Jayadeva: Candrāloka

Header

This file is an html transformation of sa_jayadeva-candrAloka.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Réginald Beyaert

Contribution: Réginald Beyaert

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from jaycndau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Jayadeva (alias Piyusavarsa): Candraloka
Based on the thesis by Réginald Beyaert (forthcoming)

Input by Réginald Beyaert, revised by Pierre-Sylvain Filliozat

STRUCTURE OF REFERENCES:
JCand_nn.nn = JayadevaCandrāloka_mayūkha.verse

TEXT WITH PADA MARKERS

Revisions:


Text

pīyuṣavarṣaśrījayadevakavikṛtaḥ
candrālokaḥ

uccairasyati mandatāmarasatāṃ jāgratkalaṅkairavadhvaṃsaṃ hastayate ca yā sumanasām ullāsinī mānase
dhṛṣṭodyanmadanāśanārcir amalā lokatrayīdarśikā sā netratritayīva khaṇḍaparaśor vāgdevatā dīvyatu // JCand_1.1

haṃ ho cinmayacittacandramaṇayaḥ saṃvardhayadhvaṃ rasān re re svairiṇi nirvicārakavite māsmat prakāśībhava
ullāsāya vicāravīcinicayālaṅkāravārām nidheś candrālokamayaṃ svayaṃ vitanute pīyūṣavarṣaḥ kṛtī // JCand_1.2

yuktyāsvādyalasadrasaikavasatiḥ sāhityasārasvatakṣīrāmbhodhir agādhatām upadadhat sevyaḥ samāśrīyatām
śrīr asmād upadeśakauśalamayaṃ pīyūṣam asmājjagaj jāgradbhāsurapadmakeśarayaśaḥśītāṃśur asmād budhāḥ // JCand_1.3

taṃ pūrvācāryasūryoktijyotiḥ stomodgamaṃ stumaḥ
yaṃ prastūya prakāśante madguṇās trasareṇavaḥ // JCand_1.4

nāśaṅkanīyam eteṣāṃ matam etena dūṣyate
kiṃ tu cakṣur mṛgākṣīṇāṃ kajjaleneva bhūṣyate // JCand_1.5

pratibhaiva śrutābhyāsasahitā kavitāṃ prati
hetur mṛdambusambaddhā bījamālā latāmiva // JCand_1.6

nirdoṣā lakṣaṇavatī sarītir guṇabhūṣaṇā
sālaṃkārarasānekavṛttir vāk kāvyanāmabhāk // JCand_1.7

aṅgīkaroti yaḥ kāvyaṃ śabdārthāv analaṃkṛtī
asau na manyate kasmād anuṣṇam analaṃ kṛtī // JCand_1.8

vibhaktyutpattaye yogyaḥ śāstrīyaḥ śabda iṣyate
rūḍhayaugikatanmiśraiḥ prabhedaiḥ sa punas tridhā // JCand_1.9

avyaktayoganiryogayogābhāsais tridhādimaḥ
te ca vṛkṣādibhūvādimaṇḍapādyā yathākramam // JCand_1.10

śuddhatanmūlasaṃbhinnaprabhedair yaugikas tridhā
te ca bhrāntisphuratkāntikaunteyādisvarūpiṇaḥ // JCand_1.11

tanmiśro 'nyonyasāmānyaviśeṣaparivartanāt
nīradhiḥ paṅkajaṃ saudhaḥ sāgaro bhūruhaḥ śaśī // JCand_1.12

kṣīranīradhir ākāśapaṅkajaṃ tena siddhayati
vibhaktyantaṃ padaṃ vākyaṃ tadvyūho 'rthasamāptitaḥ // JCand_1.13

yuktārthatāṃ tāṃ ca vinā khaṇḍavākyaṃ sa iṣyate
vākyaṃ ca khaṇḍavākyaṃ ca padam ekam api kvacit // JCand_1.14

dhūmavattvād iti yathā devety āmantraṇaṃ yathā
vākyāny ekārthaviśrāntāny āhur vākyakadambakam // JCand_1.15

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau
anenāsāv ādyaḥ sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_1.16

syāc ceto viśatā yena sakṣatā ramaṇīyatā
śabde 'rthe ca kṛtonmeṣaṃ doṣam udghoṣayanti tam // JCand_2.1

bhavec chrutikaṭur varṇaḥ śravaṇodvejane paṭuḥ
saṃvidrate vyākaraṇaviruddhaṃ cyutasaṃskṛti // JCand_2.2

aprayuktaṃ daivatādiśabde puṃlliṅgatādikam
asamarthaṃ tu hantyādeḥ prayogo gamanādiṣu // JCand_2.3

sa hanti hanta kāntāre kāntaḥ kuṭilakuntalaḥ
nihatārthaṃ lohitādau śoṇitādiprayogataḥ // JCand_2.4

vyanakty anucitārthaṃ yat padam āhus tadeva tat
iyam adbhutaśākhyagrakelikautukavānarī // JCand_2.5

nirarthakaṃ tuhītyādi pūraṇaikaprayojanam
arthe vidadhadityādau dadhadādyam avācakam // JCand_2.6

dhatte nabhastalaṃ bhāsvān aruṇaṃ taruṇaiḥ karaiḥ
ekākṣaraṃ vinā bhūbhrūkṣmādikaṃ khatalādivat // JCand_2.7

aślīlaṃ trividhaṃ vrīḍājugupsāmaṅgalātmanā
āhlādasādhanaṃ vāyuḥ kāntānāśe bhavet katham // JCand_2.8

syād dvyartham iha sandigdhaṃ nadyāṃ yānti patatriṇaḥ
syād apratītaṃ śāstraikagamyaṃ vītānumādivat // JCand_2.9

śithilaṃ śayane lilye maccitaṃ te śaśiśriyi
mastapiṣṭakaṭīloṣṭagallādi grāmyam ucyate // JCand_2.10

neyārthaṃ lakṣaṇātyantaprasarād amanoharam
himāṃśor hāradhikkārajāgare yāmikāḥ karāḥ // JCand_2.11

kliṣṭam artho yadīyo 'rthaśreṇiniḥśreṇim ṛcchati
haripriyāpitṛvadhūpravāhapratimaṃ vacaḥ // JCand_2.12

avimṛṣṭavidheyāṃśaḥ samāsapihite vidhau
viśanti viśikhaprāyāḥ kaṭākṣāḥ kāmināṃ hṛdi // JCand_2.13

aparādhīna ityādi viruddhamatikṛn matam
anyasaṅgatam uttuṅgahāraśobhipayodharau // JCand_2.14

rasādyanucite varṇe pratikūlākṣaraṃ viduḥ
na mām aṅgada jānāsi rāvaṇaṃ raṇadāruṇam // JCand_2.15

