Jayatirtha: Nyayasudha,
a subcommentary on Madhva's Anuvyakhana, a commentary on Badarayana's Brahmasutra.
Integrated version including Anuvyakhyana and Brahmasutra.

Adhyaya 1 (Pada 1 incomplete; see below)



Input by members of the Sansknet project
(http://sansknet.ac.in/)


___________________________________________________________________________

PARTS MISSING IN THE SANSKNET E-TEXT:
Nyāyasudhā on Madhva's Anuvyākhyāna 1,1.27-98 (including Brahmasūtra 1,1.2)
[= vol. 2, pp. 269-800, and vol. 3, pp. 1-38 of Pandurangi's edition]

___________________________________________________________________________



Inconsistencies in the segmentation of words and phrases are
due to the custom Devanagari encoding of the original Sansknet file.
THE TEXT IS NOT PROOF-READ.


NOTES:
As an additional feature, this GRETIL version incorporates
Bādarāyaṇa's Brahmasūtras and Madhva's Anuvyākhyāna
into the Sansknet e-text of Jayatīrtha's Nyāyasudhā.

References to K.T. Pandurangi's edition of the Nyāyasudhā
have been added for easier orientation, although the
Sansknet e-text is probably based on a different edition.




STRUCTURE OF REFERENCES (added):
BBs_n,n.n = Bādarāyaṇa-Brahmasūtra_adhyāya,pāda.sūtra
MAnuv_n,n.n = Madhva's Anuvyākhyāna_adhyāya,pāda.verse

JNys_n,n.n = Jayatīrtha's Nyāyasudhā_adhyāya,pāda.adhikaraṇa (Roman numbering)
(NOTE: The adhikaraṇa-numbering of the Brahmasūtras is retained,
although Madhva's commentary and Jayatīrtha's subcommentary
do not cover all adhikaraṇas of the mūla text.)


*n,nnn* = *volume,page* of K.T. Pandurangi's edition (Bangalore, c. 2002-2006)
$...$ = subject headings (partly added)

BOLD for Brahmasūtra
ITALICS for Madhva's Anuvyākhyāna




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm













[======= JNys_1,1.I: janmādhikaraṇam =======]


// atha śrīmannyāyasudhāyāṃ jijñāsādhikaraṇam //

$maṅgalācaraṇam$

*1,1*

NYĀYASUDHĀ:
śriyaḥ patye nityāgaṇitaguṇamāṇikyaviśadaprabhājālollāsopahatasakalāvadyatamase /
jagajjanmasthemapralayaracanāśīlavapuṣe namo 'śeṣāmnāyasmṛtihṛdayadīptāya haraye // 1 //


*1,16*

yena prādurabhāvi bhūmivalaye vyastāri gosantatiḥ prābodhi śrutipaṅkajaṃ karuṇayā prākāśi tattvaṃ param /
dhvāntaṃ dhvaṃsamanāyi sādhunikaraścākāri sanmārgagastena vyāsadivākareṇa satataṃ mā tyāji me mānasam // 2 //


*1,17*

vyāptiryasya nije nijena mahasā pakṣe sapakṣe sthitirvyāvṛttiśca vipakṣato 'tha viṣaye saktinar vai bādhite /
naivāsti pratipakṣayuktiratulaṃ śuddhaṃ pramāṇaṃ sa me bhūyāttattvavinirṇayāya bhagavānānandatīrtho muniḥ // 3 //


*1,20*

bhavati yadanubhavādeḍamūko 'pi vāgmī jaḍamatirapi janturjāyate prājñamauliḥ /
sakalavacanaceto devatā bhāratī sā mama vacasi nidhattāṃ sannidhiṃ mānase ca // 4 //


*1,21*

ramānivāsocivāsabhūmiḥsannyāyaratnāvalijanmabhūmiḥ /
vairāgyabhāgyo mama padmanābhatīrthāmṛtābdhirbhavatādvibhūtyai // 5 //

padavākyapramāṇajñānprativādimadacchidaḥ /
śrīmadakṣobhyatīrthākhyānupatiṣṭhe gurūnmama // 6 //


*1,23*

śrīmadānandatīrthāryasanmanaḥsarasībhuvi /
anuvyākhyānanaline cañcarīkati me manaḥ // 7 //


*1,25*

na śabdābdhau gāḍhā naca nigamacarcāsu caturā naca nyāye prauḍhā naca viditavedyā api vayam /
paraṃ śrīmatpūrṇapramatigurukāruṇyasaraṇiṃ prapannā mānyāḥ smaḥ kimapi ca vadanto 'pi mahatām // 8 //

*1,30*

bhagavatā bādarāyaṇena prāṇināṃ niḥśreyasāya praṇītamapi brahmamīmāṃsāśāstramasādhunibandhāndhatamasāvakuṇṭhitatvenāpraṇītamiva manyamāno bhagavānānandatīrthamuniryathā'cāryābhiprāyaṃ asya bhāṣyaṃ vidhāyānubhāṣyamapi kariṣyanvilīnaprakṛtitayā svayamantarāyavidhuro 'pyanavaratamīśvarapravaṇakāyakaraṇavṛttirapi nārāyaṇapraṇāmādikaṃ prāripsitasyānantarāyaparisamāpteḥ pracayasya ca hetutayāvigītaśiṣyācāraparamparādināvagatamavaśyaṃ karaṇīyaṃ śiṣyān grāhayituṃ granthādau nibadhnāti- nārāyaṇamiti //


*1,37*

nārāyaṇaṃ nikhilapūrṇaguṇaikadehaṃ nirdoṣamāpyatamamapyakhilaiḥ suvākyaiḥ /
asyodbhavādidamaśeṣaviśeṣato 'pi vandyaṃ sadā priyatamaṃ mama sannamāmi // MAnuv_1,1.1 //


NYĀYASUDHĀ:
atra nārāyaṇaṃ sannamāmītyanvayaḥ /
uttamapuruṣaprayogādevāhamiti labhyate /
samiti bhaktayādyatiśayasāhityalakṣaṇāṃ pramāṇasya samyaktāmāha /
tathāvidha eva hi nārāyaṇapraṇāmo bhavatyabhimatasiddheraṅgam /
nikhiletyādīnāṃ tu pramāṇakarmaṇā nārāyaṇena viśeṣaṇatayā sambandhaḥ /
prayojanaṃ ca stutipadānāṃ viśeṣyapraśaṃsaiva /
tatrārthikapunarukteḥ stutitvameva samādhānamavadhātavyam /

*1,47*
$namyatvaprayojakadharmaparatayā vyākhyānam$

athavā /
kuto nārāyaṇasya namyatvam /
tathātve 'pi kṛto 'nyāsu devatāsu satīṣu tasyaiva namanamityatroktamaśeṣaviśeṣato 'pi vandyamiti /
viśiṣṭate vastvebhiriti viśeṣā asādhāraṇadharmā aśeṣāśca te viśeṣāśca /
apirabhivyāptau /
yāvanto vandyatvanimittabhūtā dharmāḥ tebhyo viśeṣebhyo 'pi hetubhyo vandyam /
tathāśeṣādvandyatvena samāśaṅkitātpadmabhavāderjagato viśeṣo 'tiśayo 'śeṣaḥsarvottamatvam /
tato hetoḥ satīṣvanyāsu devatāsu vandyamiti /
etadubhayaṃ kathaṃ nārāyaṇasyetyato 'bhihitaṃ nikhiletyādi /
trividhā hi devatā vandyā bhavati /
viśiṣṭādhikṛteṣyā ceti /
nahi devatāvandanaṃ vyasanitayā kriyate /
kintu vighnavighātādiprayojanāpekṣayā /
viśiṣṭaiva devatā tasyeṣye /
adhikṛtā ca svaviṣayagranthaprabodhādikaṃ sampādayati /
vandanaṃ khalu bhaktayādyupetameva saphalam /
tacceṣyāyāmeva devatāyāmupapadyata iti /
tatra vaiśiṣyayopapādanāya nikhilapūrṇaguṇaikadehaṃ nirdoṣamasyodbhavādidamiti viśeṣaṇatrayam /
nikhilā niḥśeṣāḥ pūrṇāḥ pratyekamapyanavadhikā guṇā ānandādayaḥ /
ekaśabdaḥ kevalārthaḥ /
ta eva deho yasya na punaḥ prākṛtādiriti tathoktaḥ /
niṣkrānto doṣebhyaḥ pāratantryādibhya iti nirdoṣaḥ /
asya pratyakṣādipramāṇasiddhatayā buddhisannihitasya svavyatiriktaprapañcasyodbhava utpattirādirasyetyudbhavādi janmādyaṣṭakaṃ tadyathāsambhavaṃ dadātītyudbhavādidastam /
asyeti sambandhamātre ṣaṣṭhī /
aśeṣaviśeṣato 'pītyetadasyodbhavādidamityanenāpi sambaddhayate /

viyadadhikaraṇādivyutpādyasamastāvāntarabhedasahitodbhavādidamiti /
adhikṛtatvapradarśanāyāpyatamamapyakhilaiḥ suvākyairiti /
apiśabdo vandyatve hetusamuccayārthaḥ /
abhivyāptau vā /
apauruṣeyatvena tanmūlatvena vānāśaṅkitadoṣatvādinā śobhanāni vākyāni vedādīni brahmasūtrādīni ca suvākyāni tairakhilairāpyatamam /
atiśayena pratipādyam /
yadi vyācikhyāsitena brahmamīmāṃsāśāstreṇa tannirṇetavyārthena vedādinā ca pratipādya iti nārāyaṇo vandanīyaḥ /
hanta tarhi tata eva dharmādikaṃ prāṇādikaṃ vā vandanīyaṃ syāt /
na syāt /
tasya nārāyaṇapratipattyaṅgatayā vedādyekadeśapratipādyatvāt /
asya punarananyārthatayākhilavedādivedyatvāt /
tathāvidhameva cādhikṛtamucyata ityāśayavatā'pyatamamityakhilairiti coktam /
iṣṭatvapradaśarnaṃ sadā priyatamaṃ mameti /
atrāpi pūrvavatsadāpadasya tamapaśca prayojanamavadheyam /

$lakṣaṇaparatayā vyākhyānam$

*1,65*

yadvā /
nānirdhāritasvarūpasya praṇāmo yuktaḥ /
na cāntareṇa lakṣaṇaṃ vastunirdhāraṇamityato vibhavādanekāni nārāyaṇasya lakṣaṇānyanenocyante /
tatra nikhiletyanena nikhilaguṇatvaṃ pūrṇaguṇatvaṃ svato guṇaikadehatvaṃ ceti vipakṣābhedena trīṇi lakṣaṇānyuditāni /
nirdoṣamityanenaikam /
āpyatamamityanena vedādimukhyārthatvamakhilavedādyarthatvaṃ ceti dvayam /
asyetyanenāṣyau /
aśeṣetyanena mukhyavandyatvamuktamaśeṣādviśeṣeṇa vandyamiti /
sadetyanena paramapremayogyatvam /
tasyānānubhāvikatvādasambhavamāśaṅkaya sadā mametyuktam /
anyeṣāmapi jñānottarakālamidamānubhāvikaṃ mama tu sadeti /
apiśabdo lakṣaṇasamuccaye /
athavā /
nikhiletyādyuktalakṣaṇopapannatayā nārāyaṇaḥ kena pramāṇena pratipattavya ityataḥ

suvākyairāpyamityuktam /
nanu vedādyekadeśe 'nyathāpyucyate /
na /
tatpratīteraparāmarśapūrvakatvādityāśayenākhilairityuditam /
tarhi dharmādyasiddhiḥ syāt /
tasya pramāṇāntarāgocaratvāt /
maivam /
amukhyayā vṛttyā dharmāderapi vedādivedyatvādityāśayavatā'pyatamamityabhihitam /
apiśabdo vakṣyamāṇapramāṇasamuccayārthaḥ /
sakalajagannimittakāraṇatvādihetubhirapyuktalakṣaṇo nārāyaṇaḥ pratyetavya ityabhipretyoktamasyeti /


$bādhakanirāsaparatayā vyākhyānam$

*1,68*
yadvā nārāyaṇasya dehasadbhāve duḥkhādidoṣānuṣaṅgaḥ /
tadabhāve jñānādiguṇābhāvaḥ /
ubhayathāpi jagajjanmādikāraṇatvāsambhava ityāśaṅkayoktam /
nikhilapūrṇaguṇaikadehaṃ nirdoṣamiti /
dehavattvājjñānādiguṇapūrṇaḥ /
tasyāpi nikhilapūrṇaguṇamātratvena duḥkhādidoṣarahitaśceti /
athavā nāyaṃ nārāyaṇaśabdo ḍitthādiśabda iva bhagavati sāṅgetiko ghaṭādiśabda iva vā rūḍhimātrapravṛttaḥ /
kintu viśiṣṭaguṇānapyācaṣṭa iti


$sakalaśāstrārthaparatayā vyākhyānam$

*1,70*
athavā śrotṛbuddhayanukūlanāya sakalaśāstrārthaṃ saṅkṣepato 'nenācaṣṭe /
viditasaṅkṣepā hi prapañcaṃ jijñāsavo bhavanti /
tatra sadā vandyamiti prathamasūtrārthoktiḥ /
manovṛttestatpravaṇatā hi vandanam /
jijñāsāpi tadviśeṣa eva /
tasya jīvādivyāvṛttaye yadbrahmetyuktaṃ tasyārtho nikhileti /
tadupapādanāya dvitīyasūtre lakṣaṇamabhihitam /
tadāha- asyeti //
tṛtīyasūtreṇa tatra śāstraṃ pramāṇamabhidhāya tasyādhyāyaśeṣeṇa tadviṣayatopapāditā /
tatkathanamāpyatamamiti /
prathamādhyāyārthe śaṅkitadoṣanirāso dvitīye 'bhihitastamāha- nirdoṣamiti //
evaṃ brahmasvarūpe siddhe adhikāriṇastatprasādasādhanopāyabhūtatatsākṣātkārajananāya vairāgyabhaktibhyāmakhilavedārthaśravaṇādi tṛtīya

$gurutvena vyāsasya praṇāmaḥ$

*1,75*

tameva śāstraprabhavaṃ praṇamya jagadgurūṇāṃ gurumañjasaiva /
viśeṣato me paramākhyavidyāvyākhyāṃ karomyanvapi cāhameva // MAnuv_1,1.2 //


NYĀYASUDHĀ:
nārāyaṇapraṇāmasyeva gurupraṇāmasyāpyabhimatasiddhayaṅgatayā kāryārambhe 'vaśyamanuṣṭheyatvāttadācaraṇapuraḥsaraṃ brahmamīmāṃsāśāstravyākhyānaṃ samarthayamānaḥ pratijānīte- tameveti //
taṃ pūrvapraṇataṃ nārāyaṇameva /
anvapi punarapi praṇamya bhaktayādyupetatālakṣaṇena prakarṣeṇa natvāhaṃ paramākhyavidyāyā brahmamīmāṃsāśāstrarūpāyā vyākhyāṃ karomīti sambandhaḥ /
vartamānasāmīpyārdvartamānavyapadeśaḥ /
saṅkṣepato vyākhyānasya prakrāntatvādvā /

*1,78*
nanu praṇatasya punaḥ praṇāmaḥ kimarthaḥ /
nahi praṇāmāvṛttirvighnavighātādiheturityatra niyāmakamasti /
bhāve vā pūrvaśloka eva bahuśaḥ sannamāmīti vaktavyam /
maivam /
gurutvenātra praṇāmācaraṇāt /
kathaṃ nārāyaṇasya gurutvamityata āha- śāstraprabhavamiti //
śāstraśabdena prakṛtatvādbrahmamīmāṃsāśāstraṃ vedādikaṃ cocyate /
prabhavatyutpadyate prathamamupalabhyate vā yasmātsaḥ prabhavaḥ /
yathāsambhavaṃ śāstrasya prabhavaḥ śāstraprabhavastam /
yo hi yacchāstre pravartate tasya tatprabhāvo gururiti prasiddhameva /
prakṛtaśāstrasampradāyapravartakatvācca nārāyaṇasya gurutvamityāha- jagadgurūṇāmiti //
jagata etacchāstrapravaktṛṇāṃ brahmādīnāmañjasā mukhyatayā na tu vayo 'dhikatvādimātreṇa gurum /
asya śāstrasya pravaktāramiti yāvat /
prakārāntareṇa gurutvaṃ nārāyaṇasya samarthayate- viśeṣata iti //
gurumiti vartate /
viśeṣata iti sākṣādupadeṣyṛtvena na tu jagata iva paramparayā /
atra yadi śāstraprabhavamityādyevocyeta tadā pṛthakpraṇāmena devatāyā gurośca pārthakyaśaṅkā syāt /
tadarthaṃ tamevetyuktam /
nacaivaṃ pṛthak praṇāmānupapattiḥ /
nimittadvayasamāveśe naimittikavilopaniyamābhāvāt /
śiṣyaśikṣāyai caitadgranthe niveśanam /
śiṣyāṇāṃ cāsti gurudevatābhedaḥ /
tadapekṣayaiva jagadgurūṇāmityuktam /
anyathā viśeṣato ma ityuktamayuktaṃ syāt /

$vyākhyeyatvasamarthanam$

*1,84*
syādetat /
athāto brahmajijñāsetyādikaṃ granthaṃ vyākhyātumayaṃ devatādipraṇāmaḥ /
nacāyaṃ vyākhyātavyaḥ /
arthavivakṣāpūrvakasyaiva pauruṣeyavākyasya vyākhyātavyatvāt /
nahi mātṛkāmātravyākhyāne prekṣāvānpravartate /
nacāsyārthavivakṣāpūrvakatve mānamasti /
praṇayanamātrasya vyabhicāritvāt /
prekṣāvatpraṇayanasya cāniścayāt /
niścaye vā viṣaharamantrasyeva japādinābhyudayasiddhaye nirmāṇopapatteḥ /
gṛhītasaṅgaterarthapratibhāso hi viṣaharamantre 'pi samānaḥ /
nacārthavivakṣāpūrvakatvamātreṇopādeyatā vyākhyānaṃ yuktam /
vipralambhakādivākyavyākhyānaprasaṅgāt /
kiṃ nāma yāthārthye ca sati /
nacāsya yāthārthye mānamasti /
tadbhāve 'pi tathāvidhavākyāntaraparityāgenāsyaiva vyākhyāne kāraṇaṃ vaktavyamityāśaṅkānirāsāya paramākhyavidyetyuktam /

*1,88*
ayamabhisandhiḥ /
asti tāvadasmingranthe"dve vidye veditavye parā caivāparā ca'; ityādau paravidyākhyā /
atra vidyāśabdenārthavivakṣā yāthārthyaṃ cāsyāvagamyate /
yāthārthyajñānatatsādhanayorvidyāśabdasya yogarūḍhibhyāṃ pravṛttatvāt /
"saṃjñāyāṃ samajaniṣada'; ityatra saṃjñāyāmityanuvṛtteḥ /
paraśabdena ca yāthārthyādvākyāntarādutkarṣaḥ /
tadevamāgamenāsya sarvottamapraṇāmāpyapratītergahanārthatvaccopapannamanyaparityāgenāsyaiva vyākhyānamiti /
tathāpyanyaireva vyākhyātatvānna punaridaṃ vyākhyātavyamityato vyākhyāmityuktam /
viśiṣṭā'khyā vyākhyā /
anena parakṛtānāmapavyākhyānatāmabhipraiti /
tathāca tatratatra pradarśayiṣyati /
tathāpi svapraṇītabhāṣyeṇaiva kṛtavyutpādanamidaṃ śāstramiti kimanena vyutpādanenetyato 'nvapi cetyāha /
caśabdena anuvyākhyāne prayojanasadbhāvaṃ samuccinoti /
tacca vakṣyate /
prayojanasadbhāve bhāṣyadiśā śiṣyā evānuvyākariṣyantītyato 'hamevetyābhihitam /
evaśabdenānyeṣāmasāmarthyaṃ sūcayati /


$āgamena śāstraprāmāṇyam$

*1,96*

prādurbhūto harirvyāso viriñcabhavapūrvakaiḥ /
arthitaḥ paravidyākhyaṃ cakre śāstramanuttamam // MAnuv_1,1.3 //



*1,97*
NYĀYASUDHĀ:
yaduktaṃ nārāyaṇo 'sya śāstrasya prabhava iti tadayuktam /
vyāsopajñatāprasiddhivirodhāt /
naca nārāyaṇa eva vyāsaḥ /
jananavirodhāt /
kṛtakṛtyasya prayojanābhāvena śāstrapraṇayanāsambhavācca /
yaccāsya śrautyā paravidyākhyayā sarvottamaprāmāṇyasiddhiriti tadapyayuktam /
paraśabdasyānekārthatvena vidyāśabdasya cārthavivakṣāvirahiṇyapi mantre prayogadarśanena paravidyākhyāyāḥ sarvottamaprāmāṇyāniścāyakatvāt /
kiñceyaṃ paravidyākhyaitadviṣayetyatrāpi na niyāmakamastītyata āha- prādurbhūta iti //
atra kṛtakṛtyo 'pi harirātmakṛpāspadairviriñcabhavapūrvakairamarairarthito vyāsaḥ prādurbhūto na tu jāto granthamimaṃ cakra ityanena nārāyaṇasya śāstraprabhavatve 'nupapattiḥ parihṛtā /
dṛśyante hi kevalaṃ kṛpāpāravaśyena paropakārāya pravartamānāḥ sutarāṃ tairarthitāḥ /
ata eva paraprayojanamapyātmagāmīva manyamānasya bhagavataḥ śāstrapraṇayanamiti jñāpayitumātmanepadaprayogaḥ /
atra ca nārāyaṇādviniṣpannamityādyāgamaḥ pramāṇam /
paravidyākhyayā asya sarvottamaprāmāṇyasiddhiṃ vyutpādayituṃ paravidyākhyamityanūdyānuttamaṃ śāstramiti vyākhyātam /
nāstyuttamaṃ śāstramasmādityanuttamam /
śiṣyate yathāsthitaṃ pratipādyate tattvamaneneti śāstram /

*1,100*
idamuktaṃ bhavati /
"dve vidye veditavye parā caivāparā ca'; iti vidyādvayamuddiśya tatrāparetyādinā sāṅgānvedānaparavidyātvenoktavā"atha parā yayā tadakṣaramadhigamyate'; iti paravidyā pradarśitā /
sā tāvadvedādiśāstraprakaraṇātparamākṣarādhigatikaraṇatvaliṅgācca śāstrameva bhavitumarhati anyathā sakṛduktavidyāśabdasyānekārthatvakalpanāprasaṅgācca /
śāstraṃ cāpramāṇaṃ ceti vipratiṣiddham /
tasya ca paratvaṃ

nāmanyanna sambhavatītyanuttamatvameva /
tadapi sannidhānāt pramāṇatvenaiva /
śabdāntarasamabhivyāhāravaśena sāmānyaśabdasya viśeṣātharsya kalpanīyatvāt /
tadyathā paramadhārmika ityabhihite paramatvaṃ dharmeṇeti jñāyate /
taccānuttamaṃ śāstramidameva vivakṣitam /
nirṇetavyārthānāmṛgādipadopalakṣitānāmaśeṣaśāstrāṇāmaparavidyātvenoktatvāt /
anyasya aprasaṅgātparatvāsambhavācca /
sambhavati tvasya paratvamanugrāhakatvāt /
etenopaniṣadaḥ paravidyeti vyākhyānamiti parāstam /
ṛgādigrahaṇena tāsāmapi gṛhītatvāt /
brāhmaṇaparivrājakanyāyaśca agatikā gatiḥ /
tajjanyaṃ jñānaṃ paravidyetyapi na yuktam /
adhigatikaraṇatvānupapatteḥ /
anekārthatākalpanāpatteśca /
ato 'nayā paravidyākhyayāsya śāstrasya sarvottamaprāmāṇyasādhanamupapannamiti /


$vidyāśāstraśabdayoḥ samānārthatvam$

*1,105*
yadyapi vidyāśāstraśabdau śiṣyācāryavyāpārānubandhinau tathāpyubhayānugatatattvajñānakaraṇatvamātramupādāya dvayoraikārthyamuktamityavagantavyam /
"ṛgādyā aparā vidyā yadā viṣṇorna vācakāḥ /
tā eva paramā vidyā yadā viṣṇostu vācakāḥ'; iti bhagavatpādīyaṃ vyākhyānamapyetamevārthaṃ sūcayati /
brahmamīmāṃsāśāstravyutpāditanyāyānupakṛtā hi vedādayo viṣṇoravācakāstadukṛtāśca tasya vācakā bhavantīti /
tathāpi kevalasya na paravidyātvaṃ labhyata iti cet /
mā lābhi /
vedādītikartavyatārūpasyāsya pṛthak prāmāṇyānabhyupagamāt /


$prāmāṇyamātre anumānam$

*1,107*

gururgurūṇāṃ prabhavaḥ śāstrāṇāṃ bādarāyaṇaḥ /
yatastaduditaṃ mānamajādibhyastadarthataḥ // MAnuv_1,1.4 //



NYĀYASUDHĀ:
evaṃ tāvadāgamenāsya śāstrasyānuttamaṃ prāmāṇyaṃ prasādhyādhunānumānato 'pi tat siṣādhayiṣurādau tāvatprāmāṇyamātre anumānaṃ vaktumāha- gururiti //
yato yatkāraṇaṃ bādarāyaṇo gurūṇāṃ jagatastattvopadeśakānāṃ brahmādīnāṃ gururupadeṣyā /
yataśca śāstrāṇāṃ vedānāṃ bhāratādīnāṃ ca yathāsambhavaṃ prabhavo gurūṇāmaśeṣārthapratipādakānāṃ savistarāṇāṃ vedādiśāstrāṇāṃ gururmukhyaprabhavo na tu sampradāyamātrapravartaka iti vā /
yataścājādibhyaḥ śrotṛbhyasteṣāmartho mokṣastadarthaḥ tasmai tadarthataḥ /
taduditaṃ tena bādarāyaṇenopadiṣyamidaṃ śāstramato mānaṃ bhavitumarhati /

*1,114*

$hetūnāṃ sākṣātsādhyanirdeśaḥ$

atra gururgurūṇāmityādihetūnāṃ vaktṛśrotṛprasaṅgānāmānukūlyānyeva sākṣātsādhyāni mānasīti tu paramasādhyanirdeśa iti jñātavyam /
tathā hi /
vivakṣitārthatattvajñānaṃ karaṇapāṭavaṃ vivakṣā ceti trayaṃ vakturānukūlyaṃ nāma /
tattvajñānayogyatā vaktṛprītiviṣayatā ceti dvayaṃ śrotuḥ /
śrotṛprayojanoddeśaḥ prasaṅgasya /
tatra gurūṇāṃ gururiti vakturbādarāyaṇasya vivakṣitārthatattvajñānasādhane hetuḥ /
yo hi yasya tattvopadeṣyā sa tato 'dhikatattvajñānavānupalabdhaḥ /
ayaṃ ca sarvajñakalpānāṃ brahmādīnāṃ tattvopadeṣyā brahmarudrādideveṣvityādyāgamādavagataḥ /
ataḥ savarjño bhavitumarhatīti /
gurūṇāṃ śāstrāṇāṃ guruḥ prabhava ityanenāpi tattvajñānaṃ karaṇapāṭavaṃ ca sādhyate /
yo hi yāvadatharpratipādakasyāgamasya prabhavaḥ sa tāvantamarthaṃ tattvato jānannavagataḥ /
ayaṃ cāśeṣārthapratipādakasyāgamasya prabhavo 'nuktaṃ pañcabhirvedairutsannānbhagavānvedānityādivacanādavagataḥ /
tato bhavitavyamanena sarvajñena /
yaśca bahorāgamasya prabhavaḥ so 'sati nimittāntare paṭukaraṇo dṛṣṭaḥ /
ayaṃ cāparasya vedādeḥ prabhavaḥ kathamapaṭukaraṇo bhavediti /
taduditamiti vacanena kāryeṇa vakturvivakṣā kāraṇabhūtopapāditā /
gurūṇāmiti śrotṛṇāṃ tattvajñānayogyatopapādane hetuḥ /
nahi svayaṃ tattvajñānāyogyaḥ pareṣāṃ tattvopadeṣyā dṛṣṭaḥ /
ajādibhya iti vaktṛpremāspadatvopapādanam /
brahmādayo hi parameśvarapremaviṣayāḥ suprasiddhāḥ /
tadarthata iti prasaṅgānukūlyopapādanam /
atra sarvatrākāraṇakāryotvattyādiprasaṅgo vipakṣe bādhakastarkaḥ unneyaḥ /


*1,117*

$kiṃ madhye sādhyāntarādhyāhārakalpanayā$

nanvatra gururgurūṇāmityādīnāṃ śāstraprāmāṇyena yathāśruta eva sādhyasādhanabhāvo vyākhyāyatām /
kiṃ madhye sādhyāntarādhyāhārakalpanayā /
yadyapi yathāśrutānāmeṣāṃ vyadhikaraṇatā /
tathāpi taduditamiti vacanādvibhaktivipariṇāmena ekādhikaraṇatā bhaviṣyati /


*1,120*

$hetūṇām avyabhicaritatvam$

yadyapi caite pratyekaṃ bauddhāgamādau mānatāṃ vyabhicaranti /
tathāpi militānāṃ hetutāstu /
bhāratādyaśeṣasacchāstraprabhavapraṇītatvāṃśasya sapakṣāpraveśitatvenāsādhāraṇyaṃ syāditi cenna /
teṣveva hetuvṛttisambhavāt /
tatprāmāṇyasya mahājanaparigrahādinā niścitatvāt /
evaṃ tarhi bhāratādipraṇayanaviśiṣṭena

teṣāmapraṇītatvādbādarāyaṇena brahmādīnprati tanmokṣārtamupadiṣṭatvamātraṃ hetuḥ syāditi cedbāḍham /
tāvanmātrasyaiva vyabhicārābhāvāt /
tathā sati gururgurūṇāṃ prabhavaḥ śāstrāṇāmiti vyarthamāpadyata iti cenna /
tasya hetuśarīrāpraveśino 'pi dṛṣṭāntopadarśanādinā sārthakyopapatteriti /


*1,125*

$sādhyāntarādhyāhārasamarthanam$

satyam /
tathāpi naitadevaṃ vijñātuṃ śakyam /
tathā satyuttaravākye vaktrādyānukūlyasya sādhyasambandhavyutpādanamasaṅgataṃ syāt /
tadanumānāntaraṃ bhaviṣyatīti cenna /
tathātve prāmāṇyaṃ trividhama


*1,129*

$upādyudbhāvam asaṃgatam$

vaktṛśrotṛprasaktīnāṃ yadāptiranukūlatā /
āptavākyatayā tena śrutimūlatayā tathā // MAnuv_1,1.5 //
yuktimūlatayā caiva prāmāṇyaṃ trividhaṃ mahat /
dṛśyate brahmasūtrāṇāmekadhānyatra sarvaśaḥ // MAnuv_1,1.6 //



NYĀYASUDHĀ:
nanu tarhyanenedamuditaṃ bhavati /
etacchāstraṃ pramāṇamanukūlavaktrādimattvādbhāratādivat /
vaktrādyānukūlyaṃ coktahetusiddhamiti /
etadanupapannam /
āptavākyatāyāstatropādhitvāt /
naca pratyakṣādau satyapi prāmāṇye nāstyāptavākyatvamiti sādhyāvyāpakatvānnāyamupādhiriti vācyam /

vākyatvāvacchinnasādhyavyāpakatvenopādhitvopapatteḥ /
tathāpyapauruṣeye vede tadabhāvādanupādhitvamiti cenna /
vedāpauruṣeyatvasyāsambhavāt /
saṃmatatve vā sādhanāvacchinne pauruṣeyavākyatvāvacchinne vā sādhye 'syopādhitvopapatteriti /
maivam /
abhiprāyānavagamāt /
nahi vayaṃ vaktrādyānukūlyena śāstraprāmāṇyaṃ sākṣātsādhayitumudyatāḥ /
yenātropādhyudbhāvanaṃ saṅgaccheta /
api tarhyanukūlavaktrādimattvasyāptavākyatayā vyāptatvāttena tāṃ prasādhya tayā prāmāṇyaṃ śāstrasya sādhyata ityāśayavānāha- vaktṛśrotṛprasaktīnāmiti //
yadyatra vākye vaktṛśrotṛprasaktīnāmanukūlatā tatrāptiḥ /
yadvaktrādyānukūlyayopetaṃ tadāptavākyamiti yāvat /
yata evaṃ vyāptiryataścāsya śāstrasyāstyanukūlavaktrādimattvam /
tena siddhayā'ptavākyatayā mānamidaṃ śāstramiti pūrveṇa sambandhaḥ /

*1,132*

$ko 'yam āptaḥ$

etaduktaṃ bhavati /
vimatamāptavākyamanukūlena vaktrānukūlān śrotṛnprati tadīyahitasādhanabodhāyopadiṣṭatvātsampratipannavat /
vimataṃ pramāṇamāptavākyatvātsampratipannatvāditi /
vakturānukūlyābhāvājjainādyanāptavākyam /
śrotrānukūlyavirahādbauddhādi /
prasaṅgānukūlatāvaidhuryāt narmādi /
nanu ko 'yamāpto nāma yadvākyatvaṃ sādhyate /
yathādṛṣṭārthavādīti cenna /
bhrāntidṛṣṭārthavādinyapi prasaṅgāt /
pramāṇadṛṣṭeti viśeṣaṇe 'pi pramāṇadṛṣṭasya pramādādinānyathākathake api prasaṅgāt /
pramāṇena yathā dṛṣṭaṃ tathā vādīti cenna /
ekadeśe tathābhūtavāditve 'pyaṃśāntare atathābhūtatvādinyapi prasaṅgāt /
yāvatpramāṇadṛṣṭaṃ tāvato vakteti cenna /
prāyeṇātathābhūtatvādeva lakṣyāṇāṃ tadavyāpteḥ /
nahi kenāpi yāvatpramāṇapramitaṃ tāvadabhidhīyate /
yāvatpramāṇadṛṣṭaṃ tāvata eva vakteti cenna /
ajñātasandigdhānuvādavākyaprayokturanāptatvaprasaṅgāt /
bhīmāgrajasya api kadāciccāṭuvāditvasambhavenānāptatvāpatteśca /
nirdoṣa āpta iti cenna /
āptānāmapi kvacidrāgādidoṣasambhavāt /
yatra viṣaye nirdoṣastatrāpta iti cenna /
yattacchabdayorviśeṣaviṣayatvenāsādhāraṇyādavyāpteriti /

*1,140*

$āptisvarūpanirūpaṇam$

maivam /
vivakṣitāthartattvajñānamavipralipsā vivakṣā karaṇapāṭavaṃ cetīyamāptiḥ /
tadvānāpta ityaṅgīkārāt /
āptatvābhimate 'pi kadācididaṃ nāstīti cenmā bhūt /
tadāsāvanāpta ityaṅgīkārāt /
kālādibhedenāvirodhāt /
evaṃ sati yo yatraivambhūtaḥ sa tatrāpta ityuktaṃ syāditi cedastu ko doṣaḥ /
yattacchabdārthayorananugama iti cet /
ko 'yamananugamo nāma kiṃ sārvatrikavyavahārānaupāyikatvamutaikasyānekavṛttitvābhāvaḥ /
nādyaḥ /
yo yasya sutaḥ sa tadīyaṃ dhanaṃ arhatītyādau sārvatrikavyavahārahetutopalambhāt /
na dvitīyaḥ /
adoṣatvāt /
yathā cānanugatasyāpi nāvyāptiḥ sārvatrikavyavahārahetutā ca tathā sāmānyaparīkṣāyāṃ vakṣyāmaḥ /

*1,145*

$āpteḥ lakṣaṇāntaram$

etena nirdoṣaḥ pramitasyaiva vakteti lakṣaṇadvayamapi samāhitaṃ veditavyam /
anuvādasya vādaviṣayatvena tatprayokturapyāptatvāvirodhāt /
evaṃca vakturānukūlyamāptyekadeśa eva /
vipralipsā ca śrotṛprasaṅgānukūlataikanibandhanā tadabhāve nivartata iti vaktrādyānukūlyavattāyā āptavākyatayā susthaḥ pratibandhaḥ /
nanvāptavākyatā svakapolakalpiteṣu mālatīmādhavādiṣu prāmāṇyaṃ vyabhicarati /
nahi nāṭakādiprabandhaṃ viracayannapi kadāciduktalakṣaṇopapanno na bhavati bhavabhūtiriti cenna /
yo yatraivambhūta ityanenaivoktottaratvāt /
āptimūlavākyasyāptavākyatayā vivakṣitatvācca /
abodhakaṃ viparītabodhakaṃ vā vākyamapramāṇamityucyate /

tatrābodhakaṃ vakturapaṭukāraṇatayā bhavati /
viparītabodhakaṃ ca viparītajñānādinetyāptipūrvakavākyatvasya prāmāṇyena pratibandhasiddhiḥ /
anyathā kāraṇena vinā kāryotpattiprasaṅgāditi /

*1,148*

$madhye kiṃ āptavākyatāsādhanam$

nanu cānukūlavaktrādimattayā prāmāṇyasādhanamevātra vyākhyāyatām /
kimāptavākyatāsādhanaṃ madhye vyākhyāyate /
vyāptipakṣadharmatayoratulyatvāt /
nahi yadyadvayāpakasya vyāpakaṃ tattasyāvyāpakamiti sambhavati /
anukūlavaktrādimattayā āptavākyatāsādhane vaktrānukūlyasyāptyekadeśatvena sādhyāviśiṣṭatā ca syāt /
vaktṛśrotṛprasaktīnāmiti vākyaṃ tu śaṅkitasya upādheḥ sādhanavyāpakatāpradarśanārthaṃ bhaviṣyati /
maivam /
āptavākyatayā tenetyuttaravākyavaiyarthyaprasaṅgāt /
upādheḥ sādhanavyāpakatāyā vaktṛśrotṛprasaktīnāmityanenaivopapāditatvāt /
nahi upādhiṃ dūṣayatā sādhanavyāpakatāṃ vyutpādya sādhanenopādheḥ pakṣe sādhanaṃ vidhāya tena sādhyaṃ sādhanīyamiti kuladharmaḥ /

*1,152*

upādheḥ sādhanābhedaṃ pradarśya tena sādhyaṃ sādhyata iti cenna /
āptervaktṛmātradharmasya sādhanābhedānupapatteḥ /
sādhyāviśiṣṭatā tu nāstyeva /
vaktrādīnāmānukūlyena vakturāptisādhane khalvaṃśataḥ sā syāt /
anukūlavaktrādimattayā āptavākyatā sādhyata iti coktam /
tathāpi sādhyasādhanayorāptyekadeśānupraveśo 'stīti cet /
satyam /
tathāpi viśiṣṭabhedena adoṣatvāt /
anyathā yo dhūmavānasāvagnimāniti vyāpyavyāpakabhāvo 'pi na syāt /
viśeṣyāṃśasyobhayatrānupraveśāt /
kṛtakatvānityatvayoḥsattānupraveśe 'pi parairvyāpyavyāpakabhāvasya aṅgīkṛtatvācca /
yadā tu nirdoṣaḥ pramitasyaiva vaktā āpta ityāśritaṃ tadā sādhyaviśiṣṭatāyāḥ śaṅkaiva nāsti /

*1,156*

$bhāṣyakṛtaḥ paramparāśrayaṇe nimittam$

granthakṛtāpi kasmādiyaṃ paramparā'śriteti cenna /
vaktrādyānukūlyena prāmāṇyaṃ sādhayatāpyantato 'syārthasyāśrayaṇīyatvāt /
anyathāstu vaktrādyānukūlyaṃ vakturvipralipsāmūlatvenāprāmāṇyaṃ ca bhavatvityāśaṅkāyāḥ ko nivārayitā /
yadyapi prāmāṇyaṃ svata eveti bādarāyaṇīyaṃ matam /
yadvakṣyati"na vilakṣaṇatvāt'; iti /
jaiminirapi"tatprāmāṇyaṃ bādarāyaṇasya anapekṣatvāt'; iti /
tathāpyaprāmāṇyaśaṅkānirāsārtho 'yaṃ prayatna ityavirodhaḥ /

*1,159*

$yacchrutisaṃvādiyaccayuktisaṃvāditatpramāṇam$

evaṃ vijātīyasaṃvādenāsya śāstrasya prāmāṇyamupapādya tadanuttamatāsiddhaye sajātīyadvayasaṃvādamapyāha- śrutīti //
tathācaśabdau samuccayārthau /
mānamityasyānukarṣaṇārthau vā /
yathā āptavākyatayā tathā śrutimūlatayāpītyupamārtho vā tathāśabdaḥ /
yadyapi śrutiyuktimūlaśabdau śrutiyuktibhyāmatharmupalabhya racitasya vācakau /
tathāpyatra sāmānārthatāsāmyena gaupyā vṛttyā śrutiyuktisaṃvāditārthau vyākhyeyau /
bhagavato bādarāyaṇasya svataḥ sarvajñatvena mukhyārthāsambhavāt /
yadi ca śrutiyuktisaṃvādityevākṣyattadā yādṛcchikasaṃvāditāpi vyajñāsyata /
sā mā vijñāyīti gauṇaprayogaḥ /
evaṃ hi prayoge 'ṅgāṅgibhāvo 'pyadhiko vijñāyate /
saca pakṣadharmatopapādako bhaviṣyati /
tataścāyamarthaḥ /
yacchrutisaṃvādi tatpramāṇam /
yathā manvādivākyam /
śrutisaṃvādi cedaṃ śāstram /
tadarthavicāraparatvāt /
visaṃvāde tadanupapatteḥ /
tacca

"punastasyārthavittaye'; ityādyāgamasiddham /
yacca yuktisaṃvādi tatpramāṇam /
yathā dhūmavantaṃ parvatamuddiśya parvato 'yamagnimānityuktaṃ vākyam /
yuktisaṃvādi cedam /
mīmāṃsārūpatvāt /
mīmāṃsāyāśca yuktayanusandhānātmakatvāt /
tasmātpramāṇam /
anyathā śruteryukteścāprāmāṇyaprasaṅgaḥ /
ardhavaiśasāsambhavāditi /

*1,163*

$śārīrakaḥ paramātmaiva$

kimato yaddevamityata āha- eva prāmāṇyamiti //
evaśabdo brahmasūtrāṇāṃ ityanena sambaddhayate /
trividhamiti kriyāviśeṣaṇam /
brahma vedastadarthaḥ parabrahma vā tasya sūtrāṇi brahmasūtrāṇi /
sakalavedārthabhūtasya parabrahmaṇo viṣṇoḥ svarūpanirṇayārthāni sūtrāṇīti yāvat /
sūtraśabdārthaścālpākṣaramityādyāgamādavagantavyaḥ /
etenaitacchāstravācinaḥ śārīrakaśabdasya śarīrameva śarīrakaṃ tatra bhavaḥ śārīrako jīvaḥ /
tamadhikṛtya kṛto 'yaṃ granthaḥ śārīraka iti vyākhyānaṃ nirastaṃ bhavati /
brahmasūtraśabdārthena viruddhatvāt /
tvaṃpadābhidheyasya tatpadābhidheyabrahmarūpatā mīmāṃseti vyākhyānādavirodha iti cenna /
asambhavāt /
nahi janmādisūtrāṇi abhedaparāṇi /
pratyuta tannirāsaparāṇīti vakṣyate /
ataḥ śārīrakaḥ paramātmaiva /
yathoktam /
"śarīrau tāvubhau

jñeyau jīvaśceśvarasaṃjñitaḥ'; iti /
tasya sakalagurapūrṇatvādimīmāṃsaiva śārīrakamīmāṃsā /
tathā coktaṃ purāṇe"sarvadoṣavihīnatvam'; ityādi /

*1,167*

$brahmasūtrāṇām eva trividhaṃ prāmāṇyam$

yata evaṃ brahmasūtrāṇāṃ prāmāṇyaṃ trividhaṃ dṛśyate /
āptavākyatvādipramāṇatrayeṇa dṛśyata iti yāvat /
atastanmahadanuttamaṃ mantavyam /
āptavākyatrayādiliṅgatrayāvasitaṃ prāmāṇyaṃ anyatrāpi cetsyāttadā kathameṣāṃ tadanuttamamityato brahmasūtrāṇāmevetyuktam /
tatkathamityata āha- ekadheti //
sarvaśa iti vacanādekadhetyupalakṣaṇam /
tathā hi /
kvacidekadhā /
yathā'ptimūlatayā laukikaviṣaye pitṛvākye /
śrutisaṃvādena dharmādiviṣaye prativādyudīritavacane /
tadukta eva pavarto 'gnimāniti vākye yuktisaṃvādena /
kvacit dvedhā /
yathā'ptiśrutibhyāṃ manvādivākye /
āptiyuktibhyāṃ parvato 'gnimānityādau pitṛvākye /
śrutiyuktibhyāmīśvaraḥ sarvajña iti prativādyudīritavacasīti /
jaiminyādivākye tredhāpyastīti cet /
satyam /
yathā brahmasūtreṣu na tathā /
niravadhikaṃ hi tatrāptyādikam /
etadarthamapi mahadityetattrividhamityanenāpi yojanīyam /
nanu pramāṇaikatvānekatvayoḥ prameyatādavasthyāt kathametat /
ittham /
nahi pramāṇamātraṃ niḥśaṅkapravṛttāvupayujyate /
kiṃ nāma pramāṇatayā pramitameva /
tacca yāvadyāvadadhikaṃ pramīyate tattadanusāriṇīmaviśaṅkāṃ kṣiprapravṛttiṃ prasūta ityanubhavasiddham /
tataḥ prāmāṇyameva svakāryātiśayavaśenātiśayavaducyate /
evaṃ viṣayaprayojanātiśayavaśenāpyatiśayo draṣṭavyaḥ /

*1,171*

$prāmāṇyoktisamarthanam$

ato naitādṛśaṃ kiñcit pramāṇatamamiṣyate /
svayaṃ kṛtāpi tadvayākhyā kriyate spaṣṭatārthataḥ // MAnuv_1,1.7 //



NYĀYASUDHĀ:
tadevaṃ śrutyanumānābhyāmidameva śāstraṃ pramāṇatamaṃ nānyadetādṛśamastītyupasaṃharati- ata iti //
iṣyate prāmāṇikairiti śeṣaḥ /
tathā cānyaparihāreṇāsyaiva vyākhyānaṃ yuktamiti hṛdayam /
nanu bhārataṃ sarvaśāstreṣūttamamucyate /
satyam /
vicāryeṣu śāstreṣu tadityavirodhaḥ /
nanu cāsya śāstrasyārambhaṇīyatvaṃ sūtrakāra eva prathamasūtre samarthayate /
tadvayākhyānenaiva sarvaṃ sampadyate /
kimanena /
prathamasūtra eva kathaṃ pravṛttiriti cet /
prathamabhāṣye 'pi katham /
sandehātpravṛttasya punaruktapramāṇairnirṇaya iti cet /
samaṃ prathamasūtre 'pi /
maivam /
viṣayādisampādanenaiva tat /
naca tāvatā'rambhaṇīyatvam /
prāmāṇye hi sati kākadantaparīkṣāgranthavailakṣaṇyārthaṃ viṣayādivyutpādanamupayujyate /
ataḥ sūtrākṣiptamevedaṃ śiṣyāṇāṃ buddhiśuddhaye bhāṣyakṛtoktamiti /

*1,176*

$spaṣṭārthaḥ$

tathāpi nedaṃ vyākhyātavyaṃ vyākhyātatvādityatrānvapi ceti yat prayojanāntaraṃ astīti sūcitaṃ tadvivaraṇārthamāha- svayamiti //
yadyapi teṣāṃ brahmasūtrāṇāṃ vyākhyā svayaṃ mayaiva bhāṣye kṛtā tathāpi punaratra spaṣṭataivārthaḥ prayojanaṃ yasya spaṣṭatārthaḥ /
tasmai spaṣṭatārthataḥ /
bhāṣye aspaṣṭīkṛtamarthaṃ spaṣṭīkartuṃ kriyate /
spaṣṭīkaraṇaṃ cānekavidham /
kvacidanuktāṃśasyoktiḥ /
kvāpyatisaṅkṣiptasya vistaraṇam /
kvacidativistṛtatayā buddhayanārūḍhasya saṅkṣepaḥ /
kvāpi vikṣiptasya ekīkaraṇam /
kutrāpyuktasyopapādanam /
kvacidapavyākhyānanirāsena dṛḍhīkaraṇamityādi tatratatra draṣṭavyam /
nanvekatraiva sarvaṃ vaktavyaṃ kiṃ prasthānabhedena /
maivam /
yataḥ saṅkṣepavistarābhyāmuktaṃ śrotṛṇāṃ sugrahaṃ saprayojanaṃ ca bhavati /
yathoktam /
"saṅkṣepavistarābhyāṃ tu kathayanti manīṣiṇaḥ /
bahuvārasmṛtestasya phalabāhulyakāraṇāt'; iti /
tatra bhāṣyādyapadyārtho atra ślokatrayeṇa vivṛtaḥ /
tathā hi /
sarvaguṇodīrṇatoktayā prāptā guṇaguṇibhedaśaṅkā nikhiletyādinā nirākṛtā /
jñeyatvagamyatvayoritarasādhāraṇyātkathaṃ viśeṣaṇatvamityāśaṅkā āpyatamamityanena parihṛtā /
apiśabdo viśeṣaṇāntarasamuccayārthaḥ /
tadvivaraṇamasyetyādi /
śāstraprabhavaṃ ityādibhirbahubhiḥ prakārairyadgurutvopapādanaṃ tena gurūṃśceti bahuvacanāntaṃ padaṃ vivṛtam /
gurudevatayoḥ bhede 'pipadenāruciḥ sūcitā /
tadvivṛtistameveti /
sampraśabdābhyāṃ natveti viśeṣitam /
nirupapadasūtragrahaṇena yadbrahmasūtrāṇāṃ sarvottamaprāmāṇyaṃ sūcitaṃ tadupapādanaṃ paramākhyeti /
yaddvāpara ityadibhāṣyaṃ tadasaṅgatam /
sūtrārthavacanaṃ pratijñāya tadutpattikramakathanasyopayogādarśanāt /
maivam /
yasmādāptimūlatvādiyuktayāpi brahmasūtrāṇāṃ sarvottamaṃ prāmāṇyaṃ samarthayituṃ etaditi darśayati gururgurūṇāmityādineti /

*1,179*

$maṅgalavādaḥ$

tathāpi nedaṃ śāstraṃ vyākartavyaṃ maṅgalācaraṇarahitatvāt /
maṅgalācaraṇapuraḥsarāṇi khalu karmāṇi nirantarāyaṃ parisamāpyante pracīyante ca /
nacākṛtamaṅgalācaraṇānāmapi kāryaparisamāptyādidarśanātkṛtamaṅgalācaraṇānāmapi tadabhāvopalambhānna taddhetutvamasyeti sāmpratam /
tathā sati kārīryāderapi vṛṣṭayādihetutvābhāvāpatteḥ /

syādetadevam /
yadi kārīryādevavṛṣṭayādihetutvaṃ niṣpramāṇakaṃ syānna caivam /
śrutiniścite tu sādhyasādhanabhāve tadabhāve 'pi bhāvo 'nekakāraṇakatvasya kalpako bhavati /
darśapūrṇamāsābhyāmiva traivarṇikaparicaryādināpir svargaprāpteḥ /
bhāve 'pyabhāvastu kartṛkaraṇādivaiguṇyanimitto bhavati /
nahi sāmagrīvaikalyena sādhyaṃ vyabhicaran heturahetuḥ syāt /
kartrādisādguṇye vā prabalapratibandhakasadbhāvaḥ kalpyate /
nahi pratibaddhaṃ kāryaṃ ajanayat kāraṇamakāraṇaṃ bhavati /
vahnerapi sphoṭaṃ pratyakāraṇatvaprasaṅgāt /
nacaivaṃ sāmagrīvaiguṇyaśaṅkayāḥ sarvatra saulabhyena sakalapravṛttivilayāpātāditi /
samametatsakalaṃ prakṛte 'pi /

*1,183*

maṅgalācaraṇasyāvighnaparisamāptyādihetutvasyāpi avigītaśiṣyācārānumitaśrutisiddhatvāt /
na tāvatprekṣāvatpravṛttirviphalā sambhāvinī /
nāpi prayojanāntarārthā /
dṛṣṭaparityāgādṛṣṭakalpanāprasaṅgāt /
kāryamāripsuḥ khalu tatsamāptyādikaṃ kāmayata ityanubhavasiddham /
naca phalāntarānusandhāne pramāṇamasti /
nacaiteṣāmimaṃ sādhyasādhanabhāvapratītibhrāntiḥ /
tathā satyavigānānupapatteḥ /
naca pratyakṣāderatrāvakāśa iti śrutireva śiṣyācāramūlaṃ kalpyate /
naca vighnahetusadbhāvāniścayādidamananuṣṭheyam /
tatsandehe 'pyanuṣṭhānasya"pākṣiko 'pi doṣaḥ parihatarvyaḥ'; iti nyāyaprāptatvāt /
naca bhagavataḥ sūtrakārasya vighnā eva na santīti tatparihārārthānanuṣṭhānaṃ na doṣāyeti yuktam /
śiṣyārthamapi kartavyatvāt /
yato maṅgalācaraṇapuraḥsarāṇi śāstrāṇi vīryavanti bhavantyāyuṣmatpuruṣakāṇi ca /
anyathā bhāratādāvapi na kuryāt /
etena sūtrakṛtā kṛtameva maṅgalācaraṇam /
kiṃ nāma granthādau na niveśitamityapi nirastam /
granthe niveśanasyāpi śiṣyācāraprāptatvāt /
śiṣyārthatvācca /
ata evānyatkimapi vighnavighātādyarthamanuṣṭhitaṃ sūtrakāreṇeti nirastam /
atrocyate /
kartavyameva kāryārambhe maṅgalācaraṇam /
kṛtaṃ ca bhagavatā sūtrakāreṇa /
niveśitaṃ ca granthādau /
yadayamoṅkārāthaśabdāvāditaḥ kṛtavān /
tayormāṅgalikatvāt /
yathoktam /
"oṃkāraścāthaśabdaśca dvāvetau brahmaṇaḥ purā /
kaṇṭhaṃ bhitvā viniryātau tasmānmāṅgalikāvubhau'; iti /

*1,192*

$athaśabdo maṅgalārthaḥ$

tatra tārāthamūlatvaṃ sarvaśaśastrasya ceṣyate /
sarvatrānugatatvena pṛthagoṅkriyate 'khilaiḥ // MAnuv_1,1.8 //



NYĀYASUDHĀ:
nanvetadanupapannam /
tathā satyetayorvighnavighātādihetutvena samastaśāstrāṅgatayā prathamasūtrāvayavatvābhāvaprasaṅgāt /
tathātve ca prathamasūtraṃ nyūnamāpadyeta /
adhikāryādipratipādakasya anyasyābhāvāt /
tatpratipādanasya cāvaśyakatvāt /
anyathādhikāriviṣayavaidhuryeṇa śāstrasya anārambhaṇīyatvaśaṅkā na nirākṛtā syādityanarthakaṃ sūtramāpadyetetyata āha- tatreti //
taranti anena aniṣyanicayamityoṅkārastāraḥ /
tāraścāthaśca tayormūlatvaṃ krameṇāditvam /
ādau prayuktau anena aniṣyanicayamityoṅkārastāraḥ /
tāraścāthaśca tayormūlatvaṃ krameṇoditvam /
ādau prayuktau oṅkārāthaśabdāviti yāvat /
tatra prathamasūtre 'vayavatayā sarvaśāstrasya cāṅgatayā ceṣyate 'ṅgīkriyate sūtrakṛteti śeṣaḥ /
etaduktaṃ bhavati /
prathamasūtre 'dhikāryādipratipādanāyopāttāvoṅkārāthaśabdau śaṅkhavīṇāveṇudhvanivat śrutito māṅgalikatvātkṛtsnaśāstrasyānantarāyaparisamāptyādikaṃ kurvate /
anyārthānīyamānapūrṇakalaśadarśanavaditi /
tārāthāvityetāvatā pūrṇe yanmūlatvamityāha tatsūtrakārāṅgīkāraliṅgasūcanam /
yatparyāyāntaraṃ vihāyānayoreva kramāntaraṃ vihāyādāvevopādānaṃ tena jānīmo jñāpakatayā'disūtrasya kārakatayā samastaśāstrasya copayogitvenaitau sūtrakṛtā vivakṣitāviti /
nacaitadyādṛcchikam /
sakalasūtrakārairevameva prayuktatvāt /
nacānekeṣāṃ prekṣāvatāṃ yadṛcchayaikavidhā pravṛttirupalabdheti /
anenāthaśabdo maṅgalārtha ityādibhāṣyaṃ vivṛtaṃ bhavati /

*1,200*

$bhāmatīvivaraṇamatavimarśaḥ$

atra yatpareṣāṃ dūṣaṇaṃ"maṅgalasya vākyārthe samanvayābhāvāt'; iti /
"tathā hi /
padārtha eva hi vākyārthe samanvīyate /
sa ca vācyo vā lakṣyo vā /
na ceha maṅgalamathaśabdasya vācyaṃ lakṣyaṃ vā /
kintu mṛdaṅgadhvanivadathaśabdasya kāryam /
naca kāryajñāpyayorvākyārthe samanvayaḥ śābde vyavahāre dṛṣṭaḥ'; /
"astu vā maṅgalasya padārthatvam /
tathāpi na vākyārthe samanvayaḥ /
tathāhi /
na tāvanmaṅgalaṃ brahmajijñāsāyāḥ kartṛkarmakaraṇabhāvena vākyārthe 'nveti /
kartrādyanyatamabhāve pramāṇābhāvāt /
kārakāntarāṇāṃ vidyamānatvācca /
nāpi sāmānādhikaraṇyena anvayaḥ /
jijñāsā maṅgalamiti praśaṃsāparatayā arthavādatvaprasaṅgāt'; iti /
tadetenāpāstaṃ bhavati /
asmābhirapyānantaryābhidheyo 'thaśabdaḥ śrutyā maṅgalaprayojana ityaṅgīkārāt /
nanvatra sūtrādāvoṅkāra eva na vidyate /
tatkathamucyate tārāthamūlatvati /
yadyapi śiṣyairadhyetṛbhiḥ

uccāryamāṇo 'dhyakṣasiddhastathāpi nāyaṃ sūtrāvayavaḥ /
lakṣaṇāntarābhāve satyasaṃhitatayā sampāṭhe akhilaiḥ paṭhyamānatvāt /
vedādhyayanopakrame adhyetṛbhiruccāryamāṇoṅkāravat /
anyathāthaśabdavatsaṃhitatayā nirdiśyeta /
naca dṛṣṭāntaḥ sādhyavikalaḥ /
adhyayanopakramavirativaicitṛyeṇa tattatsthānaparityāgenānyānyasthāne 'khilaiḥ paṭhyamānasya vedavākyānavayavatāyāḥ suprasiddhatvāt /
anyathādhyayanopakramavirativaicitṛye 'pi oṃ iti brahmetyādivanniyatasthānatayā pāṭhaprasaṅgāt /
pakṣasapakṣayorādāvuccāraṇaṃ tu prāṅmukhatvādivadadhyayananiyamāntargatamadhyetṛbhiranuṣṭhīyata ityastu /
evaṃcāyamoṅkāraḥ sūtrakṛtā maṅgalārthatayā sūtrādāvupanibaddha ityanupapannamityata āha- sarvatra iti //
akhilaiḥ sūtrapāṭhakaiḥ yatpṛthagasaṃhitatayoṅkriyate tatsarvatra sūtreṣvanugatatvenābhilaṣitena nimittenopapadyate /

*1,208*

$oṃkāraḥ sūtrāvayavaḥ$

etaduktaṃ bhavati /
sarvāṇi hi sūtrāṇi pratyekamanekavedavākyavicāraparatvādavāntarabrahmavidyāḥ /
"sravatyanoṅkṛtaṃ brahma parastācca viśīryate'; iti śrautārthavādasāmarthyātsarvāsvapi brahmavidyāsvādyantayoroṅkārasyohaḥ kartavya iti gamyate /
na cohyamānaṃ vākyātpṛthagiti śakyate vaktum /
mantreṣvapyūhyamānasyāmantrāvayavatvaprasaṅgāt /
tataśca patisūtramādyantayoruccāraṇe gauravaṃ syādityādāvevoṅkāro 'dhikṛtatvenoccāryate /
tasya saṃhitatayā nirdeśe prathamasūtrāvayava evāyaṃ vijñāyeta /
tanmā vijñāyīti śiṣyaiḥ pṛthagoṅkriyate /
naca vyākhyānato 'pyadhikāro jñāyata iti vyarthaṃ pṛthakkaraṇamiti vācyam /
antaraṅgajñāpakābhāva eva bahiraṅgasyānveṣaṇīyatvāditi /
tadanenāsaṃhitatayā nirdeśe nimittāntaraṃ vadatā hetoranyathāsiddhiruktā bhavati /

*1,218*

nanu ca śrautārthavādabalenādyantayoroṅkārasyoho vā prāṅmukhatvādivadbahirbhūtasyaiva uccāraṇaṃ vā vidheyatvena kalpyamiti sandihyate /
satyam /
sandehe 'pi tayā praṇāḍyānumānasya sandigdhānyathāsiddhayāpyābhāsatvameva /
vakṣyamāṇanyāyenoṅkārārthasya prathamasūtravākyārthe samanvayena niścayopapattau bādhitaviṣayaṃ cānumānamiti /
athavā dṛṣṭāntadūṣaṇamanena kriyate /
tathāhi /
akhilairvedapāṭhakaiḥ pṛthagrūpāntareṇa sthānavyatyāsena yadoṅkriyate taduktanyāyenādāvuccāraṇenaiva labdhena sarvatrānugatatvena kāraṇenaivopapadyata ityanena dṛṣṭānte sādhakasya hetoranyathāsiddhiruktā /
tathāca dṛṣṭāntasya sādhyavikalateti /
evamanumāne niraste nirapavādenādāvuccāraṇenoṅkārasya prathamasūtrāvayavatāsiddhāvuktamupapannam /
tadevaṃ siddhe śāstravyākhyeyatve prekṣāvatpravṛttiviṣayasyaiva ārambhaṇīyatvātprayojanābhidheyasambandhavatyeva ca prekṣāvatāṃ pravṛtterārambhaṇīyatāsiddhaye prekṣāvataḥ pravartayituṃ prayojanādyabhisambandhaṃ pratipādayataḥ prathamasūtrasya vyākhyāmotatvavācītyādinā ārabhate /

*1,225*

$prayojanādyabhidhānaṃ sārthakam$

nanu brahmajñānasya mokṣahetutā yadi śāstrapravṛtteḥ prāgeva pramāṇāntarasiddhā vyarthaṃ tadā tadabhidhānaṃ śāstre /
pramāṇāntarasiddhe kvacidupadeśānapekṣaṇāt /
athehaiva tanniścayastadā pravṛttau prayojanādiniścayo niścite ca prayojanādau pravṛttirityanyonyāśrayatvam /
atha prathamasūtrāttanniścayaḥ /
tatraiva

kathaṃ pravṛttiḥ /
tadarthaṃ ca prayojanāntarābhidhāne 'navasthā /
evameva tatra pravṛttāvuttaratrāpi tathātvaprasaṅgādanarthakaṃ sūtre prayojanādyabhidhānamiti /
ucyate /
trividhā hi puṃsāṃ cittavṛttiḥ /
anubhava icchā prayatnaśca /
tatra sādhanagocarāvicchāprayatnau pravṛttiriti ucyete /
na tvanubhavo nāpi phalagocarecchā /
yena tayorapi prayojananiścayāpekṣā syāt /
nahi upekṣaṇīyaṃ niṣprayojanamiti nānubhūyate /
nāpi sukhaṃ prayojanāntararahitamiti neṣyate /
naca mumukṣuṇā anapekṣite svarge yāgādikaṃ tatsādhanatayā nānubhūyate /
puruṣātharsādhane tu icchālakṣaṇā prayatnalakṣaṇā vā pravṛttistathā na svarasasiddhā /
nahi kaścitkṣutprahāṇādikamananusandhāya bhoktumicchati prayatate vā /
tasmādyo yatra pravartanīyaḥ sa tatprayojanādikaṃ darśayitvaiva iti sārthakaṃ sūtre prayojanādyabhidhānam /

*1,236*

$ādimasūtrasya śāstrāntarbhāvaḥ$

uktaṃ ca prayojanādikaṃ śrotā kataṃ śraddadhītāśraddadhānaśca kathaṃ pravarteteti punaravaśiṣyate /
tatraike samādhānamāhuḥ /
avagatasūtrakārāptabhāvastāvattadvacanādeva śraddhāsyati /
yadyapi āptatvāvadhāraṇe prayojanādyanabhidhāne 'pi tatsāmānyaniścayo bhavatyeva prayojanādimadidaṃ śāstraṃ āptoktatvāditi /
tathāpi nāsau pravṛttyaṅgam /
nahi prayojanādimadityeva pravartate /
kiṃ nāmāsmadabhimataprayojanādimaditi /
saca prayojanādiviśeṣo vacanādevāvasīyata iti sārthakaṃ tadabhidhānam /
āptatvāniścaye 'pyarthasandehādeva kṛṣṭādāviva pravṛttyupapattiḥ /
nanu sandehaḥ prayojanādyavacane 'pi sādhakabādhakapramāṇābhāve sati sulabha eva /
viśeṣasmṛtiśca

tadarthitvaviśeṣādbhaviṣyati /
maivam /
yo hi yadvacanātpravartate sa tadvacanādeva viśeṣasmṛtimapekṣate /
natu svātantryeṇa /
nahi rogārto mamedaṃ roganivṛttisādhanaṃ na veti yatra tatrocchṛṅkhalaḥ svayaṃ utprekṣya pravartate /
kiṃ nāmānavadhṛtāptabhāvasyāpi vaidyasyaiva vacanāt /
anyathā svayaṃ prayojanābhidhānamanadhigacchannanarthamapyāśaṅketa /
kiṃ niṣprayojanamidaṃ kākadantaparīkṣāgranthavadutāśakyasādhanaprayojanaṃ mṛtiharahimamahīdharottarasānusiddhasañjīvanīkathanavat /
uta madanabhimataprayojanamāryāvartavāsinaṃ prati dākṣiṇātyasya mātulakanyāpariṇayanaprakāropadeśavat /
athavābhimatasyāpi prayojanasya satyapi laghīyasyupāyāntare garīyānayamupāyaḥ /
pipāsuṃ prati gīrvāṇataraṅgiṇīsamīpakūpakhananopadeśavadityādi /
etāsu cānarthasambhāvanāsu na pravarteta /
naca prayojanādyabhidhāne 'pyetāsāmavakāśaḥ /
lokavyavahārocchedaprasaṅgāt /
nahi kaścidvaidyavacanādāvevamāśaṅkaya nivartate /
tasmādupapannamubhayathāpi prayojanādyabhidhānamiti /
tadetadanupapannam /
tathā hi /
yadi tāvadāptavākyatayā sūtramidaṃ prayojanāderniścāyakaṃ syāttadā'gamatayā nyāyasūtratvahāniḥ /
kiñcāptatvaṃ sūtrakṛto yena vedādinā pramāṇenāvagantavyaṃ tenaiva prayojanādyabhisambandho 'pi śāstrasyāvagamyata iti vyarthaṃ tadabhidhānamāpadyeta /
āptatvāniścaye 'pyarthasandehāt pravṛttiriti cātisthavīyaḥ /
nahi kaścitprayojanādisandehe 'timahāyāsasādhye pravartate prāguktānarthaparamparāśca kathaṃ na śaṅketa /
tasmānnedaṃ prayojanādyupadeśamātraṃ kintu śrautasya prayojanādeḥ nyeyenopapādanārthamityeva parihāraḥ /
āptatvaṃ tu nyāyasyopodbalakamātramiti bhāṣyakārīyaṃ tadvyutpādanamapi nānarthakam /
ata evāsya sūtrasya na śāstrabahirbhāvaḥ /
adhyayanavidhyādivadasyāpyata evārambhaṇīyatvasiddhernānavasthādidoṣo 'pīti /

*1,244*

$kaḥ punar asya sūtrasya prasaṅgaḥ$

kaḥ punarasya sūtrasya prasaṅgaḥ /
ucyate /
prāripsitatayā hi buddhisannihitaṃ śāstraṃ sūtrakārasya /
tatra saṃśayaḥ kimidamārambhaṇīyaṃ na veti /
upalabhyante khalūbhayavidhānyapi vākyāni /
vākyaṃ cedam /
naca viśeṣo dṛśyate /
yenānyatarapakṣaniścayaḥ syāt /
nanu kasyāyaṃ saṃśayaḥ /
na tāvatsūtrakārasya /
avagataviśeṣatvāt /
anyathā nirṇāyakasūtrapraṇayanānupapatteḥ /
nāpi parasya /
pareṇādyāpi śāstrasyānupalabdhatvāt /
anupalabdhe ca samānadharmadarśanādyayogena saṃśayotpādānupapatteḥ /
maivam /
yadīdaṃ śāstraṃ pareṇopalabhyeta tadoktasandehakāraṇopapattau prayojanārthitvena viśeṣasmṛtimataivaṃ sandihyeteti sūtrakṛta eva parakīyasambhāvitasaṃśayāharaṇopapatteḥ /

*1,248*

$jijñāsāyāḥ kartavyatvacintanam$

nanvidaṃ yuktayanusandhānātmakavicāramīmāṃsāmananāparanāmakajijñāsāṅgabhūtanyāyanibandhanaṃ jijñāsāyāḥ katarvyatāyāmārambhaṇīyaṃ bhaviṣyati /
nahi vicāraḥ kartavyaḥ taddvārabhūtanyāyanibandhanaṃ ca nārambhaṇīyamiti sambhavati /
niḥsādhanasya vicārasyaivānutthānāt /
anyathā tu neti jijñāsaiva vicāraṇīyā /
satyam /
etacchāstravyutpādanīyanyāyakaraṇikāyāṃ jijñāsāyāṃ ubhayavidhavyāpāradarśanādviśeṣādarśanācca saṃśayaḥ kiṃ kartavyā na veti /
nanu ca tadvijijñāsasva iti jijñāsāyāḥ śrutivihitatvāt kathaṃ viśeṣādarśanam /
maivam /
vinā vicāreṇa śrutyarthasya ādyāpyanirṇītatvena saṃśayāspadatvāt /
tatra tāvajjijñāsā na kartavyeti prāptam /
kutaḥ /
viṣayaprayojanasambandhādhikārilakṣaṇānubandhavidhuratvāt /
kartavyatā khalu viṣayādimattayā vyāptā /
kṛṣṭādikaṃ hi sati viṣayabhūte bhūmyādau prayojane ca sasyādhigamādāvadhikāriṇi ca kṛṣīvalādau kartavyamupalabdham /
sā ca vyāpikā vyāvartamāneto vyāpyāmapi kartavyatāṃ vyāvartayatīti pratibandhasiddhiḥ /
viṣayaśūnyatvāddhi samanaskendriyasannikṛṣṭasya sphītālokamadhyavartino ghaṭasya na jijñāsā kriyate /
prayojanavikalatvātkhalu sandigdhamapi vāyasadaśanādikaṃ na jijñāsyate /
sambandhavaidhuryāddhi saprayojanaṃ saviṣayamapi śabdajñānamarthayamāno na vaidyake pravartate /
adhikāravirahācca na mumukṣorvātsyāyane pravṛttiḥ /

*1,256*

$na anātmaviṣayeyaṃ jijñāsā$

viṣayādivaidhuryamevātra kathamiti cedittham /
na tāvadanātmaviṣayeyaṃ jijñāsā /
tasya tṛṇādilakṣaṇasya pratyakṣādinaiva niścitatvāt /
sandigdhaścārtho nyāyaviṣayo bhavati /
yathoktam /
"avijñātatattve 'rthe kāraṇopapattitastattvajñānārthamūhastarkaḥ'; iti /
niṣpāditakriye ca karmaṇyaviśeṣādhāyinaḥ sādhanasya sādhananyāyātipātaḥ /
nāpyasau jijñāsitaḥ kasmaicana prayojanāya kalpate /
evaṃvidhe cādhikārī dūrotsāritaḥ /
yato 'rthī samartho vidvānadhikriyate /
nacaitādṛśe 'rthe 'rthitā sambhavati /
dharmādilakṣaṇastvanātmā śāstrāntarādinaiva nirṇītaḥ /
ātmā ca

śarīrendriyādisaṅghātavyatirikto nāstyeva /
śarīrādikaṃ ca yathāyathaṃ pratyakṣādinaiva niścitam /
nanvātmā śarīrādivyatirikto 'hamityasandigdhāviparyastasākṣātpratītyaiva niścīyata iti cet /
evaṃ tarhi tata eva na jijñāsyaḥ /
ata evānāditastadīyatattvajñāne vidyamāne 'pi iṣyāniṣyaprāptiparihārayoradarśanānnāsau jijñāsitaḥ kasyacitprayojanasyeṣye /

*1,272*

$na svātmaparātmaparamātmaviṣayeyaṃ jijñāsā$

nanvayaṃ kartā bhoktā doṣasaṃsargī cāhaṃpratyaye prakāśate /
tadviparītastu śrutipratipāditaḥ pratipattavyo 'to jijñāseti cet /
evaṃ tarhi jaradgavādivākyavatpāvakaśaityānumānavacca pratītivirodhena śrutijijñāsayorābhāsatāpātaḥ /
ata eva na parātmā jijñāsyaḥ /
tasya prāṇādiliṅgairavagatatvāt /
saiva jijñāseti cenna /
tasyā laukikapravedanīyatvena śāstrāvyutpādanīyatvāt /
na khalu bālakaḥ stanapāneṣyasādhanatvānumāne śāstravyutpādanamapekṣate /
yatkvacicchāstre 'pi laukikapravedanīyārthavyutpādanamanuvādo 'sau na punaḥ sa eva pradhānavyāpāraḥ /
īśvaraviṣayā jijñāsā bhaviṣyatīti cenna /
tasyaivābhāvāt /
na caivamīśvarādipadānāmānarthakyenāpadatvaprasaṅga iti vācyam /
teṣāṃ kathañcijjīvaviṣayatopapatteḥ /
so 'pi hi svaśarīrendriyādīnāmīṣye /
pratītārthatvopapattāvapratītārthatvakalpanāyāṃ gauravaprasaṅgāt /
jīvasya cāhamiti svaprakāśatayā svaprakāśajñānāśrayatayā mānasapratyakṣavedyatayā vā siddhatvena na jijñāsāviṣayatvamityuktam /

*1,276*

$na ceśvaraviṣayā jijñāsā$

kiñceśvaraḥ pramito na vā /
nobhayathāpi jijñāsā sambhavati /
neti pakṣe anugrāhyapramāṇābhāvena jijñāsāyāstarkatvavyāghātāt /
kāraṇopapattita iti hi uktam /
pramākaraṇasya pramāṇasyopapattiranugrahastatkaraṇenetyarthaḥ /
naca buddhāvanārūḍhaṃ śakyaṃ jijñāsitum /
pramitatve tu niścitatvādeva /
nacaivaṃ sakalatarkānupapattiprasaṅgena vyāghātaḥ /
sāmānyataḥ pratītau viśeṣe tadavakāśāt /
na cātra tathātvaṃ paśyāmaḥ /
kiñceśvare pramāṇaṃ bhavanna tāvatpratyakṣam /
tasyāpātatastadabhāvāvedakatvāt /
nāpyanumānam /
tatpratibaddhaliṅgābhāvāt /
āgamastu kāryaniṣṭho na niṣpannasvarūpamīśvaraṃ śaknotyavagamayitum /
na cānyatpramāṇamasti yanmīmāṃsayā anugṛhyeta /
kiñcāgamo 'pi bhavanveda eva vaktavyaḥ /
anyasyānāśaṅkanīyatvātpāratantryācca /
vedasya pauruṣeyatvāpauruṣeyatvayoḥ kāraṇābhāvena prāmāṇyameva durlabham /
svataḥ prāmāṇyāṅgīkāre tu vedaviruddhānāmapi śākyādivacasāṃ tathātvāpātena punarvedāpramāṇyatādavasthyam /
kiñca śabdasyaiva prāmāṇyaṃ durghaṭamarthasaṃsparśaśūnyatvāt /
vākyārthapratyāyanaprakārānirūpaṇācca /
kutastadviśeṣasya vedasya /

*1,282*

$prayojanābhāvānnajijñāsākartavyā$

prayojanaṃ ceśvarajijñāsayā abhyudayo vā syāt mokṣo vā /
nādyaḥ /
tasya dharmādilaghūpāyasādhyasya śāstrāntaraprayojanatvāt /
na dvitīyaḥ /
tasyāpyapāma somamityādyāgamena laghūpāyāntarasādhyatāvagamāt /
nacaikasyaiva karmaṇo 'bhyudayaniḥśreyasahetutvaṃ viruddham /
phalābhisandhyādibhāvābhāvābhyāṃ viśeṣopapatteḥ /
jijñāsā ca mokṣasādhanaṃ bhavantī kiṃ sākṣāduta jñānadvāreṇa /
nādyaḥ /
dṛṣṭādṛṣṭatyāgakalpanāprasaṅgāt /
na dvitīyaḥ /
karmaṇā jñānamātanotītyāgamena jñānasya laghūpāyāntarasādhyatādhyavasāyāt /
jñānasyāpi sākṣānmokṣahetutvābhyupagame 'dṛṣṭakalpanaiva /
na ceśvaraprasādadvārā /
jñānasya prasādahetutāyāḥ kvāpyadṛṣṭatvāt /
"tatkarma haritoṣaṃ yat'; ityādinā tatprasādasya karmādyalpopāyasādhyatāpratīteśca /
kiñcāyamātmāvidyākalpito bandhastadvidyayaiva nivṛttimarhati /
śuktikāvidyākalpitaṃ rajatamiva śuktividyayā /
tatkuto bandhanivṛttilakṣaṇe mokṣe parameśvaraprasādasyopayogaḥ /
kutastarāṃ tajjñānasya kutastamāṃ ca tajjijñāsāyāḥ /
atha parāmārtha evāyaṃ bandhastarhi na jñānena nivarteta /
naca satyasyānāderātmasvarūpamātrānubandhino bandhasyātmasvarūpasyeva kenāpi nivṛttiryuktā /
api ca muktasya śarīrendriyaviṣayādisaṃsarge muktatvavyāghātaḥ /
duḥkhādiprasaṅgaśca /
kāraṇasāmagrīsadbhāvāt /
tathācābhyudayatulyatayoktadoṣaḥ /
śarīrādyabhāve ca tatsādhyasukhābhāvena kasyāpi tatrārthitānupapatteranadhikārikaṃ śāstramāpadyeta /
ko hi svasthātmā sahasā sukhatatsādhane hātumutsahate /
tadevaṃ viṣayādyanubandhavidhuratvānna jijñāsā kartavyā /
tadvidhayo 'pi na pramāṇam /
śāstraṃ cedamanārambhaṇīyamiti prāpte sūtrayāmāsa bhagavānācāryaḥ- oṃ athāto brahmajijñāseti //

*1,288*

// oṃ oṃ athāto brahmajijñāsā oṃ //

athāto brahmajijñāsā | BBs_1,1.1 |

otatvavācī hyoṅkāro vaktayasau tadguṇotatām // MAnuv_1,1.9ab //

NYĀYASUDHĀ:
$īśvara eva śāstrasya viṣayaḥ$

yattāvaduktaṃ viṣayābhāvānna jijñāsā kartavyeti tadanupapannam /
anātmajīvātmanorviṣayatvānupapattāvapīśvarasya tadupapatteḥ /
atra yaduktaṃ jīvavyatirikta īśvara eva nāstīti tatparihārāya sūtrakṛtoṅkārabrahmaśabdau prayuktau /
tenāyamarthaḥ sūcitaḥ /
"oṃ ityetadakṣaramudgīthamupāsīta',"tadvijijñāsasva tadbrahma'; ityādiśrutāvoṅkārabrahmaśabdau jijñāsye vastuni śrūyete /
tābhyāṃ ca tatsakalajīvajaḍātmakātprapañcādvilakṣaṇamavagamyata iti /
tadayuktamivābhāti /
oṃ ādipadasya alaukikārthe 'navagatasaṅgatitvāt /
nahi padaṃ cakṣurādivadapratīta evārthe pratītiṃ janayati yenāpūrvamarthaṃ padaprayogādeva pratīmaḥ /
svargāpūrvadevatādyartho 'pi na padaprayogādeva siddhaḥ /
kintu sannihitānekavākyārthasāmarthyāllabhyata ityata āha bhāṣyakāraḥ- otatvavācīti //

*1,291*

$guṇapūrṇataiva oṃkārasyārthaḥ$

hiśabdo hetvarthe /
oṃkārastāvadotatvasya gatatvasya praviṣṭatvasya vā vācakaḥ /
gatyādyarthasyāvateḥ khalu rūpametat,"avateṣyilopaśca'; iti sūtrāt /
"oṃ iti punaḥ kasya vaktā'; iti praśnapūrvakaṃ"avatirnāmāyaṃ dhāturgatikarmā praveśanakarmā ca'; ityanyatrāpyevameva niruktatvāt /
tathāca yadyasau karmāṇi tadā karturyadi vā kartari tadā karmaṇo 'pekṣāyāmupapadādyabhāve 'pi yogyatayā śrutyantarādibalādvāsāvoṅkārastasya jijñāsasya guṇairānandādyanantakalyāṇaguṇairguṇānvotatāṃ vakti /
pakṣadvaye 'pyanantānavadyakalyāṇaguṇapūrṇataivoṅkārasyārthaḥ /
brahmaśabdasyāpi sa evārthaḥ /
bṛhatervṛddhayarthasya khalvedadrūpam /
tathā ca pūrvavadyogyatayā "atha kasmāducyate brahmeti bṛhanto hyasmin guṇāḥ'; ityādiśrutyantarabalādvā guṇānāṃ sambandhaḥ /

*1,299*

$yaugikaśabdānām avayavasaṃgatigrahaṇāpekṣā āvaśyakī$

etaduktaṃ bhavati /
yaugikā hi śabdā nāvaśyamarthapratyāyane saṅgatigrahaṇamapekṣante /
kiṃ nāma nigamaniruktavyākaraṇabalenāvayavārthāvagame sati tatsaṃsargasambhāvanāyāṃ prasiddhamanyathāpūrvamevārthamavagamayanti /
vākyarūpatvātteṣām /
yathā'ha"śrotriyaṃśchando 'dhīte'"vākyārthe padaprayogaḥ'; iti /
naca vākyaṃ saṅgatigrahaṇāpekṣamarthamabodhayati /
adhigatārthatvaprasaṅgādaśakyatvācca /

*1,305*

$oṃkārabrahmaśabdayoḥ na abhedo 'rthaḥ$

tadetāvoṅkārabrahmaśabdāvapi yaugiko jijñāsyamanantaguṇaparipūrṇaṃ pratipādayantau jīvajaḍayostadayogāttadvayatiriktameva kiñcidgramayataḥ taccāviditatvātsambhavati jijñāsāviṣayaḥ /
naca tatrāpi guṇapūrṇatā viruddhā /
prāk pratīternirāśrayasya virodhipratyayasyānutthānāt /
pratītyā

caivameva siddhatvāditi /
yatpunarakāravācyena tatpadārthenokāravācyasya tvaṃpadārthasyābhedo makāreṇocyate brahmaśabdena ca sakalastvātmakatvalakṣaṇapūrṇatābhidhīyata iti vyākhyānam /
tadaprāmāṇikaṃ pramāṇaviruddhaṃ ca /
yattvāpterādimattvādvetyādyoṅkārasya nityaśuddhabuddhamuktasvabhāvaṃ sarvajñaṃ sarvaśaktisamanvitamityādi brahmaśabdasya vyākhyānam tajjīvādivyatiriktavastusādhanāvirodhīti sphuṭamevetyāśayavatā na vyākhyānāntaraṃ dūṣitamanumataṃ ca /

*1,307*

$guṇotatetirūpaḥ sādhuḥ$

nanu guṇotatāmiti katham /
vṛddhirecīti bhavitavyam /
maivam /
omāṅgośca iti caśabdenānyatrāpi pararūpatvānuśāsanāt /
athavā ūyate rūpametat /
nanvasau tantusantāne paṭhyate /
anekārthatvāddhātūnāmityadoṣaḥ /
kathaṃ tarhyetatvavācīti guṇaḥ /
tatrāvatirūpāṅgīkārāt /
vaicitṛyaṃ tu dhātudvayajatvasūcanārtham /
athavā'kāropasargapūrvako 'sāvityadoṣaḥ /

*1,319*

sa eva brahmaśabdārtho nārāyaṇapadoditaḥ // MAnuv_1,1.9cd //

NYĀYASUDHĀ:
$nārāyaṇapadasyāpi guṇapūrṇataivārthaḥ$

astu voṅkārabrahmaśabdābhyāṃ jīvajaḍātiriktasya jijñāsyasya siddhiḥ /
tathāpi īśvarasya kimāyātamityata āha- nārāyaṇeti //
sa evetyanuvartate /
nahi nāmni vipratipattirityāśayaḥ /
athavā sūtrakāroktāvoṅkārabrahmaśabdāvupalakṣaṇamātram /
"nārāyaṇaṃ mahājñeyam'; ityādiśrutau jijñāsye nārāyaṇaśabdo 'pi śrūyate /
nārāyaṇapadoditaścārthaḥ sa eva yo guṇapūrṇatvākhyaḥ /
ato nārāyaṇaśabdenāpi jijñāsyaṃ jīvādivyatiriktaṃ siddhayatītyanenocyate /
etadapyupalakṣaṇam /
ātmānanteśvarādiśabdā api jñātavyāḥ /
teṣāmapi"ātmānameva lokamupāsīta'; ityādau jijñāsye śravaṇāt /
guṇapūrṇatvābhidhāyitvācca /
na cālaukikārthakalpane gauravaprasaṅgādvaraṃ kathañcideṣāṃ śabdānāṃ jīvādiviṣayāṅgīkaraṇamiti vācyam /
yaugikaśabdaprayogānyathānupapatteruktatvena kalpanābhāvāt /
anyathā vākyādapyalaukikātharpratyayo na syāt /
laukikātha eva kathañcidarthānugamasya vaktuṃ śakyatvāt /
kiñca kvacinmukhyārtha eva śabdo 'nupapattyā

kvacidamukhyārtho 'nugamyate /
na punaramukhyārtha eva /
tathāca śrautaṃ brahmādiśabdaṃ jīvādiviṣayamaṅgīkurvāṇenāpi niravagrahapūrṇatāyuktaṃ kiñcidabhidheyaṃ mukhyamaṅgīkaraṇīyameva /
tataścānena kiṃ kṛtaṃ syāt /
jīva evaite mukhyārthāstadanupalabdhistvavidyāvaraṇanimitteti cenna /
yato 'trācāryaḥ svayameva prativakṣyatīti /

*1,322*

sa eva bhargaśabdārtho vyāhṛtīnāṃ ca bhūmataḥ /
bhāvanāccaiva sutvācca so 'yaṃ puruṣa ityapi // MAnuv_1,1.10 //


NYĀYASUDHĀ:
$īśvaraḥ vedena pramitaḥ$

yadatroktamīśvaraḥ pramito na veti /
tatra pramita ityuttaram /
tatpakṣadoṣaśca parihariṣyate /
tathāca śāstrasya viṣayasambandhaḥ samāhitā bhavati /
yatpunaratroktaṃ kena pramāṇeneti /
tatra vedeneti vadāmaḥ /
vedasyeśvaraviṣayatā kuta ityato 'pyoṅkāraḥ sūtrakṛtā brahmaṇi prayuktaḥ /
tatkathamasyārthasyopapādakamityāśaṅkayedamatrākūtaṃ sūtrakārasyetyāha- vyāhṛtīnāṃ ceti //
sa evārtha iti sambandhaḥ /
oṃkārastāvadbhagavata īśvarasya vācakaḥ /
"omiti brahma'; ityādi śruteḥ /
ataḥ sa eva vyāhṛtīnāṃ ca bhūrādīnāmartha iti gamyate"praṇavārthā vyāhṛtayaḥ'; ityādyāgamena tisṛṇāṃ vyāhṛtīnāṃ varṇatrayātmakoṅkāravyākhyānatayāvagatatvāt /
vyākhyānavyākhyeyayoścaikaviṣayatā suprasiddheti /
evakāro vyāhṛtīnāmagnivāyusūryadevatākatvaprasiddhayā tatpratipādakatvabhramaṃ nivārayati /
agnyādīnāmadhidevatātvenāpi prasiddhayupapatteḥ /
anyathoktavyākhyānavyākhyeyabhāvānupapattiprasaṅgaḥ /
kena nimittena vyāhṛtīnāṃ ca sa evārtha ityata āha- bhūmata iti //
bhūmā pūrṇatvaṃ tato bhūḥ /
bhavaterbahutvārthasya kvipi rūpametat /
bhāvanājjagata utpādanādbhuvaḥ /
bhavaterevāntarṇītapyarthasya kapratyaye rūpam /
sutvātsukhatvātsvaḥ /
svaśabdo hi sukhavācī prasiddhaḥ /
cakārau nimittāntarasamuccaye /
yathoktam /
"pūrṇo bhūtivaro 'nantasukho yadvayāhṛtīritaḥ'; iti /
etaireva nimittairvyāhṛtīnāmartho na punarlokatrayātmakatvena /
tasya pramāṇaviruddhatvāt /
"bhūriti vā ayaṃ lokaḥ'; ityādiśrutirapi lokatrayāntargatabhagavadviṣayaivetyevaśabdārthaḥ /

*1,327*

$gāyatryarthaḥ nārāyaṇa eva$

kimato na hi vyāhṛtaya eva veda iti cet /
vyāhṛtyarthatayā tāvatparameśvarasya gāyatrīpratipādyatāvagamyate /
tripadāyā gāyatṛyā vyāhṛtitrayavyākhyānatvasyāgamasiddhatvāt /
nanu gāyatṛyāṃ yo bhargo no 'smākaṃ dhiyaḥ pracodayātprerayettasya saviturdevasya tadvareṇyaṃ rūpaṃ dhīmahi cintayāma iti bharganāmakaḥ savitā pratipādyo dṛśyate /
tatkathaṃ bhagavatparatvamityata āha- sa eva bhargaśabdārtha iti //
bharaṇagamanayogāditi śeṣaḥ /
upalakṣaṇaṃ caitat /
jagatprasavahetutvātsavitetyapi draṣṭavyam /
natu sūryaḥ /
tathātve gāyatṛyā vyāhṛtyarthatvānupapatteḥ /
"dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ'; ityādyāgamavirodhāccetyevārthaḥ /
astu gāyatṛyartho nārāyaṇaḥ kimetāvatāpi /
gāyatṛyarthatvātpuruṣasūktārtho 'pi sa eveti siddhayati /
vargatrayātmakasya tasya tripādagāyatrīvyākhyānatvena"tadbhedaḥ pauruṣaṃ sūktam'; ityādyāgamasiddhatvāt /
nanu puruṣasūkte puruṣasya paśorhiraṇyagarbhasya vā pratipādanātkathaṃ nārāyaṇaḥ pratipādyata ityata āha- so 'yamiti //
pūrṇatvādineti śeṣaḥ /
tathāca śrutiḥ /
"sa vā ayaṃ puruṣaḥ sarvāsu pūrṣṛpuriṣayo nainena kiñcanānāvṛtaṃ nainena kiñcanāsaṃvṛtam'; iti /
anyathoktayuktivirodhaḥ /
vakṣyate caitat /
siddhe ca puruṣasūktārthatve viṣṇoḥ kiṃ syāt /
sarvavedārthatvameva siddham /

*1,331*

sa eva sarvavedārtho jijñāsyo 'yaṃ vidhīyate // MAnuv_1,1.11ab //


NYĀYASUDHĀ:
$sa sarvā vāk sākṣāt oṃkāravyākhyānam$

"vedāḥ puruṣasūktagāḥ'; ityāgamena sarvavedānāṃ puruṣasūktārthatayāvagatatvādityāha- sa eveti //
evaśabdaḥ kāryādivyāvṛttyarthaḥ /
"sarve vedā yatpadamāmananti'; ityādiśrutisiddhamapi bhagavataḥ sarvavedārthatvaṃ nyāyenopapādayitumayaṃ prayatnaḥ sūtrakārasya /
syādetat /
īśvaraḥ savarvedārthastadvayākhyeyoṅkārārthatvāt /
yo yadvayākhyeyārthaḥ sa tadartho yathā sampratipanna iti vā sarvo veda īśvaraparastatparoṅkāravyākhyānatvāditi vā sākṣādevānumānaṃ kiṃ na vyākhyāyate /
"tadyathā sarvāṇi parṇāni śaṅkunā santṛṇṇānyevamoṅkāreṇaiva sarvā vāk santṛṇṇā'; ityādiśrutyā hetvarthasamarthanaṃ bhaviṣyati kimanena paramparāvyākhyānena /
satyam /
tathāpi vākyāntarabalena na sarvā vāgoṅkāravyākhyānaṃ sākṣātkiṃ nāmoktaprakāreṇa paramparayaiveti jñāpayitumitthaṃ vyākhyānamityadoṣaḥ /
nanu ceśvare pramāṇaṃ pṛṣṭavata oṃkārabrahmaśabdāveva kasmānnoktau kiṃ vedānumānena /
naca padasyāpramāṇateti vācyam /
yaugikapadaprāmāṇyasya uktatvāt /
maivam /
mīmāṃsānugrāhyapramāṇasya pṛṣṭatvāt /
na coṅkārādimātraṃ tathā vivakṣitam /
kiṃ nāma samasto veda eveti /
kimato yadyevamīśvaraḥ sarvavedārtha iti cet /
viṣayasambandhasambhavājjijñāsāyāḥ kartavyatā śāstrasya cārambhaṇīyatvaṃ siddhamityāśayavān sākāṅkṣasya vākyābhāsasyāpratipādakatvādākāṅkṣitādhyāhāraṃ sūcayansūtravākyārthamāha- jijñāsya iti //
ayamiti uktavidhayā jīvajaḍātmakātprapañcādatyantaviviktatvena niścitatayā viṣayabhūtaḥ sarvavedārthatayā śakyapratipādanaścetyarthaḥ /

*1,333*

$mīmāṃsādvārā śāstrasyāpi īśvaraviṣayakatvam$

nanu vedānāmīśvarapratipattijanakatvādbhavatu tadviṣayatvam /
śāstraṃ tu teṣāmīśvarapratipādanānusaraṇopāyanyāyaviṣayaṃ kathamīśvaraparamucyate /
maivam /
vedānāmīśvaramavabodhayatāmitikartavyatā hi mīmāṃsā /
tenopakārakatvādbhavati tadviṣayā taduddhārā śāstramapi /
na hi bījasyāṅkuraṃ janayataḥ sahakāriṇo jalāderaṅkuro na kāryam /
nanu mīmāṃsāpi sambhāvanādiviṣayā kathamīśvaraviṣayā bhavati /
maivam /
dvividhaṃ khalu karmakārakaṃ bhavati /
kiñcidavyavadhānena vyāpārajanyātiśayayogi /
yathodyamananipatanavyāpārajanyordhvādeśasaṃyogavibhāgātiśayaviśiṣṭaḥ kuṭhāraḥ kartṛvyāpārasyāvyavadhānena karma bhavati /
kiñciduddeśyaphalasambandhitayā karaṇavyāpāravyavadhānena /
yathā dvaidhībhāvavānvṛkṣaḥ /
tatra kartṛvyāpārasya karaṇavyāpāravyavadhānena vṛkṣakarmateva mīmāṃsāvyāpārasyāpi pramāṇādisambhāvanāddhāreṇeśvarāvabodha evoddeśya iti bhavati tatkarmatā /
syādetadevam /
yadi vedetikartavyatā vicāraḥ syāt /
na caivam /
vināpi vicāreṇa śabdopalabdhisamayagrahaṇatatsmaraṇasahakṛtācchabdādevārthāvagamadarśanāt /
naca mantavyaṃ śaktitātparyājñānaviparyayadoṣācchabdaḥ saṃśayavipayaryayāvutpādayati /
tatra doṣāpanayanena saṃśayādivyudāsāya śaktitātparyavicāro 'ṅgaṃ bhavatīti /
yatastatrāpi śabdo vinā vicāreṇa tattvajñānasyeṣye /
kiṃ nāma pratibandhamātraṃ vicāreṇāpanīyate /
na hītikartavyataivam /
tatkathaṃ vedetikartavyatā jijñāsā /
kathantarāṃ ceśvaraviṣayā /
kathantamāṃ ca śāstrasya tadviṣayateti /

*1,338*

$nirṇayaprayojakatvāt mīmāṃsāyāḥ īśvaraviṣayatvam$

atrocyate /
satyamevam /
tathāpi pratibandhanivṛttau satyāmeva nirṇaya iti pratibandhakanirāsahetorapi vicārasyopacāreṇa nirṇayahetutvādupapannamīśvaraviṣayatvam /
etenaitadapi nirastam /
īśvarasya vedapramāṇakatve tata eva niścitatvātkiṃ mīmāṃsayeti /
yuktivākyābhāsajanitavipratipattipratibandhasyoktatvāt /
tathā hi /
vedaprāmāṇyamevānaṅgīkurvāṇāḥ kecidīśvara eva nāstīti pratipannāḥ /
apare tu tadaṅgīkṛtyāpi tadvācināṃ padānāṃ jīvādiviṣayatāṃ vyākurvantastadabhāvamasthitāḥ /
anye tu punarastīśvaraḥ kintu paramārthato nirguṇa eveti saṅgirante /
eke tu saguṇo 'pi na jagataḥ kāraṇamapi tūdāsīna evetyātiṣṭhante /
kecitkāraṇatve 'pyupādānamityabhyupayanti /
nimittamātratve 'pi katipayaguṇaṃ guṇebhyo bhinnamanye manyante /
itare tu bhinnābhinnamupagatavantaḥ /
kecidvigrahavantamityevamādyāsvanekāsu vipratipattiṣu satīṣu tattvajñānakaraṇādapi vedāttadanutpattau tadapanodanadvāreṇa vedetikartavyatārūpā jijñāsā kartavyeti /

*1,340*

$karmaṇi ṣaṣṭhīparigrahaḥ ṣaṣṭisamāsavicāraḥ$

tatra tāvadbrahmaṇo jijñāsā brahmajijñāseti ṣaṣṭhīsamāso na punardharmāya jijñāsetivaccaturthīsamāsaḥ /
tādarthyasamāse prakṛtigrahaṇaṃ kartavyamiti vārtikakṛtā prakṛtivikārabhāva eva caturthīsamāsasya niyamitatvāt /
tathaivodāharaṇaṃ yūpāya dāru yūpadārviti /
prakṛtivikārabhāvarahiteṣu cāśvaghāsādiṣvaśvaghāsādayaḥ ṣaṣṭhīsamāsā bhavantīti prativihitam /
nacātra prakṛtivikārabhāvo 'sti /
ṣaṣṭhīsamāse 'pi keciccheṣe ṣaṣṭhīti pratipannāḥ /
kecitkarmaṇīti /
tatra karmaṇi ṣaṣṭhīparigrahāya jijñāsya ityaktam /
kṛtyānāṃ karmaṇi smaraṇāt /
anyathā jijñāsāsyetyavakṣyat /
jijñāsā khalu karmāpekṣā vinā karmaṇā na jñātuṃ śakyā na tu sambandhinaṃ vineti karmaṇaḥ prādhānyāttadeva vaktavyam /
sambandhisāmānyoktavarthātkarmāpi labhyata iti cenna /
sākṣātpratītaparityāgenārthalabhyasvīkārasya vaiyarthyāt /
evaṃ sati lakṣaṇādijijñāsāpi pratijñātā syāditi cenna /
tasyā vināpyabhidhānena lābhāt /
nahi lakṣaṇādijijñāsāmantareṇa brahmajijñāsāsti /
anyathānekaviṣayatvena śāstrabhedaprasaṅgaḥ /
nirviṣayatāśaṅkāpanodārthaṃ prayuktaṃ padamidaṃ karmābhidhānyeva yuktam /
tadvijijñāsasvetyādiśrutyarthānugataṃ caivaṃ sati sūtraṃ syāt /

*1,356*

nanu ca "pratipadavidhānā ṣaṣṭhī na samasyate'; iti karmāṇi ṣaṣṭhayāḥ samāsaḥ pratiṣidhyata iti cenna /
"kṛdyogalakṣaṇā ca ṣaṣṭhī samasyate'; iti pratiprasavāt /

*1,368*

$karmaprādhānyārthaṃ jijñāsya iti prayogaḥ$

athavā brahmaṇaḥ karmatvenāprādhānyaśaṅkāṃ nivartayituṃ jijñāsya iti karmaprādhānyaṃ sūcitam /
jñānavidhau hi brahmaṇo 'prādhānyaṃ syāt /
tajjñānoddeśena jijñāsāvidhāne kutaḥ aprādhānyam /

*1,375*

$kartavyetipadādhyāhāravicāraḥ$

vidhīyata ityanena kartavyeti padādhyāhāraṃ sūcayati /
nanu bhavatīti svataḥ siddham /
maivam /
tathā satyanuvādatvaprasaṅgāt /
atraike codayanti /
siddhaiva nanu brahmajijñāsā /
athāto dharmajijñāseti sakalavedārthavicārasyoditatvāt /
brahmajñānasya codanālakṣaṇatvena dharmasvarūpatvādabhyadhikāśaṅkābhāvāditi /

*1,383*

$gatārthatāśaṅkātatsamādhānānupapatti pradarśanam$

tatra kecidabhyadhikāśaṅkāṃ darśayanto brahmajijñāsāṃ pṛthagārabhante /
apare tu kāryaniṣṭha eva vedabhāgo vicāryatvena tatra prakrānto vicāritaśca na vastutattvaniṣṭha ityato vastutattvaniṣṭhaṃ vedabhāgaṃ vicārayitumidamārabhyata ityāhuḥ /
seyaṃ gatārthatāśaṅkā tatsamādhānaṃ ca nopapadyate /
sarvavedānāmīśvaraikaniṣṭhatvena sarvavedārthasyātraiva jijñāsyatvāt /
dharmajijñāsāśāstraṃ tu vedaikadeśāmukhyārthadharmavicārāya pravṛttamityāśayena vā"sa eva bhargaśabdārthaḥ'; ityādyuktam /
tatra sarvavedārtha ityanena gatārthatāśaṅkānirāsaḥ sa eva na tu kāryaśeṣatayetyādyaṃ samādhānaṃ sarveti dvitīyaṃ ca nirastam /
tadupapādanāya pūrvavākyam /
jijñāsya iti sādhyanirdeśaḥ /
vakṣyati ca etadvistareṇa kāryatā cetyādinā /

*1,391*

jñānī priyatamo 'to me taṃ vidvāneva cāmṛtaḥ // MAnuv_1,1.11cd //
vṛṇute yaṃ tena labhya ityādyuktibalena hi /
jijñāsotthajñānajāt tatprasādādeva mucyate // MAnuv_1,1.12 //



NYĀYASUDHĀ:
$jijñāsāyā niṣprayojanatvanirāsaḥ$


brahmajijñāsāyā niṣprayojanatvaṃ śaṅkitamapākartuṃ ataḥśabdaṃ vyācaṣṭe- jñānīti //
taṃ vidvānityanena"tamevaṃ vidvānamṛta iha bhavati'; iti vākyamevaśabdena"nānyaḥ panthā ayanāya'; ityuttaravākyamavadhāraṇārthaṃ ca saṅgṛhītam /
caśabdo vākyasamuccaye /
vṛṇute yamityanena"yamevaiṣa vṛṇute'; iti vākyaṃ saṅgṛhītam /
ādipadena"ātmā vā are draṣṭavyaḥ'; ityādeḥ saṅgrahaḥ /
hiśabdau hetau /
evaśabdaḥ pratyekamabhisambadhyate /
yasmāttasya brahmaṇo nārāyaṇasya prasādātparamānugrahādeva mucyate saṃsārāt na tu karmādineti"tamevam'"yamevaiṣa vṛṇute'; iti śrutibalena gamyate /
yadyapi tamevamiti paramapuruṣaprasādo na śrūyate /
tathāpi yamevaiṣa vṛṇuta iti śrutibalena gamyate /
yadyapi tamevamiti paramapuruṣaprasādo na śrūyate /
tathāpi yamevaiṣa vṛṇuta iti vākyānurodhena tatrāpyanusandheyaḥ /
nimittena naimittikopalakṣaṇānmumukṣusambandhisādhanāvadhāraṇāya tu na sākṣāduktaḥ /

varaṇaṃ tu prasāda ucyate /
"apāma somam'; ityādyāstu śrutayaḥ sāvakāśatvādanyathā yojyāḥ /
īśvaraparamaprasādaśca tajjñānādeva bhavati /
na punaḥ karmādineti jñānī priyatamastamevaṃ vidvānityuktibalenāvagamyate /
vidvānityasyāpi prasādātiśayadvāreṇetyarthaparyavasānasyoktatvāt /
karmāderanugrahamātrahetutvenāpi tadvacanaṃ sārthakam /
īśvarajñānaṃ ca tajjijñāsayaiva nānyeneti"ātmā vā are draṣṭavyaḥ'; iti paramātmadaśarnānuvādena tatsādhanatayā śrotavya ityādinā śravaṇādividhāyakoktibalena pratīyate /
karmaṇāṃ tvantaḥkaraṇaśuddhidvāreṇa jñānāṅgatvopapattestadvākyaṃ sārthakaṃ bhaviṣyati /
ato brahmajijñāsā kartavyeti sambandhaḥ /

*1,397*

idamuktaṃ bhavati /
yadyapi na jijñāsāyāḥ svargādirūpo 'bhyudayaḥ prayojanaṃ sambhavati /
tathāpi mokṣo bhaviṣyati /
tasyānanyasādhyatvāt /
mokṣasādhanaṃ hi sākṣāt bhagavāneva /
"bandhako bhavapāśena bhavapāśācca mocakaḥ'; ityādivacanāt /
sādhanaṃ ca dvividham /
siddhamasiddhaṃ ca /
tatrāsiddhamutpādyaṃ phalakāmena /
yathā yāgādi /
siddhaṃ tu savyāpārīkaraṇīyam /
yathā kuṭhārādi /
siddhaṃ ca sādhanaṃ bhagavāniti mumukṣuṇā savyāpārīkaraṇīyaḥ /
vyāpāraśca prasannataiva /
nigaḍādimocakeṣu rājādiṣu tathā darśanāt /
"yasya prasādātparamārtirūpādasmātsaṃsārānmucyate nāpareṇa'; ityādiśruteśca /
vyāpāraprādhānyoktiścendriyārthasannikarṣaḥ pratyakṣamityādāvivaupacārikī /
mocakaśceśvaraprasādastadbhaktayekasādhyaḥ /
"bhaktayaiva tuṣyimabhyeti viṣṇunānyena kenacit'; ityādivacanāt /
svargādihetuprasādamātraṃ karmādisādhyam /
"karmaṇā tvadhamaḥ proktaḥ prasādaḥ'; ityādismṛteḥ /
prasādo nāmecchāviśeṣo guṇāntaraṃ vā na naḥ kacit kṣatiḥ /
parameśvarabhaktirnāma niravadhikānantānavadyakalyāṇaguṇatvajñānapūrvakaḥ svātmātmīyasamastavastubhyo 'nekaguṇādhiko 'ntarāyasahasreṇāpyapratibaddho nirantarapremapravāhaḥ /
yamadhikṛtya"yatra nānyatpaśyati'"sā niśā paśyato muneḥ'; ityādiśrutismṛtayaḥ /
nacāsau tatsākṣātkāramantareṇotpadyate /
loke tathā darśanāt /
nacāvyaktasvabhāvo bhagavāṃsahasreṇāpi prayatnānāṃ śakyaḥ sākṣātkartuṃ vinā tadanugrahāt /
prasannastvanantācintyaśaktiyogādātmānaṃ darśayatīti yujyate /
darśanāsādhanaṃ cānugrahaḥ svayogyaguṇopetasya nirdoṣasya bhagavadvigrahaviśeṣasyādaranairantaryābhyāṃ viṣayavairāgyatadbhaktisahitād bahukālopacitānnididhyāsanāparanāmakādvicintanādṛte na labhyate /
naca nididhyāsanaṃ vākyārthagrahaṇalakṣaṇe śravaṇe kṛte 'pi vinā mananāparanāmnā vicāreṇopapadyate /
saṃśayaviparyayostādavasthyāt /
nahi tayoḥ satorādaranairantaryādyupapadyate /
ato jijñāsā nididhyāsanaparameśvarānugrahataddarśanaparamabhaktiparamānugrahadvārā mokṣāsādhanatvāt kartavyeti /
ye tu dhyānameva paramapāṭavāpannamaparokṣākāramiti manyante teṣāṃ darśanaśrutaya upacaritārthāḥ prasajyeran /


*1,403*

syādetat /
ataḥśabdastāvatprakṛtasya hetubhāve vatarte /
tatra brahmajijñāsāyāḥ prayojanākāṅkṣāyāmadhikāriviśeṣaṇatayāthaśabdena prakṛto mokṣaḥ sambaddhayate /
jñātumicchā jijñāsā /
nacātrāvayavārthena jijñāsāśabdo 'rthavān /
icchāyāḥ svātantryāviṣayatvena vidhātumaśakyatvāt /
ata eveṣyamāṇajñānopalakṣaṇāpyayuktā /
tasmājjñānecchāntarṇīto vicāro jijñāsāpadena lakṣyate /
mukhyaprayogātikrameṇa lākṣaṇikāśrayaṇe cedaṃ prayojanam /
yadvicārasya jñānadvāraiva mokṣasādhanatvajñāpanam /
anyathā yogyatāviraheṇānvayābhāvavaprasaṅgāt /
yadi ca jijñāsāśabdo mīmāṃsāśabdavadvicāra evopasaṅkhayāyate /
tadāpyanvayavyatirekābhyāṃ vicārasya jñānasādhanatā jñāsyate /
evaṃca vicāro yato jñānasādhanaṃ jñānaṃ ca mokṣasādhanamato asau kartavya iti labhyate /


*1,409*

mokṣāderanyalabhyatvasya śaṅkitatvātsāvadhāraṇatāpi /
īśvaraprasādasya tu jñāpakaṃ na kiñcidatra paśyāmaḥ /


*1,418*

$jñānamokṣayor madhye prasādānapekṣatvaśaṅkā$

naca jñānasya mokṣasādhanatā na yuktā /
yeneśvaraprasādo madhye 'dhyāhriyate /
ātmayāthātmyājñānādanātmani śarīrādāvātmatvārope sati hi tadanukūlapratikūlayo rāgadveṣau bhavataḥ /
tābhyāṃ prayuktaḥ puṇyapāpalakṣaṇāṃ pravṛttimācinute /
tataśca suranaratiryagādinānāyoniṣu navīnaśarīrendriyādisaṃyogalakṣaṇaṃ janmāsya bhavati /
tasmācca duḥkhānubhava ityanādirayaṃ kāryakāraṇapravāhaḥ saṃsāra ityucyate /
ātmatattvajñānāccājñānaviparyayau nivartete /
tattvajñānasya samānāśrayaviṣayājñānamithyājñānanivartanasvābhāvyāt /
śuktikātattvajñānasya tadajñānarajatāropanivartakatvadarśanāt /
mithyājñānanivṛttau ca rāgadveṣānudayaḥ /
kāraṇābhāvāt /
tayorabhāve ca na pravṛtterutpattiḥ prāgupacitāyāścopabhogena prrakṣayaḥ /
pravṛttyabhāve ca janmāntarābhāvo hetvabhāvādeva /
vatarmānaśarīrādeścārambhakakṣaye sati nivṛttiḥ /
janmābhāve ca na nirbījasya duḥkhasyotpāda ityevamātyantikī duḥkhanivṛttirmuktiḥ /
tathāca jñānasvabhāvalabhyāyāṃ muktau kimīśvaraprasādena /
na hyandhakāranibandhanaduḥkhanivṛttaye pradīpamupādadānāḥ kasyacitprabhoḥ prasādamapekṣante /
svabhāvo hi pradīpasyāyaṃ yatsamānādhikaraṇāndhakāranivartakatvam /
tathāca nyāyasūtram /
"duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ'; iti /

*1,420*

dravyaṃ karma ca kālaśca svabhāvo jīva eva ca /
yadanugrahataḥ santi na santi yadupekṣayā // MAnuv_1,1.13 //
narte tvat kriyate kiñcidityāderna hariṃ vinā /
jñānasvabhāvato 'pi syānmuktiḥ kasyāpi hi kvacit // MAnuv_1,1.14 //


NYĀYASUDHĀ:
$mokṣasya haryadhīnatvam$

yattu mokṣasyeśvarādhīnatvavacanaṃ tajjñānādijanmanīśvarasya nimittatāparamityaviruddham /
tadarthaṃ ca tadupāstyāderupayogaḥ /
tadevaṃ jñānasvabhāvenājñānādinivṛttau kāraṇābhāve kāryānudayasyeśvaraprasādānapekṣatvādayuktamidamataḥśabdavyākhyānamityata āha- dravyamiti //
dravyaśabdena prakṛtyāditattvamucyate /
karmeti dharmādharmau /
svabhāvaḥ prakṛtyādīnāṃ pariṇāmādiḥ /
jīva ityabhimānī /
eveti yadanugrahata ityataḥ paraṃ draṣṭavyam /
anena sarvotpattimadupādānanimittānāṃ sattāpi parameśvarādhīnetyucyate /
"na ṛte tvatkriyate kiñcana'; iti śrutyā sarvārthakriyāyāstadadhīnatvam /
ityāderāgamādavagamyata iti śeṣaḥ /
jñānasvabhāvato 'pītyapiśabdenāṅgīkāravādo 'yamiti sūcayati /
hiśabdo hetau /
yasmādevaṃ tasmādupapannaṃ pūrvavyākhyānamiti /

*1,421*

$bandhasyeśvarādhīnatvopapādanam$

tataścāyamarthaḥ /
syādetadevam /
yadyajñānamātranibandhano 'yaṃ bandho jīvasya syāt /
na caivam /
śrutismṛtītihāsapurāṇeṣu parameśvarecchānimittatvāvagamāt /
advaitināmavidyādhīnajīvabrahmavibhāgavattārkikādīnāṃ ca guṇavattvādhīnadravyavadanāderapīśvarādhīnatvopapatteḥ /
upapādayiṣyate hi jñānānandādisvarūpo 'yaṃ jīva iti puṃstvādivadityādinā /
tadbhāvānupalabdhiścānubhavasiddhā /
tenāvagamyate 'sti kimapyāvarakam /
yenāvṛtaḥ svaprakāśacaitanyarūpo 'pi nātmanastattvaṃ veda /
naca kāmakarmādikameva tathā bhavitumarhati /
tasyāpi sādinaḥ kāraṇāpekṣatvāt /
naca pūrvapūrvasmāduttarottaramiti yuktam /
suptipralayayostadvṛttyabhāvena niṣkalaṅkacaitanyabalātsvarūpāvabhāsaprasakteḥ /
ataḥ kāmakarmādyatiriktaṃ māyāvidyā prakṛtirityādiśabdābhidheyamanādyeva kimapi dravyamaṅgīkaraṇīyam /
"anādimāyayā suptaḥ'; ityādiśrutismṛtayaśca bhavanti /
naca māyāpi kathaṃ svaprakāśamāvṛṇotīti yuktam /
āvarakatayaiva tasyāḥ pramitatvāt /
vakṣyate cātropapattiḥ /
naca jaḍasya svataḥ kiñcitkaratvaṃ yuktam /
dravyaṃ karma cetyādivākyaviruddhaṃ ca /

*1,424*

$īśvaraprasādasyāpekṣitatvasamarthanam$

ataḥ parameśvara eva sattvādiguṇamayyā vidyāvirodhitvenāvidyayā svādhīnayā prakṛtyācintyādbhutayā svaśaktayā ca jīvasya svaprakāśamapi svarūpacaitanyamācchādayatīti yuktam /
sa eva ca svādhiṣṭhānalabdhapariṇāmamahadahaṅkārādiprakṛtyaṃśaiḥ saṃyojya kartṛtvabhoktṛtvasvātantṛyaṃ kārakaphalasvāmyaṃ cāsyāvidyamānamevopadarśya rāgādyutpādanadvarā duḥkhamanubhāvayati /
tadevaṃ bandhasyeśvarādhīnatvātsa eva mocako 'ṅgīkāryā'parasya svātantryābhāvāt /
prasanna evāsau svakīyāṃ māyāṃ vyāvartayatīti tatprasādārthaṃ sarvo 'pyayaṃ sādhanasandarbha ityuktam /
tato yadyapi na sūtrākṣarebhyo bhagavatprasādo labhyate /
tathāpyanupapattyāṅgīkaraṇīya iti yuktaṃ vyākhyānam /
vakṣyati caitatsūtrakāraḥ"tato hyasya bandhaviparyayau iti /
evamuktena nyāyena na jñānasyaivāyaṃ svabhāvo yatsākṣānmokṣasādhanatvam /
astu vā tathāpīśvaraprasādo 'pekṣitaḥ /
sakalakārakāṇāṃ tadadhīnasattāpravṛttitvena tadicchāṃ vinā kasyāpi kāryasyānudayāditi /
aṅgīkāravādasya cedaṃ prayojanaṃ yatpūrvasyaivārthasya samarthanam /
tathāhi /
yena jñānasya mokṣahetutvamaṅgīkṛtaṃ na tenāpi īśvarecchāṃ tyaktuṃ śakyate /
kārakaprerakatvādināvaśyābhyupagamanīyatvāt /
tathāca kimanena jñānenāpramitena /
pramita īśvara evāṅgīkārya iti /

*1,426*

ajñānāṃ jñānado viṣṇurjñānināṃ mokṣadaśca saḥ /
ānandadaśca muktānāṃ sa evaiko janārdanaḥ // MAnuv_1,1.15 //


NYĀYASUDHĀ:
$vivaraṇamatānuvādaḥ$

yaduktaṃ na kāryo mokṣaḥ kintu prācīneṣu mithyājñānādiṣu nivṛtteṣu kāraṇābhāvādevottarapravāhānutpādamātram /
tatra kā nāma parameśvarāpekṣā /
tadvacanāni tu jñānotpattyādinimittatāparāṇīti /
tadanupapannam /
jñānapradānādyatiriktasyāpīśvaraprayojanasyāgameṣūkteriti āha- ajñānāmiti //
mokṣadaḥ prāguktaprakṛtibandhāt /

nanvanādeḥ prakṛtibandhasya kathaṃ nivṛttiriti cet /
atrāha kaścit /
na sāditvamanāditvaṃ vā vināśāvināśayornimittam /
kintu virodhisannipātāsannipātāveva /
kiñca loke tāvadanādiḥ prāgabhāvo nivartate sugatānāṃ tattvapatibhāvanāprakarṣeṇānādivāsanāsantānānāṃ nivṛttiriṣyā /
naiyyāyikānāmapyanādimithyājñānapravāhaḥ paramāṇuśyāmatā ca nivartate /
sāṅkhayānāmapyaviveko nivartate vivekena /
mīmāṃsakānāmidānīntanadharmatattvajñānaprāgabhāvo 'nādirnivartate /
anādibhāvarūpasya na nivṛttiriti cenna /
anirvacanīyatvādajñānasya /
anādinar nivartata iti sāmānyavyāptiḥ /
jñānenājñānanivṛttiriti viśeṣavyāptiḥ /
ataḥ saiva balavatī /

*1,430*

$vivaraṇamatanirāsaḥ$

nanu svopādānagatottarāvasthā vināśaḥ /
tatkathamanādernirupādānasya vināśaḥ /
na /
svāśrayagatottarāvasthetyetāvatvāt /
anyathā paramāṇuśyāmatvādīnāmanivṛttiprasaṅgāt /
abhāvavailakṣaṇyādātmavadajñānasyānivṛttiriti cenna /
sadvailakṣaṇyātprāgabhāvavannivṛttiḥ kiṃ na syāt /
kastarhi nirṇayaḥ /
jñānājñānakṛto viśeṣānvaya ityuktamiti /
tadayuktam /
tathāhi /
yattāvanna sāditvamanāditvaṃ vetyādi /
tatra kiṃ nivartakābhāva upādhiranenocyate kiṃ vā nivartakasadbhāvena satpratipakṣatā /
nādyaḥ /
sādhanavyāpakatvāt /
na dvitīyaḥ /
asiddheḥ /
na hi ajñānasyānāditayā nivṛttyanupapattiṃ bruvāṇastannivartakamabhyupaiti /
kintvanāditvena tadabhāvamapyanuminoti /
yadapi prāgabhāve vyabhicārodbhāvanaṃ tadapi bhāvatvena hetuviśeṣaṇādayuktam /
yadapi sugatānāmityādi tadatyantamasaṅgatam /
nahi vāsanānāmanāditvaṃ vaināśikā abhyupayanti /
naca tadvayatiriktaṃ santānam /
yena tatra vyabhicāra udbhāvyeta /
naca naiyyāyikā abhyupayanti /
naca tadvayatiriktaṃ vā pravāhamaṅgīkurvate /
paramāṇuśyāmatāpi sādireva /
nahi paramāṇupākasyedaṃprathamatā tatsiddhāntaḥ /

*1,437*

yadapyajñānasyānirvacanīyatvamuktam /
tatrānirvacanīyatvaṃ sadasadvilakṣaṇatvaṃ cet kimanena prakṛtānupayuktena /

pratipakṣo 'yamiti cenna /
parasyāsiddheravyāpteśca /
bhāvābhāvavilakṣaṇatvamanirvacanīyatvam /
tena viśeṣaṇāsiddhirucyata iti cenna /
svoktivirodhāt /
svayameva hyanādibhāvarūpaṃ yadvijñānena vilīyata ityajñānalakṣaṇamabhidhāya bhāvarūpāmānasādhanāya pramāṇānyupanyastāni /
abhāvavailakṣaṇyamātraṃ tatra vivakṣitamiti cenna /
tasyaiva hetuviśeṣaṇatvopapatteḥ /
nanvatroktam /
sadvailakṣaṇyātprāgabhāvavannivṛttiḥ kiṃ na syāditi /
satyamuktaṃ duruktaṃ tat /
prāgabhāvasyāpi sattvāṅgīkārāt /
atha sadvilakṣaṇatvaṃ nāma bhāvavilakṣaṇatvaṃ vivakṣitam /
tadābhāvavailakṣaṇyāṅgīkāravirodhenāsiddhiprasaṅgo 'tyantābhāve vyabhicāraśca /
tasyāpi nivṛttisādhane tannivṛttāveva vyabhicāraḥ /
kiñcātmani bhāvatvaṃ nāstīti tatrānaikāntyaṃ duṣpariharam /
tathāpyāropitaṃ bhāvatvaṃ tatrāstīti cet /
tadavidyāyāmapi samānamityasiddhiḥ /
yadapi vyāptyoḥ sāmānyaviśeṣabhāvakathanaṃ tasyopayogo vaktavyaḥ /
tena balābalaniścaya iti cet /
sa kiṃ sāmānyaviśeṣabhāvamātreṇotāvyabhicārādisampattau satyām /
ādye dhūmavānagnimāniti sāmānyavyāpteḥ parvato niragnika iti viśeṣavyāptirbalavatī prasajyeta /
dvitīye kiṃ sāmānyaviśeṣabhāvena vyabhicārādikameva vyutpādyatām /
kiṃ vānena prabalatvena durbalatvena ca /
viśeṣavyāptyā sāmānyavyāptirbādhyata iti cet /
kiṃ saṅkocanaṃ bādhyatvamuta vyabhicārapradarśanamathopādhyudbhāvanam /
nādyaḥ /
yadanādi tadajñānātiriktaṃ na nivartata iti saṅkocanīyam /
na punaryadanāditvarahitaṃ tadeva jñānanivartyamiti saṅkocyamityatra niyāmakābhāvāt /
sāmānyaviśeṣabhāve tūktam /
na dvitīyaḥ /
vyabhicārasthalasyādarśitatvāt /
vyāptibalenājñānasya jñānanivartyatve siddhe 'nāditvasya tatraiva vyabhicāra iti cet /
tarhyetadevocyatām /
kiṃ sāmānyaviśeṣabhāvena /
anāditvenājñānasyānivatyartve siddhe 'jñānatvasya tatraiva vyabhicāra iti kiṃ na syāt /

*1,442*

astu tahir pratipakṣa eveti cet /
kiṃ vyāptimātreṇota pakṣadharmatopetayā vyāptyā /
na prathamaḥ /
vyaptimātrasyāpratipādakatvāt /
anyathā pakṣadharmatāvaiyarthyāt /
dvitīye saṃsārakāraṇamajñānaṃ jñānanivartyaṃ bhavitumarhati /
ajñānatvāt /
śuktikājñānavadityuktaṃ syāt /
atrāpi kiṃ sāmānyaviśeṣabhāvena /
kiñca tu śuktikājñānaṃ nāma kiṃ jñānābhāvo 'tha bhāvarūpamajñānam /
ādye dṛṣṭāntasya sādhanavaikalyam /
nahi śabdasāmyamātreṇa dṛṣṭāntadārṣyāntikabhāvo 'sti /
tathātve gotvena vāgādīnāmapi śṛṅgitvasādhanaprasaṅgāt /
dvitīye kiṃ tatsādyutanādi /
ādye kathamayaṃ viśeṣaḥ syāt /
dvitīye tadapi pakṣatulyam /
na tṛtīyaḥ /
ajñānetaratvasya samavyāptyāvātpakṣetaratvācca /


*1,445*

$ṭīkākṛtsvayaṃ samādhatte$

etena jñānājñānakṛto viśeṣānvaya iti nirastam /
yadapi nirupādānasya vināśānupapattimāśaṅkayoktaṃ svāśrayagatottarāvasthā vināśa iti /
tadanupapannam /
anupādānabhūtāśrayottarāvasthā cedāśritavināśaḥ syāttadā bhūtalādapasārite ghaṭe ghaṭavināśaḥ syāt /
paramāṇuśyāmatāpratibandī tu tasyā api sopādānatvenaiva nirasteti /
atrocyate /
yattāvadavidyāyā anāditvenānivṛttiriti so 'yaṃ prasaṅgaḥ svatantrānumānaṃ vā /
nādyaḥ /
avidyānāditvasya śrutiyuktisiddhatvena vipayaryāparyavasānāt /
na dvitīyaḥ /
"viśvamāyānivṛttiḥ'"māyāmetāṃ taranti te'"tarantyavidyām'; ityādiśrutismṛtiviruddhatvāt /
anāderapi nivṛttau bādhakābhāvenāprayojakatvācca /
ātmano 'pi nivṛttiprasaṅgo bādhaka iti cenna /
vyāptyabhāvāt /
nivartakabhāvābhāvābhyāṃ viśeṣopapatteḥ /
pramitanivartakānabhyupagamasyānucitatvāt /
anāditvena nivartakābhāvānumānasya bādhitatvāt /
etena nivartakābhāvasyopādhitvam tadviparyayasya pratipakṣatvaṃ ca samāhitam /

*1,450*

nanvavayavatatsaṃyogavināśābhyāṃ dravyanāśo dṛṣṭastatkathamatra vināśa iti cet /
kuto 'yamubhayābhyupagamaḥ /
ekaikaparihāreṇāpi vināśadarśanāditi cet /
tarhi sāderevamastu /
anādestṛtīyo 'pi prakāro 'nusartavyaḥ /
pramitatvādeva vināśasya /
anādeḥ kīdṛśo vināśa iti cet /
svarūpadhvaṃsa eva /
svopādānagatottarāvasthā svopādānamātratvāpattirityādi kāryaviṣayam /
nanvavidyā cennivarteta /
tarhyekamuktau sarvamuktiḥ syāt /
na syāt /
pratijīvamavidyābhedāṅgīkārāt /
atra viśeṣaḥ"svaguṇācchādikātvekā'; ityāgamādanusandheyaḥ /

*1,453*

$siddhāntebandhanivṛttisamarthanam$

syādetat /
brahmavidāmapyavidyānuvartate /
tena ca śrutismṛtīnāṃ prāmāṇyam /
brahmasākṣātkāro 'vidyānivartako na vivekamātramiti cenna /
tadvatāmapi saṃsārānuvṛttidarśanāt /
sākṣātkṛtabrahmaṇāṃ sadyaḥ śarīrādipāte vātaputrīyāḥ pauruṣeyā brahmopadeśāḥ prasajyeranniti /
maivam /
na smarati bhavānuktārthasya /
prasannaḥ parameśvara eva bandhavidhvaṃsaṃ karotītyuktam /
naca sākṣātkārastatprasādasādhanam /
yena so 'pi kathaṃ teṣāṃ neti paryanuyujyeta /
bhakteḥ parāvasthā hi taddheturuktā tatsampattiśca kāryagamyā /
paracittavṛttīnāmapratyakṣatvāt /
prārabdhakarmapratibaddho bhagavatprasāda iti tu mandam /
acetanānāṃ karmaṇāṃ svatantrabhagavatprasādapratibandhakatvāyogāt /

*1,461*

tānyapi tadicchāviśeṣānugṛhītānīti cet /
bhagavadicchayorvirodhaprasaṅgāt /
mocakaprasāda evaivaṃrūpa iti cet /
tarhi sa evāparipūrṇa ityevāgatam /
anyathā kathaṃ prārabdhānāmapyupamardaṃ vakṣyati /
prārabdhapratibandhādivādāstūpacaritārthā eva /
vastutastu bhagavāneva anāderapi bandhasya nivartaka iti sādhūktaṃ"jñānināṃ mokṣadaśca saḥ'; iti /
nanu cānandaḥ svarūpameva /
sa cāvidyāvṛto 'vidyānivṛttau svataḥ siddha eva /
anubhavo 'pyevameva /
viṣayitvamapyanubhavasvabhāvo na tvāgantuko dharmaḥ /
tato mokṣadānātkathaṃ pṛthagānandādidānam /
ucyate /
parameśvaraśaktireva jīvasvarūpāvaraṇaṃ mukhyam /
avidyā tu nimittamātram /
tato 'vidyāyāṃ nivṛttāyāmapi nāśeṣānandābhivyaktiryāvadīśvara eva svakīyāṃ bandhaśaktiṃ na tato vyāvartayati /
ata evānandahrāsavṛddhī vakṣyete iti /

*1,467*

ityukterbandhamithyātvaṃ naiva muktirapekṣate // MAnuv_1,1.16ab //

NYĀYASUDHĀ:
$bandhamithyātvavarṇanam$

evaṃ tāvatsvamatena sūtraṃ vyākhyāya tatpariśuddhaye pareṣāṃ bhāṣyaṃ dūṣayati- bandhamithyātvamityādinā //
māyāvādinā hi kartṛtvabhoktṛtvadoṣasaṃsargakriyākārakaphalalakṣaṇasya bandhasyā'tmanyāropitatvena mithyātvaṃ svabhāṣyādau varṇitam /
tadanupapannam /
bandhamithyātvasyāsūtritatvāt /
asūtritārthavarṇane ca bhāṣyalakṣaṇābhāvenābhāṣyatvaprasaṅgāt /
sūtrārtho varṇyate yatra vākyaiḥ sūtrānukāribhiḥ /
svapadāni ca varṇyante bhāṣyaṃ bhāṣyavido viduriti hi bhāṣyalakṣaṇamācakṣate /
atrāha /
dvividho hi sūtrārthaḥ /
śrauta ārthaśca /
tatrāthāto brahmajijñāsetisūtre anuvādatvaparihārāya śāstre puruṣapravṛttisiddhaye ca kartavyeti padamadhyāhāryam /
jijñāsāpadaṃ cānuṣṭhānayogyasyāntarṇītasya vicārasyopalakṣaṇamiti sthite sādhanacatuṣyayasampannasya brahmajñānāya vicāraḥ kartavya iti sūtravākyasya śrauto 'rthaḥ sampadyate /
arthādadhikāriviśeṣaṇamokṣasādhanaṃ brahmajñānamiti siddhayati /
sannidhānācca vedāntavākyavicāra iti śrutyarthābhyāṃ sādhanacatuṣyayasampannasya mokṣasādhanabrahmajñānāya vedāntavākyavicāraḥ kartavya iti sūtravākyasya tātparyeṇa pratipādyo 'rtho 'vagataḥ /
evaṃca śāstre prekṣāvatpravṛttyaṅgatayā 'rthataḥ sūtritasya prayojanāderupapādakaṃ bandhamithyātvamiti tadapi sūtrārtha eva /

*1,470*

$bandhamithyātvaṃ prayojanaviṣayopapādakam$

brahmajñānaṃ hi sūtritamanarthahetunibarhaṇam /
anarthaśca pramātṛtāpramukhaṃ kartṛtvaṃ bhoktṛtvaṃ ca /
tadyadi vastukṛtaṃ syānna jñānena nibarhaṇīyam /
yato jñānamajñānasyaiva nivartakam /
tadyadi kartṛtvaṃ bhoktṛtvamajñānahetukaṃ syāttato brahmajñānamanarthahetunibarhaṇamucyamānamupapadyeta /
tena sūtrakāreṇaiva brahmajñānamanarthahetunibarhaṇaṃ sūtrayatāvidcāhetukaṃ kartṛtvaṃ bhoktṛtvaṃ pradarśitaṃ bhavati /
vicāraviṣayatayā ca brahma sūtritam /
ātmā ca brahma /
tasya cāhaṃ kartā bhokteti pratīyamānaṃ rūpaṃ yadi paramārthikaṃ syāt tadāsandigdhatayā vicāraviṣayatā na syāt /
tadyadi kartṛtvādirūpamavidyāropitam /
pāramārthikaṃ niṣkrayaṃ niṣkalaṃ brahmarūpaṃ syāttato 'sya sandidhatayā viṣayatocyamānopapadyate /
tenātmasvarūpaṃ vicāraviṣayaṃ sūtrayatā sūtrakṛtaiva kartṛtvādyatadākārasya mithyātvaṃ sūtritaṃ bhavati /
kartṛtvāderbandhasya mithyātvaṃ ca yāvatā vinā nopapadyate tadapi sūtritameva /
na caivamanekārthatādoṣaḥ /
śrautārthikatvabhedasyoktatvāt sūtratvācca /
alaṃkāra eva hyayaṃ sūtrasya yadanekārthatvam /
yathāhuḥ /
"alpākṣaramasaṃdigdhaṃ sāravadviśvatomukham /
astobhamanavadyaṇ ca sūtraṃ sūtravido vidur"iti /
viśvatomukhamityanekārthatāmāha /
anyatrāpi /
"laghūni sūcitārthāni svalpākṣarapadāni ca /
sarvataḥ sārabhūtāni sūtrāṇyāhurmaṇīṣiṇa" iti /
yāvāṃtsūcitaḥ sa sarvo 'pyeṣāmartha iti sūcitārthāni /
ato yaḥ kaścid arthaḥ śabdasāmarthyenārthavaśādvā pratīyate sa sarvastadartha eveti bhavatyayamarthakalāpastanmahimādhigataḥ /
tadevaṃ vidhyapekṣiteṣvadhikāriviṣayaprayojanānubandheṣu sūtrākṣiptaprayojanaviṣayayorupapādakaṃ bandhamithyātvaṃ pratipādayadyupmadasmatpratyayagocarayorityādibhāṣyāṃ sūtrātharsaṅgatameva /

*1,476*

syādetat /
prathamapratipannaṃ śrautārthamullaṅghaya caramapratipannamārthikārthamevopapādayankathamakuśalo na syāditi /
atrocyate /
syādetadevam /
yadi yuṣmadasmādityādibhāṣyaṃ prathamasūtrākṣiptārthasyaivopapādakaṃ syāt /
na caivam /
kiṃ nāma sakalatantrā 'rthopodghāto 'pi prayojanamasya bhāṣyasya /
tathāhi /
asya śāstrasyaidaṃparyaṃ sukhaikatānasadātmakūṭasthacaitanyaikarasatāsaṃsāritvābhimatasyātmanaḥ pāramārthikaṃ svarūpamiti vedāntāḥ paryavasyantīti /
taccāhaṃ kartā sukhī duḥkhīti pratyakṣābhimatenābādhitakalpenāvabhāsena viruddhayate /
atastadvirodhaparihārārthaṃ brahmasvarūpapiparītarūpamavidyānimittamātmana iti yāvanna pratipādyate tāvajjaradgavādivākyavadanarthakaṃ pratibhāti /
atastannivṛttyarthamavidyāvilasitamabrahmasvarūpatvamātmana iti prathamameva prekṣāvatpravṛttaye pratipādanīyam /
tadanena bhāṣyeṇocyata iti /

*1,479*

tadetadādibhāṣyasya saṅgatitrayamapyasaṅgatam /
tathā hi /
yattāvaduktaṃ sūtritaprayojanākṣiptaṃ bandhamithyātvamiti /
tadasat /
yatkhalu pramitamapyanupapadyamānaṃ svopapattaye yadapekṣate tattadākṣipati nānyat /
yathā jīvato devadattasya gṛhe 'bhāvo bahirbhāvaṃ na punaḥ śabdānityatvam /
tatkasya hetoḥ /
yato gṛhe 'bhāvo bahirbhāvenaivopapadyamānastamapekṣate /
evaṃca prayojanatayoktā muktiryadi bandhamithyātvāmapekṣeta tadā tadākṣipet /
na caitadastītyāha- bandhamithyātvamiti //
evaśabdenānyathaivopapannatāṃ sūcayati /
katham /
uktametat jñānātprasannaḥ /
parameśvara eva bandhanivṛttiṃ karotīti /
upapadyate ca satyasyāpi prabhuprasādānnivṛttiriti vakṣyate /

*1,483*

nanu darśanena bandhanivṛttirubhayī dṛṣṭā /
yathā satyasyāpi nigaḍādibandhasya darśanajanyena rājaprasādena /
yathā ca mithyābhūtasya svāpnanigaḍabandhasya prabodhenaiva sākṣāt /
tatra brahmajñānātsaṃsārabandhanivṛttiḥ sūtritā kaṃ pakṣamavalambyatāmiti sandihyate /
tathāca anyathāpyupapattiḥ syānnānyathaivopapattiriti /
maivam /
viśeṣoktayā nirṇayopapatterityetadarthopapādanāyājñānāmityuktamatrāpyanuṣañjanīyam /
tarati śokamātmaviditi sāmānyavacanaṃ viśeṣavacanena bādhyate /
dṛṣṭvaiva taṃ mucyata iti śrutirdarśanamokṣāvantarā kiñcinna sahata iti cenna /
avadhāraṇasyāyogavyavacchedaparatvopapatteḥ /
darśanajanyādeveśvaraprasādānna punaḥ karmādihetukādityanyayogavyavacchedaparatvopapatteśceti /

*1,485*

$bandhmithyātvaṃ vināpi muktirghaṭate$

astu vā jñānādbandhanivṛttiḥ /
tathāpi bandhamithyātvaṃ naivamuktirapekṣate /
katham /
nahi dṛṣṭasāmarthyājjñānādbandhanivṛttiḥ /
yena bandhamithyātvamapekṣeta /
kintvāgama eva jñānādbandhanivṛttiṃ śrāvayati /
pramite ca sādhyasādhanabhāve kā nāmānupapattiryacchamanāyopapādakaṃ mṛgyam /
nanu yathāgneyādīnāṃ ṣaṇṇāṃ yāgānāmapūrvakāraṇabhāve śrute 'pi kālāntarabhāvipradhānāpūrvasādhanatvopapattyarthaṃ kramabhāviyāgajanyāni madhyavartīnyavāntarāpūrvāṇi kalpyante /
yathā vā śrutasyaiva yāgasya svargasādhaśratvasyopapattaye 'pūrvaṃ kalpyate /
tathā śrutopapattyarthameva bandhamithyātvakalpanamiti /
maivam /
vaiṣamyāt yuktaṃ hi tatrāpūrvakalpanam /
yatkālāntarabhāvina tatkāraṇamiti niyamāt /
na ceha tathāsti /
ihāpi jñānamajñānasyaiva nivartakamiti niyamo 'stīti cenna /
satyasyāpi jñānena nivṛttau bādhakābhāvena tadaniścayāt /
naca darśanādarśanamātraṃ vyāpterniyāmakamiti vakṣyāmaḥ /
niyatapūrvakṣaṇavṛttitvaśūnyamapi kāraṇamastviti vyāhatā śaṅkaiva nodeti /
yannivṛttaye bādhakamupanyasanīyam /
satyasyāpi nivṛttāvātmāpi nivarteteti cenna /
vyāptyabhāvāt /
vipakṣe bādhakābhāvācca /
anādeścājñānasya nivṛttāvātmano 'pi nivṛttiḥ kiṃ na syāt /
mithyābhūtamajñānamanādyapi nivartate /
na satya ātmeti cet /
kvedamupalabdhaṃ bhavatā yatsatyaṃ na nivartata iti /
nivṛttāvanāditvamaprayojakīkṛtya mithyātvaṃ prayojakīkurvatājñānasya yena kenāpi nivṛttiḥ kasmānneṣyate /
kiṃ jñānaniyamena /
jñānamevājñānavirodhīti cet /
hanta tarhi virodhisadbhāva eva nivṛttau prayojaka iti kuta ātmanivṛttiḥ /

*1,495*

$vivaraṇoktabādhakaparihāraḥ$

nanu jñānena satyaṃ nivartamānaṃ kiṃ viṣayagataṃ nivartate /
utāśrayagatam /
athobhayagatam /
nādyaḥ /
yataścitrāvayavini nīlaviśiṣṭadravyajñānaṃ svaviṣayaṃ vā svaviṣayasamavetaṃ vā rasādikaṃ virodhinaṃ vā pītimādiguṇaṃ na nivartayati /
na dvitīyaḥ /
ghaṭādijñānenātmagatadharmādyanivṛtteḥ /
na tṛtīyaḥ /
ātmanaḥ śarīraviṣayajñānena śarīrātmasambandhānivṛtteriti /
maivam /
uktottaratvāt /
yadi jñānamāśrayagataṃ nivartayet tadā dharmādikamapi nivartayedityatra vyāptyayogāt /
vipakṣe bādhakābhāvācca /
ghaṭādijñānaṃ dharmādyavirodhi /
ātmayāthātmyajñānaṃ tu bandhavirodhīti vaiṣamyācca /
ātmayāthātmyajñānasyaivāpādanaviṣayatāyāmiṣyāpādanam /
citrāvayavini nīlaviśiṣṭadravyajñānaṃ tu mithyājñānameva /
nāpi tatra pītimaguṇo 'sti /
ekameva hi citraṃ nāma rūpamāśrayavyāpyavṛttīti padārthavidaḥ /

*1,513*

$muktiḥ bandhamithyātvaṃ naivāpekṣata$

astu vā jñānamajñānasyaiva nivartakamiti vyāptistathātrapa bandhamithyātvaṃ naiva muktirapekṣate /
kintu bandhasyājñānatatkāryayoratvameveti tadeva varṇanīyam /
adhyāsavarṇanasya kā saṅgatiḥ /
ajñānasya mithyātvaṃ tu kapoṇiguḍāyitam /
nirākariṣyamāṇatvāt /

