd //

NYĀYASUDHĀ: pūrvabhāvo 'muktatvaṃ muktāmuktamanuṣyayorvivakṣayā hi yuvā syādityādikamārabdham / tatra yuvā syādityādikā muktaṃ pratipādyāmuktavivakṣayā tasyetyādivākyaṃ pravṛttamityarthaḥ / anenaiva nyāyenānyeṣāmadhipatirityādikamamuktaviṣayaṃ pratipattavyam / nanvevaṃ yuvā syādityādermuktāmuktaviṣayatāṅgīkṛtāvekaviṣayatāpratītivirodha ityāśaṅkānirāsāyāmukteti vaktavye pūrvabhāvetyuktam / eka eva cetano yuvādiśabdaiḥ pratipādyate / tasya cāvasthābhedena viśeṣaṇāni vyavasthāpyate / eka eva cetano yuvādiśabdaiḥ pratipādyate / tasya cāvasthābhedena viśeṣaṇāni vyavasthāpyante / tasmādekaviṣayatāpratibhāso nānupapanna iti /

*11,66*

evaṃ vājasaneyaśrutau"sa yo ha vai manuṣyāṇāmityādeḥ sampannatama ityantasya, taittirīyaśrutau ca yuvā syādityādeḥ pūrṇā syādityantasya'; muktāmuktaparatvavarṇanena sa manuṣyāṇāṃ parama ānando 'tha(te)ye śataṃ manuṣyāṇāmānandā ityetatsa eko mānuṣa ānandaste ye śataṃ mānuṣā ānandā ityetacca muktāmuktaviṣayamiti siddhe taittirīyaśrutigataṃ sa eko manuṣyagandharvāṇāmānandaḥ śrotriyasya cākāmahatasyetyetāvadvayācaṣṭe- sa eka itīti //

sa eka iti saṃsāragatamuktavā sukhaṃ punaḥ /
śrotriyasyeti vadati muktācchataguṇātmatām // MAnuv_3,4.33 //

NYĀYASUDHĀ: saṃsāragataṃ sukhamuktveti saṃsārimanuṣyasukhācchataguṇaṃ saṃsāriṇo manuṣyagandharvasya sukhamuktvetyarthaḥ / muktācchataguṇātmatāmiti muktamanuṣyasya sukhānmuktamanuṣyagandharvasya śataguṇasukhātmatāṃ vadatītyarthaḥ / śrutiriti śeṣaḥ / sa eka iti vākyena śrotriyasyeti vākyena /

*11,67*

anenaiva nyāyena te ye śataṃ manuṣyagandharvāṇāmānandā ityādikaṃ vyākhyeyamityāśayavānāha- saṃsāragāditi //

saṃsāragācca saṃsāragatasyaiva śatādhikam /
muktānmuktasya ... // MAnuv_3,4.34a-c //

NYĀYASUDHĀ: saṃsārimanuṣyagandharvādisukhādityarthaḥ / saṃsāragatasya devagandharvādeḥ śatādhikaṃ śataguṇādhikaṃ sukhamuktveti vartate / muktānmuktasyeti muktamanuṣyagandharvādisukhācchataguṇaṃ muktadevagandharvādeḥ sukhaṃ vadatītyarthaḥ / anena te ye śatamityubhayamekoktyā parāmṛśya sa eka iti śrotriyasyeti ca yathāyogyaṃ pṛthak śataguṇānandatvamucyata ityuktaṃ bhavati /

anayaiva rītyā sa ekaḥ pitṝṇāmityādi vājasaneyaśrutivākyamapi vyākhyeyam / upakrame muktaśravaṇādājāna(ja)devādau yaśca śrotriya ityādinā tacchravaṇānmadhye 'pi yaśca śrotriya ityanuvartanīyam / śrutidvayavisaṃvādastu bhagavatpādairanyatra parihṛta iti /

*11,70*

śrutidvayavyākhyānamupasaṃharati- yuktaṃ syāditi //

... yuktaṃ syācchrutyuktamabhivīkṣitaḥ // MAnuv_3,4.34cd //

NYĀYASUDHĀ: śrutyuktamabhivīkṣato 'bhivīkṣamāṇasya samyagvicārayato matenaitadeva vyākhyānaṃ yuktaṃ syāt / athavābhivīkṣo 'bhivīkṣaṇaṃ samyagvicārastasmādidameva śrutyuktaṃ yuktaṃ syāditi /

*11,71*

evaṃ śrutyā muktau tāratamyamupapādya yuktyāpyupapādayati- yuktaṃ ceti //

yuktaṃ ca sādhanādhikyāt sādhyādhikyaṃ surādiṣu // MAnuv_3,4.35ab //

NYĀYASUDHĀ: surādiṣu mānuṣādibhyaḥ sādhyādhikyaṃ muktigataphalādhikyaṃ sādhanādhikyāddhetoryuktamanumitaṃ cetyarthaḥ / devādayo mānuṣādibhyo 'dhikamauktaphalabhājastadapekṣayādhikatatsādhanavattvādityuktaṃ bhavati /

vipakṣe bādhakābhāvaṃdaprayojako 'yaṃ heturityata āha- nādhikyamiti //

nādhikyaṃ yadi sādhye syāt prayatnaḥ sādhane kutaḥ // MAnuv_3,4.35cd //

NYĀYASUDHĀ: surādiṣviti vartate / mānuṣādibhya iti ca / sādhane sādhanādhikye / yadi devādayo mānuṣādibhyo 'dhikamauktaphalabhājo na syustadā tadadhikatatsādhanārthaprayatnavanto na syuḥ / anadhikaphalāya cādhikaṃ prayatnamātiṣṭhamānā na prekṣāvanto bhaveyuriti vipakṣe bādhakānnāprayojako hetuḥ /

*11,73*

pramāṇābhāvātsvarūpāsiddho 'stvityata āha- yatnaśceti //

yatnaśca dṛśyate teṣāṃ mahāneva mahātmanām // MAnuv_3,4.36ab //

NYĀYASUDHĀ: mahātmanāṃ mahāphalabhāktvenānumeyānāṃ teṣāṃ devādīnāṃ mānuṣādibhyo mahānyatno 'dhikaṃ mokṣasādhanānuṣṭhānaṃ ca dṛśyata eva pramāṇaiḥ / tānyapi vakṣyāma iti bhāvaḥ /

vyāptimupapādayati- yatreti //

*11,74*

yatra sādhanabāhulyaṃ sādhyabāhulyamatra ca /
dṛṣṭaṃ niyamato ... // MAnuv_3,4.36c-e //

NYĀYASUDHĀ: yatra puruṣe yadapekṣayā sādhanādhikyamastyatra tadapekṣayā sādhyādhikyaṃ ca niyamena dṛṣṭam / karṣakavāṇigrājapuruṣādiṣu loke, vede cāgnyāhitādiṣu, yo yadadhikasādhanavānasau tadadhikasādhyavāniti niyamena tattatpramāṇairupalabdhamevetyarthaḥ /

yastvagnyādhānādiphalānāṃ tāratamyamajānānaḥ kṛṣṭādisthale ca dhānyādau tāratamyaṃ kāraṇāntarāyattaṃ na kṛṣṭādisādhanatāratamyādhīnamiti manyamāno dṛṣṭānteṣvapi vipratipadyate taṃ pratyāha- no cediti //

... no cenna yatnaṃ kuryarañjasā // MAnuv_3,4.36ef //

NYĀYASUDHĀ: yadi loke vede ca sādhanādhikyātsādhyādhikyaṃ no bhavet / tadā ke 'pyañjasā yatnaṃ sādhanātiśayānuṣṭhānaṃ na kuryuḥ kintu samameva kuryuḥ / itarathā prekṣāvanto na bhaveyuḥ / na hyagnyādhānena yāvānsvargo 'śvamedhenāpi tāvata eva lābhe 'śvamedhe kaścitpravarteta / pravartamāno vābuddhimānbhavet / dro(ṇāvā)ṇavāpamātrakarṣaṇena yāvāndhānyalābhastāvata eva svār(yāvā)rīvāpakarṣaṇena bhāve na kaścittatra pravarteta / tathātve ca mandaḥ syāt / dṛṣṭaṃ vṛṣṭayādikamadṛṣṭaṃ dharmādikaṃ ca sādhanāntarbhūtameveti na vyabhicāraḥ śaṅkanīyaḥ /

evaṃ mānuṣādayo devādibhyo 'lpamuktiphalabhājastadapekṣayālpasādhanavattvādyo yadapekṣayālpasādhanavānsa tato 'lpaphalavāndṛṣṭaḥ yathā sammataḥ / devādayo mānuṣāntā muktau phalatāratamyavantaḥ sādhanatāratamyopetatvādye yatsādhanatāratamyavantaste tatsādhyatāratamyavanto yathā sammatāḥ / brahmādīnāṃ mānuṣāntānāṃ mokṣaphalāni tāratamyavanti tāratamyavatsādhanasādhyatvātsammatavadityanumānānyapyatra draṣṭavyāni / anukūlatarkādikaṃ ca pūrvavadūhanīyamiti / JOSHI-28

*11,76*

syādetat / muktā apyupāsanaṃ karma cānutiṣṭhantīti guṇopasaṃhārapāde samarthitam / na caikaprakārameva teṣāmanuṣṭhānamiti niyāmakamasti /

tathāca teṣāmupāsanāditāratamye satyapi tatprayuktaphalatāratamyābhāvādayuktānyeva satarkāṇyanumānāni /
muktairanuṣṭhitaṃ sādhanameva na bhavati sādhyābhāvāditi cet /
amuktai(mumukṣubhi)ranuṣṭhitasyāpyadhikasya tathātvopapatteḥ /
anuṣṭhānaṃ ca muktavallīlātmakaṃ bhaviṣyatītyata āha- kṛcchreṇeti //

*11,77*

kṛcchreṇa sādhanādeva na muktavadudīryate // MAnuv_3,4.37ab //

NYĀYASUDHĀ: mumukṣubhiḥ kṛcchreṇaiva sādhanānāṃ sādhanādanuṣṭhānātkāraṇānmuktavanmuktānāmivalīlayānuṣṭhānaṃ na bhavati /

anena viśeṣaṇaprakṣepādanaikāntyādi parihṛtam /
muktānāṃ kṛcchrābhāvāllīlāvailakṣaṇyadarśanādanyathāsiddhirapyapāstā /
nahi kṛcchravatī līlā bhavatītyuktaṃ bhavati /
kṛcchreṇa mumukṣūṇāṃ sādhanānuṣṭhāne kiṃ pramāṇamityata āha- udīryata iti //

etadāgamenodīryata ityarthaḥ /

tadāgamaṃ paṭhati- daśakalpamiti //

*11,78*

daśakalpaṃ tapaścīrṇaṃ rudreṇa lavaṇārṇave /
tyaktavā sukhāni sarvāṇi kliṣṭena lavaṇāmbhasā // MAnuv_3,4.37c-f //

śakreṇa varṣakoṭiśca dhūmaḥ pīto 'tiduḥkhataḥ /
varṣāyutaṃ ca sūryeṇa tapo 'vākchirasā kṛtam // MAnuv_3,4.38 //

suduḥkhena sukhaṃ tyaktavā dharmeṇākāśaśāyinā /
pītā mayīcayo varṣasāhasramatisādaram // MAnuv_3,4.39 //

atikṛcchreṇa kurvanti yatnaṃ brahmavido 'pi hi / ity ... // MAnuv_3,4.40a-c //

NYĀYASUDHĀ: kalpo brahmaṇo divasaḥ / pātrāditvānnapuṃsakam / kālādhvanoratyantasaṃyoga iti dvitīyā / yadvā daśakalpamiti bahuvrīhiḥ / tapaso viśeṣaṇam /

sahasraṃ parimāṇamasyeti sāhasraḥ saṅghaḥ / tadasya parimāṇamityarthe śatamānaviṃśatikasahasravasanādaṇityaṇo vidhānāt / anye 'pyatikṛcchreṇa yatnaṃ kuvarnti kimaihikaphalārthaṃ netyucyate brahmavido 'pīti / viṣayavairāgyamanenopalakṣyate / brahmajñānotta(ra)raṃ sādhanānuṣṭhānena mokṣatāratamyasyopari sādhayiṣyamāṇatvādatra sāmānyamātraṃ vivakṣitam / itiśabdo vākyasamāptau /

*11,86*

anumānamupasaṃharati- etaditi //

... etadakhilaṃ mokṣaviśeṣābhāvataḥ katham // MAnuv_3,4.40cd //

NYĀYASUDHĀ: etadakhilaṃ kṛcchreṇa sādhanānuṣṭhānam / viśeṣo vaicitryam / saptamyarthe tasiḥ / kathaṃ yujyate / tato 'nena mokṣaviśeṣaḥ siddha iti śeṣaḥ /

syādetat /

muktau tāratamyānumānaṃ kālātyayāpadiṣyam /
paramaṃ sāmyamupaitītyādiśrutiviruddhatvāditi /
maivam /
śruteḥ śrutismṛtibādhitatvena bādhakatvāsambhavādityāśayavānmokṣatāratamyavādinīḥ śrutismṛtīstāvatpaṭhati- daivīti //

daivī sampad vimokṣāya nibandhāyāsurī matā /
iti mokṣaviśeṣaśca svayaṃ bhagavatoditaḥ // MAnuv_3,4.41 //

*11,87*

NYĀYASUDHĀ:
tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ /
amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhaye // MAnuv_3,4.42 //

akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamā babhūvuḥ /
ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre // MAnuv_3,4.43 //

ityādīni ca vākyāni tāratamyaṃ vimuktigam / vyaktaṃ vadanti ... // MAnuv_3,4.44 //

NYĀYASUDHĀ: sampadyogyatā / vimokṣo viśiṣyamokṣaḥ / nibandho nīcasthāne 'ndhe tamasi bandhaḥ / tādarthye caturthī / caśabda evārthe / bhagavatā svayamevokta iti sampadyate / anyathā vītyupasargasya vaiyarthyāpatteḥ /

tameveti munīnprati pṛthorvākyam / taṃ viṣṇumeva / ātmavṛttibhirityasyaiva vivaraṇaṃ manovacaḥkāyakāryaiḥ svakarmabhiriti / amāyinaśchadmarahitā niṣkāmāḥ / yathādhikāraṃ yogyatānusāreṇāvasitasya niścitārthasya mokṣasya siddhaya iti mokṣatāratamyoktiḥ / amāyina ityuktatvādarthaśabdena mokṣasyaivokteḥ /

akṣaṇvanto 'kṣimantaḥ / ano nuḍiti nuṭ / karṇavantaḥ prāptasamastendriyaphalāḥ / parasparaṃ sakhāyo muktā / manojaveṣu manojavaḥ prajñātiśayo bahuvacanamādyarthe jñānādiguṇeṣu asamāstāratamyopetā babhūvuḥ /

bhagavatsāmīpye ca tāratamyamucyate / teṣu kecidādadhnāsa āsyaśabdasyā'bhāvaḥ / āsyaṃ parimāṇasyetyādadhnamamṛtaṃ tadeteṣāmasti sthānamityarśaādibhyo 'c / āsyaparimāṇe sudhānidhau viharanta iti dūratvamucyate / yadvā taratamaśabda iva dadhnaśabdo 'pratyayo 'pyasti / tataśca samyagdadhnā magnā ityarthaḥ / tve kecidupagatāḥ kakṣaṃ vanamupakakṣāḥ / uśabda evārthaḥ / śvetadvīpagatavanakrīḍāratā eveti madhyatvamucyate / āñjaserasugityasuk / tve(eva)eke snātvāḥ snātavyāḥ / kṛtyarthe"tavaiken kenyatvana'; iti tvan /

hṛdā iva gambhīrāḥ parameśvaraṃ dadṛśre dadṛśuḥ / harayore / anenātisāmīpyamucyate / "śrutvā viṣṇuṃ karṇaphalam'; ityādismṛtyāsya mantrasyaiva vyākhyātatvānnārthāntaraṃ kalpanīyam /

ityādīni ceti caśabdena prāgudāhṛtakāṇvataittirīyaśrutī samuccinoti / vyaktaṃ niravakāśam /

tataḥ kimityata āha- tatkeneti //

*11,88*

... tat kena sāmyaṃ mukteṣu gamyate // MAnuv_3,4.44cd //

NYĀYASUDHĀ: tattasmānniravakāśaśrutismṛtibādhitatvātkena na kenāpi / yadudāhṛtaṃ vākyaṃ tanna tatparamiti bhāvaḥ /

*11,97*

tarhi kastasyārtha ityata āha- duḥkhādīti //

duḥkhādyabhāvasāmyaṃ ca sāmyavākyārtha īyate // MAnuv_3,4.45ab //

NYĀYASUDHĀ: caśabdo 'vadhāraṇe paramānandasāmyasamuccaye vā / yathoktam / "duḥkhābhāvaḥ parānando liṅgabhedaḥ samā matā'; iti /

kiñcanedamanumānamutprekṣitam /
kintvāgamasiddham /
tatra kathaṃ kālātītāśaṅketyāśayenāha- bhaktyādīti //

bhaktayādiguṇasadbhāve hyatulyatvaṃ ca bhārate /
uktaṃ ... // MAnuv_3,4.45c-e //

*11,97f.*

NYĀYASUDHĀ: tāratamyena bhaktyādiguṇasadbhāve sati bhaktyādisādhanaguṇānāṃ tāratamyena hetuneti yāvat / atulyatvaṃ mokṣaphalasya / na kevalamasmābhiḥ kintu bhārate coktam / hīti tadvākyasya prasiddhānāṃ sūcayati / yathā sati hi guṇe pravadantyatulyatāmiti /

sati sādhau guṇaṣa bhaktyādāvatulye sati phalasyāpyatulyatāṃ vadanti hītyarthaḥ /
sādhanatāratamyaṃ pramāṇairdṛśyata ityuktam /
kāni tānītyataḥ kṛcchreṇānuṣṭhānaṃ pradarśayitumudāhṛtaṃ tāvadekaṃ vākyam /
anyānyapi santītyāha- sādhaneti //

... sādhanavaiśeṣyamapi sarvatra kathyate // MAnuv_3,4.45ef //

NYĀYASUDHĀ: sādhakānāṃ sādhanavaicitryaṃ sarvatrāpi grantheṣu /

*11,99*

tāni vākyāni paṭhati- durjñeyamiti //

durjñeyaṃ ghorarūpasya trailokyadhvaṃsinaḥ prabhoḥ /
daivatairmunibhiḥ siddhairmahāyogibhireva ca // MAnuv_3,4.46 //

NYĀYASUDHĀ:

prabhornṛsiṃhasya dhyānacakraṃ devatādibhirdurjñeyam /
kuto ghoraṃ bhayaṅkaraṃ rūpamasyeti tathoktaḥ /
trailokyaṃ dhvaṃsituṃ śīlamasyeti /
evaśabdena na saṃjñāmātreṇa mahāyoginaḥ kintvarthata evetyāha- tadevoktaṃ nityamuktairityādinā //

nityayuktairmahābhāgairvimuktakleśasādhvasaiḥ /
mahotsāhairmahādhairyaiḥ sattvasthairvyavasāyibhiḥ // MAnuv_3,4.47 //

atītānāgatajñānaprabhavāpyayavedibhiḥ /
śaucasvādhyāyasantoṣatapassatyadayānvitaiḥ // MAnuv_3,4.48 //

kimu martyairbhayabhrāntidhvaṃsamoharujānvitaiḥ / alpāyurvīryadhīsattvavyavasāyaśrutivrataiḥ // MAnuv_3,4.49 //

NYĀYASUDHĀ: sarvadā dhyānādyudyogavadbhiḥ / bhāgo bhāgyamindriyajayādi / moho mithyājñānam / kleśā avidyāyāḥ / sādhvasaṃ vighnādibhayam / na kevalaṃ sadodyuktāḥ kintu sa codyogo mahānityucyate mahotsāhairiti / sattvasyaiḥ sadā sattvaguṇapracuraiḥ / vyavasāyo niścayaḥ / jñānaśabdena jñeyamupalakṣyate / atītānāgatāni jñānāni prabhāvāpyayau sṛṣṭisaṃhārau ca vettuṃ śīlameṣāmiti tathoktāḥ / prabhāvāpyayajñānasya mahāphalatvātpṛthaguktiḥ / martyairdurjñeyamiti kimu vaktavyam / dhvaṃso manoviśaraṇam / moho 'jñānam / śrutiḥ śravaṇam / atra vaihāyasasaṃhitāvākye devādibhyo manuṣyāṇāmalpaṃ sādhanamiti sphuṭaṃ pratīyate / mānuṣatvāpagamānantaramādhikaṃ bhaviṣyatīti cenna / mānuṣatvāderanapagamasyānantarameva vakṣyamāṇatvāt /

*11,101*

kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati /
brahmaiva kiñcijjānāti na tadanyo hi kaścana // MAnuv_3,4.50 //

NYĀYASUDHĀ: kastāmiti śrutiryamavākyam / surāsurāṇāṃ sukhaduḥkhahetutvānmadāmadaḥ / anena yamasyānyebhyo jñānādhikyamucyate / brahmaivetyanena brahmaṇaḥ / ata eva madanya iti brahmādīnvineti vyākhyeyam /

muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ /
sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmate // MAnuv_3,4.51 //

NYĀYASUDHĀ: muktānāmiti bhāgavatavākye muktānāṃ śarīrādyabhimānarahitānāṃ siddhānāṃ jñānināṃ koṭiṣvapi nārāyaṇaparāyaṇaḥ praśāntātmā sudurlabhaḥ kaścideva / "nārāyaṇāyanāḥ śāntātmānastu sarve 'pīti'; sphuṭaṃ sādhanatāratamyaṃ pratīyate / atra viśeṣaṇadvayena vairāgyabhaktī kathyete /

iyaṃ visṛṣṭiryata ā babhūva yadi vā dadhe yadi vā na /
yo asyādhyakṣaḥ parame vyoman tso aṅga veda yadi vā na veda // MAnuv_3,4.52 //

*11,102*

NYĀYASUDHĀ: iyaṃ visṛṣṭiriti mantrasyāyamarthaḥ / iyaṃ pratyakṣādisiddhā vividhā sṛṣṭiryato hiraṇyagarbhādā samantādbabhūva / yaścāsya prapañcasyādhyakṣo 'dhipatiḥ so 'pi paramātmānaṃ parame vyoman vyāmni hṛdayākāśe yadi vā dadhe yadi vā na tathā veda yadi vā na / aṅgeti kasyacitsambuddhiḥ / itarāpekṣayā'dhikyena dhyāyati jānāti ca kārtsyena tu na dhyāyati na jānāti ceti / vyomanniti saptamyā luk yo asya so aṅgeti prakṛtyāntaḥpādamavyapara iti prakṛtibhāvaḥ /

yaḥ svātmamāyāvibhavaṃ svayaṃ gato nāhaṃ nabhasvāṃstamathāpare kutaḥ /
brahmāpi yaṃ vetti naiveha samyaganye kuto devamunīndramartyāḥ // MAnuv_3,4.53 //

NYĀYASUDHĀ: yaḥ svātmamāyetyādiṣu bhāgavatavacaneṣu kaimutyoktyā jñānatāratamyamavagamyate / yo bhagavānsvātmamāyāyā vibhavaṃ svarūpamahimno vistaraṃ svayameva gato jñānavān / brahmavākyamidam / yaṃ harimiha jīveṣu /

namaste 'mitatattvāya dharmādīnāṃ ca sūtaye /
nirguṇāya ca satkāṣṭhāṃ nāhaṃ vedāpare kutaḥ // MAnuv_3,4.54 //

NYĀYASUDHĀ: tattvaṃ svarūpam / sūtiḥ kāraṇam / yasya satkāṣṭhāṃ samyagdiṅmātram / brahmavākyamidam /

nāhaṃ parāyur ṛṣayo na marīcimukhyā jānanti yadviracitaṃ khalu sattvasaṅgāḥ /
yanmāyayā muṣitacetasa īśadaityamartyādayaḥ kimuta śaśvadabhadravṛttāḥ // MAnuv_3,4.55 //

NYĀYASUDHĀ: nāhaṃ parāyuriti śivavacanam / yadviracitaṃ yasya caritram / īśeti bhagavatsambuddhiḥ /

*11,102f.*

ahaṃ mahendro nirṛtiḥ pracetāḥ somo 'gnirīśaḥ pavano 'rko viriñcaḥ /
ādityaviśve vasavo 'tha sādhyā marudgaṇā rudragaṇāḥ sasiddhāḥ // MAnuv_3,4.56 //

anye ca ye viśvasṛjo 'mareśā bhṛgvādayo 'spṛṣṭarajastamaskāḥ /
yasyehitaṃ na viduḥ spṛṣṭṛmāyāḥ sattvapradhānā api kiṃ tato 'nye // MAnuv_3,4.57 //

savarsyādau smṛto brahmā tasmād devādanantaraḥ / jānāti devapravaraṃ bhūyaścāto 'dhikaṃ nṛpa // MAnuv_3,4.58 //

*11,103*

NYĀYASUDHĀ: ahamiti yamavacanam / īhitaṃ ceṣyitam / sarvasya prapañcasyādau smṛtaḥ / ādyatayā pramitaḥ / ato jñānivargāt / bhūyo 'dhikamatiśayenādhikam /

na tvāmatiśayiṣyanti muktāvapi kathañcana /
madbhaktiyogājjñānācca sarvānatiśayiṣyasi // MAnuv_3,4.59 //

yathā bhaktiviśeṣo 'tra dṛśyate puruṣottame /
tathā muktiviśeṣo 'pi jñānināṃ liṅgabhedane // MAnuv_3,4.60 //

sāyujyaṃ samanuprāptā api devādayo 'khilāḥ /
tāratamyāddhi tiṣṭhanti tāratamyaṃ hi sādhane // MAnuv_3,4.61 //

manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye / yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ // MAnuv_3,4.62 //

NYĀYASUDHĀ: na tvāmiti brahmāṇaṃ prati bhagavadvākyam / atra saṃsāre / liṅgabhedane liṅgaśarīrabhaṅge jāte sati / siddhaye jñānasya / yatatāmapi madhye kecitsiddhā bhavanti / siddhānāṃ madhya iti yojyam / tattvataḥ prācuryeṇa / ekaṃ ca tattvato jñātumiti yathā /

*11,103f.*

ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati /
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ // MAnuv_3,4.63 //

na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ /
bhavitā na ca me tasmādanyaḥ priyataro bhuvi // MAnuv_3,4.64 //

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ /
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ // MAnuv_3,4.65 //

śraddhāvānanasūyuśca śṛṇuyādapi yo naraḥ / so 'pi muktaḥ śubhān lokān prāpnuyāt puṇyakarmaṇām // MAnuv_3,4.66 //

*11,104*

NYĀYASUDHĀ: (ya)imamiti vyākhyāturadhyetuḥ śrotuśca tāratamyamucyate / vyākhyānādiprācuryaṃ ca pratyekaṃ mokṣasādhanamityanyatroktam /

dhyānenātmani paśyanti kecidātmānamātmanā /
anye sāṅkhayena yogena karmayogena cāpare // MAnuv_3,4.67 //

anye tvevamajānantaḥ śrutvānyebhya upāsate / te 'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ // MAnuv_3,4.68 //

NYĀYASUDHĀ: dhyānenetyasya bhagavatpādakṛtaṃ gītātātparyagataṃ vyākhyānaṃ draṣṭavyam /

susūkṣmairapyaśeṣaiśca viśeṣaiḥ saha paśyati /
svātmānaṃ bhagavān viṣṇuḥ sarvarūpo 'pi sarvadā // MAnuv_3,4.69 //

savartra cānyadapyevaṃ tenādṛṣṭaṃ na hi kvacit /
sarvatra sarvadaiveśaṃ paśyatyeva ramāpi tu // MAnuv_3,4.70 //

natu sarvairviśeṣaistaṃ paśyantyapyanyato 'dhikam /
svātmānamanyaccāśeṣaṃ paśyatyeva hi sarvadā // MAnuv_3,4.71 //

brahmā tu sarvagaṃ paśyed guṇānapyato 'dhikam /
natu sarveṣu kāleṣu tathā paśyatyamuktigaḥ // MAnuv_3,4.72 //

muktastu sarvadā paśyet sarvagatvena cāpi tu /
na ramāvad viśeṣāṇāṃ darśanaṃ śaknuyāt kvacit // MAnuv_3,4.73 //

svātmānamanyacca sadā viśeṣairakhilairapi / paśyantyañjastathā vāṇī viśoṣāṃstāvato natu / traiguṇyāt parataḥ paśyed vyāptaṃ śataguṇaṃ harim // MAnuv_3,4.74 //

*11,104f.*

NYĀYASUDHĀ: susūkṣmairityādinā sarveṣāṃ jñānatāratamyamucyate / svato 'nyadviśvamapyevaṃ paśyati / api tu kintu / tarhi bhagavatsamānā kimiti praśnārthaḥ / anyato jñānavargādadhikaṃ paśyantyapi sarvairviśeṣairyuktaṃ taṃ naiva paśyati viṣṇoḥ svasmāccānyadaśeṣam / anyataḥ sarasvatyāderadhikaṃ paśyet /

brahmaṇo 'pyavasthābhedena viśeṣa ucyate natu sarveṣviti /
tathā sarvagatatvena sarasvatyādidṛṣṭādhikaguṇatvena savargatatvena ceti /
caśabdenoktaguṇavattvaṃ samuccinoti /
tarhi muktasya brahmaṇo ramāsāmyaṃ kimiti praśnaḥ- api tviti //

darśanaṃ kartum / anyat bhagavataḥ / yatha brahma ramādṛṣṭānna paśyati tathā / yāvanto brahmadṛṣṭāstāvataḥ /

*11,105*

giriśo garuḍaścaiva tamomātragataṃ harim /
paśyed viśeṣānapi hi vāṇīdṛṣṭān na paśyati // MAnuv_3,4.75 //

umā suparṇī ca mahattattvaṃ yāvat prapaśyati /
rudradṛṣṭān viśeṣāṃśca naiva paśyet kadācana // MAnuv_3,4.76 //

svarūpamanyarūpaṃ ca muktā devāḥ samastaśaḥ /
jānantīndraśca kāmaśca brahma yāvadahaṅkṛtiḥ // MAnuv_3,4.77 //

paśyanto manudakṣādyā buddhitattvasthitaṃ harim /
paśyanti somasūryau tu manasthaṃ parameśvaram // MAnuv_3,4.78 //

anye bhūtasthitaṃ viṣṇuṃ devāḥ paśyanti sarvadā /
bahusāhasravarṣeṇa mahattattve kvacit kvacit // MAnuv_3,4.79 //

anye caiva yathāyogyamaṇḍāntarvartinaṃ harim / śvetadvīpapatiṃ caiva hṛdyevānye tu kecana / kadācideva tatrāpi kecit paśyanti keśavam // MAnuv_3,4.80 //

NYĀYASUDHĀ: tamoguṇamātragatameveti sambandhaḥ / paśyedityādeḥ pratyekaṃ sambandhaḥ / anyarūpaṃ svādhamarūpam / bahusāhasravarṣeṇeti / bahusahasravarṣānuṣṭhitasādhanena / kvacitkvaciditi mahattattvapravibhāgānabhipraiti / yathāyogameva kecana (tu) śvetadvīpapatimeva / tatrāpa hṛdyapi /

*11,116*

parimāṇadarśanavadviśeṣadarśane tāratamyaṃ na vispaṣṭamuktamata āha- umeti //

umā yāvadanantāṃśān pūrvadṛṣṭebhya eva tu /
viśeṣān vāsudevasya paścāduktā vicakṣate // MAnuv_3,4.81 //

śakrakāmādayaścaiva viśeṣān brahmaṇi sthitān / umādibhiḥ prabuddhebhyaḥ śatāṃśāneva cakṣate // MAnuv_3,4.82 //

NYĀYASUDHĀ: umāparyantaṃ tu paścātpaścāduktāḥ pūrvapūrvairdṛṣṭebhyo dṛṣṭānāmanantāṃśāneva vāsudevasya viśeṣaśanvicakṣate / śakrakāmādayaśceti castvarthaḥ / evaśabdasyomādibhirevetyanvayaḥ / prabuddhebhya iti pūrvavat ṣaṣṭhayarthe / cakṣate paśyanti /

*11,121*

udāhṛtānāṃ vacanānāṃ prayojanamāha- ityādīti //

ityādivedasmṛtigavacanebhyo yathārthataḥ /
tāratamyaṃ vimuktānāṃ sādhanānāṃ ca dṛśyate // MAnuv_3,4.83 //

NYĀYASUDHĀ: yathārthata iti //

na paramatānuvādarūpeṇetyarthaḥ / muktānāṃ ca sādhanānāṃ ceti yojanā / sādhanatāratamyapratipādanāyodāhṛteṣveve keṣucidvākyeṣu muktānāṃ tāratamyaṃ pratīyate / tadapi prakṛtatvād grāhyamityarthaḥ /

*11,122*

astu mumukṣūṇāṃ sādhaneṣu tāratamyaṃ mā ca bhūmnokṣe tāratamyamityāśaṅkāyāṃ prāgbādhakamuktam /
idānīṃ śaṅkaivaiṣā nopapadyate dūre dūṣaṇābhidhānamityāha- sādhyeti //

sādhyasādhanavairūpyam ... // MAnuv_3,4.84a //

NYĀYASUDHĀ: sādhyamavicitraṃ sādhanaṃ vicitramiti sādhyasādhanayorvairūpyaṃ kena bījena kalpyate śaṅkayate na kenāpi / ayamabhisandhiḥ / pakṣe vipakṣatvaśaṅkā khalu kenacidbījena syāt /

nirbījaṃ śaṅkamāno na laukiko nāpi parīkṣaka ityunmatta ivopekṣaṇīyaḥ /
bījaṃ ca vyabhicāradarśanaṃ vopādhidaśarnaṃ vā tayoranyataraśaṅkā vā /
tatrādyaṃ tāvadiha nāsti /
tadidamāha- adṛṣṭamiti //

... adṛṣṭaṃ kena kalpyate // MAnuv_3,4.84b //

NYĀYASUDHĀ: nāpi dvitīyam / pakṣe sādhyasadbhāvasya śrutyādisiddhatvena yasya kasyacidāśaṅkayamānasyāvaśyaṃ sādhyavyāpakatvābhāvenopādhitvāsambhavāt / pakṣe 'pi tadvṛttau sādhanavyāpakatvāt / ata evopādhiśaṅkāpi nirastā / tato vyabhicāraśaṅkāpi / udāhṛtavākyairvyāpteruktatvāt / ato bījābhāvācchaṅkaivaiṣānupapanneti /

*11,123*

īśvaro mumukṣubhyo vicitraṃ phalaṃ dadāti vicitrasādhanairārādhitatvāt /
vicitrasādhanānyapekṣya phaladātṛtvādityanumānāntaraṃ hṛdi nidhāyānyathāsisiddhinirāsārthaṃ vipakṣe bādhakamāha- vaiṣamyamiti //

vaiṣamyaṃ nirghṛṇatvaṃ ca tena syātāṃ parasya ca // MAnuv_3,4.84cd //

NYĀYASUDHĀ: tena sādhyasādhanavairūpyeṇa / dvitīyaścaśabdaḥ pramāṇāntarasūcanārthaḥ / yadīśvaro 'nuṣṭhitālpasādhanāyānuṣṭhitamahāsādhanasamānaphalaṃ dadyāt / tadāsau viṣamaḥ prasajyeta / yadi vānuṣṭhitamahāsādhanāyānuṣṭhitālpasādhanasamānaphalaṃ dadyāt / tadā nirghṛṇaḥ syādityarthaḥ /

īśvarasya vaiṣamyādyāpattirnāniṣyā /
duḥkhādyahetutvādityata āha- sāpekṣatvāditi //

*11,124*

sāpekṣatvāditi ca tau vidyādhīśena vāritau // MAnuv_3,4.84ef //

NYĀYASUDHĀ: anena"vaiṣamyanairghaṇye vā sāpekṣatvāt'; iti sūtramupādatte / tau ceti sambandhaḥ / tau vaiṣamyanairghaṇyalakṣaṇau doṣau / yaddhi pramāṇaviruddhamaprāmāṇikaṃ vā taducyate 'niṣyamiti / vaiṣamyaṃ(myādikaṃ)ce(mī)śvarasya sūtrakāreṇa vāritatvātpramāṇaviruddhamiti kathaṃ nāniṣyam / aṅgīkṛtasūtraprāmāṇyānpratyayaṃ yatna iti nāsaṅgatiḥ / ye tu sūtraprāmāṇyamanaṅgīkṛtyeśvarasya vaiṣamyādyāpatteriṣṭatvaṃ manyante / tānprati vedāprāmāṇyahetutvena vaiṣamyāderdeṣatvaṃ sūcayituṃ pulliṅganirdeśaḥ / anyathā prakaraṇātte vārite ityavakṣyat / napuṃsakaprayoge 'pi dūṣaṇe iti śakyate jñātumiti cenna / te vaiṣamyanairghṛṇye iti nirākāṅkṣatvāt /

*11,127*

prasaṅgasya viparyaye payarvasānamupapādayati- tāratamyāditi //

tāratamyāt sādhanānāṃ sādhyatādṛktavamīśataḥ /
avaiṣamyādihetuḥ syāt sadaiva parameśvare // MAnuv_3,4.85 //

NYĀYASUDHĀ: sādhanānāṃ tāratamyātsadaiva niyameneśato bhavataḥ sādhyasya tāratamyaṃ parameśvare 'vaiṣamyādihetuḥ syāt / āpādakaviparyayasya khalvāpādyavipayaryaṃ prati nirvāhakatve bhavetprasaṅgasya viparyayaparyavasānam / niragnikatvaviparyayo hi nirdhūmatvaviparyayaṃ ghaṭayati / asti caitatprakṛta iti /

yadvā kathaṃ vaiṣamyādi sūtrakāreṇa vāritamityataḥ sāpekṣatvasya vaiṣamyādyabhāvena saha hetuhetumadbhāvaṃ vyutpādayati- tāratamyāditi //

pūrvaiva yojanā /

*11,128*

vyarthamidaṃ sūtrakārasya sādhanasaṃskārapūrvakarmāpekṣāṅgīkāreṇa vaiṣamyādinivāraṇam / phale tatparihāre 'pi sādhanādau parihartumaśakyatvāt / tathāhi / sādhanādau parameśvarasya prayojakatvamasti na vā /

neti pakṣe parameśvaratvahāniḥ /
ādye nirnimittaṃ vicitrāṇi sādhanāni prayojayataḥ kathaṃ na vaiṣamyādītyato 'nupapannasya sūtrasya kathaṃ bādhakatvamiti /
maivam /
asyākṣepasya sūtrakṛtaiva nirastatvādityāha- svātantrya iti //

svātantrye vidyamāne 'pi sādhanādau pareśituḥ /
apekṣyānādivaicitṛyaṃ na doṣa iti tadvacaḥ // MAnuv_3,4.86a-d //

NYĀYASUDHĀ: svātantryaṃ prayojakakartṛtvāt / vaicitryaṃ sādhanādeḥ / apekṣya preraṇāditi śeṣaḥ / doṣo vaiṣamyādiḥ / tadvacaḥ sūtrakṛto vaco 'sti /

*11,129*

nanvevaṃ savartra sāpekṣasya hareḥ svātantryahānirdeṣaḥ syādityata āha- svatantrya iti //

ayamapi doṣo nāsti /
katham /
pareśituḥ sādhanādau svātantrye vidyamāne 'pi svecchayānādivaicitryamapekṣya prerakatvamityetadarthapratipādakaṃ tadvaco 'sti yata iti /
kiṃ tadvaca ityataḥ krameṇa sūtradvayaṃ paṭhati- nānāditvāditi //

nānāditvāditi hyuktamupapadyata ityapi // MAnuv_3,4.86ef //

NYĀYASUDHĀ: tatrādyadoṣaparihārāya"na karmāvibhāgāditi cennānāditvāt'; itrata sūtraṃ(maneno)upādatte / dvitīyaparihārāya"upapadyate ca'; iti /

evamanumānasyānyathāsiddhiṃ nirasya bādhakapratirodhau nirākaroti- apekṣyeti //

apekṣyopāyavaiṣamyamupeyasya tathā sthitiḥ /
mayā kayā viruddhā syād ... // MAnuv_3,4.87a-c //

*11,129f.*

NYĀYASUDHĀ: tathāsthitirviṣamateśvareṇa kriyata iti sādhyamāneti śeṣaḥ /

mayā pramāṇena /
kayā na kayāpi /
paramaṃ sāmyamityāderanyathāvyākhyātatvaditi bhāvaḥ /
anumānādervyāptipratipattaye dṛṣṭāntamāha- rājādāviti //

*11,130*

... rājādāvapi dṛśyate // MAnuv_3,4.87d //

NYĀYASUDHĀ:
prekṣāvati rājādau sevānurūpaphaladānaṃ vaiparītyakartaryaprekṣāvati vaiṣamyādikaṃ ca dṛśyata ityarthaḥ /
sādhyasādhanavairūpyakalpane bādhakāntaramāha- tyāga iti //

tyāgo dṛṣṭasya cādṛṣṭakalpaneti suduṣkarau /
māyibhyo 'nyena kenāpi ... // MAnuv_3,4.88a-c //

NYĀYASUDHĀ:
sarvatra sādhyasādhanaikarūpyasya dṛṣṭatvāttadvairūpyasya kvāpyadṛṣṭatvātprakṛtavairūpyaṃ śaṅkamānasya dṛṣṭatyāgo 'dṛṣṭakalpanā ceti doṣau prasajyete /
naca syātāṃ tāviti śakyate vaktum /
prekṣāvatā kenāpyanaṅgīkṛtatvādityāha- suduṣkaramiti //

māyāvādino dṛṣṭaṃ prapañcasya satyatvādikaṃ tyajanti /

adṛṣṭamanirvācyādikaṃ kalpayanti /
ato māyibhyo 'nyenetyuktam /
asya cottaratropayogaḥ /
anyairakṛtamapi dṛṣṭatyāgādikaṃ kurvatāṃ ko doṣa ityata āha- tatkimiti //

... tat kimanyaiśca vādibhiḥ // MAnuv_3,4.88d //
māyino 'trānugamyante ... // MAnuv_3,4.89a //

NYĀYASUDHĀ: tat tarhi / kimiti gūḍhābhiprāyaḥ praśnaḥ / atra dṛṣṭatyāgādyanuṣṭhānaviṣaye / anugamyante anusriyante / etaduktaṃ bhavati / dṛṣṭatyāgādiprasaṅgena māyāvādino dūṣayatāṃ punaratra dṛṣṭatyāgādikaṃ svayaṃ kurvatāṃ vyāhatiḥ syāditi /

*11,132*

sādhyasādhanayorvairūpyaṃ śaṅkamānasyāniṣyāntaramāha- śruteti //

uktavidhayā sādhyasādhanasārūpyasya śrutatvādanyathā cāśrutatvādatra vairūpyāṅgīkāre śrutahānyaśrutagrahāvapi syātām / māyināṃ liṅge iti tayorviśeṣaṇaṃ prayuñjānasyokta evābhisandhiḥ / māyāvādino hi śrutaṃ sārvajñādyupetaṃ brahma parityajyāśrutaṃ nirguṇamupayanti /

dṛṣṭatyāgādicatuṣyayaṃ kurvatāṃ bādhakāntaramāha- taditi //

... śrutahānyaśrutagrahau /
apyatra māyināṃ liṅge tat ke doṣāstato 'dhikāḥ // MAnuv_3,4.89b-d //

NYĀYASUDHĀ: tat tatra prakṛtadoṣeṣu / tato dṛṣṭatyāgādeṣaḥ / adhikā bahirbhūtāḥ / dṛṣṭatyāgādikaṃ kurvāṇenānyadapi pramitaṃ tyājyaṃ syāt / adṛṣṭakalpanādikaṃ ca kurvatāprāmāṇikamanyadapi kalpanīyaṃ bhavediti(tyarthaḥ) bhāvaḥ /

*11,133*

syādetat /
yadi muktāstāratamyopetāḥ syustadā parasparaṃ dveṣavantaḥ syuriti pratikūlatarkaparāhataṃ muktatāratamyānumānamityata āha- niśśeṣeti //

niśśeṣagatadoṣāṇāṃ bahubhirjanmabhiḥ punaḥ /
syādāparokṣyaṃ hi harerdveṣerṣyādistataḥ kutaḥ // MAnuv_3,4.90 //

*11,133f.*

NYĀYASUDHĀ: niśśeṣeṇa gatā apagatā doṣā yebhyāste tathoktāḥ / punaḥ śravaṇādimatāmiti śeṣaḥ / teṣāṃ harerāparokṣyamiti tānprati harerāparokṣya(raparokṣatva)mityarthaḥ / anubandhādibhya ityatra pratipādito 'yamartha iti hiśabdaḥ / yasmādityarthe vā / dveṣerṣyādidoṣastatastasmātkuto muktānāṃ nāpādayituṃ śakyata ityarthaḥ /

*11,134*

etaduktaṃ bhavati / ye tāratamyopetāste dveṣādimanto dṛṣṭā yathā laukikāḥ puruṣā iti khalvatra vyāptirabhidhātavyā / nacaivam / laukikānāṃ dveṣādimattve doṣitvasyaiva prayojakatvāt / yatra dveṣādimattvaṃ tatra doṣitvamita vyāpterdarśanam / naca doṣitvaṃ mukteṣu sambhavati / aupādhikā hi teṣu doṣā vaktavyāḥ / svābhāvikānāṃ śaṅkitumaśakyatvāt / te ca bhagavatsākṣātkārodayātprāgeva prācuryeṇa gatāḥ / sākṣātkāreṇa ca samūlaghātaṃ hatāḥ / muktau copādherevāpagatatvānneṣadapi sthātumarhati / ato vyāpakābhāvādvayāpyasyāpyabhāva iti /

nanu pareṇāpi na mukteṣu dveṣādimattvaṃ sādhyate kintvāpādyata iti / tatasstebhyastadvayāvṛttisādhanamasaṅgatam / maivam / tarkamūlabhūtavyāptāvupādhiḥ khalvatra kathitaḥ / tasya ca pakṣādvayāvṛttiḥ svavyāvṛttyā vivakṣitadharmavyāvartanaśaktiścāvaśyaketi tadvyutpādanasya kriyamāṇatvāt / atra dveṣerṣyāsantāpapareṣyapratighātaprayatnecchā vyāpyāḥ / avidyāhaṅkārādyā vyāpakā iti vivekaḥ /

*11,136*

doṣāṇāmeva dveṣādau prayojakatvamityetamarthaṃ pareṇāpi svīkārayituṃ pratibandī gṛhṇāti- bhaveyuriti //

bhaveyuryadi cerṣyādyāḥ sameṣvapi kuto na te // MAnuv_3,4.91ab //

NYĀYASUDHĀ: tāratamye 'ṅgīkṛte muktānāmīrṣyādayo yadi bhaveyuryadyāpādyante / tadā mukteṣu sameṣvaṅgīkṛteṣvapi kuto na bhaveyuḥ / yadi muktāstāratamyopetāstadā dveṣādimantaḥ syuriti vadatā na dveṣādimantastasmātsamā eveti vācyam / naca sāmyamapyaṅgīkartuṃ śakyate / yadi muktāḥ samāḥ syustadā dveṣādimantaḥ syuriti tatrāpyaniṣyaprasaṅgādityarthaḥ /

sāmye kathaṃ dveṣādiprasaṅga ityata paraprasaṅgavatsāmyasyāpi dveṣādisāhacaryaṃ dṛṣṭamityāha- tapyamānā iti //

tapyamānāḥ samān dṛṣṭvā dveṣerṣyādiyutā api /
dṛśyante bahavo loke doṣā evātra kāraṇam // MAnuv_3,4.91c-f //

NYĀYASUDHĀ:
samasattāmātraṃ nāpādakatvena vivakṣitam /
atiprasaṅgāt /
kintu samadarśanamevetyāśayenoktam- samāndṛṣṭveti //

pratibandīgrahaṇasya prayojanamāha- doṣā iti //

doṣāṇāṃ samuditānāmeva kāraṇatvamityekavacanam / evamasmābhiḥ sāmyavādinaṃ pratyatiprasaṅge 'bhihite tenaitadeva vaktavyam / atra loke doṣā eva dveṣādeḥ kāraṇam / anvayavyatirekābhyāṃ tanniścayāt / natu sāmyam / satyapi sāmye sakhiṣvabhāvāt / asatyapi kvacidbhāvāt / naca mukteṣu doṣāssanti / ataḥ sāmye 'pi na (dvai)doṣādiprasaṅga iti /

*11,137*

ataḥ kimityata āha- yadīti //

yadi nirdoṣatā tatra kimādhikyena dūṣyate // MAnuv_3,4.92ab //

NYĀYASUDHĀ: yadyevaṃ doṣāṇāmeva dveṣādikāraṇatvam / tatra mukteṣu / nirdeṣatā cāṅgīkṛtā / tadā ādhikyena hīnādhikabhāvenāṅgīkṛtena / kiṃ dūṣyate na kimapi / sāmyamaṅgīkurvāṇenāpi nirdeṣatayaiva dveṣādiprasaṅgo vāraṇīyaḥ / tāratamyamaṅgīkurvāṇairasmābhirapi tathaiva nirākariṣyate / iyāṃstu viśeṣaḥ / yattāratamyaṃ pramitaṃ na sāmyamiti samudāyārthaḥ /

śaṅkate- yadīti //

yadyanyadarśanābhāvādīrṣyādirvinivāryate // MAnuv_3,4.92cd //

*11,138*

NYĀYASUDHĀ: bhavedetadyadi sāmyena prasaktaṃ dveṣādikaṃ nirdeṣatayā nivārayāmaḥ / nacaivam / kinnāma samasattāmātraṃ hi na dveṣādikāraṇamatiprasaṅgāt / api tarhi samadarśanam / naca muktaḥ samaṃ muktāntaraṃ paśyatyato na dveṣādīti /

evaṃ tarhi na tāratamyasattāmātraṃ dveṣādikāraṇaṃ kintu svato 'dhikadarśanameva /
naca muktaḥ svato 'dhikaṃ muktāntaraṃ paśyati /
tasmātsatyapi tāratamye na dveṣādiprasaṅga iti kuto na santoṣyavyamiti parihāro 'tra śakyate vaktum /
tathāpi nāsau tāttvika ityanyadarśanābhāvameva dūṣayati- adarśanāditi //

adarśanādaratyādiḥ kathaṃ tena nivāryate // MAnuv_3,4.92ef //

NYĀYASUDHĀ: evamanyadarśanābhāvena dveṣādikaṃ nivārayatā tenādarśanātprasaktamaratyādikaṃ kathaṃ nivāryate / aratiḥ sukhābhāvaḥ / ādipadena tandrī bhayaṃ ca gṛhyate / etaduktaṃ bhavati / syādayaṃ parihāro yadi muktasyānyadarśanābhāvaḥ sambhavet / nacaivam / mukto hi na tāvadacetanaḥ / apasiddhāntaprasaṅgāt / tataścetanasya sato 'nyadarśanābhāve 'ratyādikaṃ prasajyata iti /

nanu bahirmukhā evānyadarśanābhāve 'ratyādikaṃ prāpnuvanti naca muktāstathāto nāratyādiprasaṅga ityata āha- brahmaṇo 'pīti //

brahmaṇo 'pyaratirdṛṣṭvā pūrvamekākinaḥ śrutau // MAnuv_3,4.93ab //

NYĀYASUDHĀ: "jñānamapratighaṃ yasya vairāgyaṃ ca jagatpateḥ /

aiśvaryaṃ caiva dharmaśca sahasiddhaṃ catuṣyayam'; ityevaṃ pramitasyāpītyarthaḥ /
pūrvam ādikāle /
śrutāviti jātāvekavacanam /
tāḥ śrutīrarthataḥ paṭhati- naiveti //

*11,139*

naiva reme sa caikākī tasamānna ramate kvacit /
dvitīyamaicchat tenāsāviti śrutaya ūdire // MAnuv_3,4.93c-f //

NYĀYASUDHĀ: anena sa vai naiva reme tasmādekākī na ramate sa dvitīyamaicchaditi vākyamupādatte /

syādetat /

yadyanyadarśanābhāvamātramaratyādeḥ kāraṇaṃ syāt /
nacaivam /
kintvanyadarśanecchāyāṃ tadabhāvaḥ /
muktasya tvicchaiva nāstyato 'nyadarśanābhāve 'pi nāratyādikaṃ prasajyata ityāśaṅkayāha- yadīti //

yadīcchā tatra naivāstītyeva tat kalpyate mṛṣā /
śrutyuktanirdoṣataiva kiṃ nāṅgīkriyate svayam // MAnuv_3,4.94 //

NYĀYASUDHĀ: tat tatra muktau / tatra anyadarśanaviṣaye / icchā naivāstīti mṛṣaiva kalpya teyadīti yojanā / bhidyate hṛdayagranthirityādiśrutyuktā / svayaṃ sākṣācchatyukteti sambandhaḥ / tarhīti śeṣaḥ / tacchabdo vā tarhyarthaḥ / idamuktaṃ bhavati / muktānāṃ sāmyamaṅgīkṛtyānyadarśanābhāvena dveṣādiparihṛtyānyadarśanecchābhāvena cāratyādikaṃ pariharato 'prāmāṇikānekakalpanaṃ prāmāṇikaparityāgaśca syātām /

*11,140*

sāmānyadarśanābhāvenābhāvavatadicchābhāvānāmaprāmāṇikatvāt / tāratamyādeḥ prāmāṇikatvāt / tato varaṃ tāratamyamaṅgīkṛtya dveṣādinirāsāya śrautanirdeṣatāsvīkāra iti / etena tāratamyaṃ sāmyaṃ vāṅgīkṛtya nirdeṣatvena dveṣādisamādhānaṃ vidhātavyamiti sandeho 'pi nirasto veditavyaḥ /

uktameva spaṣṭamāha- tāratamyaṃ ceti //

tāratamyaṃ ca kāmaṃ ca śrutamevātihāya tu /
aśrutā samatā kena kalpyate yuktimāninā // MAnuv_3,4.95 //

*11,141*

NYĀYASUDHĀ: anyadarśanaṃ cetyapi grāhyam / "sa yo manuṣyāṇāṃ rāddhaḥ / kāmasya yatrāptāḥ kāmāḥ / akṣaṇvantaḥ karṇavantaḥ sakhāyaḥ'; ityādyau śrutam / na hyanyadarśanābhāve sakhyaṃ sambhavati / samatetyanyadarśanābhāvecchābhāvayorapyupalakṣaṇam / yuktiṃ manyata iti yuktamānī / yuktau bahumānavatā kenāpyevaṃ na kalpyata ityarthaḥ / prāmāṇikaparityāgāprāmāṇikasvīkāraprasaṅgo hi tarkāparanāmikā yuktiḥ /

nanu samatāyā aśrutatve 'pi nāprāmāṇikatvam /
nahi śrutireva pramāṇamityata āha- kiṃ taditi //

kiṃ tanmānaṃ samatve te muktānāmupalabhyate // MAnuv_3,4.96ab //

NYĀYASUDHĀ:
na kiñcittacchateranyat /
ataḥ pramāṇāntarābhāve 'śrutatvenāprāmāṇikatvameva siddhayati /
yadyanyadarśanābhāvādityādinoktamupasaṃharati- vṛtheti //

vṛthāyamāgrahaḥ kena śrutahānyaśrutagrahe // MAnuv_3,4.96cd //

NYĀYASUDHĀ: kena na kenāpi kāraṇena / śrutahānyaśrutagraha iti dvandvaikavadbhāvaḥ /

śrutahānisahito 'śrutagraha iti vā /
viṣayasaptamīyam /
tato na kārya iti bhāvaḥ /
muktānāṃ tāratamye 'numānāntaramāha- mokṣe 'pīti //

*11,142*

mokṣe 'pi tāratamyetaścetanatvāt purā yathā // MAnuv_3,4.97ab //

NYĀYASUDHĀ: tāratamyenetaḥ prāptastāratamyavāniti yāvat / purā saṃsāre /

nanvatra saṃsāre vartamānaṃ kamapi pakṣīkṛtyāyaṃ tāratamyeta iti sādhyate tatra ca mokṣe 'pīti siddhasādhanatāparihārāya viśeṣaṇamupādīyata iti vā / mokṣe 'pītyanena muktaṃ pakṣīkṛtya tāratamyeta iti vā / muktaṃ pakṣīkṛtya tāratamyeta iti sādhyate / tatra prācīnena tāratamyena siddhasādhanatāparihārāya mokṣe 'pīti viśeṣaṇamupādīyata iti vā / nādyaḥ / tasya nityasaṃsāritvasyāpi sambhavena bādhāpatteḥ / niścitamokṣapuruṣaviśeṣapakṣīkāre 'pi dṛṣṭāntasya sādhyavikalatvāt / nahi saṃsārī muktigatatāratamyopetaḥ / dvitīye apipadavaiyarthyam / prāktanatāratamyopetatvena siddhasādhanatā ca / tṛtīye 'pi dṛṣṭāntasya sādhyavikalataiva / tāratamyopetatvaṃ ca hīnādhikasadbhāvo vānyatarasadbhāvo vā /

*11,143*

ādye parameśvare 'naikāntyam / dvitīye siddhasādhanatā / muktānāmapyamuktebhyo 'dhikatvasya pareṇāṅgīkṛtatvāt / muktādhikatvasādhane devadatte vyabhicārastatkathametat /

ucyate / muktāstadānīntanena parasparaṃ tāratamyenopetāścetanatvātsaṃsāriṇo yathetyayamartho 'tra vivakṣitaḥ / tāratamyaṃ ca kutaściddhīnatvaṃ kutaścidadhikatvamityetayoranyataraditi noktadoṣaḥ / sāmānyasya ca viśeṣanirāsenāpākaraṇe cātiprasaṅgaḥ / yadvā maktyuttarakṣaṇavartī muktaḥ prāg yato 'dhikatvahīnatvābhyāmupetasvarūpo 'bhūdidānīmapi tābhyāmupeta iti pratijñārtho vaṇarnīyaḥ / sāmānyata eva vyāptirabhidhātavyeti /

*11,147*

ābhāsānuddharati- ityukta iti //

ityukta uttaraṃ kiṃ te ... // MAnuv_3,4.97c //

NYĀYASUDHĀ:
ukte pratyukte /
vyāptipakṣadharmatvayoḥ pramitatvānna kimapyuttaramastīti bhāvaḥ /
bādhitaviṣayamanumānamityata āha- kalpaneti //

... kalpanāmātravādinaḥ // MAnuv_3,4.97d //

NYĀYASUDHĀ: kalpanāmātreṇa vadatīti tathoktaḥ / pūrveṇaiva sambandhaḥ / śrutīnāmanyārthatvātpramāṇāntarasya cābhāvātsvotprekṣayaiva muktānāṃ tāratamyābhāvaṃ vadatastavottaraṃ kimiti /

yadyevamanumīyeta tadā muktā duḥkhādyupetāścetanatvātsaṃsārivadityapyanumīyetetyatiprasaṅgaparāhatamanumānamityata āha- naceti //

na ca duḥkhādikaṃ kalpyaṃ ... // MAnuv_3,4.98a //

NYĀYASUDHĀ:
kalpyaṃ anumeyaṃ muktasya /
ādipadenāparipūrṇānandatvādeḥ saṅgrahaḥ /
kuta ityata āha- nirduḥkhatveti //

... nirduḥkhatvaśruterbalāt // MAnuv_3,4.98b //

NYĀYASUDHĀ: atrāpyādipadaṃ grāhyam / ayamabhisandhiḥ / samānayogakṣematvābhiprāyeṇa khalvayamatiprasaṅgo vācyo nānyathā vyāptyabhāvāt / naca prakṛte tadasti / duḥkhādisādhakasya nirduḥkhatvādikaṃ pratipādayantyā śrutyā bādhitatvāt / śruterapauruṣeyatvena dharmigrāhakatvena cānumānato balavattvāt / tāratamyānumānasya cābādhitatvāditi /

*11,148*

etadeva vivṛṇvanmuktasya nirduḥkhatvādi pratipādayantīḥ śrutīstāvatpaṭhitvā tāsāṃ tātparyamāha- śokamiti /

*11,149*

śokaṃ taratyātmavettā tīrṇaḥ sarvānaduḥkhabhāk // MAnuv_3,4.98cd //

yenānandyeva bhavati na śocati kadācana /
kilbiṣaspṛt pituṣaṇiraraṃ hita iheśvaraḥ // MAnuv_3,4.99 //

yaṃ yamantamabhiprepsuḥ sa saṅkalpād bhavediha / ityādiśrutayo mānaṃ nirduḥkhatvādisampadi // MAnuv_3,4.100 //

NYĀYASUDHĀ: anena tarati śokamātmaviditi śrutimupādatte / vettā veditā / vicāraṇārthasya vindatervā rūpametat / tīrṇaḥ sarvānityanena tīrṇo hi tadā sarvāñchokāniti / aduḥkhabhāgityanena nānānandaṃ kañcidupaspṛśatīti / yenetyanena tadvai jaivaṃ mano yenānandyeva bhavatītyatho na śocatīti / evaśabdena śokābhāve labdhe 'pi yatpunaḥ"na śocati'; ityuktaṃ tasyābhiprāyaḥ kadācaneti /

kilpiṣaspṛdityanena sarve nandanti yaśasā'gatena sabhāsāhena sakhyā sakhāyaḥ / kilbiṣa'spṛtpitu'ṣaṇirhyeṣāmaraṃ hito bhavati vājināyeti mantram(ṛ 10-71010) parasparaṃ sakhāyaḥ sarve muktā āgatena svāgatena yaśasā (yaśasvatā)(śasvinā) yaśovatā sabhāṃ sahata iti sabhāsahaḥ karmaṇyaṇ / tena sakhyā parameśvareṇa nimittena nandanti / katham / hi yasmādīśvara eṣāṃ muktānāṃ kilbiṣaspṛd / duḥkhaṃ na sahate / spardhaterarthe spardheti dhātvantaraṃ tataḥ kvip / pituṣaṇiḥ annasya dātā / annaṃ vai pituriti śruteḥ / ṣaṇu dāne / asmādikārapratyayaḥ / ara(malaṃ) matyartham / vājināyendriyāya hito bhavati / indriyaṃ vai vājinamiti śruteḥ / iha muktaviṣaye / yaṃ yamityanena yaṃ yamantamabhikāmo bhavati so 'sya saṅkalpādeva bhavatīti / antaṃ sthānam / iha muktau / nirduḥkhatvādisampadi muktānām /

JOSHI-29

*11,154*

tataḥ kimityata āha- ata iti //

ato duḥkhādyanumayā nāvakāśo 'tra labhyate // MAnuv_3,4.101ab //

NYĀYASUDHĀ:

śrutibādhitatvādityarthaḥ /
atra mukteṣu /
muktā duḥkhādyupetā iti pratijñāyāḥ svavyāhatatvāccetyapi draṣṭavyam /
tato 'pi kimityata āha- tāratamyeti //

tāratamyānumā tena bhavennātiprasaṅginī // MAnuv_3,4.101cd //

NYĀYASUDHĀ: tasmāt bādhābhāvena samānayogakṣematvābhāvāt /

*11,155*

muktatāratamyasādhanamupasaṃharati- śrutīti //

śrutiyuktibalādevaṃ tāratamyaṃ vibhāvyate /
muktāvapi tataḥ ke 'tra virodhaṃ kartumīśate // MAnuv_3,4.102 //

NYĀYASUDHĀ: vibhāvyate samyaganubhūyate / ke vādino na ke'pi / atra muktatāratamyaviṣaye /

// iti kāmacārādhikaraṇam //

[======= JNys_3,4.III: ubhayaliṅgādhikārikādhikaraṇe =======]

// atha ubhayaliṅgādhikārikādhikaraṇe //

// oṃ sarvathāpi tu ta evobhayaliṅgāt oṃ //

oṃ na cādhikārikamapi patanānumānāttadayogāt oṃ //

atra prathamādhikaraṇe 'nādijñānayogyatāvatāmevajñānaprāptirnānyeṣāmityuktam /
dvitīye ca devatādipadaprāptiranāditadyogyatopetānāmeva netareṣāmityabhihitam /
seyaṃ jīvānāṃ nānāvidhānādiyogyatā prasiddhaistaistaiḥ kāraṇairutkarṣāparkaprāptirbhavatīti vadadbhirvādibhirnābhyupagamyate 'tastāṃ sādhayitumāha- anādīti //

sarvathāpi ta evobhayaliṅgāt | BBs_3,4.34 |

na cādhikārikam api patanānumānāt tadayogāt | BBs_3,4.41 |

anādiyogyatāṃ caiva kalivāṇīśvarāvadhim /
ko nivārayituṃ śakto yuktayāgamabaloddhatām // MAnuv_3,4.103 //

*11,156*

NYĀYASUDHĀ: na kevalaṃ muktānāṃ tāratamyamiti cārthaḥ / anena muktatāratamyasyāpīdaṃ sādhakamityuktaṃ bhavati / anādernityatvāt / evaśabdasya ka eveti sambandhaḥ /

kalivāṇīśvarāvadhī yasyāḥ sā tathoktā /
yogyatāpakarṣaparamparāyāḥ kaliravadhistadutkarṣaparamparāyā vāṇīśvaraḥ /
uddhatāṃ apratihatām /
kathaṃ yuktyāgamasiddhetyata āgamānāṃ sāvakāśatvābhimānena yuktāveva bahumānavantaṃ pratyādau tāmāha- brahmaṇa iti //

brahmaṇo 'nyatra ādhikyayuktaḥ kālo vivādavān /
kālo hyayaṃ yathetyādi mānumāmānino bhavet // MAnuv_3,4.104 //

NYĀYASUDHĀ: vartamānakāle brahmā sarvādhika iti sampratipannam / ato vivādavānvivādaviṣayaḥ kāla ityuktam / vartamānamahākalpavyatirikto 'tīto 'nāgataśca kāla etasya brahmaṇo yadanyata ādhikyaṃ tena yuktaḥ / kālo hīti kālatvādityarthaḥ / ayaṃ vartamānaḥ kālo yathā / ādipadenāyaṃ brahmātītādikāle 'pyanyato 'dhiko brahmatvāttatkālavartibrahmavadityādeḥ saṅgrahaḥ / anumāmānino 'numāyāṃ bahumānavato bodhāya prayoktavyā bhavet / anumāmāninaḥ pratītiṃ vā / brahmagatenādhikyena kālasya sambandhābhāvātkathamanumānamiti cenna / paramparāsambandhenānumānaprāmāṇyavādibhirayaṃ kālo vedavyatiriktedānīntanatvarahitapauruṣeyavānityādyanumānāpravṛtteḥ aṅgīkṛtatvāt / tadidamuktamanumāmānina iti / brahmaṇa padādyabhāvakāle 'pi sarvotkarṣasiddhau yogyataiva sarvotkṛṣṭānādinityā siddhā bhavati /

*11,159*

syādetat / pramāṇabādhiteyaṃ pratijñā /

dṛṣṭāntaśca sādhyavikalaḥ /
anyaśabdo hyayaṃ prakaraṇādbrahmavyatiriktaṃ sarvamāha /
tatra harermahālakṣmyā ṛjubhyaścādhikyaṃ brahmaṇaḥ kālatraye 'pi nāsti /
hareḥśriyaścādhikatvena ṛjūnāṃ samatvena pramitatvādityata āha- anyaśabda iti //

anyaśabdo hariśrīsvasamebhyo 'nyavivakṣayā /
prayukto naiva doṣāya ... // MAnuv_3,4.105 //

NYĀYASUDHĀ: svaśabdena brahmocyate / sa cāvartanīyaḥ / svaśca svasamāśceti / yadā vaktā svavivakṣāṃ svayameva vyākhyāti kātra prakaraṇādyapekṣā / tadabhāve tasyopayogāt / kathāyāṃ tu vyaktameva vaktavyam / anyathā pratijñāntarādīnāmapyevaṃ parihāraprasaṅgāt / naiva doṣāya bādhādiheturnaiva bhavati /

*11,161*

uktanyāyamanyatrāpyatidiśati- rudrādiṣu ceti //

... rudrādiṣu ca yuktitaḥ // MAnuv_3,4.105 //

NYĀYASUDHĀ: anayaiva rītyā rudrādiṣvapi sānādiyogyatā yuktyā sādhanīyetyarthaḥ / vimataḥ kālo 'sya rudrasyeśvarādivyatiriktādyadādhikyaṃ tena yuktaḥ kālatvādetatkālavadityādi /

(nanu) muktāstāvatsarve 'pi brahmaṇo 'dhikāsteṣāṃ muktatvādasya saṃsāritvāt /
ato 'nyaśabdavyākhyāne te 'pi kuto na gṛhyanta ityata āha- uttamatvaṃ tviti //

uttamatvaṃ tu muktānāmapi na brahmaṇo bhavet // MAnuv_3,4.106ab //

NYĀYASUDHĀ:
atastadagrahe na doṣa iti śeṣaḥ /
tatkathamityata āha- vyaktiriti //

vyaktiḥ sukhasya tu bhavennatvādhikyaṃ sukhasya ca // MAnuv_3,4.106cd //

NYĀYASUDHĀ: ādyastuśabdo 'vadhāraṇātharḥ / vyaktireveti sambaddhayate / caśabdo guṇāntarasamuccayāthar ubhayatrānveti / prāgvidyamānasyaiva svarūpasukhādermuktāvavidyādyāvaraṇāpāyena vyaktiranubhavalakṣaṇā bhavenna tu kimapyadhikamutpadyate / tathā satyanityatvaprasaṅgāt / naca brahmaṇaḥ svarūpāditareṣāṃ svarūpamadhikam / naca nirṇiktaṃ kāṃsyamanirṇiktātsuvarṇādadhikaṃ bhavati / etena muktatvaheturapi pratyuktaḥ /

*11,162*

na kevalaṃ muktānāṃ brahmaṇo 'dhikatvaṃ nāsti kiṃ tarhītyata āha- baleti //

balajñānādhikatvaṃ ca tebhyo hi brahmaṇaḥ sadā // MAnuv_3,4.107ab //

NYĀYASUDHĀ: guṇāntaropalakṣaṇametat / sadā saṃsāre muktau ca / etena samaśabdenāpi tatparigraho nirastaḥ /

*11,163*

nanvevamanumāne vimataḥ kālo 'sya rājñaḥ sampratipannādhikyena yuktaḥ kālatvātsampratipannakālavadityapyanumānaprasaṅga ityata āha- ādhikyasyeti //