yasminn upahato lupto visarga iha tat tathā
kusandhiḥ paṭav āgaccha visandhir nṛpatī imau // JCand_2.16

hatavṛttam anukto 'pi chandodoṣaś cakāsti cet
viśālalocane! paśyā-mbaraṃ tārātaraṅgitam // JCand_2.17

nyūnaṃ tvatkhaḍgasaṃbhūtayaśaḥpuṣpaṃ nabhastaṭam
adhikaṃ bhavataḥ śatrūn daśaty asilatāphaṇī // JCand_2.18

kathitaṃ punaruktā vāk śyāmābjaśyāmalocanā
vikṛtaṃ dūravivṛtair aiyaruḥ kuñjarāḥ puram // JCand_2.19

patatprakarṣaṃ hīnānuprāsāditve yathottaram
gambhīrārambhadambholipāṇir eṣaḥ samāgataḥ // JCand_2.20

samāptapunarāttaṃ syād eṣa pīyūṣabhājanam
netrānandī tuṣārāṃśur udety ambudhibāndhavaḥ // JCand_2.21

ardhāntarapadāpekṣi krīḍānṛtyeṣu sasmitam
moghārambhaṃ stumaḥ śambhum ardharambhoruvigraham // JCand_2.22

abhavanmatayogaḥ syān na ced abhimato 'nvayaḥ
yena baddho 'mbudhir yasya rāmasyānucarā vayam // JCand_2.23

dviṣāṃ sampadam ācchidya yaḥ śatrūn samapūrayat
asthānasthasamāsaṃ na vidvajjanamanoramam // JCand_2.24

mithaḥ pṛthagvākyapadaiḥ saṃkīrṇaṃ yat tad eva tat
vaktreṇa bhrājate rātriḥ kāntā candreṇa rājate // JCand_2.25

brahmāṇḍaṃ tvadyaśaḥpūragarbhitaṃ bhūmibhūṣaṇa
ākarṇaya payaḥpūrṇasuvarṇakalaśāyate // JCand_2.26

bhagnaprakramam ārabdhaśabdanirvāhahīnatā
akramaḥ kṛṣṇa pūjyante tvām anabhyarcya devatāḥ // JCand_2.27

amatārthāntaraṃ mukhye 'mukhyenārthe virodhakṛt
tyaktahāram uraḥkṛtvā śokenāliṅgitāṅganā // JCand_2.28

apuṣṭārtho viśeṣye cen na viśeṣo viśeṣaṇāt
viśanti hṛdayaṃ kāntākaṭākṣāḥ khañjanatviṣaḥ // JCand_2.29

kaṣṭaḥ spaṣṭāvabodhārtham akṣamo vācyasannibhaḥ
vyāhataś cedvirodhaḥ syān mithaḥ pūrvāparārthayoḥ // JCand_2.30

sahasrapatramitraṃ te vaktraṃ kenopamīyate
kutastatropamā yatra punaruktaḥ sudhākaraḥ // JCand_2.31

duṣkramagrāmyasandigdhās trayo doṣāḥ kramād amī
tvadbhaktaḥ kṛṣṇa! gaccheyaṃ narakaṃ svargam eva vā // JCand_2.32

ekaṃ me cumbanaṃ dehi tava dāsyāmi kañcukam
brūta kiṃ sevyatāṃ candramukhīcandrakirīṭayoḥ // JCand_2.33

anaucityaṃ kīrtilatāṃ taraṅgayati yaḥ sadā
prasiddhyā vidyayā vāpi viruddhaṃ dvividhaṃ matam // JCand_2.34

nyasteyaṃ paśya kandarpapratāpadhavaladyutiḥ
ketakī śekhare śambhor dhatte candrakalātulām // JCand_2.35

sāmānyaparivṛttiḥ syāt kuṇḍalacchavivigrahā
viśeṣaparivṛttiḥ syād vanitā mama cetasi // JCand_2.36

tathā sahacarācāruviruddhānyonyasaṃgatī
dhvāṅkṣāḥ santaś ca tanayaṃ svaṃ paraṃ ca na jānate // JCand_2.37

sarojanetra putrasya mukhendum avalokaya
pālayiṣyati te gotram asau narapurandaraḥ // JCand_2.38

pade tadaṃśe vākyāṃśe vākye vākyakadambake
yathānusāram abhyūhed doṣān śabdārthasaṃbhavān // JCand_2.39

doṣam āpatitaṃ svānte prasarantaṃ viśṛṅkhalam
nivārayati yas tredhā doṣāṅkuśam uśanti tam // JCand_2.40

doṣe guṇatvaṃ tanute doṣatvaṃ vā nirasyati
bhavantam athavā doṣaṃ nayaty atyājyatāmasau // JCand_2.41

mukhaṃ candraśriyaṃ dhatte śvetaśmaśrukarāṅkuraiḥ
atra hāsyarasoddeśe grāmyatvaṃ guṇatāṃ gatam // JCand_2.42

tava dugdhābdhisaṃbhūteḥ kathaṃ jātā kalāṅkitā
kavīnāṃ samayād vidyāviruddho 'doṣatāṃ gataḥ // JCand_2.43

dadhāra gaurī hṛdaye devaṃ himakarāṅkitam
atra śleṣodayān naiva tyājyaṃ hīti nirarthakam // JCand_2.44

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau
dvitīyas tenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_2.45

alpākṣarā vicitrārthakhyātir akṣarasaṃhatiḥ
uṣākāntenānugataḥ śūraḥ śaurir ayaṃ punaḥ // JCand_3.1

śobhā khyātāpi yaddoṣo guṇakīrtyā niṣidhyate
mudhā nindanti saṃsāraṃ kaṃsārir yatra pūjyate // JCand_3.2

abhimāno vicāraś ced ūhitārthaniṣedhakṛt
indur yadi kathaṃ tīvraḥ sūryo yadi kathaṃ niśi // JCand_3.3

hetus tyaktvā bahūn pakṣān yuktyaikasyāvadhāraṇam
nendur nārko 'yam aurvāgniḥ sāgarād utthito dahan // JCand_3.4

pratiṣedhaḥ prasiddhānāṃ kāraṇānām anādaraḥ
na yuddhena bhruvoḥ spande-naiva vīrā nipātitāḥ // JCand_3.5

niruktaṃ syān nirvacanaṃ nāmnaḥ satyaṃ tathānṛtam
īdṛśaiś caritai rājan satyaṃ doṣākaro bhavān // JCand_3.6

syān mithyādhyavasāyaś ced asatī sādhyasādhane
candrāṃśusūtragrathitāṃ nabhaḥpuṣpasrajaṃ vaha // JCand_3.7

siddhiḥ khyāteṣu cen nāma kīrtyate tulyatoktaye
yuvām eveha vikhyātau tvaṃ balair jaladhir jalaiḥ // JCand_3.8

yuktir viśeṣasiddhiś ced vicitrārthāntarānvayāt
navas tvaṃ nīradaḥ ko 'pi svarṇair varṣasi yan muhuḥ // JCand_3.9

kāryaṃ phalopalambhaś ced vyāpārād vastuto 'tha vā
asāv udeti śītāṃśur mānacchedāya subhruvām // JCand_3.10

ityādi lakṣaṇaṃ bhūri kāvyasyāhur maharṣayaḥ
svarṇabhrājiṣṇubhālatvaprabhṛtīva mahībhujaḥ // JCand_3.11