*1,515*

api ca satyasyāpi viṣasya garuḍadhyānena nivṛttidarśanādbandhamithyātvaṃ naiva muktirapekṣate /
viṣaṃ na satyamiti cenna /
tathā sati nīlaviśiṣṭadravyāderapi tavāsatyatvena tannivṛttyāpādanasyānupapattiprasaṅgāt /
satyam /
tadapi mama mithyā /
parāṅgīkāreṇa tvāpādanamiti cet /
tarhi tadeva na jñānānnivṛttamiti na mithyābhūtasyāpi jñānānnivṛttiḥ /
mithyābhūtaṃ virodhijñānanivartyamiti cenna /
viśeṣaṇavaiyarthyāt /
avirodhādevātmano 'nivṛttisambhavāt /
mithyātvamaṅgīkṛtyāpi virodho 'ṅgīkāryaḥ /
tato varaṃ sa eva prayojaka ityaṅgīkāro lāghavāt /
jñānavirodhitvaṃ mithyābhūtasyaiveti cenna /
pramāṇābhāvāt /
darśanāditi cet /

tarhyāgamena satyasyāpi bhavatkena vāryate /
naca darśanamātraṃ vyāpterniyāmakam /
dhyānaṃ mānasīkriyā na jñānamiti cenna /
yadi kriyāparispandaḥ sa tarhyatīndriyāśrito 'tīndriya ityaparokṣāvabhāsavirodho rūparahitatvena tadavabhāsavirodhaśca /
yadi ca mānasī sṛṣṭiriti matam anumatametat /
śravaṇadarśanādijanitamānasavāsanāmayasya vastuno manasāvalokanaṃ dhyānamityaṅgīkārāt /
atīndriyopādānakasyāpi dravyasyaindriyakatvaṃ tṛyaṇukāderivopapadyate /
nīrūpādvāyo rūpavatastejaso janma vedāntināṃ prasiddhameva /
tārkikādīnstvārambhavādanirākaraṇena toṣayiṣyāmaḥ /
evaṃca dhyāyateścintārthatāpi smṛtisiddhāsiddhā /
ata eva kriyāmānasavaditi sūtravirodho 'pi parihṛtaḥ /
vidhijanyapuruṣecchāprayatnanirapekṣameva sarvatra jñānasya puṣkalakāraṇam /
anicchato 'pyaniṣyajñānadarśanāt /
tatkathamidaṃ jñānamiti cenna /
vidheḥ sādhyasādhanabhāvamātrajñāpanena caritārthatvāt /
icchāprayatnayośca saṃskārodbodhe kṛtārthatvānmānasavastvavalokane vyāpārābhāvāt /
cakṣuścalananirāsavanmanovikṣepanirāse vā tadupayogaḥ /


*1,525*

kiñca setudarśanādinā pāpādinivṛttiḥ suprasiddhā /
madhye 'dṛṣṭakalpanāyāṃ tu na pramāṇamasti /
anyathā prakṛte 'pyadṛṣṭakalpanāyāṃ tu na pramāṇamasti /
anyathā prakṛte 'pyadṛṣṭakalpanāprasaṅgāt /
adṛṣṭasādhyatve mokṣasyānityatāprasaktiriti cet jñānajanyatve 'pi sāmyāt /
jñānajanyatve 'pi pradhvaṃsatvānnānityatvamiti cet /
samānametadadṛṣṭasādhyatve 'pīti /

*1,530*

api ca bandhavidhvaṃsalakṣaṇatvādbandhamithyātvaṃ naiva muktirapekṣate /
kiṃ nāma satyatvameva /
nahi mithyābhūtasya śaśaviṣāṇāderdhvaṃso 'sti /
nanu yathā mithyābhūtācchaśaviṣāṇādervyāvṛttau dhvaṃsaḥ satye paryavasyatīti bhavatocyate /
tathā satyāccidātmano 'pi vyāvṛttau mithyābhūte paryavasyatīti mayāpi vaktuṃ śakyata eva /
satyamāpātatastathā tathāpyapi sautrī arthāpattiḥ sandehāskanditā kuṇṭhitaiva /
anirvācyanirāsena niścayamapi bhavato janayiṣyāmaḥ /
bandhabādha eva muktiriti cet /
naivaṃ śrutisūtre vadataḥ /
tarati śokamityādau viparītābhidhānāt /
vimuktaśca vimucyata iti śrutārthāpattistu bhāṣyakṛtaivānyathopapāditā /

*1,535*

api caivam- uktirbrahmajñānaṃ jīvagataṃ bandhaṃ nivartayatīti sautrī prayojanoktirbandhamithyātvaṃ nāpekṣate /
yadi jīvajñānaṃ jīvagatasya bandhasya nivartakamiti prayojanoktiḥ sūtre syāttadā kathañcidapekṣetāpi bandhamithyātvam /
nacaivaṃ sūtrakṛdāha- nahi śuktikāyāmāropitaṃ rajataṃ ghaṭajñānānnivartate /
brahmajñānaṃ nāma tvaṃpadārthasya jīvasya tatpadārthena brahmaṇaikyānubhava iti tu svagoṣṭhīniṣṭhaṃ pralāpamātram /
nirākariṣyamāṇatvāt /


*1,536*

api ca yadi bandhamithyātvaṃ yadi ca jñānamātrādbandhabādhaḥ /
tadā jñāne sati kimapi muktirnaivāpekṣata iti sadya eva sākṣātkṛtabrahmaṇāṃ śarīrādinivṛttiḥ prasajyetetyarthāpattestarkavirodhaḥ /
etacca tṛtīye prapañcayiṣyāmaḥ /
evaṃ sūtritaprayojanākṣiptaṃ bandhamithyātvamiha varṇitamityetannirākṛtam /

*1,538*

athavā viṣayoktayākṣiptamityetadanena nirācaṣṭe /
evamuktiḥ sautrī brahmaṇo viṣayatvoktirbandhamithyātvaṃ nāpekṣate /
yadi hi sūtre jīvātmano viṣayatayoktiḥ syāttadā sā tasya sandigdhatāsiddhaye katṛtvādibandhamithyātvaṃ kathañcidapekṣetāpi /
brahmaiva hyatra viṣayatayocyate /
nahyanyasya sandigdhatayānyasya vicāraviṣayatopapadyate /
atiprasaṅgāt /
ātmaiva brahmetyetāṃ tu durāśāmapākariṣyāmaḥ /

yadvā sakalatantrārthopodghātaḥ prayojanaṃ yuṣmadasmadityādigranthasyetyetadanenāpākaroti /
tathā hi /
evamuktiḥ sakalajagajjanmādinimittatvalakṣaṇaṃ samastajīvajaḍātmakātprapañcadatyantavyāvṛttaṃ brahmaivāśeṣavedapratipādyamityevaṃ tattu samanvayādityādikoktirjīvagatabandhamithyātvaṃ nāpekṣate /
eṣā hi brahmaṇyeva pramāṇābhāsapratipannasya jīvābhedādereva mithyātvamapekṣate /
yadi hi jīvasya brahmatāyāṃ sakalavedāntaparyavasānaṃ pratipādayitumidaṃ śāstraṃ pravṛttaṃ syāttadā virodhaśāntyai bandhamithyātvāpekṣā /
na caivam /
yathā caitattathā vakṣyāmaḥ /
nanvapekṣāyāḥ puruṣadharmatvātkathametat /
ittham /
pramitasyānupapadyamānasyārthasyaivopapādakākṣepaśaktirapekṣātrocyata iti /
evañca jñānadbandhanivṛtterbandhamithyātvena vinānupapadyamānatvābhāvānna tadākṣepakatvamityuktam /

*1,542*

mithyātvamapi bandhasya na pratyakṣavirodhataḥ // MAnuv_1,1.16cd //

NYĀYASUDHĀ:
$mithyātvasya pratyakṣavirodhaḥ$
dūṣaṇāntaraṃ cārthāpatterāha- mithyātvamapīti //
na kevalaṃ bandhamithyātvaṃ naiva muktirapekṣate kiṃ nāma bandhasya mithyātvaṃ nāstītyapisambandhaḥ /
nanvetadanupapannam /
pramāṇaṃ hi svamahimnaivārthaṃ vyavasthāpayati /
na punaḥ prāgarthasiddhimapekṣate /
tathātve vā pramāṇavaiyarthyaṃ pūrvapramāṇasyāpi tathātvenānavasthā ca syāt /
ataḥ prāgākṣepyāsiddhirarthāpatterbhūṣaṇameva /
pravṛttāyāṃ tvarthāpattau nāpekṣyāsiddhiḥ pramitatvādeva /
evaṃ tarhi paricitacarapuruṣasya divābhuñjānasya pīnatvamanupapadyamānaṃ rasāyanasiddhiṃ yogarddhiṃ vā kasmānnākṣipet /
tadasiddhirapi prāgarthāpattipravṛtteralaṅkāra eva /
uttarakālaṃ tu nāstyeveti cet /
na /
vaiṣamyāt /
nahi rasāyanasiddhayādyasiddhatayā nārthāpattiprameyam /
api tarhi paricitacare puruṣe pramāṇabādhitatayā /
asiddhaṃ sādhayati pramāṇaṃ na tu pramāṇaviruddhamiti hi prasiddham /
eṣā khalvarthāpattisāmagrī /
yadākṣepakasya pramitatvamanupapadyamānatvaṃ ca /
ākṣepyasyāpyupapādakatvaṃ pramāṇāviruddhatvaṃ ca /
ata evāpramitatvamanupapattyabhāvo 'nyathāpyupapattiranyathaivopapattiḥ pramāṇaviruddhārthatvaṃ cetyarthāpattidūṣaṇānīti /
satyam /
vayamapi hi bandhamithyātvamahaṃ kartā bhoktā sukhī duḥkhītyādipratyakṣaviruddhatvādeva nārthāpattiprameyamiti brūmaḥ /
tadidamuktaṃ pratyakṣavirodhata iti /
pratyakṣavirodhato 'pīti vā yojanā /
tena pramāṇāntaravirodhaṃ samuccinoti /
ceṣyādiliṅgairahamityeva yo vedya ityādyāgamaiścātmanaḥ kartṛtvādyupetasyaiva pramitatvāt /
athavā 'rthāpatterābhāsatvenānākṣiptabandhamithyātvaṃ varṇayatpareṣāṃ bhāṣyamanupayuktamityuktam /
ayuktamapi pratyakṣādiviruddhārthapratipādakatvādityanenocyate /
nanu pratyakṣaṃ bandhasvarūpamātraṃ gocarayati na tu tasmin mithyātvābhāvam /
ato 'rthāpatterbhāṣyakārīyasya vā tanmithyātvavyutpādanasya kathaṃ pratyakṣavirodhaḥ /
maivam /
pratyakṣaṃ khalu bandhaṃ gocarayadastīti nāstīti vā gocarayet /
ubhayodāsīnasya jñānasyādaśarnāt /
ādye 'stitvaṃ mithyātvābhāvaścetyanarthāntaramiti kathaṃ na pratyakṣavirodhaḥ /
dvitīye 'nubhavavirodhastadvyutpādanavaiyarthyaprasaṅgācca /

*1,546*

mithyātvaṃ yadi duḥkhādestadvākyāgrato bhavet // MAnuv_1,1.17ab //

NYĀYASUDHĀ:
$neha nānāstīti śrutyarthavicāraḥ$

syādetadevam /
yadīdaṃ pratyakṣaṃ tattvāvedakaṃ bhavet /
na caitadasti /
samastopādhyanavacchinnānantānandacaitanyaikarasamudāsīnamekamevādvitīyaṃ khalvātmatattvaṃ nehanānāsti kiñcanetyādiśrutismṛtītihāsapurāṇeṣu gīyate /
na caitānyupakramādivaśādīdṛgātmatattvamabhidadhati tatparāṇi santi śakyāni kenāpyupacaritārthāni kartum /
tadviruddhaṃ ca prādeśikamanekavidhaduḥkhādiprapañcopaplutamātmānamādarśayatpratyakṣaṃ kathamupaplavo na bhavet /
yeyaṃ caitanyasya svata eva sthitalakṣaṇabrahmarūpatāvabhāsaṃ pratibadhya jīvatpāpādikavidyākamarpūrvaprajñāsaṃskāracitrabhittiranādiranirvācyavidyā /
tasyāḥ parameśvarādhiṣṭhitatvalabdhapariṇāmaviśeṣo vijñānakriyāśaktidvayāśrayaḥ kartṛtvabhoktṛtvaikādhāraḥ kūṭasthacaitanyasaṃvalanasañjātajyotiraparokṣo 'haṅkāraḥ /
saca cidātmano buddhayā niṣkṛṣṭa vedāntavādibhirantaḥkaraṇaṃ mano buddhirahaṃpratyayīti ca vijñānaśaktiviśeṣamāśritya gīyate /
parispandaśaktayā ca prāṇa iti /
taduparāganimittaṃ mithyaivātmanaḥ kartṛtvādikaṃ pratibhāti /
sphaṭikamaṇerivopadhānanimitto lohitimā /
tadevamahaṃ kartā bhoktā sukhī duḥkhītyādipratyakṣe śrutyādivirodhena pūtikūṣmāṇḍīkṛte bandhamithyātvavyutpādanamupapannataramityata āha- mithyātvaṃ yadīti //
bhevedetannehanānetyādivākyavirodhena pratyakṣamābhāsīkṛtya bandhamithyātvavarṇanam /
bālajanamanoharā caiṣā prakriyā /
yadi tadvākyamuktavidhātmatattvaparaṃ syāt /
na caivam /
tathāhi /
kimāpātataḥ pratipanna eva vākyārthaḥ /
athavopakramopasaṃhārāvabhyāso 'pūrvatā phalam /
atharvādopapattī ca liṅgaṃ tātparyanirṇaya ityādyuktaliṅgānuguṇastadaviruddhaśca /
nādyaḥ /
mīmāṃsāvaiyarthyāpatteḥ /
dvitīye tu kathamidaṃ vākyuktalakṣaṇātmatattvaparaṃ syāt /
upakramādiliṅgeṣu balavatyopapattyā viruddhatvāt /
ata eva hyasataḥ sadajāyatetyādivākyapratipanno 'rthaḥ kutastu khalu somyaiyaṃ syātkathamasataḥ sañjāyetetyupapattiviruddhastyajyate /
vakṣyati ca bhagavansūtrakāro 'bhimānyadhikaraṇe mṛdabravīdityādivākyātpratītamapyarthamupapattiviruddhaṃ parityajyārthāntaram /
kathamatropapattivirodha iti cet /
evaṃ yadi duḥkhāderātmātiriktasya samastasya mithyātvaṃ śrutyādibalena syāttarhi tasya śrutyādivākyasya tāvanmithyātvaṃ bhavet /
ātmātiriktatvāt /
anyathā svasminnevāsya prāmāṇyaṃ pratihatamiti na kañcidarthaṃ pratipādayet /
yadi cedaṃ vākyaṃ mithyā syāttathāpi na duḥkhādermithyātvaṃ pratipādayet /
mithyābhūtasya vandhyāsutavacasaḥ sādhakatvādarśanāt /
tadevamasya vākyasya mithyātvāmithyātvayorbandhamithyātvapratipādanāsāmathryātpratyakṣabādhakatvānupapatterna duḥkhādibandhamithyātvasiddhiriti /

*1,556*

tattvavido vadanti /
sarvo 'pi hi bandho buddhīndriyaśarīraviṣayataddharmalakṣaṇo 'smābhirapyātmanyāropita evetyaṅgīkriyate /
yathoktaṃ bhāṣyakṛtā /
pramādātmakatvādbandhasyeti /
ataḥ kinnibandhano bandhamithyātvanirāse nibarndhaḥ /
satyam /
tathāpyastyatra darśanabhedaḥ /
evaṃ khalvadhyātmavidāṃ darśanam /
kriyājñāne prati kārakāntarāprayojyatvādilakṣaṇaṃ kartṛtvaṃ bhoktṛtvaṃ ca parameśvarāyattamātmani svato vidyata eva /
kriyāveśādirūpayā vikriyayā vināśādyahetutvasya vakṣyamāṇatvāt /
tasyāparāyattatvāvabhāso 'vidyānimittako bhramaḥ /
avidyādikaṃ ca svarūpeṇātmasambandhitvena ca sadeva /
evaṃ buddhīndriyaśarīraviṣayāḥ svarūpasanta eveśvaravaśā apyavidyādivaśādātmīyatayādhyasyante /
parāyattātmīyatāpyastyeva /
tāṃścātmano viviktānapi vispaṣṭatayānupalabhamānastaddharmānduḥkhādīṃtsatyānevātmīyatvena paśyaṃstatkṛte nīcoccatvalakṣaṇe vikṛtī satye eva pratipadyate /
tato rāgadveṣābhyāṃ prayuktastadvinivṛttaye yatkaroti tadapyetādṛgevātanotītyanekayoniṣu bambhramīti /
na kvāpyātyantikaṃ tadupaśamaṃ labhate vinā paramapuruṣārādhanāditi /
māyāvādinastu duḥkhādikaṃ svarūpeṇāpi mithyeti manyante /
yadavocat /
satyānṛte mithunīkṛtyeti /
atastannirākaraṇanirbandho yukta evetyetatparibhāvayituṃ bandhamithyātvamiti saṃmugdhe prastute 'pi duḥkhāderiti niṣkṛṣṭoktam /
svātantryādernānyo 'to 'stikartetyādiśrutibādhitatvāt /
nahi sarvamithyātvaśruterivāsyāḥ kaścidvirodho 'sti /
vakṣyati caitattatra tatra sūtrakāraḥ /

*1,565*

yadapi pareṇātmānātmanoritaretarādhyāsasamarthanāya tametamavidyākhyamātmānātmanoritaretarādhyāsaṃ puraskṛtya sarve pramāṇaprameyavyavahārā laukikāḥ pravṛttāḥ sarvāṇi ca śāstrāṇi ityādinā pramāṇāntaramādarśitam /
tadanenaiva nirastam /
atra hi pramātṛpramāṇaprameyakartṛkarmakāryabhoktṛbhogyabhogalakṣaṇavyavahāratrayasya śarīrendriyādeṣvahaṃmamādhyāsapuraḥsaratvapradarśanena vyavahārakāryaliṅgakamanumānaṃ vyavahārānyathānupapattirvādhyāse pramāṇamuktam /
nacānenāntaḥkaraṇaśarīrendriyaviṣayāṇāṃ taddharmāṇāṃ duḥkhādīnāṃ ca mithyātvaṃ siddhayati /
svarūpasatāmapi tādātmyatatsambandhitvābhyāmāropeṇaiva vyavahāropapatteḥ /
nacāropitatvamātreṇa mithyātvam /
ātmano 'pyantaḥkaraṇādiṣvāropitatvena mithyātvaprasaṅgāt /
aṅgīkṛtaścāntaḥkaraṇādiṣu pareṇātmādhyāsaḥ /
yathoktam /
taṃ pratyagātmānaṃ sarvasākṣiṇaṃ tadviparyayeṇāntaḥkaraṇādiṣvadhyasyatīti /
cetanasyācetane svarūpādhyāsābhāvātsaṃsṛṣṭatayaivādhyāsāttanmātreṇaiva sakalalaukikavaidikavyavahāropapatterna mithyātvamiti cet samamacetanasyāpi /
yadatra kenacitpralapitam /
itaretarādhyāse 'pi dehendriyādiprapañcasya bādhanaṃ śrutiyuktibhirupapādayiṣyate /
cidātmā tu śrutismṛtītihāsapurāṇatadaviruddhanyāyanirṇīto 'bādhita iti /
tadasat /
prapañcabādhakaśrutyādenirrākriyamāṇatvāt /
yuktīnāṃ ca nirākariṣyamāṇatvāt /
śrutyādisiddhatve ca mithyātvasya tametamavidyākhyamityādi vyatharmāpadyeta /
na khalu ko 'pi vādī vadati /
kenāpi rūpeṇa śarīrādikamātmani nādhyastamiti /
yenādhyāsamātramupapādyeta /
tādātmyādhyāsaṃ ca nirākariṣyatyācāryaḥ /
vinā ca tena vyavahāramupapādayiṣyati /

*1,574*

yadapyahaṅkārasthaṃ kartṛtvādikaṃ taduparāgādātmani cakāstīti /
tadayuktam /
ahaṃpratyayasyātmaviṣayatvāt /
nanu tathā sati suptāvapyahamullekhaḥ syāt /
tadā'tmanaḥ svaprakāśatayā prakāśamānatvāt /
nacāvidyākāryasyāpi tadānīṃ pratītiprasaṅgaḥ /
suptāvavidyāyāḥ samutkhātitanikhilapariṇāmatvena tadabhāvāditi /
maivam /
suptāvapyahamavabhāsasyeṣṭatvāt /
tathā sati smaryeta hyastana ivāhaṅkāraḥ /
anubhūte smṛtiniyamābhāve 'pi smaryamāṇātmamātratvāditi cenna /
sukhamahamasvāpsamiti suptotthitasya svāpasukhānubhavaparāmarśadarśanāt /
tadā viśeṣataḥ smaryeti cet /
kiṃ spaṣṭaṃ smaraṇamāpādyate /
uta viṣayaviśeṣoparaktam /
ādye tviṣyāpādanam /
na dvitīyaḥ /
aviṣayajanyatvātsauṣuptikasukhasya /
na cāyamasti niyamo yatsmaryamāṇamaśeṣasambandhiviśeṣasahitaṃ smaryata iti /
ata eva mukhyasukhatadanubhave bādhakābhāvādaduḥkhābhāvaviṣayakatvakalpanaṃ parāmarśasyāpāstam /

*1,581*

yattvathāto 'haṅkārādeśo 'thāta ātamādeśa ityātmāhaṅkārayorbhedavacanaṃ tadbhāṣyakṛtaivānyathā vyākhyātam /

vakṣyati ca sūtrakāraḥ saiva hi satyādaya iti /
kathamanyathāhaṅkārasya sarvagatatvamupapadyeta /
mahābhūtānyahaṅkāra ityādismṛtisiddhastvahaṅkāro yadyapyātmano bhinnaḥ /
tathāpi nāsāvahaṃ kartetyullekhaviṣayaḥ /
tathā sati ahaṃbrahmāsmītyādāvapi tathātvaprasaṅgāt /
atrāpi yaḥ sthāṇuḥ sa puruṣa itivadvayakhyānamiti cenna /
tadā'tmānamevāvedahaṃbrahmāsmīti niravadyasya brahmaṇo 'pyahamullekhadarśanāt /
"māmeva ye prapadyante māyāmetāṃ taranti te'; iti svaprapannamāyānirasanasamarthasyeśvarasyāpyahaṃ sarvasya prabhava ityādyullekhopalambhācca /
spaṣṭa eva śabdato 'pyanayorbhedaḥ /
yatprakṛtipariṇāmavāci makārāntamavyayamahaṃpadaṃ na jātu tadātmani prayujyate /
yaccātmavāci dakārāntāsmacchabdajaṃ tanna kadācidapi māyāpariṇāme prayujyata iti /
tadevaṃ sarvamithyātvaparatve śrutereva mithyātvaprasaṅgenāsādhakatvāpattau duḥkhādibandhamithyātvāsiddhayā na pratyakṣamatattvāvedakamiti /
nanvagrata iti katham /
nehanānetivākyenātmātiriktaṃ sakalamapi mithyetyekaiva buddhirutpadyate /
naca buddherviramyavyāpāro 'sti /
yāvatsvaviṣayagocarāyā eva tasyāḥ samutpādāttadatiriktavyāpārābhāvāditi /
satyam /
vākyena sakṛdeva jātāyāḥ sakalamithyātvaviṣayāyā buddheḥ prāmāṇyāvadhāraṇāya parīkṣakabuddhaya eva tadviṣayaṃ buddhayā vibhajya krameṇāvagāhanta ityadoṣaḥ /
samānametadyāvajjīvamahaṃ maunītyādivākyaprāmāṇyacintāyāmiti /

*1,586*

mithyāyāḥ sādhakatvaṃ ca na siddhaṃ prativādinaḥ // MAnuv_1,1.17cd //

NYĀYASUDHĀ:
$asataḥ sādhakatvabhaṅga$

nanu śrutyādermithyātve 'pi sādhakatvaṃ sambhavati /
mayā mithyābhūtasyaiva sādhakatvābhyupagamādityata āha- mithyāyā iti //
yāḥ śrutyādivāco mithyā tāsāmiti yojanā /
vibhaktipratirūpakaṃ vā mithyāyā ityavyayam /
ayamabhisandhiḥ /
nehanānetyādivākyaiḥ kiṃ pumānniścitādvaito bodhyate /
uta tadviparītaḥ /
nādyaḥ /
vaiyarthyāt /
dvitīyastu satyasyaiva sādhakatvamiti manyamāno yadīdaṃ vākyaṃ sakalamithyātvaṃ pratipādayettadā sakalāntargatatvātsvayamapi mithyā syāt /
yathā"śabdo 'nityaḥ'; itiśabdo 'nityaḥ /
yadi caitadvākyaṃ mithyā syānna kasyāpyarthasya sādhakaṃ syādityaniṣyaprasaṅgaṃ paśyankathaṃ tvadabhyupagamamātreṇa svatarkasya viruddhatāṃ pratipadyeteti /
nanu vākyasya sādhakatvaṃ nāma padārthasaṃsargapramitijanakatvam /
tatkvacitpadadoṣeṇa vihanyate /
kvacitsaṅgatyagrahaṇātkvāpi tadvismaraṇātkadācikāṅkṣādivirahātkutracidviparītapratipādanena /
tadatrāpi nehanānetyādivākye sādhakatvābhāvamāpādayatā padadoṣādyanyatamamevāpādakamupādeyam /
kiṃ mithyātvena /
tatkimavidyamānasyāpi vākyasya nirdoṣapadāvayavatvādikaṃ vidyata iti vaktumudyato bhavān /
evaṃca vadatā bhavatā kasmiṃścana vipratipanne 'rthe vandhyāsutavacanaṃ pramāṇayantaṃ prativādinaṃ prati nūnaṃ padadoṣādikamevopapādya sādhakatvaṃ dūṣayiṣyate /
svarūpasyaivābhāvenāsādhakatve siddhe kiṃ tatra caramabhāvinyā padadoṣādicintayā /
nahi śabde 'vidyamānatvenaiva cākṣuṣatvasyānityatvasādhakatvābhāve siddhe kiṃ tatra caramabhāvinyā padadoṣādicintayā /
nahi śabde 'vidyamānatvenaiva cākṣuṣatvasyānityatvasādhakatvābhāve siddhe vyāpticintā kriyata iti cet /
samaṃ prakṛte 'pi /
nanu mā bhūtprativādyapekṣayā tarkasya viruddhatā /
vādyapekṣayā tu bhaviṣyati /
maivam /
vādināpi hi śrutivākyenātmātiriktasyākhilasya mithyātvaṃ pratipadya mithyābhūtasyāpi sādhakatvamiti pratipattavyam /
so 'pi hi prāk sakalamithyātvabodhātprativāditulya eva /
tathāca śruteḥ sarvamithyātvapratipādakatve mithyābhūtasyaiva sādhakatvaṃ pratītya tadvirodhena tarko nirasanīyaḥ /
tannirāse ca śruteḥ sarvamithyātvapratipādakatvamityanyonyāśrayamanuttīrṇaḥ kathamasāvapi tarkasya viruddhatāṃ pratipadyeta /

*1,592*

tacca mithyāpramāṇena satā vā sādhyate tvayā /
satā ced dvaitasiddhiḥ syānna siddhaṃ cānyasādhanam // MAnuv_1,1.18 //


NYĀYASUDHĀ:
atha matam /
pratyakṣādikasya sādhakatvaṃ tāvadanubhavasiddham /
tanmithyātvaṃ ca śrutibhiryuktibhiścāvagamyate /
mithyābhūtasya sādhakatvamityeṣo 'rthaḥ kutaḥ siddha iti mā vocaḥ /
ekajñānajanitasaṃskārasahakṛtasyetarapramāṇasyaiva surabhicandanamitivadviśiṣṭapratyayajanakatvopapatteḥ /
athavobhayapratisandhāturātmano vidyamānatvāddaśarnasparśanābhyamekārthagrahaṇavadviśiṣṭapratipattirbhaviṣyati /
evaṃca pramāṇenaiva mithyābhūtasyaiva sādhakatve siddhe viruddhastarko na madabhyupagamamātreṇetyetaddūṣayituṃ vikalpena pṛcchati- tacceti //
taditi mithyābhūtasyaiva sādhakatvam /
ātmātiriktasya mithyātvamiveti caśabdaḥ /
satā vā pramāṇeneti sambandhaḥ /
yadidaṃ mithyābhūtasyaiva sādhakatvaṃ sādhayituṃ tvayā pramāṇadvayasamāhārātmakaṃ pramāṇamupanyasyate /
tanmithyā sadveti praśnārthaḥ /
sattvapakṣaṃ dūṣayati- satā cediti //
yadyapi pareṇāṅgīcikīrṣitatvena prādhānyānmithyātvavikalpaḥ prathamaṃ praśnāvasare nirdiṣyaḥ /
tathāpi mithyāsatyayoḥ satyamarthataḥ pradhānamiti tatkrameṇa dūṣaṇam /
satā cedityataḥ paramātmarūpeṇa tadanyena veti vikalpaḥ /
prathamapakṣe vakṣyāma ityādyapakṣadūṣaṇapratijñānaṃ cādhyāhāryam /
ātmetareṇa sateti dvitīyapakṣadūṣaṇaṃ dvaitasiddhiḥ syāditi /
tathācādvaitapratipādakaśruterupapattivirodha iti hṛdayam /
na punarapasiddhāntamātre tātparyam /
prakramānanurūpatvāt /
śruterupapattivirodhenādvaitapratipādakatvābhāvasya prakrāntatvāt /
mithyātvapakṣe doṣamāha- na siddhaṃ ceti //
caśabdo 'vadhāraṇe tuśabdārtho vā /
sato 'nyanmithyābhūtaṃ tu sādhanaṃ na siddhameva /
mithyābhūtasya pramāsādhanatvaṃ na siddhameveti yāvat /
idamuktaṃ bhavati /
yo hi yanmithyā na tatsādhakamiti vyāptimaṅgīkṛtya śrutermithyātve asādhakatvaṃ prasañjayati sa mithyābhūtasyaiva sādhakatvamityarthasādhanayopanyastapramāṇasyāpi mithyātve 'sādhakatvamāpādayiṣyatyeva /
tathāca asya pramāṇasya sādhakatve siddhe mithyābhūtasyaiva sādhakatvamityarthasiddhiḥ /
tataśca tarkasya viruddhatāsiddhiḥ /
tataścāsya pramāṇasya sādhakatvasiddhiriti cakrakramaprasaṅgena naikasyāpi siddhiriti /

*1,605*

$asataḥ sādhakatvābhāve bādhakoddhāraḥ$

nanu ca śrutiḥ svavyatiriktasya duḥkhādermithyātvaṃ pratipādayantī kathamupapattiviruddheti cet /
kṛto 'yaṃ śrutyarthasaṅkocaḥ /
sādhakatvānupapattipramāṇabalāditi cet /
tarhi pramitaṃ vihāya mithyātvavādinī kathaṃ duḥkhādimithyātvamapi pratipādayet tasyāpi pratyakṣasiddhatvāt /
nanu ca śrutivirodhena pratyakṣamābhāsīkartuṃ mayopakrāntam /
tenaiva śrutivirodhābhidhāne kathamitaretarāśrayatvaṃ na syāt /
śruteraprāmāṇye bādhakābhāvātpratyakṣaprāmāṇyam /
tataśca tadviruddhatvena śruteraprāmāṇyamiti /
hanta tavāpi kathamitaretarāśrayatvaṃ na syāt /
śrutiprāmāṇye tadvirodhena pratyakṣāprāmāṇyam /
tataśca bādhakābhāvena śrutiprāmāṇyasiddhiriti /
śruteḥ prabalatvānnaivamiti cenna /
tasya dūṣṭatvāt /
sādhayiṣyate ca pratyakṣaprābalyam /
nanu cātra śruteḥ pratyakṣavirodhamevopanyasya tatprābalyavyutpādanaṃ kuto na kṛtam /
kimupapattivirodhavyutpādanena /
ucyate /
pareṇa hyatrādvaitaparatve tātparyaliṅgānuguṇatvaṃ mahatā prabandhenopapāditam /
atastadvirodha eva parasya vicārākauśalaprakaṭanāya vyutpāditaḥ /
upakramādivirodhasya caitadupalakṣaṇam /
taṃ ca vyutpādayiṣyāmaḥ /

*1,607*

nanu mā bhūttarkasya viruddhatā /
tathāpi mithyābhūto 'pi svāpno 'rthaḥ śubhāśubhayo rekhāropito varṇo 'rthasya pratibimbaṃ ca bimbasya sphaṭikalauhityaṃ copādhānasannidhānasya varṇadairghyādikaṃ cārthabhedasya savitṛsuṣiraprabhṛticāriṣyasya sādhakamupalabdhamiti praśithilamūlatvenābhāsatvam /
maivam /
yato 'tra, yatsādhakaṃ na tanmithyā, yacca mithyā na tatsādhakam /
tathā hi /
svapnasya tāvajjñānārtharūpasya satyatāṃ vakṣyati /
rekhāpi varṇe padamivārthe saṅketitā taṃ smārayatīti na kiñcidatra mithyāsti /
ata eva rekhāmupalabhya varṇamuccārayanti /
pratibimbasya tu satyatā pareṇāpyaṅgīkṛtā /
vicchedasyāpi satyatāmupapādayiṣyāmaḥ /
sphaṭikalauhityamapyetenaiva vyākhyātam /
dairghyādayo 'pi dhvaniṣviva varṇeṣvapi svābhāvikā eva /
anyathā svareṣviva vyañjaneṣvapi dhvānopadhānavaśena dīrghādipratibhāsaprasaṅgāt /
na tathāvidhadhvanivyaṅgaṃ vyañjanamiti cenna /
tathātve varṇeṣveva viśeṣo 'ṅgīkāryaḥ syāt /
sa eva dairghyādipadābhidheyo bhaviṣyati /
savitṛsuṣiraprabhṛtijñānamevāriṣyasūcakam /
vakṣyate caitat /
evamanyadapyūhanīyamiti /
tasmātpadavākyapramāṇavidāmagresareṇa paramāstikena bhagavatā bhāṣyakāreṇokto bhagavati svarūpabhedābhāva eva śrutyartho 'vadheyaḥ /

*1,613*

$siddhānte neha nāneti śrutyarthasamarthanam$

nanvatrāpyanupapattireva /
yato nāneti nānābhūtaḥ prapañco 'bhidhīyate /
natu bhedaḥ /
tathātve nānātvamiti syāt /
maivam /
muktopasṛpyavyapadeśādityādāviva bhāvapradhānanirdeśopapatteḥ /
bhavitṛprādhānye 'pi brahmaṇi nānābhūtāvayavaguṇakarmādiniṣedhe nānātvameva niṣiddhaṃ bhavati /
"saviśeṣaṇe hi vidhiniṣedhau viśeṣaṇamupasaṅkrāmate'; iti nyāyāt /
ubhayaniṣedhe gauravāt /
viśeṣaṇasya prathamaprāptatvāt /
anyathā tadupādānavaiyarthyāt /
"na jīrṇamalavadvāsāḥ snātakaḥ syāt'; ityādau darśanācca /
ata evoktam /
"viśeṣyaṃ nābhidhā gacchetkṣīṇaśaktirviśeṣaṇe'; iti /
yatkvacidviśiṣṭavidhiniṣedhāṅgīkaraṇaṃ tadagatikayaiva /
saviśeṣatvaṃ ca brahmaṇo vakṣyāmaḥ /
nanvevaṃ satyaprāptapratiṣedha iti cenna /
ābhāsaprāptatvāt /
tathāca"na sthānato 'pi'; ityādyadhikaraṇapūrvapakṣe darśayiṣyāmaḥ /
parasyaiva svargāpūrvādiniṣedho 'prāptatvādanupapannaḥ /
"ekamevādvitīyam'; ityādau sajātīyavijātīyasvagatanānātvaniṣedhaṃ vyākurvatā bhavatāpi samādhātavyametat /

*1,624*

sādhakatvaṃ satastena sākṣiṇā siddhimicchatā /
svīkṛtaṃ hyaviśeṣasya sādhyā sādhakatā punaḥ // MAnuv_1,1.19 //
taccāviśeṣamānena sādhyamityanavasthitiḥ // MAnuv_1,1.20ab //


NYĀYASUDHĀ:
$aviśeṣasya sādhakatvabhaṅgaḥ$

nanu yathā bhavato mithyābhūtasya sādhakatvaṃ na saṃmatam /
tathā mama satyasya sādhakatvaṃ na saṃmatam /
caitanyātiriktasya satyatānabhyupagamāt /
caitanyasya ca kriyāveśaśūnyasya sādhakatvāyogāt /
tatra yathā mithyābhūtasya sādhakatvānabhyupagamena śrutermithyātve 'sādhakatvaprasaṅgānna bandhamithyātvasādhakatetyuktaṃ bhavatā /
evaṃ mayāpi satyasya sādhakatvamanabhyupagacchatā vaktuṃ śakyata eva /
pratyakṣasya satyatve sādhakatvaṃ na syāt /
mithyātvaṃ tu tvayaiva nopeyate /
tataśca pratyakṣasyāpi bandhasatyatvasādhakatvābhāvāt"mithyātvamapi bandhasya na pratyakṣavirodhataḥ'; ityanupapannamiti /
evaṃca prathamameva matikardame kathārambhaṇamaśakyamāpadyeta /
tenāvicāryaiya tāvatpramāṇasadasakṣattvaṃ vicāra ārabdhavya iti /
maivam /
duḥkhādisatyatāgrāhiṇaḥ pratyakṣasya satyatve 'pyavirodhāt /
sataḥ sādhakatvaṃ mayā na svīkṛtamityuktamiti cettatrāha- sādhakatvamiti //
tena māyāvādinā /
bhāvarūpājñānasyeti śeṣaḥ /
hiśabdo hetau /
prasiddhidyotako vā /
māyāvādinā khalu bhāvarūpājñānaṃ siṣādhayiṣatā"pratyakṣaṃ tāvadahamajño māmanyaṃ ca na jānāmītyaparokṣāvabhāsadarśanāt'; ityādinā tatsādhanāya sākṣipratyakṣaṃ pramāṇamaṅgīkṛtam /
āśrayapratiyogijñānabhūtamapi sākṣicaitanyamityādyuttaravākyena pratyakṣasya sākṣitvāvagamāt /
evaṃca sākṣiṇājñānasiddhimicchatā pareṇa sataḥ sādhakatvaṃ svīkṛtameva /
sākṣicaitanyasya sattvāt /
ato mayā sataḥ sādhakatvaṃ nāṅgīkṛtamiti na śakyate vaktum /
asmābhirapi duḥkhādibandhasatyatāyāṃ sākṣipratyakṣamevopanyastamiti hṛdayam /
ajñānavaśādeva sākṣiṇaḥ sādhakatvaṃ mayāṅgīkriyate /
na svata iti cenna /
itaretarāśrayatvaprasaṅgāt /
na khalu sākṣyavabhāsādanyājñānasattā tavāsti /
tato 'jñāne sati sākṣiṇaḥ sādhakatvasiddhistasyāṃ cājñānasiddhiriti kathaṃ netaretarāśrayatvam /
dvayoranāditvānnaivamiti cet /
tarhyajñānavaśāditi riktaṃ vacaḥ /
nahi sarvathā yadyannāpekṣate tattadadhīnamiti yujyate /
apekṣāyāṃ tu parasparāśrayānuttāraḥ /

*1,630*

evamubhayavādisampratipannaṃ pramāṇaṃ svamate 'stīti darśayituṃ satyasya sākṣiṇo 'jñānasādhakatvaṃ parābhyupagatamupanyastam /
sāmprataṃ prasaṅgāttadapi nopapadyata ityāha- aviśeṣasyeti //
bhāvarūpamajñānamanicchantaṃ prati hi tatra sākṣipratyakṣaṃ pramāṇamupanyastam /
naca taducitam /
sākṣiṇo 'śeṣaviśeṣavidhuratvāṅgīkārāt /
aviśeṣasya sādhakatā tu paraṃ prati tvayā sādhyaiva /
na tu siddhā /
yatsādhakaṃ karaṇaṃ vā phalaṃ vā nityaṃ vā jñānaṃ tatsarvaṃ jātyādiviśeṣavat /
yacca nirviśeṣaṃ śaśaviṣāṇādi na tatsādhakamiti pareṇa niyamasyāṅgīkṛtatvāt /
na hyasampratipannasādhakabhāvaṃ kasyāpyarthasya sādhanāyopanyāsamarhati /
atiprasaṅgāt /
nanu pramāṇaṃ vastusiddhāvupayujyate /
tatsaviśeṣatvaṃ tu kimarthamiti cetsatyam /
nirviśeṣasya prāmāṇyameva nopapadyata iti tadarthameva viśeṣānusaraṇam /
na hi sādhakatamatvādiviśeṣābhāve prāmāṇyaṃ śakyanirvāham /
sākṣiṇyāropitatayaivājñānaṃ siddhayati /
na tato 'tiriktaṃ sādhakatvaṃ tasyeti cet /
na tarhi sutarāṃ sākṣiṇājñānasiddhiḥ /
prakāśāśrayaṃ tamaḥ prakāśenaiva siddhayatītyasyārthasyāviśeṣavādinā bhavatā paraṃ pratyupapādayitumaśakyatvāt /
kiñcājñānamāropitamapi sākṣiṇo viṣayo na vā /
ādye viṣayitvaṃ sākṣiṇyāpatitam /
dvitīye sākṣitvamevānupapannam /
"sākṣāddraṣṭari saṃjñāyām'; iti nirvacanāsambhavāt /
atadviṣayeṇa tatsiddhiralaukikī /
nirviśeṣasyāpyajñānavaśātsākṣitvamiti ca nirastam /
yastu vaiyyātyādbrayīti /
siddhaprāmāṇyamiva sādhyaprāmāṇyamapi pramāraṃ prayogārhameva /
anyathā śabdānityatve kṛtakatvamupanyasya pareṇānyatarāsiddhāvudbhāvitāyāṃ tatsādhanasphūrtimatāpi tūṣṇīṃ bhavitavyam /
ahaṃ cāviśeṣasya sākṣiṇaḥ sādhakatvaṃ vipratipattau sādhayiṣyāmīti /
sa praṣṭavyaḥ /
kiṃ saviśeṣeṇa pramāṇenaitatsādhyate /
utāviśeṣeṇeti /
nādyaḥ /
tasya tava mithyātvāt /
pareṇa coktanyāyena tasya sādhakatvānabhyupagamāt /
ato dvitīya evāṅgīkartavya ityāha-

tacceti //
kimataḥ /
idaṃ tataḥ /
tadaviśeṣapramāṇaṃ kiṃ sākṣyutanyat /
ādye anyonyāśrayatvam /
sākṣiṇaḥ sādhakatvasiddhiriti /
na dvitīyaḥ /
tadabhāvāt /
aviśeṣāntarāṅgīkāre dūṣaṇamāha- ityanavasthitiriti //
tasyāpi aviśeṣasya sādhakatvamaviśeṣapramāṇenaiva sādhyamityupapādanamitiśabdena sūcayati /
nanu cāviśeṣasya sādhyā sādhakateti prakṛtamataḥ sā ceti parāmarśo yuktaḥ /
satyam /
tathāpi prāgyanmithyābhūtasyāpi sādhakatvaṃ pramāṇavikalpanirākaraṇena nirastaṃ tatsaviśeṣatvādivikalpanirākaraṇenāpi nirākaraṇīyamiti sūcanāya sāmānyena napuṃsakanirdeśaḥ /
etena prāgvikalpitaḥ satā'tmabhūteneti pakṣo 'pi nirasto veditavyaḥ /

*1,643*

anaṅgīkurvatāṃ viśvasatyatāṃ tanna vāditā // MAnuv_1,1.20cd //
tasmād vyavahṛtiḥ sarvā satyetyeva vyavasthitā // MAnuv_1,1.21ab //


NYĀYASUDHĀ:
$pramāṇyādisattānabhyupagame vāditvānupapattiḥ$

mithyātvaṃ yadītyādinoktaṃ prasaṅgamupasaṃharati- anaṅgīkurvatāmiti //
yasmādevaṃ na mithyābhūtasya sādhakatvaṃ tattasmādviśvasatyatāmanaṅgīkurvatāmātmātiriktasya sarvasyāpi mithyātvaṃ pratipādayatāṃ nehanānetyādivākyānāmapi mithyātvaprasaktayā na vāditā na sādhakatā syāt /
tadvākyasyeti prakṛtamekavacanaṃ samūhaviṣayamiti jñāpayitumupasaṃhāre bahuvacanam /
athavātiprasaṅgāntarābhidhānametat /
tathāhi /
yadi caitanyātiriktaṃ samastaṃ mithyā syāttadā samastāntargataṃ kathāvyavahārāṅgabhūtaṃ pramāṇādikamapi mithyā syāt /
tathāca viśvasatyatāmanaṅgīkurvatastanmithyātvamaṅgīkuvarto māyāvādino nirupāyasya kathakatā na syāt /
kutaḥ /
tattasmāduktarītyā mithyābhūtasya sādhanabādhanāṅgatāyogāditi /
viśvamithyātvamaṅgīkurvatāmapi cārvākāṇāṃ bauddhānāṃ ca vāditvopalambhādvayabhicāra iti cenna /
teṣāmapyāpādanaviṣayatvāt /
tadidamuktamanaṅgīkurvatāṃ cārvākabauddhamāyāvādināmiti /
anyathā tvayā tenetyekavacanasya prastutatvādanaṅgīkuvarta ityavakṣyat /
tathāpi pramāṇabādhaḥ /
cārvākādīnāṃ vāditvasya pratyakṣādisiddhatvāt /
maivam /
vāditvābhāvasyātrāpādyamānatvāt /
sādhanasya hi pramāṇabādho dūṣaṇam /
na tvāpādanasya /
tasya aniṣyaviṣayatvāt /
aniṣyasya ca prāmāṇikaparityāgāprāmāṇikasvīkārarūpatvāt /
anyathātiprasaṅgamātrocchedaprasaṅgādityāśayavānuktasya prasaṅgatvaṃ sphuṭīkartuṃ viparyayaparyavasānamāha- pakṣabalābalacintā na syāt //
vyavahriyate 'nayeti vyavahṛtiḥ /
kathāṅgabhūtapramāṇādīti yāvat /
pramāṇādīnāṃ kathāvyavahārakāraṇatvātkāraṇābhāve ca kāryābhāvasya sulabhatvātsustho 'tiprasaṅgamūlabhūtaḥ pratibandha iti jñāpayituṃ pramāṇādīti rūḍhapadaparityāgena vyavahṛtiriti yaugikapadopādānam /



_________________________END OF VOLUME 1_________________________



*2,1*


$jijñāsādhikaraṇe pramāṇādisattānabhyupagame vāditvānupapattiḥ$

astu kathāṅgabhūtapramāṇādivyavahārasya satyatā duḥkhādibandhasya tu kimāyātamityata āha- vyāvahārikamiti //
etasmātpramāṇādivyavahārasya satyatvādvayāvahārikaṃ vyavahāraviṣayo duḥkhādi /
caśabdo na kevalaṃ vyavahāro vyāvahārikaṃ ceti sambaddhayate /
nahi prameyaṃ nāstyasti ca pramāṇamiti sambhavati /
vyāghātādityarthapratipādanāya vyāvahārikamityuktam /
yadatroktam /
pramāṇādīnāṃ sattvaṃ yadabhyupetaṃ kathakena tatkasya hetoḥ /
kiṃ vāgvyavahārasya pramāṇādisattābhyupagamavyāptatvena tadabhāve pravartayitumaśakyatvādatha kathakapravartanīyavāgvyavahāraṃ prati hetubhāvāduta lokasiddhatvādathavā tadanabhyupagamasya tattvanirṇayavijayātiprasaktatvāt /
ādye 'pi kiṃ vyavahāramātraṃ pramāṇādisattābhyupagamavyāptamuta sādhabādhanakṣamo vyavahāraḥ /
na prathamaḥ /
tadanabhyupagacchato 'pi cārvākamādhyamikādervāgvistarāṇāṃ pratīyamānatvena vyabhicārāt /
tasyaivāniṣpattau bhavatastannirāsaprayāsānupapatteḥ /
tasyāpi pakṣatve bādhaḥ /
dvitīye bādhatādavasthyam /
mama sattānabhyupagamasyānubhavasiddhatvāt /
hetuśca tavāsiddhaḥ /
siddhatve vā siddhaṃ mama samīhitam /
vyatireke ca sadvacanābhāsalakṣaṇayogitvamupādhiḥ /
yato 'bhyupagamyāpi pramāṇasattāṃ pravartitā matāntarānusāribhirvyavahārā abhyupagatapramāṇādisattvairmatāntarānusāribhiraparaiḥ sādhanādyakṣamā iti kathyante /
tena jñāyate vyavahārasya sādhanādyakṣamatāyāṃ sadvacanābhāsalakṣaṇayogitvameva prayojakam /
natu sattānabhyupagama iti /
nanu yadi pramāṇādīni na santi /
tadā vyavahāra eva dharmī kathaṃ siddhayet /
dūṣaṇādivyavasthā vā kathaṃ syāt /
sarvavidhiniṣedhānāṃ pramāṇādhīnatvāt /
maivam /
na brūmo vayaṃ na santi pramāṇādīnīti svīkṛtya kathārabhyeti /
kiṃ nāma santi na santi pramāṇādīnītyasyāṃ cintāyāmudāsīnairyathā svīkṛtya tāni bhavatā vyavahriyante /
tathā vyavahāribhireva kathā pravartyatāmiti /
kiñca kīdṛśīṃ maryādāmavalambya pravṛttāyāṃ kathāyāmidaṃ dūṣaṇamuktaṃ bhavatā /
kiṃ pramāṇādīnāṃ sattvamupagamyobhābhyāṃ vādiprativādibhyāṃ pravartitāyāmutāsattvamabhyupetyāthaikena sattvamapareṇa cāsattvamaṅgīkṛtya /
nādyaḥ /
abhyupagatapramāṇādisattvaṃ pratyetādṛkparyanuyogānavakāśāt /
na dvitīyaḥ /
svasyāpyāpatteḥ /
na tṛtīyaḥ /
tathaiva kathāntaraprasakteḥ /
tasmātpramāṇādisattvāsattvābhyupagamaudāsīnyena, vyavahāraniyame samayaṃ baddhvā, pravartitāyāṃ kathāyāṃ, bhavatedaṃ dūṣaṇamuktamiti vācyam /
tathāca vyāghātaḥ /
naca vācyaṃ nedaṃ dūṣaṇaṃ prativādinaṃ pratyucyate /
kiṃ nāma śiṣyādayaḥ pramāṇādisattānabhyupagantuḥ kathānadhikāraṃ jñāpyanta iti /
yataḥ śiṣyādīnpratyapi cārvākāderdeṣo 'yamityevābhidhātavyam /
kathaṃ ca tathā syāt /
tasya kathāpraveśāpraveśayostadbodhākṣamatvāt /
kathāyāmeva hi nigrahaḥ /
na dvitīyaḥ /
syādapyevaṃ yadi kathakapravartanīyavāgvyavahāraṃ prati pramāṇādīnāṃ hetutā tatsattānabhyupagame nivarteta /
natvevaṃ sambhavati /
tathā sati tatsattānabhyupagantṛṇāṃ vāgvyavahārasvarūpameva na niṣpadyeta /
hetvanupapatteḥ /
atha manyase /
kathakavyavahāraṃ prati hetutvātpramāṇādīnāṃ sattvam /
sattvāccābhyupagamo yatsattadabhyupagamyata iti sthiteriti /
maivam /
kayāpi niyamasthityā pravṛttāyāṃ kathāyāṃ kathakavāgvyavaharaṃ prati hetutvātpramāṇādīnāṃ sattvaṃ sattvāccābhyupagamo bhavatā prasādhyaḥ /
kathātaḥ pūrvaṃ tu tattvāvadhāraṇaṃ paraparājayaṃ vābhilaṣadbhayāṃ kathakābhyāṃ yāvatā vinā tadabhilaṣitaṃ na paryavasyati tāvadanuroddhavyam /
tacca vyavahāraniyamasamayabandhādeva dvābhyāmapi tābhyāṃ sambhāvyata iti vyavahāraniyamameva badhnītaḥ /
saca pramāṇena tarkeṇa ca vyavahartavyamityādirūpaḥ /
naca pramāṇādīnāṃ sattāpītthameva tābhyāmaṅgīkartumucitā /
tādṛśavyavahāraniyamamātreṇaiva kathāpravṛttyupapatteḥ /
pramāṇādisattāmabhyupetyāpi tathāvidhavyavahāraniyamavyatirekeṇa kathāpravṛttiṃ vinā tattvanirṇayasya jayasya vābhilaṣitasya kathakayoraparyavasānāt /
nāpi tṛtīyaḥ /
lokavyavahāro 'pi pramāṇavyavahāro vā syāt pāmarādisādhāraṇavyavahāro vā /
nādyaḥ /
vicārapravṛttimantareṇa tasya durnirūpatvāt /
tadarthameva ca pūrvaṃ niyamasya gaveṣaṇāt /
nāpi dvitīyaḥ /
śarīrātmatvādīnāmapi tathā sati bhavatā svīkartavyatāpātāt /
paścāttadvicārabādhyatayā nābhyupeyata iti cet /
tarhi pramāṇādisattāpi yadi vicārabādhyā bhaviṣyati tadā nābhyupeyaiva anyathā tūpagantavyeti lokavyavahārasiddhatayā sattvamabhyupagamyata iti tāvanna bhavati /
na caturthaḥ /
yādṛśo bhavatā pramāṇādisattāmabhyupagamya vyavahāraniyamaḥ kathāyāmavalambyate /
tasyaiva pramāṇādisattvāsattvānusaraṇaudāsīnyenāsmābhirapyavalambhāt /
tasya yadi māṃ prati phalātiprasañjakatvam /
tadā tvāṃ pratyapi samānaḥ prasaṅgaḥ /
tasmātpramāṇādisattābhyupagamasya kathopayogābhāvādanaṅgīkurvatāṃ pramāṇādisattāṃ na vāditetyanupapannamiti /


*2,23*

tadetatsarvamanenāpahasita veditavyam /
tathā hi /
yattāvadvayavahāramātrasya pramāṇādisattābhyupagamavyāptatvapakṣe dūṣaṇamuktam /
tadasat /
yadi khalvevamasmābhiḥ sādhyeta /
māyāvādī pramāṇādisattābhyupagamavān /
vyavahartṛtvāt /
tadvayavahāro vā pramāṇādisattābhyupagamapuraḥsaro vyavahāratvāttattvavādivattadvayavahāravacceti /
yadvā nāyaṃ vyavahartā pramāṇādisattānabhyupagantṛtvāt /
tadvayavahāro vā na vyavahāraḥ /
pramāṇādisattābhyupagamapuraḥsaratāśūnyatvāditi /
tadā syādeva vyabhicāradoṣaḥ /
ko nāma svasthātmaivamanumimīte /
kiṃ nāma yadi pramāṇādīni santi na syuḥ /
tarhi sādhakāni na syuḥ /
asataḥ sādakatvānupapatteḥ /
teṣāṃ cāsādhakatve tatkāryo vyavahāro na niṣpadyeta /
tathāca vāditā na syāt /
asti ceyam /
tasmāttaddhetūnāṃ pramāṇādīnāṃ sattābhyupagantavyetyācāryeṇa prasaṅgatvenābhimatatvāt /
vyabhicārasthalasya ca prasaṅgaviṣayatulyatāṅgīkṛtā /
bādhastu prasaṅgasyālaṅkāra evetyuktam /
sādhanabādhanakṣamavyavahārasya pramāṇādisattābhyupamavyāptatvapakṣe 'pyuktadūṣaṇamanenaiva nirastam /
māyāvādinaṃ tadvayavahāraṃ vā pakṣīkṛtya viśiṣṭavyavahārakartṛtvena viśiṣṭavyavahāratvena vā hetunā pramāṇādisattābhyupagantṛtve tatpūrvakatve vā sādhyamāne tatsyāt /
vimato vyavahāro na sādhanādikṣamaḥ /
pramāṇādisattābhyupagamapūrvakatārahitatvāditi vā sādhane kathañcidanvaye pūrvoktopādhiḥ syāt /
nacaivamityuktam /
kiñcāyamupādhirna sādhanādbhidyate /
yadā hi pramāṇādisattā nābhyupagatā tadā tadasattvamevāṅgīkṛtamiti svarūpasiddhatvam /
tacca sadvacanābhāsalakṣaṇaviśeṣa eva /
nanvetadāśaṅkayoktaṃ na brūmo vayamityādi duruktaṃ tat /
sattvāsattve vihāya pramāṇasvarūpasya buddhāvāropayitumaśakyatvenodāsīnasya tatsvīkārānupapatteḥ /
evaṃca vadatā yadanirvacanīyamabhipretaṃ tadagre nirākariṣyate /
yadapyatroktaṃ kīdṛśīṃ maryādāmityādi /
tatra yaḥ pramāṇādyasattvamabhyupaiti /
yaśca tatsattāṃ pratītyāpi sattā'dyudāsīno 'hamiti manyate taṃ pratīdaṃ dūṣaṇamiti vadāmaḥ /
na coktadoṣaḥ /
nahi vayaṃ pramāṇādisattābhyupagamaṃ kathāpravṛttikāraṇatayāvaśyaṃ tataḥ pūrvabhāvinaṃ brūmaḥ /
kiṃ nāma yo yathākathañcitkathāyāṃ pravṛttastaṃ vipakṣe kathānutpattiprasaṅgaṃ daṇḍaṃ pradarśya tatkāraṇānāṃ pramāṇādīnāṃ sattāmaṅgīkārayāmaḥ /
na caivaṃ kathāntaraprasaktayādidoṣaḥ /
pramāṇādisattānabhyupagame kathāyā evāniṣpatteḥ /
etena śiṣyajñāpanamapi samāhitam /
prativādinaḥ kathāpraveśamabhyupagamya tatra pravṛttaṃ prati pramitakathākāryabalena kāraṇapramāṇādisattāyā abhyupagantavyatvasyoktatvāt /
dvitīyapakṣoktadoṣo 'pyasaṅgata eva /
nahi vayaṃ pramāṇādisattābhyupagamamapi kathakapravartanīyavāgvyavahārakāraṇakoṭau niveśayāmaḥ /
yena tatsattānabhyupagantṛṇāṃ vāgvyavahārasvarūpaṃ na niṣpadyeteti prasaṅgaḥ syāt /
api tarhi pramāṇādīnāmeva kathākāraṇatā /
sā ca sattvābhāve nopapadyata iti tatsattvamaṅgīkaraṇīyamiti vadāmaḥ /
yatpunaḥ kathakavāgvyavahāraṃ pratītyādyāśaṅkayoktam /
"evaṃ vadatā kathāpravṛttyuttarakālaṃ pramāṇādisattāṅgīkārayitavyā /
tathāca kathāphalasya pramāṇādisattābhyupagamasya na kathākāraṇatvam /
kintu pramāṇairvyavahartavyamityādivyavahāraniyamasyaiveti /
tadasmābhirabhyupagatameva /
yastu sattābhyupagamamapi kathākāraṇaṃ brūte /
sa evaivaṃ paryanuyojyaḥ /
yatpunarnaca pramāṇādīnāmityādinā kalpanāgauravamavādi /
tatra kiṃ pramāṇādisattābhyupagame kalpanāgauravamuta tatsattābhyupagamasya kāraṇakoṭipraveśane /
nādyaḥ /
kāraṇatvānyathānupapattyā tatsattāyāḥ pramitatvāt /
pramitasya parīkṣakairaṅgīkaraṇīyatvāt /
dvitīye tu saṃvāda eva /
tṛtīye 'pyādyaṃ tāvadaṅgīkurmaḥ /
tatroktaṃ dūṣitaprāyam /
dvitīyāṅgīkāre 'pi na doṣaḥ /
dehātmatvādikaṃ tu paścādvicārabādhyatayā nābhyupagamyata iti /
yadatroktaṃ pramāṇādisattāpītyādi /
tena kimuktaṃ bhavati /
kiṃ vicārasādhyaḥ pramāṇādisattābhyupagamo na vicārapravṛtteḥ kāraṇamiti /
kiṃ vā vicārabādhyatāyā eva pramāṇādisattābhyupagamaprayojakatvena vyavahārasyāprayojakatvamiti /
ādye sampratipattiḥ /
na dvitīyaḥ /
autsargikaṃ prāmāṇyaṃ bādhakādapodyata ityatradarśane tasyaiva prayojakatvāt /
caturthapakṣoktadoṣo 'pyanenaiva parihṛtaḥ /
nahi vayaṃ pramāṇādisattābhyupagamaṃ kathāphalaniṣpattihetuṃ brūmaḥ /
kintu pramāṇādīnyeva /
teṣāṃ ca taddhetutā nāsatāmupapadyata iti tatsattāvaśyamabhyupagamanīyeti /
syādetat /
niyatāvāgvyahārakriyāsamayabandhena kathāṃ pravartayatāpi vyavahārasattābhyupagantavyā /
nahi sattāmanabhyupagamya vyavahārakriyābhidhātuṃ śakyā /
kriyā hi niṣpādanā /
asataḥ sadrūpatāprāpaṇamiti yāvat /
pramāṇaivyarvahartavyamiti ca niyamabandhanaṃ pramāṇakaraṇabhāvasya niyamāntarbhāvānniyatapūrvasattvarūpaṃ kāraṇatvaṃ pramāṇānāmanādāya na paryavasyati /
dūṣaṇānāṃ cāstitvena bhaṅgāvadhāraṇaniyamabandhane sādhanāṅgānāṃ ca vyāptyādīnāṃ sattvena tadviṣayasya tattvarūpatāvvavahāraniyamanādau ca kaṇṭhoktayaiva tasya tasya sattvamaṅgīkṛtamiti ri??midamucyate /
pramāṇādīnāṃ sattāmanabhyupagamya kathā'rambhaḥ śakyata ityevamāśaṅkaya yaduktametairapi bādhakaiḥ kathāyāmārabdhāyāmabhimatasya prasādhanīyatvena pūrvoktabādhāyā na nistāraḥ syāditi /
tadapyanenaiva parihṛtam /
kathāsvarūpapalaniṣpattaye svecchāsvīkṛtasyaiva vyavahāraniyamasya pramāṇādisattāsvīkāra eva paryavasānamiti kathāyāṃ pravṛttaṃ svavyāghātamapyacetayantaṃ pratyasmābhirucyamānatvāt /
nanu kathādeḥ kāryasya sattve kathañcitkāraṇasya pramāṇādeḥ sattvamaṅgīkaraṇīyaṃ syāt /
kāryasyaiva sattvābhāve kiṃ kāraṇasattayeti cet /
kutaḥ pramāṇātkathādisattābhāvo bhavatā niścitaḥ /
śrutyāderiti cenna /
tasyaivānekātiprasaṅgagahananiviṣṭatvāt /
tathāca siddhe tatprāmāṇye kathādikāryāsattvasiddhiḥ /
tato 'nyathāsiddhayā tarkasyābhāsatāsiddhistasyāṃ ca śrutyādiprāmāṇyasiddhiriti cakrakāpattyā naikasyāpi siddhiḥ /
asataḥ kāraṇatvaṃ tu sūtrakṛtaiva nirākariṣyata ityalaṃ prasaṅgena /

*2,46*

$vyāvahārikasatyasya sādhakatvabhaṅgaḥ$


vyavahārasataścāpi sādhakatvaṃ tu pūrvavat // MAnuv_1,1.21ab //


NYĀYASUDHĀ:
syādetadevam /
yadi nehanānotyādibalenātmātiriktasya sarvasyāsattvamabhyupagacchāmaḥ /
na caivaṃ kiṃ nāma vyāvahārikī sattābhyupagamyata eva /

tathā ca sarvāntaḥpātino vyavahārasataḥ pramāṇādeḥ sādhakatvasambhavānnoktaprasaṅga ityata āha- vyavahārasataśceti //
caśabdo hetau /
apiśabdaḥ samuccaye /
tuśabdo 'vadhāraṇe /
vyavahārasato 'pi sādhakatvaṃ pūrvasyāsata iva prativādino na siddhameva yato 'to noktaprasaṅganistāra iti /
ayamarthaḥ /
yadi vyāvahārikaṃ sannāma sadeva tadā mithyātvapratipādanaṃ vyāhatam /
phalitaṃ cāsmanmanorathadrumeṇa /
vyarthaṃ ca vyāvahārikapadam /
atha tadasattadā kimanenādhikamācaritam /
sattvābhāve sādhakatvaṃ na syādityaniṣyaprasaṅgasya tadavasthatvāditi /
nanu ca dvividhaṃ sanmukhyamamukhyaṃ ca /
tatra yasya sarvaprakāreṇa bādhitatvaṃ nāsti tanmukhyaṃ satpāramārthikamiti ca gīyate /
yasya tu satpratītireva sattā tadamukhyaṃ sat /
naca tataḥ sattā siddhayati /
tathāhi /
kiṃ sattāvagamamātrāttatsattābhyupagamyeti manyase 'bādhitāttadavagamādvā /
nādyaḥ /
marumarīcikā'dau jalarūpatāsadbhāvābhyupagamaprasaṅgāt /
dvitīye 'pi vādiprativādimadhyasthamāsyi tasyāpi kathākāla eva bādhitatvāvagamābhāvāt /
athavā kasyacidapi kālāntare 'pi ca bādhitatvabodhavirahāt /
nādyaḥ /
atiprasaṅgāt /
puruṣatrayāvagatasyāpyekakṣaṇāvagatasya puruṣāntareṇa tenāpi kṣaṇāntare 'pi bahulaṃ bādhadarśanāt /
nacāsāvartho 'satyo 'pi dvitrādipuruṣamātrapūrvajātatatpratītyanurodhādbādhadarśane sañjāte 'pi tathaiva sannityabhyumabhyupagamyate /
tasmād dvitīyaḥ pakṣaḥ pariśiṣyate /
na cāsāvamukhye 'stīti kutaḥ pāramārthyaprāptiḥ /
naca vācyaṃ satpratīterapi pratītyantarameva sattetyanavastheti /
pratīteḥ pāramārthikatvāt /
nahi tasyā bādho 'sti /
asti cetsaiva pratītirabādhitā paramārthasatī /
naca pratīteḥ svarūpabhedo 'stītyato vijñānaṃ brahmaiva paramārthasat /
amukhyaṃ punardvedhā /
māyopādhimavidyopādhikaṃ ceti /
tatrā'dyamambarādikam /
taccābrahmajñānādbādhavaidhuryeṇa hānādivyavahāranirvāhakatvādvayāvahārikamiti gīyate /
katipayapratipattṛkatipayakālatathātvāvagamādeva hi laukiko vyavahāraḥ pratīyate /
dvitīyaṃ śuktirajatādi /
natu pratītisamayamātraparivarti /
na punarhānādiheturiti prātitikamucyate /
tadevaṃ sattraividhyādambarādikaṃ viśvaṃ sadapi pāramārthikatvābhāvānmithyeti yujyate /
vyāvahārikasattvācca tadantargatasya pramāṇā'deḥ kathāṅgatopapadyate /
pāramārthikaprātītikavyāvṛttyarthatvena vyāvahārikapadaṃ ca sambhavatīti atredaṃ vaktavyam /
kiṃ pāramārthikasadeva sadasacca bādhakabhedena dvividhamiti sattraividhyamuta satyevāntarabhedena /
ādye prāguktadoṣanistāraḥ /
nahi saditi jñānamātreṇāsadarthakriyārham /
yena tathāvidhaṃ pramāṇādi, kathāṅgatāṃ gacchet /
tathātve viṣamapi pīyūṣatayāvagataṃ tadarthakriyāṃ kuryāt /
bādhavilambatārthakriyākāritvaprasaṅgāt /
yadapi tathaiva laukiko vyavahāraḥ pratīyata iti tadagre nirākariṣyate /
arthakriyāpyasatīti cetaretarāśrayādinā nirastam /
sato 'rthakriyāsambhavādasatyeva kathañcitsāṅgīkāryeti cet /
śrutiprāmāṇyaniścayottarakālamevaitat /
prāktanniścayātparamārthasata evārthakriyeti manyamānaḥ prativādī kathaṃ bodhanīyaḥ /
anyonyāśrayādiprasaṅgādityuktam /

*2,59*

$sattraividhye anirvacanīye ca pramāṇanirāsaḥ$

sattraividhyaṃ ca mānena siddhayet keneti pṛcchyate // MAnuv_1,1.22cd //
tasyāpyuktaprakāreṇa naiva siddhiḥ kathañcana /
vailakṣaṇyaṃ sadasatorapyetena niṣidhyate // MAnuv_1,1.23 //



NYĀYASUDHĀ:
dvitīyaṃ dūṣayati- sattraividhyaṃ ceti //
kenetyasya paramārthasatā vā vyāvahārikasatā vā prātibhāsikasatā vā /
ādye 'pi kimātmetareṇotā'tmanetyarthaḥ /
pṛcchyate 'smābhiriti śeṣaḥ /
yathā mithyābhūtasya sādhakatvaṃ kena siddhayediti pṛṣṭaṃ tatheti cārthaḥ /
vyāvahārikasataḥ sādhakatvasiddhaye yadupanyastaṃ tacceti vā /
pṛcchāviṣayatvameva na doṣa ityata āha- tasyāpīti //
asataḥ sādhakatvasyeva tasya sattraividhyasyāpi kathañcana vikalpitapakṣeṣu kasmiṃścana pakṣe naiva siddhiḥ /
kutaḥ /
uktaprakāreṇaiva /
tathā hi /
na tāvatparamārthasattā'tmetareṇa /
dvaitā'patteḥ /
nāpyātmanaiva /
tasya nirviśeṣasya sādhakatāyogāt /
vyāvahārikaprātītikayostu svarūpamevādyāpi na siddhamiti /
nāmukhyaṃ sadasannapi sat /
yenoktadoṣaprasaṅgaḥ /
kintvanirvacanīyam /
naca tadapi durvacam /
sadasadvailakṣaṇyasyaiva tattvāt /
taccoktavidhayā vyāvahārikaprātibhāsikabhedād dvividham /
tatra vyāvahārikasya prapañcasya sadasadvilakṣasya sadvilakṣaṇatvādupapannaṃ śrutyādinā mithyātvasamarthanam /
asadvilakṣaṇatvāttadantargatasya pramāṇādeḥ sādhakatvaṃ ceti /
syādetadevaṃ kathañcidyadi viśvasya sadasadvilakṣaṇatvaṃ syāt /
tadeva na siddhayatītyāha- vailakṣaṇyaṃ sadasatoriti //
viśvasyeti śeṣaḥ /
sadasatoriti sambandhamātre ṣaṣṭhī /
tathāca sadasadbhayāmityarthaḥ /
etena /
pramāṇavikalpanirāsena /
tathāhi /
viśvasya sadasadvailakṣaṇyaṃ kiṃ satā pramāṇena sādhyate /
utāsatā /
atha sadasadvilakṣaṇena /
nādyaḥ /
vādino 'nupapatteḥ /
na dvitīyatṛtīyau /
prativādino 'sampratipatteriti /
nanvatra sadasadvailakṣaṇye sādhakatvaṃ na syāditi prasaṅgo vācyaḥ /
naca tatra vyāptiḥ /
maivam /
sākṣiṇi vyāptyavadhāraṇopapatteḥ /
sattvābhāve sādhakatvaṃ na syāditi vā prasaṅgaṃ vakṣyāmaḥ /
tatrāsattvamupādhiriti cenna /
tasya sattvābhāvānatirekāt /
tadbhaṅgasya ca prāganirvacanīyasiddheraśakyatvāt /
etena sadvilakṣaṇatvānmithyātvopapādanasadvilakṣaṇatvātsādhakatvaṃ copapannamiti parāstam /
sadvailakṣaṇye 'sattvāpattyā sādhakatvābhāvāsyāsadvailakṣaṇye ca sattvāpātena mithyātvopapādanasyāsambhavasyāpatteḥ /

prāganirvācyasiddhervyāptidvayanirāsāyogāt /
asadvailakṣaṇyamātreṇa hānādivyavahāropapattau śuktirajatādāvapi tatprasaṅgaḥ /
māyāvidyāvailakṣaṇyānnaivamiti cenna /
tasya nirākariṣyamāṇatvāt /
vailakṣaṇyamātrasya prrakṛtānupayogāditi /
āstāṃ vā sattvādivikalpanirāsena dūṣaṇābhidhānam /
pramāṇameva prapañcānirvacanīyatāyāṃ nopapadyate /
nahi nehanānetyādiśrutiḥ sadasadvailakṣaṇyalakṣaṇānirvacanīyatāṃ viśvasya vakti /

*2,70*

vailakṣaṇyaṃ sataścāpi svayaṃ sadbhedavādinaḥ /
asataścāpi viśvasya tenāniṣyaṃ kathaṃ bhavet // MAnuv_1,1.24 //



NYĀYASUDHĀ:
atha manyeta /
vivādapadaṃ sadasadvilakṣaṇaṃ jñānabādhyatvādyadevaṃ tadevaṃ yathā śuktirajatamityanumānaṃ viśvasya sadasadvilakṣaṇatve mānam /
tadbalācchrutirapi tatraiva paryavasyatīti /
tadasat /
anumānasyābhāsatvādityāśayavānprathamaprāptatvātpratijñāṃ tāvannirākaroti- vailakṣaṇyaṃ sataśceti //
caśabdāvavadhāraṇe /
apiśabdau mithaḥ samuccaye /
ayamarthaḥ /
kimatra sadasacchabdau bhāvābhāvavācinau /
kiṃvā vidyamānāvidyamānavācinau /
ādye dūṣaṇam /
sato bhāvātmakasya viśvasyāsato 'bhāvādvailakṣaṇyamapi bhāvābhāvabhedavādino mama mate svayaṃ sadastyeva /
evamasato 'bhāvātmakasya viśvasya sato bhāvādvailakṣaṇyamapi bhedavādinaḥ svayaṃ sadeva /
atastena sādhitena mamāniṣyaṃ kathaṃ bhavet /
kiṃ nāmaivaṃ vibhāgena sadasadvailakṣaṇyasiddhayāpi pratijñātārthasiddherarthāntaratā parasya syāditi // 1 //
yadi ca pratyekaṃ bhāvābhāvavailakṣaṇyaṃ vivakṣitam /
tadā sato bhāvasyāpi viśvasya sato bhāvādvailakṣaṇyaṃ bhāvabhedavādino mama svayaṃ sadeva /
bhāvāntaravailakṣaṇyāṅgīkārāt /
asato 'bhāvādapi vailakṣaṇyaṃ sutarāṃ bhāvābhāvabhedavādinaḥ svayaṃ sadeva /
evamasato 'bhāvasya viśvasyāsato 'bhāvādvailakṣaṇyamabhāvabhedavādinaḥ svayaṃ sadeva /
abhāvāntaravailakṣaṇyāṅgīkārāt /
sato bhāvādvailakṣaṇyamapi sutarāṃ svayaṃ sadeveti tenāniṣyaṃ kathaṃ bhavet // 2 //


*2,77*

bhāvābhāvavailakṣaṇyaṃ nāma tattvānadhikaraṇatvaṃ vivakṣitamiti cet /
tathāpi sato bhāvasyāpi viśvasyāsato 'bhāvādvailakṣaṇyamabhāvatvānadhikaraṇatvamapi svayaṃ sadeva /
asato 'bhāvasya viśvasya sato bhāvādvailakṣaṇyamapi bhāvatvānadhikaraṇatvamapi mama svayaṃ sadeva /
bhāvābhāvabhedavāditvāt /
yadi hi bhāve 'pyabhāvatvamabhāve 'pi bhāvatvamaṅgīkuryāṃ kutastadā bhāvābhāvabhedavādaḥ /
tathāca kathaṃ tena sādhyamānenāniṣyaṃ mama bhavet // 3 //
atha pratyekaṃ bhāvābhāvatvānadhikaraṇatvaṃ vivakṣitamiti manyeta /
tadā sato bhāvasyāpi viśvasya bhāvābhāvavailakṣaṇyaṃ bhāvābhāvarūpatvānadhikaraṇatvaṃ mama svayaṃ sadeva /
tathāsato 'bhāvasyāpi viśvasyoktarūpaṃ vailakṣaṇyaṃ svayaṃ sadeva /
bhāvabhāvabhedavādinaikaikārthasyobhayarūpatānaṅgīkārāt /
bhāve hi bhāvatvameva /
nābhāvatvamapi /
abhāve cābhāvatvameva /
na bhāvatvamapītyatastena sādhitenāniṣyaṃ mama kathaṃ bhavet // 4 //
athaikaikasya vastuno bhāvatvānadhikaraṇatvamabhāvatvānadhikaraṇatvaṃ ca sādhyatayā vivakṣitamiti manvīta /
tathāpi sato bhāvasyāpi viśvasyāsato 'bhāvādvailakṣaṇyamabhāvatvānadhikaraṇatvaṃ mama sadeva /
evamasato 'bhāvasyāpi viśvasya sato bhāvādvailakṣaṇyaṃ bhāvatvānadhikaraṇatvaṃ svayaṃ sadeva /
bhāvābhāvabhedavāditvāt /
ataḥ kathaṃ tenāniṣyaṃ bhavet /
aṃśe siddhārthatayā parasya nigrahāt /
ubhayasādhanādadoṣa iti cenna /
asiddhasannidhāne 'pi siddhasya tattvānapāyāt /
viśiṣṭasādhanānnaivamiti cenna /
tathāpi vaiyarthyānistārāt // 5 //

*2,86*


atha bhāvābhimate bhāvatvānadhikaraṇatvamabhāvābhimate cābhāvatvānadhikaraṇatvaṃ sādhyate /
ato noktadoṣa iti cenna /
tathāpi sato bhāvasyāpi viśvasya sato vailakṣaṇyaṃ bhāvatvānadhikaraṇatvaṃ mama svayaṃ sadeva /
kathaṃ bhāvatvabhedavādino naikameva bhāvatvaṃ sarvabhāveṣvanugatam /
kiṃ nāma pratibhāvaṃ bhāvatvāni bhidyante /
pratipādayiṣyate caitat /
tathāca bhāvo 'pi bhāvatvāntarādhāro bhaviṣyati /
evamasato 'bhāvarūpasyāpi viśvasyāsato vailakṣaṇyamabhāvatvānadhikaraṇatvaṃ mama svayaṃ sadeva /
katham /
abhāvatvabhedavādinābhāve 'pyabhāvatvāntarābhāvasvīkārāt /
tathā ca tenāniṣyaṃ kathaṃ bhavet /
parasyaiva siddhārthatānistārāt // 6 //
atha bhāvābhāvābhimatayoḥ sarvathā bhāvābhāvatve na sta ityartho vivakṣitaḥ /
tathāpi sata eva bhāvasyaivāsato vailakṣaṇyamabhāvatvānadhikaraṇatvaṃ svayaṃ sadeva /
yatastasmādviśvasya tena sādhitena bhedavādino 'niṣyaṃ kathaṃ bhavet /
idamuktaṃ bhavati /
yadi prāgabhāvādikaṃ pakṣīkṛtyābhāvatvānadhikaraṇamiti sādhyate /
tadā tasya bhāvatvaṃ pratijñātaṃ syāt /

bhāvasyaivābhāvatvānadhikaraṇatvaniyamāt /
dvau nañau hi prakṛtamarthaṃ sātiśayaṃ gamayataḥ /
evaṃ viyadādikaṃ pakṣīkṛtya bhāvatvānadhikaraṇatve sādhyamāne tasyābhāvatvaṃ pratijñātaṃ syāt /
abhāvasyaiva bhāvatvānadhikaraṇatvaniyamāt /
bhāvaniṣedha eva hyabhāvaḥ /
tathāca viśvasya bhāvābhāvavibhāgasya ca pareṇābhyupagatatvānna bhāvābhāvabhedavādino mamāniṣyaṃ kiñcit /
kintu bhāvābhāvavyatikaramātram /
tatsādhanaṃ ca prakṛtānupayuktamiti // 7 //


*2,91*

bhāvābhāvābhimatayorabhāvabhāvatvānadhikaraṇatve vādiprativādisaṃmate bhāvābhāvatvānadhikaraṇatvamapyadhikaṃ sādhyate /
ato noktadoṣa iti cenna /
yataḥ sato bhāvasyaiva viśvasya viyadāderasato vailakṣaṇyamabhāvatvānadhikaraṇatvaṃ svayaṃ sadeva /
pramitameva /
yataścāsato 'bhāvasyaiva viśvasya prāgabhāvādeḥ sato vailakṣaṇyaṃ bhāvatvānadhikaraṇatvaṃ svayaṃ sadeva /
pramitameva /
yataścāsato 'bhāvasyaiva viśvasya prāgabhāvādeḥ sato vailakṣaṇyaṃ bhāvatvānadhikaraṇatvaṃ svayaṃ sadeva /
ato bhedavādinastena viparītena pratijñātenāniṣyaṃ kathaṃ bhavet /
pratijñātārthasiddhau khalvaniṣyaṃ bhavet /
nahi pramāṇabādhito 'sau siddhayati /
vyāvahārikabhāvatvābhāvatvagocaraṃ pramāṇaṃ tattvaviṣayeṇānumānenaiva bādhyata iti cenna /
yato 'smākaṃ tāvadbhāvābhāvatvaviṣayaṃ pramāṇaṃ tattvagocarameva /
anyathā cakrakādiprasaṅgādatiprasaṅgācceti // 8 //
dvitīye 'pyetadevottaram /
viśvasya sataḥ satyādvailakṣaṇyamapi mama svayaṃ svamatameva /
tathāsato 'vidyamānādapi vailakṣaṇyaṃ svayameva /
atastena sādhitena mamāniṣyaṃ kathaṃ bhavet /
bhavatu viśvasyātmanaḥ śaśaviṣāṇādervailakṣaṇyaṃ svamatam /
sato vailakṣaṇyaṃ tu katham /
sattvāṅgīkārāditi cenmaivam /
sato vidyamānasyāpyasato bhedaṃ vadato mama yathā viśvasyāsato vailakṣaṇyaṃ svayameva /
tathā sato 'pi viśvasya sato vailakṣaṇyaṃ satāṃ bhedavādinaḥ svayameva /
sadantaravailakṣaṇyāt // 9 //
sattvāsattvānadhikaraṇatvaṃ sadasadvilakṣaṇatvamiti cet /
tadāpi sato viśvasyāsato vailakṣaṇyaṃ sadasadbhedavādinaḥ svayaṃ sadeva /
atastena sādhitena mamāniṣyaṃ kathaṃ bhavet /
parasyaivāṃśataḥ siddhārthatā bhavet /
tarhi sattvānādhāratvameva sādhyata iti cenna /
asata eva hi sato vailakṣaṇyaṃ sattvānadhikaraṇatvaṃ bhedavādino mama svayaṃ sadeva niyamena bhavati /
tathāca viśvasya tena sattvānadhikaraṇatvena sādhitenāsattvāpattyā parasyaivāniṣyaṃ bhavet /
aniṣyaprasaṅgena paraṃ nigṛhītavato mamāniṣyaṃ kathaṃ bhavet // 10 //


*2,95*

athāsattvānadhikaraṇatve vādiprativādisiddhe sattvānadhikaraṇatvamapyadhikaṃ sādhyata iti cenna /
aniṣyānistārāt /
kiñca, na sattvaṃ nāmaikamanugataṃ kintu prativastu sattvāni bhidyante /
tatra viyadāderasadvailakṣaṇye sati sattvānadhikaraṇatvaṃ sādhyamānaṃ kimekasattvānadhikaraṇatvamutānekasattvānadhikaraṇatvamatha sarvasattvānadhikaraṇatvam /
kiṃ vāviśeṣitasattvānadhikaraṇatvam /
athavā sarvathā sattvānadhikaraṇatvaṃ vivakṣitam /
nādyaḥ /
viśvasyāsato 'pi vailakṣaṇyaṃ tāvanmama svayameva sato 'pi vailakṣaṇyaṃ sattvānadhikaraṇatvamapi svayameva /
katham /
sattvabhedavādino mama sato 'pi sattvāntarānadhikaraṇatvāṅgīkārāt /
tathāca siddhena tena sādhyamānena mamāniṣyaṃ kathaṃ bhavet /
evameva caturthanirākaraṇamapi vyākhyeyam /
na dvitīyatṛtīyau /
viśvasyāsato vailakṣaṇyamasattvānadhikaraṇatvaṃ tāvanmama svayameva /
sato vailakṣaṇyamanekasattvānadhikaraṇatvam /
sarvasattvānadhikaraṇatvaṃ tāvanmama svayameva /
sato vailakṣaṇyamanekasattvānadhikaraṇatvam /

sarvasattvānadhikaraṇatvamapi svayaṃ sadeva /
katham /
bhedavādinaikaikasyārthasyānekasarvasattvāsvīkārāt /
svīkāre ca bhedabhaṅgaḥ syāt /
tataśca tenāniṣyaṃ kathaṃ bhavet /
na pañcamaḥ /
yataḥ sata evāsato vailakṣaṇyaṃ svayaṃ tadeva /
niyatamevāsti /
yataścāsata eva sato vailakṣaṇyamapi niyatamevātastena sādhyamānena viśvasya sadasattvāpattyā bhedavādinaḥ kathamaniṣyaṃ bhavet /
mayā hyekasyaiva sadasattvamaṅgīkṛtam /
svopādhau pratiṣedhāpratiyogitvātparopādhau ca tatpratiyogitvāt /
dvayorapi sarvathā pratiṣedhātkathaṃ sadasattvaprasaṅga iti cettarhyasata eva sato vailakṣaṇyaṃ svayaṃ sanniyatameva /
ataḥ sadvailakṣaṇyamuktavā punarasato 'pi vailakṣaṇyena vyāhatena pratijñātena bhedavādinaḥ kathamaniṣyaṃ bhavet /
evaṃ sata evāsato 'pi vailakṣaṇyaṃ niyatamityasadvailakṣaṇyamuktavā punarviśvasya sadvailakṣaṇyapratijñā vyāhatā draṣṭavyā /
nahyanirvācyasiddheḥ prāgayaṃ vipratiṣedho nivārayituṃ śakyaḥ /
asmādeva hetostatsiddhiriti cettarhi mātā vandhyeti pratijñā kuto vipratiṣiddhā /
vakṣyamāṇahetunaiva pratijñātārthasiddhestatrāpi suvacatvāt /
"sambhāvitaḥ pratijñāyā arthaḥ sādhyeta hetunā'; iti nyāyāttatra hetvākāṅkṣaiva nāstīti cetsatyam /
kiñca sata eva viśvasyāsato vailakṣaṇyaṃ svayaṃ sadeva /
sākṣipramitamasti /
atastena bādhitena sarvathā sattvānadhikaraṇatvena pratijñātena bhedavādinaḥ kathamaniṣyaṃ bhavet /
amukhyasattvāvedakaṃ pramāṇaṃ taditi cet /
mama tāvanmukhyameva tatsatvamityuktam /
parakīyapramāṇatarkāṇāmadyāpi gahane niviṣṭatvāditi /
kecitte tavāniṣyaṃ kataṃ na bhavediti vyācakṣate /
tatra na pādādāviti pratiṣedhasya nañā nirdiṣyamanityamiti samādhānamavaseyam /

*2,99*

yadyucyate 'pi sarvasmāditi sadbhedasaṃsthitiḥ /
sanmātratvaṃ brahmaṇo 'pi tasmāt tadapi no bhavet // MAnuv_1,1.25 //



NYĀYASUDHĀ:
dvitīye dūṣaṇāntaramāha- yadyucyata iti //
apiśabdo dūṣaṇasamuccaye /
sarvasmādapītyabhividhau vā /
yadīti śravaṇāttarhīti grāhyam /
sarvaśabdo 'nekārthaḥ /
yadyanekasmātsato vailakṣaṇyāt /
anekasattvānadhikaraṇatvaṃ viśvasya sādhyamityucyate tarhi satāṃ bhedasaṃsthitistataścāpasiddhāntaḥ /
idamuktaṃ bhavati /
viśvamanekasattānadhikaraṇamiti pratijānatānekasattvānyaṅgīkriyante na vā /
dvitīye 'nekaviśeṣaṇaṃ vyatharm /
ādye 'pyekasminnevārthe 'nekāni sattvānyutādhārabhedena /
nādyaḥ /
vaiyarthyāt /
dvitīye tvidamupatiṣṭhate /
sadbhedasaṃsthitiriti /
anekasattvādhikaraṇatāpratiṣedhasāmarthyādekaikasattvasvīkārāpatteriti vā /
tṛtīyasya vedaṃ dūṣaṇāntaram /
yadi sarvasmātsato vailakṣaṇyaṃ sarvasattvānadhikaraṇatvaṃ viśvasya sādhyatayocyate tarhi sadbhedasaṃsthitiḥ /
na hyanekasadanaṅgīkāre sarvaśabdasya prayājenamasti /
santyevānekāni santi pāramāthirkaṃ tvekameveti cenna /
tatsiddhayarthamevādyāpi bhavatā prayatanāt /
tadanadhikaraṇatvasādhaneṃ'śe 'pasiddhāntāt /
caturthe dūṣaṇāntaramāhasanmātratvamiti //
avivakṣitaviśeṣaṃ sattvaṃ yasmādbrahmaṇo 'pyasti /
tasmātkāraṇāttasmātsato brahmaṇastadvailakṣaṇyam /
tatsattvānadhikaraṇatvamapi viśvasya no 'smākaṃ mataṃ bhavet /
tathāca siddhatvāttadapi sādhyaṃ no bhavet /
avivakṣitaviśeṣasattvānadhikaraṇatve sādhye brahmagatasattvānadhikaraṇatayāpi pratijñātārthopapatterarthāntarateti /

*2,105*

$paramate satvaniruktabhaṅgaḥ$

athavā kimidaṃ sattvaṃ nāma /
yadanadhikaraṇatvaṃ viśvasya sādhyate /
kiṃ sāmānyasattvamuta svarūpasattvam /
ādyaṃ dūṣayati- yadyucyata iti //
sarvasmātsarvārthānugatātsāmānyādvailakṣaṇyaṃ tadanādhāratvamiti yāvat /
sādhyatayā yadyucyate tadā sadbhedasaṃsthitiḥ /
yadi sattaiva nāsti tadā tadanadhikaraṇatvapratijñā vyārthā syāt /
nedaṃ śaśaviṣāṇādhikaraṇamitivadvipratipatterevānudayāt /
sattāsāmānyāṅgīkāre ca sadbhedo durvāra eva /
na hyekāśrayaṃ sāmānyamasti /
santi sattādhikaraṇāni santīti cettarhi kānīti vaktavyāni /
dravyādīnīti cetkathaṃ tarhi teṣāmeva tadanadhikaraṇatvasādhanam /
vyavahārataḥ sarvamasti /
paramārthatastu neti cenna /
uktottaratvāt /
etacca paramatenottaramuktaṃ veditavyam /
svamatena tu siddhasādhanatvaṃ draṣṭavyam /
dravyādyatiriktānugatasattvasāmānyasyaivānaṅgīkārāt /
dvitīyaṃ dūṣayati- sanmātratvamiti //
sattānapekṣaṃ sattvaṃ sanmātratvaṃ svarūpasattvamiti yāvat /
tadbrahmaṇo 'pyasti yatastasmātkāraṇāttasmādbrahmaṇastadvailakṣaṇyamabrahmatvamapi viśvasya no bhavediti /
athavā sāmānyasattāpakṣe doṣāntaramanenocyate /
tathāhi sattāsāmānyavidhurasyāpi brahmaṇaḥ sanmātratvaṃ svarūpasattvaṃ tāvadasti /
na punaḥ sattvavaidhuryādasadanirvācyaṃ vā brahma /
tasmātsattāvaidhuryasyāsattvādyahetutvāttatsattānadhikaraṇatvamapi viśvasya no bhavediti /
etena brahmasvarūpaṃ sattvamiti pakṣo 'pi nirastaḥ /
arthakriyākāritvaṃ jñānābādhyatvaṃ vā sattvamiti pakṣadvayaṃ sphuṭadoṣatvānna dūṣitam /
arthakriyeti vadatā mithyābhūtasyaivārthakriyāṅgīkṛteti siddhāntavirodhaśca /
arthakriyāvidhurasyāpi brahmaṇaḥ sattvāttadvaidhuryaṃ nāsāttvādihetuḥ /
arthakriyānadhikaraṇatāmātrasādhanaṃ prakṛtānupayuktaṃ tadviruddhaṃ ca /
jñānābādhyatvavaidhuryaṃ ca tadbādhyatvameva /
tacca hetvarthānna bhidyata iti sphuṭameva /
hetvantarābhidhāne 'pi vakṣyamāṇanyāyena bādhasiddhārthatādyāpattiḥ sphuṭaiva /
yadatroktam /
tvayāpi dve tattve sadasidati tattvaṃ vyavasthāpayatā yadeva sattvena vyavasthāpitaṃ tasyaiva mayāpyaṅgīkārānna sacchabdārthāniruktiriti /
tadatīva mandam /
mayā hi /
kvacitsaditi bhāvo vyavahriyate /
kvacicca pratipannopādhau niṣedhāpratiyogi /
kvāpi mūrtamityādi tatsarvaṃ ca nirastamiti /

*2,112*

jñānabādhyatvamapi tu na siddhaṃ prativādinaḥ /
vijñātasyānyathā samyag vijñānaṃ hyeva tanmatam // MAnuv_1,1.26 //


NYĀYASUDHĀ:
$parābhimatabādhyatvakhaṇḍanam$

evaṃ pratijñāṃ nirākṛtya hetumapyapākaroti- jñānabādhyatvamiti //
na kevalaṃ pratijñā duṣyā /
kiṃ nāma hetubhūtaṃ jñānabādhyatvamapītyarthaḥ /
tuśabdaḥ siddhāntyabhimatājjñānabādhyatvādvayavacchinatti /
jñānabādhyatvaṃ hi jñānanivartyatvaṃ vā pratipannopādhau niṣedhapratiyogitvaṃ vā hetutvena parasyābhimatam /
naca prapañce tatprativādino mama siddham /
ato 'nyatarāsiddho heturiti /
nanvīśvarajñānena prapañcanivṛttistvayāpīṣyata eva /
anyathā tasya saṃhārakartṛtvānupapatteḥ /
jñānādimata eva katṛtvāt /
satyam /
naivaṃ jñānanivartyatvaṃ parasyābhipretam /
api tarhyajñānopādānakasya samāne viṣaye virodhitā jñānenopādāne nivṛtte svayameva vilapanam /
yathā'ha /
"ajñānasya svakāryeṇa vartamānena pravilīnena vā saha jñānena nivṛttibādhaḥ'; iti /
na cāyaṃ prapañce 'smākaṃ saṃmataḥ /
kintu mudgaraprahārādinā ghaṭasyeveśvarasya jñānecchāprayatnavyāpārairvināśa eva /
sa eva heturastviti cenna /
tathāvidhamapi jñānabādhyatvaṃ pakṣaikadeśe prakṛtyādau na siddhaṃ prativādina iti bhāgāsiddhatvāt /
kiñca satyasyāpi jñānavināśyatvamastu /
naca vipakṣe kiñcidbādhakamastītyato 'prayojakatvājjñānabādhyatvaṃ na siddhamapi vyāpyatvāsiddhamapīti yāvat /
prativādino mateneti guḍajihvikāmātram /
bādhakānupanyāse vādino 'pi vyāpyatvāsiddherāvaśyakatvāt /
sato vināśe caitanyasyāpi vināśaprasaṅga iti cet /
tarhi vināśamātrasya sādhyaprayojakatvena jñānabādhyatvamasiddhamapi /
vyarthaviśeṣaṇāsiddhamapi syāt /
nāśyatvamātraṃ heturjñāneti svarūpakathanamātram /
sa coktabādhakasānāthyena nāprayojaka iti cenna /
sattvasāmye 'pi vināśakāraṇasadasadbhāvena viśeṣasyoktatvāt /
nanu ca nehanānāstītipratipannopādhau śrautaniṣedhātmā bādhaḥ prapañce 'stīti cenna /
śrutyarthanirṇayottarakālamevaitat /
sa eva tūpapattivirodhādaśakya ityucyamānatvāt /
athavā jñānabādhyatvamasiddhaṃ vyāptirahitamapīti yojyam /
tathā hi /
kiṃ tvadabhimataṃ jñānabādhyatvamatra hetūkriyate kiṃ vāsmadabhimatamiti vācyam /
ādyaṃ ceduktanyāyena na siddhaṃ prativādinaḥ /
dvitīye vyāptivaidhuryamiti /
tatkathamityata āha- vijñātasyeti //
hi yasmādanyathāvijñātasya samyagvijñānameva bādhastadviṣayatvameva tadbādhyatvaṃ matamasmākam /
taccātmani vipakṣe gatamiti vyāptivikalamiti vākyaśeṣaḥ /
satyo 'pyātmā dehādyātmanā vijñāto vedāntajanitasamyagvijñānavṛttiviṣaya iti pareṇāpyaṅgīkāryam /
anyathā avidyānivṛttyanupapatteriti /

*2,121*

$bādhyatvanirvacanam$

athavā dṛṣṭāntaṃ pratyācaṣṭe- jñānabādhyatvamiti //
apipadena sadasadvilakṣaṇatvalakṣaṇaṃ sādhyamanirvācyatvaṃ samuccinoti /
tuśabdo jñānabādhyatvamabhimatādvayavacchinatti /
na siddhiṃ śuktirajatādāviti śeṣaḥ /
śuktirajatāderanirvacanīyatvaṃ tāvatprativādino mamāsiddham /
mayātyantāsattvenāṅgīkṛtatvāt /
ata eva jñānabādhyatvaṃ mama tatrāsaṃmatam /
taddhi jñānanivartyatvaṃ parasyābhimatam /
na cāsatastatsambhavati /
tasya nityanivṛttatvāt /
ataḥ sādhyasādhanavikalo 'yaṃ dṛṣṭāntābhāsaḥ /
nanu pratipannopādhau niṣedhapratiyogitvaṃ bādhyatvamastyeva śuktirajatādau /
maivam /
tathā satyasattvaprasaṅgāt /
vakṣyate caitat /
yadi tarhi na bādhyatvaṃ śuktirajatādeḥ /
(bāḍham /
nanu) sakalalokavirodhādiprasaṅgaḥ /
maivam /
tvadabhimatasyābhāve 'pyanyasya bādhyatvasya tatra vidyamānatvāt /
kiṃ tadityata āha- vijñātasyeti //
bādhyatvamiti prakṛtaprakṛtyarthaṃ bādhyaṃ taditi sāmānyena parāmṛśati /
kecinnedaṃ rajatamiti hyadhyastavastvabhāvabodhaṃ bādhamāhuḥ /
apare tu śuktiriyamiti virodhibhāvāntarajñānam /
tadubhayaṃ pratyekamavyāpakam /
śābdādau dvayorapi bādhatvaprasiddheḥ /
tasmādubhayānugatametaducyate /
rajatatvādinā vijñātasya purovartinaḥ śuktitvādinā vijñānaṃ khalvanyathāvijñātasya samyagvijñānaṃ bhavati /
evamasato rajatasya sattvādināvagatasyāsattvādinā vijñānamapyanyathāvijñātasya samyagvijñānaṃ bhavatyeva /
samyagvijñānaṃ bādha ityevokte sarvamapi samyagjñānaṃ bādhaḥ prasajyeta /
naca tathā vyavahāraḥ /
tannivṛttyarthamanyathāvijñātasyetyuktam /
anyathāvijñātasya jñānamityevokte dhārāvāhikabhrame rājatatvenāvagatasya śuktikāśakalasya punarnāgavaṅgatvādijñāne 'pi prasaṅgaḥ /
tannirāsāya samyagityuktam /
anyatheti /
tatsvarūpāpekṣayā /
tena ghaṭasyaiva paṭādyapekṣayānyathā ghaṭatvena jñānasya punarghaṭatvena jñāne prasaṅgo nirastaḥ /
chalaprasaṅgāt /
tathāpi rajatatvenāvagatasya śuktikāśakalasya śuklatvādijñāne prasaṅgastadavasthaḥ /
evamekenānyathāvijñātasya puruṣāntarasambandhini tasyaiva vā puruṣasya kālāntarabhāvinyājānasiddhe samyagvijñāne prasaṅgo 'pīti cenmaivam /
bādhatiḥ khalu loḍane paṭhyate /
tacca jñānāsyārthasya vāstu /
na tāvajjñānasya /
tasya kṣaṇikatvena svata eva loḍitatvāt /
samyagvijñānasyāpyuttarajñānavināśyasya bādhitatvavyavahāraprasaṅgāt /
nāpyarthasya /
śuktiśakalādestādavasthyāt /
rajatādenirtyaloḍitatvāt /
ataḥ pūrvajñānaprasañjitasyānyathākārasya loḍanamiveti vaktavyam /
tathāca sati ko 'tiprasaṅgaḥ /
tatkiṃ vaktavyametat /
nahi /
kathamanucyamānaṃ jñāsyate /
anyathāvijñātasyeti vacanasāmarthyāt /
anyathā samyagvijñānamityevāvakṣyat /
kimaneneti /
tadviṣayatvaṃ bādhyatvamiti śeṣaḥ /

*2,135*

$anirvacanīyalakṣaṇanirāsaḥ$

athavānirvacanīyamamukhyaṃ sadityuktam /
tatra kimidamanirvacanīyatvam /
kiṃ niruktivirahaḥ /
kiṃvā niruktinimittavirahaḥ /
nādakyaḥ /
anirvacanīyamityādinirukteḥ sattvenāsambhāvitvāt /
dvitīye 'pi niruktinimittaṃ jñānamartho vā syāt /
nādyaḥ /
jñānasyobhayavādisiddhisadbhāvāt /
na dvitīyaḥ /
yatā pratibhāsamarthasyālaukikasya rajatādermāyāvādinābhyupagatatvādityāśaṅkaya pareṇānirvacanīyasya lakṣaṇadvayamabhihitam /
sadasadvilakṣaṇatvamanirvacanīyatvaṃ jñānabādhyatvaṃ ceti /
tatrādyaṃ tāvannirākaroti- vailakṣaṇyaṃ sataśceti //
vyākhyānāni tu pūrvavadeva /
tatra yāvatsu pakṣeṣu siddhāthartvaparyavasānaṃ tāvatsvanirvacanīyatvasya sattvāvirodhitvena na sanprapañcaḥ kintvanirvacanīya ityārambhāsaṅgatirdeṣo 'vagantavyaḥ /
yatra punarbādhādiparyavasānaṃ tatrāvyāptiravagantavyā /
athavānirvacanīyatvena viyadādikaṃ śuktirajatādikaṃ ca parasyābhimatam /
tatra sata eva sattvena pramitasyaiva viyadāderviśvasyāsadvilakṣaṇatvameva svayaṃ sat /
evamasata evāsattvena pramitasyaiva śuktirajatāderviśvasya sarvasyāpyāropitasya sadvilakṣaṇatvameva svayaṃ sat /
viyadādāvasadvilakṣaṇatvamevāsti /
sadvailakṣaṇyaṃ tu pramāṇabādhitam /
tathā śuktirajatādau sadvilakṣaṇatvamevāsti /
asadvailakṣaṇyaṃ tu pramāṇaviruddham /
ato 'sambhavinā tena lakṣaṇenoktena kathaṃ te 'niṣyaṃ nigrahasthānaṃ na bhavedityādiyojanā draṣṭavyā /
bhedavādina ityanena māyāvādino viyadādau sadvailakṣaṇyāṅgīkāraḥ śuktirajatādau cāsadvilakṣaṇatvābhyupagatirāgrahamātramalaivetyabhipraiti /
yadyucyata ityatrāpyuktarītyāsambhavitvādikaṃ jñātavyam /
sanmātratvamityanenātivyāptirucyate /
tathā hi /
brahmaṇo 'pi sanmātratvaṃ sattvānadhikaraṇatvamiti yāvat /
māyāvādinābhyupagatamiti śeṣaḥ /
nirdharmakatvāṅgīkārāt /
asattvānadhikaraṇatvaṃ tu niścitameva /
tasmāttadapi brahmāpi sanno bhavetkintvanirvācyaṃ prasajyeteti /
sattvenāsattvena ca vicārāsahatvamanirvacanīyatvaṃ na punaḥ sattvāsattvadharmānadhikaraṇatvam /
brahma tu sattvena vicārasahaṃ kathamanirvacanīyaṃ syāditi cenna /
sattveneti tvapratyayārthasyānabhyupagamāt /
kiñca yo viyadādau vicāraḥ sa brahmaṇyapi samāna iti kathaṃ na tasyānirvacanīyatvam /
yathoktam /
"sarvavailakṣaṇyāṅgīkārāt'; ityādi /
nirākariṣyate cāsau durvicārastatra tatreti /

dvitīyamapi lakṣaṇaṃ nirākaroti- jñānabādhyatvamiti //
yadi jñānabādhyatvaṃ nāmoktavidhayā śuktirajatādeścāsatvenāvidyopādānakatvābhāvāt /
tataścāsambhavitvaṃ lakṣaṇadoṣaḥ /
yadi punarjñānavināśyatvamātram /
tathāpi viyadādau nitye nityatvādeva śuktirajatādau cāsatvānna siddhamityavyāptiḥ /
yadi ca pratipannopādhau niṣedhapratiyogitvaṃ tadapi viyadādau na siddhamityavyāptireva /
upapattayastūktā vakṣyamāṇāścānusandheyāḥ /
nanu bhavatāpi bādhyatvaṃ kimapyaṅgīkaraṇīyameva /
padasya nirarthakatvāyogāt /
tadevāsmākamanirvacanīyalakṣaṇaṃ bhavatvityata āha- prativādino vijñātasyeti //
prativādino mama matamiti sambandhaḥ /
taccātmanyanirvacanīye 'pyastītyativyāptamiti śeṣaḥ /
atrānyathāvijñānameva bhrāntiḥ /
tatprasañjitānyathā'kāraloḍanaṃ samyagvijñānameva bādha ityavadhāraṇatayā matāntarāṇi nirastāni veditavyāni /
hi śabdena tatra pramāṇaprasiddhiṃ sūcayati /

*2,149*

$prabhākareṇa pariṇāmapakṣānuvādaḥ$


atha pañcākhyātivādaḥ //
iha khalu kecidyathārthameva sarvavijñānamiti manyamānā nānyathākhyātiṃ sahante /
tathā hi /
keyamanyathākhyātirnāma /
yadi tāvadanyathāpariṇate vastuni khyātiranyathākhyātiḥ /
tadā ghaṭādipratyayāḥ sarve 'pyanyathākhyātitvādvibhramāḥ prasajyeran /
kiñca śuktikāyā rajatākārapariṇāmaḥ kiṃ sakāraṇa utākāraṇaḥ /
na tāvadakāraṇaḥ /
kādācitkatvānupapatteḥ /
ādye kāraṇaṃ vācyam /
karaṇadoṣa iti cenna /
tasya karaṇasambandhinaḥ śuktikāpariṇāmahetutvānupapatteḥ /
anyathā tadaiva sakalārthānāṃ rajatarūpapariṇāmaprasaṅgāt /
duṣyakaraṇasaṃsargo heturiti cettathāpi kiṃ śuktitvāpagamena rajatarūpapariṇāmaḥ /
kiṃ vā tadanapagamena /
ādye puruṣāntareṇāpi tadā śuktitvaṃ na pratyetavyam /
dvitīye bhrāntenāpi tatpratyetavyam /
kiñca śuktitvāpagame bādhe 'pi na tadbhāyāt /
atha punaḥ śuktayākāreṇa rajataṃ pariṇatamiti cenna /
karaṇadoṣasya kāraṇasyābhāvāt /
bādho 'pyevaṃ tenaiva gṛhyata iti cenna /
ghaṭāderapi kulālādimātravedyatāpātāt /
sukhādivaditi cenna /
bāhyāntaratvena viśeṣāt /
anyathoktātiprasaṅgānistārāt /

*2,154*

kiñca doṣavaśādrajatākāreṇa pariṇatā cecchuktistadā doṣāpagame 'pi tathaiva kathaṃ nāvatiṣṭhate /
nahi nimittakāraṇanāśātkāryanāśo dṛṣṭaḥ /
kamalakuḍmalavikāsanimittasāvitratejo 'pagamasya vikāsanivṛttihetutā dṛṣṭeti cenmaivam /
dalavibhāgo hi vikāso nāma /
sa ca kṣaṇikatvātsatyeva sāvitratejasi nivṛttaḥ /
saṃyogapradhvaṃsastu na kadāpi nivartate punaḥ saṃyogalakṣaṇo mukulībhāvastu śītādinodanajanya eva /
sthāyitve 'pi vibhāgasyānyadeva tannāśe nimittamiti yatkiñcidetat /
paratvādivatsyāditi cenna /
vipratipatteḥ /
kiñcotpannaṃ cedrajataṃ vinaṣṭaṃ tadā tathaiva pratītiḥ syāt na punarnedaṃ rajatamiti bādhabuddhiḥ /
etena duṣyakaraṇajanyādvijñānādrajatametyapi parāstam /
kā caivaṃ sati doṣavācoyuktiḥ /
nahi mṛdo ghaṭākārapariṇāmasya nimittaṃ daṇḍacakrādikaṃ doṣatvena manyante /
kiñca yasyāḥ pratītestadālambanaṃ tata eva tajjanma kiṃvā pratītyantarāt /
nādyaḥ /
parasparāśrayaprasaṅgāt /
utpanne hi rajate tadālambanāyāḥ pratīterjanma, tasyāṃ jātāyāṃ rajatotpattiriti /
na khalu nirālambanā pratītirutpadyate /
dvitīye 'pi kiṃ tatpratītyantaraṃ śuktikā'lambanam /
uta śuktikārajatāntarālambanam /
athavārthāntarālambanam /
nādyaḥ /
sarvatra śuktipratītyanantaraṃ rajatotpādaprasaṅgāt /
śuktirajatapratīteḥ prāk śuktiriti pratītiniyamābhāvācca /
duṣyakaraṇālocitaśuktisādhāraṇākārapratīte rajatajanmeti cenna /
sādhāraṇākāramātradarśanānantaraṃ rajatapratītiniyamābhāvāt /
kāraṇavaikalyaṃ tatra kalpyata iti cet /
syādetadevam /
yadi rajatajanma pramitaṃ syāt /
pratītiṃ tu prakārāntareṇopapādayiṣyāmaḥ /
na dvitīyaḥ /
pūrvarajatasyāpi tadeva kāraṇamiti rajatapratītipravāhāvicchedaprasaṅgāt /
na tṛtīyaḥ /
atiprasaṅgāt /
tadevaṃ bhrāntibādhayoranupapatterna pariṇāmapakṣo yuktaḥ /


*2,159*

nāpi vastuno vastvantarātmanāvabhāso 'nyathākhyātiriti yuktam /
tathā hi kiṃ vastuno vastvantarātmanā satī utāsatī /
ādye na bhrāntirnāpi bādhaḥ /
sarveṣāṃ ca sarvaṃ sarvātmanā pratīyeta /
na hi doṣaḥ karaṇasaṃskāraḥ /
tathā satyaduṣyakāraṇena na kiñcidupalabhyeta /
kiñcaivaṃ sati rajatasaṃvitsamīcīnā śuktireveyamiti cāsamīcīnetyāpadyeta /
na dvitīyaḥ /
asataḥ pratītyanupapatteḥ /
upapattau vā kiṃ rajatasyāpi vastutvagrahaṇena /
etenāsambaddhaviśeṣaṇaviśiṣṭapratītiranyathākhyātiriti nirastam /
asato viśeṣaṇasambandhasya pratītyanupapatteḥ /
upapattau vā kimasatkhyātivādibhiraparārddham /
atha brūṣe 'nyākāraṃ jñānamanyathākhyātiriti /
tadasat /
samīcīnajñānasyāpyāntarabāhyatvādinā 'rthavilakṣaṇākāratvena vibhramatvāpatteḥ /


*2,161*

anyākārollekhijñānamanyālambanamanyathākhyātiriti tu viruddham /
tathā hi /
na tāvatsadasadbhāvamātreṇālambanaṃ sadbhāvamātrasya sarvavastupratyayasādhāraṇyena sarvapratyayānāṃ sarvārthālambanatvāpatteḥ /
sarvaṃ sarvajñatā caivaṃ sati syāt /
atītādiviṣayasya nirālambanatāpātaśca /
etena purodeśe sadbhāvenālambanatvamapi pratyuktam /
naca kāraṇatvenālambanam /
rūpādijñānasya cakṣurādyapi kāraṇamiti tadālambanatvaprasaṅgāt /
atītānāgataviṣayatvaṃ ca jñānasya na syāt /
atītānāgatayorasattvena kāraṇatvānupapatteḥ /
etena viṣayatayā kāraṇatvamityapi nirastam /
ātmāśrayatvaṃ caivaṃ sati syāt /
viṣayatvasyaiva nirūpyamāṇatvāt /
kiñcaivaṃ viṣayatvamityevāstu /
kiṃ kāraṇatayā vyarthayānarthajananyā /
kiṃ cedaṃ viṣayatvam /
yena yasyātiśaya utpadyate sa tasya viṣaya iti cet /
atiśayo hi jñātatā vā syādvayavahāro vā /
nādyaḥ /
anabhyupagamāt /
abhyupagame 'pyatītādijñānasya nirviṣayatvāpātāt /
na hyasati dharmiṇi dharmotpādo yujyate /
na dvitīyaḥ /
atadarthino vyavahārānutpattāvaviṣayatvāpatteḥ /
vyāghracorādijñānānantaramādīyamānasya daṇḍāderapi tadviṣayatvaprasakteśca /
yadvijñānaṃ yadākāraṃ tattadālambanamiti tu tathāgatamatamanudhāvati /

*2,163*

yatsannikṛṣṭakaraṇena yajjñānaṃ janyate tattadviṣayamityapi na /
rūpādijñānasyākāśādiviṣayatāpātāt /
nahi rūpādijñānamutpādayaccakṣurākāśādinā na sannikṛṣṭata iti yujyate /
pratyabhijñā ca tattāsannikṛṣṭakaraṇajanyā na tadviṣayā syāt /
naca vākyaṃ vākyārthena sannikṛṣṭate /
yena tajjanitajñānasya vākyārtho viṣayaḥ syāt /
ākāśādiviṣayataivaṃ cāpadyeta /
liṅgajñānāccātmasannikṛṣṭājjāyamānaṃ liṅgijñānamātmaviṣayamāpadyeta /
tasmādyajjñānaṃ yatpratibhāsaṃ tadeva tasyālambanamiti mantavyam /
tatra rajatajñāne śuktiravabhāsate na veti vaktavyam /
avabhāsata iti bruvāṇaḥ ślāghanīyaprajño devānāṃ priyaḥ /
yadi saṃvidi bahumānavānneti brūyāttadā kathaṃ tacchuktikālambanaṃ syāt /
kiñca rajatamavabhāsate śuktikālambanaṃ cedatiprasaṅgaḥ kataṃ pariharaṇīyaḥ /
nanu rajatāvabhāsasya rajataviṣayakatve tena rajatena bhavitavyam /
kathaṃ na bhavitavyam /
nahi sampratipannasamīcīnarajatasvīkāre 'pi nimittamastyanyadrajatāvabhāsāt /
na hyanyatararajatapratibhāsapakṣapāte kāraṇamasti /
nāstyatra rajatamityapi pratibhāso 'stīti cet /
satyam /
pratibhāsasāmarthyādrajatābhāvo 'pyaṅgīkṛta eva purataḥ /
pratītyorvirodhaḥ syāditi cenna /
yathā na virodhastathā vakṣyamāṇatvāt /


*2,166*


na cānyathākhyātijanane kāraṇaṃ paśyāmaḥ /
naca cakṣurādikameva kāraṇam /
tasya samīcīnajñānakaraṇatāvadhāraṇāt /
na khalu jarāmaraṇavidhvaṃsaheturjātu sudhā taddheturapi bhavati /
kāraṇaikye kāryabhedasyākasmikatvaprasaṅgāt /
nacādṛṣṭabhedātkāryabhedaḥ /
tasya kāryabhedaniścayottarakālaṃ niśceyatvāt /
kāryabhedasya ca vipratipannatvāt /
doṣasahakṛtādindriyādevānyathājñānajananamityapyasat /
doṣā hi kāraṇānāmautsargikakāryajananasāmarthyaṃ nighnanti /
natu viparītakāryajananasāmarthyamādadhāti /
na khalu duṣyaṃ kuṭajabījaṃ vaṭaṃ janayati /
kiṃ nāma na janayatyeva kuṭajāṅkuram /
naca vaktavyaṃ dāvadahanadagdhavetrabījānāṃ kadalīkāṇḍajananasāmarthyamupalabdhamiti /
pākena dravyāntarotpattesteṣāmabījatvāt /


*2,168*

kiñca pradarśitākāravyabhicāre pratyayasya sarvatra vyabhicāraśaṅkā durvārā syāt /
tathāca kathaṃ bāhyārthaninhavaṃ nirākurmaḥ /
tathāhi jñānameva khalu sarvatra vastuvyavasthāpakaṃ nānyat /
taccetkvacidvayabhicarati /
tadā tatsarvatra śaṅkitavyabhicārameva /
naca tacchaṅkāpaṅkasaṅkṣālanakṣamaṃ kiñcidanyadvijñānāt /
tacca sakalamapi śaṅkākalaṅkasaṅkocitaprabhāvaṃ na prabhavatītyuktam /
tataśca kuto bāhyārthapratyāśā /
naca vācyaṃ yathā ghaṭādeḥ pārthivasya vahnivyabhicāre 'pi na dhūmasyāpi tadvayabhicāraḥ śaṅkayate /
evamekajñānasyārthavyabhicāre 'pi na sarvatra vyabhicāraśaṅketi /
vaiṣamyāt /
asti hi tatra pārthivatvāviśeṣe 'pyavyabhicāraniścayopāyo dhūmatvādirevāvāntaro viśeṣaḥ /
nahi tatra bādhakaṃ kiñcit /
tenopapadyate tatrāśvāsaḥ /
prakṛte tu na jñānatvāvāntaraviśeṣamanāśvāsa nirasanakṣamamīkṣāmahe /
naca bādhakabhāvābhāvarūpādviśeṣādvayavastheti vācyam /
bādhakasyāpi jñānatvena śaṅkāspadatvāt /
na khalu bādhakasya kimapi śṛṅgamasti /
bādhakābhāvaścānupasañjātabādhabhrame samānaḥ /
saṃvādakabhāvābhāvābhyāṃ viśeṣa iti cenna /
uktottaratvāt /
saṃvādakamapi jñānameveti tadapi kathaṃ saṃśayāspadaṃ na syāt /
tatrāpi saṃvādakāntarānveṣaṇe 'navasthā kuto na bhavet /
aṅgīkṛtaśca pareṇa dhārāvāhikabhrame 'nyonyasaṃvādaḥ /
etena jñānajanyavyavahāravisaṃvādāvisaṃvādalakṣaṇo 'pi viśeṣaḥ parāsto veditavyaḥ /
tadviśeṣagrāhiṇyapi viśvāsakāraṇābhāvāt /
api ca pratīyamāno 'yaṃ rajatākāraḥ kutastya iti vaktavyam /
na tāvatpurovartiniṣṭha itīṣyamanyathākhyātivādinām /
bādhavirodhaśca tathā sati syāt /
nāpi deśāntaravartīti vakṣyāmaḥ /
tataśca jñānastha evāyamityāpatitam /
tathā ca jitaṃ sākāravijñānavādibhirbauddhaiḥ /


*2,170*


nanu tarhīdaṃ rajatamityādipratyayasya kā gatiḥ /
ucyate /
rajatamidamiti dve jñāne smṛtyanubhavarūpe /
tatredamiti purovartidravyamātragrahaṇam /
doṣavaśāttadgatasya śuktitvasāmānyaviśeṣasyāgrahaṇāt /
tatredamiti purovartidravyamātragrahaṇam /
doṣavaśāttadgatasya śuktitvasāmānyaviśeṣasyāgrahaṇāt /
tanmātraṃ ca gṛhītaṃ sadṛśatayā saṃskārodbodhakrameṇa rajatasmṛtiṃ janayati /
sā ca gṛhītagrahaṇasvabhāvāpi doṣavaśādgṛhītatattāṃśapramoṣeṇa gṛhītisarūpāvatiṣṭhate /
tathāca rajatasmṛteḥ purovṛttigrahaṇasya ca mithaḥ svarūpato viṣayataśca bhedāgrahaṇātsannihitarajatajñānasārūpyeṇedaṃ rajatamiti bhinne api grahaṇasmaraṇe abhedavyavahāraṃ sāmānādhikaraṇyavyapadeśaṃ ca pravataryataḥ /
kuta etaditi cenna /
anyathānupapatteruktatvāt /
kiñcedamiti purovarti nayanasamprayogajaṃ jñānamanubhava ityavivādam /
rajatajñānaṃ ca na tāvadindriyajam /
indriyasya sannikṛṣṭāthar eva jñānajananasāmarthyāt /
anyathā sarvasārvajñaprasaṅgāt /
naca viprakṛṣṭena rajatena sannikarṣo 'sti /
tatkāryasya sākṣātkārasya kadāpyadarśanāt /
naca śuktiśakalasannikarṣādevendriyaṃ rajatajñānamutpādayatīti sāmpratam /
atiprasaṅgāt /
naca doṣasadasadbhāvābhyāṃ vyavasthā /
doṣāṇāṃ viparītakāryakāritayā nirastatvāt /
bhasmakadoṣadūṣitasya jāṭharajātavedaso bahutarā'hārapariṇatihetutopalabhyata iti cenna /
vipratipatteḥ /
doṣasyaivā'hāravikārahetutopapatteḥ /
naca dahanakāryaṃ kathaṃ doṣaḥ karotīti vācyam /
kārye 'pi vaijātyopalambhāt /
jāṭharāgnipariṇatā hi rasāḥ śarīropacayahetavo na bhasmakapariṇatāstathā /
tasmānnedamindriyajam /
naci liṅgādyanusandhānavidhurāṇāmapi jāyamānamanumānā'diprabhavamiti vaktuṃ śakyate /
ataḥ pratyutpannakaraṇābhāve 'pyutpadyamānenānena pariśeṣātsmaraṇenaiva bhavitavyam /


*2,173*

kiñcedaṃ smaraṇamanākalitarajatasyānutpadyamānatvātsampratipannasmaraṇavat /
nacedamasmaraṇam /
tattāṃśavikalatvātsampratipannavaditi yuktam /
padātpadārthasmṛtau hariharādismṛtau ca vyabhicārāt kiñcānubhūtaṃ tāvanna samastaṃ smaryate /
tattāṃśaścātītadeśakālasambandhaḥ smaryamāṇadharmaḥ /
tathāca smaraṇaṃ ca bhavatu /
bhavatu doṣavaśātpramuṣitatattāṃśam /
naca vipakṣe bādhakaṃ kiñcidityaprayojako hetuḥ /
naca neyaṃ smṛtirindriyajanyatvāt /
taccendriyavyāpārānvayavyatirekānuvidhāyitvāditi vācyam /
smṛtibījasaṃskārodbodhahetupurovartisādhāraṇākāragrahaṇa evendriyavyāpārānvayavyatirekayorupakṣīṇatvāt /
nanvevaṃ satyanāsvāditatiktasya śiśostiktasmaraṇānupapatteḥ kathaṃ tikto guḍa iti pratyaya iti cenna /
janmāntarānubhūtatvāt /
adṛṣṭavaśācca kasyacideva smaraṇamupapadyate /
athavā nāyaṃ niyamo grahaṇasmaraṇe evāgṛhītaviveke vyavahārādipravartake iti kintu kvacidgrahaṇe eva mitho 'gṛhītabhede /
yathā pītaḥ śaṅkha iti /
atra hi viniryannayanaraśmivartinaḥ pittadravyasya pītatvaṃ doṣavaśāddravyarahitaṃ gṛhyate /
śaṅkho 'pi guṇahīnaḥ svarūpamātreṇa gṛhyate /
tadanayorguṇaguṇinoritaretarāpekṣiṇorasaṃsargāgrahātsārūpyātpītacirabilvādiphalapratyayāviśeṣeṇābhedavyavahāraḥ sāmānādhikaraṇyavyapadeśaśca bhavataḥ /
yattu kajjalakālimāgrahaṇaṃ tattiryagavasthānāt /
asvacchatayā nayanaraśmipratibandhakatvācca /
pittaṃ tu ājarvāvasthitaṃ kācamiva svacchaṃ na pratibandhakamiti viśeṣaḥ /
evaṃ tikto guḍa iti vyavahāro 'pi /
kvacitpunaḥ smaraṇe evāgṛhītaviveke /
yathā sa ghaṭastatrāsīditi /
anayaiva diśālātacakrādivyavahārāḥ sarve 'pi nirvāhyāḥ /


*2,177*

kiñca viparyayamaṅgīkurvāṇenāpi vivekāgraho grāhya eva /
na hi vivekagrahe viparyayāvakāśo 'sti /
virodhāt /
anyathā viparyayanivṛttyanupapatteḥ /
tathāca tata eva sarvasyopapattau kiṃ viparyayakalpanayā /
na cānyathākhyātau kimapi pramāṇamasti /
bhedāgrahaprasajjitābhedavyavahārabādhanenaiva nedamiti vivekajñānasya bādhakatvamapyupapadyate /
tadupapattau cāgṛhītavivekasya jñānadvayasya bhrāntitvamapi lokasiddhaṃ siddham /
tathāca prayogaḥ /
vigītapratyayo yathārthaḥ /
pratyayatvātsampratipannavat /
nanvatra vigītapratyayo nāma kiṃ purovartinirvikalpakajñānamuta sadṛśadarśanotthaṃ rajarasmaraṇam /
kiṃ vobhayamāhosvidrajatapurovartyekatājñānamāhosvitpramuṣitabhedaṃ vedanadvayam /
tatrādyapakṣatraye siddhasādhanatā /
caturthe vādyāśrayāsiddhatvamapasiddhānto vyāghātaśca /
pañcame prativādyāśrayasiddhateti cet /
maivam /
asti tāvatpurovarti nirvikalpakajñānam /
asti ca sadṛśapurovartidarśanajanitā rajatasmṛtiḥ /
tathāstyeva ca tatsamutthaṃ savikalpakamidamiti vedanātsavivādabhedābhedaṃ rajatavedanam /
tatra vipratipannau bhedābhedau vihāyedaṃ rajatamityavagamamātramidaṃ rajatamityādisāmānādhikaraṇyavyavahārakāraṇaṃ pakṣatvena vivakṣitaṃ cetko virodhaḥ /
nahi vipratipannākāreṇaiva pakṣīkāraḥ kvacit /
mā hi bhūnnityānityāgnimadanagnimacchabdaparvatapakṣīkāre prakṛtadoṣānuṣaṅgādbhaṅgo 'numānamudrāyāḥ /


*2,181*

kiñca siddhasyaiva pakṣīkaraṇam /
vimatākārasyāpi siddhatve kiṃ sādhyeta /
vimatau ca bhedābhedau vibhramagocaravivādāvasare /
bhede hi vedanayoridaṃ vedanam purovatirmātragocaram na rajatavātā vetti /
rajatavedanamapi rajatamātragrāhi nedamiti purovartinamanūdya tasyaiva rajatatāmidaṃ rajatamiti /
vidadhāti /
kintu rajatamityeva yasya kasyacidrajatatvamanusandhatte /
tacca na pramāṇaviruddhamiti kvānyathākhyātiḥ /
atastadvādibhirabheda eva vaktavyo 'pākartavyaścākhyātivādibhirityastyeva vipratipattiḥ /
tato vipratipannākāraṃ parityajyedaṃ rajatamityavagamamātrapakṣīkāre na kaściddoṣaḥ /
kathamanyathākhyātivādīdaṃ rajatamiti jñānasya purovartiviṣayatvasādhanāya sādhanamupanyasyannito doṣādvimucyeta /
atha rajatāthirnaḥ śuktikāyāṃ pravṛttau hetubhūtaṃ jñānaṃ mayā pakṣīkriyata iti cenmoccairvāccaḥ paro 'pi śroṣyati /
īśvarajñānena siddhasādhanatā syāditi cettavāpi bādhaḥ kathaṃ na syāt /
prakṛtapravṛttiheturanīśvarajñānaṃ pakṣīkriyata iti cenmamāpi tathaiva syāt /
tvayeśvarānabhyupagamādvayarthaṃ viśeṣaṇamiti cettarhi māṃ prati tavāpi kathaṃ na vyartham /
tathāpi vyāptijñāne siddhasādhanateti cettatraiva tava bādhaprasaṅgaḥ /
idaṃ jñānādagṛhītavivekaṃ rajatajñānamiti vipratipattiviṣayamuddhāṭayāmīti cetsamametanmamāpi /


*2,186*

kiñca vivādādhyāsitaṃ rajatajñānaṃ rajataviṣayaṃ rajatajñānatvātsaṃmatavat /
atrāpi pūrvavadvimativiṣayo vivecanīyaḥ /
syādetat /
kimidaṃ rajatajñānaṃ nāma rajatasya jñānaṃ rajatajñānam /
rajataṃ ca tajjñānaṃ ceti vā /
rajataśabdollekhijñānaṃ vā rajatārthinaḥ pravṛttihetujñānaṃ vā rajatamiti jñānaṃ vā /
na prathamaḥ /
ṣaṣṭhayarthasya viṣaṭaviṣayibhāvavyatirekeṇāsambhavātsādhyāviśiṣṭatvāt /
na dvitīyaḥ /
ubhayāsiddheḥ /
jñānasya nirākāratvāt /
na tṛtīyaḥ /
ullekhārthasya viṣayatve 'siddheḥ /
tajjñānajanitasmṛtimātrayonitve pūrvapadamātrajñānenāpi rajatapadasya smaraṇasambhavena vyabhicārāt /
na caturthaḥ /
vivekagrahavādināmidamiti jñānasyāpi śuktikā'lambanasya taddhetutvena vyabhicārāt /
na pañcamaḥ /
pūrvoktapakṣābahirbhāvāditi /
maivam /
anyathākhyātivādinā kiṃ śuktikājñānaṃ śuktiviṣayamanyathākhyātirucyate /
uta rajatajñānaṃ śuktiviṣayam /
ādye na no vivādo yathārthakhyātitvāt /
dvitīye rajatajñānaśabdena yo 'rthaḥ pareṇa vivakṣyate sa evāsmākaṃ heturbhaviṣyati /
tathā hi na tāvadādyaḥ kalpaḥ pareṇāṅgīkartumucitaḥ /
vyāghātaprasaṅgāt /
śuktirajatayorabhedaprasaṅgācca /
na dvitīyaḥ /
anabhyupagamāt /
na tṛtīyaḥ /
kadācicchaktikājñānasyāpyanyathāsaṅketitarajataśabdasmṛtihetutvasambhavenānyathākhyātiprasaṅgāt /
nāpi caturthaḥ /
yatra śuktikātadadhastadrajatamastīti vākyaṃ śrutavataḥ śuktijñānamapi rajatāthirpravṛttiheturbhavatīti tasyāpyanyathākhyātitāpātāt /
nāpi pañcamaḥ /
prāguktapakṣābahirbhāvāt /
ato rajatajñānaṃ nāmoktapakṣeṣu kiñcidaṅgīkṛtya taddoṣo vā pariharaṇīyaḥ /
pakṣāntaraṃ votprekṣaṇīyam /
tattvameva mayā hetūkariṣyata iti yatkiñcidetat /
kecitpunā rajataviṣayaṃ jñānamityeva hetvarthamupagamya rajatetarāviṣayatvaṃ sādhyamaṅgīkṛtya sādhyāviśiṣṭatādoṣaṃ pariharanti /
tadasat /
rajataghaṭāviti jñāne vyabhicārāt /
anyatarāsiddheśca /
tasmādukta eva parihāraḥ /
api ca jñānatvaṃ yathārthamātravṛtti jñānamātravṛttitvātpramātvavat /
śuktikā na rajatatvenāvabhāsate tadrūpeṇāsattvāt /
yadyadrūpeṇāsattattadrūpeṇa nāvabhāsate /
yathā meruḥ sarṣapatvena /
idaṃ rajatatādātmyaṃ na pratyetuṃ śakyamasattvātkūrmaromavat /
tasmādakhyātipakṣa eva śreyāniti /


*2,190*

$prabhākarākhyātinirāsaḥ$

atrocyate /
yattāvadanyathākhyātilakṣaṇaṃ nirākṛtamanyākārollekhityantena tadiṣyamevāsmākam /
anyadanyātmanā viṣayīkurvajjñānamanyathākhyātirityaṅgīkārāt /
yathoktam asataḥ sattvapratītiḥ sato 'sattvapratītirityanyathāpratītireva bhrāntitvāditi /
nanvanyasyānyātmatā satī utāsatī /
asatīti brūmaḥ /
asato na pratītiriti cenna /
tasyā upapādayiṣyamāṇatvāt /
evaṃ sati rajatasyāpi kutaḥ sattvamaṅgīkaraṇīyamiti cenna /
ko hi brūte rajataṃ saditi /
vakṣyāmo hyabhinavānyathākhyātisvarūpamupariṣṭatvāt /
atra kenacitpralapitam /
khaṇḍo gauḥ śuklaḥ paṭa ityādayaḥ sarva eva savikalpakapratyayā vibhramāḥ prasajyeran /
sāmānādhikaraṇyapratyayasya tādātmyālambanatvāt /
tasya cātrābhāvāditi /
tadatīva mandam /
tathā hi /
sāmānādhikaraṇyapratyayo hi kayostādātmyamavalambate /
kiṃ guṇakriyājātyādeḥ dravyeṇota guṇādīnāmeva parasparamatha guṇāśrayasya kriyāśrayeṇetyādi /
nādyaḥ /
asaṃmateḥ /
na hi śuklaḥ paṭa ityasya śauklayaṃ paṭa ityartho 'bhimato laukikānām /
naca calati paṭa ityasya calanaṃ paṭa ityartho 'bhimataḥ /
nāpi khaṇḍo gaurityetatkhaṇḍatvaṃ gotvaṃ ca piṇḍa evetyanena samānārtham /
tathātve daṇḍī devadatta ityasyāpi daṇḍadevadattatādātmyaviṣayatāpatteḥ /
daṇḍīti śābdavyavahāre bhedārthapratyayaprayogājjñānamapi tādṛśaṃ kalpyata iti cetsamamatrāpi /
śuktaguṇo 'syāstītyasminnarthe 'rśaādibhyo 'jityakārapratyayavidhānāt /
calatītyādau tu sphuṭa eva prakṛtipratyayayorarthabhedaḥ /
nahi gauriti gotvamucyate tathātve tvapratyayavaiyarthyāt /
ata eva śuklaḥ paṭa ityuktvā śauklayaṃ paṭasyeti vyākartāro bhavanti /


*2,196*

ata eva na dvitīyaḥ /
na hi śuklaḥ paṭaścalatītyasya śauklayaṃ paṭatvaṃ calanaṃ caikamityarthaścetasi cakāsti pratipattṛṇām /
tathā sati daṇḍī kuṇḍalī devadatta ityasyāpi jñānasya daṇḍakuṇḍaladevadattatvatādātmyaviṣayatāpātāt /
tṛtīyastu syādeva /
samānamekamadhikaraṇaṃ yeṣāṃ te hi samānādhikaraṇāsteṣāṃ bhāvaḥ sāmānādhikaraṇyam /
tathāca guṇādīnāmāśrayeṇa parasparaṃ ca bhedaḥ āśrayāṇāṃ cābhedaḥ sphuṭa eva /
nahi svayameva svasyādhikaraṇam /
nāpi samānamadhikaraṇaṃ yeṣāmiti parasparābhede yujyate /
nacāśrayabhede tasya samānatāsti /
naca guṇādyāśrayasya bhede pramāṇamasti /
viśiṣṭayorbhede 'pi na tat guṇādyāśrayaḥ /
kintu guṇādyāśrayāśritaṃ vastvantaraṃ tat /
evañca yatra bhedo na tadabhedena pratibhāsate yaccābhedena pracibhāsate na tatra bheda iti kvātivyāptiḥ /
nanu guṇādīnāmāśrayeṇa parasparaṃ cābhedo bhagavato muneḥ siddhāntaḥ /
kvacidbhedābhedau ca /
sāmānādhikaraṇyapratītistu bhedaniṣṭhaiva vyākhyātā /
tathāca punaḥ śuklaḥ paṭa ityādipratyayā vibhramāḥ prasaktāḥ /
maivam /
saviśeṣatvāṅgīvakārāt /
viśadaṃ caitadviśeṣanirūpaṇe vyutpādayiṣyāmaḥ /


*2,199*

yatpunaranyākārollekhītyādināsmadabhimatānyathākhyāteranubhavavirodhaṃ pratijñāya tadupapādanāya yatsannikṛṣṭakaraṇenetyantenālambanalakṣaṇanirākaraṇaṃ kṛtaṃ tadanumatamevāsmākam /
yadvijñānaṃ yatsannikṛṣṭakaraṇena janyate sa tasya viṣaya ityaṅgīkārāt /
nanvatrāpi doṣo 'bhihita iti cenna /
sannikarṣasyāpi kāraṇatayā vivakṣitatvena tasyāsambaddhatvāt /
nahi cakṣurāderākāśādisannikarṣo rūpādijñānakāraṇam, nāpi vākyasyākāśādisannikarṣo vākyārthajñāne hetuḥ, naca liṅgajñānasyātmanā sannikarṣo liṅgijñānanimittam, kiṃ nāmāvarjanīyasannidhayaste sannikarṣāḥ /
liṅgasya sādhyadharmisannikarṣo liṅgijñānakāraṇamiti cenna liṅgajñānasya karaṇatayābhyupagamāt /
anenaiva vākyasya śrotṛśrotrasannikarṣāśrayaṇena dūṣaṇaṃ parāstam /
vākyajñānasyaiva karaṇatvāṅgīkārāt /
tathāpi pratyabhijñāyāṃ tattāṃśena cakṣurāderliṅginā ca liṅgajñānasya vākyārthena vākyajñānasya sannikarṣābhāvādaviṣayatāpattiriti cenna asannikṛṣṭajñāpane 'tiprasaṅgāt /
tadanubhavajanitasaṃskārasahakṛtendriyeṇa pratyabhijñā jāyate, tadvayāptaliṅgaviṣayeṇa ca liṅgajñānena liṅgijñānamutpadyate, saṃsargadharmakapadārthavācipadasamudāyarūpavākyaviṣayajñānena vākyārthajñānaṃ janyate, ato nātiprasaṅga iti cettarhyabhyupagataḥ sannikarṣaḥ /
nahi saṃyogādireva sannikarṣaḥ kiṃ nāma pratyāsattimātram /


*2,202*

tathāpi rūpapratīterātmā viṣayaḥ prasajyeta /
tatra manasaḥ karaṇatvāt /
ātmamanaḥsannikarṣasyāpi rūpajñānaṃ prati kāraṇatvāditi cenna /
asādhāraṇakāraṇasya vivakṣitatvāt /
manasaśca sādhāraṇatvāt /
tarhi manaḥsannikṛṣṭena cakṣuṣā jāyamānaṃ rūpajñānaṃ manoviṣayamāpannamiti cenna /
sannikarṣasyāpyasādhāraṇakāraṇatayā vivakṣitatvāt /
cakṣumarnaḥsannikarṣo hi dravyādijñānasādhāraṇaḥ /
evamanye 'trapa kṣudropadravāḥ pariharaṇīyāḥ /
tadevaṃ janyajñāne viṣayatvasyānyathāvyavasthitatvādyajjñānaṃ yatpratibhāsamityanyathāparibhāṣaṇamanupapannam /
na caivaṃ satyanubhavavirodhaḥ, rajatāvabhāsasya śuktikāsannikṛṣṭakaraṇajanyatvena tadviṣayatvopapatteḥ /
nacātiprasaṅgaḥ, doṣajanyatvatadabhāvādinā vyavasthopapatteḥ /
anyathā rajatajñānādarajate pravṛttāvapi kathaṃ nātiprasaṅgaḥ /
yatpunā rajatāvabhāsasyetyādyāśaṅkaya samādhānamabhihitaṃ tajjñānaikatvasamarthanena nirākariṣyāmaḥ /


*2,206*

astu vā yadvijñānaṃ yatpratibhāsaṃ tattadviṣayamityeva vyavasthā /
tathāpi nānubhavavirodhaḥ /
tatkiṃ rajatāvabhāsasya śuktitvaviṣayatāyāmanubhavavirodhaṃ brūṣe utedantvākārasya /
ādye sampratipattiḥ /
nahi vayamasminpratyaye śuktitvamāvabhāsata iti brūmo yena virodhaḥ syāt, śuktitvapratibhāsasya rajatāvabhāsavirodhitvābhyupagamāt /
dvitīye tu na kaścidvirodhaḥ /
virodhe vā samīcīnarajata idaṃ rajatamiti pratītirna syāt /
idamākārasya rajatapratibhāsaviṣayatāmanabhyupagacchata eva pratītivirodhaṃ vakṣyāmaḥ /
evaṃ sati rajatasyāpi jñānaviṣayatā prasajyata iti cet satyam, iṣyamevaitat /
na caivamakhyātipakṣapātaḥ, jñānaikyābhyupagamāt /
nāpi"śuktikārajate'; iti jñānaṃ vibhramaḥ prasajyate rajatasyāsattvābhyupagamāt, tādātmyāvabhāsābhyupagamācca /
ata evoktamasataḥ sattvapratītiḥ sato 'sattvapratītiriti /
vakṣyati ca viṣayasya kuto bādha ityasato rajatatādātmyorjñānaviṣayatāmācāryaḥ /
nacānyathākhyātijanane kāraṇābhāvaḥ, indriyādereva tatkāraṇatvāt, samīcīnajñānakāraṇasyāpi tasya doṣakaluṣitasya vibhramahetutvopapatteḥ /
naca doṣāṇāṃ svārasikaśaktivirodhitāmātramiti vācyam /
tathā sati viparītaśaktayanādhāyakatvamaṅgīkartavyaṃ doṣāṇāmeva vā /
ādye paśuhiṃsā kiṃ dharmajanane svārasikaśaktimatī utādharmajanana iti vācyam /
ādye kataṃ kratubāhyāpi dharmaṃ na janayet /
dvitīye kathaṃ kratvāntargatāpi dharmaṃ janayet /
sahakārivaśāditi cet aṅgīkṛtaṃ tarhi sahakāriṇāṃ svārasikaśaktipratibandhena viparītaśaktayādhāyakatvam /
na dvitīyaḥ niyāmakābhāvāt /


*2,211*

kiñca kācādayo 'pi viparītajñānajanane sahakāriṇa evāṅgīkriyante /
doṣatvaṃ tviṣyakāryavighātitāmātreṇocyate /
kāmukasya kāminīvibhrameṣu guṇatvābhimānāt /
nacaivaṃ bharjitā(tāḥ)kuṭajadhānā vaṭāṅkuraṃ kuto na janaya(yaṃ)tīti vācyam, padārthaśaktivaicitṛyāt /
kecidvastvantaraśaktimeva pratibadhnanti, yathā bharjanādayaḥ /
kecitsahajaśaktipratibandhena viparītamapi śaktimādadhati, yathā viṣasya mārakatvaśaktiṃ pratibaddhayārogyādi(janana)śaktimādadhānāḥ padārthāḥ /
guṇā eva na te doṣā iti cet kācādayo 'pi guṇā eva na te doṣā ityuktameva /
nanu janakasyaiva sākṣātkāripratyayaviṣayatvaṃ dṛṣṭam /
naca rajatasyedantādātmyasya vāsato janakatvamasti /
tatkathaṃ viṣayatvamiti /
maivam /
tathā satīśvarajñānasya nityasyārtho viṣayo na syāt /
pratyabhijñānasya ca tattāṃśo viṣayo na bhavet /
tannirūpakatvādimātreṇa viṣayatvāṅgīkāre rajatāderapi jñānanirūpakatvena viṣayatvopapatteḥ /
kathamasato nirūpakatvamiti cet /
(na) /
gurūṇāṃ ṭīkā kurūṇāṃ kṣetramitivadupapatteḥ /
atītādiviṣayānumityādivyāvartakatvaṃ ca prameyasya na syāt /
tatra vyāvartakaṃ kadācidasti rajatādikaṃ kadāpi nāstīti vaiṣamyamiti cet /
tatkiṃ yadākadācitsataḥ kāraṇatvaṃ pūrvakṣaṇe sato vā /
nādyaḥ /
atiprasaṅgāt /
dvitīye tu kimanena /
atha nātītādirarthaḥ svasāmarthyenānumityādikaṃ vyāvartayati yena tatsattāpekṣā syāt, kintu svahetusāmarthyādarthavyāvṛttaṃ jñānamutpadyata iti cet /
samaṃ prakṛte 'pi /
kiñca satyasthale 'pi na sākṣātsākṣātkāraṃ prati kāraṇatvamarthasya kintvindriyasannikarṣasyaiva /
saca yatrāsatā nopapadyate tatrārthasattāmapekṣata iti pāramparyeṇaivārthasya kāraṇatvam /
nanu tarhyasatā rajatādinā sannikarṣāyogātkathamindriyeṇa tajjñānajanmeti cenna, śuktikāsannikṛṣṭaṃ duṣyamindriyaṃ tāmevātyantāsadrajatātmanāvagāhamānaṃ jñānaṃ janayatītyaṅgīkārāt /
ata eva nāsatkhyātiprasaṅgaḥ /
yāvatkhalu vigīte pratyaye bhāsate tasya sarvasyāsattve 'satkhyātiḥ syāt /
na caivamityuktam /