ādhikyasya tvanityatve na kiñcinmānamīyate // MAnuv_3,4.107cd //

NYĀYASUDHĀ: brahmaṇa iti śeṣaḥ / anityatva iti sāditvasyāpyupalakṣaṇam / tuśabdo rājādyādhikyasya vyāvartakaḥ / bādhakabhāvābhāvābhyāṃ viśeṣānnātiprasaṅga iti bhāvaḥ /

*11,164*

evaṃ brahmādijīveṣvanādinityaṃ nānāvidhāṃ yogyatāṃ prasādhyedānīmāgamenāpi sādhayannādau tāvat śrutīḥ paṭhati- śṛṇve vīra iti //

śṛṇve vīra ugramugraṃ damāyannanyamanyamatinenīyamānaḥ /
edhamānadviḷubhayasya rājā coṣkūyate viśa indro manuṣyān // MAnuv_3,4.108 //

NYĀYASUDHĀ: vīro 'dhyavasitāntagāmī / indraḥ parameśvaraḥ / ugramugraṃ sarvānduṣyaprakṛtīndamayannityanarakaṃ prāpayannanyamanyaṃ sarvānsatsvabhāvānatinenīyamānaḥ saṃsāraṃ bhṛśamatikrāmayan svayogyatātirekeṇaidhamānaṃ dveṣyītyedhamānadviṭ / śṛṇve śrūyate / kuta ubhayasya devatāsuravargasya rājā yataḥ / kiñca manuṣyānviśaḥ prajāścoṣkūyate nityaṃ parivartayati /

parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhireti /
anānubhūtīravadhūnvānaḥ pūrvītindraḥ śaradastartarīti // MAnuv_3,4.109 //

NYĀYASUDHĀ: parā pūrveṣām / atītamantre pūrveṣāṃ pūrvanirdiṣyānāmugrāṇāṃ sakhyā sakhyāni parāvṛṇakti parityajati / aparebhiraparaiḥ sādhubhiḥ saha sakhyāni vitarturāṇo 'tiśayena tvaramāṇa etyānānubhūtīḥ samyaganubhavarahitānavadhūnvāno 'vame saṃsāre vartayannindraḥ pūrvīḥ śarado 'tītānsaṃvatsarāṃstīrṇo vartamānāṃśca tartarīti / āgāminaśca tariṣyatīti / atra mantradvaye 'surāṇāmanādito bhagavadbhajanābhāvo nityanarakāvāptiśca śrūyate / devānāṃ sadā bhagavadbhajanaṃ mokṣāvāptiśca / manuṣyāṇāṃ sarvadā saṃsāra iti /

divedive sadṛśīranyamardhaṃ kṛṣṇā asedhadapa sadmano jāḥ /
ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca // MAnuv_3,4.110 //

NYĀYASUDHĀ: dive dive varṣaṇādvṛṣabhaḥ parameśvaro dive dive sarvadā sadṛśīścetanatvamātreṇa kṛṣṇāstamomayīrjāḥ prajāḥ kāstā devebhyo 'nyamardhaṃ svīyātsadmanopāsedhat / nivartayati / kiñca dāsau dasyū vasnayantā jagacchāyadantau varcinaṃ śambaraṃ codavraje jalarāśau samudratīre 'hanhiṃsitavāniti / atra daityānāṃ kadāpi na mokṣa iti pratīyate /

*11,164f.*

taṃ bhūtiriti devā upāsāñcakrire te babhūvustasmāddhāpyetarhi supto bhūbhrūrityeva praśvasityabhūtirityasurāste ha parābabhūvuḥ // MAnuv_3,4.111 //
tad yathā peśaskarī peśaso mātrāmapādāyānyannavataraṃ kalyāṇataraṃ rūpaṃ tanuta evamevāyamātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitavānyannavataraṃ kalyāṇataraṃ rūpaṃ kurute pitṛyaṃ pitṛyaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām // MAnuv_3,4.112 //

*11,165*

NYĀYASUDHĀ: taṃ bhūtiriti / taṃ parameśvaram / bhūtiraiśvaryarūpaḥ / babhūvurmuktā iti śeṣaḥ / etarhīdānīṃ suptaḥ suptastho vāyuḥ / parābabhūvurnityanirayaṃ prāptāḥ / atra devāsurāṇāṃ samyagviparītopāsanābhyāṃ mokṣatamasoḥ prāptiḥ śrūyate / tena devatvamasuratvaṃ ca sahajamiti jñāyate / tadyathā tadvakṣyamāṇaṃ nidarśanaṃ yathā / peśaskārī suvarṇakāraḥ peśasaḥ suvarṇasya mātrāmaṃśam / anyadiva navataraṃ prāgananubhavāt / kalyāṇataraṃ malāpakarṣāt / rūpaṃ rucakādikam / ātmā paramātmā / anyeṣāṃ bhūtānāṃ manuṣyottamānām / atra suvarṇasyaiva yathā rucikādibhāvaḥ suvarṇakāreṇa kriyate na yasya kasyaciddravyasya tathā muktiyogyānāmeveśvareṇa muktatvaṃ kriyate nānyeṣāmiti pratīyate /

*11,170*

adhunātraiva smṛtīḥ paṭhati- prayāntīti //

prayānti paramāṃ siddhimaihikāmuṣmikīṃ drutam / yā na prāpyāsuraiḥ sarvairakṣayā kleśavarjitā / na tāṃ gatiṃ prapadyante vinā bhāgavatān narān // MAnuv_3,4.113 //

NYĀYASUDHĀ: purā satye yuga iti prakṛtānāṃ devatāsvabhāvānāṃ prayāntītyanena mokṣādiphalaprāptimuktvā yā na prāpyetyasurāṇāṃ na tāṃ gatimiti manuṣyāṇāṃ ca kadācittatprāptirnāstītyucyate /

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
paraṃ bhāvamajānanto mama bhūtamaheśvaram // MAnuv_3,4.114 //

moghāśā moghakarmāṇo moghajñānā vicetasaḥ / rākṣasīmāsurīṃ caiva prakṛtiṃ mohanīṃ śritāḥ // MAnuv_3,4.115 //

*11,171*

NYĀYASUDHĀ: avajānantītyanena bhagavadavajñādilakṣaṇarākṣasādisvabhāvavatāṃ kadāpi puruṣārthāvāptirnāstīvati kathyate /

prakṛtiḥ svabhāvaḥ /

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ /
bhajantyananyamanaso jñātvā bhūtādimavyayam // MAnuv_3,4.116 //

NYĀYASUDHĀ: mahātmana ityatra bhagavadbhajanādilakṣaṇadevatvaṃ svabhāva iti pratīyate /

abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ /
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam // MAnuv_3,4.117 //

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam /
dayā bhūteṣvalolutvaṃ mārdavaṃ hrīracāpalam // MAnuv_3,4.118 //

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā /
bhavanti sampadaṃ daivīmabhijātasya bhārata // MAnuv_3,4.119 //

ḍambho darpo 'timāśca krodhaḥ pāruṣyameva ca / ajñānaṃ cābhijātasya pārtha sampadamāsurīm // MAnuv_3,4.120 //

NYĀYASUDHĀ: abhayamityanenābhayādilakṣaṇaṃ devatvaṃ dambhādilakṣaṇaṃ cāsuratvaṃ svabhāva eveti jñāyate /

māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ /
tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān /
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu // MAnuv_3,4.121 //

āsurīṃ yonimāpannā mūḍhā janmani janmani / māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim // MAnuv_3,4.122 //

NYĀYASUDHĀ: māmātmetyanenāsurasvabhāvānāmandhatamasāvāptiparyavasānamabhidhīyate /

dvividho bhūtasargo 'tra daiva āsura eva ca /
viṣṇubhaktiparo daivo viparītastathā'suraḥ // MAnuv_3,4.123 //

*11,172*

NYĀYASUDHĀ:
devānāṃ paramo dharmaḥ sadā yajñādikāḥ kriyāḥ /
svādhyāyastattvaveditvaṃ viṣṇupūjāratiḥ smṛtiḥ // MAnuv_3,4.124 //

daityānāṃ bāhuṣāḷitvaṃ mātsaryaṃ yuddhasatkriyā /
nītiśāstrapraveditvaṃ śivapūjāratiḥ smṛtiḥ // MAnuv_3,4.125 //

varṇāśramācāravattvaṃ svādhyāyo bhaktiracyute /
śive sūrye tathā devyāṃ svabhāvo mānuṣaḥ smṛtaḥ // MAnuv_3,4.126 //

anādivaiṣṇavā eva devatāstu svabhāvataḥ /
viparītāstato daityāḥ sadaivānādikālataḥ // MAnuv_3,4.127 //

mānuṣā miśramatayo vimiśragatayo 'pi ca // MAnuv_3,4.128ab //

NYĀYASUDHĀ: dvividha iti spaṣṭaṃ devāsuratvayoḥ svabhāvatvamākhyāyate / sargaśabdasya svabhāvavācitvāt / dvividha eveti sambandhaḥ / sargāṇāṃ subahutve 'pi"śubhāśubhaphalādhikau / devāsurākhyau dvāveva gandhavadyāstadantarā iti vacanādavadhāraṇopapattiḥ / svabhāva ityetaddevānāṃ daityānāmityatrāpi sambaddhayate / paramo dharma iti yajñādikānāṃ kriyāṇāṃ viśeṣaṇam / bhagavadarpaṇādinā paramadharmarūpayajñādikāḥ kriyā iti / ratiḥ smṛtiśca viṣṇoḥ śivasya ceti śeṣaḥ / bahuśālitvamityasthāne bāhubalaprayogo 'bhipreyate / yuddhasatkriyā yuddhakauśalam / varṇāśrameti tadanuṣṭhānamātraparyavasāyitvamācaṣṭe / acyutādau sāmyena bhaktirityarthaḥ / anādīti spaṣṭam / anāditvādeva svabhāvato 'nādikālata ityetanmānuṣā ityanena sambaddhayate /

miśramatayaḥ samyagasamyagjñānāḥ /
vimiśragatayaḥ sukhaduḥkhātmakasaṃsāraphalāḥ /
devādīnāmapyevaṃ phalaṃ jñātavyam /
śrutismṛtyudāharaṇaphalaṃ darśayati- ityādīti //

ityādivākyasandarbhe jñāyate 'nādiyogyatā // MAnuv_3,4.128cd //

NYĀYASUDHĀ: sandarbhairityatibahūni vākyānyatrārthe 'nyatrodāhṛtāni draṣṭavyānīti sūcayati /

*11,176*

uktānāmanumānānāṃ vyāptyavadhāraṇādyarthamāgamānāṃ cānyārthavyākhyānanirāsārthamanugrāhakaṃ tarkamāha- yadīti //

yadyanādirviśeṣo na sāmprataṃ kathameva saḥ // MAnuv_3,4.129ab //

NYĀYASUDHĀ: viśeṣaḥ svarūpagato yogyatālakṣaṇo 'tiśayaḥ / sa viśeṣaḥ paridṛśyamāno 'tiśayaḥ / etaduktaṃ bhavati / yadi hiraṇyagarbhasyānādiḥ sarvotkṛṣṭo yogyatālakṣaṇo viśeṣo na syāttadā sāmprataṃ dṛśyamānaṃ sarvotkṛṣṭatvaṃ na syāt / tasyaitadbījatvāt / kāraṇābhāve ca kāryābhāvasya niyamatvāt / anyathā sarveṣāmapi sarvotkṛṣṭatvāpatteḥ / evamanyatrāpi vaktavyamiti /

*11,177*

nanu brahmādīnāṃ yogyatālakṣaṇānādiviśeṣābhāve 'pi sādino viśiṣyādṛṣṭādeva sarvotkṛṣṭatvādikaṃ bhaviṣyati / tathāca smṛtiḥ"svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti'; ityādiketi cet /

atra vaktavyam /
kiṃ tadviriñcasya sarvotkarṣabījaṃ viśiṣyamadṛṣṭaṃ tataḥ prāktanatathāvidhamadṛṣṭamanapekṣyaiva jāyate /
utāpekṣyeti /
ādyaṃ dūṣayati- adṛṣṭādeva ceti //

adṛṣṭādeva cādṛṣṭaṃ svīkṛtaṃ savarvādibhiḥ // MAnuv_3,4.129cd //

NYĀYASUDHĀ: tāni tāni dravyādīni khalvadṛṣṭotpattaunimittāni śrutismṛtibhyāmupalabhyante / tatsampattiścādṛṣṭanimittaiva / tasmānna kevalaṃ phalaṃ kinnāmottarottaramadṛṣṭaṃ ca pūrvapūrvādṛṣṭādbhavatīti cārvākavyatiriktasarvavādibhiḥ svīkṛtam / ataḥ sarvotkarṣahetorviśiṣyādṛṣṭasya tathāvidhaprāktanādṛṣṭānapekṣotpattikatvābhyupagame 'pasiddhāntaḥ syāt / bhavatvanyeṣāṃ vādināmitthaṃ siddhānto mama tu sarvotkarṣādiphalotpattāveva viśiṣyādṛṣṭāpekṣā natu tadutpattāvapīti / yadvā yadviriñcasya sarvotkarṣanimittaṃ viśiṣyamadṛṣṭaṃ tasya tathāvidhādṛṣṭakāryatve 'pi tasya nādṛṣṭakāryatvamiti /

*11,178*

sarvasyāpi pravāhasya tathātve hi bhavatāmiṣyasiddhiriti vadantaṃ pratyatiprasaṅgamāha- ākasmika iti //

ākasmiko viśeṣaścedadṛṣṭe kvacidiṣyate /
sarvatrākasmikatvaṃ syānnādṛṣṭāpekṣatā bhavet // MAnuv_3,4.130a-d //

NYĀYASUDHĀ:
kvacidviriñcotkarṣahetau taddhetau vādṛṣṭe viśeṣo 'tiśayo yadyākasmiko 'dṛṣṭanirapekṣa eveṣyate, yadi kimapi viśiṣyamadṛṣṭaṃ tathāvidhādṛṣṭanirapekṣamevotpadyate ityaṅgīkriyata iti yāvat /
tarhi sarvatra phalādāvapyākasmikatvamaṅgīkāryaṃ syādaviśeṣāt /
āpādyaṃ vivṛṇoti- neti //

sarvatretyanuvartate / yadyevaṃ na vivrīyeta tarhi pareṇādṛṣṭasya niṣkāraṇatāyā anaṅgīkṛtatvādasaṅgato 'yaṃ prasaṅgaḥ syāt / evamevāpadākamapi vyākhyeyamiti bhāvaḥ /

*11,178f.*

astu viriñcotkarṣasyāpyadṛṣṭānapekṣateti cenna / prāgbhavīyasya dṛṣṭakāraṇakalāpasya naṣṭatvena niṣkāraṇatāpātāt / kiñca viśiṣyo dṛṣṭakāraṇakalāpo 'pi tasya kuta iti vācyam / nirnimittaścedatiprasaṅgaḥ / svabhāvanimittaścetsiddhaṃ naḥ samīhitam / etena dṛṣṭavyāpāraparituṣyādīśvarādviriñcasya sarvotkarṣasampattirityapi nirastam / anādiyogyatāparihārāditi /

*11,181* astu tarhi dvitīyaḥ pakṣa iti tatrāha- adṛṣṭāccediti //

adṛṣṭāśced viśeṣo 'yamanāditvaṃ kuto na tat // MAnuv_3,4.130ef //

NYĀYASUDHĀ: bhavatīti śeṣaḥ / viśiṣyata iti viśeṣo viśiṣyamadṛṣṭamityarthaḥ / ayamiti viriñcasya sarvotkaṣarhetuḥ / anāditvaṃ tathāvidhādṛṣṭaparamparāyāḥ / anādiyogyatāvattvamiti ca / tattarhi / idamuktaṃ bhavati / yathā viriñcasya sarvotkarṣe kāraṇaṃ viśiṣyamadṛṣṭaṃ tathā(vidhādṛṣṭapūrvakaṃ)vidhapūrvādṛṣṭahetukam / tathā tadapi tadapīti svīkāryam / samānanyāyatvāt / tathā cānādiviśiṣyādṛṣṭapravāhāśrayatvaṃ tasyaiva kuta ityanuyogasya nānyaduttaramanāderviśiṣyasvabhāvāt / tattatphalaprāptyupāyayoḥ prayatnādṛṣṭayorāgantukayorbījabhūto 'nāgantukasvabhāvaviśeṣa evānādiyogyatocyate / yathoktam /

*11,182*

"svabhāvākhyā yogyatā yā haṭhākhyā'; ityādi / ataḥ siddhā brahmādikaliparyanteṣu jīveṣvanādiyogyateti /

*11,182f.*

bhagavānnirdeṣa iti yatprāguktaṃ tatsamarthanārthamuttaro granthaḥ / nanu"na sthānato 'pi'; ityādinaiva samarthitametat / satyam / yuktyādinā prāptaṃ sadoṣatvaṃ tatrāpākṛtam / atra tu pratyakṣaprāptamiti bhedāt / etadapi tatraiva kuto na dūṣitamiti cet / viśvādiṣu pratyakṣasyāpravṛtteḥ / prāsaṅgikaṃ tu nirākaraṇaṃ tatra vātra vā na kaścidviśeṣaḥ / prāguktārthaprapañcaścātrānubhāṣyakṛtā kriyate / muktatāratamyādeḥ prapañcanādeḥ / ato 'traiva nirdeṣatāprapañcanaṃ yuktam / kiñcātra jñānasvarūpanirūpaṇaṃ bhaviṣyati tatprasaṅgaśca jñānapāde samucitaḥ / api ca na bhagavatsākṣātkāramātreṇāśeṣapuruṣārthaprāptiḥ kintu nirdeṣādbhagavaddarśanādityuktam / taccānena nirdeṣabhagavaddarśanamupadarśitaṃ bhavati / tarhi tatraivāyaṃ granthasandarbhaḥ kuto na niveśita iti cet / devadānavamānavasvabhāvaprapañcanasyātropayuktatvena tadānantaryopapatteḥ / tathāca vakṣyāmaḥ /

*11,184*

idamatra śaṅkayate / rāmakṛṣṇādayo bhagavadavatārā bhagavatātyantābhinnā iti tāvatsamarthitam / teṣāṃ ca parasparaṃ bhedastakālavartināṃ puruṣāṇāṃ pratyakṣeṇa dṛśyate / naca te dehavanta iti coktam / tato dehagata eva bheda ityanavakāśāt /

tataśca sarveṣāṃ svātantryānupapatteḥ / keṣāñcitpāratantryam /

evamanye 'pi bhedānuṣaṅgiṇo doṣā draṣṭavyāḥ /
samānanyāyatvāt /
vedādhidoṣāśca pratyakṣeṇekṣyanta iti na bhagavato nirdeṣatvamiti /
tatra tāvadbhedasya pratyakṣasiddhatāṃ nirākartumāgamavākyaṃ paṭhati- naceti //

nacānyabhedavad viṣṇau bhedastaddarśināmapi /
dṛśyate ... // MAnuv_3,4.130a-c //

*11,185*

NYĀYASUDHĀ: co 'vadhāraṇe / anyabhedavaditi vyatirekadṛṣṭāntaḥ / anyeṣāṃ ghaṭādīnāṃ yathānekatvātirikto 'nyonyābhāvalakṣaṇo bhedo dṛśyate na tatheti / viṣṇau bhedo na dṛśyata ityevokte 'nekatvasyāpyadarśanaṃ pratīyeta tadarthamidaṃ vacanam / yadvā yathā viṣṇāvanyapratiyogiko bhedo dṛśyate na tathā svapratiyogika iti yojanā / anyathā ghaṭādipratiyogiko 'pi bhedo na dṛśyata ityapi pratīyeta / athavānyapratiyāgikabhedavati viṣṇāvityaikapadyena vyākhyeyam / prayojanaṃ tūktameva / viṣṇau rāmakṛṣṇādirūpe / adhunātanairbhedo na dṛśyata iti parasyāpi sammatam / atastaddarśināmapītyuktam / tṛtīyārthe ṣaṣṭhī / avatāradarśibhirapītyarthaḥ / taddarśināṃ pratyakṣeṇāpīti vā / svabhāvata eva jīvāstrividhāḥ / devadānavamānavabhedāt / tatra daivaṃ pratyakṣaṃ tāvadavatārāṇāṃ parasparaṃ na bhedaṃ gocarayatīti bhāvaḥ /

*11,186*

na kevalametāvatkiṃ tarhītyata āha- pratyabhijñaiveti //

... pratyabhijñaiva bahurūpeṣu dṛśyate // MAnuv_3,4.130cd //

NYĀYASUDHĀ: uttamānāṃ puruṣāṇāṃ bhagavato bahurūpeṣu tadevedamityabhedaviṣayā pratyabhijñaiva purāṇādau dṛśyate / yathā jāmbavataḥ sa rāma evāyaṃ kṛṣṇa iti pratyabhijñā / tathāca kuto bhedajñānasyāvakāśa iti bhāvaḥ /

nanu bahutvaṃ bhedena vinā'nupapadyamānaṃ tamākṣipati /
tathā ca bahurūpeṣu pratyabhijñā na sambhavatyeva /
sambhavantī vā bhrāntiḥ syādityata āha- bahutvaṃ ceti //

bahutvaṃ ca viśeṣeṇa ... // MAnuv_3,4.132ab //

NYĀYASUDHĀ:
bhagavadrūpāṇāmiti śeṣaḥ /
anyathopapattikuṇṭhitārthāpattirna bhedaṃ pramāpayatītyarthaḥ /
anyathāpyupapattipakṣe bhedasandehaḥ syātso 'pyaniṣya ityanyathaivopapattiṃ sūcayati- na bhedeneti //

... na bhedena kathañcana // MAnuv_3,4.132b //

NYĀYASUDHĀ:

upapadyata ityubhayatra śeṣaḥ /
kutaḥ /
bhagavadrūpāṇāṃ bhede niravakāśapramāṇābhāvāttadvirodhācca /
tadidamāha- kathañcaneti //

*11,187*

evamuttamānāṃ puṃsāṃ bhagavadekarūpadarśanasamaye rūpāntarapratītāvasatyāṃ tato bhedajñānamasambhāvitam / pratiyogijñānābhāve bhedajñānābhāvasya niyatatvāt / satyāmapi tathā virodhinyāḥ pratyabhijñāyā bhāvādityuktam /

tathāpi madhyamādijanānāṃ pratyakṣaṃ bhagavadrūpabhede pramāṇaṃ bhaviṣyati /
ekarūpadarśanasamaye rūpāntarapratītyabhāve bhedadarśanānupapattāvapi tadbhāve sambhavatyeva /
naca teṣāmapi pratyabhijñā bhavadbhirabhyupetuṃ śakyate /
uttamatvaprasaṅgādityato madhyamānapekṣya tāvadāha- pratyabhijñā ceti //

pratyabhijñā ca yeṣāṃ na te 'pi tanmuṣyadṛṣṭayaḥ // MAnuv_3,4.132cd //

NYĀYASUDHĀ: castvarthaḥ / yeṣāṃ tu madhyamānāṃ janānāṃ pratyabhijñā bhagavadrūpeṣu nāsti te 'pi tatra bhedaṃ naiva paśyantīti yojanā / pratyabhijñābhāve kāraṇaṃ tena bhagavatā muṣyāpahatā dṛṣṭireṣāmiti / tena bahutveneti vā / bhagavadicchāyā teṣāṃ yogyatayā copodbalitaṃ bahutvamupalabhyamānaṃ pratīyamāne('pi) vastuni vidyamānasyāpyabhedasya jñānaṃ pratibadhnāti / atra tanmuṣyadṛṣṭayaste 'pītyanuvādāttanmuṣyadṛṣṭitvātpratyabhijñaiṣāṃ nāstīti labhyate /

*11,188*

bhagavadrūpe bhedaṃ naiva paśyantītyukte ghaṭādibhyo 'pi bhedaṃ na paśyantīti mandasya pratītiḥ syāttāṃ nivārayitumāha- bhedamiti //

bhedaṃ naiva prapaśyanti bhedamanyebhya eva ca /
paśyantyevaṃ haristeṣāṃ sandarśayati nānyathā // MAnuv_3,4.133 //

NYĀYASUDHĀ: anyebhyo bhedaṃ paśyantyeva ceti yojanā /

nanu pratīyamānaṃ vastudvayaṃ bhedena vā pratīyate 'bhedena vā /
bhedābhedodāsīnatayā tu pratītiḥ kathamityata āha- evamiti //

evaṃ bṛhatsaṃhitāyāṃ vacanaṃ ... // MAnuv_3,4.134ab //

*11,188f.*

NYĀYASUDHĀ: teṣāṃ yogyateti śeṣaḥ / anyathā gatibuddhītyādinā karmasaṃjñāyāṃ dvitīyā syāt / vibhaktivyatyayo vā chāndasaḥ / anyathā bhedenābhedena ca darśayati / yathā khalvakhyātavādināṃ sahakārisāmarthyādbhedābhedaudāsīnyena vastupratītiḥ / yathā vānyeṣāṃ śuktikāśakaladarśanānantaraṃ vyāsaktau / tathā parameśvaraśaktyātrāpi tathā pratītau ko virodhaḥ / adhamajīvapratyakṣasya tvanyā gatirbhaviṣyati / evamīśvararūpabhede pratyakṣaṃ nirākurvatānumānamapi nirākṛtam / bahutvasyānyathāsiddheruktatvāt / tannyāyena cākāraviśeṣādīnāmanyathāsiddhatvāditi / vacanam astīti śeṣaḥ /

*11,191*

mā bhūdbhagavadrūpabhedaḥ pratyakṣānumānasiddhaḥ /

āgamasiddhastu bhaviṣyati /
purāṇeṣu tatra tatrānyādiśabdaśravaṇāditi cenna /
neha nānāsti kiñcanetyādivedavākyavirodhāt /
purāṇameva vedasya kinna bādhakaṃ bhavatītyata āha- neti //

... na purāṇagam /
lokadarśanavādyeva vedarodhāya śaknuyāt // MAnuv_3,4.134b-d //

NYĀYASUDHĀ: vacanamiti vartate / purāṇavacanaṃ khalu lokānāṃ yadbhagavadrūpeṣu bhedadarśanaṃ tadanuvādaparameva / na vastuniṣṭham / upakramādinā tathāvagamāt / vedastu vastutathātve tātparyavān / liṅgaiḥ tathādhyavasāyāt / ato na tat tadbādhanāya śaknoti /

nanvetadvayāhatam / yatprāgbhagavadrūpabhedaviṣayaṃ pratyakṣaṃ nāstītyuktam / idānīntu tadastīti / tasyaivābhāve purāṇavacanasya tadanuvāditvānupapatteḥ / maivam / bahutvādyanumānābhāsajanitabhedadaśarnānuvāditvopapatteḥ /

kiñcottamamadhyamānāṃ bhedaviṣayaṃ pratyakṣaṃ nāstītyabhihitam / adhamānāṃ tu tadastītyadhunā aṅgīkriyate / tarhi tadeva bhagavadrūpabhede pramāṇaṃ bhaviṣyatītyapi na vācyam / uttamānāmabhedaviṣayeṇa pratyakṣeṇa bādhitatvāt / naca tadeva nāsti /

pratyabhijñaiva bahurūpeṣu dṛśyata ityāgamoktatvāt /
tathāca bhīṣmavākyam /
"tamimamahamajaṃ śarīrabhājāṃ hṛdi hṛdi viṣṭhitamātmakalpitānām /
pratidṛśamiva naikadhārkamekaṃ samadhigato 'smi vidhūtabhedamohaḥ //

'; iti /

*11,193*

atha bhedadarśanamevābhedadarśanasya bādhakaṃ kuto na bhavatītyata āha- aparīkṣiteti //

aparīkṣitadṛṣṭiśca parīkṣāpūrvadarśanam /
niṣeddhuṃ śaknuvātkvāpi ... // MAnuv_3,4.135a-c //

NYĀYASUDHĀ: aparīkṣitā parīkṣayā pramāṇatvenāniścitā / netyasyānukarṣaṇārthaścaśabdaḥ / parīkṣāpūrvaḥ prāmāṇyaniścayo yasya darśanasya tatparīkṣāpūrvadarśanam / parīkṣāpūrvaṃ darśanaṃ prāmāṇyaniścayo yasya pratyakṣasyeti vā / kvāpītyanena niyamamāha / tadanena yatparīkṣayā na niścitaprāmāṇyaṃ jñānaṃ na tannimittaprāmāṇyaṃ jñānāntaraṃ bādhata iti vyāptiruktā / parīkṣāgrahaṇaṃ prāmāṇyaniścayopalakṣaṇameva, natu niyamārthamityuttaratra sphuṭībhaviṣyati /

*11,194*

atra dṛṣṭāntamāha- devadatteti //

... vedadattādidṛṣṭivat // MAnuv_3,4.135cd //

NYĀYASUDHĀ: yathā yajñadattādāvaniściprāmāṇyā devadattādidṛṣṭirna niścitaprāmāṇyāṃ yajñadattādidṛṣṭiṃ bādhate tathetyarthaḥ / tataḥ kiṃ yadyevaṃ vyāptiriti cet / bhedadarśanamaniścitaprāmāṇyamabhedadaśarnaṃ tu niścitaprāmāṇyam / ato na tattasya bādhakaṃ kintu vaiparītyameveti vadāmaḥ /

kuto bhedadarśanamaniścitaprāmāṇyamityata āha- na ceti //

na ca niścitabhedasya darśane 'sti purāṇagam /
vākyaṃ kvaciddhi ... // MAnuv_3,4.136a-c //

NYĀYASUDHĀ: co 'vadhāraṇe / kvacitpradeśe / hiśabdo hetau / parameśvararūpabhedaviṣayaṃ pratyakṣaṃ tāvadasmākaṃ purāṇavākyādeva siddham / purāṇavākyaṃ ca kecidbhedaṃ paśyantīti vā pratipādayatu / anuvādakatayā liṅgatvena vā / atastatprāmāṇyaniścayastata evānveṣyavyaḥ / naca bhedadarśanasya prāmāṇyaṃ niścāyayatpurāṇavākyamasti / ataḥ pramāṇābhāvānna bhedadaśarnasya prāmāṇyaniścaya iti bhāvaḥ /

*11,195*

prāmāṇyaniścayo dvābhyāṃ prakārābhyāṃ bhavati / arthatathātvaniścayena vā jñānaparīkṣayā vā / ādyābhiprāyeṇoktaṃ satyatayā niścitabhedasyeti / dvitīyābhiprāyeṇa tu bhedasya darśana iti samāsaḥ / ṣaṣṭhayā ākrośa ityaluk / niścitaṃ parīkṣitaṃ ca tadbhedasyadarśanaṃ ceti tathoktam / tatra svābhiprāyeṇākrośaḥ parābhiprāyeṇa niścitatvamityavirodhaḥ /

*11,196*

yadi purāṇavākyā(deva)nniścitaprāmāṇyaṃ bhedadarśanaṃ na pratīyeta tarhi kīdṛśaṃ tatpratīyata ityata āha- sammugdhamiti //

... sammugdhadarśanaṃ tatra gamyate // MAnuv_3,4.136cd //

NYĀYASUDHĀ: pramāṇatvāpramāṇatvābhyāṃ sandigdham / daśarnaṃ bhedasya / tatra purāṇavākye / etaduktaṃ bhavati / purāṇavākyaṃ bhedadarśanamātraṃ gamayati / na tu tasya prāmāṇyamaprāmāṇyaṃ vā / tataḥ prāgabhedadarśanāvagamāttatra prāmāṇyāprāmāṇyasandeha eva yuktaḥ / avagate tvabhedadarśane tasyāprāmāṇyameva niścīyate / purāṇavākyādeva tatprāmāṇyasya niścitatvāt / samadhigatosmīti saṃśabdaśravaṇāt / hṛdi hṛdi naikadhā sthitamapītyanumānānāmābhāsatvasyoktatvāt / vidhūtabhedamoha iti bhedajñānasya mohatvābhidhānācceti / evaṃ bhagavadrūpeṣu bhedābhāvaḥ siddhaḥ / tathā vedhādidoṣābhāvaśca / pramāṇābhāvāt /

*11,197*

nanvasti taddarśitā pratyakṣamatra pramāṇam /
maivam /
mahatāṃ pratyakṣeṇa vedhādyabhāvagrāhiṇā bādhitatvāt /
idameva tasya bādhakaṃ kinna syādityata āha- aparīkṣitameveti //

aparīkṣitamevātra vedhādikamadhīśituḥ /
parīkṣādarśane naiva dṛśyate kenacit kvacit // MAnuv_3,4.137 //

NYĀYASUDHĀ: atra vedhādi(doṣa)tadabhāvayormadhye / adhīśituratrāvatāreṣviti vā / dṛśyata iti sambandhaḥ / yadvā vedhādikamiti taddarśanamupalakṣyate / parīkṣayā yuktaṃ darśanaṃ parīkṣādarśanam / yadvā parīkṣyata iti parīkṣā / gurośca hala ityakārapratyayaḥ / parīkṣā ca taddaśarnaṃ ca tasmin / dṛśyate vedhādikaṃ kvacit / doṣadarśanamaparīkṣitaṃ nirdeṣatvadarśanaṃ tu parīkṣitamiti bhāvaḥ /

*11,198*

nanu doṣābhāvaviṣayaṃ mahatāṃ pratyakṣaṃ tāvatkutaḥ siddhamityata āha- nirdeṣameveti //

nirdoṣameva taṃ brahmā dadarśāśeṣarūpiṇam /
nirdoṣameva rudro 'drāṅ nirdoṣaṃ taṃ purandaraḥ // MAnuv_3,4.138 //

nirdoṣāṇyasya rūpāṇi dṛṣṭānyevaṃ surottamaiḥ / anye sadoṣāḥ sarve 'pi nirdoṣo harirekalaḥ / iti barkuśruteścaiva sadoṣaṃ nāsya darśanam // MAnuv_3,4.139 //

NYĀYASUDHĀ: adrāk adrākṣīt / anityamāgamaśāsanamiti vacanāt / purandaro 'drākṣīt / anyairapi surottamaiḥ / sadoṣā dṛṣṭāḥ / tasmānnirdeṣo harireka eva / caśabdaḥ śrutyantarasamuccayārthaḥ / asya parameśvarasya viṣaye mahatāṃ darśanaṃ sadoṣaṃ doṣagrāhi naiva, kintu nirdeṣameva gṛhṇātīti /

*11,200*

doṣadaśarnamaparīkṣitaṃ tadabhāvadarśanaṃ tu parīkṣitametatkuta ityata āha- aviddha iti //

aviddho viddhavad viṣṇurajāto jātavanmṛṣā / abaddho baddhavaccaiva darśayatyamitadyutiḥ / iti paiṅgiśrutiścaiva prāha nirdoṣatāṃ hareḥ // MAnuv_3,4.140 //

*11,201*

NYĀYASUDHĀ: aviddhamiva viddhavat / chāndaso dvitīyāntādvatiḥ / evaśabdasyāviddha ityādinā sambandhaḥ /

darśayatyātmānam /
pūrvaśrutyāpyayamartho 'rthātsiddhayatīti paiṅgiśrutiścetyuktam /
nirdeṣatāmiti phaloktyā vivakṣitamarthamupalakṣayati /
atraiva spaṣṭāṃ śrutimudāharati- aparīkṣiteti //

aparīkṣitadṛṣṭayaiva sadoṣo dṛśyate hariḥ / parīkṣādarśane naiva dṛśyo doṣo hareḥ kvacit / iti paiṅgiśrutiścāha ... // MAnuv_3,4.141a-e //

NYĀYASUDHĀ:
āha doṣadarśanasyāparīkṣitatvaṃ nirdeṣatādarśanasya parīkṣitatvaṃ ca /
tataḥ kimityata āha- pramāṇaṃ hīti //

... pramāṇaṃ hi parīkṣitam // MAnuv_3,4.141d //

NYĀYASUDHĀ: yatparīkṣitaṃ parīkṣayā pramāṇatvenāvadhṛtaṃ tadeva pramāṇam / aparīkṣitaṃ tvāpātataḥ sandigdham / niścitavirodhyupanipāte tvapramāṇameva / ataḥ parīkṣitena nirdeṣatādarśanenāparīkṣitaṃ doṣadarśanameva bādhyate / natu viparyayaḥ / prāmāṇyaniścaye parīkṣopayogaḥ pramāṇasiddha iti hiśabdaḥ / tathāca vakṣyate /

*11,205*

atra kecidāhuḥ / svata eva jñānānāṃ prāmāṇyaṃ (gṛhyate) natu parīkṣādhīnam / sakalamapi jñānaṃ svaprakāśaṃ yathārthaṃ ca / ataḥ svenaiva svayaṃ svaprāmāṇyaṃ ca siddhayati kā tatra parīkṣāpekṣeti / anye tu bruvate / jñānaṃ tatprāmāṇyaṃ cānumānenaiva gṛhyata iti / apare tu vadanti / jñānaṃ tatprāmāṇyaṃ ca sākṣiṇaiva jñāyata iti / yadi ca svataḥprāmāṇyagraho na syāttarhi na syādeva /

tasya parīkṣādhīnatve 'navasthāprasaṅgāt /
anumānaviśeṣaḥ khalu parīkṣā nāma /
tatprāmāṇyāvadhāraṇaṃ ca parīkṣāntareṇeti kathaṃ nānavasthā syāditi /
tatra pāmāṇyagrahasya parīkṣādhīnatve 'navasthāprasaṅgaṃ tāvatpariharati- neti //

na parīkṣānavasthā syāt ... // MAnuv_3,4.142a //

NYĀYASUDHĀ:
prāmāṇyagrahaṇasya parīkṣādhīnatvāṅgīkāre 'pīti śeṣaḥ /
tatra hetumāha- sākṣīti //

... sākṣisiddhe tvasaṃśayāt // MAnuv_3,4.142a //

NYĀYASUDHĀ: dvividhaṃ khalu jñānamantaḥkaraṇapariṇāmarūpaṃ sākṣirūpaṃ ceti / tatrādyādviśeṣyuṃ tuśabdaḥ / etaduktaṃ bhavati / syādiyamanavasthā yadi savartra parīkṣāpekṣā syāt / na caivam / sandigdhe khalvarthe parīkṣāpekṣyate na tvasandigdhe / saṃśayaśca manovṛttiviṣaye pānīyādau bhavati na punaḥ sākṣisiddhe sukhādau / atastāvadeva parīkṣā yāvatsākṣigṛhīteṣu sukhādiṣvavatāra iti kuto 'navastheti / prapañcitaścāyamartho 'smābhiḥ prakṛtyadhikaraṇe /

*11,207*

manovṛttiviṣaya eva saṃśayo na sākṣisiddha ityatra kiṃ kāraṇamityata āha- mānasa iti //

mānase darśane doṣāḥ syurnavai sākṣidarśane // MAnuv_3,4.142cd //

*11,207f.*

NYĀYASUDHĀ: manaḥpariṇatirūpe doṣāḥ kāraṇatayā sambhāvitāḥ syuḥ / vaiśabdastuśabdārthe / ayamarthaḥ / dvividho hi saṃśayo bhavati / ekastāvadādita eva / yathā sthāṇurvā'yaṃ puruṣo veti / aparastu niścayapṛṣṭhabhāvī / yathā sthāṇutayā(vadayaṃ) pratīyate sthāṇurbhavati na veti / tatrādyo viśeṣādarśanādidoṣamūlaḥ / dvitīyo 'pi prathamajñānasya doṣajanyatvaśaṅkāmūlaḥ / doṣāśca mānasa eva darśane sambhavanti / atastatsaṃśayātmakaṃ vā jāyate niścayatayā jātasya viṣaye vā āhāyarḥ saṃśayo bhavati / natu sākṣi(siddhe)darśane doṣasambhavaḥ / ato na tatsaṃśayātmakaṃ nāpi (sākṣisiddhe)tatsiddhe 'rthe saṃśaya iti /

*11,208*

mānase darśane doṣāḥ sambhavantīti sphuṭam /
sākṣidarśane na sambhavantītyetatkuta ityata āha- sudṛḍha iti //

sudṛḍho nirṇayo yatra jñeyaṃ tat sākṣidarśanam // MAnuv_3,4.142ef //

NYĀYASUDHĀ: sudṛḍhaḥ kadāpi bādharahitaḥ / nirṇayo 'vadhāraṇātmakaḥ pratyayaḥ / yatreti nipāto ya ityarthe / idamuktaṃ bhavati / doṣāstāvajjñānasya ḍolāyamānatādarśanena balavadbādhakopanipātena vā kalpyāḥ / yathoktam / "balavatpramāṇataśca'(ścaiva jñeyā doṣā na cānyatā') iti / sākṣidarśanaṃ ca nirṇayātmakameva bhavati na ca bādhyata ityupapāditaṃ pṛthagadhikaraṇe / ataḥ pramāṇābhāvānna tatra doṣaḥ sambhavati /

*11,209*

sākṣisiddhe 'rthe saṃśayo nāstītyuktaṃ tadanubhavārūḍhaṃ kartuṃ sākṣisiddhamarthaṃ tāvadāha- iccheti //

icchā jñānaṃ sukhaṃ duḥkhabhayābhayakṛpādayaḥ /
sākṣisiddhā ... // MAnuv_3,4.143a-c //

NYĀYASUDHĀ:
ādipadena prayatnadveṣāvetadabhāvāśca gṛhyante /
tataḥ kimityata āha- neti //

... na kaściddhi tatra saṃśayavān kvacit // MAnuv_3,4.143cd //

NYĀYASUDHĀ: tatra kvaciditi sambandhaḥ / na jātu mama sukhamasti na veti saṃśayo nāpi pratīyamānamidaṃ sukhaṃ sadasadveti saṃśaya iti hiśabdenāha /

sākṣidarśanamabādhitameveti na yujyate śuktirajatādau bādhadarśanāt /
nahi pratītisamayamātravartini tatrānyajñānaṃ sambhavatītyata āha- yadīti //

*11,210*

yat kvacid vyabhicārī syād darśanaṃ mānasaṃ hi tat // MAnuv_3,4.143ef //

NYĀYASUDHĀ: yaddarśanaṃ kvacicchuktirajatādau viṣaye vyabhicāri bādhitaṃ syāttaccakṣurādikaraṇakaṃ manaḥpariṇatirūpameva na sākṣirūpam / kuta etat / mānasadarśanasya bādhyatvāṅgīkāre 'niṣyābhāvāt / sākṣiṇastu tathātve sarvavyavahāravilopaprasaṅgasyoktatvāt / tadidamuktaṃ hiśabdena / sambhavati cāsya mānasatvamanyathākhyātisamarthanāditi /

*11,211*

mānasasya darśanasya doṣabādhasambhavo 'bhihitaḥ /
kīdṛśasya tarhi prāmāṇyamityata āha- mana iti //

manaścakṣurdarśanāderapi yatraiva sākṣiṇā /
prāmāṇyaṃ sugṛhītaṃ syāt tat parīkṣitadarśanam // MAnuv_3,4.144 //

NYĀYASUDHĀ: manaścakṣuśśabdau śrotrāderupalakṣakau / darśanaṃ sākṣātkāraḥ / ādipadena laiṅgikaśabdajñānasaṅgrahaḥ / indriyaliṅgaśabdakaraṇakasya manovṛtterjñānasyetyatharḥ / nirdhāraṇe ṣaṣṭhī / sambhāvitadoṣabādhasyāpītyaperarthaḥ / yatra jñāne sugṛhītaṃ parīkṣayā niścitaṃ tatparīkṣitadarśanaṃ pramāṇamiti śeṣaḥ / pratyakṣāgamajñānaprāmāṇyagrahaṇa eva parīkṣopayogaḥ, dharmijñānānumānopamānānuvyavasāyānāṃ tu prāmāṇyagrahaṇaṃ na parīkṣāpekṣamiti kecinmanyante / tannirāsāya sarvamānasasaṅgrahārthaṃ manaścakṣurdarśanādermadhya ityuktam / anyathā yatra jñāna ityādikamevāvakṣyat / tadeve pramāṇamityetāvatā pūrṇe parīkṣitadarśanamityanuvādena sugṛhītamityetadvivṛṇoti /

*11,212*

evaṃ mānasapratyakṣādijñānaprāmāṇyagrahasya parīkṣādhīnatve 'pi sākṣiprāmāṇyagrahasya tadanapekṣatvānna parīkṣānavasthetyuktam /
tatra kimanayā dvividhakalpanayā /
sākṣivatpratyakṣādijñānasyāpi prāmāṇyagrahaḥ parīkṣānapekṣa evoktavidhayā svataḥ kinna syādityāśaṅkāṃ pariharati- neti //

na jñānadṛṣṭimātreṇa prāmāṇyaṃ tasya dṛśyate // MAnuv_3,4.145ab //

NYĀYASUDHĀ: jñānasya dṛṣṭirjñānadṛṣṭiḥ / tasya jñānasya /

*11,213*

etaduktaṃ bhavati / vṛttijñānānāṃ svaprakāśatvameva tāvadasat / pramāṇābhāvāt / jñānavyavahārasya sākṣivedyatvenaivopapatteḥ / idamahaṃ jānāmītyanubhavasya sākṣirūpatvāt / vimataṃ jñānaṃ na svaprakāśamanātmatvātkāryatvādanityatvānmanorūpatvātsukhādivadityādipramāṇavirodhācca /

bhavatu vā jñānaṃ svaprakāśaṃ tathāpi svarūpamātra eva na tu svadharme prāmāṇye 'pi / tathā hi / vedavākyaśravaṇe sati bāhyasya vākyārthajñānamutpadyate na vā / na dvitīyaḥ / satyāṃ sāmagṣāṃ kāryānudayānupapatteḥ / anyathā mīmāṃsakasyāpi tadanudayaprasaṅgāt / ādye 'pi tatprakāśate na vā / neti pakṣe 'pasiddhāntaḥ / prathame tatprāmāṇyaṃ prakāśate na vā / nādyaḥ / tannirā(sasyānu)sānupapatteḥ / tato jñānadṛṣṭimātreṇa na jñānaprāmāṇyaṃ dṛśyata iti dvitīya evāṅgīkāryaḥ / tathāca svaprakāśajñānenaiva prāmāṇyagraha iti kathaṃ syāt / apauruṣeyatvādiyuktibhiḥ prabodhito bāhyaḥ pratipadyate ca tatprāmāṇyamiti kathaṃ na parīkṣāpekṣatvam / anyathā vaidikajñānaprāmāṇye vipratipattireva na syāt jñānasvarūpavat / kiñcaivaṃvādino mate śuktirajatādivibhramo na syāt / idamanubhavasya rajatasmaraṇasya ca bhedāgraho hi vibhramaḥ / tatra prāmāṇyavadbhedasyānubhavatvasmaraṇatvayośca prakāśo 'vaśyambhāvīti kathaṃ vibhramāvakāśaḥ / nahi prāmāṇyasya bhedādeśca kaścidviśeṣo 'stīti / JOSHI-30

*11,215*

jñānaprāmāṇye sahaivānumeye ityapyasat / jñānasyā(pya)numeyatve pramāṇābhāvāt / tadvayavahārasyānyathaivopapatteḥ / āśutaravināśino jñānasya jānāmīti vartamānatayā pratibhā(sā)'nupapatteśca / aparokṣāvabhāsavirodhācca / anumeyatve 'pi jñānasya na jñānānumitimātreṇa prāmāṇyaṃ tasya dṛśyate / taddhi jñātatayā vyavahāreṇa kāryeṇa vānumātavyam / naca tāvatā prāmāṇyamanumātuṃ śakyate / vyabhicārāt / tato jñātatādimātreṇa pratīte jñāne bādhābhāvādinā prāmāṇyamanumeyam / anyathā bāhyānāmapi vaidikajñānaprāmāṇyānumānaprasakteḥ / prasaktamapyapodyata iti cet / tarhyapavādanirāsāya parīkṣāpekṣāvaśyambhāvinītyāgatam / idameva cāsmābhirabhidhāsyate, sarvathā parīkṣānapekṣeti tu na kṣamyate /

*11,216*

etena sākṣivedyatāpakṣo 'pi pratikṣiptaḥ / aupaniṣadajñānadṛṣṭimātreṇa bāhyaistatprāmāṇyasyādarśanāt /

*11,217*

caturthapakṣastvatimandaḥ / anumānādijñānadṛṣṭimātreṇa tatprāmāṇyasya cārvākādibhiradṛṣṭatvāt / vibhāge mānābhāvācca / dharmijñānādiprāmāṇye vigānābhāvāditi ce(t)nna / nirālambanādimatadarśanāt / upapattibādhitaṃ taditi cet / tarhi svīkṛtā'pyuṣmataiva parīkṣāpekṣetyalaṃ pallaveneti /

*11,218*

evaṃ tarhi pratyakṣādivatsākṣiṇo 'pi prāmāṇyaṃ parīkṣāpekṣagrahaṇamevāṅgīkriyatām /
dvidhā kalpanasyānyāyyatvādityata āha- niyameneti //

niyamena sukhādyeṣu prāmāṇyaṃ sākṣigocaram // MAnuv_3,4.145cd //

*11,219*

NYĀYASUDHĀ: dṛśyata iti vartate / sākṣī gocaro yasya tattathoktam / gocaratvaṃ cāśrayatayā vivakṣitam / sukhādiviṣaye yatsākṣigataṃ prāmāṇyaṃ tanniyamena dṛśyate / etaduktaṃ bhavati / yadi vṛttijñānānāmiva sākṣijñānasyāpi prāmāṇyaṃ taddarśanamātreṇa na dṛśyate tadādhikamapi kāraṇaṃ kalpayāmaḥ / nacaivam / sukhajñāne dṛṣṭe tatprāmāṇyājñānasaṃśayaviparyayāṇāṃ kadāpyadarśanād / kalpakasadbhāve dvidhā kalpanasyādūṣaṇatvāditi /

*11,220*

kiñca sākṣiprāmāṇyasyāpi parīkṣāpekṣagrahaṇatve 'navasthā ca syāt /
nanu prāmāṇyagrahaṇamabhilaṣatā nānavasthāto bhettuṃ yuktam /
parīkṣānavasthābhāve 'pi grāhakānavasthāyā duṣpariharatvādityata āha- svaprāmāṇyamiti //

svaprāmāṇyaṃ sadā sākṣī paśyatyeva suniścayāt // MAnuv_3,4.146ab //

NYĀYASUDHĀ: sākṣyeveti sambandhaḥ / sadā suniścayāditi / parīkṣānapekṣameveti yāvat / etaccānubhavānyathānupapattibhyāṃ kalpyate /

*11,221*

nanvevaṃ sati vṛttijñānānāṃ parataḥprāmāṇyamuktaṃ syāt /
jñānasvarūpasya sākṣivedyatvāt /
prāmāṇyasya parīkṣāgamyatvāt /
tathāca na vilakṣaṇatvāditi yatsvataḥ prāmāṇyamiṣyaṃ tattyaktaṃ syādityata āha- jñānasyeti //

jñānasya grāhakeṇaiva sākṣiṇā mānatāmiteḥ // MAnuv_3,4.146cd //

NYĀYASUDHĀ: jñānasya grāhakeṇa sākṣiṇaiva jñānasya mānatāyā miteḥ kāraṇātsvataḥprāmāṇyamiṣyata eveti sambandhaḥ /

bhavetsvataḥprāmāṇyatyāgo yadi jñānameva sākṣivedyaṃ na prāmāṇyamiti brūmaḥ /
na caivam /
jñānavattatprāmāṇyasyāpi sākṣivedyatvābhyupagamāditi /
kimarthaṃ tarhi parīkṣāvaśyambhāvo 'bhyupagamyata ityata āha- doṣeti //

doṣābhāve pramāṇatvaṃ ... // MAnuv_3,4.147a //

NYĀYASUDHĀ: sākṣiṇā niścitatvamiti vakṣyamāṇamihāpi yojyam /

iti prāmāṇyasyeti padadvayamadhyāhāryam /
jñānaṃ gṛhṇansākṣī karaṇadoṣābhāve 'sya prāmāṇyamityeva prāmāṇyaṃ niścinoti /
natu pramāṇamevedamiti /
tataḥ kimityata āha- doṣābhāvasyeti //

... doṣābhāvasya sākṣiṇā /
niścitatvaṃ kvaciccaiva svataḥ prāmāṇyamiṣyate // MAnuv_3,4.147b-d //

NYĀYASUDHĀ: parīkṣayeti śeṣaḥ / co 'vadhāraṇe / kvacideva prayojanavaśājjijñāsāyāṃ jātāyāṃ parīkṣālābhe cetyarthaḥ / doṣābhāvaniścayārthā parīkṣā na tu prāmāṇyagrahaṇārthā / tatpunarjñānamiva sākṣivedyameva / ato na svataḥprāmāṇyaparityāga iti bhāvaḥ /

*11,222*

syādetadyadīyaṃ prakriyā pramāṇavatī syānna ca tadastītyata āha- ata iti //

ato na sarvamānānāṃ prāmāṇyaṃ niścitaṃ bhavet /
sākṣiṇā niścitaṃ yatra tat prāmāṇyasvalakṣaṇam // MAnuv_3,4.148 //

*11,223*

NYĀYASUDHĀ: ata eva hi sarveṣāṃ jñānānāṃ prāmāṇyaṃ prathamato na niścitaṃ bhavet / kinnāma yatra yadā parīkṣāsahakṛtena sākṣiṇā prāmāṇyaṃ niścitaṃ bhavati tattadaiva prāmāṇyaṃ svalakṣaṇaṃ prāmāṇyasvarūpamaprāmāṇyaviviktaṃ prāmāṇyaṃ siddhayati / idamuktaṃ bhavati / yadi sākṣī doṣābhāve pramāṇametaditi prathamaṃ sammugdhaṃ prāmāṇyaṃ gṛhītvā paścājjijñāsāyāṃ satyāṃ parīkṣayā pramāṇamevetyavadhārayatītyeṣā prakriyā nāṅgīkriyeta tadānabhyastaviṣayāṇāṃ śabdādinā jātānāṃ sarveṣāmapi jñānānāṃ prathamameva prāmāṇyamavadhāryeta / nacaitadasti / tena jānīmo 'stīyaṃ prakriyeti /

uktamarthaṃ buddhayārohāya saṅkṣipyāha- nahīti //

na hi kaścit sukhādyeṣu saṃśayaṃ kurute janaḥ /
nacaivākhilamānāni niścinotyakhilo janaḥ // MAnuv_3,4.149 //

tasmādanubhavārūḍhaṃ kimarthamupalapyate // MAnuv_3,4.150ab //

NYĀYASUDHĀ: yasmātsukhādyeṣu kaścitsaṃśayaṃ na karoti yasmāccākhilāni vṛttijñānāni darśana eva pramāṇatayākhilo jano na niścinoti tasmātsākṣiprāmāṇyaṃ parīkṣānapekṣeṇa sākṣiṇaiva gṛhyate / vṛttijñānānāṃ tu tatsāpekṣeṇetyanubhavārūḍhaṃ prameyaṃ kimarthamapalapyate / nirnimittamapalapituṃ na śakyata iti /

*11,224*

"na parīkṣānavasthā syāt'; ityuktamupasaṃharati- doṣābhāvādikaṃ ceti //

doṣābhāvādikaṃ caiva sākṣī samyak prapaśyati // MAnuv_3,4.150cd //

NYĀYASUDHĀ: sākṣyeveti sambandhaḥ / svasya parīkṣāyāśca doṣābhāvaṃ prāmāṇyaṃ ca parīkṣānirapekṣaḥ sākṣyeva samyak prapaśyati / tasmānna kāpyanavastheti /

"aparīkṣitameva'; ityādinoktamupasaṃharati- taditi //

tat parīkṣitamānena na doṣo viṣṇavi kvacit // MAnuv_3,4.151ab //

NYĀYASUDHĀ: tattasmātparīkṣitameva mānam / tena ca bhagavati kvacidapi doṣo nāstīti siddham / tadvirodhādaparīkṣitaṃ doṣadarśanamapramāṇamevetyarthaḥ /

evamaparīkṣitaṃ doṣadarśanaṃ parīkṣitena nirdeṣatādarśanena bādhitaṃ na bhagavato doṣitvaṃ sādhayituṃ śaktamityuktam /
idānīṃ tādṛśasyāpi sādhakatve 'tiprasaṅgaṃ sūcayati- aparīkṣiteti //

aparīkṣitadṛṣṭistu kasminnarthe na vidyate // MAnuv_3,4.151cd //

NYĀYASUDHĀ: śuktyādīnāṃ rajatatvādāvapi vidyata eva / tataśca tathā tadapi siddhayedaviśeṣāditi bhāvaḥ /

*11,225*

tadevaṃ doṣadarśanaṃ parīkṣitapratyakṣavirodhādapramāṇamityabhihitam /

niraniṣyo niravadya ityādyāgamavirodhācca /
syādetat /
prāk tattvamasyādyāgamasya pratyakṣaviruddhatvātpratītārthe na prāmāṇyamityuktam /
tatkathaṃ tadviparītaṃ pratyakṣasyāgamavirodhenāprāmāṇyamidānīmucyata ityāśaṅkāṃ parihartumāha- taditi //

tat pratyakṣaviruddhārthe nāgamasyāpi mānatā /
upajīvyamakṣajaṃ yatra tadanyatra viparyayaḥ // MAnuv_3,4.152 //

NYĀYASUDHĀ: yatra yadākṣajamāgamasyopajīvyaṃ tat tadā pratyakṣaviruddhārthe jātyā prabalasyāpyāgamasya mānatā nāsti / tasmādu(ktādu)pajīvyopajīvakabhāvādanyatra viparītopajīvyopajīvakabhāve bādhyabādhakabhāvasyāpi viparyayaḥ / yadā'gamaḥ pratyakṣasyopajīvyastadā'gamaviruddhārthe pratyakṣasya na mānatetyarthaḥ /

*11,226*

tataḥ kimityata āha- laukika iti //

laukike vyavahāre 'tra pratyakṣasyopajīvyatā /
avatārādidaṣṭau syādāgamasyopajīvyatā // MAnuv_3,4.153 //

NYĀYASUDHĀ: laukike pratyakṣasiddhajīvādiviṣaye brahmātmakatvādibodhanarūpe vyavahāre tattvamasyādyāgamena kriyamāṇe atra āgame āgamaṃ prati pratyakṣasyopajīvyatā / avatārāṇāṃ viśvādīnāṃ ca doṣadṛṣṭau pratyakṣādikaṃ pratyāgamasyopajīvyatā syāt / etaduktaṃ bhavati / prāk pratyakṣavirodhenāgamasyāprāmāṇyamabhidhāyedānīmāgamavirodhena pratyakṣasyāprāmāṇyābhidhānaṃ na viruddham / nahi nirviśeṣaṇayoḥ pratyakṣāgamayoḥ parasparaṃ bādhyabādhakabhāvo 'bhihitaḥ / kintūpajīvakatvena bādhyatvamupajīvyatvena bādhakatvam / tacca tatrānyathātrānyatheti kathaṃ virodha iti / anena doṣaviṣayapratyakṣavirodhādāgamasyaivāprāmāṇyaṃ kinna syāditi codyaṃ garbhasrāveṇaiva gatam / āgamasyojīvyatayā pratyakṣataḥ prābalyasyoktatvāt /

*11,227*

kathaṃ pratyakṣaṃ pratyāgamasyopajīvyatvamityata āha- āgameneti /

āgamena hi viṣṇutvaṃ jñātvā doṣo 'tra kalpyate // MAnuv_3,4.154ab //

NYĀYASUDHĀ: atra viṣṇau / vastutaḥ kalpanaivaiṣā na pramitiritibhāvena kalpyata ityuktam / bhavedāgamasyopajīvyatvaṃ yadi

viṣṇutvaṃ jñātavyaṃ bhavet /
tadeva na jñātavyamityata āha- na cediti //

na cet syāt doṣavānanyaḥ ... // MAnuv_3,4.154c //

NYĀYASUDHĀ: yadi viṣṇutvaṃ rāmakṛṣṇādau na jñātaṃ tadā doṣagrāhiṇā pratyakṣeṇa viṣṇoranyo doṣavāniti gṛhītaṃ syāt /

natu viṣṇurdeṣavāniti /
nahi devadatte devadattatvājñāne devadatto 'yamāgata ityākāraṃ jñānamutpattumarhatīti /
tathāpi nāgamasyopajīvyatvam /
yataḥ śrīvatsakaustubhādilakṣaṇena viṣṇutvamanumāya viṣṇurdeṣavāniti pratyakṣeṇa jñāsyata ityata āha- śāstreti //

... śāstrasiddhaṃ hi lakṣaṇam // MAnuv_3,4.154d //

NYĀYASUDHĀ: śrīvatsādikaṃ lakṣaṇaṃ viṣṇutvena vyāptamityetacchāstreṇaiva siddham / yadyapyasminpakṣe sākṣādāgamo nopajīvyaḥ /

tathāpyanumānamūlavyāptigrahaṇāya tadupajīvanamaparihāryameveti bhāvaḥ /
nanu viṣṇutvājñāne viṣṇoranyo doṣavāniti jñānena kuto bhāvyam /
viṣṇutvavattadanyatvasyāpyajñātatvāditi cet /
evaṃ tarhyajñātaṃ prasajyata ityāha- kasyaciditi //

kasyacid doṣavattvaṃ syāditimātre 'kṣajaṃ bhavet // MAnuv_3,4.155ab //

NYĀYASUDHĀ:

itimātre etāvatyeva viṣaye /
viṣṇurdeṣavāniti jñānā(syā)nutpādanaprasaṅga eva tātparyamiti bhāvaḥ /
nanu yathā paṭo 'yaṃ chinno dagdho malina iti parānupajīvinā pratyakṣeṇaiva gṛhyate /
tathā'gamādikamanupajīvya pratyakṣeṇaiva viṣṇurdeṣavāniti jñāsyata ityata āha- neti //

na viṣṇordeṣavattve hi pratyakṣaṃ vartate svataḥ // MAnuv_3,4.155cd //

NYĀYASUDHĀ: svataḥ parānupajīvanena / ayamabhisandhiḥ / paṭatvamavayavasanniveśavyaṅghayaṃ pratyakṣameveti yujyate tathā jñānam / viṣṇutvaṃ tu samastaguṇaparipūrṇatvanirdeṣatvajagajjanmādikāraṇatvalakṣaṇaṃ na pratyakṣam / ato na tathāvidhaṃ jñānamupapadyate / yathā pañcapalaparimito 'yaṃ paṭo malina iti jñānamiti /

*11,228*

ayaṃ samudāyārthaḥ / rāmakṛṣṇādidoṣagrāhiṇā pratyakṣeṇa tredhotpattavyam / viṣṇurayaṃ doṣavāniti vā viṣṇoranyo 'yaṃ doṣavāniti vā kaścidayaṃ doṣavāniti vā / prakārāntarābhāvāt / tatra dvitīyatṛtīyayorna viṣṇordeṣavattve tadudbhāvayituṃ (śakyate) śakyam / viṣṇurdeṣavāniti tenānavagāhanāt / vastuvṛttyāsau viṣṇureveti cet / kiṃ tataḥ / nahi vastuvṛttisahitaṃ yatkiñcijjñānaṃ vivakṣitaviśe(ṣaṇaṃ sā)ṣaṃ sādhayati / atiprasaṅgāt / ādye viṣṇutvaṃ sarvathā jñātavyam / nacaitatpratyakṣavedyaṃ nāpyanumeyamityuktaṃ śāstrayonisūtre / tasmād"devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ / āvirāsīd'; ityāgamena vā'gamāvagatavyāptikānumānena vāvagantavyam / tataḥ sarvathā pratyakṣasyāgamopajīvyatvamaṅgīkāryam / sarvo 'pyāgamastāvadekameva vākyam / sa ca sarvarūpopetasya viṣṇornirdeṣatvaṃ pratipādayatīti tadvirodhādapramāṇameva doṣaviṣayaṃ pratyakṣamiti /

*11,229*

itaśca tadapramāṇamiti darśayitumāha- keciditi //

kecit paśyanti doṣānityatrāpi syānnacākṣajam // MAnuv_3,4.156ab //

*11,230*

NYĀYASUDHĀ: na kevalaṃ doṣeṣvityapiśabdaḥ / caśabdo 'numānādisamuccayārthaḥ /

pratyakṣaṃ bhagavadrūpāṇāṃ doṣitve pramāṇamiti vadanpraṣṭavyaḥ / kecittatkālavartinaḥ puruṣā bhagavadrūpeṣu doṣānpaśyantītyatrārthe 'smākaṃ kiṃ pramāṇam / pratyakṣamanumānamāgamo veti / na tāvatpratyakṣam / parapuruṣavartini pratyakṣe pareṣāṃ pratyakṣāyogāt / dūre kālabhede / nāpyanumānaṃ liṅgābhāvāt /

āgamo 'pi vedaḥ purāṇādirvā /
nādyaḥ /
tasyādarśanāt /
tasmāddvitīya evāṅgīkārya ityāha- paurāṇamiti //

paurāṇaṃ vākyamevātra ... // MAnuv_3,4.156c //

NYĀYASUDHĀ: atra bhagavadrūpadoṣagrāhipratyakṣasadbhāve / vaktavyamiti śeṣaḥ /

tataḥ kimiti cet / tatpurāṇavākyaṃ taddoṣadarśanaṃ kiṃ pratyakṣalakṣaṇaṃ pramāṇatayā manyate, utāparīkṣitapramāṇāpramāṇābhāvapratītimātratayā, athāpramāṇatayā /

*11,231*

ādye doṣamāha- taditi //

... tacchrutyaiva viruddhayate // MAnuv_3,4.156d //

NYĀYASUDHĀ: bhagavadrūpeṣu doṣagrāhiṇīṃ pratītiṃ pramāṇatayā pratipādayatpurāṇavākyaṃ doṣasadbhāvaṃ manyata eva / na hi sambhavati tadgrāhiṇaḥ prāmāṇyamaṅgīkaroti nāṅgīkaroti ca taditi / doṣasadbhāvaṃ manyamānaṃ ca tatprāgudāhṛtayā śrutyaiva viruddhayata iti /

purāṇavākyasya śrutiviruddhatve ko doṣa ityata āha- purāṇasyeti //

purāṇasyopajīvyaśca veda ... // MAnuv_3,4.157ab //

NYĀYASUDHĀ: pauruṣeyeṇa khalu vākyena samūlena bhāvyam / yataḥ kenacitkāraṇena kañcidarthaṃ buddhisthīkṛtya vākyaṃ prayuñjmahe / anyathotpatterevāsambhavaḥ /

purāṇavākyasya ca veda eva mūlaṃ kuta ityata āha- naceti //

... eva nacāparaḥ // MAnuv_3,4.157b //

NYĀYASUDHĀ: aparaḥ pauruṣeyo granthaḥ / caśabdaḥ pratyakṣā(gamā)disamuccayārthaḥ / pauruṣeyastāvadāgamo na purāṇasya mūlam /

tasyāpi mūlā(ntarā)pekṣāyāmandhaparamparāpātāt / na(ca) pratyakṣānumāne / tadarthasya tadagocaratvāt / nāpyutprekṣā / pratārakavākyavadaprāmāṇyaprasaṅgāt / ataḥ pariśeṣādveda eva purāṇasyopajīvya iti siddham /

tataḥ kimityata āha- tadvirodha iti //

tadvirodhe kathaṃ mānaṃ tat tatra ca bhaviṣyati // MAnuv_3,4.157cd //

NYĀYASUDHĀ: upajīvyavedavirodhe / tat purāṇavākyam / tatra bhagavataḥ sadoṣatve / upajīvyaviruddhasyopajīvakasyāprāmāṇyāvaśyambhāvāditi cārthaḥ /

*11,231f.*

nanvīśvarapraṇītānāṃ purāṇānāṃ tadīyaṃ nijaṃ jñānameva mūlaṃ na vedaḥ / anīśvarapraṇītānāmapi yogipratyakṣameva / ato vedavirodhe 'pi ko doṣaḥ / ucyate / vedastāvatpramāṇameveti niṣyaṅkitam / naca pramāṇayorvirodho 'sti / vastuvikalpaprasaṅgāt / tato vedavirodhe nijajñānādimūlatvamevāpanīyate / tathāpi veda eva purāṇasyopajīvya iti katham / amīśvarapraṇītapurāṇābhiprāyeṇeti na doṣaḥ / anīśvarā hi svayaṃpratibhāte 'pyarthe (samāśvā) āśvāsārthaṃ vedamupajīvanti / yathoktam"yatsvayaṃpratibhātasya saṃśayārtaṃ gurorvacaḥ'; iti / yadveśvarapraṇītapurāṇānāmapi prāmāṇyāvadhāraṇāya vedasaṃvādo 'pekṣitaḥ / anyathotprekṣāmūlatvaśaṅkanāt / tadabhiprāyeṇa"purāṇasyopajīvyaśca veda eva'; ityuktam /

*11,234*

dvitīyaṃ nirākaroti- aparīkṣiteti //

aparīkṣitadṛṣṭiśca kathamevākṣajaṃ bhavet // MAnuv_3,4.158ab //

NYĀYASUDHĀ:
akṣajaṃ kathameva bhavediti pratyakṣaṃ pramāṇatayābhilaṣitārthe nodbhāvayituṃ śakyate /
nahi pramāṇatvenānavadhāritaṃ pramāṇatvenodbhāvayanparīkṣakaḥ syāditi bhāvaḥ /
vipakṣe bādhakamāha- yadyevamiti //

yadyevaṃ devadattādibhramaḥ kiṃ nākṣajaṃ bhavet // MAnuv_3,4.158cd //

NYĀYASUDHĀ: pramāṇatvenāparīkṣitamapi yadi pratyakṣatayodbhāvyata ityarthaḥ / devadattādibhrama iti / yajñadattaśuktyādau devadattarajatādibhrama ityarthaḥ / bādhitatvāttannākṣajaṃ pramāṇamiti cet / tatkiṃ bādhābhāvamātraṃ vastuvyavasthāhetuḥ / tathātve niścāyakapramāṇavaiyarthyāpatteḥ / asti ca prakṛte vedabādha iti /

*11,236*

upajīvyavedavirodhādupajīvakayoḥ pratyakṣapurāṇavākyayoraprāmāṇyamityuktam / tadasat / upajīvakamupajīvyavirodhena bādhyata iti niyamābhāvāt /

dṛśyate hyupajīvyasyāpīdaṃ rajatamiti jñānasyopajīvakena nedaṃ rajatamiti jñānena bādha iti cet /
kathamatropajīvyopajīvakabhāva iti vaktavyam /
aprāptasya pratiṣedhāyogātprāptirūpamidaṃ rajatamiti jñānamādyamupajīvyaṃ, pratiṣedhātmakaṃ tu nedaṃ rajatamiti jñānamupajīvakamiti vā, asiddhe dharmiṇi pratiṣedhāsambhavāddharmijñānamādyamupajīvyaṃ dvitīyaṃ tūpajīvakamiti vā /
ādye samādhimāha- yāvacchaktīti //

yāvacchakti parīkṣāyāmupajīvyasya bādhane /
doṣo nāśodhite doṣa upajīvyatvamasvalam // MAnuv_3,4.159 //