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau
tṛtīyas tenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_3.12

śleṣo vighaṭamānārthaghaṭamānatvavarṇanam
sa tu śābdaḥ sajātīyaiḥ śabdair bandhaḥ sukhāvahaḥ // JCand_4.1

ullasattanutāṃ nīte 'nante pulakakaṇṭakaiḥ
bhītayā mānavatyaiva śriyāśliṣṭaṃ hariṃ stumaḥ // JCand_4.2

yasmād antaḥsthitaḥ sarvaḥ svayam artho 'vabhāsate
salilasyeva sūktasya sa prasāda iti smṛtaḥ // JCand_4.3

samatālpasamāsatvaṃ varṇādyais tulyatātha vā
śyāmalā komalā bālā ramaṇaṃ śaraṇaṃ gatā // JCand_4.4

samādhir arthamahimā lasadghanarasātmanā
syād antarviśatā yena gātramaṅkuritaṃ satām // JCand_4.5

mādhuryaṃ punaruktasya vaicitryaṃ cārutāvaham
vayasya paśya paśyāsyāś cañcalaṃ locanāñcalam // JCand_4.6

ojaḥ syāt prauḍhir arthasya saṃkṣepo vātibhūyasaḥ
ripuṃ hatvā yaśaḥ kṛtvā tvadasiḥ kośam āviśat // JCand_4.7

saukumāryam apāruṣyaṃ paryāyaparivartanāt
sa kathāśeṣatāṃ yātaḥ samāliṅgya marutsakham // JCand_4.8

udāratā tu vaidagdhyam agrāmyatvāt pṛthaṅmatā
mānaṃ muñca priye kiṃcil locanāntam udañcaya // JCand_4.9

śṛṅgāre ca prasāde ca kāntyarthavyaktisaṃgrahaḥ
amī daśa guṇāḥ kāvye puṃsi śauryādayo yathā // JCand_4.10

tilakādyam iva strīṇāṃ vidagdhahṛdayaṅgamam
vyatiriktam alaṅkāraṃ prakṛter bhūṣaṇaṃ girām // JCand_4.11

vicitralakṣaṇo nyāso nirvāhaḥ prauḍhir aucitī
śāstrāntararahasyoktiḥ saṃgraho dik pradarśitā // JCand_4.12

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau
caturthas tenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_4.13

śabdārthayoḥ prasiddhyā vā kaveḥ prauḍhivaśena vā
hārādivad alaṅkāraḥ sanniveśo manoharaḥ // JCand_5.1

svaravyañjanasaṃdohavyūhāmandohadohadā
gaur jagajjāgradutsekā chekānuprāsabhāsurā // JCand_5.2

āvṛttavarṇasampūrṇaṃ vṛttyanuprāsavad vacaḥ
amandānandasandohasvacchandāspadamandiram // JCand_5.3

lāṭānuprāsabhūr bhinnā-bhiprāyā punaruktatā
yatra syān na punaḥ śatror garjitaṃ taj jitaṃ jitam // JCand_5.4

ślokasyārdhe tadardhe vā varṇāvṛttir yadi dhruvā
tadā matā matimatāṃ sphuṭānuprāsatā satām // JCand_5.5

upameyopamānādāv arthānuprāsa iṣyate
candanaṃ khalu govindacaraṇadvandvavandanam // JCand_5.6

punaruktapratīkāśaṃ punaruktārthasannibham
aṃśukāntaṃ śaśī kurvann ambarāntam upaity asau // JCand_5.7

āvṛttavarṇastabakaṃ stavakandāṅkuraṃ kaveḥ
yamakaṃ prathamā dhuryamādhuryavacaso viduḥ // JCand_5.8

kāvyavitpravaraiścitraṃ khaḍgabandhādi lakṣyate
teṣv ādyam ucyate ślokadvayīsajjanarañjikā // JCand_5.9

kāminīva bhavet khaḍgalekhā cārukarālikā
kāśmīrasekā raktāṅgī śatrukaṇṭhāntikāśritā // JCand_5.10

upamā yatra sādṛśyalakṣmīr ullasati dvayoḥ
hṛdaye khelator uccais tanvaṅgīstanayoriva // JCand_5.11

upamānopameyatve yatraikasyaiva jāgṛtaḥ
indur indurivetyādau bhaved evam ananvayaḥ // JCand_5.12

paryāyeṇa dvayos tac ced upameyopamā matā
dharmo 'rtha iva pūrṇaśrīr artho dharma iva tvayi // JCand_5.13

vikhyātasyopamānasya yatra syād upameyatā
indur mukham ivetyādau syāt pratīpopamā tadā // JCand_5.14

upamāne tu līlādipadāḍhye lalitopamā
tvannetrayugalaṃ dhatte līlāṃ nīlāmbujanmanoḥ // JCand_5.15

anekasyārthayugmasya sādṛśyaṃ stabakopamā
śrito 'smi caraṇau viṣṇor bhṛṅgas tāmarasaṃ yathā // JCand_5.16

syāt saṃpūrṇopamā yatra dvayor api vidheyatā
padmānīva vinidrāṇi netrāṇy āsann aharmukhe // JCand_5.17

yatropamānacitreṇa sarvathāpy uparajyate
upameyamayī bhittis tatra rūpakam iṣyate // JCand_5.18

samānadharmayuksādhyāropāt sopādhirūpakam
utsiktakṣitibhṛllakṣyapakṣacchedapurandaraḥ // JCand_5.19

pṛthakkathitasādṛśyaṃ dṛśyaṃ sādṛśyarūpakam
ullasatpañcaśākhas te rājate bhujabhūruhaḥ // JCand_5.20

syād aṅgayaṣṭirityevaṃvidham ābhāsarūpakam
aṅgayaṣṭidhanurvallītyādi rūpitarūpakam // JCand_5.21

pariṇāmo 'nayor yasminn abhedaḥ paryavasyati
kāntena pṛṣṭā rahasi maunam evottaraṃ dadau // JCand_5.22

