Jayadeva (alias Piyusavarsa): Candraloka
Based on the thesis by Réginald Beyaert (forthcoming)


Input by Réginald Beyaert, revised by Pierre-Sylvain Filliozat



STRUCTURE OF REFERENCES:
JCand_nn.nn = JayadevaCandrāloka_mayūkha.verse



TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //




śrīḥ

pīyuṣavarṣaśrījayadevakavikṛtaḥ
candrālokaḥ





uccairasyati mandatāmarasatāṃ jāgratkalaṅkairava- $ dhvaṃsaṃ hastayate ca yā sumanasām ullāsinī mānase &
dhṛṣṭodyanmadanāśanārcir amalā lokatrayīdarśikā % sā netratritayīva khaṇḍaparaśor vāgdevatā dīvyatu // JCand_1.1 //


haṃ ho cinmayacittacandramaṇayaḥ saṃvardhayadhvaṃ rasān $ re re svairiṇi nirvicārakavite māsmat prakāśībhava &
ullāsāya vicāravīcinicayālaṅkāravārām nidheś % candrālokamayaṃ svayaṃ vitanute pīyūṣavarṣaḥ kṛtī // JCand_1.2 //


yuktyāsvādyalasadrasaikavasatiḥ sāhityasārasvata- $ kṣīrāmbhodhir agādhatām upadadhat sevyaḥ samāśrīyatām &
śrīr asmād upadeśakauśalamayaṃ pīyūṣam asmājjagaj % jāgradbhāsurapadmakeśarayaśaḥśītāṃśur asmād budhāḥ // JCand_1.3 //

taṃ pūrvācāryasūryokti- $ jyotiḥ stomodgamaṃ stumaḥ &
yaṃ prastūya prakāśante % madguṇās trasareṇavaḥ // JCand_1.4 //


nāśaṅkanīyam eteṣāṃ $ matam etena dūṣyate &
kiṃ tu cakṣur mṛgākṣīṇāṃ % kajjaleneva bhūṣyate // JCand_1.5 //

pratibhaiva śrutābhyāsa- $ sahitā kavitāṃ prati &
hetur mṛdambusambaddhā % bījamālā latāmiva // JCand_1.6 //

nirdoṣā lakṣaṇavatī $ sarītir guṇabhūṣaṇā &
sālaṃkārarasāneka- % vṛttir vāk kāvyanāmabhāk // JCand_1.7 //

aṅgīkaroti yaḥ kāvyaṃ $ śabdārthāv analaṃkṛtī &
asau na manyate kasmād % anuṣṇam analaṃ kṛtī // JCand_1.8 //

vibhaktyutpattaye yogyaḥ $ śāstrīyaḥ śabda iṣyate &
rūḍhayaugikatanmiśraiḥ % prabhedaiḥ sa punas tridhā // JCand_1.9 //

avyaktayoganiryoga- $ yogābhāsais tridhādimaḥ &
te ca vṛkṣādibhūvādi- % maṇḍapādyā yathākramam // JCand_1.10 //

śuddhatanmūlasaṃbhinna- $ prabhedair yaugikas tridhā &
te ca bhrāntisphuratkānti- % kaunteyādisvarūpiṇaḥ // JCand_1.11 //

tanmiśro 'nyonyasāmānya- $ viśeṣaparivartanāt &
nīradhiḥ paṅkajaṃ saudhaḥ % sāgaro bhūruhaḥ śaśī // JCand_1.12 //

kṣīranīradhir ākāśa- $ paṅkajaṃ tena siddhayati &
vibhaktyantaṃ padaṃ vākyaṃ % tadvyūho 'rthasamāptitaḥ // JCand_1.13 //

yuktārthatāṃ tāṃ ca vinā $ khaṇḍavākyaṃ sa iṣyate &
vākyaṃ ca khaṇḍavākyaṃ ca % padam ekam api kvacit // JCand_1.14 //

dhūmavattvād iti yathā $ devety āmantraṇaṃ yathā &
vākyāny ekārthaviśrāntāny % āhur vākyakadambakam // JCand_1.15 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ $ sumitrā tadbhaktipraṇihitamatir yasya pitarau &
anenāsāv ādyaḥ sukavijayadevena racite % ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_1.16 //


syāc ceto viśatā yena $ sakṣatā ramaṇīyatā &
śabde 'rthe ca kṛtonmeṣaṃ % doṣam udghoṣayanti tam // JCand_2.1 //

bhavec chrutikaṭur varṇaḥ $ śravaṇodvejane paṭuḥ &
saṃvidrate vyākaraṇa- % viruddhaṃ cyutasaṃskṛti // JCand_2.2 //

aprayuktaṃ daivatādi- $ śabde puṃlliṅgatādikam &
asamarthaṃ tu hantyādeḥ % prayogo gamanādiṣu // JCand_2.3 //

sa hanti hanta kāntāre $ kāntaḥ kuṭilakuntalaḥ &
nihatārthaṃ lohitādau % śoṇitādiprayogataḥ // JCand_2.4 //

vyanakty anucitārthaṃ yat $ padam āhus tadeva tat &
iyam adbhutaśākhyagra- % kelikautukavānarī // JCand_2.5 //

nirarthakaṃ tuhītyādi $ pūraṇaikaprayojanam &
arthe vidadhadityādau % dadhadādyam avācakam // JCand_2.6 //

dhatte nabhastalaṃ bhāsvān $ aruṇaṃ taruṇaiḥ karaiḥ &
ekākṣaraṃ vinā bhūbhrū- % kṣmādikaṃ khatalādivat // JCand_2.7 //

aślīlaṃ trividhaṃ vrīḍā- $ jugupsāmaṅgalātmanā &
āhlādasādhanaṃ vāyuḥ % kāntānāśe bhavet katham // JCand_2.8 //

syād dvyartham iha sandigdhaṃ $ nadyāṃ yānti patatriṇaḥ &
syād apratītaṃ śāstraika- % gamyaṃ vītānumādivat // JCand_2.9 //

śithilaṃ śayane lilye $ maccitaṃ te śaśiśriyi &
mastapiṣṭakaṭīloṣṭa- % gallādi grāmyam ucyate // JCand_2.10 //

neyārthaṃ lakṣaṇātyanta- $ prasarād amanoharam &
himāṃśor hāradhikkāra- % jāgare yāmikāḥ karāḥ // JCand_2.11 //

kliṣṭam artho yadīyo 'rtha- $ śreṇiniḥśreṇim ṛcchati &
haripriyāpitṛvadhū- % pravāhapratimaṃ vacaḥ // JCand_2.12 //

avimṛṣṭavidheyāṃśaḥ $ samāsapihite vidhau &
viśanti viśikhaprāyāḥ % kaṭākṣāḥ kāmināṃ hṛdi // JCand_2.13 //

aparādhīna ityādi $ viruddhamatikṛn matam &
anyasaṅgatam uttuṅga- % hāraśobhipayodharau // JCand_2.14 //

rasādyanucite varṇe $ pratikūlākṣaraṃ viduḥ &
na mām aṅgada jānāsi % rāvaṇaṃ raṇadāruṇam // JCand_2.15 //

yasminn upahato lupto $ visarga iha tat tathā &
kusandhiḥ paṭav āgaccha % visandhir nṛpatī imau // JCand_2.16 //

hatavṛttam anukto 'pi $ chandodoṣaś cakāsti cet &
viśālalocane! paśyā- % -mbaraṃ tārātaraṅgitam // JCand_2.17 //