*2,219*

yaccoktaṃ viṣayavyabhicāre jñānasya savartrānāśvāsa iti tat autsargikaṃ jñānānāṃ prāmāṇyamapavādādviparyaya iti vadatā'cāryeṇaiva parihariṣyate /
sākṣī khalu caitanyarūpo niyatayāthārthyaḥ kadācidapi saṃśayānāskandito 'ntaḥkaraṇavṛttīnāṃ yāthārthyaṃ svayameva gṛhṇāti, parīkṣāsahakṛtastvayāthārthyamiti bādarāyaṇīyaṃ matam /
ata evānāśvāsanirasanopāyo na jñāneṣu kaścidviśeṣo 'stīti nirastam /
anyathā parasyāpi kathaṃ viṣayavyabhicāre vyavahṛtervyavahārāntare samāśvāsaḥ syāt /
tadabhāve ca kathaṃ vyavahāradarśanenānvitārthe vyutpattiḥ /
kvacidvivekāgrahe ca kathamanyatra viśiṣṭapratyaye viśvāso bhavet /
tadabhāve ca kathaṃ niḥśaṅkā pravṛttiḥ /
bādhakābhāvādinā samāśvāsastu paroktarītyaiva nirastaḥ /
kiñca pravṛttyuttarakālīno bādhakābhāvaḥ kathaṃ niḥśaṅkapravṛttāvupayujyate /
bādhakābhāvādinā viśiṣṭajñānasvarūpaniścayamaṅgīkurvāṇaḥ kathaṃ svaprakāśavijñānavādaṃ na jahyāt /
autsargikī pravṛttirapavādānnivṛttiriti cet /
samaṃ prakṛte 'pi /
yadapyuktaṃ viparītakhyātipakṣe jñānaṃ sākāramāpatediti /
tadanupapannam /
atyantāsata evākārasya sphuraṇāṅgīkārāt /
anyathā vyavahriyamāṇasyākārasya bahirabhāvādvayavahāro 'pi tadākāraḥ prasajyeta /
yā caivaṃ prakriyā rajatamidamityādinoktā sā jñānadvitve rajatajñānasya ca smṛtitve pramāṇābhāvādanupapannā /
viśiṣṭajñānabādhakānāṃ parihṛtatvāt /
anumānānāṃ ca dūṣṭatvāt /
yastu rajatajñānasya smṛtitve pariśeṣopanyāsaḥ so 'pi pratyutpannaka(kā)raṇaduṣyendriyādijanyatopapādanātpariśeṣānupapatterayuktaḥ /
anākalitarajatasyānutpadyamānatvaṃ gaganādāvanaikāntikam /
rajatajñānavata evotpadyamānatvaṃ vivakṣitamiti cenna tathāpi rajatasaṃskāravyavahārādau vyabhicārāt /
jñānatve satītiviśeṣaṇādadoṣa iti cenna /
rajatanirvikalpakajñānavata evotpadyamāne rajatasavikalpakānubhave vyabhicāratādavasthyāt /
rajatasavikalpakajñānavata evotpadyamānatvaṃ vivakṣitamiti cenna hānādibuddhiṣvanaikāntikatānistārāt /
saṃskāramātrasahakṛtamanojanyatvopādhigrastaṃ cānumānam /
nacānenaiva hetunāsya pakṣe sādhanam vyabhicārasyoktatvāt /


*2,226*

kiñcedaṃ smaraṇatvaṃ sādhyaṃ na tāvatsāmānyaṃ guṇeṣu prābhākarairabhyupagatam /
ananubhavatvamiti cet /
tadapi kimanubhavādanyatvamanubhavatvānadhikaraṇatvaṃ vā /
ādye 'nubhavasyāpi tatsambhavena siddhasādhanatā syāt /
dvitīye 'nubhavatvaṃ kimiti vācyam /
smṛtyanyatvamiti cenna /
smṛtāvapi prasaṅgāt itaretarāśrayaprasakteśca /
jñānasaṃskāramātraprabhavatvaṃ smṛtitvamiti cenna /
mānasapratyakṣajā smṛtirityasmābhiraṅgīkṛtatvena pakṣasyāprasiddhaviśeṣaṇatvāt dṛṣṭāntasya sādhyavaikalyācca /
kiñcendriyavyāpārānvayavyatirekānuvidhāyīdaṃ rajatajñānaṃ tatkāyarmityavasīyate /
tathāca bādhitaviṣayatvam /
anvayavyatirekayoranyatropayogānnaivamiti cet /
tatkimasya smṛtitve siddhe 'nyatropakṣayaḥ kalpyate utaivameva /
nādyaḥ /
tadabhāvāt asmādevānumānāttatsiddhāvanyonyāśrayaprasaṅgāt /
na dvitīyaḥ /
samīcīnarajatapratyaye 'pi tathātvaprasaṅgāt /
anyatropakṣayaḥ śaṅkita iti cenna tathāpi sandigdhakālātītatānistārāt /
samīcīnarajatānubhave 'pi kathamanyatrānupakṣayo niścito bhavatā /
anubhavatvaniścayāditi cenna indriyavyāpārasyānyatropayogaśaṅkayānubhavatvasyāpi sandigdhatvāt /
purovartivyavahārasaṃvādādanubhavatvaniścaya iti cenna saṃvādānubhavasyāpyaniścitatvāt /
asati bādhake na vṛthānyatropakṣayaḥ śaṅkayata iti cet samaṃ prakṛte 'pīti /
etenāpratyutpannakāraṇaprabhavatvaṃ smṛtitvamityapi cenna /
dvitīyādibhrame siddhasādhanatvāt sādhyaviśiṣṭatāprasaṅgācca /
tattāṃśollekhitvaṃ smṛtitvamiti cenna /
anubhavabādhitatvāt /
etena jñānasambhinnārthagocaratvamityapi parāstam /
anenaiva pratipakṣānumānadvayamapi samāhitaṃ veditavyam /
nedaṃ smṛtiriti vyavahartavyaṃ tattollekhādismṛticinhavikalatvāditi prathamaprayoge vivakṣitatvāt /
ata eva tiktaguḍādipratyayaprakriyāpi parāstā /


*2,233*

yadapi viparyayābhyupagame kalpanāgauravamuktaṃ tat vivekāgrahamātreṇa pravṛttyāderupapattau tathāstu /
nacaivamiti vakṣyāmaḥ /
kiñcaivamantyatantusaṃyogaparyantaṃ kāraṇakalāpamupādāya paṭo 'pi nāṅgīkaraṇīyaḥ tanmātreṇa sarvasyopapatteḥ /
paṭo 'pi pramito na hātuṃ śakyate /
naca tena vinaikatvādipratyayopapattiriti cet viparyaye 'pyevamiti kuto gauravam /
anyathākhyātau kiṃ pramāṇamiti cet /
anubhava eveti brūmaḥ /
(ta) yathā hi purovartini rajate rajatamidamiti viśiṣṭaviṣayamekameva vijñānaṃ svaprakāśatayā vā mānasapratyakṣatayā vā sākṣiṇā vāvabhāsate tathedamapīti kuto 'sya na viśiṣṭaviṣayaikajñānatvam /
na hi tato 'sya mātrayāpi viśeṣaṃ paśyāmaḥ /
darśane vāsmatpravṛttirna syāt /
kevalamekaṃ tādṛgviṣayasadbhāvādyathārthaṃ tadabhāvāparamayathārthamaviśiṣṭaviṣayamanekamapi tadviśiṣṭaviṣayaikatvena pratibhāsata iti cenna /
anyasyāpi viśiṣṭaviṣayaikatve samāśvāsāsambhavaprasaṅgāt viparyayāṅgīkāraprasakteśca /
nāstyeva viśiṣṭaviṣayaikatvagrāhipratyaya iti cenna anubhavasiddhajñānāpalāpe smṛtyanubhavasvarūpāpalāpaprasaṅgāt /
kiñca rajatārthinaḥ śuktikāyāṃ pravṛttiranyathānupapannānyathājñānamākṣipati /
nanviyaṃ pravṛttiḥ svarūpato viṣayataścāgṛhītabhedādvedanadvayādupapadyata iti cet /
ko 'yaṃ bhedo nāma /
kiṃ svarūpam uta pṛthaktavam utānyonyābhāvaḥ athavāvaidharmyam /
na prathamaḥ /
svaprakāśajñānajñeyapratibhāse tadanavabhāsānupapatteḥ /
na dvitīyaḥ /
guṇe guṇānabhyupagamāt /
sarvatra bhedāgrahasambhavenānyārthino 'nyatra pravṛttiprasaṅgāt /
tṛtīye vaktavyam /
kimidaṃ rajatatvayoranyonyābhāvo nāvabhāsate utedaṃ rajatayoriti /
nādyaḥ /
aparyāyaśabdasmārakayorjātivyaktayostadanavabhāsāsambhavāt /
kiñcānyonyābhāvo nāmānyonyasvarūpameva parasya /
taccopalabdhamiti kathaṃ tadanupalambhaḥ /
ata eva na dvitīyaḥ /
nāpi caturthaḥ /
rajatāsambhavinaḥ purovartinīdantvasya purovartyasambhavinaśca rajate rajatatvasya gṛhītatvāt /
idaṃ rajatatvayorasaṃsargāgraho vivakṣita iti cenna /
asaṃsargo hi saṃsargasyābhāvaḥ /
sa cedaṃrajatatvayoḥ svarūpameva pareṣām iti kathaṃ tadavabhāse nāvabhāseta /
viparyayābhyupagamavādibhirapi bhedāgraho 'bhyupagamanīya eva /
tatrāpi samāno doṣa iti cenna /
bhedasya svarūpatāvanmātratvānabhyupagamāt /


*2,241*

atha manyase purovatirno yaḥ śuktitvādidharmo rajatavyāvartako yaśca rajate vyavahitadeśatvādidharmaḥ purovartivyāvartakastayoragrahaṇaṃ pravartakamiti /
tadasat /
purovartino hi śuktitvāgrahe na śuktikārthī tatra pravarteta /
rajatasya cāsannihitatvādidharmāgrahe rajatārthī na tatra pravartatām /
rajatārthinaḥ purovatirni pravṛttistu kutaḥ /
kiñca bhedāgrahādanyārthino 'nyatra pravṛttimācakṣāṇaḥ praṣṭavyaḥ /
kimayameva vyavahāro bhedāgrahādanyastvabhedagrahāt, uta sarvo 'pi bhedāgrahāditi /
nādyaḥ /
aniyatakāraṇatāpātāt /
nanu ca sarvatrābhedagraha eva pravartakaḥ /
tatsārūpyādbhedāgraho 'pi tatheṣyate /
yathā hi /
asti tāvatpravartakatvābhimatapratyaye 'pyapekṣitopāyapurovṛttyavagamāṃśayoḥ svarūpato viṣayataśca bhedavirahādeva bhedāgrahaḥ /
tathātrāpyavivecakaṃ sādhāraṇaṃ rūpamavagamyate /
nāvagamyate ca vivecako 'sādhāraṇadharmo vedyayorvedanayośca /
tataścaikapravartakapratyayasadṛśavapurupajanayatīdaṃ vedanadvayaṃ pravṛttimiti /
maivam /
aniyatahetukatvānistārāt /
kiñca pravartakasādṛśyātpravṛttirityatraiva kalpyate uta yadyatsadṛśaṃ tattatkāryakārīti sarvatra niyamaḥ /
nādyaḥ /
adṛṣṭakalpanāprasaṅgāt /
pravṛttilobhāditthamāsthīyata iti cenna tasyā viparyayāṅgīkārādeva suvyavasthiteḥ /
na dvitīyaḥ /
kṛśānusadṛśād guñjāpuñjacchītanivṛtteradarśanāt /
nanvidaṃ rajatamiti yathā rajatasādhyā buddhī rajatasadṛśācchuktiśakalādbhavati bhavatām /
tathā pravartakaikajñānasadṛśājjñānadvayātpravṛttirapi kuto na syāt /
maivam /
arthasya sākṣājjñānakāraṇatvānabhyupagamāt /
sādṛśyaṃ tu kācādivaddoṣatayopayujyate /
api cedaṃ jñānadvayaṃ pravartakasādṛśyamātrādyadi pravṛttimupajanayennivṛttimapi kutā ena janayet /
asti hi tatra nivartakabhedagrahasārūpyamabhedāgrahaṇam /
nanu ca yathā bhedāgraho bhavatāmabhedagrahaṃ janayati tathā pravṛttimapi kiṃ na janayediti /
maivam /
vaiṣamyāt /
jñānajanane hi kāraṇānāṃ svātantṛyaṃ na puruṣasya /
tāni ca yādṛśasāmagrīmadhyapatitāni tādṛśaṃ jñānamupajanayanti /
natu puruṣākāṅkṣāmapekṣante heyopekṣaṇīyajñānajananāt /
pravṛttau tu puruṣa eva svatantro na jñānam /
sa hi satyapi jñāne 'pekṣita eva pravartate /
natu jñānaṃ jātamityevodāsīnaviparītayorapi /
tathāca bhedāgrahadoṣakaluṣitāni nayanādīni viparyayaṃ janayanti /
natu puruṣaḥ pravartakasādṛśyamātreṇa pravartitumarhati /
tathātve vā nivartakasādṛśyātprekṣāvānnivartetāpītyuktam /
kiñca jñānamarthe pravṛttiṃ kiṃ sākṣādupajanayati utecchāprayatnadvāreṇa /
nādyaḥ /
heyopekṣaṇīyayorapi pravṛttiprasaṅgāt /
dvitīye kathamagṛhītabhedājjñānadvayātpravṛttiḥ /
purovartipravṛtterhi sākṣātkāraṇaṃ prayatnaḥ, tasya cecchā, tasyāśca samīhitasādhanatānumānam /
naca tatsambhavati /
rajatatvasya pakṣadharmata(ā)yāpratipannatvāt /
atha rajate pratipannena rajatatvena tatsamīhitasādhanatājñānamupajātaṃ bhedāgraha(bhedagrahe 'bhedagraha)sārūpyātpurovartinīcchāmupajanayatīti cenna /
tathā sati bhedagrahasārūpyādabhedāgrahādupekṣayā apyāpātāditi /


*2,250*

nanvastu tarhi dvitīyaḥ pakṣaḥ /
tathā hi /
satyarajate tāvadasti rajatavyaktijñānaṃ rajatatvajātibodhaśca /
na cāstyasaṃsargajñānam /
etāvataiva tatra tadarthināṃ pravṛttiḥ /
nahi tayostādātmyaṃ paśyanti /
jātivyaktayosdatādātmyābhāvāt /
naca tatra saṃsargagrahaḥ pravartakaḥ samavāyo hi tayoḥ saṃsargaḥ /
na cāsau pratyakṣaḥ /
indriyasannikarṣābhāvāt /
nāpyanumānastadā śakyate jñātum /
liṅgābhāvāt /
avisaṃvādivyavahārajanakatvaviśiṣṭasākāṃkṣarūparūpisahopalambho hi talliṅgam na cāvisaṃvāditvaṃ prāk pravṛtteḥ śakyādhigamam /
asti cedaṃ sakalamapi pravartakaṃ vibhrame 'pīti kuto viparyayābhāve pravṛttyanupapattiḥ /
idaṃ rajatatvādhārayorbhedagraho vā satyarajate pravṛttihetuḥ /
asti cāsau prakṛte 'pi /
naca purovartini rajatatvāpratītāvicchānupapattiriti vācyam /
rajatatvena sahāgṛhītāsaṃsargatayā vā rajatādagṛhītabhedatayā vā samīhitasādhanatānumānopapatteriti etadapyayuktam /
asaṃsargāgrahabhedāgrahayoḥ nirastatvāt /
kiñcaivaṃ sati savikalpakapratyakṣocchedaprasaṅgaḥ /
vastumātragrahasyāsaṃsargāgrahasya ca nirvikalpakasāmyāt /
rūparūpibhāvaḥ savikalpake cakāsti /
nirvikalpake tu vastusvarūpamātramiti bheda iti cet /
ko 'yaṃ rūparūpibhāvaḥ dharmadharmiṇoḥ parasparākāṅkṣāviṣayatvamiti cet /
tatkiṃ tayoḥ svarūpamutānyat /
ādye tadapi nirvikalpake prakāśata eva /
dvitīye kiṃ tadaindriyakamutātīndriyam /
prathame kathamavikalpake na prakāśeta /
dvitīye kathaṃ savikalpake prakāśeta /
ata tadvastudarśanasāpekṣadaśarnaṃ nirvikalpake 'cakāsadapi savikalpake bhātīti cet /
tarhi na tatsarṃgātiriktamastīti saṃsargagrahādeva savikalpakopapattiḥ /
naca nirvikalpakasya pravartakatvamasti /
kiñcāsaṃsargāgrahādeva sarvatra pravṛttyaṅgīkāre madhyamavṛddhapravṛtterapi tathātvena bālasya tadīyasaṃsargajñānānumānopāyābhāvāt padānāmanvitārtheṣu vyutpattyanupapattau śābdapramāṇocchedaprasaṅgaḥ /


*2,255*

athaivaṃ manyeta /
astyeva vyavaharturanvayajñānam /
kiṃ nāma sadapi na pravṛttāvupayujyate /
ato na kaściddoṣa iti /
tatra kiṃ tadanvayajñānaṃ pravṛttau niyatamutāniyatamiti vācyam /
ādye 'stu tatpravṛttāvupayogi mā vā bhūt, anyathākhyātiṃ vinā na rajatārthinaḥ purovartini pravṛttiriti tāvatsiddham /
dvitīye tu śabdocchedastadavasthaḥ /
kiñca niyatapūrvabhāvi cākāraṇaṃ cetyanupapannam /
pratibhāsamānayorasaṃsargāgrahe sati saṃsargagraho 'varjanīyasannidhiriti cenna viparyayasyāpi vaktuṃ śakyatvāt /
avaśyaṃ caitadevam /
vyavahāro hi vyavahartavyopalambhanibandhano yuktaḥ, na tu vyavaharaṇīyaviparyayānupalabdhinibandhanaḥ /
nahi ghaṭavyavahāro vyavahartavyajñānapuraḥsaro vyavahāratvādghaṭavyavahāravat /
vivādapadaṃ jñānaṃ purovartiviṣayaṃ tadviṣayavyavahārajanakatvātsaṃmatavat /
purovarti vā rajatajñānagocaro rajatajñānagocaro rajatānupāyatve sati tadarthipravṛttiviṣayatvātsamyagrajatavat /
vivādapadaṃ rajatajñānamidaṃ jñānānna bhidyate prakāśamānāttato 'prakāśamānabhedatve sati prakāśamānatvātsampratipannarajatajñānavadityādayaḥ /
kiñca viparyayābhāve nedaṃ rajatamiti jñānasya bādhakatvamanupapadyamānaṃ taṃ gamayati /
nahi tathātve bādhakatvamasti /
na tāvadagrahaṇanivartakatayā bādhakatvam, sarvapratyayānāṃ tathātvāpātāt /
nāpi vyavahāravicchedakatvena, atadarthināṃ vyavahārānutpattau nedaṃ rajatamitijñānasyābādhakatvaprasaṅgāt, vyāghracorādijñānasyāpi pravṛttivicchedakatvena bādhakatvaprasakteśca /
nacārthasya vyavahārayogyatāvicchedakatvena, samayāntare 'pi tatra vibhramātpravṛttyabhāvāpatteḥ /
naca vyavahārapratibandhakatvena, avivekanivṛttau kāraṇābhāvādeva vyavahārānupapatteḥ pratibandhakakalpanāyogāt, vyāghracorādijñānasya bādhakatāpatteśca /
vimatamayathārthaṃ bādhyatvādvayavahāravaditi /
ata eva bhrāntitvaprasiddhayāpi viparyāsasiddhiḥ /
evaṃca sati pratyayatvānumānaṃ kālātyayāpadiṣyaṃ veditavyam /
aduṣyakaraṇajanyatvopādhigrastaṃ ca /
etena rajatajñānatvānumānamapi nirastam /
anyathā vimato vyavahāro yathārtho vyavahāratvāt, rajataviṣayo vā rajatavyavahāratvādityapi syāt /


*2,263*

yadapi jñānatvaṃ ca yathārthamātravṛttītyādi, tatra kimidaṃ jñānatvaṃ sāmānyaṃ vā pratiniyataṃ vā /
nādyaḥ /
vādiprativādinorāśrayāsiddheḥ /
dvitīye yathārthajñānavṛttijñānatve siddhasādhanatā /
vimatajñānavṛttijñānatvapakṣīkāre 'pi mātreti vyarthaṃ syāt /
tattyāgena ca pratijñāne prathamānumānadoṣa eva /
kiñca yathātharmātravṛttītyayathārthāvṛttitvamātraṃ vivakṣitam utāyathātharjñānāvṛttitvam /
ādye siddhasādhanam ayathārthavyavahārāvṛttitvasya siddhatvāt /
dvitīye parasyāprasiddhaviśeṣaṇatā, aduṣṭasāmagrījanyamātravṛttitvamapādhiśca /
yacca śuktikā rajatatvenābhāsata ityādi, tadapyasat /
meruḥ sarṣapa ityādivāyānmerorapi sarṣapatvena pratibhāsāddṛṣṭāntasya sādhyavaikalyāt /
anyathā tathāvidhavākyābhāsaṃ śrutavatā tatpratiṣedho na kriyetāprasaktatvāt /
nahi padārthapratiṣedho yuktaḥ /
api caivaṃ satyagniranuguṇa iti bādhitaviṣayasya vākyasya ghaṭaḥ pacatītyapārthakādbhedo na syāt /
yadapīdaṃ rajatatādātmyamityādi /
taccāyuktam /
tadapratītāvāśrayāsiddheḥ, pratītau vyāghātāt dṛṣṭāntasya sādhyasamatvāccetyāstāṃ vistaraḥ // 1 //


*2,269*

$rāmānujākhyātyanuvādaḥ$

kaścitpunarevamāha /
tāsāṃ trivṛtaṃ trivṛtamekaikāmakarodityādiśruteḥ, sametyānyonyasaṃyogamityādipurāṇāt, tryātmakatvādisūtrācca
(line 6) ...



___________________________________________________________________________



GAP IN THE SANSKNET E-TEXT:
Nyāyasudhā on Madhva's Anuvyākhyāna 1,1.27-98 MISSING (including Brahmasūtra 1,1.2)
[= vol. 2, pp. 269-800, and vol. 3, pp. 1-38 of Pandurangi's edition]


___________________________________________________________________________


[======= JNys_1,1.I: janmādhikaraṇam (continued) =======]


*3,38*

... (line 20:)
anyathā śvetaketūddālakākhyāyikayā pratipāditatvādadvaitamapi na śrutyabhiprāyaḥ syāt /
"taddhaitatpaśyan ṛṣirvāmadevaḥ pratipedehaṃ brahmāsmi'; ityapi paropāsanānuvādo na svārthe tātparyavān syāt"atha yo 'nyāṃ devatāmupāste'; itayupāsanāprakaraṇatvāt /
tathāca bahuviplavaḥ syāt /
tasmātsūtrakārasyaivāyamabhiprāyo yajjagajjanmādikāraṇatvaṃ brahmaṇaḥ svarūpāntargatameva lakṣaṇamiti /
tathāca vispaṣṭatadīyavākyāntarabalādasyāpi sūtrasya svarūpalakṣaṇaparatvameveti /


*3,42*

yata evaṃ jagajjanmādikāraṇatvaṃ svalakṣaṇamatra sūtre brahmaṇo 'bhidhīyate, tato na paramate 'sya sūtrasyārambha evopapadyate /
ityāha- ata iti //

ato jīvaikyamapi sa nirācakre jagadguruḥ // MAnuv_1,1.99ab //

NYĀYASUDHĀ:
lakṣaṇaṃ hi sajātīyavijātīyavyavacchedārthaṃ bhavati /
yathā'ha"samānāsamānajātīyavyavacchedo vā lakṣaṇārthaḥ'; iti /
tathācānena lakṣaṇena sajātīyājjīvādvijātīyājjaḍācca brahmavyāvartitaṃ sūtrakāreṇa /
jīvaikyanirākaraṇasūtrasyārambhaḥ kathaṃ jīvaikyavādināṃ syāt /
syādyadīdaṃ kathañcit (syātkathañcidyadīdaṃ) taṭasthalakṣaṇaṃ syāt /
svarūpalakṣaṇamiti copapāditam /


*3,43*

syādayamadvaitināmanupapanno lakṣaṇārambho yadīdaṃ jīvavyāvṛttyarthaṃ lakṣaṇamuktaṃ syāt /
jaḍamātravyāvṛttyarthaṃ tu lakṣaṇe vyākhyāyamāne kathaṃ jīvaikyavādināṃ lakṣaṇasūtrārambho 'nupapanna ityata āha- nahīti //


nahi janmādihetutvaṃ jīvasya jagato bhavet // MAnuv_1,1.99cd //


NYĀYASUDHĀ:
yatra hi lakṣaṇaṃ nāsti tatsarvaṃ tadvayāvartyamaṅgīkaraṇīyam /
anyathā lakṣaṇasyāvyāptiprasaṅgāt /
nacedaṃ lakṣaṇaṃ jīvasyāsti /
tatkathamasāvanena na vyāvartyata iti /



*3,44*

kiñcānena lakṣaṇena yadi jīvo na vyāvartyate, kintu so 'pi lakṣyāntargataḥ /
tathā sati lakṣaṇasya jīve 'tivyāptimāśaṅkayetaravyapadeśāddhitākaraṇādidoṣaprasaktiriti sūtrakārīyaṃ tannirākaraṇamasaṅgataṃ syāt /
nahi lakṣya evātivyāptirlakṣaṇasya kenāpi śaṅkayate /
kathañcicchaṅkāyāṃ vā tasyāpi lakṣyatvāṅgīkāraṃ parityajya tatra na lakṣaṇanirākaraṇaṃ kriyata ityāśavānāha- hitākriyeti //

hitākriyādidoṣaṃ ca vakṣyatyeva svayaṃ prabhuḥ // MAnuv_1,1.100ab //

NYĀYASUDHĀ:
yadyapi pareṇāpi jīvasya lakṣaṇavyāvartyatvamaṅgīkṛtameva, yathā'ha"sarvajñaṃ sarvaśaktiṃ vihāyānyataḥ paraparikalpitātpradhānāderacetanāccetanādapi paricchinnajñānakriyāśakteḥ saṃsāriṇo hiraṇyagarbhādutpattyādi na sambhāvayitumapi śakyate'; iti, tathāpi nyāyenopapādayitumidamuktamiti /


*3,45*

$atha māyāvādyuktasya nirguṇatvasyāpi sūtrakāraireva nirākṛtatā$

ito 'pi māyāvādināṃ na brahmalakṣaṇasūtrārambhaḥ sambhavatītyāha- nirguṇatvaṃ ceti //

nirguṇatvaṃ ca tenaiva niṣiddhaṃ prabhuṇā svayam // MAnuv_1,1.100cd //

NYĀYASUDHĀ:
lakṣaṇavākyaṃ hi sākṣāllakṣyasyāsādhāraṇadharmasaṃsargaṃ pratipādayadarthāditaravyāvṛttiṃ pratipādayati /
tato 'nenāpi lakṣaṇāvākyena brahmaṇo jagajjanmādikāraṇatvena tadavinābhūtaiḥ sarvajñatvādibhiśca saṃsargaḥ pratipādanīyaḥ /
tathāca nirviśeṣatvaṃ brahmaṇo 'nena sūtreṇa niṣiddham /
nirviśeṣatvavādināṃ ca nirviśeṣatvaṃ niṣedhataḥ sūtrasyārambhaḥ kathamupapadyata iti /


$jagajjanmādikāraṇatvasya taṭasthatvakalpanā $

syādiyaṃ jīvabrahmaṇorekatvaṃ brahmaṇaśca nirguṇatvamaṅgīkurvatāṃ lakṣaṇasūtrārambhānupapattiḥ /
yadyanena sūtreṇa jagajjanmādikāraṇatvaṃ brahmaṇaḥ svalakṣaṇamucyate /
na caivaṃ kintu taṭasthameva /
nahi tathāvidhaṃ jagajjanmādikāraṇatvaṃ jīvabrahmaṇorekatvaṃ vā brahmaṇo nirguṇatvaṃ vā viruṇaddhi /


*3,46*

nanu svalakṣaṇatve pramāṇamuktam /
maivam /
svasya lakṣaṇāni svalakṣaṇānīti vā /
su samyak svarūpāntargatyā na lakṣaṇānīti vā tadarthopapatteḥ /
tarhi yato 'sya janmādi sā māyā tadāśrayo brahmeti nirdeśaḥ syāt /
natu janmādyasya yatastadbrahmeti /
maivam /
yatra ghoṣaḥ sā gaṅgetivallakṣaṇayā prayogopapatteḥ /
nanu taṭasthenāpi jagajjanmādikāraṇatvena brahmaṇo jīvaikyaṃ nirguṇatvaṃ ca (ni)viruddhayate /
kākanilayanatvaṃ hi pareṇa taṭasthaṃ lakṣaṇamudāhṛtam /
tasya lakṣyāntarbhāve kākādhikaraṇatvamapi gṛhaśabdārthaḥ syāt /
tataśca kākavigame gṛhaikadeśabhaṅgabuddhiḥ syāt iti /
tatra kākādhikaraṇatvaṃ tadanadhikaraṇebhyo gṛhaṃ vyāvartayati na vā /
neti pakṣe 'nubhavavirodhastadabhidhānavaiyarthyaṃ ca /
ādye brahmalakṣaṇamapi kathaṃ na jīvavyāvṛttiṃ karoti /
kathaṃ ca tatsambandhena saguṇaṃ na bhavatīti /
maivam /
yo hi kāryakāraṇasaṅghātādaviviktaṃ kartṛtvabhoktṛtvadoṣasaṃsargiṇamātmānaṃ matvā kliśyati sa jīvo vyāvartyata eva te(ane)na lakṣaṇena /
tatra yaścaitanyadhātuḥ sa brahmaṇo na bhidyata ityabhyupagame virodhābhāvāt /
naca satyasya prapañcasya kāraṇabhūtāyāḥ satyāyā māyāyā āśrayo brahmeti sūtrārtho yena brahmaṇaḥ saviśeṣatvaṃ syāt /
kintu yadavaṣṭambho viśvo vivartaḥ prapañcastad brahmeti sūtrārthaḥ /
sati caivaṃ sūtrārthe kathaṃ jīvabrahmaṇorekatvaṃ brahmaṇo nirguṇatvaṃ ca viruddhayata iti /


*3,47*


$jagajjanmādikāraṇatvasya taṭasthatvakalpanā ayuktā$

atrocyate /
āstāṃ tāvat(eṣā) prapañcasya vivartatā'divārtā pramāṇābhāvāt prakṛtyadhikaraṇe nirākariṣyamāṇatvācca /
taṭasthena jagajjanmādikāraṇatvenātra sūtre lakṣaṇayā brahma pratipādyata iti kuto 'ṅgīkaraṇīyam /
mukhyārthāsambhave hi lakṣaṇāśrayaṇaṃ dṛṣṭam /
na tāvad brahmaṇo jagajjanmādikāraṇatvasya bādhakaṃ pratyakṣaṃ tadagocaratvāt /
nāpyanumānam śrutibādhitatvāt /
nāpyāgamaḥ tasyākliṣyakāritvādyarthatayā sāvakāśatvāt /


*3,47f.*

nanvarthāpattyedamavasīyate /
jīvabrahmaṇorekatvaṃ tāvadāvaśyakam /
naca jagajjanmādikāraṇatvasya svalakṣaṇatve tatsambhavati /
ato 'nyathānupapattyā māyāgatamevedaṃ lakṣaṇam /
janmādyasya yatastad brahmeti lakṣaṇayocyata iti kalpyata iti /
tatrāha- bhedenaiveti //


*3,48*

bhedenaiva tu mukhyārthasambhave lakṣaṇā kutaḥ // MAnuv_1,1.101ab //

NYĀYASUDHĀ:
yadi jīvabrahmaṇorekatvaparirakṣaṇāya yathāśrutaṃ sūtrārthaṃ parityajya lakṣaṇāśrīyate tarhi jīvabrahmaṇorbhedenaivāṅgīkṛtena sūtrasya mukhyārthasambhave lakṣaṇā kasmādāśrayaṇīyā /

nanvabhedamupādāya sūtre lakṣaṇā vā'śrayaṇīyā bhedamupādāya makhyavṛttirveti sandihyate /
vayaṃ tu brūmaḥ dvitīyaḥ pakṣa eva śreyāniti, aprāmāṇikaparirakṣaṇāya vākyānāṃ jaghanyavṛttirāśrīyamāṇā kvaci(dupalabdheti)dapi dṛṣṭeti /
tadidamuktaṃ- bhedenaiveti //

nanu kathaṃ jīvabrahmaikyamaprāmāṇikam /
tattvamasītyādiśrutisiddhami(tvādi)ti cenna /
upapattiparāhatatvāt /
tathāhi /
tacchabdenā(bdasya) mukhyārtho yaḥ,"sadeva somya'; ityādinā prakṛtaḥ prekṣāpūrvaṃ tejo 'bannādīnāṃ sraṣṭā sarvāsāṃ prajānāṃ mūlamāyatanaṃ pratiṣṭhā ca sakalāvadyagandhavidhuro 'paricchinnaguṇākaraḥ paramātmā, yaśca tvaṃpadamukhyārthaḥ pratyakṣa(ādi)siddho 'lpaśaktiḥ parādhīno doṣakaluṣito 'vacchinnajñānādiguṇaḥ, tāvupādāyānena vākyenaikyamucyate, uta viruddhabhāgatyāgena lakṣaṇayā vā /
nādyaḥ /
parasparavirodhena yogyatāvirahe jaradgavādivākyavadābhāsatvaprasaṅgāt /
dvitīye doṣamāha- bhedanaiveti //


*3,49*

siṃho devadatta ityādivatsāmānādhikaraṇyamātraṃ gauṇamupādāya jīvabrahmaṇorbhede(nā)naivāṅgīkṛtena padadvayasya mukhyārtha(tva)sambhave(na) jahadajahallakṣaṇā kuta āśrayaṇīyeti /


*3,54*

nanu kiṃ sāmānādhikaraṇyaṃ mukhyamupādāya tattvaṃpadayorlākṣaṇikatvaṃ vyākhyeyam /
kiṃvā sāmānādhikaraṇyaṃ gauṇaṃ gṛhītvā tattvaṃpadayormukhyārthatā vyākhyātavyeti sandehe na vinigamanāyāṃ heturasti /
na nāsti /
tyajedekaṃ kulasyārtha iti nyāyasya vidyamānatvāt /
tātparyaliṅgānāṃ tatratatra bheda evānuguṇyasya vyutpāditatvāt /
tadidamuktaṃ - bhedenaiveti //


*3,55*

kiñca virodhyākāraparityāgena svarūpamātralakṣaṇayā"tattvamasi'; iti vākyaṃ jīvabrahmaṇorekatvaṃ pratipādayatītyatra virodhyākāraparityāgo nāma na tāvadavivakṣāmātramityuktaṃ prāk /
atha so 'yaṃ devadatta ityādivadvirodhyākārasyānityatvam /
tatrāha- kathamiti //

kathaṃ nityaguṇasyāsya syādaikyaṃ guṇahānataḥ // MAnuv_1,1.101cd //

NYĀYASUDHĀ:
nityaguṇatvaṃ ceśvarasya liṅgapāde sādhayiṣyate /
asyeśvarasyetyupalakṣaṇam /
jīve 'pi pāratantryādidoṣāṇāṃ nityatvāt /
yathoktaṃ purāṇe"alpaśaktirasārvajñam'; iti /


*3,56*

nanu ca virodhyākāraparityāgena jīvasya brahmaikyamityasyārtho na virodhyākārāvivakṣāmātreṇeti nāpyanityatveneti /
kintu nirguṇena brahmaṇā jīvasyaikyamityeveti cenna /
nirguṇa(tva)syaiva nirūpayitumaśakyatvāt /
tathāhi /
tannirguṇaṃ kiṃ saguṇādīśvarādbhinnamutābhinnam(vā) /
dvitīye tasyāpi saguṇatvaprasaṅgena nirguṇatvavyāghātaḥ /
ādye doṣamāha- sadaiveti //

sadaiva guṇavattve 'sya bhinnaṃ syānnirguṇaṃ sadā // MAnuv_1,1.102ab //


*3,57*

NYĀYASUDHĀ:
yadi nirguṇaṃ saguṇādatyantabhinnaṃ tarhyasya saguṇasya nityaṃ saguṇatvāttasmānnityameva nirguṇaṃ bhinnaṃ prasajyeta /
tathāca na kadācidapi kaivalyaṃ syāditi /

nanu svabhāvato nirguṇameveropitairmithyāguṇaiḥ saguṇamiti bālairabhilapyate /
āropitanīlimnā gaganamiva nīlatvena /
āropapravāhasya cānādinityatayā sadā saguṇatvaṃ ca nāniṣyam /
tathāca mithyābhūtavirodhyākāraparityāgenaikyopadeśo 'pi nānupapannaḥ /
nīrūpaṃ gaganamiti yathā /
yathā vā yadidaṃ rajataṃ sā śuktirityevaṃ pareṇa svābhisandhāvudghāṭite satyāha- naceti //

naca mithyāguṇatvaṃ syādanirvācyasya dūṣaṇāt // MAnuv_1,1.102cd //

NYĀYASUDHĀ:
mithyetyasaducyate 'nirvacanīyaṃ vā /
nādyaḥ /
anaṅgīkārāt /
na dvitīyaḥ /
anirvācyasya prathamasūtra eva nirākṛtatvāt /
ato guṇarāhityalakṣaṇaṃ nirguṇatvaṃ na sarvathā śakyanirūpaṇam /

nanu guṇādipañcakasya nirguṇatvaṃ padārthavido manyante /
manyantām /
na hīdānīṃ nirguṇavastunirākaraṇaṃ prastutam /
kiṃ nāmādvaidinā nirguṇaṃ brahma nirūpayitumaśakyamiti /
guṇaśabdenā(cā)tra dharmamātraṃ prakṛtam /
tadguṇādiṣvapi sarvasaṃmatam /
guṇādīnāṃ ca saguṇatvaṃ paramāṇvārambhanirāse vakṣyate /


*3,58*

nanu (ca)"sākṣī cetā kevalo nirguṇaśca'; iti nirguṇaṃ brahma śrūyate /
maivam /
uktānupapattiparāhatatvenārthāntaraparatvāt /
anyathā sākṣitvādīnāmapi dharmatvādvayāghātaśca /
sākṣāddraṣṭā hi sākṣī /
yathā'ha pāṇiniḥ /
sākṣāddraṣṭari saṃjñāyāmiti /


*3,60*

evaṃ dharmarāhityalakṣaṇaṃ nirguṇatvaṃ nirākṛtamapyāgrahamātreṇa yo 'ṅgīkaroti taṃ prati solluṇṭhamāha- nirguṇatvamiti //

nirguṇatvaṃ tadā ca syādāsuratvaṃ nacānyathā // MAnuv_1,1.103ab //

NYĀYASUDHĀ:
tadā ca yuktayā nirgu(ṇe)ṇatve nirākṛte 'pi yadi nirguṇatvaṃ parasmai ruciṃ syāt tarhi guṇaśabdoditasakalaśubharāhityalakṣaṇamāsuratvameva syāt /
anyathānirūpayitumaśakyatvasyoktatvāt /
tenaikyaṃ ca māyāvādināmanumanyāmaha iti /
etena brahmaṇo nirguṇatvādasya lakṣaṇasya yattaṭasthatvamuktam /
nahi nānāvidhakāryakriyāveśātmatvaṃ tatprasavaśaktayatmakaṃ vā jijñāsyaviśuddhabrahmāntargataṃ bhavitumarhati /
tadapi nirastaṃ veditavyam /
nirguṇa(tva)syaiva nirākṛtatvāt /
yaccoktam"nedaṃ brahmaṇo viśeṣaṇam prapañcopādhitvena nirupādhikabrahmasvarūpāntargatatvāyogāt'; iti, taduttaratra nirākariṣyata iti /


*3,61*

$atha taduktasya "guṇaguṇinoḥ anyatvānanyatvābhyām anirūpaṇam itsyaya duṣṭatā$

yadapi guṇaguṇinoranyatvānanyatvābhyāmanirūpaṇāditi lakṣaṇasya taṭasthatvādi siddhaye pareṇoktaṃ taddūṣayitumanuvadati- lakṣyalakṣaṇayoriti //

lakṣyalakṣaṇayorbhedo 'bhedo vā yadi vobhayam // MAnuv_1,1.103cd //

*3,61f.*

NYĀYASUDHĀ:
yadatra jagajjanmādikāraṇatvaṃ mu(khya)khato lakṣaṇamabhihitaṃ savarjñatvādisamastaguṇavattvaṃ cābhiprāyavyā(prā)ptamityuktam /
tadubhayamapi lakṣaṇaṃ lakṣyādbrahmaṇo bhinnamabhinnaṃ bhinnābhinnaṃ vā /
nādyaḥ /
merumandaravallakṣyalakṣaṇabhāvasya guṇaguṇibhāvasya cānupapatteḥ /
sambandhasadbhāvānneti cet (na) tasyāpi sambandhibhyāmanyatvānanyatvābhyāmanirūpaṇāt /
na dvitīyaḥ /
anekairabhinnasya brahmaṇo 'pyanekatvāpatteḥ /
tathā caikameveti śrutivirodhāt /
lakṣaṇānāṃ vaikatvamāpadyeta /
tathāca"yato vā imāni bhūtāni jāyante'; ityādiśruteḥ punaruktidoṣaprasaṅgaḥ /
lakṣyalakṣaṇabhāvo guṇaguṇibhāvaścābhede nopapadyate /
prasiddhena hyaprasiddhaṃ lakṣaṇīyam /
naca tadeva tadaiva prasiddhamaprasiddhaṃ ceti yuktam /
guṇī ca guṇavānbhavati /
naca svenaiva tadvānbhavati /
na tṛtīyaḥ /
parasparavirodhāt /
ato 'śakyanirūpaṇatvānnedaṃ brahmasvarūpāntargataṃ lakṣaṇam /
kintu taṭasthameva /
naca taṭasthena tena brahmaṇo 'dvitīyatvabhaṅgaḥ /
yadrajatamityabhātsā śuktiritivanmithyābhūtenāpi prapañcakāraṇatvenopalakṣaṇayogāditi /


*3,63*

evamanūdya nirākartumārabhate- iti pṛṣṭa iti //

iti pṛṣṭe // MAnuv_1,1.104a //

NYĀYASUDHĀ:
vaktavyamiti śeṣaḥ /
pṛṣṭa itayupalakṣaṇam /
dūṣite cetyapi grāhyam /
dūṣaṇānāmatyantāsambaddhatvātpṛṣṭa ityevoktam /
kiṃ vaktavyamiti /

tatra jagajjanmādikāraṇatvādīnāṃ dharmāṇāṃ bhedābhāve 'pi viśeṣasya sadbhāvāttadbalena sarvamutpadyata iti vaktuṃ nirbhedavastuni pareṇa viśeṣasyānaṅgīkṛtatvāt ghaṭādīnāṃ ca mithyātvenāṅgīkṛtānāmanudāharaṇatvātsatya eva vastunyasāvudapapādanīya iti manvāna āha- tadeti //

... tadaikyasya gatireva na vidyate // MAnuv_1,1.104ab //

*3,63f.*

NYĀYASUDHĀ:
yadyevaṃ pṛṣṭvā lakṣaṇaṃ dūṣayasi tadaikyasya gatirnirūpaṇaprakāro na vidyate /
ayamabhiprāyaḥ /
dvividhaṃ hi vākyaṃ māyāvādinā tattvāvedakamaṅgīkṛtam /
ekaṃ jīvabrahmaṇoraikyaparaṃ mahāvākyam /
yathā tattvamasītyādi /
aparaṃ tatsvarūpaparamavāntaravākyam /
yathā satyaṃ jñānamanantaṃ brahmetyādi /
tadubhayamapi saviśeṣābhinnavastuniṣṭhaṃ pareṇāṅgīkaraṇīyam /
gatyantarābhāvāt /


*3,65*

tatra tāvadādyasya gatyantaraṃ nāsti /
kathamiti cet ucyate /
tattvamasītyādivākyapratipādyamaikyaṃ kiṃ tatpadalakṣitāccaitanyādabhinnamuta bhinnamatha bhinnābhinnamiti vācyam /
pareṇāṅgīkṛtatvena prādhānyādabhedapakṣaṃ tāvadādau nirākaroti- aikyābheda iti //

aikyābhede na śāstreṇa jñeyaṃ tat svaprakāśataḥ // MAnuv_1,1.104cd //


*3,65f.*

NYĀYASUDHĀ:
aikyasya caitanyasvarūpābhede 'ṅgīkriyamāṇe tadaikyaṃ tattvamasītyādinā śāstreṇa pratipādyaṃ na syāt /
kutaḥ svarūpasya svaprakāśatvena nityasiddhatvāt /
tanmātrasvarūpatvāccaikyasya /
nahi prakāśamānameva śāstrapratipādyam /
vaiyarthyaprasaṅgāt /
kiñcāvedyatve satyaparokṣavyavahārayogyatvaṃ svaprakāśatvaṃ paroṇāṅgīkṛtam /
tathāca svaprakāśacaitanyātmakaṃ (ca) śāstrapratipādyaṃ ceti vyāhatam /
atha śāstraṃ naikyaṃ pratipādayati kintu bhedabhramaṃ nirākaroti, yathoktam siddhaṃ tu nivartakatvāditi /
na /
aikye prakāśamāne bhedabhramasyaivānavakāśāt /
tattvāpratipatterbhrāntihetutvāt /
aikyaṃ na prakāśata iti cenna /
svaprakāśacaitanyamātratvavirodhāt /
avidyāvaśātsvaprakāśasyāpyanavabhāsa iti cenna sarvathāpyanavabhāsaprasaṅgāt /
tathācādhiṣṭhānānavabhāse 'vidyāropasyāpyanupapatteḥ /
na hyakhaṇḍe vastunyaṃśato 'vidyāvaraṇaṃ sambhavati /
asambhavanīyāvabhāsacaturāvidyeti cet /
tarhi sā jaḍeṣveva kuto nāṅgīkāryā /
anupapattestulyatvāt /
tathāca"sā na jaḍeṣu vastuṣu'; ityayuktam /
na śāstreṇa jñeyaṃ tadityupalakṣaṇam /
śāstrapratipādyatve 'pi tatpadenaiva siddhatvāt /
tvamasīti vyarthamityapi draṣṭavyam /
tadityetāvatā na bhedabhramanivṛttiḥ /
atastvamasīti sārthakamiti cenna /
tatpadenai(vai)kyasya pratipāditatvādaikyapratītau ca bhedabhramasya nirastatvāt /
anyathā kadāpyanivṛttiprasaṅgāt /
tatpadenaikyasyāpratipāditatve tadupalakṣitacaitanyamātratvānupapattiḥ /
nanu kathaṃ tarhi so 'yaṃ devadatta iti vākyam /
atrāpi viśeṣānaṅgīkāre 'nupapattireveti /


*3,68*

bhede mithyātvato bhedasatyatvaṃ syād balādapi // MAnuv_1,1.105ab //

NYĀYASUDHĀ:
dvitīyaṃ nirākaroti- bheda iti //
aikyasya svarūpādbhede 'ṅgīkriyamāṇe 'pasiddhāntastāvat /
tattvamasyādivākyasyākhaṇḍārthaniṣṭhatāyā māyāvādināṅgīkṛtatvāt /


*3,69*

mithyātvaprasaṅgo 'paro doṣaḥ, caitanyātiriktasya sarvasya mithyātvāṅgīkārāt /
anyathādvaitenaiva satyenādvaitavyāghātāt /
aikyamithyātve kinnaśchinnamiti cenna /
mithyātvato na śāstreṇa jñeyaṃ tadityanuvartanāt /
anyathā tattvamasyādiśāstrasyātattvāvedakatvaṃ syāt /
kiñca jīvabrahmaṇoraikyasya mithyātvatastadbhedasatyatvamapi syāt /
kutaḥ balādvayāptibalādityarthaḥ /
nanu na kutrāpi satayo bhedo 'smābhirabhyupeyate tatkathaṃ vyāptiḥ /
maivam /
āstāṃ tāvatparamārthacintā /
yayordūrasthayorvanaspatyoraikyaṃ mithyā tayorbhedaḥ satya iti dṛṣṭam /
athavā yasya svarūpeṇa sato yo 'bhāvo mithyā tasya tadviparītaḥ satyo yathā brahmaṇo 'nṛtatvādermithyātve satyatvādikaṃ satyamiti sāmānyavyāptyāśrayaṇena prasaṅgopapattiḥ yathāhuḥ"parasparavirodhe tu na prakārāntarasthitiḥ'; iti /
*3,70*

tṛtīyaṃ nirācaṣṭe- bhedābhedāviti //

bhedābhedau yadi // MAnuv_1,1.105c //

NYĀYASUDHĀ:
jīvabrahmaṇoraikyasya svarūpādbhedābhedau yadyaṅgīkriyete /
tadā vaktavyaṃ tau kiṃ caitanyādabhinnāvuta bhinnau atha bhinnābhinnāviti /
ādye caitanyasyāpi dvitvaṃ tayorvaikatvamityādyāpadyeta /
dvitīyayordeṣamāha- tadeti //

... tadā syādeva hyanavasthitiḥ // MAnuv_1,1.105cd //

NYĀYASUDHĀ:
hiśabdenānavasthāvyutpādanāya spaṣṭatāmācaṣṭe /
tathā hi /
sa bhedaḥ kiṃ bhedibhyāṃ bhinno 'bhinno bhinnābhinno vā /
prathame so 'pi bhedastathetyanavasthā /
dvitīye śabdaparyāyatvādayo doṣāḥ /
tṛtīyastu tṛtīye 'ntarbhavati /
tatrāpyuktavidhayānavasthaiveti /

nanu bhedasya bhedāntaraṃ bhedābhedayośca bhedābhedāntaramityetāvatā nānavasthā /
utpattijñaptipratibandhakatvābhāvāditi cenna /
viśeṣeṇapratītimantareṇa viśiṣṭapratyayānupapattyā jñaptipratibandhakatvāt /
tadidamuktaṃ-syādeveti //
yadyapi bhedābhedāṅgīkāre virodho vaktuṃ śakyate tathāpi sphuṭatvānnoktaḥ /
evamaikyasya svarūpādbhedapakṣe 'navasthāpīti /


*3,72*

nanvaikyaṃ caitanyābhinnamapi svanirvāhakatvātsvābhāvikaprakāśenāprakāśitatvamātmano nirvakṣyati(hiṣyati) /
yadvā svarūpeṇaikyasya bhedābhedau stām /
tayośca bhedābhedāntarābhāve 'pi svanirvāhakatvādvayavahāropapattiriti cenna /
viśeṣānabhyupagame svanirvāhakatvasyāpi vaktumaśakyatvādityabhiprāyeṇāha- svanirvāhakateti //

svanirvāhakatā cet syād // MAnuv_1,1.106a //

NYĀYASUDHĀ:
aikyasya bhedābhedayorvā svanirvāhakatā yadyaṅgīkṛtā syāt /
tadā pṛcchāmaḥ svasya nirvāhakaṃ hi svanirvāhakaṃ tasya bhāvaḥ svanirvāhakatā /
svasyeti ca karmaṇi ṣaṣṭhī /
kartṛkarmaṇoḥ kṛtīti vacanāt /
tathā caikasyaivaikasyāmeva nirvāhakriyāyāṃ karmakartṛtvalakṣaṇaṃ nirvāhyatvaṃ nirvāhakatvamityuktaṃ bhavati /
tannirvāhyatvaṃ nirvāhakatvaṃ ca parasparaṃ dharmiṇā kriyayā cātyantābhinnamu(tātyaṃ)tabhi(nnābhi)nnamiti /

... bāhyaṃ bāhakamityapi /
paryāyo bhedavān vā syādanavasthobhayatra ca // MAnuv_1,1.106b-d //


NYĀYASUDHĀ:
nirvāhyamiti nirvāhakamiti apiśabdānnirvāhakamityapi śabdasamūhaḥ paryāyaḥ prasajyeta ekārthatvāt /
naca teṣāṃ śabdānāṃ kaścitparyāyatvaṃ manyate /

dvitīyamanūdya dūṣayati- bhedavāniti //


*3,72f.*

vāśabdo yadyarthe /
yadi nirvāhyatvādirarthaḥ parasparaṃ dharmiṇā na bhedavān syāttadā tadbhedadvayasya bhedisvarūpamātratve paryāyatvādidoṣaprasaṅgādbhedāntaravadityaṅgīkaraṇīyam /
tathāca parasparaṃ bhedaṃ dharmibhedaṃ vā'śrityobhayatrānavasthā syāditi /


*3,74*

evaṃ viśeṣānabhyupagame mahāvākyārthānupapattimabhidhāyāvāntaravākye 'pi tāmatidiśati- satyeti //

satyajñānādike 'pyevaṃ // MAnuv_1,1.107a //


NYĀYASUDHĀ:
satyaṃ jñānamanantaṃ brahmetyādike 'vāntaravākye 'pyevaṃ vikalpya dūṣaṇamabhidhānīyamityarthaḥ /
tathāhi /
satyajñānādikaṃ parasparaṃ brahmaṇā cātyantābhinnaṃ vā bhinnaṃ vā bhinnābhinnaṃ vā /
nādyaḥ /
tathā sati svaprakāśabrahmātmakasya tasya satyajñānādiśāstrapratipādyatvaprasaṅgāt /
satyajñānādipadānāṃ paryāyatvāpattyā sahaprayogānupapattiprasaṅgācca /
na dvitīyaḥ /
apasiddhāntāt /
mithyātvāpattyā śāstrasyātattvāvedakatvaprasaṅgācca /
ajñānatvādeḥ satyatvāpatteśca /
na tṛtīyaḥ /
anavasthāprasaṅgāt /
svanirvāhakatvasya coktavidhayā nirvaktumaśakyatvāditi /


*3,75*

nanu satyajñānādīnāṃ parasparaṃ brahmaṇā cātyantamabheda eva /
naca tāvatā satyajñānādipadānāṃ paryāyatvam /
vācyārthabhedasadbhāvāt /
parāparasāmānyavācināṃ saguṇabrahmavācināṃ vā teṣāṃ parabrahmaṇi lakṣaṇayā pravṛttyaṅgīkārāt /
naca vācyaṃ satyapadena lakṣitasyaiva jñānapadena lakṣaṇāyāṃ vaiyarthyāt, adhikalakṣaṇāyāṃ ca nākhaṇḍārthatāsiddhiriti /
lakṣyārthabhedābhāve 'pyāropitāsatyatvādivyavṛttyarthatvenapadāntarāṇāṃ saprayojanatvāt /
ata eva na śāstravaiyarthyam /
svaprakāśe 'pyāropitākāravyāvṛttyarthatvena śāstrasya saprayojanattvāditi cenna /
kiṃ brahmaviśeṣaṇatvenāsatyatvādivyāvṛttibodhaḥ prayojanamucyate /
kiṃvā svatantra eva vyāvṛttibodhaḥ /


*3,76*

ādye doṣamāha- na vyāvṛttyeti //

... na vyāvṛttyā prayojanam /
vyāvṛttasyāviśeṣatve ... // MAnuv_1,1.107bc //


NYĀYASUDHĀ:
itthambhūtalakṣaṇe tṛtīyā /
brahmaviśeṣaṇatvenāsatyatvādivyāvṛttilakṣaṇaṃ prayojanaṃ satyādipadānāṃ tvayā vaktuṃ na śakyate /
kuta ityata āha- vyāvṛttasyeti //
vyāvṛttatayā pratītasya brahmaṇo 'viśeṣatve satītyarthaḥ /
abhāvaviśeṣāṅgīkāre ca bhāvaviśeṣaiḥ kimaparāddham /

dvitīyaṃ dūṣayati- na vyāvṛttasyeti //
vyāvṛttervyāvṛttasya brahmaṇo 'viśeṣatve sā svatantrā vyāvṛttirna prayojanam /
ajijñāsitatvāt /
mumukṣuṇā brahma vā taddharmo vā jijñāsitavyaḥ /
tatra vyāvṛttirna brahma /
tasya bhāvarūpatvādekatvānnirupādhikatvācca /
brahmadharmo 'pi na cetkathaṃ mumukṣuṇā jijñāsyeta /
ajijñāsitabodhanaṃ ca kathaṃ prayojanaṃ syāditi /


*3,79*

kiñca satyādipadāni brahmaṇi kiṃ satyatvādidharmānābhidadhatyasattvādivyāvṛttiprayojanāni /
utānyathā vā /

nādyaḥ /
anaṅgīkārādityāha- na vyāvṛttyeti //
vyāvṛttasya brahmaṇo 'viśeṣatve 'ṅgīkṛte sati, viśeṣaṇābhidhānamukhena vyāvṛttiḥ padānāṃ prayojanamiti vaktuṃ na śakyata ityarthaḥ /


*3,80*

dvitīyaṃ dūṣayati- na vyāvṛttasyeti //
vyāvṛttasya brahmaṇo 'viśeṣatve satyatvādidharmāpratipādana iti yāvat /
asatyatvādivyāvṛttiḥ padānāṃ prayojanamiti vaktuṃ na śakyate /
nahi tīre nadītvamanabhidadhato nadīpadasyānadītvavyāvṛttiḥ prayojanaṃ sambhavati /
virodhyākārasamarpaṇena hi virodhyākārāntaraṃ vyāvartanīyam /

yaduktaṃ śāstraṃ cāropitākāravyāvṛttyā svaprakāśe 'pi prayojanavaditi /
tadapyanenaiva nirastam /
nirviśeṣe svayaṃprakāśamāne virodhyākārāropa evānupapanna iti coktam /

evaṃ viśeṣānaṅgīkāre vākyadvayasyānupapattimabhidhāyopasaṃharati- taditi //

... tadakhaṇḍaṃ ca khaṇḍitam // MAnuv_1,1.107d //

NYĀYASUDHĀ:
tattasmādakhaṇḍaṃ nirviśeṣaṃ vākyadvayapratipādyamityetanmataṃ khaṇḍitaṃ dūṣitaṃ veditavyamityarthaḥ /


*3,81*

svakriyāviruddhaṃ ca nirviśeṣatvavacanamityāha- nirviśeṣatvamiti //

nirviśeṣatvametena mūko 'hamitivad bhavet // MAnuv_1,1.107ef //

NYĀYASUDHĀ:
yathā mūko 'hamityetatsvakriyāviruddham /
vaktṛtvābhāvo hyanenocyate vacanakriyayā ca vaktṛtvamiti /
tathā nirviśeṣaṃ brahmeti svakriyāviruddhaṃ bhavet /
katham /
etena nirviśeṣatvena viśeṣeṇāpatitena hetunā /
viśeṣābhāvo hi nirviśeṣaṃ brahmeti vākyena pratipādayitumiṣyaḥ /
pratipādanakriyayā ca viśeṣābhāvalakṣaṇo viśeṣaḥ prāpnotīti /
ayamapi viśeṣo nirviśeṣamityanena nirākriyata iti kutastatrāpi svakriyāvirodhaḥ /
pratītivirodha iti cet /
tarhyetadvacanakartṛtvamapi mūko 'hamityanena nirākriyata iti kutastatrāpi svakriyāvirodhaḥ /
pratītivirodha iti cet /
samaḥsamādhiḥ /
parabodhanopāyābhāvādviśeṣābhāva upādīyate /
natu brahmaviśeṣatayeti cet /
atrāpi parabodhanopāyābhāvādevedaṃ vacanam /
vastutastvasau mūka evetyastu /
nirviśeṣam ityasya viśeṣanirāsa eva tātparyam /
na nirviśeṣatvaviśeṣavidhau /
ataḥ kathaṃ virodha iti cet /
tarhi mūko 'hamityasyāpi vaktṛtvanirāse tātparyam /
naitadvacanavaktṛtva iti kutastatrāpi virodhaḥ /
na tatra svavacanavirodhaḥ /
kintu svakriyāvirodha iti cet /
prakṛte 'pi kimanyo 'bhihita ityāstāṃ prapañcaḥ /
tadidamuktaṃ- mūko 'hamitivaditi //


*3,82*

yadarthamayaṃ prayatnastadāha- abhinne 'pīti //

abhinne 'pi viśeṣo 'yaṃ balādāpatati hyataḥ // MAnuv_1,1.108ab //


*3,82f.*

NYĀYASUDHĀ:
ata uktaprakāreṇa mahāvākyāvāntaravākyayoranyathānupapattibalādbhedarahite 'pi brahmaṇyayamanupapattiśāntiheturviśeṣo nāma śaktiviśeṣo 'ṅgīkaraṇīyaḥ prāpnoti /
idamuktaṃ bhavati /
mahāvākyapratipādyamaikyamavāntaravākyapratipādyaṃ ca satyatvādikaṃ brahmaṇā parasparaṃ cābhinnameva /
ekadhaivānudraṣṭavyamityādyekarasa(tva)pratipādakaśruteḥ /
na coktadoṣaḥ /
yato bhedahīne 'pi vastunyasti kaścicchaktiviśeṣo yena prakāśamānamapi na prakāśata ityādi yujyate /
sa ca viśeṣo 'nayaivārthāpattyāvagamyata ityeva tvayā vaktavyamiti /


*3,85*

nanvaṅgīkṛte 'pi viśeṣe nānupapattiśāntiḥ /
so 'pi hi viśeṣo yadi vastuno bhinnastarhi bhedānavasthādi doṣaḥ syādabhinnatve ca viśeṣatadvadbhāvānupapattestādavasthyādityata āha- viśeṣeti //

viśeṣatadvatoścaiva svanirvāhakatā bhavet // MAnuv_1,1.108cd //

NYĀYASUDHĀ:
viśeṣaviśeṣiṇoścābheda evāṅgīkaraṇīyaḥ /
viśeṣabalācca viśeṣatadvadbhāvo 'pyupapādanīya iti śeṣaḥ /
tathāpi viśeṣaparasparayānavasthā syādityata āha- svanirvāhakateti //
sa eva viśeṣo viśeṣāntaramantareṇa viśeṣatadvadbhāvaṃ ca ghaṭayati /
ekasyaiva nirvāhyatvaṃ nirvāhakatvaṃ ca tadbalādeva siddhayatītyaṅgīkaraṇīyamiti /


*3,86*

nanvabhinne vastuni bhedakāryanirvāhakatvaṃ viśeṣasya kutaḥ pramāṇāt(taḥ) siddhamityata āha- bhedahīne tviti //
tuśabdo 'vadhāraṇe /

bhedahīne tvaparyāyaśabdāntaraniyāmakaḥ /
viśeṣo nāma kathitaḥ ... // MAnuv_1,1.109a-c //


NYĀYASUDHĀ:
aparyāyaśabdāntaraniyāmaka ityaśeṣabhedakāyarnirvāhakatvopalakṣaṇam /
etaduktaṃ bhavati /
jīvabrahmaikyādīnāmekadhaivetyādiśrutyā caitanyasvarūpamātratvaṃ pratīyate /
caitanye svaprakāśatayā siddhe 'pyasiddhiraparyāyaśabdavedyatvam, caitanyaprakāśasya nāvidyānivartakatvamadvaitajñānasya tannivartakatvamityarthakriyaviśeṣaḥ /
caitanyamekaṃ satyatvādīnyanekānīti saṅkhayāvailakṣaṇyamityādibhedakāryāṇi cāvagamyate /
etadubhayānyathānupapattyā bhedarahite 'pi caitanye bhedrapratinidhistatkāyarkārī kaścidatiśayo 'stīti kalpyate /
gatyantarābhāvāt /
tathācārthāpattyā svarūpagrāhiṇyā bhedakāryanirvāhaka eva(ca)asau siddha iti kiṃ tatra pramāṇāntarānveṣaṇeneti /
anenaiva viśeṣasya lakṣaṇaṃ coktaṃ bhavati /
bhedahāne 'pyanupacaritabhedavyavahāranimittaṃ viśeṣa iti /


*3,87*

$anyavādibhirapi viśeṣo 'ṅgīkāryaḥ$

evamadvaitavādinā viśeṣamaṅgīkārayitvānyānapyaṅgīkārayati- so 'stīti //

... so 'sti vastuṣvaśeṣataḥ // MAnuv_1,1.109d //

NYĀYASUDHĀ:
na kevalaṃ brahmaṇi māyāvādinā viśeṣo 'ṅgīkaraṇīyaḥ /
kiṃ nāma prapañcasatyatāvādibhirapyaśeṣadravyeṣu sa viśeṣo 'ṅgīkāryaḥ /
tathā hi paṭastacchauklayaṃ ca tāvanna bhidyete /
aṅgulīdvayavadbhedenānupalambhāt /
ayutasiddhatvāditi cet /
kimayutasiddhatvaṃ nāma /
avaśyamāśrayāśrayibhāvenāvasthānamiti cet /
kimetāvatā bhedena na pratyetavyam /
nāpi kuṇḍamiva paṭo 'dhikaraṇatvena badarāṇīva śauklayamādheyatvena parisphurati /
kiṃ nāma tadeva taditi /
na caiṣā pratītirbhrāntiḥ /
bādhakābhāvāt /
śauklayapaṭayorbhedāvagāhinī pratyakṣapratītirhi bādhikā bhavet /
anumānādīnāmabhedapratyaya(kṣa)rodhenotthānasyaivāsambhavāt /
naca bhedāvagāhinī pratyakṣapratītirastītyuktam /
tena pratyakṣata eva siddhaḥ paṭaśauklayayorabhedaḥ /
dṛśyante ca bhedakāryāṇi, paṭaśauklayabuddhayoranyūnānatiriktaviṣayatvābhāvaḥ, tacchabdayoraparyāyatvaṃ aparyāyaśabdasmārakatvaṃ, jalāharaṇādyarthakriyābhedaḥ, paṭamānayetyukte yatkiñcicchuklayānānayanaṃ, śuklamānayetyukte niyamena paṭasyānayanam, apaṭaḥ paṭa itivadaśuklaḥ paṭa ityanayorvirodhābhāvaḥ, andhasyāpi paṭo 'yamitivacchuklo 'yamiti ca pratītyanutpattiḥ, śuklāpratipattivatpaṭāpratipattyabhāvaḥ, mahārajanasamparkeṇa śuklatvavatpaṭasyā(pyā)vṛttatvābhāvaḥ, paṭavadvā śauklayasyāpyanāvṛttatvābhāvaḥ, ityevamādīni /
nacaiṣā pratītirbhāntiḥ /
bādhitatvābhimānasyāpyabhāvāt /
vyavahārādyavisaṃvādācca tadetayorabhedabhedakāryapratītyoranyathānupapattyā nirbhede 'pi paṭe 'sti kaścidatiśayo bhedapratinidhiryadvaśādidaṃ sarvaṃ samañjasaṃ syādityeva kalpanīyam /
na cātiśayo 'bhinne 'pi viśeṣakatvādviśeṣa iti gīyate /
evamanyatrāpi dravye viśeṣaḥ pratipattavyaḥ /

nanu bhedābhedāṅgīkāreṇānupapatteḥ śamanāt kiṃ viśeṣeṇeti cenna /
parasparaviruddhayorbhedābhedayorekatrāvasthānaghaṭanāyā(ma)pi viśeṣasyāpyaṅgīkaraṇīyatvāt /
pratītatvātko virodha iti cet /
satyam /
pratītirapi kathamupapanneti cintāyāṃ vastusvabhāvātiśayasyānusaraṇīyatvāt /
bhedābhedānavasthāparihārārthamapi viśeṣāṅgīkārasyāvaśyakatvasyoktatvāditi /


*3,91*

nanu sarvavastuṣu yadyasti viśeṣaḥ, sa ca vastuno na bhidyate, prāptaṃ tarhi sakalavastūnāmaikyamityata āha- viśeṣā iti //


*3,92*

viśeṣāste 'pyanantāśca parasparaviśeṣiṇaḥ /
svanirvāhakatāyuktāḥ santi vastuṣvaśeṣataḥ // MAnuv_1,1.110 //


NYĀYASUDHĀ:
te prakṛtasvarūpā viśeṣā aśeṣato vastuṣvananteṣu dravyeṣvanantā eva santi /
na punareka eva sarvatrāto noktadoṣaḥ /
so 'stītyekavacanaṃ tu samudāyāpekṣayā prayuktamiti bhāvaḥ /
nanvekaikasmiṃśca dravye viśeṣo 'pyekaiko 'sti tadā paṭo mahāṃśchuklaścalatīti vicitrānekavyavahārānupapattiḥ /
na hyekasmādavicitrasvabhāvādvicitrānekakāryotpattirdṛṣṭā /
tathā satyākasmikatvaprasaṅgāt /
tataśca viśeṣāṅgīkāro vyarthaḥ syādityata āha- viśeṣā iti //

te 'pyuktalakṣaṇā viśeṣā aśeṣato 'pi vastuṣu pratyekamanantāḥ santyato noktadoṣāvakāśaḥ anantā ityupalakṣaṇam /
yatra yāvanto vyavahārāstatra tāvanto viśeṣā iti jñātavyam /

pratidravyamanekatve viśeṣāṇāṃ parasparaṃ bhedena bhāvyam /
bhedāvinābhūtatvādanekatvasya /
tathāca bhinnanāṃ dravyābhede dravyasyāpi bhedaprasaṅga ityata āha- parampareti //
parasparaviśeṣavattvenaivānekatvaṃ sambhavati /
viśeṣasya bhedakāryakāritāyā uktatvāditi bhāvaḥ /

viśeṣāṇāmapi viśeṣāntarāṅgīkāre 'navasthetyata āha- svanirvāhakateti //
pūrvaṃ dravyeṇa viśeṣasyābhedacintā /
idānīṃ tu parasparamiti sphuṭo 'rthabhedaḥ /
sarvaṃ caitadviśeṣasvarūpasādhakārthāpattyaiva siddhamiti na pṛthak pramāṇamuktam /
nahi svayamanupapannamanupapattyantaraśāntyai prabhavati /
kintu yathāyathopapadyate tathātathaiva svarūpagrāhiṇyā 'rthāpatyaiva kalpyate /
yadyapi viśeṣaḥ pratyakṣo 'pi bhavati /
"yena pratyakṣasiddhena'; iti vakṣyamāṇatvāt /
tathāpi vipratipanno na tanmātreṇa bodhayituṃ śakyata ityarthāpattirupanyasteti /


*3,94*

yadarthaṃ tadaikyasyetyādinā sarvavādibhirviśeṣo 'ṅgīkāritastadidānīmāha- ata iti //

ato 'nantaguṇaṃ brahma nirbhedamapi bhaṇyate // MAnuv_1,1.111ab //

NYĀYASUDHĀ:
nirbhedamapi brahmāto viśeṣasāmarthyādanantaguṇaṃ bhaṇyata iti /
yatpareṇa pṛṣṭaṃ lakṣyalakṣaṇayorbheda ityādi tasyedamuttaram- brahma nirbhedamiti //
yadatroktamanekalakṣarābhinnasyānekatvaprasaṅgaḥ, lakṣaṇānāṃ vānekatvānupapattiḥ, śabdaparyayatvaṃ, guṇaguṇitvādyanupapattiriti, tasyottaraṃ nirbhedamapyato viśeṣaśadguṇānāmanantatvaṃ, brahmaṇaścaikatvam, anantā guṇā asyeti guṇaguṇyādibhāvo, brahma ca guṇāścetyapunaruktabhaṇanaṃ ca yujyata iti /
atra jagajjanmādikāraṇatvamiti vaktavye 'nantaguṇamiti vacanamidaṃ sūtramanantaguṇa(vat)tvameva brahmaṇo lakṣaṇamabhipretya tatsādhanāya jagajjanmādikāraṇatvalakṣaṇaṃ pratipādayituṃ pravṛttamiti sūcayitum /

tadevaṃ jagajjanmādikāraṇatvasya svalakṣaṇatve bādhakābhāvānna taṭasthatvakalpanaṃ yuktamiti siddham /

atrāha /
kimarthaṃ lakṣyalakṣaṇayorabhedamaṅgīkṛtya viśeṣabalena sarvavyavahārasamādhānaṃ kriyate /
bheda eva kasmānnāṅgīkriyate /
guṇaguṇibhāvastu samavāyasambandhādbhaviṣyati /
yadi ca sūtrakāreṇa samavāyo nirākariṣyata iti nāṅgīkārārhastadā guṇaguṇinoreva sa kaścittādṛśaḥ svabhāvabheda ityaṅgīkaraṇīyam /
nahi paṭādau bhedābhāve 'pi viśeṣabalādvayavahāraviśeṣadarśanamātreṇa brahmaṇyapi tathā kalpayituṃ yuktam /
niścāyakapramāṇābhāvāt /
niścāyakapramāṇopanyāsārthaṃ hi sambhāvanā kalpyate /
yathā'huḥ


*3,95*

"sambhāvitaḥ pratijñāyāarthaḥ sādhyeta hetunā /
na tasya hetubhistrāṇamutpatanneva yo mṛtaḥ'; //
iti /

na punaḥ sambhāvanaivārtha(sya)sādhiketyata āha- evaṃ dharmāniti //

evaṃ dharmāniti śrutyā tadabhedo 'pyudīryate // MAnuv_1,1.111cd //

NYĀYASUDHĀ:
apiśabdādviśeṣo 'pi /
atra hi brahmadharmāṇāṃ pṛthak darśananindayābhedo 'vagamyate /
dharmāniti ca dharmabahutvoktayā saviśeṣatvam /
naca dharmānityanuvādamātram /
śrutiṃ vinā tadasiddheḥ /
mūlaśrutyaṅgīkāre saiva viśeṣābhidhātrī bhaviṣyatīti pramitametannirbhedameva brahma viśeṣabalādeva nānāvyavahārālambanamiti /


*3,96*

atra yatpareṇa jagatkāraṇatvaṃ kiṃ brahmaṇo nimittatvamevotopādānatvamevāthobhayamapīti vimṛśya tṛtīyaḥ pakṣaḥ (pari)gṛhītaḥ /
upādānatvaṃ ca pariṇāmitveneti kaścit /
prapañcabhramādhiṣṭhānamātratvenetyaparaḥ /
tadetatsarvaṃ prakṛtyadhikaraṇe nipuṇataraṃ nirākariṣyate /

tasmāduktalakṣaṇadvayopapannaṃ brahma nārāyaṇākhyaṃ mumukṣuṇā jijñāsyamiti sthitam /
// iti śrīmannyāyasudhāyāṃ janmādhikaraṇam //


___________________________________________________________________________


[======= JNys_1,1.II: śāstrayonitvādhikaraṇam =======]


*3,97*

// atha śrīmannyāyasudhāyāṃ śāstrayonitvādhikaraṇam //

$atha jagatkāraṇatvasya pāśupatādyagamānumānāvaṣṭambhena ativyāptiśaṅkā$

śāstrayonitvāt | BBs_1,1.3 |

jagajjanmādikāraṇatvaṃ parabrahmaṇo viṣṇorlakṣaṇamabhihitam /
tasya harahiraṇyagarbhādicetaneṣu pradhānādyacetaneṣu ca pāśupatādyāgamānumānāvaṣṭambhenātivyāptimāśaṅkyātra pariharati bhagavāntsūtrakāraḥ /

tatra pūrvapakṣamāracayati- śaivādyeti //

śaivādyāgamasamprāptadṛṣṭagena phalena tu /
tadvākyopamayānyacca pramāṇatve 'numīyate // MAnuv_1,1.112 //
īśavākyatvata... // MAnuv_1,1.113a //


NYĀYASUDHĀ:
śivena racitaḥ śaivaḥ /
ādigrahaṇāddhiraṇyagarbhādiracitā gṛhyante /
taiḥ samprāptaṃ taduktasādanānuṣṭhānasamprāptam /
dṛṣṭaṃ dṛṣṭiḥ pratyakṣamiti yāvat /
tatsiddhaṃ dṛṣṭagam /
phalena tu tadvākyasya prāmāṇyamanumāyeti śeṣaḥ /
pramāṇatva iti viṣayasaptamī /
dṛṣṭaphalārthaṃ sādhanāni vidadhadvākyaṃ tāvat pramāṇatayānumīyate /
kena liṅgena /
phalena /
tasya pakṣāsambandhino 'numāpakatvaṃ kathaṃmityata uktaṃ śaivādyāgamasamprāpteti /
ajñānāsiddhiṃ parihatumuktaṃ dṛṣṭageneti /
tuśabdo 'numānadvaye hetuviśeṣadyotakaḥ /
īśavākyatvata ityatrādiśabdo yojyaḥ /
ayamarthaḥ /
dvividho hi śivapraṇīta āgamaḥ /
kaścit pratyakṣayogyasampadādiphalamuddiśya sādhanāni vidadhat /
aparastu saṅkalpavargādyapratyakṣaphalāni vidadhānaḥ śivasya jagajjanmādikāraṇatvasarvajñatvasavarśaktitvasatyasaṅkalpatvādyaśeṣaguṇapūrṇatvaṃ niravadyatvaṃ ca pratipādayati /
tatrādyastāvatpramāṇam /
taduktasādhanānuṣṭhāne sati pratyakṣata eva phaladarśanāt /


*3,98*

tadayaṃ prayogaḥ /
vimata āgamaḥ pramāṇaṃ saphalapravṛttijanakatvāt carakasuśrutādivat /
yadyapramāṇamabhaviṣyat na samarthāṃ pravṛttimakariṣyadvipralambhakavākyavat /
taduktam"pramāṇato 'rthapratipattau pravṛttisāmarthyādarthavatpramāṇam'; iti /
tataśca tatpraṇetuḥ śivasya paramāptatvamavadhārya taddṛṣṭāntena tatpraṇītasya dvitīyasyāpyāgamasya prāmāṇyamavasīyate /
atra ca prayogaḥ /
vipratipanna āgamaḥ pramāṇaṃ śivavākyatvātsampratipannavaditi /
vipakṣe śivasyānāptatvaprasaṅgo bādhakaḥ /

tadevamanumitaprāmāṇyena śaivāgamena śivasya jagajjanmādikāraṇatvā(sya)bhidhānānnedaṃ lakṣaṇaṃ viṣṇorupapadyata iti śaivāḥ /
anayaiva diśā tattadāgamaprāmāṇyaṃ tattaddevatāvādināṃ pratyavasthānāni draṣṭavyāni /

upalakṣaṇaṃ caitat /
anumānenāpi śivādīnāṃ jagajjanmādikāraṇatvaṃ sarvajñatvādikaṃ śakyasādhanam /
tathā hi /
kṣityādikaṃ sakartṛkaṃ kāryatvādghaṭavat /
vivādādhyāsitaṃ karma prayatnādhārajam karmatvātsampratipannavat /
vipratipanne pṛthivyudake, prayatnavatā dhṛte, gurutve satyapātitvāt, sampratipannavat /
kṣityādikaṃ prayatnavadvināśyam (vi)nāśyatvātsampratipannavat /
ityādibhiranumānairviśvodayasthitilayakartari sāmānyataḥ siddhe asmadādīnāṃ tadasambhavāt bhagavāṃśchiva eva pariśeṣājjagajjanmādikartā siddhayati /
yathā ca (vi)citrādikāryadaśarnāttadanuguṇa eva kartā kalpyate evaṃ vicitrānekakāryadaśarnāt(nena) kalpyamāno 'pi kartā tadanuguṇaḥ sārvajñādimāneva siddhayati /
athavā kṣityādikaṃ kartetyadantargatameva savarjñatvādikaṃ na yatnāntaramapekṣate /
nimittopādānaphalādyabhijñasya tadanuguṇecchāprayatnavata eva kartṛtvam /
evaṃ hiraṇyagarbhādiṣvapi pariśeṣeṇa jagatkāraṇatvaṃ yojyamiti /


*3,102f.*

$atha śaivādyagamapramāṇyasādhakānumānanirāsaḥ$

evamāgamādanumānāccānyeṣāṃ jagajjanmādikāraṇatve prāpte prativihitaṃ sūtrakṛtā /
āgamādanumānato vānye jagatkāraṇatvena na kalpanīyāḥ /
kutaḥ /
śāstrayonitvāt /
ṛgyajuḥsāmātharvāścetyādinoktaṃ śāstraṃ yoniḥ kāraṇamabhivyañjakaṃ pramāṇamasyeti śāstrayoni tasya bhāvaḥ śāstrayonitvaṃ tasmāt /
etaduktaṃ bhavati /
jagajjanmādikāraṇasya vastuno vedādiśāstraikasamadhigamyatvena śaivādyāgamānumānāgocaratvānna tairanyeṣāṃ jagatkāraṇatvaṃ kalpanīyam /
kintu śāstraṃ yasya jagatkāraṇatvamācaṣṭe sa eva tathābhyupagantavya iti /


*3,103*

syādetat /
yadi śāstraikasamadhigamyatvaṃ sautro hetuḥ siddhaḥ syānna caivam /
pratyakṣāgamyatve 'pi śaivādyāgamairanumānaiścoktavidhayā jagatkāraṇatvasya niścetuṃ śakyatvāt, ityāśaṅkaya sautrahetusiddhaye śaivādyāgamagamyatvaṃ tāvannirācikīrṣustatprāmāṇyasādhakaṃ paropanyastamanumānamapākaroti- iti cediti //

... iti cet tadgavyabhicāriṇā /
aprāmāṇyānumā ca syān ... // MAnuv_1,1.113bc //



*3,104*

NYĀYASUDHĀ:
tadgaḥ pratyakṣāvagataścāsau vyabhicāraḥ phalavyabhicāraśca so 'syastīti tadgavyabhicārivākyaṃ tena dṛṣṭāntabhūtena śivādīnāṃ jagatkāraṇatvā(vagamahetubhūtā)gamasyeśavākyatvādinā hetunāprāmāṇyānumitiśca syāt /

etaduktaṃ bhavati /
yadi pratyakṣasaṃvādena dṛṣṭārthānāṃ śivādivākyānāṃ prāmāṇyamanumāya taddṛṣṭāntenādṛṣṭārthānāmapi śivādivākyatvena hetunā prāmāṇyamanumīyate, tarhi dṛṣṭārtheṣveva vākyeṣu yatpratyakṣata eva phalavyabhicāravaddṛśyate tasya, vimatamapramāṇamasamarthapravṛttijanakatvādvipralambhakavākyavadityaprāmāṇyamanumāya, taddṛṣṭāntena śivādivākyatvādihetunaivādṛṣṭārthānāmapi, vimatānyapramāṇāni śivādivākyatvāt sampratipannavadityaprāmāṇyamanumātuṃ śakyata eva /
na hi dṛṣṭārthaṃ sarvameva śivavākyaṃ samarthapravṛttijanakam /
viphalapravṛttijanakasyāpi bahulamupalambhāt /
nanu tadapi vākyaṃ pramāṇameva /
phalavyabhicārastu kartṛkarmādivaiguṇyanimitta iti cettarhi tadapi vākyamapramāṇameva phalasaṃvāsadastu kākatālīyo vā jagadvayāmohakānāṃ śivādīnāṃ guḍajihvikā vetyastu /
prāmāṇye hi sudṛḍhanirūḍhe vyabhicārasya kartrādivaiguṇyaṃ kāraṇaṃ kalpanīyam /
phalāvyabhicāreṇaiva prāmāṇyaṃ parikalpayataḥ sphuṭamitaretarāśrayatvam /
śivavākyatvaṃ phalasaṃvādinyanaikāntikamiti cenna /
tatrāpi phalavisaṃvādinyanaikāntyāt /

kiñca yaḥ śivāgamasyādṛṣṭārthasyāpyevaṃ prāmāṇyaṃ manyate sa hiraṇyagarbhādyāgamānāmapi prāmāṇyamaṅgīkaroti na vā /
nādyaḥ /
parasparaviruddhayorubhayoḥ prāmāṇyāyogāt /
na dvitīyaḥ /
anumānaprakārasya samānatve vaiṣamyānupapatteḥ /
atha tadanumānamaprayojakaṃ hiraṇyagarbhavākyatve 'pyāgantukena vipralambhādīnāṃ doṣeṇaikasyāprāmāṇyasambhavāditi cet /
samaṃ samādhānam /
anenaiva nyāyena caityavandanādivākyānāmapi prāmāṇyaṃ śakyasādhanam /
nahi tadvaktā kadāpi satyaṃ nāvadīt /
tadevaṃ śaivādyāgamaprāmāṇyasyāśakyasādhanatvānna tena jagatkartā siddhayati (iti) /


*3,107*

$atha jagatkāraṇatve anumānānavakāśa iti vyutpādanam$

mā bhūcchaivādyāgamājjagajjanmādikartṛsiddhiḥ /
uktānumānaistu bhaviṣyati /
tatkathaṃ śāstraikasamadhigamyatvaṃ jagatkāraṇasyeti cet /
kiṃ śāstrānusāryanumānaṃ jagatkāraṇe pramāṇamucyate /
uta svatantram /
ādyastvaṅgīkriyata eva /
tenāsmatpakṣasyaiva siddheḥ /
śāstrasya bhagavadekaniṣṭhatāyāḥ samanvayasūtre vakṣyamāṇatvāt /
dvitīyaṃ dūṣayati- na pṛthagiti //

... na pṛthak cānumeśvare // MAnuv_1,1.113d //

NYĀYASUDHĀ:
īśvare jagatkāraṇe pṛthak svatantrānumā ca na mānamityarthaḥ /
tathāhi /
yattāvatsāmānyato jagatkartṛtvasiddhāvanumānam tatra kiṃ kāraṇādisākṣātkāravatkartṛpūrvakatvaṃ sādhyam /
sakartṛkatvamātraṃ vā /
ādye dṛṣṭāntasya sādhyavaikalyam /
nahi kulālādirghaṭādikāraṇāni dharmādharmādīni sākṣātkurute /
ata eva kadācitpratihateccho bhavatīti cet /
kimetāvatā /
sādhyavaikalyāparihārāt /
kathañcidasya hetuviśeṣaṇatve sādhanavaikalyaṃ ca dṛṣṭāntasya syāt /
kevalavyatirekī tarhyayamastviti cenna /
viśeṣaṇāsiddheḥ /
dvitīye siddhasādhanam /
adṛṣṭānāṃ jīvātmānameva kartṛtvopapatteḥ /
teṣāṃ kāraṇānabhijñatvānneti cenna /
kulālādīnāmakartṛtvaprasaṅgāt /
adṛṣṭādhiṣyātrāpi kenacidbhāvyamiti cenna /
adhiṣṭhātṛkṛtyābhāvāt /
na tāvannodanādikam /
adravyatvāt /
na cātiśayajanma /
guṇe guṇāntarānupapatteḥ /
na cātīndriyādheyaśaktiḥ /
anabhyupagamāt /


*3,107f.*

na ca sahakārisamavadhānam /
adṛṣṭādeva tadupapatteḥ /
nāpi kāryakāritvam /
tasyādṛṣṭasvabhāvatvāt /
tarhyutpattyanantarameva kiṃ na kuryāditi cet na /
prabalādṛṣṭāntarapratibandhādineti vadāmaḥ /
kiñca kāryatvaṃ pakṣe kutaḥ siddham /
abhūtvābhāvitvāditi cenna /
tasyaiva kāryatvāt /
kathañcidbhede 'pi bhāgāsiddhatvāt /
na khalu girisāgarādīnāmabhūtvābhāvitvamasmābhirupalabhyate /
tarhi dravyeṣu tāvatsāvayavatvātkāryanvayasiddhirastviti cenna /
sāvayavatvaṃ (hi) samavāyikāraṇavattvamuta pariṇāmikāraṇavattvam vā /
ādye prativādyasiddhiḥ /
dvitīye vādyasiddhiḥ /
kiñca yasya kāryatvamātre('pi) vipratipattiḥ sa kathaṃ kāraṇavattāmevābhyupeyāt /


*3,108*

nanu kṣityādīnāṃ pratyakṣata eva pradeśavattvamanubhūyate /
anyathā kathaṃ bhūtale ghaṭabhāvābhāvau yugapatsambhavata itrata cenna /
tarhyevamākāśādīnāmapi kāryatvaprasaṅgāt /
kathamanyathā (gagane) pakṣiṇo bhāvābhāvau yugapaditi tatrāpi vaktuṃ śakyatvāt /
saṃyogasya satvātyantābhāvasamānāśrayatvādevamiti cet /
samaṃ prakṛte 'pi /
khananādinā yeṣāṃ vibhāgo nodanādinā ca yeṣāṃ saṃyogaste kṣityādīnāmavayavāḥ pratyakṣasiddhā iti cet /
tatkiṃ saṃyogavibhāgisajatīyadravyāntaravattvaṃ sāvayavatvamityuktaṃ bhavati uta tadārabdhatvam /
ādye paramāṇubhirvyabhicāraḥ /
dvitīye vyarthaviśeṣaṇatvaṃ pūrvavadasiddhiśceti /
etena vivādādhyāsitaṃ karma prayatnādhārajamityetadapi nirastam /
yadapi pṛthivyudake prayatnavatā dhṛte ityanumitam /
tadapi pūrvavatsiddhasādhanam /

kiñca saṃyogavegaprayatnavadadṛṣṭamapi kasmādgurutvapratibandhakaṃ na kalpyate /
apātitvaṃ ca sandigdhāsiddham /
mahattvena patatānupalambhasambhavāt /
etena caramānumānamapi nirastam /
kṣityādikaṃ vikartṛkam anupalabhyamānakartṛkatvādgaganavadityādinā satpratipakṣatā ca sarvānumānānām /
anupalabhya(māna)tvaṃ cāsmadupalabdhyayogyatvamiti na kaścitkṣudropadravaḥ /
parasukhādau vyabhicāra iti cenna /
tasyānumānādupalabdheḥ /
tarhi kṣityādikartāpyanumānādupalabhyata iti cenna /
anumānādīśvaropalabdhāvasmadanumānasya duṣṭatvam /
tathā cānumānādīśvaropalabdhiritītaretarāśrayaprasaṅga(tva)āt /
anayaiva diśā sarvāṇi jagatkāraṇamātrasādhanāni svatantratānumānāni nirasanīyāni(iti) /


*3,114*

yacca śivādīnāṃ jagatkāraṇatve pariśeṣānumānaṃ tadapi kiṃ śāstrānusāri kiṃvā kevalam /
nādyaḥ /
śāstrasya bhagavadekaparatāyā vakṣyamāṇatvāt /
dvitīyaṃ dūṣayati- na pṛthak ceti //
īśvare śive jagatkartari ca pṛthaganumānaṃ na mānamityarthaḥ /
tatkathamityata āha- puṃstveti //

puṃstvahetubalādeva pūrvoktenaiva vartmanā // MAnuv_1,1.114ab //

NYĀYASUDHĀ:
pūrvoktena (eva) vartmanā śaivāgamaprāmāṇyānumānanirākaraṇamārgeṇaiva /
satpratipakṣatvenaivetyarthaḥ /
evakāro na dūṣaṇāntarānveṣaṇena vṛthā manaḥ khedanīyaṃ sphuṭadoṣe satīti dyotayati /


*3,116*

īśvaravākyatvaṃ kathamatra hetuḥ syādityata āha- puṃstveti //
pūrvoktena (eva) vartmaneti satpratipakṣatāmātramatidiṣyam /
natu sa heturiti bhāvaḥ /
ayamatra prayogaḥ /
śivo na jagatkāraṇaṃ puṃstvāddevadattavaditi /
nanu śivaḥ kena pramāṇena siddhaḥ /
atha pariśeṣato jagatkartṛtvaṃ tasminnanumimānasya tavāpi kutaḥ siddhaḥ /
lokapravādādineti cet /
mamāpi tathetyastu /
bhavadabhimate brahmaṇi heturanaikāntika iti cenna /
kevalānumānavādinaṃ pratyanīśvaravādāṅgīkāreṇa pratyavasthānāt /
nanu jakatkāraṇatvaṃ śivaniṣṭhamanyatrānupapattau satyāṃ kiñcinniṣṭhatayā pramitatvāditi hi pariśeṣānumānam /
tatkathamasyāyaṃ pratipakṣa iti cenna /
viruddhārthasādhanamātreṇa pratipakṣasambhavāt /
prayogato 'pyekadharmaniṣṭhatāyāḥ pramāṇaprayojanaśūnyatvāt anyathaivaṃvidhārthikapratipakṣāṇāmanyatrānantarbhāvenādūṣaṇatvaprasaṅgāt /
na caivamastviti vācyam /
pratirodhakatva(syāpratibandhakatva)syānubhavasiddhatvāt /
nanvevaṃ sati sāmānyasiddhiranupapannā'padyata iti cet /
āpadyatām /
tadanumānānāṃ dūṣitatvāt /


*3,120*

kimato yadyevamiti cet, siddhaḥ sautraheturityāha- śāstrayonitvamiti //

śāstrayonitvametena kāraṇasya balād bhavet // MAnuv_1,1.114cd //

NYĀYASUDHĀ:
etenoktaprakāreṇa /
kāraṇasya jagata iti śeṣaḥ /
balātprakārāntareṇāsiddhibalāt /


*3,121*

jagatkāraṇasyānumānāvedyatvaṃ śrutibhirapi siddhamityāha- nāvedaviditi //

nāvedavinna tarkeṇa matirityādivākyataḥ /
tarko jñāpayituṃ śakto neśitāraṃ kathañcana // MAnuv_1,1.115 //


NYĀYASUDHĀ:
"nāvedavinmanute(daṃ)taṃ bṛhantam'; /
"naiṣā tarkeṇa matirāpaneyā'; /
"nendriyāṇi nānumānaṃ vedā hyevainaṃ vedayanti'; ityādivākyataḥ, iti jñāyata iti śeṣaḥ /
tarka ityanumānamātropalakṣaṇam /
īśitāraṃ jagatkāraṇaṃ(tkartāram) /
kathañcana sāmānyato viśeṣataśca /

yadapi kāryatvādihetoḥ pakṣadharmatābalādanyasmādvānumānadīśvarasya sārvajñādisiddhiriti tadapi pratipakṣaduṣṭatvādayuktamityāha- vanakṛttvādīti //

vanakṛttvādirūpeṇa pakṣabhūtasya ceśituḥ /
kiñcijjñānaṃ hi puṃstvena śakyaṃ sādhayituṃ sukham // MAnuv_1,1.116 //



*3,122*

NYĀYASUDHĀ:
nanvatraivaṃ prayoktavyam, īśvaraḥ kiñcijjñaḥ paṃratvāddevadattavaditi /
tatreśvaraḥ pramito vā na vā /
ādye yena pra(yatpra)māṇena siddhastenaiva tasya sārvajñasiddherdharmigrāhaka(pramāṇa)virodhaḥ /
dvitīye tvāśrayāsiddhiḥ /
tatkathamucyate īśituḥ kiñcijjñatvaṃ ca puṃstvena sādhayituṃ śakyaṃ hīti tatrāha- sukhamiti //
tatkathamityata uktaṃ- vanakṛttvādirūpeṇa pakṣabhūtasyeti //
prasiddhakartṛrahitaṃ vanaṃ sakartṛkaṃ kāryatvādityādinā yo vanādikartā siddhaḥ tenaivākāreṇa taṃ pakṣīkṛtya prayoge na ko 'pi doṣa ityāśayaḥ /
vanakṛttvaṃ parvatādhārakatvamityādirūpo dharmastenopetasya /
nahi vanakartetyetāvatā sarvajña iti labhyate /
prasiddhavanakarturasarvajñatvāt /
sa evakṣityādikarteti kathaṃ na sārvajñyamiti cenna /
tadbhāve pramāṇābhāvāt /
nahi kāryatvādihetuḥ kartāramiva tasya sarvatraikatvaṃ gamayituṃ śaknoti /
lāghavādekatvamāśrīyata iti cet(na) /
lokadarśanānusāreṇa kartāraṃ kalpayato gauravāśrayaṇasyaivo(syo)citatvāt /
loke hi gajagavayagardabhādīnāṃ ghaṭādīnāṃ ca nirmātāro vijātīyā evopalabhyante /
naca vanakartā kiñcijjña iti sādhane kimīśvarasyeti vācyam /
tasya ceśvaratāyāḥ pareṇa /
anyathā vanakartari siddhe kimīśvarasiddhāvāyātamityapi syāt /


*3,125*

na kevalaṃ kiñcijjñatvasādhanaṃ sukaram /
kintu svakṛtakāryājñatvamapi śakyasādhanamityāśayenāha- vṛkṣakṛditi //

vṛkṣakṛnnākhilaṃ vṛkṣaṃ vetti puṃstvāddhi caitravat // MAnuv_1,1.117ab //

NYĀYASUDHĀ:
vṛkṣakṛditi pūrvavaddharmigrāhakavirodhāśrayāsiddhiparihārāyoktam /
prasiddhakartṛrahitetyapi yojyam /
anyathā siddhasādhanatāprasaṅgāt /
akhilamityārambhakāvayavasaṅkhayāpalaparimāṇaviśeṣasahitam /
asmādādīnāṃ vipratipannavṛkṣajñānamātrasadbhāvādanaikāntyaparihārāyākhilamityuktam /
hīti vipakṣe bādhakābhāvaṃ sūcayati /
nahi yo yatkartā sa sakalaṃ tajjānātīti niyamaḥ /
kulālādāvabhāvāt /
anupayogācca tajjñānasyeti /


*3,126*

anenaiva nyāyena sarvatra pratipakṣasambhavāt satyasaṅkalpatvāśarīritvanityajñānecchāprayatnatvaduḥkhādirāhityādikamapi nānumānena sādhayituṃ śakyamityāśayavānāha- ityādīti //

ityādyanumayā spardhi nānumānaṃ pareśituḥ /
śaktaṃ vijñāpane ... // MAnuv_1,1.117c-e //


NYĀYASUDHĀ:
ādiśabdaḥ prakāravacanaḥ /
pareśituḥ satyasaṅkalpatvādyupetasya /


*3,128*

ābhāsasamānayogakṣemaṃ ceśvarānumānajātamityāha- cātiprasaṅga iti //

... cātiprasaṅgo 'numayedṛśā // MAnuv_1,1.117f //


*3,129*

NYĀYASUDHĀ:
īdṛśā āgamādisahāyasampadamapahāyātyantātīndriyārthe(ṣu) prayujyamānayā anumayā atiprasaṅgaścabhavatītyarthaḥ /
atiprasaṅgameva darśayati- vastutvāditi //

vastutvāt turagaḥ śṛṅgī puṣpavat khaṃ sutairyutā /
citriṇī ca rasaḥ ṣaṣṭho rasatvāt sottaro bhavet // MAnuv_1,1.118a-d //


NYĀYASUDHĀ:
citriṇī vandhyā /
ṣaṣṭho raso rasāntaravānityukte prathamādirasena siddhasādhanaṃ syāt /
saptamarasavānityukte aprasiddhaviśeṣaṇatā syāt /
ataḥ sottara ityuktam /
īśvarānumānasya pramāṇatāyāmeteṣāmapi prāmāṇyaṃ syāditi śeṣaḥ /
nanu vastutvaṃ ghaṭādāvanaikāntikamiti cenna /
tasyāpi pakṣatvāt /
turagṛṅgādīnāmanupalambhabādha iti cet /
kṣityādisakarturapyevameva /
ayogyatvānnopalabhyata iti cet /
turagaviṣāṇamapi evama(mevā)stu /
na ca(nu) viṣāṇaṃ nāma mahattve satyudbhūtarūpa(ḥ) śarīrāvayavaviśeṣaḥ /
sa kathamupalabdhyayogyaḥ syāditi cet /
kartāpi tarhi kulālādiriva mahattve satyadbhutarūpaśarīravānkathamupalabdhyayogyo bhaviṣyati /
aśarīratvānnopalabhyata iti cet /
rūpābhāvātturagaviṣāṇamapi tathāstu /
viṣāṇaṃ rūpavadeveti cet /
kartāpi śarīravāneva /
śarīraṃ kartṛtve 'nupayuktamiti cet na /
kimupayogena /
na hi tadutpattyā vyāptirbauddhānāmiva bhavatām /
dharmādimattvaṃ śarīritve prayojakamiti cenna /
tasyāpi kartṛtvena sādhanāditi /
nanu kathamatra prayoktavyam /
anumānatvaṃ yadi kāryatvādau varteta tadā tadaviśiṣṭe vastutvādau(api) vartetetyevamiti /


*3,133*

nanu vicāraśāstramārabhya jagatkāraṇe 'numānānavakāśavyutpādanaṃ vyāhatamityāśaṅkāṃ pariharannupasaṃharati- upakramādīti //

upakramādiliṅgebhyo nānyāsyādanumā tataḥ // MAnuv_1,1.118ef //

NYĀYASUDHĀ:
āgamānugṛhītānumānopalakṣaṇametat /
āgamānugrahe hi sarvāṇyetānyanumānānyeva /
pakṣadharmatādīnāmaṅgānāmapauruṣeyatayā svataḥ pramāṇena śāstreṇa siddheḥ /
pratipakṣādīnāṃ ca tadvirodhena bādhāditi saṅkṣepaḥ /
tadevaṃ jagatkāraṇatvasya (ṇasya) śāstraikasamadhigamyatvānnānumānādinā

lakṣaṇasyātivyāptikathanaṃ yuktamiti siddham /


*3,134*

$atha atra parakīyabhāṣyasya apavyākhyānatvam$

atra kecit śāstrasya yoniriti vyācakṣa(kṛrva)te /
tadanupapannam prakṛtānupayogāt /
nahi śāstrakāraṇatvaṃ jagatkāraṇatve hetuḥ /
vyāptyadarśanāt /
pūvarsūtre jagatkāraṇatvena pratītaṃ sārvajñaṃ brahmaṇo vedakāraṇatvena sphuṭīkriyata iti cenna /
vedasyāpi sakalajagadantarbhāvāt /
kathaṃ cānantapadārthātmakasya prapañcasya kartṛtvena na sphuṭaṃ tadekadeśavedakāraṇatvena sphuṭībhaviṣyati sārvajñam /
atha jagatkāraṇatvaṃ pradhānādivyudāsena brahmaṇyeva sādhayituṃ hetutvenoktaṃ sārvajñaṃ śāstrayonitvena sādhyata iti cenna /
asiddhiprasaṅgāt /
nahi brahmaṇo jagatkāraṇatvamanaṅgīkurvāṇo vedakāraṇatvamaṅgīkaroti /
āgamena sādhyata iti cet /
tarhi jagatkāraṇatvameva tena kiṃ na sādhyate /
īkṣatyadhikaraṇādinā janmādisūtrasya punaruktaprasaṅgācca /
jagatkāraṇatvena savarjñatvaṃ na siddhayati vedākartṛtvādityāśaṅkayedamuktamiti cenna /
tathā sati pratijñāmātratvaprasaṅgāt /
viyadādiviṣayepyevamāśaṅkāprasaṅgāt /
viyadadhikaraṇādau sāpi nirākariṣyata iti cet na /
tarhi tenaivedaṃ gatārthaṃ syāt /


*3,134f.*

kiñca vedakartṛtvābhāve(na) sārvajñyaṃ na sambhavatīti śaṅkaiva nirdalā /
nahi tatkartraiva tajjñātavyamiti niyamo 'sti /
kiñca vedakartṛtvaṃ kathaṃ sārvajñyasādhakam /
yo yāvadarthapratipādakasya vākyasya praṇetā sa tato 'pyadhikamarthaṃ jānātyeva /
yathā pāṇinyādiḥ /
ayaṃ cāśeṣārthapratipādakasya śāstrasya praṇetātaḥ kathaṃ na sarvatra iti cet na /
kimidaṃ vedapraṇetṛtvaṃ nāma /
kiṃ pramāṇāntareṇārthamupalabhya svecchayā (padādini)prabandha(na)katṛtvaṃ kiṃ voccāraṇamātram /
ādye pauruṣeyatvāpattiḥ /
dvitīye sārvajñyāsiddhiḥ /
upādhyāya(ādi)vat /
rajjau bhujaṅgavadbrahmaṇyāropito veda iti cet /
kathaṃ tarhi pāṇinyādidṛṣṭāntaḥ /
nahi pāṇināvāropitaṃ vyākaraṇam /
kathaṃ caivaṃ sati sārvajñyasiddhiḥ /
tasyaiva vijñānaśaktivivartatvācchāstrasyeti cet(na) /
viyadādīnāmapi prakāśaśaktiprasaṅgāt /
avidyāgatāvaraṇādiśakterapi brahmaṇi tāttvikatvaprasaṅgāt(ca) /
kiñca vede jñānakaraṇatvaśaktirbrahmaṇi ca tatkartṛtvaśaktiriti kiṃ kena saṅgatam /
kutra cedamupalabdhamāropyagatā śaktirāropādhiṣṭhāne vāstavīti /
tasmādapavyākhyānameva tadityukta eva sūtrārthaḥ /

// iti śrīmannyāyasudhāyāṃ śāstrayonitvādhikaraṇam //



___________________________________________________________________________



[======= JNys_1,1.III: samanvayādhikaraṇam =======]

*3,142*

// atha śrīmannyāyasudhāyāṃ samanvayādhikaraṇam //

$pūrvapakṣaracanā$

// oṃ tattu samanvayāt oṃ //

tat tu samanvayāt | BBs_1,1.4 |

astu śāstraikasamadhigamyaṃ jagatkāraṇam /
tathāpi śāstrata evānyeṣāṃ harahiraṇyagarbhādīnāṃ pradhānādīnāṃ ca jagatkāraṇatvapratīterativyāpakamidaṃ lakṣaṇam /
naca tacchāstraṃ viṣṇuparamiti vācyam /
abhiyuktaiḥ śivādiparatvena vyākhyātatvāt /
yadyapi nāmāni sarvāṇītyādiśrutyā śivādināmnāṃ viṣṇau śaktimātramavasīyate /
tathāpi na tātparye pramāṇamasti /
yatparaḥ śabdaḥ sa śabdārtha iti hi nyāyaḥ /
naca śaktimātreṇa tātparyaṃ kalpayituṃ yuktam /
atiprasaṅgāt /
anyatra tātparya(sya ca) jñāpakamabhiyuktavyākhyānamastītyuktam /
tasmādalakṣaṇametadityāśaṅkaya parihṛtaṃ sūtrakṛtā tattu samanvayāditi /
// oṃ tattusamanvayāt oṃ //


*3,145*

$sūtravākyayojanā$

tatrānvayapadārthamāha- ta eveti //

ta evānvayanāmānas ... // MAnuv_1,1.119a //


*3,145f.*

NYĀYASUDHĀ:
upakramādaya evānvīyante śaktitātparyagocareṇa sambaddhayante tathā jñāyanta iti yāvat vākyānyetaiḥ ityanvayanāmānaḥ /
atropakramādiprasiddhapadaṃ parityajya yaugikānvayapadaparigrahaṇene(heṇe)daṃ sūcayati /
na śāstratātparyāvagatāvāpātapratītirvyākhyātṛvacanaṃ vā liṅgam /
kintūpakramādaya eva /
teṣāmavyabhicāritvāt /
pratītivyākhyānayostu vyabhicāritvāt /
yatrāpi pratīvyākhyāne na vyabhicaratastatrāpyupakramādyanusandhānapūrvakatvenaiva na tu svataḥ /
ata upajīvyatvādupakramādīnāmeva tātparyaliṅgatvamiti /
tadidamāha- ta eveti //


*3,147*

sūtravākyaṃ yojayati- tairiti //

... taiḥ samyak pravicārite /
mukhyārtho bhagavān viṣṇuḥ sarvaśāstrasya nāparaḥ // MAnuv_1,1.119b-d //


NYĀYASUDHĀ:
anenānvayādityekavacanaṃ samudāyārthamityuktaṃ bhavati /
tena ca teṣāmavirodhaṃ sūcayati /
saṃśabdārthaḥ samyagiti /
tasya ca pravicārita ityadhyāhṛtakriyayā sambandho darśitaḥ /
nanu ca pratītivyākhyānavadupakramādīnāmapi kvacittātparyavyabhicāradarśanātkathaṃ liṅgatvamityāśaṅkānirāsāya samyak pravicārita ityuktam /
upakramādīnāṃ śrutyādīnāṃ ca sannikarṣaviprakarṣābhyāṃ sāvakāśatvādinā ca balābalaviniścayapuraḥsaraṃ virodhe balavatā durbalabādhayā vākyārthavimarśaḥ samyak pravicāraṇam /
tena nopakramādimātraṃ liṅgamucyate /
yena vyabhicārodbhāvanaṃ saṅgaccheta /
kintu samyak pravicāralakṣaṇāvāntaravyapāropetā evopakramādayaḥ /
naca te kvacidvayabhicarantītyuktaṃ bhavati /
pravicārita iti bhāve ktaḥ /
pravicāre kṛte satīti /
śāstre pravicārite satīti vā /
etadavagamyata iti vākyaśeṣaḥ /
mukhyārtha ityāvṛttyā saṃśabdasyārthāntaram /
sarvetyapi saṃśabdārtha eva /
śāstrasyārtha iti śāstrayonīti pūvarsūtrādanuvṛttasya vyākhyānam /
bhagavānviṣṇuriti tacchabdārthaḥ /
tuśabdo 'vadhāraṇe /
tadvayākhyānaṃ nāpara iti /


*3,150*

tathācaivaṃ sūtrayojanā /
anvayādupakramādiliṅgasamudāyāt śāstre samyak pravicārite sati sarvaśāstrasya bhagavatyeva samyagvacanavṛttyānvayācchaktitātparyalakṣaṇasambandhāvagamāttadviṣṇvākhyaṃ brahmaiva jagajjanmādikāraṇatvena śāstrayoni na tu harahiraṇyagarbhādaya iti /
anantaguṇaparipūrṇatvaṃ hi pradhānalakṣaṇam /
tatra ca śāstraṃ pramāṇīkriyamāṇaṃ vacanavṛttyā sarvameva ca yuktam /
lakṣaṇādinā vṛttau vācyārthaguṇālābhāt /
vācye tadguṇaprasaṅgācca /
evaṃ katipayavākyairanantaguṇāpratipādanāt /
vākyāntaraviṣayasya ca tadguṇa(va)ttvaprasaṅgācca /
ataḥ saṃśabdasyāvṛttirupapannā /


*3,151f.*

nanu janmādyasya yata iti yacchabdaśravaṇāttadbrahmeti prakṛtam /
tadevātra maṇḍūkaplutyānuvartiṣyate /
kiṃ punaratra tadgrahaṇena /
maivam /
tuśabdastāvadatretaravyāvṛttyarthamupādeyaḥ /
naca tasya tadityanuktau anvayaḥ pratyetuṃ śakyate /
yato 'vadhāraṇaṃ tato 'nyatra niṣedha iti vacanāt /

nacānuvṛttenānvayapratītirbhaviṣyatīti vācyam /
śrutenānvayādityanenaiva sambandhapratītiprasaṅgāt /
tatropayogābhāvānneti cenna /
pratītivyākhyānanirāsārthatvopapatteḥ /
anvayapadādeva tatsiddhiriti cenna /
tasyopakramādīnāṃ liṅgatvapratipādana eva caritārthatvasambhavāt /
ataḥ sārthakaṃ sūtre tadgrahaṇam /
saṃśabdena sakalapadānāṃ lakṣaṇayā brahmaprātipadikārthamātraparatvamucyata iti vyākhyānamakhaṇḍārthanirāsena nirastam /
nirākariṣyate cottaratreti neha nirākṛtam /


*3,153*

tadevaṃ jagajjanmādikāraṇatvena mukhyayā vṛttyā varṇapadavākyātmakāśeṣaśāstrapratipādyaṃ nārāyaṇākhyaṃ brahmaiveti susthaṃ lakṣaṇamiti siddham /

// iti śrīmannyāyasudhāyāṃ samanvayādhikaraṇam //



___________________________________________________________________________



[======= JNys_1,1.IV: īkṣatyadhikaraṇam =======]


*3,154*

// atha īkṣatyadhikaraṇam //


$brahmaṇaḥ sakalaśāstravācyatvasamarthanam$

// oṃ īkṣaternāśabdam oṃ //

īkṣater nāśabdam | BBs_1,1.5 |

vacanavṛttyaiva sakalaśāstrapratipādyaṃ brahmetyuktam tadākṣipya samādhātumidamadhikaraṇamārabhyate /

tathāhi /
"yato vāco nivartante'"aśabdamasparśam'; ityādiśruteḥ,"śabdo na yatra purukārakavān'; ityādismṛteśca brahma avācyamavasīyate /
vacanavṛttiśca dravyaguṇakriyājātinimittā /
naca brahmaṇo dravyādiyogo 'sti /
"kevalo nirguṇaśca'"niṣkalaṃ niṣkriyaṃ śāntam'; ityādyāgamāt /
tatkathaṃ tasya vācyatā sambhavati /
aupaniṣadatvaṃ (tu) ca lakṣaṇayā vṛttyā sambhavanna vācyatāmapekṣate /
ato 'vācyatvādbrahmaṇo na vacanavṛttyā śāstragamyatvamiti /
apara āha na sarvaśāstrapratipādyatvaṃ brahmaṇaḥ sambhavati niścayopāyābhāvāt /
upakramādayo hi tanniścayopāyāḥ /
taiścāsmadādyadhigataśāstrasya kathañcidbrahmaviṣayatāvadhāraṇe 'pyasmadanadhigataśāstrasya tatparatāvadhāraṇāyogāt /
"anantā vai vedāḥ'; iti śruteranantaṃ hi śāstramavagamyate /
nacānantaśāstrādhigamo 'smākaṃ kalpakoṭiśatairapi sambhavati /
viphalaśca śāstraikadeśasya brahmaparatvādhyavasāyaḥ /
ekadeśāntare tadviparītapratipādanasyāpi śaṅkanāt /
naca vastuni vikalpaḥ sambhavati iti atrāpi sandehaḥ samāskandati, ityato na sarvaśāstraprāmāṇyājjagajjanmādikāraṇaṃ samastaguṇaparipūrṇaṃ brahma siddhayati /
ityevaṃ prāpte avācyatvaśaṅkāṃ tāvannirācaṣṭe sūtrakāraḥ- īkṣaternāśabdamiti //

// īkṣaternāśabdam oṃ //

tadvayācaṣṭe- īkṣaṇīyatvata iti //


*3,157*

atra īkṣateriti dhātunirdeśaḥ /
na cāvivakṣitārthaṃ śabdamātraṃ brahmaṇo vācyatve heturbhavitumarhatīti tadartho 'nenopalakṣyate /
naca brahmāsambandhīkṣaṇamapyatra heturbhavati atiprasaṅgāt /
sambandhaśca na kartṛtvādirūpaḥ śrutyananugamāt vipakṣe bādhakābhā(vācca)vaprasaṅgācca /
ata īkṣaṇaṃ brahmakarmakameva hetutvena vācyam /
nacaitadapi yuktam vyadhikaraṇatvaprasaṅgāt /
tasmādīkṣaṇakarmatvameva hetutayā vivakṣitam ityāśayenoktam- īkṣaṇīyatvata iti //

īkṣaṇīyatvato viṣṇurvācya eva ... // MAnuv_1,1.120ab //


NYĀYASUDHĀ:
tadityanuvartate /
tena viṣṇurityāha /
na vidyate vācakaḥ śabdo yasya tadaśabdam /
avācyamityarthaḥ /
vācyamiti vaktavye nāvācyamiti vacanaṃ"dvau nañau prakṛtamarthaṃ sātiśayaṃ gamayataḥ'; iti vacanādavadhāraṇārthamityabhipretyoktaṃ- vācya eveti //
nanvavadhāraṇamapi kimartham /
ucyate /
tattvanirṇayārthaṃ hi nyāyasūtram /
nirṇayaśca svaparapakṣasādhanopalambhābhyāmeva bhavati /
nānyataramātreṇa /
yathoktam /
vimṛśya pakṣapratipakṣābhyāmarthāvadhāraṇaṃ nirṇaya iti /
tadatrāvadhāraṇe kṛte vācyatvavidhiravācyatvaniṣedhaścetyubhayamapi śrutyarthābhyāṃ pratijñātaṃ syāt /
ubhayasādhanārthaścekṣaṇīyatvaheturvijñāyate /
tathāca nirṇayo bhavet /
vācyamiti tu pratijñāte parapakṣapratiṣedho na kṛtaḥ syāt /
naca tadarthamanyatsūtramasti /
ato yukto 'yaṃ nirdeśaḥ /
evamanyatrāpi veditavyam /

idamuktaṃ bhavati /
brahma vācyaṃ bhavitumarhati, na punaravācyamīkṣaṇakarmatvādghaṭavat /
īkṣaṇīyatvaṃ ca brahmaṇaḥ"sa etasmājjīvadhanātparātparaṃ puriśayaṃ puruṣamīkṣate'"ātmanyevātmānaṃ paśyet'; ityādiśrutisiddhamiti /

*3,157f.*

nanu brahmaṇo vācyatvābhāve kiṃ bādhakam /
īkṣaṇīyatvaṃ na syāt /
tathāca brahmajñānābhāvena śāstravaiyarthyamanirmokṣaśca syāditi cenna /
vācyatvasyāvyāpakatvādīkṣaṇīyatvasyāvyāpyatvācca /
nahyavyāpakanivṛttiravyāpyanivṛttimāpāda(yati)yituṃ śaknoti /
īkṣaṇīyatvaṃ hi pratyakṣānumānāgamatadābhāsanimittaṃ vyāpakaṃ yuktam /
vācyatvaṃ ca śabdavṛttiviśeṣopādhikaṃ vyāpyameveti /
maivam /
na tāvadidaṃ mokṣārthamupadiṣyaṃ brahmekṣaṇaṃ pramāṇābhāsajanyam /
bhrānteravidyānivartakatvābhāvāt /
nāpi pratyakṣānumānajam /
śāstraikasamadhigamyatāyāḥ sādhitatvāt /
tathāca prakārāntarābhāve sati yadi brahma vācyamapi na bhavettadekṣaṇīyamapi na bhavediti bādhakaṃ sambhavatyeva /
naca vyāptya(bhā)sambhavaḥ /
vyatirekasambhavāt /
yat yatkārakāviṣayaḥ tat tatkriyāviṣayaḥ yathā kuṭhārādyaviṣayo gaganaṃ na chidāviṣaya iti sāmānyavyāptisambhavācca /

*3,165*

nanu mābhūtpramāṇābhāsaiḥ pratyakṣānumānābhyāṃ caikṣaṇaṃ brahmaṇaḥ, mā ca bhūdvācyam, tathāpi śabdalakṣyatayekṣaṇīyaṃ ca bhaviṣyati, tathāca vipakṣe bādhakābhāvādaprayojako hetuḥ, ityata āha- na ceti //

... nacānyathā /
lakṣyatvaṃ kvāpi dṛṣṭaṃ hi ... // MAnuv_1,1.120bc //


*3,166*

NYĀYASUDHĀ:
hi yasmādanyathā vācyatvābhāve lakṣyatvaṃ kvāpi na dṛṣṭam /
tasmādavācyatve brahmaṇo lakṣyatvā(yogā)bhāvāllakṣaṇayāpi nekṣaṇīyatvamiti śeṣaḥ /
kenacicchabdena vācyameva hi tīrādikaṃ kenacillakṣyaṃ dṛṣṭamiti /


*3,167*

$avācyasyāpilakṣyatve anavasthitiḥ$


nanvavācyamapi lakṣyaṃ kiṃ na syāt /
tataśca vipakṣe bādhakābhāvādaprayojako 'yaṃ prasaṅgahetuḥ, ityata āha- kiṃ taditi //

... kiṃ tadityanavasthitiḥ // MAnuv_1,1.120d //

NYĀYASUDHĀ:
anyathetyanuvartate /
yadyavācyamapi brahma lakṣyamityaṅgīkriyate, tadā kiṃ taditi jijñāsāpravṛttāvanavasthitiḥ (syāt) /
idamuktaṃ bhavati /
lākṣaṇiko hi śabdo na śrutamātro 'rthāntare dhiyamupajanayati tatrāgṛhītaśaktitvāt /
kintu vācyārthar(the)buddhimutpādya tadanupapattidarśane sati /
na tāvatāpi /
vācyārthānupapattidarśanasya tattyāgamātrahetutvāt /
kiṃ nāmārthāntarasya svarūpato vācyārthasambandhitayā cāvagatau satyām /
gaṅgādiśabdena hi svarūpato gaṅgādisambandhitayā cāvagatameva tīrādikaṃ lakṣyaṃ dṛṣṭam /
nānavagatasvarūpaṃ kūrmaromādi /

nāpyanyasambandhitayāvagataṃ tīrādi /
tathāca vaidikaśabdalakṣyatve brahmaṇaḥ pratītiraṅgīkāryā /
naca tīrādivatpratyakṣādinā tasya pratītiḥ (sambhavati) /
tato lākṣaṇikaśabde prayukte vācyārthe 'nupapattiṃ paśyato lakṣaṇīye 'rthe kiṃ tadyadanena lakṣyamiti jijñāsāyāṃ śabda eva prayoktavyaḥ /
tenāpi cenna vācyaṃ kintu lakṣyameva tarhi punaḥ kiṃ taditi jijñāsāyā anivṛttatvācchabdāntarameva vācyam /
tenāpi cellakṣyameva punarjijñāsaivetyaparyavasānaṃ syāt /
pūrvapūrvalakṣaṇāsiddhāvuttarottaralakṣaṇāsiddhermūlakṣatiḥ /
yadi ca kenacicchabdena vācyaṃ syāttadā taduktāvuparatajijñāso lākṣaṇikakāryaṃ pratīyāt /
vācyatve 'pi sambandhagrahaṇāya pūrvasiddherapekṣitatvenānavasthiteriti cenna /
abhimānyadhikaraṇe vaktavyatvāt /
tasmādvipakṣe 'navasthālakṣaṇabādhakasadbhāvādavācyatve lakṣyatvaṃ na syāditi yukto 'tiprasaṅga iti /
lākṣaṇiko hi śabdo na śrutamātro 'rthāntare dhiyamupajanayati tatrāgṛhītaśaktitvāt /
kintu vācyārthar(the)buddhimutpādya tadanupapattidarśane sati /
na tāvatāpi /
vācyārthānupapattidarśanasya tattyāgamātrahetutvāt /
kiṃ nāmārthāntarasya svarūpato vācyārthasambandhitayā cāvagatau satyām /
gaṅgādiśabdena hi svarūpato gaṅgādisambandhitayā cāvagatameva tīrādikaṃ lakṣyaṃ dṛṣṭam /
nānavagatasvarūpaṃ kūrmaromādi /
nāpyanyasambandhitayāvagataṃ tīrādi /

tathāca vaidikaśabdalakṣyatve brahmaṇaḥ pratītiraṅgīkāryā /
naca tīrādivatpratyakṣādinā tasya pratītiḥ (sambhavati) /
tato lākṣaṇikaśabde prayukte vācyārthe 'nupapattiṃ paśyato lakṣaṇīye 'rthe kiṃ tadyadanena lakṣyamiti jijñāsāyāṃ śabda eva prayoktavyaḥ /
tenāpi cenna vācyaṃ kintu lakṣyameva tarhi punaḥ kiṃ taditi jijñāsāyā anivṛttatvācchabdāntarameva vācyam /
tenāpi cellakṣyameva punarjijñāsaivetyaparyavasānaṃ syāt /
pūrvapūrvalakṣaṇāsiddhāvuttarottaralakṣaṇāsiddhermūlakṣatiḥ /
yadi ca kenacicchabdena vācyaṃ syāttadā taduktāvuparatajijñāso lākṣaṇikakāryaṃ pratīyāt /
vācyatve 'pi sambandhagrahaṇāya pūrvasiddherapekṣitatvenānavasthiteriti cenna /
abhimānyadhikaraṇe vaktavyatvāt /
tasmādvipakṣe 'navasthālakṣaṇabādhakasadbhāvādavācyatve lakṣyatvaṃ na syāditi yukto 'tiprasaṅga iti /


*3,169f.*

$sūdaśāstre mādhuryādiviśeṣavācake śabdaḥ prasiddhāḥ$

nanvikṣukṣīraguḍādīnāṃ viśeṣāstāvadvidyante /
anubhavasiddhatvāt /
naca te kenāpi śabdena vācyāḥ /
tadvācakaśabdābhāvāt /
tathāpi lakṣyā dṛśyante /
anyathā tatra vāgvyavahārābhāvaprasaṅgāt /
ato 'vācyatve lakṣyatvaṃ na syāditi prasaṅgaḥ praśithilamūlaḥ /
yathoktam"ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat /
bhedastathāpi nākhyātuṃ sarasvatyāpi śakyate'; iti /
yathā(ca) mādhuryādiviśeṣāṇāmavācyānāmapi pratītatāmātreṇa lakṣyatvāt /
tathā brahmaṇo 'vācyasyāpi svayaṃprakāśatvena prasiddhasya lakṣyatvaṃ sambhavatītyata āha- mādhuryādīti //


*3,170*

mādhuryādiviśeṣāśca tacchabdairuditāḥ sadā // MAnuv_1,1.121ab //

NYĀYASUDHĀ:
tacchabdairmādhuryādiviśeṣaśabdaiḥ /
sadetyavadhāraṇārthe /
uditā vācyā eveti /
nanu mādhurya(ādi)viśeṣaśabdaḥ sādhāraṇaḥ /
kimetāvatā /
nahi gośabdo 'nekārtha iti na kasyapi vācakaḥ /
tathāca lakṣako 'pi na syāt /
vācyārthadvāratvāllakṣaṇāyāḥ /
nanu (ca) vācakatvaṃ padadharmaḥ /
mādhuryādiviśeṣa iti ca na padaṃ kintu vākyameva /
anepadātmakatvāt /
tathā ca kathaṃ tacchabdairuditā iti /
maivam /
aikapadyamaikasvarvaṃ ca samāsaprayojanamiti śabdairaṅgīkṛtatvāt /
athavā tacchabdaiḥ sūdaśāstrādiprasiddhairvācakaśabdairuditā iti vyākhyeyam /
tathācoktam

"viśadaṃ kṣīramādhuryaṃ sthiramājyasya tīkṣṇakam /
guḍasya panasādīnāṃ nirharītyabhidhīyate'; //
iti /

yathā ca dhvaniviśeṣāṇāṃ mandavyutpattibhiraviditā api śrutisvarajātirāgādiśabdā vācakāḥ saṅgītaśāstraprasiddhāḥ tathā mādhuryādiviśeṣāṇāmapi tattadadhikṛtaśāstreṣu prasiddhā vācakāḥ śabdāḥ kathaṃ na syuḥ /
tataśca"ikṣukṣīraguḍādīnām'; iti vacanamātmano vyutpattyabhāvakhyāpanārthaṃ śāradānindayā pratyavāyārjanārthaṃ ca /
ato na praśithilamūlo 'tiprasaṅga iti /
yadapi svaprakāśatayā siddhatvādbrahmaṇolakṣyatvopapattiriti tadupariṣyānnirākariṣyate(ti) /


*3,173*

$anvayabodhārthaṃ lakṣanāṅgīkāro na yuktaḥ$

nanvavācyo 'pi nadītīraphalasaṃsargalakṣaṇo vākyārtho lakṣyo nadyādipadairupalakṣyate /
yathoktam"vākyārtho lakṣyamāṇo hi sarvatraiveti naḥ sthitiḥ'; /
iti /
tathā ca vyāptyabhāvādaprayojako 'yaṃ prasaṅgaḥ /
vākyārthaśca brahmābhyupeyate na padārthaḥ /
ato laukikavākyārthavadavācyamapi lakṣyaṃ kiṃ na syādityata āha- vākyārtho 'pīti //

vākyārtho 'pi hi vākyārthaśabdenaivodito bhavet // MAnuv_1,1.121cd //


*3,173f.*

NYĀYASUDHĀ:
evaśabdasyodita iti (anena) sambandhaḥ /
vākyārthaśabdasya vākyārthāvācakatve 'nyattadvācyaṃ vācyam /
nahyasmābhirlakṣakenaiva śabdena vācyatvamāśāsyate /
kintu kenacicchabdena vācyameva kenacicchabdena lakṣyamiti bhāvaḥ /
ayaṃ cāṅgīkāravādo jñeyaḥ /
anvitābhidhānasya samarthitatvāt /
brahmaṇo vākyārthatvaṃ tu saṃsargatvasya saṃsṛṣṭatvasya vānaṅgīkārādayuktam /
vākyasyākhaṇḍārthaniṣṭhatayā nirastatvāt (iti) /


*3,175*

evaṃ vyabhicāraṃ nirasya susthā prasaṅgamūlabhūtā vyāptirityāha- nāvācyamiti //

nāvācyaṃ tena kiñcit syād ... // MAnuv_1,1.122a //

NYĀYASUDHĀ:
lakṣyamiti śeṣaḥ /
athavā brahmaṇo 'vācyatve tasya vastutvameva na syāt /
yato 'vācyam /
kiñcidapi nāsti iti prasaṅgāntarasūcanamidam /


$brahmāvācyataṃ na śrutyarthaḥ$

nanu"yato vāco nivartante'; ityādyāgamavirodhātkālātyayāpadiṣyamīkṣaṇīyatvena vācyatvasādhanam /
prasaṅgānāṃ ca viparyayāparyavasānamiti /
syādetadevam /
yadi brahmāvācyatvaṃ śrutyarthaḥ syāt /
na caivam /
tathā vyākhyāne svakriyāvirodhāpatterityāha- yata iti //

... yata ityādikairvadan /
avācyatvaṃ kathaṃ brūyānmūko 'hamitivat sudhīḥ // MAnuv_1,1.122 //


NYĀYASUDHĀ:
yata ityādiśabdairbrahmoktavā(hi) tasyāvācyatvaṃ vācyam /
anyathā yasyakasyacidavācyatā'patteḥ /
tathāca yata ityādikaiḥ padairbrahmaiva vadankathaṃ punastasyāvācyatvaṃ śrutyarthatayā brūyāt /
mūko 'hamitivatsvakriyāvirodhāt /
sudhīriti viparītalakṣaṇayā parasyākovidatvamāha /


*3,176*

$lakṣyatvāṅgīkāre anavasthānirūpaṇam$

syādevaṃ svakriyāvirodho yadi yata ityādiśabdairbrahma vacanavṛttyoktavā tasyāvācyatvamucyate /
na tvevam /
kiṃ nāma yata ityādiśabdairlakṣyamevetyataḥ kvāsti svakriyāvirodha ityata āha- yeneti //

yena lakṣyamiti proktaṃ lakṣyaśabdena so 'vadat // MAnuv_1,1.123ab //

NYĀYASUDHĀ:
brahma lakṣyamiti vadatāpi lakṣyaśabdavācyatvaṃ tasyāṅgīkartavyam /
tathāca kiṃ śabdāntareṇāparāddham /
atha lakṣyaśabdenāpi lakṣyate na tūcyata iti brūyāttadā kiṃ tadityapekṣāyāṃ śabdāntaraṃ brūyādityanavasthā syāt /
atha yāvatpadajātaṃ brahmaṇi prayujyate tatsarvamapi lakṣaṇayaiveti parihāre kuto 'navastheti cenna /
anavabodhāt /
nahi praśnaparihārakramanimitteyamanavasthā yena sakṛdevottareṇa nivarteta kintu lakṣaṇāyāḥ pratītipūrvakatvācchabdena vinā pratyāyakāntarābhāvāttatrāpi lakṣaṇā'śrayaṇe mūlakṣayāt /
ataḥ svakriyāvirodhānnedaṃ śrutivyākhyānamiti nānumānādeḥ kaściddoṣaḥ /
aviruddhaṃ tu vyākhyānamuttaratra kariṣyata iti /


*3,177*

$amukhyārthasvīkāraḥ lajjākaraḥ$

itaśca na brahmaṇi śrutānāṃ vaidikānāṃ sarvaśabdānāṃ lakṣaṇāśrayaṇaṃ yuktamityāha- ekasyāpīti //


*3,178*

ekasyāpi hi śabdasya gauṇārthasvīkṛtau satām // MAnuv_1,1.123cd //
mahatī jāyate lajjā yatra tatrākhilā ravāḥ /
amukhyārthā iti vadan yastanmārgānuvartinām /
kathaṃ na jāyate lajjā vaktuṃ śābdatvamātmanaḥ // MAnuv_1,1.124 //


NYĀYASUDHĀ:
yatra vede satāṃ viduṣāmekasyāpi śabdasya mukhyārthaparityāgenāmukhyārthasvīkṛtau kṛtāyāṃ (satyāṃ) mahatī lajjā jāyate /
tatrākhilā api śabdā amukhyārthā iti vadanyastasyātmanaḥ śābdatvaṃ śabdaśaktitātparyajñatvaṃ vaktuṃ kathaṃ lajjā na jāyate /
kebhyastanmārgānuvartināṃ śabdaśaktitātparyajñatvaṃ vaktuṃ kathaṃ lajjā na jāyate /
kebhyastanmārgānuvartināṃ śabdaśaktitātparyānusāriṇāṃ viduṣāṃ sakāśāditi yojanā /
tasya vyākhyāturmārgānuvartināṃ śabdaśaktitātparyānusāriṇāṃ viduṣāṃ sakāśāditi yojanā /
tasya vyākhyāturmārgamanuvartamānānāṃ (ca) kathaṃ na jāyate lajjeti vā /
tathā satyātmanāmiti bahuvacanāntaṃ padamadhyāhāryam /

nanu na tāvanmukhyārthaparityāgenāmukhyārthasvīkāra eva lajjāhetuḥ /
tathā sati"gaṅgāyāṃ ghoṣaḥ'"kuṇḍapāyināmayane māsamagnihotraṃ juhoti'; ityādāvamukhyārthagrahaṇābhāvaprasaṅgāt /
kiṃ nāma mukhyārthe sambhavatyevāmukhyārthasvīkāro doṣaḥ /
mukhyārtho hi śaktigrahaṇavaśātprathamaṃ buddhayārūḍho bhavati /
vinā ca prathamātikrame kāraṇaṃ jaghanyapratipattisvīkāre kathamanaucityaṃ na bhavet /
yatra tu mukhyārthe bādhakamasti tatra tadaparityāga eva lajjāhetuḥ /
"gaṅgāyāṃ ghoṣaḥ'"siṃho devadattaḥ'; ityatra gaṅgādiśabdasya mukhyārthāṅgīkāra(sya) eva doṣaḥ (duṣṭatvadarśanāt) /
tatkathametat /
satyamevaitat /
prakṛte 'pi na mukhyārthasvīkāre bādhakamastītyācāryo manyate /
bādhikāyāḥ śruternirguṇatvopapatteśca nirastatvāditi /


*3,181f.*

$nirguṇasya dṛśyatvekṣaṇīyatvakathanam$

atrāha /
dve brahmaṇī /
nirguṇaṃ saguṇaṃ ca /
tatra nirguṇaṃ nityaśuddhabuddhamuktasvabhāvaṃ paripūrṇam /
tadeva māyāśabalitatvenaivāryādidharmavattayā saguṇamucyate /
māyāyāścānirvācyatayā tadavacchinnasya na tathābhāvastāttvika iti na kūṭasthatvahāniḥ /
tatra saguṇameva parātparaṃ puruṣamīkṣata ityādāvīkṣaṇīyatvenocyate /
tataścekṣaṇīyatvaṃ vācyatvena vinā nopapadyate cetsaguṇaṃ vācyamastu na nirguṇam /
tasyekṣaṇīyatve pramāṇābhāvāt /
na hyanyagatena vyāpyenānyatra vyāpakasiddhiḥ /
atiprasaṅgāt /
naca parātparamityādīnyeva nirguṇaviṣayāṇi jñāpakābhāvāt /
naca vācyaṃ mā bhūdanumānena nirguṇasya vācyatvasiddhiḥ /
pakṣīkṛte liṅgābhāvāt /
liṅgavati siddhasādhana(tva)āt /
tathāpi"sarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti'; ityādiśrutibalādvācyatvaṃ nirguṇasya setsyatīti /
māyāśabale gṛhītasaṅgatayaḥsarve vedā lakṣaṇayā yatpadamāmanantītyarthopapatteḥ /
nacāvācyasya lakṣaṇānupapattirdeṣaḥ prasiddhatāmātreṇa lakṣaṇopapatteḥ /
saguṇapratītyaiva ca nirguṇasya tatsvabhāvabhūtasya sarvātmanaḥ svataḥ siddhatvāt /
naca tadevekṣaṇīyatvaṃ yena vācyatvaprasaktiḥ /
kintu prameyatvam /
naca svaprakāsya prameyatvamiti /
tadetadāśaṅkaya pariharati sūtrakāraḥ- gauṇaścennātmaśabdāditi //


*3,182*
// oṃ gauṇaścennātmaśabdāt oṃ //
gauṇaś cen nātmaśabdāt | BBs_1,1.6 |


"parātparam'; ityādiśrutiṣu gauṇa evātmekṣaṇīyatvenocyate /
ataḥsa eva vācyo 'stu na, nirguṇaḥ /
tasyekṣaṇīyatve pramāṇābhāvāt /
parātparamityādiśrutīnāṃ ca tatparatve jñāpakābhāvāt /
kintu lakṣya evāsau'; iti cenna /
ātmaśabdāt /
upalakṣaṇametat /
īkṣaṇīye vastunyātmabrahmapuruṣādiśabdaśravaṇāt /
teṣāṃ ca pūrṇābhidhāyitvena nirguṇajñāpakatvāditi /

bhavedātamādiśabdaḥ pūrṇārthavācī /
tathāpi yatra dṛśye vācye (ca) vastuni prayujyate tatra saguṇaviṣaya eveti niyamāṅgīkāre ko doṣa ityāśaṅkāparihārārthaṃ (aparaṃ) sūtram tanniṣṭhasya mokṣopadeśāditi /

// oṃ tanniṣṭhasya mokṣopadeśāt oṃ //

tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 |


nāyaṃ niyamo yujyate /
"yasyānuvittaḥ pratibaddha ātmā'"tarati śokamātmavit'; iti (ādau) dṛśyātmaniṣṭhasya mokṣopadeśāt /
nahi gauṇātmaniṣṭhasya mokṣa upapadyata iti /


*3,185*

$śrutahāniḥ aśrutakalpanā ca$

atra prathamasūtre parātparamityādiṣu vākyeṣu nirguṇajñāpakoktayā hetusiddhiḥsamarthitā /
jñāpakasya cānyathāsiddhiruttarasūtre parihṛtyetāvatsūtradvayatātparyaṃ sphuṭamavagamyate /
adhikaṃ vivakṣurāha- ātmeti //

ātmabrahmādayaḥ śabdāḥ sākṣāt pūrṇābhidhāyinaḥ /
janmādikāraṇaṃ brahma lakṣitaṃ ca yadā tadā // MAnuv_1,1.125 //
vandhyāputropamaṃ māyāśabalaṃ vācyamityapi /
kalpayitvā vinā mānaṃ lakṣyaṃ śuddhaṃ vadan padaiḥ // MAnuv_1,1.126 //
ātmaśabdoditasyaiva jñānaṃ muktāvasādhanam /
āha śrutaparityāgaḥ syāccāsyāśrutakalpanam // MAnuv_1,1.127 //
syāt sarvatra ca ... // MAnuv_1,1.128a //



*3,185f.*

NYĀYASUDHĀ:
yo vādī tadetadanirvācyamāyākhyajñānaśabalaṃ kiñcidbrahma kalpayitvā tadeva vaidikairaśeṣapadavācyamityapi kalpayitvā māyatītaṃ śuddhaṃ sarvajñaṃ sarvaśaktiparipūrṇamasmadabhimataṃ paraṃ brahma padairlakṣyamiti vadanvadati /
asya vādinaḥ śrutaparityāgaḥsarvatra sarvavākyeṣu syāt /
katham /
vacanavṛttyaiva prathamapratītasya śuddhasya brahmaṇo vinā kāraṇena parityāgāt /
kathaṃ śuddhasya pratītatvam /
ātmabrahmādiśabdānāṃ vede śravaṇāt /
ātmabrahmādiśabdāśca sākṣādvacanavṛttyā pūrṇābhidhāyino yadā yasmāttadā tasmāt śrutaparityāga iti /


*3,186*

na kevalaṃ śrutaparityāgaḥ kintu sarvatrāpi vākyeṣvaśrutakalpanaṃ ca syāt /
katham /
māyāśabalasya brahmaṇo vandhyāputropamatvāt /
tatkatham /
vinā mānam /
mānābhāvāt /
tadapi katham /
śrutiṣvātmabrahmādiśabdaśravaṇātteṣāṃ ca pūrṇābhidhāyitvena māyāśabalaviṣayatvāt /
nanu yuṣmābhireva janmādisūtre māyāśabalasya lakṣyatvenāṅgīkṛtatvātkathaṃ (tat)vandhyāputropamamiti /
maivam /
prathamasūtre jijñāsyatayoktasya sarvajñasya sarvaśakteḥ parabrahmaṇa evāsmābhirjagajjanmādikāraṇatvena lakṣitatvāṅgīkārādityādyasūtratātparyam /
ātmaśabdoditasyeti dvitīyasya /
ātmādiśabdaḥ parṇārtho 'pi dṛśye śruto gauṇaviṣaya iti niyamaṃ yo bravīti sa tathāvidhātmaśabdoditasya jñānaṃ muktāvasādhanamevāha /
gauṇātmajñānasya mokṣasādhanatvānupapatteḥ /
tathācāsya śrutaparityāgaḥ syāt /
dṛśyātmajñānasya mokṣasādhanatāyā"yasyānuvittaḥ'; ityādau śrutatvāditi /

na caivamāpādite śrutaparityāgāśrutakalpane śakyāṅgīkāre ityāha- yatreti //

... yatraikamapi loko jugupsate // MAnuv_1,1.128ab //


NYĀYASUDHĀ:
yatra yayormadhye ekamapi prasaktam /
kimubhayamiti śeṣaḥ /


*3,190*

atha lokajugupsitamapīdamubhayaṃ na dūṣaṇaṃ mametyabhyupeyāttatrāha- niyameneti //


*3,191*

niyamenobhayaṃ syāddhi yasya svaparayormate // MAnuv_1,1.128cd //
alaṅkṛtaḥ sadaivāyaṃ durghaṭaireva bhūṣaṇaiḥ // MAnuv_1,1.129ab //


NYĀYASUDHĀ:
asmābhirāpādyate pareṇāṅgīkriyate /
nahi lokajugupsitaṃ nāmaikaṃ pratijñāhānyādikamiva nigrahasthānamasti /
lokasyāvyavasthitatvāt /
"gatānugatiko lokaḥ'; iti vacanāditi manvāneneti svaparayormate matena /
yasya niyamenobhayamidaṃ syādayaṃ durghaṭairaṅgīkārānarhairbhūṣaṇairviparītalakṣaṇayā dūṣaṇairahaṅkṛtaḥ syāt /
yadi śrutamapi viśuddhaṃ brahma parityajyate tarhi sakalo 'pi vedārthastyajyatāmaviśeṣāt /
yadi cāśnutamapi māyāśabalaṃ brahma kalpyate /
tadā caityavandanādeḥ svargasādhanatvādera(dikama)pi kalpanī(yaṃ)yatvaṃ syāt /
viśeṣābhāvādityāśayaḥ /