bahubhirbahudhollekhād ekasyollekhitā matā
strībhiḥ kāmaḥ priyaiś candraḥ kālaḥ śatrubhir aikṣi saḥ // JCand_5.23

atathyam āropayituṃ tathyāpāstir apahnutiḥ
nāyaṃ sudhāṃśuḥ kiṃ tarhi vyomagaṅgāsaroruham // JCand_5.24

paryastāpahnutir yatra dharmamātraṃ niṣidhyate
nāyaṃ sudhāṃśuḥ kiṃ tarhi sudhāṃśuḥ preyasīmukham // JCand_5.25

bhrāntāpahnutir anyasya śaṅkayā tathyanirṇaye
tāpaṃ tanoti sotkampaṃ jvaraḥ kiṃ na sakhi smaraḥ // JCand_5.26

chekāpahnutir anyasya śaṅkayā tathyanihnave
prajalpan matpade lagnaḥ kāntaḥ kiṃ na hi nūpuraḥ // JCand_5.27

kaitavāpahnutir vyakte vyājādyair nihnave padaiḥ
niryānti smaranārācāḥ kāntādṛkpātakaitavāt // JCand_5.28

utprekṣonnīyate yatra hetvādir nihnutiṃ vinā
tvanmukhaśrīkṛte nūnaṃ padmair vairāyate śaśī // JCand_5.29

ivādikapadābhāve gūḍhotprekṣāṃ pracakṣate
yatkīrtir vibhramaśrāntā viveśa svarganimnagām // JCand_5.30

syāt smṛtibhrāntisaṃdehais tad evālaṃkṛtitrayam
paṅkajaṃ paśyatas tasyā mukhaṃ me gāhate manaḥ // JCand_5.31

ayaṃ pramattamadhupas tvanmukhaṃ veda paṅkajam
paṅkajaṃ vā sudhāṃśur vety asmākaṃ tu na nirṇayaḥ // JCand_5.32

mīlitaṃ bahusādṛśyād bhedavac cen na lakṣyate
raso nālakṣi lākṣāyāś caraṇe sahajāruṇe // JCand_5.33

sāmānyaṃ yadi sādṛśyād bheda eva na lakṣyate
padmākarapraviṣṭānāṃ mukhaṃ nālakṣi subhruvām // JCand_5.34

hetoḥ kuto 'pi vaiśiṣṭyāt sphūrtir unmīlitaṃ matam
lakṣitāny udite candre padmāni ca mukhāni ca // JCand_5.35

anumānaṃ ca kāryādeḥ kāraṇādyavadhāraṇam
asti kiñcid yadanayā māṃ vilokya smitaṃ manāk // JCand_5.36

arthāpattiḥ svayaṃ sidhyet padārthāntaravarṇanam
sa jitas tvanmukhenenduḥ kā vārtā sarasīruhām // JCand_5.37

syāt kāvyaliṅgaṃ vāgartho nūtanārthasamarthakaḥ
jito 'si manda kandarpa maccitte 'sti trilocanaḥ // JCand_5.38

alaṅkāraḥ parikaraḥ sābhiprāye viśeṣaṇe
sudhāṃśukalitottaṃsas tāpaṃ haratu vaḥ śivaḥ // JCand_5.39

sābhiprāye viśeṣye tu bhavet parikarāṅkuraḥ
caturṇāṃ puruṣārthānāṃ dātā devaś caturbhujaḥ // JCand_5.40

akramātiśayoktiś ced yugapat kāryakāraṇe
āliṅganti samaṃ deva jyāṃ śarāś ca parāś ca te // JCand_5.41

atyantātiśayoktis tatpaurvāparyavyatikrame
agre māno gataḥ paścād anunītā priyeṇa sā // JCand_5.42

capalātiśayoktis tu kārye hetuprasaktije
yāmīti priyapṛṣṭāyā valayo 'bhavad ūrmikā // JCand_5.43

sambandhātiśayoktiḥ syāt tadabhāve 'pi tadvacaḥ
paśya saudhāgrasaṃsaktaṃ vibhāti vidhumaṇḍalam // JCand_5.44

bhedakātiśayoktiś ced ekasyaivānyatocyate
aho anyaiva lāvaṇyalīlā bālākucasthale // JCand_5.45

rūpakātiśayoktiś ced rūpyaṃ rūpakamadhyagam
paśya nīlotpaladvandvān niḥsaranti śitāḥ śarāḥ // JCand_5.46

prauḍhoktis tadaśaktasya tacchaktatvāvakalpanam
kalindajātīraruhāḥ śyāmalāḥ saraladrumāḥ // JCand_5.47

sambhāvanaṃ yadītthaṃ syād ity ūhonyaprasiddhaye
siktaṃ sphaṭikakumbhāntaḥsthitiśvetīkṛtair jalaiḥ
mauktikaṃ cel latāṃ sūte tatpuṣpais te samaṃ yaśaḥ // JCand_5.48

vāñchitād adhikaprāptir ayatnena praharṣaṇam
dīpam uddyotayed yāvat tāvad abhyudito raviḥ // JCand_5.49

iṣyamāṇaviruddhārthasamprāptis tu viṣādanam
dīpam uddyotayed yāvat tāvan nirvāṇa eva saḥ // JCand_5.50

kriyādibhir anekasya tulyatā tulyayogitā
saṅkucanti sarojāni svairiṇīvadanāni ca
prācīnācalacūḍāgracumbibimbe sudhākare // JCand_5.51

prastutāprastutānāṃ ca tulyatve dīpakaṃ matam
medhāṃ budhaḥ sudhām indur bibharti vasudhāṃ bhavān // JCand_5.52

āvṛtte dīpakapade bhaved āvṛttidīpakam
dīptyāgnir bhāti bhātīnduḥ kāntyā bhāti ravis tviṣā // JCand_5.53

vākyayor arthasāmānye prativastūpamā matā
tāpena bhrājate sūraḥ śūraś cāpena rājate // JCand_5.54

ced bimbapratibimbatvaṃ dṛṣṭāntas tadalaṃkṛtiḥ
syān mallapratimallatve saṅgrāmoddhāmahuṃkṛtiḥ // JCand_5.55

dṛṣṭāntaś ced bhavanmūrtis tan mṛṣṭā daivadurlipiḥ
jātā cet prāk prabhā bhānos tarhi yātā vibhāvarī // JCand_5.56

vākyārthayoḥ sadṛśayor aikyāropo nidarśanā
yā dātuḥ saumyatā seyaṃ sudhāṃśor akalaṅkatā // JCand_5.57

vyatireko viśeṣaś ced upamānopameyayoḥ
śailā ivonnatāḥ santaḥ kiṃ tu prakṛtikomalāḥ // JCand_5.58