nyūnaṃ tvatkhaḍgasaṃbhūta- $ yaśaḥpuṣpaṃ nabhastaṭam &
adhikaṃ bhavataḥ śatrūn % daśaty asilatāphaṇī // JCand_2.18 //

kathitaṃ punaruktā vāk $ śyāmābjaśyāmalocanā &
vikṛtaṃ dūravivṛtair % aiyaruḥ kuñjarāḥ puram // JCand_2.19 //

patatprakarṣaṃ hīnānu- $ prāsāditve yathottaram &
gambhīrārambhadambholi- % pāṇir eṣaḥ samāgataḥ // JCand_2.20 //

samāptapunarāttaṃ syād $ eṣa pīyūṣabhājanam &
netrānandī tuṣārāṃśur % udety ambudhibāndhavaḥ // JCand_2.21 //

ardhāntarapadāpekṣi $ krīḍānṛtyeṣu sasmitam &
moghārambhaṃ stumaḥ śambhum % ardharambhoruvigraham // JCand_2.22 //

abhavanmatayogaḥ syān $ na ced abhimato 'nvayaḥ &
yena baddho 'mbudhir yasya % rāmasyānucarā vayam // JCand_2.23 //

dviṣāṃ sampadam ācchidya $ yaḥ śatrūn samapūrayat &
asthānasthasamāsaṃ na % vidvajjanamanoramam // JCand_2.24 //

mithaḥ pṛthagvākyapadaiḥ $ saṃkīrṇaṃ yat tad eva tat &
vaktreṇa bhrājate rātriḥ % kāntā candreṇa rājate // JCand_2.25 //

brahmāṇḍaṃ tvadyaśaḥpūra- $ garbhitaṃ bhūmibhūṣaṇa &
ākarṇaya payaḥpūrṇa- % suvarṇakalaśāyate // JCand_2.26 //

bhagnaprakramam ārabdha- $ śabdanirvāhahīnatā &
akramaḥ kṛṣṇa pūjyante % tvām anabhyarcya devatāḥ // JCand_2.27 //

amatārthāntaraṃ mukhye $ 'mukhyenārthe virodhakṛt &
tyaktahāram uraḥkṛtvā % śokenāliṅgitāṅganā // JCand_2.28 //

apuṣṭārtho viśeṣye cen $ na viśeṣo viśeṣaṇāt &
viśanti hṛdayaṃ kāntā- % kaṭākṣāḥ khañjanatviṣaḥ // JCand_2.29 //

kaṣṭaḥ spaṣṭāvabodhārtham $ akṣamo vācyasannibhaḥ &
vyāhataś cedvirodhaḥ syān % mithaḥ pūrvāparārthayoḥ // JCand_2.30 //

sahasrapatramitraṃ te $ vaktraṃ kenopamīyate &
kutastatropamā yatra % punaruktaḥ sudhākaraḥ // JCand_2.31 //

duṣkramagrāmyasandigdhās $ trayo doṣāḥ kramād amī &
tvadbhaktaḥ kṛṣṇa! gaccheyaṃ % narakaṃ svargam eva vā // JCand_2.32 //

ekaṃ me cumbanaṃ dehi $ tava dāsyāmi kañcukam &
brūta kiṃ sevyatāṃ candra- % mukhīcandrakirīṭayoḥ // JCand_2.33 //

anaucityaṃ kīrtilatāṃ $ taraṅgayati yaḥ sadā &
prasiddhyā vidyayā vāpi % viruddhaṃ dvividhaṃ matam // JCand_2.34 //

nyasteyaṃ paśya kandarpa- $ pratāpadhavaladyutiḥ &
ketakī śekhare śambhor % dhatte candrakalātulām // JCand_2.35 //

sāmānyaparivṛttiḥ syāt $ kuṇḍalacchavivigrahā &
viśeṣaparivṛttiḥ syād % vanitā mama cetasi // JCand_2.36 //

tathā sahacarācāru- $ viruddhānyonyasaṃgatī &
dhvāṅkṣāḥ santaś ca tanayaṃ % svaṃ paraṃ ca na jānate // JCand_2.37 //
sarojanetra putrasya $ mukhendum avalokaya &
pālayiṣyati te gotram % asau narapurandaraḥ // JCand_2.38 //

pade tadaṃśe vākyāṃśe $ vākye vākyakadambake &
yathānusāram abhyūhed % doṣān śabdārthasaṃbhavān // JCand_2.39 //

doṣam āpatitaṃ svānte $ prasarantaṃ viśṛṅkhalam &
nivārayati yas tredhā % doṣāṅkuśam uśanti tam // JCand_2.40 //

doṣe guṇatvaṃ tanute $ doṣatvaṃ vā nirasyati &
bhavantam athavā doṣaṃ % nayaty atyājyatāmasau // JCand_2.41 //

mukhaṃ candraśriyaṃ dhatte $ śvetaśmaśrukarāṅkuraiḥ &
atra hāsyarasoddeśe % grāmyatvaṃ guṇatāṃ gatam // JCand_2.42 //

tava dugdhābdhisaṃbhūteḥ $ kathaṃ jātā kalāṅkitā &
kavīnāṃ samayād vidyā- % viruddho 'doṣatāṃ gataḥ // JCand_2.43 //

dadhāra gaurī hṛdaye $ devaṃ himakarāṅkitam &
atra śleṣodayān naiva % tyājyaṃ hīti nirarthakam // JCand_2.44 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ $ sumitrā tadbhaktipraṇihitamatir yasya pitarau &
dvitīyas tenāsau sukavijayadevena racite % ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_2.45 //




alpākṣarā vicitrārtha- $ khyātir akṣarasaṃhatiḥ &
uṣākāntenānugataḥ % śūraḥ śaurir ayaṃ punaḥ // JCand_3.1 //

śobhā khyātāpi yaddoṣo $ guṇakīrtyā niṣidhyate &
mudhā nindanti saṃsāraṃ % kaṃsārir yatra pūjyate // JCand_3.2 //

abhimāno vicāraś ced $ ūhitārthaniṣedhakṛt &
indur yadi kathaṃ tīvraḥ % sūryo yadi kathaṃ niśi // JCand_3.3 //

hetus tyaktvā bahūn pakṣān $ yuktyaikasyāvadhāraṇam &
nendur nārko 'yam aurvāgniḥ % sāgarād utthito dahan // JCand_3.4 //
pratiṣedhaḥ prasiddhānāṃ $ kāraṇānām anādaraḥ &
na yuddhena bhruvoḥ spande- % -naiva vīrā nipātitāḥ // JCand_3.5 //

niruktaṃ syān nirvacanaṃ $ nāmnaḥ satyaṃ tathānṛtam &
īdṛśaiś caritai rājan % satyaṃ doṣākaro bhavān // JCand_3.6 //

syān mithyādhyavasāyaś ced $ asatī sādhyasādhane &
candrāṃśusūtragrathitāṃ % nabhaḥpuṣpasrajaṃ vaha // JCand_3.7 //

siddhiḥ khyāteṣu cen nāma $ kīrtyate tulyatoktaye &
yuvām eveha vikhyātau % tvaṃ balair jaladhir jalaiḥ // JCand_3.8 //

yuktir viśeṣasiddhiś ced $ vicitrārthāntarānvayāt &
navas tvaṃ nīradaḥ ko 'pi % svarṇair varṣasi yan muhuḥ // JCand_3.9 //

kāryaṃ phalopalambhaś ced $ vyāpārād vastuto 'tha vā &
asāv udeti śītāṃśur % mānacchedāya subhruvām // JCand_3.10 //

ityādi lakṣaṇaṃ bhūri $ kāvyasyāhur maharṣayaḥ &
svarṇabhrājiṣṇubhālatva- % prabhṛtīva mahībhujaḥ // JCand_3.11 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ $ sumitrā tadbhaktipraṇihitamatir yasya pitarau &
tṛtīyas tenāsau sukavijayadevena racite % ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_3.12 //