NYĀYASUDHĀ: parīkṣāyāṃ satyāṃ pramāṇatayā pratītasyeti śeṣaḥ / bādhane upajīvakena kuta iti śeṣaḥ / doṣo 'smadabhimata(to)niyamabhaṅgaḥ syāt / upajīvye 'śodhite parīkṣayāpramāṇādavivikte upajīvakena bādhite na doṣaḥ / upajīvyatvamastvalamiti / prakṛtodāharaṇe prathamapupajīvyopajīvakabhāvamabhyupaiti / upajīvyatvamityupalakṣaṇam / upajīvakatvaṃ cetyapi draṣṭavyam / pūrvottarajñānayoriti śeṣaḥ / alaṃśabdo 'vadhāraṇe /

*11,236f.*

idamuktaṃ bhavati / (astveva) astyevedaṃ rajataṃ nedaṃ rajatamiti jñānayorupajīvyopajīvakabhāva upajīvyasyopajīvakena bādhaśca / tathāpyupajīvyavirodhenopajīvakaṃ bādhyata iti niyamabhaṅgo nāsti / ayaṃ khalvasya niyamasyārthaḥ / parīkṣayā śodhitamupajīvyaṃ virodhyupajīvakaṃ bādhate svayaṃ tena na bādhyata iti / natu yathāśrutaḥ / asya tu tadā bhaṅgaḥ syāt / yadi parīkṣitamupajīvyaṃ virodhinopajīvakena bādhyaṃ (bādhitaṃ) kvacidupalabhemahi / nacaivam / idaṃ rajatamiti jñānaṃ tu na śodhitam / tatastasminnupajīvakena bādhite na niyamabhaṅgaḥ / nahi nirviśeṣaṇasya vyabhicāre viśiṣyaṃ vyabhicaratyatiprasaṅgāt / naca vācyaṃ viśiṣyasya prayojakatākalpanaṃ nirmūlamiti / ubhayathā(pi) bādhyabādhakabhāvadarśanāt / viśeṣaṇānapekṣāyāmavyavasthāpātāt / nanu parīkṣāyāmaṅgīkṛtāyāṃ tayaivālam / parīkṣitenāparīkṣitaṃ bādhyata ityetāvataḥ kvacidvayabhicārābhāvātkimupajīvyopajīvakabhāvena / ucyate / bhavedevaṃ yadyātyantikīṃ parīkṣāmatrāṅgīkurmaḥ / nacaivam / kintu yāvacchaktiparīkṣāmeva / naca tāvanmātrasya bādhakatvaniyamo 'sti / yāvacchaktiparīkṣitasyāpi bādhadarśanāt / ato yuktaṃ viśiṣyasyopādānam / ātyantikaparīkṣaiva bādhakatvopayoginī bhavatu kimupajīvyatvenetyapi na vācyam / tasyāpi sāṃvyāvahārikatvāt / yathoktam / "sannipātalakṣaṇo vidhiranimittaṃ tadvighātasya'; iti / prakṛte tu vedaḥ parīkṣita upajīvyaśceti /

*11,241*

dvitīye parihāramāha- bhrame 'pīti //

bhrame 'pyabhramabhāgo 'sti ... // MAnuv_3,4.160a //

NYĀYASUDHĀ: hīti vakṣyamāṇamatrāpi sambaddhayate / yadyapyekamevedaṃ rajatamiti jñānaṃ tathāpi viṣayopādhivaśād vibhāgam / tatra prakāre bhramatve 'pi svarūpe 'bhramatvameva / tatra kadāpi bādhābhāvāt /

tathānyepyāhuḥ /
sarvaṃ jñānaṃ dharmiṇi pramāṇaṃ prakāre tu viparyaya iti /
bhāgābhyupagamādeva na virodhacodanāvakāśaḥ /
tataḥ kimityata āha- tanmātramiti //

... tanmātramupajīvya hi /
bādhakajñānavṛttiḥ syān ... // MAnuv_3,4.160bc //

NYĀYASUDHĀ: abhramabhāgamātram / tenaiva dharmiṇaḥ siddheḥ / rajatākārasya niṣedhyatvena dharmitvābhāvāditi hiśabdārthaḥ / etaduktaṃ bhavati / asminpakṣe yadupajīvyaṃ na tadupajīvakena bādhyate yacca bādhyate na tadupajīvyamityato nedamasmadīyaniyamabhaṅgasyodāharaṇamiti /

*11,241f.*

atrāntare māyāvādinaścodayanti / yaduktamupajīvyavirodhādadvaitaśrutīnāmaprāmāṇyamiti / tadasat / tatrāpyasya samādhānasya suvacatvāt / tathāhi / yaḥ sarvajña ityādīnāṃ tattvamasyādīnāṃ ca kathamupajīvyopajīvakabhāva iti vaktavyam / siddhaṃ na nivartakatvādityādivacanāt / tattvamasyādivākayamaikyavirodhināṃ sāvarjñādīnāṃ duḥkhādīnāṃ ca pratiṣedhakamaṅgīkṛtam / naca prāptiṃ vinā pratiṣedho 'stīti prāptirūpaṃ yaḥ sarvajña ityādikamupajīvyam, tattvamasyādikaṃ tūpajīvakamiti vā, asiddhe dhamirṇi pratiṣedhānupapatterdharmipratipādakamādyamupajīvyamupajīvakaṃ cottaramiti vā / ādye rajatajñānasyevāparīkṣitatvādupajīvyasyāpi prathamasyottareṇa bādhe na kāpyanupapattiḥ / dvitīye śuktisvarūpamātramiva brahmasvarūpamātramupajīvyaṃ na sārvajñādiviśiṣyam / tathāca yadupajīvyaṃ na taduttareṇa bādhyate / yadbādhyate sārvajñādikaṃ na tadupajīvyamiti na kaścidvirodha iti /

*11,242*

atra parihāradvayamapi pratiṣedhati- nacaivamiti //

... nacaivaṃ ... // MAnuv_3,4.160d //

NYĀYASUDHĀ: prasiddhayorbhrāntibādhayorivātra samādhānaṃ na vaktuṃ śakyate / vaiṣamyāditi bhāvaḥ /

*11,244*

tatkathamityataḥ prathamapakṣe tāvadvaiṣamyaṃ darśayati- suparīkṣita iti //

... suparīkṣite // MAnuv_3,4.160d //

NYĀYASUDHĀ: prathamapramāṇe suparīkṣite sati na caivamiti sambandhaḥ / etaduktaṃ bhavati / idaṃ rajatamiti jñānamupajīvyamapyaparīkṣitatvādupajīvakena nedaṃ rajatamati jñānena bādhyate / upajīvyopajīvakanyāyasya yāvacchaktiparīkṣāviṣayatvāti hyasmābhirabhihitam / asmannyāyena ca pareṇa pratyavasthāyate / naca tadyuktam / yaḥ sarvajña ityādīnāmahaṃ duḥkhītyādīnāṃ ca suparīkṣitatvāt / upapāditaṃ khalu yaḥ sarvajña ityādiśrutīnāṃ tattvāvedakatvaṃ sākṣiṇaśca niyamenāvyabhicāritvamiti /

dvitīyapakṣe vaiṣamyaṃ darśayati- sarvamiti //

sarvaṃ tadupajīvyaiva pramāṇaṃ vartate yataḥ // MAnuv_3,4.160ef //

*11,244f.*

NYĀYASUDHĀ: yataḥ kāraṇāttatsarvaṃ sārvajñādikamupajīvyaiva tattvamasītyādikaṃ pramāṇaṃ pravartate 'to na caivamiti sambandhaḥ / idamuktaṃ bhavati / yathā nedaṃ rajatamiti jñānaṃ purovartinaḥ svarūpamātraṃ dharmīkṛtya pravartate na tu rajatatvaviśiṣyaṃ na tathā tattvamasyādivākyaṃ pravartitumarhati / kintu sarvajñatvādiviśiṣyaṃ brahmasvarūpaṃ duḥkhādiviśiṣyaṃ jīvasvarūpaṃ ca dharmīkṛtyaiva / tathāca dharmigrāhakavirodho 'parihārya iti / atra sarvamiti sarvajñatvādyanyatamasyopalakṣaṇam /

*11,247*

nanu tattvamasyādivākyamapi yadi svarūpamātramupajīvya pravarteta tadā kīdṛśo doṣa ityata āha- kathamiti //

kathaṃ brahmeti tajjñeyaṃ sarvajñatvādilakṣaṇam /
vihāya yasmātkasmāccit svarūpasyaiva ced yadi // MAnuv_3,4.161 //

upajīvyatvam ... // MAnuv_3,4.162a //

NYĀYASUDHĀ: vākyadvayametat / tatraikasyārthaḥ / dharmānvihāya svarūpasyaivopajīvyatvaṃ cettarhi tatkathaṃ jñeyaṃ yattattvamasīti bodhyate / etaduktaṃ bhavati / śabdenānūdya hi svarūpaṃ tattvamasīti vaktavyam / naca nirdharmasya pratipādakaḥ śabdo 'sti / ataḥ svarūpamātrasya buddhāvanārohādbodhanamevānupapannamiti / na brūmaḥ svarūpamātrasyopajīvyatvam / kintu bhedakānsarvajñatvādidharmānvihāya tattvādinā viśiṣyasya / tathāca na kaściddoṣa ityataḥ śiṣyaṃ vākyam / yadi tattvādidharmopetasyopajīvyatvaṃ tarhi sarvajñatvādikaṃ vihāya yasmātkasmāccittattvādestadbrahmeti kathaṃ jñeyam /

yadyapyasminpakṣe noktadoṣastathāpi bodhyasya brahmāsmīti jñānamanupapannameva /
sarvajñatvāderbrahmalakṣaṇatvena tadanupādāne brahmaṇo buddhāvanārohāt /
tattvāderghaṭādisādhāraṇatvāditi bhāvaḥ /
sarvajñatvādiparityāgenopajīvane bādhakamabhidhāya viparyaye paryavasānamāha- etasmāditi //

... etasmād vyāvṛttaṃ yāvatā bhavet /
tāvataivopajīvyatvaṃ ... // MAnuv_3,4.162a-c //

NYĀYASUDHĀ: aparathā jñānāsambhavāt / yāvatā dharmeṇa / tāvatopetasyaiva /

nanu nedaṃ rajatamiti jñānaṃ yathā svarūpamātramupajīvya pravṛttam /
tathedamapi pravartsyati ko doṣa ityata āha- svarūpasyaiveti //

... svarapasyaiva na kvacit // MAnuv_3,4.162d //

NYĀYASUDHĀ: upajīvyatvamiti vartate / uktānupapattereva dṛṣṭānto 'pi na samasta ityarthaḥ /

*11,249*

nanu yatsarvajñaṃ tattvamasīti na bodhanīyam / kintu tattvamasītyeva / na coktadoṣaḥ /

tacchabdo brahma vadati /
yogyānvitābhidhāyinaścaśabdāḥ /
lakṣaṇaṃ ca brahmaṇānvetuṃ yogyam /
tataśca tacchabdenaiva vyāvṛttasya pratīterityāśayavānāśaṅkate- sarveti //

sarvalakṣaṇayuktaṃ tu svarūpaṃ yadi bhaṇyate // MAnuv_3,4.163ab //

NYĀYASUDHĀ:
caśabdo 'vadhāraṇe /
bhaṇyate tacchabdena iti yadi bhaṇyate ityāvṛttyā yojyam /
sampratipattimuttaramāha- astviti //

astu ... // MAnuv_3,4.163c //

NYĀYASUDHĀ:
yatpareṇoktaṃ tadastvityarthaḥ /
prativādyuktārthāṅgīkāre pratijñāhāniḥ kathaṃ na bhavedityata āha- na iti //

... no naiva hāniḥ syāt ... // MAnuv_3,4.163c //

NYĀYASUDHĀ: anabhimataprameyāṅgīkāre hi pratijñāhāniḥ syāt / anena cāṅgīkṛtena no 'smākaṃ (na pratijñāhā)naiva hāniḥ syāt / parasya dharmigrāhivirodho hyasmābhirucyate / tatparihārāya pareṇa cedamuditam / nacānena tatparihāram / pratyuta dṛḍhīkṛtamiti bhāvaḥ /

kiṃ prakṛtaprameyāvirodhitvamātreṇedamaṅgīkriyate uta tathābhūtatveneti jijñāsāyāmāha- svapakṣaśceti //

... svapakṣaścāyamañjasā // MAnuv_3,4.163d //

NYĀYASUDHĀ:
añjaseti nābhyupagamamātreṇetyarthaḥ /
tadupapādayati- yasmāditi //

yasmādanvita evārthaḥ śabdānāmapi sarvaśaḥ // MAnuv_3,4.164ab //

NYĀYASUDHĀ: sarvaśo 'pīti sambandhaḥ / ityetatsūtrasāmarthyena prāgupapāditamiti śeṣaḥ /

*11,251*

kiñcāsminnapi pakṣe brahmaṇo buddhāvanārohastadavastha eva /

yatastadādiśabdāḥ sāmānyata eva yogyānvitaṃ bruvate /
sarvajñādiśabdā eva viśeṣataḥ /
tathānubhavāt /
naca sāmānyato 'nvitābhidhāyinā vyāvṛttapratītirityāśayavānāha- viśeṣeti //

viśeṣasāmanyatayā svarūpamakhilaṃ bhavet // MAnuv_3,4.164cd //

NYĀYASUDHĀ: akhilaṃ yogyānvitaṃ svarūpaṃ viśeṣasāmānyatayā śabdabodhyaṃ bhavet /

*11,252*

anvitābhidhānamātramaṅgīkriyata eva / taccaikasya padasya sāmānyata eva na viśeṣata iti na buddhau brahmārohaḥ / yadi ca viśeṣastadā dharmigrāhivirodhastadavastha eveti samudāyārthaḥ /

kecinmāyāvādino 'nvitābhidhānamaṅgīkurvate vijñānaghanādaya sati nāprāptaśaṅkeyam /

*11,253*

vyāvartakadharmairvyāvṛttasyaivopajīvyatvamiti yaduktaṃ tannāsti / bādhakajñāneṣu tadabhāvāt /

naca tatrāpi vyāvṛttasyaivopajīvyatvaṃ na svarūpamātrasyetyuktamiti vācyam /
pūrvasminbhramajñāne vyāvṛttatva(sya)syaivāsiddhatvāt /
siddhau ca bhramatvānupapatteḥ /
"tanmātramupajīvya hi'; ityuktavirodhāccetyata āha- purovartitveti //

purovartitvapūrvāṇi devadattādikabhrame /
vyāvartayanti tadrūpaṃ caitramātrad vinaiva hi // MAnuv_3,4.165 //

NYĀYASUDHĀ: devadattādau yaścaitrādibhramastatra purovartitvapūrvāṇi viśeṣaṇāni devadattādisvarūpaṃ devadattāderaviditatvāccaitramātrādvinaivāpurovartyādibhyo vyāvartayanti yasmāttasmādbādhakajñānaṃ vyāvṛttamevopajīvatīti niyamo nānupapannaḥ / nāpi bhramānupapattiḥ / āropyavyāvṛtteranaṅgīkaraṇāt / tanmātraśabdena cāropyamātravyāvartanānnoktavirodho 'pīti bhāvaḥ /

*11,254*

nanvanena nātyantavyāvṛttiru(pajīvyatvo)payoginī / kintu vyāvṛttimātramityuktaṃ bhavati / tatprakṛte 'pyasti / tattvādinā brahmaṇo 'pi vyāvṛttatvenopajīvyatvasambhavāditi cenna / tāvanmātreṇa bodhyasyāpi brahmāsmīti jñānānupapatteruktatvāt /

*11,255* doṣāntaraṃ cāha- brahmaṇa iti //

brahmaṇo nirviśeṣatvād vyāvartayati kiṃ punaḥ // MAnuv_3,4.166ab //

NYĀYASUDHĀ: brahmaṇaḥ punariti sambandhaḥ / kiṃ kartṛ, brahma vyāvartayati, na kimapi /

tattvādīnāmaṅgīkāre 'pi doṣamāha- yasmāditi //

yasmātkasmāccidapyarthāt tāvaccet siddhasādhanam // MAnuv_3,4.166cd //

NYĀYASUDHĀ: tattvādi viśeṣaṇena yasmātkasmādapyarthāttattvādirahitam / tāvadvayāvṛttaṃ cedupajīvyatvamastīti bodhyate / tadedaṃ vākyaṃ siddhasādhanaṃ jñātasyaiva jñāpakaṃ syāt / bodhyenāsyārthasya prāgeva viditatvāt / tathā cāśāstraṃ syāt /

*11,256*

mā bhūttattvādinā vyāvṛttaṃ brahmopajīvyam /
vijñānamānandaṃ brahmetyādiśrutyā brahmalakṣaṇatvenoktena cinmātratvādinā tu bhaviṣyatītyata āha- cinmātratvaṃ ceti //

cinmātratvaṃ ca naiveṣyamaviśeṣatvavādinaḥ // MAnuv_3,4.167ab //

NYĀYASUDHĀ: mātraśabdena citaḥ sarvaviṣayatvādikaṃ vyāvartayati / ānandatvāderapyupalakṣaṇametat / brahmaṇa iti śeṣaḥ /

cinmātratvādikaṃ na brahmaṇo bhinnam ato nirviśeṣatvāvirodhāttadaṅgīkriyata ityata āha- tāvanmātramiti //

tāvanmātraṃ yadīṣyaṃ syāt sarvajñatvaṃ kuto na tat // MAnuv_3,4.167cd //

NYĀYASUDHĀ: tattarhi tasyāpi śrutatvādabhinnatvācceti bhāvaḥ / abhede kathaṃ lakṣaṇatvamiti cet / samaṃ vijñānādāvapi / uktaśca lakṣyalakṣaṇaprakāro lakṣaṇasūtra iti /

*11,257*

śrutatvasāmye 'pi cinmātratvādikameva dharmiṇi niveśyate /
aviruddhatvāt /
na sarvajñatvādikaṃ viruddhatvāt /
yathā nedaṃ rajatamiti jñāne 'viruddhapurovartitvādyupetasya dharmitvaṃ na viruddharajatatvādyupetasyetyata āha- cinmātreti //

cinmātrābhedasādhye 'pi ... // MAnuv_3,4.168a //

NYĀYASUDHĀ:
cinmātreṇābhedaścinmātrābhedaḥ saḥ sādhyaḥ pratipādyo yasya tattathoktam /
tattvamasyādivākye cinmātrābhedasādhye 'ṅgīkṛte 'pi tadvākyaṃ siddhasādhanaṃ bhavedityanvayaḥ /
tatkathamityata āha- siddhamiti //

... siddhaṃ tat prativādinaḥ // MAnuv_3,4.168b //

NYĀYASUDHĀ:
taccidaikyaṃ prativādino bodhyasya yata iti śeṣaḥ /
kathaṃ siddhamityata āha- sveti //

svābhedāṅgīkṛtereva ... // MAnuv_3,4.168c //

NYĀYASUDHĀ:
svasya svenābhedāṅgīkṛteḥ /
evaśabdasya siddhamiti pūrveṇa sambandhaḥ /
svābhedāṅgīkṛtau cidabhedaḥ kathaṃ siddha ityata āha- cittvamiti //

... cittvaṃ svasyāpi yanmatam // MAnuv_3,4.168d //

*11,258*

NYĀYASUDHĀ: svasya bodhyasya yadyasmānmataṃ sammatam /

etaduktaṃ bhavati / virodhabhayātsarvajñatvādiviśiṣyaṃ na dharmīkriyate iti vadatā cidānandarūpamapi na dharmīkartavyam / jñātajñāpanaprasaṅgāt / virodha iva jñātajñāpanasyāpyaśāstratāhetutve viśeṣābhāvāt / cinmātraṃ tvadatiriktaṃ nāstīti vākyārtha iti cenna / apratibhāsanāt / gatyantarābhāvāditthaṃ kalpyata iti cet(nna) / sūtrakṛtaivārthāntarasyoktatvāt /

*11,259*

na virodhabhayādvayaṃ sārvajñādikaṃ dharmiṇi na niveśayāmaḥ / kintu sarvajñatvādikaṃ (hi) na brahmaṇo bhinnam / neha nānetyādiśrutivirodhāt / nāpi svarūpam /

tasya viyadādisarvasāpekṣatvāt /
sarvasya ca mithyātvāt /
nahi tathābhūtasya satyasvarūpatā sambhavati /
cidānandādestu brahmasvarūpatve na kvāpyanupapattirityāśayavānāśaṅkate- sarveti //

sarvāpekṣatayā sarvajñatvamityeva tannahi /
iti cec ... // MAnuv_3,4.169a-c //

NYĀYASUDHĀ: sarvajñatvaṃ vartata iti śeṣaḥ /

itiśabdo hetau /
evaśabdasya tadevetyanena sambandhaḥ /
nahi mithyetyarthaḥ /
pariharati- cetanatvaṃ ceti //

... cetanatvaṃ ca ... // MAnuv_3,4.169c //

NYĀYASUDHĀ:
yatparasāpekṣaṃ tanna sadityaṅgīkāre brahmaṇaścetanatvaṃ ca na syādityarthaḥ /
kuta ityato (lyuṭ pratya)yupratyayasyānekārthatvātkartṛvācitāṃ tāvadupādāya vyācaṣṭe- jñatvamiti //

... jñatvaṃ ... // MAnuv_3,4.169d //

NYĀYASUDHĀ:
cetanatvaṃ nāma tāvajjñatvamityarthaḥ /
tataḥ kimityata āha- neti //

... na jñeyavarjitam // MAnuv_3,4.169d //

NYĀYASUDHĀ: jñatvamiti vartate / kintu jñeyasāpekṣameva / jñānakriyāṃ prati kartṛtvaṃ khalu jñatvam / sakarmakakriyāvacanaśca jānātiḥ / ataḥ karmāpekṣakriyākartṛtvamapi sāpekṣameva /

*11,261*

tathāpi kutaścetanatvaṃ na syāditi cet /
jñasya brahmaṇo jñeyaṃ svayameva vā syātparaṃ vā /
nādya ityāha- sveti //

svajñeyatvaṃ ca naivāsau manyate saviśeṣataḥ // MAnuv_3,4.170ab //

NYĀYASUDHĀ:
castvarthaḥ /
asau māyāvādī /
kuto na manyata ityata āha- saviśeṣata iti //

saviśeṣatvaprasaṅgāt / pratyak parāgbhāvalakṣaṇo hi kartṛkarmabhāvo naikatraikasya yujyate / yadi ca syāttadā bhedapratinidhinā viśeṣeṇa ghaṭanīyaḥ / ato brahmaṇo jñatvajñeyatvayoraṅgīkāre viśeṣo 'ṅgīkartavyaḥ syāt / nivirśeṣaṃ ca brahmāṅgīkṛtamiti svajñeyatvaṃ na manyate / tataśca parameva jñeyaṃ vaktavyam / tacca mithyābhūtamiti kathaṃ tadapekṣaṃ cetanatvaṃ satsyāditi / evaṃ jñatvasya jñānasāpekṣatvamapi vaktavyam /

*11,262*

kiñcaivaṃ vadatā svarūpamātramupajīvyamityapi vaktuṃ na śakyate /
tasyāpi svaśabdena parāpekṣatāpratīterityāha- svaśabdo 'pīti //

svaśabdo 'pi parāpekṣas ... // MAnuv_3,4.170c //

NYĀYASUDHĀ:
parepekṣaḥ parāpekṣasyārthasya pratipādakaḥ /
kathamityata āha- tasmāditi //

... tasmād vyāvṛttireva hi /
svaśabdārtha iti proktaḥ ... // MAnuv_3,4.170de //

NYĀYASUDHĀ: parasmāt / hiśabdo hetau / arthaḥ pravṛttinimittam / iti proktaḥ śabdaśaktijñaiḥ / svaṃ ca tadrūpaṃ ceti hi svarūpam / rūpaśabdaśca svaparasādhāraṇaḥ / tena svasminprāpte 'pyucyamānaḥ svaśabdaḥ parisaṅkhayānyāyena paravyāvṛttimeva pratipādayatīti jñāyate / JOSHI-31

*11,264*

satyametadevaṃ vyākhyāne /
nacaivamityata āha- svarūpamiti //

... svarūpaṃ nāma kiṃ na cet // MAnuv_3,4.170 //

na svarūpābhidhāyi syād vaiyarthyaṃ svaravasya yat / rūpaśabdena pūrṇatvāt tacca sāmānyatāvacaḥ // MAnuv_3,4.171 //

NYĀYASUDHĀ: asmadabhipretaṃ vyākhyānaṃ na cedaṅgīkriyate tadā svarūpaṃ nāma kiṃ, na kimapi / svarūpaśabdo nirarthakaḥ syādityarthaḥ /

rūpaśabdasamānārthaḥ svarūpaśabda ityataḥ kathametaditi cedatra vaktavyam /
svaṃ ca tadrūpaṃ ceti vyutpattimaṅgīkṛtyaivamucyate /
utākhaṇḍa evāyaṃ śabda ityupetya /
ādye doṣamāha- vaiyathyarmiti //

yasmādasminpakṣe svaśabdasya vaiyarthyaṃ tasmātsvarūpaṃ nāma kimita sambandhaḥ /
kuto vaiyarthyamityata āha- rūpeti //

svarūpaśabde yo rūpaśabdastenaiva rūpaśabdārthābhidhānasya pūrṇatvāt /
nahi rūpaśabdo rūpaśabdārthaṃ nābhidhava iti sambhavati /
anyathotpalanīlotpalaśabdāvapyekārthau syātām /
dvitīyaṃ nirākaroti- tacceti //

tat rūpapadam / co yasmādityarthe / sāmānyatāvacaḥ sāmānyākārasya vācakam / cāturvarṇyāditvātsvārthe ṣyañpratyayaḥ / etaduktaṃ bhavati / pratītipramāṇaka eva śabdārthaniścaya iti hi śābdāḥ / tatra rūpaśabdaḥ sāmānyākārasyābhidhāyakaḥ / sarveṣāṃ tatastatpratyayāt / svarūpaśabdaścāsādhāraṇākārasya / tasmāttatpratīteḥ / tasmānna tayorekārthatvamiti /

*11,266*

yaduktaṃ cetanatvaṃ brahmaṇo na syāditi tadiṣyāpādanam /

na hi vayaṃ brahmaṇaścetanatvamaṅgīkurmaḥ /
kriyāveśalakṣaṇasya kartṛtvasya nirvikalpake 'bhāvāt /
kintu caitanyameva brahma /
tadarthā eva cetanatvavādā vyākhyātavyā ityataścaitanyamapi na pareṇa śakyāṅgīkāramiti bhāvena tadvayākhyāti- cetanasyeti //

cetanasya svabhāvo hi caitanyamiti gīyate // MAnuv_3,4.172ab //

NYĀYASUDHĀ: bhāvaḥ śabdapravṛttinimittam / tasyātrānāgantukatvaṃ jñāpayituṃ svaśabdaḥ / iti hi gīyata ityanena guṇavacanabrāhmaṇādibhyaḥ karmaṇi ceti smṛtiṃ sūcayati / cetanaśabdapravṛttinimittaṃ ca jñānam / citī saṃjñāna iti pāṭhāt / tataśca jñānaṃ brahmetyuktaṃ bhavati /

*11,267*

tataḥ kimityata āha- tasmāditi //

tasmād viśeṣabāhulyaṃ caitanyasya viśeṣataḥ // MAnuv_3,4.172cd //

NYĀYASUDHĀ: yasmāccaitanyaṃ nāma jñānaṃ tasmāccaitanyasya brahmaṇo, viśeṣato 'tiśayena, viśeṣabāhulyaṃ prasajyate / jñānaṃ hi jñeyajñātṛkaraṇasāpekṣaṃ bhavati / jñānatvādidharmāścānivāryāḥ / naca saviśeṣaṃ brahma pareṇāṅgīkriyate / jñeyādikaṃ ca na svayam / virodhāt / parantu mithyeti tatsāpekṣaṃ jñānaṃ kathaṃ satsyāt / brahmaṇo jñānatve jñeyādyupetatā kuta iti cet / jñānatvāt /

prasiddhajñānavat /
naca jñānatvamasiddhamiti yuktam /
aṅgīkāravirodhāt /
vyāptimupapādayati- neti //

na jñeyajñātṛhīnaṃ hi jñānaṃ nāma kvacid bhavet // MAnuv_3,4.173ab //

NYĀYASUDHĀ:
yaduktaṃ prāgbrahmaṇaścetanatve jñeyajñānopetatvena bhāvyamiti, tatrāpi jñatvātsammatavaditi niyāmakamabhipretam /
prasaṅgāttasyāpi vyāptimupapādayati- jñeyeti //

jñeyajñānavihīnaśca jña ityatra ca na pramā // MAnuv_3,4.173cd //

NYĀYASUDHĀ: ādyaścaśabdo jñeyādirāhityajñatvayoḥ samuccaye / dvitīyastu vyabhicāradvayasamuccaye /

*11,268*

nanu prasiddhasya jñānasya jñeyādyupetatve 'pīdaṃ brahmasvarūpaṃ jñānaṃ tadrahitaṃ bhavatu kiṃ bādhakamityata āha- jñātṛjñeyeti //

*11,269*

jñātṛjñeyavihīnaṃ ca jñānaṃ ced bhoktṛbhojyataḥ /
hīnaṃ bhojanameva syāt tāḍanaṃ kartṛtāḍyataḥ // MAnuv_3,4.174 //

NYĀYASUDHĀ: hīnameveti sambandhaḥ / kartṛ tāḍyata iti tāḍayitṛtāḍyābhyāṃ hīnaṃ syādityarthaḥ / dhātvartho 'pi jñānaṃ yadi kartṛrahitaṃ syāt / ākāṅkṣāvaśātsakarmakatayā pratīyamānamapi ca yadi niṣkarmakaṃ syāttadokto bahutaro 'tiprasaṅgaḥ, viśeṣābhāvāditi / jñaviṣaye 'pyevaṃ bhojyabhojanavihīno bhoktāpi syādityādiratiprasaṅgo vācyaḥ / nahi sakarmakakriyāyāḥ kartā kriyādirahito yukta iti /

*11,270*

jñātā jñeyamiti ca kārakābhidhānametat /
kārakamutpādakamiti ca paryāyāvetau /
kāryameva cotpādakamapekṣate /
akāryaṃ ca brahmākhyaṃ jñānamiti na tasya kartrādyapekṣetyāśayavān śaṅkate- nityatvāditi //

nityatvāt tādṛśaṃ ca syāditi cen ... // MAnuv_3,4.175ab //

NYĀYASUDHĀ: nityatvamakāryatvasyopalakṣaṇam / anityasya bhojanāderbhoktrādyapekṣāyāmapīdaṃ nityatvāttādṛśaṃ jñātrādirahitaṃ ca syādityanena vyāpakaviruddhopalabdhyā vyāpyaviparyayaḥ śaṅkitaḥ / notpādakameva kārakam / tathā satyasti gaganamityādau gaganādīnāmakārakatvaprasaṅgāt / kintu dhātvarthāśrayaḥ kartā, tadviṣayaḥ karmetyādi /

ākāṅkṣānākāṅkṣe eva ca tadanvitatvānanvitatvayoḥ prayojake /
natu kāryatvākāryatve /
ata eva kaściddhātvarthaḥ karmādyanvitaḥ kaścinneti yujyata ityāśayavānākāṅkṣāmaprayojakīkṛtya kāryatvādyeva prayojakīkurvāṇasyātiprasaṅgamāha- nityeti //

... nityavāgapi /
vācyavaktṛvihīnā syān ... // MAnuv_3,4.175bc //

NYĀYASUDHĀ:
akāryasya kārakānanvitatve 'kāryā vedavāk vācyavaktṛvihīnā syāt /
kāryasya ca kārakānvitatve karmādyanvitatāniyamo 'pi syādityaperarthaḥ /
viparyaye paryavasānamāha- nahīti //

... nahi sā caiva tādṛśī // MAnuv_3,4.175d //

NYĀYASUDHĀ:
sā tādṛśī naiva hīti sambandhaḥ /
dvitīyaprasaṅgasya viparyayaparyavasānaṃ caśabdenāha /
kathaṃ na sā tādṛśītyata āha- draṣṭāra iti //

*11,271*

draṣṭāro vedavāco hi santi vācyāni cāñjasā // MAnuv_3,4.176ab //

NYĀYASUDHĀ: vaktāra iti vaktavye draṣṭāra ityuktamapauruṣeyatvāvighātārtham / añjaseti vācyasadbhāve na kācidanupapattirityuktam /

*11,272*

nanu santi sthitisamaye vedavāco vasiṣṭhādayo draṣṭāra indrādayaśca vācyāḥ /
natu mahāpralaya ityata āha- nitya iti //

*11,273*

nityo draṣṭā ca vācyaśca bhagavāneva ca svayam // MAnuv_3,4.176cd //
na hi vaktṛvihīnā ca vācyahīnāpi vāk kvacit // MAnuv_3,4.177ab //

NYĀYASUDHĀ: dvau caśabdāvanyonyasamuccaye / tṛtīyo yasmādityarthe vedavāca iti vartate / hiśabdaḥ tasmādityarthe / vāk vedavāk / kvacit pralaye 'pi / yathā vedavāgvācyādyupetāpi kvacittadrahitā tathā brahma (sva)rūpaṃ jñānaṃ vyavahāre jñeyādyanvitamapi paramārthatastadrahitaṃ bhaviṣyatīti pratyāśāṃ vārayitumidaṃ vacanam /

yasmādevaṃ kāryatvādikamaprayojakaṃ kintvākāṅkṣānimitto niyatasambandha eva /
tasmānnityavāgiva nityamapi jñānaṃ jñeyādyupetamevāṅgīkāryamityupasaṃharati-jñātṛjñeyeti //

jñātṛjñeyavihīnaṃ ca jñānamevaṃ na tad bhavet // MAnuv_3,4.177cd //

NYĀYASUDHĀ: nanu vāṅ na dhātvarthaḥ / api tu dhātvarthaṃ prati karma / tatkathamatrodāharaṇam / ucyate / ākāṅkṣānimittaṃ pratisambandhyanvitatvaṃ nityatvena na hīyata ityetāvanmātre(ṇa) vāgudāharaṇasya gṛhītatvānna doṣaḥ / vāgityukte hi kiṃvaktṛkā kiṃvācyetyākāṅkṣā bhavatyeva /

varṇānāmapyatharvattvasya sthitatvānna nityatvavācyavattvayorvyadhikaraṇatvam /

*11,275*

jñasyāpi nityatvena jñeyādirahitatvaśaṅkaivameva parihāryetyāha- nahīti //

na hi nityo 'pi vaktāsti vākyavācyavivarjitaḥ /
jñānajñeyavihīnaśca jño 'pyevaṃ naiva vidyate // MAnuv_3,4.178 //

NYĀYASUDHĀ: nityo 'pi vaktā parameśvaro vākyavācyavivajirto nāsti / yasmāttasmādevaṃ nityo 'pi jño jñānajñeyavihīno naiva vidyate / śaktiḥ kārakamiti pakṣasya sthitvānnityo vakteti yujyate / anenobhayatra vyāptyabhāvena vyāpakaviruddhopalabdhirasiddhetyuktaṃ bhavati /

*11,283*

mithyābhūtaparasāpekṣasya sārvajñasyāpi mithyātvamaṅgīkurvāṇasya cetanatvādyabhāvaprasaṅgo 'bhihitaḥ /
idānīṃ prapañcamithyātvaṃ cāprāmāṇikamityāha- kiñceti //

kiñca sarvavilopaśca kena mānena gamyate // MAnuv_3,4.179ab //

*11,284*

NYĀYASUDHĀ: sarvavilopaḥ sarvasya mithyātvam / na tāvatpratyakṣeṇa, tasya satyatāgrāhitvāt / nāpyanumānena, pratyakṣabādhitasya tasya prāmāṇyābhāvāt / nacāgamena / prapañcamithyātvaṃ pratipādayataḥ tasyābhāvādityākṣepārthaḥ /

nanu neha nānāsti kiñcanetyāgamasya sadbhāvātkathaṃ viśvamithyātve mānābhāva iti cedatra pṛcchāmaḥ /
atra sarvasya mithyātvaṃ pratipādayati vākye sarvāntargatatvenedaṃ vākyametadvākyārthaśca gṛhyate na veti /
ādyamanūdya dūṣayati- sarveṇeti //

sarveṇa saha tad vākyāmarthaśca yadi gṛhyate /
tadabhāvena sarvasya nāpalāpo bhavet tadā // MAnuv_3,4.179c-f //

NYĀYASUDHĀ:
tadabhāvena vākyavākyārthayormithyātvena kāraṇena /
vākyābhāve pratipādakābhāvādvākyārthasya sarvamithyātvasyābhāve ca vyāghātāt /
dvitīyamanūdya dūṣayati- na gṛhyate cediti //

na gṛhyate ced tannyāyādapalāpo na hi kvacit // MAnuv_3,4.180ab //

NYĀYASUDHĀ: kvacidviyadādiviṣaye 'pyapalāpo niṣedho na yujyate / tannyāyādvākyādinyāyāt / ayamarthaḥ / vākyavākyārthau kutaḥ sarvasmādbahiṣkriyete iti vācyam / anupapatteriti cet / kimanupapannaṃ na pratipādanīyam / addheti ceta / evaṃ tarhi viyadādimithyātvamapyanupapannatvānna pratipādanīyamiti /

*11,285*

nanu vākyodāharaṇe kṛte naivaṃvidhaṃ vākyamastīti vā (e)naiṣāṃ padānāmatra śaktirar(nā)stīti vā nāsya vākyasyātra tātparyamastīti vā vaktavyam /
anena vikalpanirākaraṇena tu kiṃ kṛtaṃ syādityata āha- upapattīti //

upapattivihīnasya vākyasyārtho na gamyate // MAnuv_3,4.180cd //

NYĀYASUDHĀ: vihīnasya viruddhasya / arthastātparyam / etaduktaṃ bhavati / na brūmo vayaṃ nāstīdaṃ vākyamiti / nāpyeṣāṃ padānāmatra śaktirnāstīti / kintvasya vākyasya prapañcamithyātve tātparyaṃ nāstīti / upapattivirodhābhāvo hi pratītārthe tātparyasya jñāpakaḥ / atra cāstyupapattivirodha iti jñāpanāya vikalpya dūṣaṇābhidhānaṃ kṛtamiti /

syādetat /
upakramopasaṃhārābhyāsāpūrvatāphalārthavādopapattayaḥ śrutiliṅgavākyaprakaraṇasthānasamākhyāśca tātparyaliṅgāni /
tatropapattivirodhe 'pyanyairliṅgairasya vākyasya prapañcamithyātve tātparyamavagamyatāmityata āha- upakramādīti //

upakramādiliṅgānāṃ balīyo hyuttarottaram /
śrutyādau pūrvapūrvaṃ ca ... // MAnuv_3,4.181a-c //

*11,285f.*

NYĀYASUDHĀ: upakramādiliṅgānāṃ madhye yadyaduttaraṃ tattadbalīya ityupapattireva balīyasī /

śrutyādau liṅgasamūhe ca yadyatpūrvaṃ tattadbalīya iti /
tatrāpi liṅgaśabdoditopapattireva balavatī /
tato balavadvirodhe satāmanyeṣāṃ liṅgānāṃ na tātparyaniścāyakatvaṃ yuktam /
kuta etadityata āha- brahmatarketi //

*11,286*

... brahmatarkavinirṇayāt // MAnuv_3,4.181d //

NYĀYASUDHĀ: brahmatarkākhye tarkaśāstre tathā nirṇītatvāt / etenopakramasyopasaṃhārātprābalyaṃ vadanto nirastāḥ / yathā caitattathoktaṃ nyāyavivaraṇe /

*11,287*

itaśca nāpyasya vākyasya prapañcamithyātve tātparyamāha- pratyakṣamiti //

*11,287f.*

pratyakṣamupapattiśca bahavaścāgamā yadā /
viruddhayante nacārtho 'sti yatra liṅgavirodhitā // MAnuv_3,4.182 //

sa evārthaḥ kathaṃ grāhya ... // MAnuv_3,4.183a //

*11,288*

NYĀYASUDHĀ: sadgaganamityādi pratyakṣam / tacca sākṣirūpatvādbalavat / upapattiścārthakriyākāritvādikā / sā ca vyāptyādimattvādbalavatī / āgamāśca viśvaṃ satyamityādyāḥ / teṣā prābalyavyutpādanāya bahava ityuktam / niravakāśatvādyupalakṣaṇametat / yadā yasminnarthe 'ṅgīkṛte / yatra yadarthapratipādane 'rthaḥ prayojanaṃ ca nāsti / brahmaṇo 'dvitīyatāsiddhiḥ prayojanamiti cenna / tasyā evāprāmāṇikatvāt / ātmano muktisiddhiriti cenna / vināśenāpi tatsiddheḥ / bahujīvavādināmivādarśanenāpyupapatteḥ / vairāgyārthamiti cenna / duḥkhasādhanatājñāpanena tatsiddheḥ / arthagrahaṇamupalakṣaṇam / upakramādīnāmapyānukūlyaṃ nāstīti ca draṣṭavyam / na kevalaṃ liṅgānukūlyābhāvaḥ / kinnāma yatra liṅgavirodhitā ca / etaddvayaṃ granthāntare tatra tatroktaṃ jñātavyam /

*11,289*

tarhi niravakāśaṃ vākyamapramāṇaṃ prasajyata ityata āha- upapanna iti //

... upapanne 'virodhinī // MAnuv_3,4.183b //

NYĀYASUDHĀ:
pratyakṣādipramāṇopakramādiliṅgāvirodhini tadānukūlyopapanne ca bhagavati svagatabhedābhāve 'rthe vākyasya sati sa evārthaḥ kathaṃ grāhyaḥ /
neha nāneti vākyasyāpavyākhyāne nirākṛte labdhamāha- mukhyārtha iti //

mukhyārthe vidyamāne tu kva sāvarjñyaṃ niṣiddhayate // MAnuv_3,4.183cd //

NYĀYASUDHĀ: pratiṣedhasya saṅkoce kāraṇābhāvena prapañcamithyātvaṃ mukhyo 'rthaḥ / tasminnavidyamāne tu sāvarjñaṃ na pratiṣeddhuṃ śakyate / mithyārthasāpekṣatayā hi tanniṣedhyam / yadvopapanna ityādikamekaṃ vākyam / upapanne 'virodhini ca / ata eva mukhyārthe vākyasya vidyamāne sati / anena prapañcamithyātvāsiddheḥ kva sārvajñaṃ niṣidhyata iti yojanā / saṅgatistūktasaṅgatisamāhāreṇa draṣṭavyā /

*11,290*

sarvaṃ tadupajīvyaivetyādinoktamarthamupasaṃharati- ata iti //

ataḥ sarvaguṇairyuktaṃ brahmāṅgīkāyarmeva hi // MAnuv_3,4.184ab //

NYĀYASUDHĀ: aṅgīkāryam dharmitayeti śeṣaḥ / tathā copajīvyavirodhastattvamasyādivākyasya durvāra iti herarthaḥ /

*11,291*

syādetat /
sārvajñādiguṇopetameva brahma dharmīkurmaḥ /
kintu teṣāṃ mithyātvānnopajīvyavirodho 'dvaitāgamasya /
yathā yaḥ puruṣaḥ sa sthāṇurityatrāropitena puruṣatvena vyāvṛttaṃ vastu dharmīkṛtya pravṛttāvapi nopajīvyavirodha ityata āha- apalāpo 'pīti //

apalāpo 'pi sarvasya na kathañcana yujyate // MAnuv_3,4.184cd //

NYĀYASUDHĀ: mithyātvābhidhānam / apiśabdaḥ pūrvavākyārthasamuccaye / sarvaśabdena prakṛtaṃ guṇajātamucyate / kathañcaneti pramāṇābhāvāt śrutyādipramāṇaviruddhatvācca / aprāptatvenānuvādatvābhāvasya coktatvādityarthaḥ /

*11,292*

nanu ca tattvamasyādivākyameva jīvabrahmaṇorekatāṃ pratipādayatsārvajñādiguṇajātasya mithyātvaṃ gamayati / nahi tasya satyatve jīvabrahmaikatvamupapadyate /

tatkathaṃ guṇānāṃ mithyātve pramāṇābhāva iti cenna /
siddhe tattvamasyādivākyasya jīvabrahmaikatvaniṣṭhatve guṇānāṃ mithyātvasiddhiḥ /
tatsiddhau ca tatsiddhiriti parasparāśrayatādoṣāt /
doṣāntaraṃ cāha- anādīti //

anādiyogyatā coktā tena grāhyaiva sarvathā // MAnuv_3,4.185ab //

NYĀYASUDHĀ: yasmājjīvānāmanādiyogyatoktā pramāṇairupapāditā / tena kāraṇena sā grāhyaiva sarvathā / etaduktaṃ bhavati / yadā devamānavadānavarūpā tadavāntarabhedarūpā ca jīvānāṃ yogyatānādinityā pramitā tadā kā vārtā jīvabrahmaṇorekatvasya / tathā ca kathaṃ tatsiddhaye guṇānāṃ mithyātvakalpanamiti /

atraiva hetvantaramāha- muktānāmiti //

muktānāṃ tāratamyaṃ ca mānairuktairna cālyate // MAnuv_3,4.185cd //

NYĀYASUDHĀ: mānairuktairiti mānānāmuktatvādityarthaḥ / na cālyate nānyathayituṃ śakyate / yadā muktāvapi tāratamyaṃ pramitam / tadā kā jīvabrahmaikyapratyāśā / kathaṃ ca tattvamasyādivākyasya tatparatvam / yato guṇānāṃ mithyātvakalpanaṃ yuktaṃ syāditi /

*11,293*

muktānāṃ tāratamye pramāṇāntaramāha- jñānino 'pīti //

jñānino 'pi yato nityaṃ kurvanti śubhameva hi /
tāratamyaṃ tu muktau ca tenaivādhyavasīyate // MAnuv_3,4.186 //

NYĀYASUDHĀ: evaśabdena pāpaṃ pariharanti ceti sūcayati / tuśabdena śubhāśubhakaraṇaparityāgayoḥ tāratamyaṃ dyotayati / hiśabdena tatra pramāṇaprasiddhim / pramāṇāni tu daśakalpamityādīni prāgudāhṛtānyeva / tenaivetyasya pramāṇasya niravakāśatāmāha / prāṅmokṣasādhanānāṃ tāratamyānmokṣatāratamyamuktam / idānīṃ tu jñānena niścitamokṣāṇāmapi śubhāśubhakaraṇaparityāgatāratamyāducyata iti bhedaḥ / vipakṣe bādhakamāha- tāratamyamiti /

*11,294*

tāratamyaṃ na cenmuktau kutaḥ kuryuḥ śubhaṃ punaḥ // MAnuv_3,4.187ab //

NYĀYASUDHĀ: punariti jñānottaram / yadi brahmādyā muktau tāratamyavanto na syustadā jñānamātreṇa mokṣasya prāptaprāyatvājjñānottarakālaṃ śubhaṃ na kuryuḥ / aśubhaṃ ca na parityajeyurityatharḥ /

viparyayaparyavasānamāha- kṛcchreṇeti //

kṛcchreṇāpi tapo jñānaṃ karmāpyete caranti hi // MAnuv_3,4.187cd //
bibhyati smāśubhānnityaṃ sakāmāśca śubhe sadā // MAnuv_3,4.188ab //

NYĀYASUDHĀ: tapo jñānaṃ karmāpītyanena śubhamityuktaṃ bhavati / jñānamiti śravaṇādikamucyate / karmeti yajñādi ete jñāninaḥ kṛcchreṇāpītyādiviśeṣaṇānāṃ phalamanupadameva jñāsyate / sakāmāśca śubhe sadetyekasya tapaādeścaraṇakāle tapaādyantaraṃ kāmayanta ityarthaḥ / tasmājjñānottarakālānuṣṭhitena vicitreṇa śubhena vicitrāmānandabuddhiṃ prāpnuvantīti śeṣaḥ /

*11,295*

bhavedetadyadi jñānottarakālakṛtānāṃ śubhānāṃ phalavattvaṃ syāt / na caivam /

teṣāṃ karmasvanadhikārāt /
anadhikāriṇā ca kṛtaṃ viphalamiti prasiddhameva /
anuṣṭhānaṃ tvanyathāpyupapadyate /
te hi prāgjñānodayādādaranairantaryābhyāṃ śubhānyanuṣṭhitavantastatsvābhāvyamāpannā jñānodayānantaramapyanutiṣṭhantītyāṅkaya pariharati- naceti //

na ca svabhāva evāyaṃ bhayapūrvapravṛttitaḥ // MAnuv_3,4.188cd //

NYĀYASUDHĀ: ayaṃ jñānināṃ śubhācaraṇarūpaḥ / akaraṇe pratyavāyo bhaviṣyatītyevaṃ bhayapūrvapravṛttitaḥ kṛcchreṇaivācaraṇācca, śubhasyaiveti prekṣāpūrvamaśubhaparityāgenetyarthaḥ /

*11,296*

kṛcchreṇācaraṇāccaiva śubhasyaiva punaḥ punaḥ // MAnuv_3,4.188ef //

NYĀYASUDHĀ: etena kṛcchreṇāpītyādiviśeṣaṇaphalamuktaṃ bhavati / nahi svabhāvakṛtā pravṛttirevaṃ bhavitumarhati /

*11,297*

nanvete prāganuṣṭhānakāle bhayapūrvaṃ kṛcchreṇāśubhaparityāgenaivānuṣṭhitavantaḥ /
ataḥ tatsvabhāvā eva saṃvṛttāra idānīmapi tatsvābhāvyena tathaiva kurvantītyaṅgīkāre ko doṣa ityāśaṅkayāha- tādṛśo 'pīti //

tādṛśo 'pi svabhāvaścedajñasyāpi bhavet tathā // MAnuv_3,4.189ab //

NYĀYASUDHĀ: bhayapūrvapravṛttyādirūpo 'pi /

jñāninastāvadanuṣṭhāne 'jñebhyo na viśiṣyante /
tatra jñānināṃ śubhapravṛttiḥ pūrvatarapūrvatamasvabhāvabalāyātaiva natu phalavatītyaṅgīkurvāṇaṃ prati yadi kaścid brūyāt ajñānināmapi śubhā pravṛttiḥ pūrvatarapūrvamasvabhāvagataiva na tu phalavatī viśeṣābhāvāditi, tadā kiṃ vācyamiti /
pratibandīṃ mocayitumāśaṅkate- phalavattva iti //

phalavattve pramāṇaṃ cet tatra jñasya samaṃ hi tat // MAnuv_3,4.189cd //

NYĀYASUDHĀ: ajñānināṃ karmaṇo 'stīti śeṣaḥ / sāmye hi pratibandīgrahaḥ / naca tadatrāsti / yato 'jñānikṛtakarmaṇāṃ saphalatve"karmajaṃ buddhiyuktā hi'; ityādikaṃ pramāṇamasti /

upalakṣaṇaṃ caitat /
adhikāriṇaścaite vidhigocarāścetyapi draṣṭavyam /
nahyevaṃ sati svabhāvakalpanāvakāśo 'stīti /
evaṃ tarhi jñāniṣvapi na svabhāvakalpanā yuktetyāśayavānāha- tatreti //

tatra karmaṇaḥ phalavattve / tat pramāṇam / atrāpyadhikārādikamupalakṣaṇīyam /

*11,298*

kiṃ tatpramāṇamityatastaddarśayati- niṣkāmamiti /

niṣkāmaṃ jñānapūrvaṃ ca nivṛttamiha cocyate /
nivṛttaṃ sevamānastu brahmābhyeti sanātanam // MAnuv_3,4.190 //

NYĀYASUDHĀ:

iha pravṛttanivṛttayormadhye /
abhyeti atiśayenaiti /
ānandodrekasāhityena mukto bhavatītyarthaḥ /
etatsmṛtivākyārthavivaraṇāya vākyāntaraṃ paṭhati- śubheneti //

śubhenānandavṛddhi syādghrāsaścaivāśubhena hi /
jñānino 'pi yatastena kartavyaṃ śubhameva taiḥ // MAnuv_3,4.191 //

NYĀYASUDHĀ: hyāsaścānandasya /

śubhameva kartavyamaśubhaṃ tyājyaṃ ca /
anena vidhisadbhāvo 'pi siddhaḥ /
tato 'dhikāraśca /
atra śrutimapyāha- upāsta iti //

upāste sa ya ātmānaṃ kṣīyate nāsya karma ha /
asmāddhayevātmano yadyat kāmayet sṛjate ca tat // MAnuv_3,4.192 //

*11,298f.*

NYĀYASUDHĀ: anena"sa ya ātmānameva lokamupāste na hyasya karma kṣīyate 'smāddhayevātmano yadyatkāmayate tattatsṛjate'; iti śrutimupādatte / ātmānaṃ paramātmānam / lokaṃ sarvāśrayam / upāste kāraṇena kāryopalakṣaṇaṃ paśyatītyarthaḥ / sa vidvānmukto bhūtvā yadyatkāmayate tattatkarmāsmāddhayevātmano 'syātmanaḥ prasādena sṛjate /

*11,299*

avidvān bahukarmāpi hyantavat phalamāpnuyāt // MAnuv_3,4.193ab //

NYĀYASUDHĀ: avidvānityanena"yadyapyanevaṃvinmahatpuṇyaṃ karma karoti taddhāsyāntataḥ kṣīyata eva'; iti śrutimupādatte / anayā cārthājjñānikarmaṇaḥ sāphalyaṃ siddhayati / upari copayogo bhaviṣyati /

yadeva vidyayā kuryāt tadeva hyativīryavat /
ityādivākyasāmarthyāt tāratamyaṃ vimuktigam // MAnuv_3,4.193c-f //

NYĀYASUDHĀ: yadevetyanena"yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati'; iti śrutimupādatte / vidyayā brahmasākṣātkārapūrvakamupaniṣadā svayogya(m)yā vīryavattaramadhikaphalamityādivākyasāmarthyājjñānikṛtakarmaṇāṃ phalavattvaṃ tāvatpratīyate / tatasteṣāṃ vaicitryādvimuktigaṃ tāratamyaṃ ca siddhamityarthaḥ /

*11,300*

syādetat /
naitāni vākyāni jñānikarmaṇāṃ sāphalyaṃ pratipādayanti /
sa ya ātmānamityatra tāvadupāsakakarmaṇāmakṣayaphalatvaśravaṇāt /
itaratra ca jñānavidyāśabdayoḥ parokṣajñānārthatvasyāpyupapatterityāśaṅkāṃ pariharati- naceti //

nacātropāsakasyaiva phalamakṣayamucyate // MAnuv_3,4.194ab //

NYĀYASUDHĀ:

atra vākyeṣu /
phalaṃ karmaṇām /
tathā jñānādipadaṃ parokṣajñānārthatayā na vyākhyeyamityapi grāhyam /
kuto netyata āha- nahīti //

na hi jñānaṃ vinā kvāpi phalasyākṣayatā bhavet // MAnuv_3,4.194cd //

NYĀYASUDHĀ: jñānaṃ brahmasākṣātkāram / kvāpi mokṣe 'nyatra ca / phalasya karmaṇām /

idamuktaṃ bhavati / brahmasākṣātkārarahitenopāsakena kṛtāni karmāṇyakṣayaphalāni kena prakāreṇeti cintyam / kimakṣayaṃ mokṣaṃ kurvantīti / uta svargādikam / nādyaḥ / nānyaḥ panthā iti śrutivirodhāt / na dvitīyaḥ / puṇyacito lokaḥ kṣīyata iti svargādiphalānāṃ kṣayitvaśravaṇāt / "anevaṃvinmahatpuṇyaṃ karma karoti'"tadeva vīryavattaraṃ bhavati'; ityudāhṛtaśrutivirodhaśca pakṣadvaye 'pi / tadevamajñapakṣe vākyārthānupapatterupāsakapadasya jñānyupalakṣakatvameva yuktam / tathā brahmābhyetīti śravaṇājjñānapadasya sākṣātkāravācitvameva yuktamiti / ata eva vākyasāmarthyādityuktam / yadyapi paśyannapīmamātmānamityādyāḥ spaṣṭārthāḥ śrutayo 'tra santi / tathāpi mīmāṃsārthametāsāmudāharaṇam /

*11,301*

nanvajñapakṣe 'pi nānupapattiḥ /
upāsakena kṛtāni khalvasaṅkalpitaphalāni karmāṇi jñānamupajanayanti /
karmaṇā jñānamātanotīti śruteḥ /
jñānena mokṣo bhavatītyajñakṛtakarmaṇāmapi jñānadvāreṇākṣayaphalatvopapatterityāśaṅkayāha- jñāneti //

jñānadvāreṇa cet tasya nāsmatpakṣapratīpatā // MAnuv_3,4.194ef //

NYĀYASUDHĀ: karmaphalasyākṣayateti vartate / tasya parakṛtavyākhyānasya / asmatpakṣapratīpatā muktatāratamyavirodhitā / pratyuta tadanukūlataiva / muktau tāratamyamasahamānena khalvevamanyathā vyākhyānaṃ kriyate tanmuktatāratamyameva sādhayati / karmāṇi hi jijñāsavo vicitrāṇi kurvanti / taiśca jāyamānena jñānena vicitreṇaiva bhāvyam / anyathā kṛtaviprāṇākṛtābhyāgamāpatte / vicitreṇa jñānena vicitra eva mokṣo bhāvanīyaḥ / pūrvoktādeva hetoriti / tadevaṃ svamatavirodhiparānukūlamanyathāvyākhyānaṃ na kāryameva / tathā cāsmadvayākhyāne sthite prakṛtaṃ yuktamiti /

*11,302*

astu vānyathāvyākhyānaṃ yuktam /
tataścaiteṣāṃ vākyānāṃ prakṛtāsādhakatvam /
evamapi jñānottarakarmaṇo mokṣāntargataphalahetutāyāḥ pramāṇāntareṇa siddhermuktatāratamyaṃ na hātuṃ śakyamityabhyupagamavādenāha- jñānottarasyeti //

jñānottarasyaivamapi hyakṣayatvaṃ ... // MAnuv_3,4.195ab //

NYĀYASUDHĀ:
karmaṇo 'kṣayatvamakṣayamokṣānupraveśiphalatvaṃ siddhayati /
kathamityata āha- naceti //

... nacānyathā // MAnuv_3,4.195b //

NYĀYASUDHĀ: prakārāntarābhāvāt / pariśeṣapramāṇāditi yāvat / etena jñānottarasya karmaṇaḥ sāphalye 'pi tasya phalasya mokṣānupraveśitāyāṃ pramāṇābhāvānna mokṣatāratamyasiddhirityapi pratyuktam /

*11,303*

pariśeṣameva darśayati- pūrveti //

pūrvabhāviśubhānāṃ hi jñānenaiva kṛtārthatā // MAnuv_3,4.195cd //

prārabdhānāṃ tu bhogena tajjñānottarakarmaṇām / muktāvanupraveśaḥ syādanyathā tatkṛtirnahi // MAnuv_3,4.196 //

NYĀYASUDHĀ: jñānikṛteṣu karmasvetā vidhāstāvatsambhavanti / jñānārthatvaṃ vā bhogārthatvaṃ vā vyarthatvaṃ veti / tatra jñānikarmaṇāṃ jñānārthatvaṃ tāvannopapadyate / pūrvabhāviśabhaireva jñānasya kṛtatvāt / tatra hetuḥ pūrvabhāvīti / jñānātpūrvabhāvināṃ śubhānāṃ yasamājjñānenaiva kāryeṇa kṛtārthatā nānyena / teṣāṃ kāryāntarābhāvāt / jñānārthatvābhāve vaiyarthyaṃ syādityarthaḥ / pūrvajātaṃ prati paścādbhāvinaḥ kāraṇatvāyogācca / nāpi bhogārthatvam / prācīnaprārabdhakarmabhireva bhogasya jāyamānatvāt / tatra hetuḥ prārabdhānāṃ ca karmaṇāṃ bhogenaiva kṛtārthateti / pūrvavattātparyam / vaiyarthyanirāsaheturanyatheti / jñānikarmaṇāṃ vyarthatve tadanuṣṭhānaṃ na syāt / nahi prekṣāvanto vyarthaṃ (karma) kurvanti / karaṇasvābhāvyāditi cet / abuddhipūrvatāprasaṅgāt / lokasaṅgrahārthamiti cenna / tatprayojanasyāpi vācyatvāt / īśvaravaditi cenna / muktāvapi prasaṅgāt / pariśeṣaphalakathanaṃ tattasmājjñānottarakarmaṇāṃ muktāvanupraveśo muktigatānandavṛddhayarthatvaṃ syāditi /

*11,304*

pūrvabhāviśubhāni jñānārthānītyuktam /
tatra sarveṣāṃ jñānārthatāyāṃ prasaktāyāṃ viśeṣamāha- jñānādīti //

jñānāt pūrvāṇi sarvāṇi śubhāni jñānasiddhaye /
akāmyāni ... // MAnuv_3,4.197a-c //

NYĀYASUDHĀ:
jñānātpūrvāṇyakāmyānyeva śubhāni karmāṇi puṇyakarmāṇi jñānasiddhaye bhavanti na tu kāmyāni /
śubhānīti viśeṣaṇasya kṛtyamāha- niṣiddhānīti //

... niṣiddhāni jñānarodhāya bhuktaye // MAnuv_3,4.197cd //

*11,305*

NYĀYASUDHĀ: jñānānutpāda utpannasyāpyabhibhavo vā jñānarodhaḥ / bhuktaye duḥkhasya / evaṃ kāmyasyāpi viniyogo jñātavyaḥ / etacca(ca)turthe vyutpādanīyam /

*11,306*

nanu yathākāmyāni śubhānīti ca viśeṣaṇamupādīyate tathā nityanaimittikavyatiriktānītyapi viśeṣaṇamupādeyam /
nityāderapi pratyavāyaparihārāthartvena jñānakāraṇatvābhāvādityata āha- yogyatāyā iti //

yogyatāyā balād yacca śubhabāhulyamāditaḥ /
jñānabāhulyamevaitat kuryānnānyasya ... // MAnuv_3,4.198a-d //

NYĀYASUDHĀ: yogyāta brāhmaṇatvādirūpā pitṛmaraṇādirūpā ca / ādito jñānātpūrvaṃ kṛtam / anyasya pratyavāyamātraparihārasya / "ādhyānāya prayojanābhāvāt'; ityatrāsyārthasya samarthitatvānneha heturuktaḥ / atra yogyatāyā balācchubhamāditaḥ kṛtametacca jñānameva kuryāditi ca vaktavye yadubhayatra bāhulyagrahaṇaṃ kṛtaṃ tattasya nāsmatpakṣapratīpatetyuktaprapañcanārthamiti /

*11,308*

atra"puruṣārtho 'taḥśabdād'; ityādinā jñānasya mokṣasādhanatvamuktam /
atra ca karmatāratamyājjñānatāratamyaṃ jñānatāratamyānmokṣatāratamyamiti vadatā ca sūcitam /
jñānapadaṃ cāvabodhamātrasya pratipādakamiti pratītinirāsārthamāha- jñānasyeti //

jñānasya bhaktibhāgatvād bhaktirjñānamitīryate // MAnuv_3,4.199ab //

NYĀYASUDHĀ: asmiñchāstre yatra yatra jñānasya mokṣasādhanatvamucyate tatra tatra jñānamiti padena bhaktirīryate lakṣyate / kutaḥ / sambandhāt / jñānasya bhaktibhāgatvāt / māhātmyajñānasnehasamudāyo hi bhaktirityuktam / tato jñānaṃ bhakterbhāga ekadeśaḥ / tathā caikadeśaikadeśitvalakṣaṇātsambandhādityuktaṃ bhavati / ekadeśenaikadeśilakṣaṇā ca da(śama)śāmātraṃ dattamityādau prasiddhaiva /

*11,311*

prakārāntaramāha- jñānasyaiveti //

jñānasyaiva viśeṣo yad bhaktirityabhidhīyate // MAnuv_3,4.199cd //

NYĀYASUDHĀ: yadyadā jñānasyaiva viśeṣaḥ snehādisāhityalakṣaṇo dharmo bhavati tadā sa piṇḍo bhaktirityabhidhīyate / etaduktaṃ bhavati /

jñānaṃ snehaśca bhakteraṃśau /
tatraikenāṃśenāṃśāntarasyopalakṣaṇam /
tathācāhajallakṣaṇayā bhaktireva sidhyatīti /
ekadeśāntareṇaikadeśāntarasyopalakṣaṇe dṛṣṭāntamāha- parokṣatveti //

parokṣatvāparokṣatve viśeṣau jñānagau yathā // MAnuv_3,4.200ab //

NYĀYASUDHĀ:
yathā jñānasya parokṣatvāparokṣatvalakṣaṇau dvau dharmau /
tatra tamevaṃ vidvāniti parokṣajñānasya mokṣasādhanatve 'bhihite parokṣatvenāparokṣatvaṃ lakṣyata ityarthaḥ /
dārṣyāntikaṃ daśaryati- snehayogo 'pīti //

snehayogo 'pi tadvat syād viśeṣo jñānagocaraḥ // MAnuv_3,4.200cd //

NYĀYASUDHĀ: snehaścāsau yoga upāyaśceti snehayogaḥ / snehena yogaḥ sambandha iti vā / tata e(kenai)kadeśenaikadeśāntaralakṣaṇā ca syāditi śeṣaḥ /

*11,313*

lākṣaṇikaprayoge sūtrakārasya kiṃ prayojanamityata āha- ityabhiprāyata iti //

ityābhiprāyataḥ prāyo jñānameva vimuktaye /
vadanti śrutayaḥ ... // MAnuv_3,4.201a-c //

NYĀYASUDHĀ: dvividhalakṣaṇābhkimayeṇa śrutayaḥ tarati śokamātmavidityādyāḥ / idamuktaṃ bhavati / dvividhā lakṣaṇā bhavati rūḍhārūḍhabhedāt / tatra dvitīyāyāṃ prayoktuḥ prayojanānusandhānena bhāvyam / na tvādyāyāmabhidhātulyāyām / iyaṃ ca rūḍhalakṣaṇā / śrutiṣu prāyikavyavahārādarśanāt / ataḥ kiṃ prayojanānveṣaṇeneti /

*11,314*

bhaktiśabdo māhātmyajñānapūrvakasya snehasya vācaka ityuktaṃ tathā jñānaśabdo bhaktyartha iti / tadubhayamapyanupapannam /

bhaktijñānābhyāṃ mokṣo bhavatītyapi darśanāt /
tatra bhaktiśabdasyoktārthatve jñānagrahaṇavaiyarthyāt /
(tasya tatrāntarbhūtatvāt) /
jñānapadasya cobhayārthatve bhaktigrahaṇavaiyarthyādityata āha- so 'yamiti //

... so 'yaṃ viśeṣo 'pi hyudīryate // MAnuv_3,4.201cd //
bhaktirjñānamiti kvāpi ... // MAnuv_3,4.202a //

NYĀYASUDHĀ: kvāpi bhaktirjñānamiti padābhyāṃ so 'yaṃ snehalakṣaṇo bodhalakṣaṇaśca viśeṣo 'pyudīryate / na tūkta evārtha iti niyamastasmānnānupapattiḥ / yatra bhaktijñāne(jñānaṃ) sahocyate tadā punaruktiprasaṅgādbhaktipadaṃ svārthaikadeśatyāgena snehāṃśasya lakṣakam / natu mukhyārthaniṣṭham / jñānapadaṃ cānupapattyabhāvānmukhyārthameva natu lakṣakamiti bhāvaḥ /

nanu vinā snehājjñānamātreṇa yadi muktiranupapannā syāt / tadā jñānapadasya lakṣakatvamāśrayaṇīyam / nacaivam /

puruṣārthasya bhaktyekasādhyatve pramāṇābhāvāt /
dveṣiṇāmapi śiśupālādīnāṃ mokṣadarśanācca /
dveṣiṇaḥ snigdhā ityasya ca vipratiṣiddhatvāt /
ato 'nupapannaṃ lakṣaṇāśrayaṇamityato dveṣasya mokṣasādhanatvaṃ tāvannirākaroti- na hīti //

... na hi dveṣayutā dṛśiḥ /
puruṣārthāya bhavati sarvaśrutivirodhataḥ // MAnuv_3,4.202b-d //

*11,315*

NYĀYASUDHĀ: atra dveṣasya puruṣārthasādhanatva niṣiddhayate / dṛśiriti tu prasaṅgāduktam / jñānasyāvaśyakatāmupādāya snehanirāsāya hi paraḥ pratyavasthitaḥ / kaimutyārthaṃ vā / māhātmyajñānamapi na dveṣayuktaṃ mokṣahetuḥ / kimuta kevalo dveṣa iti / yathoktam / "naiṣkarmyamapyacyutabhāvavarjitaṃ na śobhate jñānamalaṃ virañjanam'; iti /

*11,316*

dveṣasya muktisādhaśratvāṅgīkāre kathaṃ sarvaśrutivirodha ityatastāvadekāṃ śrutiṃ paṭhati- cetanasyeti //

cetanasya dvayaṃ bhogyaṃ saṃsāro muktireva ca /
saṃsārastrividhastatra svargo madhyamadhastathā // MAnuv_3,4.203 //

muktiśca dvividhā tatra sukhaṃ nityaṃ tathāparam /
nityaduḥkhamiti jñeyaṃ sādhanaṃ saṃsṛtāvapi /
kāmyaṃ karma niṣiddhaṃ ca sājñānamiti niścayaḥ // MAnuv_3,4.204 //

dveṣo bhaktiśca muktau tu muktidvayavidhāyakam / iti paiṅgiśruterdveṣo naiva sanmuktikāraṇam // MAnuv_3,4.205 //

NYĀYASUDHĀ: jīvajātasya / dvayameva / tatra muktisaṃsārayormadhye / madhyaṃ mānuṣatvam / adho narakādi / nityaṃ sukhamekaṃ muktitvena jñeyam / tathā nityaduḥkhamaparamiti jñeyam / saṃsṛtau saṃsṛtiviṣaye, sādhanamapi dveṣo bhaktiśceti yogyatayā sambandhaḥ / vidhāyakaṃ kārakam / nityasukharūpā sanmuktiḥ / iti jñāyata iti śeṣaḥ /