sahoktiḥ sahabhāvaś ced bhāsate janarañjanaḥ
digantam agamad yasya kīrtiḥ pratyarthibhiḥ saha // JCand_5.59

vinoktiś ced vinā kiṃcit prastutaṃ hīnam ucyate
vidyā hṛdyāpi sāvadyā binā vinayasampadam // JCand_5.60

samāsoktiḥ parisphūrtiḥ prastute 'prastutasya cet
ayam aindrīmukhaṃ paśya raktaś cumbati candramāḥ // JCand_5.61

khaṇḍaśleṣaḥ padānāṃ ced ekaikaṃ pṛthagarthatā
ucchaladbhūrikīlālaḥ śuśubhe vāhinīpatiḥ // JCand_5.62

bhaṅgaśleṣaḥ padastomasy-aiva cet pṛthagarthatā
ajarāmaratā kasya nāyodhyeva purī priyā // JCand_5.63

arthaśleṣo 'rthamātrasya yady anekārthasaṃśrayaḥ
kuṭilāḥ śyāmalā dīrghā kaṭākṣāḥ kuntalāś ca te // JCand_5.64

aprastutapraśaṃsā syāt sā yatra prastutānugā
kāryakāraṇasāmānyaviśeṣāder asau matā // JCand_5.65

kamalaiḥ kamalāvāsaiḥ kiṃ kiṃ nāsādi sundaram
apy ambudheḥ paraṃ pāraṃ prayānti vyavasāyinaḥ // JCand_5.66

bhaved arthāntaranyaso 'nuṣaktārthāntarābhidhā
hanūmān abdhim atarad duṣkaraṃ kiṃ mahātmanām // JCand_5.67

yasmin viśeṣasāmānyaviśeṣāḥ sa vikasvaraḥ
sa na jigye mahānto hi durdharṣāḥ kṣmādharā iva // JCand_5.68

kāryādyaiḥ prastutair uktaiḥ paryāyoktiṃ pracakṣate
tṛṇāny aṅkurayāmāsa vipakṣanṛpasadmasu // JCand_5.69

uktir vyājastutir nindāstutibhyāṃ stutinindayoḥ
kaste viveko nayasi svargaṃ pātakino 'pi yat // JCand_5.70

ākṣepas tu prayuktasya pratiṣedho vicāraṇāt
candra saṃdarśayātmānam athavāsti priyāmukham // JCand_5.71

gūḍhākṣepo vidhau vyakte niṣedhe cāsphuṭe sati
hara sītāṃ sukhaṃ, kiṃ tu cintayāntakaḍhaukanam // JCand_5.72

virodho 'nupapattiś ced guṇadravyakriyādiṣu
amandacandanasyandaḥ svacchandaṃ dandahīti mām // JCand_5.73

śleṣādibhūr virodhaś ced virodhābhāsatā matā
apy andhakāriṇānena jagad etat prakāśate // JCand_5.74

asaṃbhavo 'rthaniṣpattāv asaṃbhāvyatvavarṇanam
ko veda gopaśiśukaḥ śailam utpāṭayiṣyati // JCand_5.75

vibhāvanā vināpi syāt kāraṇaṃ kāryajanma cet
paśya lākṣārasāsiktaṃ raktaṃ tvaccaraṇadvayam // JCand_5.76

viśeṣoktir anutpattiḥ kāryasya sati kāraṇe
namantam api dhīmantaṃ na laṅghayati kaścana // JCand_5.77

ākhyāte bhinnadeśatve kāryahetvor asaṃgatiḥ
tvadbhaktānāṃ namaty aṅgaṃ bhaṅgam eti bhavaklamaḥ // JCand_5.78

viṣamaṃ yady anaucityād anekānvayakalpanam
kvātitīvraviṣāḥ sarpāḥ kvāsau candanabhūruhaḥ // JCand_5.79

samam aucityato 'nekavastusambandhavarṇanam
anurūpaṃ kṛtaṃ sadma hāreṇa kucamaṇḍalam // JCand_5.80

vicitraṃ cet prayatnaḥ syād viparītaphalapradaḥ
namanti santas trailokyād api labdhuṃ samunnatim // JCand_5.81

adhikaṃ bodhyam ādhārād ādheyādhikavarṇanam
yayā vyāptaṃ jagat tasyāṃ vāci mānti na te guṇāḥ // JCand_5.82

anyonyaṃ nāma yatra syād upakāraḥ parasparam
triyāmā śaśinā bhāti śaśī bhāti triyāmayā // JCand_5.83

viśeṣaḥ khyātam ādhāraṃ vināpy ādheyavarṇanam
gate 'pi sūrye dīpasthās tamaś chindanti tatkarāḥ // JCand_5.84

syād vyāghāto 'nyathākāri vastv anyakriyam ucyate
yair jagat prīyate hanti tair eva kusumāyudhaḥ // JCand_5.85

gumphaḥ kāraṇamālā syād yathāprākprāntakāraṇaiḥ
nayena śrīḥ śriyā tyāgas tyāgena vipulaṃ yaśaḥ // JCand_5.86

gṛhītamuktarītyarthaśreṇir ekāvalī matā
netre karṇāntaviśrānte karṇau dormūladolinau // JCand_5.87

dīpakaikāvalīyogān mālādīpakam ucyate
smareṇa hṛdaye tasyās tena tvayi kṛtā sthitiḥ // JCand_5.88

sāro nāma padotkarṣaḥ sāratāyā yathottaram
sāraṃ sārasvataṃ tatra kāvyaṃ tatra śivastavaḥ // JCand_5.89

udārasāraś ced bhāti bhinno 'bhinnatayā guṇaḥ
madhuraṃ madhu pīyūṣaṃ tasmāt tasmāt kaver vacaḥ // JCand_5.90

yathāsaṃkhyaṃ dvidhārthāś cet kramādekaikamanvitāḥ
śatruṃ mitraṃ dviṣatpakṣaṃ jaya rañjaya bhañjaya // JCand_5.91

paryāyaś ced anekatra syād ekasya samanvayaḥ
padmaṃ muktvā gatā candraṃ kāminīvadanopamā // JCand_5.92

parivṛttir vinimayo nyūnābhyadhikayor mithaḥ
jagrāhaikaṃ śaraṃ muktvā kaṭākṣān śatruyoṣitām // JCand_5.93

parisaṃkhyā niṣidhyaikam anyasmin vastuyantraṇam
snehakṣayaḥ pradīpeṣu svānteṣu na natabhruvām // JCand_5.94

vikalpas tulyabalayor virodhaś cāturīyutaḥ
kāntācitte 'dhare vāpi kuru tvaṃ vītarāgatām // JCand_5.95

bhūyasām ekasambandhabhājāṃ gumphaḥ samuccayaḥ
naśyanti paścāt paśyanti bhraśyanti ca tava dviṣaḥ // JCand_5.96