śleṣo vighaṭamānārtha- $ ghaṭamānatvavarṇanam &
sa tu śābdaḥ sajātīyaiḥ % śabdair bandhaḥ sukhāvahaḥ // JCand_4.1 //

ullasattanutāṃ nīte $ 'nante pulakakaṇṭakaiḥ &
bhītayā mānavatyaiva % śriyāśliṣṭaṃ hariṃ stumaḥ // JCand_4.2 //

yasmād antaḥsthitaḥ sarvaḥ $ svayam artho 'vabhāsate &
salilasyeva sūktasya % sa prasāda iti smṛtaḥ // JCand_4.3 //

samatālpasamāsatvaṃ $ varṇādyais tulyatātha vā &
śyāmalā komalā bālā % ramaṇaṃ śaraṇaṃ gatā // JCand_4.4 //

samādhir arthamahimā $ lasadghanarasātmanā &
syād antarviśatā yena % gātramaṅkuritaṃ satām // JCand_4.5 //

mādhuryaṃ punaruktasya $ vaicitryaṃ cārutāvaham &
vayasya paśya paśyāsyāś % cañcalaṃ locanāñcalam // JCand_4.6 //

ojaḥ syāt prauḍhir arthasya $ saṃkṣepo vātibhūyasaḥ &
ripuṃ hatvā yaśaḥ kṛtvā % tvadasiḥ kośam āviśat // JCand_4.7 //

saukumāryam apāruṣyaṃ $ paryāyaparivartanāt &
sa kathāśeṣatāṃ yātaḥ % samāliṅgya marutsakham // JCand_4.8 //

udāratā tu vaidagdhyam $ agrāmyatvāt pṛthaṅmatā &
mānaṃ muñca priye kiṃcil % locanāntam udañcaya // JCand_4.9 //

śṛṅgāre ca prasāde ca $ kāntyarthavyaktisaṃgrahaḥ &
amī daśa guṇāḥ kāvye % puṃsi śauryādayo yathā // JCand_4.10 //

tilakādyam iva strīṇāṃ $ vidagdhahṛdayaṅgamam &
vyatiriktam alaṅkāraṃ % prakṛter bhūṣaṇaṃ girām // JCand_4.11 //

vicitralakṣaṇo nyāso $ nirvāhaḥ prauḍhir aucitī &
śāstrāntararahasyoktiḥ % saṃgraho dik pradarśitā // JCand_4.12 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ $ sumitrā tadbhaktipraṇihitamatir yasya pitarau &
caturthas tenāsau sukavijayadevena racite % ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_4.13 //



śabdārthayoḥ prasiddhyā vā $ kaveḥ prauḍhivaśena vā &
hārādivad alaṅkāraḥ % sanniveśo manoharaḥ // JCand_5.1 //

svaravyañjanasaṃdoha- $ vyūhāmandohadohadā &
gaur jagajjāgradutsekā % chekānuprāsabhāsurā // JCand_5.2 //

āvṛttavarṇasampūrṇaṃ $ vṛttyanuprāsavad vacaḥ &
amandānandasandoha- % svacchandāspadamandiram // JCand_5.3 //

lāṭānuprāsabhūr bhinnā- $ -bhiprāyā punaruktatā &
yatra syān na punaḥ śatror % garjitaṃ taj jitaṃ jitam // JCand_5.4 //

ślokasyārdhe tadardhe vā $ varṇāvṛttir yadi dhruvā &
tadā matā matimatāṃ % sphuṭānuprāsatā satām // JCand_5.5 //

upameyopamānādāv $ arthānuprāsa iṣyate &
candanaṃ khalu govinda- % caraṇadvandvavandanam // JCand_5.6 //

punaruktapratīkāśaṃ $ punaruktārthasannibham &
aṃśukāntaṃ śaśī kurvann % ambarāntam upaity asau // JCand_5.7 //

āvṛttavarṇastabakaṃ $ stavakandāṅkuraṃ kaveḥ &
yamakaṃ prathamā dhurya- % mādhuryavacaso viduḥ // JCand_5.8 //

kāvyavitpravaraiścitraṃ $ khaḍgabandhādi lakṣyate &
teṣv ādyam ucyate śloka- % dvayīsajjanarañjikā // JCand_5.9 //

kāminīva bhavet khaḍga- $ lekhā cārukarālikā &
kāśmīrasekā raktāṅgī % śatrukaṇṭhāntikāśritā // JCand_5.10 //

upamā yatra sādṛśya- $ lakṣmīr ullasati dvayoḥ &
hṛdaye khelator uccais % tanvaṅgīstanayoriva // JCand_5.11 //

upamānopameyatve $ yatraikasyaiva jāgṛtaḥ &
indur indurivetyādau % bhaved evam ananvayaḥ // JCand_5.12 //

paryāyeṇa dvayos tac ced $ upameyopamā matā &
dharmo 'rtha iva pūrṇaśrīr % artho dharma iva tvayi // JCand_5.13 //

vikhyātasyopamānasya $ yatra syād upameyatā &
indur mukham ivetyādau % syāt pratīpopamā tadā // JCand_5.14 //

upamāne tu līlādi- $ padāḍhye lalitopamā &
tvannetrayugalaṃ dhatte % līlāṃ nīlāmbujanmanoḥ // JCand_5.15 //

anekasyārthayugmasya $ sādṛśyaṃ stabakopamā &
śrito 'smi caraṇau viṣṇor % bhṛṅgas tāmarasaṃ yathā // JCand_5.16 //
syāt saṃpūrṇopamā yatra $ dvayor api vidheyatā &
padmānīva vinidrāṇi % netrāṇy āsann aharmukhe // JCand_5.17 //

yatropamānacitreṇa $ sarvathāpy uparajyate &
upameyamayī bhittis % tatra rūpakam iṣyate // JCand_5.18 //

samānadharmayuksādhyā- $ ropāt sopādhirūpakam &
utsiktakṣitibhṛllakṣya- % pakṣacchedapurandaraḥ // JCand_5.19 //

pṛthakkathitasādṛśyaṃ $ dṛśyaṃ sādṛśyarūpakam &
ullasatpañcaśākhas te % rājate bhujabhūruhaḥ // JCand_5.20 //

syād aṅgayaṣṭirityevaṃ- $ vidham ābhāsarūpakam &
aṅgayaṣṭidhanurvallīty- % ādi rūpitarūpakam // JCand_5.21 //

pariṇāmo 'nayor yasminn $ abhedaḥ paryavasyati &
kāntena pṛṣṭā rahasi % maunam evottaraṃ dadau // JCand_5.22 //

bahubhirbahudhollekhād $ ekasyollekhitā matā &
strībhiḥ kāmaḥ priyaiś candraḥ % kālaḥ śatrubhir aikṣi saḥ // JCand_5.23 //