*11,317*

sanmuktikāraṇatvasyāpratiṣedhātkathamevamucyata ityata āha- asaditi //

asanmukteḥ kāraṇaṃ ca ... // MAnuv_3,4.206a //

NYĀYASUDHĀ: nityaduḥkhasvarūpāṇāṃ mukteḥ kāraṇatvena tāvad dveṣa uktaḥ /

tena sanmuktikāraṇaṃ na bhavatīti jñāyate virodhāditi /
nanvasyāṃ śrutau muktiviṣayau bhaktidveṣau sadasanmuktikāraṇatvenocyeta /
viṣṇuviṣayau tu prakṛtau /
ataḥ kiṃ kena saṅgatamityata āha- muktāviti //

... muktāvityatra keśavaḥ /
muktiśabdodito ... // MAnuv_3,4.206bc //

*11,318*

NYĀYASUDHĀ:

muktāvityatra saptamyante pade muktīti prātipadikenoditaḥ /
kevalaṃ muktiśabdodita ityukte muktidvayetyatrāpi prāptiḥ /
ato muktāvityatretyuktam /
kena nimittenetyata āha- mokṣamiti //

... mokṣaṃ svabhaktānāṃ karoti yat // MAnuv_3,4.206cd //

NYĀYASUDHĀ: mucḷ mokṣaṇa ityasmātstrayāṃ ktiniti ktinpratyayaḥ / sa ca bahulagrahaṇātkartaryapi bhavati / yadvā karotīti karaṇe kartṛtvopacāraḥ / mucyate 'neneti muktirita karaṇe ktinpratyayaḥ / JOSHI-32

*11,319*

dveṣasya mokṣasādhanatvāṅgīkāre yuktivirodhaṃ cāha- dveṣato 'pīti //

dveṣato 'pi vimuktiścenmahātātparyarodhanam // MAnuv_3,4.207ab //

NYĀYASUDHĀ:
na kevalaṃ bhaktyā kintu dveṣato 'pi viśiṣyā muktiścedaṅgīkriyate tadā yatsarvaśrutyādīnāṃ bhagavadguṇotkarṣa eva mahātātparyaṃ tadviruddhamāpadyeta /
kathamityata āha- bhaktyeti //

bhaktayā prasannato devānmuktirityeva tadguṇān /
vadanti śrutayaḥ sarvāḥ purāṇānyāgamā api // MAnuv_3,4.207c-f //

NYĀYASUDHĀ: anye 'pyāgamāḥ / śrutyādayo muktiprayojanāḥ parameśvaraguṇaviṣayāśceti tāvatprasiddham / tatra sambandho 'yameva / yadbhagavata eva jīvānāṃ muktiḥ / sā ca prasannādeva / prasādaśca bhaktyaiva / bhaktiśca guṇajñā(nādeve)na evetyevaṃ śrutyādyāstadguṇānvadantīti / tathāca kathaṃ dveṣato muktyaṅgīkāre na mahātātparyavirodhaḥ /

*11,320*

bhaktermokṣasādhanatvamanena gamyate /
naca tadasmābhirapākriyate /
kintu bhaktivad dveṣasyāpītyata āha- yadīti //

yadi dveṣeṇa muktiḥ syād vaktavyo doṣasañcayaḥ // MAnuv_3,4.208ab //

NYĀYASUDHĀ: tadā dveṣotpādanārthamiti śeṣaḥ / nacaivam / guṇamātrapratipādanasya pratipāditatvāt / tato mokṣārthaṃ pravṛtto vedādirguṇāneva pratipādayanmokṣasya bhaktimātrasādhyatvamabhipraitīti gamyata iti bhāvaḥ /

nanu dveṣāccaidyādayo nṛpā ityādīni dveṣasyāpi mokṣasādhanatāṃ pratipādayanti vākyāni santi /
tatkathaṃ dveṣasya muktisādhanatvābhāva ityata āha- smartavya iti //

smartavyo bhagavān nityamityarthenaiva hi kvacit /
dveṣādiva guṇānāha purāṇe kruddhavākyavat // MAnuv_3,4.208c-f //

NYĀYASUDHĀ: purāṇe kvacitpradeśe / bhagavānnityaṃ smartavya ityabhiprāyeṇaiva dveṣānmuktimāheva purāṇakṛditi sambandhaḥ / tasmānnoktavirodha iti herarthaḥ /

*11,320f.*

idamuktaṃ bhavati / purāṇavākyaṃ dveṣasya muktisādhanatvaṃ pratipādayadivāpātato yadyapi pratīyateta / tathāpi tanna tadabhiprāyam / kintu mumukṣuṇā bhagavansarvadā smartavya iti tasyābhiprāyaḥ / yathā"vṛddhau ca mātāpitarau sādhvī bhāryā sutaḥ śiśuḥ / apyakāryaśataṃ kṛtvā bhartavyā manurabravīt'; ityatra nākāryakaraṇe tātparyaṃ kintu sarvathā bhartavyatve, tathehāpīti / guṇānāheti tātparyāntaram / caidyādīnāṃ dveṣato muktiṃ pratipādayadvākyaṃ bhagavataḥ kṛpālutvādīnguṇānāheti / śāpādinā dveṣiṇo 'pi caidyādyāstātkālikadveṣamanirūpya pūrvatanīṃ bhaktimevāpekṣya bhagavatā sūcitāḥ / aho kṛpālutvaṃ nirvikāratvaṃ satyasaṅkalpatvaṃ ca tasyetyatra tātparyaṃ teṣāṃ vākyānāmityarthaḥ / dvividhāni vākyāni, vaireṇa yannṛpataya ityādīni smaraṇapradhānāni teṣāṃ prathamā gatiḥ / dveṣāccaidyādaya ityādīni dveṣapradhānāni teṣāṃ dvitīyeti hṛdayam /

prathamavyākhyāne laukikadṛṣṭāntamāha- kruddhavākyavaditi / kruddhavākyasya yathā na pratīta evārthapramāṇyam kintvanyatra, tathaivetyarthaḥ /

*11,323*

etadvivṛṇoti- yatheti //

yathā kruddhaḥ pitā putraṃ maretyākṣepapūrvakam /
proktasyānyasya kṛtyarthaṃ vadatyevaṃ purāṇagam // MAnuv_3,4.209 //

vākyaṃ ... // MAnuv_3,4.210a //

NYĀYASUDHĀ: mareti prakṛtyantarasyaitadrūpam / "jīva vā mara vā sādho vyādha mā jīva mā mara'; iti prayogadarśanāt / ākṣepo nindā / svena proktasyānyasya kāryasya / pitā kiñcitputraṃ prati vidhatte idaṃ kurvīti / sa tu śramādibhīrurakurvāṇa evāvatiṣṭhate / tadā kruddhaḥ pitā bravīti / are jālma vaidhaveya mriayasveti / tasya vākyasya yathā na putramaraṇavidhāne tātparyaṃ kintu svavihitakaraṇe / tathāca dveṣeṇa smaraṇe muktirbhavatīti purāṇavākyasyāpi na dveṣasya muktisādhanatve tātpayarm / kintu smaraṇasya kartavyatāyāmiti /

*11,324*

iyaṃ ca vyañjanāvṛttiriti kecit /
tātparyavṛttirityapare /
vākyalakṣaṇā(a)numā(namityā)naṃ cetyācāryāḥ /
pratīta evārthaḥ kinna syādityata āha- śrutīti //

... śrutivirodhena svavirodhena cāñjasā /
bahvāgamavirodhācca na dveṣānmuktivācakam // MAnuv_3,4.210a-d //

NYĀYASUDHĀ: purāṇagaṃ vākyamiti vartate / śrutayo 'tītapāde 'tra codāhṛtāḥ / yatra dveṣasya muktisādhanatvamucyate tatraiva tadviruddhamucyata iti svavirodhaḥ / so 'pi hiraṇyakaśipuścetyādibhāgāvatavākyānāṃ paṭhitatvātpradarśita eva / añjasā mukhyayā vṛttyā / dveṣānmuktiṃ pratipādayanna bhavati /

*11,329*

āgamavirodhaṃ darśayati- tama iti //

tamo dveṣeṇa saṃyānti bhaktayā muktiṃ tathaiva ca / viṣṇau viṣṇuprasādena vilomatvena cāñjasā / iti ṣāḍguṇyavacanamapyuktārthaniyāmakam // MAnuv_3,4.211 //

NYĀYASUDHĀ: viṣṇau bhaktyā jātena viṣṇuprasādenaiva muktiṃ saṃyānti / tathā viṣṇau dveṣeṇa jātena vilomatvena viṣṇukopenāñjasā tamaḥ saṃyāntīti yojanā / caśabdau samuccayārthau / uktārthaniyāmakaṃ viṣṇubhaktireva muktisādhanaṃ na dveṣa ityasyārthasya niyāmakam / etadvākyasamākhyayā cetanasyeti śrutau muktāvitiśabdo viṣṇorvācaka iti siddhayati / tathāca dveṣo bhaktiścetyetad dvayaṃ sanmukteḥ kevalo dveṣastvasanmukteḥ kāraṇamityanyathāpratītirapāstā bhavati /

itaśca naitadvākyaṃ patītārthaparamityāha- mahātātparyeti //

mahātātparyarodhe ca kathaṃ vākyaṃ pramāṇatām /
yāti ... // MAnuv_3,4.212a-c //

*11,330*

NYĀYASUDHĀ: mokṣaprayojanānāṃ sarvāgamānāṃ bhagavadguṇeṣveva yanmahātātparyaṃ tadanyathānupapattyā bhaktireva muktisādhanaṃ na dveṣa ityavagamyate / ato mahātātparyavirodhena ca dveṣavākyaṃ pratītārthe kathaṃ pramāṇatāṃ yāti /

nanu śrutyādīnāṃ kathaṃ prābalyam / yena tadvirodhādidaṃ vacanaṃ svārthātpracyāvyate / ucyate / śruteḥ śrutitvād eva prābalyam / svavākyasya niravakāśatvāt / ata eva tatroktamañjaseti / itarāgamānāṃ ca bahutvena / ata eva bahvāgametyabhihitam / mahātātparyayuktervākyataḥ prābalyamupapādayitumāha sarveti /

... sarvārtharūpaṃ hi mahātātparyamiṣyate // MAnuv_3,4.212cd //

NYĀYASUDHĀ: sarveṣāṃ śāstrāṇāmananyārthatayā yadekārthapratipādakatvaṃ tadrūpamityarthaḥ /

*11,331*

kathamidaṃ labhyate / arthaśabdo mukhyaṃ pratipādyamāha /

"sata eva padātharsya'; iti yathā /
sa caikavacanāntaḥ /
tena ca tatpratipādakatvaṃ lakṣyata iti /
kathamayaṃ mahātātparyaśabdārtha ityata āha- vācakatvaṃ hīti //

vācakatvaṃ hi tātparyaṃ ... // MAnuv_3,4.213a //

NYĀYASUDHĀ:

tat paraṃ pratipādyaṃ yasya tattatparam /
tasya bhāvastātparyamitye(vamarthavā)vaṃ vācakatvaṃ pratipādakatvaṃ hi tātparyamucyate /
tasya ca mahacchabdena viśeṣaṇe yogyatayaiṣo 'rtho mahātātparyaśabdasya bhavatīti bhāvaḥ /
tataḥ kimityata āha- yadarthā iti //

... yadarthā akhilā ravāḥ /
so 'rthaḥ kathaṃ parityājya ekaśabdasya saṃśaye // MAnuv_3,4.213b-d //

NYĀYASUDHĀ: yo 'rtho yeṣāṃ te yadarthāḥ / ravā āgamāḥ / ekaśabdasya saṃśaye ekavākyasambandhini saṃśaye satyekaṃ sandigdhaṃ viruddhārthaṃ vākyamādāyetyarthaḥ /

etaduktaṃ bhavati / sarvāṇi vākyāni sambhūyānanyārthatayā yamekamarthaṃ pratipādayanti tadviruddhārthaṃ pratipādayattadavāntaravākyaṃ yaduṇlabhyate sāvakāśaṃ ca tanmahāvākyārthavirodhādanyathā kriyate na tu tadviruddho mahāvākyārthastyajyata iti tāvatprasiddham / mahāvākyasya pradhānatvādupakramādibhirniścitārthatvācca / avāntaravākyasyāpradhānatvātsandigdhārthatvācca / prakṛte tu bhaktireva muktisādhanaṃ na dveṣa iti sarvairvākyaiḥ sambhūya pratipādito 'rthaḥ / arthākṣi(akṣi)ptasyāpi pratipādyasyeva tadarthatvāt / dveṣānmuktiṃ pratipādayadekaṃ tadavāntaravākyaṃ sāvakāśaṃ coktaprakāreṇa / tasmādidameva bādhyata iti /

*11,334*

dveṣasya muktisādhanatvanirākaraṇamupasaṃharati- ata iti //

ato vijñānabhaktibhyāṃ puruṣārthaḥ paro bhavet // MAnuv_3,4.213ef //

NYĀYASUDHĀ: māhātmyajñānasnehābhyāmeva na tu dveṣeṇetyarthaḥ / mokṣa iti vaktavye paraḥ puruṣārtha iti vadatā jñānādikamapi dveṣiṇāṃ na bhavatīti sūcitam / jñānāderapi dharmādyapekṣayā parapuruṣārthatvāt /

*11,335*

evaṃ dveṣasya muktisādhanatvaṃ nirākṛtyedānīṃ bhakteḥ paramapuruṣārthasādhakatve pramāṇaṃ nāstīti yaduktaṃ tannirāsāya pramāṇāntaramāha- yasyeti //

yasya deve parā bhaktiryathā deve tathā gurau /
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ // MAnuv_3,4.214 //

bhaktyā jñānaṃ tato bhaktistato dṛṣṭistataśca sā /
tato muktistato bhaktiḥ saiva syāt sukharūpiṇī // MAnuv_3,4.215//

bhaktayā prasanno bhagavān dadyājjñānamanākulam /
tayaiva darśanaṃ yātaḥ pradadyānmuktimetayā // MAnuv_3,4.216 //

nāhaṃ vedairna tapasā na dānena nacejyayā /
śakya evaṃvidho draṣṭuṃ pradadyānmuktimetayā // MAnuv_3,4.217 //

bhaktayā tvananyayā śakya ahamevaṃvidho 'rjuna /
jñātuṃ draṣṭuṃ ca tattvena praveṣyuṃ ca parantapa // MAnuv_3,4.218 //

ityādivākyataścaiva so 'yamuktārtha īyate // MAnuv_3,4.219ab //

NYĀYASUDHĀ: yathā deve devayogyā tathā gurau guruyogyetyarthaḥ / anena jñānasya bhaktisādhyatvamucyate / bhaktyā jñānamityanena jñānādeḥ / jñānaṃ parokṣaniścayo jāyate / tato jñānātpakvā bhaktirbhavati / tato dṛṣṭistataśca sā paripakvā bhaktiḥ / tato mokṣānantaraṃ bhaktiravatiṣṭhate / sā sukharūpiṇyeva syānna phalavatī / bhaktyā prasanna ityanenāpīdamevocyate / jñānābhāve bhaktyābhāvādanākulamityuktam / tayaiva pakvayā etayā paripakvayā / vedairiti bhaktirahitaśravaṇādibhirityarthaḥ / na vidyate 'nyo viṣayo yasyāḥ sānanyā / "yādṛśī tatra bhaktiḥ syāttādṛśyanyatra naiva ceta / ananyabhakti sā jñeyā viṣṇāveva ca sā bhavet'; iti ca smṛtiḥ / vivakṣitastu sandhibharvatīti vacanācchakya ahamiti yujyate / tattvena yāthārthyena jñātum / ityādivākyataśceti caśabdena cetanasya dvayamityādīni pūrvodāhṛtavākyāni samuccinoti / vākyata eva na tvarthāt /

*11,337*

anumānenāpyuktamarthaṃ sādhayati- naceti //

na ca prasādamāpnoti dveṣād bhaktyā tamāpnuyāt /
iti dṛṣṭānusāritvamapyasminnartha īyate // MAnuv_3,4.219c-f //

*11,338*

NYĀYASUDHĀ: bhagavaddveṣādbhagavatprasādaṃ naivamāpnoti / bhagavadbhaktyā taṃ bhagavatprasādaṃ prāpnuyādityasminnarthe dṛṣṭānusāritvaṃ patyakṣadṛṣṭavyāptikānumānānusāritvamapīyate jñāyate /

etaduktaṃ bhavati / bhagavatprasādādeva mokṣa iti tāvanniṣyaṅkitam / bhagavatprasādo bhagavaddveṣasādhyo na bhavati / bhagavatprasādatvāt / yo yatprasādo nāsau taddveṣasādhyo yagā guruprasādaḥ / yadvā bhagavaddveṣo bhagavatprasādasādhanaṃ na bhavati / bhagavaddveṣatvāt / yo yaddveṣaḥ sa tatprasādasādhanaṃ na bhavati / yathā gurudveṣaḥ / athavā bhagavānsvadveṣiṇi na prasīdati prekṣāvatpuruṣatvāt devadattavat / yadvā bhagavaddveṣī bhagavatprītiviṣayo na bhavati bhagavaddveṣitvāt / yo yaddveṣī nāsau tatprītiviṣayaḥ / yathā sampratipanna iti dveṣasya prasādasādhanatve 'pāste muktisādhanatvamevāpāstaṃ bhavati / tathā bhagavatprasādo bhagavadbhaktisādhyo bhagavatprasādatvāt / yo yatprasādaḥ sa tadbhaktisādhyo yathā guruprasādaḥ / yadvā bhagavadbhaktiḥ bhagavatprasādasādhanaṃ bhagavadbhaktitvāt / yā yadbhaktiḥ sā tatprasādasādhanaṃ yathā gurubhaktiḥ / athavā bhagavānsvabhakte prasīdati prekṣāvatpuruṣārthatvāt / sammatavat / yadvā bhagavadbhakto bhagavatprītiviṣayo bhagavadbhaktatvāt / yo yadbhakto 'sau tatprītiviṣayaḥ / yathā gurubhakta iti / bhakteḥ prasādasādhanatve siddhe muktisādhanatvameva siddhaṃ bhavatīti /

nanvalaukike bhagavati lokadṛṣṭāntenaivamanumānaṃ na yujyate /
anyathāṇutvādiniyamasyāpyanumānāpatteḥ /
ato lokavilakṣaṇo dviṣyo 'pi prasīdatītyāṅgīkāre na bādhakamiti śaṅkāmāgamavākyena pariharati- ya iti //

ye pṛthag vihitā viṣṇorguṇā vedena sādaram /
ta eva dṛṣṭavailomyādaṅgīkāryā nacāparam // MAnuv_3,4.220 //

anyad dṛṣṭānusāreṇa vāsudeve 'pi gṛhyate // MAnuv_3,4.221ab //

NYĀYASUDHĀ:

pṛthag lokavailakṣaṇyena, sādaraṃ tātparyeṇa, dṛṣṭavailomyād dṛṣṭavailomyamanādṛtya /
aparaṃ vedānuktaṃ lokavilakṣaṇaṃ guṇajātaṃ naivāṅgīkāryam /
kintu vedoktādaṇutvamahattvayaugapadyāderanyadguṇajātam /
guṇā ityasya prayojanamucyate- doṣābhāva iti //

doṣābhāvāśca ye vedairuditā avihāya tān // MAnuv_3,4.221cd //

*11,339*

NYĀYASUDHĀ: doṣābhāvāśca ye vedairuditā avihāya tān // MAnuv_3,4.221ef //

anuktā apica grāhyā mahātātparyaśaktitaḥ / evaṃ bṛhatsaṃhitāvāk siddhānto hi tadīritaḥ // MAnuv_3,4.222 //

NYĀYASUDHĀ:
castvarthaḥ /
lokavilakṣaṇā avilakṣaṇāśceti śeṣaḥ /
mahātātparyaśaktita sati //

sarvathāpi doṣo bhagavati nāstītyatra sāmānyataḥ sarvaśāstrāṇāṃ tātparyasya nirṇītatvādityarthaḥ / vedānuktasyāprāmāṇikārthasya grahaṇamayuktamityāśaṅkāmanena nirācaṣṭe / viśeṣato 'nuktāvapi sāmānyataḥ siddheriti bhāvaḥ / tat tasmādīrito 'rthaḥ siddhāntaḥ prāmāṇikaḥ / yadvā bṛhatsaṃhiterito 'rtho hi siddhānta iti tatra bahumānamutpādayati /

*11,340*

evaṃ bhaktereva mokṣasādhanatvamupapāditam /
bhaktiśca kevalaṃ bhagavadviṣayaiveti pratītimapākartumāha- tāratamyeneti //

tāratamyena tadbhakteṣvapi bhaktirviniścayāt /
kartavyā ... // MAnuv_3,4.223a-c //

NYĀYASUDHĀ:
na kevalaṃ viṣṇau kintu tadbhakteṣu ramādiṣvapi, viniścayāt sarvathā, sā ca kriyamāṇā tāratamyenaiva /
kuta ityata āha- eṣāpīti //

... eṣāpi tadbhaktir ... // MAnuv_3,4.223c //

NYĀYASUDHĀ: yatastadbhakteṣu kriyamāṇaiṣāpi bhagavadbhaktirevātastadviṣaye 'pi bhaktiḥ kartavyā /

etaduktaṃ bhavati /
viṣṇubhaktistāvatkartavyetyupapāditam /
sā ca tadbhaktabhaktyaiva sāṅgā nānyatheti /
etadapi kuta ityata āha- loketi //

... lokavedānusārataḥ // MAnuv_3,4.223d //

*11,341*

NYĀYASUDHĀ: lokaśabdena lekasiddhavyāptimadanumānamucyate / vedaśabdenāgamamātram /

lokānusāritāṃ darśayati- yo hīti //

yo hi bhaktaḥ pradhāne syāt tadīyeṣvapi bhaktimān /
dṛśyate 'sau niyamato viparīto viparyaye // MAnuv_3,4.224 //

NYĀYASUDHĀ: pradhāne rājādau / viparyaye tadīyabhaktirāhitye / viparītaḥ pradhānabhaktirahitaḥ / niyamena dṛśyate / anenānvayavyatirekāvuktau / tathā cāyaṃ prayogaḥ / vimato bhagavadbhaktabhaktimānbhavet bhagavadbhaktyā puruṣārthabhāktvāt / yo yadbhaktyā puruṣātharbhāgyathā sammata iti /

nanu daityādayo brahmādiṣu bhaktimanto 'pi tadbhakteṣvindrādiṣu bhaktirahitā dṛśyante /
tato vyabhicāra ityata āha- vyabhicāra iti //

vyabhicāro yadi kvāpi bhaktihrāso 'tra kalpyate // MAnuv_3,4.225ab //

*11,342*

NYĀYASUDHĀ:
yadi kvāpi pareṇa vyabhicāraścodyate tadāsmābhiratra puruṣe bhaktihrāsaḥ kalpyate viphalabhaktitvamucyate /
tathāca vipakṣe viśiṣyasya hetorabhāvānna vyabhicāra ityarthaḥ /
kuta evaṃ kalpyata ityata āha- bhaktīti //

bhaktidoṣo hyasau yanna tadbhakteṣvapi bhaktimān // MAnuv_3,4.225cd //

NYĀYASUDHĀ: tadbhakteṣvapi bhaktimānneti yadasau pradhānabhaktereva doṣo hi / tena pradhānabhaktireva duṣyā na phalāyālamiti prasiddham / hiraṇyagarbhādibhirdaityādibhyo 'maratvādikaṃ sacchalameva dīyate mṛṣā na bhavatīti purāṇeṣu suprasiddhameveti / vedānusāritvaṃ tūttaratra pradarśayiṣyate /

tadbhaktabhaktiḥ kartavyetyetadanumānenopapādya sā ca tāratamyena kāryetyetadanumānena sādhayati- tāratamyeneti //

tāratamyena teṣvaddhā bhaktirdṛṣṭānusārataḥ /
viṣṇuprasādānusārāt kāryā doṣastadanyathā // MAnuv_3,4.226 //

*11,343*

NYĀYASUDHĀ: teṣu tadbhakteṣu kriyamāṇā bhaktiraddhā sarvathā tāratamyena kāryā / kutaḥ dṛṣṭānusarataḥ / tāratamyenetyasyaiva vivaraṇaṃ viṣṇuprasādānusārāditi / yasminnadhiko viṣṇuprasādastasminnadhiketyādi / tadanyathā sāmyena vaiparītyena ca karaṇe 'nartho bhavati /

dṛṣṭānusārata ityuktaṃ darśayati- sveti //

svaprītyanusṛtau prītirloke 'pyaddhaiva dṛśyate // MAnuv_3,4.227ab //

NYĀYASUDHĀ: atra svaśabdena rājādiḥ kathyate / tatprītyanusāreṇa tasya yasminyathā prītistadanusāreṇa bhaktikaraṇe sati tasminbhakte tasya rājādeḥ prītiraddhā niyamenaiva dṛśyate /

ayamatra prayogaḥ /
īśvaraḥ svaprītyanusāreṇa svabhakteṣu bhakteḥ prasīdati /
prekṣāvatpuruṣatvādrājavaditi /
anena prameyāntaramapi siddhamityāha- tāratamyeti //

tāratamyaparijñānamapyetenaiva sādhanam // MAnuv_3,4.227cd //

NYĀYASUDHĀ: etenaiva bhagavadbhakteṣu ramābrahmādiṣu tāratamyenaiva muktiḥ karaṇīyeti samarthitenaiva devatātāratamyaparijñānaṃ yatprāguktaṃ tadapi mokṣasya sādhanamiti siddham / na hyavidite tāratamye tāratamyānurodhena muktikaraṇaṃ sambhavati / anenaiva prakāreṇānumānasambhavāditi vātideśārthaḥ /

*11,344*

bhagavatprasādatāratamyānusāreṇa tadīyeṣu muktiḥ kāryetyatrāgamamapyāha- lakṣmīti //

lakṣmīviriñcavāṇīśagirijendrāṅgirassutāḥ /
sūryādayaśca kramaśo bhagavatprītigocarāḥ // MAnuv_3,4.228 //

teṣu bhaktiḥ krameṇaiva kāryā nityaṃ mumukṣubhiḥ // MAnuv_3,4.229ab //

NYĀYASUDHĀ:

tena bhagavatprītikrameṇaiva /
tiṣṭhatu kramasteṣu bhaktikaraṇameva kutaḥ /
bhagavatprītigocaratvādeva /
kāraṇāntaraṃ cocyate- sarve 'pīti //

sarve 'pi guravaścaite puruṣasya sadaiva hi // MAnuv_3,4.229cd //

tasmāt pūjyāśca namyāśca dhyeyāśca parito harim /
iti ṣāḍguṇyavacanādapyeṣo 'rtho 'vasīyate // MAnuv_3,4.230 //

haribhaktiḥ krameṇaiva tadīyeṣu harismṛtiḥ /
haristutistatsmṛtiśca tatstutirharipūjanam // MAnuv_3,4.231 //

tatpūjāvihitatyāga iti mukteḥ krameṇa hi /
niyamāt sādhanānyeva nityasādhyāni cākhilaiḥ // MAnuv_3,4.232 //

iti pravṛttavacanaṃ sādhanasya vinirṇaye // MAnuv_3,4.233ab //

NYĀYASUDHĀ: gurutvaṃ vidyāpravartakatvena prasiddhameva / pūjyāścetyādinā bhaktereva prapañcanaṃ hariṃ parito na tu pṛthak / vedānusārata iti yaduktaṃ tadapyanena daśirtaṃ bhavati / krameṇaiva tayīyeṣu bhaktistatsmṛtirityādau tacchabdena tadīyā ucyante / krameṇaiveti sarvatra sambaddhayate / krameṇeti hariviṣayāṇi bhaktyādīni mukhyasādhanāni tadīyaviṣayāṇi tvamukhyasādhanānītyarthaḥ / muktisādhanatvādakhilairmumukṣubhirnityasādhyāni / sādhanasya vinirṇaya iti sādhanavinirṇayākhye 'vāntaraprakaraṇe 'stītyarthaḥ /

etadeva vivṛṇoti- pravṛtta iti //

pravṛtte pañcarātre hi sādhanasya vinirṇayaḥ // MAnuv_3,4.233cd //

*11,345*

NYĀYASUDHĀ: pañcarātre pravṛttaṃ nāmāvāntaro granthaḥ / tatrāpi sādhanasya vinirṇayo nāma prakaraṇamastītyarthaḥ /

uktārtheṣvanumānāntarāṇyāha- harīti //

*11,346*

haridveṣo na śubhada ;saddveṣatvād yathā guroḥ / kramād bhaktirhariprītikāraṇaṃ tatpriyaupagā / bhaktiryato yathā svasminnityādyā yuktiratra ca // MAnuv_3,4.234 //

NYĀYASUDHĀ: saddveṣatvāt uttamapuruṣadveṣatvāt / vaiṣṇavairdaityādiṣu kriyamāṇe dveṣe vyabhicāraṃ vārayituṃ sadityuktam / gurordveṣaḥ / prāgdveṣasya bhagavatprasādasādhanatvābhāve sāmānyavyāptimāśritya bhagavaddveṣatvaṃ heturuktaḥ, atra tu śubhamātrasādhanatvābhāve viśeṣavyāptimevāśritya saddveṣatvamiti mahānbhedaḥ / kramādbhaktiriti / kramamanusṛtya ramādiṣu bhaktirdharmiṇītyarthaḥ / tatpriyopagā bhaktiryata iti / haripriyaviṣayabhaktitvādityarthaḥ / tatpriyānugacchati viṣayīkarotīti tatpriyopagā / yā yatpriyaviṣayā bhaktiḥ sā tatprītikāraṇāt / yathā svasminbhaktiḥ / atra svaśabdena devadatta ucyate / yathā rājapriye devadatte bhaktī rājaprītikāraṇamityarthaḥ / iha kramāditi pratijñāyāṃ viśeṣaṇaprakṣepeṇa bhagavadbhaktabhakteḥ kartavyatvaṃ tattāratamyasya cāvaśyakatvaṃ siddhayati / yadvānena prayogadvayaṃ sūcayati / bhāgavatabhaktirbhagavatprītikāraṇaṃ bhagavatpriyabhaktitvāditi / bhagavānrāmādiṣu tāratamyopetabhaktyaiva prasīdati / tāratamyenaiva tadviṣayaprītimattvāditi ca / yuktiśceti sambandhaḥ / atra prāgukte 'rthe /

kiṃ sāmānyavyāptyā, viśeṣavyāptirapyastītyāśayena prayogāntaramucyate- prādhānyeti //

prādhānyatāratamyānusāriṇī bhaktiruttamā /
prītidaiva hareryasmād bhaktiḥ sā svopagā yathā // MAnuv_3,4.235 //

iti vā ... // MAnuv_3,4.236a //

NYĀYASUDHĀ: uttamatvatāratamyānusāriṇī ramādiṣu bhaktirhareḥ prītidaiva / yasmātsottamā bhaktiḥ / śāstravihitabhaktitvādityarthaḥ / svopagā sā viṣṇuviṣayā bhaktiryathetyarthaḥ / iti vā anumātavyamiti śeṣaḥ / atrāpi pūrvavadviśiṣyasādhātpṛthakprayogadvayena vā sādhyadvayasiddhiḥ /

// iti ubhayaliṅgādhikārikādhikaraṇe //

*11,348*

[======= JNys_3,4.IV: phalaśrutyadhikaraṇa =======]

// atha phalaśrutyadhikaraṇam //

// oṃ svāminaḥ phalaśruterityātreyaḥ oṃ //

jñānaṃ mahāphalakāraṇamiti puruṣārthādhikaraṇe pratipāditam / jñānottaramanuṣṭhitaṃ varṇāśramakarma śamadamādikaṃ cānandātiśayakāraṇamiti stutyadhikaraṇe / tadetajjñānakarmādiphalaṃ kiṃ prerakatvāddevānāṃ bhavati uta kartṛtvāddevadattasyeti saṃśaye prathamasūtreṇa devānāmeveti pūrvapakṣayitvā /

"ārtvijyamityauḍulomistasmai hi parikriyate'; ityekadeśimatena siddhāntamabhidhāya"sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat'; iti paramasiddhānto 'bhihitaḥ /
tatra devānāṃ jñānādiphalamiti pūrvapakṣāṃśo grāhya eva /
avadhāraṇamātrameva tyājyam /
ataḥ pūrvapakṣasūtrārthaṃ vivṛṇoti- jñāneti //

svāminaḥ phalaśruter ity ātreyaḥ | BBs_3,4.44 |

... jñānakarmādiphalaṃ caiṣu kramopagam // MAnuv_3,4.236ab //

NYĀYASUDHĀ: phalaṃ ca devānāṃ bhavatīti śeṣaḥ / bhavaccaiṣu deveṣu kramopagaṃ krameṇaivopagacchati /

*11,349*

devadattenānuṣṭhitasya jñānādeḥ phalaṃ devānāṃ bhavatītyekā pratijñā /
bhavacca tatkrameṇaiva na tu sāmyena vaiparītyena veti dvitīyā /
tatrādyāyāṃ hetuṃ sūcayandvitīyamupapādayati- svātantryeti //

svātantryatāratamyena phalaṃ hi phalināṃ bhavet // MAnuv_3,4.236cd //

NYĀYASUDHĀ: phalināṃ phalabhājāṃ, svātantryatāratamyena svāmyatāratamyānusāreṇaiva hi phalena bhāvyam / natu sāmyena vaiparītyena vetyarthaḥ / brahmādayastāratamyenaiva phalavantastatra tāratamyenaiva svātantryādityuktaṃ bhavata / anena prathamapratijñāyāṃ svātantryahetuḥ sūcito bhavati yaḥ sūtre svāmipadenoktaḥ / yadyapi phalaprāptau tāratamyaṃ na sūtritam / tathāpi phalaprāptāvuktasya svāmitvahetoḥ sāmarthyena prāptamiti tadapyupapāditam /

yadi svātantryāddevadattānuṣṭhitajñānādiphalaṃ devānāṃ syāttarhi tadanuṣṭhitamithyājñānādiphalamapi prasajyetāviśeṣādityata āha- aśubhaṃ tviti //

*11,350*

aśubhaṃ tvaśubhe 'pyeṣāṃ svātantryāt prītito hareḥ /
ājñayā cānyagaṃ naiva bhogāya bhavati kvacit // MAnuv_3,4.237 //

NYĀYASUDHĀ: anyagamaśubhaṃ tveṣāṃ devānāṃ kvacidapi bhogāya na bhavati / kutaḥ / hareḥ prītito 'śubhe 'pyeṣāṃ svātantryādbhagavatprasādena maitadasmānprāpaditi nivāraṇe teṣāṃ sāmarthyasadbhāvāt / maitadetānprāpaditi harerevājñayā ca / anyagamiti vadatā svagataṃ tu bhavatīti sūcitam / anenāsati nivāraṇakāraṇa iti svāmitvaheturviśeṣito bhavati /

yaduktamaviśeṣāditi tadasiddham /
vyavasthāpakaśrutisadbhāvādityāha- puṇyameveti //

puṇyamevāmumāpānoti na devān pāpamāpnuyāt /
ityādiśrutayo mānamukte 'rthe ... // MAnuv_3,4.238a-d //

NYĀYASUDHĀ: anena"puṇyamevāmuṃ gacchati na ha vai devānpāpaṃ gacchati'; iti śrutimupādatte / amuṃ saptānnavidyopāsanena prerakatayā parapurapraveśinaṃ parakṛtaṃ puṇyamevāpnoti na pāpam / kutaḥ / devo hyasau jāto / nahi devānprāpnotītyarthaḥ / ukte 'rthe śubhameva bhavati nāśubhamityarthe /

*11,351*

vyavasthāpakāntaramāha- yuktaya iti //

... yuktayo 'parāḥ // MAnuv_3,4.238d //

NYĀYASUDHĀ: aparāḥ pūrvoktābhyām / ukte 'rthe mānamiti sambandhaḥ /

kāstā yuktaya ityatastā darśayitumāgamavākyaṃ paṭhati- upasaneti //

upāsanādharmaphalaṃ yato dehāntare sthitiḥ /
vāsudevājñayā caiva pūrvakarmānusārataḥ // MAnuv_3,4.239 //

prerayanti hi te jīvān puṇyapāpeṣu nityaśaḥ /
arāgadveṣataścaiva kathaṃ doṣānavāpnuyuḥ // MAnuv_3,4.240 //

haryājñākaraṇādeva puṇyamebhiravāpyate / haripūjeti coddeśāt kathaṃ na śubhamāpnuyuḥ // MAnuv_3,4.241 //

NYĀYASUDHĀ: yataḥ kāraṇāddehāntare sthitiḥ, parapuraṃ praviśya tatra puṇyapāpapreraṇaṃ, devānāṃ bhagavadupāsanājanitadharmaphalam / ataḥ kathaṃ pāpādikaṃ prerayanto 'pi doṣānavāpnuyuḥ / nahi sāttviko dharmo duḥkhaparyavasāyī / tattvavyāghātādityarthaḥ / parapure devānāṃ pāpādipreraṇaṃ na duḥkhahetuḥ / sāttvikadharmaphalatvāttattvajñānavadityuktaṃ bhavati / kiñca te devā vāsudevājñayaiva na tu svecchayā tattatkṛtapūrvakarmānusārata eva / ata evārāgadveṣato rāgadveṣau vinaiva nityaśo jīvānpuṇyapāpeṣu prerayanti hi yasmāttasmātkathaṃ doṣānavāpnuyuḥ / prabhorājñayāparādhānusāreṇa coraśāsakarājapuruṣavaditi bhāvaḥ / pāpādipreraṇena devānāmaśubhaṃ na bhavatītyeva kevalaṃ na, kintu haryājñānuṣṭhānājjyotiṣyomādyanuṣṭhātṛbhirivaibhirdevaiḥ puṇyamevāpyate / kiñca svavihitaparapreraṇe haripūjeyamiti coddeśātkathaṃ devā na śubhamāpanuyuḥ / ata ityupasaṃhāraḥ /

*11,352*

ato yathākramaṃ dharmajñānayoḥ phalamañjasā /
sarvaprāṇigataṃ devāḥ prāpnuvantyā viriñcataḥ // MAnuv_3,4.242 //

NYĀYASUDHĀ:

dharmajñānayoreveti yojyam /
prāpnuvanto 'pyāviriñcato yathākramaṃ prāpnuvantītyapūrvoktirnopasaṃhāraḥ /
anyagataṃ jñānādiphalaṃ devāḥ prāpnuvanti /
devagataṃ tu kathamityapekṣāyāmuktam- devā iti //

devā eva hi devānāṃ viśiṣṭā viniyāmakāḥ // MAnuv_3,4.243ab //

NYĀYASUDHĀ: devānāmapakṛṣṭānām / atastadīyajñānādiphalaṃ teṣāṃ bhavatīti śeṣaḥ / brahmā tviti āviriñcata ityuktasya vivaraṇam /

brahmā tvakhiladevānāṃ narāṇāṃ ca niyāmakaḥ /
ataḥ sarvaguṇāneṣa prāpanotyadhikamanyataḥ // MAnuv_3,4.243c-f //

NYĀYASUDHĀ: devādigrahaṇamupalakṣaṇam / adhikamiti kriyāviśeṣaṇam /

bhavatvanyagatajñānādiphalaprāptirdevānām /
tatrāpi tāratamye ko heturityata uktam- dravyeti //

dravyasvātantryavijñānaprayatnairadhikaṃ phalam /
devānāmanyagaṃ cāpi teṣu yad brahmaṇo 'dhikam // MAnuv_3,4.244 //

bṛhattantroditaṃ vākyaṃ hariṇā phalanirṇaye // MAnuv_3,4.245ab //

NYĀYASUDHĀ: dravyāṇīndriyādīni teṣu svātantryaṃ dravyasvātantryaṃ vijñānaprayatnau dharmādyutpānanimitte / adhikairiti śeṣaḥ / caśabdo 'nuktasamuccayārthaḥ / madhyamairdravyasvātantryādibhirmadhyamam / alpairalpamiti / teṣvapi deveṣu niravadhikadravyasvātantryamattvāditi hiśabdārthaḥ / phalanirṇaya iti tatrāpi prakaraṇaviśeṣoktiḥ /

dravyasvātantryādyatiśayātphalātiśaya ityuktasya vyāptiṃ darśayati- loke 'pīti //

loke 'pyetādṛśaguṇaiḥ phalādhikyaṃ hi dṛśyate // MAnuv_3,4.245cd //

NYĀYASUDHĀ: etādṛśaguṇairityadhikairdravyasvātantryādibhiḥ samuditāyāṃ kṛṣau, yasyādhikaṃ kṣetrādidravyasvātantryaṃ, yasya cā'vāpādau jñānaprayatnādhikyaṃ tasya phalādhikyaṃ dṛśyata ityarthaḥ / evaṃ madhyalpayorapyudāhatarvyam / anena svātantryatāratamyenetyuktamupapāditaṃ bhavati /

*11,354*

prasaṅgātpāpādiphalaṃ prerakāṇāmasurāṇāṃ tāratamyena bhavatītyāha- evañceti //

evañca kalipūrvāṇāmasurāṇāṃ mahat phalam /
aśubheṣu sadaiva syānmithyājñānādikeṣu hi // MAnuv_3,4.246 //

NYĀYASUDHĀ: mahāprerakāṇāṃ mahadityādītyarthaḥ / aśubheṣvaśubhanimittam / hiśabdena svātantryaṃ hetumāha / evamiti devadṛṣṭāntam / asurāṇāṃ ceti sambandhaḥ /

*11,355*

prāgukte 'rthe 'tra ca pramāṇāntaramāha- śubheti //

śubhāśubhaphalaṃ devā asurāśca samāpnuyuḥ /
krameṇaiva yathāśakti yathā ye ye prayojakāḥ // MAnuv_3,4.247 //

prerakā api pāpānāṃ na devāḥ pāpamāpnuyuḥ / iti prakāśikāyāṃ hi provāca harirañjasā // MAnuv_3,4.248 //

NYĀYASUDHĀ: yathāsaṅkhayena śubhāśubhaphalam / yathāśaktīti krameṇaivetyatra yuktiḥ / tasya vivaraṇaṃ ye ye yathā prayojakāstathā tatheti / prerakā ityasya pūrvavacchaṅkāparihāraśca /

*11,356*

// oṃ ārtvijyamityauḍulomistasmai hi parikriyate oṃ //

oṃ sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat oṃ //

evaṃ prapañcena pūrvapakṣamuktvā siddhāntasūtratātparyamāgamavākyenāha- yadyapīti /

ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | BBs_3,4.45 |

sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | BBs_3,4.47 |

yadyapyevaṃ surāṇāṃ ca daityānāṃ ca mahat phalam /
śubhāśubhebhya evañca kartuśca syād yathoditam // MAnuv_3,4.249 //

NYĀYASUDHĀ: evamuktaprakāreṇa yadyapi śubhāśubhebhyo jñānādibhyo bhavatphalaṃ surāṇāṃ ca daityānāṃ ca bhavatītyupapāditam / evaṃca tathāpi karturdevadattāderapi phalaṃ syādeva / āgame 'pyasyārthasya prakṛtatvādyadyapītyādi yujyate / etaduktaṃ bhavati /

devāsurāṇāṃ śubhāśubhaphalamityetāvadabhyupagamyate pramitatvāt /
teṣāmeveti tu na kṣamyate /
kintu karturapi bhavatīti /
kartuḥ phalāṅgīkāre yadu kiñcemāḥ prajā iti sāvadhāraṇaśrutivirodha ātreyavacanavirodhaśca syādityata uktam- mahaditi //

devādīnāṃ mahatphalaṃ kartustvalpam / alpasya casattvavivakṣā bahulamupalabdheti bhāvaḥ /

kutaḥ kartuḥ phalāṅgīkāra ityata āha- yathoditamita //

śrutismṛtisadbhāvādityarthaḥ / tāśca bhāṣyādāvudāhṛtā draṣṭavyāḥ /

*11,357*

yuktamapyāha- tasmāditi //

tasmānnirayamānuṣyasvargamuktyupabhoginaḥ /
mānuṣottamamārabhya ... // MAnuv_3,4.250a-c //

NYĀYASUDHĀ:
kartuḥ śubhāśubhaphalasadbhāvādeva mānuṣottamamārabhya devaparyantā daityaparyantāśca nirayādyupabhogina iti yujyate nānyathetyarthaḥ /
uktasyāpavādamāha- devāstviti //

... devāstu nirayaṃ vinā // MAnuv_3,4.250d //

asurāstu vinā muktiṃ tamo 'ndhamapi cāpnuyuḥ / iti tattvavivekoktaṃ svayaṃ bhagavatā vacaḥ // MAnuv_3,4.251 //

NYĀYASUDHĀ: anyaphalopabhoginaḥ / na kevalamasurāṇāṃ muktyabhāvaḥ kintvandhantamo 'pi cāpnuyuḥ /

etaduktaṃ bhavati / manuṣyottamāstāvannirayamānuṣyasvargamuktīḥ prāpnuvanti / devāśca mānuṣyasvargamuktīḥ / asurāśca svargamānuṣyanirayāndhatamasāni / naca nirayādīni nirnimittāni / naca svakṛtapāpādīni vinā nimittamasti / tasmātkarturapyasti śubhāśubhaphalaprāptirisita jñāyate / anyathā nirayādyabhāvaprasaṅgāt / naca vācyaṃ surāsurāṇāṃ kartṛtvaprayuktaphalābhāve 'pi preraṇanimittaphalasadbhāvānmuktyādyupapattiriti / devānāṃ mānuṣyaprāpterayogāt / daityānāṃ svargādipāpteranupapatteḥ / sarvathā manuṣyāṇāṃ nirayādiprāpterasambhavāditi / tadidamuktaṃ mānuṣottamamārabhyeti, manuṣyottamānāmāditvoktyā nirayādyanekaphaloktyā ca / vaco 'stīti śeṣaḥ / // iti phalaśrutyadhikaraṇam //

*11,359*

[======= JNys_3,4.V: anāviṣkārādhikaraṇa =======]

// atha anāviṣkārādhikaraṇam //

// oṃ anāviṣkurvannanvayāt oṃ //

jñānadānaṃ kimāviṣkāreṇa kāryamutānāviṣkāreṇeti saṃśaye pūrvavadatrāpi pūrvapakṣamatyantaheyatvābhāvātprapañcenāṃha- jñānadā apīti //

anāviṣkurvann anvayāt | BBs_3,4.50 |

jñānadā apicācāryā viśeṣāt phalamāpnuyuḥ // MAnuv_3,4.252ab //

NYĀYASUDHĀ: na kevalaṃ śiṣyāḥ kintu jñānadā ācāryā api jñānaphalamāpnuyuḥ /

tacca viśeṣācchiṣyādapyatiśayena /
ācāryā ityenenaiva siddhe jñānadā iti vacanaṃ jñānadāneneti jñāpanārtham /
caśabdaḥ paramācāryādisaṅgrahaḥ /
kuta etadityata āha0- muktāviti //

muktāvaṣṭaguṇaṃ śiṣyād gururāpanoti śobhanam // MAnuv_3,4.252cd //

tadgururdviguṇaṃ tasmāt sārdhaṃ tāvat tato 'pare /
devāḥ sahasraguṇitaṃ kramāt tasmād yathottaram // MAnuv_3,4.253 //

brahmā mahaughaguṇitamevaṃ phalavinirṇayaḥ / ityāha bhagavāñchāstre guruvṛttābhidhe svayam // MAnuv_3,4.254a-d //

NYĀYASUDHĀ: śiṣyāt śiṣyasya yacchravaṇaphalaṃ tato 'ṣyaguṇaṃ gururjñānadānenāpnoti / tadgururgurorgurusmādguruphalāddviguṇaṭha phalamāpnoti / santānakāraṇatvāt / tataḥ paramagurorapare guravaḥ svaśiṣyaphalāpekṣayā sārdhaṃ tāvat adhyardhaṃ phalamāpanuvanti / yathottaraṃ tasmātkramādityadhyardhaprāptikramāddevājñānapravartakatvātsahasraguṇitam / yathottaraṃ tasmātkramāditi brahmā mahaughaguṇitamityanenāpi sambaddhayate / sahasramahaughaśabdāvupalakṣaṇārthau / paramparāyā aniyatatvāt /

āgamasiddhe 'trārthe yuktirapyastītyāha- yuktaṃ ca taditi //

yuktaṃ ca tan ... // MAnuv_3,4.254c //

NYĀYASUDHĀ:
pratigrahītuḥ śiṣyasya jñānaphalādapyācāryasya jñānadānaphalamadhikamityetadyuktisiddhaṃ ca /
tāṃ yuktiṃ sūcayati- neti //

*11,360*

... na godātā gomātraphalamāpnuyāt // MAnuv_3,4.254cd //

NYĀYASUDHĀ: pratigrahīturhi gomātraphalam / godātā na gomātraphalavānbhavati / kintu mahāphalaṃ svargādikaṃ ca prāpnoti / yathaitattathā prakṛte 'pītyarthaḥ / ayamatra prayogaḥ / jñānadātā dattavastuphalādapyadhikadānaphalavānpuruṣārthahetuvastudātṛtvādgodātṛvaditi /

jñānaphalādapyācāryasya jñānadānaphalamadhikāmityatra bhagavadgītāsaṃvādamāha- ya imamiti //

ya imaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati /
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ // MAnuv_3,4.255 //

na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ / bhavitā na ca me tasmādanyaḥ priyataro bhuvi / ityāha bhagavān ... // MAnuv_3,4.256a-e //

NYĀYASUDHĀ: adhyeṣyata ityuttaravākyamatra paṭhanīyam /

yata evaṃ jñānadānaṃ tatsampradāyapravartanaṃ ca mahāphalam /
ato bahūnāṃ grahaṇāyāviṣkāreṇa jñānadānaṃ kāryamiti prāpte siddhāntamāha- evamapīti //

... evamapi ... // MAnuv_3,4.256ef //

NYĀYASUDHĀ:
satyaṃ jñānadānamuktaprakāreṇa mahāphalam /
tathāpi nāviṣkāreṇa kāryaṃ kuta ityata āha- pātramiti //

... pātramapekṣyate // MAnuv_3,4.256f //

NYĀYASUDHĀ: dānaphaleneti śeṣaḥ / pātre kriyamāṇaṃ khalu dānaṃ phalāyālam / nāpātre / pratyuta pratyavāyasyaiva hetuḥ / āviṣkāreṇa jñānadāne cāyogyānāmapi tatprāptirbhavati / sā ca pratiṣiddheti bhāvaḥ / // iti anāviṣkārādhikaraṇam //

*11,365*

[======= JNys_3,4.VI: aihikādhikaraṇamuktiphalādhikaraṇa =======]

// atha aihikādhikaraṇamuktiphalādhikaraṇe //

// oṃ aihikamaprastutapratibandhe taddarśanāt oṃ //

oṃ evaṃ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ oṃ //

adhikaraṇadvayasya tātparyaṃ saṅkṣepeṇāha- evameveti //

aihikam apy aprastutapratibandhe taddarśanāt | BBs_3,4.51 |

evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | BBs_3,4.52 |

evamevāvirodhena prārabdhasyaiva karmaṇaḥ /
jñānaṃ dṛṣṭaphalaṃ proktaṃ muktiścehaiva labhyate // MAnuv_3,4.257 //

NYĀYASUDHĀ: prārabdhasya karmaṇo 'virodhenaiva jñānaṃ dṛṣṭaphalaṃ proktamiti prathamādhikaraṇatātparyam / dṛṣṭaṃ ca tatphalaṃ ceti dṛṣṭaphalam śravaṇādisampūrtyanantarameva jñānamutpadyate / yadi prārabdhakamarpratibandhakaṃ nāsti / tasmiṃstu sati tadavasāna iti / evameva muktiścaiveha labhyata iti dvitīyasya / yasmindehe jñānamutpannaṃ tatpātānantarameva muktirlabhyate prārabdhakarmapratiba(ndhābhāve)ndhakābhāve tadbhāve tu tadavasāna iti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā / kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau tṛtīyādhyāye 'smiṃścaramacaraṇaḥ paryavasitaḥ //

// iti śrīmannyāyasudhāyāṃ tṛtīyādhyāyasya caturthaḥ pādaḥ //

Adhyaya 4, Pada 1

// atha śrīmannyāyasudhāyāṃ caturthādhyāyasya prathamapādaḥ //

[======= JNys_4,1.I: āvṛtyadhikaraṇam =======]

*12,1*

yadīyacaraṇāmbhojacchāyāmāśritya nirvṛtāḥ /
nandanti satataṃ muktāḥ saṃśraye taṃ śriyaḥ patim // 1 //

phalaṃ nigadyate 'sminnadhyāya iti bhāṣyam /
phalanirūpaṇasyedānīṃ kā saṅgatirityata āha- samanvayeti //

samanvayāvirodhābhyāṃ siddhe vastuni sādhane /
vicāriteṣvaśeṣeṣu sādhaneṣu viśeṣataḥ // MAnuv_4,1.1 //

nityaśaḥ kāryamatyantamavaśyaṃ bhāvi sādhanam / cintyate prathamaṃ tatra ... // MAnuv_4,1.2a-c //

NYĀYASUDHĀ: samanvayāvirodhābhyāṃ prathamadvitīyādhyāyapratipāditābhyāṃ, parabrahmādirūpe vastuni siddhe sati, sādhane sādhanaviṣaye tṛtīyādhyāye, aśeṣeṣu mokṣasādhaneṣu, vicāriteṣu satsu, phalapratipādanasyāvasaraprāptiḥ / jijñāsiteṣvartheṣvanyeṣāṃ vicāritatvādasyaivāvaśiṣṭatvāt / ato mokṣalakṣaṇaṃ phalamātrādhyāye nigadyate iti vākyaśeṣaḥ /

*12,1f.*

pādacatuṣyayapratipādyaṃ saṅgatiṃ ca lāghavāyaikatraiva vakṣyati /
tataśca phalaviṣaye 'sminnadhyāye karmanāśākhyaṃ phalaṃ prathamapāde nigadyata ityuktaṃ bhavati /
tasyāpavādamāha- viśeṣata iti //

tatra(atra) caturthasya prathamapāde, prathamaṃ kaiścitsūtraiḥ sādhanameva cintyate / katham / viśeṣataḥ paramādareṇa, nityaśo nairantaryeṇa ca kāryamiti / kutaḥ / yato mokṣasiddhāvatyantamavaśyaṃbhāvi /

*12,2*

idamuktaṃ bhavati / tṛtīye adhyāye yāni sādhanāni vicāritāni teṣveva keṣāñcitparamādaranairantaryābhyāmanuṣṭheyatvamatrādau pratipādyate / tathānuṣṭhāna eva mokṣasya bhāvādanyathābhāvāt / etajjñāpanā(yaiva)ya tṛtīye idamanuktavātredamucyate / tatrānuktayā hi tato vailakṣaṇyaṃ jñāyate / phalalakṣaṇe coktyā phalāntaraṅgatvam / adhyāyādivyavasthā ca prāyikatvādupapadyata iti /

*12,11*

// oṃ āvṛttirasakṛdupadeśāt oṃ //

adhikaraṇotthānakāraṇaṃ darśayati- śravaṇādīti //

āvṛttir asakṛdupadeśāt | BBs_4,1.1 |

... śravaṇādisakṛtkriyā // MAnuv_4,1.2d //
āvṛttirveti sandehe ... // MAnuv_4,1.3a //

NYĀYASUDHĀ: prathamaṃ tatreti vartate / śrotavyo mantavyo nididhyāsitavya iti darśanātha śravaṇādikaṃ vidhīyate / tasya śravaṇāderjyotiṣyomādivatsakṛtkriyā vā vrīhyāvaghātādivadāvṛttirveti sandehe sati / upalakṣaṇametat /

sakṛtkriyeti pūrvapakṣe ca satītyapi grāhyam /
idamadhikaraṇamārabhyata iti śeṣaḥ /
pūrvapakṣabījaṃ ca nyāyavivaraṇe spaṣṭamavagantavyam /
sūtraṃ vyākhyāti- kartavyeti //

... kartavyā'vṛttireva hi /
upadeśo 'tat tvamasītyādirhyasakṛdeva yat // MAnuv_4,1.3b-d //

*12,12*

NYĀYASUDHĀ: śravaṇādīnāmiti vartate / hiśabdo tattvamasītyupadeśasya prasiddhatvaṃ dyotayati / yadi hi śiṣyeṇāvṛttirna kartavyā tadā gurorasakṛdupadeśo 'narthakaḥ syāt / tena jñāyate kartavyā śravaṇāvṛttiriti /

*12,13*

anena śravaṇāvṛtteḥ kartavyatā siddhā /
trayāṇāmapyāvṛttiṃ sādhayalliṅgācceti sūtraṃ paṭhitvā tadabhipretāni liṅgānyāgamavākyenaiva darśayati- liṅgādityādinā //

liṅgāc ca | BBs_4,1.2 |

liṅgāllātavyataḥ pūrvamṛjobarrahmatvataḥ śatāt /
śuśrāvogratapā nāma yogyo rudrapadasya yaḥ // MAnuv_4,1.4 //

sārddhaṃ parārddhaṃ viṣṇostu guṇān bhaktayā sadodyataḥ / tattribhāgamupāsāṃ ca cakre sambhṛtamānasaḥ // MAnuv_4,1.5 //

NYĀYASUDHĀ: lātavya ādātavyaḥ śiṣyairupāsitavyaḥ / tasmāt / brahmatvata iti ṣaṣṭhībahuvacanāntāttasiḥ / brahmatvānāṃ śatātpūrvamiti ṛjorviśeṣaṇam / yasyaitasmādbrahmakalpādārabhya brahmakalpānāṃ śate gate brahmatvaṃ bhaviṣyati tasmāditi yāvat / sārdhaṃ parārdhamityatyantasaṃyoge dvitīyā / tattribhāgaṃ tasya śravaṇakālasya, tṛtīyabhāgaṃ kālam / upāsāṃ manananididhyāsanarūpām / sambhṛtamānasa iti upāsitavya evārthe dhṛtacittaḥ /

*12,14*

daśamanvantaraṃ śakrapadayogyo garutmataḥ /
padayogyāt sumanasaḥ sunando nāma cāśṛṇot /
upāsāṃ cakra udyukto manvantaracatuṣyayam // MAnuv_4,1.6 //

sūryācandramasoścaiva padayogyau sutejasau /
surūpaḥ śāntarūpaśca manvantaracatuṣyayam /
aśṛṇvatāṃ sumanaso manvantaramupāsatām // MAnuv_4,1.7 //

tataḥ proktāstu te sarve bhaktayogratapaādayaḥ / apaśyan paramaṃ viṣṇuṃ tatprasādedhitāḥ sadā / ityuktaṃ viṣṇunā sākṣād granthe sattatvasañjñite // MAnuv_4,1.8 //

NYĀYASUDHĀ: daśa manvantarāṇi yasminkāle sa tathoktaḥ / garutmataḥ padayogyādita / garutmato yatpadaṃ tatra yogyādityarthaḥ / sutejasāveva suprajñāveva na tu mandau / aśṛṇvatāṃ aśṛṇutām / vyatyayo bahulamiti dvivikaraṇatā / sumanasa eva / manvantaraṃ manvantarāvacchinnaṃ kālam / upāsatāmupāsātām / chāndaso vaṇarvikāraḥ /

nanvatra śravaṇādikālabāhulyameva pratīyate / na punarāvṛttiḥ / śrutasyaiva vākyasya punaḥ śravaṇamityādirūpā hi seti / maivam / ekena vākyenāvagatasya tattvasya punaḥ punastenānyena avagatiḥ śravaṇāvṛttiḥ / evamekayā yuktayānusaṃhitasya bhūyo bhūyaḥ tayānyathā vānusandhānaṃ mananāvṛttirityabhipretatvāt /

nanvevaṃ cetsarvavedāntapratyayamityanenaiva gatametat / satyam / tasyaivātyantāvaśyakatvapradarśanāya punarārambha ityuktameva / evamuttaratrāpi draṣṭavyam /

// iti śrīmannyāyasudhāyāṃ āvṛttyadhikaraṇam //

[======= JNys_4,1.II: ātmopagamādhikaraṇam =======]

*12,18*

// atha śrīmannyāsudhāyāṃ ātmopagamādhikaraṇam //

// oṃ ātmeti tūpagacchanti grāhayanti ca oṃ //

etatsūtraṃ vyākhyātumātmaśabdārthaṃ tāvadāha- ātmeti //

ātmeti tūpagacchanti grāhayanti ca | BBs_4,1.3 |

ātmeti nāma kathitaṃ sākṣānnārāyaṇasya hi // MAnuv_4,1.9ab //

NYĀYASUDHĀ: yasmādātmeti nāma sākṣāt mukhyayā vṛttyā nārāyaṇasya kathitam / mukhye ca sambhavatyamukhyaṃ na yujyate / tasmādatra sūtre 'pi ātmā janārdanaḥ ātmaśabdodito janārdana iti vakṣyamāṇenānvayaḥ /

*12,20*

kiṃ tadātmaśabdasya bhagavannāmatvakathanamityata āha- ātmeti //

ātmā brahma mahāṃstāraḥ parameśaḥ śuciśravāḥ // MAnuv_4,1.9cd //

viṣṇurnārāyaṇo 'nanta iti śrīpatirīryate / iti piṅgaśrutiścaiva tathaiva paramaśrutiḥ // MAnuv_4,1.10 //

NYĀYASUDHĀ: iti nāmabhiḥ / paiṅgiśrutiḥ ātmaśabdaṃ bhagavannāmatvenāha / caśabdaḥ śrutyantarasamuccayārthaḥ / śrutireva na tu mānuṣapraṇītamabhidhānamityevaśabdaḥ / tena"kṣetrajña ātmā puruṣaḥ'; ityādivirodho nāśaṅkanīyaḥ / omātmeti paramaśrutiḥ /

omātmā bhagavān viṣṇurātmānando 'kṣaraḥ svarāṭ /
viśvatrātā nṛsiṃho 'jo nārāyaṇa urukramaḥ // MAnuv_4,1.11 //

anasūyā tathaivātrerjajñe putrānakalmaṣān /
dattaṃ durvāsasaṃ somamātmeśabrahmasambhavān // MAnuv_4,1.12 //

iti bhāgavate caiva tasmādātmā janārdanaḥ // MAnuv_4,1.13ab //

NYĀYASUDHĀ: ātmānandeti samastamekaṃ nāma / anasūyeti bhāgavate cātmaśabdasya bhagavatyeva prayogo 'sti / tathaiveti tatra prakṛtena samuccayārthaḥ / jajñe janayāmāsa / antarṇīta(ṇijartho 'tra)ṇyartho vātra janiḥ / ātmeśabrahmasambhavān viṣṇuśivabrahmasambhavān / saha bhavantīti sambhavāḥ / atra dattadūrvāsasau viṣṇuśivāveva / somo brahmaṇā sahabhūtaḥ / taddharmo 'nyayorapyupacārāducyate / chatriṇa iti yathā /

*12,25*

astvātmaśabdo viṣṇuparastathāpi kaḥ sūtrārtha ityata ātmetīti pratijñāṃśaṃ vyākhyāti(caṣṭe) tasmāditi /

tasmādupāsyo viṣṇuriti jñātavyaḥ sajjanaiḥ sadā // MAnuv_4,1.13cd //

NYĀYASUDHĀ: yasmādātmaśabdo viṣṇuparastasmāt / ayaṃ pratijñārthaḥ / ātmā viṣṇuḥ ātmeti sajjanaiḥ sadā jñātavyaḥ upāsyo dhyeyaśca /

hetvaṃśaṃ vyācaṣṭe- tathaiveti //

tathaivopāsate santastathaivopadiśanti ca // MAnuv_4,1.14ab //

NYĀYASUDHĀ: anenātma(tmeti)śabdasyā'vṛttistuśabdaścāvadhāraṇārtha ityuktaṃ bhavati / satāmevopāsanopadeśau bhāṣyodāhṛtābhyāṃ śrutibhyāṃ siddhau / upagacchantītyetajjñānārthamupāsanārthaṃ ca / tatra jñānārthatvaṃ spaṣṭamityeka evārtho vyākhyātaḥ / ata eva prāk jñātavya upāsyaścetyuktam /

*12,27*

nanvanena viṣṇurviṣṇurityupāsya ityuktaṃ bhavati /
tataśca kimanena kṛtaṃ syāt /
na hyaviṣṇutvenopāstiratra prasaktetyata āha- ādāneti //

ādānārthatvataścāyamātmaśabdaḥ patiṃ vadet // MAnuv_4,1.14cd //

NYĀYASUDHĀ: ayaṃ sūtragata ātmaśabdaḥ patiṃ ca vadet / katham / ādānāthartvata ādānakartṛtvārthatvāt / āṅpūrvāt dāñaḥ āto maninniti manin pratyayaḥ ākāralopo dasya taśca nirvacanatvāt / tathā coktaṃ"yaccāpnoti yadādattaḥ'; ityādi / patirhi svīyatayā bhṛtyānādatte /

*12,28*

tataḥ kimityataḥ sūtrārthaṃ vivṛṇoti- svāmīti //

svāmī me viṣṇurityeva nityadopāsyamañjasā // MAnuv_4,1.14ef //

NYĀYASUDHĀ: atra sūtre dvāvātmaśabdau / ekonuvādārtho dvitīyo vidhyatharḥ / ātmātmetyupāsya iti dvāvapi viṣṇuviṣayau / tatrādyo 'vivakṣitāvayavārthaḥ saṃjñātvena vartate / dvitīyo vivakṣitāvayavārthaḥ svāminaṃ vadati / tathā cātmā viṣṇurātmeti svāmītyupāsya iti sūtrārtho bhavatītyarthaḥ / añjasā paramādareṇa / nanvetadānandādayaḥ pradhānasyetyanenaiva gatam / satyam / sarvathopāsyatvasya jñāpanāya punarvacanam / tadidamuktaṃ nityadaivāñjaseti /

*12,29*

asya sarvathopāsyatve kiṃ pramāṇamityata āha- svāmīti //

svāmī viṣṇuriti dhyānaṃ viśeṣaṇaviśeṣyataḥ /
kartavyaṃ sarvathaivaitanna kathañcana vismaret // MAnuv_4,1.15 //

iti sattattvavacanaṃ ṣāḍguṇyavacanaṃ param / mama svāmī harirnityaṃ sarvasya patireva ca / iti dhyeyaḥ sarvadaiva bhagavān viṣṇuravyayaḥ // MAnuv_4,1.16 //

NYĀYASUDHĀ: viśeṣaṇaviśeṣyata iti svāmitvaṃ viśeṣaṇaṃ viṣṇurviśeṣya iti viśeṣaṇaviśeṣyabhāvenaiva /

natu taṭasthaṃ svāmitvaṃ nirguṇasya viṣṇorupalakṣaṇamityevamityarthaḥ /
kathañcana ādhivyādhisatve 'pi /
param uparitanam /
mama svāmītyanena prasaktamalpatvaṃ nivārayati- sarvasyeti //

// iti śrīmannyāsudhāyāṃ ātmopagamādhikaraṇam //

[======= JNys_4,1.III: pratīkādhikaraṇam =======]

*12,30*

// atha śrīmannyāyasudhāyāṃ pratīkādhikaraṇam //

// oṃ na pratīke na hi saḥ oṃ //

mano brahmetyupāsītetyādiśrutiprāptaṃ manaḥprabhṛtipratīkānāṃ brahmatvenopāsanamatra pratiṣidhyate /
tatra pratīka ityadhikaraṇasaptamīti pratītiḥ syāt /
pratīkādhikaraṇasya copāsanaṃ brahmaṇo yuktameva /
ato 'nyathā pratijñāṃ vyākhyāti- pratīketi //

na pratīke na hi saḥ | BBs_4,1.4 |

pratīkaviṣayatvena na kāryā viṣṇubhāvanā // MAnuv_4,1.17ab //

NYĀYASUDHĀ:
itthambhūtalakṣaṇe tṛtīyā /
idaṃ manaādikaṃ viṣṇurityevaṃrūpopāsanā na kāryetyarthaḥ /
na hi sa iti hetuṃ vyācaṣṭe- pratīkamiti //

pratīkaṃ naiva viṣṇuryan ... // MAnuv_4,1.17c //

NYĀYASUDHĀ:
yadyasmātpratīkaṃ, brahmaṇaḥ pratimātmakaṃ, manaḥprabhṛti, sa viṣṇurnaiva tasmāditi pūrveṇānvayaḥ /
nanvasaṅgato 'yaṃ hetuḥ /
pratīkasya viṣṇoścābhedābhāvo hyabhedasya tatpramiteśca nivārako na tvabhedabhāvanāmātrasyetyata āha- mithyeti //

... mithyopāsā hyanathardā // MAnuv_4,1.17d //

NYĀYASUDHĀ: nahi sa viṣṇuḥ pratīkam / atastayorabhedabhāvanā mithyopāsanā / sā cānarthasyaiva hetuḥ / ato na kartavyetyevaṃ hetuhetumadbhāvaḥ

sūtrakṛto 'bhipreto na punaḥ sākṣāt / ato nāsaṅgatiḥ /

*12,31*

mithyopāsanasyānarthahetutvaṃ kuta ityatastadupapādanapūrvakamimameva sūtrābhiprāyaṃ spaṣṭamācaṣṭe- yo 'nyathetyādinā bhagavanprabhurityantena //

yo 'nyathā santamātmeśamanyathā pratipadyate /
kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā // MAnuv_4,1.18 //

yo 'nyathā santamātmānamanyathā pratipadyate / kiṃ tena na kṛtaṃ pāpaṃ coreṇeśāpahāriṇā // MAnuv_4,1.19 // *12,32* NYĀYASUDHĀ:

yo 'nyathaiva sthitaṃ viṣṇumanyathā pratipadyate /
kiṃ tena na kṛtaṃ pāpaṃ coreṇa brahmacāriṇā // MAnuv_4,1.20 //

NYĀYASUDHĀ: anyathāsantaṃ pratīkabhinnatvādiprakāraṃ santam / ātmanāṃ jīvānām īśam / anyathā pratīkatvādinā / pratipadyate jānāti dhyāyati ca / coratvasyaiva vivaraṇaṃ ātmāpahāriṇeti / abhede khalvekāvaśeṣaḥ syāt / tatra pratīkāvaśeṣe dhyāte sphuṭaṃ paramātmāpahāritvam / pratīkapravilaye 'pyaiśvaryāpalāpātparamātmāpahāritvameva / ātmānaṃ paramātmānam /

etāni trīṇi vākyāni viṣṇoḥ pratīkatādhyāne bādhakāni / pratīkasya viṣṇutvadhyāne tu na bādhakamityataḥ svātmanamiti vākyaṃ paṭhitam /

svātmānaṃ pratimāṃ vāpi devatāntarameva vā / cetanācetanaṃ vānyad dhyāyed yaḥ keśavastviti / kiṃ tena na kṛtaṃ pāpaṃ cāreṇeśāpahāriṇā // MAnuv_4,1.21 //