*3,192*

$śrutahāne mahāpratyavāyaḥ$

na kevalaṃ śrautasya paramātmanastyāge 'tiprasaṅgamātram /
mahāpratyavāyo 'pyastītyāha- andhamiti //

andhantamo nityuduḥkhaṃ tasya syād vasanadvayam // MAnuv_1,1.129cd //

NYĀYASUDHĀ:
andhayatītyandham /
alaṅkṛtasya vasanābhyāṃ bhāvyam /
"vastrahīnamalaṅkāraṃ ghṛtahīnaṃ tu bhojanam /
bhāvahīnaṃ tu sallāpaṃ na praśaṃsanti paṇḍitāḥ'; //
iti vacanāt /
ato vasanadvayamidaṃ syāditi parihāsaḥ /
atra pramāṇamāha- anandā iti //

anandā nāma te lokā andhena tamasā'vṛtāḥ /
tāṃste pretyābhigacchantyavidvāṃso budho janāḥ // MAnuv_1,1.130 //
asuryā nāma te lokā andhena tamasā'vṛtāḥ /
tāṃste pretyābhigacchanti ye kecātmahano janāḥ // MAnuv_1,1.131 //
ityādiśrutayo mānaṃ śataśo 'tra samantataḥ // MAnuv_1,1.132ab //


NYĀYASUDHĀ:
na vidyante nanda ānando yeṣu te anandāḥ te iti prasiddhāḥ /
bodhanād bhudvedastasmādapi ye 'vidvāṃso vedena mukhyayā vṛttyā pratipāditamapi paramātamasvarūpamapalapanta ityarthaḥ /
suṣṭhu ramaṇaviruddhatvādasuraprāpyatvāccāsuryāḥ /
ātmahano vedavācyaparamātmatyāginaḥ /
atra uktārthe /
samantataḥ sarvāsvapi śākhāsu /


*3,195*

dṛśye vastuni śruta ātmaśabdo gauṇapara iti niyamaṃ hetvantareṇāpākurvatsūtraṃ paṭhitvā sūtre sādhyanirdeśābhāvena sākāṅkṣaṃ vākyaṃ pūrayati- heyatveti //

// oṃ heyatvāvacanācca oṃ //

heyatvāvacanāc ca | BBs_1,1.8 |

heyatvāvacanāccaiva nātmā gauṇaḥ śrutau śrutaḥ // MAnuv_1,1.132cd //


NYĀYASUDHĀ:
$heyatvāvacanāt upādeyatvācca nagauṇaḥ ātmā$

evaśabdo naiveti sambaddhayate /
dṛśyatveneti śeṣaḥ /

evaṃ sūtrasvarūpaṃ nirdhārya vyācaṣṭe- tameveti //

tamevaikaṃ jānathānyā vāco muñcatha ceti ha /
ukta ātmā kathaṃ gauṇo heyapakṣe hyasau śrutaḥ // MAnuv_1,1.133 //



*3,195f.*

NYĀYASUDHĀ:
dṛśya ātmā gauṇa eveti niyamamaṅgīkurvāṇena"tamevaikaṃ jānatha ātmānamanyā vāco vimuñcatha, amṛtasyaiṣa setuḥ'
iti śruto 'pyātmā gauṇo 'ṅgīkaraṇīyaḥ /
tasya taṃ jānatheti dṛśyatvaśravaṇāt /
kathaṃ cāyaṃ gauṇo 'ṅgīkartaṃ śakyaḥ /
yato 'sau gauṇo mumukṣuṇā heyeṣu"ātmā vāco vimuñcatha'; iti śrutaḥ /
asya ca heyatvāvacanāt /
pratyuta tamevaikaṃ jānathetyupādeyatvavacanācca (iti) /
caśabdo vākyārthadvayasamuccayārthaḥ /
hetyāścarye /


*3,197*

nanu gauṇānāmapi brihmādidevatānāmupādeyatvaṃ vakṣyati aṅgāvabaddhāstvityādau /
ato 'naikāntiko 'yaṃ heturityata āha- parivāratayeti //

parivāratayā grāhyā api heyāḥ pradhānataḥ // MAnuv_1,1.134ab //

NYĀYASUDHĀ:
satyaṃ viṣṇuparivāratayā grāhyā brahmādayaḥ(dyāḥ) /
tathāpi pradhānatvena heyā eva /
prādhānyena copādeyatvamatra hetutvena vivakṣitam /
amṛtasyaiṣa seturiti vākyaśeṣāt /
ato na vyabhicāra iti /


*3,198*

$pūrṇatvasvāpyatvakathanāt nirguṇasyaiva vācyatvam$

evamātmaśabdasya nirguṇaviṣayatvamupapādya nirguṇasyaiva vācyatvaṃ samarthitam /
hetvantareṇāsyaivārthasyopapādakam"svāpyayāt'; iti sūtraṃ vyācaṣṭe- pūrṇasyeti //


*3,199*

// oṃ svāpyayāt oṃ //

svāpyayāt | BBs_1,1.9 |

pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate // MAnuv_1,1.134cd //
iti svasyaiva pūrṇasya pūrṇe 'pyaya udāhṛtaḥ // MAnuv_1,1.135ab //


NYĀYASUDHĀ:
pūrṇasyetyasyāṃ śrutau tāvatkasyacinmahāpralaye svasya svasminnevāpyayo nānyatralīnabhāva udāhṛtaḥ /
svāpyayaśabdaśca sautra upalakṣaṇamātram /
pūrṇatvamapyudāhartavyam /
tābhyāmasau nirguṇa iti jñāyate /
śrutyuktatvācca vācya ityato nirguṇasya vācyatvasiddhiriti /


*3,201*

nanu svāpyayaḥ pūrṇatvaṃ ca saguṇasya kiṃ na syāt /
maivam /
saguṇasya svāpyayānupapattistāvadbhāṣya evoktā /
pūrṇatvānupapattimāha- kathamiti //

kathaṃ māyāvyavacchinnaḥ pūrṇo mukhyatayā bhavet // MAnuv_1,1.135cd //


NYĀYASUDHĀ:
vyāghātāditi bhāvaḥ /


*3,202*

$gatisāmānyāditi sūtrollaṅghane nimittakathanam$


gatisāmānyāt | BBs_1,1.10 |

atra gatisāmānyāditi sūtraṃ na tāvadbrahmaṇo vācyatvasamarthanārtham /
kintu śāstrasyānantatvānna sarvaśāstrapratipādyatvaṃ brahmaṇo niścetuṃ śakyamityāśaṅkitadoṣaparihārārthamityataḥ prakaraṇaśuddhayā vyabhicaravyāsustadullaṅghitavān /
vyākhyāsyati caitaduttaratra /
sūtrakārasyāpi prakaraṇasāṅkayarsyaitadeva prayojanam yadākṣepadvayasamādhānasya pūrvasūtrasthasaṃśabdārthasamarthanamekameva prayojanamiti sūcanāt /
tena cāvṛttyā saṃśabdasyānekārthatājñāpanam /
anyathaikenārthena caritārtasyārthāntaraṃ na jñāyeta /
tathāca na lakṣaṇadvayasya śāstrīyatā syāditi /


*3,203f.*

$śrutatvācca nirguṇasyavācyatvam$

upapattyantareṇa nirguṇasya brahmaṇo vācyatvamupapādayituṃ sūtram śrutatvācceti /
// oṃ śrutatvācca oṃ //

śrutatvāc ca | BBs_1,1.11 |

tasyārthaḥ /
"eko devaḥ'; ityasyāṃ śrutau nirguṇasya brahmaṇaḥ śrutatvāccāsya vācyatvamupapannamiti /

atra śruto 'pi saguṇaḥ kiṃ na syādityata āha- padaṃ ceti //


*3,204*

padaṃ ca nirguṇa iti kathaṃ gauṇaṃ vadiṣyati // MAnuv_1,1.136ab //
NYĀYASUDHĀ:
atra hi vākye kevalo nirguṇaśceti śrūyate /
nirguṇa iti ca padaṃ kathaṃ gauṇaṃ vadiṣyati /
vyāhatatvāt /
ato na saguṇo 'tra śruta iti /


*3,206f.*

$lakṣyatve'pi lakṣyapadādapi vācakatvasamarthanam$

satyamasyāṃ śrutau nirguṇādipadapratipādyaṃ nirguṇaṃ brahmeti /
kintu lakṣaṇayaiva /
tathāca kathamanena nirguṇasya vācyatvasiddhiḥ /
naca vācyaṃ nirguṇaśabdena nirguṇaṃ cellakṣyaṃ tarhi tadvācyaṃ vācyam /
vācyārthadvāratvāllakṣaṇāyāḥ /
naca saguṇaṃ nirguṇapadavācyam /
vyāghātāt /
saguṇasya nirguṇatvaṃ tathā sati syāditi /
guṇābhāvaviśiṣṭasya vācyatvāṅgīkārāt /
nirvikalpakasvarūpamātrasyopalakṣyatvāt /
ekameva hi nirviśeṣaṃ vastu paramasūkṣmaṃ guṇābhāvādyupādhibhirīṣatsthūlaṃ jātam /
guṇādyupādhibhistu sthūlataramityato nirguṇaśabdena guṇābhāvaviśiṣṭavācyadvārā svarūpamupalakṣyamiti na kaścidvirodhaḥ /
evaṃ pūrṇādipadānāmapi lakṣaṇāprakāro draṣṭavya ityāśaṅkayoktameva parihāraṃ na vismaretyāha- guṇābhāveti //


*3,207*

guṇābhāvopalakṣyaṃ cet padaṃ tadapi vācakam // MAnuv_1,1.136cd //

NYĀYASUDHĀ:
nirguṇapadena guṇābhāvaviśiṣṭavācyadvāropalakṣyaṃ cecchuddhaṃ brahma manyasa ityarthaḥ /
api tathāpi, tatpadaṃ lakṣyapadam /
brahmaṇo vācakamaṅgīkaraṇīyam /
tathāca vācyatvamevāpatitamityarthaḥ /


*3,209*

$sarvadoṣāspadatvāt avācyatvamataṃ nādaraṇīyam$

nanu lakṣyapadenāpi brahma lakṣyameva na vācyamiti cenna /
anavasthāyā uktatvāt /
kiñca nirguṇapadalakṣyamityanenāpi lakṣyatve kimasya vācyam /
na tāvadanyat /
tatra nirguṇapadasyaivāśravaṇena tallakṣyapadasya dūrotsāritatvāt /
śuddhaṃ cetkiṃ lakṣaṇayā /
kiñcaivaṃ yadyadbrahmatayā pratipādyate tattadbrahmeti vadatā sādhu samarthito brahmavāda ityāśayavānadhikaraṇārthamupasaṃharati- ata iti //

ato 'navasthitimukhasarvadoṣamahāspadam /
kathametanmataṃ sadbhirādriyeta vicakṣaṇaiḥ // MAnuv_1,1.137 //


NYĀYASUDHĀ:
etanmataṃ brahmaṇo 'vācyatvamatam /
anādaraṇe ca siddhaṃ sarvaśāstramukhyārthatvaṃ brahmaṇa iti śeṣaḥ /


*3,210*

evamīkṣaternāśabdamityārabhya śrutatvāccetyantāni sūtrāṇi svamatena vyākhyāya pareṣāṃ vyākhyānaṃ pratyākhyāti- naceti //

naca sāṅkhayanirākṛtyai sūtrāṇyetānyacīkḷpat /
bhagavān ... // MAnuv_1,1.138a-c //


NYĀYASUDHĀ:
"sarvajñaṃ sarvaśaktijagadutpattisthitināśakāraṇaṃ brahma vedāntavedyamityuktam /
tatra sāṅkhayā manyante /
yāni brahmaṇo jagatkāraṇatvapratipādakatayābhyugatāni"sadeva somyedamagra āsīt'; ityevamādīni vākyāni tāni sarvāṇi triguṇamacetanaṃ pradhānameva jagatkāraṇaṃ pratipādayanti /
kutaḥ /
brahmaṇo jñānakriyāśaktirahitatvāt /
jñānakriyākāryadarśanonneyasadbhāve hi te /
naca jñānakriye cidātmanaḥ staḥ /
tasyāpariṇāmitvāt /
ekatvācca /
triguṇe tu pradhāne pariṇāmiti na tayorasambhavakāraṇamastītyatastadeva"sadeva somyedamagre'; ityādau jagatkāraṇatayā pratipādyata ityevaṃ prāpte pratividhīyate- īkṣaternāśabdam iti //
na sāṅkhayaparikalpitāmacetanaṃ pradhānaṃ jagataḥ kāraṇaṃ śakyaṃ vedāntavākyeṣvāśrayitum /
aśabdaṃ hi tat /
kathamaśabdatvam /
īkṣateḥ /
tadaikṣata bahusyāṃ prajāyeyeti, tattejo 'sṛjata'"i aikṣata lokānusṛjā iti, sa imāṃllokānasṛjata',"sa īkṣāṃ cakre, sa prāṇamasṛjata'; itīkṣitṛtvaśravaṇātkāraṇasya /
nacācetanasya pradhānasyekṣitṛtvaṃ sambhavati /

nanvayamīkṣatirgauṇo vyākhyeyaḥ /
tatteja aikṣata tā āpa aikṣanteti gauṇaprāyapaṭhitatvāt /
yathāhyāsannapatanaṃ kūlamālakṣya kūlaṃ pipatiṣatītyupacāro dṛṣṭaḥ /
tathā'sannasarge pradhāne 'pyaikṣatetyupacāro bhaviṣyatītyataḥ parihāraṃ paṭhati- gauṇaścennātmaśabdāt //
aptejasorivācetane 'pi pradhāne gauṇī'yamīkṣatirityasat /
kutaḥ /
ātmaśabdāt /
anena jīvenātmaneti /
nahi jīvaścetano 'cetanasya pradhānasyātmā sambhavati /
sa ātmā tattvamasīti ca /
nahi cetanasya śvetaketoracetanaikyabodhanamupapannam /

athocyeta /
acetane 'pi pradhāne bhavatyātmaśabdaḥ /
ātmanaḥ sarvārthakāritvāt /
yathā rājñaḥ sarvārthakāriṇi bhṛtye mamātmā bhadrasena ityātmaśabdadarśanāditi /
tatrottaram- tanniṣṭhasya mokṣopadeśāt //
naivamātmaśabdālambanaṃ pradhānaṃ kalpyam /
sa ātmātattvamasīti śvetaketostanniṣṭhāmupadiśya tasya tāvadeva ciramiti mokṣopadeśāt /
na hyacetananiṣṭhasya mokṣo yuktaḥ /


*3,210f.*

syādetat /
brahmaiva jñīpsitam /
tacca na prathamaṃ sūkṣmatayā śakyaṃ śvetaketuṃ grāhayitumiti tatsambaddhaṃ pradhānameva sthūlatayā'tmatvena grāhyate /
arundhatīmivātisūkṣmāṃ darśayituṃ tatsannihitāṃ sthūlatārakāṃ darśayantīyamarundhatīti /
asyāṃ śaṅkāyāmuttaram- heyatvāvacanācca //
evaṃ sati sthūlatārāvannāyamātmeti heyatvaṃ brūyāt /
nacaivamabravīt /
ato naiṣā kalpanā yuktā /
caśabda ekavijñānena sarvavijñānapratijñāvirodhaṃ samuccinoti //


*3,211*

svāpyayāt //
sacchabdavācya prastutya svaṃ hyapīto bhavatītyucyate /
nahyacetane cetanasyāpyayaḥ suptau laye ca sambhavati /
ataśca na pradhānaṃ sacchabdavācyam /

gatisāmānyāt //
yadi ca kvacidapyacetanaṃ pradhānaṃ jagataḥ kāraṇamucyeta vedānteṣu /
tathā sati kathañcidīkṣaṇādikaṃ kalpyeta /
na caivam /
ato vedāntotpādyāyā gateravagateraikarūpyācca na pradhānaṃ jagatkāraṇamiti //

śrutatvācca //
sa kāraṇaṃ kāraṇādhipādhipa iti sākṣātsarvajñasyeśvarasya jagatkāraṇatvaṃ śrūyate /
ataśca na pradhānaṃ jagatkāraṇaṃ vedāntavedyam /
jñānakriyāśaktī tvapariṇāmino 'pīśvarasya savituriva yujyete /
ityevaṃ sāṅkhayanirākaraṇāyaitāni sūtrāṇi bhagavānsūtrakāraścakāra'; /
iti yanmāyāvādino vadanti tannetyarthaḥ /
kuto neti cet na /
sūtrākṣarāṇāmanānuguṇyāt /


*3,218*

$parābhimatādhikaraṇaśarīraparāmarśaḥ$

tathā hi /
aśabdaṃ hi taditi hetūkṛtamaśabdatvaṃ nāma śabdagocaratvaṃ vā śabdāvācyatvaṃ vā avaidikatvaṃ vā kāraṇatayāvaidikatvaṃ vā /
sarvatrāpyasiddhirityāha- nahīti //

... nahyaśabdatvaṃ pradhāne 'ṅgīkarotyasau // MAnuv_1,1.138cd //


*3,218f.*

NYĀYASUDHĀ:
asau sāṅkhayaḥ /
svasiddhena hetunedaṃ nirākaraṇamiti cenna /
yato 'sau sūtrākāro 'śabdatvaṃ pradhānenāṅgīkaroti /
upapādayiṣyate caitat /
kiñcādyapakṣe pradhānasyāsattvamabhipretamuta pramāṇāntaravedyatvam /
ādye tadupapādanāyekṣaterupanyāso 'nupapannaḥ /
ata eva nottaraḥ /
dvitīyo brahmaṇyanaikāntikaḥ /
tṛtīyacaturthayoḥ sādhyāviśiṣṭatvam /
kiṃcekṣaṇenaiva neti pratijñātārthasiddhāvaśabdaṃ hi taditi madhye hetvantarakalpanaṃ vyartham /
īkṣitṛtvaṃ cekṣaṇaguṇayogitvam /
tadbrahmaṇyapi gauṇameva nirguṇatvavādināṅgīkaraṇīyam /
tathāca gauṇaścediti vyartham /
kiṃcekṣatergauṇatvakalpanasya bādhakābhāvāmanuktavā'tmaśabdādityasaṅgatam /
pareṇa prāyapāṭhavirodhāt /
tanniṣṭhasya mokṣopadeśādityatra kiṃ pradhānaikyopadeśānupapattirvā vivakṣitā /
tajjñasya mokṣānupapattirvā /
ādye brahmapakṣe 'pi samāno doṣaḥ /
nahi jīvasyāpi brahmaikyopadeśo yukta ityuktamadhastāt /
dvitīyastvanupapanna eva /
ātmānātmavivekārthamanātmajñānasyāvaśyakatvāt /
ātmaśabdasya gauṇatve codite bādhakābhāva eva vaktavyaḥ /
heyatvāvacanādityasya paricodanaivānupapannā /
nahi sāṅkhayo 'dvaitajñānārthaṃ pradhānopadeśaṃ manyate /


*3,219*

heyatvāvacanaṃ cānaikāntikam /

annamayaprāṇamayādīnāmabrahmatve 'pi heyatvāvacanācca /
uttarottarabrahmatvavacanaṃ tatra jñāpakamiti cet (na) /
atrāpi tathāvidhajñāpakasaulabhyāt /
pratijñāvirodhastu brahmavāda eva na pradhānavāde /
pradhānasya sarvātmakatvābhyupagamāt /

bhoktṛvargasya na pradhānātmakatvamastīti cet /
satyam /
brahmaṇastu na kiñcit /
etena svāpyayo 'pi nirastaḥ /
ekībhāvasya brahmapakṣe 'pyabhāvāt /
pariṣvaṅgamātrasya pradhāne 'pi sambhavāt /
brahmaviṣayaṃ gatisāmānyaṃ parasyāsiddhameva /
īkṣaṇādinā tajjñāpane prathamasūtreṇa gatārthatā /
ata eva śrutatvādityasiddham /
gatārthaṃ ca gatisāmānyenetyeṣā dik /


*3,226*

$vācyatvasamarthanameva prathamapratimādyaṃ na sāṅkhyanirākaraṇam$

astu vā yathākathañcitsūtragamanikā /
tathāpi prakṛtasaṅgatiparyālocanayātra vācyatvasamarthanamevopapannaṃ na sāṅkhayanirākaraṇamityāha- samanvaya iti //

samanvaye pratijñāte śabdagocarataiva hi /
prathamapratipādyā syāt ... // MAnuv_1,1.139a-c //


NYĀYASUDHĀ:
tattu samanvayāditi samastasyāpi śāstrasya brahmaṇi samanvaye pratijñāte sati yadyapi mukhyayā vṛttyā śabdagocaratā sāṅkhayanirākaraṇaṃ cetyubhayamapi pratipādyaṃ bhavati /
ubhayābhāve 'pi samanvayānupapatteḥ tathāpi śabdagocarataiva prathamapratipādyā syāt hi yasmāttasmātsaivātra pratipādyate na sāṅkhayanirākaraṇam /
tatpunarīkṣatikarmavyapadeśātsa ityādau kariṣyata iti /
kutaḥśabdavācyatāyāḥ prathamapratipādyatvamityata āha- tadabhāva iti //

... tadabhāve kuto 'nvayaḥ // MAnuv_1,1.139d //

NYĀYASUDHĀ:
avācyatve hi brahmaṇi śabdasambandha evānupapannaḥ /
jagatkāraṇatvādivākyavicārastu dūre /
sāṅkhayanirākaraṇābhāve tu sṛṣṭayādivākyānāmeva samanvayānupapattiḥ /
ataḥ prathamaṃ vācyatvasamarthanena samanvayasambhāvanāyāṃ satyāṃ vākyaviśeṣaniṣṭhasya vicārasya paścādavasara iti /


*3,227*

$samanvayakathanāt na lakṣaṇābhipretāsūtrakārasya$

nanu vācyatvābhāve 'pi lakṣaṇayā vṛttyā samanvayo bhaviṣyatītyavācyatvākṣepaṃ nirdalatayopekṣya sūtrakāreṇādau sāṅkhayamataṃ nirākṛtamityaṅgīkāre kathamasaṅgatirityata āha- kathaṃ ceti //

kathaṃ ca lakṣaṇāvādī brūyād brahmasamanvayam // MAnuv_1,1.140ab //

NYĀYASUDHĀ:
syādevam /
yadi sūtrakāraḥ śabdānāṃ brahmaṇi lakṣaṇāmabhipreyāt /
na caitadasti /
yadi sūtrakāro brahmaṇi śabdānāṃ lakṣaṇāmabhipraiti /
tadā kathaṃ samanvayaṃ brūyāt /
kintvanvayamātraṃ brūyāt /
samanvayaṃ cābravīt /
tena jñāyate na lakṣaṇā sūtrakārasyābhipretā kiṃ nāma mukhyavṛttireveti /


*3,228*

$samanvayaḥ vācyārthe eva ghaṭane na lakṣyārthe$

samanvayaṃ bruvatā kathaṃ mukhyavṛttirabhipreteti jñāyata ityata āha- yo 'sāviti //

yo 'sau śabdasya mukhyārthastatraiva syāt samanvayaḥ // MAnuv_1,1.140cd //

NYĀYASUDHĀ:
samīcīno (hi) anvayaḥ samanvayaḥ /
saca śabdasya vācyārtha eva ghaṭate /
tatraiva sākṣācchaktimattvāt /
lakṣyārthe tu vācyāthardvāreṇānvayo na samīcīnaḥ /
ataḥ samanvayaśabdaṃ prayuñjānena sūtrakṛtā vācyavācakabhāva eva pratijñāta iti jñāyate /
sa cāvācyatvaśaṅkānirāsamantareṇa sarvathāpyasambhāvitaḥ syāditi vācyatvasamarthanameva prāthamikamiti /
idaṃ cābhyupagamyoktam /
lakṣaṇāvāde 'nvaya eva nopapadyate /
kutaḥ samanvayaḥ /
samīcīnatā tu tātparyavattā /
sā ca lākṣaṇike 'pyarthe śabdānāṃ sambhavatīti na samanvayasiddhayarthaṃ vācyatvaṃ samarthanīyamiti cenna /
saṃśabdasārthāntaraṃ vyākhyāyāmapi jaghanyavṛttyā lakṣaṇayā samanvayāśrayaṇanibandhe kāraṇābhāvāt /

*3,229*

$janmādikāraṇe samanvayasyoktatvāt na nirguṇe samanvayaprasaṅgaḥ$

nanvasti kāraṇam /
tattu samanvayāditi nirguṇe hi brahmaṇi samanvayaḥ sūtrakṛtā pratijñātaḥ /
na ca tatra śabdānāṃ vacanavṛttiḥ sambhavati /
tasyā dravyādisambandhanibandhanatvāt /
nirguṇe ca tadabhāvāt /
ato jñāyate lakṣaṇā'śritā sūtrakṛteti /
evaṃca sati saṃśabdasyāpyukta evārtho niścīyata iti /
syādapyevam /
yadi nirguṇe samanvayaḥ pratijñātaḥ syāt /
na caivam /
tathā hi kimatra nirguṇasya prakṛtatvāttaditi tatparāmarśo 'ṅgīkriyate /
uta saguṇasya prakṛtatve 'pi tatparāmarśāsambhavena jahadajahallakṣaṇayā nirguṇaparāmarśo 'bhyupeyate /
ādyaṃ dūṣayati- janmādīti //

janmādikāraṇe sākṣādāha devaḥ samanvayam /
uktaṃ tadeva jijñāsyaṃ kvāvakāśo 'tra nirguṇe // MAnuv_1,1.141 //


NYĀYASUDHĀ:
atra tattu samanvayāditi sūtre /
nirguṇe samanvayasyāvakāśaḥ prasaṅgaḥ kvāsti /
nāstītyarthaḥ /
kutaḥ /
yato 'tra trisūtṛyāmatītāyām /
nirguṇe viṣayasaptamīyam /
nirguṇasyāvakāśaḥ (prasaṅgaḥ) kvāsti /
na kvāpītyarthaḥ /
katham /
lakṣaṇasūtre janmādikāraṇatvena lakṣite hi brahmaṇi śāstraṃ pramāṇamabhidhāya tasya samanvayamāha sūtrakāraḥ /
naca tannirguṇaṃ janmādikāraṇatvaguṇayogāt /
nanu janmādikāraṇatvaṃ taṭasthameva satbrahma lakṣayatīti brūmaḥ /
ato lakṣaṇasūtre prakṛtaṃ nirguṇamevetyata uktaṃ sākṣājjanmādikāraṇa iti /
upapāditaṃ cettatraiva /

mā bhūllakṣaṇasūtre nirguṇasya prakṛtatvam /
prathamasūtre jijñāsyatayoktaṃ nirguṇameva /
nahi tasya kaściddharmaḥ śrūyata iti na vācyam /
yatastadeva, janmādisūtre janmādikāraṇatvena lilakṣayiṣitameva, jijñāsyamuktam /
nahyanyajjijñāsyatayā pratijñāyānyasya lakṣaṇamucyate /
anupayogāditi /


*3,231*

$saṃśabdaprayogādmukhyavṛttireva yuktā na lakṣaṇāśrayaṇam$

dvitīyaṃ dūṣayati- kathaṃ ceti //

kathañcāsambhavastasya mukhyārthasya nirākṛtau // MAnuv_1,1.142ab //

NYĀYASUDHĀ:
tasyānukrāntāyāṃ trisūtṛyāṃ prakṛtasya mukhyārthasya vācyasya samanvayaviṣayatayā tyāge 'sambhavaḥ katham, na kathañcidityarthaḥ /
ato nirguṇasamanvayasyāpratijñātatvānna lakṣaṇā'śrayaṇamatra yuktam /
kintu prathamaprāptayā mukhyavṛttyaiveti /
tadartha eva saṃśabdo 'pīti /


$ajñeyatvāt nirguṇaṃ naprameyam$

kiñca nirguṇaṃ cedatra tacchabdena parāmṛśyate /
tadā tatra lakṣaṇāpi na sambhavatīti vyarthaṃ samanvayasūtramāpannamiti vaktuṃ nirguṇasyāprameyatvaṃ tāvatsādhayati- māneneti //



*3,232*

mānena kena vijñeyamavācyājñeyanirguṇam // MAnuv_1,1.142cd //

NYĀYASUDHĀ:
nirguṇaṃ vastu kena mānena vijñeyam /
na kenāpi /
kutaḥ /
ajñeyatvāt /
jñeyameva hi prameyaṃ dṛṣṭaṃ ghaṭādi /
śabdapramāṇāviṣayatve 'vācyatvaṃ hetuḥ /
vācyasyaiva tadviṣayatvadarśanāt /
jñeyatvāṅgīkāre ca nirguṇatvavyāghātāt /


*3,234*

$nirguṇasya ameyatve lakṣaṇayāpi vṛttirnasaṃbhavati$

astvaprameyameva nirguṇaṃ brahma, tataḥ kimityata āha- ameyaṃ cediti //

ameyaṃ cenna śāstrasya tatra vṛttiḥ kathañcana // MAnuv_1,1.143ab //

NYĀYASUDHĀ:
nirguṇaṃ brahmāmeyaṃ cedaṅgīkṛtam /
tarhyameyatvāttatra śāstrasya kathañcanalakṣaṇayāpi vṛttirna sambhavatīti samanvayasūtraṃ vyatharmeva prāptam /
lakṣaṇā hi lakṣyārthapramitipūrvikā dṛṣṭā /
nahi tīraṃ svarūpato gaṅgāsambandhitvena ca pramāṇato 'pratipannaṃ gaṅgāśabdena jñāpyate /
lākṣaṇiko 'pi hi śabdo lakṣyapramotpādāya prayujyate /
anyathā prayojanāntarābhāvena vaiyarthyaprasaṅgāt /
tathā cāprameye hetuphalayorasambhavātkathaṃ lakṣaṇāsambhavaḥ /
nanu prasiddhireva lakṣaṇāheturna pramāṇaprasiddhiḥ viśeṣaṇavaiyarthyāt /
tathāca svataḥ siddhe kathaṃ lakṣaṇā na sambhavatīti /
evaṃ tarhi sutarāṃ lakṣaṇā nopapadyata iti vakṣyati /
nanu lākṣaṇikāḥ śabdā lakṣyapramāmanutpādayanto 'pi viparītākāravyāvartanena (eva) prayojanavanto bhaviṣyantīti /
na /
nirākṛtatvāditi /


*3,235*

$jñānānandādyanantaguṇārṇavatvena saguṇaṃ parabrahmaiva jijñāsyam$

nirguṇe samanvayaṃ nirākṛtya vyatirekamukhenopasaṃharati- tasmāditi //

tasmācchāstreṇa jijñāsyamasmadīyaṃ guṇārṇavam // MAnuv_1,1.143cd //
vijñeyavācyalakṣyatvapūrvāśeṣaviśeṣataḥ // MAnuv_1,1.144cd //


NYĀYASUDHĀ:
yato nirguṇe samanvayo nopapannaḥ /
tasmādasmadīyaṃ saguṇameva paraṃ brahma śāstreṇa jijñāsyamaṅgīkaraṇīyam /
nanu pūrvaṃ viṣṇorjijñāsyatvamuktam /
idānīṃ tu saguṇasya brahmaṇa iti virodha ityata uktam- vāsudevākhyamiti //
tathāpi prāk saguṇasya heyatvādikamabhihitam, idānīṃ tu jijñāsyatvamiti kuto na virodha ityata uktam- guṇārṇavamiti //
pūrvamanirvacanīyāvidyāvacchinnasya saguṇasyāprāmāṇikatvam prākṛtasattvādiguṇabaddhasya heyatvādikaṃ cābhihitam /
idānīṃ tu jñānānandādyanantaguṇārṇavatvena saguṇaṃ parabrahmopādeyamucyata iti ko virodhaḥ /
arṇava ivācaratīti kvipi kṛte 'ṇarvateḥ pacādyaci kṛte 'rṇavaśabdaḥ triliṅgaḥ sādhuḥ /
nanvekamevādvitīyamiti brahmaṇo nirguṇatvamabhidhīyate, ataḥ kathaṃ guṇārṇavatvamityata uktam- advandvamakhilottamamiti //
advandvamasamam /
samādhikarāhityaṃ śrutyartha ityarthaḥ /


*3,237*

$sarvapramāṇāviṣyatvāt nirguṇaṃ brahma śaśaviṣāṇayitam$

na kevalaṃ nirguṇe śāstrasamanvayo nopapadyate /
kintu tasya sattvamevānupapannamityāha- vijñeyetir //

vijñeyavācyalakṣyatvapūrvāśeṣaviśeṣataḥ // MAnuv_1,1.144cd //
nirgataṃ manaso vāco ... // MAnuv_1,1.145a //




*3,237f.*

NYĀYASUDHĀ:
dvandvātparastvapratyayaḥ pratyekamabhisambaddhayate /
pūrvapadena rūpādīnāṃ grahaṇam /
tannirguṇaṃ brahma nāstyeveti bahireva pratijñā draṣṭavyā /
kutaḥ /
manaso vācaścāgocaraṃ yataḥ /
upalakṣaṇametat /
sarvapramāṇāgocaratvācchaśaviṣāṇavaditi draṣṭavyam /
gavāṃ jñānānāṃ caro vṛttirasminniti gocaram /
viṣaya iti yāvat /
tena napuṃsakopapattiḥ /
sarvapramāṇāviṣayatvaṃ kuta ityata uktaṃ vijñeyatvapūrvaviśeṣebhyo nirgatamiti /
vijñeyatvābhāvānna kasyāpi pramāṇasya viṣayaḥ /
vācyatvalakṣyatvasadṛśaguṇayogitvābhāvācca na śābdatvam /
rūpādyabhāvācca na pratyakṣatvam /
liṅgasambandhābhāvācca nānumeyatvamiti /


*3,239*

nanu pramāṇagocarasyāpi nirguṇasya svaprakāśatayā siddhirbhaviṣyatītyata āha- yadīti //

... yadi tat syādagocaram /
astu tanmā vaded vādī nacāsmacchāstragaṃ tu tat // MAnuv_1,1.145b-d //


NYĀYASUDHĀ:
evamapi yadi svaprakāśatayā tadbrahma syāt tarhyastu /
kintu samanvayaviṣayatayā na vaktavyam /
yato 'smacchāstragaṃ vedādiviṣayo na bhavati /
tadviṣayatve svaprakāśatvahāniprasaṅgāt /
prakāśāntaravyāvṛttirhi svaprakāśaśabdenābhipretā māyāvādinā /
tadidamekaṃ sandhitsato 'nyaccyavata ityāyātam /
yadbrahmāstitvamabhilaṣitaḥ śāstrāviṣayatvamāpatitam /
vādīti parihāsaḥ /
māśabdo 'yaṃ na māṅ /
ato liṅā sambandhaḥ /


*3,241*


$vacanajanyajñānāviṣayatayā svaprakāśatvaṃ vacanajanyajñānaviṣayatayā iti vacanaviṣayatvaṃ vyāhatam$

āha /
svaprakāśasyāpi brahmaṇo na śāstraviṣayatvaṃ viruddham /
vacanajanyasphuraṇāśrayatayā tatkarmatayā vā vacanaviṣayatvābhāvena svaprakāśatvam /
vacanajanyavṛttivyāpyatayā tadviṣayatvaṃ ceti vyavasthopapatteriti /
tadasat /
sphuraṇaṃ hi jñātatā vā jñānaṃ vā /
nādyaḥ /
svarūpasyaiva nirākariṣyamāṇatvāt /
dvitīye 'pi jñānāśrayatayā viṣayatvaṃ na kvaciditi karmatvamevāśrayaṇīyam /
jñānakarmatvaṃ ca jñānaviṣayatātiriktaṃ nāsti /
tataśca vacanajanyajñānāviṣayatvamuktaṃ syāt /
vṛttiriti ca jñānaṃ tadatiriktaṃ bodhyate /
na tāvattadatiriktam /
pramāṇābhāvāt /
ādye tu vyāpyatvaṃ na viṣayatvātiriktaṃ nirūpayituṃ śakyamiti vacanajanyajñānaviṣayatvamevoktaṃ syāt /
tathāca vyāghātaprasaṅgena naikamapi siddhayatītyāśavānāha- avācyamiti //

avācyaṃ vācyamityuktavā kimityunmattavanmṛṣā /
asmacchāstrasya cauryāya yatate svoktidūṣakaḥ // MAnuv_1,1.146 //


NYĀYASUDHĀ:
avācyaṃ vacanajanyajñānaviṣayaḥ ityuktavā punaśca vācyaṃ vacanajanyajñānaviṣayo bhavatītyunmattavatsvoktidūṣako vyāhatabhāṣī /
kimiti mṛṣā vṛthaivāsmacchāstrasya vedasya cauryāya nirguṇaviṣayatayā yojayituṃ yatate /
nahi vyāhatabhāṣiṇaḥ kiñcitsiddhayati /
unmattavaccoravacceti /


*3,243*

$śrutisūtrayoḥ saguṇaviṣayatvena na nirviṣayatvāpattiḥ$

syādetat /
śrutisūtrayostāvadekārthatvaṃ yuktam /
anyathā karaṇetikartavyatābhāvānupapatteḥ /
śrutayaścopakramādivaśāt nityaśuddhabuddhamadvitīyaṃ nirguṇameva pratipādayantyo niravakāśāḥ pratīyante /
tatastanmīmāṃsāpi tadviṣayaiva /
tathā cānyathānupapatteyarthākathañcit śrutisūtrayornirguṇaviṣayatvamupapādanīyam /
anyathā viṣayābhāvenāprāmāṇyāpatterityata āha- janmādīti //

janmādikāraṇaṃ yattat sākṣānnārāyaṇābhidham /
vadantu śrutayo brahma śāstraṃ caitat tadarthataḥ // MAnuv_1,1.147 //
pravṛttamastvavācyaṃ te maiva brūyāḥ kathañcana // MAnuv_1,1.149ab //


*3,243f.*

NYĀYASUDHĀ:
na śrutisūtrayornirviṣayatvāpattibhayenāvācyasyāpi tadviṣayatvaṃ kalpyam /
saguṇaviṣayatvena saviṣayatvopapatteḥ /
nacopakramādivaiguṇyam /
"yato vā imāni bhūtāni jāyante'; ityādau sākṣājjanmādikāraṇatvena,"nārāyaṇaṃ mahājñeyam'; iti nārāyaṇādiśabdoditaguṇavattayā ca sarvatra saguṇasyaiva pratīteriti bhāvaḥ /


*3,245*

sarvapramāṇāviṣayasya śāstraviṣayatvāṅgīkāre yo vyāghāta ukto nāsau sukṣmekṣikāmāśritya /
yena sukṣmekṣikāyāmavidyamānamapi dūṣaṇaṃ sphuratīti śaṅkayeta /
yathā'ha
"na cātrātīva kartavyaṃ doṣadṛṣṭiparaṃ manaḥ /
doṣo hyavidyamāno 'pi tatparāṇāṃ pradṛśyate'; //
iti /

kintu sthūladṛṣṭibhirapyayaṃ vyāghātaḥ sujñāna ityāśayavānāha- sarvaśabdairiti //

sarvaśabdairavācyaṃ taduktavā tadviṣayaṃ punaḥ // MAnuv_1,1.149cd //


*3,246*

NYĀYASUDHĀ:
unmattaṃ vyāhatabhāṣiṇam /


$mukhyavṛtyā samanvayapratipādanamevātra na sāṅkhyanirākaraṇam$

nirguṇe brahmaṇi samanvayanirākaraṇamupasaṃharati- mā vada iti //

mā vado mā vijānīhi tyajāsmacchāstracoratām // MAnuv_1,1.149*
NYĀYASUDHĀ:
yato vaktuṃ jñātuṃ ca na śakyaṃ tasmācchāstrasya tadviṣayatvāgraho 'pi tyājya iti bhāvaḥ //
mā vada iti //
smaśabdo 'trādhyāhāryaḥ /
tena ca laṅupapattiḥ /
mā vijānīhīti māśabdo 'yam /
ato nirguṇe samanvayasyāpratijñātatvādvacanavṛttyaiva samanvayo 'yamiti vācyatvasamarthanameva prathamasaṅgataṃ na sāṅkhayanirākaraṇamiti siddham /


*3,248*

$svavyākhyānadārḍhyāya paranirākaraṇaṃ na doṣamāvahati$

nanu yathā sūtrāvivakṣitaṃ sāṅkhayanirākaraṇaṃ kurvato mama doṣaḥ tathā mannirākaraṇaṃ kuvarto bhavato 'pi kathaṃ na doṣaḥ syāt /
na hīdaṃ kasyacitsūtrasyārthatayocyata ityata āha- vayamiti //

vayaṃ tvāṃ śrutiyuktibhyāṃ baddhvāsmacchāstramañjasā /
vicārayāmaḥ śrutibhiryuktibhiścaiva sādaram // MAnuv_1,1.150 //


NYĀYASUDHĀ:
tvāmapavyākhyātāraṃ śrutiyuktibhyāṃ baddhvā nirākṛtyāsmacchāstraṃ vedaṃ sūtrasūcitābhiḥ śrutibhiryuktibhiścāñjasā nairantaryeṇa sādaraṃ ca śiṣyairvicārayāma iti /
anenedamuditaṃ bhavati /
yāvadāpātaramaṇīyaṃ pareṣāṃ vyākhyānaṃ śiṣyāḥ paśyeyuḥ, na tāvadasmadukte sūtrāṇāṃ nijārthe 'pyañjasā'daraṃ kuryuḥ /
kimasau sūtrārthaḥ kiṃ vāyamiti sandehāvaskandanāt /
nirākṛte tvapavyākhyāne nairantaryādarābhyāmasmaduktameva (sūtrā)arthamupādāya śāstrārthamīmāṃsāyāṃ nirvicikitsāḥ pravarteran /
ato mā(nāma)bhūdayaṃ sūtrārthastathāpi sūtrārthagrahaṇopāyatvādvayākaraṇādāvudāharaṇapratyudāharaṇapradarśanādivanna kañcana doṣamāvahati /
kiṃ nāma guṇahetureva bhavatīti /


*3,249*

$avācyājñeyādīnāṃ śrutyantareṇa arthakathanam$

nanu yadi vācyameva brahma ko 'rthastarhyavācyatvādyabhidhātrīṇāṃ śrutismṛtīnāmityataḥ śrutyantareṇaiva tadarthamāha- adbhutatvāditi //


*3,250*

adbhutatvādavācyaṃ tadatarkyājñeyameva ca /
anantaguṇapūrṇatvādityūde paiṅgināṃ śrutiḥ // MAnuv_1,1.151a-d //


NYĀYASUDHĀ:
āścaryatamatvāt /
kathamāścaryatamatvam /
anantaguṇapūrṇatvāt /
durlabhaṃ hyāścaryaṃ bhavati /
na hyanantaguṇapūrṇaṃ sulabham /
bhāsanopasambhāṣetyātmanepadam /
vācyatvasyopapāditatvāt /
arthakathanamātreṇaivālam /
śrutyudāharaṇaṃ tu dārḍhyārthamityavagantavyam /


*3,251*

$vācyasyāvacyatvaṃ loke'pi rūḍhitaḥ siddham$

āścaryaṃ hi vastu vācyamapi na tena tenākāreṇa viśeṣato nirdoṣyuṃ śakyate /
vyutpattyabhāvāt /
vāṅmanasayorvyākulatvādvetyato 'vācyamityucyate /
mukhyātikrameṇāmukhyaprayoge kiṃ prayojanamiti cet /
syādayaṃ prayojanānuyogo yadyayaṃ svatantraprayogaḥ syāt /
naitadasti /
rūḍhatvāt yathoktam,"rūḍhopacāro rūḍhalakṣaṇopacāro lakṣaṇā'; iti /
anyo 'pyāha"mukhyārthabādhe tadyoge rūḍhito 'tha prayojanāt'; iti /
tadidamāha- avācyamiti //

avācyamiti loke 'pi vaktayāścāryatamaṃ bhuvi // MAnuv_1,1.151ef //


*3,252f.*

NYĀYASUDHĀ:
$śrutivyākhyānasya kramānullaṅghane nimittakathanam$

nanvetacchrutivyākhyānaṃ sūtravyākhyānānantarameva kartavyam /
tatraiva pūrvapakṣaśruteḥ śaṅkitatvāt /
atra vyākhyānaṃ tu na saṅgatamiti /
maivam /
sūtrapūrvapakṣiṇevāpavyākhyātrāpi lakṣaṇayā brahmaṇi samanvayaṃ samarthayamānenaitacchrutismṛtyupādānasya kartumucitatvāt /
tathā cobhau pratisūtravyākhyāpavyākhyāpratyākhyānayoravasāne śrutyādivyākhyānaṃ yuktameveti /


*3,253*

$adhikaraṇopasaṃhāraḥ$

tadevaṃ brahmaṇo vācyatvādgatisāmānyācca yuktaṃ samanvayasūtramiti siddham /
// iti śrīmannyāsudhāyāṃ īkṣatyadhikaraṇam //






*3,255*

// atha śrīmannyāyasudhāyāṃ ānandamayādhikaraṇam //


$adhyāyasvarūpanirūpaṇam$


// oṃ ānandamayo 'bhyāsāt oṃ //
athāto brahmajijñāseti yasya brahmaṇo jijñāsā vihitā tatsvarūpaṃ janmādyasya yataḥ śāstrayonitvāditi lakṣaṇapramāṇābhyāṃ svetarasamastavastuvyāvṛttatayāvadhāritam /
pramāṇasyānyaparatvaśaṅkayā lakṣaṇasyātivyāptiḥ samanvayasūtreṇa parihṛtā /
brahmaṇaśca sakalaśāstrapramāṇakatvāsambhāvanāśaṅkekṣatyadhikaraṇe nirākṛtā /
nahi lakṣaṇapramāṇanirūpaṇavyatirekeṇa vastuvicāraṇaṃ nāmāsti /
sambhāvanayā tu na varatvavadhāraṇārthā /
apramāṇatvāt /
kintu yatrāsambhāvanayā samīcīnayorapi lakṣaṇapramāṇayeratathābhāvaśaṅkayā pravṛttisaṅkocastatraiva sambhāvanopayogaḥ /
vastutastu lakṣaṇapramāṇābhyāmeva vastuvyavasthetyato brahmasvarūpanirūpaṇe 'vaśeṣābhāvātkimānandamayo 'bhyāsādityādinādhyāyenetyāśaṅkayādhyāyaśeṣasya kṛtyamāha- evamiti //

ānandamayo 'bhyāsāt | BBs_1,1.12 |

// oṃ ānandamayo 'bhyāsāt oṃ //

evaṃ śāstrāvagamyatve vibhāgena samanvayam /
ānandamaya ityādinādhyāyena vadatyajaḥ // MAnuv_1,1.152 //



NYĀYASUDHĀ:
satyam /
na brahmasvarūpanirūpaṇe kimapyavaśiṣyam /
tathāpi tattu samanvayadityupakramāditātparyaliṅgabalātsakalasyāpi śāstrasya yo brahmaṇi paramamukhyayā vṛttyā pratipādyapratipādakatvalakṣaṇasamanvayo 'bhihitastameva samanvayaṃ vibhāgena prapañcenānandamaya ityādinādhyāyena vadati sūtrakāra iti na vaiyarthyam /
tattu samanvayāditi hi pratijñāmātreṇoktam /
tadyāvadudāharaṇatvena vākyaviśeṣānupādāya vimarśapūrvakaṃ pūrvottarapakṣopālambhasādhanābhyāṃ na prapañcyate tāvadanuktaprāyamarkākāritvāt /
anyathā paro 'pi hyanyadeva samanvayādityuktavā kṛtī syāt /
yadi hi pratyayamanutpādyaiko 'yaṃ bhūmadhyapradeśa iti brūyāt /
tadā paro 'pi kiṃ na brūyātparastādvitasteriti /
tasmādāvaśyakaṃ samanvayaprapañcanam /
tadanena samanvayasūtreṇādhyāyaśeṣasya prapañcyaprapañcakabhāvena saṅgatirdarśitā /
evaṃ tarhi tadānantaryameva syātkutovyavadhānamityata uktamevamiti /
evamīkṣatyadhikaraṇavyutpāditanyāyena brahmaṇaḥ śāstrāvagamyatve mukhyayā vṛttyā sakalaśāstrapratipādyatve sambhāvite satīti /
etaduktaṃ bhavati /
satyaṃ prapañcanamanantaraprāptam tathāpyavācyatvādyāśaṅkānirāsena śāstrāvagamyatvasambhāvanāsamarthanena vyavadhīyate /
sati hi tasminna(nneta)syāvasaraḥ /
śabdaleśasañcārāsambhave vākyatātparyavicārasyānavakāśatvāt /
nahi toyābhyavahārāsamarthasya mumūrṣoḥ śaṣkulībhakṣaṇaṃ sacetanaḥ sambhāvayatīti /
"svādiṣvasarvanāmasthāne'; iti padasaṃjñānuśāsanādatra na yatibhaṅgaḥśaṅkanīyaḥ /


*3,276*

$parābhimatādhyāyasvarūpaparīkṣā$

māyāvādī tūttarasūtrasandarbhamākṣipya samādhānamāha /
dvirūpaṃ hi brahmāvagamyate vedāntavākyeṣu /
nāmarūpavikāropādhiviśiṣṭaṃ tadviparītaṃ ca sarvopādhivivarjitam /
"yatra hi"dvaitamiva bhavati'"sarvāṇi rūpāṇi vicintya dhīraḥ'; ityevaṃ sahasraśo 'vidyāvidyāviṣayabhedena brahmaṇo dvirūpatāṃ darśayanti vedāntavākyāni /
tatrāvidyāvasthāyāṃ brahmaṇa upāsyopāsakādilakṣaṇaḥ sarvo vyavahāraḥ /
tatra kānicidbrahmaṇa upāsanānyabhyudayārthāni /
kānijikramamuktayarthāni kānicitkarmasamṛddhayarthāni /
evamapekṣitopādhibhedaṃ brahmopāsyatvena nirastasamastopādhi tu jñeyatvenopadiśyata ityasyārthasya pradarśanāyettaragrantha ārabhyata iti /

*3,276f.*

tadidamanupapannam /
brahmaṇo dvairūpyasyāprāmāṇikatvāt /
sarvāṇyapi hi vedavākyānyasaṅkhayeyakalyāṇaguṇākaraṃ sakaladoṣagandhavidhuramekarūpameva brahma nārāyaṇākhyaṃ pratipādayanti /
kintu kānicitsarvajñatvasarveśvaratvasarvāntaryāmitvasaundaryaudāryavīryādiguṇaviśiṣṭatayā /
kānicidapahatapāpmatvanirduḥkhatvaprākṛtabhautikavigraharahitatvādidoṣābhāvaviśiṣṭatayā /
kānicitadigahanatājñāpanāya vāṅmanasāgocaratvādyākāreṇa /
kānicitsarvaparihāreṇa tasyaivopādānāyādvitīyatvena /
kānicitsarvasattāpratītipravṛttinimittatāpratipattyarthaṃ sarvātmakatvena ityevamādyanekaprakāraiḥ paramapuruṣaṃ bodhayanti /
tato vyākulabuddhayo gurusampradāyavikalā aśrutavedavyākhyātāraḥ sarvatrāpyekarūpatāmananusandadhānā vedaṃ chindanti /
na (ca)etaddvairūpyaprapañcanamuttaratropalabhyate /
nāpyasyāvidyāviṣayasya prapañcanaṃ mokṣaśāstre 'tropayujyate /
prasaṅgāducyata iti cenna /
sarvasva prāsaṅgikatve pratipādyābhāvaprasaṅgāt /
tadidamābhāṇakaṃ laukikānāṃ nātivartate"sārthādapi taskarā bahavaḥ'; iti /
etacca saguṇanirguṇabhedaṃ nirākurvatā'cāryeṇa nirastamiti neha punaḥ prakrāntam /
tathāca bhāṣyam /
nānyathā tadadṛṣṭeriti /


*3,281*

$prathamapāde prasiddha nāmātmakaśabdānāṃ samanvayakathanam$

nanvevamadhyāyasya samanvayapratipādanalakṣaṇaikārthatvenaikavākyatve sati pādabhedaḥ kiṃnibandhanaḥ /
avāntarārthopādhibhedāditi bhāvenāha- tatreti //

tatrānyatra prasiddhānāṃ viṣṇāveva samanvayam /
śabdānāṃ prathame pāde ... // MAnuv_1,1.153a-c //


NYĀYASUDHĀ:
caturvidhā (hi) vaidikāḥ śabdāḥ /
kecidbrahmaṇyevaprasiddhāḥ /
anye 'nyatraprasiddhāḥ, kecidubhayatraprasiddhāḥ, apare tvanyatraivaprasiddhā iti /
sarve 'pi pratyekaṃ nāmaliṅgātmakatayā /
dvividhāḥ /
sākṣāddharmivācino nāmātmakāḥ /
dharmadvārā dharmiṇi vartamānā liṅgātmakāḥ /
teṣu brahmaṇi prasiddhānāṃ samanvayo na vaktavyaḥ /
vivādābhāvāt /
tatraiva ca mīmāṃsāvatārāt /
tatra vaktavyasamanvayeṣu trividheṣu śabdeṣvanyatraprasiddhānāṃ nāmātmakānāṃ śabdānāṃ viṣṇāveva samanvayam /
tatra prathame 'dhyāye prathame pāde vadatyajaḥ /
anyeṣāmanyeṣviti tatratatra vakṣyati /
kramaniyame tu heturupariṣyādvakṣyate /
prathame spaṣṭabrahmaliṅgānāṃ dvitīyatṛtīyayoraspaṣṭabrahmaliṅgānāṃ samanvayaḥ /
caturthe pradhānasya śābdatvanirākaraṇamityuktam /

dvitīyatṛtīyapādodāharaṇavākyānāmapi bahulaṃ spaṣṭabrahmaliṅgatvāt /
dvitīyatṛtīyayerbhedābhāvaprasaṅgācca /
saguṇanirguṇaprācuryeṇa tadbheda iti kaścit /
tanna /
nirākṛtatvāt /
pradhānaśābdatvanirāsasyekṣatyadhikaraṇānantaryaṃ vihāya vikṣepe kāraṇābhāvācca /


*3,293*

$ānandamayādhikaraṇe guṇisāmānyavācināṃ guṇavācināṃ ca samanvayaḥ$

nanvatra pāde saptādhikaraṇāni samanvayavibhāgārthāni /
tatra saptānāṃ śabdānāṃ brahmaṇi samanvayaḥ siddhayet /
tatkathamanyatrasiddhānāṃ nāmātmakānāṃ sarvaśabdānāṃ samanvayasiddhiratra syāt /
anyathā samanvayasūtreṇaivālam /
kimanenātyalpaprapañcaneneti /
maivam /
ekaikatrādhikaraṇe samānanyāyānamanekaśabdarāśīnāṃ nirṇīyamānatvāt /
vākyaviśeṣagrahaṇasya pūvarpakṣaviśeṣopādānasya siddhāntapramāṇaviśeṣasvīkārasya codāharaṇārthatvāt /
pratyekaṃ nirṇaye śāstrasyāparyavasānaprasaṅgaḥ /
viśvatomukhatā ca sūtrāṇāṃ na syāt /
tarhi nirṇetavyaśabdāvacchedakopādhayo vaktavyāḥ /
anyathāsyedamudāharaṇamiti jñātumaśakyatvāt /
sarvodāharaṇatve ca sarvathādhikaraṇāntarānārambhaprasaṅgāditi /
satyam /
santi pratyadhikaraṇaṃ nirṇetavyārthāvacchedakopādhaya ityāśayavānānandamayādhikaraṇanirṇeyaśabdopādhimāha- guṇīti //



*3,294*

... guṇisāmānyavācinām // MAnuv_1,1.153d //
NYĀYASUDHĀ:
guṇavācināṃ ca prathamamāha devaḥ samanvayam // MAnuv_1,1.154ab //

NYĀYASUDHĀ:
ānandamayādiśabdā hi guṇisāmānyaṃ vadanti /
na śatakratvādiśabdebhya ivaitebhyo guṇiviśeṣapratītirasti /
te ca mayaṭpratyayādinā brahmaṇe 'nyatpratyāyayantīti bhavantyanyatraprasiddhāḥ /
guṇavācinastvānandādayaste guṇini brahmaṇi vartituṃ nārhantītyanyatraprasiddhāḥ /
guṇaguṇinorabhedastvahikuṇḍalādhikaraṇa eva sākṣātsūtrakṛtā vakṣyate /
abhede 'pi śabdādisāṅkaryābhāvaśceti /


*3,296*

$ānandamayādipañcakasya viṣṇuvācakatvam$

taittirīyake sa vā eṣa puruṣo 'nnarasamaya ityadinānnamayaprāṇamayamanomayavijñānamayānandamayāḥ paṭhyante /
tatra saṃśayaḥ /
kimete 'nnamayādayaḥ paramātmaiva /
uta tadanyaḥ kaściditi /
sarvatra brahmaśabdaśravaṇāttasya ca viṣṇāvanyatra ca prayogāt /
kiṃ tāvatprāptam /
anya evānnamayādiśabdārtha iti /
kutaḥ /
annamayādiśabdā hi vikaravācinaḥ /
mayaṭ pratyayasya vikārārthe'nuśāsanāt /
vikārasya ca śarīrādikośeṣu sambhavāt /
sarvavikārātmakatvena prakṛtau vopapatteḥ /
jīvānāṃ vā vikārābhimānināmannamayatvādikaṃ yuktam /
gauraḥ śyāma ityādivat /
adhiṣṭhātrīṇāṃ brahmādidevatānāṃ vāyaṃ śabdaḥ sambhavati /
aśanirindra itivat /
naca vikāratvaṃ parasya brahmaṇaḥ sambhavati /
nirvikāro 'kṣaraḥ śuddha ityādeḥ /
yadyapi vikāra iva prācurye 'pi mayaṭpratyayo 'sti /
tathāpyannamayaśabdastāvadvikārārtho 'ṅgīkāryaḥ /
"oṣadhībhyo 'nnamannātpuruṣaḥ'; ityoṣadhijanitānnavikāraṃ puruṣaśabdābhidheyaṃ śarīraṃ prakṛtya"sa vā eṣa puruṣo 'nnamannarasamayaḥ'; ityuktatvāt /
"tasyedameva śiraḥ'; ityaparokṣatayā nirdeśāt /
tathāca dvaividhyakalpanānupapatteḥ sarvatra vikārārtha evāṅgīkāryaḥ /
kiñcānnamayādayaḥ pañca, brahma tvekameva, ataḥ kathaṃ tadetaiḥ śabdairucyeta /
api caite parasparamanyatayā śarīraśarīribhāvenāntaratvena cocyante /
nacaivaṃ brahma bhavitumarhati /
naca tarhyānandamayo 'stu brahma sarvāntaratvāditi vācyam /
vikārapravāhapatitatvāt /
annamayādyāntaratvamātreṇa sarvāntaratvāniścayāt /
kiñca brahmavidāpnoti paramiti prakṛtaṃ paraṃ brahma ānandamayasya"brahma pucchaṃ pratiṣṭhā'; ityavayavatayā pratīyate /
nacāvayava evāvayavī, virodhāt /
ato na annamayādayaḥ pañcāpi brahma kiṃ tvanya eveti /

evaṃ prāpte siddhāntayatsūtraṃ vyākhyāti- samudraśāyinamiti //

samudraśāyinaṃ sarvaprasūtiprasavaṃ śrutiḥ // MAnuv_1,1.154cd //
tadeva brahma paramamiti sāvadhṛtirjagau /
yato 'to brahmaśabdasya tatraiva niyatatvataḥ // MAnuv_1,1.155 //
yo 'nnaṃ brahmetyādirūpādabhyāsāt taittirīyake /
anyāsu caitadrūpāsu śākhāsvapi sahasraśaḥ // MAnuv_1,1.156 //
ānandamaya ityādyaiḥ śabdairvācyo hariḥ svayam // MAnuv_1,1.157ab //


*3,296f.*

NYĀYASUDHĀ:
atra taittirīyake"anyāsu catadūṣāsu śākhāsvapi sahasraśaḥ /
ānandamaya ityādyaiḥ śabdairvācyo hariḥ svayam'; ityetāvatā'nandamayo brahmeti pratijñābhāgo vyākhyātaḥ /
tatra taittirīyaka ityudāharaṇavākyagrahaṇam /
anyāsviti nirṇetavyavyapadeśaḥ /
etadrūpāsviti guṇisāmānyaguṇavācināmavatīṣvityarthaḥ /
tatra heturabhyāsāditi /
tadvayākhyānaṃ ye 'nnamiti /
"ye 'nnaṃ brahmopāsate, ye prāṇaṃ brahmopāsate, ānandaṃ brahmaṇo vidvān, vijñānaṃ brahma cedveda, asadbrahmeti veda cet'; ityannamayādiviṣayatayodāhṛteṣu ślokeṣu brahmaśabdasyābhyāsādityarthaḥ /
ekaviṣayāsakṛduktirmukhyo 'bhyāsaḥ /
na caivamatrāsti /
kiṃ tvasakṛdaktimātra(mitijñāpa)miti śaṅkāyāmekaviṣayatāpyastīti jñāpayitumityāderityanuktavā ityādirūpādityuktam /
annamayādiviṣayatvena brahmaśabdasya śrutatvādityuktaṃ bhavati /
brahmaśabdena kathamayaṃ niścaya ityata āha- brahmaśabdasyeti //
tadapi kuta ityata āha- śrutiriti //
"tadeva brahma paramam'; iti sāvadhṛtiḥ śrutiḥ viṣṇumeva brahmaśabdavācyaṃ jagau yato 'ta iti yojanā /
tatrāpi taditi parāmarśaviṣayo viṣṇuriti kuta ityata uktam- samudraśāyinamiti //
vyākhyātametatprathamasūtre /


*3,304*

$ānandamayaśabdasya annamayādyupalakṣaṇatvam$

nanvānandamaya ityeva sūtre pratijñā, tatkathamānandamaya ityādyairiti vyākhyānamityata āha- upalakṣaṇatvamiti //

upalakṣaṇatvaṃ śabdānāmānandamayapūrviṇām // MAnuv_1,1.157cd //

NYĀYASUDHĀ:
ānandamayaścāsau pūrvaśca sa eṣāmasti ta ānandamayapūrviṇasteṣām /
syādayaṃ vyākhyānavyākhyeyayorvisaṃvādo yadyatrānandamayaśabdaḥ svamātrasya grāhakaḥ syāt /
na caivam /
kiṃ tvatrānandamayaśabdasya samānanyāyānāmannamayādiśabdānāmupalakṣaṇakatvam /
evamuttaratrāpyākāśādiśabdānāmapi /
svasamānanyāyaśabdāntaropalakṣaṇatvamavagantavyamiti /
ajahallakṣaṇā caiṣā /
tenānandamayasya tyāgo na mantavyaḥ /
ata eva vikāraśabdādityādyākṣepāṇāṃ tatparihārāṇāṃ svatantrayuktīnāṃ copalakṣaṇatvaṃ draṣṭavyam /


*3,307*

$yathāśrutagrahaṇe sūtrāṇāṃ sarvatomukhatvānupapattiḥ$

syādetat /
mukhyārthabādhe tadyoge prayojane ca sati lakṣaṇā dṛṣṭā /
tadatra vācakaśabdaprayoge sambhavati kiṃ lākṣaṇikaśabdaprayoge prayojanaṃ sūtrakārasya /
naceyaṃ rūḍhalakṣaṇā /
yena prayojanānapekṣetyata āha- sūtrasyeti //

sūtrasyālpākṣaratvena sarvaśākhāvinirṇaye /
punaśca prāpakāddhetostatrādhikaraṇāntaram // MAnuv_1,1.158 //


NYĀYASUDHĀ:
yadi mukhya eva prayogaḥ kriyate /
tadānnamayaprāṇamayamanomayavijñānamayānandamayā ityeva prayoktavyaṃ syāt /
tathāca sūtrasyālpākṣaratvalakṣaṇaṃ hīyeta /
śrutyā 'rthādvā jñāyamānasyārthasyāvacanaṃ hyalpākṣaratvam /
ayaṃ cārtho 'rthojjñāyata iti vakṣyāmaḥ /
ataḥ sūtrasyālpākṣaratvena prayojanena lākṣaṇikaprayogaḥ sūtrakārasyeti /


*3,308*

nanu sūtre yathāśrutameva ced gṛhyate tadā kīdṛśo doṣo yena lakṣaṇā vyākhyātavyetyata āha- sarveti //
pravṛttatvāditi śeṣaḥ /
yadi hi sūtre śrutamātraṃ gṛhyeta tadā sūtraśatena vākyaśatasamanvaya eva siddhayet /
natu sarvaśākhānirṇayaḥ /
sarvaśākhānirṇayārthaṃ pravṛttaśani caitāni /
sūtrāntarābhāvāt /
ataḥ sarvaśākhānirṇāyakatvasyānyathānupapattyā yathāśrutamātraparityāgena lakṣaṇā vyākhyeyeti gamyate /
lakṣaṇā'śrayaṇe hi sarvaśākhānirṇayaḥ siddhayatīti /

nanu yathā yathāśrutagrahaṇe bādhakamasti sūtrāṇāṃ viśvatomukhatvāsambhavaḥ tathopalakṣaṇā'śrayaṇe 'pi bādhakasadbhāvaḥ samānaḥ /
ānandamayaśabdenānnamayādīnāmiva sarvaśabdānāmupalakṣayituṃ śakyatvenottarādhikaraṇārambhānupapatteriti cet /
kiṃ samānanyāyaśabdāntaraviṣayādhikaraṇānārambhaprasaṅgo bādhakaḥ /
kiṃvā nyāyāntaraviṣayaśabdāntaragocarādhikaraṇānarambhaprasaṅgaḥ /
nādyaḥ /
iṣṭatvāt /
na dvitīyaḥ /
vaiṣamyāt /
annamayādayo hi samānanyāyatayā sambandhenopalakṣaṇatayā gṛhyante /
taditareṣāṃ tūpalakṣaṇāyāṃ kaḥ sambandhaḥ /
nahi sambandhena vinā lakṣaṇā dṛṣṭā /
śabdatvena sandigdhatvena copalakṣaṇamupaplavaḥ /
tathā sati tattu samanvayādityanenaiva pūrṇatvāt /
atha samānanyāyaviṣayatve 'pyadhikaraṇāntarārambho dṛśyate /
upalakṣaṇapakṣe sa na syādityāpādyata ityata āha- punaśceti //
tatra pūrvādhikaraṇavyutpādinyāyaviṣaye 'pyarthe yadadhikaraṇāntaramārabhyate tatpūrvādhikaraṇanyāyācchādakādhikāśaṅkālakṣaṇātpunaradhikaraṇāntarārambhaprāpakāddhetorvidyamānādyujyate /
idamuktaṃ bhavati /
samāne 'pi nyāye punaradhikaraṇāntarārambhānyathānupapattyā yathāśruta eva sūtrārtha iti yaduktaṃ tanna /
anyathopapatteḥ /
adhikāśaṅkayā tannyāyaviṣayatvābhāve pareṇāśaṅkite 'dhikāśaṅkānirākaraṇena punastannyāyaviṣayatvapradarśanārthatvādadhikaraṇāntarārambhasya /
viśvatomukhatvabhaṅgastu niravakāśa iti lakṣaṇā'śrayaṇameva nyāyyamiti /



*3,310*

nanu sarvaśākhānirṇāyakatvamevaiṣāṃ sūtrāṇāṃ nāsti /
sarvaśākhānāṃ kāryaniṣṭhatvenābrahmaviṣayatvāt /
brahmaniṣṭhastu vedāntabhāgo 'lpīyān vināpi lakṣaṇā'śrayaṇena yathāśrutārthaiḥ sūtraiḥ śakyo nirṇetumiti kiṃ lakṣaṇā'śrayaṇenetyata āha- sarve vedā iti //

sarve vedā āmananti yat padaṃ tviti hi śrutiḥ // MAnuv_1,1.159ab //

NYĀYASUDHĀ:
sarveṣāmapi vedānāṃ brahmaniṣṭhatāmāheti śeṣaḥ /

$sūtre ānandamayasyaiva nirdeśe kāraṇam$

yadyatropalakṣaṇamabhipretaṃ syāttadā prathamaprāptatvādannamayaśabdamevopādadyāt /
ānandamayaśabdaṃ tūpādadatsūtrakārastanmātravivakṣāṃ sūcayatītyata āha- ānandamayeti //

ānandamayarūpe tu brahmaṇaḥ pucchatoktitaḥ // MAnuv_1,1.159cd //
samastābrahmatāprāpterānandamayanāma hi // MAnuv_1,1.160ab //


NYĀYASUDHĀ:
annamayādīnāmabrahmatve vikāraśabdaḥ sādhāraṇopapattiḥ /
ānandamayarūpe tu brahmavidāpnoti paramityuktasya"brahma pucchaṃ pratiṣṭhā'; iti pucchatvoktayā samastasyāvayavina ānandamayasyābrahmatvaprāptiradhikāpyupapattirastītyato 'trāvahitairbhavitavyamiti jñāpayitumānandamayanāma gṛhītaṃ sūtrakṛtetyanyathopapattiruktā bhava(tī)ti /
yadyānandamayo brahma syāttadā tadavayavasya samastāyā mukhyāyā ābrahmatāyāḥ samyagbrahmatāyā aprāpteriti vā /
tataśca tadvedanātparaprāptiḥ śrutā bādhyeteti /
nanvannamaye 'pyadhikānupapattirasti /
"oṣadhībhyo 'nnam /
annātpuruṣaḥ /
sa vā eṣa puruṣo 'nnarasamayaḥ'; iti /
"tasyedameva śiraḥ'; iti ca /
maivam /
asyāpi vikāropapādakatvena tadantarbhāvāt /
yadvā athāto brahmajijñāseti jijñāsyatayoktasya brahmaṇaḥ pucchatvoktayā samastābrahmatāprāpterānandamayavicārasya prakṛtena saṅgatatvādānandamayanāmagrahaṇamiti yojyam /


*3,311*

$ānandamayaśabdasya annamayādyupalakṣaṇatvekāraṇāntaram$

nanu sūtrāṇāmupalakṣaṇatvābhāve sarvaśākhānirṇayābhāvaprasaṅgenāstūpalakṣaṇatvam /
ānandamayaśabdasyānnamayādyupalakṣaṇatvamityayaṃ viśeṣaḥ kuta ityata āha- brahmaśabdasyeti //

brahmaśabdasya cābhyāsāt pañcarūpādiṣu sphuṭam // MAnuv_1,1.160cd //

NYĀYASUDHĀ:
ānandamayasya brahmatve hi hetutvena(yo) brahmaśabdābhyāso 'bhihitaḥ so 'nnamayādiṣvapi samānaḥ /
tathācānnamayādīnāmabrahmatve 'naikāntikaḥ kathamānandamayasyāpi brahmatvaṃ sādhayet /
ato 'nnamayādisādhāraṇaṃ brahmaśabdābhyāsaṃ hetutvena vadatā sūtrakāreṇa teṣāmapi pakṣatvamaṅgīkṛtamiti jñāyate /
caśabdena"asminnasya ca

tadyogaṃ śāstītyādihetūnāmapi sādhāraṇyaṃ sūcayati /
ādigrahaṇādānandādīnāṃ grahaṇam /
tasmādukta eva sūtrārtha iti /


*3,313*

$pucchatvābhidhāne'pi pūrṇatvāvayavitvāvirodhaḥ$

nanvānandamayasya kathaṃ brahmatvam /
brahma pucchamiti brahmaṇastatpucchatvābhidhānāt /
naca brahmaśabdo 'nyaparaḥ /
tathā satyatraivānaikāntyāpatteḥ /
naca nirapavādo brahmaśabdo hetuḥ na brahmaśabdamātramiti vācyam /
brahma pucchamityatrāpyapavādābhāvāt /
brahmāvayavatvamiti cenna /
adyāpyānandamayasya brahmatvāsiddheriti /
atra praṣṭavyam /
kimavayavasya pūrṇatve 'vayavinaḥ pūrṇatvaṃ nopapadyata ityabhiprāyaḥ /
kiṃ vā'nandamasyāvayavinaḥ pūrṇatve tadavayavasya pūrṇatvābhāvāpādanam /
utāvayavāvayavinorbhedādavayavasya ramātmatvepa nāvayavinastattvamiti /

atra doṣamāha- brahmateti //

brahmatāvayave 'pi syāt tathāvayavini svataḥ /
yathaiva kṛṣṇakeśasya kṛṣṇasya brahmatākhilā // MAnuv_1,1.161 //
darśitā caiva pārthāya niḥsīmāḥ śaktayo 'sya hi // MAnuv_1,1.162ab //


NYĀYASUDHĀ:
yadāvayave 'pi brahmatā tathā satyavayavini sā svato 'nāyasena syāt /
avayavino 'vayavāpekṣayā mahattvasya dṛṣṭatvāt /
tataścāvayavasya pūrṇatve 'vayavinaḥ pūrṇatvānupapattiriti viruddhametat /

dvitīye vyāptyabhāvaṃ darśayati- yathaiveti //
etacca"udbabarhātmanaḥ keśau'; ityādinā purāṇe prasiddham /
akhilā nirupacaritā /
tathā'nandamayāvayavasyāpi bhaviṣyatīti śeṣaḥ /
atra pramāṇamāha- darśitā ceti //
pārthadarśanaṃ ca dyāvāpṛthivyorityādi tadvākyādavagamyate /
caśabdaḥ purāṇādyuktisamuccayārthaḥ /
evaśabdastvevaṃ pramitaiva na vāṅmātreṇocyata iti sambaddhayate /
nanu loke yo 'vayavaḥ sa paricchinno dṛṣṭastatkathametadityataḥ parameśvarasyāghaṭitaghaṭakatayā sarvatrāpratibaddhayā śaktayānyatrādṛṣṭamapi ghaṭate kātra kathantetyāha- niḥsīmā iti //
sīmasīme striyāmubhe iti sīman śabdaparyāyasīmāśabdottarapado 'yaṃ samāsaḥ /
sīmanśabdottarapadatve 'pi ḍābubhābhyāmanyatarasyāmiti sādhu /
tṛtīye 'pyetadevottaram /
niḥsīmā iti /
hiśabdo hetau /
śiro nārāyaṇa ityādiprasiddhidyotako vā /


*3,318*

syādetat /
brahmaśabdabalenānnamayādīnāṃ viṣṇutvaṃ na niścetuṃ śakyate /
"ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇapiṅgalam /
ūrdhvaretaṃ virūpākṣaṃ śaṅkaraṃ nīlalohitam'; //
iti tāpanīyavākye rudre 'pi paraṃbrahmaśabdaśravaṇādityataḥ pūrvottarārdhe bhinnaviṣayatayā vyākhyāti- ṛtamiti //

ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇapiṅgalam // MAnuv_1,1.162cd //
viṣṇvākhyamuktamanyatra hyūrdhvaretaṃ ca tat prati /
virūpākṣākhyamavaraṃ brahmoktaṃ tadvrate sthitam // MAnuv_1,1.163 //


NYĀYASUDHĀ:
iti pūrvārdhe viṣṇvākhyaṃ paraṃbrahmoktamiti yojanā /
anyatra uttarārdhe virūpākṣākhyamuktamiti pūrvottarārdhayorbhinnaviṣayatvamuktam /
bhinnaviṣayatve 'nvayaḥ kathamityata uktaṃ tatpratyūrdhvaretamiti /
anena ṛtamityādīni dvitīyāntānyūrdhvaretasamityādīni prathamāntānītyuktaṃ bhavati /
tarhi napuṃsakaliṅgaprayogaḥ kathamityata uktamaparaṃ brahmeti /
amukhyayā vṛttyā jīve 'pi brahmaśabdasadbhāvāttadapekṣayā napuṃsakaliṅgamiti /
tatpratyūrdhvaretamiti vivṛṇoti- tadvrate sthitamiti //

ekaviṣayatayā pratīyamānayoḥ pūrvottarārdhayoḥ kuto bhinnaviṣayatā kalpyata ityata āha- samāneti //

samānādhikṛtatvaṃ ceduttaraṃ nīlalohitam /
kṛṣṇapiṅgalarūpeṇa punaruktaṃ bhaviṣyati // MAnuv_1,1.164 //



*3,319*

NYĀYASUDHĀ:
samānamekamadhikṛtamadhikaraṇaṃ viṣayo yayoḥ pūvottarādharyoste samānādhikṛte tayorbhāvaḥ /
yadi pūrvottarārdhayorekaviṣayatvaṃ syāttadottaram uttarārdhoktaṃ nīlalohitam kṛṣṇapiṅgalarūpeṇa pūrvārdhoktena nimittena punaruktaṃ bhaviṣyati /
kṛṣṇapiṅgalanīlalohitaśabdayorekārthatvāt /
ataḥ pratītamapyekaviṣayatvaṃ parityajya bhinnaviṣayatvagrahaṇaṃ nyāyyamiti /

kiñca brahmādhipatirbrahmaṇe 'dhipatirityuttaravākye brahma adhipatiryasya rudrasya asau brahmādhipatiriti rudrasya brahma adhipatiḥ pratīyate /
yasya cādhipatirasti kathaṃ tasya parabrahmatā syādityataśca pūrvārdho na rudraviṣaya ityāśayavānāha- brahmādhipatiriti //


*3,320*

brahmādhipatirityatra tāpanīyaśrutau puraḥ // MAnuv_1,1.165ab //
NYĀYASUDHĀ:
ṛtaṃ satyamiti vākyaṃ yadgatam atra tāpanīyaśrutau ṛtamityasmātpuraḥ purataḥ upariṣyāditi yāvat /
brahmādhipatiriti rudrasya parādhīnatāpratipādakaṃ padamastīti yojanā /

syādevaṃ yadi brahmādhipatiśabdasya bahuvrīhitvaṃ syāt /
na caivam /
ṣaṣṭhītatpuruṣe karmadhāraye vā sambhavati bahuvrīhitvaniścāyakābhāvādityata āha- svariteti //

svaritabrahmaśabdāntaṃ bahuvrīhitvameṣyati // MAnuv_1,1.165cd //

NYĀYASUDHĀ:
yasmādbrahmādhipatiprātipadikaṃ svatirabrahmaśabdāntaṃ tasmādbahuvrīhitvameva prāpnoti /
na samāsāntaratvam /
tathātve 'ntodāttatvenānudāttaṃ padamekavarjamityasya prasaṅgena pūrvapadasya (svaritāntatā) svaritapūrvapadāntatā na syāt /
athavodgranthameva pūrvoktamarthamuktavoktaśaṅkottaratvena samasto 'pi śloko yojyaḥ /
yadyapi bahuvrīhitvaṃ pūrvasiddhameva /
tathāpi tanniścayāpekṣayaiṣyatīti prayogaḥ /

nanu pūrvapadāntasvarasya svaritatve 'pi kuto bahuvrīhitvamiti cet /
udāharaṇadarśanādityāha- svāheti //

svāhendraśatruvardhasva yad bahuvrīhitāmagāt /
mahāvyākaraṇe sūtramiti svaravinirṇaye // MAnuv_1,1.166 //


NYĀYASUDHĀ:
yadyasmātsvāhendraśatrurvadhasvetyatrendraśatruprātipadikaṃ svaritendraśabdāntaṃ bahuvrīhitāṃ prāptaṃ tasmādidamapi tathāvidhaṃ bahuvrīhireveti /


*3,327*

indraśatruprātipadikasyāpi kṛto bahuvrīhitvam /
ṣaṣṭhīsamāsatvasambhavādityata āha- tasmāditi //

tasmādasyendra evābhūcchatrurityuttaraśruteḥ // MAnuv_1,1.166*


*3,328*

NYĀYASUDHĀ:
yasmādindraśabdaḥ svaritānta upāttastasmāt /
mantrasyābhimatasvarahīnatādoṣāt /
asya vṛttasyendraḥ śatruḥ śātayitābhavat /
na punastvaṣṭurabhiprāyānusāreṇendrasya śatrurabhavat /
ityuttaravākyabalādidaṃ jñāyate yadindraśatruprātipadikaṃ bahuvrīhinar tatpuruṣa iti /
tathā cāhuḥ
"mantro hīnaḥ svarato varṇato vā mithyāprayukto na tamarthamāha /
sa vāgvajro yajamānaṃ hinasti yathendraśatruḥ svarato 'parādhāt'; //
iti /


*3,333*

na kevalaṃ pūrvapadāntasvaritatve bahuvrīhitvamudāharaṇabalādudāharaṇe 'pyuttaraśrutibalātkalpyate /
kiṃ nāmānuśāsanamapyevamastītyāha- pūrvāntasvarita iti //

pūrvāntasvarite puṃsorbahuvrīhitvameṣyati /
mahāvyākaraṇe sūtramiti svaravinirṇaye // MAnuv_1,1.167 //


NYĀYASUDHĀ:
puṃsoḥ puṃliṅgayoḥ samasyamānayoḥ pūrvapadānte svare svarite sati tatsamāsaprātipadikaṃ bahuvrīhitvameṣyatīti sūtrārthaḥ /
atra kecidvayabhicāramudbhāvayanti tadasat /
sāmānyalakṣaṇaprāptaṃ hi punarviśeṣaṇalakṣaṇairapodyata iti vyākaraṇaprakriyā /
yathoktam /
sāmānyaviśeṣavatā lakṣaṇeneti /
tatra viśeṣalakṣaṇānyaparyālocya sāmanyālakṣaṇe vyabhicārodbhāvanaṃ kathaṃ yujyate /
kiñcānena sūtreṇa bahuvrīhau pūrvapade prakṛtisvaratvamupalakṣyate /
brahmendraśabdayoḥ svaritāntatvāt /
tathāca kuto vyabhicāraḥ /
yathā'ha pāṇiniḥ /
bahuvrīhauprakṛtyā pūrvapadamiti /
ata eva svaravinirṇaya ityāha /
anyathā samāsanirṇaya ityavakṣyat /
apica sandehe sati svareṇa samāsanirṇayārthamidamucyate /
yathoktam /
asandehaṃ prayojanaṃ vyācakṣāṇena bhāṣyakṛtā sthūlapṛṣatīmanaḍvāhīmālabhetetyatra sthūlapṛṣatīśabde tatpuruṣabahuvrīhisandehaṃ vyutpādya yadi pūrvapadaprakṛtitvaṃ bahuvrīhiḥ tadā yadi samāsāntodāttatvaṃ tadā tatpuruṣa ityādi /
tathācāsandigdhe vyabhicārodbhāvanamasaṅgatamiti /
nanu pūrvāntasvarita iti katham /
sāmarthyābhāvena samāsānupapatteriti /
maivam /
samāsaprātipadike pūrvāntasvarite satīti vyākhyānāt /
tathāpi svaritapūrvānta iti syāt /
bahuvrīhau viśeṣaṇasya pūrvanipātāt /
na /
viśeṣaṇaviśeṣyabhāvasya kāmacāritvāt /
āhitāgnyāditvādveti /


*3,351*

evaṃ punaruktiprasaṅgenottaravākyabalena ca"ṛtaṃ satyamiti pūrvottarārdhayorbhinnaviṣayatvamupapādya saṅkṣepeṇa vyākhyātaṃ vākyaṃ vistareṇa vyākhyāti- ṛtamiti //

ṛtaṃ satyaṃ paraṃ brahmetyādyuddeśyadvitīyakā /
vibhaktirūrdhvaretādiḥ prathamā rudragocarā // MAnuv_1,1.168 //


NYĀYASUDHĀ:
ityādīti supāṃ sulugiti prathamāyā luk /
ityādipūrvādharsthaṃ yatpadajātaṃ tatrasthamiti vā /
dvitīyetyetāvatyucyamāne karmaṇi dvitīyaiva pratīyeta /
prābalyātkārakavibhakteḥ /
naca tatsambhavati /
kriyāpekṣatvātkarmatvasya /
atra ca kriyābhāvāt /
ata uddeśyādvitīyetyuktam /
tarhi pratiśabdena bhāvyam /
satyam /
adhyāhariṣyate /
śrautaprayogadarśanādakārānto retaśabdo vā samāsāntoḍapratyayo vānusartavyaḥ //
ūrdhvaretādiriti //
ūrdhvaretamityādipadāvayavabhūtā /
evaṃ rudragocaretivatpūrvaṃ viṣṇugocaretyapi draṣṭavyam /
evaṃ viṣayavibhaktī tadarthaṃ coktavā yojanāmāha- tasmāditi //

tasmād viṣṇuṃ paraṃ brahma prati rudro vrate sthitaḥ /
ūrdhvaretā iti hyeva śrutyartho 'vasito bhavet // MAnuv_1,1.169 //


NYĀYASUDHĀ:
uktayuktisamudāyāt /
ūrdhvaretā ityetadupalakṣaṇamityāśayenoktam- vrate sthita iti //


*3,355*

na kevalamupapattibalādevaṃ śrutyartho vyākhyāyate /
api tu śrutyantarasamākhyānādapītyāha- ṛtamiti //

ṛtaṃ satyaṃ paraṃ brahma prati viṣṇuṃ sadāśivaḥ /
ūrdhvaretā dhyāyati ha śaṅkaro nīlalohitaḥ // MAnuv_1,1.170 //
ityarthametamevāha nīlagrīvaśrutiḥ parā /
ārtharvaṇī paraṃ brahma tasmādeko hariḥ śrutau // MAnuv_1,1.171 //


NYĀYASUDHĀ:
dhyāyati /
tameva /
anena dhyāyatītyadhyāhāreṇa karmaṇi vā dvitīyeti jñāyate /
ātharvaṇītyukte prasaṅgāttāpanīyaśrutirityeva pratibhāti /
ata uktam- parānyeti //
tarhi kiṃ nāmadheyā /
nīlagrīvaśrutiḥ /
evaṃ pūrvottarārdhayorbhinnaviṣayatayā vyākhyānena labdhamāha- paraṃ brahmeti //
ṛtaṃ satyamityasyāṃ śrutau pratītamiti śeṣaḥ /
tasmātpūrvārdhasya viṣṇuviṣayatvāt /

bādhakāntaramāha- tadeveti //

tadevartamiti prāha kathamevānyathā śrutiḥ /
avadhārayantī tasyaiva hyṛtatvādikamañjasā // MAnuv_1,1.172 //



*3,356*

NYĀYASUDHĀ:
ṛtaṃ satyaṃ paraṃ brahmeti pūrvārdho 'pi yadi rudraviṣayaḥ satyāttadā tadevartaṃ tadusatyamāhustadeva brahma paramaṃ kavīnāmiti śrutistasya viṣṇorṛtatvādikaṃ kathamañjasā kavīnāṃ saṃmatyā āha /
parasparavirodhenānyataraśruteraprāmāṇyaṃ prasajyeteti bhāvaḥ /
ṛtamiti śrutī rudrasya ṛtasatyabrahmatvādīnyāha /
tadeveti (ca) śrutirviṣṇoḥ /
tatra śrutidvayabalāddvayorapi ṛtādiśabdavācyatve kvāsti virodha ityata uktam- tasyaiveti //
tatkathamityata uktamavadhārayantīti /
virodhe cādyaśrutereva bādho yuktaḥ /
tadeveti śruteḥ prabalatvāttaccaitacchrutyā āpātapratītijabhrāntibādhātmakatvādavasīyate /
na hyaprāptapratiṣedho yujyate /
nāpi śrutyābhāsādvinā tatprāpakamastīti /

nanu tarhi rudrasya viṣṇvātmakatvenāvirodho 'stu /
punaruktiparihārāyottarārdhokto virūpākṣastvaparo bhaviṣyati /
evaṃ tarhi viṣṇoreva brahmaśabda iti kvāsti sautrasya hetorvyabhicāraḥ /
na hi pakṣe vyabhicāraḥ śaṅkayata iti /
kiñca rudrādīnāṃ sarveṣāṃ pralaye 'satāṃ sṛṣṭāvīśvarāñjanmavatāṃ brahmatvaṃ kathamupapadyate /
janmādimattvameva teṣāṃ kuto 'vagamyata ityata āha- eka iti //


*3,357*

eko nārāyaṇa āsīnna brahmā naca śaṅkaraḥ /
vāsudevo 'gra evāsīnna brahmā naca śaṅkaraḥ // MAnuv_1,1.173 //
nendrasūryau naca guho na somo na vināyakaḥ /
ityādivākyato viṣṇorutpattiravatāragā // MAnuv_1,1.174 //


NYĀYASUDHĀ:
ityādivākyato rudrādīnāṃ pralaye 'bhāvo viṣṇorutpattiścāvagamyate /
utpattimattvenābrahmatve viṣṇorapi tathātvaṃ syāt /
tasyāpi rāmakṛṣṇādirūpasyotpattisadbhāvādityata āha- viṣṇoriti //
utpattirutpattivāk /
avatāragā prādurbhāvaviṣayā /
na tu śarīrādilābhalakṣaṇā /
kuta etadityāśaṅkāyāmeka ityādipūrvavākyaṃ sambaddhayate /
ityādivākyato viṣṇormahāpralaye 'pyavasthānāvagamādityarthaḥ /
svarūpamātreṇāvasthāne 'pi śarīrādilābhalakṣaṇotpattiḥ kiṃ na syāditi cenna /
svarūpasattvasya brahmaśaṅkarādāvapi samānatvena"na brahma'; ityādyanupapattiprasaṅgāditi /


*3,358*

nanu yadi brahmaśabdo viṣṇoreva tadā jīvādau vyavahāro na syāt /
tathāca brahmatvāpekṣayā napuṃsakaprayoga iti na syāt /
brahmaṇo 'dhipatirityapi vyāhataṃ syādityāśaṅkāṃ pariharannupasaṃharati- mukhyamiti //

mukhyaṃ brahma haristasmāt ... // MAnuv_1,1.175a //

*3,359*

NYĀYASUDHĀ:
nanu yadyamukhyatayā brahmaśabdasya viṣṇoranyatra vṛttiraṅgīkṛtā tarhyannamayādayo 'pyamukhyabrahmatayā kuto na vyākhyāsyante /
na hyatra mukhyabrahmatvajñāpakaṃ kiñcidastītyata āha- prastāva iti //

... prastāvaḥ paramityapi // MAnuv_1,1.175b //

NYĀYASUDHĀ:
atra hi brahmavidāpnoti paramiti parasyaiva brahmaṇaḥ prastāvaḥ prasaṅgo 'sti /
tenottareṣāmapi brahmaśabdānāṃ parabrahmaviṣayatvaniścayānnātrāmukhyārthā'śaṅkā kāryā /
apiśabdo vakṣyamāṇasamuccayārthaḥ /

aṅgīkṛtya cedaṃ jñāpakamuktam /
vastutastu śaktigrahaṇasāmarthyena prathamaprāptatvāt bādhakābhāvācca nāmukhyārthakalpanā yuktetyāha- mukhyeti //

mukhyabrahmagrahe yukte nāmukhyaṃ yujyate kvacit // MAnuv_1,1.175cd //
asambhave hi mukhyasya gauṇārthāṅgīkṛtirbhavet // MAnuv_1,1.176ab //



NYĀYASUDHĀ:
mukhyayoge 'pyamukhyagrahaṇaṃ kiṃ na syāditi cet(na) /
mukhyāsambhava evāmukhyāṅgīkāra iti vyāpterityāha- asambhave hīti //
yadvā kathaṃ tarhi brahma veda brahmaiva bhavatītyādau brahmaśabdasyāmukhyārthagrahaṇamityata āha- kvacidasambhave hīti //


*3,360*

nanu nānnamayādayaḥ paramātmā vikāravācino mayaṭśabdasya śravaṇāt /
paramātmano 'nnādivikāratvānupapatteḥ /
naca brahmaśabdānupapattiḥ /
amukhyārthasambhavāt /
naca prastāvavirodho mukhye 'rthe bādhakābhāvaścetyuktamiti vācyam /
vikārātharsya mayaṭpratyayasya bādhakatvāt /
tata eva prastāvasyāpyavavādādityāśaṅkaya tatparihārāya sūtram- oṃ vikāraśabdānneti cenna prācuryāditi oṃ //

// oṃ vikāraśabdānneti cenna prācuryāt oṃ //

vikāraśabdān neti cen na prācuryāt | BBs_1,1.13 |


tatrānandamayaviṣayāvevākṣeparihārāviti pratītinirāsāya siddhāntāṃśaṃ vyācaṣṭe- prācuryārthāśceti //

prācuryārthāśca mayaṭaḥ sarve 'tra pratipāditāḥ // MAnuv_1,1.176cd //

NYĀYASUDHĀ:
caśabdo 'vadhāraṇe /
atra śrutau /
kuta ityata āha- pratipāditā iti //
ayamarthaḥ /
mayaṭśabdo hi vikāra iva prācurye 'pi mukhyaḥ /
tatprakṛtavacane mayaḍityanuśāsanāt /
naca brahmaśabdo 'nyatra mukhyaḥ /
naca sāvakāśena niravakāśasya bādho 'sti /
ato niravakāśabrahmaśabdabalātsāvakāśasya mayaṭaḥ prācuryārthatvopapatterna tadbalādannamayādīnāmaparamātmatvaṃ kalpyamiti /
etena vikārapravāhamadhyapatitatvānnānandamayaśabdaḥ prācuryārtha ityetadgarbhasrāveṇaiva gatam /
annamayādiṣvapi mayaṭaḥ prācuryārthatāsvīkārāt /
pareṇāpi hi prāṇamaye na vikārārthatvaṃ vaktuṃ yuktam /
prāṇānāṃ prāṇavikāratvāsambhavāt /
yathākathañcidvikārakalpane mukhyārthaparityāgāt /

syādetat /
annavikāratvavadannaprācuryamapi neśvarasya sambhavati /
taddhi pāthirvaśarīrāṇāmannopajīvināṃ syāditi cenna /
atrānnaśabdasya prasiddhānnārthatvābhāvāt /
svayameva hi śrutiḥ"adyate 'tti ca bhūtāni tasmādannaṃ taducyate'; ityannaśabdaṃ nirvakti /
adidhātoḥ karmaṇi kartari ca ktapratyaye sati rūpametat /
naca bhūtāttṛtvaṃ prasiddhānnasya sambhavati /
tasmādannaśabdo 'yaṃ bhāvapradhāno bhūtādyatvaṃ bhūtāttṛtvaṃ ca vakti /


*3,366*

tathāpi na tatprācuryaṃ parameśvarasya yujyate /
bhūtāttṛtvasya saṃhartṛtvena sambhave 'pi bhūtādyatvasya kathamapyasambhavādityata āha- bhogyatvamiti //

bhogyatvamatra cādyatvamupajīvyatayā hareḥ // MAnuv_1,1.177ab //

NYĀYASUDHĀ:
atrādyatvaṃ nāma gauṇyā vṛttyā bhogyatvameva /
bhogyatvaṃ ca hareḥ sarvabhūtopajīvyatayā yujyate /
evaṃ prāṇamanovijñānaśabdānāmapi vāyvantaḥkaraṇabuddhilakṣaṇaprasiddhārthatāṃ parityajya prāṇa(va)bodha(na)vijñānārthatāmupādāya tatprācuryamaśarīre 'pi paramātmanyupapādanīyam /
tatrodāhṛtaślokārthānāṃ prasiddhārthe 'nupapatteriti /
mayaṭaḥ prācuryārthatve 'pi nānnamayāditvaṃ paramātmano yujyate /
tatpracura ityukte tadviruddhasyāpyalpasya prasakteḥ /
brāhmaṇapracuro 'yaṃ grāma iti yathā /
nahi paramātmanyajñānaduḥkhādileśo 'pyasti /
maivam /
viruddhātharprāpteraśābdatvāt /
tatpracuraśabdo hi tasya tasminmahattvamātramāha /
viruddhasadbhāvastu pramāṇāntaragamyaḥ /
anyathānnapracuro makhaḥ prakāśapracuraḥ savitetyukte makhe savitari ca durbhikṣāndhakāraleśaprasaṅgāt /


*3,367*

nanu prācuryaṃ pratiyogyapekṣayaiva bhavati /
satyam /
padārthāntaragatālpataddharmāpekṣayopapatterityāśavānyathā viruddhapratītyavakāśo na bhavettathānnamayādiśabdatātparyārthānāha- mahābhokteti //

mahābhoktā mahābhogya ityartho 'nnamaye bhavet // MAnuv_1,1.177cd //
mahāprāṇo mahābodho mahāvijñānavānapi // MAnuv_1,1.178ab //


NYĀYASUDHĀ:
annamaye parameśvare 'nnamayaśabdenokta iti śeṣaḥ /
mahāprāṇo mahāvyāpāra iti prāṇamayaśabdenoktārtho bhavediti yojyam /
manu avabodhana ityasmādbhāve 'sunpratyaye mano bodhaḥ /
atrāpi ityartho manomayaśabdasya vijñānamayaśabdasya bhavediti yojyam /
apiśabdānmahānanda ityānandamayaśabdārtho bhavediti grāhyam /


*3,369*

nanvannamayāditve paramātmano 'nekatvaprasaṅgādekameveti śrutivirodhaḥ syāt /
tathā vijñānaṃ pracuramasminnānandaḥ pracuro 'sminniti vijñānādīnāṃ parameśvarasya ca bhedaprasaṅgena vijñānamānandaṃ brahmetyādiśrutivirodhaḥ syāt /
tathā manaḥśabdasyāvabodhārthatve manovijñānaśabdayorekārthatvena vijñānamayo manomaya iti pṛthaguktirnopapadyata ityata āha- viśeṣeti //

viśeṣasāmānyatayā vijñānaṃ mana ityapi // MAnuv_1,1.178cd //
ekasya jñānarūpasya hareruktirvibhāgataḥ // MAnuv_1,1.179ab //


NYĀYASUDHĀ:
atraivaṃ vivakṣābhedena parihāratrayaṃ draṣṭavyam /
ekasya nirbhedasyāpi harerviśeṣabalenānekatvasaṅkhayāvattvādvibhāgato 'nnamayādyanekatvoktiryujyate /
evaṃ jñānarūpasya jñānānandādyātmakasyāpi harerviśeṣaśaktayaiva vibhāgatastadvattvenoktiryujyate evaṃ manaḥśabdasyāvabodhārthatve 'pi (vijñānaṃ) vijñānamaya iti manomaya ityapi vibhāgataḥ pṛthaguktiryujyate /
katham /
viśeṣasāmānyatayā viśeṣasāmānyaviṣayatayā /
vijñānaśabdo hi viśeṣajñānamāha /
"sāmānyairye tvavijñeyā viśeṣā mama vācī vijñānaśabda(sya) sahapāṭhabalātsāmānyajñāne paryavasyati /
vidyete hi paramārthataḥ sāmānyaviśeṣākārāviti samastatadviṣayajñānamupapannameveśvarasyeti /


*3,370*

tathāpi nānnamayādayaḥ paramātmā /
tasmādvā etasmādannarasamayāt /
anyo 'ntara ātmā prāṇamaya ityādinānnamayādīnāmanyonyamanyatvāvagamāt /
paramātmani tu bhedābhāvādityata āha- abhede 'pīti //

abhede 'pi viśeṣeṇaivānya ityudito hariḥ // MAnuv_1,1.179cd //

NYĀYASUDHĀ:
bhedapratinidhitayā bhedakāryanirvāhakeṇa viśeṣeṇaiva /
natu bhedena /
yena virodhaḥ syādityarthaḥ /
na cātra yatibhaṅgaḥ śaṅkanīyaḥ /

"pūrvāntaratsvaraḥ sandhau kvacideva parādivat /
draṣṭavyo yaticintāyāṃ yaṇādeśaḥ parādivat'; //
iti vacanāt /


*3,371*

viśeṣo bhedakāryaṃ vyavahārādikaṃ nirvahatīti pūrvamevoktam /
atra viśeṣaniṣṭhamāgamaṃ cāha- bhedaśabdā iti //

bhedaśabdā viśeṣaṃ tu harāvanyatra bhinnatvāt /
brūyur ... // MAnuv_1,1.180a-c //



*3,372*

NYĀYASUDHĀ:
bhedanimittā anyādiśabdā bhedaśabdāḥ /
harau viśeṣaṃ brūyurityasyāpavādamāha- hareriti //

... harerjīvajaḍairapi bhedaṃ hi mukhyataḥ // MAnuv_1,1.180cd //
brahmatarkavaco 'pyevam ... // MAnuv_1,1.181a //


NYĀYASUDHĀ:
evamanyatra bhinnatāmityasyāpi kvacidapavādo draṣṭavyaḥ /
na kevalaṃ pūrvoktopapattirbrahmatarkavaco 'pyevamāvedayatītyaperarthaḥ /


*3,373*

yaduktaṃ prāgekasyāpi vibhāgata uktiriti na tatropapattirabhihitā /
etāmevopapattiṃ pratijñāmātreṇokte tatrāpyatidiśati- ata iti //

... ata ekaḥ sa pañcadhā /
ukto 'nnamaya ityādi ... // MAnuv_1,1.181b-c //


NYĀYASUDHĀ:
viśeṣabalādeveti eko 'pīti vāpiśabdasambandhaḥ /
ityādīti kriyāviśeṣaṇam /


*3,380*

kiñcottarasminnanuvāke varuṇo bhṛgoretasminnanuvāke pratipāditameva vastu brahmatvenopadiśati /
ataścānnamayādikaṃ paraṃ brahmetyāha- bhṛgoriti //

... bhṛgoścaitad vadiṣyati // MAnuv_1,1.181d //

NYĀYASUDHĀ:
anuvākasyottaratvena vadiṣyatītyuktam /
tasya ca brahmatvamupariṣyādupapādayiṣyate /
tathā ca brahmaśabdāduttarānuvākasaṃvādāccānnamayādīnāṃ pañcānāmapi brahmatve siddhe mayaṭpratyayādīnāṃ prācuryārthatva(dvayarthatayā)vyākhyānaṃ yuktamiti /


*3,381*

nanvatrānnamayādiśabdāḥ śrūyante /
uttaratra (tu) mayaṭpratyayahīnā annādiśabdā eva /
śabdabhede ca nimittabhedenābhidheyabhedena cāvaśyaṃ bhavitavyam /
na cānnamayādiśabdā annādiśabdaparyāyā iti yuktam /
pratyayārthasyādhikasya vidyamānatvāt /
naca bhīmaseno bhīmo balabhadro balaḥ satyabhāmā satyā punarnavā navā, kācamācī mācītyādivatsyāditi vācyam /
vaiṣamyāt /
bhīmādiśabdā hi pratyekaṃ tadvācakāḥ /
na cānnaśabdamātramannamayasya vācakam /
pratyayasya svārthikatvaprasaṅgāt /
prācuryārthaśca mayaḍityuktam /
nahyannamayo yajña iti vaktavye 'nnaśabdamātraṃ prayujyate /
tasmāttatrātra ca pṛthagvastupratipādanātkathaṃ tatsaṃvādenātrāpi brahmapratipādanamityucyate /
kiṃ tvatrānnamayādayaḥ kośāstatra tu brahmetyata āha- prāpyatveneti //

prāpyatvena mayaṭproktenar tatrāpyanyaducyate // MAnuv_1,1.182ab //

NYĀYASUDHĀ:
etamannamayamātmānamupasaṅkramyetyādiprācyatvena nirdeśe mayaṭaḥ spaṣṭoktestatrāpi nānyaducyate /


*3,385f.*

pracurānnādirevāto hyannamannamayetyapi // MAnuv_1,1.182cd //
ucyate hyaviśeṣeṇa nānyat kiñcidihocyate // MAnuv_1,1.183ab //


NYĀYASUDHĀ:
yathā hi jyotiṣyomādhikāre vasante vasante jyotiṣā yajeteti kālaviśeṣavidhipare vākye jyotiḥśabdo jyotiṣyomasyābhidhāyakaḥ /
nahi tatra śabdayoḥ paryāyatvam /
rājaśabdasyāpi rājapuruṣaśabdaparyāyatvaprasaṅgāt /
jyotiṣāṃ stomo hi jyotiṣyomaḥ /
ata eva na pratyekaṃ vācakatvaṃ kiṃ tvadhikārabalādekadeśotkītarne samagraśabdalakṣaṇāmaṅgīkṛtya nimittābhidheyaikyamaṅgīkaraṇīyam evamatrāpyannaprāṇādyekadeśotkīrtanenānnamayaśabdādilakṣaṇayānnādiśabdānāmannamayādiśabdānāṃ caikyamaṅgīkṛtya tannimittābhidheyaikyamabhyupeyate /
prāpyatayoktisthāne mayaṭprayogasāmarthyāt /
na hyanyavidyayānyaprāptiryukteti bhāvaḥ /
annamayeti prātipadikamātragrahaṇam /
itiśabda ādyarthe pratyekaṃ cābhisambaddhayate /
tathā cātaḥ prāpyatvena mayaṭproktisāmarthyādannamityādīnāṃ ca śabdānāmaviśeṣeṇa svarūpakyaina kāraṇena taiḥ śabdaiḥ pracurānnādiśabdaiḥ pracurānnādinimittavānparamātmaivocyate /
na punaranuvākadvaye pratipādyabhedamaṅgīkṛtyehānuvāke brahmaṇo 'nyatkiñciccharīrādikośarūpamucyata iti yojanā /
ādyo hiśabdo na hyanyavidyayānyaprāptiryukteti nyāyasūcanārthaḥ /
dvitīyastu śabdaikye nimittābhidheyaikyaprasiddherdyetakaḥ /


*3,391*

evaṃ sūtradvayenānnamayādiśabdapañcakasyeśvaravācitvaṃ mayaṭaśca sarvatra prācuryārthatvamupapāditam /
idānīmānandamayaśabdasya viṣṇuvācitvaṃ tadgatasya mayaṭasya prācuryārthatvaṃ hetvantareṇopapādayat taddhetuvyapadeśācceti sūtraṃ vyākhyāti- mahānandatva eveti //

// oṃ taddhetuvyapadeśācca oṃ //


taddhetuvyapadeśāc ca | BBs_1,1.14 |

mahānandatva evāsya hetuḥ ko 'nyāditi sphuṭam // MAnuv_1,1.183cd //
uktaḥ ... // MAnuv_1,1.184a //



NYĀYASUDHĀ:
ānandāmayaprakaraṇe ko hyevānyātkaḥ prāṇyādyadeva ākāśa ānando na syādityasya viṣṇoreva mahānandatva eva (ca) heturuktaḥ /
tena jñāyate viṣṇurevānandamayaśabdārtha iti mayaṭ ca prācuryārtha iti /
yadi hyānandamayo viṣṇoranyaḥ syāt /
mayaṭ ca vikārātho bhavet /
tadā śrutiranyasyānandavikāratve hetuṃ kamapi brūyāt /
viṣṇormahānandatve hetukathanaṃ tvasaṅgatameva /
anena (sūtre) taditi ṣaṣṭhayantaṃ saptamyantaṃ ca tantreṇopāttamityuktaṃ bhavati /
tasya viṣṇostatra mahānandatva ityuktatvāt /

nanvatrākāśasyānandatvābhāve 'nanaṃ prāṇanaṃ ca kasyāpi na syādityetāvaducyate /
na tu viṣṇormahānandatve kaścidapi heturucyata ityata uktam- sphuṭamiti //


*3,392*

tatkathamiti cet /
ākāśaśabdastāvadviṣṇupara iti vakṣyate- ākāśastalliṅgāditi //
tathāca viṣṇoranānandatve jagato niśceṣṭatvaprasaṅgamāṇadayantyā śrutyā jagacceṣyakatvaṃ hetutvena vivakṣitamiti vivakṣustasyānandatvena vyāptiṃ tāvadupapādayati- śrutyantara iti //

... śrutyantare yasmāt sukhaṃ labdhvā karotyayam /
karoti nāsukhī ... // MAnuv_1,1.184a-c //


NYĀYASUDHĀ:
yasmādityasyopari sambandhaḥ /
śrutyantare chandogaśrutāvityuktamityuttareṇānvayaḥ /
yadā vai sukhaṃ labhate 'tha karoti nāsukhaṃ labdhvā karoti sukhameva labdhvā karotīti śrutyantare parameśvaravyāpārasyānandāvinābhūtatvamuktamityarthaḥ /
ānandaśabda(sya)śca pūrṇānanda eva mukhyavṛttirityatrāpi śrutimāha- bhūmeti //

... bhūmā sukhaṃ nālpe sukhaṃ bhavet // MAnuv_1,1.184cd //
ityuktaṃ ... // MAnuv_1,1.185a //


NYĀYASUDHĀ:
yo vai bhūmā tatsukhaṃ nālpe sukhamastīti chandogaśrutau sukhaśabdasya pūrṇānanda eva mukhyavṛttirityuktamityarthaḥ /
yadyapi bhūmaśabdo bhāvavācī /
bahorlopa bhū ca bahoriti vacanāt /
tathāpi bhāvabhavitroraikyādbhūmeti pūrṇa evocyate nālpa ityuktatvāt sa ca sannidhānātsukheneti gamyate /


*3,393f.*

... yat pravṛttiśca nṛttagānādikā sukhāt /
duḥkhād rodādikā caiva sarvakartṛtvato 'sya ca // MAnuv_1,1.185 //
sarvaśaktenar duḥkhaṃ syād ... // MAnuv_1,1.186a //


NYĀYASUDHĀ:
atrāpi yadyasmādityasyopati sambandhaḥ /
pravṛttiścaturvidhā bhavati /
sukhodrekādduḥkhodrekātsukharāgādveṣācceti śeṣaḥ /
sukhodrekātpravṛtterudāharaṇamāha- nṛtteti //
unmattasyeti śeṣaḥ /
duḥkhodrekātpravṛttimudāharati- duḥkhāditi //
kecidāhuḥ sukhaduḥkhatatsādhanarāgadveṣāveva pravartakāviti /
yathoktaṃ pravartanālakṣaṇā doṣā iti /
tannirāsārthamevaśabdaḥ /
sukhādeva duḥkhādeveti /
na hyunmattasya kvacidanusandhānamasti /
yena sukharāgāttatsādhanametadityanusandhāya nṛttādau pravarteta /
kiṃ tūdriktaṃ sukhameva tatpravṛttau hetuḥ /
nāpi duḥkhaṃ dviṣato 'pi nārakiṇo rodanādikaṃ tatparihāraheturityanusandhānamasti /
kintu duḥkhodreka eva tatra kāraṇamityanubhavasiddham /
sukharāgāttatprāptyarthā bhojanādau pravṛttirduḥkhadveṣācca tannivṛttyarthā kaṇṭakoddharaṇādau pravṛttiḥ suprasiddheti nodāhṛtā /
kimato yadyevaṃ cetanasambandhinī pravṛttiścaturvidhetyata āha- sarvakartṛtvata iti //

sukhānavāptiśceti śeṣaḥ /
tataśca duḥkhodrekanimittā tannivṛttyarthā sukhāvāptyarthā ceti pravṛttitrayaṃ parameśvare nopapadyata iti bhāvaḥ /


*3,396*

tathāpi kimityata āha- ata iti //

... ataḥ kevalalīlayā /
pravartako ... // MAnuv_1,1.186bc //


NYĀYASUDHĀ:
ataḥ pariśeṣādīśvaraḥ pravartako bhavankevalalīlayā'nandodrekādeva bhavediti siddhaḥ parameśvarapravṛtteḥ pūrṇānandāvinābhāvaḥ /

evamupodghātamuktavā prayogamāha- ata iti //


yata evaṃ parameśvarapravṛtteḥ siddhaḥ pūrṇānandāvinābhāvaḥ /
ataḥ pravartako 'yaṃ kevalalīlayā pūrṇānandena yukto bhavediti /
ayamatra prayogaḥ /
īśvaraḥ sukhī bhavitumarhati /
pravṛttikāraṇatrayarahitatve sati pravṛttimattvādunmattavaditi /
kāryānuguṇattvācca kāraṇasya mahāpravṛttyā mahānanda eva siddhayatīti /


*3,397*

... na cedeṣa prāṇyādanyācca kaḥ pumān // MAnuv_1,1.186cd //

NYĀYASUDHĀ:
evaṃ śruterabhiprāyasiddhaṃ hetuṃ vyākhyāya vācanikaṃ vipakṣe bādhakaṃ vivṛṇoti- na cediti //
eṣa paramātmā āsamantātkāśanādākāśaḥ pūrṇānando na cettadā kāraṇāntarābhāvānna kiñcitpravartayet /
na cedeṣa kiñcitpravartayettadā kaḥ pumānprāṇyādanyācca /
na ko 'pi laukikīṃ vaidikīṃ vā pravṛttiṃ kuryāt /
svātantryābhāvāditi yojyam /


*3,398*

annamayādīnāṃ pañcānāmapi yuktayantareṇa parabrahmatvaṃ pratipādayituṃ sūtram /
oṃ māntravarṇikameva ca gīyata iti /

// oṃ māntravarṇikameva ca gīyate oṃ //


māntravarṇikameva ca gīyate | BBs_1,1.15 |

brahmavit paramāpnotīti yat prathamasūcitam /
tadeva mantravarṇena satyaṃ jñānamanantavat // MAnuv_1,1.187 //
lakṣitaṃ ... // MAnuv_1,1.188a //



NYĀYASUDHĀ:
tasyārthaḥ /
satyaṃ jñānamanantaṃ brahmeti mantravarṇapratipāditameva vastūttareṇa granthena gīyate /
ataścānnamayādayaḥ paraṃ brahmeti /
syādetadyadi mantravaṇo 'pi parabrahmaviṣayaḥ syāt /
tadeva kutaḥ /
mantravarṇe brahmetyeva śravaṇāt /
tasya cāmukhyayā vṛttyānyatrāpi sambhavāt /
kathaṃ ca māntravarṇikātharprapañcanārthamuttaro grantha ityataḥ sūtrārthaṃ vivaritumupodghātamāha- brahmaviditi //


*3,398f.*

brahmavidāpnoti paramityanuvākasya prathamavākye sūcitaṃ tāvatparabrahmaiva /
paraśabdaśravaṇāt /
tajjñānasya mokṣahetutvokteśca /
tadeva ca mantravarṇena satyaṃ jñānamanantavadantavanna bhavatīti lakṣitamasādhāraṇadharmopetatayā pratipāditamato māntravarṇikaṃ paraṃ brahmaiva /
brahmavidāpnoti paramityukte hi śaṅkātrayamudeti /
kiṃ lakṣaṇakaṃ tadbrahma /
na hi lakṣaṇena vinā vastu samastavyāvṛttatayā śakyate jñātum /
kathaṃ ca tadvedanaṃ kiṃ pratīyamānākārasyāropitatvamupetya tadevāsmītyutānyathā /
brahmeti pūrṇaṃ pratītam /
na (hi) ca tādṛśasya sākṣātkāro 'smākaṃ sambhavatīti /
kā nāma tatprāptirya jñānasādhyā /
sarvagatatvena nityaprāptatvāditi /
tatparihārāya mantravarṇamudāharati śrutiḥ /
tadeṣābhyukteti /
tadabhyetadāśaṅkātrayaṃ prati tatsamādhānatayeti yāvat /
eṣā ṛguktocyata ityarthaḥ /
tatra satyaṃ jñānamanantaṃ brahmeti lakṣaṇaśaṅkāyā uttaram /
etacca pratyekaṃ lakṣaṇam /
vakṣyamāṇaprakāreṇa satyatvādīnāmavyabhicāritvāt /
ata eva samuditaṃ lakṣaṇamabhyupetya viśeṣaṇakṛtyānveṣaṇe pareṣāṃ kleśaḥ parāstaḥ /
yo vedeti dvitīyaśaṅkottaram /
paripūrṇaparimāṇamapi śaktivaśādbhaktānukampayālpaparimāṇaṃ prakaṭayatsarvajīvatadupakārikāryakāraṇaprerakatvena hṛdayaguhāvasthitaṃ jñeyamiti /
so 'śnuta iti tṛtīyaśaṅkottaram /
na saṃyogamātraṃ tatprāptiḥ /
nāpyaikyāpattyādiḥ /
kintu tadvayaktisthāne tato 'tyantabhinnatayā satyakāmatvāditatsārūpyābhivyaktireveti /


*3,403*

astvevaṃ prathamavākyasūcitārthasya parabrahmatvāttadutthaśaṅkāparihārārthasya mantravarṇasyāpi tatparatvam /
tathāpi kiṃ prakṛta ityataḥ sūtrārthaṃ vivṛṇoti- tatreti //

... tatra satyatvaṃ sṛṣṭayānnaprāṇayorapi /
uktaṃ jñānaṃ tu manasā vijñānenāpyudīritam // MAnuv_1,1.188 //
anantatvaṃ tathā'nandamayavācāpyudāhṛtam // MAnuv_1,1.189ab //


NYĀYASUDHĀ:
tatra lakṣaṇeṣu satyatvaṃ sṛṣṭayā"tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ'; iti sṛṣṭiprakaraṇena,"sa vā eṣa puruṣo 'nnarasamayaḥ'; iti"tasmādvā etasmādannarasamayād'; iti cānnaprāṇayorannamayaprāṇamayayoḥ prakaraṇābhyāmu(mapyu)ktam /
jñānaṃ tu brahmalakṣaṇaṃ manasā /
"tasmādvā etasmātprāṇamayād'; ityādinā manomayaprakaraṇena /
vijñānenāpi /
"tasmādvā etasmānmanomayād'; ityādinā vijñānamayaprakaraṇenāpyudīritam /
tathāśabdaḥ samuccaye /
anantatvamapi brahmalakṣaṇam /
ānandamayavācā /
"tasmādvā etasmādvijñānamayād'; ityādinā'nandamayaprakaraṇena /
apipadenottaravākyairapyudāhṛtam /
ata uttareṣāṃ ṣaṇṇāmapi prakaraṇānāṃ māntravarṇikaparabrahmalakṣaṇavivṛtitvāt (paraṃ) brahmaivānnamayādaya iti sūtrārthaḥ /

satyatvaṃ sṛṣṭiprakaraṇenoktamityuktam /
tatkathamityata āha- sadbhāvamiti //

sadbhāvaṃ yāpayed yasmāt satyaṃ tat tena kathyate // MAnuv_1,1.189cd //
iti sṛṣṭiriha proktā ... // MAnuv_1,1.190a //




*3,404*

NYĀYASUDHĀ:
sacchabdaḥ sadbhāvavācī /
sadbhāve sādhubhāve ca sadityetatprayujyata iti vacanāt /
sadbhāvo janma /
sadbhāvaśabdena prajananaṃ sūcitamiti /
tathāca sacchabde janmavācīti karmaṇyupapade yāterantarṇītaṇyarthādato 'nupasarge ka iti kapratyaye kṛte 'yasmayādīni chandasītyupapadasya bhasaṃjñāyāṃ satyamiti bhavati /
tataḥ satsadbhāvaṃ janma yāpayetprāpayetsvavyatiriktaṃ sarvaṃ yasmāttasmāttadbrahma satyaṃ kathyata iti sakalajagajjanmakāraṇatvaṃ satyaśabdārthaṃ hṛdi kṛtvā ātmana ākāśa ityādiśrutyehānuvāke sṛṣṭiḥ proktetyarthaḥ /

astu jagatsraṣṭṛtvaṃ satyaśabdārthaḥ /
tathāpyātmana ākāśa ityādisṛṣṭiprakaraṇaṃ tadvayākhyānamiti na yuktam /
avayavārthakathanāderabhāvādityata āha- jagaditi //

... jagatsadbhāvayāpakam /
brahmeti sthāpanāyaiva ... // MAnuv_1,1.190bc //


NYĀYASUDHĀ:
satyaśabdena yajjagatsadbhāvayāpakaṃ brahmetyuktaṃ tasyārthasya sthāpanāyaiva sṛṣṭiḥ proktā nāvayavārthakathanādyarthā /
etaduktaṃ bhavati /
nāvayavārthakathanādikameva vyākhyānam /
kiṃ tūktasthāpanamapi /
prakṛte ca satyaṃ brahmeti lakṣaṇe 'bhihite 'sambhavīdaṃ pañcānāṃ mahābhūtānāmeva jagajjanmādikāraṇatvādityāśaṅkaya mahābhūtānāmapi brahmaiva kāraṇaṃ tadantargataṃ tatsattādipradaṃ cāto brahmaiva jagajjanakamiti tatsthāpanamātmana ākāśa ityādinā kriyata iti bhavatīdaṃ tadvayākhyānamiti /


*3,407*

annamayaprakaraṇaṃ satyaśabdārtha ityuktaṃ tatkathamityata āha- sattvamiti //

... sattvaṃ jīvanameva ca // MAnuv_1,1.190d //
viśīrṇatā ca sattvaṃ syāt sannamityāhureva yat // MAnuv_1,1.191ab //


NYĀYASUDHĀ:
na kevalaṃ janmaiva sacchabdārthaḥ kintu jīvanaṃ ca prāṇadhāraṇalakṣaṇaṃ sattvameva sacchabdapravṛttinimittameva /
asti devadatta ityukte jīvatīti pratyayāt /
viśīrṇatā ca śaithilyalakṣaṇā /
sattvaṃ sacchabdapravṛttinimittaṃ syāt /
kutaḥ /
yadyasmādviśīrṇaṃ vastu sannamityāhuḥ /
evaśabdaḥ ṣadḷviśaraṇagatyavasādaneṣviti pāṭhānmukhya evāyaṃ prayoga iti sūcayati /
tathācāsteḥ śatrantasya sadeḥ kvibantasya vā saditi rūpam /
bhāvapradhānaṃ caitat /
sat sattvaṃ jīvanaṃ viśaraṇaṃ vā bhūtānāṃ yāpayatīti satyamityuktaṃ bhavati /

kimato yadyevamityata āha- ata iti //

ato 'dyatāttṛtānnatvaṃ satyaśabdārtha eva hi // MAnuv_1,1.191cd //


NYĀYASUDHĀ:
yata evaṃ sakalabhūtānāṃ jīvavināśahetutvaṃ satyaśabdoktam /
ataḥ satyaśabdārtha evānnatvamannaśabdapravṛttinimittam /
tat katham /
hi yasmādupajīvyatvalakṣaṇādyatā vināśakatvalakṣaṇāttṛtā ca taditi /


*3,408*

prāṇamayaprakaraṇaṃ ca satyaśabdārtha ityuktam /
tatkathamityata āha- prāṇamiti //

prāṇaṃ devā anuprāṇanti manuṣyāḥ paśavaśca ye /
āyuḥ prāṇo hi bhūtānāmiti yad gatijīvane // MAnuv_1,1.192 //
ukte saditidhātvartho gatiścāto hi satyatā /
prāṇatvam ... // MAnuv_1,1.193a-c //


NYĀYASUDHĀ:
devādayaḥ prāṇaṃ paramātmānamanu tatpreraṇayā prāṇanti ceṣyante /
sa prāṇaḥ paramātmā sarveṣāmāyurjīvanahetuścāto 'sau prāṇa ucyata iti mantreṇa prāṇanti jīvanti vā sarvabhūtānyaneneti prāṇaśabdārthatayā gatijīvane bhūtānāṃ gatijīvanapradattamiti yāvat ukte /
yadyasmāt yataśca saditi dhātvartho, gatirjīvanaṃ cāsti dhātvarthaḥ /
tābhyāṃ ca śatari kvipi ca kṛte saditi bhavati /
tacca bhāvapradhānaṃ vivakṣitvā satsattvaṃ gatiṃ jīvanaṃ vā bhūtānāṃ yāpayatīti satyaśabdo 'pi gatijīvanapradatvamāha /
ataḥ satyatā prāṇatvaṃ satyaprāṇaśabdayorekārthatvamiti vyākhyeyam /
anenānnamayaprāṇamayaprakaraṇe satyaśabdārthaprapañcanena tadvayākhyāne ityuktaṃ bhavati /
jñānaśabdārtho manomayaprakaraṇamityuktam /
tatkathamityata āha- avabodhārtha iti //

... avabodhārtho manudhātuḥ prakīrtitaḥ // MAnuv_1,1.193c-d //

NYĀYASUDHĀ:
prakīrtito manu avabodhana iti vyāghātaḥ /
tataśca tasmādbhāve 'sunpratyaye vihite mana iti jñānamiti caikārthatā bhavati /
vijñānamayaprakaraṇasya jñānaśabdārthatvaṃ spaṣṭameveti na prapañcitam /
atra jñānaṃ brahmeti lakṣaṇe 'bhihite sakalacetanasādhāraṇyādalakṣaṇametadityāśaṅkāyāṃ nāvabodhamātraṃ jñānamihavivakṣitam /
kintu sakalapadārthasāmānyaviśeṣākāraviṣayamityato nātivyāptirityābhyāṃ prakaraṇābhyāṃ lakṣaṇasyātivyāptiparihārāya prapañcanaṃ kṛtamiti /

ānandamayaprakaraṇenānantatvaṃ vyākhyātamityabhihitam /
tatkathamityata āha- nālpa iti //

nālpe sukhamiti proktayaivānandamayatoktitaḥ /
anantatvaṃ sunirṇītaṃ pūrṇānando hi nālpake // MAnuv_1,1.194 //




*3,408*

NYĀYASUDHĀ:
nānandamayaprakaraṇamanantapadanirvacanaparatvādinā rūpeṇa tadvayākhyānam /
kiṃ nāmānantatvalakṣaṇasyāsambhāvanāśaṅkāyāmānandamayatoktayānantatvaṃ sunirṇītamupapāditam /
parameśvaro 'nantaḥ pūrṇānandatvāditi /
nanu sādhyasādhanayoḥ kvāpyadarśanena vyāptyabhāvātkathametat /
maivam /
nālpe sukhamastīti śrutyuktayā hi yasmādalpake 'ntavati pūrṇānando nāstīti niścīyate /
vyatirekavyāptirastītyarthaḥ /
nanvanantatvavatpūrṇānando 'pyasiddha eva /
satyam /
ata eva ko hyevānyādityādinopapādayati śrutiḥ /
uktaṃ caitadānantamayavācāṣīti /
sūtrārthamupasaṃharati- ata iti //

ato hi mantravarṇoktavistṛtistu samastayā /
kriyate parayā yasmād ... // MAnuv_1,1.195a-c //


*3,409*

NYĀYASUDHĀ:
ata ityuktaprakāreṇa /
hiśabdaḥ prasiddhau tuśabdo 'vadhāraṇe /
parayā mantravarṇāduttarayā śrutyā /
tasmādviṣṇurevānnamayādiśabdavācya iti pūrveṇa sambandhaḥ /


*3,412*

evamānandamayo 'bhyāsādityādisūtraiḥ svapakṣasādhanaṃ vidhāya parapakṣapratikṣepārthaṃ sūtram- netaro 'nupapattiriti /

// oṃ netaro 'nupapatteḥ oṃ //

netaro 'nupapatteḥ | BBs_1,1.16 |

tatra pratijñāṃśaṃ vyākhyāti- itara iti //

... itaro 'tra na kathyate // MAnuv_1,1.195d //

NYĀYASUDHĀ:
itaro jīvo vā śarīrādikośo vā prakṛtirvātrānnamayādiprakaraṇe na kathyate /
kutaḥ /
anupapatteḥ /
sarvaṃ vai te 'nnamāpanuvanti /
ye 'nnaṃ brahmopāsate /
sarvameva ta āyuryanti /
ye prāṇaṃ brahmopāsata ityādinānnamayādijñānānmokṣaḥ pratīyate /
annamayādiśabdānāṃ ca jīvādivācitve tadanupapatterityarthaḥ /
kuto 'nupapattirityata āha- puruṣamiti //

puruṣaṃ vetti yo mucyennānyaḥ panthā hi vidyate /
iti śruteranyavedī kathaṃ muktiṃ prayāsyati // MAnuv_1,1.196 //


NYĀYASUDHĀ:
anena "tamevaṃ vidvānamṛta iha bhavati /
nānyaḥ panthā ayanāya vidyate'; iti śrutiṃ sūcayati /
nanvatra tamityucyate na viṣṇumiti /
maivam /
sahasraśīrṣā puruṣa ityādau prakṛtapuruṣasya tamiti parāmarśādityabhipretyoktam- puruṣamiti //
yacchabdaśravaṇātsa iti draṣṭavyam /
mucyenmucyeta /
vyatyayo bahulamiti vacanāt /
anyaḥ paramapuruṣajñānāt /
panthā mokṣasya /
hiśabdaḥ śruteḥ prasiddhatvadyotakaḥ /

nanvastu puruṣajñānādeva mokṣaḥ puruṣo 'pyanyaścetkathaṃ nānyajñānānmokṣa ityata āha- puruṣa iti //

puruṣaḥ para ātmājo brahma nārāyaṇaḥ prabhuḥ /
mahānānanda ud viṣṇurbharga oma itīryate // MAnuv_1,1.197 //
svayaṃ nārāyaṇo devo nānyasyaitāni kasyacit // MAnuv_1,1.198ab //



*3,413*

NYĀYASUDHĀ:
svayaṃ mukhyayā vṛttyā /
etāni nāmāni /

kuta eteṣāṃ viṣṇunāmatvādeva hi ye viṣṇumuddiśya yajñadānādi kurvate te oṃmityudāhṛtyaiva /
anyathā tanna syāt /
na hyanyoddeśena kamar kurvāṇairanyaviṣayo mantro japyata iti /
puruṣaśabdasya viṣṇuvācitve yuktimāha- sūkteneti //


sūktena pauruṣeṇainaṃ yajantyadhyātmakovidāḥ /
iti paiṅgiśrutistena nānyajñānād vimucyate // MAnuv_1,1.199 //



NYĀYASUDHĀ:
ya enaṃ nārāyaṇaṃ yajanti te pauruṣeṇa sūktena yajanti /
tena jñāyate puruṣaśabdo viṣṇuvācīti /
iti paiṅgiśrutiḥ puruṣaśabdasya bhagavadekavācitāmāha yatastena tamevaṃ vidvānityasya viṣṇupatvāditi /



*3,414*

nanvitaraparigraha iveśvaraparigrahe 'pyanupapattiḥ samānā /
tathā hi /
oṣadhībhyo 'nnātpuruṣa ityoṣadhikāryānnavikāraṃ śarīraṃ puruṣapadenoktavā sa vā eṣa puruṣa iti taṃ parāmṛśyānnarasamaya ityucyate /
tasyeśvaratve 'nupapattireva /

tatpravāhapatitāśca prāṇamayādaya ityāśaṅkāṃ parihartuṃ pīṭha(ṭhikā)māracayati- brahmaśabdodita iti //


brahmaśabdodite tasminnātmaśabdaṃ prayujya ca /
tasmādākāśasṛṣṭiṃ ca provācātra catuvirdhām // MAnuv_1,1.200 //



NYĀYASUDHĀ:
brahmavidāpnoti paraṃ satyaṃ jñānamanantaṃ brahmeti brahmaśabdodite tasminviṣṇau tasmādvā etasmādātmana ityātmaśabdaṃ (ca) prayujyeti yojyam /
tasmādetasmādityanusandhānāt /
ākāśasṛṣṭiṃ ca provācākāśaḥ sambhūta ityanena /
atrānuvāke /
ātmaśabdaṃ prayujya sṛṣṭiṃ ca provācetyenenātmatvamapi vidheyamiti sūcayati /
caturvidhākāśasambandhitvātsṛṣṭeścaturvidhatvam /
na svataḥ /
traividhyasya vakṣyamāṇatvāt /
tathāca caturvidhākāśasṛṣṭiṃ ca provācetyarthaḥ /

ākāśacāturvidhyaṃ kathamityata āha- bhūtamiti //



*3,415*

bhūtaṃ bhūtābhimānī ca taddeho 'ntarniyāmakaḥ /
hariścākāśaśabdokto mukhyato harireva ca // MAnuv_1,1.201 //
ā samantāt kāśate yadākāśo mukhyato hariḥ // MAnuv_1,1.202ab //


NYĀYASUDHĀ:
bhūtamāśakāśaśabdoktamityādisambandhaḥ /
antarniyāmaka eṣāṃ trayāṇām /
tatrāpi na samānakakṣyatayā caturṇāmākāśaśabdātartvamityāha- mukhyata iti //
caśabdastuśabdār(thaḥ)the /
tatkathamityata āha- āsamantāditi //
ā ityanuvādena samantātkāśanaṃ hyākāśaśabdārthaḥ /
tataśca yadyasmāddharireva mukhyataḥ samantātkāśate tasmātsa eva mukhyata ākāśa iti yojyam /



*3,416*

evaṃ mukhyāmukhyabhedena caturvidhādākāśādākāśādvāyurityuktavidhayā caturvidhasya vāyoḥ sṛṣṭiṃ provāca /
tatrāpi vāyuśabdena mukhyato harirevocyata iti yojyam (vaktavyam) /
tatkathamityata āha- baleti //

balajñānasvarūpatvād vāyur ... // MAnuv_1,1.202cd //

NYĀYASUDHĀ:
vaśabdo balavācī /
āyuriti jñānamucyate /
ayatergatyarthatvāt /
gatyarthānāṃ jñānārthatvāt /
tathā vāyoragniriti caturvidhādvayoścaturvidhasyāgneḥ sṛṣṭiṃ provāca /
tatrāpi mukhyato harirevāgniśabdenocyata iti sthite tatkathamityata āha- agniriti //



*3,417*

... agniragaṃ nayan // MAnuv_1,1.202d //

NYĀYASUDHĀ:
na gacchati svato na pravartata ityagaṃ viśvam /
agaśabde kamarṇyupapade nayateḥ kvip /
tatsanniyogenopapadalopo dhātośca hrasvatā nirvacanatvāt /
tato 'gnerāpa iti caturvidhādagneścaturvidhānāmevāpāṃ sṛṣṭiṃ provāca /
tatrāpyāpa iti mukhyato harirevokta iti vācyam /
kathaṃ tadityata āha- āpa iti //

āpa āpālanāccaiva ... // MAnuv_1,1.203a //


NYĀYASUDHĀ:
āṅpūrvasya pāte rūpametat /
upasargahrasvatā dhātulopaśca nirvacanatvāt /
caśabdo 'nuktasamuccayārthaḥ /
tena strīrūpatvātstrīliṅgaṃ bahurūpatvādbahuvacanaṃ cetyuktaṃ bhavati /
evaśabdo harireveti sambaddhayate /
evamadbhayaḥ pṛthivīti caturvidhābhyo 'dbhayaścatuvirdhāyāḥ pṛthivyāḥ sṛṣṭiṃ provāca /
tatrāpi harireva mukhyataḥ pṛthivīśabdavācya iti siddhe tadupapādayati- pṛthivīti //

... pṛthivī prathito yataḥ // MAnuv_1,1.203b //

NYĀYASUDHĀ:
prathito yatastataḥ pṛthivīti yojanā /
pṛthu vistāre /


*3,420*

tathāca caturvidhāyāḥ pṛthivyāḥ pṛthivyāḥ pṛthivyā oṣadhaya iti caturvidhauṣadhisṛṣṭiṃ provāca /
bhūtānāṃ samāptatvāttasthāne bhautikagrahaṇama(mi)taḥparaṃ kāryam /
tatrāpyoṣadhiśabdena mukhyato harirevocyata iti sthite kuta ityata āha- uṣyānāmiti //


uṣyānāmāśrayatvena sa evoṣadhināmakaḥ // MAnuv_1,1.203cd //


NYĀYASUDHĀ:
dagdhānām /
uṣyā oṣāḥ karmaṇi ghañ /
oṣā dhīyante 'sminnityoṣadhirityarthaḥ /
karmaṇyadhikaraṇe ceti kipratyayaḥ /
kathamoṣadhyantargatasyoṣyāśrayatvamityata āha- oṣadhīṣu sthita iti //

oṣadhīṣu sthito viṣṇuḥ kṣudhitairāśrito bhavet // MAnuv_1,1.204ab //


*3,421*

NYĀYASUDHĀ:
kṣudhitairjāṭharāgninoṣṭhaiḥ /
oṣadhībhyo 'nnamiti caturvidhoṣadhībhyaścaturvidhasyānnasya sṛṣṭiṃ provāca /
tatrāpyannaśabdo viṣṇāveva mukhyaḥ /
adyate 'tti ca vyākhyānasya tasminneva sambhavāditi prāgeva siddhatvānnoktam /
tato 'nnātpuruṣa iti caturvidhānnāccharīratadabhimānitadantaryāmirūpasya trividhasya puruṣasya sṛṣṭiṃ provāca /

tatrāpi puruṣaśabdena mukhyato harirevokta iti sthite tatkathamityata āha- purīti //

puri śete yataḥ so 'tha puruṣaśceti gīyate // MAnuv_1,1.204cd //


NYĀYASUDHĀ:
atha tasmāt /
puri śarīre /
atropapadasya saptamyā aluk /
tasya cekārasyokāraḥ /
dhātuśakārasya ṣakāro nirvacanatvāt /
adhikaraṇe śeterḍaḥ /
evamātmādiśabdānvyākhyāya teṣāṃ sṛṣṭiṃ vivṛṇoti- kriyeti //



kriyāpravartakatvena prādurbhāvo harerjaniḥ /
ākāśādiṣu nānyāsti hyabhimāno 'bhimāninaḥ // MAnuv_1,1.205 //
abhimāniśarīrasya sākṣād bhūtasya codbhavaḥ // MAnuv_1,1.206ab //


NYĀYASUDHĀ:
sākṣājjanmaiva kiṃ na syādityata āha- nānyeti //
hiśabdo nityo nityānāmityādiśrutiprasiddhisūcakaḥ /
abhimāno mamedamiti buddhiḥ /
janiriti sambandhaḥ /
bhūtasyetyupalakṣaṇam oṣadhyādibhautikasya cetyapi grāhyam /
sākṣādudbhava eva janirityanvayaḥ /


*3,423*

yadyevamātmākāśavāyvagnyappṛthivyoṣadhyannapuruṣapadairmukhyato harirevoktaḥ anyadamukhyatastataḥ kiṃ prakṛta ityata āha-

evamiti //


*3,424*

evaṃ dehādiparyantamāgataṃ harimeva tu // MAnuv_1,1.206cd //
parāmṛśati tasyaiva pañcarūpatvavittaye /
tyaktavā bhūtādikaṃ sarvaṃ sa vā eṣa iti śrutiḥ // MAnuv_1,1.207 //


NYĀYASUDHĀ:
atra dehaśabdātprāgātmaśabdo 'dhyāhāryaḥ /
sa vā eṣa puruṣa iti śrutiḥ prakṛtamapi bhūtādikaṃ sarvaṃ tyaktavā'tmādidehaparyantamāgataṃ taiḥ śabdaiḥ prakṛtaṃ harimeva parāmṛśati /
tasyaiva sṛṣṭikartuḥ śarīre 'nnamayādipañcarūpatvajñāpanāyeti /
idamuktaṃ bhavati /
nānnamayādīnāṃ parabrahmatvaparigrahe sa vā eṣa puruṣa iti parāmarśavirodhaḥ /
ātmapadoditasya parāmarśo 'yamiti svīkārāt /
naca nāsau parabrahma /
tasmātparaprāptikāmena jñātavyatayoktādetasmātpunaḥ satyajñānānantatvena lakṣitādātmana iti prakṛtānusandhānāt /
naca sannihitaparāmarśaparityāgena dūraprakṛtaparāmarśāṅgīkāro 'nucita iti vācyam /
ātmādipuruṣāntasarvaśabdairapi tasyaiva prakṛtatvāṅgīkārāt /
na ceśvarasyotpattiranutpannā /
prādurbhāvāpekṣayā vyākhyānāt /
na caitadaprāmāṇikaṃ vyākhyānam /
kāraṇatvenetyupapādayiṣyamāṇatvāt /
nacaivaṃ bhūtādisṛṣṭeraprāmāṇikatvāpattiḥ /
ākāśādiśabdānāṃ bhūtādiparatvasyāpi svīkārāt /
anekāthartāyāścopapādayiṣyamāṇatvāt /
nacaivaṃ teṣāmapi prādurbhāvamātrāpattiḥ /
sāmānyataḥ śrutasya sambhavaśabdasya yathāyogyaṃ vyākhyānopapatteḥ /
nacaivamapyannarasamayasya prakṛtasarvātmakatvāpattiḥ /
prakṛtānāmapi bhūtādīnāṃ parityāgena harereva parāmarśāṅgīkārāt /
nacaitadanyāyyam /
ākāśādiśabdānāṃ harāveva mukhyatvena tasyaivotkaṭatayā buddhisannidhānāt /
naceśvaraparāmarśo vyarthaḥ /
tasyaivānnamayādipañcarūpatājñāpanāya prakaraṇāntarārambhārthatvāt /
tasya ca lakṣaṇavivaraṇārthatvenopayogasyoktatvāt /
tathācānnamayasya brahmatve 'nupapattyabhāvānna tatpravāhapatitānāṃ prāṇamayādīnāmabrahmatvaṃ kalpanīyamiti /


*3,426*

nanu kimanena bahudhā saṃvidhānena /
śarīramātraparāmarśo 'yaṃ kiṃ na syāt /
maivam /
tathā satyeṣa puruṣa ityetāvatā pūrṇatvena sa ityasya vaiyarthyāpatteḥ /
bhavatpakṣe 'pi tat samānamiti cennetyabhipretyāha- sa iti //

sa ityātmapadoddiṣya eṣa jīvaśarīragaḥ // MAnuv_1,1.208ab //


NYĀYASUDHĀ:
eṣa iti jīvaśarīragaḥ parāmṛśyate /
śarīraga ityevokte parameśvarasya śarīritvaṃ pratīyeta /
ato jīvetyuktam /
kiñca śarīraparāmarśe sa vā eṣa puruṣo 'nnamaya ityeva vaktavyam /
rasaśabdastu vyarthaḥ /
prayojanānupalabdheḥ /
annātpuruṣa ityeva prakṛtatvācca /
nacāsmatpakṣe 'pi rasaśabdasya vaiyarthyam /
annamaya ityevokte prākṛtānnamayatvaṃ (ityeva) pratīyeta /
tannivṛttyarthatvena sārthakyādityāśayavānāha- sāreti //

sārānnamaya evāyaṃ na lokānnamayaḥ prabhuḥ // MAnuv_1,1.208cd //
iti taṃ rasaśabdena viśinaṣṭi śarīragam // MAnuv_1,1.209ab //


NYĀYASUDHĀ:
rasaśabdo hi sāravācī /
rasasāro varaśceti śabdāḥ paryāyavācakā iti vacanāt /
tataścānnaraso 'nnasāraḥ /
annaśabdārtheṣu mukhyārtho 'ttṛtvādi(lakṣaṇa)statpracura ityuktaṃ bhavati /
tasya tātparyārthaḥ sārānnamaya iti /
iti jñāpayitumiti śeṣaḥ /
viśinaṣṭi śrutiḥ /
api ca /
śarīraparāmarśo 'yaṃ cettasyedameva śiraḥ ayaṃ dakṣiṇaḥ pakṣaḥ ayamuttaraḥ pakṣaḥ ayamātmā idaṃ pucchaṃ pratiṣṭheti sarvaṃ vyarthameva syāt /
śarīraśiraḥprabhṛteḥ pratyakṣasiddhatvenopadeśānapekṣaṇāt /


*3,427*

nanvīśvare 'pyanupapattireva /
tasya śiraḥprabhṛtyavayavābhāvāt /
na /
prakāśavacceti vakṣyamāṇatvāt /
tathāpyanupapattiḥ /
īśvaraśiraḥprabhṛtīnāmapratyakṣatvenedamiti nirdeśāyogāditi cenna /
lakṣaṇayopapatterityāśayavānāha- idamiti //

idamityeva nirdeśo vastraprāvṛtavad vibhoḥ // MAnuv_1,1.209cd //
śira āderbhavejjīvaśira ādau vyavasthiteḥ // MAnuv_1,1.210ab //