atathyam āropayituṃ $ tathyāpāstir apahnutiḥ &
nāyaṃ sudhāṃśuḥ kiṃ tarhi % vyomagaṅgāsaroruham // JCand_5.24 //

paryastāpahnutir yatra $ dharmamātraṃ niṣidhyate &
nāyaṃ sudhāṃśuḥ kiṃ tarhi % sudhāṃśuḥ preyasīmukham // JCand_5.25 //

bhrāntāpahnutir anyasya $ śaṅkayā tathyanirṇaye &
tāpaṃ tanoti sotkampaṃ % jvaraḥ kiṃ na sakhi smaraḥ // JCand_5.26 //

chekāpahnutir anyasya $ śaṅkayā tathyanihnave &
prajalpan matpade lagnaḥ % kāntaḥ kiṃ na hi nūpuraḥ // JCand_5.27 //

kaitavāpahnutir vyakte $ vyājādyair nihnave padaiḥ &
niryānti smaranārācāḥ % kāntādṛkpātakaitavāt // JCand_5.28 //

utprekṣonnīyate yatra $ hetvādir nihnutiṃ vinā &
tvanmukhaśrīkṛte nūnaṃ % padmair vairāyate śaśī // JCand_5.29 //
ivādikapadābhāve $ gūḍhotprekṣāṃ pracakṣate &
yatkīrtir vibhramaśrāntā % viveśa svarganimnagām // JCand_5.30 //

syāt smṛtibhrāntisaṃdehais $ tad evālaṃkṛtitrayam &
paṅkajaṃ paśyatas tasyā % mukhaṃ me gāhate manaḥ // JCand_5.31 //

ayaṃ pramattamadhupas $ tvanmukhaṃ veda paṅkajam &
paṅkajaṃ vā sudhāṃśur vety % asmākaṃ tu na nirṇayaḥ // JCand_5.32 //

mīlitaṃ bahusādṛśyād $ bhedavac cen na lakṣyate &
raso nālakṣi lākṣāyāś % caraṇe sahajāruṇe // JCand_5.33 //

sāmānyaṃ yadi sādṛśyād $ bheda eva na lakṣyate &
padmākarapraviṣṭānāṃ % mukhaṃ nālakṣi subhruvām // JCand_5.34 //

hetoḥ kuto 'pi vaiśiṣṭyāt $ sphūrtir unmīlitaṃ matam &
lakṣitāny udite candre % padmāni ca mukhāni ca // JCand_5.35 //

anumānaṃ ca kāryādeḥ $ kāraṇādyavadhāraṇam &
asti kiñcid yadanayā % māṃ vilokya smitaṃ manāk // JCand_5.36 //

arthāpattiḥ svayaṃ sidhyet $ padārthāntaravarṇanam &
sa jitas tvanmukhenenduḥ % kā vārtā sarasīruhām // JCand_5.37 //

syāt kāvyaliṅgaṃ vāgartho $ nūtanārthasamarthakaḥ &
jito 'si manda kandarpa % maccitte 'sti trilocanaḥ // JCand_5.38 //

alaṅkāraḥ parikaraḥ $ sābhiprāye viśeṣaṇe &
sudhāṃśukalitottaṃsas % tāpaṃ haratu vaḥ śivaḥ // JCand_5.39 //

sābhiprāye viśeṣye tu $ bhavet parikarāṅkuraḥ &
caturṇāṃ puruṣārthānāṃ % dātā devaś caturbhujaḥ // JCand_5.40 //

akramātiśayoktiś ced $ yugapat kāryakāraṇe &
āliṅganti samaṃ deva % jyāṃ śarāś ca parāś ca te // JCand_5.41 //

atyantātiśayoktis tat- $ paurvāparyavyatikrame &
agre māno gataḥ paścād % anunītā priyeṇa sā // JCand_5.42 //
capalātiśayoktis tu $ kārye hetuprasaktije &
yāmīti priyapṛṣṭāyā % valayo 'bhavad ūrmikā // JCand_5.43 //

sambandhātiśayoktiḥ syāt $ tadabhāve 'pi tadvacaḥ &
paśya saudhāgrasaṃsaktaṃ % vibhāti vidhumaṇḍalam // JCand_5.44 //

bhedakātiśayoktiś ced $ ekasyaivānyatocyate &
aho anyaiva lāvaṇya- % līlā bālākucasthale // JCand_5.45 //

rūpakātiśayoktiś ced $ rūpyaṃ rūpakamadhyagam &
paśya nīlotpaladvandvān % niḥsaranti śitāḥ śarāḥ // JCand_5.46 //

prauḍhoktis tadaśaktasya $ tacchaktatvāvakalpanam &
kalindajātīraruhāḥ % śyāmalāḥ saraladrumāḥ // JCand_5.47 //

sambhāvanaṃ yadītthaṃ syād $ ity ūhonyaprasiddhaye &
siktaṃ sphaṭikakumbhāntaḥ- % sthitiśvetīkṛtair jalaiḥ \
mauktikaṃ cel latāṃ sūte # tatpuṣpais te samaṃ yaśaḥ // JCand_5.48 //

vāñchitād adhikaprāptir $ ayatnena praharṣaṇam &
dīpam uddyotayed yāvat % tāvad abhyudito raviḥ // JCand_5.49 //

iṣyamāṇaviruddhārtha- $ samprāptis tu viṣādanam &
dīpam uddyotayed yāvat % tāvan nirvāṇa eva saḥ // JCand_5.50 //

kriyādibhir anekasya $ tulyatā tulyayogitā &
saṅkucanti sarojāni % svairiṇīvadanāni ca \
prācīnācalacūḍāgra- # cumbibimbe sudhākare // JCand_5.51 //

prastutāprastutānāṃ ca $ tulyatve dīpakaṃ matam &
medhāṃ budhaḥ sudhām indur % bibharti vasudhāṃ bhavān // JCand_5.52 //

āvṛtte dīpakapade $ bhaved āvṛttidīpakam &
dīptyāgnir bhāti bhātīnduḥ % kāntyā bhāti ravis tviṣā // JCand_5.53 //

vākyayor arthasāmānye $ prativastūpamā matā &
tāpena bhrājate sūraḥ % śūraś cāpena rājate // JCand_5.54 //

ced bimbapratibimbatvaṃ $ dṛṣṭāntas tadalaṃkṛtiḥ &
syān mallapratimallatve % saṅgrāmoddhāmahuṃkṛtiḥ // JCand_5.55 //

dṛṣṭāntaś ced bhavanmūrtis $ tan mṛṣṭā daivadurlipiḥ &
jātā cet prāk prabhā bhānos % tarhi yātā vibhāvarī // JCand_5.56 //

vākyārthayoḥ sadṛśayor $ aikyāropo nidarśanā &
yā dātuḥ saumyatā seyaṃ % sudhāṃśor akalaṅkatā // JCand_5.57 //

vyatireko viśeṣaś ced $ upamānopameyayoḥ &
śailā ivonnatāḥ santaḥ % kiṃ tu prakṛtikomalāḥ // JCand_5.58 //

sahoktiḥ sahabhāvaś ced $ bhāsate janarañjanaḥ &
digantam agamad yasya % kīrtiḥ pratyarthibhiḥ saha // JCand_5.59 //

vinoktiś ced vinā kiṃcit $ prastutaṃ hīnam ucyate &
vidyā hṛdyāpi sāvadyā % binā vinayasampadam // JCand_5.60 //