NYĀYASUDHĀ: yo 'nyaditi trīṇyubhayārthe /

yo 'nyad viṣṇuriti dhyāyejjānīyād vā hariṃ tathā /
andhe tamasi majjet sa yatra naivotthitiḥ kvacit // MAnuv_4,1.22 //

yo 'nyad viṣṇuriti dhyāyed viṣṇuranyaditi sma vā /
anyathā dhyānadoṣeṇa mahātamasi majjati // MAnuv_4,1.23 //

yo 'nyad viṣṇuriti dhyāyed viṣṇuranyaditi sma vā / mahātamasi magnasya tasya naivotthitiḥ kvacit // MAnuv_4,1.24 //

NYĀYASUDHĀ: yatra patitasya / anyathādhyānameva doṣo 'nyathādhyānadoṣaḥ / yatkiñcidityādīni prathamārtha eva kaimutyārthāni /

yatkiñcidanyathā saṃsthamanyathā dhyātamañjasā /
dhyāturmahādoṣakaraṃ kimu sarveśvaro hariḥ // MAnuv_4,1.25 //

*12,33*

NYĀYASUDHĀ:
yatkiñcidanyathā saṃsthamanyathā jñātamañjasā /
mahādoṣakaraṃ viṣṇuḥ kimu sarveśvareśvaraḥ // MAnuv_4,1.26 //

yatkiñcidanyathā saṃsthamanyathā jñātamañjasā /
anarthakāraṇaṃ loke kimu sarveśvareśvaraḥ // MAnuv_4,1.27 //

na kiñcidanyathā jñeyaṃ dhyeyaṃ vā tena kutracit /
kimu sarvottamo viṣṇurjñeyo nīcatayā kvacit // MAnuv_4,1.28 //

tasmād vastu yathārūpaṃ jñeyaṃ dhyeyaṃ ca sarvadā / kāraṇaṃ puruṣārthasya nānyathā bhavati kvacit // MAnuv_4,1.29 //

NYĀYASUDHĀ: yatkiñcidgaṅgodakādikamanyathāsaṃsthaṃ pavitraṃ sat anyathāpavitraṃ dhyātaṃ dhyāturañjasā mahādoṣakaraṃ kimu sarveśvaro hariraprakṛṣṭatayā dhyātaḥ / tena anarthaprasaṅgena /

iti śrutipurāṇoktibalato na pratīkatā /
dhyeyā viṣṇoḥ kvacid yasmānmithyājñānamanarthadam // MAnuv_4,1.30 //

ityabhipretya na hi sa ityāha bhagavān prabhuḥ // MAnuv_4,1.31ab //

NYĀYASUDHĀ: iti śrutipurāṇoktibalato mithyājñānamanarthapadaṃ pratīyate yasmāttasmādviṣṇoḥ pratīkatā na dhyeyeti paramparayā hetuhetumadbhāvamabhipretya bhagavānsūtrakāro na hi sa iti hetumāha / ato nāsaṅgatirityarthaḥ / vakṣyamāṇaprakāreṇa dvirūpasyāpi dhyānasya sāmyāt balata ityuktam / dhyānasyāpi jñānaviśeṣatvātsaṅkīrṇoktiḥ /

*12,36*

evaṃ tarhi mano brahmetyādiśrutīnāṃ ko 'rtha ityata āha- pratīketi //

pratīkasaṃsthitatvena dhyeyo viṣṇurnacānyathā // MAnuv_4,1.31cd //

NYĀYASUDHĀ: vyatyayo bahulaṃ, saptasu prathamā, ṣaṭsu dvitīyā, ityādismaraṇādvibhaktivyatyayenādhikaraṇārthatayā śrutayo vyākhyeyā iti bhāvaḥ /

// iti śrīmannyāsudhāyāṃ pratīkādhikaraṇam //

[======= JNys_4,1.IV: brahmadṛṣṭyadhikaraṇam =======]

// atha śrīmannyāsudhāyāṃ brahmadṛṣṭayadhikaraṇam //

// oṃ brahmadṛṣṭirutkarṣāt oṃ //

atra brahmadṛṣṭiḥ kartavyetyucyate /
kutretyākāṅkṣāyāṃ sannidhānātpratīka iti prāpnoti /
tacca yogyatāvirahānnirākṛtam /
ataḥ sākāṅkṣaṃ pratijñāvākyaṃ vyākhyāti- brahmeti ceti //

brahmadṛṣṭir utkarṣāt | BBs_4,1.5 |

brahmeti ca sadā dhyeyo bhagavān viṣṇurañjasā // MAnuv_4,1.32ab //

NYĀYASUDHĀ: atra caśabdaṃ prayuñjānenātmetyanena vyavahitenāpyasya yogyatayānvayaḥ / ātmaśabdaśca prathamāntaḥ prakṛtaḥ, saptamyantena cehārthaḥ / arthavaśādvibhaktivipariṇāmaḥ / ataḥ saptamyanto 'tra anuvartata iti sūcitam / bhagavānviṣṇurbrahmeti dhyeya iti tātparyakathanaṃ, nākṣarārthaḥ /

nanvetat bhūmnaḥ kratuvajjyāyastvamityanenaiva gatamityataḥ sadāñjasetyuktam /
utkarṣāditi hetuḥ /
tatra na jñāyate kasyotkarṣa iti /
ato vyācaṣṭe- utkṛṣṭa iti //

utkṛṣṭo brahmaśabdārthaḥ ... // MAnuv_4,1.32c //

NYĀYASUDHĀ: yata iti vakṣyamāṇamihāpi sambaddhayate /

utkarṣādutkarṣasya brahmaśabdapravṛttinimittatvāditi sūtrakṛtotkarṣasya brahmaśabdapravṛttinimittatvamuktam /
anuvyākhyānakṛtā tūtkarṣavān brahmaśabdābhidheya ityabhihitam /
phalatastveka evārthaḥ /
kathamutkarṣo brahmaśabdapravṛttinimittamityata āha- pūrṇatvamiti //

*12,38*

... pūrṇatvaṃ brahmatā yataḥ // MAnuv_4,1.32d //

NYĀYASUDHĀ: vṛddhayarthāt bṛhateranyebhyo 'pi dṛśyanta iti maninpratyayaḥ dṛśigrahaṇasāmarthyāddhātoramāgamaśca / vṛddhiḥ pūrṇatvamityeka evārthaḥ / brahmatā brahmaśabdapravṛttinimittam / pūrṇatvameva cotkarṣaḥ / hetuhetumadbhāvaśca bhāṣya eva samarthitaḥ /

*12,40*

brahmatvasya sarvathāra dhyeyatve kiṃ pramāṇamityata āha- ādhivyādhīti //

ādhivyādhinimittena vikṣiptamanaso 'pi tu / dhyeyaiva brahmatā nityaṃ viṣṇorbhaktayā nirantaram / iti prakāśikāyāṃ ca vacanaṃ viṣṇuneritam // MAnuv_4,1.33 //

NYĀYASUDHĀ: ādhivyādhīti dvandvaikavadbhāvaḥ / tacca tannimittaṃ ca, tena / kṛtyānāṃ kartari veti ṣaṣṭhī / caśabdena bhāṣyodāhṛtāni vacanāni samuccinoti /

// iti śrīmannyāyasudhāyāṃ brahmadṛṣṭayadhikaraṇam //

*12,43*

[======= JNys_4,1.V: ātmopagamādhikaraṇam =======]

// atha śrīmannyāsudhāyāṃ ātmopagamādhikaraṇānyathāvyākhyānanirākaraṇam //

"ātmeti tūpagacchanti grāhayanti ca',"na pratīke na hi saḥ'"brahmadṛṣṭirutkarṣāt'; iti trisūtrīmeke 'nyathā vyācakṣate /

tathāhi / paramātmā kimahamiti grahītavyaḥ / kiṃ vā madanya iti saṃśaye nāhamiti grāhya iti prāptam / kutaḥ / apahatapāpmatvādiguṇo hi paramātmā / tadviparītaguṇaśca śārīraḥ / ataḥ kathaṃ tayorabhedo bhavet / īśvarasya ca saṃsāryātmatve īśvarābhāvastataḥ śāstrānarthakyam / saṃsāriṇo 'pīśvaratve 'dhikāryabhāvācchāstrānarthakyameva / pratyakṣādivirodhaśca / evaṃ prāpte brūmaḥ / ātmetyeva parameśvaraḥ pratipattavyaḥ / tathāhi / parameśvaraprakriyāyāṃ jābālā ātmatvenaivainamupagacchanti / "tvaṃ vāhamasmi bhagavo devate ahaṃ vai tvamasi devate'; iti / tathānye 'pi"ahaṃ brahmāsmi'; ityevamādaya ātmatvopagamā draṣṭavyāḥ / grāhayanti cātmatvenaiveśvaraṃ vedavākyāni / "eṣa ta ātmā sarvāntaraḥ',"tattvamasi'; ityādīni / "atha yo 'nyāṃ devatāmupāste'; ityādikā śrutirapavadati ca bhedadarśanam / yattūktaṃ viruddhaguṇayoranyonyātmatvaṃ na sambhavatīti tadasat / viruddhaguṇatayā mithyātvāt / na ceśvarābhāvaprasaṅgaḥ / nahīśvarasya saṃsāritvaṃ pratipādyate kiṃ tarhi saṃsāritvāpoheneśvaratvam / nacādhikāryabhāvaḥ pratyakṣādivirodhaśca / prāk prabodhātsaṃsāritvābhyupagamāt / tadviṣayatvācca pratyakṣādivyavahārasya / prabodhe tu pratyakṣādyabhāva eva / tathā satyadvaitaśruterapyabhāvaprasaṅga iti cet / iṣyamevaitat / tasmādātmetyeveśvare mano dadhīteti prathamasūtrārthaḥ /

*12,44f.*

mano brahmetyupāsītetyevamādiṣu pratīkopāsaneṣu saṃśayaḥ kiṃ teṣvapyātmagrahaḥ kartavyo na veti / kiṃ tāvatprāptam / teṣvapyātmagraha eva yuktaḥ / kasmāt / brahmaṇa ātmatvāt, pratīkānāmapi brahmavikāratvāt brahmatve satyātmatvopapatteriti / brūmaḥ / na pratīkeṣvātmamatiṃ badhnīyāt / nahi sa upāsakaḥ pratīkāni yattānyātmatvenākalayet / yatpunarbrahmavikāratvātpratīkānāṃ brahmatvaṃ tataścātmatvamiti tadasat / pratīkābhāvaprasaṅgāt / vikārasvarūpopamardena hi nāmādijātasya brahmatvamevāśritaṃ bhavati / svarūpopamarde ca nāmādīnāṃ kutaḥ pratīkasvarūpatvamātmagraho vā / kiñca yathā rucakasvastikayornetarātmatvam / dvayorapi vikāratvāt / tathā pratīkātmanorapi / suvarṇātmaneva brahmātmanaikatve pratīkābhāvaprasaṅgamavocāma / ato na pratīkeṣvātmadṛṣṭiḥ kartavyeti dvitīyasūtrārthaḥ /

*12,46*

teṣvevodāharaṇeṣvanyaḥ saṃśayaḥ / kimādityādidṛṣṭayo brahmaṇi kāryāḥ kiṃvā brahmadṛṣṭirādityādiṣviti / sāmānādhikaraṇyasyobhayathopapatteḥ / tatrāniyamo niyamakāriṇaḥ śāstrasyābhāvāt / athavādityādidṛṣṭaya eva brahmaṇi kartavyāḥ / evaṃ hi brahmopāsitaṃ bhavati / brahmopāsanaṃ ca phalavaditi prāpte brūmaḥ / brahmadṛṣṭirevādityādiṣu syāt / kasmāt / utkarṣāt / evamutkarṣeṇādityādayo dṛṣṭā bhavanti / tathā ca laukiko nyāyo 'nugato bhavati / kṣattari khalu rājadṛṣṭiḥ kriyate na tu rājñi kṣattṛṣṭirviparyaye pratyavāyaprasaṅgāt / yattu phalavattvayā brahopāsanaṃ yuktamiti tadayuktam / ādityādyupāsanasyāpi phalavattvopapatteḥ / brahmaiva ca sarvādhyakṣatvātphalaṃ dāsyati / idameva ca brahmopāsanaṃ yadādityādiṣu taddṛṣṭiḥ pratimādiṣviva viṣṇvādīnāmiti tṛtīyasūtrā(syā)rtha iti /

*12,48*

tatra tāvatprathamasūtrasyāpavyākhyānaṃ dūṣayati- neti //

nātmeti sūtramīśasya jīvatvapratipādakam // MAnuv_4,1.34ab //

NYĀYASUDHĀ: atra pratipattirnāma pramitereva parasyābhimatā / pratīkadaśarnamityāśaṅkaya nirākaraṇāt / ato jīvatvena pratipattavyatvasya pratipādakamiti, jīvatvasya pratipādakamiti caika evārthaḥ /

*12,50*

kuto netyataḥ padārthajñānapūrvakatvādvākyārthajñānasya prathamaṃ padārthaṃ nirākaroti- ātmaśabdamiti //

ātmaśabdaṃ yato hetuṃ kṛtvā jīvaṃ nyavārayat /
svaśabdāt prāṇabhṛccaiva nokta ityeva vedarāṭ // MAnuv_4,1.34c-f //

NYĀYASUDHĀ: svaśabdādeva prāṇabhṛcca nokta iti vedarāḍevātmaśabdaṃ hetuṃ kṛtvā jīvaṃ nyavārayadyatastasmādātmaśabdodito viṣṇureva na cāparo jīva iti yojanā /

*12,50f.*

etaduktaṃ bhavati / bhavedayaṃ sūtrārtho yadyātmaśabdo jīvavācī bhavet / na caivam / sūtrakāravacanasāmarthyādeva tasya tadvācitvābhāvāvagamāt / tathā hi / yasmindyauriti vākyamudāhṛtya kimatra dyubhvādyāyatanatvena pradhānamucyate uta jīvaḥ kiṃvā paramātmeti saṃśaye pradhānādau prāpte siddhāntitam / "dyubhvādyāyatanaṃ svaśabdāt'; iti / svaśabdāt"tamevaikaṃ jānatha ātmānam'; iti dyubhvādyāyatane ātmaśabdaśravaṇāt dyubhvādyāyatanaṃ paramātmaiveti / tato"nānumānamatacchabdāt'; iti pradhānaṃ nirākṛtya jīvanirākaraṇārthaṃ sūtritam / prāṇabhṛcceti / tatra caśabdo netyasya svaśabdāditi hetoścānukarṣaṇārthaḥ / tataścātmaśabdājjīvo 'pi netyarthaḥ / yadevamātmaśabdaṃ hetuṃ kṛtvā jīvaṃ nivāritavānsūtrakāraḥ, tadanyathānupapattyā jānīmaḥ sūtrakārasyātmaśabdo na jīvavācītyabhipretamiti / tathāca kathaṃ svācaritaviruddhamidānīmācarediti /

*12,51*

etadeva viśadayati- yadīti //

yadyātmaśabdo jīve 'pi kathaṃ sa vinivārayet /
ātmaśabdoditastasmād viṣṇureva nacāparaḥ // MAnuv_4,1.35 //

NYĀYASUDHĀ: jīve 'pi vartata iti sūtrakṛto 'bhipretamiti śeṣaḥ / tarhi kathaṃ sūtrakāro jīvamātmaśabdena vinivārayet / nahi gandhavattvena ghaṭo nivārayituṃ śakyate / athavā yadyātmaśabdo jīve 'pi varteta tadā sa ātmaśabdaḥ kathaṃ jīvaṃ nivārayet / pratyuta pratipādayediti yojanā /

*12,52*

āgamavākyamapyatra paṭhati- ātmeti //

ātmabrahmādayaḥ śabdāstamṛte viṣṇumavyayam / na vadanti yato nāptā kvāpi tairguṇapūrṇatā / nārāyaṇādhyātmagatamiti yad vaiṣṇavaṃ vacaḥ // MAnuv_4,1.36 //

NYĀYASUDHĀ: anyānna vadanti kuto yata ātmādiśabdāḥ pūrtivācinastairanyairguṇapūrṇatā kvāpyavasthāyāṃ na prāptā / yatkiñcitpūrṇatārthatve cāmukhyārthatāpāta iti / ātmaśabdo 'pyāṅpūrvāttanotermanin pratyaye ṭilope ca sati niṣpannaḥ pūrṇatāvacanaḥ / yadyasmādevaṃ vaco 'sti tasmādapīti pūrveṇaiva anvayaḥ /

*12,53*

idānīṃ vākyārthaṃ dūṣayati- yadīti //

yadi jīveśayorvedapatiraikyaṃ ca manyate /
ātmaśabdaṃ kathaṃ tasmānnivārayati yuktitaḥ // MAnuv_4,1.37 //

NYĀYASUDHĀ:
manyate(atra) tatra sūtre tadā tasmāt jīvādātmaśabdaṃ kathaṃ nivārayati /
kutra nivāritavānityata uktam- yuktita iti //

jīvanirākaraṇayuktitvenoktatvāditi yāvat /

idamuktaṃ bhavati / ātmaśabdaśravaṇāt dyubhvādyāyatanaṃ na jīva iti ātmaśabdaṃ jīvanivāraṇe hetuṃ vadatā sūtrakāreṇātmaśabdo jīvānnivārita iti gamyate / nāyaṃ puruṣo viṣāṇitvāditi yathā / nahi tatrasthena tannirāso yujyate / nāyaṃ gaurviṣāṇitvādityapi prasaṅgāt / prathamasūtre ca dyubhvādyāyatanaṃ parameśvaro na jīva ātmaśabdādityātmaśabdasya parameśvare pravṛttirabhyupagatā / anyathā tena tatsādhanānupapatteḥ / tatra yadi jīveśvarāvekameva tattvamiti sūtrakārasya mataṃ syāt / tadā tenātmaśabdastatraiva vartate, na vartate cetyuktaṃ bhavati / naca vyāhataṃ sūtrakāro bhāṣata iti yuktam / tasmānna jīveśvaraikyaṃ tasya matamiti gamyata iti /

upalakṣaṇaṃ caitat / dyubhvādyāyatanaṃ parameśvaro, na jīva iti, pratijñādvayaṃ ca vyāhatamityapi draṣṭavyam /

*12,54*

sūtrāntaravirodhaṃ cāha- bhedasyeti //

bhedasya vyapadeśaṃ ca sthitiṃ cādanameva ca /
bhedadārḍhye hetumāha satātparyaṃ jagatpatiḥ // MAnuv_4,1.38 //

NYĀYASUDHĀ: yadi jagatpatiḥ sūtrakāro jīveśvarayoraikyaṃ manyate tarhi kathaṃ sa eva"bhedavyapadeśāt'; iti bhedasya vyapadeśaṃ ca"sthityadanābhyāṃ ca'; iti sthitiṃ cādanaṃ ca satātparyaṃ jīveśabhedaṃ dṛḍhayituṃ hetumāha / bhedasya prāgapi pratipāditatvāddarḍhya ityuktam / atrāpyanekapramāṇopanyāsātsatātparyamiti /

*12,55*

na ko 'pyayaṃ virodho 'sti /
paramārthato jīveśayorekatve 'pi hi vyāvahārikabhedo 'sti tadapekṣayā tāni sūtrāṇi /
idaṃ tu paramārthāpekṣayeti vyavasthopapatterityāśayena śaṅkate- vyāvahāriketi //

vyāvahārikabhedaścet ... // MAnuv_4,1.39a //

NYĀYASUDHĀ: atra vyāvahārikaśabdena bhrāntisiddho 'bhipreyate / prāk prabodhādityuktānuvādatvāt / jīveśvarabhedo bhrāntisiddha iti vadanpraṣṭavyaḥ /

kimayameva bhedo bhrāntisiddhaḥ kiṃ vā bhedamātramiti /
nādyaḥ /
apasiddhāntāt /
dvitīye doṣamāha- kveti //

... kvāsāvavyāvahārikaḥ // MAnuv_4,1.39b //

NYĀYASUDHĀ: bhrānterabhrāntipūrvakatvāt / jīveśvarabhedasya bhrāntikalpitatve kvacitsatyo bhedo 'ṅgīkartavyaḥ / kvāsau na kvāpi / kutrāpi bhedasya satyatvāṅgīkāre jīveśabhedāropo 'pi na sambhavatīti bhāvaḥ /

*12,57*

syādetat / nāstyeva ko 'pi bhedaḥ satyaḥ / tathāpi jīveśabhedabhrāntirupapadyate / bhrāntirhi saṃskāramapekṣyate / saṃskāraśca jñānamātram / ataḥ pūrvapūrvamasaṃskārāduttarottarabhrāntyutpādaḥ / anādiścāyaṃ saṃsāra iti / maivam /

bhedamātrasya mithyātve pramite khalu tadbalādeṣā kalpanopapadyate /
na caivam /
sarvo 'pi bhedo bhrānta iti hi pratijñaiva tāvadvayahatā /
dūre pramāṇopanyāsa ityāśayavānsopapattikaṃ tāvatpṛcchati- vyāvahārikamiti //

vyāvahārikamityeva vacanaṃ vyāvahārikam // MAnuv_4,1.39cd //
uta neti vikalpe tu ... // MAnuv_4,1.40a //

NYĀYASUDHĀ: bhedamātramiti śeṣaḥ / tiṣṭhatu tāvadanyadityevārthaḥ / iti vikalpe tu pakṣadvaite (dvaye)(dvaidhe) sambhavati kaṃ pakṣamavalambya iti śeṣaḥ / atra sarvatra vacanaśabdena tadartho lakṣyate / sarvo 'pi bhedo bhrāntikalpita iti vākyārtho bhrāntikalpito 'tha paramārtha iti praśnārthaḥ /

*12,58*

ādyaṃ śaṅkate- yadīti //

... yadi syād vyāvahārikam // MAnuv_4,1.40b //

*12,59*

NYĀYASUDHĀ: etadvacanamiti vartate /

atrāpi pṛcchāmo vākyārtho 'yaṃ bādhyo na veti /
neti pakṣe bhrāntikalpito 'pi na bhavet /
kutrāpi kadāpi kenāpyabādhyasya bhrāntikalpitatve brahmaṇo 'pi tathātvāpatteḥ /
prathamaṃ śaṅkate- tasyeti //

tasyāpi bādhyatā cet syād ... // MAnuv_4,1.40c //

NYĀYASUDHĀ:
tasya vacanasya na kevalaṃ bhrāntikalpitatvaṃ kintu bādhyatāpi syāccedityarthaḥ /
dūṣayati- bheda iti //

... bhedaḥ syāt pāramārthikaḥ // MAnuv_4,1.40d //

NYĀYASUDHĀ: sarvo 'pi bhedo bhrānta iti vākyārthasya bhrāntatve bādhyatve ca sakala(lo)bhedaḥ pāramārthikaḥ syāt /

*12,60*

dvitīyamāśaṅkate- avyāvahārikatvamiti //

avyāvahārikatvaṃ ced ... // MAnuv_4,1.41a //

NYĀYASUDHĀ:
tasya vacanasyeti vartate /
nirākaroti- bheda iti //

... bhedo 'yaṃ satyatāṃ gataḥ // MAnuv_4,1.41b //

NYĀYASUDHĀ: tiṣṭhatu tāvadanyaḥ / vākyārthasya satyatve tasya brahmaṇaśca yo bhedo, yaśca padārthānāmasatyatve vākyārthasya satyatvānupapatteḥ padārthānāṃ parasparaṃ vākyārthādbrahmaṇaśca bhedaḥ, sa tāvat satyatāṃ gataḥ / ubhayathāpi vākyārtho vyāhata ityarthaḥ /

*12,61*

sarvo 'pi bhedo bhrānta iti vākyārthasya bhrāntatve bādhyatve ca sarvasyāpi bhedasya satyatā syādityuktam /
tatkuta ityatastadupapādanāya vyāptiṃ tāvadāha- ekasyeti //

ekasyāsatyatāyāṃ hi dvayoreva viruddhayoḥ /
anyasya satyataiva syāditi kena nivāryate // MAnuv_4,1.41c-f //

NYĀYASUDHĀ: yau dvāveva viruddhau tayormadhye ekasyāsatyatāyāṃ satyāmanyasya satyatā syādeveti vyāptiḥ kena nivāryate / upādhivyabhicārayorabhāvānna kenāpi / purovartinaḥ puruṣatve 'sati sthāṇutvameva bhavatīti niyamo nāsti / valmīkatvasyāpi sambhavāt / ato dvayoreva viruddhayorityuktam / dvayoriti viśeṣaṇasyāsamarthatāparihārāya viruddhagrahaṇam / yaḥ padārtho dvayoreva viruddhayorekasya asatyatvavān asāvanyasya satyatvavānityuktaṃ bhavati /

*12,62*

nidarśanamāha- anityamiti //

asatyaṃ noktamityukte satyamuktamiti prajāḥ /
jānantyuktaṃ tu no satyamityukte 'satyatāmapi // MAnuv_4,1.42 //

NYĀYASUDHĀ: āptenoktamasatyaṃ netyukte satyuktaṃ satyamiti prajā jānanti / tathā vipralambhakenoktaṃ satyaṃ no ityukte tu tasyāsatyatāmapi jānanti / satyatvāsatyatvayordvayoreva viruddhatā / tatra āptokte 'rthe 'satyatāyāmasatyāṃ satyatāyāḥ satvamanāptokte ca satyatāyāmasatyāmasatyatāyāḥ satvaṃ ca prasiddhamityarthaḥ / ityukta iti pramitatvopalakṣaṇam / prajā jānantītyanena

āvipālāṅganameṣā vyāptiḥ siddhā na kevalaṃ parīkṣakāṇāmiti sūcayati /

*12,64*

nanu svapne 'tra ghaṭa iti dṛṣṭvā nātra ghaṭa ityapi paśyati /
tatra ghaṭaḥ tadabhāvaśca dvayamapi mithyā /
ato vyāptibhaṅga ityata āha- neti //

na svapne 'pi dvayaṃ mithyā ... // MAnuv_4,1.43a //

NYĀYASUDHĀ: tatkiṃ dvayamapi satyamityata āha- tatreti //

... tatraikaṃ satyameva hi // MAnuv_4,1.43b //

NYĀYASUDHĀ: tatra ghaṭatadabhāvayormadhye /

yadābhāvasyāsatyatā tadā ghaṭaḥ satya eva /
yadā ca ghaṭasya asatyatā tadābhāvaḥ satya evetyatharḥ /
tasmānna vyāptibhaṅga iti hiśabdārthaḥ /
kuto na dvayamapi mithyetyata āha- bhāveti //

*12,65*

bhāvābhāvāvubhau tatra kathaṃ mithyā bhaviṣyataḥ // MAnuv_4,1.43cd //

NYĀYASUDHĀ:
yo yasyābhāvo yaśca yasyābhāvasya pratiyogī tāvubhāvapyekatraikadaiva na mithyeti vyāpteḥ /
svapne 'pi ghaṭatadabhāvau kathaṃ tathā bhaviṣyata iti bhāvaḥ /
vyāhataṃ ca bhāvābhāvayorubhayorasattvavarṇanamityāśayenāha- bhāvasya hīti //

bhāvasya hi niṣedhe tu nābhāvasya niṣedhanam // MAnuv_4,1.44ab //

NYĀYASUDHĀ: hiśabdo hetau /

bhāvasya niṣedhe kṛte tu abhāvasyaiva vihitatvāt /
punarnābhāvasya niṣedhanaṃ kartuṃ śakyate vyāghātāt /
evamabhāvasya niṣedhe kṛte 'bhāvābhāvo bhāva eva tadvayapto veti bhāvasya vihitatvāt punarna bhāvasya niṣedhanaṃ yuktaṃ vyāhatatvāditi /
astvevaṃ vyāptistataḥ kimityata āha- svavaca iti //

svavāco 'satyatā cet syāt tasmād bhedasya satyatā // MAnuv_4,1.44cd //

NYĀYASUDHĀ: svaśabdena prativādyucyate / tadvāgarthasya sakalabhedamithyātvasya / tasmāt vyāptisadbhāvāt mithyātvaṃ satyatvaṃ ca dvau viruddhadharmau / bhede tayoḥ, mithyātve 'sati satyatvaṃ satsyādevoktavyāptibalādityarthaḥ /

*12,70*

prakṛtamupasaṃharati- tasmāditi //

tasmājjīveśayorbheda uktanyāyena gamyate // MAnuv_4,1.45ab //

NYĀYASUDHĀ: bhedamithyātvāsambhavājjīveśayoḥ pāramārthikabheda evoktanyāyena dyubhvādisūtrairgamyate / tathāca tadvirodhānnedamabhedaṃ pratipādayati sūtramiti siddham / śrutayastu prāgeva samyagvyākhyātāḥ / viruddhaguṇasatyatā copapāditā / pratyakṣādīnāmatattvāvedakatvamapi ni(rastaṃ)rākṛtam / śrutimithyātvasyāniṣṭatvaṃ ca samarthitamityukta eva sūtrārthaḥ /

// iti śrīmannyāyasudhāyāṃ ātmopagamādhikaraṇānyathāvyākhyānanirākaraṇam //

*12,71*

[======= JNys_4,1.VI: pratīkādhikaraṇam =======]

// atha śrīmannyāyasudhāyāṃ pratīkādhikaraṇānyathāvyākhyānirākaraṇam //

evaṃ prathamasūtrasyāpavyākhyāṃ pratyākhyāya dvitīyasyāpi pratyākhyāti- etasmāditi //

etasmādātmaśabdo 'yaṃ paramātmābhidhā bhavet // MAnuv_4,1.45cd //

NYĀYASUDHĀ:
etasmāduktanyāyādātmeti sūtragato 'yamātmaśabdaḥ paramātmābhidhā paramātmana evābhidhāyakastāvadbhavet /
tataḥ kimityata āha- pratīketi //

pratīkaviṣayatvena viṣṇudṛṣṭirna tad bhavet // MAnuv_4,1.46ab //

NYĀYASUDHĀ: tat tasmātpūrvasūtragatasyātmaśabdasya paramātmavācitvānna pratīka iti pratijñāvākyasya pratīkaviṣayatvena viṣṇudṛṣṭiḥ kartavyā na bhavedityevārthaḥ / idamuktaṃ bhavati / na pratīka ityatra tāvadātmetītyanuvartanīyaṃ pūrvasūtrāt / anyathā pratijñāvākyasyāparipūrṇatvāt / pūrvasūtre cātmaśabdo viṣṇuviṣaya iti samarthitam / tathāca pratīkaviṣayāyā viṣṇudṛṣṭerevāyaṃ pratiṣedho vyākhyeyaḥ / na pratīkeṣu jīvamatiṃ badhnīyāditi tu pratijñāvyākhyāne prakṛtaparityāgo 'prakṛtasvīkāraśca prasajyeyātāmiti /

*12,72*

mano brahmetyādiśrutyarthatvena yatpratīkasaṃsthitatvenetyuktam / tadapi notsūtra(trita)m /

kintu pratīka iti saptamyantaṃ padamāvartate /
tatrādyaṃ viṣayasaptamyantaṃ netyanena sambaddhayate /
dvitīyamadhikaraṇasaptamyantaṃ śrutivyākhyānam /
ubhayatrātmetīti padadvayaṃ pūvarsūtrādanuvartata ityāśayavānprasaṅgād dvitīyaṃ vyākhyāti- pratīka iti //

pratīke viṣṇurityeva tasmāt kāryā hyupāsanā // MAnuv_4,1.46cd //

*12,73*

NYĀYASUDHĀ: yasmātpratīkaviṣayatvena viṣṇudṛṣṭiḥ kartavyā na bhavettasmāditi śrutyartha iti śeṣaḥ / hiśabdena prathamādivibhakteḥ saptamyarthavācitvaṃ śābdikānāṃ prasiddhamiti dyotayati /

*12,74*

itaśca nāyaṃ pratijñārtha ityāha- naceti //

na ca viṣṇuḥ pratīkaṃ yat tasmān ... // MAnuv_4,1.47ab //

NYĀYASUDHĀ: yasmādviṣṇuḥ pratīkaṃ, caśabdājjīvasya na bhavati, tasmātpratīkeṣvātmeti jīva ityupāsanā na prasakteti śeṣaḥ / ayamarthaḥ / prāptau satyāṃ hi pratiṣedho vaktavyaḥ / naca pratīkeṣūpāsakasya ātmadṛṣṭiḥ prasaktā prasañjakābhāvāt / yattu prasañjakamuktaṃ brahmaṇa ātmatvaṃ pratīkānāṃ ca brahmavikāratvaṃ tadubhayamaprāmāṇikaṃ pramāṇaviruddhaṃ ca / na hyatyantābhāsena prasaktirbhavati / atiprasaṅgāt / tataḥ prasaktayabhāvātpratiṣedho 'narthaka iti /

nahi sa iti hetuvyākhyānaṃ dūṣayati- naca viṣṇuḥ pratīkaṃ yattasmāditi //

tacchabdo hi prakṛtaparāmarśe vartate prakṛtaścātmā / ātmaśabdaśca viṣṇuvācyeveti samarthitam / tathāca hi yasmātsa viṣṇuḥ pratīkaṃ naiva tasmādityevārthaḥ sampadyate / nahi sa upāsakaḥ pratīkānīti vyākhyāne tu prakṛtaparityāgenāprakṛtaparāmarśaḥ prasajyata iti /

// iti pratīkādhikaraṇānyathāvyākhyānanirākaraṇam //

*12,75*

[======= JNys_4,1.VII: brahmadṛṣtyadhikaraṇam =======]

// atha brahmadṛṣṭayadhikaraṇānyathāvyākhyānanirākaraṇam //

idanīṃ brahmadṛṣṭiriti sūtrasyāpavyākhyāmaṇakaroti- nātmeti //

... nātmetyupāsanā /
iti pakṣo yadā brahmadṛṣṭiścātra viruddhayate // MAnuv_4,1.47b-d //

NYĀYASUDHĀ: nātmetyupāsanetyekadeśotkīrtanena"na pratīke na hi saḥ'; iti samagrasūtrārthamanuvadati / pratīkeṣvātmeti jīva ityupāsanā na kāryā / nahi sa upāsakaḥ pratīkāni iti pakṣo yadā ityevaṃ pūrvasūtravyākhyānaṃ yadā tadātra pratīkeṣu brahmadṛṣṭiśca viruddhayate / caśabdo 'pavyākhyānanirāsasamuccaye /

*12,76*

etadvivṛṇoti- sa iti //

sa neti yuktistatrāpi sametyuktaviruddhatā // MAnuv_4,1.47ef //

NYĀYASUDHĀ: pratīkānāmātmatvenopāsanasyākartavyatve tvayā yā tādātmyābhāvalakṣaṇā sa neti yuktirabhihitā sā tatrāpi brahmapratīkayorapi sameti hetoḥ pratīkeṣu brahmadṛṣṭiḥ kartavyeti sūtre vyākhyāyamāne sati uktayuktiviruddhatā bhavatīti / etaduktaṃ bhavati / pratīkeṣu brahmadṛṣṭiḥ kartavyeti sūtravyākhyānamasat / pratīkaṃ brahmatayā nopāsyam / abrahmatvāt / yadyanna bhavati na tattatvenopāsyamiti yuktiviruddhatvāt / na ceyaṃ yuktirapramā / pratīkānāmātmatvenopāsanasya akartavyatāyāṃ pūrvasūtre pareṇaivopanyastatvāt / anyathānaikāntyena sādhikā na syāt / naca brahmapratīkayorabhedaḥ brahmaṇaḥ satyatvāt pratīkānāṃ kalpitatvāt / pāramārthikabhedābhāvaḥ tāvadastīti cet / tarhi jīvapratīkayorapi sa nāstītyasiddhiḥ syāditi /

*12,77*

syādetat /

"nahi saḥ'; iti na nirviśeṣaṇo hetuḥ sūtrakārasyābhi(preto)mato yena brahmadṛṣṭiḥ pratīkeṣūktayuktiviruddhā syāt /
kiṃ tūpāsyasyotkarṣaprāptyabhāve satītyanena viśiṣyaḥ /
pratīkānāṃ brahmatvenopāsane tūtkarṣaprāptirasti /
ato 'tadbhāve 'pyupāsanā (kāryā)yujyata ityata āha- yadīti //

yadyapyutkarṣamātreṇa hyatadbhave 'pyupāsanā // MAnuv_4,1.48ab //

NYĀYASUDHĀ: ādye 'piśabdo 'tiprasaṅgasamuccayārthaḥ /

hiśabdasyottarārdhenānvayaḥ /
yadi viśiṣyahetuṃ vyākhyāya pratīkānāmatadbhāve 'brahmatve 'pyutkarṣaprāptimātreṇa brahmatvenopāsanāṅgīkriyate /
tadā ātmatvenāpi tadupāsanamaṅgīkāryaṃ natu nirākāryam /
kuta ityata āha- utkarṣa iti //

utkarṣa ātmano 'pi syāccetanatvādacetanāt // MAnuv_4,1.48cd //

NYĀYASUDHĀ: yasmādbrahmavadātmano 'pi pratīkādutkarṣo 'sti / katham / ātmanaścetanatvāt / acetanaṃ khalu pratīkam /

tasyātmatvenopāsanāyāmutkarṣapraptiḥ syāditi /
atiprasaṅgasya viparyayapayarvasānamāha- tasmāditi //

tasamādatattvaṃ nopāsyamiti vedavido matam // MAnuv_4,1.48ef //

NYĀYASUDHĀ: yasmādviśiṣyahetau vyākhyāyamāne pūrvasūtre 'siddhiḥ syāt / tata eva pratīkeṣu brahmopāsanavadātmopāsanaṃ ca prasajyeta / tasmāt, atattvaṃ, yadyanna bhavati tattatvena nopāsyamiti sāmānyameva sūtrakārasyābhimatam / natu viśeṣaṇaprakṣepaḥ / tathāca brahmadṛṣṭiriti pratijñā svoktayuktiviruddhaiveti / atra vyāpternirviśeṣaṇatvābhidhānasya hetornirviśeṣaṇatva eva tātparyam / spaṣṭatvārthaṃ tu vyāptyabhidhānamiti vācyam /

*12,80*

pratijñāvyākhyānamapākṛtya utkarṣāditi hetuvyākhyānamapākaroti- utkarṣāditi //

utkarṣād brahmatādhyāne yadi syāt phalamañjasā /
brahmaṇo nīcatādhyānādanarthaḥ kiṃ na jāyate // MAnuv_4,1.49 //

NYĀYASUDHĀ: brahmatādhyāne pratīkānāmutkarṣādutkarṣasya dṛṣṭatvādañjasā phalaṃ puruṣārtharūpaṃ phalaṃ yadi syāttadā, tadeva brahmaṇo nīcatādhyānamiti, tasmādanarthaḥ kiṃ na jāyate, jāyata eveti samavyayaphalatvādakāryamevedamiti /

abhyupagamyedaṃ samavyayaphalatvamuktam /
vastutastu na puruṣārthaḥ kiṃ tvanartha evetyāha- acetanasyeti //

acetanasya brahmatvadhyāne tuṣyirnahi kvacit /
nīcasya svātmatādhyāne kupyati brahma lokavat // MAnuv_4,1.50 //

NYĀYASUDHĀ: tuṣṭyayabhāvācca na puruṣārthalābhastataḥ / kvacidityanena yadacetanaṃ tadupacikīrṣālakṣaṇatuṣyirahitamiti vyāptiṃ sūcayati / nīcasya pratīkasya svātmatādhyānādbrahma kupyati / tataścānarthaṃ prayacchati / tatra dṛṣṭānto lokavaditi / yathā loke śilādikaṃ rājatvādinā cintitaṃ na prasīdati nāpi puruṣārthaṃ prayacchati / yathā ca rājā caṇḍālatvena dhyātaḥ kupyati anarthaṃ ca dadāti tathetyarthaḥ / anena pratīkānāmacetanatve 'pi brahmaiva sarvādhyakṣatvātphalaṃ dāsyatīti ca pratyuktam / tasyānenopāsanena kupitatvāt /

*12,82*

na vayaṃ brahmaṇi pratīkatvopāsanaṃ brūmaḥ /
yena brahma kupitamanarthaṃ prayacchet kintu pratīke brahmatvopāsanam /
tataḥ puruṣārthaprāptirityata āha- caṇḍāla iti //

caṇḍālo nṛpa ityukte nṛpaścaṇḍāla ityapi /
ko viśeṣaḥ parijñāte nṛpeṇa syāt kathañcana // MAnuv_4,1.51 //

NYĀYASUDHĀ: caṇḍālamuddiśya caṇḍālo nṛpa ityukte tathā nṛpamuddiśya nṛpaścaṇḍāla ityukte nṛpeṇa parijñāte satyanarthaprāptau kathañcana ko viśeṣaḥ syānna kathañcitko 'pi / atroktaśabdena dhyānamupalakṣyate / ajñātopāsano rājā nānarthaṃ karotīti nṛpeṇa parijñāta ityuktam / tathāca pratīkaṃ brahmetyupāsane brahma pratīkamityupāsane ca sama evānartha iti vākyaśeṣaḥ /

*12,82f.*

nanu kṣattari rājadṛṣṭiḥ phalavatī, rājñi kṣattṛdṛṣṭiranarthaheturdṛṣṭā / tatkathamubhayasya sāmyamucyata iti cenna / tatra dṛṣṭerabhāvāt /

uktimātraṃ tūpacāreṇa /
siṃho devadatta iti yathā /
dṛṣṭau tu tatrāpyanarthasāmyamevetyāśayenāha- purata iti //

*12,83*

purato naradevasya caṇḍālo yadi pūjyate /
rājavat kiṃ na kopaḥ syād rājño loke hi paśyati // MAnuv_4,1.52 //

NYĀYASUDHĀ: rājā yathā pūjyate tathā /

tadā rājñaḥ kopo na syātkim /
loke 'bhipaśyati satīti kopātiśayapradarśanārtham /
pūjayā darśanamunnīyata ityataḥ pūjyata ityuktam /
na kevalaṃ dṛṣṭerunnāyikāyāṃ pūjāyāmeva rājakopaḥ kintu tādṛśyāmuktāvapītyāha- rājñastviti //

rājñastu purataḥ prokte caṇḍālaṃ nṛpa ityapi /
ātmānaṃ sa iti proktamitivaddhayeva kupyati // MAnuv_4,1.53 //

NYĀYASUDHĀ: nājñātā proktiḥ kopajananītyato rājñastu purata ityuktam / caṇḍāle nṛpa iti prokte 'pi prakarṣeṇa na mayopacāreṇocyate api tu vastuta evetyukte 'pi rājā kupyatyeva hi / ātmānaṃ prati hi sa caṇḍāla iti proktaṃ prakarṣeṇoktamitivadityatra yathā tathaivetyarthaḥ / pūjaiva kopakāraṇaṃ na daśarnamityaśaṅkānirāsāya vivekārthamayaṃ ślokaḥ /

*12,85*

evamuddeśavidhānoktayā dvairūpyamaṅgīkṛtya phalataḥ sāmyamuktam /
idanīṃ tadapi nāstītyāha- abhedeneti //

abhede naitayordhyāne ko viśeṣo vacasyapi // MAnuv_4,1.54ab //

NYĀYASUDHĀ:
etayorbrahmapratīkayorabhedena dhyāne 'ṅgīkṛte na kevalamanatharsāmyaṃ kintu vacasyāpi ko viśeṣaḥ /
vacanadvayārtho 'pyaviśiṣya evetyarthaḥ /
atraiva dṛṣṭāntamāha- ayamiti //

ayaṃ rājā tvamityukte caṇḍāle 'tha nṛpe 'pi ca /
caṇḍāla iti tu prokte samameva hi dūṣaṇam // MAnuv_4,1.54c-f //

NYĀYASUDHĀ: vyaktibhedena dūṣaṇaparihāraḥ syādityato 'yamityuktam / dūṣaṇaṃ nīcatvalakṣaṇam /

dvayorabhedena dhyāne dūṣaṇaṃ sambhavatyeva /
nacaivam /
pratīkasya hi brahmatvaṃ bhāvyate /
natu brahmaṇaḥ pratīkatvamityata āha- dhyāta iti //

dhyāte tvekasya tadbhāve tadbhāvo 'nyasya kiṃ na tat // MAnuv_4,1.55ab //

NYĀYASUDHĀ: tattayorbrahmapratīkayorekasya pratīkasya tadbhāve brahmabhāve dhyāte satyanyasya brahmaṇastadbhāvaḥ pratīkabhāvaḥ dhyāto na kim /

*12,86*

etaduktaṃ bhavati / bhavedayaṃ parihāro yadi pratīka(sya) svarūpopamardena tasya brahmatvamupāsyamiti pakṣaḥ syāt / na caivam / pratīkābhāvaprasaṅgasya pareṇaivoktatvāt / bhedābhedābhiprāyeṇāyaṃ parihāra ityapi nāsti / nahi ghaṭo mṛdabhinno mṛdghaṭādbhinneti bhedābhedau kinnāma parasparam / tasmādanupamarditasvarūpasya pratīkasya brahmatve dhyāte brahmaṇo 'pi pratīkatvaṃ dhyātameveti yuktamuktamiti /

nanvasminnupāsane brahmaṇā jñāte 'narthaḥ syānna tvajñāte /
atastathopāsanaṃ kariṣyata ityata āha- na caiveti //

nacaiva tadavijñātaṃ sarvajñabrahmaṇā kvacit // MAnuv_4,1.55cd //

NYĀYASUDHĀ: tat upāsanam / brahmaṇo 'jñāne sarvādhyakṣaṃ brahmaiva phalaṃ dāsyatīti riktaṃ vacaḥ syāt /

*12,88*

nanu śrutivihitamācaratā kathaṃ brahmakopenānarthaprāptirityāśaṅkāṃ pariharannapavyākhyānanirākaraṇamupasaṃharati- tasmāditi //

tasmādapeśalaṃ sarvamanyasya brahmatāvacaḥ // MAnuv_4,1.56ab //

NYĀYASUDHĀ:
sarvamiti śrutisūtravyākhyānarūpam /
etena sālagrāmādau viṣṇvādipratipattirapi parāstā veditavyā /
sūtravyākhyānamupakramyāpavyākhyānadūṣaṇamasaṅgatamityataḥ svoktadārḍhyārthamiti bhāvenāha- tasmāditi //

tasmād yathoktamārgeṇa brahmopāsyaṃ mumukṣubhiḥ // MAnuv_4,1.56cd //

*12,89*

NYĀYASUDHĀ: parakīyavyākhyānasya dūṣitatvāt / yathoktamārgeṇa asmaduktaṃ sūtrārthamanatikramya vartamānena mārgeṇa /

// iti śrīmannyāyasudhāyāṃ brahmadṛṣṭayadhikaraṇānyathāvyākhyānanirākaraṇam //

[======= JNys_4,1.VIII: ...dhikaraṇam =======]

// atha śrīmannyāyasudhāyāṃ tadadhigamādhikaraṇam //

// oṃ tadadhigama uttarapūrvāghayoraśleṣavināśau tadvayapadeśāt oṃ //

nivṛttā sādhanacintā /
pratibandhā(kā)nāṃ pūrvottarāṇāmanantakarmaṇāṃ bhāvānna jñānino mokṣaḥ sambhavatītyāśaṅkānirāsāya karmanāśākhyaṃ jñānaphalamidānīṃ nirūpyate /
tatra jñānasāmarthyenaiva karmakṣayo bhavatīti pratītiṃ nirākartuṃ sūtratātparyamāha- tatheti //

tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt | BBs_4,1.13 |

tathopāsyāñjasā dṛṣṭaṃ brahma pāpaṃ ca bhasmasāt / karoti nikhilaṃ pūrvaṃ pāścāttyasyāpyasaṅgatām / karoti ... // MAnuv_4,1.57a-e //

*12,90*

NYĀYASUDHĀ: tathā uktaprakāreṇa, añjasā ādaranairantaryābhyāṃ, upāsya dṛṣṭaṃ, jñānāt pūrvaṃ, nikhilaṃ pāpaṃ, caśabdādaniṣyaṃ puṇyaṃ ca, pāścātyasya pāpasyāniṣyapuṇyasya ca / anena"ato 'nyadapītyekeṣāmubhayoḥ'; iti sūtratātparyamuktaṃ bhavati /

// oṃ itarasyāpyevamasaṃśleṣaḥ pāte tu oṃ //

*12,90f.*

idaṃ sūtraṃ kecidbrahmavida evāghasyeva puṇyasyā(saṃśle)śeṣo vināśo bhavati, śarīrapāte pratyāsanne satīti vyācakṣate, tadasat / ato 'nyadapītyasya punaruktatāprasaṅgāt / vyākhyānavyākhyeyabhāvasya cānanyagatitvāt /

pūrvasūtra evāghapadasthāne karmapadaprakṣepeṇopapattau sūtrāntarārambhavaiyarthyāt /
asmākaṃ tvagnihotrādītyādisūtrāṇi puṇye 'pi vibhāgasūcanārthāni /
jñānottaraṃ puṇyārjanasyābhāvādaśleṣaśabdo vināśārtho vyākhyātavyaḥ /
tathāca prakṛtaparityāgo 'prakṛtasvīkāraścetyāśayavānanyathā sūtratātparyamāha- taddviṣaśceti //

itarasyāpy evam asaṃśleṣaḥ pāte tu | BBs_4,1.14 |

... taddviṣaścaivaṃ puṇyanāśo 'pyasaṅgatā // MAnuv_4,1.57ef //

NYĀYASUDHĀ: brahmadviṣaśca /

evaṃ jñānivat /
dveṣaparipūrteḥ pūrvasya puṇyasya nāśo bhavatyuttarasyāsaṅgatāpi /
atra sūtraṃ yadeva vidyayeti hīti, tatpunaruktam /
etadarthasya tacchruteriti sūtreṇa prāguktatvādityata āha- yadeveti //

yadeva vidyayetyatra pūrvoktāddhi viśiṣṭate // MAnuv_4,1.58ab //

NYĀYASUDHĀ:

atroktaṃ prameyamiti śeṣaḥ /
ato na punaruktidoṣa iti heratharḥ /
vakṣyamāṇo 'rthavibhāgaḥ prakaraṇavaśāt prasiddha iti vā /
kathaṃ viśiṣyata ityataḥ pūrvasūtratātparyaṃ tāvadāha- pūrvamiti //

pūrvaṃ svargādilabdhyarthaṃ vīryavattvena coditam /
karma vidyāyutaṃ ... // MAnuv_4,1.58c-e //

NYĀYASUDHĀ:
svargādīti mokṣetarapuruṣārthagrahaṇam /
uttarasūtratātparyamāha- paścāditi //

... paścānmokṣe vīryapradaṃ tviti // MAnuv_4,1.58ef //

NYĀYASUDHĀ: paścāttviti sambandhaḥ / vidyāyutaṃ karmeti vartate / vīryapadaṃ ānandātiśayapradam /

iti coditamiti sambandhaḥ /
sakalakamarkṣaye tadaiva muktiḥ syāt /
na caivam /
jīvanmuktānāmupalambhādityāśaṅkāparihārāyoktam- sūtrakāreṇa anārabdhakārye eva tu pūrve tadavadheḥ iti //

tarhi prārabdhakarmabhāvātkathaṃ mokṣa ityāśaṅkaya punaḥ sūtritaṃ- bhogena tvitare kṣaparitvātha sampatsyata iti //

etadapi na brahmavinmātraviṣayamityāśayavān vyācaṣṭe- tata iti //

bhogena tv itare kṣapayitvātha saṃpadyate | BBs_4,1.19 |

tato bhogena puṇyaṃ ca kṣapayitvetarat tathā /
brahmadviḍ brahmadarśī ca tamomokṣāvavāpnutaḥ // MAnuv_4,1.59 //

NYĀYASUDHĀ: anārabdhakṣayānantaram / itaratpāpam /

*12,94*

prārabdhakarmaṇāmanantatve bhogena kṣayo na śakya(te)ityāśaṅkāmāgamavākyena pariharati- brahmaṇāmiti //

brahmāṇaṃ śatakālāttu pūrvamārabdhasaṅkṣayaḥ /
brahmaṇastveva tāvattvaṃ pañcāśad brahmaṇastathā /
rudrasya viṃśadeva syādindrasyārkādike daśa // MAnuv_4,1.60 //

anyeṣāṃ brahmamātrasya tvanta ārabdhasaṅkṣayaḥ / brahmaṇaiva sahātaśca paraṃ nārāyaṇaṃ vrajet / iti sattattvavacanaṃ svayaṃ bhagavatoditam // MAnuv_4,1.61 //

NYĀYASUDHĀ: brahmaṇāṃ śatamiti ṣaṣṭhayā aluk / tasya kālo brahmaṇāṃ śatakālaḥ tasmāttatsamāpteḥ pūrvameva sarveṣāṃ jñānināmārabdhasaṃkṣayo bhavati / asyaiva vivaraṇaṃ brahmaṇastu tāvattvameva brahmakalpānāṃ śatenaiva karmakṣayavattvam / brahmaṇa iti jātāvekavacanam / pañcāśatāṃ brahmaṇāṃ kālātpūrvaṃ rudrasyārabdhasaṅkṣayaḥ / tathāśabdaḥ samuccaye / viṃśatiparyāyo viṃśacchabdaḥ / brahmaṇāṃ viṃśatireva tadavacchinna evendrasya prārabdhakarmasaṃkṣayakālaḥ / arkādike arkādīnāṃ daśa brahmaṇastadavacchinnaḥ karmakṣayakālaḥ / brahmamātrasya ekasyaiva brahmaṇaḥ / ataḥ paraṃ prārabdhakarmasaṅkṣayānantaramapi brahmaṇā sahaiva nārāyaṇaṃ vrajet /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau caturthe 'dhyāye 'sminprathamacaraṇaḥ paryavasitaḥ //

// iti śrīmannyāyasudhāyāṃ caturthādhyāyasya prathamaḥ pādaḥ //

Adhyaya 4, Pada 2

*12,102*

dvitīyapādapratipādyapradarśanaparaṃ bhāṣyaṃ"devānāṃ mokṣa utkrāntiścāsminpāda ucyate'; iti / tatra devānāmityetadyadi mokṣotkrāntibhyāṃ sambaddhayate tadā devebhyo 'nyeṣāṃ saśarīrāṇāmevāvasthānamiti prāpnoti / anyatra vā taccharīraparityāgaprakāraścintanīyaḥ / acintane vā kāraṇaṃ vācyam /

yadi ca mokṣeṇaiva sambaddhayate tadā devānāṃ mokṣa itareṣāmutkrāntiścetyuktaṃ bhavati /
mokṣaśca prakaraṇavaśāddehāditi gamyate /
tathāca prathamapāde karmanāśākhyaṃ phalamasminpāde ucyata iti yathā sāmānyenoktaṃ tathātrāpyutkrāntirasminpāda ucyata iti vaktavyam /
kimanena vibhāge(netya)na kṛtaṃ syādityata āha- devānāṃ ceti //

devānāṃ ca manuṣyāṇāmetāvat samameva hi /
utkrāntimārgau devānāṃ na prāyeṇa bhaviṣyataḥ // MAnuv_4,2.1 //

NYĀYASUDHĀ: yadatītapāde cintitaṃ karmanāśākhyaṃ phalametāvaddevānāṃ manuṣyāṇāṃ ca samameva / karmanāśābhāve tatphalānuvṛtterāvaśyakatvāt / manuṣyaśabdo devavyatiriktān lakṣayati / tasmāt sāmānyena pūrvapādapratipādyamuktam / etatpādapratimādyā dehādutkrāntistṛtīyapādapratipādyo 'rcirādimārgaśca devānāṃ na prāyeṇa bhaviṣyato 'to vibhāgenoktiryukteti / anena"mārgo gamyaṃ cāsminpāda ucyate'; ityetadbhāṣyamapi devavyatiriktānāṃ mārgaḥ sarveṣāṃ gamyaṃ ceti vyākhyeyamiti sūcitaṃ bhavati / sphuṭaṃ caitadvakṣyati / "utkrāntimārgaśca vimuktagamyam'; iti /

*12,104*

bhavatvidaṃ pratipādyaṃ eta(tpādaprati)tpratipādane kā saṅgatirityataḥ prasaṅgātpādacatuṣyayasyāpi saṅgatimāha- karmeti //

karmakṣayasatathotkrāntirmārgo bhogaścatuṣyayam /
phalaṃ mokṣa iti proktaḥ kramāt pādeṣu coditaḥ // MAnuv_4,2.2 //

NYĀYASUDHĀ: tathāśabdaḥ samuccaye / utkrāntiśabdena devataditarasādhāraṇaścaramadehanāśo lakṣyate, mārgaśabdena brahmaprāptiśca / itiśabdo bhoga ityataḥ paro (paraṃ) yojyaḥ / kvacitpāṭhaḥ proktamityuditamiti ca tatra yathāsthāna eva itiśabdaḥ / ādye mokṣānuvādena phalacatuṣyayātmakatvaṃ vidheyam / dvitīye tu viparyayeṇa / kramādityetadāvartanīyam /

*12,105*

tataścāyamarthaḥ / phalaṃ khalvatrādhyāye nirūpaṇīyam / phalaṃ ca mokṣaḥ / saca karmakṣayādicatuṣyayātmakaḥ / ātyantikāniṣyanivṛttīṣyaprāptyoratraivāntarbhāvāt / karmakṣayādayaśca kramādbhavanti / jñānodayānantarameva hi karmakṣayaḥ kṣīṇakarmaṇaścotkrāntiḥ utkrāntasya ca svayogyamārgeṇa gatasya brahmaprāptiḥ tato bhoga iti / tasmādeteṣu pādeṣu kramādevoditā ityantarbhāvalakṣaṇā cānantaryalakṣaṇā ca saṅgatiriti /

*12,108*

devānāṃ mārgo nāstītyuktam /
tatkiṃ yatra sthitāstatraiva muktā bhavantītyata āha- sraṣṭṛṣveveti //

*12,109*

sraṣṭṛṣveva tu sṛjyānāṃ praveśo brahmaṇo laye /
devānāṃ mārga uddiṣṭo ... // MAnuv_4,2.3a-c //

NYĀYASUDHĀ:
kvacidasraṣṭṛṣvapīti caśabdaḥ, tathāca nyāyavivaraṇe /
brahmaṇo laye pratyāsanne sati praveśārthaṃ tadabhisarpaṇameva mārgagamanamityarthaḥ /
tarhi devānāṃ mārgo nāstītyuktasya ko viṣaya ityata āha- neti //

... nārcirādir ... // MAnuv_4,2.3d //

NYĀYASUDHĀ:
devānāṃ dehādutkramo nāstītyuktam /
tatkutaḥ /
sadehānāmevāvasthānaprasakterityata āha- naceti //

... na cotkramaḥ // MAnuv_4,2.3d //

NYĀYASUDHĀ:
ata evetyupaskartavyam /
caśabdena sadehānāmavasthānaṃ samuccinoti /
etadeva vivṛṇoti- sraṣṭu(stviti)riti //

sraṣṭustu grāsabhūtasya dehastatra layaṃ vrajet /
yataḥ sṛjyasya devasya naivotkrāntistato bhavet // MAnuv_4,2.4 //

NYĀYASUDHĀ: dehaścetanādhiṣṭhita eva / tata sraṣṭari / utkrāntiḥ śarīram / cetananiṣkramaṇātprāgeva sṛjyānāṃ dehaḥ sraṣṭṛṣu vilīyata yata ityarthaḥ / sraṣṭṛṣu laye nimittaṃ sraṣṭurgrāsabhūtasyeti / dehastviti sambandhaḥ /

*12,111*

devānāmarcirādimārgo nāstītyuktaṃ tatkuta ityato yatpurā mārgāntaramuktaṃ tata evaitatsiddhamityāśayavānstatanuvādena yuktayantaramāha- layācceti //

layāccaivārcirādīnāṃ lokānāmapi sarvaśaḥ /
kathaṃ mārgo bhavet teṣāṃ viśatāmuttamaṃ svataḥ // MAnuv_4,2.5 //

NYĀYASUDHĀ: devatāmukteḥ prāgevetyarthaḥ / arcirādīnāṃ lokānāmiti vyadhikaraṇe ṣaṣṭhayau /

sarveṣāmapi bhavet arcirādiriti śeṣaḥ /
svata(kaṃ) uttaraṃ viśatāmityuktānuvādaḥ /
nanu prāyeṇetyuktatvātkadāciddevānāmutkrāntimārgāvaṅgīkāryau /
tatroktayuktivirodha ityata āha- jātānāmiti //

jātānāṃ mānuṣe loke devānāṃ ca kadācana /
utkrāntimārgau bhavato na tadā muktiriṣyate // MAnuv_4,2.6 //

NYĀYASUDHĀ: yadyapi bhavatastathāpi na tadā muktiriṣyate kintu brahmaṇā sahaiva / ato noktayuktivirodhaḥ / etaduktaṃ bhavati / utkrāntimārgasāmānyamapekṣyaiva prāyeṇetyuktam / natu muktikālīnāvutkrāntimārgau / tasya ca vyāvartyāvamokṣakālīnau / yuktistu muktiviṣayeti na virodha iti /

*12,112*

kiṃ devānāmeva brahmaṇā saha muktiḥ /
anyeṣāmapīti brūmaḥ /
tarhi"bheje khagendradhvajapādamūlam'; ityādivirodha ityata āha- anyeṣāmapīti //

anyeṣāmapi sākṣāttu muktiḥ prāpyāpi taṃ harim /
sahaiva brahmaṇā bhūyāditi śāstrasya nirṇayaḥ // MAnuv_4,2.7 //

*12,113*

NYĀYASUDHĀ: sākṣānmuktiḥ liṅgaśarīrabhaṅgalakṣaṇā / prāpyāvasthitānāmapīti yojyam / tamiti vaikuṇṭhādistham / chandasyubhayatheti anāśīrviṣayasyāpi liṅa ārdhadhātukatvādbhūyāditi sādhu / itīśvarāśīriti / asminpakṣe sādhyamādau pṛthagvācyaṃ tasya nimittaṃ jñāpakaṃ cānenocyata iti /

*12,115f.*

iti śāstrasya nirṇaya ityuktameva vivṛṇoti- kṣmeti //

kṣmāmbhonalānilaviyanmanaindriyārthabhūtādibhiḥ parivṛtaḥ pratisañjighṛkṣuḥ /
avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ paraṃ svamanubhūya paraḥ svayambhūḥ // MAnuv_4,2.8 //

evaṃ paretya bhagavantamanupraviṣṭā ye yogino jitamarunmanaso virāgāḥ /
tenaiva sākamamṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānamupayāntyagatābhimānāḥ // MAnuv_4,2.9 //

bhagavantamanuprāptā api tu brahmaṇā saha /
paramaṃ mokṣamāyānti liṅgabhaṅgena yoginaḥ // MAnuv_4,2.10 //

prāptā api paraṃ devaṃ sahaiva brahmaṇā punaḥ /
ānandavyaktiyāyānti pūrṇāṃ liṅgasya bhaṅgataḥ // MAnuv_4,2.11 //

iti śrutipurāṇoktibalād vijñāyate ca tat // MAnuv_4,2.12ab //

*12,116*

NYĀYASUDHĀ: bhūtānāmādirbhūtādiḥ / kṣmā'dipadaiḥ pañcānāṃ mahābhūtānāṃ, manaso, daśānāmindriyāṇāṃ, pañcānāṃ viṣayāṇāṃ, bhūtādipadopalakṣitasya trividhasyāpyahaṅkārasyābhimānino devā ucyante / avyākṛtaṃ parameśvaram / yarhi yadā / guṇatrayasyātmābhimānī / paraṃ parasaṅkhayopetam / paraḥ kṣmādibhyaḥ / evaṃ tadā / bhagavantamiti tadīyaṃ lokam / agatābhimānā agatajīvabhāvāḥ / paramaṃ mokṣamityasyaiva vivaraṇaṃ liṅgabhaṅgeneti / itthambhūtalakṣaṇe tṛtīyā / yadvā / liṅgabhaṅgena nimittena paramaṃ mokṣamānandāvirbhāvamāyāntīti vyākhyeyam / tacceti caśabdena sraṣṭṛṣvevetyuktaṃ samuccinoti / śrutyādikaṃ bhāṣyodāhṛtaṃ grāhyam /

*12,119*

nanu yathā dvitīyatṛtīyapādapratipādyamutkramādikamasādhāraṇaṃ tathā caturthapādodito bhogaḥ kimasādhāraṇaḥ /
kiṃvā prathamapādoditakarmakṣaya iva sādhāraṇa ityapekṣāyāmāha- bhogastviti //

bhogastu sarvadevānāṃ narādīnāṃ ca vidyate // MAnuv_4,2.12cd //

NYĀYASUDHĀ:
asādhāraṇye pramāṇābhāvāditi bhāvaḥ /
asminprathamabhāṣye devānāṃ mokṣa iti prathamanirdeśaḥ kṛtastasya tātparyamāha- tatreti //

tatra praveśo devānāmuttarottarataḥ kramāt /
ucyate ... // MAnuv_4,2.13a-c //

NYĀYASUDHĀ: tatra dvitīyapāde / prathamamiti śeṣaḥ / uttarottarataḥ uttarottareṣu / ataḥ prathamamasau nirdiṣya iti /

*12,120*

nanvayuktametat /
vāṅmanasītyādisūtreṣu devānāmaśravaṇāt /
atha vāgādiśabdāstadabhimānināmupalakṣakā iti mataṃ tadā, sati vācake lākṣaṇikaprayogasya prayojanaṃ vācyam /
yadvā vācakā eveti pakṣastathāpi prasiddhaśabdaparityāgenāprasiddhapadaprayoge prayojanaṃ vaktavyamevetyata āha- deheti //

... dehagānāṃ ca vṛttīnāmevameva tu // MAnuv_4,2.13 //

NYĀYASUDHĀ: bāhyatattvavyāvṛttyarthaṃ dehagānāmityuktam / vartate deha etābhiriti vṛttayo jaḍā vāgādyāḥ yathā mucyamānānāṃ devānāmevameva dehagānāṃ tadabhimatānāṃ vāgādīnāmuttarottareṣu maraṇakāle layo bhavatītyetadapi prasaṅgājjñāpayituṃ vāgādipadaprayoga iti bhāvaḥ / vāgādiśabdā devānāṃ vācakā eveti tuśabdena sūcayati /

*12,121*

bhavedevaṃ padārthaḥ saṅgatiśca /

yadi bhagavajjñānabhogābhyāṃ nivṛttasamastāniṣyakarmāṇaḥ, svottamapraveśena brahmanāḍyotkrameṇa vā parityaktadehāḥ, svocitenācirrādinā vā pathā vaikuṇṭhalokavāsinaṃ bhagavantaṃ hiraṇyagarbheṇa saha prāptā bhinnaliṅgaśarīrāḥ vidhvastaprakṛtayo 'tyantanivṛttāniṣyāḥ samyagāvirbhūtānandādiguṇā bhagavatsamīpa eva tadupāsīnāḥ, svarūpeṇa vā līlānivṛttāniṣyāḥ samyagāvirbhūtānandādiguṇā bhagavatsamīpa eva tamupāsīnāḥ, svarūpeṇa vā līlāgṛhītavigrahairvā saṅkalpamātrasādhyāndivyabhogāṃstāratamyena bhuñjānā na kadācitpunarāvartanta, ityetanmokṣasvarūpaṃ"karmakṣayastathotkrāntiḥ'; ityādinoktaṃ niścitaṃ syāt /
na caivam /
taistaiḥ vādibhiranyathāmokṣasvarūpasya varṇitatvāt /
vipratipattau ca saṃśayasya dhruvatvādityata āha- tatreti //

tatra mokṣasvarūpaṃ tu vādinaḥ pratibhāśrayāt /
nānā vadanti ... // MAnuv_4,2.14a-c //

NYĀYASUDHĀ: tatra / tathā sati, sūtrakāreṇoktalakṣaṇe mokṣe śrutyādipramāṇairupapādite sati / vādinastu pratibhāśrayāt svotprekṣāmātreṇa nānā vadanti / ataḥ pramāṇamūlatvādasyāpramāṇamūlānāmutprekṣāmātrayonīnāṃ vādānāṃ ca sāmyābhāvānna saṃśayāvakāśaḥ /

*12,123*

nanu yadi tathā tathā pramāṇāni santi tarhi tattadvādināṃ tādṛśāni jñānāni kuto na jāyante /

pramāṇābhāsairvimohitāsta iti cet /
tattvajñābhimatā api kutastainar vimūḍhāḥ /
doṣadarśanāditi cet /
itare 'pi kuto na doṣānpaśyanti pramāṇaistattvajñānodayo 'pi samāna ityato mūlakāraṇamāha- puṃsāṃ hīti //

... puṃsāṃ hi matayo guṇabhedataḥ /
pṛthak pṛthak prajāyante ... // MAnuv_4,2.14c-e //

*12,124*

NYĀYASUDHĀ:
guṇabhedo guṇaviśeṣaḥ /
hiśabdena"jñānaṃ karma ca kartā'; ityādipramāṇaprasiddhiṃ dyotayati /
etadviśadayati- tamasaiveti //

... tamasaivānyathāmatiḥ // MAnuv_4,2.14f //
rajasā miśrabuddhitvaṃ sattvenaiva yathā matiḥ // MAnuv_4,2.15ab //

NYĀYASUDHĀ: miśrajñāne 'nyathātvaṃ samyaktavaṃ cāstītyato 'nyathaivetyuktam / yatheti bhinnaṃ padaṃ samyagvācī / tamoguṇaḥ pramāṇeṣu cetaḥpravṛttiṃ pratibadhyābhāsānāṃ doṣānācchādya viparītajñāna(mutpā)mapyutpādayatītyādi draṣṭavyam /

*12,125*

samyagjñānaṃ sattvaguṇena bhavatītyuktam /
tasya mukteṣu tāvadapavādamāha- guṇeti //

guṇātītā vimuktānāṃ matiḥ śuddhacitiryataḥ // MAnuv_4,2.15cd //
sāmyagevātha nityā ca ... // MAnuv_4,2.16a //

*12,125f.*

NYĀYASUDHĀ: yadyapi vimuktānāṃ matiḥ samyageva athāpi guṇātītā sattvajanyā na bhavati / kutaḥ śuddhacitiḥ nityā ca yataḥ / jaḍaṃ hi kutaścijjāyate na cetanam / tathānityameva na nityam / daityānāṃ svarūpajñāneṣvavidyamānaṃ samyaktavaṃ tarhi kathamityataḥ śuddhetyuktam / svābhāvikadoṣarahitetyarthaḥ /