*3,427f.*

NYĀYASUDHĀ:
idamiti nirdeśo 'pratyakṣe 'pi parameśvaraśiraḥprabhṛtau lakṣaṇayā bhavedeva /
vibhoḥ śiraāderjīvaśiraādau pratyakṣe vyavasthiteriti lakṣaṇābījasambandhaṃ darśayati /
nanu mukhyaprayogaṃ parityajya lākṣaṇikaṃ prayuñjānasya prayojanaṃ vācyam /
dṛṣṭaṃ hi gaṅgāyāṃ ghoṣa ityādau pāvitṛyādijñānamiti cenna /
prakṛte rūḍhalakṣaṇatvāditi bhāvenoktam- vastraprāvṛttavaditi //
saptamyarthe vatiḥ /
yathāpratyakṣe 'pi jānuni pratyakṣavastraprāvṛte pratyakṣavastrasannidhānādidamiti nirdeśastathā prakṛte 'pītyarthaḥ /
nanu mukhye bādhakābhāvātkuto lakṣaṇāśrayaṇamiti cenna /
śarīraparigrahe vaiyarthyasya sphuṭatvāt /


*3,428*

kiñca sarvameva ta āyuryantīti prāṇa(anna)mayajñānānmokṣaḥ śrūyate /
kadāpi maraṇābhāvo hi sarvamāyuḥ /
nacāsau vinā mokṣādyujyate /
naca śarīraparigrahe tadyujyate /
tamevaṃvidvāni(tyādi)śrutivirodhādityāha- tamiti //

taṃ viditvāsya muktiḥ syānnānyajñānāt kathañcana // MAnuv_1,1.210cd //


*3,428f.*

NYĀYASUDHĀ:
taṃ paramātmānaṃ viditvā sākṣātpaśyata iti śeṣaḥ /
tena samānakartṛtā /
brahmaśabdādayo 'pyatra bādhakatayā vaktavyāḥ /
nanu ca vikāraśabdāditi sūtrakāreṇānnamayādīnāṃ brahmatvāṅgīkṛtāvekāmanupapattiṃ pariharatā lakṣaṇayā sarvānupapattiparihāro 'pi sūcitaḥ /
ata eva bhogyatvamatra cādyatvamityādinā bhāṣyakṛtā tatraivānupapattiparihāraḥ kṛtaḥ /
brahmaśabdodita ityādikamapi tatraiva kartumucitam /
vyavadhāne kāraṇābhāvāt /
anyathotsūtritatvaprasaṅgāditi /
maivam /
tatsūtrasūcitasyāpyarthasya vyavadhāne prayojanasadbhāvāt /
annamayādīnāṃ pañcānāmapyabrahmatvopapādakopapattyā'bhāsāstatra nirākṛtāḥ /
annamayamātraviṣayānupapattiparihārastvatretyanena jñāpyate /
kiñca netaro 'nupapatteriti sūtraṃ kecinna tāvadannamayaḥ paramātmā parāmarśādyanupapatteriti vyākurvate /
tadapi nirākartumatredamuditamiti /


*3,431*

atrāha /
jīva evānnamayādiśabdārthaḥ /
sa hyannavikāraśarīrāvacchinnatvādbhavatyannamayaḥ /
prāṇamanobuddhayānandopādhyavacchinnaśca bhavati prāṇādivikāro ghaṭākāśamiva ghaṭavikāraḥ /
tena prāṇamayatvādyupapattiḥ /
tathāca sa vā eṣa puruṣa iti parāmarśastadupādhiviṣayatayā hi śliṣyataro bhavati /
rasaśabdaścānnasthasthaviṣṭhabhāgavyāvṛttyartho bhaviṣyati /
idamiti nirdeśaśca mukhyārthaḥsampadyate prāṇamayādiṣu sarvatra śiraḥprabhṛtyavayavānāṃ vaktavyatvena tatprāye siddhasyāpi kathanopapatteḥ /
śarīritvamavayavitvaṃ priyādiyogo brahmapucchatvaṃ cetyetatsarvaṃ samañjasaṃ bhavati /
naca vaktavyaṃ śarīrādikośā eva kutastarhi nāṅgīkriyante /
tathā cānnamayaprāṇamayamanomayavijñānamayānandamayā me śuddhayantāmiti śrutyantarānuguṇyaṃ ca syāditi /
kośeṣu brahmaśabdādyanupapatteḥ /
anyatvamantaratvaṃ śarīratvaṃ copādhyapekṣayā jīve 'pyupapadyante /


*3,434*

nanu jīvapakṣe 'pyanupapattirasti /
brahmaśabdo hi nirādhāro na paramātmanā vinopapadyate /
"adyate 'tti ceti'; sarvādyatvaṃ sarvāttṛtvaṃ"prāṇaṃ devāḥ'; iti sarvadevādiceṣyakatva yato vācaḥ'; iti vāṅmanasāgocaratvaṃ"vijñānaṃ devāḥ'; iti sarvadevopāsyatvaṃ jyeṣṭhatvaṃ"so 'kāmayata'; iti saṅkalpapūrvakaṃ sarvasraṣṭṛtvaṃ sarvāntaratvamityādīni nālpatarajñānaśaktayādisampanne jīve sambhavanti /
taddhetuvyapadeśaścāsaṅgataḥ syāt /
māntravarṇikavyākhyānatā ca bādhyeta /
naca jīvajñānānmokṣo yujyata iti /
maivam /
upaniṣadarthānabodhāt /
atra hi jīvabrahmaṇorekatvaṃ vivakṣitam /
tatra yāni vākyāni śuddhavirodhīni tānyupahitasaṃsārisvarūpāpekṣāṇi /
brahmaśabdādīni tu tatsvabhāvasiddhaparamātmasvarūpāpekṣāṇi /
aikyavivakṣā cātra vākyaśābalyānyathānupapattyaiva gamyate /
nacaivaṃ vinigamanāyāṃ kāraṇābhāvātparamātmaivānnamayādi(śabda)vācyomahākāśadharma evāvacchinnakāśe vyavahriyate /
"yāvānvāyamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ'; iti /
natu paricchinnadharmo vitastimātratvaṃ mahākāśe /
naca brahma pucchaṃ pratiṣṭhetyanupapannam /
asya jīvasya brahma pucchamāyatanamadhiṣṭhānaṃ nijaṃ svarūpamityarthopapatteḥ /
tasmāt"netaraḥ'; ityanupapannamityāśaṅkāṃ parihartuṃ bhedavyapadeśācceti sūtram /


*3,436*

// oṃ bhedavyapadeśācca oṃ //

bhedavyapadeśāc ca | BBs_1,1.17 |

āditye puruṣe cāyamiti bhedopadeśataḥ /
nāsyābhedo 'sti jīvena ... // MAnuv_1,1.211a-c //


NYĀYASUDHĀ:
tatra caśabdaḥ pratijñāsamuccayārtha iti bhāvena sūtraṃ vyācaṣṭe- āditya iti //


syādetadevaṃ kathañcit /
yadyasyāmupaniṣadi jīvaparamātmanorabhedo vivakṣitaḥ syāt /
na caivam /
"sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ'; iti puruṣādityaśabdopalakṣitāpakṛṣṭotkṛṣṭasakalajīvānāṃ niyamyatayādhikaraṇatvena paramātmanaśca niyāmakatayādhiṣṭhātṛtvena bhedasyaivātropadeśāt /
tathā"rasaṃ hyevāyaṃ labdhvā'nandī bhavati'; iti labdhṛlabdhavyatayā"yadā hyevaiṣaḥ'; ityupāsakopāsyatayā"upasaṅkrāmati'; iti prāptṛprāpyatayā"bhīṣāsmāt'; iti niyamyaniyāmakatayā ca bhedopadeśā draṣṭavyāḥ /
yaduktaṃ vākyaśābalyā(nyathā)nupapattiratra pramāṇamiti /
tadayuktam /
kevalaṃ brahmaparatayaiva vākyānāṃ samañjasīkṛtatvāt /
tato na jīvo 'nnamayādiśabdavācya iti /


*3,438*

nanu kathamucyate nāsya paramātmano 'bhedo 'sti jīveneti /
anumānatastadabhedasya pramitatvāt /
tathā coktavidhayānnamayatvādikaṃ jīvasya kiṃ na syāt /
na coktabhedopadeśavirodhaḥ /
anumānavirodhena tasyaivānyaparatvopapatterityāśaṅkāparihārāya sūtraṃ kāmācca nānumānāpekṣeti /

tadvayācaṣṭe- nānumeti //

... nānumā kāmacāriṇī // MAnuv_1,1.211d //
vimatāni śarīrāṇi madbhogāyatanāni yat /
śarīrāṇītyādikā tu tattvajñāne hyapekṣyate // MAnuv_1,1.212 //
pratyakṣādiviruddhatvād ... // MAnuv_1,1.213a //


NYĀYASUDHĀ:
// oṃ kāmācca nānumānāpekṣā oṃ //


kāmāc ca nānumānāpekṣā | BBs_1,1.18 |


sampratipannasvaśarīreṣu siddhasādhanatāparihārāya vimatānītyuktam /
yadyasmāccharīrāṇi /
śarīratvādityarthaḥ /
maccharīra(ādi)vaditi dṛṣṭāntaḥ /
ādigrahaṇādvipratipannānīndriyāṇi mamaiva karaṇāni indriyatvātsampratipannavadityādīnāmupādānam /
nanvetānyanumānāni pratikṣetraṃ kṣetrajñānāmabhedaṃ sādhayanti /
natu jīvānāṃ paramātmābhedam /
tena vimatā ātmānaḥ paramātmanaḥ (tattvato) na bhidyante ātmatvātparamātmavadityādyanumānamatra śaṅkanīyam /
na tvidamiti /
maivam /
nahi jīvānāmupahitasvarūpāṇāmeva sākṣādabhedaḥ sambhavati /
pratyakṣādivirodhāt /
tataśca nirupādhikena rūpeṇābhede 'numānaṃ paryavasyati /
tathāca kathaṃ na prakṛtasaṅgatiriti /
tattvajñāne tattvajñānātharm /
nāpekṣyate /
tattvajñānakāraṇaṃ na bhavatītyarthaḥ /
kutaḥ /
pratyakṣādiviruddhatvāt /
hiśabdo dṛṣṭāntasūcakaḥ /
tadayaṃ prayogaḥ /
vimatāni śarīrāṇītyādikānumānumānatvena parābhimatā /
yathārthajñānakāraṇaṃ na bhavati /
pramāṇaviruddhatvāddahanānuṣṇatāsādhanānumānavaditi /

pratyakṣādiviruddhāpi sadanumā kiṃ na syādityata uktam- kāmacāriṇīti //
tadvivṛṇoti- akṣeti //

... akṣāgamabhayojkhitā /
anumā kāmavṛttā hi ... // MAnuv_1,1.213bc //


NYĀYASUDHĀ:
akṣaṃ pratyakṣam /
anumānamapyatropasaṅkhayeyam /
akṣāgamabhayojkhiteti //
tadvirodhabhayojkhitetyarthaḥ /
kāmavṛttā puruṣecchānusāripravṛttimatī /
nanvanena kiṃ vipakṣe bādhakamuktamityata āha- kutreti //


*3,439*

... kutra nāvasaraṃ vrajet // MAnuv_1,1.213d //

NYĀYASUDHĀ:
kimākṣepe /
sarvatrāpyavasaraṃ vrajedityarthaḥ /


*3,440*

tatkathamityata āha- jaḍa iti //

jaḍa ātmaiva vastutvāt prameyatvājjaḍaṃ citiḥ /
ghana ākāśa ityādyā vāryante kena hetunā // MAnuv_1,1.214 //



*3,440f.*

NYĀYASUDHĀ:
ātmā jaḍo jñānānāśrayo vastutvādghaṭavat /
ākāśo ghano nibiḍāvayavaḥ /
prameyatvātpāṣāṇavaditi sākṣipratyakṣaviruddham /
jaḍaṃ ghaṭādikam /
citiścetanam /
prameyatvādātmavadityanumānaviruddham /
caitanyakāryasya sarvathāpyanupalambhāt /
ādyapadena brāhmaṇena surā peyā dravadravyatvāt /
kṣīravadityāgamaviruddhasya grahaṇam /
kenetyākṣepe /
yadi pratyakṣādivirodhino 'pyanumātvaṃ syāditi śeṣaḥ /
pratyakṣādiviruddhamapi yadyaikyānumānaṃ pramāṇaṃ syāttadodāhṛtamapi kiṃ na syādaviśeṣādityuktaṃ bhavati /
nanvatra kathaṃ prayoktavyam /
yathānyāsamavetyevakāreṇāha /
tarhi pratijñāpadavyāghātaḥ syāditi cet /
astu /
nahi pratyakṣādivirodhādayaṃ garīyān /
samaśca parānumāne /
tatparihāro 'pyatra tulyaḥ /
nanvākāśo ghana iti sādhane kālādau vyabhicāraḥ /
na /
pakṣatulyatvāt /
yadatra vaktavyaṃ tadupariṣyādvakṣyata iti /


*3,443*

nanvathāto brahmajijñāsetyatraiva jīveśabhedaḥ samarthitaḥ /
tathā janmādisūtreṇāpi /
ato jīvaikyamityuktatvāt /
atrāpi punastatsādhane punaruktatā syāditya āha- na jīveti //

na jīvabhedasūtrāṇāṃ śaṅkayātra punaruktatā /
vākyāntaradyotakatvāt pṛthagityatra pūrṇatā // MAnuv_1,1.215a-d //


NYĀYASUDHĀ:
atra śāstre tatra tatra prakaraṇe hyaikyavivakṣāyāṃ coditāyāṃ tattadgatabhedavākyadyotanena sūtreṣu bhedasamarthanaṃ kriyate /
atastātparyabhedānna punaruktatā śaṅkayā /
tathā hi /
jijñāsāvākyeṣvabhedaśaṅkāyāṃ tadgatabrahmaśabdenaiva bhedasamarthanam /
jijñāsyasya brahmaṇo jīvatve śaṅkite tatpūrvavākyoktalakṣaṇena bhedasādhanamityādi svayamūhyam /
evameva"bhedavyapadeśāccānyaḥ'; ityādāvapi punaruktadoṣaḥ pariharaṇīyaḥ /
nanvevaṃ satyabhedaḥ svarūpeṇa kutrāpi na nirākṛtaḥ syādityata āha- pṛthagiti //

pūrṇatā pradhānatā /
bhedasādhanasya svātantryeṇa vicāritatvāt /
yadyapi prakaraṇaviśeṣaviṣayatayābhede nirākṛte 'pi svarūpanirākaraṇamarthātsiddhayati /
tathāpi vastusthitikathanametadityadoṣaḥ /
athavā punaruktiparihārasyaivaṃjātatvāt"ata yava copamā'; ityādisūtrāṇyāpātapratītabhāṣyadiśā bhedaparāṇīva pratibhānti /
tannirāsārthamidamuktam /
"pṛthagupadeśāt'; ityatraiva bhedasamarthanasya pūrṇatā paryavasānamiti /
yadyapyetatkariṣyamāṇavyākhyānādeva jñāsyate /
tathāpi spaṣṭārthamuktamityadoṣaḥ /

*3,445*

śarīrādikośā evānnamayādiśabdavācyā iti pakṣo 'pi netaro 'nupapatteriti sādhāraṇadoṣeṇa dūṣita eva /
viśeṣadoṣeṇa dūṣayituṃ sūtram- asminnasya ca tadyogaṃ śāstīti /
// oṃ asminnasya ca tadyogaṃ śāsti oṃ //

asminn asya ca tadyogaṃ śāsti | BBs_1,1.19 |

yogamannamayādyairyat phalatvenāsya śaṃsati /
sthānadvaye 'pyataḥ kośā eta ityatisāhasam // MAnuv_1,1.215e-h //


NYĀYASUDHĀ:
yadyasmādasya sa ya evaṃvidityuktasya brahmavidaḥ phalatvenānnamayādibhiryogaṃ tatprāptiṃ sthānadvaye 'pyanuvākadvaye 'pi /
śaṃsati kathayati śrutiḥ /
etamannamayamātmānamupasaṅkrāmatītyādi /
etamannamayamātmānamupasaṅkramyetyādi ca /
ata ete 'nnamayādayaḥ kośā ityetadvayākhyānamatisāhasaṃ pūrvottarāparāmarśamūlam /
nahi śarīrādikośaprāptirbrahmavidyāphalamiti sambhavati /
tarati śokamātmavidityādivirodhāt /
śarīrādeśca śokarūpatvāt /
syādetadyadyatrānnamayādiprāptirucyeta /
na caitadasti /
upasaṅkramaśabdasyātikramārthatvādityata āha- upasaṅkramaṇaṃ ceti //


*3,446*

upasaṅkramaṇaṃ caiva dvitīyoddeśitaṃ prati /
atikramaṃ vadantaṃ tamupaśabdo nivārayet // MAnuv_1,1.216 //


NYĀYASUDHĀ:
dvitīyoddeśitaṃ prati /
dvitīyayā karmatvenoktamannamayādikaṃ prati yadupasaṅkramaṇamucyate tadatikramaṃ vadantam /
upasaṅkramaṇapadavācipadamatikramārthaṃ vyākurvantamiti yāvat /
upaśabdo nivārayet /
tasyopaśabdavirodhaḥ syāt /
upapūrvasya krameḥ prāptyarthatvāt /
doṣāntaramāha- aśrutasyeti //

aśrutasyātiśabdasya sthānaṃ dadyāt kathaṃ punaḥ // MAnuv_1,1.217ab //

NYĀYASUDHĀ:
punariti doṣāntarasamuccayārthaḥ /

śrutāśrutaparityāgakalpane vigatahriyām // MAnuv_1,1.217cd //

NYĀYASUDHĀ:
vākyadvayatātparyamāha- śruteti //

evaṃ vyākurvāṇena hi śrutamupaśabdaṃ tyaktavā tatsthāne 'śruto 'tiśabdo 'dhyāhāryaḥ /
tathāca śrutaparityāgo 'śrutakalpanaṃ ca syāt /
tadubhayaṃ ca lajjāheturiti /
na vayaṃ śrutaparityāgenāśrutādhyāhāraṃ kurmo yenāyaṃ doṣaḥ syāt /
kiṃ nāmāvyayānāmanekārthatvādupaśabdo 'tiśabdārtho vyākhyāyata iti cenna /
niyāmakena vinā prasiddhārthatyāgāprasiddhārthasvīkārānupapatteḥ /


*3,447*

na hyavyayānyanekārthānītyetāvatāntaḥśabdasya bahirityartho gṛhyate /
kintu prayogādikamanusṛtyaiveti sthite 'bhyupagamyāpi doṣamāha- mṛtāveveti //

mṛtāveva parityāgaḥ kṛto hyannamayasya ca // MAnuv_1,1.218ab //

NYĀYASUDHĀ:
hi yasmādannamayasya kośasya caśabdātprāṇamayasya ca parityāgo mṛtāveva kṛto bhavati /
mṛteḥ śarīratyāgarūpatvāt /
tasmādasmāllokātpretyeti maraṇoktayaivānnamayādyatikramasyoktatvātapunaretamannamayamātmānamupasaṅkrāmatīti tadatikramoktau punaruktiḥ prasajyeteti /
kiñca brahmavidāpnoti paramityupakramānuguṇyaṃ ca prāptiparatve syāt /
ato nānnamayādayaḥ kośāḥ kintu viṣṇureva /
śuddhiprārthanaliṅgādvākyāntaroktānāṃ kośatve 'pi na kaścidvirodhaḥ /
api ca te 'nnamayādayaḥ /
ete tvannarasamaya ityupakramādraso vai sa iti vākyaśeṣāccānnarasamayādaya iti śabdāntaranyāyenāpyanye bhaviṣyantīti sarvamanavadyam /


*3,449*

evamannamayādīnāṃ pañcānāmapi parabrahmatvapratipādanaparatayā sūtrāṇi vyākhyāya pareṣāgamavyākhyāṃ pratyākhyātumuttaro 'yaṃ granthasandarbha ārabhyate /
tatra māyāvādino 'nnamayādayaḥ pañcāpi kośā iti manyamānā brahmapucchaṃ pratiṣṭhetyuktasya brahmaṇaḥ svaprādhānyena jñeyatvapratipādakānyetāni sūtrāṇīti vyācakṣate /
tathā hi /
annamayādayaścatvārastāvadannādivikārāḥ kośā eva /
tathāca vikārārthe mayaṭpravāhe satyānandamaya evākasmādardhacaratīyanyāyena kathameva mayaṭaḥ prācuryārthatvaṃ brahmaviṣayatvaṃ cāśrīyate /
māntravarṇikabrahmādhikārāditi cet /
annamayādīnāmapi tarhi brahmatvaprasaṅgaḥ /
annamayādīnāmantarasyānyasya śravaṇādabrahmatvamānandamayasya tu tadabhāvādbrahmatvamiti cenna /
tatrāpi satyaṃ jñānamanantaṃ brahmeti prakṛtasya brahmaṇo brahma pucchaṃ pratiṣṭhetyānandamayāśrayatayoktatvāt /
tadvijijñāpayiṣayaivānnamayādayaḥ pañcāpi kośāḥ kalpyante /

nanvannamayādīnābhivānandamayasya pucchatvenoktaṃ brahma kathaṃ svapradhānaṃ syāt /
na /
svapradhānatayā prakṛtatvāt /
nacānandamayāvayatvenāpi brahmaṇi jñāyamāne prakṛtatvaṃ na hīyate ānandamayasya brahmatvāditi vācyam /
tathā sati tadevāvayavyavayavaścetyasāmañjasyāprasaṅgāt /
anyataraparigrahe ca pucchasyaiva brahmatvaṃ yuktam /
brahmaśabdaśravaṇāt /
na tvānandamayasya tatra brahmaśabdāśravaṇāt /
asanneveti ślokasya brahmapucchamityuktabrahmaviṣayatvāt /
na hyatrānandamayo 'nvākṛṣṭate /
kintu pucchatayoktaṃ brahma svapradhānatayā /
na cānanda(maya)syānubhavasiddhasya bhāvābhāvaśaṅkā yujyate /
kathaṃ tarhi pucchatvoktiḥ /
pucchavatpucchamityāśrayārthatvāt /


*3,449f.*

kiñcānandamayasya priyādyavayavayogāśārīratvābhyāṃ saviśeṣattvādbrahmaṇo 'pi saviśeṣatvaprasaṅgaḥ /
nirviśeṣaṃ ca brahma /
vāṅmanasāgocaratvaśruteḥ /
mayaṭaḥ prācuryārthatve 'pyānandapracura ityukte duḥkhālpatvamapi gamyate /
prācuryasya loke pratiyogyalpatāsāpekṣatvāt /
naca brahmaṇi duḥkhaṃ sambhavati /
kiñca priyādīnāṃ pratiśarīraṃ bhedenānandamayasyāpi bhede brahmaṇo 'pi pratiśarīraṃ bhedaḥ prasajyeta /
naca tadyuktam /
anantatvaśruteḥ /
nacaivaṃ bhāgarvī vāruṇī vidyā viruddhayeta /
tatra mayaṭo 'śravaṇena bhinnaviṣayatvāt /
etamānandamayamātmānamiti cānnamayādīnāmivānandamayasyātikramaṇīyatayoktasyābrahmatvāt /
ante mayaṭaḥ śravaṇena pūrvamapi tadadhyāhāre pūrvamapi nānandamayo brahmāstu /
brahmajñānārthinastu tadupadeśo dvāratayopapanno bhaviṣyatīti /


*3,456*

nanvevaṃ tarhi kathaṃ sūtrāṇi /
ānandamayasya brahmatāpratipādanaparatayopalambhāt /
maivam /
vedasūtrayorvirodhe guṇe tvanyāyyakalpaneti nyāyena sūtrāṇāṃ kathañcidyojyatvāt /
tasmādānandamayādayaḥ pañcāpi kośā na brahmeti /


*3,460*

tadetatsūtravyākhyānena nirākṛtamapi śiṣyahitatayā sphuṭaṃ nirākaroti ye 'nnamiti /

ye 'nnaṃ brahmetyādyupāsāṃ sāmānādhikaraṇyataḥ // MAnuv_1,1.218cd //
uktavā pañcasvarūpāṇāṃ punastatprāptivādinī /
sthānadvayagatā vedavāṇī tadapalāpinām // MAnuv_1,1.219 //
tamaso 'nyatra saṃsthānaṃ kathameva saheta sā // MAnuv_1,1.220ab //



NYĀYASUDHĀ:
ityādīti kriyāviśeṣaṇam /
pañcasvarūpaṇāmiti viśeṣaṇasamāsa evāyaṃ na dviguḥ /
taddhitārthādyabhāvāt /
tatprāptivādinī /
jñānaphalatveneti śeṣaḥ /
sthānadvayamanuvākadvayam /
tadapalāpināmannamayādīnām /
idamuktaṃ bhavati /
annamayādipañcakaṃ yadi na brahma tadānnamayādīnpratyudāhṛtaślokeṣu ye 'nnaṃ brahmopāsata iti prathamānuvāke 'nnaṃ brahmeti vyajānādityuttarānuvāke ca brahmatayoktivirodhaḥ syāt /
nahi pucchasyāpi brahmatve pramāṇamastyanyadato brahmaśabdāt /
nanvetadbrahmajñānadvāratayopadiṣyam /
natu brahmatayopadiṣyamiti cenna /
sāmānādhikaraṇyenoktatvāt /
naca sāmānādhikaraṇyamapi gauṇam /
tathā sati viduṣastatprāptiruktā viruddhayeta /
naca tatrātikramo 'thar ityuktam /
nacānandamaye brahmaśabdo nāsti ślokasya pucchaviṣayatvāditi vācyam /
tathā satyannamayādiślokānāmapi tathātvaprāpteḥ /
kiñca bādhakavaśāditthamāśrīyate /
evameva vā /
nādyaḥ /
bādhakānāṃ parihṛtatvāt /
dvitīye tu nirnimittaṃ vedārthabhūtabrahmāpalāpino bauddhasyeva vedābhimānikopena narakaprāptiḥ syāditi /

*3,465*

sthānadvayagatetyuktam /
prāk ca bhṛgoścaitadvadiṣyatīti /
tatrottarānuvākoktasya brahmatvaṃ prapañcayati- adhīhīti //

adhīhi bhagavo brahmetyukto 'nnaprāṇapūrvakam // MAnuv_1,1.220cd //
āha brahma kathaṃ tanna ... // MAnuv_1,1.221a //




*3,465f.*

NYĀYASUDHĀ:
adhīhyadhyāpaya /
ṇyarthasyāntarṇītatvāt /
bhagavo bhagavan /
matuvaso ruḥ sambuddhau chandasīti vacanāt /
ukto bhṛguṇā pṛṣṭo varuṇaḥ"bhṛgurvai vāruṇiḥ /
varuṇaṃ pitaramupasasāra /
adhīhi bhagavo brahmeti /
tasmā etatprovāca /
annaṃ prāṇaṃ cakṣuḥśrotraṃmanovācam'; ityevaṃ brahmapraśnottaratvenoktatvādannādikaṃ brahmaiva bhavitumarhatītyarthaḥ /
nanu tatra mayaṭo 'śravaṇādbhinnaviṣayatvamiti cenna /
uktottaratvāt /
kiñca yathā satyannamayādīnpratyudāhṛtaślokeṣu mayaṭo 'śravaṇādbhinnaviṣayatvaṃ syāt /
astviti cenna /
tathā sati tadudāharaṇasyāsaṅgatiprasaṅgāt /
yasyānnādervikārāstetatpraśaṃsāparatayā saṅgatistviti cenna /
manomayaśloke tadayogāt /
tarhi tata evānupapatterannādiśabdairannamayādaya evocyata iti kalpyata iti cet /
tarhyatrāpi prakaraṇavaśādannamayādaya evocyanta ityaṅgīkāryam /
ukte 'rthe hi saṃvāditveneyamākhyāyikoktā /
tasmādannamayādaya evātrocyante /
te ca brahmapraśnottaratvenoktatvānyathānupapattyā brahmaiveti /
yadyapi"saiṣā bhārgavī vāruṇakṣa vidyā parame vyomanpratiṣṭhitā'; iti sākṣādbrahmavidyātvamucyate /
tathāpi mīmāṃsārthaṃ yuktayupanyāsaḥ /
athavā /
asyāpi samānayogakṣematvāditi /


*3,468*

syādetat /
brahmapraśnottaratayoktimātreṇa na varuṇoktānāmannādīnāṃ brahmatvaṃ siddhayati /
brahmajñānopāyatayāpi tadupadeśopapatteḥ /
tathā hi /
dvitīyācandrapraśne 'candrarūpāpi śākhā candratayocyate candrajñānopāyatvāt /
yathā vārundhatīpraśne tatsamīpavartinī pṛthulā tārakārundhatītvenopadiśyate /
arundhatījñānadvāratvāt /
dvāratvaṃ cānnādiśabdoditānāṃ śarīrādīnāṃ bahirvṛttinivāraṇadvārā brahmajñānaṃ pratyupapadyata eveti /
maivam /
kimanena vyabhicāraścodyate /
kiṃvānyathāsiddhiḥ sambhāvyate /
uta sā niścīyate /
pakṣatrayamasambaddhamityāha- dvāramiti //


*3,469*

... dvāraṃ taditi vādinaḥ /
upasattiṃ kathaṃ vidyur ... // MAnuv_1,1.221bc //


NYĀYASUDHĀ:
tadannādikam /
upapattiṃ brahmajñānārthopasattyuttarakālīnaṃ gurūpadeśaprakāramityarthaḥ /
kathamityākṣepe /
na vidyurityarthaḥ /
gurūpadeśaprakārājñānavijṛmbhiteyaṃ śaṅketi bhāvaḥ /
tatkathaṃ na vidyurityata āha-upasannāyeti //

... upasannāya hi triśaḥ // MAnuv_1,1.221d //


NYĀYASUDHĀ:
brahmaiva vaktavyam /
na punaryatkiñcit /
abodhe 'pi punaḥ punaḥ tadeva śabdāntareṇa vaktavyam /
dvāraṃ ca dvāratayaiva vaktavyam /
natu tadātmakatvena /
nahi dhūmo 'gnyātmakatvena pradaśyarte /
candradyudāharaṇamapyasiddhameveti /
āgamā vedāḥ /
sampradāyavidaḥ smṛtītihāsapurāṇakartāraḥ /
api cāvitaretarasamuccayārthau /
tarhi upadeśaprakārājñatayā varuṇo 'nyadupadiśatītyastu /
maivam /
lokapālasyaitāvajjñānābhāvasambhavādityāśayena dvāropadeśaśaṅkānirākaraṇamupasaṃharati- taditi //

tad yatkiñcit kathaṃ brūyādupasannāya dikpatiḥ // MAnuv_1,1.223ab //


*3,470*

NYĀYASUDHĀ:
nanvabrahmaiva brahma pṛṣṭavate varuṇenoktaṃ vyāmohanāyeti kiṃ na syādityata āha- na vadediti //

na vaded brahma ca kathaṃ māyāvī nahi vārirāṭ // MAnuv_1,1.223cd //

NYĀYASUDHĀ:
kimākṣepe /
brahmaiva vadedityarthaḥ /
tatra heturmāyāvī na hīti /
āptatvādityarthaḥ /
vivakṣitārthatattvajñānaṃ hi varuṇasya dikpateḥ prasiddham /
avipralambhakatvaṃ ca pitṛtvāt /
bhṛgorbrahmajñānayogyatvāt /
upasannāyeti prasaṅgadoṣasya nirastatvāt /
vārirāḍiti bhūtābhimānitvenoktasyāpaṭukaraṇatvāsambhavāt /
vivakṣāyāścopadeśādeva siddheḥ /
ata eva śrutirvāruṇirḥ(varuṇaṃ)pitaramupasasādetyāha /
tadanenāptena brahmapraśnottaratvenoktatvamannādīnāṃ brahmatve heturityuktaṃ bhavati /


*3,471*

nanu varuṇenokteṣvannādiṣvannaprāṇamanāṃsi santu brahmasvarūpāṇi /
annādiśabdānāmattṛtvādyarthatayānupapattyabhāvāt /
cakṣuḥśrotravākśabdaṃ tu kathaṃ brahma syāt /
cakṣurādiśabdānāṃ caṣṭe 'neneti cakṣuḥ /
śṛṇotyaneneti śrotram /
vadatyanayeti vāgiti karaṇārthatvāt /
brahmaṇaśca karaṇatvānupapatteriti cenna /
kartaryapi tadvyutpattisambhavādityāha- caṣṭa iti //


caṣṭa ityeva taccakṣuḥ śravaṇācchrotramucyate /
vacanādeva vāg brahma sṛṣṭisthityādikāraṇam // MAnuv_1,1.224 //



NYĀYASUDHĀ:
evaśabdena karaṇasādhanatāṃ nirākaroti /
kiñca"yato vā imāni bhūtāni jāyante'; iti sakalabhūtānāṃ sṛṣṭisthitisaṃhārakāraṇatvaṃ ca brahmalakṣaṇamannādiṣūpadiṣyam /
tataścaitadbrahmetyāha- sṛṣṭīti //
yataḥ sṛṣṭayādikāraṇamuktamato 'pi brahmeti sambandhaḥ /

*3,472*

nanu tathāpi nānuvākadvayoktamekaṃ vastu bhavitumarhati /
saṅkhayābhedātsaṃjñābhedācca /
pūrvaṃ khalvannamayādayaḥ pañcoktā na cakṣuḥśrotravācaḥ /
uttaratra cānnādayaḥ ṣaṭ na vijñānānandāviti tatrāha- tacceti //

tacca vāghūlaśākhāyāmaṣṭarūpamudāhṛtam /
vijñānānandasahitaṃ pṛthak sṛṣṭayādilakṣaṇaiḥ // MAnuv_1,1.225 //


*3,472f.*

NYĀYASUDHĀ:
caśabdo hetvarthaḥ /
yasmādvādhūlaśākhāyāṃ vijñānānandasahitaṃ tadannādiṣaṭkamityaṣṭarūpaṃ brahmatayodāhṛtam /
tasmāttadanusāreṇa prathamānuvāke cakṣurāditrayasyottaratra vijñānānandayoradhyāhāreṇa saṅkhayāsaṃjñaikyaṃ bhaviṣyatīti bhāvaḥ /
hetvantasamuccaye vā caśabdaḥ /
atrāpi hi"vijñānaṃ brahmeti vyajānāt'; /
"ānando brahmeti vyajānāt'; ityuttaravākyaparyālocanayāpi hyatra vijñānānandayoradhyāhāro gamyate /
na hyanyadvaruṇenopadiṣyaṃ bhṛgustvanyadvayajānāditi yujyate /
nanu vādhūlaśākhoktamapi kuto brahmetyata āha- pṛthagiti //
anekaśākhāvidāmevātra samyagadhikārajñāpanāyaitaduktam /
nanu vādhūlaśākhāyāmivātrobhayatrāṣyakameva kasmānnoktamityata āha- āvāpeti //


*3,473*

āvāpodvāpataṣa śākhā yata āhuḥ paraṃ padam // MAnuv_1,1.226ab //

NYĀYASUDHĀ:
kvacidanyatrānuktāvāpena kvacidanyatroktodvāpena kvacidubhayatayā kvacitsāmagṣeṇa parameśvarasvarūpaṃ pratipādayantīti śākhānāṃ svabhāvo yato 'to na kaścidvirodha iti /


*3,478*

nanu tathāpi varuṇopadiṣyānāmannādīnāṃ brahmatvaṃ nopapadyate /
tadvijñāya punareva varuṇaṃ pitaramupasasāra'; iti labdhopadeśasyāpi bhṛgoḥ punarupasaraṇavacanāt /
pūrvoktasyaiva brahmatve adhīhi bhagavo brahmeti punarupasaraṇaṃ vyarthaṃ syāt /
anena tu jñāyate na pūrvopadiṣyaṃ brahmeti /
yathā hi kaścitsuvarṇaṃ yācitavate rajataṃ dadāti so 'pi gṛhītvā'locya punaḥ(punaḥ) suvarṇaṃ dehīti yācate /
tena pārśvastho jānāti prāgdattamanyadeva kiñcinna suvarṇamiti /
tathehāpītyāśaṅkāṃ pariharati- yata iti //


*3,479*

yato bhūtāni jāyanta ityādyairlakṣaṇaiḥ svayam // MAnuv_1,1.226cd //
lakṣitaṃ guruṇā paścāt tapasaivāparokṣataḥ /
dṛṣṭvaikaikaṃ svarūpaṃ tu samastoktānudarśanam // MAnuv_1,1.227 //
icchatā'jñāṃ guroḥ prāpya tapasaivārokṣitam /
abrahmetyeva vadatāṃ śrutahānyaśrutagrahau // MAnuv_1,1.228 //
sākṣāllakṣaṇatāṃ prāptāviti lajjā taduktiṣu // MAnuv_1,1.229ab //


NYĀYASUDHĀ:
ayamarthaḥ na punarupasaraṇānyathānupapattyā pūrvopadiṣyasyābrahmatvaṃ kalpyam /
punarupasaraṇasyānyathopapatteḥ /
tathā hi /
varuṇo hyuddeśalakṣaṇābhyāṃ bhṛgave brahmopadiśyovāca /
na śravaṇamātreṇa kṛtī bhavān /
śravaṇamātrasya brahmasākṣātkārāsādhanatvāt /
sākṣātkārasyaiva mokṣasādhanatvāt /
atastvayā manananididhyāsanarūpaṃ tapaḥ karaṇīyamiti /
sa caivamupadiṣyāṣyarūpo yugapatsarvasya sākṣātkartumaśakyatvānmanananididhyāsābhyāmannākhyaṃ bhagavadrūpaṃ sākṣātkṛtya guruprasādalabdhamapūrvatamaṃ dhanaṃ tasmai nivedayituṃ prāṇākhyarūpāntarasākṣātkārāya manananididhyāsane cikīrṣurguroranujñāmādātuṃ ca punargurumupasasāra /
evaṃ rūpāntare 'pi /
tatrānujānīhīti vaktavye yadadhīhi bhagavo brahmeti vadati tadahaṅkāranirāsārthamiti /
nanvevamastvarthāpattiranyathopapattyupakṣīṇā /
tathāpi kiṃ pūvarsyābrahmatvātpunarupasaraṇam utoktarītyānujñānārthamiti sandihyate /
sandehe cānnamayādīnāṃ na brahmatvāvadhāraṇaṃ sambhavatīti /
maivam /
yato vā imāni bhūtāni jāyanta ityādilakṣarayogāttapasaivāparokṣitatvaliṅgāccottarapakṣāvadhāraṇopapatteḥ /
nahi dehādāvidaṃ lakṣaṇaṃ sambhavatīti /
naca tasya svabhāvasiddhajñānasya sākṣātkārāya tapo 'pekṣitam /
kiñca pūrvasyābrahmatvena punarupasaraṇe sa tapastaptvānnaṃ brahmeti vyajānāt /
nānnāddhayeva khalvityādi brūyāt /
evaṃ brahmatvajñāpakeṣu śruteṣvapyaśrutamabrahmatvaṃ kalpayatāṃ śrutahāniraśrutagrahāpattiśca syādityalaṃ nirdalapakṣapratikṣepe 'smākameva lajjā jāyata iti /
akṣarārthastu sphuṭa eva /
sūtrākṣarāṇāmanānuguṇyaṃ tu bhagavatā na vyutpāditam /
tasya pareṇa svayamevāṅgīkṛtatvāt /
yo hi svayameva svavyākhyānasyāsvārasikatvaṃ manyate /
taṃ prati tadvyutpādanaṃ mṛtamāraṇamiva nirākartureva lajjākaram /
ata evāha /
iti prakāreṇa taduktiṣu viṣayabhūtāsu dūṣaṇābhidhāne 'smākameva lajjeti /


*3,480*

yacca bhedavyapadeśācceti sūtraṃ vyākhyāyoktaṃ pareṇa mithyābhūtaṃ jīvātmaparamātmabhedamāśritya bhedavyapadeśāccetyuktamiti tadanupapannamiti bhāvenāha- samīpa iti //


*3,481*

samīpe sahabhogasya muktitvenoktito 'sakṛt // MAnuv_1,1.229cd //
bhedo jīveśayormithyetyeva mithyā svayaṃ bhavet // MAnuv_1,1.230ab //


NYĀYASUDHĀ:
"etamānandamayamātmānamupasaṅkramya'; ityādau parameśvarasya samīpe /
"so 'śnute'; ityādau tena saha /
nahi sāmīpyaṃ sāhityaṃ ca bhedena vinopapadyate /
naca mokṣe 'pi śiṣyamāṇaṃ mithyā bhavituṃ yuktam /
atmasvarūpasyāpi mithyātvaprasaṅgāt /
athavā bhedavyapadeśādityukte mithyābhedo 'yaṃ kiṃ na syādityākāṅkṣānirāsārthatvenāsminnasya ca tadyogaṃ śāstīti sūtraṃ prakārāntareṇa vyākhyāti /

etena mayaṭaścaiva dvaividhyenārthakalpanāt /
tadanyeṣāṃ matamapi satsaṃsatsu na bhāsate // MAnuv_1,1.230c-f //


NYĀYASUDHĀ:
evaṃ pañcakośavādināṃ māyāvādināṃ vyākhyāṃ nirākṛtya ye tu bhāskarādayo yathāśrutasūtrānusāriṇo 'nnamayādayaścatvāraḥ kośā ānandamayastveka eva paramātmeti vyācakṣate /
tanmatamatideśena nirākaroti- eteneti //


*3,482*

etenaivānnamayādīnāṃ pañcānāmapi brahmatvopapādanena tadanyeṣāṃ pañcakośatvavādibhyo 'nyeṣāṃ catuṣkośavādinām /
satsaṃsatsu vidvatsabhāsu /
adhikaṃ cātra doṣamāha- mayaṭo dvaividhyenārthakalpanācceti //
annamayādiṣu vikārārthatvamānandamaye prācuryārthatvamiti yadatra niyāmakamuktaṃ tatprāgeva nirākṛtamiti /
nanu prāṇamaya eva vikāraprakramo bhagnaḥ /
(tatra tarhi) pratyayasya svāthirkatvakalpanādadhiko doṣaḥ syāditi /


*3,485*

nanu sūtravyākhyānamupakramya parāpavyākhyānirākaraṇamasaṅgatamiti cenna /
svavyākhyānadarḍhyārthatvāditi bhāvenādhikaraṇārthamupasaṃharati- ata iti //

ato nārāyaṇo devo niḥśeṣaguṇavācakaiḥ /
guṇisāmānyavacanairapi mukhyatayoditaḥ // MAnuv_1,1.231 //
adhyātmagaiśca prāṇādyaistathaiva hyadhibhūtagaiḥ /
annādiśabdairbhagavāneko mukhyatayoditaḥ // MAnuv_1,1.232 //


NYĀYASUDHĀ:
guṇisāmānyavācināṃ guṇavācināṃ ca śabdānāṃ samanvayāya pravṛtte 'pyadhikaraṇe 'dhikaraṇasiddhāntanyāyena siddhamapyarthāntaramupasaṃharati- adhyātmagaiśceti //
ata eva nādhikaraṇopakramavirodha iti /


*3,486f.*

samastairguṇisāmānyavācakairguṇavācakairadhyātmaviṣayaiḥ(ca) prāṇavāgādibhiradhibhūtaviṣayaiścānnauṣadhyādibhiḥśabdairbhagavāneva mukhyatayodita ityupasaṃhāro nopapadyate /
asyārthasya prāganuktatvāt /
nanūktamupalakṣaṇaparo 'yamānandamayaśabda iti /
satyam /
upalakṣaṇaṃ hi prakṛtopayuktasyopapanyasya cārthasya bhavati /
anyathātiprasaṅgāt /
nacaiteṣāṃ sarvaśabdānāṃ mukhyayā vṛttyā bhagavadekavācitvasamarthanaṃ prakṛtopayuktaṃ nāpyupapannam /
tathāhi /
janmādyasya yata iti sūtre jagajjanmādikāraṇatvādīnyaṣṭau lakṣaṇāni brahmaṇo 'bhihitāni /
tatraiva śāstraṃ pramāṇamuktaṃ tṛtīyasūtre /
samanvayasūtre ca teṣāmeva vākyānāṃ brahmaṇi samanvayaḥ pratijñātaḥ /
ato jagajjanmādikāraṇatvaṃ yatrayatra pratīyate teṣāmeva vākyānāṃ parameśvare samanvayasamatharnaṃ prakṛtasaṅgatam /
na sarveṣām /
sarvatra jagajjanmādikāraṇatvapratipādanābhāvāt /
kiñca yanniṣṭhatayā jagajjanmādikāraṇatvaṃ pratīyate tadvācinaḥ śabdasya yayā kayācana vṛttyā bhagavatparatve samarthite 'pi lakṣaṇasyātivyāptiḥ patihriyata eva /
nahi gaṅgāpadalakṣyasya tīrasya ghoṣāvāsatvaṃ na siddhayati /
ato mukhyavṛttisamarthanasya kvopayogaḥ /
nopapadyate ca sarvaśabdānāṃ bhagavatyeva mukhyavṛttisamarthanam /
rūḍhiyogau hi mukhyavṛttī /
tatrāpi yogādrūḍhirbalavatī /
naca śabdānāṃ bhagavati rūḍhirasti /
kintu taditaratraiva /
yogastu sambhavati /
tathāpi sa taditarasamānaḥ /
tathā cārthāntara eva mukhyavṛttayaḥ śabdāḥ /
rūḍheryogasya ca sattvāt /
neśvare /
yogamātrasya kathañcitsambhavāt /
ataḥ sūtrakārasya sakalaśabdānāṃ mukhyayā vṛttyā bhagavatyeva samanvayasamarthane saṅgatyupapattyorabhāvādapavyākhyānametadityāśaṅkaya saṅgatiṃ tāvaddarśayati- janmādīti //


*3,487*

janmādyasyeti sūtreṇa guṇasarvasvasiddhaye /
brahmaṇo lakṣaṇaṃ proktaṃ ... // MAnuv_1,1.233a-c //


NYĀYASUDHĀ:
athāto brahmajijñāseti prathamasūtre brahmaśabdena jijñāsyasya sakalaguṇapūrṇatvaṃ jīvādivyāvṛttyarthamupāttam /
janmādyasya yata iti dvitīyasūtreṇa tatsiddhaye jagajjanmādikāraṇatvaṃ brahmaṇo lakṣaṇaṃ proktam /
ataḥ sūtradvayena sādhyatayā sādhakatayā cānandādisakalaguṇapūrṇatvaṃ jagajjanmādikāraṇatvaṃ ca prakṛtamiti /
vivṛtaṃ caitatpūrvamasmābhiḥ /
kimato yadyevamityata āha- śāstramūlamiti //

... śāstramūlaṃ yatastataḥ // MAnuv_1,1.233d //


NYĀYASUDHĀ:
tadubhayaṃ pradhānamapradhānaṃ ca lakṣaṇamanumānādinātivyāptau śaṅkitāyāṃ tannivṛttyarthaṃ tṛtīyasūtre śāstramūlaṃ śāstraikapramāṇamuktaṃ yatastataścaturthe sūtre śāstrasyānyaparatvaśaṅkāyāṃ sarvaśabdānāṃ bhagavatyanvayaḥ pratijñātumucito na katipayaśabdānāmiti śeṣaḥ /
sarvaguṇapūrṇatve śāstrasya pramāṇatayābhidhāne 'pi kutaḥ sarvaśabdasamanvayaḥ pratijñātavya ityata āha- anvaya iti //

anvayaḥ sarvaśabdānāṃ guṇasarvasvavedakaḥ // MAnuv_1,1.234ab //

NYĀYASUDHĀ:
yataḥ sarvaśabdānāmanvaya eva guṇasarvasvavedako na katipayaśabdānām /
ataḥ sarvaśāstrād guṇasarvasvasiddhaye sa eva pratijñātavya iti sambandhaḥ /
anyathā yasyaiva śabdasya samanvayo na pratijñāyate tadartho guṇo bhagavati na siddhayedativyāptiśca syāt /
pratijñāte ca samanvayasūtreṇa sakalaśabdasamanvaye tatprapañcanaṃ sūtrakārasya kathamasaṅgataṃ bhavatīti /
etena mukhyavṛttirapi saṅgatā draṣṭavyā /
tasyā api samanvayasūtre pratijñātavyatvāt /
amukhyavṛttautadabhidheyaguṇālābhaprasaṅgāt /
abhidheye 'tivyāptiprasaṅgācceti /


*3,490*

evamasaṅgatiṃ parihṛtya yaduktaṃ pareṇa na parameśvarasyaiva sarvaśabdamukhyārthatvaṃ yuktam /
yogasya parameśvara ivānyatrāpi sambhavāt /
īśvare rūḍherabhāvenānyatra tadādhikyāditi /
tatra yogasyobhayatra sāmyaṃ tāvannirākaroti- śabdeti //

śabdapravṛttihetūnāṃ tasmin mukhyasamanvayāt // MAnuv_1,1.234cd //

NYĀYASUDHĀ:
indrādiśabdapravṛttihetūnāṃ paramaiśvaryādīnāṃ tasminparameśvare mukhyasambandhādindrādiśabdānāṃ tadvācakatvameva /
tasyaiva hi paramaiśvaryamanavadhikaṃ svatantraṃ ca /
anyatrāpi tathā cetko viśeṣa iti tatroktam- anyārtheṣviti //

anyārtheṣvalpatāhetostannimittatvatastathā /
tadvācakatvaṃ śabdānāṃ ... // MAnuv_1,1.235a-c //



*3,490f.*

NYĀYASUDHĀ:
yato 'nyārtheṣu purandarādiṣu hetoḥ śabdapravṛttihetoraiśvaryāderalpatā /
deśataḥ kālataḥsvarūpataśca sāvadhikatvāt /
alpasyāpi bhagavannimittatvācceti /
etaduktaṃ bhavati /
avayavārthamanusṛtya vṛttirhi yogaḥ /
avayavārthaśca yathā yathotkṛṣṭate tathātathā yogavṛtterapyutkarṣeṇa bhāvyam /
nimittavaicitṛye naimittikāvaicitṛyasyānupapatteḥ /
avayavārthaśca parameśvare 'navadhikaḥ svatantraśca /
arthāntare 'lpaḥ parādhīnaśca /
ataḥ kathaṃ yogasyobhayatra sāmyam /
kintvīśvare mahāyogo 'nyatra yogamātramiti sa eva śabdamukhyārtha iti /
yaduktamīśvare śabdānāṃ rūḍhirnāstīti tannirākaroti- bahuleti //

... bahulātiprayogataḥ // MAnuv_1,1.235d //
rūḍhamityeva sādhyaṃ syād ... // MAnuv_1,1.236a //



*3,491*

NYĀYASUDHĀ:
bahulātiprayogato hetoḥ śabdajātaṃ harau rūḍhameveti sādhyaṃ syāt /
ayaṃ prayogaḥ /
vimatāḥ śabdā harau rūḍhāḥ /
bahulātiprayogavattvāt /
nārāyaṇādiśabdavaditi /
prayogavattvaṃ ca yaugikeṣvamukhyeṣu cāstītyato bahuletyuktam /
ajñātamukhyeṣvamukhyeṣvapi bahulaprayogo 'stītyato 'tiprayogata ityuktam /
pūjyaprayogo hyatiprayogaḥ /
pūjyatā cāvivekapūrvakatvābhāvaḥ /
naca rūḍhayoge rūḍhopacāre rūḍhalakṣaṇāyāṃ vyabhicāraḥ /
tatrāpi rūḍhisadbhāvena sapakṣatvāt /
samāhāravṛttayo hi tāḥ /


*3,496*

nanvasiddho 'yaṃ hetuḥ /
indrādiśabdānāṃ parameśvare prayogasyaivābhāvādityata āha- rūḍhiriti //

... rūḍhirhi dvividhā matā /
avidvadvidvadāptyaiva ... // MAnuv_1,1.236bc //


*3,496f.*

NYĀYASUDHĀ:
atra rūḍhiriti rūḍhijñāpako bahulātiprayogo lakṣyate /
āptiḥ sambandhaḥ /
tatrāvidvatsambandhino bahulātiprayogasyābhāve 'pi vidvatsambandhine bhāvānnāsiddhiriti bhāvaḥ /
astvevamīśvare('pi)rūḍhiḥ śabdānām /
tathāpi loke 'pi tadbhāvātsāmyameva /
tataśca harireva mukhyavācya iti nopapadyata ityata āha- mukhyeti //




*3,497*

... mukhyā hi viduṣāṃ tu sā // MAnuv_1,1.236d //

NYĀYASUDHĀ:
viduṣāṃ bahulātiprayogānumitā sā rūḍhirmukhyā hi yasmāttasmānna sāmyamiti śeṣaḥ /

kathaṃ mukhyatvamityata āha- vidvaditi //

vidvadrūḍhirvaidikā syāt sā yogādeva labhyate // MAnuv_1,1.237ab //

*3,497f.*

NYĀYASUDHĀ:
vaidikabahulaprayogānumitā hi vidvadrūḍhirityucyate /
sā ca laukikamātraprayogānumitāyā mukhyeti sphuṭameveti /
nanu vaidiketi katham /
ṭiḍhḍhāṇañ ityādinā ṅīpā bhavitavyam /
maivam /
paramavaidikatvakhyāpanārthatvāt /
athavā vaidikāḥ prayogā asyāṃ santi jñāpakā iti"arśādibhyo 'c'; ityaci kṛte vaidiketi bhavati /
yadvā vaidikānāṃ puruṣāṇāmāsyāditi tatprayogātsiddheti /
hetvantaramāha- seti //
lyablopanimittā pañcamī /
yataḥ sā vidvadrūḍhiryogamavihāyaivopalabhyate /
na tvavidvadrūḍhivatsaṅketatulyāto 'pi sā mukhyeti /


*3,500*

tataḥ kimityata āha- tasmāditi //

tasmānmukhyārthatā viṣṇor ... // MAnuv_1,1.237c //

NYĀYASUDHĀ:
yasmādevaṃ viṣṇau mahāyogo mukhyā ca rūḍhiḥ /
anyatra yogamātramamukhyarūḍhiśca tasmātsarvaśabdamukhyārthatā viṣṇorupapanneti /
upasaṃharati- iti kṛtveti //

... kṛtvā hṛdi prabhuḥ // MAnuv_1,1.237d //
samanvayaṃ sādhayati ... // MAnuv_1,1.238a //



NYĀYASUDHĀ:
etāṃ saṅgatimetāṃ copapattiṃ hṛdi kṛtvā sūtrakṛdānandamayo 'bhyāsādityaśeṣaguṇisāmānyavācakādiśabdānāṃ mukhyayā vṛttyā harau samanvayaṃ sādhayati /
ato yuktamevaitadvayākhyānamiti /
// iti śrīmannyāyasudhāyāmānandamayādhikaṇam //



___________________________________________________________________________



[======= JNys_1,1.V: antasthatvādhikaraṇam =======]

// atha antaḥsthatvādhikaraṇam //

// oṃ antastaddharmopadeśāt oṃ //




*3,502*

antas taddharmopadeśāt | BBs_1,1.20 |

syādetat /
yadyānandamayo 'bhyāsāditi vadataḥ sūtrakārasyaitāvānartho 'bhimato bhavettarhi tata eva gatārthatvādantastaddharmopadeśādityādyadhikaraṇānāmanutthānameva syāt /
padārthāntaraviṣayau hi rūḍhiyogāvāśrityaiva tatra pūrvapakṣapravṛttiḥ /
yathoktaṃ bhāṣye /
tatrānyaviṣayāyā rūḍheravidvadrūḍhitvena bhagavadviṣayāyā vidvadrūḍhito, yogasya cālpabhagavadadhīnapravṛttinimittasāpekṣasya niravadhikāparatantrapravṛttinimittāpekṣānmahāyogādupapāditameva durbalatvamiti kuto 'dhikaraṇāntarasyāvakāśaḥ /
satyam /
tathāpyabhyadhikāśaṅkāsadbhāvenādhikaraṇāntarārambhopapattirityāśayavānstāvadadhikāśaṅkāpravartanapūrvakamantastaddharmopadeśādityādyadhikaraṇatātparyaṃ darśayatidevānāmiti //

// oṃ antastaddharmopadeśāt oṃ //

... devānāṃ tatra śaktatām /
āśaṅkaya ... // MAnuv_1,1.238b-c //



NYĀYASUDHĀ:
taittirīyāḥ paṭhanti /
antaḥpraviṣyaṃ kartārametamantaścandramasi manasā carantam /
sahaiva santaṃ na vijānanti devā iti /
tatra saṃśayaḥ /
kimayamantaḥpraviṣyaḥ paramātmotānya iti /
anya iti tāvatprāptam /
kutaḥ /
indro rājā jagato ya īśe /
tvaṣṭāraṃ rūpāṇi vikurvantaṃ vipaścitaṃ brahmendramagniṃ jagataḥ pratiṣṭhām /
diva ātmānaṃ savitāraṃ bṛhaspatimitīndrādiśruteḥ /
sapta yuñjanti rathamekacakramityadityaliṅgācca /
annaṃ brahmetyādiśrutyā taddhetuvyapadeśādiliṅgena cātītādhikaraṇena nirṇayaḥ kṛtaḥ /
na cendrādiśrutiranyatra netuṃ śakyate /
purandarādiṣu rūḍhatvādyaugikatvācca /

nanūktamatrānyatra rūḍheravidvatsambandhitvādyogasya ca parameśvarāyattālpanimittatvādamukhyateti /
satyam /
tadannauṣadhyādipadārtheṣu syāt /
natu purandarādiṣu /

tatrendrādiśabdapravṛttinimittasya paramaiśvaryāderanavadhikasyāparāyattasya vidyamānatvena mukhyayogopapatteḥ /
aśakteṣu khalu sāmantādiṣvaiśvaryādikamalpaṃ parāyattaṃ ca bhavati /
devāstvapratihataśaktayaḥ kathamevaṃ bhaveyuḥ /
tathāca śrutiḥ /
indro vai devānāmojiṣṭha ityevaṃjātīyakā /


*3,507*

... tatra rūḍhiṃ ca tacchabdānāmapi svayam // MAnuv_1,1.238cd //


NYĀYASUDHĀ:
rūḍhirapi purandarādiṣvindrādiśabdānāṃ"indrasya nu vīryāṇi pravocam'; ityādi mantreṣu bahulaprayogadarśanena vidvatsambandhinī mukhyaiva /
teṣāmatatparatve tadyajanādau viniyogānupapatteḥ /
na ca svatantrānavadhikaiśvaryādikamanekeṣāṃ viruddhamiti vācyam /
indrādīnāṃ parameśvarātmakatvāt /
sa eva hi kāyarvaśāttattadupādhibhedabhinnastāstāḥ saṃjñā labhate /
kuta etaditi cet /
etatprakaraṇagatavākyaśābalyānyathānupapattyeti tāvadbrūmaḥ /
tathāhi /
adṛśye 'nātmya ityānandamayalakṣaṇatvenoktamadṛśyatvamiha na vijānanti devā ityucyate /
samānādhikaraṇāni cendrādiśrutiliṅgāni /
nacaikaṃ vākyamanekaviṣayaṃ (saṃ)bhavati vyāghātāt /
yathoktam /
arthaikatvādekaṃ vākyaṃ sākāṅkṣaṃ cedvibhāge syāditi /
na cātraikopādānenāparaparityāge kāraṇamasti /
tathāca purāṇavākyam /
"ahaṃ bhavo bhavantaśca sarvaṃ nārāyaṇātmakam'; ityādi /
ata eva bhedavyapadeśastaditaraviṣayo vyākhyeyaḥ /
nacaivaṃ sati vinigamane kāraṇābhāvaḥ /
anupahitadharmāṇāmupahite sambhavādvaiparītyasyāsambhavāt /
tasmādindrādaya evāntaḥpraviṣṭatvena pratipādyanta iti /

evaṃ devānāmindrādīnāṃ tatra svatantrānavadhikendrādiśabdapravṛttinimittavattāyāṃ śaktatām /
tataścendrādiśabdānāṃ tatra mahāyogavṛttimiti śeṣaḥ /
tathā tacchabdānāmindradiśabdānāṃ tatra purandarādi(ṣu)deveṣu svayamapi sākṣādapi vidvatsambandhinīmapīti yāvat /
rūḍhiṃ cābhyadhikāmāśaṅkaya /


*3,513*

samudrāntasthitatvādyaistaddharmairviṣṇurūḍhatām /
sādhayitvā ... // MAnuv_1,1.239a-c //


NYĀYASUDHĀ:
svayaṃ sūtrakāro 'ntastaddharmopadeśāditi sūtreṇāntaḥpraviṣyo viṣṇureva /
samudre 'ntaḥ kavayaḥ /
yasyāṇḍakośaṃ śuṣmamāhuḥ /
brahmā tapasānvavindaditi samudrāntaḥsthitatvabrahmāṇḍavīryatvabrahmatāpolabhyatvādidharmopadeśāt /
teṣāṃ ca viṣṇudharmatvena śrutismṛtisiddhatvāt /
na cendrādiśrutiliṅgavirodhaḥ /
niravakāśaliṅgabalena tadbādhopapatteḥ /
naca teṣāmapi niravakāśatvam /
indraṃ mitraṃ varuṇamagnimāhurityādinā teṣāṃ bhagavati vidvadrūḍhisadbhāvasya siddhatvāt /
mahāyogasya ca suprasiddhatvāt /
indrādigatasya paramaiśvaryāderalpatā parameśvarādhīnatā ca śrutipurāṇādiprasiddhā /
śakterapyasmadādyapekṣayā'dhikyamātrameva natu nirargalatvamapi /
anyathānekeśvaravirodhaśca /
vidvadrūḍhirapīśvarasannidhānanimittaiva /
ityevaṃ samudrāntaḥsthitatvādyairviṣṇudharmairantaḥpraviṣṭatvasya viṣṇuniṣṭhatāṃ tathā tacchabdānāmindrādiśabdānāmapi viṣṇurūḍhatām /
upalakṣaṇametat /
tatra yaugikatvaṃ ca sādhayitvā /

bhedavyapadeśāc cānyaḥ | BBs_1,1.21 |


*3,515*

... abhidāṃ taiśca punareva nyavārayat // MAnuv_1,1.239cd //

NYĀYASUDHĀ:
nanūktarītyā devānāṃ parameśvarātmakatvena samudrāntaḥsthitatvādikaṃ (sarvaṃ) sambhavatītyevaṃ tairdevaireve(rī)śvarasyābhidāṃ ca punarāśaṅkaya bhedavyapadeśāccānya iti sūtreṇa, anyaścāsāvindrādidevebhyo 'ntaḥpraviṣyaḥ /
indrasyātmetyādiviśeṣaviṣayabhedavyapadeśādabhede pramāṇābhāvācca /
naca vākyaśābalyam /
sarvasyeśvaraparatāyā uktatvāt /
purāṇastheśvarasannidhānātiśayaviṣayatvādityevaṃ nyavārayadityarthaḥ /
atra punarityāśaṅkā'vṛttimātramācaṣṭe /
tairevetyavadhārayatā prakārāntareṇa bhedasūtrasya punaruktatā nirastā bhavati /
yadyapyayaṃ liṅgātamakaḥ śabdastathāpīndrādyanekanāmasamanvayalābhādatra nirṇīta ityadoṣaḥ /


*3,517*

kecidetatsūtradvayaṃ"atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate, ya eṣo 'ntarakṣiṇi puruṣo dṛśyate'; iti chāndogyoktākṣyādityāntasthapuruṣasyeśvaratvasamarthanaparatvena vyācakṣate /
tadvā nirakartumevetyuktam /
tathātve hyantara upapatterityasyānārambhaprasaṅgaḥ /
ya eṣo 'ntarakṣiṇi puruṣo dṛśyata eṣa ātmeti hovācetyetadvākyamadhikṛtya tatpravṛttamiti cenna /
vākyabhedenādhikaraṇabhede śāstrāparyavasānaprasaṅgāt /
santi ca tatrāpyamṛtatvādayo brahmadharmāḥ /

nanvadhikāśaṅkayā tadārambho bhaviṣyati /
tathāhi /
eṣa dṛśyata iti tāvatpratyakṣe 'rthe prayujyate /
brahma tu parokṣaṃ na tathā nirdeśaviṣayo bhavitumarhati /
yujyate caitatpratibimbe /
prathamāvagatātpratyakṣābhidhānācchāyāpuruṣe 'dhigate taduparaktāyāṃ buddhau pratīyamānāṃ amṛtatvādayaḥ stutyā kathañcid vyākhyeyā iti /
tadidaṃ punaruktibhayasambhrāntena bhāṣitam /
yato atrāpi ya eṣo 'ntarakṣiṇi puruṣo dṛśyata iti pratyakṣābhidhānamasti /
tadatra yathā paramātmani sāvakāśitaṃ tathā tadapi bhaviṣyatīti kā tatrāpyadhikāśaṅkā /
tarhyatra parodāhṛtamevāstu viṣayavākyam /
tatrāntaḥpraviṣyamityādyantadbhaviṣyatīti cenna /
sthānādibhedavyapadeśādinā tatra tasyaivodāharaṇatvapratibhāsanāt /

tasmādvākyajñānadaridrāṇāṃ vyākhyānamupekṣaṇīyamiti /
// iti śrīmannyāyasudhāyāṃ antaḥsthatvādhikaraṇam //



___________________________________________________________________________



[======= JNys_1,1.VI: ākāśādhikaraṇam =======]


*3,521*
// atha śrīmannyāsudhāyāṃ ākāśādhikaraṇam //



evamadhidaivaviṣayaśabdasamanvayamabhidhāyādhunā adhibhūtaviṣayaśabdasamanvayaṃ pratipipādayiṣurākāśasya bhūteṣu prādhānyāttacchabdasamanvayaṃ harāvāha sūtrakāraḥ- ākāśastalliṅgāditi //

ākāśas talliṅgāt | BBs_1,1.22 |



chandogāḥ paṭhanti /
asya lokasya kā gatirityākāśa iti hovāca /
sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante /
ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇaṃ sa eṣa parovarīyānudgīthaḥ sa eṣo 'nanta iti /
tatra saṃśayaḥ /
kimayamākāśaḥ paramātmota bhūtamiti /
bhūtamiti tāvatprāptam /
kutaḥ /
ākāśaśabdasya yogarūḍhibhyāṃ bhūte prasiddhatvāt /
ākāśanamavakāśatvaṃ khalvākāśaśabdanirvacanalabdham /
tacca bhūte suprasiddham /
prayogaśca lokavedayorākāśaśabdasya bhūtaviṣayo bahulaḥ /
nanu ca sarvāṇi ha vetyādyuktaliṅgabalātparamātmā kiṃ na syāt /
liṅgācchruterbalavattvāditi brūmaḥ /
naca bahutvena liṅgānāṃ prābalyam /
tathāpi sāmyenānirṇayāt /
naca sāmyamapi /
yathā'huḥ /

"dvividhaṃ balavattvaṃ ca bahutvācca svabhāvataḥ /
tayoḥ svabhāvo balavānupajīvyādikaśca saḥ'; iti /

kutrimākṛtrimayorakṛtrimaṃ hi jyāyaḥ /
ataḥ prathamāvagatasvabhāvabalavacchrutyanurodhena liṅgāni kathañcidyojyānīti /
nanvantastaddharmopadeśādityanenaiva parihṛtametat /
indrādiśabdavadākāśaśabdasyāpi bhūte 'mukhyayā vṛttyā pravṛttasya mahāyogavidvadrūḍhibhyāmīśvaravācinastadbuddhayādhāyakatvameva hi nyāyyam /
sutarāṃ ca niravakāśaliṅgabalāditi /
naca kācidabhyadhikā śaṅkāstītyato 'nārambhaṇīyamidaṃ sūtramiti /


*3,523*

tatrābhyadhikāṃ śaṅkāṃ darśayati- ceṣyā hīti //

ceṣṭā hi cetanānāṃ yā sā bhavet tatprasādataḥ /
acetanasvabhāvastu vivarādiḥ kathaṃ tataḥ // MAnuv_1,1.240 //
iti śaṅkānivṛttyartham ... // MAnuv_1,1.241a //



*3,523f.*

NYĀYASUDHĀ:
yuktamindrādiśabdānāṃ purandarādiṣvamukhyatvam /
niravadhikasya pravṛttinimittasyaiśvaryāderasambhavāt /
alpasyāpi parameśvarāyattatvāt /
yuktaṃ ca svatantrānavadhikaiśvaryādimati parameśvare mukhyatvam /
na caivamākāśaśabdapravṛttinimittamavakāśatvaṃ bhūte niravadhikaṃ na sambhavati /
kvacitkadācidapyabhāvābhāvāt /
nāpīśvarāyattam /
aiśvaryaṃ hi varṣaṇaśāsanapālanādirūpā cetanasambandhinī ceṣyā /
sā cāgantukajñānecchādikāraṇavyapekṣatvātsvayamāgantukatvācca kāraṇadvārā svarūpataśca parameśvaraprasādā'yatteti yujyate /
ākāśādiśabdapravṛttinimittaṃ tu vivaratvādikaṃ na tāvadāgantukajñānādikāraṇadvārā parameśvarāyattam /
acetanāśritatvāt /
nāpi svarūpataḥ /
svabhāvatvādanāgantukatvāt /
nacākāśaśabdasyeśvare yogaḥ sambhavati /
tasya manāgapyavakāśatvābhāvāt /
tasmādākāśaśabdaṃ bhūtamevetyabhyadhikāśaṅkānivṛttyarthaṃ sūtritamiti śeṣaḥ /
vivarādiriti bhāvapradhāno nirdeśaḥ /
ādigrahaṇenākāśagrahaṇamupalakṣaṇamiti sūcayati /
tataḥ parameśvarāt /
tadāyatta iti yāvat /
kathamityākṣepe /


*3,527*

nanvatrākāśaḥ paramātmā talliṅgādityetāvaducyate /
na punaruktapūrvapakṣācchādakaṃ kiñcidityataḥ sūtrasyārthāntaramāha- ākāśa iti //

... ākāśa iti nāma ca /
parato 'pivarīyastvapūrvālliṅgāddharerbhavet // MAnuv_1,1.241b-d //



*3,527f.*

NYĀYASUDHĀ:
ākāśanāmabalātkhalu pareṇa bhūtamāśaṅkitam /
naca tadyuktam /
yato niravakāśātparovarīyastvāderanekasmālliṅgādākāśa iti nāma ca harerbhavet /
vācakamiti śeṣaḥ /
atropasarjanatayā samāse nirdiṣyenāpi varīyastvena buddhayā viviktena parato 'pītyasya sambandho nānupapannaḥ /
sarvabhūtotpattikāraṇatvapūrvāditi vaktavye parovarīyastvapūrvādityuktam /
prathamapratītasyāpi sarvabhūtakāraṇatvāderbhūte 'pi kathañcidvayākhyātuṃ śakyatvāt /
parovarīyastvādeḥ sarvathāpi tatra netumaśakyatvāt /


*3,529*

tathāhi /
asya lokasya kā gatiriti pṛthivīgatipraśnasyākāśa ityuttaramabhidhāya kathametat, apāṃ kāryaṃ hi pṛthivī, tatraiva (ca)līyata iti tāsāmeva pṛthivīgatitvopapatterityāśaṅkaya maivam /
mūlakāraṇatvādityāha- sarvāṇīti //
naca tarhyātmana ākāśaḥ sambhūta iti śruterātmā vaktavya iti vācyam /
bhūtaviṣayavicāre viyata eva vaktavyatvāt /
naca ākāśasyāpi bhūtatvātsarvāṇīti viruddham /
idaṃ sarvamasṛjatetivattadvayatiriktagrahaṇepapatteḥ /
nacāvadhāraṇānupapattiḥ /
paramparayā bhūtopādanāsyāparasyābhāvāt /
kathamasya bhūtotpattyādihetutvam /
bhūteṣu jyeṣṭhatvādityāha- ākāśo hyebhyaścaturbhyo bhūtebhyo jyāyāniti //
na kevalamutpattilayakāraṇatvādgatiḥ /
kiṃ nāma kāraṇeṣu sthitaṃ kāryamiti śruterāśrayatvādapītyāha-ākāśaḥ parāyaṇamiti //
na cāsya lokasyeti prāṇinikāyābhidhānam /

yena sarvabhūtaśabdo 'pi tatparaḥ syāt /
na pratiṣṭhāṃ lokamatinayediti pṛthivyāḥ prakṛtatvāt /


*3,531f.*

naca parovarīyastvādikaṃ śakyamevaṃ kathañcidvayakhyātum /
nirupacaritaṃ sarvottamatvaṃ hi parovarīyastvam /
anyathā jyāyānityanenaiva gatāthartvaprasaṅgāt /
udgīthatvaṃ comityetadakṣaramudgīthamityuktatvānna kathañcidanyatra netuṃ śakyate /
āropo 'yamiti cenna /
bālalīlāthartvaprasaṅgādupaniṣadām /
anantatvaṃ cākāśasya deśakāladharmairantavato na sambhavatyeva /
āpekṣikaṃ tu prakṛtaviruddham /
pṛthivyāḥ sāmagatitvam"antavadvai khalu saumya te sāma'; iti nirākṛtya svayamapyantavantamākāśamabhidadhatā kimadhikamācaritaṃ syāt /
ato 'nantatvamapi nirupacaritameveti /


*3,532*

nanvākāśaśrutirapi niravakāśetyuktam /
satyam /
duruktaṃ tat /
nahi deśakālābhyāṃ paricchinnasyākāśasyāvakāśadātṛtvaṃ niravadhikaṃ sambhavati /
nāpi svatantraṃ parameśvarāyattatvāt /
tatkuta ityata āha- nabha iti //


nabho dadāti śvasatāṃ mārgaṃ yanniyamādadaḥ /
ityādivākyaiḥ ... // MAnuv_1,1.241*a-c //


NYĀYASUDHĀ:
ādigrahaṇena sarvabhūtaguṇairyuktamityādeḥ saṅgrahaḥ /
tena yaduktaṃ parameśvare yogānupapattiriti tadapi samāhitaṃ bhavati /
ākāśe 'vakāśadātṛtvamīśvarasyāpi pṛthaktadvattvaṃ cāvagamyata iti śeṣaḥ /
upapattiṃ tu vakṣyāmaḥ /
tasmādākāśopalakṣitasakalādhibhūtaśabdaparamamukhyavācyo bhagavānhaririti siddham /
// iti śrīmannyāyasudhāyāṃ ākāśādhikaraṇam //



___________________________________________________________________________



[======= JNys_1,1.VII: prāṇādhikaraṇam =======]


*3,535*

// atha prāṇādhikaraṇam //


idānīmādhyātmikaśabdasamanvayaṃ siṣādhayiṣuḥ pradhānatvātprāṇaśabdasamanvayārthaṃ sūtrayāmāsa- ata eva prāṇa iti //

// oṃ ata eva prāṇaḥ oṃ //

ata eva prāṇaḥ | BBs_1,1.23 |

taittirīyake śrūyate /
tadvai tvaṃ prāṇo 'bhavaḥ /
mahānbhogaḥ prajāpateḥ /
bhujaḥ kariṣyamāṇaḥ yaddevānprāṇayo na veti /
tatra saṃśayaḥ /
kimayaṃ prāṇaḥ paramātmota mukhya iti /
vāyuvṛttyādeḥ prāṇaśabdapravṛttāvapi vākyārthasya sarvathāpyanupapatterna saṃśayaviṣayatvam /
na hyacetanaṃ prati tvamevamabhava iti buddhimatocyate /
kiṃ tāvatprāptam /
mukhya iti /
kasmāt /
prāṇaśabdasya lokavedayormukhyaprāṇe prayogaprācuryātprāṇantyaneneti niruktisambhavācca /
nanvetadapi pūrvanyāyena parihṛtaṃ na sūtrārambhaṃ prayojayatīti /
ato 'bhyadhikāśaṅkā darśayati- adhyātmamiti //

... adhyātmamanvayavyatirekataḥ /
prāṇādihetutādṛṣṭer ... // MAnuv_1,1.241bc* //



NYĀYASUDHĀ:
ātmānamadhikṛtya tasya bhogāyatanatvena vartata ityadhyātmaṃ śarīraṃ tasminprāṇaḥ prāṇanaṃ jīvanam /
ādigrahaṇācceṣyopādīyate /
mukhyasyeti śeṣaḥ /
mukhya evātra prāṇo bhavitumarhatīti vākyaśeṣo 'trādhyāhāryaḥ /


*3,538*

tataścāyamarthaḥ /
upapadyate tatrendrādiśruterākāśādiśrutervāpahāraḥ /
pravṛttinimittasyānyatra mukhyasyāsambhavāt /
paramātmani ca sambhavāt /
na caivaṃ prakṛte /
jīvanaceṣyāhetu(tvaṃ)tā hi prāṇaśabdapravṛttinimittam /
tacca mukhye sambhavati /
śarīre, sati mukhye, jīvanādikaṃ bhavati /
nāsatītyanvayavyatirekābhyāṃ mukhyasya jīvanādihetutādṛṣṭeḥ /
nanu vāyuvikārānvayavyatirekānuvidhāyitvaṃ jīvanādeḥ pratīyate /
mukhyasya tu taddhetutā sādhyata iti kiṃ kena saṅgatam /
maivam /
vāyuvikāraśarīratvānmukhyasyeti /

athavā prāṇādihetutāyā adṛṣṭeriti vyākhyeyam /
paramātmana iti śeṣaḥ /
anvayavyatirekābhyāṃ hi hetutā kalpyā /
naca paramātmanaḥ prāṇaśabdapravṛttinimittajīvanādihetutāvagamakānvayavyatirekau paśyāma iti bhāvaḥ /
yadvā yadatra vākye devānprāṇaya itīndriyaprāṇanamuktam /
yacca prajāpatyupalakṣitānāṃ sakalajīvānāṃ bhogakāraṇatvam /
tadubhayamapyadhyātmamanvayavyatirekābhyāṃ mukhyasya dṛśyate na paramātmanaḥ /
ato yuktisaṃvādānmukhyaviṣayamevedaṃ vākyamiti /
nacātra pūrvavadananyathāsiddhaṃ kimapīśvaraliṅgamasti /
yena śrutibādhaṃ pratyeṣyāma iti pūrvapakṣaśeṣaḥ /


*3,541*

nanvevaṃ cenna sūtrametadācchādakamityatastasya tātparyamāha- atideśo hīti //

... atideśo hi tādṛśaḥ // MAnuv_1,1.241*d //


NYĀYASUDHĀ:
hiśabdo hetau /
evamadhikāśaṅkayā pūrvapakṣe prāpte sūtrakṛtā tādṛśaḥ pūrvoktasamānasya parihāranyāyasyātideśaḥ kṛto yasmāttasmāduktāśaṅkācchādakaṃ bhavatyevedaṃ sūtramiti yojyam /
yadvā kimanenādhikāśaṅkāvyutpādanena /
yathābhāṣyameva pūrvapakṣaḥ kiṃ na syādityatredamuktam /
tādṛśo hyatideśo yat āśaṅkāyā ādhikye sati parihārasya samānatvam /
yadyāśaṅkāyāṃ na viśeṣastarhi pūrveṇaiva parihṛtatvātprācīnanyāyātideśanamanarthakaṃ syāt /
pratyudāharaṇaṃ śaṅkāparihāre śāstrāparyavasānaprasaṅgāt /
yadi ca parihāro 'viśeṣito na syātkathaṃ tarhyata evetyatideśa iti mandavyutpādanārthamidamuktam /
bhāṣye 'pyasya sarvasyāpi svīkārārthaṃ prasiddherityāha /


*3,542*

atideśātharmāha- liṅgamiti //

liṅgaṃ balavadeva syāt ... // MAnuv_1,1.243(c) //


*3,542f.*

NYĀYASUDHĀ:
haririti vakṣyamāṇaṃ siṃhāvalokananyāyenātrāpi sambaddhyate /
tenaivaśabdasya sambandhaḥ /
athavā sautrasyaivaśabdasyānuvādena balavaditi vyākhyānam /
"śabdādeva pramitaḥ'; iti yathā /
yatastasmādityadhyāhāryam /
tataścāyamarthaḥ /
harirevātra prāṇaḥ syāt /
kutaḥ? yato 'tra vaiṣṇavaṃ liṅgaṃ śrūyate tasmāt /
"śrīśca te lakṣmīśca patnnayau'; iti sannihitavākye śrūyamāṇasya śrīlakṣmīpatitvasya manasāpyanyatrāśakyacintanasya balavattvāditi /
nanūktaṃ prāṇaśrutirapi niravakāśā /
śabdapravṛttinimittasya prāṇanādihetutvasyānvayavyatirekābhyāṃ mukhye dṛṣṭatvātparameśvare tadabhāvādityatrāpyetadevottaram /
prāṇanādihetutvaliṅgaṃ prāṇaśabdapravṛttinimitto dharma iti yāvat /
harāveva mukhyaṃ syānna mukhya iti /


*3,544*

kuto jīvanādihetutvaṃ harau mukhyam /
anvayavyatirekayorabhāvādityata āha- preraka iti //

... prerako 'syāpi yaddhariḥ // MAnuv_1,1.243(d) //

NYĀYASUDHĀ:
asya jīvanādermukhyādhīnatayā pratītasyāpītyaperarthaḥ /
yat yasmāt"śrutaḥ'; iti śeṣaḥ /
ayamarthaḥ /
mā bhūtāmanvayavyatirekāvīśvarasya jīvanādihetutāsādhakau /
tathāpi śrutibalātsetsyati /
na hyanvayavyatirekāveva kāraṇatāyāṃ pramāṇam /
tathā sati svargādāvagnihotrādeḥ kāraṇatā na syāditi /
tarhi pramāṇadvayabalād dvayorapi jīvanādihetutvena kuto harāveva tanmukhyamiti ca na vācyam /
yato 'sya mukhyasyāpi hariḥ prerakaḥ śrūyata iti /
mukhye kathaṃ na mukhyaṃ jīvanādihetutvamityasyāpyetadevottaram /
nahi parapreraṇayā bhavattasminmukhyamiti sambhavatīti /

*3,544f.*

athavā jīvanādihetutāsādhanāya yadanvayavyatirekānuvidhāyitvaṃ liṅgamuktaṃ tadviṣṇupakṣa eva mukhyaṃ syāt /
na mukhyapakṣa iti yojyam /
ubhayatra hetumāha- preraka iti //
yathā vāyuvikāraniṣṭhānvayavyatirekau tasya mukhyaśarīratvānmukhyaviṣayāvaṅgīkriyete /
tathāsya mukhyasyāpi hariḥ preraka iti tadviṣayāviti /
mukhye na mukhyaṃ liṅgamityasyāpyetadupapādakam /
ananyathāsiddhānvayavyatirekau hi kāraṇakḷptiṃ kurvate /
na ceha tathāsti /
yataḥ parameśvarāvasthānameva jīvanakāraṇam /
mukhyastu tadāyattastaccharīrarūpastasminnavasthite 'vatiṣṭhate nirgate nirgacchatīti /
saṃvadatīmaṃ sarvamapyarthaṃ śrutiḥ /
"na prāṇena nāpānena martyo jīvati kaścana /
itareṇa tu jīvanti yasminnetāvupāśritau'; ityevaṃjātīyakā /
evameva yuktayānukūlyaparihārāyāpi"liṅgam'; ityādikameva yojanīyamiti /


*3,549*

atra kecit /
"prāṇasya prāṇaṃ prāṇabandhanaṃ hi somya manaḥ'; iti codāharanti /
tadayuktamityapare /
śabdabhedātprakaraṇavaśācca saṃśayānupapatteḥ /
yathā pituḥ piteti prayoge 'nyaḥ pitā ṣaṣṭhīnirdiṣyo 'nyaḥ prathamānirdiṣyaḥ pitāmaha iti gamyate /
tadvatprāṇasya prāṇamiti śabdabhedātprāṇādanyaḥ prāṇasya prāṇa iti niścīyate /
nahi sa eva tasyeti bhedanirdeśo bhavati /
yasya ca prakaraṇe yo nirdiśyate nāmāntareṇāpi sa eva tatprakaraṇanirdiṣya iti gamyate /
yathā jyotiṣyomādhikāre"vasante vasante jyotiṣā yajeta'; ityatra jyotiḥśabdo jyotiṣyomaviṣayo bhavati /
tathā parasya brahmaṇaḥ prakaraṇe"prāṇabandhanaṃ hi somya manaḥ'; iti śrutaḥ prāṇaśabdo vāyuvikāramātraṃ kathamavagamayet /
ataḥ saṃśayāviṣayatvānnaitadudāharaṇaṃ yuktam /
kintu"prastotaryā devatā prastāvamanvāyattetyupakramya śrūyate"katamā sā devatā'; iti /
"prāṇa iti hovāca /
sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti /
prāṇamabhyujjihate saiṣā devatā prastāvamanvāyattā'; ityetadudāharaṇavākyamiti /


*3,551*

etadapyayuktam /
saṃśayapūrvapakṣayoranutthānāt /
"nanu prāṇabandhanaṃ hi somya manaḥ'"prāṇasya prāṇam'; iti caivamādau brahmaviṣayaḥ prāṇaśabdo dṛśyate /
vāyuvikāre tu prasiddho lokavedayoḥ /
ataḥ prāṇaśabdena katarasyopādānamiti bhavati saṃśayaḥ /
maivam /
vāyuvikāre devatāśabdasya prastāvamantrāyattatvasya cāsambhavāt /
cetanasya hi devatāśabdo mantrādhiṣṭhānaṃ (natvaṃ)copapannam /
kiñcātra bhūtānāṃ saṃveśanamudgamanaṃ ca pārameśvaraṃ karma pratīyate /
tena pūrvavattadgrahaṇameva yuktam /
kutaḥ pūrvapakṣasyāvakāśaḥ /
yato vā imāni bhūtānīti hi sarvaprāṇinikāyasya brahmaṇyeva saṃveśanaṃ tata evodgamanaṃ ca śrāvayati /
"suptijāgarayorapi satā somya tadā sampanno bhavati'; ityādi /


*3,552*

nanu mukhye 'pi prāṇe saṃveśanodgamane dṛśyete /
"yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāgapyeti prāṇaṃ cakṣuḥ prāṇaṃ manaḥ prāṇaṃ śrotram /
yadā pratibuddhayate prāṇādevādhi punarjāyante'; iti /
evaṃ tarhi saṃśayaḥ syānna pūrvapakṣaḥ /
samabalatvāt /

kiñca"yadā vai puruṣaḥ'; iti śrutirapi mukhyaprāṇaviṣayeti kuto 'vagatam /
svāpakāle prāṇavṛttāvaparilupyamānāyāmindriyavṛttayaḥ parilupyante /
prabodhakāle ca prādurbhavantīti pratyakṣānuguṇyānmukhyaprāṇaviṣayatvaṃ prābalyaṃ ca niścīyata iti cenna /
indriyāṇāmatīndriyāṇāṃ mukhyaprāṇe saṃveśādgamanayorapratyakṣatvāt /
anumānamastviti cenna /
paramātmano 'pyaparilupyamānasya vidyamānatvenāvadāraṇānupapatteḥ /


*3,555*

kiñcendriyāṇāṃ mukhyaprāṇe saṃveśodgamanayoḥ śrutyanumānasiddhatve 'pi kimāyātaṃ savarbhūtasambandhinostayoḥ indriyasāratvāt bhūtānāṃ nāsaṅgatiriti cet /
kimetadanumānaṃ sambhāvānā vā /
nādyaḥ /
vyāptyabhāvāt /
dvitīye tu śrutyanumābhāsamūlasambhāvanāmātreṇa śrutibādhayā pūrvapakṣa iti subhāṣitam /
nanvādityo 'nnaṃ codgīthapratihāradevate tāvadbrahmaṇo 'nye /
tatsā(myā)mānyāt prāṇasyāpi na brahmatvamiti pūrvapakṣo 'stviti cenna /
nirṇāyakābhāva eva prāyapāṭhasyānusaraṇīyatvāt /
spaṣṭaṃ cātra pārameśvaraṃ karmetyuktam /
anyathā chatracāmarādyasādhāraṇaliṅgasadbhāve 'pi samāntasannidhimātreṇa rājā na rājā syāt /
kathaṃ cāvadhāritamādityo 'nnaṃ ca na brahmeti /
śrūyate hi tatrāpi"sarvāṇi ha vā imāni bhūtānyādityamuccaiḥ santaṃ gāyanti'; ityādi brahmaliṅgam /
"annameva pratiharamāṇāni'; iti tu prāyapāṭhādupajīvanārthaṃ grāhyam /
tasmātsaṃśayapūrvapakṣayorasambhavānnedamudāharaṇam /
kintu nyāyavidāmagresareṇānantavedavidā bhāṣyakṛtopāttameveti siddham /



___________________________________________________________________________



[======= JNys_1,1.VIII: jyotiradhikaraṇam =======]

*3,558*


jyotiś caraṇābhidhānāt | BBs_1,1.24 |

jyotiścaraṇābhidhānādityatrādhikāśaṅkā bhāṣya eva darśitā /
yadāhāgnisūktatvāditi /

// iti śrīmannyāyasudhāyāṃ prāṇādhikaraṇam //



___________________________________________________________________________



[======= JNys_1,1.IX: gāyatryadhikaraṇam =======]

*3,559*


// atha śrīmannyāyasudhāyāṃ gāyatṛyadhikaraṇam //


tena vaktavyābhāvāduttaraṃ gāyatṛyadhikaraṇameva vivriyate /
adhivedagatāśeṣanāmnāmupalakṣaṇasya vedamātustraivarṇikadvitīyajanmani jananyā gāyatṛyāḥ prādhānyena tannāmnaḥ samanvayaṃ pratipādayituṃ sūtram- chandobhidhānaśceti cenna tathā cetorpaṇanigadāttathā hi daśarnamiti //


// oṃ chandobhidhānānneti cenna tathā cetorpaṇanigadāttathā hi darśanāt oṃ //

chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.25 |

chandogāḥ paṭhanti /
gāyatrī vā idaṃ bhūtamityādi /
tatra saṃśayaḥ /
kiṃ gāyatrī brahma kiṃ(vā) idaṃ bhūtamityādi /
tatra saṃśayaḥ /
kiṃ gāyatrī brahma kiṃ (vā) varṇasamāveśalakṣaṇo mantra iti /
mantra eveti tāvatprāptam /
kutaḥ /
gāyatrīśabdasya chandoviśeṣe prasiddhatvāt /
nanvetadapi pūrvanyāyenaiva parihṛtamityato 'bhyadhikāśaṅkayā pūrvapakṣayati- nityatvāditi //

nityatvādeva śabdasya tatsvabhāvaḥ kathaṃ hareḥ // MAnuv_1,1.244ab //

NYĀYASUDHĀ:
bhavedākāśādiśabdānāṃ paramātmaparatvam /
anyagatasya śabdapravṛttinimittasyeśvaraparatantratvena tatra mukhyavṛttyayogāt /
yadyapi vivaratvādikaṃ kāraṇataḥ svarūpato 'pyanāgantukam /
tathāpi dharmiṇa evākāśāderutpattivināśavato janmasthitilayeṣvīśvarādhīnatve dharmasyāpi tathābhāvo 'varjanīyaḥ /
na cākāśo 'nādinitya iti yuktam /
ātmana ākāśaḥ sambhūta ityādiśrutivirodhāt /
yastvanādirvāyamākāśaḥ'; ityukto 'vyākṛtākāśaḥ so 'nādinityo 'pi na tatra pūrvapakṣiṇo vivakṣitaḥ /
bhūtaprakaraṇatvāt /
nacaivaṃ prakṛte sambhavati /
gāyatrīśabdapravṛttinimittaṃ hi gānatrāṇakartṛtvam /
yathā'ha śrutiḥ /
gāyati ca trāyate ca tasmādgāyatrīti tatra gānakartṛtvaṃ nāma arthapratipādakatvam /
trāṇakartṛtvaṃ cādhyetṛṇāṃ pāpādrakṣaṇaśaktiḥ /
tadubhayamapi kathaṃ kena prakāreṇa hareḥ adhīnaṃ syāt /
na kenāpi /
tathā hi /
vivaratvādivaddharmiṇā sahaiva tadadhīnaṃ vā syāt /
dhvanivatsvayameva vā /
nādyaḥ /
dharmiṇaḥ śabdasya vedasya nityatvādanāditvācca /
dharmiṇa eva nityatve tena saha parādhīnatvaṃ kuta iti evārthaḥ /
na dvitīyaḥ /
arthapratipādānādiśaktestatsvabhāvatvāt /


*3,567f.*

kathaṃ prasiddhabahulaśabdānāmayathārthatā // MAnuv_1,1.244cd //

NYĀYASUDHĀ:
kiñcākāśādivākye santi pārameśvarāṇi liṅgānīti yuktaṃ tatra tadāśrayaṇam /
nacātra tathāvidhaṃ kimapi paśyāmaḥ /
pratyuta"gāyatrī vā idaṃ sarvaṃ'"vāgvai gāyatri'; ityādayaḥ śabda eva prasiddhā bahavaḥ śabdāḥ śrūyante /
kathaṃ ca teṣāṃ, vinā balavadbādhakopanipātena (anyathārthatā) anyārthatā kalpayituṃ yuktā /
avyavasthāprasaṅgāt /
naca chandasaḥ sarvātmakatvānupapattiḥ /
brahmaṇo 'pi sāmyāt /


*3,569*

nanviyameva gāyatrī vākyaśeṣe jyotiṣṭvena paṭhyate /
"atha yadataḥ parodivo jyodirdīpyate'; ityādinā /
jyotiśca pūrvādhikaraṇe brahmeti nirṇītam /
maivam /
pūrvādhikaraṇodāhṛtavākyoktasya jyotiṣo brahmatve 'pyatra tadanupapatteḥ /
tatra hi karṇādividūratvamuktam /
atra punastadetaddṛṣṭaṃ ca śrutaṃ ceti tadviparītam /
yujyate ca jyotiriti padaṃ chandasi /
tatparyāyasya"tejo vai brahmavarcasaṃ gāyatri'; iti tejaḥśabdasya tatra darśanāt /
astu vā"atha yadataḥparodivo jyotiḥ'; ityuktaṃ jyotirbrahma /
tathāpi gāyatrī chanda eva /
upadeśabhedena bhinnaprakaraṇatvāditi /
athavātrāpyatha yadataḥparo diva iti vākyokte jyotiṣi sandehaḥ /
kiṃ brahmotānyaditi /
upakrame gāyatrīśabdaśravaṇādanyaditi prāptam /
nanu gāyatrīśabdasyākāśādiśabdavadīśvaraparatvopapatteḥ kimanenetyato nityatvādityādinābhyadhikāśaṅkeyamukteti /
etadācchādakatvenādhikaraṇatātparyamāha- iti cediti //

iti cet taddharereva bāhulyācchrutiliṅgayoḥ // MAnuv_1,1.245ab //

NYĀYASUDHĀ:
tatra brūma ityadhyāhāryam /
tat jyotiḥprakaraṇaṃ gāyatrīprakaraṇaṃ ca harereva pratipādakam /
naca gāyatrīpadavirodhaḥ /
yataḥ tat harereva vācakam /
katham /
yasmāt tat gāyatrīpadapravṛttinimittaṃ mukhyato harereva /
anyagataṃ ca harerevādhīnam /
naca jyotiṣo brahmatve dṛṣṭatvādyanupapattiḥ /
yataḥ tat adhiṣṭhānādidvārā karṇādividūrasyaiva harerupapadyate /
nacopadeśabhedānupapattiḥ /
yatastaddivaḥ paratvaṃ divi sthitatvaṃ ca vivakṣābhedāddherereva yujyate /

kuta etat //
śrutiliṅgayorbāhulyāt //
tathā hi"tato jyāyāṃśca pūruṣaḥ'; /
"yadvaitadbrahma'"ya etāmeva brahmopaniṣadaṃ veda'; iti śrutayaḥ /
liṅgāni ca gānatrāṇakartṛtvaṃ, bhūtādipādatvam,"etāmeva nātiśīyante'; iti sarvottamatvamityādīni /
ata eva śrutiliṅgabāhulyāt tat prasiddhabahulaśabdajātamapi //
harereveti //


*3,572*

nanūktamatra nityā gāyatrī pravṛttinimittaṃ ca tatsvabhāvaḥ /
tatkathaṃ hareradhīnamityata āha- tādṛśatvācceti //

tādṛśatvācca tacchakter ... // MAnuv_1,1.245c //

NYĀYASUDHĀ:
pūrveṇa sambandhaḥ /
hetusamuccaye caśabdaḥ /
tādṛśī khalvīśvaraśaktiḥ /
yannityānityasvabhāvāsvabhāvasarvaviṣayā /
anyathā sarveśvaratvahāneḥ /
atha tasyāḥ śakteḥ kiṃ śakyamiti cet /
tatsvarūpasattaiva /
anādisiddhā seti cet /
satyam /
anādīśvaraśaktayaiveti vadāmaḥ /
uktaṃ cātra pramāṇamiti /


*3,573*

apare tu jyotiścaraṇābhidhānādityādyekamevādhikaraṇaṃ vyācakṣate /
tadayuktam /
atha yadataḥ paro divo jyotiriti vākye caraṇābhidhānābhāvāt /
caraṇābhidhānādityasya pādābhidhānādityartha iti cet /

bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.26 |

upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.27 |

evaṃ tarhi bhūtādipādavyapadeśopapatteścaivamiti punaruktaṃ syāt /
na syāt /
tātparyabhedāt /
tathā hi /
pūrvasminvākye tāvānasya mahimeti catuṣpādbrahma nirdiṣyam /
tatra yaccatuṣpado brahmaṇastripādasyāmṛtaṃ divīti dyusambandhirūpaṃ nirdiṣyam tadeveha dyusambandhātpratyabhijñāyate /
tatparityajya prākṛtaṃ jyotiḥ kalpayataḥ prakṛtahānāprakṛtaprakriye prasajyetāmityatrābhipreyate /
tatra tu bhūtādipādavyapadeśabalena prakṛtasya brahmatvopapādanamiti /
ucyate /
evaṃ hi vyākuvartā prakṛtapratyabhijñānaṃ jyotiṣo brahmatve hetuḥ uttarā tu trisūtrī prakṛtasya brahmatvopapādiketyuktaṃ syāt /
tathāca śrutahānāśrutakalpane syātām /
anyathā jyotiḥ pratyabhijñānādityeva brūyāt /
laghu caivaṃ spaṣṭaṃ ca sūtraṃ syāt /
pādābhidhānādityeva vā vadet /
śrutyanugamo hyevaṃ sati syādityuktamevopapannamiti /
// iti śrīmannyāyasudhāyāṃ gāyatṛyadhikaraṇam //



*3,576*


// atha śrīmannyāyasudhāyāṃ pādāntyaprāṇādhikaraṇam //

// oṃ prāṇastathānugamāt oṃ // nanvata eva prāṇa ityanenaivaitadgatārtham /
tā etāḥ śīrṣaṃcchriyaḥ śritā ityādivākyāntaraviṣayatvānneti cenna /
uktottaratvāt /
abhyadhikāśaṅkāsadbhāvānneti cenna /
adarśanāt /
sadbhāve vā tadanantaramevārambhaṇīyatvādityato nirantarādhikaraṇasiddhāntanyāyopajīvyadhikāśaṅkayā pūrvapakṣamāha- bāhulya iti //

... bāhulye śrutiliṅgayoḥ // MAnuv_1,1.245d //
anyasya mukhyavācyatvamiti ... // MAnuv_1,1.246ab //


NYĀYASUDHĀ:
pūrvādhikaraṇe hi gāyatṛyādyanyavāciśabdabāhulyasadbhāve 'pi śrutiliṅgabāhulyāśrayaṇena gāyatrī paramātmaiveti nirṇītam /
asti cātrāpi parakīyaśrutiliṅgabāhulyam /
tathāhi /
cakṣurādibhiḥ sahapāṭhastāvatpradhānasya brahmaṇo nopapadyate /
naca kiñcidatra brahmaṇo jñāpakamasti /
yenāpradhānaprāyapāṭhasyāpavādaḥ syāt /
yujyate /
cendrajīvamukhyaprāṇānām /
indrasya hastādhiṣṭhāturindriyatvāt /
jīvasyendriyajanyaphalāśrayatvāt /
mukhyasya ca sarvendriyasvāmitvāt /
prāṇo vā ahamasmyaṣa itīndraśrutiḥ /
tā ahiṃsantetyādinoktāni prāṇavivādo, dehādutkramaṇapraveśau, tato dehapātotthāne, prāṇasaṃvādaśceti mukhyaprāṇaliṅgāni /
tathā taṃ śataṃ varṣāṇyabhyārcaditi śatāyuṣṭvaṃ prāṇo vaṃśa iti cakṣurādīnprati vaṃśatvamiti jīvaliṅgāni /
sati caivamanyadīyayoḥ

śrutiliṅgayorbāhulye 'nyasyendrādeḥ prāṇaśabdavācyatvaṃ yuktam /
anyathoktanyāyasyānaikāntyāpātāt /
naca vākyabhedo doṣaḥ ananyagatikatayā prāptatvāditi /
amukhyayā vṛttyātra mukhyaprāṇasya vācyatvaṃ siddhāntināpyabhyupagamyata ityato mukhyetyuktam /
itiśabdaḥ śaṅkāsamāptidyotakaḥ /



___________________________________________________________________________



[======= JNys_1,1.X: antimaprāṇādhikaraṇam =======]


*3,578*

siddhāntayatsūtraṃ vyākhyāti- tanneti //

// oṃ prāṇastathānugamāt oṃ //


prāṇas tathānugamāt | BBs_1,1.28 |


... tannātragasya hi /
viṣṇoreva tu liṅgāni prāṇasthāni tu sarvaśaḥ // MAnuv_1,1.246b-d //
prāṇasaṃvādapūrvāṇi mukhyato jīvagāni ca /
abhyārcacchatavarṣāṇi prāṇavaṃśatvamityapi // MAnuv_1,1.247 //


*3,579*

NYĀYASUDHĀ:
kintu brahmaṇa eva prāṇaśabdamukhyavācyatvamiti śeṣaḥ /
kutaḥ /
brahmaśabdānugamāt /
pārameśvaraliṅgānugamācceti bhāvaḥ /
athavā bāhulya ityādikameva siddhāntavākyam /
brahmaviṣayayoḥ śrutiliṅgayorbāhulye vidyamāne yadanyasyendrādeḥ prāṇaśabdamukhyavācyatvaṃ pūrvavādinoktam- tanneti //

nanu ca śrutiliṅgabāhulyādevānyasya mukhyavācyatvamityuktam /
satyam /
tathāpyastyatra vaiṣamyam /
niravakāśaśrutiliṅgabāhulyena hi prāgatra ca nirṇayaḥ kṛtaḥ /
etāni tu sāvakāśānītyāha- atragasyeti //
indrādigatasya /
hiśabdo hetvarthaḥ /
tasmānneti pūrveṇa sambandhaḥ /
pramāṇaprasiddhidyotako vā /
ādyastuśabdo nyāyaviśeṣasūcakaḥ /
prāṇasthāni prāṇasambandhitayā pratītāni /
punastuśabdo 'pyarthe /
indriyaviṣayāṇyapīti śrutirapīti vā /
naca mañceṣu puruṣasambandhanibandhanaṃ krośanamivāmukhyānīśvare liṅgānīti śaṅkanīyam /
antargatasya tasyaiva tattatkartṛtvādityāśayena mukhyata ityuktam /
śataṃ varṣāṇītyato 'pi parastāditiśabdo yojyaḥ /
prāṇavaṃśatvaṃ prāṇāṃścakṣurādīnprati vaṃśatvam /
etena na vakturityādisūtratātparyamuktaṃ bhavati /


na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.29 |

*3,580*

kecidatra kauṣītakibrāhmaṇopaniṣadīndrapratardanākhyāyikāyāṃ śrutaṃ"prāṇo 'smi prajñātmā'; ityādivākyamudāharanti /
teṣāṃ vakturiti na śrutyanugatam /
vaktṛtvaṃ hīndrasyātmopadeśādityanenaiva labdham /
naca vakturitīndrapratipattyartham /
tasya tadapratyāyakatvāt /
asmākaṃ tu viśiṣṭaṃ śastraṃ śaṃsiturviśvāmitrasya nendro 'nyathopadeṣyumarhatīti yuktidyotanāya sārthakamiti /


*3,582*

pādārthamupasaṃharati- tasmāditi //

tasmādanyatragaiḥ śabdairuktanyāyaiḥ samantataḥ /
eko nārāyaṇo devo bhaṇyate nātra saṃśayaḥ // MAnuv_1,1.248 //


NYĀYASUDHĀ:
anyatragairnāmātmakairiti śeṣaḥ /
tasmādityasyaiva vivaraṇamuktanyāyairiti /
ukto nyāyo yeṣu te tathoktāḥ /
samantataḥ sarvavedagataiḥ /
eko mukhyārthaḥ //
nātra saṃśaya iti //
lakṣaṇayāyaṃ samanvayo 'bhidhīyata iti keṣāñcinmataṃ mukhyavṛttyeti siddhāntaḥ /
ato vipratipatteratra saṃśayo na kāryo nirṇāyakasyoktatvādityarthaḥ /
athavokte 'pi nyāye 'nādivāsanānimitto 'nyasya mukhyavācyatvaviṣayaḥ saṃśayo na kārya ityanenācaṣṭe /


*3,583*

sarvajñakalpena tattvopadeśāya pravṛvena bhagavatā'cāryeṇaivaṃ sūtreṣu vyākhyāteṣu śiṣyāṇāmetāvanmātrārthānyetānīti pratītiḥ syāt /
tāṃ nirākartumāha- vāsudevādīti //

vāsudevādirūpeṇa caturmūrtiśca sarvaśaḥ /
athavā pañcamūrtiḥ sa prokto 'dhikaraṇaṃ prati // MAnuv_1,1.249 //
pratisūtraṃ pratipadaṃ pratyakṣaramathāpi vā // MAnuv_1,1.250ab //



*3,583f.*

NYĀYASUDHĀ:
vāsudevāditvenetyarthaḥ /
caśabdo vakṣyamāṇapakṣāntarasamuccayārthaḥ /
prathamapādānte kathanādasminneva pāda iti bhāti /
tannirāsāyoktam- sarvaśaḥ //
sarveṣvapi pādeṣu athaveti nipātasamudāyaḥ pakṣāntare /
pañcamūrtirnārāyaṇāditvena /
pratiśabdo vīpsāyāṃ karmapravacanīyaḥ /
athāpi veti trayo nipātā yathākramaṃ pratisūtramityādibhistribhiḥ sambaddhayate /
atreyaṃ mūrtiḥ pratipādyata iti kathaṃ jñāyata ityata āha- tairiti //


*3,584*


taistairyuktiśrutinyāyaviśeṣair ... // MAnuv_1,1.250cd //

NYĀYASUDHĀ:
nyāyaśabdaḥ prakāravacanaḥ /
śrutiliṅgavyatiriktanyāyārtho vā /
tasyāṃ tasyāṃ mūrtau prasiddhairliṅgaiḥ śrutisamākhyādivyāvartakaivirveko jñātavya iti śeṣaḥ /
nanu caturmūrtiḥ pañcamūrtirveti pratyadhikaraṇaṃ pratisūtraṃ vā pratyakṣaraṃ veti ca vastuvikalpaḥ kathamityata āha- yogyateti //

... yogyatā yathā // MAnuv_1,1.250d //

NYĀYASUDHĀ:
sarve 'pi pakṣāḥ sūtrakṛto vivakṣitāḥ /
puruṣāṇāṃ yogyatānatikrameṇa pratīyante /
tadapekṣayā vikalpo yujyata iti yojyam /
evamalaukikārthatvaṃ kutaḥ sūtrāṇāmityata āha- bṛhattantreti //

bṛhattantrapramāṇena ... // MAnuv_1,1.251a //

NYĀYASUDHĀ:
evamarthatvaṃ sūtrāṇāṃ jñeyamiti śeṣaḥ /
bahvartha iti vakṣyamāṇaṃ cā(vā)'tra sambaddhayate /
tarhi kasmāttathā na vyākhyāyata ityata āha- bahvarthamapīti //

... bahvarthamapi saṅgrahāt /
ucyate narabuddhīnāmapi kiñcidgrahārthataḥ // MAnuv_1,1.251b-d //


NYĀYASUDHĀ:
sūtrajātamiti śeṣaḥ /
ucyate vyākhyāyate /
buddhiśabdasya jñānārthatve graho grāhyaṃ bhāvapradhāno nirdeśaḥ /
grāhyatvamevārthaḥ prayojanaṃ tasmai /
mano 'rthatve grahaṇaṃ grahaḥ /



*3,586*

na caivaṃ sūtrārthaleśavyākhyānaparo 'yaṃ grantha ityanādaraṇīya ityāśayenāha- grantha iti //

grantho 'yamapi bahvartho ... // MAnuv_1,1.252a //

NYĀYASUDHĀ:
samagrārthavyākhyānamakurvannapi /
ayamityuktatvātsatyapi tasminpunarasya viracanādbhāṣyamalpārthamiti nāśaṅkanīyamityāha- bhāṣyaṃ ceti //

... bhāṣyaṃ cātyarthavistaram // MAnuv_1,1.252b //

NYĀYASUDHĀ:
atiśayitenārthena vistaro yasyeti vyadhikaraṇabahuvrīhigarmakatvāt /
bahvarthatvamanayoranupalambhabādhitamiti cenna /
vyākhyānasāmagrīvaikalyanimittatvāttadanupalambhasyetyāśayenāha- bahujñā eveti //

bahujñā eva jānanti viśeṣaṇārthametayoḥ // MAnuv_1,1.252cd //

NYĀYASUDHĀ:
evaṃ prāsaṅgikamuktavopapāditasyānyatraprasiddhanāmasamanvayasya phalaṃ lakṣaṇasiddhimupasaṃharati- tasmāditi //

tasmānmahāguṇo viṣṇurnāmnāyapunaruktitaḥ // MAnuv_1,1.252ef //

NYĀYASUDHĀ:
sakalavedagatasamastanāmavācyatvādityarthaḥ /
kathaṃ tanmātreṇa mahāguṇatvam /
nāmnāṃ yaugikatvādapunaruktitaśceti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā /
kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtāvayaṃ pūrve 'r(vā)dhyāye prathamacaraṇaḥ paryavasitaḥ // 



*************************************************************************************************



Adhyaya 1, Pada 2



*3,590*


// atha prathamādhyāyasya dvitīyaḥ pādaḥ //



[======= JNys_1,2.I: sarvagatatvādhikaraṇam =======]

dvitīyapādasya pūrvottarapādabhedasya svasminnekavākyatāyāśca siddhaye pratipādyamarthaṃ darśayati- liṅgātmakānāmiti //


liṅgātmakānāṃ śabdānāṃ vṛttirnārāyaṇe pare /
cintyate ... // MAnuv_1,2.1a-c //




NYĀYASUDHĀ:
liṅgaṃ dharmaḥ sa ātmevātmā pravṛttinimittaṃ yeṣāṃ te liṅgātmakāḥ /
svarūpārtho vā'tmaśabdaḥ /
nimittanimittinorabhedopacārāt /
sakalavedagatānāmanyatraprasiddhānāmiti śeṣaḥ /


*3,592*

nanvatītapāde samanvitā api liṅgātmakā eva /
yaugikatvāt /
anyathā guṇapūrtyalābhena samanvayasamarthanavaiyarthyāt /
naca prakaraṇagataguṇalābhena sārthakyāt /
vacanavṛttyaṅgīkāravaiphalyāt /
uktaṃ ca yacchabdā yogavṛttaya iti /
tatkathamayaṃ vibhāgaḥ /
satyam /
tathāpyanyatraprasiddhatvādivadāpātapratītyanurodheneyamuktirityadoṣaḥ /
vṛttirlakṣaṇādirapi bhavatītyataḥ pare mukhyārtha ityuktam /
tathāca mukhyavṛttiriti labhyate /
cintyate samarthyate 'sminpāda iti śeṣaḥ /


*3,594*

// oṃ sarvatraprasiddhopadeśāt oṃ //

kecinmanomayaḥ prāṇaśarīro bhārūpa ityuktaṃ manomayatvādinopāsyatvaṃ paramātmanaḥ pratipādayitumidamadhikaraṇamiti vyācakṣate /
tadasadityāśayavānāha- sarvagatvamiti //


sarvatra prasiddhopadeśāt | BBs_1,2.1 |

... sarvagatvaṃ tu prathamaṃ pravicāryate // MAnuv_1,2.1cd //



NYĀYASUDHĀ:
tuśabdo 'vadhāraṇe /
etamasyāmetaṃ divītyādivākyoktaṃ savargatatvamevātra pāde prathamaṃ parameśvarasya samarthyate /
natu manomayatvādinopāsyatvamityarthaḥ /
satyakāmatvādiparameśvaradharmāṇāṃ sphuṭapratibhāsatvena sandehādyanupapatteriti bhāvaḥ /
nanu manomayatvādayaḥ śārīradharmā api pratīyanta iti cenna /
teṣāmānandamayādhikaraṇanyāyena sāvakāśatvāt /
caramapratītenāpi niravakāśena prathamapratītasya sāvakāśasyānyathātvopapatteḥ /

*3,596*

nanu kathaṃ tarhyasmākamapi cakṣurmayatvādīni pūrvapakṣaprāpakāṇi /
ucyate /
hetvantareṇa pūrvapakṣe satyabhyuccayamātratvena teṣāmupanyāsaḥ /
yathā parasyekṣatyadhikaraṇe prāyapāṭhe niraste 'pyabhyuccayamātratvena prāṇādhikaraṇe tadupanyāsaḥ /


*3,598*

sarvagatatvapratipādanasya prakṛtopayogaṃ daśaryati- tatreti //

tatra tatra sthito viṣṇustattacchaktiprabodhakaḥ // MAnuv_1,2.2ab //


*3,599*


NYĀYASUDHĀ:
prabodhanaṃ kāryābhimukhīkaraṇam /
tatkiṃ dūre sthitaḥ śaktiprabodhane na śakto yena tatratatra tiṣṭhatītyata uktam- dūrato 'pīti //

dūrato 'pyatiriktaḥ sa līlayā kevalaṃ prabhuḥ // MAnuv_1,2.2cd //
iti jñāpayituṃ ... // MAnuv_1,2.3a //



NYĀYASUDHĀ:
yadyapi sa prabhurviṣṇurdūrato 'pi tattacchaktiprabodhane 'tiśaktastathāpi kevalaṃ līlayā tatratatra sthitastattattacchaktīnāṃ prabodhako bhavatīti jñāpayituṃ sarvagatatvamiha pravicāryata iti sambandhaḥ /
etaduktaṃ bhavati /
svanirgamapraveśābhyāṃ dehapātanotthāpanamityādyā mukhyaprāṇādiśaktayastadantargatabhagavadāyattā iti prāguktam /
tadanupapannam /
bhagavataḥ sarvagatatvābhāvāt /
śāstraikasamadhigamyaṃ khalu (hi) tat /
śāstraṃ caitamasyāmityādikamanyaparamityāśaṅkayoktārthasamarthanāya sarvagatatvamatra harerupapadyata iti /
athavā na sarvagatatvaṃ harerupapādanīyam /
tasyānandādivatsraṣṭṛtvādivadvā guṇatvābhāvādityāśaṅkaya na savargatatvaṃ nāma sarvasaṃyogitvamātramiha vivakṣitam /
kiṃ nāma tattacchaktiprerakatvena /
atastadupapādanamupapadyata ityanenocyate /
athavā na sarvagatatvamatra pratipādanīyam /
adṛśyatvādyadhikaraṇe tasya pratipādayiṣyamāṇatvādityāśaṅkaya tatra savargatatvamātramatra tu tattacchaktiprabodhakatvamiti tātparyabhedo 'nenocyate /
athavā antaryāmyadhikaraṇe pṛthivyādiṣu sthitevarkṣyamāṇatvānnedamārambhaṇīyamityāśaṅkayātra śaktiprerakatvena tatra tu sattādipradatvena tattadantargatatvamucyata ityanenācaṣṭe /
athavā antaḥsthatvādhikaraṇenedaṃ gatārthamityāśaṅkaya tatra candrādikatipayapadārthāntarasthitatvam atra tu sarvapadārthāntargatatvamabhidhīyata iti pratipādyabhedametenāha /
athavā /
sarvagatatvaṃ nāma sarvamūrta(dravyasaṃyogitvaṃ vā) paramamahatparimāṇayogitvaṃ vā (su)prasiddham /
tadatra yadi sādhyaṃ syāttadā 'rbhakaukastvādityākṣepānupapattiradṛśyatvādyadhikaraṇena gatārthatā e(?)cetyāśaṅkaya sarvagatatvamanyathānena vyācaṣṭe /


*3,601*

tattacchaktiprabodhaka iti katham /
kartari ceti samāsapratiṣedhāt /
na /
yājakādibhiśceti pratiprasavāt /
yadvā /
prakṛṣṭo bodho yasmāditi vā pacādyajantatvena vā prabodhaḥ /
śaktīnāṃ prabodhaḥ śaktiprabodhaḥ /
tataśca"ajñātaḥ'; iti kapratyaya iti /


*3,604*

atra sūtram- karmakartṛvyapadeśācceti //

asyārthaḥ /
ātmānaṃ parasmai śaṃsatīti śaṃsanakriyāyāmātmanaḥ sarvagatasya karmatvena śarīrasya kartṛtvena vyapadeśācca na śārīro 'yaṃ sarvagataḥ /
ekasyāṃ kriyāyāṃ karmakartrorekatvāyogāt /
nahi devadattaḥ chidāyāṃ kartā karmāpi bhavatīti /
tatra kiṃ karmakartṛbhāvo bhedavyāpta uta neti /
nādyaḥ /
niyāmakābhāvena vyāpteraniścayāt /
syādetat /
kriyāśrayaḥ karteti tāvatprasiddham /
parasamavetakriyājanyaphalaśālikamaretyucyate /
yathā devadattasamavetagatikriyāphalasaṃyogaśālī grāmaḥ /
kriyāphalaśālitvenaiva karmatve saṃyogaśālino devadattasyāpi tatprasaṅgaḥ /
tathātve ca devadattaṃ grāmaṃ gacchatīti dvitīyā syāt /
ato lakṣaṇavirodhātkarmakartrorbhedo niyata iti /


*3,606f.*

maivam /
yato devadatto grāmaṃ gacchati tasyāpi devadattasamavetagatikriyāphalavibhāgaśālitvena karmatvaprasaṅgāt /
tathāca devadattaḥ kauśāmbīṃ pāṭalīputraṃ gacchatīti prayogaḥ syāt /
kiṃ cānāgatādiviṣayecchādikriyāphalaśālitvamanāgatādernāstīti tatkarmatvaṃ na syāt /
nahi tadabhāve tatra phalotpādaḥ sambhavati /
mā bhūditi cenna /
icchādīnāṃ sakarmakatvavyāghātāt /
tadvācino dvitīyānupapattiprasaṅga(gaśca)gācca /
vartamāne 'pi ghaṭādau na jñānādijanyaṃ phalamupalabhyate /
tathāhi /
na tāvajjñātatā /
nirākariṣyamāṇatvāt /
icchādīnāṃ tadajanakatvācca /
nāpi saṃskārādikam /
tasyātmanyevotpādāt /
nāpi vyavahāraḥ /

vyavahārādirūpasya tasya kartṛniṣṭhatvāt /
upādānādirūpasyopekṣaṇīyāvyāpteḥ /
tasmātkriyāsvātantṛyaṃ kartṛtvam /
tadviṣayatvaṃ ca karmatvamiti vācyam /
naca tayoḥ kamapi virodhaṃ paśyāmaḥ /
anyathā karmakartāpi durlabhaḥ syāt /
kiṃ cāsti tāvatkārakāntarasamāveśaḥ /
kāṃsyapātṛyābhuṅkte kāṃsyapātṛyāṃ bhuṅkta ityādiprayogadarśanāt /
tathā karmakartrorapi samāveśe ko virodhaḥ /


*3,610f.*

nanu ca dṛśyate tāvatkarmakartrorbhedaḥ /
naca vyabhicāro dṛśyate /
tena vyāptiniścaya iti /
maivam /
darśanādarśanamātrasya vyāptyaniścāyakatāyā vakṣyamāṇatvāt /
naca vyabhicārādarśanamapi /
māmahaṃ jānāmīti taddarśanāt /
anyathā(''tma)sākṣātkārānupapattiprasaṅgāt /
naca nityānumeya evātmā /
sākṣātkārasyāpanhotumaśakyatvāt /
kaścidāha mānasapratyakṣāvaseyo 'yamātmā /
tathāpi kartṛtaivāsya, na karmatā /
ātmakartṛke 'haṃpratyaye pratibhāsamātreṇa tadāparokṣyasiddheriti /
tat karmatātiriktānirukteḥ /
riktameva vacanam /
kiṃ cāhamitipratyayaḥ sakarmako na vā /
neti pakṣo 'nubhavaviruddhaḥ /
jānāteḥ sadā sakarmakatvāvacabhāsācca /
ādye kimasya karmeti vaktavyam /
na tāvadātmātiriktam /
ghaṭādāvahaṃpratyayādarśanāt /
ātmasambandhi sukhādikamiti cenna /
tanmātra(sya) karmatāyāmātmāsiddhiprasaṅgāt /
ahaṃ sukhamityādivyavahāraprasaṅgācca /
atha jñānāśrayaḥ kartā sukhādiviśiṣṭaḥ karmeti cet, (na) /
āgataṃ tarhyaṃśataḥ karmakatroraikyam /
kiṃ ca yuñjānasya nirupādhikamātmānaṃ paśyato 'haṃpratyayo nānyakarmaka ityakarmako vā'tmakarmako vābhyupagantavyaḥ /
gatyantarābhāvāt /


*3,614*

aparastu ghaṭādisannikṛṣṭena cakṣurādinopajanitaṃ vijñānaṃ tritayaprakāśarūpaṃ karmatayā viṣayam /
svaprakāśatayā svarūpam /
āśrayatayā'tmānaṃ vyavasthāpayatīti nātmanaḥ karmatā, nāpi tatsākṣātkārāsiddhirityāha /
sa praṣṭavyaḥ /
kimidaṃ jñānasya svaprakāśatvaṃ nāmeti /
svakarmakaprakāśatvamiti cet /
tarhi vṛścikabhiyā palāyamānasyāśīviṣamukhe nipātaḥ /
yatsvalakṣaramātrādhīnavirodhaṃ karmakartṛbhāvaṃ parihartuṃ sarvalokāvasitavirodhaṃ kriyākamarbhāvamabhyupaiti /
kriyā hi karmakārakajanyeṣyate /
naca janyajanakayorekatocitā /
antarbhāvitapūrvāparabhāvitvāttasyāḥ /
naca tadeva svātmānaṃ prati pūrvamaparaṃ ceti yujyate /
prakāśāntarānapekṣasiddha(ddhi)tvaṃ svaprakāśatvamiti cenna /
ghaṭāderapi svaprakāśatāpātāt /
nahi ghaṭādayaḥ svasiddhau prakāśāntaramapekṣante, kiṃ nāma prakāśameva /
svātiriktaprakāśānapekṣasiddha(ddhi)tvamiti cenna /
svāpekṣābhāvena svātiriktaviśeṣaṇavaiyarthyāt /
prakāśānapekṣasiddhatvamiti cenna /
vvyāghātāt /
śaśaviṣāṇāderapi (evaṃ) siddhiprasaṅgācca /
svavyavahārahetuprakāśatvamiti cenna /
svaviṣaya eva vyavahārahetutvadarśanenāsvaviṣayasya

svavyavahārahetutānupapatteḥ /
tadguṇasaṃvijñānabahuvrīhyādikaṃ tu nodāharaṇa(ṇīya)m /
guṇasyāpi samāsaviṣayatāṅgīkārāt /


*3,616f.*

kiñcātmā na cākṣuṣajñāne 'vabhāsate /
arūpidravyatvādākāśavat /
anyathā rūpitvaprasaṅgaḥ /
kamartayā prakāśe rūpopayoga iti cenna /
prakāśamānaṃ karmatayaiva prakāśata iti vadantaṃ prati viśeṣaṇavaiyarthyāt /
etenānumāne 'pi prayojakāntarāśaṅkā nirastā /
kiṃ cātmā yadi tadaviṣayo 'pi tatra prakāśate /
hanta tarhi rūpajñāne raso 'pi kasmānna prakāśate /
anāśrayatvāditi cet /
tat kiṃ yāvajjñānasambandhi jñāne prakāśate, kiṃvā'śraya eva /
ādye cakṣurādāvatiprasaṅgaḥ /
dvitīye 'pi niyāmakaṃ vācyam /
nahi ghaṭo 'yamityātmāvabhāsate /
ghaṭamahaṃ jānāmītipratyayastu ghaṭajñānaviśiṣṭātmakarmako 'nya eva /
ātmasiddhistu karmatayāpi bhaviṣyatīti /
etena svaprakāśatayā'tmasiddhirapi parāstā /
svakamarkaprakāśavattvatadrūpatvātiriktayāstasyā nirūpayitumaśakyatvāt /
tadevaṃ kartṛkarmabhāvo na bhedavyāpta iti siddham /


*3,620*

karmakartṛvyapadeśāc ca | BBs_1,2.4 |

tathāca kathaṃ hetutvenopādānamityata āha- karmeti //

... karmakartrorutsargato bhidā // MAnuv_1,2.3ab //


NYĀYASUDHĀ:
yāvekasyāṃ kriyāyāṃ karmakartārau tayorbheda ityastyeva vyāptiḥ /
kiṃ tvautsargikī /
natu dhūmasyevāgninā saṅkocānarhetyarthaḥ /
tataḥ kiṃ labdhamiti ceddoṣadvayaṃ parihṛtamiti krameṇāha- abhedo 'pīti //

abhedo 'pi viśeṣe syād balī so 'pyanapoditaḥ // MAnuv_1,2.3cd //


*3,620f.*

NYĀYASUDHĀ:
yasmātkarmakartrorutsargata eva bhidā, tasmādviśinaṣṭi svaviṣayamutsargaviṣayādvayavacchinattīti viśeṣo 'pavādastasminsatyabhedo 'pi syāt /
tathāca māmahaṃ jānāmī(tyādyu)tyupapannaṃ bhavati /
yataścotsargo 'pyapavādābhāve balī svasādhyasādhane samarthaḥ /
na cāsti prakṛte 'pavādaḥ /
tasmādatra hetutvenopadānamapi yujyate /
yathā hi na hiṃsyātsarvā bhūtānītyautsargiko bhūtahiṃsāniṣedho 'gnīṣomīyapaśuhiṃsāvidhināpodyate /
bhavati cānapodite brahmahiṃsādyakaraṇīyatve pramāṇam /
nanvevaṃ tarhi prameyatvānityatvayorapyevaṃ vaktuṃ śakyata eva /
prameyatvasyānityatvenautsargikī vyāptiḥ /
apavādena tvākāśādau nityatvam /
apavādābhāvācchabdādāvanityatvasādhakateti /
tataścānaikāntikatocchedaḥ syāt /
maivam /
sāmānyaviṣayeṇa hi pramāṇenārthe pratīte sati viśeṣaviṣayeṇāpavādo bhavati /
tataśca sarvataḥ prasaktā buddhistadviṣayaṃ parityajyānyatra viśrāmyati /
naca sarvabhūtahiṃsāniṣedhasyeva prameyatvānityatvavyāpteḥ kenāpi pramāṇena prāptirasti /
kiṃ nāma prameyatvaṃ, nityatvānityatvābhyāṃ sahavyavasthitamevopalabhyata sati na tatra(api) utsargāpavādanyāyasyāvakāśaḥ /
evaṃ tarhi karmarkatṛbhāvo 'pi bhedābhedābhyāṃ saha vyavasthita evopalabdha iti kathamatrāpyutsargāpavādanyāyasyāvakāśaḥ /
maivam /
pratyaktavaparāktavarūpo hi kartṛkarmabhāvaḥ /
sa tāvadāpātato virodhādbhedena ghaṭanīyo vā viśeṣeṇa vā /
tatra bhedo mukhyaḥ, viśeṣastu pratinidhirityuktam /
naca mukhyapratinidhyoḥ samakakṣyatayā pratibhāso bhavati /
ato bhedaḥ sāmānyataḥ prāpnoti viśeṣastvapavādeneti yuktamuktam /
yathā cānugatasāmānyābhāve 'pyutsargāpavādanyāyasambhavastathā vakṣyāmaḥ /
sopādhikasambandhasya sādhanāṅgatābhāvavat sopādhikavyabhicārasyāpi na dūṣaṇāṅgatvamiti kimatrālaukikam /
vakṣyate caitaditi /


*3,624*

sarvagatatvamatrādhikaraṇe pratipādyata ityuktam /
tatkiṃ tanmātramutānyopalakṣaṇam /
ādye sūtrāṇāṃ viśvatomukhatvahāniḥ /
śāstrāparyavasānaṃ cāpadyeta /
dvitīye tūpādhirvaktavyaḥ /
anyathādhikaraṇāntarābhāvaprasaṅgādityataḥ prathamādhikaraṇopādhiṃ vadanprasaṅgātsarvādhikaraṇopādhīnāha- etaditi //

etad bhāvābhidhaṃ liṅgaṃ kriyāliṅge tataḥ param /
antaryāmyantaraśceti kriyābhāvākhyamucyate // MAnuv_1,2.4 //
adṛśyatvādyabhāvākhyaṃ śrutirliṅgādhikā parā // MAnuv_1,2.5ab //



NYĀYASUDHĀ:
etatsarvagatatvaṃ bhāvābhidhaṃ sattābhidham /
yāvantaḥ śabdāḥ kvacitpratīke sthitivācinaste sarve 'pyanenopalakṣyanta ityarthaḥ /
evamuttaratrāpi jñātavyam /
kriye ca te liṅge ca /
tataḥ prathamādhikaraṇātparaṃ dvābhyām"attā carācaragrahaṇāt',"guhāṃ praviṣyāvātmānau hi taddarśanāt'; ityetābhyāmadhikaraṇābhyāṃ cintyete /
nanvekamadhikaraṇaṃ vyartham /
na vyartham /
a(bhya)dhikāśaṅkayā pratyavasthānāt /
"antara upapatteḥ'; ityantaryāmyadhidaivādiṣu taddharmavyapadeśāt'; iti cādhikaraṇadvayena kriyāpradhānakabhāvākhyaṃ liṅgamucyate pratipādyate /
atrāpi pūrvavannānyatarādhikaraṇavaiyarthyam /
ata eva kriyā kriyayā bhāvo bhāvena vyākhyāyata iti parāstam /

"adṛśyatvādiguṇako dharmokteḥ'; ityatroktamadṛśyatvādiliṅgamabhāvākhyam /
parā parasmin"vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt'; ityadhikaraṇe pratipādyā śrutirnāma na tu liṅgam /
tarhi pādāntarbhāvo na sambhavatītyata uktam- liṅgādhiketi //
liṅānyadhikāni samānādhikaraṇāni yayā sā liṅgādhiketi /
yathā prathamapāde 'ntastaddharmopadeśāditi liṅganirṇayo bahunāmasamanvayalābhārthaḥ tathā bahuliṅgasamanvayalābhārtho nāmavicāro 'tra na viruddhayata iti /
sākṣātprakara(ṇa)ṇiniṣṭhatvāt śruterupādānaṃ copapadyate /
sā ca sūktādivyāvartakāgnyādiśabdopalakṣaṇamiti jñātavyam /

// iti sarvagatatvādhikaraṇam //



___________________________________________________________________________



[======= JNys_1,2.II: attṛtvādhikaraṇam =======]


*3,628*

// atha attṛtvādhikaraṇam //

// oṃ attā carācaragrahaṇāt oṃ //

attā carācaragrahaṇāt | BBs_1,2.9 |

atra"yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ /
mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ'; iti vākyamudāhṛtya, attāraṃ kecidvṛttikārā vicāritavantaḥ /
tadvihāya"sa yadyadevāsṛjata tattadattumadhriyate'; iti vākyamudāhṛtya attāraṃ vyacīcaradbhagavān bhāṣyakāraḥ /
kaścātra viśeṣaḥ /
ucyate /
atra"attumadhriyate',"atti'; iti ca attā sākṣātpratīyate /
tatra tu odanopasecanapadābhyāmupalakṣaṇīyaḥ /
ada(di)dhātvanugatiścātra /
na copalakṣite niyamo 'sti /
kiñca carācaragrahaṇāditi heturatra sarvaṃ vāttīti kaṇṭhoktaḥ /
tatra tu brahmakṣatramṛtyupadaiścarācarasyopalakṣaṇamityasti mahānviśeṣaḥ /
nanvevaṃ tarhi śrutyanugamāya sarvagrahaṇāditi kuto na kṛtam /
asti prayojanaṃ carācaragrahaṇasya /
sarvagrahaṇādityukte śaknoti pūrvavādī vaditum /
aditirapi sarvasya svabhojyasyānnapānāderbhoktrīti /
tatra nāyaṃ sarvaśabdaḥ saṅkucitavṛttiḥ /
kiṃ nāma"sa tayā vācā'; ityādipūrvavākyaparyālocanayā carācaravācīti vaktavyam /
tadetadanena dyotayatīti /


*3,630*

yadasminnadhyāye samanvīyate tatsarvaṃ lakṣaṇatvena prakṛtamityānandamayādhikaraṇānte 'bhihitam, lakṣaṇaṃ ca lakṣyeṇa brahmaṇābhinnamiti lakṣaṇasūtre pratipāditam /
atra ca kriyāliṅgasamanvaya ityuktam /
tathācādanādikriyāṇāṃ parameśvarasvarūpatvamuktamiti tadākṣipati- anityatvāditi //

anityatvāt kriyāṇāṃ tu kathameva svarūpatā // MAnuv_1,2.5cd //


NYĀYASUDHĀ:
tuśabdaḥ sarvagatatvādivyavacchedārthaḥ /
so 'pi codyasyātrāvakāśasambhāvanārthaḥ /
kathamityākṣepe /
kathameva na kathañcidapītyarthaḥ /
svarūpatā parameśvarasvarūpatā /
parameśvarasya hi nityatvaṃ janmādisūtralabdham /
svayamanityasya sakalakāraṇatvānupapatteḥ /
yatkhalu yasya janakaṃ na tasyāsau janako, yacca tasya vināśakaṃ na tasyāsau vināśaka iti /
kriyāṇāṃ tvanityatvaṃ suprasiddham /
tathā ca nityānityayoḥ kathamabhedaḥ syāt /
viruddhadharmādhyāsasya bhāvabhedāvyabhicārāt /
anyathā jagati bhedābhāvaprasaṅgāt /
tato yadi nāma sarvagatatvādīnāṃ yāvaddravyabhāvināmabhedaḥ tathāpi na kriyāṇāmasau yujyata iti /


*3,632*

pariharati- iti cediti //

iti cet sa viśeṣo 'pi kriyāśaktayātmanā sthiraḥ // MAnuv_1,2.6ab //



*3,632f.*


NYĀYASUDHĀ:
netyadhyāhāraḥ /
kutaḥ /
na kevalamīśvaraḥ sthiro 'pi tu sa tadīyo viśeṣo dharmo 'pi kriyārūpaḥ sthitaro yata iti śeṣaḥ /
atra(tu) kriyāsthiretyetāvadeva vaktavyaṃ viśeṣa iti tu kriyāyāḥ parameśvaraikye 'pyuktavakṣyamāṇanyāyena taddharmatayāpyaṅgīkaraṇīyeti jñāpayitum /
na kevalaṃ sa viśeṣaḥ sarvagatatvādiḥ sthiraḥ, kintu kriyāpi pārameśvarī sthirā yata iti vā yojyam /
anena kriyāyā api nityatvapratijñānena viruddhadharmādhyāsasyāsiddhiruktā /
tathāhi /
īśvarasya saṃharaṇādikriyāṇāmanityatvaṃ kiṃ pramāṇabalādaṅgīkriyate, uta nityatve bādhakasadbhāvāt, athavā tatsādhakapramāṇābhāvāt /
nādyaḥ /
īśvarasya tatkriyāyāśca apratyakṣatvena tadanityatvasya pratyakṣeṇa pratyetumaśakyatvāt /
liṅgābhāvenānumānānupapatteḥ /
kriyātvaṃ liṅgamiti cet, tatkiṃ dhātvarthatvam parispandatvaṃ vā /
nādyaḥ /
jñānecchāprayatnaiḥ sattayā ca vyabhicārāt /
na dvitīyaḥ /
sarvakriyāṇāmaparispandatvena bhāgāsiddhatvāt /
īśvaraparispandapakṣīkāretvāśrayāsiddheḥ /
pareṇa tasyānaṅgīkṛtatvāt /
aṅgīkāre 'pyanaikāntyam /
kvacidanīśvaraparispandānāmapi nityatvasya vakṣyamāṇatvāt /
kriyātvasya nityatvena vinā vṛttau bādhakābhāvādaprayojakatā ca /
kāryatvena sopādhikatvaṃ ca /
tasyāpi sādhane bādhaḥ /
pramāṇasya vakṣyamāṇatvāt /

asatyāvaraṇādau prāgūrdhvaṃ cānupalambho liṅgamiti cet /
anupalambhaḥ kiṃ pratyakṣeṇota pramāṇamātreṇa /
nādyaḥ /
yogyatayā viśeṣaṇe 'siddheḥ /
anyathā gaganādinā vyabhicārāt /
dvitīye tvasiddhiḥ /
āgamādinopalabdheḥ /
etenāvaraṇādyabhāve sati kadācidevolabdhirapi pratyuktā /
varṇanityatvavāde 'naikāntyācca /
kiñca nityo 'pi īśvaraparispandaḥ kadācidabhivyakteḥ kadācidevopalabhyata ityaṅgīkāre na bādhakaṃ paśyāmaḥ /
vyaktirapyādigrahaṇena gṛhyata iti cenna /
sandigdhaviśeṣaṇāsiddheḥ /
astu tarhi phalānupalambho liṅgamiti cenna /
sarvathānupambhasyāsiddhatvāt /
na hīśvaraparispandakriyā kadāpi na saṃyogavibhāgalakṣaṇaṃ phalaṃ janayatīti yujyate /
tathā sati parispandatvānupapatteḥ /
nityasaṃyogavibhāgajanmānupalabdheriti cenna /
nityaguṇādinā vyabhicārāt /
kadācideva saṃyogādijanma vivakṣitamiti cet /
tathāpi gaganādinā vyabhicāraḥ /
kadācideva saṃyogādyasamavāyikāraṇatvamastviti cenna /
kadāciditi viśeṣaṇavaiyarthyāt /
tatparityāge 'pyasamavāyikāraṇatvasya durnirūpatvenāsiddheḥ /



*3,638*

kiñca dvitantukārambhake(vayave)tantau karmotpannaṃ tantvantarādvibhāgaṃ karoti /
tato dvitantukārambhakasaṃyogavināśaḥ /
tannāśe dvitantukavināśaḥ /
athedānīṃ tantoḥ kāryasaṃyuktapradeśavibhāgaḥ /
tataścottaradeśasaṃyogaḥ /
tasmātkarmaṇo vināśa iti pareṣāṃ prakriyā /
evaṃ ca yathānekakālavartinyapi kriyā kadācitsaṃyogādyārabhate na yāvatsattvam /
tathā nityāpi kadācitsaṃyogādyārabhatāṃ ko virodhaḥ /
sāmānyavattve satyasmadādibāhyendriyagrāhyatvaṃ heturastviti cenna /
viśeṣyāsiddheḥ /
bāhyendriyagrāhyasajātīyatvasya paramāṇvādau vyabhicārāt /
kiñca varṇanityatve sphuṭo 'sya vyabhicāraḥ /
nāpyāgamādīśvarakriyānityatāvagatiḥ /
sa hīśvarakriyānityetyevamātmako vā, sa imānlokānasṛjatetyevamātmako vā /
ādyastu nopalabhyate /
dvitīyastu sa aikṣata so 'kāmayatetyādinā tulyaḥ /
tatra yadi kriyāyā anityatvaṃ, jñānāderapi kuto na bhavediti /
astu tarhi nityatve bādhakasadbhāvāditi dvitīyaḥ pakṣaḥ /
tathā hi /
yadi sṛṣṭisamaye 'pi saṃhārakriyā vidyeta tadā tathaiva śrutyādāvupalabhyeta /
jananavināśau ca ghaṭasya yugapatprasajyeyātām /
kiñca yadīśvarakriyā nityā syāttarhi kriyāyāḥ saṃyogavibhāgau prati anapekṣakāraṇatvāttadutpattisātatyaprasaṅgaḥ /
api ceśvarakriyā saṃyogavibhāgau karoti na vā /
neti pakṣe kriyātvaṃ vyāhanyeta /
ādye 'pi kiṃ svasattottarakṣaṇe uta viramya /
nādyaḥ /
svasattāyā idaṃ prathamatābhāvena saṃyogādiviśeṣasya vivakṣitakṣaṇādapi pūrvamutpattiprasaṅgāt /
na dvitīyaḥ /
pūrvottarāvasthayoraviśiṣṭasya viramyavyāpārāyogāt /
uttarasaṃyogasya karmavināśakatvena kṛtasaṃyogasya karmaṇo 'vasthānānupapatteścetyata uktaṃ śaktayātmaneti /
ayamarthaḥ /
tattatkāryajananaśaktireva kriyetyucyate /
ataḥ tena rūpeṇa sthirā sā yadā vyajyate tadā vyavahārālambanaṃ tattatkāryajananī ca bhavatīti na kaściddoṣa iti /
kriyā śaktayātmanā vyaktiśaktirūpeṇa kāraṇeneti vā /



*3,641*

nanu keyaṃ śaktervyaktirnāma /
na tāvatpratītiḥ /
īśvarāpekṣayā nityasiddhatvenoktadoṣānuśakteḥ /
parāpekṣayā kadāpyabhāvāt /
bhāve 'pi kāryotpādasya tadanapekṣatvāt /
ata eva nāvaraṇanivṛttirvyaktiriti /
maivam /
vyaktiśabdena śakterevāvasthāviśeṣasya vivakṣitatvāt /
tatra yattāvaduktam /
yadi sṛṣṭisamaye 'pi saṃhārakriyā syāttadā tathā vyavahriyeteti /
tadasat /
vyaktirūpeṇaiva vyavahārālambanatvāt /
yadapi jananavināśau yugapatsyātāmiti tadapi vyaktayavasthāyāmeva śakterjanakatvādanupapannam /
yacca kriyāyā nityatve saṃyogavibhāgotpattisātatyaprasañjanaṃ tadapyevameva parihṛtam /
kiṃcaivaṃ paṭasāmagṣāḥ paṭotpattāvanapekṣa(kāraṇa)tvātpaṭotpattisātatyaṃ syāt /
nanu kiṃ sāmagrī tameva paṭaṃ punarjanayatu(yet), uta paṭāntaram /
nādyaḥ /
paṭaprāgabhāvasyāpi sāmagrīniviṣṭatvāttasya ca paṭotpattyā vinaṣṭatvena sāmagṣā vikalatvāt /
na dvitīyaḥ /
pūrvapaṭena pratibaddhatvāt /
tatkathaṃ paṭotpattisātatyam /
satyam /
samametatprakṛte 'pīti /
yadapīśvarakriyā saṃyogavibhāgau karoti na veti pṛṣṭham /
tatra karotīti brūmaḥ /
kuvarntī ca viramyaiva /
naca tadanupapattiḥ /
vyaktayā viśiṣṭatvāt /
anyathāvayavakriyāpyuttaradeśasaṃyogaṃ svotpattyuttarakṣaṇa eva kuryāt /
naca kṛtasaṃyogasya karmaṇo 'vasthānānupapattiḥ /
anityakriyāsu tadvayavasthopapatteḥ /