samāsoktiḥ parisphūrtiḥ $ prastute 'prastutasya cet &
ayam aindrīmukhaṃ paśya % raktaś cumbati candramāḥ // JCand_5.61 //

khaṇḍaśleṣaḥ padānāṃ ced $ ekaikaṃ pṛthagarthatā &
ucchaladbhūrikīlālaḥ % śuśubhe vāhinīpatiḥ // JCand_5.62 //

bhaṅgaśleṣaḥ padastomasy- $ -aiva cet pṛthagarthatā &
ajarāmaratā kasya % nāyodhyeva purī priyā // JCand_5.63 //

arthaśleṣo 'rthamātrasya $ yady anekārthasaṃśrayaḥ &
kuṭilāḥ śyāmalā dīrghā % kaṭākṣāḥ kuntalāś ca te // JCand_5.64 //

aprastutapraśaṃsā syāt $ sā yatra prastutānugā &
kāryakāraṇasāmānya- % viśeṣāder asau matā // JCand_5.65 //

kamalaiḥ kamalāvāsaiḥ $ kiṃ kiṃ nāsādi sundaram &
apy ambudheḥ paraṃ pāraṃ % prayānti vyavasāyinaḥ // JCand_5.66 //

bhaved arthāntaranyaso $ 'nuṣaktārthāntarābhidhā &
hanūmān abdhim atarad % duṣkaraṃ kiṃ mahātmanām // JCand_5.67 //
yasmin viśeṣasāmānya- $ viśeṣāḥ sa vikasvaraḥ &
sa na jigye mahānto hi % durdharṣāḥ kṣmādharā iva // JCand_5.68 //

kāryādyaiḥ prastutair uktaiḥ $ paryāyoktiṃ pracakṣate &
tṛṇāny aṅkurayāmāsa % vipakṣanṛpasadmasu // JCand_5.69 //

uktir vyājastutir nindā- $ stutibhyāṃ stutinindayoḥ &
kaste viveko nayasi % svargaṃ pātakino 'pi yat // JCand_5.70 //

ākṣepas tu prayuktasya $ pratiṣedho vicāraṇāt &
candra saṃdarśayātmānam % athavāsti priyāmukham // JCand_5.71 //

gūḍhākṣepo vidhau vyakte $ niṣedhe cāsphuṭe sati &
hara sītāṃ sukhaṃ, kiṃ tu % cintayāntakaḍhaukanam // JCand_5.72 //

virodho 'nupapattiś ced $ guṇadravyakriyādiṣu &
amandacandanasyandaḥ % svacchandaṃ dandahīti mām // JCand_5.73 //

śleṣādibhūr virodhaś ced $ virodhābhāsatā matā &
apy andhakāriṇānena % jagad etat prakāśate // JCand_5.74 //

asaṃbhavo 'rthaniṣpattāv $ asaṃbhāvyatvavarṇanam &
ko veda gopaśiśukaḥ % śailam utpāṭayiṣyati // JCand_5.75 //

vibhāvanā vināpi syāt $ kāraṇaṃ kāryajanma cet &
paśya lākṣārasāsiktaṃ % raktaṃ tvaccaraṇadvayam // JCand_5.76 //

viśeṣoktir anutpattiḥ $ kāryasya sati kāraṇe &
namantam api dhīmantaṃ % na laṅghayati kaścana // JCand_5.77 //

ākhyāte bhinnadeśatve $ kāryahetvor asaṃgatiḥ &
tvadbhaktānāṃ namaty aṅgaṃ % bhaṅgam eti bhavaklamaḥ // JCand_5.78 //

viṣamaṃ yady anaucityād $ anekānvayakalpanam &
kvātitīvraviṣāḥ sarpāḥ % kvāsau candanabhūruhaḥ // JCand_5.79 //

samam aucityato 'neka- $ vastusambandhavarṇanam &
anurūpaṃ kṛtaṃ sadma % hāreṇa kucamaṇḍalam // JCand_5.80 //
vicitraṃ cet prayatnaḥ syād $ viparītaphalapradaḥ &
namanti santas trailokyād % api labdhuṃ samunnatim // JCand_5.81 //

adhikaṃ bodhyam ādhārād $ ādheyādhikavarṇanam &
yayā vyāptaṃ jagat tasyāṃ % vāci mānti na te guṇāḥ // JCand_5.82 //

anyonyaṃ nāma yatra syād $ upakāraḥ parasparam &
triyāmā śaśinā bhāti % śaśī bhāti triyāmayā // JCand_5.83 //

viśeṣaḥ khyātam ādhāraṃ $ vināpy ādheyavarṇanam &
gate 'pi sūrye dīpasthās % tamaś chindanti tatkarāḥ // JCand_5.84 //

syād vyāghāto 'nyathākāri $ vastv anyakriyam ucyate &
yair jagat prīyate hanti % tair eva kusumāyudhaḥ // JCand_5.85 //

gumphaḥ kāraṇamālā syād $ yathāprākprāntakāraṇaiḥ &
nayena śrīḥ śriyā tyāgas % tyāgena vipulaṃ yaśaḥ // JCand_5.86 //

gṛhītamuktarītyartha- $ śreṇir ekāvalī matā &
netre karṇāntaviśrānte % karṇau dormūladolinau // JCand_5.87 //

dīpakaikāvalīyogān $ mālādīpakam ucyate &
smareṇa hṛdaye tasyās % tena tvayi kṛtā sthitiḥ // JCand_5.88 //

sāro nāma padotkarṣaḥ $ sāratāyā yathottaram &
sāraṃ sārasvataṃ tatra % kāvyaṃ tatra śivastavaḥ // JCand_5.89 //

udārasāraś ced bhāti $ bhinno 'bhinnatayā guṇaḥ &
madhuraṃ madhu pīyūṣaṃ % tasmāt tasmāt kaver vacaḥ // JCand_5.90 //

yathāsaṃkhyaṃ dvidhārthāś cet $ kramādekaikamanvitāḥ &
śatruṃ mitraṃ dviṣatpakṣaṃ % jaya rañjaya bhañjaya // JCand_5.91 //

paryāyaś ced anekatra $ syād ekasya samanvayaḥ &
padmaṃ muktvā gatā candraṃ % kāminīvadanopamā // JCand_5.92 //

parivṛttir vinimayo $ nyūnābhyadhikayor mithaḥ &
jagrāhaikaṃ śaraṃ muktvā % kaṭākṣān śatruyoṣitām // JCand_5.93 //
parisaṃkhyā niṣidhyaikam $ anyasmin vastuyantraṇam &
snehakṣayaḥ pradīpeṣu % svānteṣu na natabhruvām // JCand_5.94 //

vikalpas tulyabalayor $ virodhaś cāturīyutaḥ &
kāntācitte 'dhare vāpi % kuru tvaṃ vītarāgatām // JCand_5.95 //

bhūyasām ekasambandha- $ bhājāṃ gumphaḥ samuccayaḥ &
naśyanti paścāt paśyanti % bhraśyanti ca tava dviṣaḥ // JCand_5.96 //

samādhiḥ kāryasaukaryaṃ $ kāraṇāntarasannidheḥ &
utkaṇṭhitāṃ ca kalayan % jagāmāstaṃ ca bhānumān // JCand_5.97 //

pratyanīkaṃ balavataḥ $ śatroḥ pakṣe parākramaḥ &
jaitranetrānugau karṇāv % utpalābhyām adhaḥkṛtau // JCand_5.98 //