samādhiḥ kāryasaukaryaṃ kāraṇāntarasannidheḥ
utkaṇṭhitāṃ ca kalayan jagāmāstaṃ ca bhānumān // JCand_5.97

pratyanīkaṃ balavataḥ śatroḥ pakṣe parākramaḥ
jaitranetrānugau karṇāv utpalābhyām adhaḥkṛtau // JCand_5.98

pratīpam upamānasya hīnatvam upameyataḥ
dṛṣṭaṃ ced vadanaṃ tasyāḥ kiṃ padmena kimindunā // JCand_5.99

ullāso 'nyamahimnā ced doṣo hy anyatra varṇyate
tad abhāgyaṃ dhanasyaiva yan nāśrayati sajjanam // JCand_5.100

tadguṇaḥ svaguṇatyāgād anyataḥ svaguṇodayaḥ
padmarāgāruṇaṃ nāsāmauktikaṃ te 'dharaśritam // JCand_5.101

punaḥ svaguṇasamprāptir vijñeyā pūrvarūpatā
harakaṇṭhāṃśulipto 'pi śeṣas tvadyaśasā sitaḥ // JCand_5.102

yadvastuno 'nyathā rūpaṃ tathā syāt pūrvarūpatā
dīpe nirvāpite hy āsīt kāñcīratnair aharmahaḥ // JCand_5.103

saṅgatānyaguṇānaṅgīkāram āhur atadguṇam
viśann api raver madhyaṃ śīta eva sadā śaśī // JCand_5.104

prāksiddhasvaguṇotkarṣo 'nuguṇaḥ parasannidheḥ
karṇotpalāni dadhate kaṭākṣairapi nīlatām // JCand_5.105

avajñā varṇyate vastu guṇadoṣākṣamaṃ yadi
mlāyanti yadi padmāni kā hānir amṛtadyuteḥ // JCand_5.106

praśnottaraṃ krameṇoktau syūtam uttaram uttaram
yatrāsau vetasī pāntha tatrāsau sutarā sarit // JCand_5.107

pihitaṃ paravṛttāntajñātur anyasya ceṣṭitam
priye gṛhāgate prātaḥ kāntā talpam akalpayat // JCand_5.108

vyājoktiḥ śaṅkamānasya chadmanā vastugopanam
sakhi paśya gṛhārāmaparāgair asmi dhūsarā // JCand_5.109

vakroktiḥ śleṣakākubhyāṃ vācyārthāntarakalpanam
muñca mānaṃ dinaṃ prāptaṃ manda nandī harāntike // JCand_5.110

svābhāvoktiḥ svabhāvasya jātyādiṣu ca varṇanam
kuraṅgair uttaraṅgākṣi stabdhakarṇair udīkṣyate // JCand_5.111

bhāvikaṃ bhūtabhāvyarthasākṣād darśanavarṇanam
alaṃ vilokayādyāpi yuddhyante 'tra surāsurāḥ // JCand_5.112

deśātmaviprakṛṣṭasya darśanaṃ bhāvikacchaviḥ
tvaṃ vasan hṛdaye tasyāḥ sākṣāt pañceṣur īkṣyase // JCand_5.113

udāttam ṛddheś caritaṃ ślāghyaṃ cānyopalakṣaṇam
sānau yasyābhavad yuddhaṃ tad dhūrjaṭikirīṭinoḥ // JCand_5.114

atyuktir adbhutātathyaśauryaudāryādivarṇanam
tvayi dātari rājendra yācakāḥ kalpaśākhinaḥ // JCand_5.115

rasabhāvatadābhāsabhāvaśāntinibandhanāḥ
rasavatpreyaūrjasvisamāhitamayābhidhāḥ // JCand_5.116

bhāvānāmudayaḥ sandhiḥ śabalatvam iti trayaḥ
alaṅkārān imān sapta kecid āhur manīṣiṇaḥ // JCand_5.117

śuddhir ekapradhānatvaṃ tathā saṃsṛṣṭisaṃkarau
eteṣām eva vinyāsān nālaṅkārāntarāṇy amī // JCand_5.118

sarveṣāṃ ca pratidvandvapraticchandabhidābhṛtām
upādhiḥ kvacid udbhinnaḥ syād anyatrāpi saṃbhavāt // JCand_5.119

mālā paraṃparā caiṣāṃ bhūyasām anukūlake
manuṣye bhavataḥ kvāpi hy alaṅkārāṅgatāṃ gate // JCand_5.120

śabde padārthe vākyārthe vākyārthastabake tathā
ete bhavanti vinyāsāḥ svabhāvātiśayātmakāḥ // JCand_5.121

kasyāpy atiśayasyokter ity anvarthavicāraṇāt
prāyeṇāmī hy alaṃkārā bhinnā nātiśayoktitaḥ // JCand_5.122

alaṃkārapradhāneṣu dadhāneṣv api sāmyatām
vailakṣaṇyaṃ prativyakti pratibhāti mukheṣviva // JCand_5.123

alaṃkāreṣu tathyeṣu yady anāsthā manīṣiṇām
tad arvācīnabhedeṣu nāmnāṃ nāmnāya iṣyatām // JCand_5.124

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau
caturthaḥ saikoyam sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_5.125

ālambanoddīpanātmā vibhāvaḥ kāraṇaṃ dvidhā
kāryo 'nubhāvo bhāvaś ca sahāyo vyabhicāry api // JCand_6.1

galadvedyāntarodbhedo hṛdayeṣv ajaḍātmanām
milan malayajālepa ivāhlādaṃ vikāsayan // JCand_6.2

kāvye nāṭye ca kārye ca vibhāvādyair vibhāvitaḥ
āsvādyamānaikatanuḥ sthāyī bhāvo rasaḥ smṛtaḥ // JCand_6.3

ratyākhyasthāyibhāvātmā vallabhādivibhāvitaḥ
ālasyerṣyājugupsābhyo vinā saṃcāribhir yutaḥ // JCand_6.4

anubhāvaiḥ kaṭākṣādyair unmādādyair yathākramam
sambhogo vipralambhaś ca śṛṅgāro dvividho mataḥ // JCand_6.5

hāsasthāyī raso hāsyo vibhāvadyair yathākramam
vairūpyaphullagaṇḍatvā-vahitthādyaiḥ samanvitaḥ // JCand_6.6

abhīṣṭaviprayogāśrupātaglānyādibhiḥ kramāt
vibhāvādyair yutaḥ śokasthāyī syāt karuṇo rasaḥ // JCand_6.7

krodhasthāyī raso raudro vibhāvādyaiḥ samanvitaḥ
mātsaryahastaniṣpeṣasaṃmohādyair yathākramam // JCand_6.8