*3,643*

nanu saṃhārakāle kriyā vyaktā (atha) na vā /
na cetkathaṃ tatra vyavahāro 'rthakriyā vā /
ādye kathaṃ sṛṣṭivyavahārādyabhāvaḥ /
maivam /
vyakterapyavāntarānantaviśeṣavattāṅgīkārāt /
tadidamuktam- saviśeṣo 'pīti //
evamanaṅgīkāre pareṣāmapi samānaḥ prasaṅgaḥ /
pārameśvarasya jñānecchāprayatnalakṣaṇasya saṃhāravyāpārasya nityatvāt /
nityamapi parameśvarecchādikaṃ sahakārisadbhāva eva kāryakārīti cenna /
sahakāriṇamapi nityatvāt, parameśvarecchādyāyattatvācca /
necchādimātraṃ saṃhārādikāraṇaṃ kintu sañjihīrṣādikam uta saṃhārādiviśeṣaviśiṣṭaṃ tadeva /
nādyaḥ /
anabhyupagamāt /
tata eva saṃhārādisiddhāvicchādikalpanāvaiyarthyācca /
sañjihīrṣādeśca nityānityavikalpānupapatteḥ /
na dvitīyaḥ /
sati saṃhārādau sañjihīrṣādikaṃ tataḥ saṃhārādiriti parasparāśrayaprasaṅgāt /
naca svarūpasatā saṃhārādinecchādikamupadhīyate /
kintu viṣayabhūteneti cet /
saṃhārādiviṣayatā kimāgantukī, athavā nityeti vaktavyam /
nādyaḥ /
guṇeṣvāgantukadharmotpatteranabhyupagamāt /
dvitīye tu sarvadā saṃhārādiprasaṅgaḥ /
tasmācchaktivyaktirūpatā sarvathānusaraṇīyā /
sā ca samā kriyāyāmapīti /



*3,646*

nanu pārameśvarī jñānādilakṣaṇā saṃhārādikriyā pareṇāpi nityetyaṅgīkṛtam /
parispandalakṣaṇā tu nāstyeva /
tasmādvayartho 'yaṃ prayatnaḥ /
maivam /
parispandābhāve pramāṇābhāvāt /
paramamahatparimāṇamastīti cet, na, aṇu madhyamaparimāṇābhyāṃ satpratipakṣatvāt /
naca, te na staḥ /
paramamahattve 'pi tathā vaktuṃ śakyatvāt /
"aṇoraṇīyānmahato mahīyān iti dvayorapi śrautatvāt /
aṇoraṇīyastvamapratyakṣatvopalakṣaṇamiti cet /
mahato mahattvamapi paramapūjyatvamiti kiṃ na syāt /
virodhādubhayāṅgīkāro nocita iti cet tarhi prathamaprāptatvādaṇutvameva grāhyam /
parihariṣyate cāyaṃ virodha iti /


*3,648*

śaktitā vyaktitā ceti viśeṣo 'pi ... // MAnuv_1,2.6cd //


NYĀYASUDHĀ:
nanu (ca)kriyāyāḥ śaktivyaktirūpe parasparaṃ bhinne 'bhinne vā /
ādye śaktireva nityā kriyātvanityetyāpannam /
dvitīye tvanivṛttaḥ sadā vyavahārādiprasaṅga ityata āha- śaktiteti /
abhinne eva śaktivyaktī /
na coktadoṣaḥ /
yatastatra śaktiteti vyaktiteti ca viśeṣo 'pyasti /
saca bhedakāryanirvāhaka iti ca prāgevoktamiti /
sa ca viśeṣaḥ parasparaṃ viśeṣiṇā ca yadi bhinnaḥ, tadā śaktivyaktayorapi kiṃ bhedo na syāt /
athābhinnaḥ punarvyavahārādisāṅkaryamityata āha- viśeṣavāniti //

... viśeṣavān // MAnuv_1,2.6d //
abhinno 'pi ... // MAnuv_1,2.7a //



NYĀYASUDHĀ:
viśeṣa ityanuvartate /
abhinna evāyaṃ viśeṣa iti brūmaḥ /
na coktānupapattiḥ /
yato 'bhinno 'pi viśeṣavānaṅgīkriyate /
svanivarhaka(?) ityarthaḥ /
nanvevamanyatrāpi kriyāyā nityatvamaṅgīkatarvyam /
śaktivyaktisvīkāreṇa sakaladoṣaparihārāditi cet /
aṅgīkriyatāṃ yadi tannityatāyāṃ pramāṇamasti /
sati nirbādhe pramāṇe, tadviparītavyavahāreṣu ca tadanyathānupapattyā kalpanaiṣā bhavati /
naca ghaṭādikriyāyā nityatve nirbādhaṃ pramāṇamasti /
asti tu parameśvarādikriyāyā nityatve tadityāha- kriyādiśceti //

... kriyādiśca svabhāva iti hi śrutiḥ // MAnuv_1,2.7ab //


NYĀYASUDHĀ:
etena tṛtīyo 'pi nira(parā)staḥ /
"parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca'; iti śrutimanenopalakṣayati /
svābhāvikīuyāvaddravyabhāvinī /
atra spaṣṭāṃ ca śrutimāha- jñānamiti //

jñānaṃ nityaṃ kriyā nityā balaṃ śaktiḥ parātmanaḥ // MAnuv_1,2.7cd //


*3,649*

iti paiṅgiśrutiścāha ... // MAnuv_1,2.8a //


NYĀYASUDHĀ:
athavā pūrvā śrutiḥ śaktireva kriyetyatra paṭhitā uttarā tu kriyāyā nityatve /
yadvā, pūrvā svarūpatve /
tasya vivādāspadatvāt(tve) /
dvitīyā tu taddhetau nityatva iti /
astvevamīśvarakriyā nityā /
anyakriyā kimanityaivetyato vivekaṃ pramāṇāntareṇa darśayati- śaktīti //

... śaktisadbhāva eva tu /
kriyādinityatā jñeyā tadanyatra tvanityatā // MAnuv_1,2.8b-d //
iti sattattvavacanaṃ ... // MAnuv_1,2.9a //



NYĀYASUDHĀ:
sadbhāve=nityatve /
ādipadena jñānādigrahaṇam /
athavā nityateti sthāyitvamucyate /
tataśca jñānakriyādiśaktiḥ yāvatkālabhāvinī tāvatkālabhāvi jñānādikamapītyuktaṃ bhavati /


*3,351f.*

svarūpasahakārisamavadhānātiriktā śaktireva nāstīti kecit /
teṣāmudāhṛtaśrutyādivirodhaḥ /
naca tatsvarūpamātram /
sambandhitayā pratīteḥ /
nāpi sahakāriparam /
svābhāvikatvādiśravaṇāt /
kiṃ cāsti tāvaditthaṃ vyavahāraḥ /
sphoṭādikāryaṃ prati śaktimānapi dahano dehasaṃyogādisahakārivirahāt na tadajījanaditi /
tatra na tāvacchaktiśabdena vahnisvarūpamātramucyate /
matupo vaiyarthyaprasaṅgāt /
nāpi sahakārisamavadhānaṃ tadabhāvasyoktatvāt /
dahanatvasāmānyameva śaktiriti cet /
kathaṃ tarhi svarūpasahakārisamavadhānātiriktā nāsti /
sāmānyamapi sahakārivargāntargatamiti cet /
tatkiṃ pratyakṣamapratyakṣaṃ vā /
ādye dahanadarśane sphoṭajananaśaktijijñāsā na syāt /
na dvitīyaḥ /
apasiddhāntāpātāt /
tathābhyupagame vā saiva śaktirasmākam /
kiñca mṛttantvādisvarūpaṃ pratyakṣādisiddham /
tasya ghaṭādikāraṇatvaṃ tu anvavavyatirekasamadhigamyam /
anvayavyatirekagrahaṇopāyaśca sāmānyam /
tacca pratyakṣādisiddhamiti pareṇāpi svīkṛtam /
naca kāraṇatvaṃ svarūpaṃ, sahakārisamavadhānaṃ vā /
svarūpasyānvayavyatirekānapekṣādhigatatvāt /
kāraṇasyaiva sahakārisamavadhānānveṣaṇāt /
tato 'tīndriyameva kiñcinmṛdādīnāṃ ghaṭādikāraṇatvamabhyupagamanīyam /
tadeva śaktiriti śaktivādibhirabhyupeyata ityāstāṃ prapañcaḥ /


*3,656*

nanu ca kriyāyāṃ kiṃ pramāṇam /
pratyakṣadravyavartinyāṃ pratyakṣameveti brūmaḥ /
calatītyaparokṣāvabhāsadarśanāt /
indriyavyāpārānvayavyatirekānusāritvāt calatipratyayasya /
anyathā rūpāderapyapratyakṣatvāpātāt /
atha matam /
na karma pratyakṣam, pratyakṣeṇa gacchati dravye vibhāgasaṃyogātiriktaviśeṣānupalabdheḥ /
yastvayaṃ gacchatīti pratyayaḥ, sa saṃyogavibhāgānumitakriyālambanaḥ /
anumāpakasaṃyogavibhāgāvagarmātharścendriyavyāpāra iti /
tadayuktam /
kriyāpratīteranumititvaṃ indriyavyāpārasya cānyatropakṣīṇatvaṃ apratyakṣatāyāṃ pramāṇataḥ siddhāyāṃ kalpyate anyathā vā /
nādyaḥ /
pramāṇābhāvāt /
yaduktamanupalabdheriti /
tadasiddham /
vādyasiddheḥ /
na hyaparokṣāvabhāsamaṅgīkurvāṇo 'nupalabdherityetāvatā śakyo bodhayitum /
ghaṭādāvapi tathā prasaṅgāt /
vivādapadaṃ karma, apratyakṣaṃ karmatvātparamāṇukarmavaditi cenna /
paramāṇukarmaṇo 'pyasmābhiryogipratyakṣatāṅgīkārāt /
tadarthamasmadādīti viśeṣaṇopādāne parasya vaiyarthyam /
kiñca vivādapadaṃ rūpam apratyakṣaṃ, rūpatvāt, paramāṇurūpavaditi kiṃ na syāt /
pratītivirodhānneti cet /
samaṃ prakṛte 'pi /
anumānaviruddhā kamarpratyakṣatāpratītiḥ aprameti cet /
rūpapratyakṣatāpratītirapi tathāstu /
pratītiviruddhe 'rthe 'numānameva nodetetīti cet /
etadapi tulyam /


*3,658*

atha brūṣe /
paramāṇurūpasyāpratyakṣatāyāmāśrayāmahattvaṃ prayojakamiti /
tanna /
paramāṇorapi mahattvasya vakṣyamāṇatvāt /
kiṃ ca paramāṇukarmāpratyakṣatāyāmapi tadeva prayojakaṃ kiṃ na kalpyam /
yadi tarhi karma pratyakṣam, ekasyāmapi karmavyaktāvutpannāyāṃ calatītipratyayaḥ syāt, iti cet /
na, saṃyogavibhāgayorapi tulyatvāt /
tathāca na karmānumānamapi syāt /
atha manyase senāvanādivat saṃyogavibhāgayoḥ pratyakṣatopapattiriti /
tarhi karmaṇo 'pi tathā kiṃ na syāt /
na dvitīyaḥ /
tantavo na pratyakṣāḥ kintu paṭakāryānumeyāḥ /
paṭagrahaṇa eva ca indriyavyāpāropayoga ityapi kalpanāprasaṅgāt /


*3,660f.*

api(?) ca saṃyogavibhāgau dvayāśrayāviti parasya matam /
asmākamapi saṃyogavibhāgadvayaṃ dvayāśrayamiti /
tābhyāṃ cānumīyamānaṃ karmobhayatrānumātavyam /
tathāca śyena iva sthāṇāvapi calatītipratyayaprasaṅgaḥ /
athocyeta, na kriyā sthāṇāvanumīyate, kiṃ nāma śyena eva /
nipatataḥ śyenasya pūrvadeśavibhāgotpattau utpatataścottaradeśasaṃyogajanane sthāṇukarmaṇaḥ kāraṇatāyogāt /
śyene tu karmaṇyanumite, tasyopapadyete deśāntarasaṃyogavibhāgāviti /
tadanupapannam /
sthāṇukarmaṇā hi śyenasya deśāntarasaṃyogavibhāgotpattyanupapattau karmāntarameva tadanuguṇaṃ śyene kalpanīyaṃ syāt /
sthāṇukarmānumānasya tu kuto nivṛttiḥ /
yadgataṃ hi kāryamupalabhyate tadgataṃ kāraṇamapītyautsargiko nyāyaḥ /
śyenakarmaṇaiva kalpitena sarvasyopapattau na sthāṇukarmopayoga iti cenna /
vikalpānupapatteḥ /
tathāhi, kiṃ vyāptipakṣadharmatāvadapyupayoge satyeva liṅgamanumāpakaṃ ityetāvatyanumānasāmagrī, uta vyāptipakṣadharmatāvattvamātram /
nādyaḥ, akāryakāraṇānumānocchedaprasaṅgāt /
kiñca yo yenanāvinābhūtaḥ sa kvacidupalabhyamāno 'nupayogāttaṃ na gamayatītyalaukikam /
dvitīye tu kathaṃ na sthāṇau karmānumānam /
anumitamapi kalpanāgauravabhayādapanīyata iti cet(na) pramāṇasiddhe 'rthe tadbhayābhāvāt /


*3,663f.*

nanvīśvarānumāne 'pi anekeśvarakalpanā evaṃ sati syāt /
na syāt /
vaiṣamyāt /
kāryatvaṃ hi kṣityādīnāṃ kartṛtvamātramavagamayattadekatvānekatvayorudāsīnameva /
tatastadanekatvaśaṅkāyāṃ kalpanāgauravaparāhatāyāmekatve paryavasyati /
iha tu saṃyogavibhāgalakṣaṇena kāryeṇa sthāṇāveva karmaṇyanumite kathaṃ kalpanāgauraveṇa tadapanayanam /
athocyeta /

anyathāpyupapatterna sthāṇau karmānumānaṃ, na cāyamarthāpattidoṣo nānumānasyeti vācyam /
anyathāpyupapattiśaṅkāyāmanumāne 'pi vyāptisandehāpatteriti, tadanupapannam /
atra hi sthāṇau pratītau saṃyogavibhāgāvakāraṇakāveva syātāmiti vā śaṅkanīyam /
śyenagatenaiva karmaṇā bhavetāmiti vā /
nādyaḥ, vyāhatāyāḥ śaṅkāyā anutthānāt /
na dvitīyaḥ, tattadavayavagataparityāgenānyagatasya kāraṇatāyāḥ kvāpyanupalabdhatvena nirmūlāyāḥ śaṅkāyā anudayāt /
karmaiva tathā vidhamupalabdhamiti cenna /
tasyedānīṃ kalpayamānatvāt /
pratyakṣakarmavāde tu nāyaṃ doṣaḥ /
pratipannatatsvabhāvānusaraṇasambhavāt /
kiñca saṃyogādinā kriyānumāne yāvatsattvaṃ calati pratyayaprasaṅgaḥ /
saṃyogena kriyāvināśānneti cenna /
kriyānāśasyāpyapratyakṣatāvāde duravabodhatvāt /
nahi kāryajanma kāraṇavināśena vyāptam /
yena saṃyogotpattyā karmavināśo 'numīyeta /
paṭotpattāvapi tantusaṃyogāderavināśāt /
nāpi saṃyogajananaṃ kvāpi karmavināśāvinābhūtamanubhūtam /
karmāvasthāne sadā saṃyogādyudayasamāsattiriti cet /
tatkiṃ yāvat kāraṇaṃ tāvat kāryāntarajananam /
mā hi bhūt yāvattantusaṃyogasadbhāvaṃ paṭaparamparotpādaḥ /
yāvatkarmasadbhāvaṃ saṃyogotpādastu na niścitaḥ /
api cāpratyakṣe vyomni saṃyogavibhāgāvapi apratyakṣāviti patati patatrī gagana iti pratyayo na syāt /
viyati vitatālokāvayavini bahuvihagavibhāgasaṃyoganibandhano 'sau pratyaya iti cet /
tathāpi dīpikā'lokagatipratīteraśakyatvāparihārāt /


*3,667f.*
kiṃ cāndhakāre nayanādi(pari)spandapratibhāso durghaṭaḥ syāt /
yadi ca mārtaṇḍamaṇḍalasyeva devadattasyāpi gatiranumeyā syāt tadobhayatrāpi calatipratyayaḥ syāt /
na vā kutracit /
viśeṣakāraṇābhāvāt /
api ca kārmakāraṇādeva saṃyogavibhāgotpattyupapattau kiṃ madhye karmakalpanayetyanavakḷptireva karmaṇaḥ /
na saṃyogādyutpattiḥ karmakāraṇātsambhavati /
tasya saṃyogaviśeṣādeḥ svāśraye tatsamavete vā kāryārambhakatvasyānyatra niścitatvāt /
śarīrātmasaṃyogo hi śarīrakarmakāraṇam /
kathaṃ tasmāccharīrākāśadeśasaṃyogavibhāgau bhavataḥ /
evamanyatrāpi draṣṭavyamiti /
maivam /
tathā sati saṃyogaviśeṣādeḥ karmakāraṇatvasyāpyabhāvaprasaṅgāt /
nahi parasparaṃ tantusaṃyogasya kriyāhetutvamasti /
saṃyogamātrasya tadabhāve 'pi tadviśeṣasya syāditi cet, tarhi tathaiva paratrārambhakatvamapi kuto na syāt /
kiṃ caivaṃ sati karmaṇo 'pi kathamāśrayāśrayisamavetaparityāgenānyatra saṃyogādijanakatvam /
tasya tathāvidhakāryagamyasya tathaiva pramitatvāditi cet /
karmakāraṇasyaivāyamavāntarabhedamāśritya svabhāvaḥ kalpyatām /
dharmakalpanātkhalu dharmikalpanā garīyasī /
tasmātpratyakṣāśritaṃ karma pratyakṣameveti sthitam /

// iti śrīmannyāyasudhāyāṃ attṛtvādhikaraṇam //


___________________________________________________________________________



[======= JNys_1,2.III: guhādhikaraṇam =======]


*3,672*


// atha śrīmannyāyasudhāyāṃ guhādhikaraṇam //

// oṃ guhāṃ praviṣyāvātmānau hi taddarśanāt oṃ //

guhāṃ praviṣṭāv ātmānau hi taddarśanāt | BBs_1,2.11 |

ṛtaṃ pibantāviti vākyaṃ kiṃ jīveśvarau pratipādayati kiṃvā parameśvarameveti saṃśaye jīveśvarāviti tāvatprāptam /
kutaḥ /
dvivacanāt /
na cānandamayādhikaraṇanyāyeṇa parihāraḥ /
bādhakābhāvāt /
karmaphalabhogānupapatteśca /
jīveśvarapakṣe tu chatrinyāyenopacāro bhaviṣyatītyevaṃ prāpte paramātmānamekameva pratipādayatīdaṃ vākyaṃ, guhānihitāliṅgatvāt brahmaśabdena viśeṣaṇācceti siddhāntitam /
tatra karmaphalabhogo bhagavatā bhāṣye pratipāditaḥ /
dvivacanasya tu na spaṣṭaṃ parihāro 'bhihitaḥ, ataḥ tatparihārārthamāha- dvitvaṃ ceti //

... dvitvaṃ caikasya yujyate // MAnuv_1,2.9b //


NYĀYASUDHĀ:
etaduktaṃ bhavati /
parameśvaramātragrahaṇe dvivacanānupapattiṃ vadanpṛṣṭavyaḥ /
kathamanupapattiriti /
dvivacanaṃ bhedābhidhāyi /
naca paramātmani svagatabhedo yujyata iti cenna, dvivacanasya bhedābhidhāyitve 'nuśāsanābhāvāt /
atha dvitvasaṅkhayā dvivacanābhidheyā, sā ca paramātmanyabhedena ekatvasaṅkhayayā ca viruddhayata iti cet, na /
abhedenaikatvavatyeva ghaṭe dravyāntarasahite dvitvadarśanāt /
atha dvitvaṃ dravyāntaravidhurasya na yujyate virodhāditi matam /
tatredamupatiṣṭhate /
na kevalaṃ saṃsāradharmahīnasyar kamaphalabhogo yujyate /
kintu dvitvaṃ caikasya nirbhedasya ekatvādhāramātrasya ca yujyate /



*3,674*

kathamityapekṣāyāṃ tatpradaśarnāya viśeṣaṇācceti sūtraṃ prakārāntareṇa vyācaṣṭe- yaḥ seturiti //


viśeṣaṇāc ca | BBs_1,2.12 |


yaḥ seturiti caikatvavacanena viśeṣaṇāt // MAnuv_1,2.9cd //



NYĀYASUDHĀ:
dvitvasyābhedaikatvābhyāṃ na tāvadbhāvābhāvalakṣaṇo virodhaḥ /
tadbhāvābhāvāt /
nāpi vadhyadhātukabhāvaḥ /
sahāvasthānaprasaṅgāt /
tādātmyābhāvastu prakṛte nopayujyate /
ataḥ sahānavasthānameva vaktavyam /
tasya ca niyamena parasparaparihāreṇāpalambho bījam /
na cāsāvasti /
"ṛtaṃ pibantau'; iti dvivacanaviṣayatayā prakṛtayordvitvādhārayoḥ"yaḥ setuḥ'; ityekavacanena ca viśeṣaṇāt /
abhedaikatvādhāratāvagamāditi yāvat /
na cātrekasyaiva grahaṇam /
vyāvartakābhāvāditi /
etenaidapi pratyuktam /
"yatpareṇa buddhijīvāviti pūrvapakṣayitvā jīveśvarāviti siddhāntitam'; /
tathā hi,"tattu samanvayāt'; iti paramātmanyeva samanvayaṃ pratijñātavatā sūtrakāreṇa sa eva vivaraṇavākyaiḥ prapañcanīyaḥ /
jīveśvarayorasya vākyasya samanvayaṃ pratipādayanprakramaṃ jahyāt /

bādhake sati nāyaṃ doṣa iti cenna /
tadanirūpaṇāt /
dvivacanamiti cet /
tarhi jīveśvarāṅgīkāro 'pi na syāt /
tayoraikyāṅgīkārāt /
kālpaniko 'sti tayorbheda iti cet /
tarhīśvarasyaivādbhutācintyaiśvaryavaśād dvirūpatvena dvitvamupapadyatām /
tathā ca prakramānuguṇaṃ sūtraṃ syāt /
tattvāvedakaṃ ca śāstramiti /
nanvekavacaneneti vaktavyam /
ekatvavacaneneti katham /
ekatvādisaṅkhayāhi pratyayārthaḥ /
yathoktam /
"dvayekayordvivacanaikavacane'; iti /
dvitvaikatvayorityarthaḥ /
anyathā dvayekeṣviti syāt /
tasmādekatvasya vacanamekatvavacanamityeva yuktam /
anyatrāpi bhāvapradhāno nirdeśaḥ pratipattavya iti /

// iti śrīmannyāyasudhāyāṃ guhādhikaraṇam //



___________________________________________________________________________



[======= JNys_1,2.IV: antarādhikaraṇam =======]


*3,677*

// atha śrīmannyāyasudhāyāṃ antarādhikaraṇam //

// oṃ antara upapatteḥ oṃ //


antara upapatteḥ | BBs_1,2.13 |


atra kriyābhāvarūpaliṅgasamanvayaścintyata ityuktam /
tadayuktam /
sūtre bhāvasyaiva pratijñānāt kriyayā anukterityato 'ntaraśabdamubhayārthatayā vyākhyāti- antariti //

antaḥ sthitvā ramaṇakṛdantaraḥ samudāhṛtaḥ /
ramaṇaṃ cātmaśabdenādeyaṃ mātīti cocyate // MAnuv_1,2.10 //



NYĀYASUDHĀ:
antaḥśabdopapadādramaterñamantāḍḍa iti ḍaḥ /
uṇādayo bahulamityupapadalopaḥ /
vivakṣitaṃ caitatsūtrakārasya /
anyathā"antastaddharmopadeśāt'; itivat antarupapatterityavakṣyat /
laghu caivaṃ sati sūtraṃ syāt /
antara iti kurvannimamevārthaṃ pratijānīta iti /
nanu ca"ya eṣo 'ntari()kṣaṇi puruṣo dṛśyate, eṣa ātmeti hovāca'; ityetadatrodāharaṇavākyam /
atra cākṣistha eva pratīyate /
na tasya ramaṇakartṛtvam /
śrutyuktameva sūtraiḥ pratijñātavyam /
tatkathaṃ śrutāvanuktaṃ ramaṇakartṛtvaṃ sūtrakṛtā pratijñāyata ityata āha- ramaṇaṃ ceti //
na kevalamakṣisthatvam /
kintu ramaṇaṃ ramaṇakartṛtvaṃ ceti ādyaścaśabdaḥ /
na kevalaṃ sūtre 'pi tu śrutau ceti dvitīyaḥ /
ātmaśabdena eṣa ātmetyanena /
ādeyam upādeyaṃ sukhaṃ sukhasādhanaṃ ca māti anubhavatīti nirvacanenetyarthaḥ /
āṅpūrvakāddadātermanyateśca kvip /


*3,680*

sukhaviśiṣṭābhidhānād eva ca | BBs_1,2.15 |

cakṣurantarasya parameśvaratvopapādakamaparaṃ sūtram /
sukhaviśiṣṭābhidhānādeva ceti /
atra viśiṣṭapadaṃ vyarthaṃ sukhābhidhānādevacetyetāvatā pūrṇatvāt /
sukhasambandhābhidhānārthaṃ viśiṣṭapadamiti cet na, sukhitvābhidhānādeva ceti kartuṃ śakyatvāt /
laghu caivaṃ sati sūtraṃ syāt /
ayuktaṃ ca sukhasambandhābhidhānam /
"prāṇo brahma kaṃ brahma'; iti śrutau sukhamātrābhidhānādityato 'nyathā vyācaṣṭe- viśiṣṭeti //

viśiṣṭasukhavattvācca ... // MAnuv_1,2.11a //


NYĀYASUDHĀ:
nātra sukhaviśiṣṭaśabdaḥ tadvattāmācaṣṭe /
yenānupādeyaḥ syāt /
kintu sukhasya vaiśiṣyayaṃ pūrṇatālakṣaṇam /
yadi hi sukhābhidhānādityeva brūyāt tadā sukhasyānyatrāpi sadbhāvena vyabhicāraḥ syāt /
tataḥ sārthakaṃ viśeṣaṇopādānam /
nanu kathamatra vigrahaḥ /
sukhena viśiṣṭaḥ śreṣṭha iti /
kathaṃ tarhi viśiṣṭasukhetyuktam /
arthakathanamātrametadityadoṣaḥ /
sukhena śreṣṭho hi tadā syāt yadi tatsukhaṃ śreṣṭhaṃ bhavedityarthād, vaiśiṣyayaṃ sukhadharmo bhavati /
athavā"kaḍārāḥ karmadhāraye'; iti viśeṣaṇasya paranipātaṃ manyamānena viśiṣṭasukhetyuktam /
kathaṃ tarhi matupprayogaḥ, śrutāvanuktatvāt /
svarūpeṇāpi sukhena viśeṣaśaktayā tadvān bhavatīti jñāpayitumiti /

nanvevaṃ vyākhyāne hetusasiddhaḥ syāt /
sukhaviśeṣaṇasya viśiṣṭatvasya śrutāvanuktatvāditi cenna /
mukhyāmukhyayormukhyasyaiva grāhyatvāt /
uktā ca sukhasya viśiṣṭatā śrutāvityāha- brahmatvaṃ ceti //


*3,681*

... brahmatvaṃ ca viśiṣṭatā // MAnuv_1,2.11b //


NYĀYASUDHĀ:
sukhaviśeṣaṇaṃ viśiṣṭatā ca brahmatvaṃ brahmaśabdārthaḥ /
"kaṃ brahmeti'; brahmaśabdenokteti yāvat /
brahmaśabdo hi pūrṇatāmāha /
tadviśeṣyākāṅkṣāyāṃ sannihitaparityāge kāraṇābhāvātsukhameva sambaddhayata iti /


*3,682*

anavasthiter asaṃbhavāc ca netaraḥ | BBs_1,2.17 |

cakṣurantarasyeśvaratvaṃ pratipādya, akṣyādityayoragnireva niyāmakatayātrocyata iti yat pūrvapakṣiṇoktaṃ tannirākartuṃ sūtram- anavasthiterasambhavācca netara iti //


*3,683*

tasyārthaḥ /
jīvasyāgnerjīvāntaraniyāmakatve tasyāpi niyāmakāntareṇa bhāvyamityanavasthiteḥ ubhayorjīvatvasāmyena niyamyaniyāmakabhāvāsambhavācca nāgnirakṣyādityasthatayā atrocyata iti /
etadayuktam /
svavyāghātāt /
asmābhirapi hi brahmādijīvānāṃ mānuṣādijīvaniyāmakatvamaṅgīkriyate /
tatra yadi parasyānavisthityasambhavau asmākamapi kuto na bhavataḥ /
yathā ca nāsmākaṃ, tathā na parasyāpītyataḥ sūtraṃ samyagvyākhyātuṃ pīṭhamāracayati- anyonyeti //

anyonyaniyatiśceśaniyame nānyathā bhavet // MAnuv_1,2.11cd //


NYĀYASUDHĀ:
caśabdo 'vadhāraṇe /
cetanānāmiti vakṣyamāṇamatrāpi sambaddhayate /
cetanānāṃ yo 'nyonyaniyatiḥ brahmādīnāṃ niyāmakatā, mānuṣādīnāṃ tu niyamyatā, sā īśaniyame preraṇe satyevopapannā bhavet /
anavasthityasambhavābhāvāt /
prerakaparamparā hi paranirapekṣe parameśvare viśrāmyati /
tanniyatyā cetareṣāṃ niyamyaniyāmakabhāvo bhaviṣyati /
niyanturīśvarasyābhāve anyonyaniyatirupapannā na bhavet /
anavasthityasambhavaparihāropāyābhāvāt /

nanu brahmādīnāṃ niyāmakatvaṃ mānuṣādīnāṃ niyamyatvamityeṣa viśeṣaḥ teṣāṃ svabhāva eva /
yadvakṣyati na cā'dhikārikamiti mokṣe 'pyanuvṛtteśca /
ādhikārimaṇḍalasthokteriti vacanāt /
svamate ca kā nāma parameśvarāpekṣetyata āha- cetanānāmiti //

cetanānāṃ viśeṣo yaḥ svabhāvo 'pīśvarāpirtaḥ // MAnuv_1,2.12ab //


NYĀYASUDHĀ:
cetanānāṃ brahmādīnāṃ mānuṣādīnāṃ ca, yo viśeṣo niyamyaniyāmakatvalakṣaṇaḥ, saḥ teṣāṃ svabhāva eva /
"na tadasti vinā yatsyānmayā bhūtaṃ carācaram'; iti vacanāt /
anyatheśvarasya sarvaiśvaryaṃ na syāt /
syācca pareṣāṃ svātantṛyam /
aṅgīkṛtaṃ ca parairākāśe 'nādino 'pi dravyatvasya guṇavattvādhīnatvam /
advaitibhiścāvidyādhīnatvaṃ jīvabrahmavibhāgasya /
yo hīśvareṇa yasya sarvadā niyamyate, sa tasya svabhāva ityucyate /
yastu kadācit so 'svabhāva iti /



*3,685*

kimato yadyevaṃ svavyāghātena vinā sūtrārtho niṣpanna ityāha- anyonyeti //
anyonyaniyame tasmādanavasthityasambhavau // MAnuv_1,2.12cd //


NYĀYASUDHĀ:
yasmādīśvarāṅgīkāre 'nyonyaniyamo yujyate /
nānyathā tasmādīśvaramanaṅgīkṛtya pareṇānyonyaniyame 'ṅgīkriyamāṇe 'navasthityasambhavau sūtrakṛtoktau yuktāvityarthaḥ /
nanvanavasthityasambhavayoḥ ko bhedaḥ /
ubhayatrāpi pravṛttyanupapattisāmyāt /
ucyate /
anavasthāyāṃ hi prāk siddhamūlābhāvena pravṛttinirodhaḥ /
asambhave tu samānatayāvini(ya)gamyatveneti bhedaḥ /
yathā pṛthivīsambandhādgandhopalabdhiḥ payasīti vadantaṃ pratyucyate /
payaḥsambandhātpṛthivyāṃ tadupalabdhiriti kiṃ na syāt /
vinigamakābhāvāditi /
tadanenānīśvaravādinaṃ pratīdaṃ doṣābhidhānāmityuktam /
īśvaramaṅgīkṛtyākṣyādityasthatayātrāgnirucyata iti vadataḥ ko doṣa ityata āha- īśvaraścediti //



*3,686*

īśvaraścenniyantā ca sa eva prathamāgataḥ /
kimityapodyate kasmād vṛthāvasthitikalpanā // MAnuv_1,2.13a-d //



NYĀYASUDHĀ:
yadīśvaraḥ sarvaniyantābhyupagataḥ syāttadā sa eva prathamāgataḥ sākṣādakṣyādityasthatvenāmṛtatvādipramāṇaiḥ pratītaḥ kasmātparityajante /
kasyācceśvarasyādityādīnāṃ ca madhye vṛthāgneniryāmakatvenāvasthitikalpanā kriyate /
pūrvapakṣaprāpakāṇāṃ bhāṣye nirastatvāditi /
īśvaraparityāge madhye 'gnikalpane ca pramāṇaṃ nāstītyuktam /
tataḥ kimityata āha- doṣavatīti //

doṣavatyeva tasmāt sā naiva kāryā kathañcana // MAnuv_1,2.13ef //


NYĀYASUDHĀ:
doṣaḥ śrutahāniraśrutakalpanā ca /
ādyena evaśabdena doṣadvayasyāparihāryatvamāha /
tasmāt ubhayatra pramāṇābhāvāt /
sā parameśvaraparityāgenāvasthitikalpanā /
anena sūtrasyārthāntaramuktaṃ veditavyam /
madhye 'gneravasthitikalpakābhāvāt /
prathamāvagateśvaraparityāgāsambhavācca netara iti /

idamuktaṃ bhavati /
akṣyādityasthatayātra pratipādyamagniṃ pratipādyamānaṃ prati kiṃ svatantramīśvaramanabhyupagamyaitaducyate, utābhyupagamyeti vikalpya, pakṣadvaye sūtrakāreṇa dūṣaṇamuktamiti /

athavā prativādinaṃ nirīśvaraṃ niścitya sūtrakṛtānavasthityasambhavāvuktāviti pūrvagranthārthaḥ /
tatkathaṃ niścitamityata āha- īśvaraścediti //
yadi sarvaniyanteśvaraḥ prativādinābhyupagataḥ syāt, tadā sa eva prathamāgataḥ kimityapodyeta /
kasmācca vṛthāvasthitikalpanā kriyate /
kiṃ tu nirnimittatvātsā naiva kāryā syāt /
na hi pūrvapakṣī sarvathāpyaprekṣāvān /
tathā satyunmattavadupekṣaṇīyaḥ syāt /
nahi pūrvapakṣī sarvathāpyaprekṣāvān /
tathā satyunmattavadupekṣaṇīyaḥ syāt kṛtā ca teneyaṃ sarvā kalpanā /
tena jānīmo 'yaṃ nirīśvara ityayamabhiprāyaḥ sūtrakārasyeti /


___________________________________________________________________________



[======= JNys_1,2.V: antaryāmyadhikaraṇam =======]


*3,689*

// oṃ antaryāmyadhidaivādiṣu taddharmavyapadeśāt oṃ //

antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | BBs_1,2.18 |


nanvetadanantarātītenaiva gatārtham /
antaryāmitvaṃ hyantaḥsthitvā niyāmakatvam /
etadevāntara upapatterityuktam /
naca tatra niyāmakatvaṃ na vivakṣitam /
tathā satyanavasthiterasambhavācceti dūṣaṇasyālagnakatvaprasaṅgādityataḥ prameyabhedaṃ darśayituṃ etadadhikaraṇanivartanīyāmāśaṅkāmāha- ramaṇamiti //

ramaṇaṃ nātiyatnasya vikṣepādeva yujyate // MAnuv_1,2.14ab //


NYĀYASUDHĀ:
pūrvādhikaraṇe 'kṣyādiṣu sthitvā ramamāṇastatprerako harirityuktam /
tadasat /
vyāhatatvāt /
ādityādiniyamanārthamatiyatnena hi bhāvyam /
prayatnasya vyāpārānuguṇatvadarśanāt /
atiyatnavataśca cittavikṣepo niyataḥ /
naca cittavikṣepavato ramaṇamupapadyate /
ato niyāmakaśca ratimāṃśceti vyāhatam /
naca vyāhataṃ śatenāpi hetūnāṃ siddhayati /
taduktam,"bahuvyāpāratāyāśca kleśo 'dhikataro bhavet'; iti /
uktavyāptipakṣadharmatāvadhāraṇāya evaśabdaḥ /
etatparihāratvena gūḍhābhisandhiradhikaraṇārthamāha- iti cediti //

iti cet sarvaniyamo yasya kasmānna śakyate // MAnuv_1,2.14cd //


NYĀYASUDHĀ:
tatredamuttaramiti śeṣaḥ /
yasya parameśvarasya sarvaniyamaḥ sarvāntaryāmitvamasti(?) /
tasya kasmānna śakyate ramaṇamiti prakṛtam /
etāmāśaṅkāṃ parihartuṃ sarvāntaryāmitvamiha hetutayocyata iti bhāvaḥ /
nanvetatpiṇyākayācanārthaṃ gatasya khārītailadānamiva /
yat ādityādiniyāmakasya cittavikṣepasambhavena ramaṇaṃ na yujyata ityukte, sarvaniyāmakatvamuktam /
tato hyatiśayena cittavikṣepādramaṇānupapattiḥ, ityato 'bhiprāyamudghāṭayati- svātmaneti //

svātmanāniyataṃ vastu pratīpaṃ hyātmano bhavet /
svādhīnasattāśaktayādi kathamātmapratīpakam // MAnuv_1,2.15 //




*3,689f.*


NYĀYASUDHĀ:
yadvastu svātmanā devadattenāniyataṃ devadattānadhīnasattāpratītipravṛttikaṃ, tadevātmano devadattasya pratīpaṃ cittavikṣepakaṃ bhavediti hi dṛṣṭam /
idaṃ tu jagadīśvarādhīnasattādikam /
tatkathaṃ tasya cittavikṣepakaṃ bhavet /
athavā yadīdaṃ yastu viśvaṃ svātmaneśvareṇāniyataṃ syāt /
tadadhīnasattādikaṃ na syāt, tadaiva hyātmanaḥ parameśvarasya pratīpaṃ bhavet /
nacaivamiti yojyam /
na rājādivanniyāmakatvamātramantaryāmitvam, api tarhi sattādipradatvamityuktaṃ bhavati /

// iti śrīmannyāyasudhāyāṃ antaryāmyadhikaraṇam //


___________________________________________________________________________



[======= JNys_1,2.VI: adṛśyatvādhikaraṇam =======]

*3,692*

// atha śrīmannyāyasudhāyāṃ adṛśyatvādhikaraṇam //

// oṃ adṛśyatvādiguṇako dharmokteḥ oṃ //

adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.21 |

atra yattadadreśyamityādivākyoktānāmadṛśyatvādīnāṃ dharmāṇāṃ brahmaṇi samanvayaḥ pratipādyate /
teṣāṃ coktarītyā brahmasvarūpatvamabhyupagataṃ tadabhyadhikāśaṅkāyā'kṣipati- guṇeti //

guṇakriyādayo bhāvā yadivā syurabhedinaḥ /
abhedo 'bhāvadharmāṇāṃ brahmaṇā yujyate katham // MAnuv_1,2.16 //



NYĀYASUDHĀ:
ānandādayo guṇāḥ saṃharaṇādikriyāḥ sarvagatatvādibhāvāḥ /
annamayādirūpāṇi pucchādyavayavāśca yadyabhedino 'ṅgīkṛtāḥ tadā tathā syurvā /
teṣāṃ bhāvatvana vakṣyamāṇānupapatterabhāvāt /
anupapattyantarāṇāṃ ca parihṛtatvāt /
adṛśyatvādīnāṃ tu dharmāṇāṃ brahmaṇābhedo na yujyate /
teṣāmabhāvatvādbrahmaṇo bhāvatvāt /
bhāvābhāvayoraikyasya viruddhatvāditi /
pariharati- nābhāva iti //

nābhāvo bhāva iti ca viśeṣaḥ prāyaśo bhavet // MAnuv_1,2.17ab //


NYĀYASUDHĀ:
iha hi dṛśyādanyo 'dṛśyaḥ tasya bhāvo 'dṛśyatvamityadṛśya(tva)ādiśabdairdṛśyādyanyonyābhāvo 'bhidhīyate /
aśvādanyo 'naśvaḥ tasya bhāvo 'naśvatvamiti yathā /
na punastatprāgabhāvādiḥ /
asāmathyarena(?) samāsāsambhavāt /
dṛśyādivirodhitvamartho 'stviti cenna /
sahānavasthānavadhyaghāta(tu)kabhāvabhāvābhāvālakṣaṇavirodhānāmasambhavāt /
tādātmyavirodhasya cānyonyābhāvānatirekāt /
tathā cābhāvo anyonyābhāva iti bhāva iti caitayorloke 'pi viśeṣo bhedo na bhavet /
evaṃ(ca) sati brahmaṇyeva kānupapattiriti /
tadabhāvo hīti vakṣyamāṇābhiprāyeṇa prāyaśa ityuktam /
athavābhāva iti caturvidhe 'pyabhāve prāpte 'nyonyābhāvaparigrahaṇārthaṃ prāyaśa ityukta(tyabhihita)m /
anyonyābhāvo hi prāgabhāvādibhyo('pi) bahutaraḥ prativastu niyatatvāt /
nityānādisambandhinaḥ prāgabhāvāderabhāvāt /



*3,696f.*

nanu prāgabhāvapradhvaṃsābhāvātyantābhāvabhinnaḥ saṃsargābhāvaḥ, kiṃ dharmiṇo bhinna utābhinnaḥ /
nādyaḥ /
brahmagatasyāpi bhedaprasaṅgāt /
tathā ca"evaṃ dharmān'; ityādiśrutivirodhāt /
naca brahmaṇi nāsau śruta iti vācyam /
agotramavarṇamityādinā pratītatvāt /
na vidyate gotrādikaṃ yasya taddhi tathocyate /
dvitīye kimanyonyābhāvanirdhāraṇena /
abhāva ityeva vaktavyam /
tathā cāśeṣaśrutivyākhyānaṃ bhavatīti /
atra brūmaḥ /
bhinna eva dharmiṇaḥ prāgabhāvādiḥ /
dharmivināśe 'pyavināśāt /
yatra hi bhūtale ghaṭābhāvastasya khananādinā vināśe 'pi ghaṭābhāvo 'nuvartata eva /
dharmitvaṃ ca bhūtalādeḥ prātītikaṃ na vastukṛtam /
ata eva bhāvavadabhāvasyāpi tattvāntaratvamabhidhāya bhāvābhāvasvarūpatvāt ityanyonyābhāvasya dharmisvarūpatāmāha /
nanu tarhi brahmaṇyapi tathātvaprasaṅgaḥ /
satyam /
gotrādisaṃsargā(syā)bhāvasya brahmātiriktābhyupagamāt /
yathā hi daṇḍo devadattasya viśeṣaṇam /
tathā gotrādyabhāvo 'pi brahmaṇo viśeṣaṇam /
naca śrutivirodhaḥ /
daṇḍitvavadabhāvavattvasya dharmatvena vivakṣitatvāt /
naca ānandādāvapyevaṃ kalpanā /
"ānando brahma'; ityādivacanāt /
bādhakābhāvācca /
tasmādanyonyābhāva evānyatra dharmisvarūpamiti brahmaṇyapi tathābhyupagantavyaḥ /
gotrādyabhāvavattā tu bhāvarūpaiva iti na tasyā brahmasvarūpatve kācidanupapattiriti neha vicāryate /


*3,701*

yastvanyonyābhāvasya dharmisvarūpatāṃ kvāpi na manyate /
sa praṣṭavyaḥ /
kiṃnimitto 'yamanabhyupagamaḥ /
kiṃ virodhāduta, pramāṇābhāvāt, atha bādhakasadbhāvāt /
ādye kathamanyonyābhāvasya dharmiṇā virodha iti vaktavyam /
vidhiniṣedharūpatveneti cet, tadeva katham /
nañaḥ prayogāprayogābhyāmiti cet tatrāha- atadbhāva iti //

atadbhāvo 'nyatā ceti na viśeṣo 'sti kaścana // MAnuv_1,2.17cd //


NYĀYASUDHĀ:
paṭasya hyaghaṭatvaṃ ghaṭādanyatvaṃ caikameva /
aghaṭo ghaṭādanya ityanayorviśeṣāpratīteḥ /
vidyete ca nañaḥ prayogāprayogau ityato vyabhicāra ityarthaḥ /
sthalāntare vyabhicāraṃ darśayati- doṣābhāva iti //

doṣābhāvo guṇa iti prasiddho laukikeṣvapi // MAnuv_1,2.18ab //


NYĀYASUDHĀ:
ārogyaṃ guṇaḥ akrauryaṃ guṇaḥ, iti nañprayogaviṣayasya niṣedhasya rogādyabhāvasya, nañprayogāviṣayo vidhirūpatvaṃ guṇatvaṃ, laukikavaidikeṣu vyavahāreṣu prasiddham /
upalakṣaṇaṃ caitat /
anaudāryaṃ doṣaḥ, iti guṇābhāvasya doṣatvamapi prasiddham /
ato('pi), vyabhicāra ityarthaḥ /
anyonyābhāvasya dharmisvarūpatvasamarthanaṃ na autprekṣikam /
kintu sūtrakṛto 'pyabhimatamiti darśa(sūca)yituṃ sūtrakṛtāpyayaṃ vyabhicāraḥ sūcita ityāha- adṛśyatvādikāniti //

adṛśyatvādikāṃstasmād guṇānāha svayaṃ prabhuḥ // MAnuv_1,2.18cd //


NYĀYASUDHĀ:
yasmānnañaḥ prayogāprayogau nābhedavirodhinau, tasmāttadeva sūcayitumadṛśyatvādiguṇaka ityadṛśyatvādīnāṃ nañvācyānāmatathābhūtānāṃ guṇānāṃ caikyamāha sūtrakāraḥ /
anyathā dṛśyatvādītyavakṣyaditi /
anena sapratiyogitvaniṣpratiyogikatvābhyāṃ virodho 'pi parāsto veditavyaḥ /


*3,703*

nanvevaṃ bhāvābhāvayoraikye bhāvābhāvalakṣaṇo virodhaḥ kvāpi na syāt /
asati ca tasminvirodhavārtaiva lupyeta /
bhāvābhāvayorhi sākṣādvirodhastaddvārānyayoriti cet /
kimaviśiṣṭayorbhāvābhāvayorvirodhamaṅgīkṛtya tadabhāva āpādyate, utāvacchinnayoḥ /
ādye tviṣyāpādanamityāha- bhāveti //

bhāvābhāvavirodho 'pi na tu sarvatra vidyate // MAnuv_1,2.19ab //


NYĀYASUDHĀ:
sarvatretyanenāviśiṣṭatvaṃ dyotayati /
ghaṭavati paṭābhāvadaśarnāditi bhāvaḥ /
dvitīye tvāpādakāsiddhiriti bhāvena tatsvarūpamāha- tadabhāvo hīti //

tadabhāvo hi tadbhāvavirodhī na tato 'paraḥ // MAnuv_1,2.19cd //


*3,703f.*


NYĀYASUDHĀ:
ubhayatrāpyanubhavaprasiddhiṃ hiśabdena dyotayati /
nanvetatsarvaṃ tṛtīye 'ntarbhavati /
satyam /
tathāpyulbaṇatayā pṛthagdūṣitamityadoṣaḥ /
astu tarhyanyonyābhāvasya dharmisvarūpatve pramāṇābhāva iti dvitīyaḥ pakṣaḥ /
maivam, bhedo hi vastusvarūpamiti sarvairabhyupagantavyam /
anyathānavasthādidoṣaprasaṅgāt /
abhāve svarūpātiriktasyāsambhavena bhedābhāvaprasakteśca /
anyonyābhāvaśca bheda eveti kathaṃ dharmisvarūpatvaṃ na syāt /


*3,706*

atha matam /
bhedastrividho 'smābhirabhyupagamyate /
pṛthaktavam anyonyābhāvaḥ, svarūpaṃ ceti /
tatra dravye trividho 'pi sambhavati /
guṇādipañcake tu dvividha eva /
pṛthaktavasya guṇatvena tatrāsambhavāt /
abhāve tu svarūpabheda eva /
tatrānyonyābhāvābhyupagame 'navasthāprasaṅgāt /
ato 'nyonyābhāvasya bhedatve 'pi, bhedasya (tu) svarūpatve 'pi, nānyonyābhāvasya dharmisvarūpatvam /
svarūpabhedātiriktabhedatvādanyonyābhāvasyetyata āha- pṛthaktaveti //

pṛthaktavābhāvatadrūpān bhedāṃstrīn kalpayanti cet /
kalpanāgauravādyāstu doṣāstatra virodhinaḥ // MAnuv_1,2.20 //



NYĀYASUDHĀ:
abhāvo 'nyonyābhāvaḥ sa dharmī rūpamātmā yasyāsau tadrūpaḥ /
ādyagrahaṇena dṛṣṭahāniradṛṣṭakalpanā ca gṛhyate /
tatra tu tathākalpane tvityarthaḥ /

kathaṃ pṛthaktavānyonyābhāvasvarūpabhedānāṃ bhedāṅgīkāre kalpanāgauravādikamityata āha- pṛthaktaveti //

pṛthaktavānyatvabhedāstu paryāyeṇaiva laukikaiḥ /
vyavahriyante satataṃ vaidikairapi sarvaśaḥ // MAnuv_1,2.21 //



NYĀYASUDHĀ:
anyatvamanyonyābhāvaḥ /
bhedaḥ svarūpabhedo ghaṭātpṛthak ghaṭo na bhavati paṭa eveti /
pṛthaktavānyonyābhāvasvarūpabhedāḥ sarvairlaukikairvaidikaiśca paryāyeṇaiva krameṇaiva pṛthagvākyatayā vyavahriyante, na jātu ekavākyaniveśena /


*3,707*

etaduktaṃ bhavati /
yathā ghaṭakalaśakumbhavyavahārāṇāṃ paryāyatvāt ekenaiva nimittenopapattau ghaṭatvādyanekanimittakalpane kalpanāgauravam /
yathā ca ghaṭādivyavahārān paryāyeṇaiva kurvāṇaistannimittamekatayaiva dṛṣṭamiti, tattritvāṅgīkāre dṛṣṭahāniradṛṣṭakalpanā ca bhavati /
tathā pṛthaga(ktava)ādivyavahārāṇāmapi paryāyatvāt ekenaiva svarūpabhedenopapattau, nimittatrayakalpane kalpanāgauravam /
niyamenāsahaprayoktṛbhiḥ pṛthaktavādīnāmaikyaṃ dṛṣṭamiti, tatparityāgena tritvakalpanāyāṃ dṛṣṭahāniradṛṣṭakalpanā ca syāditi /
avinābhāvitvānna sahaprayoga iti cet /
mā bhūdghaṭātpṛthagityuktavā ghaṭo na bhavatīti prayogaḥ /
ghaṭo na bhavatītyuktavā ghaṭātpṛthagiti kasmānna bhavet /
pṛthaktave sati anyonyābhāvādikaṃ niyataṃ na tvanyonyābhāve pṛthaktavamiti pareṇaiva vyutpāditatvāt /
nacāyamasti niyamo 'vinābhūtaṃ saha nocyata iti /
pṛthivyaptejovāyumanasāṃ kriyāvattvamūrtatvaparatvāparatvavegavattvādīnīti tadīyagrantha eva vyavahāradarśanāt /
laukikāḥ prayojanamātraparāḥ /
anyatamavyavahāreṇaiva tatprayojanasiddherna sahavyavahārantīti cenna /
vaidikairapyevameva vyavahārāt /
tadidamuktam /
vaidikairapīti /
kiñca paryāyaprayogasyānyathātvakalpanaṃ kvacidaparyāyaprayoge sati syāt /
anyathā ghaṭādivyavahāre 'pi tathāprasaṅgāt /
na caitadasti /
tatkathamanyathākalpanaṃ nirmūlamupapadyeta iti /
etadapyuktam- sarvaśa iti, satatamiti ca //



*3,709f.*

atha matam /
pṛthaktavānyonyābhāvayostāvatsphuṭo vivekaḥ /
yatpṛthaktavamavadhinirūpyam /
anyonyābhāvastu pratiyoginirūpyaḥ /
kiṃca,"anyārāditararta'; iti pṛthaktavavācipadayoge pañcamyanuśiṣyate /
anya ityarthagrahaṇamiti vacanāt /
anyathā bhinno ghaṭātpaṭo 'rthāntaraṃ ghaṭātpaṭa ityādau pañcamī na syāt /
anuśāsanāntarābhāvāt /
tathāca pṛthaktavameva cedanyonyābhāvaḥ tadā ghaṭo na bhavati paṭa ityatrāpi pañcamī syāt /
nacaivam /
tena jānīmo 'nyatpṛthaktavam, anyaścānyonyābhāva iti /
svarūpabhedasya cābhyāṃ ubhayābhyāṃ vivekaḥ /
paranirūpyatvavirahādvidhirūpatvācca /
evaṃca vyavahāraparyāyatānyathopapādanīyeti /


*3,712*

atrocyate /
yattāvaduktaṃ nirūpakabhedādbheda iti, tadasat /
avadhipratiyoginoreva bhedasya nirūpayitumaśakyatvāt /
pṛthaktavanirūpakatvamavadhitvam, abhāvanirūpakatvaṃ pratiyogitvamiti cenna /
pṛthaktavānyonyābhāvabhedasyādyāpyasiddhatvena itaretarāśrayatvāt /
pañcamīprayogāprayogābhyāṃ bhedaścānupapannaḥ /
anyaśabdopapade pañcamīvidhānāt /
kathaṃ tarhi bhinnādiyoge pañcamīti cet /
vilakṣaṇo yajñadatto devadattādityatra katham /
nahi vailakṣaṇyaṃ pṛthaktavam /
guṇādiṣvapi sadbhāvāt /
atha kathañcidapādānatvaṃ tatra vyutpādayiṣyata iti cet /
bhinna ityādāvapi kiṃ na vyutpādyate /
tathā satyanya ityatrāpi sāmyātsūtravaiyarthyamāpadyata iti cenna /
prapañcāthartvenopapatteḥ /


*3,715*

vilakṣaṇayoge pañcamī vaktavyeti cet /
viśiṣṭavyāvṛttādiyoge 'pi katham /
na viśiṣṭādikaṃ pṛthaktavamiti ca svayameva vyutpāditam /
sarvatropasaṅkhayāne bhinnādiṣvapi tathā bhaviṣyati /
kimanyetyatrārthagrahaṇavyākhyānena /


*3,716*

"pṛthagvinānānābhistṛtīyānyatarasyām'; iti vikalpavidhānasāmarthyādida(ttha)māśrīyata iti cenna /
aprāpte 'pi vikalpavidhānasya bahulamupalambhāt /


*3,719*

astu vānyetyarthagrahaṇam /
tathāpi pṛthaktavavācipadayoge pañcamīvidhānasya vyākhyānāt /
ghaṭaḥ paṭo na bhavatītyatra tu, vākyapratipādyaṃ pṛthaktavamiti pañcamī na bhaviṣyati /
pratiyoginirūpyatvānirūpyatvābhyāṃ tu vivekaḥ svarūpabhedavādinā vaktumaśakya iti vakṣyāmaḥ /
vidhirūpatvaṃ coktanyāyaparāhatam /
ata eva pṛthaktavānyonyābhāvavivecakatvamapi nirastam /

kiṃ cānaśva iti kimanyonyābhāvo nañarthaḥ /
kiṃvā pṛthaktavam /
ādye kathamaśvādanya iti vigrahavākye pañcamī /
naca tatra pṛthaktavamanyaśabdārtha iti yuktam /
samāsavigrahavākyayoḥ samānārthatvāt /
dvitīye pṛthaktavasyāpi niṣedhatetyalaṃ pallavena /


*3,723*

santu kalpanāgauravadṛṣṭahānyadṛṣṭakalpanāḥ /
tataḥ kimiti cet /
tatkiṃ kalpanāgauravādikaṃ dūṣaṇameva na bhavati, kiṃvā bhavati dūṣaṇam /
kintu doṣonnāyakatvenaiveti /
ādyaṃ nirākaroti- dṛṣṭeti //

dṛṣṭahāniradṛṣṭasya kalpanetyeva dūṣaṇam /
yadā tadadhiko doṣo vidyate ko nu vādinām // MAnuv_1,2.22 //



NYĀYASUDHĀ:
itiśabda ādyarthe /
tena kalpanāgauravaṃ saṅgṛhyate /
dūṣaṇameveti yojanā /
kuta ityata āha- yadeti //


yadāśabdo yasmādityarthe /
tadadhikaḥ tadatiriktaḥ /
kimākṣepe /
nu vitarke /
vādināmiti /
vaiparītyalakṣaṇayā parihāsaḥ /
aniṣyaprasañjanārthaṃ vā /
etaduktaṃ bhavati /
yadi dṛṣṭahānyādikaṃ na dūṣaṇaṃ tadāsiddhayādikamapi kuto dūṣaṇamiti vaktavyam /
aṅgavaikalyahetutvāditi cet /
atha vikalāṅgamapi kuto na sādhanam /
tathā satyākāśādīnāmanityatādikamāpadyeta, tacca pramāṇaviruddhamiti cet /
svīkṛtaṃ tarhi dṛṣṭahānāderdoṣatvam /


*3,723f.*

aṅgavikalasyāpyanumānatve 'prāmāṇikānyanekāni prasajyanta iti cet /
tadidamadṛṣṭakalpanaṃ kalpanāgauravaṃ ca /
vikalāṅgaṃ ca sādhanaṃ ceti vyāhatamiti cet /
kathaṃ vyāhatam /
sakalāṅgasyaiva sādhakatvadarśanādvikalāṅgasya adarśanāditi cet /
dṛṣṭahānyādikamevaitat /
atha mā bhūdasiddhayādikaṃ dūṣaṇamiti brūyāt /
tadā vāditvameva na syāt /
dūṣyapakṣābhāvāt /
tadabhāve sādhyasyāpyabhāvāditi /
dvitīyasyāpyetadevottaram- dṛṣṭahāniriti //


*3,724*

atraitadeva dūṣaṇam /
natu doṣāntaronnāyakatveneti yathāsthita eva sambandhaḥ /
tatra hetumāha- yadeti //

yadā dṛṣṭahānyādikamudbhāvyeta tadā tataḥ kimityāśaṅkāyāṃ tadadhikastadunneyo doṣaḥ ko nu vaktavyo vidyate na ko 'pi /
yo 'pyucyeta tasyāpi dṛṣṭahānyādyanatirekāditi bhāvaḥ /


*3,725*

anyonyābhāvasya bhāvasvabhāvatve, dharmadharmibhāvastacchabdānāṃ sahaprayogaḥ /
kadācid dṛṣṭe 'pi vastuni tadadarśanamityādikaṃ na syāditi, tṛtīyasya prāguktameva parihāraṃ smārayati- bhāveti //

bhāvābhāvasvarūpāstu viśeṣā eva vastunaḥ /
abhinnā eva saṅgrāhyā vyavahāraprasiddhaye // MAnuv_1,2.23 //



NYĀYASUDHĀ:
bhāvagrahaṇena attṛtvādiṣvapyayaṃ parihāro 'nusandheya iti daśaryati /
bhāvabhāvasvarūpā attṛtvādayo 'dṛśyatvādayaśca yadyapi parabrahmaṇābhinnā eva /
tathāpi dharmadharmyādivyavahāraprasiddhaye vastuno dharmiṇo viśeṣā eva saṅgrāhyāḥ /
na vastutanmātramiti /
idamuktaṃ bhavati /
attṛtvādīnāmadṛśyatvādīnāṃ ca brahmasvarūpatvaṃ tāvacchrutyādisiddham /
asti ca dharmadharmyādivyavahāro 'pi pramitaḥ /
nacānyatarasyāpi bādhopapannā /
tatastadanyathānupapattyā saviśeṣābhedo 'ṅgīkaraṇīyaḥ /
viśeṣasya cābhinne 'pi bhedanimittavyavahāranirvāhakatvaṃ svarūpagrāhakapramāṇenaiva siddhamiti /

atraike, guṇakriyādīnāṃ dravyeṇātyantabhedaṃ samavāyaṃ cāṅgīkṛtya vyavahārānupapādayantaḥ śrutīnāmupāsanārthatvaṃ anāgantukārthatvaṃ vā, vadanto viśeṣaṃ nābhyupagacchanti /
apare tu, bhedābhedābhyāṃ vyavahāranirvāhaṃ paśyantaḥ kevarabhedapratiṣedhaṃ ca śrutīnāmarthaṃ bruvāṇā na viśeṣamicchanti /
anye tu, akhaṇḍameva brahmābhyupagamya dharmadharmyādivyavahārāḥ sarve 'pyavidyā'ropanimittā iti manyamānā viśeṣamavajānate /
tatra bhedavādinā bhedābhedavādinā ca viśeṣamaṅgīkārayati- yatheti //



*3,726*

yathaikaḥ samavāyo 'pi bhedābhedau ca vastuni /
aṅgīkāryā viśeṣeṇa sthāneṣu vyavahartṛbhiḥ // MAnuv_1,2.24 //



NYĀYASUDHĀ:
sthāneṣu svaśāstrapradeśeṣu ekaḥ samavāya iti vastuni bhedābhedāviti ca vyavahartṛbhiryathā te samavāyabhedābhedā viśeṣeṇa viśeṣavantoṅgīkāryāstathā bhāvābhāvasvarūpāśceti yojanā /

etaduktaṃ bhavati /
dharmadharmibhedavādinā tāvadekaḥ samavāya iti vyavahriyate /
tattvaṃ bhāveneti sūtritatvāt /
tatra samavāyasyaikatvaṃ kiṃ tato bhinnamuta tatsvarūpam /
nādyaḥ /
samavāye dravyaguṇāderasambhavāt /
dvitīye tu kathaṃ sahaprayogaḥ /

ṣaṣṭhīvyavahāro vā /
aupacārika iti cenna /
samavāyaikatvasādhanaprayāsavaiyarthyāpatteḥ /
tato gatyantarābhāvātsaviśeṣābhedo 'ṅgīkāryaḥ /
tathāca kiṃ brahmaṇi śrutīnāmanyaparatvaṃ prakalpya bhedasamavāyakalpanayā /
antato 'pyaṅgīkāryeṇa viśeṣeṇaiva sarvasyopapatteḥ /
samavāyapratiyogikabhedābhāvaḥ samavāyasyaikatvamiti cet /
tathāpi samavāyasyeti ṣaṣṭhayarthasya pṛthagabhāvena tatra viśeṣasyāṅgīkāryatvāt /
yastu bhedavādī samavāye 'pyekatvasaṅkhayāmaṅgīkaroti, tenāpi samavāyasya sambandho 'ṅgīkriyate, na vā /
ādye kiṃ sa eva, samavāyāntaraṃ vā /
na prathamaḥ /
sambandhyatiriktasambandhābhāvenaikaḥ samavāya iti vyavahārānupapatteḥ /
ata eva na tṛtīyaḥ /
svanirvāhakatve punaḥ saviśeṣatvamevāṅgīkaraṇīyam /
na dvitīyaḥ /
ekaḥ samavāya ityasyānupapatteḥ /


*3,730*

kiñca vastuni samavāya iti katham /
na hyavayavāvayavyādīnāṃ sambandho 'sti yata ekaḥ samavāyaḥ /
svanirvāhakatve tūktam /
api caikasvabhāva eva samavāyaḥ /
sa kathamavayavādīnādhāratvenāvayavyādīnādheyatvena niyacchet /
avayavādīnāṃ svabhāvabhedāditi cet /
alaṃ tarhi samavāyena /
atha samavāyasyaiva vicitrasvabhāvatvaṃ tadā saviśeṣatvameveti /
bhedābhedavādinā tvavaśyamaṅgīkaraṇīyo viśeṣaḥ /
parasparaviruddhayorbhedābhedayorekatra tamantareṇa anupapatteḥ /
kiñca bhedābhedayorapi vastunā parasparaṃ ca bhedābhedāntarābhyupagame 'navasthā /
svanirvāhakatve tu viśeṣāṅgīkāraḥ /
bhede, vastuni bhedābhedāviti vyavahārānupapattiḥ /
vastunā tayāḥ sambandhābhāvāt /
atyantābhede 'pi vastuni bhedābhedāvityādhārādheyabhāvo dvivacanaṃ cānupapannaṃ syāt /
vastutanmātratvāt /
tataśca tannirvāhārthamavaśyamaṅgīkaraṇīye viśeṣe tata eva brahmaṇi sarvasyopapattau kiṃ bhedābhedābhyupagameneti /
yathā ca tantupaṭādau bhedābhedābhyupagamastadvakṣyāmaḥ /


*3,733*

akhaṇḍavādināpi viśeṣamaṅgīkārayati- akhaṇḍeti //

akhaṇḍavādino'; pi syādviśeṣo ... // MAnuv_1,2.25ab //


NYĀYASUDHĀ:
aṅgīkārya iti vacanavipariṇāmena sambaddhayate /
nanvakhaṇḍavādino 'pi viśeṣo 'ṅgīkārya iti vyāhatam /
akhaṇḍatvaṃ nirviśeṣatvamityanarthāntaratvādityata uktam- anicchato 'pīti //

... 'nicchato 'pyasau /
vyāvṛtte nirviśeṣe tu kiṃ vyāvartyabahutvataḥ // MAnuv_1,2.25b-d //



NYĀYASUDHĀ:
svābhyupagamamātreṇākhaṇḍavāditve 'pi nyāyaprāptatvādviśeṣāṅgīkaraṇamiti /
asau pūrvopapāditaḥ /
anena pūrvoktārthasmaraṇārthatvādasya na punaruktidoṣa iti sūcitam /
yadvā /
yasminnanaṅgīkṛte satyajñānādipadānāṃ paryāyavyarthate syātām /
satyatvādīnāṃ brahmatanmātratvāṅgīkārāt /
aṅgīkṛte ca tannivṛttiḥ /
tasyāparyāyaśabdapravṛttāvabhinne 'pi nimittatvāt /
asau ityaṅgīkāryatvahetusūcanam /
nanu brahmātirikte satyajñānānandādau vācakatvaśaktimatāṃ satyādipadānāṃ lakṣyameva brahmābhyupagamyate /
tatkathaṃ paryāyatā /
vācyārthabhedasadbhāvāt /
maivam /
satyajñānānantānandādīnāṃ brahmātiriktānāṃ pareṇānaṅgīkṛtatvāt /
asti kathañcitsatyādikamanyaditi cenna /
kathañcitsatyādikaṃ vācyam /
sākṣātsatyādikaṃ tu lakṣyamiti vaiparītyasyānucitatvāt /
astu vā kathañcitparyāyatāparihāraḥ /
tathāpyekena padena lakṣitasyaivānyenāpi lakṣaṇāyāṃ vyathartā na parihartuṃ śakyā /
nanu ca lakṣyārthabhedābhāve 'pi brahmaṇyāropitāsatyatvādidharmāṇāṃ vyāvartyānāṃ bahulatvāt tadvayāvartakatvena sārthakyaṃ padānāmityata āha- vyāvṛtta iti //
vyākhyātacaramidam /
tadevaṃ viśeṣasya sarvavādibhiraṅgīkāyartvāttadbalena dharmadharmyādivyavahāropapatteryuktam adṛśyatvādiguṇānāṃ brahmaṇaikyamiti siddham /


___________________________________________________________________________



[======= JNys_1,2.VII: vaiśvānarādhikaraṇam =======]

*3,735*

// oṃ vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt oṃ //

vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.24 |

asyādhikaraṇasya nātrāntarbhāvaḥ sambhavati /
nāmātmakaśabdasamanvayārthatvāt /
nāpi pūrvatra /
liṅgasamanvayasyāpyatra siddhatvāt /
na cobhayabahirbhāvaḥ /
anyatra prasiddhaśabdaviṣayatvāt /
na cāvaktavyatā /
samanvayāsiddhiprasaṅgāt /
tatkathamityato liṅgādhiketyatrāntarbhāvaḥ samarthitaḥ /
yadvā pādadvayārthatvenaikatra praveśānupapatteḥ pādadvayaśeṣo 'yam /
ata eva padadvayānte nibandhanamiti jñāpayituṃ pādadvayārthaṃ tāvadupasaṃharati- bahuliṅgeti //

bahuliṅgasamāyuktairbahubhī rūḍhanāmabhiḥ /
prasiddhairanyagatvena vācyaḥ sākṣājjanārdanaḥ // MAnuv_1,2.26 //
vaiśvānarādayaḥ śabdā api tadvācinastataḥ // MAnuv_1,2.27ab //



NYĀYASUDHĀ:
rūḍhetyasyaiva vivaraṇaṃ prasiddhairanyagatveneti /
anyathā yaugikanāmaparityāgaḥ syāt /
etacca liṅgānāmapi viśeṣaṇam /
sākṣāt mukhyayā vṛttyā /
idānīṃ vaiśvānarādhikaraṇatātparyamāha- vaiśvānarādaya iti //
ādiśabdaprayogādvaiśvānaraśabdasyopalakṣaṇatvamiti darśayati /
tata iti sautrātmaśabdādikaṃ parāmṛśati /
tadvācinaḥ parameśvaravācinaḥ /

nanu kathaṃ vaiśvānarasya viṣṇutvanirdhāraḥ /
pakṣāntare 'pyagnyādiśabdānāṃ homādhikaraṇatvādiliṅgānāṃ ca śravaṇādityata āha- tānīti //

tāni liṅgāni te śabdā api tadgā hi sarvaśaḥ // MAnuv_1,2.27cd //


NYĀYASUDHĀ:
tadgāḥ parameśvaraviṣayāḥ /
hīti tathā dṛṣṭayupadeśaṃ hetumācaṣṭe /
yasmādevaṃ tasmāditi pūrveṇa vā sambandhaḥ /
anena śabdādibhya iti sūtrasya tātparyamuktaṃ veditavyam /
nanu kathamagnyādiśabdānāṃ viṣṇuparatvam /
anyatra rūḍhatvāt /
naca viṣṇāvapi rūḍhirastīti vācyam /
bahutvenānyatra rūḍheḥ prabalatvenālpaparameśvararūḍhibādhakatvopapatterityata āha- bahulāpīti //

bahulāpyajñarūḍhistatprajñārūḍhiṃ na bādhate // MAnuv_1,2.27ef //


NYĀYASUDHĀ:
tat tasmādajñaprājñarūḍhitvādeva /
ānandamayādhikaraṇānte vyutpāditanyāyāditi veti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau dvitīyaḥ pādo 'yaṃ prathamaviṣaye paryavasitaḥ //

// iti śrīmannyāyasudhāyāṃ prathamādhyāyasya dvitīyaḥ pādaḥ // //



*************************************************************************************************



Adhyaya 1, Pada 3




[======= JNys_1,3.I: dyubhvādyadhikaraṇam =======]

*4,1*


bhinnavākyatvādisiddhaye tṛtīyapādapratipādyamarthaṃ darśayati- tatreti //

tatrānyatra ca siddhānāṃ liṅganāmnāṃ punarhariḥ /
viśeṣānmukhyato vṛttiṃ svasminnevātra vaktayajaḥ // MAnuv_1,3.1 //



*4,1f.*


NYĀYASUDHĀ:
hariḥ sūtrakāraḥ atra pāde liṅgānāṃ nāmnāṃ ca svasminvṛttiṃ vakti /
nanu pūrveṇa pādadvayenoktā setyata uktam- punariti //
nanu tarhi vaiyarthyamityata uktaṃ tatra harau, anyatra ca tasmāt, prasiddhānāmiti /
pūrvatra tvanyatra prasiddhānāmityuktameva /
parameśvare prasiddhāni celliṅganāmāni kiṃ samanvayapratipādanena /
siddhatvādityata uktam- svasminneveti //
anyayogavyavacchedaḥ, prayojanamiti bhāvaḥ /
tatkimanyatra śabdavṛttireva nāsti /
na nāsti /
kintu mukhyataḥ parameśvare anyatra tvamukhyetyuktam- mukhyata iti //
evaṃ satyanyatra lakṣaṇādikameva prāptamityata uktam- viśeṣāditi //
paramamukhyā vṛttirīśvare anyatra mukhyādīti /
etaduktaṃ bhavati /
ye śabdāḥ lokadṛṣṭayā anyatra śaktimantaḥ teṣāṃ vedavākyeṣvanyaparatve prāpte śaktitātparyābhyāṃ bhagavadekaniṣṭhatvaṃ pādadvayena pratipāditam /
atra tūbhayatra śaktimattayā lokaprasiddhānāmanyatra tātparye prāpte, bhagavatyeva śaktitātparye pratipādyete iti /
yadyapi prādhānyakramānurodhena nāmaliṅgānāmiti vaktavyam /
tathāpyuttarapratipādanānusāreṇa liṅganāmnāmityabhihitam /



*4,5*

// oṃ dyubhvādyāyatanaṃ svaśabdāt oṃ //

dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 |

atra"yasmin dyauḥ'; ityadivākyapratipādyaṃ dyubhvādyāyatanaṃ viṣṇureveti pratipādya, pūrvapakṣiṇā śaṅkitānāṃ rudrādīnāṃ nirākaraṇārthaṃ sūtritam oṃ nānumānamatacchabdāt oṃ /
// oṃ prāṇabhṛcceti oṃ //
tatrātacchabdāditi tacchabdābhāvāditi vyākhyātaṃ bhāṣye /
tadayuktamivābhāti /
asāmarthyena samāsānupapatteḥ /
tatra"chandovatsūtrāṇi bhavanti'; iti vā /
"akartari ca kārake'; iti jñāpakādasāmarthye 'pi kvacitsamāso bhavatīti vā'"arthābhāve yadavyayam'; ityavyayībhāvo veti samādhānamavadhātavyam /
athavā tebhyaḥ śivādibhyo 'nyat atad brahma tasya, śabdo 'tacchabdastasmāditi vyākhyānamityāśayavānāha- viṣṇāveveti //

nānumānam atacchabdāt | BBs_1,3.3 |

viṣṇāvevātmaśabdasya rūḍhatvānna śivādikān /
śrutirvakty... // MAnuv_1,3.2a-c //




NYĀYASUDHĀ:
rūḍhatvātprasiddhatvādityarthaḥ /
natu rūḍhivṛttyopetatvāditi /
mahārūḍhiyogābhyāṃ tasya tatra pravṛtteḥ /
tasya cātra śravaṇāditi śeṣaḥ /
śrutiḥ"yasmindyauḥ'; ityādikā /
athavā anyatrāpi siddhāntasādhakasyaiva pūrvapakṣanirāse 'pi hetutvaṃ draṣṭavyam /
tena na nyūnatādoṣa ityetatpradarśayituṃ siddhāntasādhakasyaiva pūrvapakṣanirāse 'pi vyāpāraṃ darśayitumidaṃ sūtradvayamityanenocyate /
nanu tarhi tacchabdādityevāstu /
taditi ca brahmaparāmarśo vyākhyāsyate /
maivam /
anekārthatve tacchabdo 'nyārtho 'pi sambhavati /
atastasyaiva śabdāditi vaktavyam /
tadarthamatacchabdāditi prayuktam /
(dityuktam / ) ata evāha- viṣṇāveveti //

___________________________________________________________________________

*4,14f.*


[======= JNys_1,3.II: bhūmādhikaraṇam =======]


// oṃ bhūmāsamprasādādabhyupadeśāt oṃ //

idaṃ kaścidvayākhyāti /
bhūmā paramātmā /
kutaḥ /
samprasīdatyatreti samprasādaḥ suptiḥ /
tatra jāgratprāṇaḥ samprasādaśabdena lakṣyate /
tasmādūrdhvamupadeśāditi /
apara āha"samprasādo jīvātmā /
tasmādūrdhvamupadeśāditi /
tadubhayamapyasat /
prasiddhaprāṇādipadaparityāgenāprasiddhasamprasādapadopādāne kāraṇābhāvāt /
ato 'dhyupadeśādityeva hetuḥ /
nanu kathaṃ tasya paramātmatvasādhakatā /
anyatrāpi sambhavādityato vyākhyāti- akhileśatvāditi //


*4,15*

bhūmā saṃprasādād adhyupadeśāt | BBs_1,3.8 |

...akhileśatvād bhūmā viṣṇuḥ sukhādhikaḥ // MAnuv_1,3.2cd //


NYĀYASUDHĀ:
adhiśabdo hīśvaravācī /
tathāca viśeṣānukterakhileśatvamevoktaṃ bhavati /
nacaitadasiddham /
nāmavāgādīnāṃ pūrvapūrvādhipatyasyoktatvāditi /
nanu tarhi samprasādādityetadanākāṅkṣitatvāt vyarthamāpannamiti cenna /
hetvantarābhidhāyakatvādityāśayena vyācaṣṭe- sukhādhika iti //
prasīdatya(ntya)neneti prasādaḥ sukham /
samyak prasādaḥ samprasādaḥ /
guṇaguṇibhāvābhyupagamena sukhādhika iti tātparyārtho 'bhihitaḥ /
ya(smāttasmā)tastasmāditi śeṣaḥ /


___________________________________________________________________________

*4,18*


[======= JNys_1,3.III: akṣarādhikaraṇam =======]



// oṃ akṣaramambarāntadhṛteḥ oṃ //

akṣaram ambarāntadhṛteḥ | BBs_1,3.10 |

"etadvai tadakṣaraṃ gārgī'; ityatroktamakṣaraṃ brahmaivetyuktam /
atra sūtram- //
oṃ anyabhāvavyāvṛtteśceti oṃ //
tadidamakṣarasya brahmatvopapādanāya hetvantarābhidhāyakatayā vyākhyātaṃ bhāṣye /
ākṣepanivartakatayāpyato viruddhavadityādinā vyākhyāyate /

tathāhi /
nedamakṣaraṃ brahma /
"asthūlamanaṇvahrasvamadīrghamalohitamacchāyamatamo 'vāyvanākāśamasaṅgamarasamavāgamano 'cakṣuṣkamaprāṇamasukhama(gotra)mātramanantaramabāhyaṃ na tadaśnāti kiñcana'; ityakṣarasyāsthūlatvādiśravaṇāt /
nacaitadbrahmaṇaḥ sambhavati /
asthūlatvādipadairhi sthūlatvādiviparītam aṇutvādyabhidhānaṃ vā syāt /
sthūlatvādinivṛttimātraparyavasānaṃ vā /

ādye parasparavirodhaḥ /
asthūlamityanena hyaṇuparimāṇaṃ vaktavyam /
anaṇvityanena ca mahattvam /
nacobhayamekatra yujyate /
parasparaparihāreṇaiva vṛttidarśanāt /
evamahrasvamadīrghamityatrāpi virodho draṣṭavyaḥ /
nacaikaparimāṇopetamevotkṛṣṭāpekṣayāṇu mahaddīrghaṃ hrasvaṃ cetyucyata ityāśrayaṇena virodhaparihāraḥ /
ghaṭāditulyatvenāvaktavyatvāt /
utkṛṣṭāpakṛṣṭaparimāṇadravyāntarābhāvācca /
dvitīye tu niḥsvabhāvaṃ brahmetyāpannam /
tathāca"sarvatra prasiddhopadeśāt /
attā carācaragrahaṇāt /
rūpopanyāsācca'; ityuktavirodhaḥ syāditi /

tatra tāvatprathamapakṣamabhyupetya caśabdasūcitaṃ parihāramāha- ata iti //


anyabhāvavyāvṛtteś ca | BBs_1,3.12 |

ato viruddhavad bhātamapi vyākhyāya tattvataḥ /
yojanīyaṃ harau vākyaṃ viruddhairlakṣaṇairyutam // MAnuv_1,3.3 //
brahmaiva ... // MAnuv_1,3.4a //




*4,18f.*


NYĀYASUDHĀ:
yato brahma viruddhairlakṣaṇairyutameva ato, viruddhavatuuktobhayavidhaviruddhārthapratipādakamiva, bhātaṃupratītamapi vākyaṃ tattvato vyākhyāya harau yojanīyam yojayituṃ śakyamiti yojanā /
yato 'mbarāntadhṛtyādinākṣarasya viṣṇutvaṃ niścitamato viruddhavadbhātamapi vākyaṃ tattvato vyākhyāya harau yojayitavyamiti vā /
kathaṃ tattvato vyākhyānamityapekṣāyāṃ viruddhairiti sambaddhayate /
athavā ata ityasya pūrvatra sambandhaḥ /
yataḥ sukhādhiko 'to bhūmā viṣṇuri(viṣṇurato bhūme0ti /
viruddhavaditi pratijñāyāṃ viruddhairiti hetutayā sambaddhayate /


*4,19*

etaduktaṃ bhavati /
nākṣarasya brahmatve 'sthūlamityadivākyasyānavakāśaḥ /
asthūlādipadaistadviparītāṇutvādyabhidhānamiti vyākhyānasyāṅgīkārāt /
nacaivaṃ sati parasparavirodha iti vācyam /
viruddhadharmāṇāṃ brahmaṇyavasthānasya śrutyādisiddhatvāditi /


*4,25*

viruddhairlakṣaṇairyutaṃ brahmetyuktam /
me mātā vandhyetivadvayāhatatvāt /
yadi hi mahattvāṇutvādīni viruddhāni /
kathaṃ tarhi tairyutamekaṃ syāt /
virodhasya sahānavasthānātmakatvāt /
yadi caikaṃ tairyutaṃ kathaṃ tarhi tāni viruddhāni syuḥ /
sahāvasthānasyāvirodharūpatvādityāśaṅkayoktaṃ vivṛṇoti- tānīti //

... tāni liṅgāni tadanyatra tvasantyapi /
avirodhena govinde santyasthūlādikāni ca // MAnuv_1,3.4 //



NYĀYASUDHĀ:
viruddhairlakṣaṇairyuktaṃ brahmetyanenaitadasmābhirabhipretam /
tānyasthūlādikāni aṇutvamahattvādikāni liṅgāni tasmādbrahmaṇo 'nyatra sahāsantyapi govinde 'virodhenaiva sahaiveti yāvat santīti /
na punarvirodhamabhyupetyaikatrāvasthānamucyate yena vyāghātaḥ syāt ityavadhāraṇārthasya caśabdasyātharḥ /
govinda ityanena yaśodādipratyakṣamapyatrārthe pramāṇamiti sūcayati /
ayamabhisandhiḥ /
aṇutvamahattvādikaṃ brahmaṇi kiṃ pramāṇābhāvānnābhyupeyam /
kiṃvā viruddhatvāt /
nādyaḥ /
"aṇoraṇīyān'; ityādyāgamasyobhayakāryadarśanānumānasyodāhṛtapratyakṣasya ca tatra pramāṇatvāt /
dvitīye 'pi kiṃ virodhaḥ pramāṇenātha parasparam /
na prathamaḥ /
viparītapramāṇādarśanāt /
dravyatvādestūktapramāṇaviruddhatvena kālātyayāpadiṣṭatvāt /


*4,28*

kiñcākāśasya paramāṇusaṃyogaḥ kimākāśaikadeśe vartate, utākāśa eva /
ādye kimekadeśo nāmāvayavaḥ, pradeśabhedo vā /
nādyaḥ /
anabhyupagamāt /
dvitīye kimasāvākāśasvarūpamevāthārthāntaram /
ādyo 'ntye 'ntarbhavati /
dvitīyo 'pyabhyupagamaviruddhaḥ /
aupādhikāṅgīkāre tvātmāśrayādikam /
na dvitīyaḥ /
bherīsaṃyogasyāpi tathātvāpatteḥ /
tathāca sarvatra śabdopalabdhiprasaṅgāt /
ataḥ paramāṇusaṃyogārthamākāśo 'ṇurabhyupagantavya iti vyabhicāraśca /
na dvitīyaḥ /
parasparavirodhādanyatra sarvatra /
sa hi sarvatra sahānavasthānadarśanādvā kalpanīyaḥ /
uta kvacit /
kiṃ vā vimatipadādanyatra sarvatra /
nādyaḥ /
brahmaṇi śrutyādinā sahāvasthānasya darśanāt /
na dvitīyaḥ /
ākāśamanasoḥ parasparaparihāreṇa vartamānayorapi bhūtatvamūrtatvayorvirodhābhāvāt /
anyathā pṛthivyādau tadubhayaṃ na syāt /
na tṛtīyaḥ /
nityatvajñānatvayoraśarīratvakartṛtvayoścānyatra sarvatra sahānavasthitayorīśvarabuddhāvīśvare ca samāveśābhāvaprasaṅgāt /



*4,31f.*

kiñca /
saṃyogādīnāṃ pradeśavṛttitvamaṅgīkurvatā na tāvatpradeśavṛttitvamavayavavṛttitvamaṅgīkartumucitam /
ākāśādīnāṃ tadabhāvāt /
anyadharmasyānyavṛttitvābhyupagame 'tiprasaṅgācca /
kintu svātyantābhāvasamānādhikaraṇatvameva vaktavyam /
tathāca bhāvābhāvayoranyatra sarvatra sahānavasthitaṃ kathaṃ virodho na bhavet /
darśanāditi cetsamaṃ prakṛte 'pi /
tasmādanyatra sarvatra sahānavasthitaṃ kathaṃ nāma sahāvatiṣṭhata ityevaṃ praśnamātramavaśiṣyate /
tatra vastusvabhāva eva tādṛśa iti parihāraḥ /
na caivamatiprasaṅgaḥ /
pramāṇabhāvābhāvābhyāṃ tadvyudāsāt /
evaṃ sati vākyavyavasthā na kvāpyāśrayaṇīyeti cenna /
pramāṇasvarūpāvadhāraṇe tvevametadityaṅgīkārāt /
ata eva na mīmāṃsāvaiyarthyamiti /


*4,34*

evaṃ tāvadasthūlādipadānāmaṇutvādyabhidhāyakatvapakṣamupādāya śruterbrahmaviṣayatvamupapāditam /
idānīṃ sthūlatvādinivṛttiparatve 'pi na dāṣa ityevaṃparatayā sūtraṃ vyācaṣṭe- anyeti //

anyavastusvabhāvānāṃ sthaulyādīnāmapākṛtim /
nārāyaṇe śrutirvakti natu tasyāsvabhāvatām // MAnuv_1,3.5 //



*4,34f.*


NYĀYASUDHĀ:
brahmaṇo 'nyāni vastūni ghaṭādīni /
tatsvabhāvabhūtāni yāni sthaulyādīni jaḍāni paratantrāṇi kāryāṇi vināśavantyaṇutvādibhiḥ sahānavasthitāni ca /
tathāvidhānāṃ sthaulyādīnāmabhāvaṃ nārāyaṇe"asthūlamanaṇuḥ'; ityādiśrutirvakti /
natu tasya niḥsvabhāvatvaṃ yenoktavirodhaḥ syādityarthaḥ /
kuta evaṃ śruterarthasaṅkocaḥ kriyate /
niḥsvabhāvatvamevārthaḥ kiṃ na syādityata āha- sarvadharmeti //


*4,35*

sarvadharmā sarvanāmā sarvakarmā guṇāḥ śrutāḥ /
doṣāḥ śrutāśca netyādyā pramāṇaṃ śrutiratra ca // MAnuv_1,3.6 //



NYĀYASUDHĀ:
atra parameśvarasya sasvabhāvatve na kevalamatra kiṃ nāma pūrvoktāṇutvamahāttvādau cetyarthaḥ /
ihācchāyamatama ityāderasaṅkucitavṛttitvameva jñeyam /
bahupadaviṣaṭatvādidaṃ vyākhyānaṃ svaśabdena vidhāya sūtrakāraḥ, katipayapadaviṣayaṃ pūrvavyākhyānaṃ caśabdena samuccitavāniti /



*4,37*


___________________________________________________________________________



[======= JNys_1,2.VII: vāmanādhikaraṇam =======]


ataḥparāṇi sūtrāṇi bhāṣya eva spaṣṭārthānīti na tatra vaktavyamasti /
paramākhyavidyāvyākhyāṃ karomīti ca pratijñātam /
tadubhayasiddhayarthametatpādādhikaraṇaviṣayapūrvapakṣasiddhāntanyāyān saṅgraheṇa darśayati- liṅgamiti //

liṅgaṃ sādhāraṇaṃ śabdau sthānaṃ liṅgamanugrahaḥ /
punaḥ śabdā liṅgaśabdau vicāryā dvisthitā iha // MAnuv_1,3.7 //
bāhulyaṃ liṅgaśabdānāmanuktiśca viruddhatā /
adṛṣṭiranvayābhāvo viparītaśrutibhramaḥ // MAnuv_1,3.8 //
liṅgāvakāśarāhityabhramastādṛg dvayaṃ tathā /
bahutādṛktavamuktasya virodho 'rthāt tathā gatiḥ /
samastametadityatra pūrvapakṣeṣu yuktayaḥ // MAnuv_1,3.9 //
ta eva balavantastu gatyantaravivarjitāḥ /
siddhāntayuktayo jñeyā dṛśyante tāśca sarvaśaḥ // MAnuv_1,3.10 //



NYĀYASUDHĀ:
etacca nyāyavivaraṇe svayamevācāryeṇa vyākhyātamiti tatraivāvagantavyam /



*4,40*

sūtrasūcitānsiddhāntanyāyānabhidhāya sākṣāduktānapyāha- mukteti //

muktopasṛpyatā prāṇādādhikyaṃ sarvatastathā /
vailakṣaṇyaṃ svabhāvasya prekṣāpūrvakriyā tathā // MAnuv_1,3.11 //
arasya ṇyasya ceśatvaṃ sūryādyanukṛtistathā /
vāmanākhyā sarvakampastacchabdānanyasiddhatā // MAnuv_1,3.12 //
anāmarūpatā bhedasyopajīvyapramāṇatā /
sarvaiśvaryādikādyāstā vedeśena pradarśitāḥ // MAnuv_1,3.13 //



NYĀYASUDHĀ:
ata eva pūrvaṃ dṛśyanta ityuktvātra pradarśitā ityuktam /
sarvatastathā ityetatpūrveṇottareṇa ca sambaddhayate /
prāṇādādhikyaṃ tathā sarvata ādhikyamiti /
svabhāvasya sarvato vailakṣaṇyaṃ tathāmbarāntadhṛtyādīti /
prekṣāpūrvakriyā tatheti tathāśabda uttaratra sambadhyate /
tenāpahatapāpmatvādīnāṃ grahaṇam /
sūryādyanukṛtistathā sarvaprakāśakatvam /
tacchabdānanyasiddhateti jyotiḥśabdasyānyatrāsambhava ityarthaḥ /
upajīvyaṃ pramāṇaṃ yasyāsau tathoktastasya bhāva upajīvyapramāṇatā /
tā iti siddhāntayuktayaḥ /


*4,42*

nanvatra pāde caturdaśādhikaraṇāni bhāṣyādavagamyante /
viṣayāḥ pūrvapakṣanyāyāḥ siddhāntanyāyāścātra dvādaśaivoktāḥ na ca viṣayādinā vinādhikaraṇaṃ sambhavati /
tatkathametaditi cet /
ittham /
"taduparyapi bādarāyaṇaḥ sambhavāt'"śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi'; ityetadadhikaraṇadvayaṃ na samanvayasamarthanārtham /
kiṃ nāma devādīnāṃ vedavidyādhikārasamarthanārthamādyam /
dvitīyaṃ tu traivarṇikavyatiriktānāṃ tadabhāvasamarthanātharmityetajjñāpayitumetadadhikaraṇadvayaviṣayaviṣayādyanuktiḥ /
anyathā tatrāpi samanvayasambandhānveṣaṇena śiṣyāṇāṃ vṛthā prayāsaḥ prasajyeta /


*4,44*

nanvetaddvayamatra na vicāraṇīyam /
asaṅgatatvāt /
tathāhi /
saṅgatistāvaddvividhā bhavati /
antarbhāvalakṣaṇā'nantaryalakṣaṇā ca /
tatrādyā tāvadanayoradhikaraṇayorna sambhavati /
samanvayalakṣaṇe prathamādhyāye 'nantarbhāvasya bhavadbhirevoktatvāt /
adhyāyānantarbhūtayośca pādāntarbhāvāsambhavāt /
uttarāpi ṣoḍhā bhavati /
prasaṅgopodghātāvasaraprāptikāraṇakāryatvaikakāryatvabhedāt /
tatra na tāvatprathamātrāsti /
smārakābhāvāt /
na dvitīyā /
vinaiva tena prakṛtasiddheḥ /
na tṛtīyā /
samanvayaśeṣeṇāvaruddhatvāt /
na caturthī /
uttaraṃ prabandhaṃ prati kāraṇatvānupalambhāt /
na pañcamī /
pūrvaprabandhakāryatvādarśanāt /
nāpi ṣaṣṭhī /
pūrveṇānenottareṇa caikasyājananāt /
tasmādidaṃ nehāvakāśamarhatītyata āha- adhikāraśceti //

adhikāraśca taddhāniḥ prasaṅgādeva cintitau // MAnuv_1,3.14ab //


NYĀYASUDHĀ:
antarbhāvalakṣaṇasaṅgatyabhāve 'pi devānāṃ vedavidyādhikāraḥ tadabhāvaḥ śūdrādīnāmatra prasaṅgādeva cintitau /
prasaṅgaśca manuṣyādhikāratvāditi pūrvasūtroktyopodbalita iti bhāvaḥ /
naca prasaktānuprasaktavicantane 'tiprasaṅgaḥ /
prayojanabhāvābhāvābhyāṃ vyavasthānāt /
prakṛte ca"viśvedevā upāsate'; ityuktopapannatvādikaṃ prayojanamasti /



*4,50*

nanu cintitāviti katham /
vipratiṣedhe paraṃ kāryamiti strīliṅgena bhāvyam /
maivam /
itāmau viṣayāvityadhyāhāram /



*4,58*

___________________________________________________________________________



[======= JNys_1,3.VIII: devatvādhikaraṇam =======]


atra devānāṃ vedavidyādhikārākṣepārthaṃ sūtradvayam"madhvādiṣvasambhavādanadhikāraṃ jaiminiḥ'"jyotiṣi bhāvācca'; iti /
tasyārthaḥ /
na devā vaidikopāsanādāvadhikriyante /
tānprati vaidikavidherabhāvāt /
"ātmānamupāsīta'; ityādividhireva tānviṣayīkarotīti cenna /
vikalpānupapatteḥ /
tathāhi /
kiṃ teṣāṃ sarvavedoktopāsanādāvadhikāraḥ /
kiṃ vā kvacit /
nādyaḥ /
sarvatra teṣāṃ niyojyatvābhāvāt /
tatsādhyaphalakāmo hi tatra niyujyate /
phalaṃ ca taducyate /
yadaprāptamananuṣṭhitasādhanaṃ ca /
naca sarvopāsanādiphale devānāṃ kāmaḥ sambhavati /
madhvādyupāsanānāṃ devatāpadaprāptiphalatvāt /
tasya ca taiḥ prāptatvāt /
sarvajñatvenopāsanāsādhyajñānasyāpi nityasiddhatvāt /
ata eva na dvitīyaḥ /
kiñca jaiminirapyevaṃ manyata iti /


*4,59*

evamavāntaraphalasya paramaprayojanasya ca padādeḥ prāptatvena vidherasambhavājjaiminivacanācca devānāmanadhikāra iti prāpte tatpratividhānārthaṃ sūtram /
oṃ bhāvaṃ tu bādarāyaṇo 'sti hīti oṃ //

tatphalāya vidhiḥ siddhe copāsāyā nirākṛtaḥ // MAnuv_1,3.14cd //
yato jaimininānyārthamasiddhe 'rthe vidhistathā /
vidyādhirājasya matamavirodhastayostataḥ // MAnuv_1,3.15 //



NYĀYASUDHĀ:
tatra yatpūrvapakṣiṇodāhṛtaṃ jaiminivacanaṃ tasya parihāro nāsti /
tatkiṃ bhagavanmataviruddhatvenāpramāṇameva pratipattavyamiti /
maivam /
bhinnaviṣayatvena virodhābhāvādityāha- tatphalāyeti //

taditi "vasūnāmevaiko bhūtvā'; ityādiśrutiprasiddhaṃ parāmṛśati /
siddhe jñāte brahmasvarūpe, viṣayasaptamīyam /
upāsāyā vidhiriti sambandhaḥ /
anyārthaṃ phalāntarārtham /
tathā asiddhe 'rthe vidhirupāsāyā ityatrāpyanuvartate /
atretiśabdādhyāhāreṇa matamiti yojyam /
tayomartayoḥ /



*4,61*

nanu kiṃ tadanyaphalaṃ kathaṃ ca sarvajñānāmasiddho 'tharḥ /
yena devānāmapyupāsanāvidhānopapattirityata āha- mokṣa iti //

mokṣe phalaviśeṣo 'sti naca sarvaṃ prakāśate /
sarvadā tena devānāmapi yuktā hyupāsanā // MAnuv_1,3.16 //



NYĀYASUDHĀ:
yacca prakāśate, na tatsarvadā /
tena tadubhayārtham /
hiśabdo yasmādityarthe /
nanu sarvajñānāṃ sarvaṃ na prakāśata iti vipratiṣiddham /
maivam /
parameśvaravyatiriktānāṃ sarvajñatvāsiddherityāha- nityamiti //

nityaṃ vṛddhikṣayāpetaṃ viṣṇoḥ pūrṇaṃ tu vedanam /
spaṣṭātispaṣṭaviśadaṃ brahmaṇo 'śeṣavastugam // MAnuv_1,3.17 //
anyeṣāṃ kramaśo jñānaṃ mitavastugataṃ sadā // MAnuv_1,3.18ab //




*4,62*


NYĀYASUDHĀ:
pūrṇam aśeṣārthaviṣayam /
tuśabdo 'vadhāraṇe, viṣṇoreveti sambadhyate /
spaṣṭātispaṣṭaviṣayamiti /
niratiśayaspaṣṭamityarthaḥ /
nanu spaṣṭatā nāma jñānasya viśeṣaviṣayatā /
sā ca pūrṇamityanenaiva gatā /
maivam /
aparokṣatvādivatspaṣṭatāyā viṣayānapekṣajñānadharmatvāṅgīkārāt /
tasya cānubhavasiddhatvāt /
brahmaṇo hiraṇyagarbhasya /
aśeṣavastugaṃ parabrahmātiriktāśeṣavastuviṣayam /
atrāpyeveti sambaddhayate /
natu sarvārthaviṣayatvādyuktaviśeṣaṇopetamityarthaḥ /
atra brahmasaṃvedanasya pṛthaguktiḥ kaimutyārtham /
viṣṇusaṃvedanoktistu sarvaviṣayatvasya viṣṇujñānalakṣaṇatvenetareṣāṃ tadasambhāvitamiti sūcayitum /
mitavastugataṃ parameśvarātiriktakatipayārthaviṣayam /
etena bhāvamiti sūtraṃ vyākhyātaṃ bhavati /
atra ca"yāvatsevā'; ityādibhāṣyodāhṛtaṃ vacanaṃ pramāṇamiti /

nanu jaiminibhagavanmatayoravirodha iti na yuktam /
jaiminirhi śrutaphalādyatiriktaṃ phalādikaṃ vidyānāmastīti vā manyate nāstīti vā /
ādye kathamanadhikāraṃ brūyāt /
dvitīye tu kathaṃ na virodha iti cenna /
bhagavataḥ sūtrakārasyāśeṣaviśeṣajñatvena viśadaṃ vacanam /
jaiministu sāmānyavedī phalāntarādikamajānanna nirākuvarnyathāśrutamaṅgīkṛtyānadhikāramuktavānityavirodhopapatterityāha- ityādaya iti //

ityādayo viśeṣāstu sadā vidyāpaterhṛdi // MAnuv_1,3.18cd //
jaiminyādyāstu sāmānyavettṛtvāt tat tathāvadan /
vidyeśamatametasmānnaiva sadbhirviruddhayate // MAnuv_1,3.19 //



NYĀYASUDHĀ:
mokṣa ityuktaparāmarśārtha itiśabdaḥ /
tuśabdo vidyāpatestu iti yojyaḥ /
hṛdi vartante /
tasmādasau viśadamavādīditi śeṣaḥ /
tata devatānadhikārādikam /
tatheti /
saṃmugdhamityarthaḥ /
asyāpyupapādanāya nityamityādipūvarvākyamanusandheyam /
vidyeśetyupasaṃhāraḥ /
ayaṃ nyāyo 'nyatrāpyanusandheya iti jñāpayitumityādaya itrata jaiminyādyā iti sadbhiriti coktamiti /

// iti śrīmatpūrṇapramatibhagavatpādasukṛteranuvyākhyānasya praguṇajayatīrthākhyayatinā /
kṛtāyāṃ ṭīkāyāṃ viṣamapadavākyārthavivṛtau tṛtīyaḥ pādo 'yaṃ prathamaviṣaye paryavasitaḥ /

// iti śrīmannyāsudhāyāṃ prathamādhyāyasya tṛtīyaḥ pādaḥ //



*************************************************************************************************



Adhyaya 1, Pada 4




[======= JNys_1,4.I: ānumānikādhikaraṇam =======]


*4,67*
// atha śrīmannyāyasudhāyāṃ ānumānikādhikaraṇam //


anyatraiva prasiddhaśabdasamanvayapratipādanaṃ pādārtha iti bhāṣyātpariśeṣādvā siddham /
anyatra prasiddhebhyo 'nyatraiva prasiddhānāṃ vivekaśca bhāṣya evopapādita iti nehocyate /

oṃ ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyastagṛhīterdarśayati ca oṃ //

ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | BBs_1,4.1 |


NYĀYASUDHĀ:
atra"mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ'; iti vākyamudāhṛtya, avyaktaśabdaṃ paraṃ brahmaivetyupapāditam /
tatra yaduktaṃ pūrvapakṣiṇā"avyaktaṃ cetparaṃ brahma tadā tasya puruṣādavaratvaṃ prāpnoti /
naca tadyuktam /
sakalaśrutyādivirodhāt'; iti /
tatparihārārthaṃ sūtram

tadadhīnatvādarthavaditi /

tadadhīnatvād arthavat | BBs_1,4.3 |

tasyārthaṃ vivṛṇoti- duḥkhīti //

duḥkhibaddhāvarādyāstu tadadhīnatvahetutaḥ /
śabdā brahmaṇi vartante ... // MAnuv_1,4.1a-c //



NYĀYASUDHĀ:
avyaktagrahaṇamupalakṣaṇam /
yatra vākye sarveśvaratvavirodhi duḥkhitvādikaṃ pratīyate"jīvā eva tu duḥkhinaḥ',"yonimanye prapadyante'; ityādau, tasya sarvasyāpi samanvayo 'tra pratipādyata ityato duḥkhyādagrahaṇam /
nāvyaktādiśabdānāṃ brahmaparatve 'pyavaratvādiprāptyā sarvamānavirodho 'sti /
yataḥ svasminnavaratvādyabhāve 'pi tadvatāṃ pradhānādīnāṃ brahmādhīnatvena hetunā duḥkhī,baddhaḥ,avaraḥ, ityādyā api śabdā brahmaṇi vartanta ityaṅgīkṛtam /
etaduktaṃ bhavati /
duḥkhyādiśabdabalādeva hi duḥkhitvādiprāptiḥ /
tataśca pramāṇavirodho vācyaḥ /
naca duḥkhyādiśabdo niyamena duḥkhādisamavāyasya vācakaḥ /
kintu tadasyāstīti tatsambandhamātrasya /
sambandhaśca samavāya iva svāmyamapi bhavati /
"tatra niraniṣyo niravadyaḥ'"nāmāni sarvāṇi yamāviśanti'; iti niravakāśaśrutidvayānyathānupapattyā duḥkhādiniyantṛtvena duḥkhyādiśabdapravṛttirityaṅgīkāre kānupapattiriti /


*4,71*

bhavatvevaṃ taddhitānteṣu gatiḥ /
kṛdanteṣu baddhādiśabdeṣu rūḍheṣu cāvarādiśabdeṣu katham /
ittham /
baddhaśabdasya bandhaṃ prati karmatvaṃ pravṛttinimittam /
tadyasyāsti tatra sa śabdo vartate /
yasyāstīti ca sambandhamātramucyate /
sambandhaviśeṣe pramāṇābhāvāt /
evaṃ kārakāntaravāciṣvapi draṣṭavyam /
avarādiśabdā api avaratvādinimittādhīnapravṛttaya evameva yojyāḥ /
kiñca"prātipadikāddhātvarthaḥ'; iti ṇyantebhyaḥ pacādyaci vihite sulabhaivāvarādiśabdapravṛttiḥ /
syādeṣā vyākhyā, yatra śabdato 'varatvādipratītiḥ /
yatra punaḥ"avyaktātpuruṣaḥ para ityādāvarthādavatvādiprāptistatra katham /
nahi śabdavadupapattirvyākhyānamarhati /
ucyate /
avyaktāditi pañcamyā hi puruṣagataṃ paratvaṃ prati avyaktasyāvadhitvamastītyetāvadeva labhyate /
naca"tadasyāsti'; ityanena samavāya eva prāpnotīti niyamo 'sti /
tatsvāmitvenāpyupapatteḥ /
tataśca yadgataṃ paratvaṃ prati avadhitvaṃ tasyāvaratvamarthādāpadyatām /
paragataṃ tu yatsvāmikaṃ tasyāvaratvādikaṃ prati svāmyamevārthādāpadyata iti na kaścidvirodhaḥ /


*4,76*

syādetat /
yadyapi tadasyāstīti sambandhasāmānyaṃ duḥkhyādiśabdapravṛttinimittamucyate /
tathāpi samavāyādireva na svāmitvam /
prayogānusāritvātkṛttaddhitasamāsānām /
prayogaśca samavāyādinimitta eva dṛśyate /
na svāmitvanimittaḥ /
ata eva"tadasyāstyasminniti matub'; itītikaraṇo vivikṣitārtho nibaddhaḥ /
tasmānna tadadhīnatvahetuto duḥkhyādiśabdānāṃ brahmaṇi pravṛttiḥ ityato 'sti tadadhīnatvanimitto 'pi prayoga ityāha- rājñīti //

... rājñi yadvat parājayaḥ // MAnuv_1,4.1d //


NYĀYASUDHĀ:
bhṛtyasamavetasya parājayasya rājādhīnatvena yathā rājñi parājayaḥ parājayanimittakaḥ parājayītiśabdo vartate parājayī bhadrasena iti tathetyarthaḥ /

kiñca svāmyasambandhena matubarthāpravṛttau gomāndevadatta ityādikamapi na syāt /


*4,78*

etadeva vivṛṇoti- svātantryamiti //

svātantryaṃ tadgatatvaṃ ca śabdavṛtterhi kāraṇam // MAnuv_1,4.2ab //


NYĀYASUDHĀ:
yasmāt pravṛttinimittānāṃ duḥkhādīnāṃ tadgatatvamiva paragateṣu svātantryamapi duḥkhyādiśabdapravṛtteḥ kāraṇam /
anuśāsanaprayogayorubhayatra sāmyāt /
tasmādduḥkhyādiśabdā api uktārthāpattibalāttadadhīnatvahetuto brahmaṇi vartanta iti sambandhaḥ /


*4,79*

astu svātantryamapi śabdapravṛttinimittam /
kiṃ tvamukhyameva /
tatra prayogasyāpracuratvāt /
prayogaprācuryāttadgatatvameva mukhyam /
tathāca duḥkhyādiśabdānāṃ jīvādiṣveva mukhyatvādbrahmaṇyamukhyatvāt"tattu samanvayāt'; ityanupapannamityata āha- svātantryamiti //

svātantryaṃ tatra mukhyaṃ syāt ... // MAnuv_1,4.2c //


NYĀYASUDHĀ:
tatra svātantryatadgatatvayormadhye svātantryameva mukhyaṃ śabdapravṛttinimittaṃ syāt /
natu tadgatatvamityarthaḥ /


*4,80*

svātantryamapi śabdapravṛttikāraṇamiti mukhyamiti ca krameṇa pratijñātam /
tatkrameṇaivopapipādayiṣuḥ svātantryasya kāraṇatvānabhyupagame bādakamāha- kuta iti //

... kuto rājñi jayo 'nyathā // MAnuv_1,4.2d //


NYĀYASUDHĀ:
anyathā svātantryasya śabdapravṛttikāraṇatvābhāve, rājñi jayo jayanimittako jayiśabdaḥ kutaḥ /
katham /
svadhāmopaviṣye rājñi jayaḥ kutaḥ, na kuto 'pi yataḥ, ityarthaḥ /
jayasya rājagatatvābhāvātsvātantryamapi yadi śabdapravṛttinimittaṃ na syāt tadā nimittābhāvādrājñi jayiśabdapravṛttirna syāt /
na caivam /
tasmātsvātantryamapi kāraṇamaṅgīkaraṇīyamiti /
lakṣaṇayā prayogo 'stviti cenna /
tadasyāstīti nimittasāmyāt /
anyathā vaiparītyasyāpyāpātāt /
parājayasya prakṛtatve 'pi jayagrahaṇaṃ vyāptyartham /


*4,82*

svātantryasya mukhyakāraṇatvamupapādayati- na hīti //

nahi bhṛtyasya vijayiśabdastāvat prayujyate /
yāvad rājñyanyagatve 'pi svātantryābhāsamātrataḥ // MAnuv_1,4.3 //



NYĀYASUDHĀ:
hiśabdo yasmādityarthe /
tāvadyāvaditi kriyāviśeṣaṇe /
jayasyānyagatve 'pi bhṛtyagatatve 'pi taṃ jayaṃ prati svātantryābhāsamātreṇa rājñi vijayiśabdo yāvatprayujyate tāvajjayādhikaraṇasyāpi bhṛtyasya sambandhitayā na prayujyate yasmāttasmātsvātantryaṃ tatra mukhyaṃ syāditi sambandhaḥ /
svātantryāditi vaktavye svātantryābhāsamātrata iti vacanaṃ kimutānupacaritasvātantrye paramātmanīti kaimutyadyotanārtham /
bhṛtyājñānanimittaṃ rājñi prayogaprācuryamiti cenna /
bhṛtyajñāne 'pi tadupalambhāt /
nanu prayogaprācuryaṃ na mukhyatāhetuḥ /
ajñātamukhyalākṣaṇikādiprayogeṣvapi darśanāditi cet /
satyam /
prayogaprācuryāttadgatatvameva mukhyam /
svātantryaṃ tu tadaprācuryādamukhyamiti pareṇa paryanuyukte 'siddhiranenābhidhīyate /
natu prayogaprācuryeṇa mukhyatā sādhyate /
yena vyabhicāracodanā saṅgatā syāt /
yadyapyatra prayogaprācuryasya mukhyājñānanimittatvādinānyathāsiddhirvyabhicāro vā śakyate vaktum /
tathāpi"jagadvācitvāt'; iti sūtradiśā śiṣyaireva jñātuṃ śakyata ityasiddhirevoktā /
kutastarhi mukhyatāsiddhiriti cet /


*4,86f.*

nanu yadi svāsyaṃ pravṛttinimittaṃ syāttadā bhṛtye baddhe mṛte vā, rājā baddho rājā mṛta iti prayogaḥ syāt /
na caivamasti /
tena jānīmo na svāmyaṃ pravṛttinimittamiti /
naca vācyaṃ prayoge sati nimittānusaraṇam /
natu nimittamastīti prayoga iti /
amukhyaprayogaviṣayatvādasya nyāyasya /
tatra hi nimittaṃ na sāmagrī /
kintu tadekadeśaḥ /
mukhyaprayoge tu nimittameva sāmagrī /
nahi siṃhaśabdasya śārdūle prayogābhāvavat upagorapatye 'pyaupagavaśabdaprayogābhāvo bhavatīti /
atra vaktavyam /
ko 'yaṃ prayogo nāma /
kiṃ śabdaśaktiḥ prayogamūlaṃ vyākaraṇamiti yathā /
kiṃ voccāraṇam /
nādyaḥ prasaṅgasyeṣṭatvāt /
viparyayaparyavasāne cāsiddheḥ /
dvitīye tvanyathāsiddhamāha- bhṛtyeti //


*4,87*

bhṛtyabandhādikaṃ rājñi rājño bandhādiyogyataḥ /
kāraṇaṃ saṃśayasya syāditi naiva prayujyate // MAnuv_1,4.4 //



NYĀYASUDHĀ:
rājādhīnabhṛtyabandhādikaṃ vivakṣitvā rājñi rājā baddho mṛta ityādivākyaṃ na prayujyate /
kiṃ kāraṇam /
sa prayoga saṃśayasya kāraṇaṃ syādityeva /
natu svātantryasya akāraṇatvāt /
kutaḥ saṃśayasya kāraṇam /
rājño 'pi bandhādiyogyatvāt /
idamuktaṃ bhavati /
bhavatyeva svātantryaṃ śabdapravṛttinimittaṃ, prayogabhāvastu pratibandhakanimittaḥ /
rājā baddho mṛta iti prayoge hi saṃśayo vyutpannasya syāt /
kiṃ rājādhīnasya bhṛtyasya baddhatvādinaivamucyate /
kiṃ vā rājña eva baddhatvādineti /
ākāṅkṣāsannidhiyogyatānāmubhayatra sadbhāvenārthadvayapratīteravarjanīyatvāt /
naca saṃśayo mā bhūdityevaṃ nivṛttaḥ prayogākāraṇatvaṃ svātantryasya gamayati /
nahi maṇimantrādipratibaddho 'gnirnādhākṣīditi na tatkāraṇamiti /


*4,90*

na saṃśayakāraṇatvamātraṃ prayogapratibandhakam /
vyākhyānataḥ saṃśayanivṛttisambhavāt /
yathoktam /
"vyākhyānato viśeṣapratipattinar hi sandehādalakṣaṇam'; iti /
anyathā rājā jayītyapi prayogo na syāt /

tatrāpyuktavidhayā saṃśayāvatārādityata āha- amaṅgalatavāditi //

amaṅgalatvācchabdānāṃ rājño yogādamaṅgale /
apriyatvāttu śabdasya syāt prayoganivartanam // MAnuv_1,4.5 //



NYĀYASUDHĀ:
tuśabdo 'vadhāraṇe /
śabdasyeti jātyekavacanam /
rājño bandhanādāvamaṅgale yogādyogyatāsadbhāvāt /
ākāṅkṣādeśca sphuṭatvādrājā baddha ityādipadānāṃ pākṣikarājabandhādyamaṅgalapratītijanakatvasambhavāt /
rājño 'maṅgalābhidhānasya ca rājatatpuruṣāprītihetutvādeva śabdasya prayoganivartanaṃ syāt /
ayamabhisandhiḥ /
na kevalaṃ saṃśayaprāpteḥ prayogābhāvaḥ /
kintu saṃśayanimittāprītihetukānarthaśaṅkayaiva /
na punaḥ svātantryasyākāraṇatvāditi /
tarhi rājā parājayītyapi na prayoktavyamiti cet /
bhṛtyadvāraiva rājā vijayate parājayate ceti prasiddhatayā saṃśayānutpādāt /


*4,93*

nanvasti tāvad rājā baddha ityādiprayogābhāvaḥ /
sa tu svāmyasyākāraṇatvānna bhavati /
kiṃ tūktasaṃśayapratibandhāditi kuto niśceyam /
naca vācyaṃ mā bhūdayaṃ niścayaḥ /
prayogābhāvasyānyathāsiddhiśaṅkāpi tarkānumāne śaknoti dūṣayitumiti /
vādino 'pi niścayasyāvaśyakatvāt /
anyathā svātantryanimittakasamanvayānavadhāraṇāpātādityata āha- guṇāstviti //

guṇāstu tādṛśā yatra prayujyante 'khilā api // MAnuv_1,4.6ab //


NYĀYASUDHĀ:
tādṛśāḥ svāmyanimittakāḥ śabdāḥ /
yatra yadi /
guṇāḥ śubhābhidhāyino natu pakṣikamapyamaṅgalaṃ pratyayāyayanti /
tatra tarhi /
te akhilā api prayujyante /
yathā jitaṃ rājñetyādayaḥ /
prāptāprāptavivekenānārthaśaṅkaiva prayogābhāvakāraṇam, natu svātantryasyānimittatvamiti niścīyata iti bhāvaḥ /
ata evoktamakhilā apīti /
nacāyaṃ niyamo 'sti /
nimittasadbhāve prayogo bhavatīti /
anantānāṃ hi śabdānāṃ lakṣaṇāni vyākaraṇakārairuktāni /
naca teṣāṃ prayogo dṛśyata iti sphuṭatvānnoktam /
tadevaṃ svātantryasya śabdapravṛttihetutvaṃ mukhyatvaṃ ca siddhamityāha- pūjyeṣviti //


*4,94*

pūjyeṣveva viśeṣeṇa svātantryaṃ mukhyakāraṇam // MAnuv_1,4.6cd //


NYĀYASUDHĀ:
yataḥ pūjyeṣu svāmiṣu jayiprabhṛtayaḥ śabdāḥ prayujyante /
tena jñāyate svātantryaṃ śabdapravṛttikāraṇamiti /
yataśca pūjyeṣveva viśeṣeṇa prācuryeṇa prayujyante na bhṛtyeṣu /
tena niścīyate svātantryaṃ śabdapravṛttau tadgatatvādapi mukhyaṃ kāraṇamiti /

Vyāsa-(1)


*4,97f.*

kimato yadyevamityata āha- ata iti //

tato doṣātidūratvāt saṃśayasyāpyasambhavāt /
doṣāṇāṃ viṣṇugatvasya prājñabuddhivyapekṣayā // MAnuv_1,4.7 //
svātantryārthamabhipretya doṣaśabdāśca viṣṇavi // MAnuv_1,4.8ab //



NYĀYASUDHĀ:
yataḥ svātantryaṃ kāraṇaṃ mukhyaṃ cātaḥ svātantryārthamabhipretya duḥkhibaddhāvarādyā doṣaśabdā api viṣṇavi viṣṇau"jīvā eva tu duḥkhinaḥ'; ityādau prayujyanta iti sambandhaḥ /
satyapi nimitte yathā rājā baddha ityādiprayogābhāvastathā viṣṇurduḥkhītyādiprayogābhāvo 'pi kuto na bhavet atrāpi pākṣikasya viṣṇuvaiṣṇavabhayasya pratibandhakatvasambhavādityata uktam- doṣeti //

niraniṣyo niravadya ityādiśruterviṣṇau doṣātidūratvaniścayāt /
prājñabuddhivyapekṣayā doṣāṇāṃ viṣṇugatvasya tadviṣayasya saṃśayasyāsambhavāt /
nimittasadbhāvātpratibandhakābhāvādapītyaperarthaḥ /

etaduktaṃ bhavati /
satyapi nimitte vaidikaprayoganivṛttirhi viṣṇuvaiṣṇavebhyo bhayātsyāt /
tatkāraṇaṃ ca tadaprītiḥ /
tatrāpi heturviṣṇoranena doṣitvamucyata iti saṃśayaḥ /
tasya ca nimittaṃ vākyasyobhayārthapratītijanakatvam /
tasyāpyubhayatra yogyatādisadbhāvaḥ /
nacāsāvasti prakṛte /
viṣṇurvaiṣṇavānāṃ parameśvaranirdoṣatāniścayavattvena yogyatādhyavasāyānupapatteḥ /
anyathā jaradgavādivākye 'pi tatprasaṅgāt /
yadyapi vākyatātparyājñe 'prītisambhavastathāpi sadabhiprāyavākyaprayoganivṛttau kimāyātamiti /
etadapyuktam- prājñabuddhivyapekṣayeti /
svasya paramavaidikatākhyāpanāya viṣṇavīti vaidikaprayogaḥ /



*4,100*

atra śrutisaṃmatimapyāha vāsudeveti /

vāsudevaśrutiścāha naiva viṣṇāvamaṅgalam // MAnuv_1,4.8cd //
maṅgalāmaṅgale 'nyatra tato nāmaṅgalaṃ vadet /
svātantryāpekṣayā viṣṇau doṣo nāmaṅgaloktitaḥ // MAnuv_1,4.9 //



NYĀYASUDHĀ:
āha etamarham iti śeṣaḥ /
yato naiva viṣṇau amaṅgalaṃ duḥkhādikamasti /
tato yogyatāviraheṇārthāntarapratītyabhāvātsvātantryāpekṣayā viṣṇāvamaṅgaloktito doṣo'nartho nāsti /
tāsmādduḥkhyādiśabdā api viṣṇau vede prayujyanta iti śeṣaḥ /
anyatra tu rājādau yato maṅgalāmaṅgale saṃbhavato'to yogyatāsaṃbhavenārthāntarapratibhāsanātpākṣikānarthaśaṅkayā tatrāmaṅgalaṃ rājā baddha ityādikaṃ na vadetyarthaḥ /
ekasyaiva śabdasya kvaciddoṣapratyāyakatvenānarthahetutvaṃ kvacittadabhāva ityetaddṛṣṭāntena bodhayati bahubhuktvam iti /

bahubhuktavaṃ yathā doṣo nṛṣu naiva harau kvacit // MAnuv_1,4.10ab //


*4,100f.*


NYĀYASUDHĀ:
yathā bahubhugdevadatta ityukte bahubhogavāniti nindyaśceti pratīyate /
asvargyaṃ cātibhojanam iti smṛteḥ /
ubhayasyāpi devadatte saṃbhavena yogyatvāt /
ata eva devadattādbhīruṇā naivaṃ prayujyate /
parameśvare tu saṃsāradharmāṇāmatyantāsaṃbhāvānna /
kintu sarvasaṃhartṛtvādikameva pratīyata iti /
tatra tatprayogaḥ /
dārṣṭāntikamāha evam iti /

evaṃ duḥkhyādiśabdāśca svātantryāpekṣayoditāḥ // MAnuv_1,4.10cd //
naiva doṣā harau ... // MAnuv_1,4.11a //



NYĀYASUDHĀ:
doṣā doṣahetavaḥ /
prathamadṛṣṭāntasyāpi dārṣṭāntikamadhyāhāryam /
kathaṃ tarhi parameśvare duḥkhatvādivedanamanarthahetutvenocyate'sanneva sa bhavatītyādāvityata āha tadgabudhyeti /

... tadgabuddhayoktā doṣakāriṇaḥ /
tasmāt te doṣaśabdāśca tatraiva guṇavācakāḥ // MAnuv_1,4.11 //



NYĀYASUDHĀ:
duḥkhādīnāṃ tadgatatvavikṣayetyarthaḥ /
tasmāditi śrutiḥ svoktārthamupasaṃharati /
ato'vyaktādiśabdavācyaḥ paramātmeti siddham /


// iti śrīmannyāyasudhāyāṃ ānumānikādhikaraṇam //


___________________________________________________________________________


*4,103*

[======= JNys_1,4.II: jyotirupakramādhikaraṇam =======]



// atha śrīmannyāyasudhāyāṃ jyotirupakramādhikaraṇam //

// oṃ jyotirupakramāttu tathā hyadhīyata eke oṃ //

jyotirupakramā tu tathā hy adhīyata eke | BBs_1,4.9 |

jyotiṣyomena svargakāmo yajeta /
vasanta vasante jyotiṣā yajetetyādikarmakāṇḍagate vākye sandehaḥ kimetat brahmaṇi samanvetyuta neti /
neti pūrvaḥ pakṣaḥ /
tathāhi /
kimatra vākyārtho brahma kiṃvā padārthaḥ /
nādyaḥ /
jyotiṣyomakatarvyatādervākyārthatayā pratīteḥ /
na dvitīyaḥ /
padāni hi amūni kiṃ rūḍhyā brahmavācīni kiṃvā yogena /
ādye 'pi kiṃ prasiddhavasantādyātmakatvena tatpadānāṃ brahmaṇi rūḍhirāśrīyate uta pṛthageva /
nādyaḥ /
teṣāṃ jaḍatvāniyatvādinā brahmaṇo 'pi dūṣaṇaprasaṅgāt /
na dvitīyaḥ /
anekārthatāsvīkārasyānyāyyatvāt /
na hīśvare vasantādiśabdānāṃ rūḍhiḥ pramāṇavatī /
naca rūḍhyā samanvayasamāśrayaṇaṣa prayojanamasti /
guṇapūrtyasiddheḥ /
nāpi yogena /
yogasya rūḍherjaghanyavṛttitvena mukhyārthatāsiddheḥ /
na caivaṃvidhaṃ yogamapi paśyāmaḥ /
yoge ca prakṛtyādivibhāgaḥ pūrvottarapadavibhāgaścāṅgīkaraṇīyaḥ /
tatra prakṛtyāderīśvaravācitvamasti na vā /
ādye yogānupapattiḥ sāmarthyābhāvāt /
dvitīye brahmaṇi sarvaśabdasamanvayānupapattiḥ /
prakṛtyāderanyaparatvāt /
kiñca sarveṣāṃ padānāṃ brahmaparatve vibhaktivaiyarthyaṃ karmānuṣṭhānavilopaśca prāpnoti /
kriyopahitarūpatvātkārakāṇāṃ kriyābhidhāyakasya cābhāvāt /
anuṣṭhāpakapramāṇāntaradarśanāt /
tasmādayuktaṃ samanvayasūtramiti /


*4,106f.*

atrocyate /
yattāvaduktaṃ kiṃ brahmaṇi vākyasyānvayaḥ kiṃvā padānāmiti /
tatra tāvatpadānāmiti brūmaḥ /
naca vṛttyasambhavaḥ /
yogasadbhāvādityabhipretya nirvakti- jātamiti //

jātamotaṃ harau yasmājjyotiḥ ṣaḥ prāṇarūpataḥ // MAnuv_1,4.12ab //


NYĀYASUDHĀ:
jirjātam /
janerauṇādiko ḍipratyayaḥ otirotam /
avateḥ ktin /
jātaṃ jagat otaṃ praviṣyaṃ yasminnasau jyotiḥ /
prāṇarūpataśceṣyakarūpatvāt /
ṣakāraḥ prāṇa ātmā'; iti śruteḥ /
jyotiścāsau ṣaśceti jyotiṣaḥ /
tasya sambuddhirjyotiṣa /


*4,109*

āyajñetaścāyajeto ... // MAnuv_1,4.12c //


NYĀYASUDHĀ:
yajaterbhāve /
ghañarthe"kavidhānam'; iti kapratyayaḥ /
samprasāraṇābhāvaḥ (tu) chāndasaḥ /
yajo yajñaḥ /
athavā kartaryeva pacādyac /
tathāca āusamyak samantādvā, yajena yajñena karmaṇā yājakena puruṣeṇa vā, itaḥ prāptaḥ, āyajetaḥ /
sakalayajñabhoktā yajvabhirjñānadvārā prāpyaścetyarthaḥ /
tasya sambuddhirāyajeta /


*4,111*

... vasantiśca vasantataḥ // MAnuv_1,4.12d //


NYĀYASUDHĀ:
vasateḥ pacādyac /
vasatīti vasaḥ /
tanoterauṇādiko ḍipratyayaḥ /
tanotīti tiḥ /
"varṇāgamo varṇaviparyayaśca'; iti pūrvapadasya nakārāgamaḥ /
vasaṃścāsau tiśceti vasantiḥ /
vyāpto vartata ityarthaḥ /
tatsambuddhirvasante /
dviruktirādarārthā /



*4,112*

vigatacchādanatvāt tu gaccha ... // MAnuv_1,4.13ab //


NYĀYASUDHĀ:
ameśchadeśca ḍo'nyatrāpi dṛśyata iti ḍapratyayaḥ /
gaṃ vigataṃ, chaṃ chādanamavidyādikaṃ yasmādasau gacchastasya sambuddhir gaccha /
'indrāgacche'tyādivyākhyānametat /


*4,115*

... bhūtakṣayaṅkaraḥ /
bhuṅkṣetyukto harir ... // MAnuv_1,4.13bc //




NYĀYASUDHĀ:
suśabdo bhūtaśabdasyādeśaḥ kṣayaśabdasya ca kṣvaḥ pūrvapadasya makārāgamaḥ /
pṛṣṭodarādirayam /
yadvā kṣi kṣaya ityasmāt ḍvapratyayaḥ /
ayamapi sambuddhyataḥ /


*4,117*

... huṃ ca hutamasmin jagad yataḥ // MAnuv_1,4.13cd //


NYĀYASUDHĀ:
juhoteradhikaraṇe makārapratyayaḥ /
kṛnmejanta ityavyayatvam /
hutaṃ svenaivāsminviṣṇau jagatpralayādau yato 'to huṃ ca asāvityarthaḥ /
karmaviśeṣānukterjagadityuktam /


*4,118*

sphuṭatvāt phaḍiti proktaḥ ... // MAnuv_1,4.14a //


NYĀYASUDHĀ:
sphauṭavikasana ityasmātkartari kvip /
sakāralopaḥ /
ukārasyākāraḥ /
sphuṭatvātsvātmānaṃ prati vyaktatvādasaṅkucitavṛttitvāt (iti) vā /


... kavarakṣaṇa ityataḥ /
kavacaṃ ... // MAnuv_1,4.14bc //



NYĀYASUDHĀ:
kavarakṣaṇa ityataḥ ityasya(smāt) dhāto rūpaṃ kavacamityetadityarthaḥ /
kavateraca ityetāvāneva pratyayaḥ /
kavati rakṣatīti kavacam /


*4,119*

... vatarte yasmāt ṣaḍguṇatvena sarvadā /
vaṣat ... // MAnuv_1,4.14c-e //



NYĀYASUDHĀ:
vṛtu vartane ḍapratyayaḥ, vartata iti vaḥ /
ṣaḍguṇātmakatvāt ṣaṭ /
vaścāsau ṣaṭ ceti vaṣaṭ /
tasya tātparyaṃ vartata ityādi /
aiśvaryavīryayaśaḥśrījñānavairāgyāṇi ṣaḍguṇāḥ /


... tadgatvatasteṣāṃ vauṣaḍ ... // MAnuv_1,4.14ef //



NYĀYASUDHĀ:
viḥ viṣṇuḥ /
"akayapravisambhūmasakhāhā viṣṇuvācakāḥ'; iti vacanāt /
tasmin vau vartamānāḥ ṣaṭ guṇā vauṣaṭ /
saptamyā aluk /
asya tātparyārthaḥ /
teṣāṃ ṣaṇṇāṃ guṇānāṃ tadga(ta)tvato vauṣaḍiti /


*4,120*

... ityeva kathyate // MAnuv_1,4.14f //


NYĀYASUDHĀ:
nacaivaṃ bhagavannāmatvānupapattiḥ /
tadgataguṇānāmapi tadātmakatvāt /
tadidamuktam- ityeveti //
tarhi kathyata iti katham /
bhāve prayogo na karmaṇītyato na doṣaḥ /


*4,125*

svīyaṃ svīkurute yasmāt svāhetyukto janārdanaḥ // MAnuv_1,4.15ab //


NYĀYASUDHĀ:
haraterjahātervā ḍaḥ /
dvāvapyāṅpūrvaur(vakau) svīkāre vartete /
svaṃ svabhāvataḥ svīyameva havirādi(itareṣāṃ) bhrāntyāsvavat pratītaṃ svīkuruta iti svāhaḥ /
sa cāsau aśceti svāheti sambuddhiḥ /


*4,126*

namantyasmin guṇā yasyānnama ityeva kathyate // MAnuv_1,4.15cd //


NYĀYASUDHĀ:
namateradhikaraṇe 'sunpratyayaḥ /
napuṃsakaliṅgatā tu śabdānusāriṇī /
guṇā iti yogyatayā sambandhaḥ /
namanenātyantikasambandhamupalakṣayati /
athavā asmin parameśvare viṣaye guṇāḥ upasarjanabhūtā brahmādayo namanti prahvībhavantīti vyākhyeyam /


*4,127*

evaṃ yogavṛtyā padasamanvaye 'ṅgīkṛte labdhaṃ prayojanamāha- ityaśeṣeti //

ityaśeṣakriyānāmaśabdaireko janārdanaḥ /
ucyate mukhyato yasmāt padavarṇasvarādibhiḥ // MAnuv_1,4.16 //
tasmādanantaguṇatā ... // MAnuv_1,4.17a //



NYĀYASUDHĀ:
iti uktadiśā /
tena ca vibhaktyarthānupapattiḥ /
kriyāśabdā ākhyātapadāni /
nāmaśabdāḥ subantā(padā)ni /
"ekaḥ'; iti śabdāntaranyāyena prāptaṃ bhedamapākaroti /
abhidheyabhede hi nānantaguṇatā siddhayati /
mukhyato yogavṛttyā /
kriyānāmaśabdairityasyānuvādaḥ padavarṇasvarātmabhiriti /
na kevalaṃ padavarṇātmabhiḥ kiṃ tūdāttādisvarātmabhiśca /
nanu varṇānāmapi vācakatve vibhaktyantatve ca padatvameva /
tatkimarthaṃ pṛthaggrahaṇam /
ekānekavarṇātmakatvavivakṣayeti brūmaḥ /
anantaguṇatā siddhayatīti śeṣaḥ /
hiśabdo 'paryāyatvāditi sūcayati /
anena rūḍhimātreṇa padasamanvayāṅgīkāro niṣprayojanaḥ anantaguṇatvāsiddheriti pūrvapakṣiṇoktaṃ parihṛtamityuktaṃ bhavati /

nanu ca na nirvacanasya śakyakāraṇatvamātreṇānantaguṇatvaṃ parameśvarasya vedataḥ siddhayati /
nirvacanasya vyākhyātṛmatiparikalpitasyārthāntare 'nyathā ca sambhavāt /
anyathā śvitrī śodhanaṃ karoti ityabhiprāyeṇa prayuktasya śveto dhāvatīti vākyasya itaḥ sārameyo drutaṃ gacchatītyapi prameyaṃ prasajyetetyata uktam- śrutīti //


*4,128*

... śrutitātparyato 'sya hi // MAnuv_1,4.17b //

NYĀYASUDHĀ:
bhavedevam yadi vasanta ityādiśrutīnāmuktavidhinirvacanena parameśvaraguṇeṣu tātparyaṃ na syāt /
taccāstītyupapādayiṣyāma iti ca hiśabdaḥ /
yogavṛttyaṅgīkārasya prayojanāntaramāha- vijñāneti //

vijñānārthatvataḥ sarvaśabdānāṃ nāsti dūṣaṇam // MAnuv_1,4.17cd //


NYĀYASUDHĀ:
vaidikānāṃ sarvaśabdānāmevaṃ yogavṛttyā vijñānārthatvato 'nantaguṇopetatayā parameśvarajñānārthatvenāṅgīkṛtatvādvasantādyātmakatayā rūḍhyaṅgīkāraprayuktaṃ yadanityatvādidūṣaṇamuktaṃ tannāstītyarthaḥ /
tadanena"jyotiḥ'; iti sūtrasya leśatastātparyamuktaṃ bhavati /
evaṃ karmakāṇḍasya brahmaṇi pratipadasamanvayapratipādanena samanvayasūtrasyānupapattiḥ parihṛtā /
idānīṃ vākyānvayapakṣāṅgīkāreṇāpi tāṃ pariharati- aṅgīkṛte 'pīti //

aṅgīkṛte 'pi naivāsti doṣo vākyasamanvaye // MAnuv_1,4.18ab //


NYĀYASUDHĀ:
vākyasamanvaye 'ṅgīkṛte 'pi brahmaṇi vasanta ityādivākyānāṃ samanvayāṅgīkārādapi doṣaḥ samanvayasūtrānupapattirnaivāstītyarthaḥ /
anena vākyānvayasyāditi sūtrasya tātparyamuktaṃ bhavati /


*4,130f.*

nanūktamatra na vākyānāṃ brahmaṇi samanvayo ghaṭate /
sāṅgakamarparatvāvagamādāgamanāmiti tatrāha- tadarthatveneti //


tadarthatvena karmādeḥ sambhavādalpabuddhaye // MAnuv_1,4.18cd //


NYĀYASUDHĀ:
taditi vijñānaṃ parāmṛśati /
alpabuddhaya iti ṣaṣṭhayarthe caturthī /
"ahalyāyai jāraḥ'; iti yathā /
na vākyānvayānupapattiriti śeṣaḥ /
yathā khalu yūpāhavanīyādivākyāni na niṣphale tāvanmātre paryavasyanti /
kintu jyotiṣyomādītikartavyatāparāṇi /
tathā sarvamapi karmakāṇḍaṃ nālpāsthiraphale paryavasyati, kintu brahmajñānārthameva /
tatpratipāditasya karmāderbrahmajñānāthartvāt /
"vividiṣanti yajñena dānena tapasānāśakena'; ityādiśruteriti bhāvaḥ /
nanu ca yaḥ karmakāṇḍasya brahmaṇi pratipadasamanvayo 'bhihitaḥ sa yukto na vā /
neti pakṣe na vyutpādanīyaḥ /
ādye kimanena vākyānvayāṅgīkāreṇetyata uktam- alpabuddhaya iti //
prapañcayiṣyate caitat /
anena"anyārtham'; ityādisūtrāṇāṃ tātparyamuktaṃ bhavati /


*4,133*

nanvalpabuddhīnāmapi pratipadānvaya eva brahmajñānaheturbha(viṣyatīti)vatīti kiṃ vākyānvayetyata āha- ka iti //

kaśchandasāṃ yogamiti śruter ... // MAnuv_1,4.19a //


NYĀYASUDHĀ:
"kacchandasāṃ yogamāveda dhīraḥ'; iti śrutervaidikapadayogavṛtteralpabuddhibhiraśakyajñānatvādyu(tvena)ktaṃ vākyānvayavyutpādanamiti śeṣaḥ /

nanvevaṃ tarhi yogavṛttyā pratipadasamanvayavyutpādanaṃ na kartavyam /
ko dhīraśchandasāṃ yogaṃ brahmaṇi yogavṛttim āveda na ko 'pīti niradhikārikatvaśravaṇāt /
nahi gāyamāno badhireṣu gāyatītyata āha- yogārtheti //

... yogārthatattvavit /
brahmaiko naiva cānyo 'sti ... // MAnuv_1,4.19bc //



NYĀYASUDHĀ:
yogasyārtho yogārthaḥ /
tasya tattvaṃ yāthārthyam /
caśabdo 'rthadvayasamuccayārthaḥ /
ayamasyāḥ śruterartha iti śeṣaḥ /
etadupapādayati- ka iti //

... ka ityasyarobhayārthataḥ // MAnuv_1,4.19d //


NYĀYASUDHĀ:
"prajāpatirvai kaḥ'; iti śruteḥ kaśabdo brahmārthaḥ /
kiṃvṛttasya cākṣepe vṛttiḥ suprasiddhā /
tathā ca ka ityasyobhayārthatvādbrahmārthatve tasya yogavṛttijñāne sāmarthyakathanānnānadhikārikatvam /
ākṣepārthatve tadanyeṣāmanadhikārakathanādyukto vākyānvayābhyupagamaḥ /
nanu kathametat /
āvṛttestantradharmādvetyadoṣaḥ /
pramāṇaṃ cātrānyathānupapattiriti /


*4,135*

yadi brahmā eka eva padānāṃ yogavṛttyā 'rthasambandhaṃ veda tadā"ekasya pratibhātaṃ tu kṛtakānna viśiṣṭate'; iti nyāyātkṛtakatvaṃ śabdārthasambandhasyetyādyāpadyate /
tathā"cautpattikastu śabdasyārthena sambandhaḥ'; iti jaiminyuktaḥ śabdānāmarthairnityayogaḥ parityaktaḥ syādityata āha- tasyāpīti //


*4,136*

tasyāpi pūrvasiddhasya jñānameveti niścayāt /
nityayogo 'pi śabdānāmarthairnaiva niṣiddhayate // MAnuv_1,4.20a-d //



NYĀYASUDHĀ:
yadyapyeka eva pratipattā tathāpi tasya pūrvasiddhasyeva pūrvasthitasyaiva jñātasyaiva ca śabdārthasambandhasya pramitireva bhavati na tūtprekṣāmātram iti asyārthasya śrutyādibhyo niścayāt jaiminyuktaḥ arthaiḥ śabdānāṃ nityayogo naivāsmābhistyajyata iti yojanā /
etaduktaṃ bhavati /
syādayaṃ doṣo yadi brahmaṇaḥ śabdārthasambandhajñānamutprekṣārūpaṃ syāt /
na caivam /
kintu pūrvajanmani pratītaṃ svataḥ siddhameva sambandhamiha janmani suptaprabuddhanyāyeneśvaraprasādādavabuddhayata iti /
tathāca śrutiḥ"yo brahmāṇam'; ityevaṃjātīyakā /
ekadeśe puruṣāntarapratipattisaṃvādāccaitadevam /
tathāca smṛtiḥ /
"janmāntare śrutāstāstu'; ityādikā /
ata eva śrutiḥ"āveda'; ityāha /
etena naikādhikārikaṃ śāstramityapi parāstam /
// iti śrīmannyāyasudhāyāṃ jyotirupakramādhikaraṇam //



___________________________________________________________________________


*4,138*


[======= JNys_1,4.VI: prakṛtyadhikaraṇam =======]

[======= JNys_1,4.VII: etenasarvevyākhyātādhikaraṇam =======]



// atha śrīmannyāyasudhāyāṃ prakṛtyadhikaraṇam //


idānīṃ"prakṛtiśca pratijñādṛṣṭāntānuparodhāt'"etena sarve vyākhyātā vyākhyātāḥ'; ityadhikaraṇadvayasya saṅkṣepatastātparyamāha- strīśabdāśceti //

prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | BBs_1,4.23 |
etena sarve vyākhyātā vyākhyātāḥ | BBs_1,4.28 |


strīśabdāśca niṣedhārthāḥ sarve 'pi brahmavācakāḥ // MAnuv_1,4.20ef //


NYĀYASUDHĀ:
strīliṅgāḥ prakṛthatyādiśabdāḥ strīśabdāḥ /
niṣedhanaṃ niṣedho 'bhāvaḥ /
niṣiddhayata iti /
niṣedhaḥ asat /
tadubhayārthāḥ /
śabdā iti (ca) vartate /


*4,139*

atra na sarvāṇi sūtrāṇi vyākhyātāni /
tataḥ pratijñā vyāhanyetetyato viṣayādikathanena vyākhyātatāṃ manvānaḥ sarvādhikaraṇaviṣayapūrvapakṣasiddhāntayuktīrāha- virodhīti //

virodhisarvabāhulyakāraṇastrīniṣedhinām /
pṛthak samanvayārthāni sthānānyetāni sarvaśaḥ // MAnuv_1,4.21 //



NYĀYASUDHĀ:
yadvā atrādyena ślokenādhikara(ṇārtho)ṇopādhayaḥ kathyante /
virodhīti paramaiśvaryavirodhyarthāḥ /
sarveti uktavakṣyamāṇavyatiriktāḥ /
bāhulyeti bāhulyaviśiṣṭārthavācinaḥ /
kāraṇeti avāntarakāraṇavācinaḥ /
strīti strīliṅgāḥ /
niṣedho vācyo yeṣāmasti te niṣedhinaḥ /
athavā /
dvandvātpara inpratyayo draṣṭavyaḥ /
tathātve virodhyādayo 'rthā grāhyāḥ /
śabdānāmiti śeṣaḥ /
etāni etatpādagatāni sarvaśaḥ sthānāni adhikaraṇāni eṣāṃ śabdānāṃ samanvayaprayojanānītyukte pratyekaṃ sarvaśabdasamanvayasiddhirityapi pratīyeta /
ataḥ pṛthagityuktam /


*4,142*

sarvamānairvirodhaśca vyutpatterapyaśakyatā /
parasparavirodhaśca virodhaḥ kāryatadvatoḥ /
strīliṅgatvaṃ niṣedhaśca pūrvapakṣeṣu hetavaḥ // MAnuv_1,4.22 //
doṣātyaspṛṣṭiniyamaḥ śabdārthānekatā tathā /
bahurūpatvamīśasya vyaktayavyaktiviśeṣitā // MAnuv_1,4.23 //
utpādanaṃ svadehācca durjanāvyaktatā tathā /
itayādyā yuktayaḥ sākṣāt siddhāntasthāpakā iha // MAnuv_1,4.24 //



NYĀYASUDHĀ:
sarvetyanenaiva samākarṣādhikaraṇārtho 'pi saṅgṛhītaḥ /
tasya jyotiradhikaraṇārthākṣepaparihārārthatvāt /
"sarvamānairvirodhaśca'; ityādyartho nyāyavivaraṇādāvavagantavyaḥ /