pratīpam upamānasya $ hīnatvam upameyataḥ &
dṛṣṭaṃ ced vadanaṃ tasyāḥ % kiṃ padmena kimindunā // JCand_5.99 //

ullāso 'nyamahimnā ced $ doṣo hy anyatra varṇyate &
tad abhāgyaṃ dhanasyaiva % yan nāśrayati sajjanam // JCand_5.100 //

tadguṇaḥ svaguṇatyāgād $ anyataḥ svaguṇodayaḥ &
padmarāgāruṇaṃ nāsā- % mauktikaṃ te 'dharaśritam // JCand_5.101 //

punaḥ svaguṇasamprāptir $ vijñeyā pūrvarūpatā &
harakaṇṭhāṃśulipto 'pi % śeṣas tvadyaśasā sitaḥ // JCand_5.102 //

yadvastuno 'nyathā rūpaṃ $ tathā syāt pūrvarūpatā &
dīpe nirvāpite hy āsīt % kāñcīratnair aharmahaḥ // JCand_5.103 //

saṅgatānyaguṇānaṅgī- $ kāram āhur atadguṇam &
viśann api raver madhyaṃ % śīta eva sadā śaśī // JCand_5.104 //

prāksiddhasvaguṇotkarṣo $ 'nuguṇaḥ parasannidheḥ &
karṇotpalāni dadhate % kaṭākṣairapi nīlatām // JCand_5.105 //

avajñā varṇyate vastu $ guṇadoṣākṣamaṃ yadi &
mlāyanti yadi padmāni % kā hānir amṛtadyuteḥ // JCand_5.106 //
praśnottaraṃ krameṇoktau $ syūtam uttaram uttaram &
yatrāsau vetasī pāntha % tatrāsau sutarā sarit // JCand_5.107 //

pihitaṃ paravṛttānta- $ jñātur anyasya ceṣṭitam &
priye gṛhāgate prātaḥ % kāntā talpam akalpayat // JCand_5.108 //

vyājoktiḥ śaṅkamānasya $ chadmanā vastugopanam &
sakhi paśya gṛhārāma- % parāgair asmi dhūsarā // JCand_5.109 //

vakroktiḥ śleṣakākubhyāṃ $ vācyārthāntarakalpanam &
muñca mānaṃ dinaṃ prāptaṃ % manda nandī harāntike // JCand_5.110 //

svābhāvoktiḥ svabhāvasya $ jātyādiṣu ca varṇanam &
kuraṅgair uttaraṅgākṣi % stabdhakarṇair udīkṣyate // JCand_5.111 //

bhāvikaṃ bhūtabhāvyartha- $ sākṣād darśanavarṇanam &
alaṃ vilokayādyāpi % yuddhyante 'tra surāsurāḥ // JCand_5.112 //

deśātmaviprakṛṣṭasya $ darśanaṃ bhāvikacchaviḥ &
tvaṃ vasan hṛdaye tasyāḥ % sākṣāt pañceṣur īkṣyase // JCand_5.113 //

udāttam ṛddheś caritaṃ $ ślāghyaṃ cānyopalakṣaṇam &
sānau yasyābhavad yuddhaṃ % tad dhūrjaṭikirīṭinoḥ // JCand_5.114 //

atyuktir adbhutātathya- $ śauryaudāryādivarṇanam &
tvayi dātari rājendra % yācakāḥ kalpaśākhinaḥ // JCand_5.115 //

rasabhāvatadābhāsa- $ bhāvaśāntinibandhanāḥ &
rasavatpreyaūrjasvi- % samāhitamayābhidhāḥ // JCand_5.116 //

bhāvānāmudayaḥ sandhiḥ $ śabalatvam iti trayaḥ &
alaṅkārān imān sapta % kecid āhur manīṣiṇaḥ // JCand_5.117 //

śuddhir ekapradhānatvaṃ $ tathā saṃsṛṣṭisaṃkarau &
eteṣām eva vinyāsān % nālaṅkārāntarāṇy amī // JCand_5.118 //

sarveṣāṃ ca pratidvandva- $ praticchandabhidābhṛtām &
upādhiḥ kvacid udbhinnaḥ % syād anyatrāpi saṃbhavāt // JCand_5.119 //
mālā paraṃparā caiṣāṃ $ bhūyasām anukūlake &
manuṣye bhavataḥ kvāpi hy % alaṅkārāṅgatāṃ gate // JCand_5.120 //

śabde padārthe vākyārthe $ vākyārthastabake tathā &
ete bhavanti vinyāsāḥ % svabhāvātiśayātmakāḥ // JCand_5.121 //

kasyāpy atiśayasyokter $ ity anvarthavicāraṇāt &
prāyeṇāmī hy alaṃkārā % bhinnā nātiśayoktitaḥ // JCand_5.122 //

alaṃkārapradhāneṣu $ dadhāneṣv api sāmyatām &
vailakṣaṇyaṃ prativyakti % pratibhāti mukheṣviva // JCand_5.123 //

alaṃkāreṣu tathyeṣu $ yady anāsthā manīṣiṇām &
tad arvācīnabhedeṣu % nāmnāṃ nāmnāya iṣyatām // JCand_5.124 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ $ sumitrā tadbhaktipraṇihitamatir yasya pitarau &
caturthaḥ saikoyam sukavijayadevena racite % ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_5.125 //


ālambanoddīpanātmā $ vibhāvaḥ kāraṇaṃ dvidhā &
kāryo 'nubhāvo bhāvaś ca % sahāyo vyabhicāry api // JCand_6.1 //

galadvedyāntarodbhedo $ hṛdayeṣv ajaḍātmanām &
milan malayajālepa % ivāhlādaṃ vikāsayan // JCand_6.2 //

kāvye nāṭye ca kārye ca $ vibhāvādyair vibhāvitaḥ &
āsvādyamānaikatanuḥ % sthāyī bhāvo rasaḥ smṛtaḥ // JCand_6.3 //

ratyākhyasthāyibhāvātmā $ vallabhādivibhāvitaḥ &
ālasyerṣyājugupsābhyo % vinā saṃcāribhir yutaḥ // JCand_6.4 //

anubhāvaiḥ kaṭākṣādyair $ unmādādyair yathākramam &
sambhogo vipralambhaś ca % śṛṅgāro dvividho mataḥ // JCand_6.5 //

hāsasthāyī raso hāsyo $ vibhāvadyair yathākramam &
vairūpyaphullagaṇḍatvā- % -vahitthādyaiḥ samanvitaḥ // JCand_6.6 //

abhīṣṭaviprayogāśru- $ pātaglānyādibhiḥ kramāt &
vibhāvādyair yutaḥ śoka- % sthāyī syāt karuṇo rasaḥ // JCand_6.7 //

krodhasthāyī raso raudro $ vibhāvādyaiḥ samanvitaḥ &
mātsaryahastaniṣpeṣa- % saṃmohādyair yathākramam // JCand_6.8 //

utsāhākhyasthāyibhāvaḥ $ prabhāvādivibhāvabhūḥ &
vīro 'nubhāvaiḥ sthairyādyair % bhāvair garvādibhiryutaḥ // JCand_6.9 //

vyāghrādibhir vibhāvais tu $ vepitādyanubhāvabhṛt &
bhāvair mohādibhir yukto % bhayasthāyī bhayānakaḥ // JCand_6.10 //