*12,126*

svarūpopādhigatadāṣanibandhanaṃ hi daityānāṃ jñānānāmasamyaktvam /

karaṇanimitto jñānānāṃ viṣayaniyamo vaiśadyabhedaśca /
tatra yadi muktānāṃ jñānaṃ nityaṃ tarhi nirviṣayaṃ vā syāt sarvaviṣayaṃ vā /
evaṃ vaiśadye 'pīti /
tatrāha- tattaditi //

... tattanmāhātmyayogataḥ /
bahalā cātiviśadā ... // MAnuv_4,2.16bc //

NYĀYASUDHĀ: teṣāṃ teṣāṃ māhātmyaṃ yogyatārūpaṃ tadeva yogo nimittaṃ tatastadanusāreṇa (bahula)bahulārthaviṣayiṇyativiśadā ca /

*12,127*

śrīdevyāmapyuktasyāpavādamāha- spaṣṭā ceti //

*12,128*

... spaṣṭā caiva śriyo matiḥ // MAnuv_4,2.16d //
mahāśuddhacititvena ... // MAnuv_4,2.17a //

NYĀYASUDHĀ: śriyo matiśca samyaktave 'pi guṇātīteti sambandhaḥ / mahāśuddhacititveneti pūrvavadeva tatra hetuḥ / mahacchabdena kadāpi (bāhya)doṣasambandho nāstītyucyate / spaṣṭaiveti bhuktamaterapyatiśayena viśadetyarthaḥ / etadapi pūrvavadvayākhyeyam /

bhagavajjñāne 'pyapavādamāha- tato 'pīti //

... tato 'pyatimahācitiḥ /
aśeṣoruviśeṣāṇāmatispaṣṭatayā dṛśiḥ /
nityamekaprakārā ca nārāyaṇamatiḥ parā // MAnuv_4,2.17b-f //

sūryaprabhāvadakhilaṃ bhāsayanti nirantarā / nirlepā vītadoṣā ca nityamevāvikāriṇī // MAnuv_4,2.18 //

NYĀYASUDHĀ: nārāyaṇamatiśca samyaktave 'pi parā guṇebhya iti śeṣaḥ / tatra pūrvavadeva hetuḥ / tataḥ śriyo 'pyatiśayena mahāśuddhacitiḥ / viśiṣyanta iti viśeṣāḥ padārthāḥ / aśeṣāṇāmurūṇāmanantānāṃ viśeṣāṇāṃ dṛśirviṣayīkāriṇī / atispaṣṭatayāśeṣapadārthaviṣayetyetadapi bahulā cātiviśadetivadvayākhyeyam / dṛśiḥ sākṣātkāra iti vā / nityamekaprakāretyutpattivināśarahitetyayamapi guṇātītatve hetuḥ / kecidekameveśvarajñānamityāsthitāḥ /

apare tvanekānīti /
tadvivekārthamuktaṃ nirantarā nirbhedeti /
tarhi kiṃ teṣu teṣu padārtheṣu jñāteṣu vikriyate netyāha- nityamavikāriṇyeveti /
kathaṃ tarhi tattadviṣayīkaraṇamityata uktam- sūryeti //

yathā sūryaprabhā svayaṃ nirvikārāpi tāṃstānprāptānviṣayānprakāśayati tatheyamapītyarthaḥ / atra ca viśeṣa eva nirvāhakaḥ / ata evaiketyanuktavā nirantaretyuktam / nirlepā vītadoṣā ceti śuddhatvavyākhyānam / lepaḥ karmasambandhaḥ / mahacchabdavyākhyānaṃ pūrvavat / yadvā nityameveti tadarthamatrāpi yojyam / parā svatantretyatiśabdasya vyākhyātatvenāpi vyākhyeyam / ata eva tattantratvācceti vakṣyati /

*12,134*

etāni viśeṣaṇāni lakṣmīmāne 'pyatidiśati- viśeṣānīti //

viśeṣāṃsatadgatāṃstyaktavā prāyastallakṣaṇā śriyaḥ // MAnuv_4,2.19ab //

NYĀYASUDHĀ:

tadgatānbhagavadgatāṃstāni lakṣaṇāni yasyāḥ sā tathoktā /
śriyo matiḥ pratipattavyeti śeṣaḥ /
bhagavadgatāśeṣaviśeṣaviṣayīkāritvaṃ vihāyānyadharmavatī jñātavyetyarthaḥ /
prāya ityuktasya tātparyamāha- tathaiveti //

tathaiva spaṣṭatābhāvāt tattantratvācca kevalam /
na tādṛśī ... // MAnuv_4,2.19c-e //

NYĀYASUDHĀ: yathā bhagavanmaterniratiśayaspaṣṭatvaṃ tathaiva / kevalaṃ tattantratvāt bhagavanmātrādhīnatvāt / atra kevalamiti svarūpakathanam / parādhīnatvādityeva hetuḥ / tādṛśī bhagavanmatisadṛśī / ataḥ prāya ityuktamiti bhāvaḥ /

*12,135*

lakṣmīmativiśeṣaṇāni muktabrahmamatāvatidiśati- brahmaṇastviti //

... brahmaṇastu prāya eva śriyo yathā // MAnuv_4,2.19ef //

NYĀYASUDHĀ: brahmaṇastu matiḥ śriyo yathaivaṃ prāyaḥ /

tathā vaiśadyādyabhāvātprāya ityuktam /
kevalamityuktayabhāvācca /
ata eva tatra taduktam /
brahmaṇa iti viśiṣyābhidhāne ko heturityata āha- muktānāṃ tviti //

muktānāṃ tu tadanyeṣāṃ samudrataraḷopamā // MAnuv_4,2.20ab //

NYĀYASUDHĀ:
viśeṣabalena vṛddhihrāsavatītyarthaḥ /
yathoktaṃ avṛddhihrāsarūpatvamityādi /
muktagrahaṇasya tātparyamāha- agnīti //

agnijvālāvadeva syāt smṛtigānāṃ dṛśo bhavaḥ // MAnuv_4,2.20cd //

NYĀYASUDHĀ: agnijvālāyā agneriva saṃsāriṇāṃ dṛśo 'ntaḥkaraṇādbhava utpattireva syānna tu vyaktimātram /

*12,137*

bhavatvevaṃ jñānānāṃ guṇanimittaṃ nānāvidhatvam /
prakṛte tu kimityata āha- evaṃvidheṣviti //

evaṃvidheṣu jñāneṣu tamasā muṣyadṛṣṭayaḥ // MAnuv_4,2.21ab //

NYĀYASUDHĀ:
jñāneṣvevaṃvidheṣu satsu muṣyadṛṣṭayo 'pahṛtasamyagjñānāḥ /
samyagjñānābhāve 'nyathādṛktavamapi nopapadyate /
adhiṣṭhānasāmānyajñānasya bhrāntyupayogitvādityata uktam- khadyoteti //

khadyotasadṛśātyalpajñānatvādanyathādṛśaḥ /
vadanti vādino mokṣaṃ nānāmatasamāśrayāt // MAnuv_4,2.21c-f //

NYĀYASUDHĀ: yathāndhatamase khadyotā api bhayahetavastathā viparyayabahulamalpaṃ samyagjñānamapi tāmasameva / yathoktam / atattvārthavadalpaṃ ceti / nānāmatasamāśrayānnānā vadantīti yojanā / jñānānāṃ guṇavaśādanekavidhatvopapattestamasā'vṛttā vādinaḥ

pramāṇāvadhīraṇātsamyagjñānavikalā ābhāsādaraṇādadhiṣṭhānasāmānyajñānavattvācca viparītajñānino mokṣaṃ nānāvidhamācakṣata ityarthaḥ /
kāraṇaikatvānmithyājñānenāpyekavidhena bhāvyamiti cenna /
sahakārivaicitryādvaicitryopapatteḥ /
tadidamuktam- nānāmatamāśrayāditi //

matānāṃ ca pravāheṇānāditvamuktam /
mūlakāraṇe tamoguṇe 'pi vaicitryācca /
ata evoktam- guṇabhedata iti //

*12,139*

samadhigatametat nānāvidheṣu mokṣavādeṣvekaḥ pramāṇamūlo 'nye mithyājñānamūlā iti /
natu viśeṣo 'taḥ punaḥ saṃśaya evetyata paramatānāṃ sarveṣāṃ heyatvaṃ didarśayiṣurādau tāvajjinoditaṃ mokṣasvarūpamanuvadati- āśrityeti //

āśritya pratibhāmāha jinastatrātitāmasīm // MAnuv_4,2.22ab //

NYĀYASUDHĀ:
tatra teṣu vādiṣu /
vedaprāmāṇyā(syā)naṅgīkārādatitāmasīmityuktam /
kimāhetyata aha- jñānāditi //

jñānāt karmakṣayānmokṣo bhaved dehākhyapañjarāt // MAnuv_4,2.22cd //

NYĀYASUDHĀ: jñānātkeṣāñcitkarmaṇāṃ kṣayo bhavati /

keṣāñcidbhogāt /
tataḥ karmakṣayāt pakṣiṇaḥ pañjarādiva ātmano dehānmokṣo bhavet /
dehāvasthānasya karmanimittatvāt /
tataḥ kathaṃ vartata ityata āha- pañjareti //

pañjaronmuktakhagavadalākākāśagocaraḥ /
nityamūrdhvaṃ vrajatyeva pudgalo hastapādavān // MAnuv_4,2.23 //

iti ... // MAnuv_4,2.24a //

NYĀYASUDHĀ: yathā pañjaronmuktaḥ khaga ūrdhvaṃ vrajatyevamevordhvaṃ vrajati /

ayaṃ tu viśeṣaḥ /
alokākāśo gocaro yasya sa tathoktaḥ /
nityameveti ca /
dehaparimāṇasyātmano dehābhāve parimāṇābhāvaprāptau uktam- hastapādavāniti //

caramadehasya yaḥ sanniveśastathābhūta ityarthaḥ /
ityāheti sambandhaḥ /
anūditaṃ dūṣayati- taditi //

... tat kena mānena mokṣarūpaṃ pradṛśyate // MAnuv_4,2.24ab //

NYĀYASUDHĀ: pradarśyate paraṃ prati jinena / yadapyanantacatuṣyayāvāptirmuktasyocyate jinena / tathāpi sā sampratipannatvānnānūditā nāpi dūṣitā /

*12,142*

kathamuktamokṣasvarūpamaprāmāṇikamiti cet /

na tāvadatra pratyakṣamasti nāpi āgamaḥ /
tadīyāgamasyāsmābhiranaṅgīkārāt /
vedādeśca pareṇānaṅgīkṛtatvāt /
ataḥ kevalaṃ kiñcidanumānaṃ vaktavyaṃ tatrāha- gatiriti //

gatirūrdhvā ca duḥkhetā gatitvāllaukikī yathā /
ityukte cānumānaikaśaraṇasya kimuttaram // MAnuv_4,2.24c-f //

NYĀYASUDHĀ: caśabdo 'nuktasamuccayārthaḥ / tena vipratipanneti pratijñāyāṃ siddhayati / hetau ca cetanāśriteti / tenācetanagatau bādho, devadattagatau siddhārthatvaṃ, acetanagatau vyabhicāraśca na sambhavati / duḥkhenetā prāptā duḥkhetā / prāptiśca na sādhyasādhanabhāvalakṣaṇā / tathā sati devadattasya sukhārthāyāṃ mandagatau vyabhicārāpātāt / dūratvasya cāniyatatvāt / tīvratvasyāpyapariniṣṭhitatvāt / kiṃ tarhi samānakālīnena duḥkhena sahaikādhikaraṇatvalakṣaṇā / kadāciddevadattaḥ duḥkhena vināpi gacchati tatra vyabhicāra iti cenna / devadattasya kadāpi nirduḥkhatāyā anaṅgīkārāt / ādhyātmikādiṣvanyatamena mahatālpena vāyaṃ khalu sadā saṃvalitaḥ / cetanaśabdena jāgrato 'bhidhānānna suptagatau vyabhicāraḥ / sukhārthāpi gatiralpaṃ duḥkhamutpādayatītyabhyupagamya duḥkhasādhanatvaṃ vā sādhyam / laukikī devadattādigatiḥ / iti ca pratyanumāne kenacidukte, ekaṃ ca taccharaṇaṃ caikaśaraṇaṃ anumānamekaśaraṇaṃ yasyāsau tathoktaḥ / anyathā pūrvakālaiketyekaśabdasya pūrvanipātaḥ syāt /

*12,145*

pratyanumānasyottaraṃ śaṅkate- anūrdhveti //

anūrdhvagatitā tatra yadyupādhiḥ ... // MAnuv_4,2.25ab //

NYĀYASUDHĀ:

tatra devadattagaterduḥkhatatve 'nūrdhvatāviśiṣyaṃ gatitvaṃ prayojakaṃ na gatitvamātramiti yadi brūyādityarthaḥ /
pakṣetaro 'yaṃ kasmācchaṅkita iti ce(t)nna /
lakṣaṇasampattau tadupādhitvasyoktatvāt /
nirākaroti- khagasyeti //

*12,146*

... khagasya ca /
dūrordhvagamane duḥkhamiti sādhyānugo na saḥ // MAnuv_4,2.25b-d //

NYĀYASUDHĀ: tadā vadāma ityādāvupaskartavyam / khagasya pārāvatāderdūrodhvargamane ca duḥkhamastīti hetoḥ sa upādhiḥ sādhyānugaḥ sādhyavyāpako na bhavatītyato 'nupādhiḥ / idamuktaṃ bhavati / kimayaṃ kevalasādhyavyāpako 'bhimataḥ kiṃ vā sādhanāvacchinnasādhyavyāpakaḥ / na prathamaḥ / adharme sādhyasadbhāve 'pyanūrdhvatāviśiṣyagatitvasyābhāvena sādhyāvyāpakatvāt / na dvitīyaḥ / khagasya dūrordhvagatau gatitvāvacchinne duḥkhetatve satyapyanūdhvargatitvasyābhāvāt / anenordhvagatitvābhāvo 'nūrdhvagatitvaṃ kevalasādhye upādhirityapi prayuktamiti / dūragrahaṇaṃ khagasya duḥkhaṃ vyañjayitum / tadā hi tasminduḥkhakāryāṇi dṛśyante / pratyāgamanasamayavartiduḥkhakāryāṇi tānīti cenna / ūrdhvaṃ gacchatyeva taddarśanāt /

*12,147*

mā bhūdayamupādhiḥ śarīravṛttitvaṃ tu bhaviṣyati /
devadattagatau yadduḥkhetattvaṃ tatra na gatitvaṃ prayojakaṃ kiṃ nāma śarīravṛttitvam /
na cedaṃ sādhyāvyāpakam /
yadduḥkhetaṃ taccharīrivṛttītyasya vyabhicārādarśanādityataḥ sarvopādhisādhāraṇaṃ dūṣaṇamāha- pratisādhaneti //

pratisādhanarūpasya nānumānasya dūṣaṇam /
upādhiḥ ... // MAnuv_4,2.26a-c //

NYĀYASUDHĀ: jinoktānumānānāṃ pratisādhanaṃ khalvasmābhirupanyastam /

pratisādhanarūpasyānumānasya copādhirna dūṣaṇam /
ato 'tropādhyudbhāvanamevāsaṅgataṃ kiṃ taddūṣaṇagaveṣaṇena /
pūrvopādhestvaṅgīkāreṇa dūṣaṇamabhihitamiti /
kuto netyata āha- pratirūpaṃ hīti //

... pratirūpaṃ hi sādhanaṃ tannacāparam // MAnuv_4,2.26cd //

NYĀYASUDHĀ: yadupādhirnāma dūṣaṇaṃ tatpratirūpaṃ sādhanaṃ na tvanaikāntyādikam / hiśabdo yasmādityarthe /

*12,148*

etaduktaṃ bhavati / upādhistāvatpratipakṣonnāyakaḥ netarasthā dūṣaṇam / tataḥ pratipakṣasyopādhimudbhāvayatā pratipakṣa evodbhāvito bhavati / pratipakṣaśca sādhanāya pravṛttaṃ pratibadhnāti na punaḥ kiñcitsādhayati / prathamenaiva pratibaddhatvāt / ataḥ pratipakṣasya pratipakṣo 'kiñcitkaratvānna dūṣaṇam / ata evopādhirapīti /

*12,150*

nanu pakṣādipravibhāgottarakālamupādhiḥ pratipakṣasyonnāyako bhavatyeva /
prāktu tato 'vyāpterunnāyakaḥ /
atastadapekṣayā śarīra(ri)vṛttitvamupādhirbhavatvityato 'bhyupagamya dūṣayati- athāpīti //

athāpi saśarīratvaṃ cātropādhirna vai bhavet // MAnuv_4,2.27ab //

NYĀYASUDHĀ: yadi kayācidvivakṣayā pratipakṣasyāpyupādhirucyate tathāpi saśarīratvaṃ śarīreṇa saha vartamānatvaṃ śarīrasamānāśrayatvaṃ śarīra(ri)vṛttitvamiti yāvat /

na kevalamanūrdhvagatitvamiti caśabdaḥ /
atrāsmaduktānumāne /
vaiśabdo 'vadhāraṇe /
kuto na bhavedityata āha- gatitvamiti //

gatitvaṃ yatra dehitvamiti yat sādhanānugam // MAnuv_4,2.27cd //

*12,151*

NYĀYASUDHĀ: yatra gatitvaṃ viśiṣyaṃ tatra dehitvaṃ dehena sambandhaḥ pūrvoktaḥ dehivṛttitvamiti yāvat / iti prakāreṇa śarīra(ri)vṛttitvaṃ sādhanānugaṃ sādhanasya viśiṣyagatitvasya vyāpakaṃ yadyasmādityarthaḥ /

*12,152*

syādetat / yatkiñcidgatipakṣīkāre bādhādiprasaṅgāt muktānāṃ gatiḥ pakṣīkaraṇīyā / tasyā duḥkhetatvasādhane bhavatāmapasiddhāntaḥ syāt / bhavadbhirapi muktānāṃ nirduḥkhatvasyābhyupagatatvāt / tathā yā gatiḥ sā duḥkheteti vyāptiṃ vadatā īśvarasyāpi duḥkhamaṅgīkaraṇīyam /

anyathā tatra vyabhicārāpatteḥ /
tato 'pyapasiddhānta eva /
śarīra(ri)vṛttitvasya sādhanavyāpakatāṅgīkāre gatimattvādīśvarasyāpi śarīritvamaṅgīkāryam /
tataścāpasiddhānta evetyata āha- āgameti //

āgamānanusāritve prasaṅgo 'yaṃ yatastataḥ /
nāpasiddhāntatā doṣaḥ ... // MAnuv_4,2.28a-c //

NYĀYASUDHĀ:
yato vedādikamāgamamanusṛtya mokṣasvarūpānumāne 'tiprasaṅgo 'yamasmābhiruktaḥ yadi vedādinirapekṣastvamevamanumimīṣe tadaivamapi kasmānnānuminuyā iti /
tataḥ kāraṇādapasiddhāntatādoṣo na bhavati /
prasaṅge 'pyapasiddhāntamudbhāvayantaṃ bodhayitumāha- prasaṅga iti //

... prasaṅge yadi sā bhavet /
tadaivātiprasaṅgaḥ syān ... // MAnuv_4,2.28de //

NYĀYASUDHĀ:
sā apasiddhāntatā /
bhaveddoṣa iti śeṣaḥ /
kathamatiprasaṅga ityata āha- neti //

... na pasaṅgaḥ kvacid bhavet // MAnuv_4,2.28f //

NYĀYASUDHĀ: itiśabdo 'trānte 'dhyāhāryaḥ / sarveṣvapi prasaṅgeṣvapasiddhāntasya kathañcidudbhāvayituṃ śakyatvāditi bhāvaḥ / etena muktānāṃ satatordhvagatiḥ siddhā cedbādho 'nyathā'śrayāsiddhirityapi parāstam / parasiddhāśraye pratipakṣasya prasañjanāt /

*12,153*

upādhyantaramāśaṅkate- loketi //

lokākāśagatitvaṃ cedupādhiḥ ... // MAnuv_4,2.29ab //

*12,154*

NYĀYASUDHĀ:

atra lokākāśasambandhitvamevopādhiḥ /
sādhyavyāpakatvāt /
gatitvaṃ tu svarūpakathanam /
dūṣayati- sādhaneti //

... sādhanānugaḥ /
so 'pītyukte vadet kiṃ sa ... // MAnuv_4,2.29bc //

NYĀYASUDHĀ: yā gatiḥ sā lokākāśasambandhinīti so 'pyupādhiḥ sādhanamanugacchati vyāpnoti / muktagatāvupādherabhāvānneti cenna /

tatrāpi gatitvena tatsādhanam /
etena śarīrivṛttitvasyāpi sādhanavyāpakatvaṃ samarthitaṃ veditavyam /
tadidamuktaṃ ityukte vadetkiṃ sa iti /
svābhimate mokṣe pramāṇamupadaśaryannupasaṃharati- tasmāditi //

... tasmād vedodito bhavet // MAnuv_4,2.29d //
mokṣa ... // MAnuv_4,2.30a //

NYĀYASUDHĀ: jinokte mokṣasvarūpe pramāṇābhāvāt /

uktadoṣātideśena bauddhektamapi mokṣaṃ dūṣayati- evamiti //

... evaṃ svayaṃ viṣṇuryadyapīśo hyaśeṣavit // MAnuv_4,2.30ab //

*12,155*

NYĀYASUDHĀ: cakāra saugatamataṃ mohāyaiva cakāra yat // MAnuv_4,2.30cd //

asurāṇāmayogyānāṃ vedamārge pravartatām / ato 'surādhikāratvānna grāhyaṃ tanmataṃ kvacit // MAnuv_4,2.31 //

NYĀYASUDHĀ:
yathāprāmāṇikatvājjainamataṃ na grāhyamevaṃ tanmataṃ saugatamatamapi kvacid grāhyaṃ na bhavati /
nanu paramāptena buddharūpeṇa(piṇā) viṣṇunā kṛtamidaṃ kathaṃ na grāhyamityata uktam- svayamiti //

yadyapi saugatamataṃ svayaṃ viṣṇuścakāra tathāpi na grāhyamiti sambandhaḥ /

īśa iti karaṇapāṭavamabhyupaiti /
aśeṣaviditi tattvajñānam /
abhyupagame kāraṇaṃ pramāṇaprasiddhiṃ hiśabdenāha /
tarhi kuto na grāhyamityata uktam- mohāyaiveti //

yadyasmādasurāṇāṃ mohāyaiva taccakāra /

ato 'surādhikāratvānna grāhyam /
adhikriyante 'sminnityadhikāraḥ /
asurāṇāmadhikāro 'surādhikārastasya bhāvastattvaṃ tasmāt /
asurāḥ kuto mohanīyā ityata uktam- ayogyānāmiti //

vedamārga iti pūrveṇottareṇa ca sambaddhayate / etaduktaṃ bhavati / yadyapi bhagavānbuddhaḥ paṭukaraṇastattvajñānavāṃśca śrutyādisiddhaḥ /

granthakaraṇādeva vivakṣuśca / naitāvatāpyāptaḥ / vipralambhakatvāt / yathoktam"tataḥ kalau sampravṛtte saṃmohāya suradviṣām / buddho nāmnā jinasutaḥ kīkaṭeṣu bhaviṣyati'; iti / atastaduktaṃ mokṣasvarūpaṃ heyameveti /

*12,156*

evaṃ sāmānyato dūṣitaṃ bauddhamataṃ viśeṣato nirākartuṃ tadbhedānāha- caturiti //

catuṣprakāraṃ taccoktaṃ ... // MAnuv_4,2.32a //

NYĀYASUDHĀ:
vyākhyātṛmatibhedāditi bhāvaḥ /
kathamityata āha- śūnyamiti //

... śūnyaṃ vijñānamekalam /
anumeyabahistattvaṃ tathā pratyakṣabāhyagam // MAnuv_4,2.32b-d //

iti ... // MAnuv_4,2.33a //

*12,156f.*

NYĀYASUDHĀ: ekalamadvitīyaṃ śūnyameva tattvamityekaṃ matam / ekaṃ vijñānameva tattvamityaparam / anumeyaṃ bahistattvaṃ jñanāvyatiriktaṃ yasmiṃstattathoktam / astyeva jñānavyatiriktamapi tattvaṃ kiṃ tu tadanumeyamiti sautrāntikamatamanyadityarthaḥ / tathāśabdaḥ samuccayārthaḥ / pratyakṣaṃ bāhyagaṃ yasmiṃstadvaibhāṣikamataṃ caikamityevaṃ catuṣprakāramiti / eteṣu śūnyavādino 'titāmasāḥ / pramitasakalavastvapalāpāt / tato jyāyāṃso vijñānavādinaḥ / rūpādyapalāpe 'pi vijñānamātrāṅgīkārāt / tataḥ sautrāntikā bāhyārthābhyupagamāt / tasya cānumeyatvābhyupagamena vaibhāṣikebhyaḥ kaṣṭāḥ / tato vaibhāṣikāḥ / bāhyārthamabhyupagamya tasya yathāyathaṃ pratyakṣādigamyatābhyupagamādityetajjñāpayitumanena krameṇoddeśaḥ kṛtaḥ /

*12,159*

tatra śūnyavādyuktaṃ mokṣamanuvadati- tatreti //

... tatra tu ye śūnyaṃ vadantyajñānamohitaḥ /
te mokṣaṃ tādṛśaṃ brūyurniśśaṅkaṃ māyino yathā // MAnuv_4,2.33a-d //

NYĀYASUDHĀ: teṣu caturṣu / ye śūnyameva tattvaṃ vadanti te māyinā yathābhūtaṃ mokṣamācakṣate tādṛśameva brūyuḥ / iyāṃstu viśeṣaḥ / māyino vedaḥ pramāṇamityabhimānāt"paramaṃ sāmyamupaiti'"so 'śnute sarvānkāmān'; ityādervedācchaṅkamānāstasyānyathāvyākhyānaṃ vidhāya svābhimataṃ mokṣaṃ pratipādayanti / tamoguṇo lakṣyate / ajñānakāraṇatvāt / "pramādamohau tamaso bhavato 'jñānameva ca'; iti vacanāt / tena mohitāḥ /

*12,161*

evaṃ sāmānyenoktaṃ spaṣṭamācaṣṭe- na kiñciditi //

na kiñcinamuktayavasthāyāmātmātmīyamathāpi vā // MAnuv_4,2.34ab //

NYĀYASUDHĀ: kiñcidityasyaiva vivaraṇam / ātmāpyathavā'tmīyamiti / ātmeti (vi)jñānamucyate / ātmīyamiti jñeyam / tadubhayamapi mokṣe nāsti /

*12,162*

śūnyavādo 'pi dvividhaḥ /

ekātmavādo 'nekātmavādaśceti /
tatra prathama eva mukhyasiddhāntaḥ /
mandānāṃ tu buddhāvārohāya tu dvitīyo 'vatāritaḥ /
tadubhayasādhāraṇamuktavā viśeṣaṃ vivakṣurādāvādyamāha- ekasminniti //

ekasmin saṃsṛtermukte na kiñcidavaśiṣyate // MAnuv_4,2.34cd //

NYĀYASUDHĀ:
kiñcit cetanamacetanaṃ ca /
ekamuktau kuta etadityata āha- taditi //

tatsaṃvṛtyaiva bhedo 'yaṃ cetanācetanātmakaḥ /
dṛśyate saṃvṛterdhvaṃse nirviśeṣaiva śūnyatā // MAnuv_4,2.35 //

NYĀYASUDHĀ: tasyaikasyaivātmanaḥ saṃvṛtyājñānenaivāyaṃ paridṛśyamānaścetanācetanātmako, bhidyata iti bhedaḥ padārthasamūho, dṛśyate / natu paramārtho nāpyanekājñānakalpitaḥ /

atastasyaikasyaivātmanaḥ saṃvṛterdhvaṃse jāte sati śūnyataiva pāramārthikī (ava)viśiṣyata iti yuktameveti /
nirviśeṣeti śūnyasya svarūpasaṅkīrtanam /
saṃvṛterdhvaṃsa eva mokṣa iti vakṣyati /
nirviśeṣatvameva vivṛṇoti- na sattvamiti //

na sattvaṃ naiva cāsattvaṃ śūnyatattvasya vidyate /
na sukhatvaṃ na duḥkhatvaṃ na viśeṣo 'pi kaścana // MAnuv_4,2.36 //

NYĀYASUDHĀ: sattvaṃ parasāmānyādirūpam / asattvamabhāvapratiyogitvam / kiṃbahunā kaścanāpi viśeṣo na vidyate /

*12,164*

nanu mokṣastāvadasanna bhavati /
sadā saṃsārāpatteḥ /
ataḥ satā mokṣeṇa saviśeṣaṃ śūnyamityata āha- nirviśeṣamiti //

nirviśeṣaṃ syayambhātaṃ nirlepamajarāmaram /
śūnyaṃ tattvamasambādhaṃ nānāsaṃvṛtivarjitam // MAnuv_4,2.37 //

aśeṣadoṣarahitaṃ manovācāmagocaram / mokṣa ityucyate 'sadbhir ... // MAnuv_4,2.38a-c //

*12,164f.*

NYĀYASUDHĀ: śūnyaṃ tattvamevāsadbhirmokṣa ityucyate / natu śūnyātirikto mokṣo 'sti / ato na tena saviśeṣatvam / tarhi sarvadā mokṣabhāvācchūnyabhāvanādervaiyarthyamityato nirviśeṣamityādyuktam / svayambhātamityasyaiva vivaraṇaṃ manovācāmagocaramiti / nirlepaṃ dharmādharmarahitaṃ ajaraṃ ca tadamaraṃ ca ajarāmaram / sambādho vastvantaropamardaḥ /

asambādhamadvitīyamiti yāvat / doṣāḥ kāmādayaḥ / na, kevalaṃ śūnyaṃ, mokṣaḥ kintu nānāsaṃvṛtivarjitatvādyupalakṣitam / upalakṣaṇaniṣpattaye ca bhāvanādyupayoga iti /

*12,165*

ajñānanivṛttyādyupalakṣitaṃ śūnyameva mokṣa ityetatkuta ityata āha- nāneti //

... nānāsaṃvṛtidūṣitam // MAnuv_4,2.38 //
saṃsṛtyavasthaṃ vijñeyā ... // MAnuv_4,2.39a //

NYĀYASUDHĀ: nānāsaṃvṛtibhirdūṣitaṃ śūnyameva saṃsārāvasthā vijñeyā yato 'tastadviparītaṃ śūnyameva mokṣa iti yuktam /

*12,165f.*

etaduktaṃ bhavati / śūnyaṃ tattvaṃ svato nirviśeṣamekameva / tasya paramasūkṣmasya vāṅmanasātītasya svaprakāśasyāvaraṇavikṣepādyanekaśaktimatyā mūlasaṃvṛtyā kartṛtvabhoktṛtvaśaktimadahaṅkāropādhivaśātkiñcitsthūlatā jāyate, tataḥ saddvitīyatvena saviśeṣatāyāṃ sthūlatā sampadyate / tato manovacanagocaratve jāte vidhiniṣedhagocaratvena salepatvam / rāgādidoṣasaṃsargaśca / tato dehendriyāntaḥkaraṇaviṣayasambandhe sthūlataratā bhavati / tato mamakāravato duḥkhādimattve sthūlatamattvamityevaṃ saṃvṛtyā tatkāryatvātsaṃvṛtisaṃjñakairahaṅkārādibhiśca saṃvalitaṃ śūnyameva saṃsāraḥ / bhāvanāprakarṣādinā mūlasaṃvṛtau dhvastāyāṃ tatkāryapravāhe ca vilīne tadupalakṣitaṃ śūnyameva mokṣa iti /

*12,166*

śūnyameva cenmokṣaḥ saṃsāraśca /
tadā mokṣasaṃsāraśabdayoḥ paryāyatvamityādikamāpadyate ityetadapi codyamanenaiva parihṛtamityāśayavānāha- saṃvṛtyaiveti //

... saṃvṛtyaiva viśeṣyate /
sthitayā dhvastayā caiva saṃsṛtirmokṣa ityapi // MAnuv_4,2.39b-d //

NYĀYASUDHĀ: yadyapi śūnyameva saṃsāro mokṣaśca / tathāpi saṃsṛtiriti mokṣa ityapi viśiṣyata eva / katham / sthitayā ca dhvastayā ca saṃvṛtyaiva / upalakṣaṇabhedādarthabhede sati na śabdaparyāyatvādikamiti bhāvaḥ /

*12,167*

evamekātmavādamupanyasyānekātmavādaṃ darśayati- keciditi //

kecit teṣvanyathā prāhuḥ ... // MAnuv_4,2.40a //

NYĀYASUDHĀ:
teṣu śūnyavādiṣu /
anyathā ekātmavādimatāt /
kathamityata āha- saṃvṛtyaiveti //

*12,168*

... saṃvṛtyaiva tvanekadhā /
avacchinnaṃ mahāśūnyaṃ nānānapudgalaśabditam // MAnuv_4,2.40b-d //

NYĀYASUDHĀ: tuśabdenaikātmavādaṃ svābhāvikānekātmavādamupādhikṛtānekātmavādaṃ ca vyāvartayati / saṃvṛtyā nānābhūtayā saṃvṛtyāvacchinnameva natu svabhāvataḥ / saṃvṛtestatkṛtāvacchedānāṃ ca mithyātvānnānāpudgalaśabditamityuktaṃ bhavatīti śeṣaḥ /

tataḥ kimityata āha- yasyeti //

yasya śūnyaikarasatā jñānāt sā tvapagacchati /
sa pudgalatvanirmukto mahāśūnyatvameṣyati // MAnuv_4,2.41 //

saṃvṛtyānyastvavacchinno duḥkhānyanubhavatyalam / ity ... // MAnuv_4,2.42a-c //

NYĀYASUDHĀ: tatrānekeṣvātmasu yasyātmanastu śūnyaikarasatājñānācchūnyādvitīyatājñānātsā saṃvṛtirapagacchati mūlasaṃvṛtirvyāvṛttā bhavati / anyā naśyati / sa pudgalatvātkartṛtvādirūpānnirmukto mahāśūnyatvameṣyatīva / yastu saṃvṛtyāvacchinna ātmā sa pudgalabhāvena duḥkhānyalaṃ paramārthabuddhayaivānubhavati / iti prāhuriti sambandhaḥ /

*12,169*

... evaṃ māyinaścāhurekajīvatvavādinaḥ // MAnuv_4,2.42 //
bahujīvamatāśceti ... // MAnuv_4,2.43a //

NYĀYASUDHĀ: śūnyavādyabhimatamokṣanirāsena māyāvādyabhimato 'pi nirasto bhaviṣyatītyāśayena yaduktaṃ māyino yatheti siddhāntasāmyaṃ tadupapādayati- (itye)evamiti //

ekajīvatvavādino bahujīvamatāśceti dvividhamāyinaścaivaṃ dvividhaśūnyavādivadeva mokṣasvarūpamāhuḥ / eko jīvo yasmiṃlloke sa tathoktastasya bhāvastattvaṃ tadvadantītyekajīvatvavādinaḥ / bahavo jīvā yasmiṃstattathoktaṃ bahujīvamataṃ yeṣāṃ te bahujīvamatāḥ /

*12,170*

nanu śūnyavādinaḥ saṃvṛtinibandhanaḥ saṃsārastannivṛttiśca mokṣa ityācakṣate /
māyāvādinastu māyāhetuko 'yaṃ saṃsārastannivṛttiśca mokṣa iti /
ato vaiṣamyamityata āha- māyeti //

... māyā teṣāṃ tu saṃvṛtiḥ // MAnuv_4,2.43b //

NYĀYASUDHĀ:

yā śūnyavādyabhyupagatā saṃvṛtiḥ saiva teṣāṃ māyināṃ māyā /
anādyanirvācyatvalakṣaṇasya āvaraṇavikṣepādeḥ kāryasya caikatvāditi bhāvaḥ /
śūnyavādinaḥ śūnyaṃ tattvamāhurmāyāvādinastu brahma /
ato 'sti vaiṣamyamityata āha- nirviśeṣatveti //

nirviśeṣatvavācaiva śūnyaṃ brahmaiva no bhidā // MAnuv_4,2.43cd //

NYĀYASUDHĀ: śūnyaṃ brahmeti caitayorbhidā no vidyate / kutaḥ nirviśeṣatvasya vācaiva dvābhyāṃ dvayornirviśeṣatvenoktatvāt / vaidharmyaṃ khalu vastuno bhedakam / taccātra nāstīti dvayorapi sammatam / ataḥ śabdabhedamātraṃ na vastubheda iti /

*12,171*

atha matam /

satyaṃ jñānamanantaṃ brahma vijñānamānandaṃ brahmaiveti śrutyaiva satyādilakṣaṇaṃ brahma sarvato vyāvartitaṃ tatkathaṃ śūnyaṃ brahmeti no bhidetyucyate iti /
satyam /
sadādilakṣaṇairbrahma śrutyā sarvato vyāvartitamiti /
tattu māyāvādimate nopapadyata ityāśayavānāha- saditi //

saccitsukhādikaṃ caiva kiṃ kuto 'khaṇḍavādinaḥ // MAnuv_4,2.44ab //

NYĀYASUDHĀ: sadādikaṃ ca kimeva na kimapītyarthaḥ / tathāhi / sadādikaṃ kiṃ brahmasvarūpamutānyat / ādye na lakṣyalakṣaṇabhāvaḥ / anekapadavaiyarthyaṃ ca / na dvitīyaḥ / akhaṇḍavāditvāt / yathā bhavatāṃ satyatvādikaṃ brahmasvarūpamapi tallakṣaṇaṃ tathā mamāpi kiṃ na syāditi cenna / asmābhiḥ viśeṣaśaktayā tannirvāhāṅgīkārāt / pareṇa tu kuto nirvāhyametat / mayāpi viśeṣo 'ṅgīkriyata iti cet / na / akhaṇḍavāditvāt /

*12,172*

yadyapi satyādipadapratipādyavastuni na bhedaḥ /
tathāpi vyāvartyānāmasattvādīnāmastyeva atastadvayāvṛttiprayojanāni tadvācīni vānekāni padāni brahmaṇi vartanta ityabhyupagamātkathamasmanmate śrutyarthānirvāha ityata āha- vyāvartyeti //

vyāvartyamātrabhedastu vidyate śūnyavādinaḥ // MAnuv_4,2.44cd //

NYĀYASUDHĀ:

vyāvartyamātrabhedastvityekadeśotkīrtanena sakalamapyuktamupalakṣayati /
eṣā prakriyā samastā śūnyavādino 'pi mate 'styevāto naitayāpi brahmaśūnyayorbhedo vaktuṃ śakyate /
śūnyavādino 'pi vidyata iti kimāpādanenocyate /
netyāha- anṛtāderiti //

anṛtāderapohaṃ tu svayameva hi manyate // MAnuv_4,2.45ab //

NYĀYASUDHĀ: satyādipadārthatvena śūnyaviśeṣaṇatvena ceti śeṣaḥ / manyate śūnyavādī / apohapadārthavādino bauddhā iti prasiddhameveti hiśabdenāha / "jāḍyasaṃvṛviduḥkhāntapūrvadoṣavirodhi yad'; iti prasiddhaṃ ca /

āstāṃ tāvadbrahmaśūnyayorviśeṣapratipādanaṃ nirviśeṣayoḥ /
viśeṣo 'stīti pratijñaiva tāvadeṣā nāṅgaṃ dhatte /
vyāhatatvāditi bhāvenāha- nirviśeṣatvata iti //

nirviśeṣatvato naiva viśeṣo brahmaśūnyayoḥ // MAnuv_4,2.45cd //

NYĀYASUDHĀ: naiva pratijñātuṃ śakyata iti śeṣaḥ /

*12,173*

nanu māyāvādinā vedasya prāmāṇyaṃ svataḥ prāmāṇyaṃ nityatvaṃ cāṅgīkṛtya vedavākyanirvāho 'yaṃ kṛtaḥ /
śūnyavādī tu vedaprāmāṇyameva nāṅgīkurute /
tatkathamuktaṃ vyāvartyamātreti /
tatrāha- prāmāṇyādīti //

prāmāṇyādi ca vedasya phalataḥ samameva hi // MAnuv_4,2.46ab //

NYĀYASUDHĀ: śabdamātreṇa viṣamam /

arthastu dvayorapi sama eva /
tasmādvākyārthanirvāho 'pi sama ityuktamupapannam /
vedavākyapuraskārastu māyāvādināṃ chadmamātraṃ prameyaṃ tu samānameveti bhāvaḥ /
kathaṃ phalataḥ samānamityata āha- atattvāvedakamiti //

atattvāvedakaṃ yasmāt pramāṇaṃ tena kathyate // MAnuv_4,2.46cd //

NYĀYASUDHĀ: veda iti vartate /

sarvamapi pramāṇamiti vā /
tena māyāvādinā /
kathyate avidyāvadviṣayāṇi pratyakṣādīni pramāṇāni śāstrāṇi cetyādāviti śeṣaḥ /
atattvāvedakatve 'ṅgīkṛte 'pi kutaḥ samamityata āha- atattvāvedakatvamiti //

*12,174*

atattvāvedakatvaṃ yadaprāmāṇyaṃ satāṃ matam // MAnuv_4,2.46ef //

NYĀYASUDHĀ: yat yasmāt satāṃ viduṣām / nānāvidhāni lakṣaṇāni praṇayanto 'pi parīkṣakā atattvāvedakavyāvṛttaye prayatanta eva / anubhūtiḥ pramāṇamiti vadatāpyatattvāvedakābhāvābhimānenaiva na prayatnaḥ kṛtaḥ / na punaratattvāvedakasyāpi prāmāṇyābhiprāyeṇa / ato māyāvādinābhyupagataṃ vedaprāmāṇyaṃ nāmāprāmāṇyameva / prāmāṇyābhāve ca tatsvatastvaṃ dūrotsāritam / nityatvavyutpādanaṃ ca vyarthameveti /

*12,176*

nanvatattvāvedakatve 'pi yasya viṣayo brahmajñānātprāgeva bādhyate tadapramāṇam /
yasya tu viṣayo brahmajñānenaiva bādhyastadatattvāvedakaṃ pramāṇamiti vibhāgaḥ /
vedaviṣayastu brahmajñānenaiva bādhyate /
atastasya prāmāṇyamityāśayenāśaṅkate- dīrgheti //

dīrghabhrāntikarī cet syādatattvāvedakapramā // MAnuv_4,2.47ab //

*12,177*

NYĀYASUDHĀ:

yā dīrghabhrāntikarī sātattvāvedakaprameti yadi mataṃ syādityarthaḥ /
kimidaṃ lokavṛttamanusṛtyocyate /
kiṃ vā svasaṅketamātreṇa /
ādye doṣamāha- rajjviti //

rajjusarpādivijñānādapyādhikyādamānatā /
syādāgamasyānivartyamahāmohapradatvataḥ // MAnuv_4,2.47c-f //

NYĀYASUDHĀ: āgamasya vedasya /

kutaḥ /
alpena kālenānivartyatvādyo mahānmohastatpradatvataḥ /
aprāmāṇye viśeṣābhāve 'pi taddhetukānarthātiśayābhiprāyeṇādhikyādityuktamiti bhāvaḥ /
dvitīye atiprasaṅgamāha- taleti //

talanailyādivijñānamākāśe mānatāṃvrajet // MAnuv_4,2.48ab //

NYĀYASUDHĀ:
talamindranīlaṃ tasya nailyamiva nailyaṃ talanailyam /
ādipadārthaṃ svayameva bhāṣyakṛdvivṛṇoti- chatreti //

chatrākāratvavijñānaṃcandraprādeśatāmatiḥ // MAnuv_4,2.48cd //

NYĀYASUDHĀ: ākāśa iti vartate / mānatāṃ vrajediti sarvatra sambaddhayate / alpakālānivartyabhrāntihetoḥ prāmāṇyasaṅketaṃ kurvatā eteṣāmapi prāmāṇyasaṅketaḥ karaṇīyo 'viśeṣāt / brahmajñānanivartyaviṣayatvamāśrityāyaṃ saṅketaḥ kriyate na tvalpakālānivartyabhrāntihetutvamiti cet / (na) brahmajñānanivartyaviṣatvoktayāpyasyaivārthasya māyāvādinā vivakṣitatvāt / anyathā"na khalu nāga iti naga iti vā padātkuñjaraṃ giriṃ vā pratipadyamānā bhavanti bhrāntā'; iti varṇadairghyādijñānaṃ kathamudāharet /

*12,179*

kiṃ caivaṃvidhaṃ vedaprāmāṇyaṃ śūnyavādināpyaṅgīkṛtameveti kuto 'yaṃ viśeṣaḥ / na sarvasyāpi vedasya māyāvādinātattvāvedakatvamucyate /

kiṃ nāma vidhipratiṣedhaviṣayasya /
advitīyaṃ tattvaṃ pratipādayatastattvamasītyādermahāvākyasya nirviśeṣaṃ saccidānandātmakaṃ tatpadārthaṃ pratipādayato"yattadadreśyamagrāhyam'"satyaṃ jñānam'; ityāderavāntaravākyasya ca tattvāvedakatvamaṅgīkriyata eva, na caivaṃ śūnyavādinā, ityataḥ kathaṃ sāmyamityataḥ śūnyavādināpyevamevāṅgīkriyate /
tattvāvedakatvaṃ hi na viṣayavisaṃvādābhāvātiriktaṃ kiñcidasti /
vākyadvayārthasya cāvisaṃvādaḥ śūnyavādināpyaṅgī(kṛta)kriyata evetyāśayavānmahāvākyārthāṅgīkāraṃ tāvaddarśayati- nirbhedatvaṃ tviti //

nirbhedatvaṃ tu śūnyasya tenāpyaṅgīkṛtaṃ sadā // MAnuv_4,2.49ab //

NYĀYASUDHĀ: tena śūnyavādinā api, sadetyanena svayameva nāsmadāpādaneneti sūcayati /

*12,180*

avāntaravākyārthāṅgīkāro 'pi dvayoḥ samāna iti darśayannirviśeṣatvaṃ tāvadubhayasammatamityāha- sattveti //

sattvāsattvādidharmāṇāmabhāva ubhayormataḥ // MAnuv_4,2.49cd //

NYĀYASUDHĀ:

tattvasyeti śeṣaḥ /
ubhayormāyāvādiśūnyavādinormataḥ sammataḥ /
satyatvamapi
śūnyavādināṅgīkriyata ityāśayena śūnyaṃ nāmāsattasya sattvaṃ kathamityata āha- nahīti //

na hi satpratiyogitvaṃ śūnyatvaṃ tena ceṣyate // MAnuv_4,2.50ab //

NYĀYASUDHĀ: satpratiyogitvaṃ sadvirodhitvamasattvam /

tena ca śūnyavādināpi /
nirviśeṣatvābhiprāyeṇa śūnyamityucyate nāsattvābhiprāyeṇa /
tattvamityaṅgīkārāditi bhāvaḥ /
ānandatāpi śūnyavādinā abhyupagamyata iti vaktuṃ māyāvādyabhyupagatānandatāṃ tāvadanuvadati- naceti //

na ca duḥkhavirodhitvādanyā hyānandateṣyate // MAnuv_4,2.50cd //
māyinā ... // MAnuv_4,2.51a //

NYĀYASUDHĀ:
duḥkhavirodhitvamevānandatvaṃ natu dharmarūpaṃ kimapītyarthaḥ /
hiśabdenānṛtajaḍavirodhītyāditatprasiddhiṃ sūcayati /
tataḥ kimityata āha- śūnyeti //

... śūnyapakṣe 'pi ... // MAnuv_4,2.51a //

*12,181*

NYĀYASUDHĀ:
tatsamānamiti śeṣaḥ /
"jāḍyasaṃvṛtiduḥkhāntapūrvadoṣavirodhi yad'; ityāditadvacanāt /
jñānatvāṅgīkāraṃ darśayati- jñānamiti //

... jñānaṃ jāḍyavirodhi ca // MAnuv_4,2.51b //

NYĀYASUDHĀ: jñānaṃ ca jāḍyavirodhisvarūpamevocyate māyinā / tacchūnyavādino 'pi samānamityarthaḥ /

syādetat /
māyāvādinā brahmaṇo nirviśeṣatvādikamaṅgīkriyate śūnyavādinā tu śūnyasya /
tatkathaṃ sāmyamityato maivam /
brahmaśūnyayorbhedābhāvasyoktatvādityāha- dharmā iti //

dharmāḥ ke 'pi na santyeva ko viśeṣastatastayoḥ // MAnuv_4,2.51cd //

NYĀYASUDHĀ:
tato vyāvartakābhāvāttayorbrahmaśūnyayoḥ ko viśeṣaḥ kiṃkṛto bhedaḥ syāt /
nanūktavidhamadvaitatattvaṃ sūtrakārasya siddhānta eva /
tatkathaṃ dūṣaṇāya tadanuvādaḥ kriyata ityata āha- etādṛśānāmiti //

etādṛśānāṃ pakṣāṇāṃ dūṣaṇaṃ prabhurā kṛtam /
svapakṣasādanenaiva ... // MAnuv_4,2.52a-c //

*12,182*

NYĀYASUDHĀ: śūnyapakṣasadṛśapakṣāṇām / katham / tadviruddhasya svapakṣasya sādhanenaivārthāt / etaduktaṃ bhavati / nādvaitaṃ sūtrakārasya siddhāntaḥ / tena tasya dūṣitatvāt / pṛthagupadeśādityādinā tadviruddhātharsya sādhitatvāt / nahi tasya duṣyatāmananusandadhattadviruddhaṃ sādhayatīti sambhavatīti /

na kevalamarthāddūṣaṇaṃ kṛtaṃ kintu"nābhāva upalabdheḥ'; ityādyuktito 'pītyāha- nābhāva iti //

... nābhāva iti coktitaḥ // MAnuv_4,2.52d //

NYĀYASUDHĀ: evaṃ saprabhedaṃ śūnyavādyabhimataṃ mokṣamanūdya sādhāraṇadoṣeṇa tāvaddūṣayan yaḥ śūnyavādinā"pradīpasyeva nirvāṇaṃ vimokṣastasya tāyina (bhāvinaḥ)'; ityātmavināśo mokṣa uktastaṃ dūṣayati- ātmeti //

ātmābhāve pumarthaḥ ka ... // MAnuv_4,2.53a //

NYĀYASUDHĀ: mokṣa iti vakṣyamāṇaṃ siṃhāvalokananyāyenehā(nenehā)pi sambaddhayate / ātmano 'bhāve vināśe sati mokṣaḥ kaḥ kiṃsambandhī pumarthaḥ / etaduktaṃ bhavati / ātmavināśalakṣaṇo mokṣaḥ kimātmanaḥ phalamutānātmanaḥ / nādyaḥ / tasyābhāvāt / nahi phalino 'bhāve phalamupapadyate / dharmādiṣu tathā darśanāt / na dvitīyaḥ / ātmanāśe 'nātmano 'pyabhāvāt / bhāve 'pyapuruṣārthatvaprasaṅgāt / anātmanastenopakārābhāvācceti /

nanvātmana evāyam /
dharmādivadabhyudayatvābhāvādasamānakālatāpyupapadyata ityata āha- ātmeti //

mokṣaḥ kaḥ pumarthaḥ pumartho na bhavedityarthaḥ /

tatra hetumāha- iṣyasyeti //

*12,183*

... iṣṭasyātmāvadhiryataḥ // MAnuv_4,2.53b //

NYĀYASUDHĀ: iṣyotkarṣaparamparāyāḥ paryanto yataḥ sarvamātmārthatayeṣyam / ātmā tvananyārthatayā / iṣyamātrasya vittādervināśaṃ puruṣo nārthayate, kimateṣyatamasyātmanaḥ /

*12,185*

yadvā'tmābhāve sati mokṣaḥ kaḥ pumarthaḥ kimiṣyāvāptirūpo 'thāniṣyanivṛttirūpa ityarthaḥ /
nādyaḥ /
tatra hetuḥ- iṣyasyeti //

sarvasyāpyātmetarasyeṣyasyātmāvadhirāśrayo yataḥ /

ātmārthaṃ hi sarvamiṣyam /
sa cenna syāttadā kasyāyaṃ puruṣārthaḥ syādityarthaḥ /
na dvitīyaḥ /
tatra hetuḥ- iṣyasyeti //

aniṣyanivṛttirapi puruṣārtho bhavantī tadā syādyadīṣyaṃ na vihanyāt / tadvidhāte 'pi vā yadi mahato 'niṣyasya vighātinī syāt / tathā loke darśanāt / nahi kaścinmahadiṣyaṃ vināśya alpāniṣyanivṛttiṃ kurvāṇaḥ prekṣāvānupalabhyate / ātmā ca sarvato 'pīṣyatamaḥ / tadvighātena bhavantyaniṣyanivṛttiḥ kathaṃ puruṣārtho bhavet / rogādipīḍitā udbandhādinā'tmavināśaṃ kurvanto dṛśyanta iti cenna / rogādyāyatanadehaparityāgenātmānaṃ nirduḥkhīkartumeva teṣāṃ pravṛtteḥ / nirduḥkho bhūyāsamiti hi sarvasyāśīḥ / natu na bhūyāsamiti / dehātmavivekajñānavidhurāstvātmanāśāyaiva prayatanta iti cenna / teṣāmaprekṣāvattvenātrānudāhāryatvāt / upapāditaṃ caitat / yatpaśavo 'pi dehātmavivekajñānavanta iti /

*12,186f.*

nanu duḥkhātyantanivṛttistāvadavaśyameṣyavyā / sā ca kāraṇanivṛttyaiva bhavati nānyathā / kāraṇaṃ ca duḥkhasyātmaiva / adharmārjanādādhāratvācca / tatkathamātmanāśena śūnyabhāvāpattirneṣyata iti cet / maivam / na hyātmaiva duḥkhakāraṇam / kintu jāgara eva bhāvātsuptāvabhāvādanvayavyatirekābhyāṃ śarīrendriyaviṣayavedanādikamapi / tato jñānabhogābhyāṃ karmaṇi kṣīṇe nirbījasya dehāderanutpāde sāmagrīvaikalyena duḥkhānutpādasya sambhavātkimātmanāśakalpanayā / kuto vinigamanamiti cet / sarvasyāpyātmārthatvāt /

ātmanaścātyantābhyarhitatvāditi brūmaḥ /
viprakṛṣṭavyayena hi sādhyāsiddhau sannikṛṣṭavyayaṃ prekṣāvantaḥ kurvanti /
tasmāt"ātmārthe pṛthivīṃ tyajet'; iti nyāyena duḥkhaṃ jihāsatā'tmāvadhikasyaiva kāraṇasya mokṣa eṣyavyo na tvātmano 'pīti yuktamutpaśyāmaḥ /
tadetatsūcayanvipakṣe bādhakamāha- yadīti //

*12,187*

yadi nātmāvadhirmokṣo mokṣaḥ syād ghaṭaśūnyatā // MAnuv_4,2.53cd //

NYĀYASUDHĀ: yadyasmādabhimataprakāreṇātmāvadhirmokṣo na bhavet / ātmavyatiriktānāṃ duḥkhakāraṇānāṃ dehādīnāmeva nivṛttirātmanastu svarūpeṇāvasthānamiti pakṣo yadi na syādityarthaḥ / ātmano 'pi śūnyatāpattiryadi syāditi yāvat / tadā ghaṭaśūnyatāpi devadattasya mokṣaḥ syāt / tathāca sādhanānuṣṭhānavaiyarthyam / ghaṭaśūnyatāyāḥ pārivrājyādikāraṇānapekṣatvāt /

*12,188*

nanu kuto 'yaṃ prasaṅgo 'viśeṣāditi cenna /
ātmaśūnyatā ghaṭaśūnyateti bhavadbhireva viśeṣasyoktatvādityata āha- kalpitatvāditi //

kalpitatvād viśeṣāṇāṃ ... // MAnuv_4,2.53e //

NYĀYASUDHĀ: na khalvatra śūnyatāśabdenābhāvo 'bhidhīyate / "bhāvārthapratiyogitvaṃ bhāvatvaṃ vā na tattvataḥ / yasya"ityabhidhānāt kintu (vi) naṣṭa ātmā ghaṭaśca / tau cāprāmāṇikau / naca tathāvidhayorviśeṣāḥ prāmāṇikāḥ sambhavanti / nahi turagṛṅgaṃ śaśṛṅgaṃ ca vyāvartakadharmavatī iti sambhavataḥ / tasmādātmaśūnyatā ghaṭaśūnyateti vyavahartṛbhiḥ kevalaṃ vyavahārārthaṃ viśeṣāḥ kalpitā ityaṅgīkāryam / tathāca nāviśeṣo 'siddha iti /

dūṣaṇātideśārthaṃ prāṅmatasāmyamupapāditam /
ataḥ śūnyavādināṃ dūṣaṇaṃ māyāvādināmatidiśati- māyino 'pīti //

... māyino 'pi samaṃ hi tat // MAnuv_4,2.53f //

NYĀYASUDHĀ: tadityātmabhāva ityādinoktaṃ samastaṃ parāmṛśati /

*12,190*

syādetat / nātmanāśo māyāvādinocyate / yeneṣyanāśādapuruṣārthatvaṃ mokṣasya syāt / nāpi śūnyatā'pattiḥ / yato ghaṭaśūnyatāpi muktirbhavet / kiṃ nāma jīvabhāvāpagamena brahmabhāvāvirbhāvaḥ / brahma ca paramānandātmakamiti bhavatyeva tadbhāvaḥ puruṣārtha iti /

maivam / ko 'yaṃ jīvabhāvo nāma kaśca brahmabhāvaḥ / yadyavidyākāmakarmādibaddhatvaṃ jīvatvaṃ paramānandabhoktṛtvaṃ ca

brahmatvamityabhidhīyate tadānujñayā vartāmahe / na caivaṃ parasya panthāḥ / yadetatkartṛtvabhoktṛtvaśaktayupetaṃ sākāraṃ dehādivyatiriktaṃ rūpamahamiti sākṣisiddhaṃ tadapagamasya pareṇeṣṭatvāt / idameva ca rūpaṃ parameṣyamanubhūyata iti kathaṃ noktadoṣaḥ / ānandarūpatopapādanāya pareṇāpyasyaivarūpasya paramapremāspadatāyā upapāditatvāt / na hyetasmādrūpādviviktaṃ kimapi nirākāraṃ rūpamanusandhāya mā na bhūvaṃ bhūyāsamiti loka āśāste / cakṣuṣī nimīlya tatheti vadatastu kaḥ pratimallaḥ / saṃvalitarūpe tadapyastītyata iyamāśīriti cāsat / tasya sarvathāpyabuddhisthatvāt / āśāsanaṃ ca sākārameva / nirākārasya tadanupapatteḥ / nacānyasyānyasminnirupādhikaḥ premā sambhavatītīdameveṣyatamam / evaṃ tarhi dehādisahitatvasyāpīṣṭatvāttannāśena bhavatāmapi mokṣasyāpuruṣārthatvaṃ syāditi cenna / parameṣyalābhahetoralpeṣṭanāśasyāpi puruṣārthatvena loke dṛṣṭatvāt /

brahmabhāvaśca na śūnyabhāvādbhidyata ityupapāditam / ānandarūpatā ca vāṅmātramityuktameva /

kiṃ cānandatvamapi na puruṣārthaḥ / nahi kaścidānando bhūyāsamityāśāste / kintu tamanubhūyāsamiti / nacānubhāvyatvaṃ pareṇeṣyate / anubhavituranyasyābhāvāt / svasminkarmakartṛbhāvānabhyupagamāt /

*12,191*

api cānandatvaṃ prāk siddhamiti na puruṣeṇārthanīyam / prāgavidyāvṛtaṃ na prakāśate paścādavidyāvaraṇāpagame prakāśate 'to naivamiti cenna / prāgapi svarūpasya svayaṃprakāśamānatābhyupagamāt / tanmātrasya cānandasyāprakāśānupapatteḥ / prakāśamāno 'pyānando na viśadaḥ prakāśata iti cenna / nirviśeṣatvāt / vaiśadyāvaiśadyayośca viśeṣanibandhanatvāt / yaddhi saha viśeṣaiḥ prakāśate tadviśadamucyate / yattu sādhāraṇadharmaiḥ saha tadaviśadamiti / avidyāvaraṇāpagame prakāśata iti ca ko 'rthaḥ / kiṃ pratīyata iti uta pratyetīti / nobhāvapi / anaṅgīkārāt / pradīpaḥ prakāśata iti ko 'thar iti cet / bhāsvararūpavānvartata iti na kiñcidetat / tadidaṃ sūcitaṃ hiśabdena /

*12,195*

nanu nirviśeṣāṃ śūnyatāṃ mokṣamācakṣmahe / talpratyayo 'pi hi vyavahārārthameva upādīyate natu kamapi dharmaṃ pratipādayati /

ghaṭaśūnyatā tu saviśeṣā ghaṭena viśeṣitatvāt /
tatkathamatiprasaṅga iti cenna /
vivakṣitāyā api śūnyatāyā evamevātmaśūnyatetyātnā viśeṣitatvena saviśeṣatvadarśanādamokṣatvaprasaṅgāt /
athaivamātmaśūnyatāyā viśeṣe dṛśyamāne 'pi kenacidabhisandhinā nirviśeṣatocyate tatrāha- dṛśyamāna iti //

dṛśyamāne viśeṣe 'pi yadi cedaviśeṣatā /
ghaṭābhāvo 'viśeṣaḥ syāt pāścātyaścedanāgataḥ // MAnuv_4,2.54 //

*12,195f.*

NYĀYASUDHĀ: mokṣatvenābhimatasya śūnyabhāvasyeti śeṣaḥ /

cecchabdaḥ syādityarthe /
bhāvaśabdaḥ kartṛsādhanaḥ /
evaṃ tarhi ghaṭaśūnyatāpi tenaivābhisandhinā nirviśeṣā syādityatiprasaṅgatādavasthyamiti /
pūrvapakṣiṇo 'bhisandhimudghāṭayati- pāścātyaścediti //

ātmaśūnyabhāvaḥ / pāścātyo viśeṣarahita iti cedityarthaḥ / pāścātyatvaṃ cātra vyavahārāpekṣayā /

*12,196*

tataścaitaduktaṃ bhavati /
idānīṃ nirūpaṇasamaye vyavahārārthaṃ kalpitenaiva viśeṣeṇātmaśūnyabhāvaḥ saviśeṣa ivābhāti /
akriyamāṇe tu nirūpaṇe svarūpeṇa nirviśeṣa eveti /
siddhāntino 'bhisandhimudghāṭati- ātmagata iti //

evaṃ tarhi ghaṭaśūnyabhāvo 'pi nirūpaṇa eva saviśeṣo dṛśyate / nirūpaṇamanāgato 'prāptastu nirviśeṣa evetyasmābhirapi śakyate vaktumityarthaḥ /

*12,197f.*

kiñcoktarūpe śūnyavādimayāvādibhyāmutprekṣite mokṣe na kiñcitpramāṇamasti / tathāhi / na tāvadatra pratyakṣaṃ pramāṇam / pratyakṣāviṣayatvādasyātharsya / nāpyāgamaḥ / vedādyāgamasya śūnyavādinā pramāṇatvenānabhyupagamāt / tadīyāgamasyāsmābhiranaṅgīkṛtatvāt / māyāvādinaṃ prati tu vakṣyāmaḥ / tasmādātmaśūnyatā puruṣārtho duḥkhanivṛttyupayogitvāccharīrādiśūnyatāvadityanumānameva vaktavyam /

yathoktam /
"na tairvinā duḥkhaheturātmā cette 'pi tādṛśāḥ /
nirdeṣaṃ dvayamapyevaṃ vairāgyaṃ ca dvayostataḥ'; iti /
tadidaṃ satpratipakṣatayā nānumānamityāha- na mokṣa iti //

*12,198*

na mokṣo vimato yasmādadeho ghaṭaśūnyatā /
yathetyukte vadet kiṃ sa yo 'numāmātramānakaḥ // MAnuv_4,2.55 //

NYĀYASUDHĀ: vimataḥ śūnyabhāvo brahmabhāvo vā na mokṣa iti pratijñā / yasmādadeha iti hetuḥ adehatvāditi / ghaṭaśūnyatā yatheti dṛṣṭāntaḥ / yo 'numāmātramānakaḥ sa ityukte kiṃ vadedityanenoktavidhayā pramāṇāntarābhāvaṃ tata eva svānumānasyābādhitaviṣayatvaṃ ca sūcayati /

na ca māyī vadet tatra ... // MAnuv_4,2.56a //

*12,200*

NYĀYASUDHĀ:
atrānumānaviṣaye śrutimālambya dūṣaṇaṃ na vadet /
tathātra svābhimate mokṣe śrutiṃ pramāṇaṃ naiva vadedityarthaḥ /
kuta ityata āha- pūrveti //

... pūrvoktenaiva vartmanā /
amānatvācchrutestasya ... // MAnuv_4,2.56bc //

NYĀYASUDHĀ: tasya māyāvādino mate śruteramānatvāt / katham / "prāmāṇyādi ca vedasya'; ityādinā pūrvoktenaiva vartmanā / nanu na sarvo vedo 'tattvāvedakaḥ kintu vidhiniṣedhātmaka eva / atathābhūtāstu vedāntāstattvāvedakā iti cenna / sarvadharmojjhitasyāsya kiṃ śāstreṇādhigamyata ityādinā pūrvoktenaiva vartmanātra tattve śruteramānatvāt /

astu vā kathañcit śrutiḥ pramāṇam /
tathāpi nāsmadanumānasya tadbādha ityāha- na ceti //

... nacādehatvavādinī // MAnuv_4,2.56d //
śrutiḥ kācid ... // MAnuv_4,2.57a //

NYĀYASUDHĀ:
muktāviti śeṣaḥ /
tathā tadabhimatamokṣavādinītyapi grāhyam /
"aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ'; ityādiśrutisadbhāvātkathamadehatvavādinī śrutirnāstītyucyata ityata āha- adehatvamiti //

... adehatvamaprākṛtaśarīragā // MAnuv_4,2.57ab //

NYĀYASUDHĀ: yadasyāṃ śrutāvadehatvamucyate tatprākṛtaśarīrarāhityameva / natu sarvathāpyadehatvam / prākṛtaśabdena jaḍamupalakṣyate / tadrāhityaṃ ca caturthapādoditaprakāreṇa jñātavyam / evaṃ"brahma veda brahmaiva bhavati'; ityādiśrutirāśaṅkaya

vyākhyātavyā ca /

aśarīratvaśruteḥ kuto 'rthasaṅkocaḥ kriyata ityata āha- mokṣa iti //

mokṣe bhogaṃ yato brūte jakṣan krīḍanniti śrutiḥ // MAnuv_4,2.57cd //

NYĀYASUDHĀ: "sa tatra paryeti jakṣankrīḍanramamāṇaḥ strībhirvā yānairvā jñātibhirvājñātibhirvā'; iti śrutirmokṣe stryādibhogaṃ brūte / na cāśarīrasyāsau sambhavatītyataḥ saṅkoca ityarthaḥ /

*12,203*

parakīyānumānasya pratipakṣāntaramāha nirduḥkhatvāditi

*12,204*

nirduḥkhatvānna tanmokṣaḥ pratipannaṃ yatheti ca /
anumādūṣaṇaṃ kiṃ syād vādinoḥ śūnyamāyinoḥ // MAnuv_4,2.58 //

NYĀYASUDHĀ: tacchūnyatvaṃ brahmatvaṃ vā mokṣo na bhavati nirduḥkhatvāt pratipannaṃ ghaṭaśūnyatvaṃ yatheti cānumāyāḥ kiṃ dūṣaṇaṃ syānna kimapi / śūnyaśabdena tadaṅgīkāravān lakṣyate / śū(nyaṃ ca mā)nyaśca māyī ceti dvandvaḥ / yadvā śūnyaṃ ca māyā ceti dvandvaḥ / te vidyete yayoriti vrīhyādilakṣaṇa iniḥ / tatra ca tadantavidhiriṣyate /

*12,205*

pratipakṣāntaramāha- duḥkhamiti /

duḥkhaṃ duḥkhādabhinnatvānmokṣo 'pi syādasaṃśayam // MAnuv_4,2.59ab //

*12,205f.*

NYĀYASUDHĀ: mokṣa iti śūnyaṃ brahma cocyate / prativādibhyāṃ tathābhyupagatatvāt / sa mokṣo duḥkhātmā syāt duḥkhādabhinnatvāt / duḥkhapratiyogikabheda(rahitatvā)śūnyatvātprasiddhaduḥkhavat ityarthaḥ / śūnyabrahmaṇorduḥkhatve tadbhāvāpattirna puruṣārtha iti siddhayati / apiśabdaḥ pratipakṣāntarasamuccayārthaḥ / asaṃśayamiti vyāpterniścitatvamācaṣṭe /

duḥkhapratiyogikabhedābhāvaḥ kuta ityata āha- bheda iti //

bhede sadvaitataiva syād ... // MAnuv_4,2.59c //

NYĀYASUDHĀ: duḥkhāt śūnyabrahmaṇoriti śeṣaḥ / tathā cāpasiddhānta iti bhāvaḥ /

kiñca duḥkhāpāyasyātmanāśena vinā dehādināśenāpi sambhavādanyathāsiddhiśca anumānasya / śarīrādiśūnyatāpi na duḥkhadhvaṃsopayogitvātpuruṣārthaḥ / kiṃ nāmātmano nirduḥkhatāṃ prati hetutvāt / nahi duḥkhaṃ naśyatviti kaścidāśāste / api tarhi nirduḥkhaḥ syāmiti /

nanu śūnyabhāvo brahmabhāvo vā bhavatāṃ siddhaścedapasiddhāntaḥ, na cedāśrayāsiddhiriti cenna / parānumāne 'pyātmaśūnyatāyā asiddhatvenāśrayāsiddheḥ / iyāṃstu viśeṣaḥ / yatparaprasiddhimātreṇa pratipakṣaḥ sambhavatīti /

nanu bhogaśrutiḥ saguṇamuktiviṣayāstviti cenna / "paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyate'; ityuktavirodhāt / nirduḥkhatvānmokṣo na bhavatīti viruddhamiti cet / parameṣyasya ātmano nāśaḥ puruṣārtha iti kathaṃ na viruddham /

atha sato duḥkhādbhede saddvaitatā syāt / duḥkhaṃ tu mithyeti cenna / anubhavavirodhāderuktatvāt / bahujīvavādinaṃ prati nāntimānumānamiti na kucodyāvakāśaḥ /

*12,207*

tadetatsarvamabhisaṅghāyopasaṃharati- ityādīti //

... ityādyamitadoṣataḥ /
heyaṃ māyāmatenaiva saha śūnyamataṃ budhaiḥ // MAnuv_4,2.59d-f //