*4,144*

evamānumānikamityādīni sūtrāṇi saṅkṣepato vyākhyāya siṃhāvalokananyāyena samākarṣādhikaraṇaṃ jyotiradhikaraṇaṃ"cānvayaḥ'; ityādinā kiñcidvivṛṇoti /

tathāhi /
samākarṣādhikaraṇe pratipādyamāno vākyānvayaḥ sūtrakārasyābhimāno na vā /
ādye vaktavyam /
prāguktapratipadānvayo yukto na veti /
neti pakṣe na vaktavyaḥ /
yuktatve tu mukhye tasminvidyamāne 'sya vaiyarthyam /
kiñca vākyānvayasya svamatatve 'nyārthaṃ tu jaiminirityādisūtreṣu jaiminyādigrahaṇaṃ vyarthaṃ syāt /
api ca pratijñāsiddherliṅgamāśmarathyaḥ utkramiṣyata evaṃ, bhāvādityauḍulomiḥ avasthiteriti kāśakṛtsna iti vākyānvayastriprakāro 'bhihitaḥ /
tasya parasparamavirodhe matabhedo na syāt /
virodhe tu kathaṃ sūtrakārābhimatatvam /
atha sūtrakārasyānabhimato vākyānvayastadā nirākaraṇasūtreṇābhāvyam /
na caitadasti /
tatkathametadityata āha- anvaya iti //

anvayaḥ sarvaśabdānāmaśakyo jñātumañjasā /
iti yallokavaimukhyaṃ jaiminyādimataṃ vadan // MAnuv_1,4.25 //
vidyādhinātho bhagavānapācakre svayaṃ prabhuḥ // MAnuv_1,4.26ab //




NYĀYASUDHĀ:
pratipadānvaye 'bhihite hi mandādhikāriṇāṃ mokṣamāgarvaimukhyaṃ syāt /
sarvaśabdānāṃ brahmaṇi añjasā mukhyayā vṛttyā anvayastāvajjñātumaśakyaḥ /
"kaśchandasāmiti'; śruteḥ /
naca tajjñānena vinā mokṣaḥ /
nacāśakye pravṛttiryuktā /
ākāśaromanthanādau pravṛttyadarśanāt /
tathācāhuḥ /
"vyasanāni durantāni samavyayaphalāni ca /
aśakyāni ca vastūni nārabheta vicakṣaṇaḥ'; iti /
tasmādāstāmayaṃ mokṣaḥ /
śakyānuṣṭhānasādhanadharmādyarthameva pravartemahīti /
evaṃ mandalokasya mokṣamārgavaimukhyaṃ bhagavansūtrakāraḥ svayameva jaiminyādimatametaditi vadanvākyānvayapradarśanena nirākṛtavān /
anena svābhimata eva vākyānvayo 'to na nirākaraṇasūtrābhāvo doṣāya /
pratipadānvayaśca yukta eveti tadvyutpādanamupapannameva /
tathāpi pratipadamanvaye sāmarthyavaikalyena mokṣamārgādvimukhānāṃ mandādhikāriṇāmupāyāntarapradarśanena samāśvāsārthaṃ vākyānvayakathanaṃ copapannamityuktaṃ bhavati /


*4,146*

tarhi jaiminyādigrahaṇaṃ vyarthamityuktamityata āha- svaśiṣyāṇāmiti //

svaśiṣyāṇāṃ prasiddhayarthaṃ matamātmīyamaṃśataḥ // MAnuv_1,4.26cd //
vijñātaṃ tairjagādātra tāratamyaṃ nṛṇāṃ vadan // MAnuv_1,4.27ab //



NYĀYASUDHĀ:
jaiminyādīnāmiti śeṣaḥ /
nātra jaiminyādigrahaṇena tadīyamevaitanmatamityucyate /
kintu madīyameva matamekadeśato jaiminyādibhirvijñātamiti /
etacca teṣāṃ khyātyartham /
guruṇā ślāghitā hi śiṣyā loke khyātiṃ labhante /

nanu vākyānvayasya prakāratrayaṃ parasparaviruddhaṃ kathaṃ sūtrakārābhimataṃ syādityata āha- tāratamyamiti //
nṛṇāmalpādhikāriṇāmavasthātāratamyaṃ vadannityanenāvasthātāratamyavyavasthayā matabhedo na virodhenetyuktaṃ bhavati /
etenāṅgīkṛte 'pītyādyuktaṃ vivṛtaṃ veditavyam /


*4,147*

jyotiradhikaraṇe yogavṛttyā parameśvare 'khila(padānāṃ)śabdasamanvayo 'bhihitaḥ /
nāsau yujyate /
prakṛtyāderanyaparatvābhāve nirvacanānupapatteḥ /
nahi jātādipadānāmanyaparatvānaṅgīkāre jātamotaṃ yasminniti vyutpattiḥ sambhavati /
prakṛtyāderanyaparatve tu sarvaśabdānāṃ bhagavadvācitvamiti gataḥ pakṣaḥ /
kiñca vasanta ityādīnāṃ bhagavatparatve karmānuṣṭhānalopo lokavyavahāravilopaśca prasajyetetyuktamityata āha- teṣviti //

kalpanopadeśāc ca madhvādivadavirodhaḥ | BBs_1,4.10 |

teṣu teṣu padārtheṣu rūḍhiraṅgīkṛtā yataḥ // MAnuv_1,4.27cd //
prayojanabahutvena tasya tasyāvirodhataḥ /
upadeśādisāmarthyād viṣṇau śaktiśca gṛhyate // MAnuv_1,4.28 //



*4,148*


NYĀYASUDHĀ:
vyutpattyupapattiḥ karmānuṣṭhānasambhavo lokavyavahārānucchedaścetyevaṃ prayojanānāṃ bahutvena kāraṇena teṣu teṣu tattacchabdavācyatayā prasiddheṣvartheṣu tattacchabdānāṃ, rūḍhirityupalakṣaṇaṃ, vṛttiraṅgīkṛtā yatastasmāttasya tasyāvirodhataḥ taṃ tamarthamaparityajya upadeśaliṅgaprakaraṇādibalena sarvaśabdānāṃ viṣṇau ca śaktirgṛhyate /
yadyapi atraitāvadeva vaktavyam /
"naiṣa doṣaḥ /
sarvaśabdānāṃ bhagavadvācināmapi prasiddhārthāntaravācakatvasyāpi svīkārāt /
jyotirādiśabdānāṃ hi jyotiṣyomādvayarthatvasyāṅgīkṛtatvānnānuṣṭhānalokavyavahāravilopaḥ /
jātamotamityavayavavṛttyā parameśvare vṛttau jātātipadānāmanyataratvamaṅgīkriyata iti vyutpattyupapattiḥ /
punastadavayavasyāpyanyaparatvamupādāya parameśvare jātapadavyutapattisambhava itrata /
tathāpi syādetadevam /
yadi śabdānāmanekārthatvaṃ syāt tadeva kuta iti śaṅkānirāsārthamidamuktamiti jñātavyam /
tathāhi /
padārthāntaravācitvaṃ tāvaduktaprayojanasiddhaye 'ṅgīkaraṇīyam /
parameśvaravācitvaṃ ca sarvaśabdānāṃ"nāmāni sarvāṇi yamāviśanti'; /
"tā vā etāḥ sarvā ṛcaḥ'; ityādyupadeśabalācchatiliṅgādisāmarthyācca tattacchabdānāmavaśyamaṅgīkaraṇīyamiti /
anena"kalpanopadeśācca madhvādivadavirodhaḥ'; iti sūtrasya tātparyamuktaṃ bhavati /


*4,150*

yadi sarvaśabdānāmubhayārthatvaṃ tarhi"viśvasmādindra uttaraḥ'"asadevedamagra āsīt'; ityādau katham /
ubhayoḥ sarvottamatvāderviruddhatvenātrobhayārthatvānupapatteḥ /
padānāmubhayārthavācitave 'pi tatra virodhaḥ, tatrānyataramātre tātparyamaṅgīkāryamiti cet /
tatrāpi kimupādeyaṃ kiṃ parityājyamiti na jñāyata ityata āha- tathāpīti //

tathāpyetadvirodhe tu tadvācitvamapodyate // MAnuv_1,4.29ab //


NYĀYASUDHĀ:
yadyapyubhayārthāḥ śabdā iti sāmānyenoktam /
tathāpi parameśvaraparatvavirodhe 'nyaparatvamapodyate /
tuśabdo viśeṣadyotanārthaḥ /
ubhayaparatvaṃ tāvadviruddhamiti pareṇaivoktam /
anyataraparityāge ca parameśvaraparityāgo na yuktaḥ /
niścitatātparyavākyāntaravirodhāt /
ataḥ pariśeṣāditaraparityāga evocita iti /


tarhi kalpanopadeśādityādivirodhaḥ /
tatra sarvaśabdānāmubhayaparatvasyoktatvāditi cenna /
nirapavādasthale paryavasāyitvāttasyetyāha- avirodha iti //

*4,151*

avirodhe tu bahvarthā etanmūlatayā matāḥ // MAnuv_1,4.29cd //


NYĀYASUDHĀ:
bahuśabdo 'nekārthaḥ /
matāḥ tatratatra sūtre 'bhimatāḥ /
nanvavirodhe 'pyubhayārthatvāṅgīkāro na yuktaḥ /
tattu samanvayādityavadhāra(ṇavirodhā)ṇaśadityata uktam- etanmūlatayeti //
eṣa parameśvaro mūlaṃ mukhyo yeṣāṃ te tathoktāsteṣāṃ bhāvastattā /
tayetītthaṃmbhūtalakṣaṇe tṛtīyā /
mukhyamarthāntaraṃ vārayitumavadhāraṇam /
na tvarthāntaramātram /
uktaprayojanavyāghātāditi bhāvaḥ /
etenanānyāyaścā(yyaṃ cā)nekārthatvamityapi samāhitam /
mukhyārthasyaikatvāt /


*4,154*

nanu purandarādiṣvapīndrādiśabdā rūḍhiyogābhyāṃ pravṛttāḥ /
rūḍhiyogau ca mukhyavṛttī kathyete /
ato 'kṣādiśabdānāmivendrādiśabdānāmubhayaṃ mukhyābhidheyaṃ yuktam /
neśvara evetyata āha- ito hīti //

ito hi rūḍhatānyeṣāmupajīvyatvamatra hi // MAnuv_1,4.30ab //


NYĀYASUDHĀ:
satyamasti purandarādīnāmapīndrādiśabdarūḍhiviṣayatā tathāpi sā itaḥ parameśvarādeva hi yasmāt, yasmācca atra yogaviṣayatve parameśvarasyaivopajīvyatvaṃ tasmātsa eva mukhyārtho na purandarādayaḥ /
svata evānavadhikaiśvaryādimatīśvara evendrādiśabdānāṃ yogarūḍhī /
tatsannidhānāttadāyatta(tatpra)pravṛttinimittatvādeva ca purandarādiṣu /
prasiddhaṃ caitat /
yadyatsannidhānādyacchabdapratipādyaṃ tadamukhyamanyanmukhyamiti /
yathā dagdhṛśabdasyāyo 'gniśca /
na cākṣādiśabdārthānāmita(reta)rāpekṣāstīti vaiṣamyamiti /

nanvevaṃ cedīśvarasyāpyamukhyatvaṃ prasaktam /
arthāntarāpekṣayaiva tatra śabdapravṛtteḥ /
na khalu jātādiśabdānāmanyārthatāmanapekṣya jyotiṣetyādiśabdānāṃ bhagavati pravṛttiḥ sambhavatītyata āha- tatsiddhiriti /

tatsiddhistadapekṣā ca ... // MAnuv_1,4.30c //


NYĀYASUDHĀ:
caśabdo 'vadhāraṇe /
nāyamasti doṣaḥ /
yataḥ paramapuruṣe tattacchabdapravṛttipratītirevārthāntarāpekṣā natu pravṛttiḥ /
nahi ghaṭasya rūpaṃ pradīpāpekṣayā pratīyata ityetāvatā tadāyattaṃ bhavati /
yathānyatra śabdapravṛttireva parameśvarāpekṣā /
naivaṃ paramātmani vṛttāvitarāpekṣāṃ kāmapīkṣāmaha iti /


*4,155*

itaśca nāyaṃ doṣa ityāha- sāpekṣā ceti //

... sāpekṣā ca harīcchayā // MAnuv_1,4.30d //


NYĀYASUDHĀ:
yā parameśvare śabdānāṃ vṛttāvarthāntarāpekṣā sā ca bhagavadicchānibandhanaiva na tvananyagatikatayetyato na tasyāmukhyārthatāprāptiḥ /
na hīcchayā prakṛtyādikamupādadānasya sṛṣṭiḥ parāyattā /
nāpi paṭukaraṇā līlānimittamicchayā daṇḍamavaṣṭabhya gacchandaṇḍāyattagatirbhavatīti /

yadyevaṃ harisannidhānādinā śabdānāmanyatra vṛttistatkimayasīva dagdhṛśabdasya loke sarvaśabdānāṃ lakṣaṇaiva /
tathā sati gaṅgātīrayoraviśeṣaprasaṅgaḥ /
īkṣatyadhikaraṇoktārthasya mūle nihitaḥ kuṭhāra ityāśaṅkāṃ pariharannetanmūlatayetyādinoktamarthamupasaṃharati- tasmāditi //

tasmāt paramamukhyatvaṃ viṣṇāvanyatra mukhyatā // MAnuv_1,4.31ab //


*4,156*


NYĀYASUDHĀ:
nāyasi dagdhṛśabdasyevendrādiśabdānāṃ purandarādiṣu lakṣaṇaiva /
rūḍherabhidhānādisiddhatvāt /
yoganimittasya ca paramaiśvaryādeḥ sadbhāvāt /
kintu parameśvaraviṣayayo rūḍhiyogayoraparādhīnatvaniraṅkuśatvābhyām, anyatra tadadhīnatvālpatvābhyāṃ, mukhyāthartāyāmevāyaṃ mukhyāmukhyavibhāgo 'bhihita iti /
tadidamuktaṃ paramamukhyatvamiti mukhyateti ca /

*4,157*

upalakṣaṇā ca gauṇī ca tisraḥ śabdasya vṛttayaḥ // MAnuv_1,4.31cd //


NYĀYASUDHĀ:
gauṇī(ce)tyataḥ paramitiśabdo 'dhyāhāryaḥ /

etadeva darśayanparamamukhyādivṛttilakṣaṇānyāha- pravṛttītyādinā //

tatra paramamukhyavṛttirdvedhā /
mahāyogo mahāyogarūḍhiśceti /
mahārūḍhistu na sambhavati /
"sā yogādeva labhyate'; ityuktatvāt /
tatra mahāyogasvarūpamāha- pravṛttihetoriti //

pravṛttihetorbāhulyaṃ jñeyaṃ paramamukhyatā // MAnuv_1,4.32ab //


NYĀYASUDHĀ:
nirvacanalabhyo 'rthaḥ pravṛttihetustasya bāhulyaṃ niravadhikatvam /
yadyapi svātantryaṃ cātra vaktavyam /
prakṛtatvāt /
tathāpyanyataramātreṇetaravyāvṛttisiddherlakṣaṇapadānāṃ ca tanmātraprayojanatvānnābhihitam /
paramamukhyateti jñeyamiti yojanā /
nanu bāhulyaṃ pravṛttihetordhamarḥ /
bahulapravṛttihetumattvaṃ cābhidheyasya /
pararamamukhyatā tu śabdadharmaḥ /
tatkathaṃ sāmānādhikaraṇyam /
naiṣa doṣaḥ /
upacaritatvāt /
niravadhikaṃ svatantraṃ vā pravṛttihetumapekṣya yā śabda(sya pra)vṛttiḥ sā paramamukhyatā mahāyogalakṣaṇā jñātavyeti tātparyārthaḥ /

*4,160*

mahāyogarūḍhisvarūpaṃ nirūpayannāha- tatreti //

tatra prayogabāhulyaṃ yadi tatparatā kimu // MAnuv_1,4.32cd //


NYĀYASUDHĀ:
yatrārthe pravṛttihetoranavadhikatvaṃ tatraiva cetprayogabāhulyaṃ syāttadā tasyā vṛtteḥ paratā paramamukhyatā kimu vaktavyeti /
atrānavadhikapravṛttinimittavati yatrārthe yasya śabdasya prayogabāhulyamasti tasya tatra mahāyogarūḍhilakṣaṇā paramamukhyavṛttirityetāvadeva vaktavyam /
kaimutyakathanaṃ tu śaṅkānirāsārtham /
tathāhi /
kimatra prayogabāhulyamātraṃ lakṣaṇamutānavadhikapravṛttinimittaviśeṣitam /
nādyaḥ /
rūḍhimātratvātparamamukhyatvāyogāt /
na dvitīyaḥ /
anavadhikapravṛttinimittenaiva paramamukhyatve viśeṣavaiyarthyāt /
naca samāhāreṇa vidhāntaraṃ bhavati /
tathā sati asiddhabādhitasamāhāro 'paro hetvābhāsaḥ syāditi /

atra dvitīya evābhyupagamyate /
nacoktadoṣaḥ /
viśeṣaṇamātreṇa paramamukhyatve, viśeṣyasadbhāvena sutarāṃ tatsiddheḥ /
na hyasmābhiḥ paramamukhyatāmātrasiddhaye viśiṣṭopādānaṃ kriyate /
kintu samāhārarūpavidhāntarasiddhaye /
na cātiprasaṅgaḥ /
vaiṣamyāt /
anavadhikapravṛttinimittāpekṣaprayogabāhulyaṃ khalu vivakṣitam /
na samāhāramātram /
etadarthaṃ ca tatra pravṛttihetorbāhulye satīti yojyam /
nacaivaṃ mahāyogasyātra praveśaḥ /
atibahulaprayogābhāvasya tatra vivakṣitatvāditi /


*4,164*

atra katarā vṛttirviṣṇau /
yena paramamukhyatvaṃ viṣṇāvityuktamityata āha- ubhayamiti //

ubhayaṃ dṛśyate viṣṇau śabdānāmapi sarvaśaḥ // MAnuv_1,4.33ab //


NYĀYASUDHĀ:
ubhayaṃ vṛttidvayaṃ, dṛśyate, pramāṇaiḥ /
sarvaśo 'pi śabdānāmityasyāyamarthaḥ /
nārāyaṇādiśabdānāṃ mahāyogarūḍhiḥ /
taditareṣāṃ mahāyoga iti /
athavā viṣṇau paramamukhyavṛttirityuktamanenopapādayati /
ubhayaṃ pravṛttihetorbāhulyaṃ ca /
yadvā /
pramitānvākhyānaṃ parīkṣakadharmo natu svecchayā 'rthakalpanam /
nacaite vṛttī kvacitpramite /
ato na nirūpaṇīye ityatredamuditam /
pramāṇāni tu vakṣyante /

nanu yogo yogarūḍhiścaite kiṃ na syātām /
kimevaṃ bhedakābhāvādāśaṅkayate athavā tadvivakṣākāraṇābhāvāt /
nādyaḥ /
tasyoktatvāt /
na dvitīyaḥ /
yaugikādīnāmapyarthānāmamukhyatāmabhidhāya viṣṇormukhyatvābhidhānasya kāraṇatvāditi /


*4,165*

mukhyavṛttirapi tredhā bhavati /
yogo rūḍhiryogarūḍhiśceti /
tatra pravṛttinimittāpekṣā vṛttiryogaḥ /
yathā kumbhakāraḥ, aupagavo, rājapuruṣa iti /

nanu naite 'pi yaugikāḥ kiṃ nāma rūḍhā eva /
kṛttaddhitasamāsakaraṇaṃ tu vyutpattimātrārtham /
yathoktam /
vṛkṣādivadamī rūḍhā ityādi /
maivam /
śabdārthavibhāgasyāvāpoddhārābhyāṃ pratītasyāpalāpe kāraṇābhāvādityādi śiṣyairevohyatāmiti matvā rūḍheḥ svarūpamāha- prayogeti //

prayogamātrabāhulyaṃ rūḍhirityabhidhīyate // MAnuv_1,4.33cd //


*4,169*


NYĀYASUDHĀ:
yatrārthe yasya śabdasya prayogamātrabāhulyaṃ tatra tasya vṛttī rūḍhirityabhidhīyate mātretyavayavārthasādṛśyādisāpekṣatāvyudāsārtham /
tena paramamukhyavṛtteryogarūḍhe rūḍhopacāralakṣaṇābhyāṃ ca vyavacchedaḥ /
bāhulyamiti svarūpakathanam /

sarve'pi yaugikā /
nāsti rūḍha iti śākaṭāyanaḥ /
tadasat /
ghaṭapaṭādiśabdānāṃ bahulamupalambhāt /
te 'pyuṇādipratyayāntā yaugikā eveti cenna /
arthānugamādarśanāt /
antataḥ prakṛtipratyayayostadarthe rūḍherāśrayaṇīyatvācceti /
pravṛttinimittāpekṣo yatra bahulaprayogastatra yogarūḍhiḥ /
yathā paṅkajādiśabdānāṃ tāmarasādāviti prasiddhatvānnoktam /

virodhādvaiphalyācca yogarūḍhirayukteti kecit /
tathāhi /
avayavavṛttiryogaḥ rūḍhistvakhaṇḍavṛttiḥ /
nahyetayorekatra samāveśo yujyate /
naca yogarūḍhyaṅgīkāre kimapi prayojanamasti /
paṅkajādiśabdānāṃ sampratipannavṛttyaivopapatteriti tadayuktam /
nahi yogarūḍhayoḥ samāhāro yogarūḍhiriti brūmaḥ /
yena virodhaḥ syāt /
kiṃ nāma yathā rūḍhalakṣaṇā lakṣaṇāmātrāt rūḍhagauṇī ca gauṇīmātrātprayogaprācuryeṇa bhidyate /
tathā pravṛttinimittāpekṣitvādrūḍhimātrātprayogabāhulyena yogamātrācca bhinnā tṛtīyeyaṃ vṛttiriti /
Vyāsa-(2)


*4,173*

kiñca paṅkajādiśabdāśca kiṃ kevalaṃ rūḍhā aṅgīkaraṇīyā uta yaugikāḥ /
nādyaḥ /
avayavārthapratītivirodhāt /
saptamyāṃ janerḍa ityādyanuśāsanavirodhācca /
anenaiva nyāyena yaugikābhāvaprasaṅgācca /
na dvitīyaḥ /
bhekādiṣvapi prayogaprasaṅgāt /
gavādiśabdānāmiva vyavahāraprācuryāprācuryakṛte śaktisāmye 'pi prasiddhayaprasiddhī, iti cenna vaiṣamyāt /

gavādiśabdānā(nāṃ sampratipannavṛtyāne)manekārthatve śāstrato niścite hi prasiddhayādeḥ kāraṇāntaraṃ mārgaṇīyam /
nacaivameṣāṃ śabdānāmanekatra śaktiravadhṛtā /


*4,176*

kiñca śamidhātoḥ saṃjñāyāṃ stambakarṇayo ramijaporhastisūcakayorityādināvayavārthavyatirekeṇopādhīnapi vadatā śāstrakāreṇāṅgīkṛtaiveṣā vṛttirityalam /


*4,180*

evamavyavahitāmabhidhāvācakatvādiśabdavedyāṃ mukhyavṛttiṃ nirūpyedānīṃ vyavahitāṃ gauṇīṃ lakṣaṇāṃ cāmukhyavṛttiṃ nirūpayati- prayogeti //

prayogayuktasādṛśyaṃ sambandho vāpyamukhyataḥ /
vṛttiheturiti jñeyaḥ ... // MAnuv_1,4.34a-c //



NYĀYASUDHĀ:
sambandhaḥ prayogayuktena /
vāśabdo vyavasthitavibhāṣāyām /
apiśabdo mukhyavṛttilakṣaṇenāmukhyavṛttilakṣaṇasya samuccayārthaḥ /
amukhyata iti samāse guṇabhūtāyā api vṛtterbuddhayā pṛthakkṛtāyā viśeṣaṇam /
amukhyāyā gauṇyā lakṣaṇāyāśca vṛtteherturiti jñeya ityarthaḥ /
yasya śabdasya yatrārthe prayogaḥ sāmarthyaṃ tasya pravṛttinimittātiriktaṃ tatsādṛśyaṃ nimittīkṛtyānyatra vṛttirgauṇī /
tatsambandhaṃ nimittīkṛtya vṛttistu lakṣaṇetyuktaṃ bhavati /

kaścidāha /
gauṇī nāma vṛttirnāsti /
sādṛśyasyāpi sambandhatvena lakṣaṇāyāmantarbhūtatvāditi /
tannirākartuṃ paścāduddiṣyāpi gauṇī prathamaṃ lakṣitā /
svātantryaṃ hyevamasyā jñāpitaṃ syāt /


*4,183f.*

yadi khalu kaścid brūyāt /
lakṣaṇā nāma nāsti sambandhasyāpyekasthānatvādisādṛśyarūpatvena gauṇyamantarbhūtatvāditi /
tadā kiṃ vaktavyam /
naivaṃ laukikī pratītiriti cet /
tatkiṃ sādṛśyaṃ sambandhatvena pratiyanti laukikāḥ /

tatra gauṇī dvividhā /
rūḍhārūḍhabhedāt /
tatrādyā yathā /
mṛdgavakādau gavādiśabdasya /
dvitīyā yathā gaurvāhīka iti /

atra svārthasahacāriṇo guṇā jāḍyamāndyādayo lakṣyamāṇā gośabdasya vāhīke vṛttau nimittatāmupayāntīti kecit /
tadasat /
gauṇyā lakṣaṇāto bhedābhāvaprasaṅgāt /
gośabdasya vāhīke vṛttau lakṣyamāṇaguṇānāṃ nimittatāyāścopapattiśūnyatvāt /
lakṣyamāṇaguṇasādṛśyādguṇāntaraṃ tato guṇī lakṣyata iti tu nānubhāvikam /

svārthasahacāriguṇābhedena parārthagatā guṇā eva lakṣyanta ityapare /
tadapyasat /
guṇānāṃ bhedasya sādhayiṣyamāṇatvāt /
vāhīke vṛttau nimittābhāvācca /
tasamātsadṛśaguṇāśrayatvaṃ nimittīkṛtya parārthe vṛttirgauṇīti sādhūktam /


*4,191*

lakṣaṇāpi dvedhā /
rūḍhārūḍhabhedāt /
tatrādyā yathā /
rājāyaṃ gacchatīti /
dvitīyā yathā /
gaṅgāyāṃ ghoṣa iti /
kecidabhidheyāvinābhūtapratītirlakṣaṇocyata ityāhuḥ /
teṣāṃ mañcāḥ krośantītyādau lakṣaṇā na syāt /
syācca śabdātapratītena liṅgenānumitārthasya /
athāvinābhāvo 'tra sambandhamātram /
tathāpi lakṣitalakṣaṇāyāmavyāptiḥ /
nahi tatrābhidheyasambandhinī vṛttiḥ /
kintu lakṣitasambandhinī /
yathā prāgviruddhā idānīṃ parasparamekībhūtā iti /
paramparayāyamartho 'bhidheyasambandhīti cet /
tarhi kimanayā kliṣyakalpanayā /
prayogayuktasambandha iti yathoktamevāstu /


*4,194*

vyañjanaṃ nāmāparā vṛttirastīti cenna /
anumānatayā tasya śabdaśaktitvānaṅgīkārāt /
yathoktam /
vacanaliṅgānumā hi seti /
tātparyavṛttistu nātiricyata iti svayamevācāryo vakṣyati /


*4,205*

nanu mukhyārthānupapattiṃ tatsādṛśyaṃ prayojanaṃ cāpekṣya gauṇī pravartate /
mukhyārthānupapattitatsambandhaprayojanānyapekṣya tu lakṣaṇā /
yathoktam
"mukhyārthabādhe tadyoge rūḍhito 'tha prayojanāt /
anyārtho lakṣyate yatsā lakṣaṇāropitā kriyā'; //
iti /
tatkathaṃ sādṛśyasambandhāvevoktāvityata āha- pūrveti //

... pūrvāyoge paragrahaḥ // MAnuv_1,4.34d //


*4,209*


NYĀYASUDHĀ:
na mukhyānupapattiramukhyavṛtteḥ kāraṇam /
prayogottarakālīnatvādanupapattidaśarnasya /
kintu mukhyārthānupapattidarśanamamukhyārthagrahaṇasya hetuḥ /
ata eva hi na śabdenāpekṣyate /
nāpi prayoktrā /
kintu pratipattraiva /
śabdo hi vyutpattivaśānmukhyamevārthaṃ prathamaṃ buddhāvārohayati /
naca pratipattā taṃ sahasotsraṣṭumutsahata iti tadarthamevānupapattimapekṣate /
ato na vṛttikāraṇacintāyāmiyaṃ vācyā /
prayojanamapi na vṛttihetuḥ /
kintu sati mukhye 'smadāyatte śabdaprayoge(')kasmādamukhyaṃ prayuñjmaha iti vaktrā pratipattrā cānusandhīyate /
ato 'tra na vaktavyamiti /
atrāyogagrahaṇaṃ prayojanasyāpyupalakṣaṇam /
(yathā)ayogaḥ sārvatriko na tathā prayojanaṃ rūḍhāyāṃ gauṇyāṃ lakṣaṇāyāṃ cābhidhātulyatvenānapekṣitatvāditi viśeṣasūcanāya na svaśabdenopāttam /
nirdalatvāt /
mukhyāyoge 'mukhyagraha iti vaktavye pūrvayoge paragraha iti vacanaṃ lakṣitalakṣaṇādyanugamārtham /
nahi lakṣitalakṣaṇā mukhyāsambhavamātreṇāśrīyate /
kintu lakṣitasya api /
ata evaitadayuktaṃ mukhyārthabādha iti /


*4,211*

kiñca yathā mukhyavṛttiṣvapi svīkāre tāratamyamasti tathāmukhyavṛttiṣvapi /
kuta iti cet /
arthapratītisannikaṣarviprakarṣābhyāmiti brūmaḥ /
nanu ca sādṛśyasambandhayostaddhitamupatpādya tasyāpi lupi kṛte sarvaṃ setsyati /
kimamukhyavṛttisvīkāreṇetyato vedamuditam /
yadi gośabdasya gavi vāhīke ca gaṅgāśabdasya gaṅgāyāṃ tīre coktavidhayābhidhaiva syāttadā gogaṅgāśabdoccāraṇe gogaṅgayoḥ pūrvaṃ pratītistadayoge cānusaṃhite 'rthāntare pratītiriti na syāt /
nahi harītakyādiśabdoccāraṇe satyayaṃ pratītikramo 'sti /
kintu vṛkṣe phale ca svātantryeṇa pratīte prakaraṇādivaśenānya(tra)taraniyantraṇaṃ kriyate /
asti cāyaṃ pūrvāyoge paragrahaḥ /
tena jānīmo nobhayatroktavidhābhidheti /


*4,215*

nanvatrānupapatteratharpratītihetutve 'rthāpattirevāstu /
kiṃ śabdaśaktisamāśrayaṇena /
tathāhi /
kimāptapraṇītācchabdādasāvarthaḥ pratīyate /
anyathā vā /
nānyathā /
unmattavākyādau tadabhāvāt /
ādye tvarthāpattireva /
vakturāpteḥ pratītārthānupapatteśca virodhenārthāntarasya kalpyamānatvāt /
syādevaṃ yadi vakturāptatvaṃ niścīyeta /
tasya padasya tatra śaktyabhāve 'sambaddhabhāṣiṇi tasminnāptatvameva kathaṃ niścīyeteti /
tadarthamavaśyaṃ (śabda)śaktirāśraraṇīyeti sarvamavadātam /
etenaitadapi parihṛtam /
yadabhihitaṃ pūrvapakṣiṇā /
yogasya rūḍhito durbalatvena na parameśvarasya mukhyāthartvamiti /
mahāyogasyāvidvadrūḍhimātrātprābalyopapatteḥ /
vidvadrūḍherapyuktatvena tatsahitasya yogasya sutarāṃ tadupapatteriti /


*4,216*

yaduktam"ubhayaṃ dṛśyate viṣṇau'; iti, yacca sūcitaṃ viśiṣṭayogasya rūḍhitaḥ prābalyamiti tadupapādayati- etameveti //

etameva tathā santaṃ śatarcītyādināmabhiḥ /
ācakṣata iti hyatra santamityavadhāraṇā // MAnuv_1,4.35 //
yogasya rūḍheḥ prābalyaṃ vidvadrūḍhiṃ ca tatragām /
bahuśo darśayatyañjastātparyāt saniruktikam // MAnuv_1,4.36 //



NYĀYASUDHĀ:
"taṃ yacchataṃ varṣāṇyabhyārcattasmācchatarcinastasmācchatarcina ityācakṣata etameva santaṃ sa yadidaṃ sarvaṃ madhyato dadhe yadidaṃ kiñca tasmānmadhyamāstasmānmadhyamā ityācakṣata etameva santam'; ityādikā śrutiḥ /
saniruktikaṃ yogavṛttisāhityena /
tatragāṃ parameśvaraviṣayām /
śatarcyādiśabdopalakṣitānāṃ sarvaśabdānāṃ vidvadrūḍhiṃ darśayati /
ācakṣata ityuktatvāt /
yaccātra bahuśo 'tibahuvāraṃ darśayati tena jñāyate añjastātparyādeva natu prāsaṅgikatveneti /
kiñcātra santamiti vacanādetamevetyavadhāraṇācca laukikarūḍhito bhagavadviṣayasya yogasya prābalyaṃ darśayati śrutiḥ /
etameva paramātmānaṃ śatarcyādināmārthaṃ santam uktena yogena śatarcyādiśabdavācyamācakṣate vidvāṃsaḥ /
madhucchandaḥprabhṛtīṃstu rūḍhārthānamukhyata ityasyārthasya padadvayasāmarthyena pratīteḥ /
santamityanena hyagaṅgāṃ gaṅgetyācakṣate yathā na tathā harimiti mukhyārthatocyate /
tadupapādanārtham ācakṣata iti nirvacanaṃ ca sambaddhayate /
avadhāraṇena tvanyasya tacchabdā(mukhyār)thatvaṃ pratiṣiddhayate /
naca savarthā pratiṣedho yuktaḥ /
prāguktaprayojanavyāghātāt /
tataḥ parameśvarasamakakṣatayā vācyatvapratiṣedho jñāyate /
rūḍhārthebhyo yaugikārthasyādhikye 'bhihite tadviṣayasya viśiṣṭayogasya laukikarūḍhitaḥ prābalyaṃ siddham /
avadhāraṇeti kvacitpāṭhaḥ /
atra santamiti padaṃ avadhāraṇā ceti (pada)dvayaṃ darśayatīti yojanā /
hi yasmādevaṃ tasmāduktaṃ yuktamiti /


*4,218*

vākyāntarairapi viṣṇoḥ sarvaśabdavācyatāmupapādayati- aḥ itīti //

a iti brahma kathitaṃ tadvayākhyānānmatā tathā /
śabdānāmapi sarveṣāṃ ... // MAnuv_1,4.37a-c //



NYĀYASUDHĀ:
"aḥ iti brahma'; iti śrutāvakārasya brahmavācakatvaṃ tāvatkathitam /
anyathā itikaraṇavaiyarthyāt /
"akāro vai sarvā vāk'; iti śrutau sarveṣāmapi śabdānāmakāravyākhyānatā ca kathitā sākṣādaikyasya pratyakṣādiviruddhatvena lakṣaṇāśrayaṇasyāvaśyakatvāt /
naca vyākhyānavyākhyeyayorbhinnaviṣayatā yuktā /
tasmādetadvākyadvayaparyālocanayā sarvavāgabhidheyatvaṃ brahmaṇaḥ pratīyate /


*4,218f.*

kiñca"yadvāca omiti yacca neti yaccāsyāḥ krūraṃ yadu colbaṇiṣṇu tadviyūya kavayo 'nvavindannāmāyattā samatṛpyañchṛtedhi ityasyāṃ śrutau (ai.2-3-8) vāco vāksamūhasya madhye yat omiti padamaṅgīkāravācīti yāvat, yacca neti padaṃ pratiṣedhārthaṃ, yaccāsyā vāco madhye krūram arthataḥ kaṭhinaṃ (ca), yaccolbaṇiṣṇu śabdata kaṭhinam /
upalakṣaṇametat /
yāvadvaidikaṃ padajātaṃ tatsarvaṃ, viyūya vicārya kavayo vivekinaḥ, (nāmāyattā)nāmāyattāni nāmaprakāśyatayā nāmādhīnāni ta(tta)cchabdapravṛttinimittāni, anvavindan viditavantaḥ /
tasmiṃśca vedane 'dhiśrute paripakve iti a(tada)nantaraṃ samatṛpyan kṛtakṛtyā muktā abhūvanniti, nāmamātravidaḥ kṛtakṛtyatā tāvatkathitā /
tamevaṃ vidvāniti parameśvarajñānādeva mokṣaḥ śrūyate /
tadetadubhayānyathānupapattyā sarvāṇyapi vaidikāni nāmāni parameśvarārthānīti gamyata ityāha- nāmeti //


*4,219*

... nāmavitkṛtakṛtyatā // MAnuv_1,4.37d //


NYĀYASUDHĀ:
athānyacca sakalavaidikasaṃhitānāṃ pūrvottaravarṇānāṃ ca viṣṇunāmārtha(rūpa)tvaṃ tatpratipādakatvamabravīdvedaḥ /
tena sarve varṇāḥ sarvāśca saṃhitā viṣṇumeva pratipādayantīti jñāyata ityāha- viṣṇunāmeti //

viṣṇunāmārtharūpatvaṃ saṃhitāderathābravīt // MAnuv_1,4.38ab //


NYĀYASUDHĀ:
kvābravīdityatastadvākyamarthataḥ paṭhati- ṇakāraṃ ceti //

ṇakāraṃ ca ṣakāraṃ ca balaceṣṭātmakaṃ vadan // MAnuv_1,4.38cd //
tajjñānapūrvakatvena saṃhitādhyayanaṃ tathā // MAnuv_1,4.39ab //



NYĀYASUDHĀ:
"ṇakāro balaṃ ṣakāraḥ prāṇa ātmā'; iti viṣṇunāmagatau ṇakāraṣakārau parameśvarabalaceṣyāpratipādakau vadan vedo 'nantaraṃ"sa yo ha etau ṇakāraṣakārāvanusaṃhitamṛco vedetyṛcāmanusaṃhitaṃ sarvasaṃhitāsu ṇakāraṣakārau yo veda ṇakāraṣakāratatsaṃhitābhiḥ pratipādyo yo 'rthaḥ sa eva sarvatra pūrvottaravarṇatatsahitābhiḥ pratipādyata iti yo ve(tti)da, iti viṣṇunāmasamānārthatājñānapūrvakatvena sarvasaṃhitādhyayanamabravīdityarthaḥ /

nanvatra ṇakāraṣakārārthapratipādakatvaṃ sarvavarṇāderucyate /
natu viṣṇunāmārthatvam /
nahi ṇakāraṣakārāveva viṣṇunāmetyata āha- upasargatvata iti //

upasargatvato vestu tācchīlyārthādunastathā // MAnuv_1,4.39cd //
ṇakāraśca ṣakāraśca nāmarūpatayā matau // MAnuv_1,4.40ab //


*4,220*


NYĀYASUDHĀ:
satyaṃ santi viṣṇunāmnayanye 'pi varṇāḥ /
tathāpi vītyasyopasargatvenottarapadārthaviśeṣakatvāt unpratyayasya tācchīlyārthatvādupasarjanatvaṃ manvānasya vedasya prādhānyāt ṇakāraśca ṣakāraśca dvāveva nāmasvarūpatayābhimatāvityadoṣaḥ /
nanūpasargāḥ kriyāyoge /
nacātra kriyā yogo 'sti /
tatkathamupasargatvam /
maivam /
ṣontakarmaṇi, ṇustutāviti dhātudvayarūpatvāṅgīkārāt /
ata eva tācchīlikapratyayotpattyupapattiḥ /

udāhṛtānāṃ śrutīnāṃ prayojanamāha- tasmāditi //

tasmāt samanvayo viṣṇau svaravarṇapadātmanaḥ // MAnuv_1,4.40cd //
api vedasya kimuta vākyarūpeṇa saṅgatiḥ // MAnuv_1,4.41ab //



NYĀYASUDHĀ:
yau purā sarvaśabdānāṃ pratipadasamanvayo vākyasamanvayaśca viṣṇāvuktau tāvatābhiḥ śrutibhiḥ siddhāvityarthaḥ /


*4,221*

upapattyapekṣāḥ śrutayaḥ prāgudāhṛtāḥ /
idānīṃ spaṣṭaṃ padavākyasamanvayapratipādinīrudāharati- ghoṣā iti //

ghoṣāḥ sarve 'pi vedāśca sarve vedāśca yat padam // MAnuv_1,4.41cd //
indraṃ mitraṃ yamindraṃ ca prathamaḥ saṅkṛtistathā /
nāmadhāḥ sarvadevānāmeka ityādikā śrutiḥ // MAnuv_1,4.42 //
pramāṇamuktaviṣaye ... // MAnuv_1,4.43a //



NYĀYASUDHĀ:
"tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇā eva',"sarve vedā yatpadamāmananti',"indraṃ mitraṃ

varuṇamagnimāhuratho divyaḥ sa suparṇo garutmān /
ekaṃ sadviprā bahudhā vadantyagniṃ yamaṃ mātariśvānamāhuḥ',"yamindramāhurvaruṇaṃ yamāhuryaṃ mitramāhuryamu satyamāhuḥ',"sa prathamasaṃ(skṛ)kṛtirviśvakarmā sa prathamo mitro varuṇoginaḥ'; /
"yo devānāṃ nāmadhā eka eva'; ityetānivākyānyetaiḥ pratīkairupāttāni /
ādipadena"nāmāni sarvāṇi'; ityādergrahaṇam /
atrādyadvitīyāntimaśrutayaḥ samanvayadvaye pramāṇam /
anyāstu vākyānvaye /
indrādināmnāṃ parameśvaraparatve sati"indrasya nu vīryāṇi pravocam'; ityādivākyānāṃ tatparatvaṃ hi siddhayati /


*4,222*

... tadevoktamupakramāt /
iti svayaṃ bhagavatā bruvatāśeṣamanvayam // MAnuv_1,4.43b-d //



NYĀYASUDHĀ:
nanvetadarthapratipādakasūtrasyādarśanādutsūtrito 'yamarthaḥ kasmādukta ityata āha- tadeveti //


tadetadbhagavatā sūtrakāreṇa svayamuktameva notsūtritaṃ kathyate /
tathāca sūtram /
"jyotirupakramāttu tathā hyadhīyata eke'; iti /
atra jyotiriti sūtrapratīke grāhye yadupakramādityāha, tena"jyotirupakramāt'; iti pareṣāmapapāṭha eveti sūcayati /
athavātra jyotirmātragrahaṇātkathaṃ sarvaśabdapratipādanam /
jyotiḥśabdasyopalakṣaṇatvāditi vadāmaḥ /
kathamupalakṣaṇābhiprāyo 'vagamyata ityata uktam- upakramāditi bruvateti //


*4,223*

atra hi"jyotiḥ iti pratijñāya upakramāttu tathā hyadhīyata eke'; iti heturucyate /
tasya cāyamarthaḥ /
"eṣa imaṃ lokamabhyārcat ityupakramāt upakramaṃ vidhāya tā vā tā ityādyadhīyata eka iti /
tathāca yadi jyotiḥśabdamātrasamanvayo 'tra vivakṣitaḥ syāttadā tanmātropapādakaṃ kimapi vaktavyam /
sarvaśabdavācyatopapādakasyopādānaṃ kvopayujyate /
nahi viśeṣaviṣayaṃ pramāṇaṃ nāsti, yena sāmānyadvārā sādhanaṃ vidheyam /
ataḥ sarvaviṣayaṃ pramāṇamupādadānena sūtrakṛtā jyotiḥśabdo lākṣaṇiko vivakṣita iti jñāyate /

kiñca tattu samanvayāditi brahmaṇi sarvaśabdasamanvayaḥ pratijñāto na katipayaśabdasamanvaya ityupapāditam /
tadvivaraṇārthamadhyāyaśeṣasya pravṛttiriti coktam /
tatrānandamayādyadhikaraṇaiḥ prākaraṇikaśabdasamanvayaḥ pratipāditaḥ /
asmiṃśraca pāde virodhyādiśabdasamanvayaḥ /
tathāca karmakramādyabhidhāyinaḥ śabdāḥ, idaṃ ca adhikaraṇamavaśiṣyamiti pariśeṣāttatsamanvayārthametaditi jñāyata ityāśayavānāha- bruvateti //
astvatra sarvaśabdasamanvayapratijñānam /
tathāpi yo 'tra tadupa(tprati)pādanārthaṃ jātamotamityādinānvayo(nyāyo)bhihitaḥ sa na sūtrita ityato voktam- upakramāditi //
"eṣa imaṃ lokamabhyārcat'; ityupakramavākyamupādāya tathā hyadhīyata eka iti vadatā sūtrakāreṇa tadevoktaṃ yadasmābhiruktam /
upakrame sarvasyāsya darśanāt /
yathā caitattathā etameva ityādinoktamiti /


*4,224*

evaṃ saṅkṣepavistarābhyāṃ ānumānikamityādisūtrāṇi vyākhyāya pareṣāṃ vyākhyānaṃ pratyākhyāti /
tathāhi /
kecidetatpādaprameyamanyathā varṇayanti /
yaduktaṃ pradhānasyāśābdatvamīkṣaternāśabdamiti /
tadasiddham kāsucicchākhāsu pradhānasamarpaṇaparāṇāṃ śabdānāṃ śrūyamāṇatvāditi /
tadetadyābanna nirākriyate na tāvadbrahmakāraṇavāda(sya)sthairyaṃ bhavati /
ataḥ pradhānasyāśābdatvaṃ pratipādayitumayaṃ pāda ārabhyata iti /
tattāvannirācaṣṭe- na śabdavācyataiveti //

na śabdavācyataivātra pradhanasya niṣiddhayate // MAnuv_1,4.44ab //


NYĀYASUDHĀ:
atraiva prathame 'dhyāye pradhānasya śabdavācyatā niṣiddhayata iti nopapadyate /
tathā sati samanvayalakṣaṇe 'ntarbhāvābhāvena pādasyāsaṅgatatvaprasaṅga iti bhāvaḥ /
nanūktamatra samanvayasthemne pradhānasyāśābdatvamatropapādyata iti, tathāca kathamasaṅgatiriti /
maivam /
tathā satyavirodhalakṣaṇe 'ntarbhāvaprasaṅgāt /
anyathā dvitīyā(dhyāyār)tho 'pi samanvayasthairyāyaiveti so 'pyatra vaktavyaḥ syāt /
kevalaṃ śabdavācyataivātra pradhānasya niṣidhyate iti na yujyate /
viśeṣābhāvāt /


*4,226*

kiñcātrapāde jagatkāraṇādi(vāci)śabdavācyatvaṃ pradhānasya niṣidhyate śabdavācyataiva vā /
nādyaḥ /
atrodāhṛtavākyeṣu"mahataḥ paramavyaktam',"yasminpañcapañcajanāḥ'; ityādiṣu pradhānasya jagatkāraṇatvāśravaṇāt /
kaścidāha /
"mahataḥ paramavyaktam iti paraśabdena kālaviprakṛṣṭatvamucyate, tataḥ kāraṇatvaśaṅketi /
tadayuktam /
kiṃ kālaviprakarṣa eva kāraṇatvamuta tenānumeyam /
atha sambhāvyam /
na prathamadvitīyau /
kāryakāraṇabhāvavikalayorapi parāparabhāvadarśanāt /
na tṛtīyaḥ /
sambhāvanāmātrasyeyantaṃ sūtrasandarbhaṃ prati prayojakatvāyogāt /
ajāmekāmityādau kāraṇatvaṃ pratīyata iti cet /
tatkiṃ brahmaparaṃ kariṣyate /
tejo 'bannaviṣayaṃ hi tadvayākhyātaṃ bhavatā /
tathāca laukikamābhāṇakaṃ nātivartate"vyāghreṇoraṇe nīte kā hāniḥ vṛke(ṇoraṇe)nīte ko lābhaḥ'; iti /

dvitīye tvidamupatiṣṭhate /
na śabdavācyataivātra pradhānasya niṣidhyate, prakṛtānupayogāditi /
śābdatve hi pradhānasya svarūpamātra siddhayati naca svarūpasiddhimātreṇa kācillakṣaṇakṣatiḥ /
na hyasmābhiriva pareṇa sarvaśabdasamanvayaḥ pratijñātaḥ /
nāpi pradhānaṃ niṣidhya brahma tatra niveśitam /
yenāsmadīyadiśāpyupayogaḥ syāt /
tadidamuktam /
brahmaniveśaṃ(śanaṃ) vinā pradhānasya śabdavācyataivātra niṣidhyata iti na yuktamiti /


*4,229*

kiñca pradhānasya śabdavācyatā īkṣatyadhikaraṇānantarameva niṣedhyā /
tripādīṃ atikramya atra niṣidhyata iti (na yujyate) vyavadhāna(ne) kāraṇānirūpaṇāditi /
kiñca pādapratipādyo 'rthastathāvidho bhavati, yastatpādasthasakalasūtrapratipādyaḥ /
naca atra pāde sarveṣu (api) sūtreṣu pradhānasya śabdavācyataiva niṣidhyata iti niyamo 'sti, yenāyametatpādārthaḥ syāt /
kāraṇatvenetyādau tadabhāvāt /
tatrāpi paramparayā tadeva sādhyamiti cet /
tarhi pāramparyasyātītapādārthe 'pi suvacatvāt atraiva pradhānasya śabdavācyatā niṣidhyata iti nāsti /
sa hi pādārtho yo nānyatra pratipādyata iti /


*4,233*

evaṃ sāmānyataḥ pādārthaṃ nirākṛtyedānīṃ prathamādhikaraṇavyākhyāṃ nirākaroti- na śabdavācyataiveti //
ānumānikamityādisūtraṃ yatpareṇa vyākhyātam /
ānumānikamapyanumānanirūpitaṃ pradhānamapyekeṣāṃ śākhināṃ śabdavadupalabhyate /
kāṭhake hi paṭhyate /
"mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ'; iti /
tatra ya eva, yannāmāno, yatkramakā(mā)śca, mahadavyaktapuruṣāḥ smṛti(pra)siddhāsta eveha pratyabhijñāyante /
tatrāvyaktamiti rūḍhiyogābhyāṃ pradhānamucyate /
evaṃ tasya śabdavatvādaśabdatvamanupapannamiti cet /
naitadevam /
na hyetatkāṭhakavākyaṃ pradhānaparamiti /

atra pṛcchāmaḥ /
kimatra kāṭhakagatāvyaktaśabdavācyataiva pradhānasya niṣidhyate kiṃvā kutrāpi kenāpi śabdena nocyata iti /
ādyasyottaram /
atra kāṭhake (vākye) avyaktaśabdavācyataiva pradhānasya niṣidhyata iti nopapannam /
tanmātreṇāśabdatvāsiddheḥ /
dvitīye 'pi kiṃ paramamukhyayā vṛttyā uta śabdavācyataiva niṣidhyate /
ādye tanmātramanumatameva /
sarvathā śabdavācyataivātra pradhānasya niṣidhyata iti dvitīyastu nopapadyate /
kuta ityata āha- sarveti //

sarvavedetihāseṣu purāṇeṣu ca saṅgrahāt // MAnuv_1,4.44cd //


NYĀYASUDHĀ:
saṅgrahāt pradhānasyeti śeṣaḥ /
vede tāvadātharvaṇikāḥ paṭhanti"vikārajananīmajñāmaṣṭarūpāmajāṃ dhruvām /
dhyāyate 'dhyāsitā tena tanyate preryate punaḥ'; ityādi /
itihāsapurāṇe tūdāhariṣyamāṇe draṣṭavye /
nanūktamatra na hyatra smṛtiprasiddhaṃ kāraṇaṃ triguṇaṃ pradhānamucyate /
tena yadyadudāhriyate tattadvipratipannameva, ityataḥ triguṇatvādilakṣaṇopetapradhānapratipādakaṃ itihāsavākyaṃ paṭhati- sattvamiti //

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ /
nibadhnanti mahābāho dehe dehinamavyayam // MAnuv_1,4.45 //
ityādivākyarūpeṇa ... // MAnuv_1,4.46a //



NYĀYASUDHĀ:
ādipadena"bhūmirāpo 'nalo vāyuḥ'; ityādergrahaṇam /
ityādivākyapratipādyena triguṇatvādinā rūpeṇopetasya pradhānasya saṅgrahāditi sambandhaḥ /


*4,234*

kiñca"avyaktātpuruṣaḥ paraḥ'; ityavyaktaśabdavācyaṃ na cetpradhānaṃ tarhi tadvācyaṃ vācyam /

*4,235*

nanvatra sūtrakṛtaivoktaṃ"śarīrarūpakavinyastagṛhīteḥ'; iti,"ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva ca'; iti prāgyaccharīraṃ ratharūpakatayā vinyastaṃ tadatrāvyaktaśabdena gṛhyate, prakaraṇātpariśeṣācceti /

naiva sūtrakṛdāha /
tathātve hi rūpakavinyastaśarīragṛhīterityavakṣyat /
astu vā kathañcidviśeṣaṇasya paranipātaḥ /
idaṃ tu vaktavyam /
kathamavyaktaśabdena śarīramucyata iti /
na hyeṣā rūḍhiḥ /
nāpi yogaḥ sambhavati /
śarīrasya vyaktatvāt /

nanu parihṛtametatsūtrakāreṇa(kṛtā)"sūkṣmaṃ tu tadarhatvāt'; iti /
yadyapīdaṃ śarīraṃ vyaktam, tathāpyasya yanmūlamupādānakāraṇaṃ tejo 'bannalakṣaṇaṃ bhūtasūkṣmaṃ tattāvadavyaktam /
anādestasya sūkṣmasyāvyaktatā 'rhatvāt /
kāryakāraṇaśabdāśca saṅkīryante /
"gobhiḥ śrīṇīta matsaram'; iti yatheti /

atra vaktavyam /
kimanenoktaṃ bhavatīti /
kiṃ śarīramevātrocyate, avyaktaśabdastatropacaritaḥ, śarīramūlāpādānasya tejo 'bannātmakasya bhūtasūkṣmasyānāderavyaktatvāditi, kiṃvā bhūtasūkṣmamevāvyaktaśa(bdavācyaṃ)bdam, śarīraśabdastu tatropacaritaḥ, śarīrasya tatkāryatvāditi /

pakṣadvaye 'pi doṣamāha- yatreti //

tejo 'bannātmakaṃ vāpi yadyupādānamiṣyate // MAnuv_1,4.46cd //
anādyevāparādhaḥ kaḥ pradhānamiti codite // MAnuv_1,4.47ab //



NYĀYASUDHĀ:
yatra vākye, yadi avyaktaśabdasyānyārtho neṣyate, parabrahmalakṣaṇaḥ, api tu tejo 'bannātmakaṃ śarīramūlopādānamanādi bhūtasūkṣmameveṣyate /
prathame svarūpeṇa(eva) /
dvitīye 'vyaktaśabdavācyatayā tatra tarhi tatpradhānamiti codite ko doṣo 'sti /
yena neti pratiṣiddhayate /

ayamabhisandhiḥ /
sarvathā tāvannāvyaktapadaṃ brahmaparaṃ tvayocyate, kintu bhūtasūkṣmakāryaśarīrasya bhūtasūkṣmasya vā vācakamiti /
pareṇa tu pradhānavācakamiti /
yadi vāvyaktasya kāraṇatvamabhipretaṃ tadā pakṣadvayamapi brahmavādasya pratipakṣabhūtamiti /
śarīrāṅgīkāreṇa pradhānaniraso vyarthaḥ /
kāraṇatvāvivakṣāyāṃ tu pakṣadvayasyāpyaviruddhatvātkimanenānyataraparigraheṇānyataranirākaraṇāgraheṇa viphalatvādasaṅgatatvācceti /
athavānāderupādānasya jaḍasya bhūtasūkṣmā(śabdā)bhidheyasyāṅgīkāre pradhānaṃ neti riktaṃ vacaḥ, tallakṣaṇatvātpradhānasya /
nāmni vivādāyogāditi abhiprāyaḥ /


*4,241*

nanvidamāśaṅkaya sūtrakāreṇaiva parihṛtam, tadadhīnatvādarthavaditi /
syādetadevam /
yadi vayaṃ svatantraṃ tejo 'bannātmakaṃ kāraṇam(iti) abhyupagacchāmaḥ /
naitadasti /
tasya brahmādhīnatāṅgīkārāt /
avaśyaṃ caitada(devama)ṅgīkartavyam /
arthavaddhi tat /
na hi tena vinā brahmaṇo jagatkāraṇatvaṃ nirvahatīti /

atrocyate /
kimanenoktaṃ bhavati /
asti pradhānamiti sampratipannam /
taddharmeṣu tu svātantryādiṣu vipratipattiriti /
evaṃ cetpradhānasya svātantryādikaṃ sāṅkhayena codanīyam /
tvayā tu pāratantryādikaṃ vyutpādanīyam /
kimanenāvyaktādiśabdānāṃ pradhānaparatānirāsaprayāsena /
na hyatra pradhānasya svātantryādikamavabhāsate /
pratyutāvyaktātpuruṣaḥ para ityavyaktasya puruṣādhīnatvaṃ pratīyate /
tadidamapyuktaṃ"pradhānamatrocyata ityevokte 'parādhaḥ kaḥ /
kintu svatantramityudite /
na caivamatrocyate'; iti /


*4,242*

camasavadaviśeṣādityādikamadhikaraṇamapi pradhānasyāśābdatvapratipāda(ka)nārthamiti vyācakṣate /
tathāhi /
"ajāmekāṃ lohitaśuklakṛṣṇāṃ (bahvīṃ prajāṃ janayantīsarūpām) /
bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ /
ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ'; ityasminmantre pradhānasya pratipādanātkathaṃ tadaśabdamiti /
atrocyate /
yathā hi"arvāgbilaścamasaḥ'; ityasminmantre svātantryeṇa"ayaṃ nāmāsau camasaḥ'; iti na śakyate nirūpayitum, viśeṣābhāvāt /
ūrdhvabudhnatvāderyathākathañcitsarvatra yojayituṃ śakyatvāt /
tathā"ajāmekām'; ityatrāpi pradhānapratipādanaṃ na śakyāvadhāraṇam, viśeṣābhāvāditi /
tadidamanupapannam /

"gauranādyantavatī sā janitrī bhūtabhāvinī /
sitāsitā ca raktā ca sarvakāmadughā vibhoḥ'; //

ityadiśrutisamākhyayā nirṇayopapatteḥ /

kiñca na tāvadatra ajāśabdena rūḍhārthatvācchāgī svīkartumucitā, vidyāprakaraṇatvāt /
nāpi paraṃ brahma, lohitāditvāsambhavāt /
bhogyatvānupapatteśca /
ata eva na jīvo 'pi, bhoktṛtayā pṛthagabhidhānāt /
nāpyanyatkiñcidacetanam, ajananānupapatteḥ /
ataḥ prakṛrivājā, janmābhāvāt /
lohitaśuklakṛṣṇā ca rajaḥsattvatamorūpatvāt /
prasiddhaṃ ca raja ādīnāṃ lohitāditvamāgameṣu /
tadanuṣaktaśca jīvaḥsaṃsarati /
asaṃsaktastu mucyata ityetadapi suprasiddham /
na cedevam, mantrasya nirviṣayatvāpattiriti /


*4,245*

nanu na mantrasya nirviṣayatvamāpadyate /
yataḥsūtrakṛdevāha jyotirupakrameti /
atra mantre pratipāditājā jyotirupakramā tejo 'bannarūpā /
kutaḥ /
"yadagner(lo)rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ yatkṛṣṇaṃ tadannasya'; iti lohitādirūpavattayā tejo 'bannānyadhīyate hyeke /
tatsamākhyayātra(trāpi) tejo 'bannātmaivājā pratipattavyā /
tasyāścaturvidhabhūtagrāmopādānabhūtāyā bahuprajājananītvaṃ jaḍatvena bhogyatvaṃ ca upapannamiti /
atra dūṣaṇamāha- ajāmiti //

ajāmekāmiti prāha śrutiretāṃ yadā tadā /
ko doṣaḥ ... // MAnuv_1,4.47c-e //



NYĀYASUDHĀ:
yadyatra mantre pariṇāmi jaḍaṃ tejobannalakṣaṇaṃ pratipādyamaṅgīkriyate /
tarhyajāmekāmiti śrutiretāṃ prakṛtiṃ prāheti pakṣo yadā tadā ko doṣo 'sti /
na ko 'pīti /


*4,246*

nanu kathaṃ nāsti /
īkṣaternāśabdamityuktāśabdatāsiddhervidyamānatvāditi cet (na) tasyāsmābhiranyathāvyākhyātatvādityāśayenoktam- sarvatheti //

... sarvathaivāsti pariṇāmi jaḍaṃ yadi // MAnuv_1,4.47ef //


NYĀYASUDHĀ:
aparihārya ityarthaḥ /

idamatrākūtam /
jagatkāraṇatvena khalvatrājā pratīyate /
sā brahmavādinā brahmatayā samarthanīyā /
tejo 'bannātma(ka)tayā tu samarthane pradhānarūpāpi kuto nāṅgīkaraṇīyā /
lakṣaṇātivyāptestulyatvāditi /
tejo 'bannānyapi parameśvarādhīnāni /
ato tatrātivyāptiriti na cet /
evaṃ tarhi kiṃ mantrasya prakṛtiparatvanirākaraṇena /
kintu prakṛtiparatvamaṅgīkṛtyaiva"yo yonimadhitiṣṭhatyekaḥ'; ityādivākyabaleneśvarādhīnatvamevopapādanīyam /


*4,247*

kiñca tejo 'bannādiṣu na tāvadajāśabdo rūḍhaḥ /
nāpi yaugikaḥ /
tattejo 'sṛjatetyādiśruterajananāsambhavāt /
naca strīliṅgatvamupapadyate /
nāpyekavacanam /
trivṛtkaraṇāditi cenna /
atha manyeta tejo 'bannāpādānaṃ jaḍamanādidravyaṃ kimapyekamasti /
tatkāryatvādupacārādajādiśabdopapattiriti /
tarhi tadevātra pratipādyamastu, śabdānāṃ mukhyavṛttilābhāt /
astviti cettarhi prakṛtiratra pratipādyeti vadatā pūrvapakṣiṇā kimaparāddham /
tallakṣaṇatvātprakṛteḥ /
nāmamātre vivādāyogācca, tadidamuktamajāmekāmiti /


*4,249*

nanvatrottaramuktaṃ kalpanopadeśāditi /
yathā (hi) madhuvidyādāvādityādīnāṃ madhvāditvena kalpanā kriyate, evamatrāpi tejo 'bannānāmajādikalpanopadeśādavirodha iti /
etadayuktam /
kalpanāyāḥ prayojanābhāvāt /
nahīdaṃ pāmara(jana)manorañjanārthaṃ kāvyam /
ata eva dṛṣṭānto 'pi nirastaḥ /

kaścijjyotirupakrametyetadanyathā vyācaṣṭe /
jyotirbrahma /
tadupakramā tatkāraṇaiveyamajā na svatantreti /
tasya prathamasūtraṃ vyartham /
anenaiva caritārthatvāt /
kiñca tadadhīnatvādi(tyane)naiva pradhānasya jyotirupakramatvaṃ pratipāditam /
pratipādanīyaṃ ca sāṅkhayaparīkṣāyāmapi /
asyāḥ śruteḥ pradhānaparatve('pi) na doṣa ityayuktaṃ"tattu samanvayāt'; ityavadhāraṇānupapatteriti cet na, tejo 'bannaparatve 'pi tadanistārāt /



*4,354*

astu parasyaivam /
bhavatāṃ tu kathaṃ na doṣa ityata āha- asmākamiti //

asmākaṃ paramamukhyārtho bhagavāneka eva tu /
mukhyamātratayā rūḍhaṃ sarvamabhyupagamyate // MAnuv_1,4.48 //
sarveṣāmapi śabdānāṃ gauṇyādyaṃ tadayogataḥ // MAnuv_1,4.49ab //



NYĀYASUDHĀ:
asmākaṃ tu mate tattu samanvayādityavadhāraṇasyāyamarthaḥ sarveṣāmapi śabdānāṃ bhagavāneka eva paramamukhyārtho nānya iti /
ato rūḍhaṃ, yasya śabdasya yadarthatayā prasiddhaṃ, tadapi sarvaṃ tanmukhyārthamātratayābhyupagamyate /
mukhyāyoge gauṇādyapi /
evaṃ cājādiśabdāḥ paramamukhyayā vṛttyā parabrahmaparā mukhyamātratayā pradhānasyāpi pratipādakā ityaṅgīkāre kānupapattiriti /

nanvevaṃ tarhi sautramavadhāraṇaṃ kimiti paramamukhyārthāntaravyāvṛttyarthaṃ vyākhyāyate /
vācyāntaramātravyāvṛttyarthaṃ kuto na vyākhyātavyam /
na coktaprayojanānupapattiḥ /
amukhyayā vṛttyā saṅketamātreṇa vā tadupapatteriti cenna /
sūtrakāreṇaiva granthāntare vaidikānāṃ śabdānāmuktavidhānekārthatvasyābhyupagatatvādityāha- arthadvayamiti //


tadeva paṭhati- kāryāṇāmiti //

kāryāṇāṃ kāraṇaṃ pūrvaṃ vacasāṃ vācyamuttamam /
yogānāṃ paramāṃ siddhiṃ paramaṃ te padaṃ viduḥ // MAnuv_1,4.50 //
iti ... // MAnuv_1,4.51a //



NYĀYASUDHĀ:
vacasāṃ vaidikānāmuttamaṃ vācyam /
tadapekṣayānyānyamukhyavācyāni /
kuta etat /
yogānāṃ yogavṛttīnāṃ paramāṃ siddhim /
siddhayantyasminniti siddhiḥ /
indrādayastvaparamasiddhayaḥ /
etadapi kutaḥ /
kāryāṇāṃ mahadādīnāṃ pūrvaṃ mukhyaṃ kāraṇam /
prakṛtyādīni tvamukhyakāraṇāni /
padaṃ svarūpam /
tasmātparamaṃ viduḥ /
yadyapi rūḍhiravilambenārthapratyāyakatāmātreṇabalavatī /
tathāpi viśeṣajñānahetutvādyoga eva balīyāniti matvā sa eva gṛhītaḥ /
tatra sākṣādarthadvayasyānuktatve 'pyuttamaṃ vācyamiti viśeṣaṇādvācyāntarasadbhāvo 'vagamyate /
ata eva prāgabhipretyetyuktam /


*4,256*

vaidikānāṃ śabdānāmubhayārthatve pramāṇāntaramāha- buddhāviti //

... buddhau samārohādubhayoryogarūḍhayoḥ /
tyāge ca kāraṇābhāvādubhayārthatvamiṣyate // MAnuv_1,4.51a-d //



NYĀYASUDHĀ:
yoga iti yogavṛttiviṣayaḥ parameśvaraḥ /
rūḍhaḥ prasiddhaḥ prakṛtyādiḥ /
ayamarthaḥ /
asti tāvadviditapadapadārthasaṅgateradhigataśābdanyāyasyājādiśabdaśravaṇe brahmaṇa iva pradhānasyāpi buddhāvārohaḥ, dhiyāṃ ca (tu) svata eva prāmāṇyam /
aprāmāṇyaṃ tu bādhakādhīnamityupapāditaṃ prathamasūtre /
nacātrārthadvayayābhyupagame bādhakamasti /
yena buddhāvārūḍhamapi tyajyeta /
ato nirapavādapratītibalātsarveṣāmapi śabdānāmubhayārthatvameṣyavyamiti /

etadeva vivṛṇoti- viparīteti //

viparītapramābhāve pūrvārohastu kāraṇam /
sā bhaved yatra sa vyarthaḥ pūrvāroho bhramo yathā // MAnuv_1,4.52a-d //



NYĀYASUDHĀ:
kāraṇaṃ svīkārasyeti śeṣaḥ /
sā viparītapramā /
sa svīkārakāraṇatvenokto 'pi pūrvārohaḥ, vyarthaḥ, svīkārakāraṇaṃ na bhavati /
bhramo yatheti /
prasiddhaśuktirajatādiviparyayo yathetyarthaḥ /
yadvā /
ajādipadāni dvayarthāni bādhakavidhurāyāṃ buddhau tathā rūḍhatvāditi pratijñāhetū kathitau /
anenānvayavyatirekābhyāṃ vyāptimācaṣṭe /
tatra pūrvārdhe yathā stambhādipratyaya iti dṛṣṭāntoktirapi draṣṭavyā /
nanvatrājāyāḥ kāraṇatvamucyate /
tacca brahmalakṣaṇatvenoktamityato bādhakād buddhāvārūḍhamapi pradhānaṃ tyājyamiti cenna /
nimittamātratvasya brahmalakṣaṇatvena jagadupādānatvasya pradhāne 'pi sattvādaya tadarthatvopapatterityāśayavānupasaṃharati- ata iti //

ato jagadupādānaṃ pradhānaṃ vakti sā śrutiḥ // MAnuv_1,4.52ef //


NYĀYASUDHĀ:
Vyāsa-(3)

saṅkhayopasaṅgrahāt'; ityetadapi pradhānasyāśa(śā)bdatvapratipādanārthatayā vayācakṣate (śāṃ.bhā) /
tathāhi /
"yasminpañcapañcajanā iti pañcasaṅkhayāviṣayāparā pañcasaṅkhayā śrūyate /
pañcaśabdadvayadaśarnāt /
na ete pañcapañcakāḥ pañcaviṃśatiḥ sampadyate /
tathāca śrutiprasiddhayā pañcaviṃśatisaṅkhayayā teṣāṃ smṛtiprasiddhānāṃ pañcaviṃśatitattvānāmupasaṅgrahātprāptaṃ śrutimattvaṃ pradhānādīnāṃ ityatrocyate /
na saṅkhayopasaṅgrahādapi pradhānādīnāṃ śrutimattvapratayāśā kartavyā /
kasmāt /
nānābhāvāt /
nānā hyetāni pañcaviṃśatitattvāni naiṣāṃ pañcaśaḥ pañcaśaḥ sādhāraṇo dharmo 'sti /
yena pañcaviṃśaterantarāle pañca pañca saṅkhayā niveśeran /
na hyekaṃ nibandhanamantareṇa nānābhūteṣu dvitvādikāḥ saṅkhayā niviśante /
atirekācca /
atireko hi bhavatyātmākāśābhyāṃ pañcaviṃśatisaṅkhayāyāḥ /
ātmano hi pañcaviṃśatāvantarbhāve yasminnityadhikaraṇatvoktivirodhaḥ /
ākāśasyāpi pṛthaguktivirodhaḥ /
kiṃ pañcaviṃśatitattvaprakriyā sarvathāprāmāṇikītyabhiprāyaḥ /
utaitadvākyaṃ tatparaṃ na bhavatīti /
pakṣadvayamapyanupapannamityāha- yattaditi //


*4,262*

yattat triguṇamavyaktaṃ nityaṃ sadasadātmakam /
pradhānaṃ prakṛtiṃ prāhuraviśeṣaṃ viśeṣavat // MAnuv_1,4.53 //



NYĀYASUDHĀ:
sadasātmakaṃ kāryakāraṇātmakam /
aviśeṣatvādakāryatvātpradhānaṃ viśeṣavattvātkāryatvātprakṛtiṃ prāhuḥ /

viśeṣavadityasya vivaraṇam- pañcabhiriti //

pañcabhiḥ pañcabhirbrahma caturbhirdaśabhistathā /
etaccaturviṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ // MAnuv_1,4.54 //
iti bhāgavate prāha vidyādhīśaḥ svayaṃ prabhuḥ // MAnuv_1,4.55ab //



NYĀYASUDHĀ:
pañcabhiḥ mahābhūtaiḥ pañcabhistanmātrābhiḥ caturbhirmahadahaṅkāramanobuddhibhiḥ daśabhirindriyaiśca brahma pūritam /
"etaccaturviṃśatikaṃ gaṇaṃ pradhānakāryaṃ viduḥ iti sūtrakṛtaiva granthāntare pañcaviṃśatitattvānāṃ pratipāditatvānna tāvadādyaḥ kalpaḥ /
anuvādo 'yamiti cet /
kiṃ pramitasyota kalpitasya /
ādya tatpramāṇaireva siddhistattvānām /
na dvitīyaḥ vaiyarthyāt /
dūṣaṇārthamiti cenna /
tadabhāvāt /
nahi granthāntare anuvādo granthāntare dūṣaṇamiti sambhavati /
na dvitīyaḥ /
virodhābhāvāt /


*4,269*

yaduktaṃ nānābhāvāditi tadasat /
sūtrakārasyāpi saṅgrāhakābhāvena pañcabhirityādyuktyanupapattiprasaṅgāt /
atha tatra bhūtatvāditi saṅgrāhakāṇi santi iti cet tarhi tānyeva bhūtatvatanmātratvajñānendriyasvakarmendriyatvataditaratvāni (ca)śrutāvapi santīti samānam /
na cāyamasti niyamo 'ntarāle saṅgrāhakeṇa vinā na saṅkhayāniveśo 'stīti /
"pañca sapta ca varṣāṇi na vavarṣa śatakratuḥ',"vratametadanuṣṭheyaṃ varṣāṇi nava pañca ca'; ityādau vyabhicārāt /
yadapyatirekācceti /
tadapyasat /
pātañjalairīśvarasyāṅgīkṛtatvāt /
ākāśaścetyākāśādyā iti vyākhyānopapatteḥ /


*4,272*

kiñcedaṃ vākyaṃ pañcaviṃśatitattvasiddhaye sāṅkhayena svaśāstre gṛhītatvādvā śaṅkitaṃ sambhāvitatvādvā /
na dvāvapi sambhavataḥ /
pañca pañcajanā ityasya pañcaviṃśatyapratyāyakatvāt /
pañcajanā itayasya samāsatve hi dvitīyaḥ pañcaśabdo na tāvatpañcaśabdena sambaddhayate /
viśeṣaṇasyāpesarjanena sambandhāyogāt /
nāpi janaśabdena /
pañcajanāḥ katītyākāṅkṣānudayena viśeṣaṇāyogāt /
asamāsatve 'pi na tāvatpañcaśabdena sambandhaḥ /
ekārthayorviśeṣaṇaviśeṣyabhāvānupapatteḥ /
nāpi janaśabdena /
nirākāṅkṣatvāt /
kathañcidākāṅkṣāyāmapi daśatvasya prāpteḥ /


*4,279*

nanu pañcajanā iti samāhāradviguḥ /
tasya pañceti viśeṣaṇe pañcaviṃśatiḥ sampadyate /
yathā pañcapañca(pha)pūlyaṃ ityukte pañcaviṃśatipūlyolabhyanta iti /
maivam /
tathā sati puṃliṅgānupapatterityalam /

kāraṇatvenetyādisūtrāṇāmapavyākhyānaṃ sphuṭadūṣaṇamiti na dūṣitam /


*4,283*

prakṛtiścetyetada(tya)dhikaraṇaṃ brahmaṇo jagadupādānatāpratipādanārthamiti vyācakṣate /

tathāhi /
janmādyasya yata iti jagatkāraṇaṃ brahmetyuktam /
tatra saṃśayaḥ kimupādānatvenota nimittatveneti /
"sa īkṣāṃcakre sa prāṇamasṛjata'; itīkṣāpūrvakakartṛtvaśravaṇādinā kevalaṃ nimittatvenaiveti prāpte 'bhidhīyate"prakṛtiśca patijñādṛṣṭāntānuparodhāt'; /
na kevalaṃ nimittakāraṇameva brahma /
kintu prakṛtiḥ upādānaṃ ca /
kutaḥ, pratijñādṛṣṭāntānuparodhāt /
evaṃ hi pratijñādṛṣṭāntau noparudhyete /
"yenāśrutaṃ śrutaṃ bhavati'; iti brahmavijñānena sarvavijñānaṃ pratijñātam /
taccopādānatva evopapadyate /
kāryasyopādānāvyatirekāt /
nahi nimittakāraṇāvyatirekaḥ kāryasyāsti /
takṣṇaḥ prāsādavyatirekadarśanāt /
dṛṣṭāntāśca"yathā somyaikena mṛtpiṇḍena'; ityādaya upādānagocarā āmnāyante /
"yato vā imāni bhūtāni'; iti pañcamī copādānatvaṃ gamayatīti /
janikartuḥ prakṛtiriti viśeṣasmaraṇāt /
"abhidhyopadeśācca'"so 'kāmayata bahu syāṃ prajāyeya'; ityabhidhānapūrvakabuhabhavanopadeśācca nimittatvamupādānatvaṃ ca gamyate /

"sākṣāccobhayāmnānāt'; /
itaścopādānaṃ brahma /
"sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante ākāśaṃ pratyastaṃ yanti'; iti sākṣādbrahmaiva kāraṇamupādāyobhayoḥ prabhavapralayayorāmnānāt /
yaddhi yasmātprabhavati yasmiṃśca līyate tattasyopādānaṃ prasiddham /
yathā vrīhyādīnāṃ pṛthivī(ti) /
pratyastamayaśca nopādānādanyatra kāryasya dṛṣṭaḥ /
"ātmakṛteḥ pariṇāmāt'; tadātmānaṃ svayamakurutetyātmanaḥ karmatvakartṛtvaśravaṇā(vyapadeśā)ccopādanaṃ brahma /
kathaṃ punaḥ pūrvasiddhasya kriyamāṇatvam /
pariṇāmāt /
pūrvasiddho 'pyātmā vikārātmanā viśeṣeṇātmānaṃ pariṇāmayāmāseti hyupapannam /
pariṇāmāditi vā pṛthak sūtram /
sacca tyaccābhavadityādinā brahmaṇa eva vikārātmanā pariṇāmaḥ sāmānādhikaraṇyenāmnāyate /
ataścopādānaṃ brahma /
"yoniśca hi gīyate /
'"yadbhūtayonim'; iti yoniśca brahma gīyate /
yoniśabdaścopādānavacanaḥ samadhigato loke /
ataścopādānaṃ brahmeti /


*4,284*

tadetannirākaroti- naceti //

naca prakṛtiśabdena brahmopādānamucyate // MAnuv_1,4.55cd //


*4,288*


NYĀYASUDHĀ:
kuto nocyata iti cet /
pramāṇāntarāviruddho hi sūtrārtho varṇanīyaḥ /
upādānatvaṃ ca brahmaṇaḥ śrutyādiviruddham /
pariṇāmikāraṇaṃ hyupādānamucyate /
yathā ghaṭarucakādīnāṃ mṛtsuvarṇādi /
brahmaṇaśca svarūpāntarāpattilakṣaṇo vikārāparaparyāyaḥ pariṇāmo niṣiddhayate śrutyādāviti kathaṃ sūtrārthatayā vaktuṃ śakyata ityāha- avikāra iti //


*4,289*

avikāraḥ sadā śuddho nitya ātmā sadā hariḥ /
sadaikarūpavijñānabala ānandarūpakaḥ // MAnuv_1,4.56 //
nirvikāro 'kṣaraḥ śuddho nirātaṅko 'jaro 'maraḥ /
aviśvo viśvakartājo yaḥ paraḥ so 'bhidhīyate // MAnuv_1,4.57 //
nirvikāramanaupamyaṃ sadaikarasamakṣayam /
brahmeti paramātmeti yaṃ vidurvaidikā janāḥ // MAnuv_1,4.58 //
iti śrutipurāṇoktayā na vikārī janārdanaḥ // MAnuv_1,4.59ab //



NYĀYASUDHĀ:
sadāśabdadvayasyāvikāraḥ śuddha ityābhyāṃ sambandhaḥ /
vikāro dvedhā bhavati /
dharmiṇo dharmasya ceti /
tatrāvikāraḥsadetyādyasya niṣedhaḥ /
sadaikarūpeti dvitīyasya /
ekarūpe nirvikāre vijñānabale yasyāsau tathoktaḥ /
upamāviṣaya aupamyam /
na aupamyam anaupamyam /
ekarasaṃ svagatabhedavarjitam /
pradhānānandātmakaṃ vā /
na vikārīti gamyata iti śeṣaḥ /


*4,290*

yuktiviruddhaṃ ca brahmaṇo vikāritvamiti vaktuṃ vikāraprakārāṃstāvadāha- parādhīneti //

parādhīnaviśeṣāptiranivartyānyathābhavaḥ // MAnuv_1,4.59cd //
kṣīrādivad vikāraḥ syān ... // MAnuv_1,4.60ab //



*4,291*


NYĀYASUDHĀ:
vikārastāvad dvividho bhavati /
viśeṣāptirviśeṣiparivatar(vṛtti)śceti /
tatra viśeṣāptirnāma dharmiṇastadavasthye sati dharmamātraparivṛttiḥ /
viśeṣiparivartavṛttistu dharmisvarapūsyaiva pariṇāmaḥ /
dvividho 'pyayaṃ parādhīno bhavati /
pratyekaṃ ca dvedhā /
anivartyo 'nyathābhāvo nivartyaśceti /
atraikaikaprakārānuktiḥ sphuṭatvāditi jñātavyam /
anyathā vākyasyāsāmañjasyaṃ syāt /
kṣīrādivaditi caturṇāmudāharaṇam /
kṣīrādīnāmiva dadhitvādyāpattirityarthaḥ /


*4,292*

tatrānivartyaviśeṣāptiryathā /
śyāmasya phalasya pītatvāpattiḥ /
tatra hi dharmiṇastādavasthyaṃ pītatve 'pi phalavyavahārānivṛtteḥ /
kevalaṃ śyāmatvāpagamena pītatvamutpannaṃ saurātapādivaśānna nirnimittam /
naca punarnivartate /

nivartyaviśeṣāptiryathā /
kuṇḍalādyākārasya suvarṇasya kaṭakāditvāpattiḥ /
atrāpi hi dharmiṇastādavasthyam /
kaṭaka(kādi0tvāpanne 'pi suvarṇavyavahāradarśanāt /
paraṃ kuṇḍalatvāpāyena svarṇakārādyadhīnakaṭakabhāvo jātaḥ /

nivartyaścāsau /
punaḥ kuṇḍalīkartuṃ śakyatvāt /


*4,293*

anivartyo viśeṣiparivarto yathā /
kṣīrasya dadhibhāvaḥ /
atra hi na dhamirṇastādavasthyam /
dadhitvāpattau kṣīravyavahārānupalambhāt /
kintu dharmibhūtaṃ kṣīrameva ātañcanādivaśāddadhibhūtam /
naca dadhibhāvanivṛttyā kṣīraṃ bhavati /

nivartyo dharmiparivarto yathā /
śulbasya tāratvam /
atrāpi na dharmiṇastādavasthyajñ /
tāratāyāṃ śulbavyavahārānupalabdheḥ /
kiṃ nāmauṣadhya(dhā)dhīnatayā śulbameva tāraṃ saṃvṛttam /
prabalauṣadhibalāttāratānivṛttyā śulbaṃ ca sampadyate /

naca pañcamī vidhā dṛṣṭā, (sambhāvitā) śrutā veti /


*4,294*

kimato yadyevaṃbhūto vikāra ityata āha- naiveti //


... naiva sa syāddhareḥ kvacit // MAnuv_1,4.60b //


NYĀYASUDHĀ:
kvaciditi nimittasaptamī /
ayamāśayaḥ /
sakalo 'pi khalu vikāraḥ parādhīno bhavatīti nidarśitam /
nacaivamevāsau kvāpi dṛṣṭaḥ /
tathātve vā sarvadā syāt /
naca brahmaṇo vikāranimittaṃ kiñcidasti /
"sadeva somya'; iti prāk sṛṣṭevarstvantaraniṣedhāt /
naca kālādikamapi pareṇa pralaye 'bhyupagatam /
abhyupagame 'pi parādhīnatā'patteśca /

astu jaḍeṣu parādhīno vikāraḥ /
cetanaṃ brahma tu svecchayaiva jagādākāreṇa vikriyate /
"tadātmānaṃ svayamakuruta'; ityādiśruteriti cenna /
prekṣāvatastasya nānāvidhānārtharūpaprapañcībhavanecchāyā evānupapatteḥ /
na hyunmatto 'pyātmano 'nartharūpatāmicchati /
dūre prekṣāvān /
naca prapañcasyānartharūpatāṃ na jānāti brahma /
asarvajñatāpātāt /
nāyaṃ prapañco brahmaṇo 'nartharūpa iti cenna /
duḥkhādirūpeṇa pariṇatasya na duḥkhādirūpatā ityasya vyāhatatvāt /
nahi vivartavādināmiva kalpito 'yaṃ prapañco bhavatām /
satyatvābhyupagamāt /
duḥkhādimattvamaniṣyam, natu tadrūpatetyabhiprāya iti cenna, tathā sati sukharūpasyeṣṭatvamapi na syāt /
tataśca na mokṣāya pravarteta /


*4,296*

kiñca brahmaṇo 'narthābhāve kasyā(yama)nartha iti vaktavyam /
jīvasya ceti cet /
sa kiṃ brahmaṇo bhinno 'bhinno vā /
nādyaḥ /
apasiddhāntāt /
dvitīye kathaṃ brahmaṇo nānarthaḥ /
bhinnābhinna iti cet(na) abhedenānarthaprasaṅgāt /
nirākariṣyate cāyaṃ pakṣaḥ"ata eva copam'; iti /
apica, cetanasyāpi vikriyā dṛṣṭādṛṣṭakāraṇāyattā dṛṣṭeti kathaṃ brahmaṇaḥ svecchāmātreṇa syāt /
sarvaśaktitvāditi cet(na) anarthībhavataḥ sarvaśaktitvānupapatteḥ /
na tarkāvaseyaṃ brahma yena dṛṣṭāntānuguṇyavaiguṇyacintātropayujyate /
kiṃ nāma śrutimātrasiddham /
śrutiścānyānapekṣameva prapañcā(ta)pattimācaṣṭa iti cenna /
tathā sati vicāraśāsnānavatāraprasaṅgāt /
yuktaścāyaṃ tarkāgocaratvavādo yatra śrutīnāmavigānaṃ syāt /
na caivamatretyuktam /
ato na sāmānyato vikāritvaṃ brahmaṇo yujyate /
nāpi viśeṣataḥ /


*4,298*

tathāhi /
na tāvadapracyutasvarūpasyaiva brahmaṇo 'yamākārapariṇāmaḥ prapañca iti yuktam /
asthūlatvādiśrutivirodhāt /
svarūpāpekṣayā tadupapattiriti cet (na) svarūpa eva sthūlatvādijananāt /
nahi kuṇḍalatvānapagamena kaṭakatvaṃ suvarṇasya bhavati /
svabhāvāpekṣayāstviti cenna /
kālabhedena sthūlatvādibhāvābhāvavataḥ"ayaṃ svabhāvaḥ, ayaṃ (na) tvasvabhāvaḥ'; iti vivekāyogāt /
nahi brahmaṇaḥ kāraṇāntarātprapacatāpattiṃ manyase yena sā na svabhāvaḥ syāt /
prapañcakāratāyāścānivartyatve pralayaśrutivyākopaḥ syāt /
niṣprapañcabrahmabhāvāpattilakṣaṇamokṣābhāvaprasaṅgaśca /
ekadeśapariṇāmastu nirākariṣyate /
nāpi svarūpapracyutyā prapañcarūpatā'pattiḥ sthitisamaye brahmābhāvaprasaṅgena brahmajñānasya nirālambanatvāpātāt /
tasyāścānivartyatve na kadāpi brahmaṇo 'stitvamityeṣā dik /


*4,302*

atra kaścit andhānugatāndha iva prakṛtiścetyādīni sūtrāṇi brahmaṇo jagadupādānatāpratipādakatayā vyākhyāyoktadūṣaṇagaṇādbhītaḥ sūtratātparyamāha"paramasūkṣmācidrūpapradhānaśarīraṃ brahma"yo 'vyakte tiṣṭhanyasyāvyaktaṃ śarīram'; ityādiśrutisiddham /
tathāca brahmādhiṣṭhitaṃ brahmātmakaṃ pradhānaṃ jagadupādānamiti brahmaiva jagadupādānatayā('ṅgīkri)gīyate /
ato noktadoṣaḥ''; iti /
taṃ pratyāha- upādānatvameveti //

apādānatvamevāsya yadyupādānateṣyate // MAnuv_1,4.60cd //
aṅgīkṛtaṃ tat pitṛvan ... // MAnuv_1,4.61a //



NYĀYASUDHĀ:
evaṃ hi vadatā pituriva putrajanmani jagadutpattau brahmaṇo 'pāyāvadhitvalakṣaṇamapādānatvamiṣyaṃ syāt /
sarvathā nirvikārasya brahmaṇo vikāripradhānaśarīrakasya tadadhiṣṭhātṛtvenāpādānatayoditatvāt /
evaṃbhūtaṃ copādānatvam (brahmaṇaḥ) asmābhirapyaṅgīkṛtameveti nātrāsmākaṃ pradveṣaḥ /


*4,303*

nanūpādānatvaṃ cedbrahmaṇo 'ṅgīkṛtaṃ kathaṃ tarhi tannirākaraṇamityata āha- na tviti //

... natu viśvātmanā bhavaḥ // MAnuv_1,4.61b //

NYĀYASUDHĀ:
śuddhacaitanyasyaiva brahmaṇo viśvātmanā bhavo bhāskarādyabhyupagato nāsmābhira(ṅgīkriya)bhyupagamyate /
atastannirākaraṇamupapannami(meve)ti /
atrāyamabhisandhiḥ /
yadyapi paravyutpāditaṃ jagadupādānatvaṃ brahmaṇo nāsmākamarthato virodhi /
tathāpi naiteṣāṃ sūtrāṇāmarthaḥ /
tathāhi /
kimatrāsya vyutpādanasya prayojanam /
na tāvadbhāskarasyeva nimittopādānabhedanirākaraṇam /
pradhānasyopādānatayāṅgīkṛtatvāt /
vikārivastvadhiṣṭhātṛtvameva mukhyamupādānatvamiti cenna /
lokavirodhāt /
lokavyavahārānusāreṇa hi parīkṣakairlakṣaṇaṃ kāryam /
natu svābhiprāyānusāreṇa lokavyavahāro niyantavyaḥ /
loke ca vikriyāvadupādāna(mu)mityucyate /

atha pātañjalāḥ pradhānasyaiva svātantryeṇa jagadupādānatvam īśvarasya tu tadanugrāhakatvameveti manyante /
tannirāsārthaṃ brahmaśarīratayā brahmātmakameva pradhānam /
tadīyamupādānatvamapi brahmaṇa evetyatra vyutpādyata iti brūṣe /
tadānavasaraduḥsthatvam, asya samayapāde kartavyatvāt /
kariṣyate ca"anyatrābhāvāt'; iti /
tasmānnedaṃ sūtratātparyamiti /


*4,304*

pitṛtvādityuktaṃ dṛṣṭāntamamṛṣṭamāṇo brahmapariṇāmavādī vadati"pitā putrasyopādānamevāto nāyaṃ dṛṣṭānto yuktaḥ'; iti, tatrāha- na ceti //

na corṇanābhijanitṛmātṛṇāṃ ca vikāritā // MAnuv_1,4.61cd //


NYĀYASUDHĀ:
ādyaścaśabdo 'vadhāraṇe /
dvitīyaḥ paroktānuvāda(kaḥ) /
janitṛśabdaṃ prayuñjānaḥ svagranthasya mantratulyatāṃ (darśa)sūcayati bhagavānācāryaḥ /
janitā mantra iti smaraṇāt /
atra prakṛtatvātpitṛmātragrahaṇe prāpte yadūrṇanābhimātṛgrahaṇaṃ tenaitadapi nirākṛtaṃ bhavati /
yadbrahmapariṇā(mi)mavādinoktaṃ,"brahmaṇo jagatkāraṇatve"yathorṇanābhiḥ sṛjate(gṛhṇate ca)'"pitāhamasya jagato matā'; ityūrṇanābhyādidṛṣṭāntopādānādupādānatvameva vivakṣitam /
ūrṇanābhyādīnāṃ tantvādikaṃ pratyupādānatvāt'; iti /
yacca"yoniśca hi gīyate'; ityatroktam /
"yadyapi yoniśabdo"yoniṣṭha indra niṣade akāri'; ityādau sthānādyarthaḥ pratīyate /
tathāpi yathorṇanābhiriti vakṣyamāṇadṛṣṭāntabalādupādānavācīti niścīyata iti'; ( / ) udāhariṣyamāṇaṃ brahmatarkavacanamapi vyākhyātaṃ bhavati /


*4,306*

kuto neti cet /
atra pitrādīnāṃ putrādīnāṃ ca cetanācetanasamāhārarūpatvāccatvāraḥ pakṣāḥ sambhavanti /
pitrādicetanaṃ prati vopādānaṃ, putrādyacetanaṃ prati vā, pitrādyacetanaḥ putrādicetanaṃ prati vā, putrādyacetanaṃ prati veti /
tatrādyaṃ pakṣatrayaṃ tāvannopapadyata ityatra hetumāha- cetanatvāditi //

cetanatvāt tadannaṃ hi kāryarūpatayā bhavet // MAnuv_1,4.62ab //


NYĀYASUDHĀ:
ādye dvayoścetanatvāt /
uttarayoranyatarasya /
caturthaṃ tvaṅgīkaroti tadannaṃ hīti /
tairūrṇanābhyādibhirupabhuktamannaṃ tatpariṇatāstaccharīradhātava iti yāvat /
tantvādikāryarūpatayā pariṇataṃ bhavedityarthaḥ /

etaduktaṃ bhavati /
pitrādidṛṣṭāntānāmayaṃ khalu niṣkṛṣṭo 'rthaḥ /
yatpitrādyupabhuktamannaṃ taccharīrī(ra)bhūtaṃ putrādigatācetanāṃśopādānaṃ bhavatīti /
pakṣāntarasyāsambhāvitatvāt /
nacāyamasmākamaniṣyaḥ /
mahāpralaye parameśvareṇa nigīrṇaṃ mahadādikāryaṃ taccharīrarūpakapradhānatāṃ gacchati /
tacca pradhānaṃ punarmahadādikāryopādānaṃ bhavatītyaṅgīkārāditi /
etenorṇanābhyādīnāṃ na vikāritvaṃ(tā)cennirupādānā tantvādyutpattiḥ prasajyata ityapi nirastam /


*4,307*

evaṃ śrutipurāṇayuktibhirbrahmaṇo nirvikāratvāvagamānna jagadupādānakāraṇatvaṃ kintu nimittatvamevetyuktam /
adhunā śrutismṛti(purāṇayukti)bhirnimittatvasyaivoktatvādapītyāha- apādānatayeti //

apādānatayā viśvakartṛtvaṃ buddhipūrvakam // MAnuv_1,4.62cd //
uktaṃ bhāllaviśākhāyāṃ brahmatarke ca sādaram // MAnuv_1,4.63ab //



*4,308*


NYĀYASUDHĀ:
viśvakartṛtvamityevetyukte kulālādīnāmiva taṭasthakartṛtvaṃ pratīyate /
tannivṛttyatharmapādānatayetyuktam /
apādānatvami(tyevo)kte parasya nāniṣyam /
upādānasyāpyapādānaviśeṣatvenāpādānatvāpādānatvayoravirodhāt /
apādānaviśeṣavivakṣāyāṃ ca parṇapatane vṛkṣasyevāvadhitvamātraṃ pratīyate /
ato viśvakartṛtvamityuktam /
tathāpi buddhipūrvakamiti vyartham /
karturbuddhimatvaniyamāditi /
maivam /
aśeṣaviśeṣajñānasya vivakṣitatvāt /
etaduktaṃ bhavati /
sakalakāryakriyākārakaphalaviṣayabuddhayādimānīśvaro bāhyena rūpeṇānugṛhṇannāntareṇa pradhānādīnāṃ pariṇāmādiśaktīḥ prerayan svaśarīrarūpakapradhānādipariṇāmabhūtamahadādikāryāpagame 'vadhirbhavatīti /
sādaratvaṃ darśayiṣyāmaḥ /

tadeva vākyadvayaṃ krameṇa paṭhati- icchāmātrāditi //

icchāmātrāt prabhoḥ sṛṣṭiravikārasya sarvadā // MAnuv_1,4.63cd //
svabhāvo 'yamanantasya rajo yenābhavajjagat /
svadehādicchayā viśvaṃ bhuktapūrvaṃ janārdanaḥ // MAnuv_1,4.64 //
sasarja mātāpitṛvadūrṇanābhivadeva vā // MAnuv_1,4.65ab //



NYĀYASUDHĀ:
natu pariṇāmitayeti mātrārthaḥ /
tatra heturavikārasyeti /
kiṃ prayojanāddeśenetyata uktam- svabhāva iti //
upādānābhāvātkathamityata uktam- raja iti //

yena preritaṃ rajaḥśabdopalakṣitaṃ guṇatrayātmakaṃ pradhānaṃ jagadabhavat /
atropapādanenādaraḥ pratīyate /
svadehātsaccidānandādyātmakāvadadheḥ /
athavā svadehātpradhānādupādānāt /
bhuktapūrvaṃ pūrvakalpe (bhuktena) saṃhṛtena sadṛśam /
bhuktapūrvaṃ sūkṣmabhāvasthopādānakamiti vā /
evaśabdena natu mṛdādivadityāha /
vāśabdo dṛṣṭāntasamuccaye /

svadehāditi bhuktapūrvamiti ca vivṛṇoti- pradhānamiti //

pradhānaṃ pariṇāmyeśo nirvikāraḥ svayaṃ sadā // MAnuv_1,4.65cd //


NYĀYASUDHĀ:
evaśabdoktasyopapādanaṃ nirvikāra iti /
atrāpi pūrvavadādaro gamyate /


*4,310*

prāk cetanatvādityanena trayaḥ prayogāḥsūcitāḥ /
pitāputrau nopādānopādeyabhūtau cetanatvāddevadattayajñadattavat /
putrādyacetano, na pitrādicetanopādānakaḥ, acetanatvāt ghaṭavat /
putrādicetano na pitrādyacetanepādānakaḥ, cetanatvādbrahmava(hmādiva)diti /
sarvatra pakṣadharmatāyāśca niścitatvāt /
dvitīye tāvadvayāptimupapādayati- na cetanavikāraḥ syāditi //

na cetanavikāraḥ syād yatra kvāpi hyacetanam // MAnuv_1,4.66ab //


*4,311*


NYĀYASUDHĀ:
yadi khalu yatra kvāpi deśe kāle vācetanaṃ cetanavikāro dṛṣṭaḥ syāttadaivaṃ vyāptirbhajyeta /
nacaivamityarthaḥ /
mahadādijagat brahmakāryamupalabdhamiti cenna /
adyāpyasiddheḥ /
uktavakṣyamāṇapramāṇairnirākṛtatvāt(ca) /
tṛtīye vyāptimupapādayati- nācetaneti //

nācetanavikāro 'pi cetanaḥ syāt kadācana // MAnuv_1,4.66cd //


NYĀYASUDHĀ:
vyākhyānaṃ pūrvavat /
evaṃ na cetanavikāraścetano 'pyupalabdha ityādye 'pi vyāptirupapādanīyā /


*4,312*

athavā mahadādikaṃ na cetanavikāraḥ, acetanatvādghaṭavaditi yuktyantaraviruddhaṃ ca brahmaṇo jagadupādānatvamiti cetasi nidhāyāsya vyāptimupapādayati- na cetaneti //
nanu ghaṭādayo 'pi brahmavikārā iti cenna /
mṛdādivikāratvasya pramitatvāt /
paramparayeti cet /
evaṃ tarhi na svayaṃ cetanavikārāḥ /
kintu tatkāraṇānītyuktaṃ syāt /
tathāca kathaṃ na dṛṣṭāntatā /
tarhi tatkāraṇeṣu vyabhicāra iti cenna /
teṣāmeva pakṣatvāt /
sukhaduḥkhādiṣvanaikāntikatvamiti cenna /
teṣāmantaḥkaraṇavikāratvābhyupagamāt /
etenaitadapi pratyuktam /
jagat, abhinnanimittopādānam prekṣāpūrvajanitakāryatvātsukhādivaditi /
ghaṭādiṣu vyabhicāra(rācca)śca /
teṣāmapi pakṣīkaraṇe pramāṇabādhaḥ syāt /
nanvacetanamapi jagaccetanavikāraścettadā ko doṣaḥ syāt /
evaṃ tarhi cetano 'pyacetanavikāraḥ syāt /
na caitadastītyāha- nācetaneti //

ayamabhisandhiḥ /
yadi mahadādikaṃ brahmaṇo vikāraḥ syāttarhitatsvarūpānugatimatprasajyeta /
kārye kāraṇasvarūpānugamadarśanāt /
ghaṭādayo mṛdvikārā mṛdanugatimanto dṛṣṭāḥ /
na caitadasti /
tasmānna mahādādi(ḥ) brahmavikāraḥ /
yadi punaḥ kāraṇasvarūpānugamamantareṇa vikārivikārabhāvo 'bhyupagamyate tadā cetano 'pyacetanavikāraḥ kiṃ nābhyupagantavyaḥ /
nacaivamaṅgīkṛtaṃ pareṇa /
tathāhi sati"eka ātmanaḥ śarīre bhāvāt'; ityatra parasya bhūtacatuṣyayapariṇāma evāyaṃ cetanavānkāya iti vadantaṃ cārvākaṃ prati bhūteṣvavidyamānaṃ caitanyaṃ kathaṃ kārye syāditi parihāro madirādravye madaśaktivatsyāditi punaśca cārvākeṇa codite madiropādāne 'pi sūkṣmarūpamadaśaktivyutpādanaṃ ca vyāhataṃ syāditi /


*4,315*

yadvā brahmajagatī nopādānopādeyabhāvavatī vilakṣaṇatvāddevadattaghaṭavat /
nanu vilakṣaṇānāmapi mṛdghaṭādīnāmupādānopādeyabhāvo dṛśyata iti cenna /
cetanācetanarūpavailakṣaṇyasya vivakṣitatvāt /



*4,316*

anumānāntaraṃ vaktuṃ vyāptiniścayāya vyatirekavyāptiṃ tāvadāha ceti /

nacānyasyānyarūpatvaṃ vikṛtatve 'pi dṛśyate // MAnuv_1,4.67ab //


NYĀYASUDHĀ:
api ceti yuktisamuccaye /
vikṛti(ta)tve vikṛtidaśāyāmanyasyānyarūpatvamanyavikāratvaṃ na dṛśyate /

vikāravikāriṇāvanyonyamanyatayā kvāpi nopalabdhāviti yāvat /
atra dṛṣṭāntamāha- neti //

na kṣīrādanyatā dadhnaḥ kenacid dṛśyate kvacit // MAnuv_1,4.67cd //


NYĀYASUDHĀ:
yasya kṣīrasya vikāro yaddadhi tasmātkṣīrādanyatā tasya dadhnaḥ kenāpi kvāpi na dṛśyata ityarthaḥ /
evamanyatādarśanasya siddhā vikāravikāribhāvādvayāvṛttiḥ /
tataḥ kimityata āha- sarvajñāditi //

sarvajñād brahmaṇo 'nyatvaṃ jagato hyanubhūyate // MAnuv_1,4.68ab //



NYĀYASUDHĀ:
hiśabdo yasmādityarthe /
tasmānna tayorvikāravikāribhāva iti śeṣaḥ /
ayamatra prayogaḥ /
jagat brahmavikāro na bhavati

tato 'nyatvenopalabhyamānatvāt /
yo yato 'nyatvenopalabhyate na sa tadvikāro yathā ghaṭaḥ paṭasya /
yaśca yadvikāro nāsau tato 'nyatvenopalabhyate, yathā dadhi kṣīrāditi /


*4,317*

yadvā jagadbrahmaṇī nānyonyavikāravikāriṇī /
anyonyamanyatvenopalabhyamānatvāt /
ghaṭapaṭavaditi prayogaḥ /
nacāyamasiddho hetuḥ, yaḥ savarjña iti brahmaṇaḥ sarvajñatvaśravaṇāt /
jñānakāryasya sarvathāpyanupalambhena jagato jñānābhāvānumānāt /
viruddhadharmādhikaraṇayoścānyonyamanyatvopalambhaniyamāditi bhāvenoktam- sarvajñāditi //
nanu vikāravikāriṇorbhedābhyupagamāt kathamayaṃ heturiti cenna, bhedenaivopalambhasya hetutvāt /
tatkiṃ tvadabhyupagamamātreṇa ghaṭapaṭayorabhedaḥ, utopalambhāt /
nādyaḥ, madabhyupagamena śuddhabhedasyaiva grāhyatvāt /
na dvitīyaḥ /
asiddheḥ /
abhedānupalambho vā hetutvena vivakṣitaḥ /

*4,318*

nanvayamasiddho hetuḥ /
jagat brahmaṇābhinnaṃ sattvādbrahmavadityanumānenābhedopalambhāditi ce(t)nna /
kharvaṃ svarṇenābhinnaṃ, sattvātsvaṇarvadityābhāsamānayogakṣematvādityāha- abheda iti //

abhedaḥ sattvamātreṇa syād kharvasvaṇayorapi // MAnuv_1,4.68cd //


NYĀYASUDHĀ:
yadi jagadbrahmaṇoḥ sādhyeta tarhīti śeṣaḥ /
kharvam ayaḥ kharparaṃ vā /
nanvidamiṣyameva /
kharvasuvarṇayorabhedasya mayāṅgīkṛtatvāditi cenna /
abhedaśabdena bhedābhāvasya vivakṣitatvāt /
atra pramāṇavirodha iti cet /
jagat brahmaṇo 'tyantaṃ bhidyate tatsvarūpānugama(ti)śūnyatvāditi, tvadanumānasyāpi, pramāṇavirodha itrata samaṃ samādhānam /
atyantabhedo mama na kvāpītyaprasiddhaviśeṣaṇateti cenna /
mokṣābhāvaprasaṅgāt /
tathāhi /
jñānena nivṛttakarmaṇā ca mokṣo 'bhyupeyase /
ta(cca)tra jñānamajñānamapi bhavati /
nivṛttaṃ karma pravṛttamapi bhavatīti kathaṃ mokṣasādhanaṃ syāt /
jñānatvādinā tadbhāve 'jñānāderapi (tadbhāvaḥ) tathātvaṃ syāt /
jñānādikaṃ jñānādisvarūpeṇātyantābhinnam ajñānādisvarūpeṇa(tu)bhinnābhinnamato na kāryasaṅkara iti cet /
tathāpyajñānādyabhedena svakāryasya kartavyatvāt /
evaṃ mokṣo 'pi saṃsārābhinna ityamokṣaḥsyāt /
mokṣātmatā(nā)sadbhāvena mokṣatve saṃsāro 'pi tathā syāt /
yadi vā(cā)yamabhedo 'nupalabhyamāno 'rthakriyāsu nopayujyate, tadā vyasanitayaivābhyupagantavyaḥ syāditi /


*4,320*

brahmasvarūpānugatiśūnyatvānna tatpariṇāmo 'yaṃ prapañca ityuktam /
tatra kiṃ sarvasvarūpānugatiśūnyatābhipretā, uta kiñcidanugamaśūnyatā /
nādyaḥ /
sarvānugamābhāve 'pi ghaṭādīnāṃ mṛdādivikāratvadaśarnāt /
na dvitīyaḥ, sattvānugamena vikāravikāribhāvopapatterityata āha- abheda iti //
abhedo vikāravikāribhāvaḥ /


*4,322*

nanu na suvarṇagataṃ sattvaṃ kharve 'nugatam /
tatkathaṃ(ayaṃ)prasaṅgaḥ /
tatkiṃ brahmasattvameva viyadādīnām /
addheti cenna, pramāṇābhāvāt /
"prāṇā vai satyaṃ teṣāmeva satyam'; ityādiśruteḥ prāṇasatyatvasya brahmādhīnatārthatvopapatteḥ /
brahmaṇa eva sāmānyasattā viyadādāvanugateti cettarhi kathaṃ na svarṇasattā kharve 'nugatā /


*4,323*

atha manyase kāraṇameva kāryātmanā bhavatīti pariṇāmavādināṃ matam /
tataśca kāraṇaṃ yatsvabhāvāvyabhicāri tadanugamaḥ kārye 'vaśyābhyupagantavyaḥ /
anyathā kāraṇameva kāryātmanā bhavatīti riktaṃ vacaḥ syāt /
avyabhicaritasvabhāvānanugame kāraṇasyaivānanugamaprāpteḥ /
naca sanmātrasvabhāvaṃ suvarṇam /
yena kharvaṃ tadvikāraḥ syāt /
kintu tadavyabhicārisuvarṇatvādyanugame satīti /
evaṃ tarhi jagadapi kathaṃ brahmapariṇāmaḥ syāt /
nahi sanmātrasvabhāvaṃ brahma /
kintu vijñānamānandaṃ brahmetyādiśrutyā vijñānādīnāmapi tadavyabhicārisvabhāvatvāvagamāt /
naca vijñānānandādyanugamaḥ prapañce 'stīti samam /

nanu ca kṣīrāvyabhicārisvabhāvamādhuryānugatividhuraṃ dadhi tadvikāro dṛṣṭamiti cenna /
satkāryavādabhaṅgaprasaṅgāt /
kiñca kṣīrakāryaṃ dadhīti niścaye na mādhuryaṃ kṣīrasvabhāva iti kalpyate /
mādhuryasya kṣīrasvabhāvatāniścaye vā kṣīravināśe tatkāraṇasya dadhyupādānatvaṃ kalpyata sati na doṣaḥ /
api cāgamairanumānaiśca brahmaṇo nirvikāratve siddhe sati apracyutasvarūpasvabhāvasyaiva (brahmaṇo) jagadupādānatvaṃ yo manyate taṃ pratyetau prasaṅgaviparyayāvuktāviti ko virodhaḥ /
etena pradhānasya jagadupādanatve 'pyayaṃ samāno doṣa iti nirastam /


*4,328*

atha matam /
dvirūpaṃ brahmābhyupagamyate anantānandacidātmakaṃ sadātmakaṃ ceti /
tatrādyena rūpeṇa nimittam /
dvitīyenopādānam /
ato na kaścidukto doṣaḥ /
tathāhi /
yattāvaduktaṃ nirvikāratvaṃ taccicchaktiviṣayatvācchatyāderadūṣaṇam /
nimittakāraṇena cicchaktikena prakṛtipradhānādyabhidhānaṃ sacchaktikaṃ brahma pariṇamatītyaṅgīkāre na yuktivirodho 'pi sadātmakasya jagadupādānatvāccaitanyādyananugame 'pi na doṣaḥ /
sadanugamasya vidyamānatvāt /
anyatvadarśanaṃ ca na viruddhayate sarvajñāt, tannimittameva nopādānam /
yaccopādānaṃ sadrūpaṃ tasmādbhedenopalabhyata ityāśaṅkayāha- bhogeneti //

bhāgena pariṇāmaśced bhāgayorbheda eva hi // MAnuv_1,4.69ab //


NYĀYASUDHĀ:
yadi brahmaṇaḥ pariṇāmaḥ cidbhāgena nirvikāratvamaṅgīkriyate, tadā vaktavyam, tayorbhogayorabhedo bhedābhedau vā /
na tāvadabhedaḥ dvayorapi pariṇāmitvādiprāptyā bhāgādvayakalpanāvaiyarthyāt /
nāpi bhedābhedau, abhedena saṅkaraprasaṅgāt /
bhedo 'bhedakāryaṃ niruṇaddhīti cet /
kiṃ tarhyaprayojakenābhedena, tasmādbhāgayoratyantabheda evāṅgīkaraṇīyaḥ /


*4,329*

tataḥ kimityata āha- yo bhāga iti //

yo bhāgo na vikārī syāt sa evāsmākamīśvaraḥ // MAnuv_1,4.69cd //


NYĀYASUDHĀ:
parasparamatyantābhinne dve vastunī /
tatraikaṃ nirvikāraṃ jagannimittameva /
aparaṃ tu pariṇāmi jagadupādānatamevetyaṅgīkāre neśvarasya kevalanimittatvavādināmasmākaṃ kaścidvivādaḥ /
nirvikārasya jagannimittasyāsmābhirīśvaratvena, pariṇāmino jagadupādānasya pradhānatvena svīkṛtatvāt /
vivādābhāvācca prakṛtiśceti(tyādi)sūtrāṇāmanārambha eveti /
atra yo bhāga iti parābhyupagamenoktam /
svamatena tu yadvastviti jñātavyam /
nahi bhāgina vinā bhāgaḥ sambhavati /
nāpi vikāryavikāriṇoḥ kaścidbhāgī vidyate /


*4,331*

nanvasti vivādaviṣayaḥ /
nimittopādānabhedavādinā nimittasyaiva brahmatvamabhyupagamyate /
mayā tu sadanantānandacitāṃ samudāyasyeti tadarthamadhikaraṇārambha iti cet /
kimidaṃ brahmatvam /
(kiṃ) brahmanāmavatvamuta jagatkāraṇatvādilakṣaṇārtha(vat)tvam /
ādyaṃ dūṣayati- bhinnānāmiti //

bhinnānāṃ samudāyasya nāma brahmeti ced bhavet // MAnuv_1,4.70ab //


NYĀYASUDHĀ:
tadbhavedityabhyupagamamāha /
tataścāyamarthaḥ /
yadyarthe na vivādo 'sti tadānārambhaṇīyamevādhikaraṇam /
śabdamātre pareṇa vivādākaraṇāt /
karaṇe 'pyaśabdaśāstratvāditi /


*4,332*

dvitīye 'pi vivektavyam /
kiṃ parasparaṃ bhinnāḥ saccidānandādyāḥ pratyekaṃ brahmāṇi /
uta te na brahmāṇi kintu tatsamudāya eveti /
nādyaḥ /
ekamevādvitīyamityādiśrutivirodhāt /
dvitīye 'pi tatsamudāyo nāma kiṃ tadupādānakaṃ dravyāntaraṃ saṅkhayā vā saṃyogo vā /
sarvatrāpi doṣamāha- brahmeti /

brahmopādānatā na syāt tadā viśvasya hi kvacit // MAnuv_1,4.70cd //


*4,332f.*


NYĀYASUDHĀ:
tadeti /
manasi sthitānāṃ vikalpitānāṃ pakṣāṇāṃ (vā)aṅgīkāre /
kvacitpakṣe /
hiśabdenānupapatteḥ prasiddhatāmāha /
atra hi brahmopādānasya vā tadguṇino vā jagadupādānatvaṃ prāptamiti viśvasya brahmopādānakatā na syāt /
na hyupādānaguṇigatāḥ śaktayaḥ kāryadravye guṇe vā sambhavanti /
tadupādānatvāderasambhavāt /

athavā brahmaṇaḥ kāryatvādguṇatvācca na viśvopādānatvaṃ sambhavatīti vyākhyeyam /
atra brahmopādānatetyupalakṣaṇam /
brahmanimittakatā ca na yuktetyapi draṣṭavyam /


*4,335*

syādetat /
kālātyayāpadiṣyametadanumānajātam /
"yato vā imāni bhūtāni jāyante'"ātmana ākāśaḥ sambhūtaḥ'"janmādyasya yataḥ'; itayādivirodhāt /
"janikartuḥ prakṛtiḥ'; iti prakṛtāvupādānalakṣaṇāyāṃ hi pañcamī vidhīyate /
tathā caivodāhṛtam /
"śṛṅgāccharo jāyate, gomayād vṛściko jāyate'; iti /
prasiddhaścātropādānopādeyabhāva iti /
tadidamasaṅgatam /
pañcamībalātkilopādānatvaṃ siṣādhayiṣitam /
nacedaṃ sūtramupādāne pañcamyā vidhāyakam /

atha matam /
apādāne tāvatpañcamī vihitā /
apādāne pañcamīti /
upādānaṃ cāpādānaviśeṣaḥ /
janikartuḥ prakṛtiriti smaraṇāt /
tato 'pādāne vihitā pañcamyupādāne 'pi bhaviṣyati /
nacaivaṃ sati pañcamyā niyamenopādānatvāsiddhiḥ /
viśeṣasmaraṇasya grāhyatvādityata āha- śṛṅgāditi /


*4,336*

śṛṅgāccharo 'vilomabhyo dūrvā gomayatastathā /
vṛścikaścetyevamādyeṣvapādānatvamiṣyate // MAnuv_1,4.71 //



NYĀYASUDHĀ:
tathāśabdo dvitīyodāharaṇena sambaddhayate /
evamādyeṣūdāharaṇeṣu śṛṅgādīnāṃ śarādīnpratyapādānatvamiṣyate /
pañcamyarthatayeti śeṣaḥ /
upalakṣaṇaṃ caitat /
sūtre cetyapi jñātavyam /

etaduktaṃ bhavati /
bhevedevaṃ kathañcidyadi sūtra(sya)tadudāharaṇānāṃ(ca) paraparikalpito 'rtho bhavet /
na caivam /
kiṃ nāma janikartuḥ prakṛtirityanenedamucyate /
janeḥ karturjāyamānasya yā prakṛtirupādānasaṃsṛṣṭamapāyāvadhibhūtaṃ dravyaṃ tatkārakamapādānasaṃjñaṃ bhavatīti /
udāharaṇeṣvapi yacchṛṅgādīnāṃ śarādīnpratyapāyāvadhitvameva pañcamīpratipādyamiti /


*4,339*

etadeva prapañcayati- upādāneti //

upādānaikadeśatvaṃ yadyapyatra pradṛśyate /
apyapādānataivātra dṛṣṭānto brahmaṇo bhavet // MAnuv_1,4.72 //



NYĀYASUDHĀ:
yadyapyatra śṛṅgādau śarādyupādānabhūtaikadeśavattvaṃ pratīyate /
tathāpi yātrāpādānatā apāyāvadhitvalakṣaṇāsti saiva brahmaṇo dṛṣṭānto bhavet /
pañcamyarthatāyāmudāharaṇaṃ bhavet na tūpādānatetyarthaḥ /
ayamabhiprāyaḥ /
śṛṅgādikaṃ hyekadeśena śarādīnpratyupādānamekadeśena cāpāyāvadhitayā kārakaṃ bhavati /
tasminnasatyekadeśāntarasyopādānatānupapatteḥ /
mudgamāṣādayo hi yadyapi tuṣāntarāvasthitenaivāṃśenāṅkuropādānam /
tathāpi na tuṣavikālānāmuptā(maṃśā)nāmaṅkurajanakatāsti /
tatrāvadhibhāga evāpādānaṃ pañcamīvācyaśca /
taddṛṣṭāntena brahmaṇo 'pi pañcamībalādupādānapradhānasaṃsṛṣṭāvadhitvameva bhavati /
na tūpādānatvamiti /
nanu kathaṃ tarhi prakṛtermahānmato 'haṅkāra ityādiprayogaḥ /
tatrāpi pariṇatabhāgasaṃsṛṣṭasya apariṇatabhāgasya avadhibhūtasya pañcamīviṣayatvamiti vadāmaḥ /
yatra sarvasyāpi pariṇāmastatrakatham /
na prayoktavyaiva tatra pañcamī /
nahi kṣīrāddadhi jātimiti prayuñjate /
kintu kṣīrameva dadhi jātamiti /
yatra kvacitprayogo dṛśyate sa gauṇo vā sūtrasyārthāntarakalpanāmūlo veti /
Vyāsa-(4)


*4,341*

atha manyeta /
śṛṅgameva śaropādānam /
natu kecidavayavā upādānaṃ kecittadavadhaya iti vibhāgaḥ /
tathā sati śṛṅgāccharo jāyata iti prayogānupapatteḥ /
yadi ceyaṃ pañcamyupādāne yadi vāvadhau tathāpi śṛṅgāvayavāditi vaktavyam /
naca tarhi avadhitvamevāstu iti vācyam /
nirupādānotpattiprasaṅgāt /
ataḥ śṛṅgasyaivopādanatvāttatra pañcamīśravaṇādupādāne pañcamīti /
tatrāha- na hīti //

na hy upādānataivātra ... // MAnuv_1,4.73a //


NYĀYASUDHĀ:
atra śṛṅgādāvupādānate(taiye)ti na vaktavyam /
apariṇatabhāgasya śarāṅkurāderatyantabhinnasya pramitatvāt /
anyathedamasyopādānamidaṃ neti vyavasthānupapatteriti hiśabdārthaḥ /
kathaṃ tarhi śṛṅgāditi prayoga ityata āha- bāhyāvayaveti //


*4,342*

... bāhyāvayavagauravāt // MAnuv_1,4.73b //

NYĀYASUDHĀ:
bāhyāḥ śarākāreṇa pariṇatebhyo 'nye ye 'vadhibhūtāvayavāsteṣāṃ gauravādbahutvāt /
etaduktaṃ bhavati /
katipayāvayaveṣu pariṇateṣuca bahūnāmavaśiṣṭatvena śṛṅgāntarotpattyā śṛṅgabuddhimātrotpattyā vā śṛṅgaśabdopapattiriti /


*4,343*

nanu kutaḥ sūtrāderarthāntarakalpanā /
śabdārthavirodhāditi brūmaḥ /
upādīyate kāryamanena svarūpatayā svīkriyata ityupādānam /
apādīyate parityajyate kāryamanenetyapādānam iti sphuṭo vipratiṣedhaḥ /

kiñca bhāṣyakāreṇāyamapi yogaḥ śakyo 'vaktumiti pratyācakṣāṇenāyameva sūtrārthaḥ sūcitaḥ /
yadi tarhi janikartuḥ prakṛtiriti sūtramupādānasyāpādānasaṃjñā vidadhyāt /
kathaṃ tarhi dhruvamapāye 'pādānamityanenaiva gatārthatāmāha /
na hyapādānasyāpāye dhruvatvamiti /
tasmāducapādānasaṃsṛṣṭasyaivāvadhibhāgasyāpādānasaṃjñāyāmanena vihitāyāṃ bhāṣyakārīyaṃ dūṣaṇaṃ sambadhyate /
tathā sūtraṃ samādadhānairapi tasyaivāyaṃ prapañca ityuktam /
anyathā prāgavadherapādānasaṃjñoktā /
atra tūpādānasya /
na hyavadhirupādānamityeko 'thar ityavakṣyan /
atasteṣāmapi saṃmato 'yamartha iti gamyate /


*4,346*

astu vopādāne 'pi pañcamī /
tathāpi (yata iti) pañcamībalādupādānatvaniścayo nopapadyate /
anekārthatvāt /
viśeṣasmaraṇādityuktamiti cet /
kimidaṃ viśeṣasmaraṇāt /
janidhātugrahaṇeneti cet /
tarhyātmana ākāśaḥ sambhūta ityādīnāmanudāharaṇīyatvaṃ syāt /
kutaśca yata iti pañcamītyavadhṛtam /
taseḥ sārvavibhaktikatvāt /
ātmana ākāśa satyanenaikārthatvāditi cenna, tasyāḥ pañcamyāṃ"bhuvaḥ prabhavaḥ'; iti viśeṣāvi(vakṣi)hitābhivyaktyavadhitārthatvāt /
tathā caivodāhṛtam /
himavato gaṅgā prabhavati prathamamupalabhyata ityathar ityāstāṃ vistaraḥ /


*4,359*

athavā yaduktaṃ na brahmavikāro viśvaṃ tato bhedenopalambhāditi /
tadasat /
śarādiṣu vyabhicārāt /
śarādayo hi śṛṅgādayo hi śṛṅgādyupādānāstatā bhedenopādānāstato bhedenopalabhyanta ityato gūḍhābhisandhirāha- śṛṅgāditi //

evamādyeṣu sthaleṣu śarādīnprati śṛṅgādīnāma(pya)pāyāvadhitvalakṣaṇamapādānatvameveṣyate /
na punarupādānatvam /
ato vipakṣatvābhāvādbhedenopalambho na tatra sādhyaṃ vyabhicaratīti /
nanu kathamucyate śṛṅgādīnāṃ śarādīnprati nopādānatvamiti /
tathā satyupādānāntarānupalambhāccharādīnāṃ nirupādanotpattiḥ prasajyetetyato 'bhisandhimudghāṭayati- upādāneti //


*4,360*

śṛṅgāderuktarūpāpādānatve 'pi naca śarādīnāṃ nirupādānatvoktiprasaṅgaḥ /
katipayānāṃ śṛṅgādyavayavānāṃ śarādyupādānatvābhyupagamāt /
nacaivamanaikāntyatādavasthyam /
yadyapyatra śṛṅgādau śarādyupādānaikadeśatvaṃ pra(tī)dṛśyate /
tathāpyatra śṛṅgādau yasyaikadeśasyoktasya rūpāpādānatā sa eva brahmaṇo dṛṣṭānto bhavet /
tata eva śarādīnāṃ bhedopalambhāt /
na tūpādānabhāgaḥ /
tatastadabhāvāt /

etaduktaṃ bhavati /
śṛṅgāderavayavā hi keciccharādīnāmupādānabhūtāḥ kecinnimittabhūtāḥ /
tatra ye nimittabhūtāsteṣu hetuvṛttāvapi nānaikāntyam /
teṣāṃ sapakṣapraviṣṭatvāt /
ye tūpādānabhūtāsteṣāṃ vipakṣapraveśe 'pi na tatra hetuvṛttiriti kuto 'naikāntyamiti /

yastu vaiyātyānmanyate /
nātrāpādānatāsti /
kintūpādānatvameva kevalam /
tathā cānaikāntikatvamiti /
sa praṣṭavyaḥ /
kimatrāvinaṣṭa eva śṛṅgāvayavyupādānamityabhiprāyaḥ, kiṃ vā śṛṅge 'vinaṣṭe tadavayavāḥ sarve 'pīti, uta naṣṭe śṛṅge tadavayavāḥ sarve 'pīti /

nādya ityāha- nahīti //
atra śṛṅge /
tathātve suvarṇavacchare śṛṅgasyāpi pratītiprasaṅgāditi hiśabdārthaḥ /

na dvitīya ityāha- nahīti //
avinaṣṭṛṅgeṣu tadavayaveṣu sarveṣu śarādyupādānataiveti na yuktam /
tathā sati śṛṅgaśarayoḥ samānadeśatāprasaṅgāditi hiśabdena sūcayati /

na tṛtīya ityāha- nahīti //
atra sarveṣvapi śṛṅgāvayaveṣu śṛṅganāśottaraṃ śarādyupādānataiveti na yujyate /
ato nānaikāntyamiti hiśabdaḥ /
kuto na yujyata ityata āha- bāhyeti //
kāryādbāhyānāmapariṇatānāmavayavānāmupalambhāt /
apariṇatasyāpyupādānatve 'tiprasaṅgāt /


*4,363*

nanu śṛṅgaṃ cennaṣṭaṃ kathaṃ tarhi śarotpattyanantaramapi śṛṅgapratyayaprayogāvityato gauravādityuktam /
samādhānaṃ pūrvavat /
mā bhūdbhedopalambhasyātra vyabhicāraḥ /
tathāpi yaduktaṃ nācetanavikāraścetana iti tadatra vyabhicarati /
acetanādgomayādeḥ cetanasya vṛścikāderjananadarśanādityata āha- naceti //

na cācetanatas tatra cetanasya samudbhavaḥ // MAnuv_1,4.73cd //


NYĀYASUDHĀ:
tatra gomayādervṛścikādijanmani /
nanvanādiścetana iti pūrvābhyastāhārābhilāṣādinā prasiddham /
anyathā pūrvakarmābhāve janmano 'pyasambhavāt /
madhye kathañcitsambhave 'pyādisarge sarvathā(api) anupapatteḥ /
tatkathaṃ nirdalamidamāśaṅkitam /
satyam /
tathāpi pareṇa svagranthe niveśitatvāt /
acetanāccetanasya janmābhāve gomayād vṛściko jāyata ityādivyavahāravirodha ityata āha- upādānatayeti //

upādānatayā ... // MAnuv_1,4.74a //


NYĀYASUDHĀ:
pūrveṇaiva sambandhaḥ /
na vayaṃ kāraṇatvamātraṃ niṣedhāmo yena vyavahāravirodhaḥ syāt /
kintūpādānatayā /
tasyaiva prakṛtatvāt /


*4,366*

yadi gomayādikaṃ vṛścikādikaṃ prati nopādānam, kiṃrūpaṃ tarhi kāraṇam /
yena vyavahāropapattiriti pṛcchati- kiṃ tarhīti //
uttaramāha- apādānamiti //

... kiṃ tarhyapādānaṃ hyacetanam /
kāryadehagatasyāsya cetanasya pradṛśyate // MAnuv_1,4.74 //



NYĀYASUDHĀ:
asya vṛścikādiśabdābhidheyasya /
pradṛśyate hīti tato nirgatatvopalambhādityarthaḥ /
nanvekadeśenāpādānatvamabhyupagatamiti /
satyam /
taccharīrāpekṣayetyuktam- kāryadehagatasyeti //

gomayādyupādānakadehagatasyetyarthaḥ /
ayamatra samuccayārthaḥ /
vṛścikādiśabdena dvayamucyate dehaścetanaśca /
tatra gomayādyacetanamacetanasya dehasyotpattāvekadeśenopādānamekadeśenāpādānaṃ ca bhavati /
cetanasya tu prādurbhāvalakṣaṇe janane nimittameva /
devahetutvāt /
tatraiva cāsya prādurbhāvāt /
ata evāsyeti pratyakṣavannirdeśaḥ kṛtaḥ /
apagamane tu avadhitvenāpādānameva /
ato noktaniyamabhaṅga iti /


*4,367*

evaṃ brahmaṇo jagadupādānatvābhāve pramāṇānyabhidhāya paropanyāstāni pramāṇāni nirākariṣyan kramasyāprayojakatvapariṇāmāditi sūtrārthatayoktāṃ śrutiṃ tāvannirācaṣṭe- sacceti //


*4,368*

sacca tyaccābhavaditi nāsya viśvatvamucyate // MAnuv_1,4.75ab //


NYĀYASUDHĀ:
"sacca tyaccābhavat niruktaṃ cāniruktaṃ ca nilayanaṃ cānilayanaṃ ca vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca satyamabhavat'; ityasyāṃ śrutāvasya brahmaṇaḥ sattyadādiśabdābhidheyamūrtāmūrtārāśidvayātmakaviśvabhāva ucyata iti nāsti /
kuto netyata āha- tatsṛṣṭveti //

tat sṛṣṭveti giraivāsya pūrvaṃ viśvasya siddhitaḥ // MAnuv_1,4.75cd //


NYĀYASUDHĀ:
"sa idaṃ sarvamasṛjata /
yadidaṃ kiñca /
tatsṛṣṭvā tadevānuprāviśat /
tadanupraviśya /
sacca tyaccābhavat'; iti vacanena brahmaṇaḥ sattyadādibhavanātpūrvamevāsya mūrtāmūrtarūpasya viśvasyotpatteravagatatvāt /
etaduktaṃ bhavati /
nedaṃ sattyadādibhavanaṃ viśvo(syośva)tpādānāt /
viśvotpattyuttarakālīnatvāt /
yā kriyā yaduttarakālīnā, nāsāvasau /
yathā bhuktvā caratītyuktaṃ caraṇaṃ na pūrvakālīnaṃ bhojanamiti /
anupapannārthaṃ cānyathā vākyamāpadyeta /
nahi mṛtsuvarṇādikaṃ ghaṭarucakādi sṛṣṭvā tadanupraviśya tadbhavati /

yadvā viśvaṃ sattyadādiśabdārthatayātra na vivakṣitam tadbhavanātpūrvakālīnotpattikatvādbhojanavadityādi prayoktavyam /


*4,370*

kastarhi śrutyartha ityata āha- sattvāditi //

sattvāt tatervaidikatvāt samyag vaktumaśakyataḥ /
āśrayatvāt svāśrayatvājjñānatvād durvidatvataḥ // MAnuv_1,4.76 //
sattateryātanāccaiva hyaprāptatvācca durjanaiḥ /
nityāsādhuguṇavyāptiyantṛrūpatvataḥ sadā /
jagadgatena rūpeṇa brahmaiva hi tathocyate // MAnuv_1,4.77 //



NYĀYASUDHĀ:
jagadbhāvaṃ vinā sattvādidharmayogena brahmaiva tathā sattyadādikamucyate /
tarhi tadanupraviśyetyasyānvayo nāsti /
nahi brahmaṇaḥ sattvādidharmayoge sadādiśabdavācyatve vā jagatpraveśasyopayogo 'sti /
nāpi tataḥ pūrvakālīnatā /
kiñcaivaṃ sati prasiddhivirodhaḥ sattyadādiśabdānāṃ"dve vā va brahmaṇo rūpe'; ityādau mūrtāmūrtavācitayā prasiddhatvāt ityato jagadgatena rūpeṇetyuktam /
yadyapyananyāpekṣayā sarvadā sattvādidharmayogaḥ sadādiśabdavācyatā ca brahmaṇaḥ /
tathāpi tattadvastugatarūpeṇaiva tattacchabdavācyatvamityasti vyavasthā /
tathāca mūrtāmūrtajagadgatena rūpeṇa brahmasadādiśabdavācyamityataḥ tadanupraviśyeti sambaddhayate /
parameśvarasannidhānādeva mūrtāmūrtāderapi sadādiśabdavācyatā copapadyata iti /


*4,372*

sattvāduttamatvātsat /
tatervyāptestyat /
tanu vistāra ityasmāḍḍyatpratyayaḥ /
vaidikatvānniruktam /
niścayenoktaṃ hi niruktam /
nahi vedādṛte 'nyena brahma niścayena vaktuṃ śakyate /
samyagvastumaśakyatvato 'niruktam /
yadyapi niścayenoktaṃ na bhavatītyaniruktam /
tathāpi niruktamityanena virodhātsamyak kātsnaryena vaktumaśakyatvata ityuktam /
nanu vedetarapramāṇenāniruktamiti kuto na vyākhyāyate /
na /
prakṛtaparityāgaprasaṅgāt /
vedena niruktamiti (hi) prakṛtam /
kiñcokteḥ śabdadharmatvātpratyakṣānumānābhyāmaniruktamityayuktam /
smṛtīnāmapi vedātmakatvena virodhatādavasthyam /
mahimādhikyaṃ cātra labhyata iti /
jagadāśrayatvānnilayanam /
niścitamayante pravartante 'sminniti /
ro la iti yogavibhāgāllatvam /
nipūrvasya lī(ṅ)śleṣaṇa ityasya vādhikaraṇe lyuṭi kṛte rūpametat /
svāśrayatvādanilayanam /
na vidyate svātiriktaṃ nilayanaṃ yasyeti /
jñānatvādviśeṣajñānarūpatvādvijñānam /
durvidatvato durjñeyatvādavijñānam /
na vidyate vijñānaṃ sakalaviśeṣāvagāhijīvajñānaṃ yadviṣaya iti /

sattateḥ samyagvyāpteryātānādyatanaṃ prati hetutvācca satyam /
tanoteḥ ḍvipratyaye takāramātraṃ rūpam /
tena sacchabdasya bahuvrīhiḥ /
yatī prayatna ityasyāntarṇītaṇyarthasya ḍapratyaye (yamiti) rūpam /
tataḥ karmadhārayaḥ /
"ayasmāyadīni chandasi'; iti bhasaṃjñāśrayaṇājjaśtvābhāvaḥ /
durjanairaprāpyatvādevānṛtañca /
natu mithyātvāt /
yadyapi ṛtaṃ prāptaṃ netyanṛtam /
tathāpi"brahmavidāpnoti param'; ityādiśrutivirodhaparihārāya durjanairityuktam /
hiśabdo brahmaṇo mithyātvābhāve prasiddhiṃ dyotayati /

nityasādhuguṇavyāptiyantṛrūpatvataḥ satyam /
atra nityatvata ityekaṃ vyākhyānam /
nityasatyaśabdayoraikāthyarsya vakṣyamāṇatvāt /
sat sādhuguṇāḥ"sadbhāve sādhubhāve ca'; iti /
vacanāt teṣāṃ vyāptirbāhulyaṃ takāreṇoktam /
pūrvavattanoterbhāve ḍvipratyayaḥ /
tasya yantṛrūpatvādyam /
yama uparama iti dhātoḥ (ityato) ḍaḥ /
bhakteṣu sādhuguṇabāhulyaprerakatvāditi yāvat /
abhavaditi vacanādbrahmaṇaḥ sattvādikaṃ sādīti śaṅkānirāsāyoktam- sadeti //
pratyekaṃ cāsya sambandhaḥ /


*4,386*

tarhi kathamabhavaditi prayoga ityata āha- vyaktiriti //

vyaktiruktaguṇānāṃ hi puruṣāpekṣayā nṛṇām /
bhavedabhavadityādyaḥ prayogaścātra yujyate // MAnuv_1,4.78 //



NYĀYASUDHĀ:
uktaguṇānāṃ sadādiśabdokta(ktānāṃ)dharmāṇāṃ vyaktiḥ pratītiḥ /
nṛṇāmupadeṣyṛpuruṣāpekṣayā sṛṣṭau satyāveva bhavet hi yasmā(dasmā)tkāraṇāt /
atra ca nityaguṇe 'pi brahmaṇi sadādikamabhavaditiprayogo yujyate /
tataścāyaṃ śrutyarthaḥ sampadyate /
tat brahma mūrtāmūrtātmakaṃ viśvaṃ sṛṣṭvā tatprerakatvena nānārūpaistadeva viśvaṃ praviśya prāk sṛṣṭerupadeṣyṝṇāmupadeśyānāṃ ca śarīrendriyavatāmabhāvādapratītaguṇakaṃ sat athedānīmupadeṣyṝṇāmupadeśyānāṃ ca śaṇīrendriyavattve sati pratītasattvādiguṇamabhavaditi /
tadanena pārameśvarī sṛṣṭiryogyānāṃ svaguṇajñānārthetyuktaṃ bhavati /
yathoktam /
"so 'yaṃ vihāra iha me tanubhṛtsvabhāvasambhūtaye bhavati bhūtikṛdeva bhūtyāḥ'; iti /


*4,387*

brahmapariṇāmanirākaraṇamupasaṃharati- tasmāditi //

tasmādaśeṣakartaiko nirvikāro ramāpatiḥ // MAnuv_1,4.79ab //


NYĀYASUDHĀ:
nirvikāra evāśeṣakarteti sambandhaḥ /
dvibhāgaṃ brahmeti yannirākṛtaṃ tasyopasaṃhāra eka iti /
pariṇāmānupapattāvuktayukteranuvādo vā /
ato na brahmopādānatvaṃ prakṛtyadhikaraṇārtha iti (sambandhaḥ) śeṣaḥ /
kastarhi tadartha ityata āha- śabdairiti //

śabdaiḥ prakṛtirityādyaiḥ strīliṅgairabhidhīyate // MAnuv_1,4.79cd //


NYĀYASUDHĀ:
ityarthosyeti śeṣaḥ /
anenāpavyākhyānanirākaraṇasya svavyākhyānadārḍhyārthatvāt nāsaṅgatirityapi sūcitam /


*4,388*

nanu vaktavyārthasyāvaśiṣṭatvātkathamupasaṃhāraḥ kriyate /
tathāhi /
pratijñādṛṣṭāntānuparodhādityuktaṃ tāvaddūṣaṇīyam /
satyam /
vivartanirākaraṇena nirākariṣyate /
tarhyabhidhyopadeśāccetyatroktaṃ"bahu syāṃ prajāyeya'; iti vākyaṃ dūṣaṇīyamiti cenna /
asyāpi sacca tyacca'; iti vākyavyākhyānanyāyenaiva vyākhyātatvādityāha- bahu syāmiti //

bahu syāmiti tasyaiva hyuktamārgeṇa yujyate // MAnuv_1,4.80ab //


NYĀYASUDHĀ:
tasyaiva nirvikārasyaiva /
uktamārgeṇetyasya (eva)vivaraṇaṃ tattadgatena rūpeṇeti //

tattadgatena rūpeṇa ... // MAnuv_1,4.80c //


NYĀYASUDHĀ:
tattadanantapadārthaprerakānantarūpairbahu syāmiti so 'kāmayatetyasyāḥ śruterartha ityarthaḥ /

evaṃ tarhi"sa idaṃ sarvamasṛjata'; ityuttaravākyamasaṅgataṃ syāt /
na hyanyārthaṃ saṅkalpamabhidhāyānyakriyābhidhānaṃ saṅgacchate /
nahīśvaro 'svatantro 'satyakāmo vetyata āha- tadarthamiti //

... tadarthaṃ hyasṛjajjagat // MAnuv_1,4.80d //


*4,389*


NYĀYASUDHĀ:
tattatpadārthaniyāmakabahusvarūpatvakāmanānantaraṃ niyamyāpekṣatvāt niyāmakatvasya, tadarthaṃ niyāmakabahusvarūpatvārthaṃ, niyamyaṃ jagattāvadasṛjat, tato niyāmakabahusvarūpo bhūtvā, tadevānuprāviśaditi, vākyayojanopapatteḥ kātrāsaṅgatirityarthaḥ /
anenaiva"tadātmānaṃ svayamakuruteti'; śrutirvyākhyātā veditavyā /
na hyatrātmānaṃ prapañcātmanākuruteti śrūyate /
ubhayāmnānaṃ ca ūrṇanābhidṛṣṭāntāktyaiva nirastam /
nahyūrṇanābherutpadyamānasya, tasminneva līyamānasya ca, tantorūrṇanābhirupādānam /
kintu tadupabhuktamannamevetyuktam /
yoniścetyetatprāgeva nirastamiti yukta evopasaṃhāra iti /


*4,390*

apavyākhyānānantaraṃ dūṣayitumanuvadati- yacceti //


*4,391*

yaccāvikṛtamevaitad brahma viśvātmanā mṛṣā /
dṛśyate mandadṛṣṭayaiva sa sarga iti kathyate // MAnuv_1,4.81 //



NYĀYASUDHĀ:
brahma viśvātmanā dṛśyata iti yat, sa sarga iti kathyata ityetāvatpariṇāmavāde 'pi samam /
ata uktamavikṛtameveti /

avikṛtatvaṃ kuta ityata uktamekamiti /
advitīyam /
niravayavaṃ cetyarthaḥ /

tathāhi /
kiṃ brahmaṇaḥ svata eva viśvākārapariṇāmaḥ /
kiṃ vā parataḥ /
nādyaḥ, kvāpyadarśanāt /
yadapi kṣīravaddhītyudāhṛtam /
tat kālādervidyamānatvādayuktam /
svecchayaiveti cenna /
prayojanābhāvāt /
svabhāvo 'yamiti cenna /
prekṣāvattvahāneḥ /
na dvitīyaḥ /
advitīyatvāt /
naca niravayavaṃ kvāpi pariṇataṃ dṛṣṭam /
ākāśaṃ saṃyogādimadupalabdhamiti cenna /
dravyākāraṇapariṇāmasya prakṛtatvāt /
paramāṇvādayastu svarūpeṇaiva na siddhā iti /


*4,394*

avikṛtamevānyadanyātmanā dṛśyata ityasambhavi ityata uktam- mṛṣeti //
mṛṣāśabdena viśvasya brahmatādātmyasya taddarśanasya cānirvacanīyatocyate /
yathā rajjuravikṛtaiva mṛṣā bhujaṅgādyākāreṇābhāsate tathaiveti /
tarhi viśvopādānamanyadvaktavyamityata uktaṃ mandadṛṣṭayaiveti /
mandā bhavati dṛṣṭiryayā sā mandadṛṣṭistayā māyayetyarthaḥ /
athavāsambhavaparihārārthamuktaṃ mandadṛṣṭayaiveti /
mandā cāsau dṛṣṭiśca mandadṛṣṭirbhrāntistayetyarthaḥ /
bhrānterapi yāthārthyādviśva(sya)satyatāpattirityata uktam- mṛṣeti //
tadetanmithyāprapañcāropādhiṣṭhānatvameva brahmaṇaḥ prakṛtiścetyādinā kathyata iti /