sthāyī jugupsā bībhatso $ vibhāvādyā yathākramam &
aniṣṭekṣaṇaniṣṭhīva- % mohādyā yatra saṃmatāḥ // JCand_6.11 //

adbhuto vismayasthāyī $ māyādikavibhāvabhūḥ &
romāñcādyanubhāvo 'yaṃ % stambhādivyabhicārikaḥ // JCand_6.12 //

nirvedasthāyikaḥ śāntaḥ $ satsaṅgādivibhāvabhūḥ &
kṣamādikānubhāvo 'yaṃ % stambhādivyabhicārikaḥ // JCand_6.13 //

ratir devādiviṣayā $ santi ca vyabhicāriṇaḥ &
vedyamānā nigadyante % bhāvāḥ sāhityavedibhiḥ // JCand_6.14 //

nirvedaglāniśaṅkākhyās $ tathāsūyāmadaśramāḥ &
ālasyaṃ caiva dainyaṃ ca % cintā mohaḥ smṛtir dhṛtiḥ // JCand_6.15 //

vrīḍā capalatā harṣa $ āvego jaḍatā tathā &
garvo viṣāda autsukyaṃ % nidrāpasmāra eva ca // JCand_6.16 //

suptaṃ prabodho 'marṣaś cāpy $ avahittham athogratā &
matir vyādhis tathonmādas % tathā maraṇam eva ca // JCand_6.17 //

trāsaś caiva vitarkaś ca $ vijñeyā vyabhicāriṇaḥ &
trayastriṃśad ime bhāvāḥ % samākhyātās tu nāmataḥ // JCand_6.18 //

sarvasādhāraṇaprema- $ praśrayādisvarūpayā &
anaucityā rasābhāsā % bhāvābhāsāś ca kīrtitāḥ // JCand_6.19 //

bhāvasya śāntir udayaḥ $ sandhiḥ śabalatā tathā &
kāvyasya kāñcanasyeva % kuṅkumaṃ kāntisaṃpade // JCand_6.20 //

āturyam āsaptamaṃ ca $ yatheṣṭair aṣṭamādibhiḥ &
samāsaḥ syāt padair na syāt % samāsaḥ sarvathāpi ca // JCand_6.21 //

pāñcālikī ca lāṭīyā $ gauḍīyā ca yathārasam &
vaidarbhī ca yathāsaṃkhyaṃ % catasro rītayaḥ smṛtāḥ // JCand_6.22 //

madhurāyāṃ samākrāntā $ vargasthāḥ pañcamair nijaiḥ &
lakāraś ca lasaṃyukto % hrasvavyavahitau raṇau // JCand_6.23 //

rephākrāntā vargyayaṇāṣ $ ṭavargāt pañcamād ṛte &
kapākrāntas tavargaḥ syāt % prauḍhāyāṃ ca kamūrdhatā // JCand_6.24 //

sarvair ūrdhvaiḥ sakārasya $ sarvai rephasya sarvathā &
rahor dvedhā tu saṃyogaḥ % paruṣāyāṃ śaṣau svataḥ // JCand_6.25 //

lakāro 'nyair asaṃyukto $ laghavo ghabhadhā rasau &
lalitāyāṃ tathā śeṣā % bhadrāyām iti vṛttayaḥ // JCand_6.26 //

aṅgabhaṅgollasallīlā $ taruṇī smaratoraṇam &
tarkakarkaśapūrṇokti- % prāptotkaṭadhiyāṃ vṛthā // JCand_6.27 //

vīpsotsarpanmukhāgrārdraṃ $ barhī jahre kṛśas tṛṣam &
lalanā rabhasaṃ dhatte % ghanāṭope mahīyasi // JCand_6.28 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ $ sumitrā tadbhaktipraṇihitamatir yasya pitarau &
mayūkhastenāsau sukavijayadevena racite % ciraṃ candrāloke sukhayatu mahati ṛtusaṃkhyaḥ // JCand_6.29 //


vṛttibhedais tribhir yuktā $ srotobhiriva jāhnavī &
bhāratī bhāti gambhīrā % kuṭilā saralā kvacit // JCand_7.1 //

sāṃmukhyaṃ vidadhānāyāḥ $ sphuṭam arthāntare giraḥ &
kaṭākṣa iva lolākṣyā % vyāpāro vyañjanātmakaḥ // JCand_7.2 //

avivakṣitavācyasya $ dvau bhedau vācyam eva cet &
arthāntire saṃkramitam % atyantaṃ vā tiraskṛtam // JCand_7.3 //

dvau vivakṣitavācyasya $ lakṣyālakṣyakramātmakau &
catvāriṃśadyutaikena % bhedāḥ ṣaṭ cānayoḥ kramāt // JCand_7.4 //

tridhā śabdārthatadyugma- $ śaktijanmā sphuṭakramāt &
rasabhāvatadābhāsa- % pramukhas tv asphuṭakramāt // JCand_7.5 //

vastvalaṅkārayor vyakter $ bhedau dvau śabdaśaktijau &
arthaśaktisamutthasya % bhedā dvādaśa tad yathā // JCand_7.6 //

catvāro vastv alaṃkāram $ alaṃkāras tu vastu yat &
alaṃkāram alaṃkāro % vastu vastu vyanakti tat // JCand_7.7 //

vaktuḥ kavinibaddhasya $ kaver vā prauḍhinirmitaḥ &
svasiddho vā vyañjako 'rthaś % catvāras triguṇās tataḥ // JCand_7.8 //

śabdārthobhayabhūr ekaḥ $ sa ca vākyaikasaṃśrayaḥ &
padaikadeśe racanā- % varṇavākyapadeṣv api // JCand_7.9 //

prabandhe ceti ṣoḍhāsau $ rasādyākhyo 'sphuṭakramaḥ &
eṣu saptadaśasv ekaṃ % parityajyāsphuṭakramam // JCand_7.10 //

ye ṣoḍaśādyā dviguṇās $ te syur vākyapadāśrayāt &
prabandhe 'pi dvādaśa syur % arthaśaktibhuvo bhidaḥ // JCand_7.11 //

dvātriṃśad dvādaśaikaḥ ṣaṭ $ sarvasaṃkalitadhvaneḥ &
bhedāḥ syur ekapañcāśat % saṃbhinnās tu sahasraśaḥ // JCand_7.12 //

vaktṛsyūtaṃ bodhayituṃ $ vyaṅgyaṃ vaktur abhīpsitam &
svāṅkuritam atadrūpaṃ % svayam ullasitaṃ giraḥ // JCand_7.13 //

kaścit sādhāraṇaḥ kaścid $ āmantrya pratibodhitaḥ &
kaścit taṭasthaḥ kaścic ca % bodhitapratibodhitaḥ // JCand_7.14 //

ityevaṃ boddhṛvaicitryād $ vaktṛsyūtaṃ caturvidham &
upekṣānihnavābhyāṃ ca % dvidhā svāṅkuritaṃ matam // JCand_7.15 //

bhūtādikālabhedena $ nihnavaḥ syād anekadhā &
anenāpi prabhedena % vyaktivallī vijṛmbhate // JCand_7.16 //

nānāprabhedā niyatā $ kvacit prakaraṇādinā &
arthe 'rtham anyaṃ yaṃ vakti % tad vācyavyaṅgyam iṣyate // JCand_7.17 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ $ sumitrā tadbhaktipraṇihitamatir yasya pitarau &
mayūkhastenāsau sukavijayadevena racite % ciraṃ candrāloke sukhayatu mahati munisaṃkhyaḥ // JCand_7.18 //