NYĀYASUDHĀ: sahaiveti sambandhaḥ /

*12,211*

vijñānavādyabhimataṃ mokṣasvarūpamapyuktadoṣeṇātidiśati- evamiti //

evaṃ vijñānavādo 'pi ... // MAnuv_4,2.60a //

NYĀYASUDHĀ:
śūnyavādimāyāvādyabhimatamokṣavadvijñānavādyabhipreto 'pi mokṣo heya ityarthaḥ /
nanu vijñānavādino vijñānaṃ tattvamāhuḥ tasyāpi kṣaṇikatvaṃ svakarmakaprakāśakatvalakṣaṇaṃ svaprakāśatvaṃ ca /
nacaivaṃ pūrvakāvityato vaiṣamyātkathamatideśa ityata āha- jñāneti //

... jñānamātraviśeṣataḥ / tasyāpi bhaṅguratvādiviśeṣamapahāya hi / advaitatāmataṃ sākṣāduktadoṣastato bhavet // MAnuv_4,2.60b-f //

*12,211f.*

NYĀYASUDHĀ: jñānamātraṃ cāsau viśeṣaśca jñānamātraviśeṣaḥ / tamiti dvitīyārthe tasiḥ / yasmātjñānamātraviśeṣaṃ tasya jñānasya bhaṅguratvādiviśeṣamapyapahāya vijñānavādo 'pyadvaitatāmataṃ jñātavyam / na vidyate dvaitaṃ yasya tattvasya tadadvaitaṃ tasya bhāvo 'dvaitatā / tasyā matamadvaitatāmatam / tataḥ kāraṇāduktadoṣo 'pi samo bhavet /

*12,212*

idamuktaṃ bhavati / astu vijñānavādasya pūrvasmātkaścidviśeṣaḥ / tathāpi sa prakṛtānupayogitvānnādaraṇīyaḥ / mokṣasvarūpaṃ tu prakṛtaṃ samānam / pratipannaṃ jīvabhāvaṃ vihāyādvitīyavijñānatvāpattirmuktiriti vijñānavādināpyaṅgīkṛtatvāt / ato yukta evātideśa iti / yadvā jñānamātraviśeṣaṃ tasya bhaṅguratvādiviśeṣaṃ cāpahāya vijñānavādo 'pi sākṣādadvaitatāmataṃ jñātavya ityanenedamabhipraiti / na kaścidvijñānavādasya pūrvābhyāṃ viśeṣaḥ / jñānamiti viśeṣasya śabdamātratvena heyatvāt / na hi jñānatvaṃ nāma dharmo 'bhyupagamyate pareṇa / bhaṅguratvādikaṃ tu tenaiva kalpitamityuktatvāddheyameva / natu vastuto matabhedahetuḥ / yathoktaṃ"tatra santatibhedaśca'; ityādi / ato yukto 'tideśa iti / atideśaprakārastu spaṣṭa eva /

*12,213*

anumānāntaramapi tannirāsārthamāha- kāla iti //

kālo na kevalajñānī kālatvāt pratipannavat /
etayānumayā rodhānna tādṛṅmokṣarūpatā // MAnuv_4,2.61 //

*12,213f.*

NYĀYASUDHĀ: mokṣakālo 'dvitīyajñānavānna bhavatītyarthaḥ / pratipannavadvartamānakālavat / rodhādvirodhāt / tādṛk mokṣarūpaṃ yasyātmano 'sau tādṛṅmokṣarūpastasya bhāvastattā / jñānātiriktasya kalpitatvādvartamānakālo 'pi kevalajñānīti cenna / muktisaṃsārayoraviśeṣāpatteḥ / yastu viśeṣo 'ṅgīkriyate tadabhāva evānena sādhyate /

*12,214*

jñānavyatiriktaṃ kimapi nāstīti mate kālo 'pi nāstyeva /
ataḥ kimāśrayānumānapravṛttirityata āha- yadīti //

yadi kālo 'pi netyāha kadeti praśna uttaram /
kiṃ vakṣyati ... // MAnuv_4,2.62a-c //

NYĀYASUDHĀ:

āha vijñānavādī /
tadā kadā kālo neti praśne pareṇa kṛte sati kimutaramasau vakṣyati /
niradhikaraṇasyābhāvasya nirūpayitumaśakyatvātkālo netyetadapi durnirūpamāpadyetetyarthaḥ /
mokṣāvasthāyāṃ kālo netyuttaraṃ vakṣyāmītyāśaṅkyāha- yadeti //

... yadāvasthāṃ vadet sā pakṣatāṃ vrajet // MAnuv_4,2.62c //

*12,215*

NYĀYASUDHĀ: vadetkālābhāvādhikaraṇatveneti śeṣaḥ / tarhi sā mokṣāvasthā pūrvānumāne pakṣatāṃ vrajet / pakṣaśabdena tadekadeśo dharmī lakṣyate / mokṣāvasthā na kevalajñānavatīti pratijñāsyata ityarthaḥ /

evaṃ tarhi kālatvāditi hetuḥ svarūpāsiddhaḥ syādityata āha- avasthātvāditi //

avasthātvāditi hyeva hetuḥ ... // MAnuv_4,2.63ab //

NYĀYASUDHĀ: yadāvasthā pakṣīkriyate tadāvasthātvādityeva hi heturucyate na kālatvādityato noktadoṣaḥ /

evaṃ saṃsārāvasthaiva dṛṣṭāntīkriyata iti na dṛṣṭāntadoṣo 'pīti vācyam / prathamoktapakṣahetudṛṣṭāntānāṃ tyāge pratijñāhāniḥ syāditi cet / maivam / kālābhāvasyāvasthāmadhikaraṇaṃ vadatā na kiñcidātmahitamācaritam /

anumānāntaravirodhasyāparihāryatvāt /
nahi prativādinigrahamātreṇa viruddhaṃ tattvaṃ vyavatiṣṭhate /
mā hi bhūtkasmiṃścidanumāne saddūṣaṇadvayena dūṣite 'dhikatvena ca prativādini nigṛhīte tasya sadanumānatvamiti pradarśanārthamevānumānāntaramupanyastam /
vastutastu kālābhāvameva nirākurma ityāśayavānāha- sāpīti //

... sāpi kadeti ca /
pṛṣṭe kālaśca vaktavyo nākālatvaṃ tato bhavet // MAnuv_4,2.63b-d //

*12,216*

NYĀYASUDHĀ: mokṣāvasthāṃ kālābhāvasyādhikaraṇatvena vadatā sā mokṣāvasthātrapa kadeti kenacitpṛṣṭe bhāvanāparipākottarakāla ityavasthādhikaraṇatvena kāla eva vaktavyaḥ / nahyevaṃ kadāpi na praṣṭavyamiti niyāmakamasti / tataḥ kālasya sarvathāparihāryatvādakālatvaṃ kālābhāvo na bhavet / tathāca tadāśrayeṇa prathamānumānamapi pravartsyatīti /

*12,217*

nanu kālābhāvādāśrayāsiddhimādyānumānam / yadatroktaṃ kadeti tadasat / pratiyogyadhikaraṇameva hyabhāvasyādhikaraṇam / naca kālasya kālo 'dhikaraṇam / yena tadabhāvaḥ kālādhikaraṇaḥ syāt /

ataḥ kadeti praśna evānupapannaḥ /
kimuttareṇeti cet /
evaṃ tarhi kālaviśeṣamadhikaraṇatvenānupādāya kālaṃ niṣedhatā sāmānyaniṣedha eva kṛtaḥ syāt /
tataḥ kimityata āha- neti //

na kāla iti sāmānyaniṣedhe kālagapramā /
niruṇaddhi ... // MAnuv_4,2.64a-c //

NYĀYASUDHĀ:

kālo neti sāmānyato niṣedhe kriyamāṇe hi kālasya svarūpameva niṣiddhaṃ syāt /
tathā ca kālaṃ gacchati viṣayīkarotīti kālagā pramā sākṣī (niru)viruṇaddhi /
sa hi pūrvottarakoṭirahitatayā kālasadbhāvaṃ gṛhṇātīti /
na kevalamayaṃ sākṣivirodho vijñānavādinaḥ kiṃ nāma pūrvābhyāṃ saha trayāṇāṃ cetyāha- samaśceti //

... vaktavyo nākālatvaṃ tato bhavet // MAnuv_4,2.64cd //

NYĀYASUDHĀ: uktāḥ pratyuktāḥ /

*12,218f.*

nanu kathaṃ śūnyavādimāyāvādinorayaṃ sākṣivirodhaḥ /

tābhyāṃ kālābhāvasyānabhyupagatatvāt /
yathā hi loke 'nekeṣu māyāmayān gajaturagādīnpaśyatsu yasya kāraṇaviśeṣeṇa māyāpagacchati sa eva tānna paśyati anye tu paśyantyeva /
tathā dvaitadarśanakāraṇamajñānaṃ yasyāpagataṃ sa eva tanna paśyati /
anyeṣāṃ tu kālādiprapañcadarśanamanuvatarta eveti khalu tābhyāmabhyupetamityata āha- eketi //

*12,219*

ekajīvatvapakṣe tu kālābhāvādiyaṃ pramā /
kupitā ... // MAnuv_4,2.65a-c //

NYĀYASUDHĀ: satyamevaṃ bahujīvavādinaḥ śūnyavādino māyāvādinaśca matam / naca tayorasmābhiḥ sākṣivirodho 'bhihitaḥ / kiṃ tarhyekamuktireva sarvamuktiḥ ekasminmukte na kiñcidavaśiṣyata ityekajīvavādapakṣe tu muktau kālābhāvābhyupagamādiyaṃ pramā sākṣirūpā kupitā virodhinī bhavatyeva /

śūnyavādimāyāvādinau prati sākṣivirodhābhidhānamasaṅgatam /
kālābhāvābhyupagame 'pīdānīṃ tasyāprastutatvādityata āha- kālamiti //

... kālamādāya dvaitamevopapādayet // MAnuv_4,2.65cd //

NYĀYASUDHĀ: iyaṃ prameti vartate / ādhāya upapādya / ayamabhisandhiḥ / advitīyasya śūnyasya brahmaṇo vāttasthānaṃ muktiriti tāvadekajīvavādibhyāṃ tābhyāmabhidhīyate / tatra vayaṃ brūmaḥ / kālasadbhāvānnādvaitatvamupapadyata iti / tatra paraḥ kālo 'pi nāstīti vadati tadā sākṣivirodho 'bhidhīyata ityetāṃ saṅgatimāśrityātideśaḥ kṛto na tvāśrayāsiddhiprasaṅgeneti /

*12,220*

vāditrayasādhāraṇamanumānāntaramāha- vimata iti //

vimataḥ prapañcavān kālaḥ kālatvāt pratipannavat /
iti cānyānumaikatvaṃ jīvasya vinivārayet // MAnuv_4,2.66 //

NYĀYASUDHĀ: kālaḥ prapañcavānityukte siddhasādhanatā syāt / ato vimata ityuktam / mokṣakāla ityarthaḥ / tasya spaṣṭīkaraṇāya kāla ityuktam / kālābhāvasyānupadameva nirastatvānnāśrayāsiddhiḥ / prapañco viyadādiḥ pratipanno vartamānakālaḥ / pūrvoktamevedaṃ kutaḥ punarucyata ityāśaṅkānirāsāyoktamanyānumā ceti / yadyapi dvayordharmyādikaṃ prayojanaṃ ca samānam / tathāpi pūrvamadvaitaniṣedhamukhena pravṛttam / idaṃ tu prapañcavidhimukheneti bhedaḥ / jīvasya muktasya /

*12,221*

uktātideśenādvaitamatāntarāṇi dūṣayati- kāleti //

kālaśabdeśvaraikatvamatānyapyevameva hi /
nirākṛtāni ... // MAnuv_4,2.67a-c //

NYĀYASUDHĀ: yadyadanuviddhaṃ pratīyate tattatrāropitam / yathedamākāre rajatam / kālānuviddhaṃ ca samastaṃ pratibhāti / tasmāttatraivāropitam / sa eva tu paramārthaḥ / atastanmātrāvasthānaṃ muktiriti kālaikatvavādinaḥ / evameva śabdaikatvavādino vaiyākaraṇāḥ prāhuḥ / yathā"na so 'sti pratyayo loke yaḥ śabdānugamādṛte / anuviddhamiva jñānaṃ sarvaṃ śabdena gamyate'; iti / śaivaikadeśinaḥ svāgamamāśrityeśvaraikatvamāhuḥ /

kathaṃ nirākṛtānītyata āha- teṣāṃ ceti //

... teṣāṃ ca samatvāt pakṣadoṣayoḥ // MAnuv_4,2.67cd //

*12,221f.*

NYĀYASUDHĀ: teṣāṃ śūnyavādiprabhṛtīnāṃ eteṣāṃ ca pakṣastāvatsamāna eva / śūnyādiśabdabhedasyāprayojakatvāt / pratipannasvarūpajīvavināśādeḥ sarvairabhyupagatatvāt / ataḥ parameṣyanāśenāpuruṣārthatvamityādidoṣo 'pi samāna eveti / anumānaṃ tu pratyakṣavirodhādinā duṣyameva / tathā'gamo 'pīti sphuṭatvānnoktam /

*12,223*

vaibhāṣikasautrāntikābhimataṃ mokṣaṃ nirūpayati- jñānamiti //

jñānaṃ svarasabhaṅgayeva nityasantāmiṣyate /
bauddhābhyāmaparābhyāṃ tu ... // MAnuv_4,2.68a-c //

NYĀYASUDHĀ: evaśabdena viṣayasambandhaṃ vyāvartayati / iṣyate muktau / ayamarthaḥ / jñānamevātmā / tacca jñānaṃ svabhāvenaiva bhaṅguram / ata eva kṣaṇikam / tatsantānastu nityaḥ / tasyānādivāsanāvaśādyo viṣayoparaktasyotpādaḥ sa saṃsāraḥ bhāvanāprakarṣavaśena vasānāyāmutsannāyāṃ yo viṣayopaplavaṃ vinā śuddhasyaivādayaḥ sa mokṣaḥ ityubhayasamānam / sautrāntikāstu saṃsāre sākāratvaṃ muktau nirākāratvaṃ ca viśeṣamāhuriti /

*12,224*

nirākaroti- tatrāpīti //

... tatrāpyuktānumā ripuḥ // MAnuv_4,2.68d //

NYĀYASUDHĀ: vimataḥ kālo na nirviṣayaitajjñānasantatimān kālatvādidānīntakālavadityādiruktā uktasarūpā anumā ripurvirodhinītyatharḥ /

*12,225*

anumānāntaramāha- mokṣa iti //

mokṣo na śuddhavijñānasantānī kālagatvataḥ /
pratipanno yathetyetadanumānaṃ taduttaram // MAnuv_4,2.69 //

NYĀYASUDHĀ: śuddhavijñānasantānī(ti) nirviṣayacitsantānasambandhī / kālagatvataḥ kālasambandhitvāt / pratipannaḥ saṃsāraḥ /

taduttaraṃ tatpakṣasya dūṣaṇam /
aprāmāṇikaścāyaṃ mokṣaḥ /
pūrvavatpratyakṣāgamayorabhāvātkevalānumānāni vācyāni /
tatrāha- anumānānīti //

anumānāni sarvāṇi pratisādhanayogataḥ /
niṣiddhānyuktabhaṅgayaiva ... // MAnuv_4,2.70a-c //

NYĀYASUDHĀ:
uktabhaṅgayaiva pratisādhanasambandhena /
śrutiviruddhatvena kālātyayāpadiṣyāni ceti bhāvenāha- śrutayaśceti //

... śrutayaścāsmaduktigāḥ // MAnuv_4,2.70d //

NYĀYASUDHĀ: ucyata ityuktiḥ asmaduktiṃ gacchanti pratipādayantītyasmaduktigāḥ / asmadabhimatameva mokṣasvarūpaṃ pratipādayantītyarthaḥ / śrutiprāmāṇyaṃ tu prāgeva samarthitamiti /

*12,226*

sāṅkhayādyabhimataṃ mokṣamanuvadati- sāṅkhayeti //

sāṅkhayanaiyāyikādyāśca prāhurmokṣaṃ tu nissukham // MAnuv_4,2.71ab //

NYĀYASUDHĀ:
ādyagrahaṇena vaiśeṣikā ucyante /
yathā pūrve 'nupapannabhāṣiṇastathaite 'pīti jñāpanārthaścaśabdaḥ /
kuta evaṃ prāhurityata āha- iccheti //

icchādveṣaprayatnāderapi sarvātmanā layam // MAnuv_4,2.71cd //
tatrāhur ... // MAnuv_4,2.72a //

NYĀYASUDHĀ: tatra muktāvicchādveṣaprayatnāderapi layamāhuḥ / suptipralayavailakṣaṇyaṃ darśayituṃ sarvātmanetyuktam / nivṛttajātīyasya tasminnevātmani punaranutpādaḥ sarvātmanā layaḥ / ādipadena buddhiduḥkhadharmādharmāṇāṃ śarīrendriyāṇāṃ ca grahaṇam /

*12,229*

tataścāyamāśayaḥ / na tāvanmuktasya sukhamanādītyupapadyate / saṃsāre 'pi tatpratibhāsaprasaṅgāt pratibhāsata eveti cenna / pratibhāsamānasyānāditāyāṃ sādhanopādānavaiyarthyāpatteḥ /

avyaktatvātsaṃsāre na pratibhāsate vyaktatvāttu muktau pratibhāsata iti cenna / avyaktirhi pratibhāsābhāvo vyaktiśca pratibhāsaḥ / tataścāpratibhāsānna pratibhāsate pratibhāsanācca pratibhāsata ityuktaṃ syāt / kiñca pratītikāraṇāntaḥkaraṇasadbhāve saṃsāre na pratīyate / muktau tu tadapagame pratīyata iti subhāṣitam / āvṛtatvānna pratīyata iti cenna / mūrtatvābhāvenāvaraṇānupapatteḥ / tadanirūpaṇācca / sukhamiva tatpratītirapyanādiścetkimāvaraṇakṛtyam / viṣayaviṣayibhāvaḥ pratibadhyata iti cenna / nirviṣayāyāḥ pratīteranupapatteḥ / sukhatatpratītyoranāditāyāṃ pramitāyāmeva caiṣā kalpanā yuktā / naca tatra pramāṇaṃ paśyāmaḥ / tataḥ sukhasya tatpratīteśca muktāvutpattireva vaktavyā / sāpi na sambhavati / kāraṇābhāvāt / śarīre sati tadāśrayendriyasadbhāvaḥ, tairarthālocanaṃ, tataḥ pūrvānubhūtasārūpyeṇeṣyāniṣyasādhanatvānumānaṃ, tasmādicchādveṣau, tābhyāṃ prayatnaḥ, tataśceṣyasādhanopādānaṃ, aniṣyasādhanahānaṃ ca, tataḥ sukhotpādaḥ, tadanantaraṃ tatpratītirityeva dṛṣṭakāraṇakramaḥ /

adṛṣṭaṃ ca sarvatra vijayate / na caiṣa kāraṇapravāho muktāvasti / tatsadbhāve duḥkhasyāpi prasaṅgena muktatvavyāghātāt /

tasmātsukharahita eva mokṣaḥ /

*12,232*

kathamayaṃ puruṣārtha iti cet śarīraṃ ṣaḍindriyāṇi ṣaḍviṣayāḥ ṣaḍbuddhayaḥ sukhaṃ duḥkhaṃ cetyekaviṃśatibhedaduḥkhātyantanivṛttitvāditi brūmaḥ / duḥkhanivṛttiḥ puruṣārtha eva na bhavati / tadīyapuruṣārthatvasya sopādhikatvāt / sukhaṃ duḥkhābhāve satyeva bhavatīti sukhārthaṃ duḥkhābhāvo mṛgyate na tu sa eva puruṣasya samīhita iti cet (na) / viparyayasyāpi sadbhāvāt / bhojanādisukhe satyeva bubhukṣādiduḥkhaṃ nivartata iti duḥkhanivṛttyarthameva bhojanādisukhaṃ mṛgyate na punastadeva puruṣasya samīhitamiti kalpyate / kvacidduḥkhanivṛttyabhāve 'pi sukhasyeṣyamāṇatvāditi cenna / duḥkhanivṛttirapi kvacitsukhābhāve 'pīṣyamāṇatvāt / duḥkhanivṛttau satyāṃ sukhameva bhaviṣyatītyabhisandhistāvadastīti cet / sukhāvasthāyāṃ niyato duḥkhaviraho bhavatītyabhisandhestatrāpi sadbhāvāt / tasmādyadyapi duḥkhābhāve sukhaṃ sukhe ca duḥkhābhāvo niyataḥ / tathāpi parasparaṃ nirapekṣameva puruṣārthatvamanayoḥ / icchāyā asaṅkīṇarviṣayatvāditi /

*12,236f.*

bhavati duḥkhahāniḥ puruṣārthaḥ kiṃ tvanubhūyamānatayā / nahi viṣādijanyamohāvasthāyāṃ duḥkhanivṛttiriti tatra prekṣāvantaḥ pravartante / tasmānmokṣe duḥkhahānerananubhūyamānatvānna puruṣārthatvamiti cenna / putrādiviyogajanyaduḥkhahānimicchatāṃ keṣāñcidviṣaśastrodbandhanādāvapi pravṛttidarśanāt / prekṣāvanto naivaṃ kurvantīti cenna / puruṣārthatvāvirodhāt / nahi paradāreṣu śāstraniṣedhāṅkuśavāritaḥ prekṣāvanto nābhivartanta iti na tatra kāmaḥ puruṣārthaḥ / api tvalpīyaḥ sukhaṃ mahīyānanartha iti nivṛttiḥ / tathā viṣādāvapi pravṛttasya śāstre garhitatvādalpīyānanartho nivartate mahīyānpravartata iti na te pravartante / iyameva hi prekṣā yatpuruṣārthe 'pi śāstralokavirodhaparāmarśaḥ / svarūpeṇeṣyamāṇatāmātranibandhanatvātpuruṣārthatāyāḥ / ata eva yatra lokaśāstrāvirodhastatra vyādhyādiparipīḍitāḥ prayagavāripātānaśanādināpi dehaṃ tyajantaḥ prekṣāvanto 'pi dṛśyante /

*12,237*

na kvacidduḥkhanivṛttimanubhaviṣyāmīti tatsādhane pravartante / api tu duḥkhaṃ hāsyāmīti / api ca duḥkhanivṛtteranubhūyamānatāmātraṃ vivakṣitaṃ, duḥkhanivṛttisattāpi vā / ādyeścettuṣyatu durjanaḥ carame janmanyanubhūyata eva / samādhibhāvā(vadhiva)dātyantikī duḥkhanivṛttirapyanāgatāvartamānāpyaciramanubhūyata eva / dvitīye tu prasaktakaṇṭakādihetukaduḥkhanivṛtterapuruṣārthatvaprasaṅgaḥ / sarvadānanubhūyamānatvāt / tathātve vā viṣayāntarasañcārābhāvaprasaṅgaḥ / nivṛtteḥ sarvadā tādavasthyāt /

tasmātsukharahito mokṣaḥ puruṣārtha iti /

*12,264*

nirākaroti- naitaditi //

... naitadapyatra śobhanaṃ ... // MAnuv_4,2.72ab //

NYĀYASUDHĀ:
atra muktau /
etat sukharāhityamatamapi na śobhanam /
kuta ityata āha- śrūyata iti //

... śrutayo yataḥ /
mahānandaṃ ca bhogaṃ ca niyamena vadanti hi // MAnuv_4,2.72b-d //

NYĀYASUDHĀ: atreti vartate / bhogam tadanubhavam / niyamena avigānena / iti śrutīnāṃ prasiddhatāmācaṣṭe / tāścodāhariṣyante /

*12,265*

nanu"aśarīraṃ vāva santaṃ na priyāpriye spṛśate'; iti muktasya duḥkhavatsukhasyāpi hāniḥ śrūyate /
tathā"na pretya saṃjñāsti'; iti jñānābhāvācca /
tatkathametadityataḥ sukhāspṛṣṭiśrutiṃ tāvadvayācaṣṭe- prākṛteti //

prākṛtapriyahānistu priyāspṛṣṭiritīryate // MAnuv_4,2.73ab //

NYĀYASUDHĀ: asyāṃ śrutau prākṛtaṃ yadantaḥkaraṇapariṇatirūpaṃ priyaṃ taddhānireva priyāspṛṣṭiritiśabdena pratipādyate / natu sarvathā sukhābhāvaḥ /

*12,266*

evaṃ tarhyapriyāspṛṣṭirapyevaṃ vibhāgena vyākhyātavyā /
viśeṣābhāvāt /
tathāca mokṣe duḥkhasadbhāva(prāptiri)prasaktirityata āha- apriyamiti //

apriyaṃ pratikūlaṃ tadaviśeṣeṇa śabditam // MAnuv_4,2.73cd //

NYĀYASUDHĀ: yasmātsakalamapyapriyaṃ (duḥkhaṃ) pratikūlaṃ mumukṣoranapekṣitam / tattasmādapriyamatrāviśeṣeṇa śabditam /

etaduktaṃ bhavati / sarvātmanāniṣyanivṛttirmokṣa iti tāvadavivādaṃ sarvavādinām / duḥkhaṃ tu yādṛśatādṛśamapyaniṣyameva / ato na tadvibhāgena vyākhyātuṃ yuktamiti /

yadvā / yena nyāyena priye vibhāgaḥ kriyate tadaviśeṣaścedapriye syāttadā tadapi vibhāgena vyākhyātavyaṃ bhavet / nacaivam / sāmastyena priyahāniraniṣyā / aniṣyaprāptau ca mokṣasyāpuruṣāthartvaṃ syādityato hi priye vibhāgaḥ kalpyate / tathāca vakṣyāmaḥ / naca sāmastyena duḥkhahāniraniṣyā / sarvasyāpi duḥkhasyāniṣṭatvena taddhāneriṣṭatvāt / tarhi sarvasyāpi sukhasyeṣṭatvāt prākṛtasukhahānirapi nāṅgīkaraṇīyeti cenna / tasya duḥkhānuṣaktatvena viṣasampṛktamadhuvadaniṣyapakṣanikṣepāditi bhāvaḥ /

*12,267*

itaśca nāpriyaṃ prākṛtatvena viśeṣaṇīyamityāha- nāstīti /

nāsti hyaprākṛtaṃ duḥkhaṃ sato jīvasya kutracit // MAnuv_4,2.74ab //

NYĀYASUDHĀ: aprākṛte duḥkhe sati tadvayāvṛttaye prākṛtamiti viśeṣaṇīyaṃ syāt / sato muktiyogyasya / jīvasyāprākṛtaṃ duḥkhaṃ nāsti pramāṇābhāvāt / ato vyarthaṃ viśeṣaṇamiti / kutracit śrutau smṛtau coktamiti śeṣaḥ /

*12,268*

evaṃ tarhyaprākṛtasya sukhasyāpyapramitatvāttatrāpi viśeṣaṇaprakṣepeṇa vyākhyānamayuktamityata āha- priyamiti //

priyaṃ svarūpamevāsya balānandādivākyataḥ // MAnuv_4,2.74cd //

NYĀYASUDHĀ: "balamānanda ojaśca saho jñānamanākulam / svarūpāṇyeva jīvasya vyajyante paramādvibhoḥ'; iti śrutivākyādasya sato jīvasya priyaṃ svarūpamevetyavagamyate / svarūpaṃ cāprakṛtam / atastadvayavacchedāya viśeṣaprakṣepeṇa vyākhyānaṃ yujyate / (etena) anena sukhasyotpattimattve yo doṣo 'bhihitaḥ so 'naṅgīkāraparāsto veditavyaḥ / svarūpatvenānāditvasyoktatvāt / yadatroktaṃ tadapyasat / āvṛtāḥ santo vyajyanta iti śrutatvāt / āvaraṇaṃ ca māyāvidyādisamākhyātā prakṛtireva / naca viśadaśrutisiddhe 'rthe kācidanupapattiḥ / jñānasya svarūpatvenānāditve 'pyavidyayā viṣayaviṣayibhāvaḥ pratibadhyate / nacoktadoṣaḥ / ātmasvarūpādau tasyāpratibaddhatvāt /

*12,269*

uktamarthaṃ saṃkṣipyāha- heyatvāditi //

heyatvādapapriyasyaiva priyahāneraniṣṭhataḥ /
na samastapriyābhāvo mokṣe prokte tu yujyate // MAnuv_4,2.75 //

NYĀYASUDHĀ: apriyasya duḥkhasya heyatvādevetyevaśabdena sarvatheti sūcayati / "aśarīraṃ vāva santam'; ityasyāṃ śrutau prokte mokṣe samastapriyābhāvo na vyākhyātuṃ yujyate / kutaḥ priyahāneraniṣṭatvataḥ / kintu prākṛtatvaviśeṣaṇaprakṣepeṇeti tuśabdaḥ / apriyahānaṃ tvaviśeṣeṇa vyākhyeyamityupaskartavyam / tatra heturapriyasya sarvathā heyatvāditi / upalakṣaṇaṃ caitat / sato jīvasyāprākṛtaduḥkhābhāvāccetyapi draṣṭavyam /

*12,270*

nanu sajjīvasyāpyapriyaṃ svarūpabhūtamaprākṛtamasti /
tatkathametadityata āha- apriyasyeti //

apriyasya svarūpatvamasureṣveva hi śrutam // MAnuv_4,2.76ab //

NYĀYASUDHĀ:
asurāśca na mokṣayogyā iti bhāvaḥ /
tāṃ śrutimarthataḥ paṭhati- asurā iti //

asurā naivamevaṃ ca naivaṃ cākhilamānuṣāḥ /
ity ... // MAnuv_4,2.76c-e //

NYĀYASUDHĀ: anena"nityānando nityajñāno nityabalaḥ paramātmā / naivamasurā evamanevaṃ ca manuṣyā iti śrutimupādatte / nityatvoktyā svarūpatvaṃ siddham / vṛttīnāmanityatvāt / paramātmā parameśvaraḥ / sajjīva iti vā / naivamiti / etadviruddhasvabhāvā ityarthaḥ / evamanevaṃ ceti / ubhayasvabhāvaḥ'; ityarthaḥ / asurā naivaṃ, akhilamānuṣā evaṃ ca naivaṃ ceti yojanā / iti śrutamiti sambandhaḥ /

*12,271*

apriyahānāvapi saṅkocaḥ kriyatāmityatiprasaṅgaṃ nivārayataiva sāmānyataḥ śrutā priyāspṛṣṭiḥ kuto viśeṣe 'vasthāpyata ityāśaṅkāpi parihṛtā /
niyāmakasya sūcitatvāt /
tadeva niyāmakaṃ vispaṣṭamācaṣṭe- ātmeti //

... ātmapriyahānāya ko yateta ca buddhimān // MAnuv_4,2.76ef //

NYĀYASUDHĀ: ātmā ca tatpriyaṃ ceti ātmapriyam / ātmanaḥ priyamiti vā / tadicchati ceti caśabdaḥ /

*12,272*

yadi priyāspṛṣṭiraviśiṣyā syāttadā na kaścitprekṣāvānmokṣamicchet / nāpi tadarthaṃ prayateta / yadyapi dveṣavaśātparakīyasukhahānādāvicchādikaṃ sambhavati / tathāpi na kaścid buddhimānātmanaḥ sukhahānamicchati /

tadarthaṃ prayatate vā / vṛttirūpasukhasyāniṣyabhūyiṣṭhatvāttattyā(gecchā)gāyecchādikaṃ yujyate / svarūpasukhaṃ tu niṣkaṇṭakaṃ kasmāttyājyam / naca tannāsti, śrutisiddhatvāt / kāraṇaikyanimitto hi sukhasya duḥkhānuṣaṅgaḥ / nacātmasukhasya kāraṇamasti / aśakyaṃ cātmasukhahānam / nacāśakyaviṣayecchāprayatnau buddhimataḥ sambhavataḥ / ātmahānaṃ khalu vināśalakṣaṇamanutpādalakṣaṇaṃ ca na sambhavati, nityatvāt / nāpi viyogalakṣaṇaṃ, pareṣāṃ mate vibhutvāt / asmākaṃ svātmani kriyāvirodhāt / nāpyajñānalakṣaṇaṃ svaprakāśatvāt /

tadevaṃ bādhakasadbhāvātpriyāspṛṣṭirviśeṣaniṣṭhaiva vyākhyeyā / tathāca"aśarīraṃ vāva santam'; iti śrutyuktopapattiḥ śliṣyata iti /

*12,275*

evaṃ sukhāspṛṣṭiśrutiṃ vyākhyāya jñānābhāvaśrutiṃ ca vyākhyāti- saṃjñeti //

sañjñā nāstītyapi hyasya nāmuktajñeyateti hi // MAnuv_4,2.77ab //

NYĀYASUDHĀ: śrutirvaktīti vakṣyamāṇamatrāpi sambaddhayate / "na pretya saṃjñāsti'; ityapi śrutirasya muktasyāmuktajñeyatā nāstītyeva vakti / natu mukto na jānātīti / eko hiśabda evārthaḥ / dvitīyastu svoktārthasya śabdaśaktyanatikramaṃ sūcayati /

tathāhi / pretya maraṇānantaraṃ saṃjñāṃ jñānaṃ nāstīti tāvacchrauto 'tharḥ / tatra prakaraṇavaśātpretyetyetanmaraṇaviśeṣamokṣānantaramiti vyākhyeyam / jñānaṃ tu muktasambandhi pratiṣidhyamānaṃ tatkartṛkameveti kalpane na niyāmakaṃ paśyāmaḥ / atastatkamarkasyaiva jñānasyāyaṃ pratiṣedho vijñāyate / sarvathājñe(yatāyāṃ vā) yānāṃ cāsattvaṃ prasajyata ityamuktajñeyatāniṣedha iti kalpyate / amuktānāmapyasmadādīnāmaparokṣajñānasyāyaṃ pratiṣedhaḥ / nāradādibhirāparokṣyeṇāsmadādibhiśca śāstreṇa tajjñānāt / ata eva saṃśabdaprayoga iti /

*12,276*

nanu sādhāraṇe vākye muktaviṣayasya jñānasyāyaṃ pratiṣedho natu tatkartṛkasyeti kutaḥ kalpyata ityata āha- dharmeti //

dharmānucchittimevāsya yato vaktayuttaraśrutiḥ // MAnuv_4,2.77cd //

NYĀYASUDHĀ: yataḥ kāraṇāt"ayamātmānucchittidharmaḥ'; ityuttaraśrutirasya muktātmano dharmānucchittimeva vakti / na vidyate ucchittiryeṣāṃ te tathoktāḥ / anucchittayo dharmā yasyāsāvanucchittidharmeti / tasmādevaṃ vyākhyāta iti /

*12,278*

syādetat /
anucchittidharmetyetatsaṅkhayādidharmāṇāmanucchittiṃ vaktītyapi śakyate vaktum /
yadvā ucchitterabhāvo 'nucchittiḥ sā dharmo yasyāsāvanucchittidharmeti /
tatkathametanniyāmakamityāśaṅkānirāsāyādita eva vākyaṃ vyācaṣṭe- āśaṅkayeti //

āśaṅkayāsya jñānahāniṃ maitreyyā mohamāha mām / bhavānityuktavatyā hi nāhaṃ mohaṃ vadāmi te / ityuktavā yājñavalkyo hi svarūpānāśamūcivān // MAnuv_4,2.78 //

NYĀYASUDHĀ: "vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti'; vijñānamūrtirayamātmānādirapi carame janmanyetebhyo bhūtebhyaḥ samutthāya bhūtātmakaśarīrotpattinimittamevotpannavyavahāraviṣaye bhūtvā punastāni bhūtānyanveva tannāśanimittameva nityo 'pi vinaśyati /

*12,279*

vinaṣṭavyavahāra(gocaro bha)viṣayo bhavati / apavrajyata iti yāvat / tataḥ pretya mokṣānantaramasya muktasya saṃjñā jñānaṃ nāstītyaviśadaṃ yājñavalkyavākyaṃ śrutvā asya muktasya jñānahānimāśaṅkayānena vākyena mukto na jānātītyucyata iti matvā maitreyyā"atraiva mā bhavānmohāntamāpipat'; iti vākye bhavānmāṃ prati yadāha mukto na jānātīti tanmohakamevetyarthamuktavatyā codita iti śeṣaḥ /

yājñavalkyo na vā are 'haṃ mohaṃ bravīmītyanena jñānopadeśāya pravṛtto 'haṃ paramapriyāyai te mohaṃ na vadāmīti pratijñāmuktvā kathamityāśaṅkāyāmavināśī vā are 'yamātmetyātmasvarūpasyānāśamūcivān /

yadvā āśaṅkayeti ṇijantāllayap / yājñavalkyaḥ saṃmugdhena vacasāsyāmaitreyyā jñānahānimāśaṅkayocivāniti yojanā /

tasyāstathā śaṅkā jātetyatra kiṃ mānamityatroktaṃ mohamāha māṃ bhavānityuktavatyā hīti vacanaliṅgenāśaṅkā(va)gamyata ityarthaḥ / ayamarthaḥ spaṣṭa eva śrutāviti dvitīyo hiśabdaḥ /

*12,280*

jñānavināśavacanaṃ mohakamityākṣepe svarūpānāśo 'saṅgataḥ kathamukta ityata āha- jñānasvarūpasyeti //

jñānarūpasya vijñānānāśastannāśa eva yat /
iti ... // MAnuv_4,2.79a-c //

NYĀYASUDHĀ: yat yasmājjñānarūpastāvadātmā tasya ca vijñānanāśo nāma tannāśa eva / nacātmanāśo 'sti / tathā sati mukterapuruṣārthatvaprasaṅgāt / ato na jñānanāśo 'sti / ata eva na madvacanaṃ tadartham, kiṃ tvamuktānāṃ muktaviṣaye saṃjñā nāsti, muktānāmeva vā vṛttirūpā saṃjñā nāstītyādireva madvacanārtha ityabhiprāyavānsvarūpānāśamūcivāniti sambandhaḥ /

*12,281*

astvevaṃ saṅgatistathāpi jñānaṃ na naśyatīti sākṣādanuktvaivaṃ vacanaṃ kimarthamityata āha- śūnyeti //

... śūnyamatocchittyai ... // MAnuv_4,2.79c //

NYĀYASUDHĀ: na kevalamatra prameyanirūpaṇamātrārthaṃ pravṛtto yājñavalkyaḥ kintu parī(kṣāyāṃ)kṣayā / ata eva na pretya jñāyata iti viśadamanuktvā śaṅkotpādanāya na pretya saṃjñāstīti sādhāraṇaṃ vākyamāha / parīkṣā ca svānabhimatanirāsarūpā / ata evamuttare datte śūnyamatasyātmanāśalakṣaṇasya niraso 'pi kṛto bhavatīti tadarthaṃ svarūpānāśamūcivān /

yadarthamādito vākyaṃ vyākhyātaṃ tadidānīmanucchittidharmetyetadvayācaṣṭe- punariti //

... punarānandapūrvakān /
dharmānāhāpyanucchinnāṃs ... // MAnuv_4,2.79de //

*12,281f.*

NYĀYASUDHĀ: svarūpānāśamuktvā punarapi muktasyānandapūvarkāndharmānanucchinnānāha yājñavalkyaḥ / svarūpānāśoktyaiva dharmānucchittisiddhau punaruktiriyamityata uktamānandapūrvakāniti / vākyopakrame vijñānaghana eveti vijñānasyātmasvarūpatvamuktaṃ na punarānandapūrvakāniti / vākyopakrame vijñānaghana eveti vijñānasyātmasvarūpatvamuktaṃ na punarānandapūrvakāṇām / ataḥ svarūpānāśoktyā vijñānāvināśa eva sujñāno nānandādyavināśaḥ / ataste 'pi vijñānavat ātmasvarūpabhūtā eva nocchidyante ityarthapratipattyarthamidaṃ vākyamiti /

*12,282*

tātparyāntaraṃ sūcayati- tārkikairiti /

... tārkikairvinivāritān // MAnuv_4,2.79f //

NYĀYASUDHĀ: uktametatparīkṣāyāṃ pravṛtto yājñavalkya iti / ataḥ svarūpāvināśamaṅgīkṛtya ye tārkikā buddhisukhādīndharmānmuktasya vinivārayanti te 'pyasamīcīnavādina iti jñāpanāyedaṃ vākyamiti na paunaruktyadoṣaḥ /

nanu svarūpāvināśoktyā dharmāvināśo 'pi siddha eva / satyam / svamatarītyā tat / tārkikāstu na jñānasukhādīnāmātmasvarūpatvaṃ manyante / ataḥ kimidānīṃ mokṣaprasaṅge teṣāmātmasvarūpatvopapādanena / ātmasvarūpaprakriyāyāṃ tadapi vaktavyamityāśayenānucchittirevokteti /

idamatrākūtam / anucchittidharmeti yadi saṅkhayādidharmāṇāmanucchittiruktā syāt tadā asaṅgatamidaṃ vākyamāpadyeta / jñānavināśavacanaṃ moha ityākṣepe saṅkhayādyavināśakathanasya saṅgatyadarśanāt / yadi ca svarūpāvināśo 'nenokta iti syāttadā tasya pūrvavākyenaivoktatvāt punaruktidoṣaḥ syāt / asmatpakṣe tvasti sarveṣāṃ vākyānāmuktarītyā sāphalyam / tasmājjñānānandādiguṇānāmevānucchittimāhedaṃ vākyamiti gamyate / tadbalācca na pretya saṃjñāstītyetadapi uktārthameveti /

*12,283*

itaścaitaduktātharmevetyāha- mātreti //

mātrāsaṃsargamapyāha tathā ... // MAnuv_4,2.79g //

NYĀYASUDHĀ:
yathā dharmānucchittimāha tathā mīyanta iti mātrā rūpādayo viṣayāsteṣāṃ saṃsargamupabhogalakṣaṇamapyasyāha"mātrāsaṃsargastvasya bhavati'; iti vākyena /
tato na jñānavilopo vyākhyātuṃ śakyate /
nedaṃ vākyaṃ śrutāvupalabhyata ityata uktam- mādhyandinaśrutiriti //

... mādhyandinaśrutiḥ // MAnuv_4,2.79h //

NYĀYASUDHĀ: maitreyīyājñavalkyasaṃvādarūpamidaṃ prakaraṇaṃ kāṇvamādhyandinaśrutyoḥ samānam / idaṃ tu vākyaṃ yadyapi kāṇvaśrutau nāsti tathāpi mādhyandinaśrutāvastyeveti /

*12,284*

ito 'pi saṃjñā nāstīti vākyamuktārthamevetyāha- ācikṣepeti //

ācikṣepa mataṃ tacca yasmin na viṣayādanam // MAnuv_4,2.80ab //

NYĀYASUDHĀ: śrutiriti vakṣyati / yatra hi"dvaitamiva bhavati'; ityādiruttarā śrutiryasminmate muktasya na viṣayādanaṃ rūpādiviṣayabhogo nāstītyabhyupagamastanmatamācikṣepa ninditavatīti / tataśca na tadvākyaṃ muktasya jñānābhāvaṃ pratipādayati / nahi jñānarahitasya ghaṭakalpasya viṣayasaṃsargo vā tadabhāvanindā vopapadyate / kathamācikṣepeti cet / ucyate / yatra yadi, dvaitaṃ bhavati tat tarhyeva, itara itaraṃ paśyatītyādinā vyāptimabhidhāya hiśabdena tasyāḥ pramitatvaṃ coktvā yatra yadi, tu , asyātmano 'pekṣitaṃ sarvamātmaivābhūt svavyatiriktaṃ na syāt / tat tarhi kena sādhanena kam arthaṃ paśyeta / na kenāpi kiñcidityaniṣyaprasaṅgo 'bhidhīyate /

*12,285*

evaṃ tarhi yadi muktau dvaitaṃ na syāttadā rūpadarśanādikaṃ na bhavediti tarkitaṃ bhavati /
tathāca dvaitābhāvamatamanayākṣiptaṃ, na viṣayabhogābhāvamatamityata āha- ghrāṇādīti //

ghrāṇādibhogābhāvasya tvaniṣṭatvahṛdā śrutiḥ // MAnuv_4,2.80cd //

NYĀYASUDHĀ: ghrāṇādinā gandhāderbhogo ghrāṇādibhogaḥ / kena kamiti karaṇasya karmaṇaścoktatvāt / tuśabdo viśeṣārthaḥ / hṛdābhiprāyeṇa /

pūrveṇaiva sambandhaḥ /

satyametat śūnyamataṃ tārkikamataṃ ca nirākṛtyādvaitamanayā śrutyā nirākriyata iti / tacca viṣayabhogābhāvaprasañjanena / prasañjanīyaṃ ca tadbhavati yadaniṣyam / ato 'dvaitamate ghrāṇādibhogābhāvaṃ prasañjayantī śrutistasyāniṣṭatvamabhipraitīti gamyate / aniṣyaṃ ca taducyate yadaprāmāṇikaṃ pramāṇaviruddhaṃ ca / ato viṣayabhogābhāvanindā śrutyabhiprāyavyāptā bhavatyeveti /

*12,286*

bhavedevamarthāpattyā viṣayabhogābhāvanindāvagamo yadyatrādvaitamate viṣayabhogābhāvaḥ prasañjanīyaḥ syāt / na caivam / api tarhi vastusthitikathanametat / tathāhi / ayamātmā avināśī ata evānucchittistasya dharmaḥ / muktau mātrābhirasaṃsargastasya bhavati /

kutaḥ /
yatra hi saṃsāre dvaitamiva bhavati tattatretara itaraṃ paśyatītyādi /
yatra tu muktāvasya sarvamātmaivābhūtsvavyatiriktaṃ kimapi nāsti tatra kena kaṃ paśyenna kenāpi na kimapītyadvaitinaḥ /
tatrāha- yeneti //

yenedamakhilaṃ veda vijñātāraṃ svameva ca /
kena taṃ ca vijānīyādityaniṣṭaṃ hi sarvathā // MAnuv_4,2.81 //

NYĀYASUDHĀ: yenedamakhilaṃ veda taṃ ca kena vijānīyāt vijñātāraṃ ca kena vijānīyādityanena yenedaṃ sarvaṃ vijānāti taṃ ca kena vijānīyāt vijñātāramare kena vijānīyāditi vākyadvayamupādatte / vijñātāramityetatsvameveti vyācaṣṭe / prathamavākyaviṣayaṃ sūtrasya vakṣyati / iti vākyadvayoktaṃ viṣṇujñānarāhityaṃ svajñānarāhityaṃ ca /

etaduktaṃ bhavati / atrānte yenedamiti vākyadvayaṃ śrūyate / tadarthaḥ parameśvarajñānābhāvaḥ svajñānābhāvaśca tāvadaniṣyo na vāstavaḥ / tatastatprasaṅgakathanameveti jñāyate / tatsāhacaryātkena kaṃ paśyedityādikamapi prasañjanameva na vastusthitikathanamiti jñātavyamiti /

*12,287*

nanvīśvarastāvatsarvathāpyaviśeṣa eva /

yato vāca ityādiśruteḥ /
jīvātmā ca na svavijñānī /
ekasyāṃ kriyāyāmekasyaiva kartṛkarmabhāvasya viruddhatvāt /
ataḥ parameśvarajñānābhāvaḥ svajñānābhāvaśca kathamaniṣya ityataḥ parameśvarasya savarthāpyavijñeyatvaṃ tāvannirākaroti- neti //

nākhilajñāpako viṣṇurajñeyo niyamena hi // MAnuv_4,2.82ab //

*12,287f.*

NYĀYASUDHĀ: atrākhilajñāpaka ityanena yenedamiti vākyārthamanūdya viṣṇuriti tasya viṣayo darśitaḥ / prāgavyākhyātatvāt /

viṣṇuṃ vinaitadvākyātharsyāsambhavāt /
hiśabdastāvadarthe /
viṣṇurniyamena sarvathāpyajñeya iti tāvanna bhavati /
kuta ityata āha- taditi //

*12,288*

tajjñānārthaṃ hi vedānāmakhilānāṃ pravartanam // MAnuv_4,2.82cd //

NYĀYASUDHĀ: sarve vedā ityāderiti śeṣaḥ / viṣṇoḥ sarvathāpyajñeyatve 'khilavedavaiyarthyaprasaṅgādyato vāca ityādikamanyathā vyākhyeyamiti bhāvaḥ /

evaṃ paramātmano jñeyatvamupapādya jīvātmanaḥ svajñānamupapādayati- pratyakṣamiti //

pratyakṣāgamātmavijñānāvirodhānubhavādapi /
na svavijñānitāyāṃ ca virodhaḥ kaścaneyate // MAnuv_4,2.83 //

*12,288f.*

NYĀYASUDHĀ: kriyāviśeṣaṇametat / ātmavijñānaṃ cāvirodhaśceti dvandvaḥ / avirodhaśca prasaṅgādātmā vijñāna eva / tayoranubhavaḥ / sa ca pratyakṣarūpaḥ tasmāt / apipadena śrutyādigrahaṇam / svavijñānitāyāṃ jīvasya kaścana virodho neyate / na kāpyanupapattiḥ pratīyate / ātmavijñānānubhavastāvat māmahaṃ jānāmīti sākṣirūpaḥ prasiddha eva / yathā ghaṭamahaṃ jānāmītyatra na kācidanupapattiḥ pratīyate / kiṃ tvanupalambhasanāthena sākṣiṇānupapattyabhāva eva sākṣātkriyate / tathā tadaviśiṣye māmahaṃ jānāmīti jñāne 'pi / śrutayo 'pi"ahamityeva yo vedyaḥ'; ityādyāḥ / yadi cātmā na svātmānaṃ jānīyāttadā mamedamiṣyasādhanamityādijñānābhāvāttathāvidhecchāprayatnayorapyabhāvātsarvapravṛttinivṛttivilopaprasaṅgaḥ / svaprakāśatvaṃ jñānāśrayatayā prakāśamānatvaṃ ca na svajñānātirekeṇopapadyata iti /

*12,290*

chidādiṣu kartṛkarmaṇorbhedadaśarnāttadekatvābhyupagamo viruddha iti yaduktaṃ tannirākaroti- kartṛkarmeti //

kartṛkarmavirodhaśca nityānubhavavirodhataḥ /
kathameva padaṃ gacched virodho dṛṣṭabādhanam // MAnuv_4,2.84 //

NYĀYASUDHĀ: ekasyāṃ kriyāyāṃ kartṛkarmatvayorvirodhaḥ kartṛkarmavirodhaḥ / nityānubhavaḥ uktasākṣyanubhavaḥ / padam āspadam prakṛta iti śeṣaḥ /

ayamāśayaḥ / uktametalliṅgapāde / yatkartṛkarmaṇorbheda ityautsargiko 'yaṃ nyāyaḥ / apavāde satyabhedo 'pi bhavatīti / atra ca māmahaṃ jānāmīti sākṣyanubhavavirodhānnāyamasya nyāyasya viṣayaḥ / kintu yatrādṛṣṭabādhanaṃ pramāṇavirodhābhāvastatraivāyaṃ virodhaḥ pravartate / yathāṅgulyagreṇāṅgulyagrasparśane / yathā vāsidhārayāsidhārāchedana iti /

*12,291*

astvevamīśvarasya jñeyatvaṃ, jīvasya ca svajñānitvam / tathāpi muktau tajjñānābhāvaḥ kathamaniṣya iti cet /

ucyate /

"nātmānaṃ na parāṃścaiva na satyaṃ nāpi cānṛtam /
prājñaḥ kiñcana saṃvetti turyaṃ tatsarvadṛk sadā'; iti śrutau svajñānamīśvarajñānaṃ ca nāstītyabhidhāya muktasya tu tadastītyucyate /
atastadabhāvaḥ pramāṇaviruddha iti kathaṃ nāniṣyaḥ /
na kevalamevamaniṣyaprakaraṇādviṣayabhogābhāvasyāniṣṭatvaṃ gamyate kintu viṣayabhogasyāpi śrutisiddhatvāccetyāha- sa iti //

so 'śnute sarvakāmaṃśca kāmānnī kāmarūpyatha /
ityādiśrutayaścoktamarthameva vadanti hi // MAnuv_4,2.85 //

NYĀYASUDHĀ: atha mukteranantaramiti śrutidvayasyopakrame sambaddhayate / uktamevārthaṃ muktasya viṣayabhogasadbhāvam / ata eva mātrābhirasaṃsarga iti vyākhyānamasadeveti /

*12,292*

syādetat /
yatra hi dvaitamiva bhavatīti ivaśabdena dvaitābhāvaḥ pratipādyate tatkathaṃ dvaitābhāve 'niṣyaprasaṅgābhidhānametadityata āha- asvātantryāditi //

*12,293*

asvātantryādivetyuktaṃ na dvaitābhāvataḥ kvacit // MAnuv_4,2.86ab //

NYĀYASUDHĀ: dvaitasyāsvātantryamabhipretya dvaitamivetyuktam / natu dvaitābhāvamabhipretya / kutaḥ / kvacidabhidhānādāvivaśabdasyābhāvavācitānukterityarthaḥ / asvātantryaṃ cātra svarūpamātramuktam /

ivaśabdasyābhāvārthatve bādhakaṃ cāha- ātmaiveti /

ātmaivābhūditi hyasmādaviśeṣaprasaṅgataḥ // MAnuv_4,2.86cd //

NYĀYASUDHĀ: ivaśabdasyābhāvārthatve dvaitamiva bhavatītyasya dvaitaṃ nāstītyarthaḥ syāt / yatra tvasya sarvamātmaivābhūdityasya tāvad dvaitābhāvo 'rthaḥ sphuṭa eva / tatastasmādasya viśeṣo na bhavet / tathā ca dvaitābhāve itara itaraṃ paśyet / dvaitābhāve kena kaṃ paśyediti vākyadvayārthaḥ prasajyeta / tataśca unmattavākyatā śruterāpadyata iti /

nanvivaśabdasyāsvātantryavācitvaṃ kuta ityata āha- asvātantryeti //

asvātantryopamābhedabhedeṣviva udīritaḥ /
śabdatattva iti proktaṃ ... // MAnuv_4,2.87a-c //

NYĀYASUDHĀ: abhedabhedeti pratīyogidvayopalakṣaṇam / ivānta ekasminnukte tatpratiyogī dvitīyo 'pi labhyata ityarthaḥ /

nanvasmākamupamāyāmevevaśabdaḥ / dvaitābhāvastvarthasiddhaḥ / yathā gauriva gavaya ityukte gavayasya gotvābhāvo 'vagamyata iti cet / tarhi dvaitasadṛśaṃ kiṃ taditi vācyam / kalpitaṃ dvaitamiti cenna / tasya sattābhāvena bhavatītyanupapatteḥ / bhavanamapi tasya kālpanikamiti cet / evaṃ tarhi yadi dvaitadarśanaṃ syāditi syāt / tathā cetara itaraṃ paśyatītyetadapi tadeveti na hetuhetumadbhāvo 'vakalpyata iti /

*12,295*

na pretya saṃjñāstīti vākyasya mukto na jānātītyevārthamaṅgīkṛtyāvināśītyādivākyānya(pya)nyathā vyākurvato bādhakamāha- maitreyīti //

... maitreyyuktottaraṃ ca kim // MAnuv_4,2.87d //

NYĀYASUDHĀ: na pretya saṃjñāstīti vākyaṃ śrutvā maitreyyoktamatraiva mā bhavānityādi / tattāvannāhṛdayaṃ nirdalākṣepakaraṇe 'sujñatvaprasaṅgāt / tataḥ prajñānaghana ityātmano jñānasvarūpatvamabhidhāyedānīṃ jñānābhāvaṃ vadatastava vākyaṃ mohakamityabhiprāyaḥ kalpyaḥ / apuruṣārthatvaprasaṅgo vā / yathoktaṃ"saṃjñānāśo yadi bhavetkiṃ muktyā naḥ prayojanam / mohaṃ māṃ prāṇayāmāsa bhavānatreti coditaḥ'; iti / anyathāvyākhyāne maitreyyuktaṃ niruttaraṃ prasajyeta / na hyetairvākyaiḥ svavacanavyāghātaḥ parihṛto nāpi puruṣārthatā samarthiteti /

*12,297*

evaṃ sāṅkhayanaiyāyikādyabhimatasya mokṣasyāprāmāṇikatvamabhidhāya, yaduktaṃ mokṣasyāpuruṣārthatvaprasaṅga iti tatprapañcayati- sukhādīti //

sukhādidharmahānau tu mukteḥ kiñca prayojanam // MAnuv_4,2.88ab //

NYĀYASUDHĀ: sukhādidharmahānau muktitvenāṅgīkṛtāyāmiti śeṣaḥ / tuśabdaḥ svapakṣādviśinaṣṭi / parasyāpādyamāno doṣaḥ svamate nāstītyāśayaḥ / mukteriti sambandhamātre ṣaṣṭhī / kimākṣepe / caśabdo 'prāmāṇikatvena samuccayārthaḥ / prayujyate pravartyate puruṣo 'neneti prayojanam / mukteḥ prayojanaṃ kimiti / muktyarthe puruṣaṃ pravartayatkimapi nāstītyarthaḥ /

*12,298*

dvividhaṃ prayojanam /
iṣyāvāptiraniṣyanivṛttiśca /
tatra yadyapi muktiriṣyaprāptirūpā na bhavati tathāpyaniṣyanivṛttirūpā bhavatyeva /
ataḥ puruṣeṇārthyata ityāśaṅkate- yadīti //

yadyartho duḥkhahāniḥ syād ... // MAnuv_4,2.88c //

NYĀYASUDHĀ:

duḥkhahānirūpā muktiḥ puruṣasyārtho 'rthanīyaḥ syāditi yadi brūṣe /
atrocyate /
bhavatyaniṣyanivṛttiḥ puruṣārthaḥ /
muktiśca samastaduḥkhahānistathāpi na puruṣārthaḥ kathamityata āha- anartha iti //

... anarthaḥ sukhanāśanam // MAnuv_4,2.88d //

NYĀYASUDHĀ: sukhanāśarūpo 'nartho 'pyasti yataḥ /

idamuktaṃ bhavati / kevalasya duḥkhasyātyantikī nivṛttirbhavati puruṣārthaḥ, iyaṃ tu duḥkhavat sukhasyāpyātyantikī nivṛttiriti kathaṃ puruṣātharḥ / aniṣyanivṛttyāśayā pravṛttau iṣyanivṛttibhiyā nivṛttyāpatteḥ / duḥkhaśabalasukhahānau sukhaśabaladuḥkhopādānaprāpteśca /

*12,299*

yadatroktaṃ"yasya duḥkhamupādeyaṃ tasya heyaṃ kimucyatām / heyahīnasya kā muktiḥ kena cāpyupadiśyate'; iti, tadidamasaṅgatam / nahi vayaṃ duḥkhasyopādeyatvamupapādayāmaḥ / kintu samavyayaphalatvena vinigamane kāraṇābhāvānna pravṛttyupapattiriti brūmaḥ /

yathoktam"asatyāni durantāni samavyavaphalāni ca /
aśakyāni ca vastūni nārabheta vicakṣaṇaḥ'; iti /
aṅgīkṛtyaiva samavyayaphalatvamuktam /
vastutastu āyādapi vyayo garīyānityāha- tayośceti //

tayośca duḥkhahānāddhi sukhanāśo 'dhiko bhavet // MAnuv_4,2.89ab //

NYĀYASUDHĀ: sukhaduḥkhahānayormadhye / nahi rājādayo rājyādyapagame duḥkhahānena sukhahānavyathāṃ samādadhati / tato nivṛttireva mukteriti bhāvaḥ /

*12,301*

yatra nivartamānaṃ duḥkhamalpīyaḥ /

sukhaṃ tu mahattatraivametat /
iha tu mahadduḥkhaṃ nivartate sukhaṃ tvalpīyastatkathaṃ na puruṣārthatvam /
"yastu ghanataraduḥkha(timira)nirantarātsaṃsārakāntārātsukhakhadyotikāsu dyotamānāsvapi bibheti, taṃ pratyayaṃ nirastataskaratayā sugamo mārga upa(diśyata)darśitaḥ'; iti /
tatrāha- prāpyāpīti //

prāpyāpi duḥkhaṃ sumahat sukhaleśāptaye janaḥ /
yatate sukhahānau hi ko mokṣāya yatet pumān // MAnuv_4,2.89c-f //

NYĀYASUDHĀ: yato jāndhikādirjanaḥ sumahadduḥkhaṃ prāpyāpi sukhaleśāptaye yatate / tasmādalpasyāpi sukhasya hānau mahato 'pi duḥkhasya mokṣāya kaḥ pumānyateta na ko 'pi / abhyupagamavādaścāyam / nahi sāṃsārikasukhasya duḥkhāpekṣayālpatvaṃ pramitam / kasmiṃścana janmanyayaṃ (daridro)(durbhago) duḥkhito bhavati kasmiṃścitsārvabhaumaḥ kadācinnarakamanubhavati kadācitsvargam / yā ca mokṣaśāstreṣu sāṃsārikasukhanindā sā nirastasamastaduḥkhaṃ mokṣagataṃ paramānandamapekṣyālpatvābhiprāyeṇeti /

*12,303*

mahāduḥkhahānādalpaṃ sukhaṃ garīya ityetatprakārāntareṇopapādayati- alpācceti //

alpācca sukhānāśāddhi bibhetyatitarāṃ janaḥ /
mahacca duḥkhamāpnoti sukhanāśanivṛttaye // MAnuv_4,2.90 //

NYĀYASUDHĀ: (hānasyā)nāśasyālpatvaṃ pratiyogyalpatvanimittam / alpasyāpi sukhasya (hānādi)nāśāditi yāvat / sukhanāśanivṛttaya iti / prasaktasya sukhanāśahetornivṛttaya ityarthaḥ / udāharaṇāni tu loke spaṣṭānyeva kathaṃ tarhi madhuviṣasampṛktānna(bhojana)parityāga iti cet / bahutarasukhahāniprāpteriti brūmaḥ / anyathā pareṇāpi vyavasthāyāḥ katarvyatvāt /

*12,304*

syādetat /

dvividhāḥ puruṣāḥ rāgiṇo vītarāgāśca /
tatra rāgiṇaḥ sukhārthaṃ duḥkhamapyanubhavanti /
te hi madhuviṣasampṛktamapyannaṃ madhutayā'pātaramaṇīyaṃ viṣa(viṣaṃgā)saṃyogāttu mārayatu mā vā mīmaradupa(bhuṃjmahe)yuṃkṣmahe tāvadāpātasukhaṃ ko hi hastagataṃ pādagataṃ karotīti vicintyopabhuñjate /
vītarāgāstvā(yati)pattimālocayantaḥ svagarmapi kupitabhogiphaṇamaṇḍalacchāyāpratimamityapajahatītyata āha- naceti //

na ca rāganimittaṃ tad ... // MAnuv_4,2.91a //

NYĀYASUDHĀ:
yadetaduktaṃ, prāpyāpītyādi tadrāganimittam /
mumukṣavastu vītarāgāḥ tasmātsukhamanādṛtya duḥkhadhvaṃsāyaiva yatanta iti, tacca netyarthaḥ /
kuta ityata āha- vīteti //

... vītarāgā api sphuṭam /
nāradādyāḥ sukhārthāya sahante duḥkhamañjasā // MAnuv_4,2.91b-d //

NYĀYASUDHĀ:

sphuṭamiti nāradādīnāṃ vītarāgatvaṃ śrutyādiprasiddhamityarthaḥ /
añjaseti śravaṇādalpāya sukharūpārthāyeti yojyam /
yasmāditi vakṣyamāṇamihāpi sambaddhayate /
etatkuta ityata āha- yuddhādīti //

*12,305*

yuddhādidarśanaṃ yasmāt suduḥkhenāpi kuvarte // MAnuv_4,2.91ef //

NYĀYASUDHĀ:

sukhārthāyeti vartate /
nāradādyā iti ca /
ādipadena dūragamanādisādhyaṃ svayaṃvaradarśanaṃ ca gṛhyate /
etadapi kuta ityata āha- yadeti //

yadendravairocanayorbrahmāstrābhyāṃ sutāpitāḥ / api naivājahuryuddharasāt te nāradādayaḥ / iti skāndavacas ... // MAnuv_4,2.92a-e //

NYĀYASUDHĀ: naivājarhuryuddhadarśanaṃ yuddharasādyuddhadarśananimittātsukhātkāraṇāt / yadāśabdasya pūrvatrottaratra vā sambandhaḥ / yasmāditi atrāpi sambaddhayate /

*12,306*

idamatrākūtam / atra rāgaśabdena kiṃ sukhecchābhipretā / uta lakṣaṇayā avivekaḥ / ādye satyametat / kintu mumukṣavo 'pi rāgiṇa eva / rāgiṇāṃ kathaṃ muktiriti cet dveṣiṇāmapi katham / duḥkhadveṣāddhi te duḥkhaṃ jahati / asthāne dveṣo bandhaka itrata cet / rāgo 'pi tatheti samānam / kiñca duḥkhocchede rāgaḥ pareṇāpi svīkāryaḥ / na duḥkhadveṣo 'sau kintu nirveda eveti cet / tarhi na sukharāgo 'sau api tu śraddhaiveti vadāmaḥ / dvitīye tu nāradādayo nidarśanam / te 'pi tadāvivekina iti cet / kathametadvijñātaṃ laukikavaidi(kalo)kottaraprajñeneti /

*12,307*

naca rāgetyādinoktamupasaṃharati- tasmāditi //

... tasmāt sukhābhāvasya ko yatet // MAnuv_4,2.92ef //

NYĀYASUDHĀ: vītarāgo 'pīti śeṣaḥ /

*12,308*

evaṃ paranirūpite mokṣe duḥkhābhāvamabhyupetya tatra pravṛttyabhāvaprasaṅgo 'bhihitaḥ /
idānīṃ tu duḥkhābhāvo 'pi nopapadyata ityāha- vimata iti //

vimato duḥkhayug yasmāccetanaḥ san sukhojkhitaḥ /
pratipanno yathetyeva cānumā kena vāryate // MAnuv_4,2.93 //

NYĀYASUDHĀ: muktatvena parābhyupagato 'tra pakṣaḥ / duḥkhayugityāpādyam / yasmāccetanaḥ santsukhojkhita ityāpādakam / ghaṭādau vyabhicāranirāsāya cetanaḥ sannityuktam / atra cetana ityātmatvopalakṣaṇamiti nāpādakasiddhiḥ / svargavāsiṣvanaikāntyaparihārāya sukhojkhita iti / īśvarasyāpi sukhasādhanānna tatra vyabhicāraḥ / pratipanno nārakī yathā / evaśabdaḥ pratijñayā sambaddhayate / na ceyaṃ sādhanānumā yena bādhādikasyāvasaraḥ kintu prasaṅgānumaiva / tadidamāha ityanumā kena vāryata iti / yadi muktaḥ sukhī na syāttadānātmā vā duḥkhī vā syāt sammatavadityādayo 'pi atiprasaṅgā draṣṭavyāḥ /

*12,311*

yaduktaṃ prāk śrutayo yata iti tadidānīṃ prapañcayati- sarveti //

sarvaśrutipurāṇeṣu sukhabhāvoktitastathā /
muktau na grāhyamevaitat sukhābhāvamataṃ budhaiḥ // MAnuv_4,2.94 //

NYĀYASUDHĀ:
tathāśabdaḥ samuccaye /
tāni śrutyādīnyudāharati- sa iti //

so 'nānandād vimuktaḥ sannānandī bhavati sphuṭam /
nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ /
paramānandamāpnoti yatra kāmo 'vasīyate // MAnuv_4,2.95 //

na viṣṇusadṛśaṃ daivaṃ na mokṣasadṛśaṃ sukham /
na vedasadṛśaṃ vākyaṃ na varṇo 'kārasammitaḥ // MAnuv_4,2.96 //

yatrānandāśca modāśca mudaḥ pramuda āsate / kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhi // MAnuv_4,2.97 //

NYĀYASUDHĀ: anena"so 'nānandādvimuktaḥ ānandībhavati'; iti śrutimupādatte / ānandasya svabhāvasiddhatvādbhavatīti kathamityataḥ sphuṭamityuktam / anānandāt duḥkhāt / nirguṇa iti bhāgavate bhagavadvākyam / yatra paramānande prāpte kā(mastṛṣṇāva)maḥ spṛhāvasīyate / avasānaṃ gacchati /

na viṣṇusadṛśamityetadapi purāṇavākyam / yatra loke / ānandādiśabdāḥ sukhaviśeṣāṇāṃ vācakāḥ / kāmasya kāmāḥ icchāyā viṣayāḥ / āptāḥ paryāptāḥ / kṛdhi kurviti vāyuṃ prati prārthanam / śruśṛṇupṛkṛvṛbhyaḥ chandasi / śrutyormadhye purāṇapaṭhanaṃ tasya śrutikalpatvapradarśanārtham /

udāhṛtānāṃ śrutyādīnāṃ phalamupasaṃharati- iti śrutīti //

iti śrutipurāṇāni tatratatra vadanti hi /
ato mokṣe sukhābhāva iti yatkiñcideva hi // MAnuv_4,2.98 //

NYĀYASUDHĀ: tatratatra pradeśe vadanti muktasya sukham / ādyo hiśabdo yasmādityarthe / dvitīyaḥ prasiddhau / yatkiñcideva phalgvityarthaḥ /

*12,313*

yacca sāṅkhayādibhiruktaṃ sukhābhāvopapādanāya śarīrāhitarāhityaṃ muktasya, tatsvarūpasukhasyoktatvādvaiyarthyenāpāstam /
asiddhaṃ ca tadityāśayenāha- śira iti //

śiraḥkarādyabhāvaśca na muktasya bhavet kvacit // MAnuv_4,2.99ab //

NYĀYASUDHĀ: na kevalaṃ sukhādyabhāva iti caśabdaḥ / jīvanmuktau śiraḥkarādibhāvo na paramamuktāvityataḥ kvacidityuktam / kuta ityata āha- śrutayaśceti /

śrutayaśca purāṇāni mānamatra bahūni ca // MAnuv_4,2.99cd //

NYĀYASUDHĀ: śiraḥkarādyabhāvo netyupasthāpitaṃ śiraādibhāvaṃ atreti parāmṛśati / antyaśco yasmādityarthe / santīti śeṣaḥ / aśarīratvādergatiścokteti ca cārthaḥ /

*12,315*

tatra tāvatsphuṭārthatvātpurāṇamādāvudāharati na vartata iti /

na vartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ /
na yatra māyā kimutāpare hareranuvratā yatra surāsurārcitāḥ // MAnuv_4,2.100 //

śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ /
sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ // MAnuv_4,2.101 //

pravāḷavaiḍūryamṛṇāḷavarcasāṃ parisphuratkuṇḍalamaulimālinām /
bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām // MAnuv_4,2.102 //

vidyotamānapramadottamābhiḥ savidyudabhrāvalibhiryathā nabhaḥ /
śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ // MAnuv_4,2.103 //