utsāhākhyasthāyibhāvaḥ prabhāvādivibhāvabhūḥ
vīro 'nubhāvaiḥ sthairyādyair bhāvair garvādibhiryutaḥ // JCand_6.9

vyāghrādibhir vibhāvais tu vepitādyanubhāvabhṛt
bhāvair mohādibhir yukto bhayasthāyī bhayānakaḥ // JCand_6.10

sthāyī jugupsā bībhatso vibhāvādyā yathākramam
aniṣṭekṣaṇaniṣṭhīvamohādyā yatra saṃmatāḥ // JCand_6.11

adbhuto vismayasthāyī māyādikavibhāvabhūḥ
romāñcādyanubhāvo 'yaṃ stambhādivyabhicārikaḥ // JCand_6.12

nirvedasthāyikaḥ śāntaḥ satsaṅgādivibhāvabhūḥ
kṣamādikānubhāvo 'yaṃ stambhādivyabhicārikaḥ // JCand_6.13

ratir devādiviṣayā santi ca vyabhicāriṇaḥ
vedyamānā nigadyante bhāvāḥ sāhityavedibhiḥ // JCand_6.14

nirvedaglāniśaṅkākhyās tathāsūyāmadaśramāḥ
ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtir dhṛtiḥ // JCand_6.15

vrīḍā capalatā harṣa āvego jaḍatā tathā
garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // JCand_6.16

suptaṃ prabodho 'marṣaś cāpy avahittham athogratā
matir vyādhis tathonmādas tathā maraṇam eva ca // JCand_6.17

trāsaś caiva vitarkaś ca vijñeyā vyabhicāriṇaḥ
trayastriṃśad ime bhāvāḥ samākhyātās tu nāmataḥ // JCand_6.18

sarvasādhāraṇapremapraśrayādisvarūpayā
anaucityā rasābhāsā bhāvābhāsāś ca kīrtitāḥ // JCand_6.19

bhāvasya śāntir udayaḥ sandhiḥ śabalatā tathā
kāvyasya kāñcanasyeva kuṅkumaṃ kāntisaṃpade // JCand_6.20

āturyam āsaptamaṃ ca yatheṣṭair aṣṭamādibhiḥ
samāsaḥ syāt padair na syāt samāsaḥ sarvathāpi ca // JCand_6.21

pāñcālikī ca lāṭīyā gauḍīyā ca yathārasam
vaidarbhī ca yathāsaṃkhyaṃ catasro rītayaḥ smṛtāḥ // JCand_6.22

madhurāyāṃ samākrāntā vargasthāḥ pañcamair nijaiḥ
lakāraś ca lasaṃyukto hrasvavyavahitau raṇau // JCand_6.23

rephākrāntā vargyayaṇāṣ ṭavargāt pañcamād ṛte
kapākrāntas tavargaḥ syāt prauḍhāyāṃ ca kamūrdhatā // JCand_6.24

sarvair ūrdhvaiḥ sakārasya sarvai rephasya sarvathā
rahor dvedhā tu saṃyogaḥ paruṣāyāṃ śaṣau svataḥ // JCand_6.25

lakāro 'nyair asaṃyukto laghavo ghabhadhā rasau
lalitāyāṃ tathā śeṣā bhadrāyām iti vṛttayaḥ // JCand_6.26

aṅgabhaṅgollasallīlā taruṇī smaratoraṇam
tarkakarkaśapūrṇoktiprāptotkaṭadhiyāṃ vṛthā // JCand_6.27

vīpsotsarpanmukhāgrārdraṃ barhī jahre kṛśas tṛṣam
lalanā rabhasaṃ dhatte ghanāṭope mahīyasi // JCand_6.28

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau
mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mahati ṛtusaṃkhyaḥ // JCand_6.29

vṛttibhedais tribhir yuktā srotobhiriva jāhnavī
bhāratī bhāti gambhīrā kuṭilā saralā kvacit // JCand_7.1

sāṃmukhyaṃ vidadhānāyāḥ sphuṭam arthāntare giraḥ
kaṭākṣa iva lolākṣyā vyāpāro vyañjanātmakaḥ // JCand_7.2

avivakṣitavācyasya dvau bhedau vācyam eva cet
arthāntire saṃkramitam atyantaṃ vā tiraskṛtam // JCand_7.3

dvau vivakṣitavācyasya lakṣyālakṣyakramātmakau
catvāriṃśadyutaikena bhedāḥ ṣaṭ cānayoḥ kramāt // JCand_7.4

tridhā śabdārthatadyugmaśaktijanmā sphuṭakramāt
rasabhāvatadābhāsapramukhas tv asphuṭakramāt // JCand_7.5

vastvalaṅkārayor vyakter bhedau dvau śabdaśaktijau
arthaśaktisamutthasya bhedā dvādaśa tad yathā // JCand_7.6

catvāro vastv alaṃkāram alaṃkāras tu vastu yat
alaṃkāram alaṃkāro vastu vastu vyanakti tat // JCand_7.7

vaktuḥ kavinibaddhasya kaver vā prauḍhinirmitaḥ
svasiddho vā vyañjako 'rthaś catvāras triguṇās tataḥ // JCand_7.8

śabdārthobhayabhūr ekaḥ sa ca vākyaikasaṃśrayaḥ
padaikadeśe racanāvarṇavākyapadeṣv api // JCand_7.9

prabandhe ceti ṣoḍhāsau rasādyākhyo 'sphuṭakramaḥ
eṣu saptadaśasv ekaṃ parityajyāsphuṭakramam // JCand_7.10

ye ṣoḍaśādyā dviguṇās te syur vākyapadāśrayāt
prabandhe 'pi dvādaśa syur arthaśaktibhuvo bhidaḥ // JCand_7.11

dvātriṃśad dvādaśaikaḥ ṣaṭ sarvasaṃkalitadhvaneḥ
bhedāḥ syur ekapañcāśat saṃbhinnās tu sahasraśaḥ // JCand_7.12

vaktṛsyūtaṃ bodhayituṃ vyaṅgyaṃ vaktur abhīpsitam
svāṅkuritam atadrūpaṃ svayam ullasitaṃ giraḥ // JCand_7.13

kaścit sādhāraṇaḥ kaścid āmantrya pratibodhitaḥ
kaścit taṭasthaḥ kaścic ca bodhitapratibodhitaḥ // JCand_7.14

ityevaṃ boddhṛvaicitryād vaktṛsyūtaṃ caturvidham
upekṣānihnavābhyāṃ ca dvidhā svāṅkuritaṃ matam // JCand_7.15

bhūtādikālabhedena nihnavaḥ syād anekadhā
anenāpi prabhedena vyaktivallī vijṛmbhate // JCand_7.16

nānāprabhedā niyatā kvacit prakaraṇādinā
arthe 'rtham anyaṃ yaṃ vakti tad vācyavyaṅgyam iṣyate // JCand_7.17