yad vyajyamānaṃ manasaḥ $ staimityāya sa no dhvaniḥ &
anyathā tu guṇībhūta- % vyaṅgyam āpatitaṃ tridhā // JCand_8.1 //

vyaktir eva kvacid vyaṅgyaḥ $ kvacid arthasvabhāvataḥ &
kvacic cārutarasyāgre % sa vimuñcati cārutām // JCand_8.2 //

agūḍhaṃ kalayed arthā- $ -ntarasaṃkramitādikam &
vismṛtaḥ kim apāṃnātha % sa tvayā kumbhasaṃbhavaḥ // JCand_8.3 //

aparasya rasādeś ced $ aṅgamanyad rasādikam &
hā hā! matkucakāśmīra- % liptaṃ bhinnam uraḥ śaraiḥ // JCand_8.4 //

tathā vācyasya siddhyaṅgaṃ $ naur artho vāridher yathā &
saṃśritya taraṇiṃ dhīrās % taranti vyādhivāridhīn // JCand_8.5 //

asphuṭaṃ stanayor atra $ kokasādṛśyavan matam &
kuṅkumāktaṃ stanadvandvaṃ % mānasaṃ mama gāhate // JCand_8.6 //

saṃdigdhaṃ yadi saṃdeho $ dairghyādyutpalayoriva &
saṃprāpte nayane tasyāḥ % śravaṇottaṃsabhūmikām // JCand_8.7 //

tulyaprādhānyam indutvam $ iva vācyena sāmyabhṛt &
kānte tvadānanarucā % glānim eti saroruham // JCand_8.8 //

asundaraṃ yadi vyaṅgyaṃ $ syād vācyād amanoharam &
sarasyāmīladambhoje % cakraḥ kāntāṃ vilokate // JCand_8.9 //

kākusthaṃ praṇato 'mbhodhir $ adya mādyatu rāvaṇaḥ &
ity aṣṭadhā guṇībhūta- % vyaṅgyam aṅgīkṛtaṃ budhaiḥ // JCand_8.10 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ $ sumitrā tadbhaktipraṇihitamatir yasya pitarau &
mayūkhastenāsau sukavijayadevena racite % ciraṃ candrāloke mahati vasusaṃkhyaḥ sukhayatu // JCand_8.11 //


mukhyārthasyāvivakṣāyāṃ $ pūrvārvācī ca rūḍhitaḥ &
prayojanāc ca saṃbaddhaṃ % vadantī lakṣaṇā matā // JCand_9.1 //

lakṣaṇīyasvaśabdasya $ mīlanāmīlanād dvidhā &
lakṣaṇā sā tridhā siddha- % sādhyasādhyāṅgabhedataḥ // JCand_9.2 //

sphuṭāsphuṭaprabhedena $ prayojanam api dvidhā &
viduḥ sphuṭaṃ taṭasthatvād % arthagatvād dvidhā budhāḥ // JCand_9.3 //

asphuṭaṃ cārthaniṣṭhatvāt $ taṭasthatvād api dvidhā &
lakṣyalakṣakaniṣṭhatvād % arthasaṃstham api dvidhā // JCand_9.4 //

lakṣakasthaṃ sphuṭaṃ yatra $ sā vicakṣaṇalakṣaṇā &
asphuṭatvaṃ taṭasthatvaṃ % lakṣyasthatvam amuṣya ca // JCand_9.5 //

anyās tisra iti vyaktā $ śaktitaḥ sā caturvidhā &
indur evaiṣa tadvaktram % utkarṣo lakṣyate mukhe // JCand_9.6 //

pradīpaṃ vardhayetyatra $ taṭasthaṃ maṅgalodayaḥ &
paṭo 'yaṃ dagdha ityādau % sphuṭaṃ nāsti prayojanam // JCand_9.7 //

amṛtaṃ sūktam ityādau $ lakṣyastham atihṛdyatā &
ābhimukhyāt saṃnidhānāt % tathākārapratītitaḥ // JCand_9.8 //

kāryakāraṇabhāvāt sā $ vācyavācakabhāvataḥ &
ityevamādeḥ saṃbandhāt % kiṃcānyasmāc catuṣṭayāt // JCand_9.9 //

sādṛśyāt samavāyāt sā $ vaiparītyāt kriyānvayāt &
sāropādhyavasānākhye % gauṇaśuddhe pṛthak pṛthak // JCand_9.10 //

gauṇaṃ sāropam uddiṣṭam $ indur mukham itīdṛśam &
gauṇaṃ sādhyavasānaṃ syād % indur evedam īdṛśam // JCand_9.11 //
śuddhaṃ sāropam uddiṣṭam $ āyur ghṛtam itīdṛśam &
śuddhaṃ sādhyavasānaṃ syād % āyur evedam īdṛśam // JCand_9.12 //

upādānārpaṇadvāre $ dve cānye iti ṣaḍvidhā &
kuntā viśanti gaṅgāyāṃ % ghoṣo nivasatīti ca // JCand_9.13 //

lakṣyalakṣakavaiśiṣṭya- $ vaiśiṣṭyād dvividhā punaḥ &
sarasaṃ kāvyam amṛtaṃ % vidyā sthirataraṃ dhanam // JCand_9.14 //

tathā sahetur atathā- $ -bhedabhinnā ca kutracit &
saundaryeṇaiṣa kandarpaḥ % sā ca mūrtimatī ratiḥ // JCand_9.15 //

śabde padārthe vākyārthe $ saṃkhyāyāṃ kārake tathā &
liṅge ceyam alaṅkārā- % -ṅkurabījatayā sthitā // JCand_9.16 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ $ sumitrā tadbhaktipraṇihitamatir yasya pitarau &
mayūkhastenāsau sukavijayadevena racite % ciraṃ candrāloke mahati navasaṃkhyaḥ sukhayatu // JCand_9.17 //


dharmaṃ kaṃcit puraskṛtya $ prāyaḥ śabdaḥ pravartate &
yayārthaṃ spaṣṭam ācaṣṭe % śabdas tām abhidhāṃ viduḥ // JCand_10.1 //

jātyā guṇena kriyayā $ vastuyogena saṃjñayā &
nirdeśena tathā prāhuḥ % ṣaḍvidhām abhidhāṃ budhāḥ // JCand_10.2 //

gaur nīlaḥ pācako daṇḍī $ ḍitthaḥ kaṃsa iti kramāt &
kaṃ saṃhinasti kaṃsārir % naraṃ ca kaṃ samāśritam // JCand_10.3 //

na yogāder āyatanaṃ $ na saṅketaniketanam &
vṛttyā nirdeśaśabdo 'yaṃ % mukhyayā svābhidheyayā // JCand_10.4 //

pīyūṣavarṣaprabhavaṃ $ candrālokamanoharam &
sudhānidhānam āsādya % śrayadhvaṃ vibudhā mudam // JCand_10.5 //

jayanti yājñikaśrīman- $ mahādevāṅgajanmanaḥ &
sūktipīyūṣavarṣasya % jayadevakaver giraḥ // JCand_10.6 //

mahādevaḥ satrapramukhamakhavidyaikacaturaḥ $ sumitrā tadbhaktipraṇihitamatir yasya pitarau &
mayūkhas tenāsau sukavijayadevena racite % ciraṃ candrāloke mahati daśasaṃkhyaḥ sukhayatu // JCand_10.7 //