*4,399*

etaduktaṃ bhavati /
prakṛtiścetyādisūtrairuktarītyā brahmaṇo jagadupādānatvamucyate /
upādānatvaṃ ca na pariṇāmitayā /
api tarhi avidyāpariṇāmamṛṣāviśvabhramādhiṣṭhānatvenaiva /
ato noktadoṣa iti /


*4,400*

dūṣayitumupakramate- kathyata iti //
yad brahma vivartavādinā kathyate, tasya dūṣaṇaṃ kathyata, ityāvṛttyā yojanīyam /
tacca neti nañanuvṛttirvā kartavyā /
kuto netyato vikalpena pṛcchati- seti //

sā mandadṛṣṭistasyaiva brahmaṇaḥ kiṃ tato 'nyagā // MAnuv_1,4.82ab //


NYĀYASUDHĀ:
viśvasya brahmavivartatve nirākartavye mandadṛṣṭayāśrayapraśno 'nupapanna ityata uktam- seti //
ekasya tacvāpracyutasya pūvarviparītāsatyānekarūpāvabhāsalakṣaṇavivartatayā, tadupādānatayā, coktetyarthaḥ /
mandadṛṣṭāvāśrayānirūpaṇādinā nirākṛtāyāṃ sarvamidaṃ nirākṛtaṃ bhavatīti bhāvaḥ /
tasyaiva, yadavaṣṭambho viśvo vivarta, ityarthaḥ /
tato 'nyagā jīvagatetyarthaḥ /
kiṃśabdasyobhayataḥ sambandhaḥ /


*4,402*

māyāvādino hi kecit brahmaiva svāvidyayā jagadākāreṇa vivartate svapnādivaditi manyante /
bimbasthānīyaṃ brahma māyāśaktimat kāraṇaṃ, jīvāśca pratyekamavidyānubaddhāḥ, ityapare /
māyāvidyāpratibimbitaṃ brahma jagatkāraṇam, viruddhaṃ ca brahmābhūtatvālambanaṃ jīvāścāvidyānubaddhā ityanye /
jīvā eva svāvidyayā pratyekaṃ prapañcākāreṇa brahma vibhrāmyanti, sādṛśyācca prapañcaikatāvabhāsaḥ anekāvagatadvitīyacandravat, svarūpāpekṣayā ca brahma jagatkāraṇamityeke /

tatrāvāntarabhedamavivakṣitvā dvedhaiva vikalpitam /
iha jīvagetyanuktvā tato 'nyageti vadatā sa jīvaḥ kiṃ brahmaṇo 'nyo('nanyo vā) na vā ityapi vikalpaḥ sūcitaḥ /
tatra dvitīyaḥ prathame praviśatīti taṃ dūṣayati- brahmaṇaścediti //

brahmaṇaścet kva sārvajñyam ... // MAnuv_1,4.82c //


*4,403*


NYĀYASUDHĀ:
yadi brahmaṇo vi(śva)bhramastadā bhramasya viśeṣājñānapūrvakatvāttadapi brahmaṇo 'ṅgīkaraṇīyam /
tathāca tasya sārvajñyaṃ na syāt /
yadi ca na brahmaṇi sārvajñyaṃ, tarhi kva tatsyāt /
na tāvajjīve, anubhavavirodhāt /
nāpi jaḍe, jñānamātrāsambhavāt /
tathāca"yaḥ sarvajñaḥ'; ityādiśrutivaiyarthyaṃ syāt /
nanu sārvajñyamapi brahmaṇo bhrāntyaiveti cenna /
yādṛśatādṛśasyāpi viśeṣajñānavirodhitvāt /
anyathā śuktijñānavato 'pi tadajñānaṃ na viruddhayateti bhramānucchedaprasaṅgaḥ /
upalakṣaṇaṃ caitat /
brahmaṇo viśeṣābhāvāttadanavabhāsanimitto bhramo nopapadyate /
svarūpaṃ tu svaprakāśatayā siddham /
asiddhatve vā(ca) sutarāṃ vibhramānupapattiḥ /
adhiṣṭhānānupalambhādityapi draṣṭavyam /

dvitīyasyādyaṃ dūṣayati- anyagā cediti //

... anyagā cet svato 'nyatā // MAnuv_1,4.82d //


NYĀYASUDHĀ:
yadi brahmavyatiriktajīvāśrayā viśvabhrāntiraṅgīkriyate tadā bhrāntyāśrayasya bhrāntikalpitatvāyogāt jīvabrahmaṇoranyatā svābhāvikītyāpannam /
tataścāpasiddhānta iti /


*4,408*

nanvastu jīvabrahmabhedo vāstavaḥ /
anātmaprapañco 'stu bhrāntikalpito brahmaṇītyata āha- neti //

nādehayogino dṛṣṭiriti tat kāraṇaṃ svataḥ // MAnuv_1,4.83ab //


NYĀYASUDHĀ:
yadyapi naivaṃ māyāvādino manyante /
tathāpi sūtrārthanirākaraṇāya pravṛttasya tatraivānupapattivyutpādanaṃ ślāghyamityārambhaḥ /
na kevalaṃ brahmavyatiriktānāṃ jīvānāmakalpitatvam /
kintu dehayogarahitasyendriyābhāvātatpadārthadarśanaṃ na sambhavatītyato hetoḥ āropakāraṇamindriyaṃ tadāśrayo dehaśca kalpanāṃ vinaivāstītyaṅgīkaraṇīyam /
nahi sukhādivadrajatādivadvāsya prapañcasya sākṣimātrasiddhatvaṃ paro manyate dehendriyāṇāmapyutpattimatvāt /
tatkāraṇaṃ ca svata ityaṅgīkaraṇīyam /


*4,410*

astu brahmavyatiriktānāṃ jīvānāṃ sakāraṇānāṃ tadīyadehendriyāṇāṃ cābhrāntikalpitatvam /
draṣṭṛtvena darśanakaraṇatvena tadāśrayatvena tatkāraṇatvena ca bhrānteḥ pūrvabhāvitvāt /
tadatiriktāstu prapañco 'stu bhrāntikalpita ityata āha- dehina iti //

dehinaḥ kāraṇayutā dehāśca yadi na bhramāt // MAnuv_1,4.83cd //
kiṃ bhrāntikalpitaṃ tatra ... // MAnuv_1,4.84a //



NYĀYASUDHĀ:
kāraṇaśabdena jñānakāraṇānāmindriyāṇāṃ dehendriyakāraṇānāṃ ca grahaṇam /
siddhā iti śeṣaḥ /
kiṃ ākṣepe /
tatra tarhi prapañce brahmaṇīti vā /
anantajīvasakāraṇadehendriyātiriktasya prapañcasyābhāvāt /
viṣayāṇāmapi dehendriyanirvāhārthatvāditi bhāvaḥ /
tathāca na kevalamapasiddhāntaḥ /
prakṛtiścetyādisūtrāṇāṃ nirviṣayatvāpattiśca syāditi śeṣaḥ /


*4,411*

nanu anyagā cetsvato 'nyatā ityuktam /
jīvabrahmabhedasyāpi bhrāntisiddhatvāt /
bhrāntyā brahmaṇo bhinnasya bāhyādhyātmikārthabhrama iti hi manyata ityata āha- bhedo 'pīti //

... bhedo 'pi bhramajo yadi // MAnuv_1,4.84b //


NYĀYASUDHĀ:
na kevalaṃ prapañcaḥ, kintu jīvabrahmaṇorbhedo 'pi yadi bhramajo bhramasiddhaḥ aṅgīkriyate /
tadā anyonyāśrayatā syāditi sambandhaḥ /

atrānyonyāśrayatāśabdena cakrakamucyate tasyāpi bahuṣvanyonyāśrayatvāt /
kathamanyonyāśrayatā ityata uktam- bhrānteriti //

bhrānterajñānamūlatvāt tasya bhedavyapekṣayā // MAnuv_1,4.84cd //


NYĀYASUDHĀ:
bhrānterjīvabrahmabhedahetorbhāvarūpājñānakāraṇatvāt /
tasyājñānasya ca bhedasāpekṣatvāt /
ajñānamanāditvātkathaṃ bhedavyapekṣayā syādityata uktam- nājñāneti //

nājñānakalpakaṃ kiñcidanyonyāśrayatā yataḥ // MAnuv_1,4.85ab //


NYĀYASUDHĀ:
yato brahmavyatiriktajīvādṛte nājñānakalpakaṃ kiñcidasti /


*4,412*

etaduktaṃ bhavati /
jīvabrahma(ṇoḥ)bhedo yayā bhrāntyā siddhaḥ, sā tāvadajñānāpekṣā /
bhrānteḥ svarūpato viṣayaścājñānakāryatvāṅgīkārāt /
yadyapi bhedaviṣayā bhrāntiḥ sākṣicaitanyam /
tathāpi tasyāsaṅgasyāropitārthasaṃsṛṣṭarūpaṃ(patā) nājñānena vinotpadyate /
taccājñānaṃ bhedasāpekṣam /
anāditve 'pi bhrāntikalpitatvasyāṅgīkṛtatvāt /
anyathā satyatāpātāt /
bhrānteḥ (ca) jīvāśritatvasyāṅgīkṛtatvāt /
bhedakalpanayā vinā ca jīvasyābhāvāt /
na cāvidyāropo brahmaṇyeveti yuktam /
sarvasyāpi tadāśrayatvopapattau ardhajaratīyānupapatteḥ /
ato bhramajñānajīvabhedānāmanyasāpekṣatvāccakrakamiti /

athavā bhedasya bhrāntikalpitatve bhrānteśca bhedasāpekṣatvādanyonyāśrayatvamanenoktam /
vyutpādanārthamevājñānaṃ madhye niveśitamiti draṣṭavyam /
anena jīvājñānavādo(pakṣo)'pi nirastaḥ /
itaretarāśrayādidoṣasāmyāt /
bījāṅkuravadadoṣa iti cenna /
vaiṣamyāt /
vyaktibhedena hi tatrādoṣatvam /
naca jīvāvidyavyaktibhedo 'stīti /


*4,415*

yaduktaṃ nādehayogina ityādi tadanupapannam /
dehāderapi bhrāntikalpitatvāt /
naca tatra kāraṇābhāvaḥ pūrvadehādervidyamānatvāt /
nacaivamanavasthā, anāditvāditi /
maivam /
ādisarge dehādidarśanānupapatteḥ /
na hyayaṃ sākṣimātrasiddho 'rtha ityuktam /
kiñca syādayamanavasthāparihāraḥ, yadi pūrvapūrvatarādidehāderapi bhrāntisiddhatvaṃ pramitaṃ syāt /
anyathaivaṃ, sarvatrānavasthāparihāraḥ prasajyeta /
nacātra pramāṇaṃ asti /
nanu kathaṃ nāsti,"neha nānā'; ityādiśrutervidyamānatvāditi etadāha(ityata āha)- bhramatve tviti //

bhramatve tviyamuktiśca tadantaḥpatanānnahi // MAnuv_1,4.85cd //


*4,416*


NYĀYASUDHĀ:
yadvā sarvo 'pyayaṃ prasaṅgo viparyayapayarvasānahīnatvādābhāsa eva /
neha nānetyādiśrutyā sarvasyāpi viyadādeḥ prapañcasya bhrāntikalpitatvābhidhānāt ityāśaṅkayedamuditam /
upapattyaviruddho hi vedārtho grāhyaḥ /
anyathā andho maṇimavindat ityāderapi grahaṇaprasaṅgāt /
vicāraśāsnānārambhaprasaṅgācca /
neha nānetyādivākyaṃ copapattiviruddham /
tathāhi /
yadi viyadādikaṃ sarvaṃ bhramasiddhaṃ syāt tadā tadantaḥpātitvādiyaṃ śrutiśca tathā syāt /
bhramāropitaṃ viyadādikaṃ sarvaṃ bhramasiddhaṃ syāt tadā tadantaḥpātitvādiyaṃ śrutiśca tathā syāt /
bhramāropitaṃ cāsaditi śruterapyasattvānnārthadhīhetutvamiti /
bhramaśabdaḥ jñāne arthe ca pareṣāṃ prasiddha iti bhramatva ityuktam /
yadyapyayamarthaḥ prathamasūtre varṇitaḥ tathāpi tatrādhyātmikaḥ prasaṅgaḥ (prapañco) atra tu bāhyaṣavaṣaya iti bhedaḥ /
adhikavivakṣayā coktasya punaruktiriti /


*4,419*

nanu sarvo 'pyayaṃ prapañco bhrāntisiddho 'pi vyāvahāriko bhavatyeva /
atastadantaḥpatitā śrutirapi vyāvahārikatvādarthaheturbhaviṣyatītyata āha- vyāvahārikateti //

vyāvahārikatā cāsya syādabādhyatva eva hi // MAnuv_1,4.86ab //


NYĀYASUDHĀ:
castvarthaḥ /
syādapyevaṃ yadi prapañcasya vyāvahārikatā tāvat (tava) śakyāṅgīkārā syāt /
na caivam /
yato 'sya prapañcasya vyāvahārikatā tu abādhyatva eva syāt /
etaduktaṃ bhavati /
yadi prapañco vyāvahāriko 'ṅgīkriyeta, tarhyabādhyo 'pyaṅgīkartavyaḥ prasajyeta /
naca tathāṅgīkriyate bhavatā /
ato na vyāvahārikāpyaṅgīkartumucita iti /
satyatvāṅgīkārāpādane tviṣyāpādanaṃ syāt /
pareṇāpi kathañcitsatyatvasyāpyaṅgīkṛtatvāt /
ato 'bādhyatva evetyuktam /

nanu śaktirajatāderbādhyasyāpyabhijñābhivadanarūpavyavahāraviṣayatvādvayāptihīno 'yaṃ tarka ityata āha- bādhyamiti //

bādhyaṃ nārthakriyākāri ... // MAnuv_1,4.86c //


*4,420*


NYĀYASUDHĀ:
satyaṃ bādhyaṃ śuktirajatādikam, abhijñādikaṃ vyavahāraviṣaya iti /
tathāpyarthakriyākāri na bhavati /
nahi tena rajatocitā valayanirmāṇādyarthakriyājāyamānā dṛṣṭā /
arthakriyākāritvalakṣaṇameva vyāvahārikatvamiha prakṛtam /
nābhijñādiviṣayatvam /
śruterarthadhījanakatvopanyastatvāt /
ato na tarkasyāṅgavaikalyamiti /

nanu bādhyatvaṃ śuktikādyadhiṣṭhānasya dharmaḥ /
"vijñātasyānyathā'; ityuktatvāt /
śuktikādikaṃ cārthakriyākārīti kathamucyate bādhyaṃ nārthakriyākārīti /
maivam /
niṣedhyatvalakṣaṇabādhyatvasya parābhyupagatasyātrāśrayaṇāt /


*4,421*

nanu tathāpyasatyasya svāpnakāminīsambhogādeḥ caramadhātuvisargādyarthakriyākāritvadarśanāt vyāptivikalastarka ityata āha- na ceti //

... naca svapno 'pi no mṛṣā // MAnuv_1,4.86d //


NYĀYASUDHĀ:
svapna iti svapnāvasthopalabdho 'rthaḥ /
no 'smākaṃ bādarāyaṇīyānāṃ mate /
tarhi mama matena vyāptibhaṅgo 'stu mayā mṛṣātvenāṅgīkṛtatvāt iti cenna, bādarāyaṇīyena tathāṅgīkartumaśakyatvāt /
nanu kathaṃ bādarāyaṇasya na mṛṣā svapna ityata āha- vāsaneti //

vāsanājanitatvena tasyāpyaṅgīkṛtatvataḥ // MAnuv_1,4.87ab //


NYĀYASUDHĀ:
tasya svapnasyāpi māyāmātramiti vadatā sūtrakāreṇa vāsanājanitatvenāṅgīkṛtatvāt idaṃ jñāyate, yat na tasya svapno mṛṣābhimata iti /
nahi kaścidavidyamānasya kāraṇaṃ nirūpayet /
kiñca śrutyanusārī hi sūtrakārasya siddhāntaḥ syāt /
śrutyā ca svāpnārthasya kartāraṃ vadantyā satyatvamevābhipretamiti na mṛṣātvaṃ sūtrakṛto 'bhimatamityāha- sa hīti //


*4,422*

sa hi karteti vākyācca ... // MAnuv_1,4.87c //


NYĀYASUDHĀ:
nanu kathaṃ svapno na mṛṣā /
"māyāmātram'; iti sūtrakṛtaiva tanmithyātvasya vakṣyamāṇatvādityato vāha- vāsaneti //


na māyāmātrapadena svapnasya mṛṣātvamabhimatam, kintu vāsanājanitatvam, ato na mṛṣetyarthaḥ /
yathā caitattathā upapādayiṣyate /
tasyāgāminaḥ sūtrasya vāsanājanitatvapratipādakatvena asmābhiraṅgīkṛtatvāditi vā yojyam /
na kevalaṃ vakṣyamāṇopapattivaśāt mṛṣātvaṃ na sūtrārthaḥ /
kintu śrutivaśāccetyāha- sa hīti //


*4,423*

yadvā svāpnārtho na tāvadanādinityaḥ, paścāt adṛṣṭayādivirodhāt /
nāpi sādivināśī, upādānanimittayoranirūpaṇāt /
naca prakārāntaraṃ sambhavati /
tatkathaṃ na mṛṣetyata āha- vāsaneti //
nopādānābhāva iti śeṣaḥ /
"na mṛṣā'; iti pūrveṇa vā sambandhaḥ /
evam upādānaṃ nirūpya nimittamupapādayati- sahīti //
nimittaṃ ceśvaro jñāyate, iti śeṣaḥ /
"na mṛṣā'; iti pūrveṇaiva vā anvayaḥ /


*4,424*

nanu kathaṃ tarhi"svapnamāyāsarūpā'; ityādau svapnasya bhrāntitvoktirityata āha- jāgratvamiti //

... jāgrattvamiti hi bhramaḥ // MAnuv_1,4.87d //


NYĀYASUDHĀ:
itiśabda ādyarthe, ullekhārthe vā /
jāgradahamasmīti draṣṭuryajjāgrattvaṃ, yaccaitatpadārthānāṃ jāgra(ddṛśā dṛśādṛṣṭapadārthaiḥ aikyaṃ, bāhyamṛdādijanyatvaṃ vā, evamādipratibhāso bhramaḥ /
bādhyatvāditi hiśabdārthaḥ /
tadapekṣayā śrutyādivacanānīti bhāvaḥ /


*4,425*

nanu ca rajjau sarpabhrame, asatyasyāpi sarpasya sarpocitabhayakampādyarthakriyākāritvaṃ dṛśyate, tathā sarpe samāropitāyāḥ kusumamālāyāḥ santoṣakāritā upalabhyate, ato vyāptibhaṅgastarkasyetyata āha- sarpeti //

sarpabhramādāvapi hi jñānamastyeva tādṛśam // MAnuv_1,4.88ab //


NYĀYASUDHĀ:
"nā bhūdatra sarpaḥ'; itivat"na sarpajñānamabhūt'; iti bādhakānudayāt /
abhūdevetyanuvṛtteśca /
bhramatvasya viṣayavaiparītyamātreṇopapatteriti hiśabdārthaḥ /
ki(mato)ntato yadi jñānamastyevetyata āha- tadeveti //

tadevārthakriyākāri ... // MAnuv_1,4.88c //


NYĀYASUDHĀ:
evaśabdena sarpādikaṃ vyāvataryati /
satyapi sarpādau asati ca jñāne, bhayakampādyanutpatteḥ /
sati ca (tasmin) tadutpatterjñānakāryameva bhayakampādikaṃ na sarpakāryam /
tatkāryaṃ tu abhisarpaṇadaṃśanādikam /
maraṇamapi dhātuvyākulatānimittakam /
sā ca viṣadravyeṇeva bhayādināpi bhavatīti na bādhyasya(syāpi) sarpāderarthakriyākāritvam /


*4,427*

nanu kiṃ jñānamātraṃ bhayādijanakaṃ kiṃvā viṣayāvacchinnam /
nādyaḥ /
ghaṭajñānasyāpi jñānatvena tadāpatteḥ /
dvitīye na tāvadviṣayo rajjvādiḥ /
rajjuriyamityādi jñānasyāpi bhayādihetutāpātāt /
sarpādiścedviśeṣaṇatayā tasyāpi bhayādihetutvaṃ prāptam /


*4,428*

atra kaścidāha /
nāyaṃ doṣaḥ, jñānavyāvartakatayopayuktasya sarpāderviṣayasya jñānajanyārthakriyāyāmapraveśāt /
nahi kurūṇāṃ kṣetre vasati, gurūṇāṃ ṭīkāṃ paṭhati ityādau viśeṣaṇasyāpi kārakatvamasti /
kintvatiprasaktayoḥ kṣetraṭīkayorvyāvṛttimātreṇa caritārthatvamiti /
tadasat /
evamapi bādhyasya sarpādervyāvartakatvasyāvaśyābhyupagamanīyatvāt /
vyāvṛttibuddhijanakatvaṃ hi vyāvartakatvam /
tatrāpi jñānābhyupagamena parihāre vyāvartakopādānena prasaṅgatādavasthyamiti /
tatrāha- tādṛśamiti //
yādṛśaṃ satyasarpollekhi jñānaṃ, tādṛśamityarthaḥ /

satyasarpajñānaṃ tāvadghaṭādijñānādvayāvṛttamanubhūyate /
vyāvṛttiśca vyāvartaka(dharma)yogakṛtā sarvatropalabdhā /
naca viṣayo vyāvartakaḥ, tasyātaddharmatvāt /
sambaddhaṃ hi vyāvartakaṃ bhavati /
anyathātiprasaṅgāt /
viṣayasambandho vyāvartako 'stviti cenna /
tasya saṃyogādirūpasyābhāvāt /
ataḥ kaścijjñānagata eva dharmo 'bhyupagantavyaḥ /

kiñca vilakṣaṇasamāgrījanmanorjñānayoryathā parokṣatvāparokṣatvarūpo viśeṣaḥ viṣayopādhinā vinābhyupagamyate, evamaparokṣajñāne 'pi kathaṃ svagato viśeṣo nāṅgīkaraṇīyaḥ /
api ca sarpajñānasya vilakṣaṇārthakriyā na svagatenātiśayena vinopapadyate /
nahi

devadattasambandhitāmātreṇa kalamabījaṃ kalamabījāntarakāryavilakṣaṇaṃ kāryamupajanayati /
sa cāyaṃ viśeṣaḥ satyasarpajñāne samīcīnayā sāmagṣā jātaḥ, mithyāsarpajñāne tvasamīcīnayā iti na kaścidviśeṣaḥ /
ato viṣayāntarbhāvamantareṇa svagatenaiva viśeṣeṇa sarpādijñānasya bhayādijanakatvānna sarpasya kiñcitkaratvamiti /
tadevaṃ yatrātharkriyā niścitā na tatra mithyātvam, yatra tu mithyātvaṃ na tatrārthakriyeti na tarkamūlavyāpteḥ kvāpi bhaṅgaḥ, ityupasaṃharati- taditi //
Vyāsa-(5)

... tat sadevārthakārakam // MAnuv_1,4.88d //


*4,433*


NYĀYASUDHĀ:
nanvarthakriyākāritvaṃ yathā vipakṣānmithyābhūtādvayāvṛttam evaṃ sapakṣādbrahmaṇo 'pi vyāvṛttatvādasādhāraṇam /
naca jñānasya satyasyārthakriyokteti vācyam, tasyāpi prapañcāntarbhāvena vipratipannatvādityata āha- brahma tviti //

brahma tvarthakriyākāri parataḥ svata eva vā /
aṅgīkṛtaṃ hi tenaiva ... // MAnuv_1,4.89a-c //



NYĀYASUDHĀ:
tena māyāvādinaiva brahma prapañcādapyatiśayenārthakriyākāryamaṅgīkṛtameva hi janmādisūtre jagatkāraṇatvenoktatvāt /
ataḥ sapakṣapraveśitvānnāsādhāraṇyaṃ mantavyam /
nanu mayāṅgīkriyamāṇaṃ brahmaṇo 'rthakriyākāritvaṃ ca na svābhāvikam /
kintu parata eva /
māyāyāṃ tadāpa(yattami)tata ityaṅgīkārāt /
ataḥ kathamāpādakasya sapakṣapraveśa ityata āha- parata iti //

aṅgīkṛtaṃ tāvadarthakriyākāritvaṃ brahmaṇaḥ, tatsvataḥ parato vāstu kimanena prakṛtānupayuktena /
nahi svato 'rthakriyākāritvamāpādakatvenāsmābhirabhihitam, pareṇa vā prastāvitam /
anyathā sāmānyataḥ prayuktasya dhūmāderviśeṣākāreṇa sapakṣāpraveśitayāsādhāraṇya(ṇa)sya vaktuṃ śakyatvena tadbhaṅgaḥ syāt /


*4,435*

syādetat /
brahmaṇo'rthakriyākāritvaṃ parata ityasya nāyamarthaḥ dāruyantrasyeva parādhīnam iti, nāpi kulālasyeva prayojanādyapekṣamiti; kintu gagane malinateva niṣkriyā eva brahmaṇi māyāsambandhādarthakriyā(di) avabhāsata iti /
na caivaṃvidhena sapakṣapraveśo bhavatyāpādakasyetyata āha paratastva iti /

... paratastve naca pramā // MAnuv_1,4.89d //


NYĀYASUDHĀ:
brahmaṇo'rthakriyākāritvasyeti śeṣaḥ /
paratastve nirūpitarūpe /
pramā pramāṇam /


*4,436*

ayamatrāśayaḥ /
brahmaṇo jagannirmāṇādyarthakriyā pratītā na vā /
na cetkathaṃ lakṣaṇatvenocyate /
kasya ca māyāmayatvamaṅgīkriyate /
pratītatve 'pi na tāvatpratyakṣānumānābhyām /
tadagocaratvāt /
ataḥ śrutyaiveti vaktavyam /
tathāca kathaṃ māyikatvam /
tatkiṃ śrutipratītaṃ sarvameva satyam /
addhā /
bādhakābhāve tu tathaiva /
nacaivaṃ brahmaṇo 'rthakriyāyāḥ paratastve pramāṇamasti yadbādhakaṃ bhavet /
bādhakābhāvamātreṇa kathaṃ satyārthatvamiti cet /
prāmāṇyasya svatastvāditi brūmaḥ /
paratastve ca prāmāṇyasyānavasthāpātena na pramā niścīyeta /
santi"niṣphalaṃ niṣkriyam'; ityādiśrutayo bādhikā iti cet /
evaṃ śrutibalena parastve 'rthakriyāyāḥ svīkṛte tadabhidhātrī"sa idaṃ sarvamasṛjata'; ityādiśrutirna pramā syāt /
pratipāditārthamithyātvātiriktasyāprāmāṇyasyābhāvāt /
kiñcāviśeṣāt"niṣkalaṃ niṣkriyam'; iti śrutiretacchativirodhātparatastve na prameti kiṃ na syāt /
anyaduttaratra vakṣyāma iti /


*4,439*

nanvastvabādhyamevārthakriyākāri prapañcamapyabādhyamaṅgīkaromi /
ātyantikābādhyatvābhāve 'pi prāgbrahmātmaikyajñānādabādhyatvāt /
atastadantargatā śrutirapyamukhyasatyatvātsādhikā bhaviṣyatītyata āha- amukhyeti //

amukhyasatyamānasya sādhakatve sadā'vayoḥ /
na hi sampratipattiḥ syādatastiṣṭhatu sā pramā // MAnuv_1,4.90 //



NYĀYASUDHĀ:
sadā itya(nena)sya prameyasya prāgevopapāditatvamityācaṣṭe /
tataśca punaruktidoṣaḥ parihṛto bhavati /
tiṣṭhatu na vaktavyeti yāvat /
sā pramā brahmajñānabādhyaṃ pramāṇamityarthaḥ /
yasmātsā śrutirapramā tasmāttiṣṭhatviti vā /
prapañcamithyātvaṃ hi tadatharḥ /
na cāsau brahmasvarūpam /
sopādhikatvāt /
tato 'sya bādhyatvamāvaśyakam /
bādhyārthaṃ cāpramāṇamiti prasiddhameva /
bādhyārthatve 'pi prāgbrahmajñānādabādhyārthatvena prāmāṇyamastvityata uktam- amukhyeti //
satyamabādhyārtham /
nahi kālavilambena bādhitārthaṃ pramāṇaṃ bhavatīti vakṣyāmaḥ /

astvevaṃ svarūpato viṣayataścāsatyatvātsādhakatvena vipratipannā śrutiḥ, tathāpi prapañcamithyātvasādhanāya tadupanyāsaḥ kuto na kāryaḥ ityata āha- na hīti //

na hi vipratipannena śakyaṃ sādhayituṃ kvacit // MAnuv_1,4.91ab //


NYĀYASUDHĀ:
tathātve svarūpāsiddhakālātītayorapyupanyāsaḥ syāt /
āropamātrasya tatrāpi sulabhatvāditi bhāvaḥ /


*4,441*

syādetat /
āstāmiyaṃ pramāṇasadasattvacintā /
pramāṇenaiva prameyasiddheḥ /
anyathā bhavatāmapi prapañcamithyātvanirākaraṇe tatsatyatvasādhane ca pramāṇābhāvena kathābhāvaprasaṅgāt /
yuṣmābhirupanyasyamānaṃ pramāṇaṃ satyamasatyaṃ vā syāt /
na tāvatsatyaṃ māṃ prati vaktumucitam mayā satyasya sādhakatvānaṅgīkārāt, yatsatyaṃ na tatra kriyā'veśaḥ yatra ca kriyā'veśo na tatsatyamiti /
naca vācyaṃ sākṣiṇaḥ satyasya sādhakatvaṃ tvayāṅgīkṛtamiti /
kathaccitsukhādau tasya śakyopanyāsatve 'pi bāhyaprapañce tadayogāt /
bāhyapramāṇaviṣayo hyasau /
anyathāndhabadhirādyabhāvaprasaṅgāt /
sa eva cātra prakṛta iti /
nāpyasatyaṃ bhavadbhiranaṅgīkṛtatvādityata āha- sādhakatvamiti //


*4,442*

sādhakatvaṃ tu satyasya sākṣiṇo hyāvayordvayoḥ /
samyak sampratipannaṃ tanna vivatarmamataṃ bhavet // MAnuv_1,4.91c-f //



NYĀYASUDHĀ:
satyasya tviti sambandhaḥ /
samyagiti mukhyata eva, na tvadhikaraṇasiddhāntatvena /
hiśabdaḥ, sarvaṃ vastu jñātatayājñātatayā vā sākṣicaitanyasya viṣaya evetyāditatprasiddhidyotakaḥ /
tadityavyayam /
tena sākṣiṇā /
viśvavivartamataṃ na bhavet /
nirākurma iti yāvat /
upalakṣaṇaṃ caitat /
viśvasya satyatāmapi tenaiva sādhayāma ityapi draṣṭavyam /
tathāca vakṣyate /


*4,444*

na kāpi pramāṇaprameyādivyavasthā mayāṅgīkṛtā /
kintu parakīyarītyaiva sarvamucyate /
tatkathaṃ kimapyanaṅgīkurvāṇaṃ māṃ prati sākṣiṇaḥ sādhakatvaṃ tvayāṅgīkṛtamityucyata ityata āha- yadīti //

yadi nāṅgīkṛtaṃ kiñcidanaṅgīkṛtatāpi hi /
nāṅgīkṛteti mūkaḥ syāditi nāsmadvivāditā // MAnuv_1,4.92 //



NYĀYASUDHĀ:
na vidyate 'ṅgīkṛtamaṅgīkāro yasyetyanaṅgīkṛtaḥ /
tasya bhāvo 'naṅgīkṛtatā /
anaṅgīkāritvamityarthaḥ /
itiśabdadvayaṃ hetau /
yadi paro brūyānmayā kiñcinnāṅgīkṛtamiti /
tadāsau vaktavyaḥ /
sarvathānaṅgīkṛtatvam ātmanastvayāṅgīkṛtaṃ na vā /
ādye('pi) kiñcidapi nāṅgīkṛtamiti pakṣahāneḥ ātmano 'naṅgīkartṛtāpi nāṅgīkṛteti dvitīya evāṅgīkaraṇīyaḥ /
tathāca asau mūkaḥ syāt /
aṅgīkārānaṅgīkārodāsīnasya mṛtakasyeva vākyapravṛtterayuktatvāt /
tathāca maunamavalambamānasya nāsmatprativāditeti kimatra vaktavyam /
satyametat /
vastutastu vayaṃ sarvato nivṛttāḥ svataḥ siddhe cidātmani brahmatatve kevale bhāramavalambya caritārthāḥ sukhamāsmahe /
ye tu svaparikalpitasādhanadūṣaṇādivyavasthayā vicāramavatārya tattvaṃ nirṇetumicchanti tānprati brūmo na sādhvīyaṃ bhavatāṃ vicāravyavastheti /
maivam /
evamapi parakīyavicāravyavasthiterasādhutvasyāvaśyamaṅgīkaraṇīyatvāt /
anyathā tadvyutpādanaṃ vyarthaṃ syāt /

atha tanmātramaṅgīkṛtya pramāṇādivyavasthā nāṅgīkṛteti manyase /
tanna /
pramāṇādinā vinā paravyavasthāyā asādhutvasya vyutpādayitumaśakyatvāt /
bhavatkalpitavyavasthaiva vyāhatatvādasādhvī bhavadvayavastheti brūmo na punaratra kimapi pramāṇamaṅgīkurma iti cenna, yatsvābhyupagatavyavasthāviruddhaṃ tadasādhvityasyāpi pramāṇasyāṅgīkartavyatvāt /
etadapi pareṇābhyupagatamevāśrīyata iti cet na /
kiṃ parakīyavyavasthāyā asādhutvasvayamavabuddhaya paraṃ prati bodhyate 'navabuddhayaiva vā /
dvitīye vipralambhakatvaṃ syāt /
vijigīṣukathāyāmevameveta cet na /
śiṣyasyāpi boddhayatvāt /
ādye 'smādanyasmādvā pramāṇātsvayaṃ boddhavyam /
tatkathaṃ pramāṇādyanaṅgīkartṛtvam /
pramitikaraṇatvādinopādānasyaiva pramāṇādyaṅgīkāritvāt /
tasmāt sattvāsattvā(satyatvāsatyatvā)bhyupagamodāsīnaiḥ pramāṇādikamaṅgīkṛtyocyata iti vaktavyam /
tacca prāgeva nirastamiti /


*4,448*

evaṃ viśvasya brahmavivartatvaṃ nirākṛtya tatsa(ttā)tyatāyāṃ pramāṇamāha- viśvamiti //

viśvaṃ satyaṃ yacciketa praghānvasya yathārthataḥ /
ityādiśrutayaḥ sarvā viśvasatyatvavācakāḥ // MAnuv_1,4.93 //



*4,448f.*


NYĀYASUDHĀ:
yathārthata ityanena"kavirmanīṣī'; iti śrutimupādatte /
vyāvahārikasatyatāparāḥ śrutaya iti cenna /
"tatsatyam'; ityasyā api tathātvaprasaṅgāt /
śrutyantaravirodhāditi cedatrāpi"asadevedam'; iti śrutivirodhāt /
apuruṣārthatvānna prapañcasatyatāyāṃ tātparyamiti cenna /
satyajagannirmātṛtvādipārameśvaramāhātmyajñānasyaiva puruṣārthahetu(prayojana)tvāt /
niṣprapañcātmajñānasādhyādvitīyatāpattirupapuruṣārthaviruddhaṃ prapañcasatyatvamiti cet tarhi brahmasatyatvamapi śūnyaparibhāvanālabhyaśūnyatāpattilakṣaṇamokṣaviruddhamiti samānam /
tat pramāṇānanuguṇamiti cet /
samametadapīti vakṣyāmaḥ /
anumānamapi prapañcasatyatāyāmatharkriyākāritvaṃ draṣṭavyam /
prāguktatarkopapādanenaiva asyopapāditvāditi /


*4,452*

evamāgamānumānābhyāṃ siddhe viśvasatyatve pratyakṣamapyāha- satyatvamiti //

satyatvaṃ gaganādeśca sākṣipratyakṣasādhitam // MAnuv_1,4.94ab //


NYĀYASUDHĀ:
caśabdaḥ pramāṇasamuccaye /
na kevalamāntarasya sukhādeḥ kintu bāhyasya gaganādeśceti vā /
tatrāpi kālagaganadigādayaḥ sākṣātsākṣisiddhasatyatvāḥ /
stambhakumbhādayastu vakṣyamāṇena prakāreṇeti jñāpayituṃ gaganāderityuktam /
anyathā viśvasya prakṛtatvāttadevātrānuvartiṣyate kimanena /
sākṣītyevokte sākṣiṇo 'prāmāṇyāt prāmāṇye vā pramāṇatritvabhaṅgāt na viśvasatyatvaṃ pramitamiti śaṅkā syāt /
tannivṛttyarthaṃ pratyakṣetyuktam /
tathāca vakṣyate /
pratyakṣetyevokte atīndriyārthasatyatāyāṃ na pramāṇamuktaṃ syāt /
naca sākṣirā vinā bāhyapratyakṣamātreṇaindriyakāṇāmapi satyatā siddhayatītyataḥ sākṣītyuktam /
ubhayavādisiddhaṃ pramāṇamasmatpakṣe 'stītyuktenaiva asyārthasya labdhatvātsādhitamityāha /
tathāpi tadupapādanāya punurupanyāsaḥ /


*4,455*

kecidiha vihaṅgamaḥ patatīti cakṣurvyāpārānantaraṃ pratibhāsanādākāśādeḥ(dīnāṃ) cākṣuṣatāmāsthiṣata /
tadanupapannam /
rūparahitadravyatvena cākṣuṣatāsāmagrīvaikalyāt /
anyathā'tmapavanayorapi tatprasaṅgāt /
kathaṃ tarhyeṣa pratibhāsa iti cet /
sākṣisiddhākāśādisambandhitayeti brūmaḥ /
dṛṣṭo hi pramāṇāntaropanītenāpi surabhi candanamityādiviśiṣṭapratyayaḥ /
pareṣāṃ ca iha bhūtale ghaṭābhāva iti /


*4,459*

apara āha /
ālokamaṇḍalamāśrityāyaṃ pratyaya iti /
tadasat /
ihāloka ityapi pratyayadarśanāt /
so 'pi tadavayānāśrityeti cenna /
laukikānāmavayavāśrayatayāvayavibuddherabhāvāt /
nahi te hastādiṣu śarīramiti vyavaharanti /
kintu tadātmakatayaiva /
kiñcaivamapi nehāloka itīhālokatryaṇukamiti ca pratyayo duḥsampādaḥ /
pramāṇāntopanītāvayavamāśrityeti cet /
evaṃ tarhi tathābhūtamākāśādikamevāśritya"iha pakṣī'; ityādipratyayaḥ kuto na samarthanīyaḥ /
tathāca laukikānubhavo 'pyanusṛtaḥ syāt /
tathāpyanumānavedyamākāśamastviti cenna /
liṅgābhāvāt /


*4,462*

atha matam /
"śabdastāvatpratyakṣasiddhaḥ /
sa ca guṇaḥ sāmānyavattve satyasmādādibāhyaikendriyagrāhyatvādrūpavat iti /
guṇatvāt dravyāśritastadvadeva'; iti sāmānyato dravyasiddheḥ (dravyasiddhau) (dravye siddhe)"śabdo na sparśavadviśeṣaguṇaḥ pratyakṣatve satyakāraṇaguṇapūrvakatvāt, ayāvaddravyabhāvitvāt /
sukhādivat /
sparśava(dviśeṣaguṇa)tve tadanupalambhaprasaṅgaḥ /
śabdo hi śrotreṇa prāpto vā gṛhyate 'prāpto vā /
aprāptagrahaṇe 'tiprasaṅgaḥ /
prāptistu śabdaśravasorna sambhavati /
sā hi na tāvacchrotrasya gamanena sambhavati /
tasyāmūtarsya gatyabhā(terasambha)vāt /
nāpi śabdasyāgamanena /
sa hi na tāvacchaṅkhādikamāśrayaṃ parityajyāgantumalam /
guṇatvāt /
nāpi śaṅkhādyāgamanena śrotra(sya)pratyāsattiḥ /
tadanupalambhāt /
naca śabdāntarotpādaparamparayā /
guṇasya svāśraye svāśrayāśrite vā guṇe 'samavāyikāraṇatvāt /
naca śaṅkhaśravasormadhye śaṅkho vā tadārabdhadravyaṃ vāsti /
tasmācchaṅkhādinimittānyapahāyāśrayāntare vartamāno vīcītaraṅganyāyena karṇaśaṣkulī(ga)mantamākāśadeśamāpanna upalabhyate nānyatheti sthitam /
nāpyātmaguṇaḥ /
bāhyendriyapratyakṣatvādātmāntaragrāhyatvādātmanyasamavāyāt ahaṅkāreṇa vibhaktasya grahaṇādūpādivat /
na vikkālamanasāṃ (guṇaḥ), pratyakṣatvādviśeṣaguṇatvācca'; iti prasaktapratiṣedhe pariśeṣādebhyo 'tiriktaṃ dravyaṃ siddhayati /
tadākāśamiti /

tadayaṃ pramāṇārthaḥ /
śabdo 'ṣyadravyātiriktadravyāśritaḥ /
tadvṛttau bādhakopapannatve sati guṇatvādrūpatvāditi /

tadidamayuktaṃ jātibadhirāṇāmākāśa(śādi)pratibhāsānupapattiprasaṅgāt /
tataścehāloko nāstīti pratītirna syāt /
mūrtāvakāśena teṣāmākāśānumānamiti cenna /
mūrtāntarābhāvenānyathāsiddhatvāt /
martābhāvasyādhikaraṇena bhāvyamiti cet /
satyam /
tathāpi tasyāpratītāvāśrayāsiddheḥ /
pratītau ca sādhikaraṇasyaiva pratītatvādanumānānavakāśaḥ /


*4,471*

kiñca śabdo varṇātmā vā pakṣo dhvanirūpo vā /

nādyaḥ /
tasya guṇatvāsiddheḥ /
na coktānumānāttatsiddhiḥ /
ghaṭādīnāmekendriyagrāhyatvābhāve 'pi ātmanastathātvavad dravyasyaiva sato bāhyaikendriyagrāhyatve 'pi virodhābhāvāt /
yadi (śabdo) dravyaṃ syāt bāhyendriyagrāhyo na syāt /
niravayavadravyasya bāhyendriyāgrāhyatvena pratibandhāditi cet(na) /

niravayavasyāpīndriyagrāhyatvavadbāhyendriyagrāhyatve('pi) bādhakābhāvena pratibandhāniścayāt /

dvitīye tvāśrayadravyasiddhāvapi nākāśasiddhiḥ /
pṛthivyādiguṇatvopapatteḥ /
pratyakṣatve satyakāraṇaguṇapūrvakatvāyāvaddravyabhāvitvayoḥ piṭharapākapakṣe tadgatarūpādinā vyabhicārāt /
pratyakṣatve satīti ca kimarthaṃ vaktavyam /
pārthivaparamāṇurūpādi(vyāvṛttya)parihārārthamiti cet, kutastatpariharaṇīyam /
pramitatvāditi cet /
tarhi śabdasyāpi śaṅkhādyāśrayatayā pramitatvādvayāptigrahaṇasamaye tadvayavacchedārthaṃ (api) viśeṣaṇamupādeyameva /
naca sparśavadviśeṣaguṇatve bādhakaṃ paśyāmaḥ /
anupalabdhistu na prasajyate /
cakṣuṣa iva śrotrasya gatyā sannikarṣopapatteḥ /
amūrtasya tadanupapattistu ākāśasiddhayuttarakālīnaiva /
śrotrasya cakṣuṣa iva gatvāgrāhitve śabde diksaṃśayo na syāditi cet /
agatvāgrāhitve diṅniścayo 'pi na syāt /
saṃśayādapi niścayo mahīyān (garīyān) /
śaṅkhādyavayavāgamanena vā sannikarṣopapattiḥ /
na coktadoṣaḥ /
ghrāṇagandhasannikarṣatulyayogakṣematvāt /


*4,477*

kiñca vāyuguṇatve hetudvayamasiddham /
tarkaścānupapannaḥ /
naivaṃ yuktam /
śrotrasya praatiniyatārthagrāhakatvena bahirindriyatvāt /
bahirindriyasya grāhyasajātīyaviśeṣaguṇavattvaniyamāt /
śabdasya vāyavīyatve śrotrasyāpi tathātvaprasaṅgāditi cenna /
"pratiniyatārthagrāhakaḥ'; śabdasyendriyāntarāgrāhyagrāhakārthatve manasi vyabhicārāt /
indriyāntarāgrāhyasyaiva grāhakamityabhiprāye sattādigrāhakatvenāsiddhiḥ /
bahirindriyatve 'pi na grāhyasajātīyaviśeṣaguṇavattvaniyamaḥ /
snehagrāhake cakṣuṣi vyabhicārāt /
śrotrasya vāyavīyatve 'pi na bādhakaṃ paśyāmaḥ /
sāmagrībhedena pratiniyatārthatvopapatteḥ /

ghrāṇādīnāmapyevamekaprakṛtitvaṃ syāditi cet /
astu /
bādha(ka)sadbhāve tu tata evānyā gatirbhaviṣyati /
śabdo na vāyavīyaḥ viśeṣaguṇatve sati tvagindriyāvedyatvādgandhavaditi cenna /
vipakṣe bādhakābhāvāt /
anyathā pākajarūpādayo 'pi na pārthivāḥ, ghrāṇāvedyatvāt śabdavadi(ti)tyapi syāt /


*4,482*

kiñcātmaguṇaḥ kasmānna syāt /
dharmādīnāmapratyakṣatve'pi sukhādīnāṃ pratyakṣatvavadasya bāhyendriyapratyakṣatvopapatteḥ /
anyathā pratyakṣatvonāṣṭadravyātitiktaguṇo'pi na syāt /
tatsiddhau bādhaḥ /
asiddhāvaprasiddhaviśeṣaṇateti cenna pariśeṣānumāne'pi sāmyāt /
ātmāntaragrāhyatvasya ca ko'rthaḥ /
akenapratipattṛsādhāraṇatvamiti cenna sandhigdhāsiddheḥ /
santānānumānena mūlapratyabhijñānannaiṣa doṣa iti cettarhi sukhādīnāmapyanumānenānekapratipattṛsādhāraṇye(ṇatve)nānaikāntikatvaṃ syāt /
ātmasamavetasyaiva vīcītaraṅganyāyena mūlapratyabhijñānopapattau vipakṣe bādhakābhāvāc ca /

*4,485f.*

apara āha /
grāhakasthatvenāgrahaṇamātmāntaragrāhyamiti /
tadasiddham /
ātmanyasamavāyāttatsiddhiriti cenna /
tasyāpyasiddheḥ /
ahaṅkāreṇa vibhaktasya grahaṇāttatsiddhiriti cenna /
pāde me sukhaṃ śirasi me duḥkhaṃ mano me duḥkhitamiti darśanātsukhādiṣu vyabhicārāt /
grahaṇaṃ pramitiriti cenna /
sandigdhāsiddhatvāt /
kālādiguṇo vā kiṃ na syāt /
pratyakṣatvāditi cenna /
sparśasyāpi pratyakṣatvena avāyavīyatvaprasaṅgāt /
kālādīnāṃ viśeṣaguṇavattve bādhakābhāvāt /
tadvirahitatayaiva tatsi(ddhiri)ddherneti cenna /
anyathā tatsiddhervakṣyamāṇatvāt /


*4,487*

kiñcātra sarvatra sāhacaryadarśane saṅkoca eva dravyāntarakalpanāyā laghīyān /
pariśeṣānumānaṃ tvaṣṭadravyātiriktadravyāprasiddhaviśeṣaṇam /
prasiddhau cānumānavaiyarthyam /
aṣṭadravyātiriktāśrita ityeva sādhane guṇādivṛttisāmānyādapi vyāvṛttatvenāsādhāraṇatā syāt /
śabdāśrayaḥ itarebhyo bhidyate śabdāśrayatvāt vyatirekeṇa pṛthivīvat iti prayoga iti cet(na) /
pṛthivyādipratiyogikānekabhedānāṃ pratyekaṃ sādhane 'bādīnāṃ sapakṣatvena tatrāvṛtterasādhāraṇyāt /
samuditasādhane puranaprasiddhaviśeṣaṇatvāt /
abhāvasya sādhyatvādabhāvābhāvasya ca bhāvatvena pratiyogyanapekṣatayā vyāptigrahaṇasambhavānna doṣa iti cenna /
tathāpi pratiṣedhamukhena pratīteranivāraṇāt /
śabdāśrayo netarebhyo bhidyate prameyatvādghaṭavaditi satpratipakṣatvācca /
sarvapratiyogikaikabhedasādhane tu pramāṇabādhaścādhikaḥ /
pratiyogibhedena bhedabhedasyāpi darśanāditi /


*4,492*

astu vā śabdaguṇakākāśasiddhiranumānāt /
tathāpyavyākṛtākāśasiddhiḥ sākṣiṇaiva /
tatsādhakaliṅgābhāvāt /

ākāśadvaitaṃ ca viyadadhikaraṇe vakṣyate /
jātibadhirāṇāmapyākāśapratīternāgamo 'pi tatra pramāṇamiti sākṣisiddhameva gaganam /
tadbhāgā eva diśo na dravyāntaramiti tāsāmapi sākṣivedya(siddha)taiva /
anyatsvāvasare vakṣyāmaḥ /


*4,493*

(nanu) astu gaganādikaṃ sākṣisiddham /
na tāvatā tasya traikālikabādhavaidhuryalakṣaṇaṃ sattvaṃ siddhayati, pratītasyāpi śuktirajatādeḥ bādhadarśanāt, ityata āha- sākṣisiddhasyeti //

sākṣisiddhasya na kvāpi bādhyatvaṃ tadadoṣataḥ // MAnuv_1,4.94cd //


*4,494*


NYĀYASUDHĀ:
kvāpi kāle tasya sākṣiṇaḥ adoṣatvāt /
autsagirkaṃ hi pratyayānāṃ prāmāṇyam /
aprāmāṇyaṃ tu doṣāpavādāt /
naca sākṣijñānaṃ doṣajanyam, tasya anāditvāt /
evamevāyathārthatve muktāvapi (tathātva)tathāprasaṅgāt /
avidyādoṣasaṃsargāt sākṣiṇaḥ bādhyārthapratibhāsa(si)tvam iti cenna, avidyāsambandhasya tvanmate anupapatteḥ uktatvāt /
asmābhirapi avidyāyāḥ kāryāntarasyaiva abhyupagatatvāt iti /


*4,496*

nanu tarhīdamāpannam /
gaganādisvarūpaṃ sākṣisiddham /
kālatrayābādhyatvaṃ tu tasya sākṣiprāmāṇyagrāhakeṇeti /
prāmāṇyasyāpi abādhyaviṣayatānatirekāt /
tathāca"satyatvaṃ gaganādeśca, ityayuktamityata āha- sarveti //

savarkāleṣvabādhyatvaṃ sākṣiṇaiva pratīyate // MAnuv_1,4.95ab //


NYĀYASUDHĀ:
abādhyatvaṃ gaganādīnāmiti śeṣaḥ /
sākṣiṇa eva hi sākṣiprāmāṇyagrāhakatvasya vakṣyamāṇatvāditi bhāvaḥ /

yadvā gaganādisvarūpaṃ sākṣisiddham, tasya traikālikābādhyatvaṃ tu tatprāmāṇyagrahaṇadvārā siddhayatītyuktam /
idānīṃ sākṣiṇastraikālikābādhyārthagocaratvasya vakṣyamāṇatvātsārvakālikabādhābhāvaviśiṣṭatayaiva gaganādigrāhakatvamastītyāha- sarvakāleṣviti //


*4,497*

nanu kāla eva kutaḥ siddhaḥ /
yena sarvakāleṣvabādhyatvaṃ sākṣiṇā pratīyata ityata āha- kālo hīti //

kālo hi sākṣipratyakṣaḥ suṣuptau ca pratītitaḥ // MAnuv_1,4.95cd //


NYĀYASUDHĀ:
suṣuptau hīndriyāṇāmuparatatvānna bāhyapratyakṣānumānāgamānāṃ tatra pravṛttiḥ /
asti tadāpi kālapratibhāsaḥ /
etāvantaṃ kālaṃ sukhamahamasvāpsamiti suṣuptyutthitasya parāmarśadarśanāt na hyananubhūtasya parāmarśo yujyate, atiprasaṅgāt /
ataḥ pariśeṣātsākṣivedya eveti gamyate /


*4,498*

atrāyaṃ prayogaḥ /
kālaḥ bāhyapratyakṣādyatiriktapramāṇavedyaḥ, asatsvapi teṣu pratīyamānatvāt, yadyasminniti pratīyate tattato 'riktapramāṇavedyam /
yathāsati cakṣuṣi pratīyamāno gandhastadatiriktaghrāṇavedya iti /


*4,499*

syādetadevam /
yadi su(ṣu)ptāvanubhūyamānasyāyaṃ parāmarśo bhavet /
naitadasti /
kintu tadaivātītaṃ suṣuptikālamanubhūya tadātano duḥkhābhāvo 'numīyata ityata āha- atīteti //

atītānāgatau kālāvapi nāsākṣigocarau // MAnuv_1,4.96ab //


NYĀYASUDHĀ:
utthitasya kiṃ sākṣiṇātītakālānubhavamabhyupagamya sukhaparāmarśo nirākriyate uta pramāṇāntareṇa /
ādye siddhaṃ naḥ samīhitam, pareṇāpi kālasya sākṣivedyatayā aṅgīkṛtatvāt /
dvitīye tvidamupatiṣṭhate /
asākṣigocarau sākṣītarapramāṇaviṣayau /

athavā sauṣuptikapratītibalādastu vartamānakālasya sākṣivedyatvam /
atītānāgatakālayostu sākṣivedyatvābhāvātkathaṃ traikālikābādhyabhāvaḥ sākṣiṇā prapañcasya siddhayatītyata āha- atīteti //
apipadena sākṣipratītāviti samākṛṣṭate /
kuta ityata āha- neti //

sākṣītarapramāṇagocarau /
pratīyate ca /
tasmātsākṣigocarāvityarthaḥ /


*4,501*

tatkathametaditi cet (na) /
na tāvatpatyakṣavedyaḥ kāla ityuktam /
jātibadhirāṇāmapi pratibhāsanāt nāgamavedyo 'pi /
anumānamapi, kālameva pakṣīkṛtya pravartate 'nyadvā /
nādya ityāha- pakṣīkartumiti //

pakṣīkartumaśakyatvānnānumā tatra vartate // MAnuv_1,4.96cd //


NYĀYASUDHĀ:
kālasyāsiddhau āśrayāsiddhayā, siddhau siddhasādhanatvena pakṣīkartumaśakyatva(tvāt)m /
dvitīye 'pyetadevottaram /
pakṣīkartumaśakyatvādityupalakṣaṇam /
vyāptismaraṇapakṣadharmatājñānayorayogādityapi draṣṭavyam /
kālapratītimantareṇeti śeṣaḥ /


*4,503*

tadeva prapañcayati- tadetaditi //

tadetaditi sarvaṃ ca dṛśyaṃ vā smṛtigocaram /
sākṣisiddhena kālena khacitaṃ hyeva vartate // MAnuv_1,4.97 //
tasmānna taṃ vinā kiñcit smartuṃ draṣṭumathāpi vā /
śakyaṃ ... // MAnuv_1,4.98a-c //



NYĀYASUDHĀ:
yasmāttaditi smṛtigocarametaditi dṛśyaṃ vā sarvamapi sākṣisiddhena kālena khacitaṃ sambaddhameva vartate /
tasmāttaṃ kālaṃ vinā kālapratibhāsaṃ vinā kiñcidvayāptyādikaṃ smartuṃ vā dharmyādikaṃ draṣṭumiti vā na śakyamityarthaḥ /
idamuktaṃ bhavati /
anubhūtavyāptikasya puṃso 'nubhūyamāne smaryamāṇe vā dharmiṇi vyāpyadharmasyānubhavāt smaraṇādvā prāganubhūtāṃ vyāptiṃ smṛtavato vyāptasya pakṣe 'nusandhānamanumānam /
tacca vyāpakasambandhapramitilakṣaṇānumitikāraṇam /
smṛtyanubhavarūpāśca sarvāḥ pratītayo na kevalamarthamavagāhante /
api tu kālakalitameva /
taditi hi smṛtirutpadyate /
na punā rūpamityeva tattā ca pūrvakālasambandhitaiva /
evamanubhavo 'pi cakṣurādijanyastāvat etaditi jāyate /
anumānādijanyo 'pyabhūditi vā bhavatīti vā bhaviṣyatīti vodeti /
etattvādikaṃ ca na vartamānādikālasambandhitvātiriktaṃ kiñcit /
etacca sarvānubhavasiddhatvānnāpalāpamarhati /
na caivaṃ sati kālasya cākṣuṣatvādiprasaṅgaḥ /
sākṣisiddhaviśeṣaṇaviśiṣṭapratyayopapatteḥ /
tathāca vyāptyādiviṣayā api pratītayo na kālāviśiṣṭaṃ svārthaṃ gocacayituṃ śaknuvanti /
tāsāmapīdaṃ tadityevamākāreṇaivotpatteriti /

*4,504*

tataḥ kimityata āha- taditi //

... tannityasiddherhi nānumāvasaro bhavet // MAnuv_1,4.98cd //


NYĀYASUDHĀ:
tasya kālasya nityasiddhervyāptyādigrahaṇa eva sākṣiṇā siddhatvānna kālānumānasyāvasaro bhavet aniścite hyarthe nyāsyāvasaraḥ /
niścitaviṣayaṃ tu siddhasādhanatvāt pareṣāmāśrayāsiddham asmākaṃ tvasaṅgatamiti /

*4,505*

evaṃ kālaviṣayāṇi sarvānumānāni sāmānyato nirākṛtya viśeṣato nirākaroti- tadetaditi //
tathāhi /
kālaḥ parāparavyatikarayaugapadyāyaugapadyacirakṣipratyayaliṅga iti pareṣāṃ bhāṣyam /
tadevaṃ kecidvayācakṣate /
asti tāvatsthavire paro 'yamiti pratyayaḥ /
yūni cāpara iti /
so 'yaṃ dikkṛtaparāparapratyayavilakṣaṇatvāt parāparavyatikarapratyayaḥ /
tathā yugapadāgatau ayugapadāgatau cireṇāgataḥ kṣipramāgataḥ iti pratyayāḥ /
(ta) ete ṣaṭpratyayāḥ kālasya liṅgāni /
katham /
sthavirādiviṣayeṣu jāyamānānāmeṣāṃ kālamantareṇa viṣayānavakḷpteḥ /
nahi dravyādikamevaiṣāmālambanam /
tatpratyayavilakṣaṇatvāditi /

etadayuktam /
tathāhi /
taditi paramiti etadaparamiti /
yugapadādīnāmupalakṣaṇametat /
dṛśyaṃ vā smṛtigocaraṃ (vā) pratīyamānamiti yāvat /
tatsarvaṃ sākṣisiddhena kālena khacitameva vartate /
tasmāttannityasiddheḥ nānumānāvasaro bhavet /
tasmādityasyaiva vivaraṇaṃ na taṃ vineti /
na śakyaṃ hīti sambandhaḥ /


*4,506*

etaduktaṃ bhavati /
parāparādi(viṣayāḥ)pratyayāstāvat kālaviśiṣṭapiṇḍaviṣayāḥ iti pareṇaivoktam /
tathāca liṅgapratītāveva liṅginaḥ kālasya sphuraṇātkathaṃ tena tadanumānam /
nahi daṇḍijñānena daṇḍo 'numīyate /


*4,508*

atha viśiṣṭajñānatvādidaṃ viśeṣaṇajñānapūrvakam /
viśeṣaṇaṃ ca na kālātiriktamastītyanumīyate /
tarhi nedaṃ kālānumānam /
kintu jñānānumānam /
tacca siddhasādhanam /
sākṣisiddhakālaviśiṣṭapratyayābhyupagamāditi /


*4,509*

atha balīpalitakārkaśyādinā kālasambandhe 'numite, vipratipannaṃ prati parāparādipratyayānāṃ kāryatvena nimittānumānamidaṃ bhāṣyamiti /
maivam /
śarīrāvasthayā hi tasya kālasambandho 'numīyate, yatkiñciddravyasambandho vā /
ādye kimasmādanumānātprākkālaḥ siddho 'thavā neti vācyam /
ādye tannityasiddhestasya kālasya prāganumānānnityena sākṣiṇā siddheḥ /
dvitīye cāprasiddhaviśeṣaṇatvānnānumānāvasaro bhavet /
kiñca valīpalitā(kārkaśya)diśarīrāvasthā kāraṇatvena kālānumāne tannityasiddhestasya kālasambandhasya nityaṃ sarvadā valīpalitādivaidhuryadaśāyāmapi siddhernitye paramāṇāvapi siddherbādhitaviṣayatvena nānumānāvasaro bhavet /

atha bahukālasambandho 'numīyate /
tanna /
bahutvaṃ hi kālasya kiṃ paramāṇūnāmiva sahaiva, uta kriyāṇāmiva pūrvāparabhā(vitve)vena /
nādyaḥ /
tatsambandhasyāpi nityasiddheḥ netaraḥ (nottaraḥ) tasya kālasya nityasiddheḥ /
nityatayāṅgīkṛtatvāt /
na dvitīyaḥ /
tasya nityasiddheḥ siddhasādhanatvāt /
atha pariśeṣāditaraniṣedhaḥ kariṣyata iti cenna /
pariśeṣāvadhāraṇānupapatteriti /


*4,515f.*

anye tu vyācakṣate /
bahutaraṇiparispandāntaritajanmatvaṃ paratvam /
alpatarasaurasañcārāntaritajanmatvaṃ cāparatvam /

ekatapanapracāraviśiṣṭatvaṃ yaugapadyam /
anekatadviśiṣṭatvamayaugapadyam /
bahukriyāviśiṣṭatvaṃ ciratvam /
katipayakriyāviśiṣṭatvaṃ kṣipratvam /
tatpratyayaiḥ kālo 'numīyate /
taraṇiparispandā hi padārthasārthe viśiṣṭapratyayotpattau svapratyāsattimapekṣante /
svarasato 'pratyāsannatve sati viśiṣṭavyavahārajanakatvāt /
candanasaurabhavat /
paramparasambandhinaśca sākṣātsambandhavirahe sati sambandhitvāt /
paṭasaṃsṛṣṭa(sambandhi)nīlimavat /
ataḥ piṇḍatapanaparispandayoḥ saṃyuktasaṃyogisamavāyātmani paramparāsambandhe yaddravyaṃ nimittaṃ sa kāla iti /


*4,520*

etadapyasat /
ghaṭaśūnyaṃ bhūtalamityādivatsvabhāvapratyāsattyaiva viśiṣṭapratyayopapatteḥ /
anyathā abhāve parāparayaugapadyādipratyayānupapattiprasaṅgāt /
dṛśyate ca yugapadutpannāvabhāvāvityādipratyayaḥ /
atra sambandhe bādhakābhāvānnaivamiti cenna /
anyasamavetatvasyaiva bādhakatvāt /
upanāyakadravyāntarakalpanayā tadupapattiriti cet /
tarhi bhūtalaghaṭābhāvayostṛtīyasambandhakalpanayopapattau bādhakābhāvāt /
svārasikasambandhenaiva viśiṣṭapratyayopapattau kimapratīyamānasambandhakalpanayā iti cet /
tarhi tathaiva parāparādiviśiṣṭapratyayotpattau kimapratīyamānadravyakalpanayeti samānam /
tadidamuktam teṣāṃ viśiṣṭapratyayānāṃ nityasiddherdravyāntarakalpānāṃ vinā svabhāvādeva siddheḥ dravyāntarānumānāvasaro na bhavediti /
tadanena svarasato 'pratyāsannatve satīti viśeṣaṇāsiddhiḥ /
viśiṣṭavyavahārajanakatvamātrasya cānaikāntyamuktaṃ bhavati /


*4,524*

nanu viṣama upanyāsaḥ /
bhūtalābhāvayorasti sānnidhyam /
tena sambandhābhāve 'pi bhaviṣyati viśiṣṭavyavahāraḥ /
darśanasya durapahnavatvāt /
sambandhāntarakalpanasya ca vyarthatvāt /
naca taraṇiparispandānāṃ piṇḍasānnidhyamasti /
tato bhavitavyaṃ madhye dravyāntareṇeti /
maivam /
vināpi sānnidhyena ghaṭajñānamiti viśiṣṭapratyayadarśanāt /

kiñcābhāvasyāpi na bhūtalasānnidhyaṃ parapakṣe kimapi paśyāmaḥ /
astu vā tapanaparispandānāṃ piṇḍaṃ pratyupanāyakaṃ dravyāntaram /
tacca pṛthivyādikaṃ kiṃ na syāt /
tapanapiṇḍābhyāmasaṃsargānneti cenna /
ekaikasyāvyāpakatve 'pi bahūnāṃ saṃyuktasaṃyogabhūyastvena kriyopanāyakatvopapatteḥ /
naca taraṇipiṇḍāntakāle tāni na santyanupalambhāditi vācyam /
sūkṣmāṇāṃ kalpanīyatvāt /
naca vinigamanāyāṃ kāraṇābhāvaḥ /
saṃśaye 'pi pariśeṣāvadhāraṇānupapatteḥ /
dharmikalpanāto dharmakalpanasya laghīyastvāt /
ākāśo vā kiṃ na syāt /
na syāt /
viśeṣaguṇavattvātpṛthivyādivaditi cenna /
viśeṣaṇaguṇavato 'pi nīladravyasya paṭe nīlimopasaṅkrāmakatvadarśanāt /
sūryagatyupanāyakatvaṃ ca dravyasvarūpaṃ vā atīndriyaśaktirvā sahakāriśaktirvā /
nādyaḥ /
dravyamātre prasaṅgāt /
na dvitīyaḥ /
anabhyupagamāt /
tṛtīye('pi) kiṃ tadvayāpakatvaṃ vā, viśeṣaguṇaviraho veti va(vive)ktavyam /
Vyāsa-(6)


*4,528*

vayaṃ tu brūmaḥ /
vyāpakatvameva taditi /
anyathā manaso 'pi tatprasaṅgāt /
vyāpakatvasya prayojakatāyāmātmano 'pi tatprasaṅga iti cenna /
tadvayāpakatvābhāvasya vakṣyamāṇatvāt /
vyāpakatve 'pyaniṣyābhāvāt /
kriyopanāyakatvaṃ khalvāntarālikasya dravyasya nobhayasaṃyogātiriktaṃ kiñcit /
tadekasyevānekeṣāmapi samānam /
yadyākāśaṃ(ḥ) svasambandhenānyagataṃ dharmam anyatra saṅkrāmayet, tadā sarvaṃ sarvatra saṅkrāmayet aviśeṣāditi cenna /
niyatopasaṅkrāmakatvasyaiva kalpanīyatvāt /
gurvī hi dharmamātrakalpanāto dharmikalpanā /
anyathā kāle 'pi samānaḥ prasaṅgaḥ /


*4,530*

tatsiddhayasiddhibhyāmanavasaraduḥsthatvamiti cenna /
bhāvānavabodhāt /
viśiṣṭapratyayadarśanānantaraṃ bahavaḥ pakṣāḥ prāpnuvanti /
kimayaṃ svarasambandhanibandhanaḥ kiṃ vā atiriktasambandhādhīna iti /
dvitīye 'pi kiṃ sākṣātsambandho 'tra nimittamuta dravyāntarakṛta iti /
uttaratrāpa taddravyaṃ prasiddheṣvanyatamaṃ vā bhavatvanyadveti /
sarvatra bādhakāni paryālocayanprasiddhadravyeṣu yadbādhakaṃ paśyettadaprasiddhe 'pi kalpyamāne kathaṃ nānusandadhyāt /
anusandadhānaśca tatsvābhāvyena parihāraṃ cintayankalpanāgauravavyasanamapahāya laghīyāṃsameva pakṣaṃ na kathaṃ(vā) rocayata ityasyārthasya vivakṣitatvāt /
para(pra)siddhatvena prasaṅgasya na doṣa ityasyāpyayamevābhiprāyaḥ /


*4,534*

kiñcāyaṃ prasaṅgo vastutaḥ sādhuḥ athābhāsaḥ /
nādyaḥ /
kālapratītyuttarakālaṃ vyāptibhaṅgāt /
dvitīye kathamākāśasya kriyopanāyakatvaṃ tyājayet /
anyathā jātinirākaraṇamapi na syāditi /

astu vā'kāśasya viśeṣaguṇavataḥ kriyopanāyakatvābhāvaḥ diśastu syāt viśeṣaguṇaśūnyatvāt vyāpakatvācca /
tasyāḥ saṃyogopanāyakatvena siddhatvānneti cenna /
ubhayopanāyakatve 'pi bādhakābhāvāt /
sahakāribhedena ca vyavasthitāvyavasthitapratītijanakatvaṃ kalpyatāṃ lāghavādeva /
anyathā kāle 'pi bhedakalpanāprasaṅgāditi /
tadidamuktam /
tasya viśiṣṭapratyayasya nityena niyatena prasiddhenaiva pṛthivyādinā siddhernāprasiddhe dravye 'numānāvasaro bhavediti /


*4,538*

anye tu paramparaśabdābhyāṃ paratvāparatve guṇau yuvasthavirapiṇḍa(vartinau)gatau ācakṣate /
tau asamavāyikāraṇasaṃyogāśrayatayā nimittakāraṇāpekṣābuddhisampādakatayā vā kālamanumāpayata iti /
tadapyuktanyāyena nirastamiti /


*4,542*

kiñca parāparādipratyayānāṃ sūryagatayo vā parā(tvā)paratve vā yadyālambanaṃ tadā astu kālānumānam /
na caitadasti /
kālabhedānāmeva viśeṣaṇatayā pratīteḥ /
tathāhi /
paro 'yamityādi prayuktavantaḥ ko 'syārtha iti pṛṣṭāḥ laukikāḥ parīkṣikāśca bahukālīna(no 'yamityādi) iti vyācakṣāṇā dṛśyante /
tatra kālasvarūpaṃ sākṣisiddham /
tadbahutvādi ca kvacitsākṣiṇā kvacidanumānādinā ca jñāyata iti /
etadapyuktam tadetaditi ślokābhyām /
anayaiva diśā diśo 'pi parāparapratyayādiliṅgatvaṃ nirākartavyam /


*4,544*

ta(me)detaṃ cirantanaṃ panthānamarocayamānā navīnāstu dikkālayoranyathānumānamāhuḥ /
vivādādhyāsitaṃ kāryaṃ viśeṣaguṇarahitadravyābhyāṃ janyate kāryatvāt antaḥkaraṇadvayasaṃyogavaditi /

(e)tada(pya)yuktam /
sādhye bahuvacanaprayoge(kṣepe)'tiprasaṅgāt /
naca dṛṣṭāntābhāvaḥ /
antaḥkaraṇagatabahutvasya sattvāt /
na cāntaḥkaraṇadvayasaṃyoge pramāṇamasti, mano manasā saṃyujyate mūrtatvāccharīravaditi ca ākālike vidyadādau sandigdhavyabhicāram /


*4,547*

apara āha /
paramamahatparimāṇaṃ dravyacatuṣyayavṛtti parimāṇatvādaṇutvavaditi /
atra yadyākāśātma(gata)parimāṇapakṣīkārastadā siddhasādhanam ātmanāṃ bahutvāt /
ātmatvenaikyamupādāya prayoge 'pi bādhaḥ /
parimāṇadvayasya dravyacatuṣyayavṛttitvāyogāt /
ekaikadravyavṛtti khalu parimāṇam /
ata eva na kālādigatasya pakṣīkāraḥ /
āśrayāsiddhiścādhikā /


*4,548*

paramamahatparimāṇasāmānyaṃ viśeṣaguṇaśūnyadravyādhikaraṇānekavyaktivṛtti parimāṇatāratamyaviśrāntiviṣayajātitvāt aṇuparimāṇavṛttijātivat iti cānupapannam /
paramamahatparimāṇasāmānyaṃ hi parimāṇatvaṃ vā tadavāntarajātirvā /
ādye manaḥsiddhayāpyasya sambhavenārthāntaratā /
sāmānyasyāpyanekavṛttitāyā nirākariṣyamāṇatvena bādhāśrayāsiddhī ca /
na dvitīyaḥ /
tasyāḥ (tasya) nirākariṣyamāṇatvāt /
varṇasiddhayā arthāntaratvācca /
anekapadasthāne bahupadaprakṣepe atiprasaṅgācca /

astu kālasya diśaśca bahutvam, ātmavadupasaṅgrāhakaikyena dravyāṇāṃ navatvopapattiriti cettarhi diśā kālena vā sādhyaparyavasānā(sambhavā)dubhayasādhakatvamasya na syāt /
mā bhūditi cenna /
anekapadavaiyarthyāt /
anyatarasādhane 'nyatareṇārthāntaratāprasaṅgāt /
hetudṛṣṭāntayoścānupapattirvakṣyata ityalaṃ pallavena /


*4,554*

gaganādeḥsakalaprapañcasya traikālikābādhyatvaṃ sākṣisiddhamityuktamarthamupasaṃharanvivṛṇoti- ata iti //

ato 'doṣapratītasya satyatvaṃ sākṣiṇā matam // MAnuv_1,4.99ab //


NYĀYASUDHĀ:
na vidyate doṣaḥ kāraṇaṃ yasya jñānasya tena pratītasya viṣayīkṛtasyādoṣeṇa pratyakṣādinā vā pratītasya gaganādeḥ prapañcasya satyatvaṃ traikālikābādhyatvaṃ sākṣiṇā mataṃ siddham /
prāmāṇyagrahaṇādineti śeṣaḥ /


*4,555f.*

ayama(trā)bhiprāyaḥ /
ākāśakāladigātmamanāṃsi sukhādayaśca sākṣātsākṣisiddhāḥ /
taditare tu padārthā yathāsvam(yathāyatham) indriyaliṅgaśabdagamyāḥ /
jñānaṃ ca bhāvābhāvalakṣaṇaṃ svaviṣayaṃ sattvenaivāvagāhate, nāsattvena, nāpyudāsīnena rūpeṇa /
nacaivaṃ ghaṭo 'sti ghaṭo nāstītipratyayānupapattiḥ paunaruktyādvayāghātācceti yuktam /
ghaṭo 'stīti deśakālaviśeṣasambandhisattāviṣayatvāt, kvacidviparītākāṅkṣāvyavacchedāthartvāt, kvāpi vyākhyānavyākhyeyabhāvāt /
nāstītyasya ca deśakālaviśeṣasambandhisattāpratiṣedhaparatvāt /
nahi satā sakaladeśakālasatā bhavitavyamiti niyāmakamasti /
jñānagataṃ ca yāthārthyalakṣaṇaṃ prāmāṇyaṃ jñānagrāhakeṇaiva gṛhyate /
jñānagrāhakaśca sākṣītyavivādaṃ vādiprativādinoḥ /
tathāca sākṣiṇā jñānaprāmāṇyaṃ gṛhṇatā tadviṣayasya sakalaprapañcasya traikālikābādhyatvalakṣaṇaṃ satyatvameva gṛhītaṃ bhavati /
yadi hi jñānagocarasya nityasya vā anityasya vā sarvagatasya vā asarvagatasya vā arthasya svadeśakālaprakāropādhāvasattvā'vedanalakṣaṇo bādhaḥ syāt, ko 'rthastadā jñānaprāmāṇyaṃ sākṣiṇā pramitamityasyeti /

yadi tarhi jñānasvarūpagrāhakaḥ sākṣī tatprāmāṇyamapi gṛhṇanprapañcasatyatāṃ niścinuyāt, śuktirajatādijñānasvarūpagrāhako 'pi sa eveti tatprāmāṇyamapi gṛhṇan śuktirajatādikamapi satyaṃ vyavasthāpayet /
naca śuktirajatādijñānānāṃ prāmāṇyameva nāsti, kiṃ sākṣiṇā gṛhyatām iti yuktam, prapañcagocarāṇāmapi jñānānāṃ prāmāṇyābhāvātkiṃ sākṣirā gṛhyata ityapi vaktuṃ śakyatvāt /
tasmātsākṣiṇā prapañcasatyatāsiddhimabhilaṣatā jñānagrāhakasya sākṣiṇaḥ prāmāṇyagrāhakatvaṃ svabhāva iti vaktavyam /
tathā cokto 'tiprasaṅga ityata uktam- adoṣeti //


*4,562*

ayamarthaḥ /
na sākṣī jñānaṃ gṛhṇanpramāṇamevaitaditi gṛhṇāti /
kintarhya(tva)doṣaṃ cetpramāṇaṃ sadoṣamapramāṇamiti
vyavasthayā /
yadā tvarthitvena prāmāṇyaṃ nirdidhārayiṣitaṃ tadā sajātīyavijātīyasaṃvādavisaṃvādabhāvābhāvalakṣaṇayā parīkṣayā doṣabhāvaṃ niścitya
prāmāṇyamavadhārayati doṣadaśarne tvaprāmāṇyam /
prapañcapratīteśca prayatnenānviṣyāpi doṣamapaśyanprāmāṇyamevāvadhārayatīvati tatsatyatvaṃ sākṣisiddham /
nacaivam śuktirajatādīnām /
doṣāpratītidaśāyāṃ prāmāṇyānavadhāraṇāt, tatpratītau tvaprāmāṇyaniścayāt /
nanu śuktirajatādijñānasyāpi prāmāṇyaṃ nirdhāryata eva /
kathamanyathā niḥśaṅkā pravṛttiriti cet /
satyam /
nāsau sākṣirūpāvadhāraṇā /
api tu mānasīti vakṣyāmaḥ /
manasaśca doṣasaṃsargasambhavena na tāvatā prāmāṇyasiddhiriti /


*4,564*

nanu yadi parīkṣāsahakṛtaḥsākṣī jñānaprāmāṇyaṃ gṛhṇīyāt tadānavasthā syāt /
parīkṣāpi hi svayaṃ pramāṇatvenāvadhṛtā paraprāmāṇyāvadhāraṇāyālam /
nānyathā /
tathāca tatrāpi parīkṣāntaramavataraṇīyamiti /
kiñca sākṣiṇo 'pyanavadhṛtapramāṇabhāvasya svayaṃ duḥsthasya na paraprāmāṇyāvadhāraṇasamārthyamiti tatprāmāṇyāvadhāraṇāya parīkṣāntarāpekṣā grāhakāntarāpekṣā cetyanavasthaivetyata āha- parīkṣādeśceti //

parīkṣādeśca satyatvaṃ tena hyeva mataṃ bhavet // MAnuv_1,4.99cd //


NYĀYASUDHĀ:
ādipadena sākṣī gṛhyate /
castvarthaḥ /
satyatvaṃ yathārthatvam /
tena sākṣiṇaiva kevalena na tu parīkṣāyuktena(sahakṛtena) /
hiśabdo 'syārthasyānubhavasiddhatvaṃ dyotayati /
tasmānnānavastheti hetau vā /


*4,566*

etaduktaṃ bhavati /
doṣābhāvāvadhāraṇārthaṃ nyāyānusandhānaṃ hi khalu parīkṣā /
sandigdhaścārtho nyāyaviṣayaḥ /
sandehaścobhayakoṭiprāpakasadbhāve bhavati /
evañca yatra yatra doṣasambhāvanayā tatsandehastatra tatraiva parīkṣāpekṣā nānyatra /
naca sarvatra doṣasandeho 'sti /
sākṣisiddhe 'rthe tatprāptyabhāvāt /
ato na tāvatparīkṣānavasthā /
tathāhi /
astyatra purataḥ pānīyamiti vākyaṃ śrutavato bhavati sandehaḥ kimidaṃ viparyayādimūlamuta neti /
puruṣavacasāmubhayathā darśanāt /
tata evārthe sandihānaḥ pratyāsīdan rūpaviśeṣādinānuminoti pānīyametaditi /
tatrāpi bhavati saṃśayaḥ /
kimidamanumānamutābhāsam(sa) iti /
vyāptyādigrāhiṇāṃ yāthārthyāyāthārthyopalambhāt /
pratyāsannaścodakābhyavahārānantaraṃ rasaviśeṣāṇānumāyāpi pūrvavatsandigdhe /
pītodakastūdanyādinimittaduḥkhābhāvaṃ sukhaṃ cānubhavanna tatra saṃśete /
sukhādau tadabhāve ca sākṣisiddhe kadāpyanyathābhāvādyanupalambhāt /
naca pratītatvasāmānyena tatrāpi saṃśayaḥ /
viśeṣaniṣṭhasya niścāyakasya sadbhāvāt /
anyathā saṃśayānucchedena vyavahārābhāvaprasaṅgāt /
saṃśayābhāve ca na tatpūrvikā parīkṣeti kuto 'navasthā /
ata eva sākṣaprāmāṇyāvadhāraṇe parīkṣānavasthāpi parihṛtā /
grāhakānavasthā tu nāstyeva /
sākṣiṇaḥ svaprakāśatvena svaprāmāṇyagrāhakatvāt /


*4,568f.*

etāvānatra viśeṣaḥ /
indriyaliṅgaśabdajanyeṣu jñāneṣvanādau saṃsāre dvayīṃ gatimanusandadhatsākṣī na sahasaiva pramāṇametaditi niścetuṃ śaknoti /
kintu dāṣābhāvaniścayadvāraiva /
doṣābhāvaṃ ca na svayam(eva) avadhārayitumīṣye /
(api) kiṃ tu parīkṣāsahakṛta eva /
parīkṣāyāṃ cendriyaliṅgaśabdajāyāṃ pūrvanyāyena parīkṣāntaramanusarati yāvatsākṣātsvaviṣaye sukhādāvavatarati /
naca svātmanyanena kadāpyanyathābhāvo 'vagata iti sandehābhāvātparīkṣānusaraṇānnivartate /
nahi jñānasvarūpaṃ prāmāṇyaṃ ca viṣayīkartuṃ svamahimnaiva śaknoti /
tasya tu mānasyā doṣaśaṅkayā prāmāṇyagrahaṇaśaktiḥ pratibaddhā /
ato vyavasthaiva tatspṛśati /
na tvavadhāraṇasyeṣye /
parīkṣayā ca pratibandhe 'pagate nijayaiva śaktyā prāmāṇyamavadhārayati /
nacāsya vyutpādanasyāprāmāṇye 'pi samatvāttasyāpi svato grahaṇamiti vācyam /
vaiṣamyāt /
prāmāṇyāvadhāraṇe hi parīkṣāyāḥ pratibandhakanivartakatvamātraṃ śakyate 'vadhārayitum /
pratibandhakarahite sākṣiprāmāṇyagrahe tadanapekṣaṇāt /
sahakāritve hi sarvatra tadapekṣā syāt /
tathā cānavasthetyuktam /
anyathā kāraṇatvaṃ vyāhanyeta /
na cāprāmāṇyaṃ kvāpi parīkṣānapekṣeṇa sākṣiṇā niścitacaram /
yena pratibandhakanivartakatvaṃ tasyāḥ pratīmaḥ /
kintu sārvatrikatvātkāraṇatvameva /
pratibandhakasya sārvatrikatvādanyathāsiddhaṃ sārvatrikatvamiti cenna /
pratibandhakanivṛttāvaprāmāṇyaga(he)haṇe ca parīkṣāyāḥ kāraṇatvopapatteḥ /
evaṃ sati gauravamiti cenna /
viśeṣāvadhāraṇāyā aśakyatvasyaiva kalpakābhāvāt /
tathāpi parīkṣānvayavyatirekānuvidhāyi(yaka)tvasyānyathāsiddhiḥ śaṅkayata iti cet (na) /
pratibandhakasya sārvatrikatāyāḥ kvāpyadarśanenānyathāsiddhiśaṅkānirāsāt /
anyathā sarvatra sahakāriṇāṃ tathātvaṃ syāt /
yadi jñānagrāhakātiriktasya yathākathamapi praveśātprāmāṇyasya paratastvamiti matam, tadā sākṣiṇa eva svataḥprāmāṇyamanyasya parata ityaṅgīkāre 'pi na kaścidvirodha iti saṅkṣepaḥ /
vistarastu svayam(eva)ācāryeṇa vakṣyate /


*4,573*

atha matam /
sākṣī pratyakṣādīnāṃ prāmāṇyaṃ gṛhṇannapi katipayakālakatipayapuruṣasambandhibandhivaidhuryarūpameva /
na punarasya kadācitkutrāpi kenāpi svārthavyabhicāro na bhaviṣyatītyevaṃrūpam /
tatkathaṃ tenātyantikabādhābhāvalakṣaṇaṃ satyatvaṃ viśvasya

siddhayedityata āha- anyatheti //

anyathā śrutiyuktayādipramāṇaiśca sahaiva tu /
akasmād vinivṛttiśca kiṃ viśvasya na śaṅkayate // MAnuv_1,4.100 //



NYĀYASUDHĀ:
sākṣiṇaḥ sarvathā bādhavaidhurvalakṣaṇaprāmāṇyāgrāhakatve viśvasya pūrṇasya brahmaṇo 'pi prapañcavadvinivṛttiḥ kiṃ kasmānna śaṅkayate /
nivartakābhāvādityata uktam- akasmāditi //
nanu ca"satyaṃ jñānam'"tatsatyam'; ityādiśrutyā, brahma na nivṛttimat ajñānatatkāryātiriktatvāt ityādyanumānena, niradhiṣṭhānakasyāsākṣikasya bhramasya, niravadhikasya bādhasya cādarśanātprapañcāropādyanyathānupapattyā, brahmaṇaḥsatyatāvagamāttannetyata uktam- śrutīti //
eteṣāmapi pramāṇānāṃ pratyakṣādīnāmiva vinivṛttiḥ śaṅkayatāmityarthaḥ /

etaduktaṃ bhavati /
"prapañcaviṣayāṇāṃ pratyakṣādipramāṇānāṃ nātyantikaṃ prāmāṇyaṃ sākṣī gṛhṇāti /
kintu tātkālikameva'; iti vadanvaktavyaḥ /
sākṣiṇaḥ kimātyantikaprāmāṇyagrahaṇe śaktirastyuta nāsti /
ādye kathaṃ prapañcaviṣayāṇāṃ pratyakṣādīnāṃ prāmāṇyamātyantikaṃ na gṛhṇīyāt /
dvitīye brahmaṇaḥ satyatāpratipādakānāṃ śrutyādīnāmapi nātyantikaṃ prāmāṇyaṃ gṛhṇīyāt /
tathāca na brahmaṇo 'bādhyatvamātyantikaṃ siddhayet /
tataśca sādhakabādhakapramāṇābhāvāttasyāpi bādhaḥ śaṅkayeta /
evaṃca tajjñānamapi na tattvajñānamiti na tadarthaḥ prayatnaḥ syāt /
atha kvacicchaktiḥ kvacinneti brūyāttadā niyāmakaṃ vācyamiti /


*4,574*

nanu yadi brahma bādhārhaṃ syāttarhīyatā kālena kuto na nivṛttam /
tasmāditaḥpūrvaṃ bādharahitatvānnottaratrāpi bādhaḥ śaṅkayata iti cenna /
uktottaratvāt /
asyā apyupapatteḥ sākṣigrāhyapramāṇabhāvāyā ātyantikaprāmāṇyāsiddheḥ /
anyathā prapañcagrāhiṇāṃ pratyakṣādīnāmapi tathātvasyānivāraṇāt /
vyavasthāpakābhāvāt /

dūṣaṇāntaramāha- itaḥpūrvamiti //

itaḥ pūrvaṃ tathābhāvād yadi no saṃsṛtergatiḥ // MAnuv_1,4.101ab //


NYĀYASUDHĀ:
tathābhāvāt nivṛttyabhāvāt /
yadi brahmaṇo nivṛttinar śaṅkayata iti sambandhaḥ /
tarhītyadhyāhāraḥ /
gatirnivṛttiḥ syāditi śeṣaḥ /

ayamāśayaḥ /
itaḥpūrvamanivṛttatvāditi kiṃ brahmaṇo nivṛttyabhāve sambhāvanoktatānumānam /
nādyaḥ /
sambhāvanāyā api saṃśayarūpatvena śaṅkānivāraṇāsāmarthyāt /
na dvitīyaḥ /
tathā sati saṃsṛteravidyāyā nivṛttyabhāvaprasaṅgāt /
na hītaḥprāṅmūlāvidyā nivṛttā /
anyathā tasyāmeva vyabhicāraḥsyāditi /

kiñca śuktirajatādikaṃ prāganivṛttameva nivartate /
nivṛttasya nivṛttyayogāt /
ato viruddhatā ca /


*4,578*

anyathetyādyanyathā vyākhyāyate /
anyathā sākṣiṇaḥ prapañcagrāhakapratyakṣādyātyantikaprāmāṇyāgrāhakatve, viśvasya viyadāderuttarakṣaṇa eva nivṛttirvināśaḥ kiṃ na śaṅkayate /
tathāca sarvapravṛttivilayaḥ syāt /
parameśvarasañjihīrṣādyabhāvādityata uktam- akasmāditi //
(anu-1117 pṛṣṭhe draṣṭavyam / ) nanvīśvarecchayaiva śrutismṛtītihāsapurāṇāni prapañcapralayaṃ pratipādayanti, viśvavināśo na nirhetuko vināśatvātpaṭanāśavadityanumānamapi /
tatkathamevaṃ śaṅkayata ityata uktam- śrutīti //
pramāṇānāṃ nivṛttirnāmātyantikaprāmāṇyābhāvaḥ /
tātparyaṃ pūvarvat /

nanu prāgito na prapañca(vi)layo 'kasmādabhūt /
tatkathamuttaratrāpi śaṅkayeta ityata (uktam) āha- itaḥ pūrvamiti //
kimatra yatpūrvaṃ nābhūttaduttaratrāpi na bhaviṣyatīti vyāptiḥ, kiṃvā yatpūrvaṃ na nirhetukaṃ vinaṣṭaṃ na taduttaratrāpi tathā vināśavaditi, yadvā yannirhetukaṃ na tadbhaviṣyatīti vyāptiḥ, pūrvoktistu tadupapādanāyeti /
nādyaḥ /
saṃsṛteravidyāyā nivṛttyabhāvaprasaṅgāt /
na dvitīyaḥ /
saṃsāranivṛttiprasaṅgāt /
tathāhi /
vidyā saṃsāranivṛttihetuḥ /
sāpyavidyātmakatvātsaṃsṛtireva /
naca tasyā nivartakāntaramasti /
tathācākasmātkimapi na nivartata ityaṅgīkāre no saṃsṛtergatiḥ /
vidyā svayameva svanivṛttiheturavidyāmātravirodhitvāditi cenna /
evaṃ tarhi prapañco 'pyuttarakṣaṇe (svayameva) nivartiṣyata iti śaṅkā syāt /
ata eva na tṛtīyo 'pīti /


*4,581*

uktamevārthaṃ vivṛṇoti- vākyeti //

vākyānumāditaścet syāt tatprāmāṇyaṃ ca sākṣitaḥ // MAnuv_1,4.101cd //


NYĀYASUDHĀ:
athavā no saṃsṛtergatirityuktam /
saṃsāragateḥ śrutyādisiddhatvāt /
tadasiddhayā ca hetorviśeṣaṇādityata āha- vākyeti //
brahmaṇo 'pi nivṛttyāśaṅkāyāmāpāditāyāṃ yadi paro vākyānumādito nivṛttyabhāvaniścayaḥ syāditi brūyāt, yadi vā ākasmikottarakṣaṇe pralayaśaṅkāpādane vākyānumāditaḥ parameśvarecchādinaiva syāditi manyeta, yadi ca vākyānumāditaḥ saṃsāranivṛttiḥ syāditi vadet, tadā tasya vākyādeḥ prāmāṇyaṃ kena niścitamiti vaktavyam /
sākṣītareṇetyaṅgīkāre jñānasya sākṣivedyatvena parataḥ prāmāṇyagrahāpatteḥ sākṣiṇaiveti vaktavyam /


*4,583*

tataḥ kimiti cet /
sākṣī kiṃ brahmasatyatvādipratipādakānāṃ vākyādīnāṃ prāmāṇyaṃ tātkālikameva gṛhṇāti kiṃvā'tyantikam /
ādye na tena brahmābādhyatvādisiddhiriti noktaśaṅkānivṛttiḥ /

dvitīye tvāha- tatprāmāṇyamiti //

tatprāmāṇyaṃ yathā sākṣī sthāpayatyevameva hi /
sarvakāleṣvapi sthairyād vyabhicāramapohya ca // MAnuv_1,4.102 //
evamakṣajamānatvasiddhāṃ viśvasya satyatām /
kimiti sthāpayennāyaṃ ... // MAnuv_1,4.103a-c //



NYĀYASUDHĀ:
yathāśabdasyātrottaratra ca sambandhaḥ /
tasya brahmasatyatvādipratipādakavākyādeḥ prāmāṇyaṃ yathā sākṣī vartamānakālīnaṃ sthāpayati gṛhṇāti /
evameva sarvakāleṣvapi sthairyeṇa gṛhṇāti /
hiśabdaḥ paraprasiddhidyotakaḥ /
sthairyameva vivṛṇoti /
vyabhicāraṃ bādham apohya nirākṛtyaiveti /
na kevalaṃ brahmasatyatvatvādivākyādiprāmāṇyaṃ sākṣī tātkālikaṃ gṛhṇāti kintvātyantikamevetyarthaḥ /


*4,584*

athavā yathāśabdasyottareṇaiva sambandhaḥ /
sthāpayatyāntikameva gṛhṇātītyarthaḥ /
asyaiva vivaraṇamevameveti /
itiśabdo 'dhyāhāryaḥ /
sarvakāleṣvapīdamevameva na kadāpi viṣayāpahāralakṣaṇaṃ bādhamāpnotīti vyabhicāramapohya tata eva sthairyeṇa gṛhṇātīti /
yadvaivaṃśabdaḥ samuccaye /
sākṣī brahmādiviṣayavākyādiprāmāṇyaṃ sthāpayatyātyantikaṃ gṛhṇāti /
ata eva tadviṣayamapi brahmādikaṃ sarvakāleṣvapi sthairyādatiśayena vyabhicāramapohyaiva sthāpayatīti /
prāmāṇyā(tyantikatvā)ntargatatvādviṣayābādhyatāyā iti hiśabdātharḥ /
evamiti dārṣyāntikoktiḥ /
ayaṃ sākṣī yadi tatsatyamityādipramāṇaprāmāṇyamātyantikaṃ gṛhṇan tadviṣayasya brahmādestraikālikābādhyatvaṃ vyavasthāpayettarhi tathaiva viśvaviṣayasyākṣajādijñānasyātyantikaṃ prāmāṇyaṃ gṛhṇan tadantargatāṃ viśvasyābādhyatāmapi sthāpaye(deva)t aviśeṣāditi samudāyārthaḥ /


*4,586*

nanu gṛhṇātvātyantikaṃ prāmāṇyamakṣajādīnāṃ sākṣī /
tasya tathātvaṃ tu kutaḥ /
tataśca na viśvasatyatāsiddhirityata āha- nirdoṣeti //

... nirdoṣajñānaśaktitaḥ // MAnuv_1,4.103d //


NYĀYASUDHĀ:
sākṣiṇo nirdoṣajñānarūpatvaśaktyā tathātvamapi siddhayati /
anyathā brahmasatyatvādyapi na siddhayet /

yadvā tatsatyamityāderātyantikaṃ prāmāṇyaṃ gṛhṇāti sākṣī, viśvaviṣayasyākṣajādestu tātkālikameveti kiṃ na syādityata āha- nirdoṣeti //
ayamarthaḥ /
tatsatyamityādijñānasyātyantikaṃ prāmāṇyaṃ gṛhṇāti sākṣītyatra kiṃ nimittam /
jñānaṃ gṛhṇan tasya nirdoṣatāyāṃ prāmāṇyamapi gṛhṇātīti sākṣiṇaḥ svabhāvo 'yamiti cet /
kathaṃ tarhyakṣajāderapi ātyantikaṃ prāmāṇyaṃ na gṛhṇīyāt /
tasyāpi nirdoṣajñānarūpa(tva)śaktisadbhāvāditi /

athavā kiṃ sākṣī kutrāpi prāmāṇyamātyantikaṃ grahītuṃ na śaknoti /
kiṃvā kvacicchaktaḥ kvacidaśaktaḥ /
ādyasyottaram- anyathetyādi /
dvitīyasyottaram- vākyeti //


*4,587*

syādetadevaṃ yadyakṣajādijñānaṃ nirdoṣaṃ syāt /
na caivam /
avidyākṛtaprapañcaviṣayatvāt śuktirajatādijñānavat /
nanvavidyā kimāśriteti cet /
jīvāśriteti brūmaḥ /
nanvatrāpi dūṣaṇamuktam"svato 'nyatā'; iti /
naitadasti /
tadbhedasyāpyāvidyakatvāt /
naca cakrakādidoṣaḥ /
prapañca(viśva)sya jīvājñānakṛtatvena śrutyādisiddhatvāt /
pramite cārthe tarkāṇāmavakāśābhāvāt /
naca kalpyābhāvadoṣaḥ /
viśvasyaikājñānakṛtatvāṅgīkārāt /
tadatiriktajīvajaḍaprapañcasya kalpyatvopapatteḥ /
ekajīvavādo hi māyāvādināṃ paraṃ hṛdayam /
bahujīvavādastu mandānāmābhimukhyāyāvatārita ityata āha- eketi //

ekajñānakṛtaṃ viśvamiti yaccoṣyate mṛṣā /
bahujñānakṛtaṃ viśvamiti tasyottaraṃ bhavet // MAnuv_1,4.104 //



NYĀYASUDHĀ:
ucyate brahmavivartavādibhiḥ, mṛṣā pramāṇena vinā /
etaduktaṃ bhavati /
syādapīdaṃ kathañcit /
yadi viśvasyaikajīvājñānakalpitatvaṃ syāt /
na caitadasti /
pramāṇābhāvāt /
śrutyāderanupadameva samyagvyākhyāsyamānatvāt /
bahūnāmīśvarasya tatpreritānāṃ brahmādīnāṃ ca jñānecchāprayatnairnimittatve śrutyādipramāṇasadbhāvena tadviruddhatvācceti /


*4,591*

kiñcaikajīvājñānaparikalpitaṃ jīvajaḍātmakaṃ samastamiti vadanpraṣṭavyaḥ kimasāveko jīvastvam utānya iti /
anyaścettadajñānakalpitasya tava bandhamokṣābhāvādvayarthaṃ pārivrājyādikamā(mityā)padyeta /
ādye 'pi prativādipramukhānjīvānpaśyasi na vā /
prathame 'pi (kiṃ) santītyuta na santīti /
ādyaṃ dūṣayati- parasyeti //

parasya satyatāṃ jānannapi yaḥ svātmataskaraḥ /
paro nāstīti vadati ... // MAnuv_1,4.105a-c //



NYĀYASUDHĀ:
yaḥ parasya prativādyādeḥ satyatāṃ jānannapi paro nāstīti vadati /
sa svātmataskara iti yojanā /
svātmānamiva paramapi satyatayā paśyato 'hameka eva satyo madajñānakalpitāḥ sarve jīvā jaḍāśceti vacanaṃ svānubhavaviruddhamityarthaḥ /
nahi tvadajñānaparikalpitaṃ samastamityatra balavatpramāṇamasti /
yena darśanamapi bādhyeta /
nahi sattvena pratīyamānasyāpi gandharvanagarāderasattvamevāṅgīkriyate /
kintu balavatpramāṇabādhāt /
anyathā prativādyajñānakalpitastvamiti kathaṃ na syāḥ /
tathā cāniścayena na mokṣārthā pravṛttiḥ syāditi /


*4,592*

dvitīyatṛtīyau nirācaṣṭe- kimiti //

... kimityunmattavad vadet // MAnuv_1,4.105d //


NYĀYASUDHĀ:
yadi paraḥ prativādyādijīvānna paśyati, paśyanvā na santīti paśyati, tadā kimityunmattavadvavadet /
na kathāyāṃ praviśet /
na śāstraṃ viracayedvayākuryādvā /
anyathonmattavannāyaṃ laukiko nāpi parīkṣaka ityupekṣaṇīyaḥ syāt /

kuto na vadet /
yena vadantunmattapadavīmāsādayedityata āha- parābhāva iti //


*4,593*

parābhāve hi vāg vyarthā ... // MAnuv_1,4.106a //


NYĀYASUDHĀ:
vācaḥ parabodhanārthatvāt /
parābhāve ca tadvaiyarthyādvayarthyāṃ vācaṃ na prayuñjīta /
prayuñjānaśca kathamunmatto na syāditi /

satyaṃ parābhāve vacanamanarthakam /
mayāpi kimapi nocyata ityata āha- yadīti //

... yadi naivocyate tadā /
kaśāvetrādikaṃ tasya taskarasyottaraṃ vadet // MAnuv_1,4.106b-d //



NYĀYASUDHĀ:
mayā kimapi kadāpi naivocyata iti yadyucyate tadā svakriyāvirodhiśraḥ sakalalokāvagatārthāpalāpinastasya taskarasyaiva daṇḍa evocito na pratyuttaram /
paramārthato nocyata ityucyata iti cet /
tatkiṃ pratīyogyabhāve niścite vyavahārato 'pi vadantaḥ prekṣāvanto bhavanti, yenedamucyeteti /


*4,594*

prāk prapañcamithyātvasiddhaye parodāhṛtānāṃ śrutīnāṃ bāhyopapattivirodhaḥ (pratipā)vyutpāditaḥ /
idānīmāntarānupapattipradarśanapūrvakaṃ tāsāmaviruddhārthavyākhyānārthamuttaro granthaḥ /
athavā sarvaśrutisādhāraṇānupapattiḥ prāk prapañcitā /
idānīmasādhāraṇānupapattirvyutpādyate /
tatra tāvatprapañco yadi vidyetetyādivākyadvayaṃ paṭhitvā parābhimate 'rthe 'nupapattimāha- prapañca iti //

prapañco yadi vidyeta nivarteta na saṃśayaḥ /
māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ // MAnuv_1,4.107 //
vikalpo vinivarteta kalpito yadi kenacit /
upadeśādayaṃ vādo 'jñāte dvaitaṃ na vidyate // MAnuv_1,4.108 //
ityatra yadiśabdau ca nivarteteti ca dvayam /
viśvasya satyatāmāhur ... // MAnuv_1,4.109a-c //



NYĀYASUDHĀ:
nanvatra sūtragṛhītatayā pareṇopāttānāṃ śrutīnāmanupapattyādikaṃ prathamatā vaktavyam /
satyam /
tathāpyekajīvājñānaparikalpitatve samastasya, na pramāṇamastītyanantaramevoktam /
asyāṃ ca tadāpātataḥ pratīyate /
"anādimāyayā supto yadā jīvaḥ prabuddhayate'; ityuktatvāt /
ata ubhayānuguṇyādasyāḥ prathamaprāptiḥ /
ityatra ślokadvaye yadiśabdadvayaṃ nivarteteti liṅprayogadvayaṃ ca /
upalakṣaṇaṃ caitat /
vidyetetyapi grāhyam /
tathā kenaciditi /
satyatāmityupalakṣaṇam /
anāditāṃ ceti grāhyam /
āhurityavagamayantītyarthaḥ /
tathāca viśvamithyātvaparatayā vyākhyāne tadanupapattiriti śeṣaḥ /
yadyatra prapañcamithyātvamabhi(saṃ)dhitsitaṃ syāttadā yo 'yaṃ prapañco vidyata iva dṛśyate sa nivartiṣyate /
ajñānena kalpito vikalpo vinivartiṣyata iti vaktavyam /
yadyādyāstuśabdā vigatārthā viruddhārthāśca /
tatprayoge hi prasaṅgadvayaparametadvākyadvayamiti vijñāyate /
yadi parvato niragniko bhavet tarhi nirdhūmo 'pi syāditi yathā /


*4,597*

prasaṅgasya ca viparyaye paryavasānādanivṛttyādikameva vākyasāmarthyāllabhyata iti parakīyamarthamapākurvataiva śrutitātparyaṃ sūcitam /
tatspaṣṭīkurvanvidyetetyasyārthaṃ tāvadāha- vidyeteti //

... vidyetotpattimeva ca // MAnuv_1,4.109d //


NYĀYASUDHĀ:
ityetacchabdarūpamutpattimevāha /
natu sattāmiti prakṛtyarthakathanam /
caśabdena nivarteteti vināśamāha /
natu bādhamiti samuccinoti /

vidyaterutapattyarthatvaṃ kuta ityata āha- videti //

vidotpattāviti hyasmād dhātor ... // MAnuv_1,4.110ab //


NYĀYASUDHĀ:
vidotpattāviti hyasmāddhātoḥ /
dhātordhātuvyākhyānādityarthaḥ /
vidyaterutpattyarthatvaṃ pratyetavyamiti pūrveṇa sambandhaḥ /
dhātoriti ṣaṣṭhayantaṃ vā /
tasya vyākhyānāditi śeṣaḥ /
mandānāmaprasiddhamapīdaṃ dhātuvyākhyānaṃ bahujñānāṃ prasiddhameveti hiśabda(bdārthaḥ)ḥ /
tathāpyutpavireveti kutaḥ, sattātra kuto netyata āha- utpattireveti //

... utpattireva hi /
nivṛttivyāptiyuk prāyaḥ prapañco bhedapañcakaḥ // MAnuv_1,4.110b-d //



NYĀYASUDHĀ:
atra hi prapañco yadi vidyeta tarhi nivarteteti yadiśabdādibalātprasaṅgo 'yamiti jñāyate /
prasaṅgaśca vyāptimūlaḥ /
vyāpyāṅgīkāre 'niṣyavyāpakaprasañjanaṃ tarka iti tallakṣaṇāt /
tathāca vidyetetyāpādakatayoktasyārthasya nivartetetyāpādyatayoktayā nivṛttyā vyāptiravaśyambhāvinī /
utpattireva nivṛttivyāptik(ktā) /
na sattā /
asmākaṃ vyabhicāritvāt parasya viruddhatvāt /
ataḥ pratīyamānānvayayogyatābhāvānna sattā vidyaterarthaḥ /
kintūtpattireva tadyogyatvāditi /
pradhvaṃsavyudāsātha prāya ityaktam /
utpattirnivṛttiyugityayaṃ prāyo bāhulyamityarthaḥ /
tathāca bhāvatve satītyāpādakaviśeṣaṇaṃ vivakṣitamityuktaṃ bhavati /
etenālpajñānāṃ dhātuvyākhyāne vipratipattiriti nirastā veditavyā /


*4,598*

nanūtpattirnāma kāraṇāyattasattālābhaḥ /
nacābhāve sattāstītyabhāvasya prasaktyabhāvātprāya iti vyartham /
maivam /
keyaṃ sattā nāmānugatarūpā vā svarūpameva vā nādyaḥ /
tasyā ghaṭādāvapyabhāvasya vakṣyamāṇatvāt /
na dvitīyaḥ /
abhāve tadbhāvasyāstyabhāvo 'sti ca dhvaṃsa ityādau vakṣyamāṇatvāditi /


*4,602*

nanvasminnapi vyākhyāne nānvayayogyatāsti /
tarkasya vyāptiriva viparyaye paryavasānamavaśyambhāvi /
tathāca prapañco yadyutpadyeta tarhi vinaśyeta /
naca vinaśyati /
tasmānnotpadyata iti vaktavyam /
na caitadyuktam /
kṣityādeḥ prapañcasyotpattivināśayoḥ pramāṇadṛṣṭatvāt /
ata eva tarkāṅgabhūtamāpādyasyāniṣṭatvaṃ ca nopapadyata ityataḥ prapañcaśabdamanyathā vyācaṣṭe- prapañca iti //

... prapañco bhedapañcakaḥ // MAnuv_1,4.110d //


NYĀYASUDHĀ:
nāyaṃ prapañcaśabdo viśvavistāravācī /
yenoktadoṣaḥ syāt /
kintu pañcānāṃ vargaḥ pañcaḥ /
pañcaśatau varge veti vāśabdena pañcaśabdasyāpi nipātanāṅgīkārāt /
prakṛṣṭaḥ pañcaḥ prapañcaḥ /
prakṛṣṭatā ca mokṣāṅgajñānatayā bhavati /
sā ca bhedasambandhina eva pañcakasyopapannā /
"vailakṣaṇyaṃ tayorjñātvā mucyate baddhayate 'nyathā'; ityādeḥ /
ataḥ prapañco bhedapañcakaḥ /
saca jīveśvaraprakṛtyādinityasvarūpabhūto 'nādinitya eveti noktadoṣaḥ /

ṭīkākārastu manyate /
bhedo nāmānyonyābhāvaḥ /
sa cānyonyatādātmyāpattyaiva nivartanīyaḥ /
pratiyogyāpa(gyutpa)tterevābhāvavipattitvasya prāgabhāve dṛṣṭatvāt /
naca kadāpi padārthānāmanyonyaṃ tādātmyamastītyanityānāmapi bhedo nitya eveti /

anye 'pyāhuḥ /
"nitye ca trayāṇāṃ siddhiḥ'; iti /
Vyāsa-(7)

*4,607*

prapañcaśabdobhedapañcakavācītyetatkuta iti cet /
paroktānupapattereveti brūmaḥ /
samānārthāyāḥ śruteścetyāha- jīveti //

jīveśvarabhidā caiva jaḍeśvarabhidā tathā /
jīvabhedo mithaścaiva jaḍajīvabhidā tathā /
mithaśca jaḍabhedo yaḥ prapañco bhedapañcakaḥ // MAnuv_1,4.111 //
so 'yaṃ satyo hyanādiśca ... // MAnuv_1,4.112a //


NYĀYASUDHĀ:
atra caśabdāstathāśabdau cānyonyasamuccaye /
evaśabdāvabhedasāhityavyavacchedārthau /
eṣa bhedapañcakaḥ prapañca uktaḥ /
prapañco yadi vidyetetyādāvityarthaḥ /

so 'yaṃ satyo hyanādiścetyanena atrāpi pratijñādvayaṃ bahireva kartavyamiti jñāyate /
tatrānāditvānaṅgīkāre bādhakaṃ sādiścediti /

... sādiścennāśamāpnuyāt // MAnuv_1,4.112b //


*4,608*


NYĀYASUDHĀ:
anena prathamaślokasya pūrvārdho vyākhyāto bhavati /
satyatvābhāve bādhakaṃ svayamūhanīyamityabhipretya tadupasaṃhṛtam- dvaitamiti //

dvaitaṃ na vidyata iti tasmādajñānināṃ matam // MAnuv_1,4.112cd //
iti śruter ... // MAnuv_1,4.113a //



NYĀYASUDHĀ:
tenājñāta ityuktārthaṃ bhavati /
śrutyantareṇāvyākhyātatvānmāyāmātramityetadvayācaṣṭe- matamiti //

... mitaṃ trātaṃ māyākhyaharividyayā // MAnuv_1,4.113ab //


NYĀYASUDHĀ:
māṅ māne traiṅ pālana ityābhyāṃ ghaña'rthe kavidhānamiti karmaṇi kapratyaye mātramiti bhavati /
dhātudvayādapyekaḥ pratyayaḥ adibhūbhyāṃ ḍutac adbhutamityādau dṛṣṭaḥ /
"viṣṇoḥ prajñaptirevaikā śabdairevābhidhīyate'; ityato māyākhyaharividyayetyupapannam /


*4,618*

advaitaṃ paramārthata ityetadvayākhyāti- uttamo 'rtha iti //

uttamo 'rtho haristvekastadanyanmadhyamādhyamam // MAnuv_1,4.113cd //


NYĀYASUDHĀ:
tasyopapādanam- tadanyaditi //
yatastasmāddhareranyatkiñcinmadhyamaṃ kiñcidadhamaṃ tasmāduttamo 'rtho harirevaika iti /
"vikalpo vinivarteta'; ityetatprapañcasatyatāyāṃ sphuṭamiti na vyākṛtam /

iyamatra yojanā /
"anādimāyayā supto yadā jīvaḥ prabuddhayate /
ajamanidramasvapnamadvaitaṃ buddhayate tadā'; //
iti
pūrvaśloke 'nādimāyayā parameśvaraprajñayā tadicchayā vā jīvajātasya prakṛtyādijaḍāvṛtajñānatvalakṣaṇaṃ suptatvaṃ tayaiva parameśvarāditattvaviṣayaparokṣajñānalakṣaṇaṃ prabodhamabhidhāya aparokṣajñānamapyuktam /
tena jīveśvarayorjaḍeśvarayorjīvajaḍayośca bhedāḥ pratipāditā /
prabhoricchayā nigaḍādinā puruṣe baddhe mukte vā bheda(traya)darśanāt /


*4,620*

prāk"prabhavaḥsarvabhāvānām'; iti bhāvaśabdoktānāṃ jīvānāṃ mitho bhedo 'pyuktaḥ /
tata evāvaraṇānāṃ jaḍānāmapi mitho bhedo 'rthāllabhyate /
teṣāṃ ca pañcānāmapi bhedānām"anādimāyayā'"ajamanidram'; ityādiviśeṣaṇasāmarthyādinānāditvamapi labdham /
tadetatpañcabhedasya satyatvamanāditvaṃ copapādayitumidaṃ ślokadvayam /
tatra tāvadanāditvaṃ vipakṣe bādhakapradarśanenopapādayati- prapañca iti //

yadi ca jaḍajīvabhedo nivarteta tadā jīvānāṃ jaḍatvāpattyā mokṣaśāstravaiyarthyamityādirūpeṇa nivartetetyasyāniṣṭatvaṃ draṣṭavyam /
na saṃśaya itrata vyāptenirścāyakamāha /
evaṃ bhedapañcakasyānāditāmupapādya satyatāyāṃ pramāṇamāha- māyāmātramiti //
yasmādidaṃ prapañcaśabdoktaṃ dvaitamuktarītyā māyāmātraṃ tasmātsatyam /
na hyavidyamānamīśvaraprajñāviṣayo bhavati /
bhrāntitvaprasaṅgāt /
nāpyavidyamānaṃ kenāpi rakṣyate /
atra dvayorbhāvo dvitā /
tadīyo vargo dvaitam /
sāmānye napuṃsakam /
prapañcasambandhastu prakaraṇāllabhyata iti jñātavyam /
tarhyadvaitaḥsarvabhāvānāmityādi kathamuktamityata āha- advaitamiti //
yadidaṃ parameśvarasyādvaitatvaṃ(ca) viśeṣaṇamuktaṃ na tat dvitīyavasturāhityābhiprāyeṇa /
kintu paramārthataḥ /
lyablopanimittā pañcamī /
uktamamarthamabhipretyeti /
saptamyarthe vā tasiḥ /
uttamārthaviṣaya iti /
bhedasatyatānaṅgīkāre bādhakaṃ cāha- vikalpa iti //
vikalpaḥ prakṛto bhedo yadi kenacidajñānādinā kalpitaḥ syāttarhi candrabhedavannivarteta /
bādhyeta /
naca bādhyate /
tasmānna kalpitaḥ /
kintu satya eveti /
upasaṃharati- upadeśāditi //
tadevamupadeśācchatyādyanusāritvāt ayameva satāṃ vādaḥ /
yo bhedasatyatvādiviṣayaḥ /
dvaitaṃ na vidyata iti tu tattve 'jñāte sati bhavati /
ato durvāda iti /


*4,625f.*

adhunā pariṇāmavādinā vivartavādinā ca pratijñādṛṣṭā tānuparodhāditi sūtrārthatayā gṛhītām"uta tamādeśamaprākṣa'; ityādikāṃ śrutiṃ vyākhyāti /

tatra pariṇāmavādino vyākhyānam"uta tamādeśamaprākṣaḥ, yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam'; itrata jagato brahmapariṇāmatayā tato 'nantvābhiprāyeṇa tadvijñānena sarvavijñānaṃ pratijñātam /
tatra sarvasya brahmopādānatāmajānatā upādānopādeyayorapi bhedaṃ manyamānena śvetaketunā anyajñāne satyanyajñānasya kvāpyadarśanāt /
"kathaṃ nu bhagavaḥ sa ādeśo bhavati'; iti codite jagato brahmopādānatayā tadananyatvamupadekṣyan laukikapratītisiddhaṃ kāraṇātkāryasyānanyatvaṃ, tajjñānena tajjñānaṃ ca darśayati-"yathā somyaikena mṛtpiṇḍena sarvaṃ mṛṇmayaṃ vijñātaṃ syāt /
vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam /
yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt /
vācārambhaṇaṃ vikāro nāmadheyaṃ lohamaṇirityeva satyam yathā /
somyaikena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt /
vācā'rambhaṇaṃ vikāro nāmadheyaṃ kārṣṇāyasamityeva satyam'; iti /
yathaikamṛtpiṇḍādipariṇāmānāṃ ghaṭādīnāṃ tadananyayā tajjñānena jñātateti dṛṣṭāntatrayārthaḥ /
ananyatve kathaṃ kāryatvamityāśaṅkaya vyavahārārthamityāha- vācā'rambhaṇamiti /
vāceti ṣaṣṭhayarthe tṛtīyā /
vāggrahaṇaṃ samastendriyavyavahāropalakṣaṇam /
vikāro 'bhidheyo ghaṭādiḥ, nāmadheyaṃ tadabhidhānamiti kumbhādervācyasya tadvācakānāṃ ca svarūpakāryavyapadeśādibhedātparasparaṃ bhedo vāstava ityuktam /
etairhetubhiḥ parasparaṃ bhedaścetkāraṇādapi taireva bheda iti pūrvapakṣaṃ niṣeddhumāha- mṛttiketyeva satyamiti //
itiśabdaḥ prakāravacanaḥ /
yatprakāreṇa yatsattayā mṛttikā satī tatprakāreṇaiva mṛṇmayaṃ satyam /
nāśvamahiṣādivannairapekṣyeṇeti /


*4,626*

vivartavādī tu vyācaṣṭe /
ekavijñānena sarvavijñānaṃ pratijñāya dṛṣṭāntākāṅkṣāyāmucyate- yathā somyeti //
etaduktaṃ bhavati /
ekena mṛtpiṇḍena paramārthato mṛdātmanā vijñātena sarvaṃ mṛṇmayaṃ ghaṭādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet /
yato vācārambhaṇaṃ vikāro nāmadheyam /
vācā kevalamastītyārabhyate /
vikāro ghaṭaḥ śarāva udañcanaṃ ceti /
natu vastuvṛttena vikāro nāma kaścidasti /
nāmadheyamātraṃ hyetadanṛtam /
mṛttiketyeva satyamityeṣa brahmaṇo dṛṣṭānta āmnāta iti /


*4,630*

tatraikavijñānena sarvavijñānapratijñānaṃ mṛtpiṇḍādidṛṣṭāntāśca vikāravivartābhiprāyā itye(vaṃ)tat na tāvadvākyātpratīyate /
kintu vācārambhaṇamityupapādakavākyabalāditi vaktavyam /
atastadeva prathamaṃ vyākuvarnvācārambhaṇaśabdārthamāha- vācārabdhamiti //

vācārabdhaṃ tu sāṅketyaṃ nāma syād ... // MAnuv_1,4.114ab //


NYĀYASUDHĀ:
nanvārambhaṇaśabdo lyuḍantaḥ /
lyuṭ ca bhāve karaṇādhikaraṇayośca vihito na karmaṇi naca"kṛtyalluṭo bahulam'; iti karmaṇi lyuṭ /
prabalaniyāmakamantareṇa bahulagrahaṇasya karmaṇi vyākhyātumaśakyatvāt /
"na cārabhyasyārambhaṇamiti yujyate śabdaḥ'; iti svavacanavirodhācca /
tatkathamārabdha iti vyākhyānamiti /
maivam /
bhāva evārambhaṇaśabdasyāṅgīkārāt /
vācā vāgindriyeṇārambhaṇamutpādanaṃ yasyeti tṛtīyāyā aluk /
"ṭāpaṃ cāpi halantānāṃ yathā vācā niśā diśā'; iti vacanāt, vācayā'rambhaṇaṃ yasyeti vā bahuvrīhirayam /
tasyārthakathanaṃ vācākhyamiti /

tuśabdo 'vadhāraṇārtha uttaratra sambaddhayate /

vācārambhaṇaśabdādeva vikāratvalābhādvikāra iti punaruktaṃ syādatastātparyamāha- sāṅketyeti //
vācārambhaṇaśabdena sāṅketikaṃ nāmaiva vācyaṃ syāt /
avayavārthakathanaṃ tu vaiśadyārthameva /
yathā caṣṭe 'neneti cakṣuriti nirvacanalabhyeti darśanakāraṇatve cakṣuṣā paśyatīti noktārthatā /
tasyāṃ daśāyāmavayavārthasyāvivakṣitatvāt /
tathāca vācārambhaṇaśabdo 'pi sāṅketikaparyāya iti /


*4,634*

... vikṛtaṃ bahu // MAnuv_1,4.114b //


NYĀYASUDHĀ:
vikāraśabdārthamāha- vikṛtamiti //


anena vikriyata iti vikāra iti karmaṇi ghañityuktaṃ bhavati /
vikṛtatvopapādakamarthāntaraṃ cāha- vahniti //
vividhaḥ mṛttiketyeva satyamityasyārthamāha- tviti //

nityaṃ tu nāmadheyaṃ yanmṛttiketyādi vaidikam // MAnuv_1,4.114cd //


NYĀYASUDHĀ:
satyaśabdārtho nityamiti //
tuśabdo 'vadhāraṇe /
ādiśabdena lohamaṇyādergraḍaṇam /
yanmṛttiketyādi saṃskṛtaṃ nāmadheyam tadeva nityamiti sambandhaḥ /
vaidikamiti tadupapādanam /


*4,635*

tataścaivaṃ yojanā /
vācārambhaṇaṃ sāṅketikaṃ nāmadheyaṃ vikāra utpattimat /
tata evānityam /
kutaḥ /
bahuvidhatvāt /
puruṣecchānusāreṇāneka(vidha)prakāratvāt /
mṛttiketyādināmadheyaṃ vaidikatvānnityamanādi ceti /
naca vācārambhaṇaṃ vikāra iti liṅgavaiṣamyadoṣaḥ /
nāmadheyavikāraśabdayorniyataliṅgatvāt /
vācārambhaṇaśabdasya ca nāmadheyaviśeṣaṇatvāt /
viśeṣaṇānāṃ ca viśeṣyanighnatvāt /
ata eva sāṅketyamityeva vaktavye sāṅketyanāmetyavocat /
yadā tu vācā yasyārambhaṇaṃ tannāmadheyaṃ vikāro janimaditi, vācā nāmnāmārambhaṇaṃ vividhākāraḥ, ākārākāriṇorabhedāt /
vikāritvādutpattivināśavaditi yāvaditi vā granthāntaroktā yojanā, tadā(tu) liṅgavyatyāsaśaṅkaiva nāstīti /


*4,638f.*

nanu ca sāṅketikānāmanāmutpattivināśavattvaṃ saṃskṛtanāmnāmanādinityatvaṃ kimarthamatrocyate /
paramaprakṛte brahmavijñānena sarvavijñāne 'vāntaraprakṛte 'smākamivadṛṣṭānte (vo)copayogābhāvāt /
ato 'saṅgatatvānnāyaṃ śrutyartha iti /
maivam /
yadyapi parasyeva nedaṃ dṛṣṭāntopapādakam /
tathāpi brahmajñānena sarvavijñāne dṛṣṭāntāntaratayopayokṣyate /
yathā tena tadvijñātaṃ syāditi, prakṛtānuvṛtterityāśayavānāha- prādhānyāditi //


*4,639*

prādhānyāt tatparijñānāt prākṛtājño 'pi pūruṣaḥ /
vidvānityucyate sadbhirevaṃ nityaparātmavit // MAnuv_1,4.115 //



NYĀYASUDHĀ:
idamuktaṃ bhavati /
kṛtakatvādanityatvācca parāpekṣatvena sāṅketikaṃ nāmāpradhānam /
anādinityatvātparānapekṣatvena saṃskṛtaṃ pradhānam /
tatra yathā prādhānyātsaṃskṛtajñānamātreṇa sāṅketikaṃ jñānaṃ bhavati /
tajjñānena yatphalaṃ vidvadvayavahāragocaratvādikaṃ tadbhavatīti yāvat /
evamanityatvādināpradhānasya devatākarmādimiśrasya sakalasyāpi jagato jñānena yatphalaṃ tatsamastamapi nityatvādinā pradhānasya paramātmano jñānāllabhyate /
tatphale 'ntarbhavatīti /
atra prākṛtājño 'pītyanena phalāpekṣayedamiti sūcitaṃ (bhavati) /
evaṃ tarhyekavijñānena sarvavijñānamamukhyaṃ syāditi cet /
satyam /
nahi pareṇāpi tanmukhyaṃ vyākhyātuṃ śakyam /
tathā sati dṛṣṭamṛdaḥ puruṣasya ghaṭaśarāvādisaṃsthānaviśeṣādijijñāsābhāvaprasaṅgāt /
pāmarā na hi vidvāniti vadanti, ataḥ sadbhirityuktam /
evaṃ nityaparātmaviditi vākyasyoktānusāreṇa śeṣo jñātavyaḥ /


*4,641*

nanu satyaśabdaḥ kathaṃ nityārthaḥ /
rūḍheryogasya cābhāvādityato yogaṃ tāvaddarśayati- sadātanamiti //

sadātanaṃ satyamiti nityamevocyate budhaiḥ // MAnuv_1,4.116ab //


*4,642*


NYĀYASUDHĀ:
satyamitītyāvartanīyam /
sadātanaṃ satyamiti nirvacanena satyamiti padena nityamucyata eva /
na tūpacaryata iti /
budhairvaiyākaraṇairiti nirvacanamūlaṃ sūcayati /
sadāśabdāttatra bhava ityarthe"avyayāttyap'; iti tyappratyaye kṛte"sarvasya so 'nyatarasyāṃ diḥ'; ityatra yogavibhāgātsadāśabdasya so 'nyatarasyāṃ bhavati /
sadāśabdādbhavārthe taddhitā iti ḍyapratyayo votpādyaḥ /
dakārasya ca takāraḥ /


*4,643*

idānīṃ rūḍhimapi darśayati- prayogaśceti //

prayogaścottaratrāsti ... // MAnuv_1,4.116c //

*4,644*


NYĀYASUDHĀ:
uttaratrāṣyame prapāṭha(ghaṭṭa)ke satyaśabdasya nityatva eva prayogaścāstīti sambandhaḥ /
tameva prayogaṃ darśayituṃ"yadainaṃ jarāvāpnoti pradhvaṃsate vā kiṃ tato '(syāti)vaśiṣyata iti sa brūyānnāsya jarayaitajjīyarte na vadhenāsya hanyate etatsatyaṃ brahmapuram'; iti vākyamarthataḥ paṭhati- jareti //

... jarā yadyenamāpnuyāt // MAnuv_1,4.116d //
dehaḥ pradhvaṃsate vāyaṃ kiṃ tato 'syātiśiṣyate /
hanyate na vadhenāyaṃ jarayā ca na jīryati // MAnuv_1,4.117 //
etat satyaṃ brahmapuramiti nityatva eva hi // MAnuv_1,4.118ab //



NYĀYASUDHĀ:
yadainaṃ dehaṃ jarāvāpnoti pradhvaṃsate vāyaṃ dehaḥ, (tadā)tatastadasya dehasyāntargataḥ paramātmā dahyamānagehāntargatagaganavatkimatiśiṣyate kiṃvā paṭādivannaśyatīti pṛṣṭe, nāsya dehasya jarayāyaṃ paramātmā jīryate, asya vadhena na hanyate, kintvetadbrahma pūrṇatvātpuraṃ satyaṃ nityamiti parihāro 'bhidhīyate /
itiśabdasya pūrveṇānvayaḥ /
atrāpi satyaśabdaḥ kuto nityārtha ityata āha- nityatva eva hīti //


*4,644f.*

atra satyaśabdo nityārthaścetsaṅgacchate /
vināśasya prakṛtatvāt /
tathyārthatāyāmasaṅgatiḥ /
anṛtatāyā aprastutatvāditi hiśabdārthaḥ /
etadeva spaṣṭīkartumetatsatyaṃ brahmapuramityetāvati paṭhitavye pūrvavākyamapi paṭhitam /
pūrveṇaiva sambandhaḥ /
brahmaṇo jarāvadhayorabhāve satyatvaṃ hetutvenocyata iti cet /
na /
tvayā brahmavyatirikta(sya)satyasyānabhyupaga(me)tatvenānvayābhāvāt /
jarādyupetānāṃ dehānāmasatyatvāsyāsiddheḥ asatyānāṃ ca śuktirajatādīnāṃ jarādyabhāvena vyatirekasyāpyabhāvāt /
nanu tathāpi vācārambhaṇavākyaṃ trivāraṃ kasmātpaṭhyate /
śabdāntaraṃ dṛṣṭāntīkartumiti brūmaḥ /
tarhi ṣaḍete dṛṣṭāntāḥ syuḥ /
evamaivaitat /
tathā sati saṃskṛtaśabdadṛṣṭāntatrayamekatraiva vaktavyam /
maivam /
tattadabhidheyaprasaṅgāyattasya tadabhidhānasya tadaiva vaktavyatvāt /
tathāpi pratiśabdaṃ dṛṣṭāntīkaraṇe 'paryavasānaprasakterupalakṣaṇatve caikenāpi kṛtatvācchabdatrayopādānamanupapannamiti cenna /
mṛtpiṇḍādidṛṣṭāntatrayopādāne 'pyasya samānatvāt /
gahane prameye trayopādānaṃ na doṣāya /
kintu buddhivaiśadyahetutayā guṇayaiveti cet /
samaṃ prakṛte 'pīti //


*4,646*

evaṃ svamatena vācārambhaṇamityādivākyaṃ vyākhyāya vivartavāda(di)vyākhyāne doṣamāha- vācārambhaṇamiti //

vācārambhaṇamityukte mithyetyaśrutakalpanam // MAnuv_1,4.118cd //


NYĀYASUDHĀ:
uktam- uktiḥ śabda iti yāvat /
vācārambhaṇamiti śabde mithyetivyākhyāyamāne satīti śeṣaḥ /
tathāhi /
kiṃ rūḍhimāśritya vācārambhaṇamityasya mithyeti vyākhyānaṃ kriyate /
kiṃvā yogam /
ādye rūḍhijñāpakapramāṇābhāvādaśrutakalpanam /
athārabhyata ityārambhaṇamiti dvitīyaḥ /
tathāpi kṛdyoge ṣaṣṭhayāṃ prāptāyāṃ tṛtīyāṅgīkāre 'śrutakalpanam /
lyuṭaḥ karmaṇi vidhānābhāvāccāśrutakalpanameva /
asminnapi pakṣe mithyātvasyālābhādaśrutakalpanam /
vācārabhyatvamātreṇa tathātve brahmaṇo 'pi tatprasaṅgāt /
vācā kevalamārabhyate vikāro na tu vastuvṛttenāstīti vyākhyāne mithyātvaṃ labhyata iti cenna /
yataḥ śrutyā vācārambhaṇamityevokte kevalaśabdaprakṣepeṇa mithyeti vyākhyāne 'śrutakalpanameveti /


*4,648*

dūṣaṇāntaramāha- punaruktiriti //

punaruktirnāmadheyam ... // MAnuv_1,4.119a //


*4,648f.*


NYĀYASUDHĀ:
itiśabdo 'trādhyahāryaḥ /
āgāmino vā kākākṣinyāyenobhayatra sambandhaḥ /
nāmadheyamityetannāmadheyamātraṃ hyetadanṛtamiti pareṇa vyākhyātam /
tasya vācārambhaṇamityanenaiva gatārthatvānnāmadheyamiti punaruktiḥ syāt /
atha vikāro nāmadheyaṃ ca dvayamapi vācārambhaṇamiti vyākhyānaṃ, tathāpi vikāraśabdenaivābhidheyābhidhānayorgrahaṇasambhavānnāmadhayemiti punaruktireveti /
tannāmarūpābhyāṃ vyākriyata ityādiśruteḥ /


*4,649*

doṣāntaramāha- itītyasyeti //

... itītyasya nirarthatā // MAnuv_1,4.119b //


*4,649f.*


NYĀYASUDHĀ:
mṛttikāyāḥ satyatvaṃ hi parasya vivakṣitam /
tatra mṛttikaiva satyeti vakta(vyam)vye itiśabdastu nirarthaka eva /
sa hi kvacitpadārthaviparyāsakṛt, kvaciddhetau, kvāpyevamityarthe, kutracidādiśabdārthe, kvacitprakārārthe, kvacitparisamāptau /
na cātrai(te)vamādiṣvanyatamenārthenārthavān /
asmākaṃ tu"śabdādarthe sampratyayaḥ'; iti mṛttikārthe prāpte tatparihāreṇa śabdasvarūpagrahaṇārthaṃ tadupapattiḥ /
pariṇāmavādino 'pi kṛdyoge tṛtīyāyā aṅgīkṛtatvāt lyuṭaḥ karmaṇi vyākhyātatvādvācārambhaṇaṃ vikāro nāmadheyamityeteṣāṃ padānāmanvayābhāvena padāntarādhyāhārasyeṣṭatvādaśrutakalpanam, nāmadheyasyāpi vikāragrahaṇena grahaṇasambhavātpunaruktiḥ, itiśabdasya nirarthakatā ceti sphuṭatvānnoktam /


*4,651*

nanu tenetiśabdaḥ prakāravacana ityuktam /
tatkathaṃ nirarthakatā /
ucyate /
kāryakāraṇayorbhedaśaṅkānirāsārthaṃ hīdamucyate /
tatra yatsattayā mṛttikā satī tayaiva mṛṇmayaṃ satyamiti vyācakṣāṇena vaktavyam, keyaṃ sattā vivakṣiteti /
svarūpasattā cetsādhyāviśiṣṭatā /
yo hi kāryakāraṇayorbhedaṃ manyate, sa kathaṃ kāraṇasvarūpeṇaiva kāryaṃ svarūpavadityaṅgīkuryāt /
atha sāmānyasattā /
sānaikāntikī /
nahi mahiṣasattayā sannaśvo mahiṣānna bhidyate /
atha mṛttikāsattādhīnasattākaṃ mṛṇmayamiti vivakṣitamiti, tathāpi kulālādisattādhīnasattākamapi bhavatītyanaikāntyameva /
viruddhaṃ ca(cai)tat /
yadyadadhīnaṃ tadeva taditi /
ato vivakṣitasādhanānupayogitvāditiśabdasya tanmate 'pi nirarthakataiveti /


*4,652*

idānīṃ yathā somyetyādīni dṛṣṭāntavākyāni svamatena vyākariṣyanparakīyavyākhyāyāṃ tāvaddoṣamāha- eka iti //

ekaḥ piṇḍo maṇiśceti padavaiyathyarmeva ca // MAnuv_1,4.119cd //
vikāratvavivakṣāyāṃ ... // MAnuv_1,4.120a //



*4,652f.*


NYĀYASUDHĀ:
padasamuccaye prathamaścaśabdaḥ /
itiśabdasya pratyekaṃ sambandhaḥ /
vaiyarthyaṃ vigatārthatvaṃ viruddhārthatvaṃ ca /
evaśabdena vaiyarthyasyāparihāryatāmāha /
caśabdasya vivartavivakṣāyāṃ cetyarthaḥ /
jagato brahmavikāratvena tadāropitatvena caikavijñānena sarvavijñāne vivakṣite mṛdā vijñātayā mṛṇmayaṃ vijñātaṃ syāt /
lohena vijñātena lohamayaṃ vijñātaṃ syāt /
kṛṣṇāyasā vijñātena kārṣṇāyasaṃ vijñātaṃ syādityetāvatā pūrṇatvāttrayāṇāmekaśabdānāṃ piṇḍamaṇinakhanikṛntanaśabdānāṃ sarvaśabdānāṃ ca vigatāthartvaṃ syāt /
sarvamṛṇmayādīnāmekamṛtpiṇḍādivikāratvābhāvādviruddhārthatā ca syāt /
āropitatvaṃ tvekasyāpi mṛṇmayasyaikasminmṛtpiṇḍe nāsti /
kutaḥ sarvasya /
yuktyā samathyarta iti cet /
tarhi vivādapadatvena dṛṣṭāntatānupapattiḥ /
"laukikaparīkṣakāṇāṃ yasminnarthe buddhisāmyaṃ sa dṛṣṭāntaḥ'; iti hi nyāyavidaḥ /
kintu ghaṭādīnāmabādhitapratyakṣādisiddhatvena yuktirevābhāsabhūteti paramāṇupuñjavādanirāse vakṣyate /
āropitatve 'pi naikasminsarvamityekādipadānāṃ vaiyarthyameva /

nanvakeneti paramākāraṇasyaikatvaṃ piṇḍeneti kāryābhimukhyaṃ sarvamiti kāryanānātvaṃ vivakṣitam /
ataḥ kathaṃ vaiyarthyamiti /
maivam /
dārṣyāntikavākye tadvivakṣāyāmatra vaiyarthyāparihārāt /


*4,655*

api cādyayordṛṣṭāntayoḥ kāryakāraṇabhāvamātramasti /
kintvekādipadavaiyarthyameva /
idantu sarvathā nopapadyate, yathā somyaikena nakhanikṛntaneneti /
nakhanikṛntanasyāntyāvayavitvena kārṣṇāyasāntaraṃ prati kāraṇatvasyaivāsambhavāt /
kimvekasya sarvaṃ pratītyāha- naceti //

... nacaikanakhakṛntanam /
sarvakārṣṇāyasaṃ ca syād ... // MAnuv_1,4.120bc //



NYĀYASUDHĀ:
sarvaṃ ceti dvitīyacaśabdasambandhaḥ /

yadyatra dṛṣṭāntatraye na vikāravivartavivakṣā kiṃ tarhi vivakṣitamityata āha- ata iti //

... ataḥ sādṛśya eva ca // MAnuv_1,4.120d //
vivakṣātra tu nityatve prādhānye coktavartmanā // MAnuv_1,4.121ab //



*4,655f.*


NYĀYASUDHĀ:
arthāntarasya dūṣitatvādityarthaḥ /
caśabdāvitarotarasamuccaye /
tuśabdena nityatvaṃ viśinaṣṭi /
nityatvaṃ prādhānyopapādakameva na tu svatantramekavijñānena sarvavijñānasyeti /
mṛtpiṇḍādidṛṣṭāntatrayaṃ sādṛśyaviṣayam /
vācārambhaṇamityādi tu prādhānyaviṣayamiti vivektavyam /
vācārambhaṇadṛṣṭāntasya pūrvameva vyākhyātatvātkiṃ punarvacaneneti cenna /
buddhayārohārthamuktasyāpyanuktena sahaikena vākyenoktisambhavādityāśayenoktam- ukteti //
sādṛśyādekavijñānena sarvavijñānamācāryeṇānyatra vyutpāditamatrānusandheyam /
tathā mṛtpiṇḍādidṛṣṭāntānāmavāntarabhedo 'pīti /


*4,657f.*

nanvasminnapi pakṣe"sadeva somyedamagra āsīt'; ityāderuttaragranthasya saṅgatyabhāvo doṣaḥ /
asmākaṃ tu kāryakāraṇabhāvādiprapañcārthatvena astyupayoga ityata āha- prādhānyeti //

prādhānyapratipattyarthaṃ sṛṣṭayādeścaiva vistaraḥ // MAnuv_1,4.121cd //


NYĀYASUDHĀ:
ādipadena pralaye 'vasthānaṃ trivṛtkaraṇaṃ jīvarūpeṇa praveśanamityādikaṃ gṛhyate /
prādhānyādbrahmajñānena sarvajñānasya phalaṃ bhavatītyukte, kutastasya prādhānyamityāśaṅkāyāṃ, tatpratipattyarthaṃ sṛṣṭayādeḥ pratipādaka eva granthavistaraḥ pravṛtto 'taḥ kathamasaṅgatiriti /
caśabdo 'vadhāraṇe /
na tūpādānatvādipratipattyarthamiti /
na hyupādanāṃ prekṣāpūrvaṃ kāryaṃ karoti /
nāpyadhiṣṭhānamadhyastam /
eṣa ceti vā sambandhaḥ /
tena"apāgādagneragnitvam'; ityādyapi parasya brahmaṇaḥ prādhānyapratipattyarthamevetyuktaṃ bhavati /
tathācoktaṃ bhāṣye /


*4,659*

vivartamatanirākaraṇamupasaṃharati- tasmāditi //

tasmāt kenāpi mārgeṇa na vivartamataṃ bhavet // MAnuv_1,4.122ab //


NYĀYASUDHĀ:
kenāpi mārgeṇeti //
brahmāvidyāpekṣayā vā, jīvāvidyāpakṣeṇa vā, ekajīvamatena vā, anekajīvamatena vā, svapakṣasādhanena vā, parapakṣanirāsena vā, yuktiparyālocanayā vā, śrutiparyālocanayā vā, vicāritamiti śeṣaḥ /
na bhavet upapannamityadhyāhāraḥ /
tataḥ kimityata āha- taditi //

tadasaṅkhayātadoṣetaṃ heyameva śubhārthibhiḥ // MAnuv_1,4.122cd //


NYĀYASUDHĀ:
tat vivartamatam /
tasmādita vā /
tasyaiva vivaraṇaṃ asaṅkhayātadoṣetaṃ yasmāditi /
heyameva tat /
natu taduktarītyā sūtrārtho grāhyaḥ /
etena paramatanirākaraṇasyāsaṅgatirapi nirastā veditavyā /

yadyuktātiriktadoṣāḥ santi /
tarhi dūṣaṇābhidhānāya pravṛttairvaktavyāḥ /
kimuparameṇetyata āha- asaṅkhayatveneti //


*4,660*

asaṅkhayatvena doṣāṇāṃ granthādhikyabhayādapi /
uparamyate ... // MAnuv_1,4.123a-c //



NYĀYASUDHĀ:
doṣāṇāmatibahutvena kāṃściduktvā keṣāñcidupalakṣaṇe(ṇatve)naivoparantavyam /
upalakṣaṇaṃ caitāvatāpi bhavatītyuparamyata iti /
sarve 'pi vaktavyāḥ, kimupalakṣaṇatvenetyata uktam- grantheti //
granthādhikye hi śrotṝṇāṃ pravṛttirna syāt /
tathāca kṛtamapyakṛtaṃ syāditi bhayādapītyarthaḥ /

yadi nopādānatayā vibhramādhiṣṭhānatayā vā, brahmaṇo jagatkāraṇatvaṃ, kīdṛśaṃ tarhi janmādisūtre 'bhitihamityata āha- tata iti //

... tato viṣṇuricchāpūrvakamaśramaḥ /
karoti pitṛvad viśvaṃ ... // MAnuv_1,4.123de //



NYĀYASUDHĀ:
pariṇāmādivādasya nirastatvādityarthaḥ /
pitṛvadicchāpūrvakamiti katṛtvena nimittatvamabhipraiti /
vicitrānekakāryakartṛtve śramādidoṣāḥ prasajyanta ityata uktam- aśrama iti //
taduktamantaryāmyadhikaraṇe /
yadvāśrama ityenenedamabhipraiti /
"adhikaṃ tu bhedanirdeśāt'; ityādinā brahmaṇaḥ śramādirnirasiṣyate /
nacāpādānādeḥ śramādiprasaktirasti /
ato 'pi kartṛtvamevābhipretaṃ sūtrakārasyeti /

evamasminnadhyāye parabrahmaṇi nārāyaṇe pratipāditasya sakalaśrutisamanvayasya phalaṃ janmādisūtroditalakṣaṇasiddhimupasaṃharati- pūrṇeti //

... pūrṇaśeṣaguṇātmakaḥ // MAnuv_1,4.123f //


NYĀYASUDHĀ:
pūrṇāḥ pratyekaṃ niravadhikāḥ /

// iti śrīmadānandatīrthabhagavatpādācāryaviracite śrīmadbrahmasūtrānuvyākhyāne prathamādhyāyasya caturthapādaḥ // //