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau
mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mahati munisaṃkhyaḥ // JCand_7.18

yad vyajyamānaṃ manasaḥ staimityāya sa no dhvaniḥ
anyathā tu guṇībhūtavyaṅgyam āpatitaṃ tridhā // JCand_8.1

vyaktir eva kvacid vyaṅgyaḥ kvacid arthasvabhāvataḥ
kvacic cārutarasyāgre sa vimuñcati cārutām // JCand_8.2

agūḍhaṃ kalayed arthā-ntarasaṃkramitādikam
vismṛtaḥ kim apāṃnātha sa tvayā kumbhasaṃbhavaḥ // JCand_8.3

aparasya rasādeś ced aṅgamanyad rasādikam
hā hā! matkucakāśmīraliptaṃ bhinnam uraḥ śaraiḥ // JCand_8.4

tathā vācyasya siddhyaṅgaṃ naur artho vāridher yathā
saṃśritya taraṇiṃ dhīrās taranti vyādhivāridhīn // JCand_8.5

asphuṭaṃ stanayor atra kokasādṛśyavan matam
kuṅkumāktaṃ stanadvandvaṃ mānasaṃ mama gāhate // JCand_8.6

saṃdigdhaṃ yadi saṃdeho dairghyādyutpalayoriva
saṃprāpte nayane tasyāḥ śravaṇottaṃsabhūmikām // JCand_8.7

tulyaprādhānyam indutvam iva vācyena sāmyabhṛt
kānte tvadānanarucā glānim eti saroruham // JCand_8.8

asundaraṃ yadi vyaṅgyaṃ syād vācyād amanoharam
sarasyāmīladambhoje cakraḥ kāntāṃ vilokate // JCand_8.9

kākusthaṃ praṇato 'mbhodhir adya mādyatu rāvaṇaḥ
ity aṣṭadhā guṇībhūtavyaṅgyam aṅgīkṛtaṃ budhaiḥ // JCand_8.10

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau
mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke mahati vasusaṃkhyaḥ sukhayatu // JCand_8.11

mukhyārthasyāvivakṣāyāṃ pūrvārvācī ca rūḍhitaḥ
prayojanāc ca saṃbaddhaṃ vadantī lakṣaṇā matā // JCand_9.1

lakṣaṇīyasvaśabdasya mīlanāmīlanād dvidhā
lakṣaṇā sā tridhā siddhasādhyasādhyāṅgabhedataḥ // JCand_9.2

sphuṭāsphuṭaprabhedena prayojanam api dvidhā
viduḥ sphuṭaṃ taṭasthatvād arthagatvād dvidhā budhāḥ // JCand_9.3

asphuṭaṃ cārthaniṣṭhatvāt taṭasthatvād api dvidhā
lakṣyalakṣakaniṣṭhatvād arthasaṃstham api dvidhā // JCand_9.4

lakṣakasthaṃ sphuṭaṃ yatra sā vicakṣaṇalakṣaṇā
asphuṭatvaṃ taṭasthatvaṃ lakṣyasthatvam amuṣya ca // JCand_9.5

anyās tisra iti vyaktā śaktitaḥ sā caturvidhā
indur evaiṣa tadvaktram utkarṣo lakṣyate mukhe // JCand_9.6

pradīpaṃ vardhayetyatra taṭasthaṃ maṅgalodayaḥ
paṭo 'yaṃ dagdha ityādau sphuṭaṃ nāsti prayojanam // JCand_9.7

amṛtaṃ sūktam ityādau lakṣyastham atihṛdyatā
ābhimukhyāt saṃnidhānāt tathākārapratītitaḥ // JCand_9.8

kāryakāraṇabhāvāt sā vācyavācakabhāvataḥ
ityevamādeḥ saṃbandhāt kiṃcānyasmāc catuṣṭayāt // JCand_9.9

sādṛśyāt samavāyāt sā vaiparītyāt kriyānvayāt
sāropādhyavasānākhye gauṇaśuddhe pṛthak pṛthak // JCand_9.10

gauṇaṃ sāropam uddiṣṭam indur mukham itīdṛśam
gauṇaṃ sādhyavasānaṃ syād indur evedam īdṛśam // JCand_9.11

śuddhaṃ sāropam uddiṣṭam āyur ghṛtam itīdṛśam
śuddhaṃ sādhyavasānaṃ syād āyur evedam īdṛśam // JCand_9.12

upādānārpaṇadvāre dve cānye iti ṣaḍvidhā
kuntā viśanti gaṅgāyāṃ ghoṣo nivasatīti ca // JCand_9.13

lakṣyalakṣakavaiśiṣṭyavaiśiṣṭyād dvividhā punaḥ
sarasaṃ kāvyam amṛtaṃ vidyā sthirataraṃ dhanam // JCand_9.14

tathā sahetur atathā-bhedabhinnā ca kutracit
saundaryeṇaiṣa kandarpaḥ sā ca mūrtimatī ratiḥ // JCand_9.15

śabde padārthe vākyārthe saṃkhyāyāṃ kārake tathā
liṅge ceyam alaṅkārā-ṅkurabījatayā sthitā // JCand_9.16

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau
mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke mahati navasaṃkhyaḥ sukhayatu // JCand_9.17

dharmaṃ kaṃcit puraskṛtya prāyaḥ śabdaḥ pravartate
yayārthaṃ spaṣṭam ācaṣṭe śabdas tām abhidhāṃ viduḥ // JCand_10.1

jātyā guṇena kriyayā vastuyogena saṃjñayā
nirdeśena tathā prāhuḥ ṣaḍvidhām abhidhāṃ budhāḥ // JCand_10.2

gaur nīlaḥ pācako daṇḍī ḍitthaḥ kaṃsa iti kramāt
kaṃ saṃhinasti kaṃsārir naraṃ ca kaṃ samāśritam // JCand_10.3

na yogāder āyatanaṃ na saṅketaniketanam
vṛttyā nirdeśaśabdo 'yaṃ mukhyayā svābhidheyayā // JCand_10.4

pīyūṣavarṣaprabhavaṃ candrālokamanoharam
sudhānidhānam āsādya śrayadhvaṃ vibudhā mudam // JCand_10.5

jayanti yājñikaśrīmanmahādevāṅgajanmanaḥ
sūktipīyūṣavarṣasya jayadevakaver giraḥ // JCand_10.6

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau
mayūkhas tenāsau sukavijayadevena racite ciraṃ candrāloke mahati daśasaṃkhyaḥ sukhayatu // JCand_10.7