ṛcāṃ tvaḥ poṣamāste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu / brahmā tvo vadati jātavidyāṃ yajñasya mātraṃ vimibhīta u tvaḥ // MAnuv_4,2.104 //

NYĀYASUDHĀ: yatra loke / sattvaśabdo 'nekārthaḥ / kvacitprakṛtipariṇāmaviśeṣasya vācakaḥ / kvacit sādhutvasya / tatra sattvaṃ ca na vidyata ityukte na jñāyate kasya pratiṣedha iti / atastayo rajastamasorbhiśraṃ sahacaritamityuktam / raja ādiprakaraṇājjñāsyata iti cet / śrutyabhāve prakaraṇādyanveṣaṇāt /

*12,316*

rajaḥprabhṛtīnāmavṛttirnāma bandhakatayā vyāpārābhāvaḥ / kālavikramaḥ kālasāmarthyakṛ(tā bhāvāvikārā)to bhāvavikāraḥ / māyā prakṛtiḥ / apare mahadādayo na vartanta iti kimuta vaktavyam / hareranuvratā yatra vartante / asurāḥ sādhavaḥ santi / avadātā nimarlāḥ / supeśasaḥ surūpāḥ / unmiṣanmaṇipravekaniṣkābharaṇāḥ raśmimadratnapravarahārābharaṇāḥ / ruk prabhā / varco balam / hareranuvratā ityanena sambandhaḥ / yo loka evaṃvidhānāṃ mahātmanāṃ lasadvimānāvalibhiḥ parito virājate / kecitpravālavarcasa ityādi / parisphuratkuṇḍalamaulayaśca te mālinaśceti vigrahaḥ / yadvā parisphurantyaśca tāḥ kuṇḍalamaulimālāśceti karmadhārayaṃ vidhāya paścādinirutpādyaḥ / vidyotamānāḥ pramadottamāḥ yāsu vimānāvaliṣu tāstathoktastābhiḥ / yadvā vidyotamānābhiḥ pramadottamābhirbhrājiṣṇubhiriti vyadhikaraṇatvena yojanā / pramadottamāḥ vidyutaḥ / vimānāvalayaḥ abhrāvalayaḥ rūpiṇī pratyakṣā / mānaṃ pūjā / bahudhā sthitābhiḥ vibhūtibhiḥ svamūrtibhiḥ / evaṃbhūtaṃ lokaṃ sandarśayāmāseti pūrveṇānvayaḥ /

kāmānnarūpī carati ... // MAnuv_4,2.105a //

NYĀYASUDHĀ: kāmānnarūpī caratītyanena"kāmarūpyanusañcaran'; iti śrutimupādatte /

udāhṛtavākyānāṃ phalamāha- itipūrveti /

... itipūrvaśrutyā purāṇoktibhirapyadoṣaḥ /
dehaḥ svarūpātmaka eva teṣāṃ muktiṃ gatānāmapi ceyate hi // MAnuv_4,2.105a-d //

NYĀYASUDHĀ:
ityeṣā pūrvā yasyāḥ sā tathoktā /
dehitve duḥkhādiprasaktyā muktatvavyāghāta ityata uktam- adoṣa iti //

doṣahetuḥ kathamityata uktam- svarūpātmaka eveti //

jīvasvarūpamevātmā svarūpaṃ yasyāsau tathoktaḥ / kiṃ jīvanmuktānāmityata uktaṃ teṣāmapi ca muktiṃ gatānāmiti / purāṇavākye hi śyāmāvadātā ityādinā dehaḥ pratīyate / na vartata ityatra ca prakṛtyādyabhāvoktyā paramamuktitvaṃ, dehasya ca svarūpatvaṃ, tata evādoṣatvam / śrutāvṛguccāraṇādinā dehitvam /

*12,322*

atra anumānamapyāha- śira iti //

śiraḥkarādyairapi muktibhājo yuktā yataste puruṣā idānīm /
yathetipūrvā anumāśca jīvasvarūpamaṅgādiyugāpayanti // MAnuv_4,2.106 //

NYĀYASUDHĀ: yataste puruṣā ityātmatvādityarthaḥ / idānīṃ yatheti / asmādādivadityarthaḥ / īśvarādīnāṃ pakṣatulyatvānna doṣaḥ / pūrvagrahaṇena, muktirdehiniṣṭhā jīvāvasthātvāt saṃsāravadityasya grahaṇam / jīvasvarūpaṃ muktajīvasvarūpam / aṅgaṃ śarīram / ādipadenendriyāṇi / āvayantīti karaṇe kartṛtvopacāraḥ / āpayantīti kvacitpāṭhaḥ /

*12,323*

evaṃ sāṅkhayādimatamapākṛtyedānīṃ ye prāg bhinnasya bhinnābhinnasya vā jīvasya muktau parabrahmaṇātyantaikyaṃ bhavatīti manyante teṣāṃ matamapākaroti- neti //

na brahmarūpatvamamuṣya dehino muktāvapi syāt pramayā kathañcit // MAnuv_4,2.107ab //

NYĀYASUDHĀ: kathañcitpramayeti kenāpi pramāṇenetyarthaḥ /

śrutīnāṃ prāganyathā vyākhyātatvāt /
yadvā kathañcit kenāpi sādhanena na syāt kutaḥ /
pramayā muktāvapi bhede pramāṇasadbhāvādityarthaḥ /
tatpramāṇaṃ paṭhati- sa iti //

sa brahmaṇā sahito 'śeṣabhogān bhuṅkte tathopetya sukhārṇavaṃ tam // MAnuv_4,2.107cd //

yattat paraṃ jyotirupetya jīvo nijasvarapūtvamavāpya kāmān /
bhuṅkte sa daivaṃ puruṣottamo 'ja ātmeti cokto guṇapūrtihetoḥ // MAnuv_4,2.108 //

setuḥ sa devo 'khilamuktibhāgāmutāmṛtasyeṣya iheśitā yat // MAnuv_4,2.109ab //

*12,323f.*

NYĀYASUDHĀ: anena"so 'śnute sarvānkāmānsaha brahmaṇā vipaścitā'; iti śrutimupādatte / tathāśabdaḥ śrutisamuccaye / upetyetyanena

"etamānandamayamātmānamupasaṅkramya'; iti / upetya tathāśeṣabhogānbhuṅkta iti vā / yattadityanena"paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ sa tatra paryeti jakṣankrīḍanramamāṇaḥ, paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmā'; iti śrutidvayam / yaḥ paraṃ jyotirupasampadyate sa evottamapuruṣa ātmeti cānyathāpratītirarthataḥ śrutī paṭhataiva nirākṛtā / parākrāntaṃ cātra sūtrakṛtaiva"anyārthaśca parāmarśaḥ'; iti / guṇapūrtihetoḥ iti ātmaśabdavyākhyānaṃ puruṣottamatvasya copapādakam / seturityanena"amṛtasyaiṣa setuḥ'; iti / utetyanena"utāmṛtatvasyeśāno yadannenātirohati'; iti / utetyanena"utāmṛtatvasyeśāno yadannenātirohati'; iti /

*12,324*

udāhṛtavākyaphalaṃ darśayati- ityādīti //

ityādivākyairbhagavadvaśaḥ san bhuṅkte'khilān muktigato 'pi bhogān // MAnuv_4,2.109cd //

NYĀYASUDHĀ: iti jñāyata iti śeṣaḥ / bhagavadvaśa ityupalakṣaṇam / tatsamīpaṃ prāpta ityapi grāhyam / advaitino bhogaṃ na manyanta ityataḥ so 'pyatra varṇitaḥ /

*12,327*

atrānumānamapyāha- kālo 'pīti //

kālo 'pyasau naikyayutaḥ pareṇa jīvasya kālo yata eṣa yadvat /
ityādikā apyanumāḥ pramāṇaṃ muktau ca jīvasya paratvarodhe // MAnuv_4,2.110 //

NYĀYASUDHĀ: asau mokṣasambandhyapi, jīvasya pareṇa yadaikyaṃ tadyuto na bhavatītyarthaḥ / kālo yataḥ kālatvāt / eṣa yadvatsaṃsārakālavat / anumā api / muktāvapi jīvasya parabrahmatvanivāraṇe pramāṇamasti, kiṃ tat anumā iti yojanā / ye prāgatyantabhinnasya muktāvaikyaṃ vadanti / teṣāmaikyamiti paratvamiti ca yathāśrutaṃ vyākhyeyam / ye tu prāgbhedābhedāvupetya muktāvatyantābhedamāhustānpratyaikyādiśabdo 'tyantābhedaparo vyākhyeyaḥ / tathāca na dṛṣṭāntadoṣaḥ / jīvaśabdaśca niṣkṛṣṭavyaktiviṣayo varṇanīyaḥ / anyathā punardṛṣṭāntadoṣāpatteriti /

svakīyamādipadaṃ vyākurvannanumānāntaramāha- kathaṃ ceti //

kathaṃ ca yaḥ pūrvamasau na paścād bhavet sa evetyapi yuktimeti // MAnuv_4,2.111ab //

NYĀYASUDHĀ: yo jīvaḥ pūrvaṃ saṃsāre 'sau paramātmā na bhavati, asau paścānmuktau sa paramātmaiva bhavedityetatkathaṃ yuktimeti / anupapannamityarthaḥ / atrāpi pūrvavanmatabhedena vyākhyānaṃ kartavyam /

ata eva sa evetyavadhāraṇam /
prayogastu prāgeva darśitaḥ /
apiśabdo 'numānasamuccaye /
asya vyaptimupapādayati- yata iti //

yato na dṛṣṭaṃ yadabhūnna pūrvaṃ paścāt tadāseti kutaśca kiñcit // MAnuv_4,2.111cd //

NYĀYASUDHĀ: yataḥ kāraṇāt yatkiñcidghaṭādikaṃ vastu pūrvaṃ yadghaṭādikaṃ nābhūt / yena satā vastvantareṇaikībhūtaṃ na bhavatīti yāvat / tat paścātkutaścitkāraṇāttadāsa tenaikyamāpannamityetanna dṛṣṭam / naca dṛśyate nāpi drakṣyate / tasmāditi pūrveṇa sambandhaḥ / etenādadhibhūtasya kṣīrasya paścāddadhibhāvadarśanādvayabhicāra ityasaṅgatam /

*12,332*

evaṃ bhāskarādimatamapākṛtya ye yādavaprakāśādayaḥ svabhāvata eva paramātmanā bhinnābhinno jīvastasya saṃsāre bheda eva vyakto 'bhedastvavidyāsidanā'vṛto vartate, muktau tu dvāvapi vyaktau bhavataḥ, ityācakṣate teṣāṃ matamadhunā nirākaroti- naceti //

nacaiva muktau tu hareḥ pṛthaktavamaikyaṃ tathā syāditi yuktimeti // MAnuv_4,2.112ab //

NYĀYASUDHĀ: tathāśabdaḥ samuccaye / iti ca mataṃ yuktiṃ naivaitīti sambandhaḥ / kutaḥ / udāhṛtavacanānāṃ

bhedajñāpakatvenāsmanmatāvirodhitvāt /
anumānasya cādyasyāsmānpratyasiddhavyāptikatvāt dvitīyasya cātadbhūtasya tadbhāvanirāsahetoḥ siddhasādhanatvādityato 'numānāntaramāha- yata iti //

*12,333*

yato na kutrāpi bhidābhidā ca dṛṣṭā citaścetanayā kutaścit // MAnuv_4,2.112cd //

NYĀYASUDHĀ: yataḥ kāraṇāccitaścetanayā cetanasya cetanena bhidābhidā ca kutrāpi deśe kutaścitpramāṇānna dṛṣṭetyanena jīveśvarau na bhinnābhinnau cetanatvāt devadattayajñadattavat / īśvaro jīvena bhinnābhinno na bhavati cetanatvādyajñadattavadityādyanumānaṃ sūcitam /

*12,334*

mokṣavādārthamupasaṃharati- itthamiti //

*12,335*

itthaṃ matāni bhramajāni ... // MAnuv_4,2.113a //

NYĀYASUDHĀ: itthamuktaprakāreṇa jainādimatāni bhramajāni / upalakṣaṇametat /

kānicidvipralambhajāni ityapi jñeyam /
tasmāddheyānīti śeṣaḥ /
nanu vaktṝṇāṃ kvacidbhramaḥ sambhavatyeva /
ko doṣa ityata āha- yasmāditi //

... yasmānmokṣaṃ samuddeśyamapi bhrameṇa /
vidurna samyag ... // MAnuv_4,2.113a-c //

NYĀYASUDHĀ: matānāṃ praṇetāra iti śeṣaḥ / aprākaraṇikaṃ prasaktānuprasaktyāgatamarthaṃ kathañcidanyathā jānanto 'pi nātīva nindyā bhavanti / ete tu pradhānoddeśyamapi mokṣaṃ samyaṅ na viduḥ / kintu bhramena vaiparītyena viduḥ / tasmāttatpraṇītāni matāni bhramajānīti sambandhaḥ /

nacātisūkṣmaprameye ajñānaviparyayāveteṣāṃ, kintu gopālāvipālapramukhaiḥ pāmarairapi suvidita ityāśayenāha- yadapīti //

... yadapīha laukikāḥ sukhaṃ mama syācca sadeti jānate // MAnuv_4,2.113cd //

NYĀYASUDHĀ: yadyasmādiha prāṇiṣu laukikā vaidikabuddhirahitā api, me sadā sukhaṃ syāditi svoddeśyaṃ jānate hi / natu vayameva na mūyāsmetyādi / atastebhyo 'pyete mandā iti / tadanena prabandhena pādapratipādyaṃ saṅgatikathanaṃ ca samarthitam /

// iti śrīmannyāyasudhāyāṃ anyathāmokṣasvarūpanirākaraṇam //

*12,336*

[======= JNys_4,2.II(?): anekalayādhikaraṇa =======]

// atha śrīmannyāyasudhāyāṃ anekalayādhikaraṇam //

idānīmetatpādādhikaraṇeṣu pūrvapakṣasiddhāntayuktīrvivakṣuḥ prasaṅgātsiṃhāvalokanena pūrvapādadvayayuktikathanapūrvakamasminpāde cāha- audāyarmiti //

audāryamuccāvacaśaktirātmasvarapūdārḍhyaṃ ca nijasvabhāvaḥ /
svātantryamāpūrṇaviśeṣayogyatā virodhahāniśca caturthapāde // MAnuv_4,2.114 //

NYĀYASUDHĀ: caturthapāde tṛtīyādhyāyasya / pūrvapakṣayuktaya iti śeṣaḥ /

vyavasthitistvaviśeṣaḥ sthitiśca niṣedhasāmānyavidhikriyāṇām /
vibhaktatā cātvarayaiva siddhirvipakṣasamprāptiviruddhahetavaḥ // MAnuv_4,2.115 //

NYĀYASUDHĀ: vipakṣasamprāptikṛtāṃ nirodhāḥ / pūrvapakṣasamprāptiṃ kurvantīnāṃ yuktīnāṃ nivārakā hetavaḥ / vipakṣasamprāptiviruddhahetava iti kvacitpāṭhaḥ / tatra samprāptiśabdaḥ karaṇasādhanaḥ /

*12,337*

suśakyatā śaśvadatiprasiddhivivekavinyāsavicārasañjñāḥ /
nānāpravṛttiḥ kṛtakṛtyatā ca vipakṣatarkāḥ samatītapāde // MAnuv_4,2.116 //

NYĀYASUDHĀ: samatītapāde nirantarātītapāde /

mahāphalatvaṃ praviviktatā ca sandhigrahaḥ sādhanamāptakṛtyam /
viśeṣakāryaṃ kṛtisaṃsthitiśca suyuktayo nirṇayagāḥ svapakṣe // MAnuv_4,2.117 //

NYĀYASUDHĀ: svapakṣe siddhāntaviṣaye / nirṇayagā nirṇayahetavaḥ suyuktayaḥ /

vyāmiśratā kāryakaratvamarthakḷptiḥ sudārḍhyaṃ paratantratā ca /
samānadharmaḥ kṛtaśeṣatā ca lokopamā pūrvamatānusārāḥ // MAnuv_4,2.118 //

NYĀYASUDHĀ: pūrvamatānusārā yuktayo asminpāde 'nusriyanta etābhirityanusārāḥ /

viśeṣasāmyaśrutirāḍhyatā ca samānalopo mahimā viśeṣaḥ /
kṛtārthatā śaśvadanupravṛttiḥ siddhāntanirṇītiviśiṣṭahetavaḥ // MAnuv_4,2.119 //

NYĀYASUDHĀ: siddhāntanirṇīterviśiṣyahetavaḥ /

*12,339*

// oṃ naikasmindarśayato hi oṃ //

atrāgnau sarve devā vilīyante / bhūteṣu devā vilīyante iti śrutidvayavipratipattyā kimagnāvekasminsarve devā vilīyante, uta pañcasvapi bhūteṣviti saṃśaye 'gnāvekasminneva sarveṣāṃ devānāṃ layaḥ / agniśruterniravakāśatvāt / bhūtaśrutestu sāvakāśatvāt / ekasminnagnau sarveṣāṃ ca laye 'gneśca vāyau vāyorākāśe sati bhūteṣviti bahuvacanopapatteriti prāpte siddhāntitam / naikasminnagnau sarveṣāṃ devānāṃ layaḥ / kintu pañcasvapi bhūteṣu / kutaḥ / "pṛthivyāmṛbhavo vilīyante, varuṇe 'śvinau, agnāvagnayo, vāyāvindraḥ, soma ādityo bṛhaspatirityākāśa eva sādhyā vilīyante'; (mṛtyavaḥ)"ṛbhavaḥ pṛthivyāṃ, varuṇa āpaḥ, agnayastejasi, maruto mārute, ākāśe vināyakā vilīyante'; iti śrutī yathāyogaṃ pañcasvapi bhūteṣu devānāṃ layaṃ darśayato hīti /

atra vāyāvindra iti vāyuśabdo bhūtavāyorapradhānasya vācako vivakṣita iti pratīyate /

pṛthivyādisaṅkīrtanena bhūta(prakara)kāraṇāt /
sūtrakṛtā ca sarveṣu bhūteṣu devānāṃ laya ityatrārthe gṛhīte 'yaṃ śrutiḥ /
bhūteṣu tacchaterityupakramāt /
tato 'pyapradhāno vāyuriti pratītinivāraṇāya āha- pradhāneti //

naikasmin darśayato hi | BBs_4,2.6 |

pradhānavāyustviha vāyunāmā bhūteṣvitiproktagato 'pi yuktayā // MAnuv_4,2.120ab //

NYĀYASUDHĀ: tuśabdo 'vadhāraṇe / iha śrutau bhūteṣviti proktagato 'pīti śaṅkābījānuvādaḥ / bhūteṣu layaṃ vakṣyāmītyāśayena śrutyā proktaṃ yatpṛthivyādikaṃ tadgato 'pīti / yadvā bhūteṣu devānāṃ laya ityatrārthe proktaṃ sūtrakṛtā gṛhītaṃ

śrutivākyaṃ tadgato 'pīti /
kutaḥ /
yuktyā uttamānāmindrādīnāmadhame bhūtavāyau layānupapatterityarthaḥ /
pradhānavāyāvapi kathamindrādīnāṃ layopapattirityata āha- yasmāditi //

yasmācchrutau pavate ceti bhūri prokto ... // MAnuv_4,2.120c //

NYĀYASUDHĀ:

yasmātkāraṇāt"sā vā eṣā devatānādiryo 'yaṃ pavate'; iti śrutau caśabdādanyāsvapi śrutiṣu pradhānavāyuḥ bhūritvena sakalajīvottamatvena proktaḥ, tasmāt tasminnindrādīnāṃ pralayopapatteḥ, pradhānavāyustviha vāyunāmeti sambandhaḥ /
yadvā"eṣa vai brahma yo 'yaṃ pavate tametāḥ pañca devatāḥ parimriyante vidyudvṛṣṭiścandramā ādityo 'gniḥ'; iti śrutiratra vivakṣitā /
tatra bhūrispaṣṭaṃ sūryādīnāṃ saṃhartā prokta iti /
evaṃ tarhi bhūtaprakaraṇabādhaḥ syādityata āha- yata iti //

... yato bhūtamānī ca so 'pi // MAnuv_4,2.120d //

NYĀYASUDHĀ: na kevalamapradhānavāyuḥ kintu sa pradhānavāyurapi bhūtamānitvādbhūtanāmā ceti cārthaḥ / ataḥ prakaraṇavirodhābhāvātpradhānavāyureveha vāyunāmeti /

uktameva prapañcayati- mahāmānīti //

mahāmānī tvalpamānī ca yasmāt tacchabdenāpyucyate tena so 'pi // MAnuv_4,2.120ef //

NYĀYASUDHĀ: mahāṃścāsau mānī ceti mahāmānī sarvābhimānīti yāvat / yathā samastarāṣṣādhipatī rājā tadantargatasya grāma(ka)syādhipatirbhavatyevaṃ sarvābhimānī pradhānavāyuralpasya vāyorbhūtasyābhimānī bhavedeva / tacchabdena bhūtaśabdena / na kevalaṃ vāyuśabdenetyaperarthaḥ /

// iti śrīmannyāyasudhāyāṃ anekalayādhikaraṇam //

*12,341*

[======= JNys_4,2.III(?): parālayādhikaraṇa =======]

// atha śrīmannyāsudhāyāṃ paralayādhikaraṇam //

// oṃ tāni pare tathā hyāha oṃ //

itisūtram / asyārthaḥ / tāni bhūtābhimānipṛbhṛtīni daivāni pare paramātmani līyante tathā hyāha śrutiriti /

atra sarveṣāṃ devānāṃ paramātmani sākṣāllayaḥ pratīyate /
tatparihārāya bhāṣyaṃ"prāṇadvāreṇa'; iti /
tatrāpi prāṇe sarveṣāṃ sākṣāllayaḥ pratīyate /
ato vispaṣṭaṃ vyācaṣṭe- tasminniti //

*12,342*

tāni pare tathā hy āha | BBs_4,2.15 |

tasmin layaṃ yānti bhūtānyaśeṣakramāvirodhena sa eva viṣṇau // MAnuv_4,2.121ab //

NYĀYASUDHĀ:

aśeṣakramavirodhena śrutyādyuktaṃ sarvaṃ kramamanusṛtya /
bhūtāni bhūtādīni daivāni tasmiṃnpradhānavāyau layaṃ yānti /
sa eva viṣṇau layaṃ yāti /
yaśca yāvadindra iti śrutāvindrādīnāṃ pradhānavāyau layo 'bhihitaḥ so 'pi na sākṣādityāha- indrādīnāmiti //

indrādīnāṃ tatra layaḥ kramaṃ tu proktaṃ viśeṣādanusṛtya nānyat // MAnuv_4,2.121cd //

NYĀYASUDHĀ: tatra pradhānavāyau / viśeṣāditi tṛtīyārthe pañcamī / viśeṣavākyena proktamanusṛtya vyākhyātavyaḥ / na tvanyadvayākhyānaṃ sākṣāttatra laya iti / viśeṣavākyavirodhāditi bhāvaḥ /

*12,343*

tameva kramaṃ saṅkṣepeṇa tāvadāha- tasmāditi //

tasmādaśeṣā girijāṃ praviśya tayaiva rudraṃ saha tena vāṇīm /
tayā patiṃ prāpya sahaiva tena layaṃ harau yānti samastajīvāḥ // MAnuv_4,2.122 //

NYĀYASUDHĀ: viśeṣapramāṇasya sarvathānusartavyatvāditi bhāvaḥ / atra girijāśabdo vāruṇīsauparṇīparo vyākhyeyaḥ / tathā rudraśabdaḥ śeṣagaruḍaparaḥ / tathāca vakṣyati / tayā girijayā sahaiva rudraṃ prāpya, patiṃ vāṇyāḥ / samastajīvā ityasyaiva vivaraṇamaśeṣā iti / yadvā rudraṃ praviśantītyadhyāhāreṇa vyākhyeyam / asyaiva vivaraṇamuttaravākyajātam /

*12,344*

tatra vāyāvindra iti śrutāvuktānāmindrādīnāṃ caturṇāṃ pṛthivyādīnāṃ bhūtānāṃ ca krameṇaiva vāyau praveśa iti yaduktaṃ tattāvatprapañcyate /

*12,345*

iha dvau mārgau śeṣamārgo garuḍamārgaśca /
tatra śeṣamārgamādāvāha- somastviti //

somastu vārīśayuto 'niruddhaṃ viśatyasau kāmamasau ca vāruṇīm /
sā śeṣadevaṃ sa giraṃ ca saiva vāyuṃ viśatyañja itīha nirṇayaḥ // MAnuv_4,2.123 //

NYĀYASUDHĀ: vārīśayuta ityanenābdevatāyā varuṇasya some laya ityucyate /

ihendrādicatuṣyaye somasya bhūteṣvapāṃ ca vāyupraveśe nirṇayaḥ /
prāggirijāṃ rudramityuktam /
idānīṃ ca giraṃ vāyumiti /
ete catvāraḥ śabdāḥ prasiddhapadārthakā iti pratītiṃ vārayitumāha- umeti //

umāgirīśāvapi bhāratīrāviti sma vāg vedagatā bravīti /
ahīndrapatnīmahipaṃ viriñcapatnīṃ viriñcaṃ ca vimuktikāle // MAnuv_4,2.124 //

NYĀYASUDHĀ: umāgirīśāviti bhāratīrāvityapi / īraḥ samīraḥ / vāgityetatparyāyasamudāyo gṛhyate / pratītārthatve kiṃ bādhakamityata uktam- vimuktikāla iti /

vimuktipratipādanāvasare /
etenomādīnāṃ caturṇāmiha janmani muktyabhāvāditi bādhakaṃ sūcitaṃ bhavati /
vedavākyānusāriṇo vayamapi tathaiva prayuktavantaḥ sma iti bhāvaḥ /
umādiśabdānāṃ vāruṇyādivṛttau kiṃ nimittamityata āha- ta eveti //

ta eva yat tatpadamāpnuvanti ... // MAnuv_4,2.125a //

NYĀYASUDHĀ: yadyasmātta umādyā eva tatpadaṃ vāruṇyādipadamuttarakalpe prāpnuvanti tasmāditi pūrveṇa sambandhaḥ / anenomātvādīnāṃ vāruṇītvādīnāṃ caikadravyasambandho lakṣaṇābījamityuktaṃ bhavati / prasiddhapadatyāgenāprasiddhapadaprayoge kiṃ

prayojanamityata āha- tatkāla iti //

... tatkāla etān samupāsya jīvāḥ /
brahmatvakāle praviśanti caitānīti sma vāk tādṛśatāmupaiti // MAnuv_4,2.125b-d //

NYĀYASUDHĀ: tatkāle umātvādikāle / etānumādīndevān / brahmatvakāle teṣāmeva vāyvādīnāṃ brahmatvādeḥ kāle / etān vāruṇyādīn / co yasmādityarthe / iti tasmāt / vāk vedavāṇī / tādṛśatām umādiśabdavattām /

*12,346*

etaduktaṃ bhavati / yo yasminnatiparicayavāṃstasyāśramāntaraprāptyādinā nāmāntare prāpte 'pi prayoga iti kiṃ prayojanānveṣaṇeneti /

*12,347*

idānīṃ garuḍamārgamāha- sūyar iti //

sūryo 'gniyukto gurumāpya tena śakraṃ sahainena suparṇapatnīm /
tayā suparṇaṃ saha tena vāṇīṃ brahmāṇametadgata eva yāti // MAnuv_4,2.126 //

NYĀYASUDHĀ: agniyukta ityanenāgneḥ sūrye laya ityucyate / anenāgnirindra iti śrutiḥ paramparāpekṣetyuktaṃ bhavati / etadgato vāṇīgata eva / etenendrādiṣvindrādityabṛhaspatīnāṃ, bhūteṣu tejaso, vāyau layo vivṛto bhavati /

nanvetat"indra umāyāmumā rudre vilīyate'; iti śrutiviruddham /
umārudraśabdayoḥ svārthaparityāge 'pi vāruṇīśeṣaparatayā vyākhyātatvādityata āha- indreti //

indrapraveśastu yadocyate 'tra tadā hyumetyeva suparṇapatnī /
uktā suparṇaśca girīśanāmnā tato virodhaśca na kaścanātra // MAnuv_4,2.127 //

NYĀYASUDHĀ: yadātadāśabdāvadhikaraṇamātrasyāpalakṣakau yatra śrutau atra umāyāmindrapraveśa ucyate / tasyāścomāyā rudre / suparṇapatnnayeva / girīśanāmnā girīśaparyāyeṇa / sauparṇyāmindralayasya balavacchatisiddhatvāditi hiśabdaḥ / atra padasādṛśyaṃ pravṛttinimittamiti bhāvaḥ /

*12,349*

adhunā"tāni pare'; ityuktānāṃ hiraṇyagarbhe layaprakāramāha- bhṛgvādaya iti //

bhṛgvādayo dakṣamavāpya tena prāpyendrametena suparṇapatnīm /
viśanti ye manavo rājamukhyā manuṃ praviśyātra gatā mahendram // MAnuv_4,2.128 //

NYĀYASUDHĀ: suparṇapatnnayāḥ suparṇe layaḥ siddha eva / indraparyantameva vaktavye 'dhikavacanamuktadārḍhyārtham / evamuttaratrāpi / ye manavo vaivasvatādyāḥ ye ca rājamukhyāḥ priyavratādyāste svāyambhuvamanuṃ praviśya atra svāyambhuve manau gatā vartamānā mahendram / viśantītyubhayatra sambadhyate /

bhūteṣu pṛthivyākāśayorlayaprakāro vaktavyastamāha ākāśa iti

ākāśa urvī ca guruṃ praviśya tenaiva yātaḥ puruhūtadevam /
sanādayo yatayaḥ kāmameva viśanti śiṣṭā api havyavāham // MAnuv_4,2.129 //

NYĀYASUDHĀ: vāyubhūtasya mukhyābhimānī pradhānavāyurityuktam / amukhyābhimāninastu"śakraṃ marudgaṇāḥ'; iti layo vakṣyate / sanādaya iti / sanatkumāravyatiriktāḥ / tasya kāmāvatāratvāt / kāmasya tu vāruṇyāmukta eva layaḥ / śiṣyā uktebhyaḥ / etena"agnau sarve devā vilīyante'; ityasya viṣayo darśitaḥ /

asyāpavādamāha- varṇāśrameti //

varṇāśramācāraratā manuṣyā dharmaṃ manuṃ so 'pi sameti kāle /
tameva sarve pitaraḥ surānugāḥ sarve kuberaṃ sa ca somameva // MAnuv_4,2.130 //

NYĀYASUDHĀ: etatprasaṅgānmuktau praveśamātramuktaṃ na tu dehalayaḥ / teṣāmutkramaṇasya vidyamānatvāt / varṇāśramācāraratā ityanena manuṣyāṇāṃ muktau varṇāśramavattvamastīti sūcayati / dharmasya tu svāyambhuve manau laya eva /

kāle mokṣakāle /
sarve pitaraḥ taṃ dharmameva saṃyānti /
sarve surānugā gandharvādyā kuberam /
upasaṃharati- vimuktīti //

*12,350*

vimuktikāle praviśantyabhīkṣṇaṃ bhogāṃśca taddehagatāḥ prabhuñjate // MAnuv_4,2.131ab //

NYĀYASUDHĀ:
evaṃ sarve yathoktaprakāreṇa vimuktikāle praviśantyuttamāniti śeṣaḥ /
na kevalaṃ praviśanti kiṃ tarhītyata āha- abhīkṣṇamiti //

āviṣyagrahavadityarthaḥ /
kimanena praveśenetyata āha- ānandeti //

ānandasuvyaktiramutra teṣāṃ bhavaty ... // MAnuv_4,2.131c //

NYĀYASUDHĀ: amutra uttameṣu praveśena /

*12,351*

praviṣyānāṃ punarnirgamo 'sti na veti śaṅkāyāmāha- ataśceti //

... ataśceṣyata eva nirgatāḥ /
krīḍanti ... // MAnuv_4,2.131de //

NYĀYASUDHĀ:

ata ebhya uttamebhyo nirgatāśceti sambandhaḥ /
iṣyam icchā /
napuṃsake bhāve ktaḥ /
nirgatānāṃ punaḥ praveśo 'sti na vetyata āha- bhūyaśceti //

... bhūyaśca samāviśanti tāneva ... // MAnuv_4,2.131ef //

NYĀYASUDHĀ: tān pūrvapraviṣyāneva /

nanvevaṃvidhā muktiḥ kvāpi nopalabdhetyata āha- sāyujyamiti //

... sāyujyamidaṃ vadanti // MAnuv_4,2.131f //

NYĀYASUDHĀ: vadanti purāṇādīni /

sayujāṃ bhāvo hi sāyujyam /
kimidaṃ sāyujyaṃ sarveṣāmasti /
neti brūmaḥ /
tarhi sāyujyahīnānāṃ kīdṛśī vṛttirityata āha- sāyujyeti //

*12,352*

sāyujyahīnāśca laye tu sarve proktena mārgeṇa viśanti sṛṣṭau /
bahiśca niryānti ... // MAnuv_4,2.132a-c //

NYĀYASUDHĀ:

laye tu laya eva /
viśantyuttamān /
bahistebhyaḥ /
etatsāyujyabhājāmapi samānamiti netyāha- tata iti //

... tato 'nyadāpi sāyujyabhājāṃ bhavati praveśaḥ // MAnuv_4,2.132cd //

NYĀYASUDHĀ: tataḥ layakālāt /

*12,353*

nanvetatsarvaṃ kutaḥ pramāṇātpratipattavyamityata āha- uktamiti //

uktaṃ samastaṃ paramaśrutau hi proktaṃ ca ... // MAnuv_4,2.133ab //

NYĀYASUDHĀ:

asyāsmiṃllaya ityuktaṃ samastam /
paramaśrutiśca vistarabhayānna paṭhitā /
caśabda uttaravākyena sambaddhayate /
pramāṇāntaramāha- sargeti //

... sargakramato viparyayaḥ /
muktau ... // MAnuv_4,2.133bc //

NYĀYASUDHĀ: muktau sargakramato viparyaya iti / yo yasmājjātastasya tasminmuktiriti tāvadaṅgīkaraṇīyamityarthaḥ /

etaccāpavādābhāve satīti jñeyam /
tathāca nyāyavivaraṇe /
kuta etadityata āha- laya iti //

... laye yadvad ... // MAnuv_4,2.133c //

NYĀYASUDHĀ:
sādhāraṇapralaye sargakramādviparyayasya sattvāditi bhāvaḥ /
etadapi kuta ityata āha- atho iti //

... atho layaśca viparyayeṇetyavadad girāṃ patiḥ // MAnuv_4,2.133cd //

NYĀYASUDHĀ: athośabdo 'rthāntare / viparyayeṇa sargakramamapekṣya /

avadat upapāditavān /
girāṃ vedavācāṃ prabhuḥ sūtrakāraḥ /
yathā"viparyayeṇa tu kramo 'tra upapadyate ca'; iti /
laye sṛṣṭikramato viparyayaścenmuktau tathā bhāvyamityatra kiṃ niyamākamityata āha- laya iti //

layo yato muktiriyaṃ surāṇāṃ ... // MAnuv_4,2.134a //

NYĀYASUDHĀ: yataḥ kāraṇātsurāṇāṃ laya eveyaṃ muktirna tu manuṣyāṇāmiva prāgeva dehādutkrāntiḥ / tasmāduktaṃ yuktam / sāmānyaviśeṣabhāvānna sādhyaviśiṣyatādoṣaḥ /

sargaścoktānuguṇa eva śrutyādisiddha iti bhāvaḥ /
nanu prāṅ muktānāṃ bhogādikaṃ samarthitam /
idānīṃ tūcyate laya eva muktiriti /
tatkathaṃ pūrvāparavirodho na bhavatītyata āha- bhoga iti //

*12,354*

... bhogo viśeṣeṇa ca ... // MAnuv_4,2.134b //

NYĀYASUDHĀ: viśeṣeṇa devapadādapyatiśayena / dehahānilakṣaṇā muktirlayānna viśiṣyata ityuktaṃ na tu sarvāpīti bhāvaḥ / ata eva prāgiyamityuktam /

*12,356*

bhogaśca muktiriti sūtrakārānuktaṃ kasmādupasaṅkhayeyamityata āha- yamiti //

... yaṃ vadiṣyati // MAnuv_4,2.134b //

NYĀYASUDHĀ:
yaṃ bhogaṃ caturthapāde sūtrakāro vakṣyati muktitvena saḥ /
pramāṇāntaraṃ cāha- uktaśceti //

*12,357*

uktaśca bimbapratibimbabhāvaḥ piṅgaśrutāvuktalayānusārataḥ // MAnuv_4,2.134cd //

NYĀYASUDHĀ:
bimbapratibimbabhāvo devānāmuktalayānusārata iti /
yasminyasyāsmābhirlaya uktaḥ sa bimbaḥ aparaḥ pratibimba ityuktamastītyarthaḥ /
tataḥ kimityata āha- bimba iti //

bimbe layo yanniyataśca muktau cidātmanāṃ tadvaśatā ca sarvadā // MAnuv_4,2.135ab //

NYĀYASUDHĀ: mokṣānantaramapi sarvadā / etaduttaratropayogi / prasaṅgādihoktam / yadyasmānmuktau pratibimbasya bimbe layo niyataḥ pramāṇaprasiddhaḥ, tāni cānyatra tasmāduktaṃ yuktamiti /

*12,358*

yaduktaṃ sarveṣāṃ bhūtānāṃ prāṇe layastasya viṣṇāviti tadasat /
"prāṇastejasi tejanaḥ parasyāṃ devatāyām'; iti śrutivirodhāt /
bimbe pratibimbasya laya iti cāsat /
nahi prāṇastejābhūtasya pratibimba ityata āha- tejo 'bhidhāmiti //

tejo 'bhidhāṃ tu śriyamāpya viṣṇumagre tataḥ putratayaiva vāyuḥ /
āptaḥ prasūtaḥ punareva viṣṇuṃ praviśya muktaḥ praḷaye 'tra tiṣṭhati // MAnuv_4,2.135c-f //

NYĀYASUDHĀ: vāyuḥ pralaye tejo 'bhidhāṃ śriyamāpya tatra līno bhūtvā viṣṇumāptaḥ / sṛṣṭikāle jāte 'gre sarvebhyaḥ pūrvaṃ, tato viṣṇoḥ, putratayā hiraṇyagarbhatvena prasūtaḥ / punareva pralaye muktau viṣṇuṃ praviśya atra viṣṇau tiṣṭhati /

idamuktaṃ bhavati / tejaḥśabdasya lakṣmīvācitvānnoktavirodhaḥ / evaṃ tarhi"vilīno hi prakṛtau saṃsārameti'; iti śrutervāyoḥ saṃsāraprasaṅga iti cenna / iṣṭatvāt / hiraṇyagarbhatvena punajarnanāṅgīkārāt / evamapi brahmavido muktyabhāvaprasaṅga iti cenna / hiraṇyagarbhatvānantaraṃ muktisvīkārāditi / idaṃ ca prāṇaśabdasya vāyuvācitvapakṣamādāyoktam / hiraṇyagarbhavācitvapakṣe tu bhāṣyoktaṃ draṣṭavyam /

muktānāṃ svastottamadevatāḥ praviśyāvasthānamityuktam /

naitāvadeva /
kintu bhagavatpraveśo 'pyasti /
uktaśca bhogo nānandasya janakaḥ kintu vyañjaka eva /
ānandastu svarūpabhūta ityāha- sarve 'pīti //

sarve 'pi te muktagaṇā amandasāndraṃ nijānandamaśeṣato 'pi /
bhuñjanta evāsata īśadehe laye 'tha sarge bahireva yānti // MAnuv_4,2.136 //

NYĀYASUDHĀ: sarve 'pītyukte devānāṃ prakṛtatvātta eveti pratītiṃ vārayitumaśeṣato 'pītyuktam / bhuñjantaḥ anubhavantaḥ /

*12,359*

śiṣṭā havyavāhamityasyāpavādāntaramāha- prayātīti //

prayāti dharmaṃ nirṛtistu śakraṃ marudgaṇāḥ pārṣadāstathaiva /
sarve 'niruddhaṃ pṛtanādhipādyās ... // MAnuv_4,2.137a-c //

*12,360*

NYĀYASUDHĀ: nirṛtistu dharmaṃ prayāti / marudgaṇāḥ śakraṃ prayānti / tathāśabdaḥ samuccaye /

pṛtanādhipādyā viṣvaksenādyāḥ sarve bhagavataḥ pārṣadā aniruddhaṃ prayānti /
dehalayārthamiti śeṣaḥ /
aniruddhasya tu kāme laya ukta evetyevārthaḥ /
atra pramāṇamāha- tureti //

... turaśrutirhīttham ... // MAnuv_4,2.137cd //

NYĀYASUDHĀ: ata evaitattatraiva noktaṃ paramaśrutāvanuktatvāt /

*12,361*

pādārthamupasaṃharati- iyamiti //

... iyaṃ vimuktiḥ // MAnuv_4,2.137d //

NYĀYASUDHĀ: devādīnāṃ dehalayarūpā vimuktirukteti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau caturthe 'dhyāye 'trotkramaṇacaraṇaḥ paryavasitaḥ //

Adhyaya 4, Pada 3

*12,362*

mārgo gamyaṃ cāsminpāda ucyata iti bhāṣyam /
tatprāk prasaṅgādvivṛtamapīhāvaraprāptau viśeṣato vivṛṇoti- utkrānteti //

utkrāntamārgaśca vimuktagamyaṃ pādoditam ... // MAnuv_4,3.1ab //

NYĀYASUDHĀ:
ye śarīrādutkrāntā mānuṣāsteṣāṃ mārgo bhagavallokagamanārthaḥ /
gamyamapi teṣāmeveti pratītinirāsāyoktam- vimukteti //

ye karmaṇo dehācca vimuktāsteṣāṃ sarveṣāmapi gamyam / idamubhayametatpādoditam /

atrādhikaraṇeṣu pūrvapakṣayuktiḥ siddhāntayuktīścāha- sukrameti //

... sukramavikramau ca // MAnuv_4,3.1b //

*12,363*

NYĀYASUDHĀ: sāntānikaṃ prāptirabhīṣyatā ca saukayarmityanyamatasya tarkāḥ // MAnuv_4,3.1cd //

viśeṣasamprāptirurutvamāptiḥ kramānurāgaḥ kathitānuvṛttiḥ / siddhāntanirṇītikarāḥ ... // MAnuv_4,3.2a-c //

NYĀYASUDHĀ:
anyamatasyeti jātāvekavacanam /
siddhāntanirṇītikarāstarkā iti śeṣaḥ //

oṃ apratīkālambanānnayatīti bādarāyaṇa ubhayathā ca doṣāttatkratuśca oṃ //

vimuktagamyaṃ pratipādayitumidaṃ sūtram /
tadbhāṣye na vispaṣṭamityataḥ spaṣṭīkariṣyanpratīkaśabdārthaṃ tāvadāha- pratīkamiti //

*12,364*

apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca | BBs_4,3.15 |

... pratīkaṃ dehādikaṃ ... // MAnuv_4,3.2cd //

NYĀYASUDHĀ:
ādipadena manaḥprabhṛtīnāṃ bhagavatpratimānāṃ grahaṇam /
yadyapi sūtre 'pratīkālambanānāṃ gamyamuktaṃ pratīkālambanānāṃ tu pariśeṣasiddham /
tathāpyaspaṣṭaspaṣṭīkaraṇārthaṃ pravṛttatvādabhāvasya bhāvapūrvakatvācca pariśeṣasiddhamevārthamādāvāha- tadgatamiti //

... tadgatameva ye narāḥ // MAnuv_4,3.2d //

upāsate te purataḥ samāpnuyurbrahmāṇamasmānmatimāpya viṣṇum / prāpsyanty ... // MAnuv_4,3.3a-c //

NYĀYASUDHĀ: pratīkagatameva viṣṇum / te pratīkālambanāḥ / purataḥ prāk pralayakālāt /

asmāt brahmaṇaḥ /
matiṃ bhagavajjñānaviśeṣam /
prāpsyanti pralaye /
idānīṃ sūtritāmapratīkālambanānāṃ gatiṃ prapañcayati- ata iti //

... ato 'nye 'pi tamāpya tasmāddhariṃ gatā muktibhājaḥ parānte // MAnuv_4,3.3cd //

NYĀYASUDHĀ: pratīkālambanebhyo 'nye vyoptopāsakā apratīkālambanāḥ / prathamatastaṃ viṣṇumāpyāpi parāntakāle / tasmādviṣṇostaṃ brahmāṇamāpya hariṃ gatā bhavantīti /

// iti śrīmatpūṇarpramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā kṛtāyāṃ ṭīkāyāṃ viṣamapādavākyārthavivṛtau caturthādhyāye '(rciḥprabhṛti)smingamanacaraṇaḥ paryavasitaḥ //

// iti śrīmannyāyasudhāyāṃ caturthādhyāyasya tṛtīyaḥ pādaḥ //

Adhyaya 4, Pada 4

*12,366*

// atha śrīmannyāyasudhāyāṃ caturthādhyāyasya caturthaḥ pādaḥ //

pādapratipādyaṃ tatsaṅgatiśca prasiddhaivetyataḥ pūrvottarapakṣayuktirevāha- atikrameti //

atikramoktiḥ kṛtirarthalābhaḥ parā gatiḥ pāragatistadokaḥ /
samastakāryaṃ vaśitā ca viśvasambhāvanā yuktayastvanyapakṣe // MAnuv_4,4.1 //

sāmānyarūpaṃ pratibhānamuktirāścaryatākṛtrimatāstadoṣaḥ / viśeṣakḷptiḥ kṛtaniḥśramaśca māhātmyamityeva sunirṇayārthāḥ // MAnuv_4,4.2 //

NYĀYASUDHĀ: anyapakṣe pūrvapakṣeṣu / sunirṇayaḥ siddhāntanirṇayaḥ arthaḥ prayojanaṃ yāsāṃ tāḥ sunirṇayārthā yuktayaḥ /

*12,367*

// oṃ ata eva cānanyādhipatiḥ oṃ //

idaṃ (etat) sūtraṃ kaścidvayākhyāti /
ata eva cāvandhyasaṅkalpatvā(devāna)danyānadhipatirvidvānbhavati /
nāsyānyo 'dhipatirbhavatītyartha iti /
tadidamasaditi bhāvenāha- ananyeti //

ata eva cānanyādhipatiḥ | BBs_4,4.9 |

ananyabhṛtyatvamihoditabhyastvanyasya bhṛtyatvanivāraṇāya // MAnuv_4,4.3ab //

NYĀYASUDHĀ: iha sūtre muktasyānanyādhipatiriti yadananyabhṛtyatvamuktaṃ tattūditebhyā ye yasya muktasyādhipatitvenoditāḥ śāstre tebhyaḥ anyasya bhṛtyo na bhavati mukta iti pratipādanāya / natu sarvathā adhipatinivāraṇāya / kutaḥ / ananyapadaprayogāt / anyathāpatirityakṣyat /

*12,368*

itaścaivamevetyāha- patimiti //

patiṃ yadeṣāmapi viṣṇumāha hyutāmṛtatvasya patitvavāgdhareḥ // MAnuv_4,4.3cd //

NYĀYASUDHĀ: yat yasmāddhareramṛtatvasyota yatpatitvaṃ tasya vāk"utāmṛtatvasyeśānaḥ'; iti śrutiriti yāvat / viṣṇumeṣāṃ muktānāṃ patimāha / tato 'pyukta eva sūtrārtho nāpara iti /

*12,369*

anumānenāpyetamarthaṃ samarthayate- ete 'pīti //

ete 'picānyādhipatitvayuktā viṣṇvanyacittvena yathā pumāṃsaḥ /
prasiddhibhājastviti cānumaiva hyabhīṣyasiddhayai bhavatīha niścayāt // MAnuv_4,4.4 //

NYĀYASUDHĀ: api ceti pramāṇasamuccaye / ete muktāḥ / anyo 'dhipatiryeṣāṃ te 'nyādhipatayaḥ / teṣāṃ bhāvo 'nyādhipatitvaṃ tena yuktāḥ / viṣṇvanyatvena cittvena jīvatvena ca / tuśabdo viśeṣārthaḥ / parakīyavyākhyānānusāreṇānyādhipatitvayuktā iti pratijñātam / svamate tvadhipatiyuktā ityeva pratijñeti / yadi kaścidudāhṛtaśrutyarthe vipratipadyeta tasyānumānenaivāla(mityukta)mityanumaiva ceha mukteṣvabhīṣyasyādhipatisāhityasya siddhayai bhavatīti / katham / vyāptipakṣadharma(tva)tayoḥ pramitatvāditi hiśabdaḥ / muktā adhipatirahitā muktatvādavandhyasaṅkalpatvādīśvaravadityanumānapratirodha iti cenna / mūlaprakṛtāvanaikāntyāt / vipakṣe bādhakābhāvācca / tadidamuktaṃ niścayāditi /

*12,370*

na kevalaṃ muktānāṃ bhagavānadhipatiḥ kiṃ tvanye 'pi yathāsambhavaṃ bhavantītyāśayavānāha- mukteti //

muktasvakīyāvarayantṛtāsti muktāvapi brahmapurassarāṇām // MAnuv_4,4.5ab //

*12,370f.*

NYĀYASUDHĀ: brahmapuraḥsarāṇāmapi muktau muktāśca te svakīyāḥ svaiḥ saha muktiṃ gatāśca ca te 'varāśca muktasvakīyāvarāstānniyantṛtāsti / amuktānprati yantṛtā sarvathā nāsti / yathā'ha sūtrakāraḥ"vikāravatir ca'; iti / mukteṣvapi kalpāntare muktānsvakalpe mukteṣvapyuttamānsamāṃśca prati nāstītyato muktetyādyuktam / anena parodāhṛtaśrutīnāṃ gatiścoktā bhavati /

*12,371*

kuta etadityata āha- aneneti //

anena devena tathāmunā ca hīṣye parārvāktanalokināmiti // MAnuv_4,4.5cd //
phalaṃ śrutirjñānata āha ... // MAnuv_4,4.6a //

NYĀYASUDHĀ: anena cakṣurantasthena devena prasannena tathāmunā'dityāntargatena ca parārvāktanalokavartināṃ muktānāmīṣye īśitā bhavatīti śrutirjñānato muktaniyantṛtvaṃ phalamāha- hīti //

atrāmunā paralokināṃ, anena arvāktanalokināmiti jñeyam / anena"atha ya evaṃ vidvān'; ityādyāṃ"so 'munaiva ye cāmuṣmātparāñco lokāstāṃścāpnoti devakāmāṃśca, athānenaiva ye caitasmādarvāñco lokāstāṃścāpnoti manuṣyakāmāṃśca'; iti śrutimupādatte /

nanvasyāṃ śrutāvuktamidaṃ jñānaphalaṃ muktigatamityetatkuta ityata āha- muktāviti //

... muktāvetacca sarvāśubhanāśaliṅgāt // MAnuv_4,4.6ab //

NYĀYASUDHĀ: etacca sarvalokāptilakṣaṇaṃ phalaṃ muktāveva / "udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda'; iti sarvapāpakṣayaliṅgāt / nahi mukteritatraitatsambhavati / prārabdhapāpasya āmokṣaṃ vidyamānatvāt /

*12,373*

yadidaṃ sarvalokādhipatyaṃ muktau phalamuktaṃ tatsarveṣāmapi muktānāmiti pratītinirāsāyāha- loketi //

lokādhipatyaṃ ca vidhātureva sarvātmanā ... // MAnuv_4,4.6cd //

NYĀYASUDHĀ:

sarvātmanā lokādhipatyaṃ ca muktasya vidhātureva /
anyeṣāṃ yathāyogyamiti bhāvaḥ /
svakīyetyuktamanusandheyam /
atra pramāṇamāha- ityāheti //

*12,374*

... ityāha turaśrutiśca // MAnuv_4,4.6d //

NYĀYASUDHĀ:
sā cānyatra draṣṭavyā /
caśabdo vakṣyamāṇayuktisamuccayārthaḥ /
śrutyantaramapyevameva vyākhyeyamityāha- sarva iti //

sarve baliṃ devagaṇā vahantītyetacca nānyasya hi yuktimeti // MAnuv_4,4.6ef //

NYĀYASUDHĀ:
"sa veda brahma, sarve 'smai devā balimāvahanti'; iti śrutyuktaṃ muktasya sarvadevapūjyatvaṃ cānavadhikaṃ vidhātureva na sarveṣāmuktaśruterevetyarthaḥ /
ito 'pyevamityāha- neti //

pūjakā api hi devā muktā eva / amuktānāṃ muktasambandhasya nivāritatvāt / tathāca sarve devā muktāḥ sarvairmuktairdevaiḥ pūjyanta ityuktaṃ syāt / etacca vyāhatam / tata eva na (syaivotta)syottamatvasyādhamatvasya kvāpyadarśanāt / ata ukta eva śrutyarthaḥ /

*12,375*

syādetat /
tāṃścāpnotītyukta āptā sarvāśubhanāśaliṅgādbhavatu muktaḥ /
tasya cātra lokāptirevocyate /
natu (mukta)svakīyāvarayantṛtetyata āha- loka iti //

lokā itīhāpi tu lokināṃ vaco ... // MAnuv_4,4.7a //

NYĀYASUDHĀ: iha śrutau lokā iti padaṃ tāvallokināṃ vacaḥpratipādakam / na kevalamāptā muktaḥ / lokapadamapi lokiviṣayamityapiśabdaḥ /

tuśabdo vṛttiviśeṣadyotakaḥ /
yathā mañcaśabdo mañcastheṣu puruṣeṣu vidyate tathā lokaśabdo 'pi lokastheṣu puruṣeṣviti /
atra lakṣaṇābījasambandhastu sphuṭa eva /
lākṣiṇikaprayogaprayojanaṃ vācyamityata āha- loka iti //

... lokā iti hyeva ravaḥ prajāsu /
prayujyate sarvajanaiḥ sadaiva ... // MAnuv_4,4.7bc //

NYĀYASUDHĀ: hiśabdaḥ prasiddhau / prayojanānusandhānena vinetyevaśabdaḥ / ravaḥ śabdaḥ / prajāsu prajāviṣaye / rūḍhalakṣaṇaiṣā tatra kiṃ prayojanānveṣaṇeneti bhāvaḥ /

athavā kiṃ lakṣaṇayā / yato vācaka eva lokaśabdo janānāmiti bhāvenāha- lokā iti sarvajanairiti śabdaśaktijñaiḥ /

prakārāntareṇa lokaśabdasya puruṣavācitvamāha- taditi //

... tanmānino lokapadena coktāḥ // MAnuv_4,4.7d //

NYĀYASUDHĀ: lokābhimāninaḥ / abhimānyadhikaraṇanyāyeneti bhāvaḥ /

*12,376*

astu lokaśabdasya janeṣu vṛttistathāpyasyāṃ śrutau tadvivakṣā kuto jñāyate /
na tāvatāpīṣyasiddhiḥ /
muktaviṣayatāyāṃ pramāṇābhāvāt /
āptireva cehocyate natu tanniyamanamityata āha- tadgā iti //

*12,377*

tadgāstu muktā iha lokaśabdā anyonyanāthā iti paiṅgināṃ śrutiḥ // MAnuv_4,4.7ef //

NYĀYASUDHĀ: tuśabdo 'vadhāraṇe / iha ye cāmuṣmādityasyāṃ śrautau tadgāḥ parāvaralokagatāḥ muktā eva loka iti śabdo eṣāṃ te lokaśabdāḥ /

te cānyonyanāthāḥ uttamā adhamānāṃ svīyānāṃ niyāmakā ityevametacchativyākhyānarūpā paiṅgiśrutirasti / yadyapi muktasya vikārāvartivyāpāraniṣedhādevaitatsiddham / tathāpi dārḍhyāya śrutyudāharaṇam / etena lakṣaṇāpakṣe mukhye bādhakaṃ coktaṃ bhavati / abhimānipakṣe tu bhūtapūrvagatyā mukteṣu lokaśabdo vyākhyeyaḥ /

*12,378*

prakārāntareṇāsyāṃ śrutau muktasya muktaniyāmakatvaṃ pratipādayannāha- aloketi //

alokaśabdena vimuktibhājo vācyāḥ ... // MAnuv_4,4.8ab //

NYĀYASUDHĀ:
lokadoṣātītatvādvidehatvādveti bhāvaḥ /
tataḥ kiṃ prakṛta ityata āha- padamiti //

... padaṃ tādṛgapīha yuktam // MAnuv_4,4.8b //

NYĀYASUDHĀ: iha parāñco lokā arvāñco lokā ityatra tādṛgaloka ityapi padaṃ chettuṃ yuktam / lokālokaśabdayoḥ saṃhitāyā(yāṃ)ḥ samānarūpatvāditi bhāvaḥ /

yogavṛttyāpi lokaśabdasya mukteṣu vṛttiḥ sambhavatītyāha- loketi //

lokābhidhāścāpi yato hi muktāḥ prakāśarūpāḥ satataṃ ca sarve // MAnuv_4,4.8cd //

NYĀYASUDHĀ: yataḥ sarve 'pi muktāḥ satatamapi prakāśarūpāḥ prasiddhāstato 'pi lokābhidhāḥ / lokateḥ pacādyaci kṛte rūpametat / darśanaṃ prakāśa iti ca nārthāntaram /

*12,379*

yaduktaṃ prāglokābhimānino ye muktāsta iha lokaśabdārthā iti tadasat /
te hi uttamāḥ /
naca tanniyamanaṃ muktānāṃ sambhavatītyato moktaṃ vismārṣīrityāha- brahmaiveti //

brahmaiva lokādhipatirvimukto bhavediti prāha turaśrutiśca // MAnuv_4,4.8ef //

NYĀYASUDHĀ: tathāca nānupapattiriti //

*12,380*

evaṃ svamatena śrutiṃ vyākhyāya yatpareṣāṃ vyākhyānamādityamaṇḍale parameśvaramupāsīnasya viduṣaḥ paralākādhipatyaṃ bhavati cakṣuṣyupāsīnasyārvāktanalokādhipatyaṃ bhavatīti tannirākaroti- naceti //

naceha vijñānaphalaṃ samuktaṃ lokādhipatyaṃ ... // MAnuv_4,4.9ab //

NYĀYASUDHĀ:
iha śrutau /
lokādhipatyaṃ vijñānaphalaṃ samuktamiti vyākhyānaṃ na yuktam /
kuta ityata āha- ravīti //

... ravibimbato harau /
uktaṃ pṛthak tacca puraiva yasmād ... // MAnuv_4,4.9bc //

NYĀYASUDHĀ: caśabdena cakṣurgate ceti samuccinoti / yasmāt kāraṇāt tat lokādhipatyaṃ puraiva pūrvavākya eva ravibimbage harau cakṣurantargate ca pṛthak vibhāgenoktam / ādityagataṃ prakṛtya"sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣye manuṣyakāmānāṃ ca'; iti / tasmānneti /

etaduktaṃ bhavati / na samastalokādhipatyaṃ viduṣo yujyate / tasya bhagavaddharmatvenātraivoktatvāditi /

*12,381*

bhagavaddharmo 'pi viduṣo bhavatītyaṅgīkāre ko doṣa iti cet / tatkiṃ bhagavān svīyasarvalokādhipatyaṃ parityajya viduṣe dadātīti / uta vidvāṃsamavāntareśvaraṃ karotīti / atha vidvāṃstādātmyaṃ prāpnotīti /

nādyaḥ / bhagavadaiśvaryasya samastaśrutyādau nityatvāvagamāt / kiṃ caikasmai viduṣe dattasvādhipatyo magavānanyasmai (viduṣe) kiṃ dadyāt / sarvapāpakṣayaliṅgavirodhācca / ata eva na dvitīyaḥ / hiraṇyagarbhe tadyujyata iti cenna / pāpma(pa)śabdena prakṛtderbandhasya vivakṣitatvāt / ata evoktaṃ sarvāśubheti / "tasyoditi nāma'; iti hi parameśvarasyocchabdaṃ nāmatvenoktvā tasya nirvacanaṃ kriyate"sa eṣa sarvebhyaḥ pāpmabhya udite'; iti / tatroditatvamevocchabdātharḥ / kasmādityapekṣāyāṃ yogyaṃ kimapi grāhyam /

naca tatpāpameveti niyāmakamasti /
ataḥ sarvamapyaśubhaṃ tatra vivakṣitam /
tadeva ca viduṣaḥ phalamucyate /
tṛtīyaṃ nirākaroti- bheda iti //

... bhedo 'munetyādi ca samyaguktaḥ // MAnuv_4,4.9d //

NYĀYASUDHĀ: viduṣaḥ / parameśvarāditi śeṣaḥ / ādipadenānenetyasya grahaṇam / kriyāviśeṣaṇaṃ caitat / bhedaśceti sambandhaḥ / samyagiti / spaṣṭam / nahi tadātmā tatprasādāttaddharmā bhavati /

*12,383*

bhavedetadyadyamunānenetyetadamunā devena prasannena nimitteneti vyākhyāyeva /

nacaivam /
kiṃ nāma /
amunā rūpeṇāmuṣya tādātmyaṃ prāpyeti /
nacaivaṃ sati bhedoktirastītyata āha- tvapratyayamiti //

tvapratyayaṃ cāpyatihāya naiva rūpeṇa teneti bhavedihārthaḥ // MAnuv_4,4.10ab //

NYĀYASUDHĀ: caśabdastatsamānārthapratyayāntarasamuccayārthaḥ / apiśabdo rūpeṇeti padasya / tena ityamunā anenetyubhayorgrahaṇam / atihāya pravṛttāyāmiha śrutau / bhave(devaṃ pa)dayaṃ parasyasyābhilāṣaḥ śrutistu na tathā vakti / yadi khalvadastvenādastayedaṃtvenedaṃtayeti bhāvavācī pratyayaḥ syāt / yadi vā(cā)munā rūpeṇātmanā, anena rūpeṇātmaneti padaṃ syāt / tadā pratīmo 'yamarthaḥ śrutyabhipreta iti / nacaitadastīti /

*12,384*

nanu bhāvapradhānā nirdeśā bahulamupalabhyate / tato vināpi pratyayena so 'rtho bhaviṣyati / sopaskarāṇi ca vākyāni bhavanti /

tato rūpeṇetyādipadādhyāhāro vā kariṣyate /
ko doṣa iti cenna /
niścite hi vākyārthe tadupapadyate /
naca tanniścāyakamatrāstītyāśayavāndoṣāntaramāha- bhavatīti //

bhavatyasāvityaṇuśabdamatra vihāya vākyāni bahūni doṣaḥ // MAnuv_4,4.10cd //

NYĀYASUDHĀ: yadyasyāṃ śrutau tādātmyaprāptyā(ptau) tadīyaṃ sarvalokādhipatyamasya bhavatītyartho vivakṣitaḥ syāt / tarhyatraitadarthapratipādane 'yaṃ vidvānasau paramātmā bhavatītyetāvadeva vaktavyam / natu so 'munaivetyādikam / tādātmyaprāptau taddharmar(mya)sya svataḥ siddhatvāt / ayamasau bhavatītyalpaṃ śabdaṃ vihāya bahūni vākyāni prayuñjānāyāḥ śruterakuśalatvadoṣaḥ syāt / nahi kaścidalpīyasā prayatnena siddhatyarthe mahāntaṃ prayatnamātiṣṭhamā(naḥ sadbhi)no mahadbhirādriyate / kiṃ cātra parameśvaraḥ saguṇo vā vivakṣito nirguṇo vā / ādye na viduṣastattādātmyamasti / pareṇā(pya)nabhyupagatatvāt(māt) / na dvitīyaḥ / nirguṇasyā'dityādiparicchedānupapatteḥ / aiśvaryāsambhavācca /

naca tadbhūyaṃgatasya sarvalokādhipatyaṃ bhavatīti /

*12,386*

apavyākhyānanirākaraṇamupasaṃharanpādārthaṃ saṅkṣepeṇāha- ata iti //

ato jagadvayāpṛtimanta eva brahmādayaḥ pūrṇaguṇāḥ krameṇa /
amandamānandamajasrameva bhuñjanta ātmīyamajāt samāsate // MAnuv_4,4.11 //

NYĀYASUDHĀ: jagacchabdena svī(syakī)yāvaramuktā gṛhyante / jagadvayāpāravarjamityetanmuktetarajagadviṣayam / ato na tadvirodha ityetadapyanena sūcayati / anyathā svāvaramuktanimakā evetyavakṣyat / tathācānanyādhipatipadamuktārthameveti bhāvaḥ / ātmīyaṃ natu parameśvaram / ajāt parameśvarāttamavihāyetyarthaḥ / tatprasādāditi vā /

// iti śrīmannyāyasudhāyāṃ ananyādhipatitvādhikaraṇam //

*12,388*

evaṃparisamāpitagrantho bhagavānācāryaḥ svapratipāditaprakāraṃ svasyātiviśadānādisāvarjñapradaṃ nirupādhikaparamapremāspadaguṇagaṇaṃ puruṣottamaṃ paunaḥpunyena praṇamati- nama iti //

namo namo 'śeṣaviśeṣapūrṇaguṇaikadhāmne puruṣottamāya /
bhaktānukampādatiśuddhasaṃviddātre 'nupādhipriyasadguṇātmane // MAnuv_4,4.12 //

NYĀYASUDHĀ: aśeṣaviśeṣaiḥ pūrṇā ye guṇāsteṣāṃ pradhānāśrayāya, bhakte mayyanukampādanukrośāt / ata eva tācchīlikasya tṛnaḥ prayogaḥ / sadguṇānuvādenānupādhipriyatvaṃ tādātmyaṃ ca vidhīyata iti na punaruktiḥ /

*12,390*

yathā bhagavatsvarūpavijñānaṃ samastapuruṣārthasādhanaṃ tathā svasvarūpavijñānamapītyataḥ tadāviṣkurvannāha- yasyeti //

yasya trīṇyuditāni vedavacane rūpāṇi divyānalaṃ baṭ tad darśatamitthameva nihitaṃ devasya bhargo mahat /
vāyo rāmavaconayaṃ prathamakaṃ pṛkṣo dvitīyaṃ vapurmadhvo yattu tṛtīyametadanumā granthaḥ kṛtaḥ keśave // MAnuv_4,4.13 //

NYĀYASUDHĀ: yasya vāyordevasya vedavacane baḷitthetyādāvalaṃ divyānyadbhutāni trīṇi rūpāṇyuditāni / amunā vāyunāyaṃ keśave viṣaye granthaḥ kṛta ityanvayaḥ /

*12,391*

kīdṛśaṃ tasya mūlarūpaṃ kathaṃbhūtāni ca tāni trīṇi rūpāṇītyata uktam- baḍityādi //

yasya tanmūlarūpaṃ baṭ balātmakaṃ darśataṃ jñānarūpaṃ ca / dṛśerauṇaśadiko 'tacpratyayaḥ /

anena vāyuśabdo niruktaḥ / vaśabdo balavācī / ayatiḥ gatyarthaḥ / gatyarthāścāvagatyarthāḥ / tata uṇ / vaścāsau āyuśceti vāyuriti /

kiñca bhargo bharaṇagamanayoḥ kartṛ / hubhṛñ bharaṇe, gamḷ gatau, ābhyāmasunpratyayo ḍicca / idamapi vāyuśabdavyākhyānam / vā gatigandhanayorityataḥ kṛvāpājimisvadisādhyaśūbhya uṇityuṇ / anekārthatvāddhātūnāṃ vātirbharaṇe 'pi vartate / api ca mahat śreṣṭham / vayaḥ śreṣṭhatva ityasmāduṇ /

na kevalaṃ mūlarūpamevaṃ kintu yasyāvatāreṣu nihitaṃ rūpamitthameva /

yasya prathamakaṃ prathamaṃ rūpaṃ rāmaviṣayāṇi vacāṃsi mūlarāmāyaṇādīni rāmavacāṃsi teṣāṃ nayaṃ nīyante śiṣyeṣu pravartyante 'neneti / erajityac /

yasya dvitīyaṃ vapuḥ pṛkṣaḥ / pṛcchabdaḥ pṛtanāvācī prasiddhaḥ / tasminkarmaṇyupapade kṣai kṣaya ityetasmāt āto 'nupasarge ka iti kaḥ / upapadatakāralopaśchāndasaḥ / puṃliṅgaṃ(ṅgaḥ) ca śrutyanusāreṇa / asunvā pratyayaḥ / kidita napuṃsakamevedam / ripupṛtanākṣayakārītyarthaḥ /

*12,392*

yasya tṛtīyaṃ vapuḥ etanmadhvaḥ / madhuśabdaḥ sukhavācī / "madhuta dyaurastu naḥ pitā'; iti prayogāt / vaśabdaḥ śāstrāparaparyāyatīrthavācī / vāteravagatyarthātkaraṇe ghañarthe kavidhānamiti kaḥ / sukhasādhanaṃ tīrthamasyeti / svarityatrevokāralopaḥ /

*12,399*

bhagavatsvarūpapratipādanenaiva granthopasaṃhāraḥ samucita ityāśayavānnityāparokṣaṃ bhagavantaṃ sambodhya stauti- niḥśeṣamiti //

niḥśeṣadoṣarahitakalyāṇākhilasadguṇa /
bhūtisvayambhuśarvādivandyaṃ tvāṃ naumi me priyam // MAnuv_4,4.14 //

|| iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne caturtho 'dhyāyaḥ ||

NYĀYASUDHĀ: bhūtiḥ mahālakṣmīḥ /

*12,400*

vacanaprasūnamālā jayatīrthākhyena bhikṣuṇā racitā /
dhriyatāṃ hṛdaye sadaye kamalāmahilena pūruṣeṇa // 1 //

*12,401*

na vaiduṣyabhrāntyā naca vacanacāturyakudhiyā na mātsaryāveśānnaca capalatādoṣavaśataḥ /
paraṃ śraddhājāḍyādakṛṣi kṛtimācāryavacasi skhalannapyetasmājjagati nahi nindyo 'smi viduṣām // 2 //

anuvyākhyāmṛtāmbhodheḥ samutpannātinirmalā /
iyaṃ nyāyasudhā bhaumairvibudhaiḥ sevyatāṃ sadā // 3 //

*12,403*

iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā /
kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau caturthe 'dhyāye 'smiṃścaramacaraṇaḥ paryavasitaḥ // 4 //

// iti śrīmannyāyasudhāyāṃ caturtho 'dhyāyaḥ sampūrṇaḥ //