Harivaṃśa, Appendix I

Header

This file is an html transformation of sa_harivaMza-app1.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Atul Agarwala, J. Wayne Bass, Julie Bélanger, Peter Bisschop, Horst Brinkhaus, John Brockington, Eva De Clercq, André Couture, James Fitzgerald, Arlo Griffiths, N. Hanemann, Petteri Koskikallio, Kreshimir Krnic, Anne Mossner, Luther Obrock, François Painchaud, Utz Podzeit, Peter Schreiner, Sandra Smets, Renate Söhnen-Thieme, Christophe Vielle, and Andreas Viethsen

Contribution: Atul Agarwala, J. Wayne Bass, Julie Bélanger, Peter Bisschop, Horst Brinkhaus, John Brockington, Eva De Clercq, André Couture, James Fitzgerald, Arlo Griffiths, N. Hanemann, Petteri Koskikallio, Kreshimir Krnic, Anne Mossner, Luther Obrock, François Painchaud, Utz Podzeit, Peter Schreiner, Sandra Smets, Renate Söhnen-Thieme, Christophe Vielle, and Andreas Viethsen

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from hv_appau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Harivamsa, Appendix I.
Based on the ed. by Parashuram Lakshman Vaidya,
Poona : Bhandarkar Oriental Research Institute 1969
(For details see the separate introduction on the Zürich server.)

Input by Atul Agarwala, J. Wayne Bass, Julie Bélanger, Peter Bisschop, Horst Brinkhaus,
John Brockington, Eva De Clercq, André Couture, James Fitzgerald, Arlo Griffiths,
N. Hanemann, Petteri Koskikallio, Kreshimir Krnic, Anne Mossner, Luther Obrock,
François Painchaud, Utz Podzeit, Peter Schreiner, Sandra Smets,
Renate Söhnen-Thieme, Christophe Vielle, Andreas Viethsen

Corrections by Peter Scharf

TEXT WITH PADA MARKERS

This GRETIL version has been adapted according to the following conventions:

ALL INSERTED LINES (= **-passages) begin with 5 blanks.
ALL EVEN pādas in longer metres (with split lines) begin with 3 blanks.
(Consequently, EVEN pādas in **-passages begin with 8 blanks.)

STRUCTURE OF REFERENCES (added):
HV_App.I,nn.nn = HV_App.I,section.line
**HV_App.I,nn.nn**nn:nn = HV_App.I,section.line**pass.-number:line

/ = daṇḍa in regular verse line (i.e., a line containing two pādas)
$ = pāda separator in regular verse line

@ = marks uneven pādas in split-line verses, e.g.: " @ HV_App.I,20.664 @"
| = daṇḍa in even pādas of split-line verses

||* ... *|| = prose

{ ... } = interlocutor line (usually not counted in **-passages)

______________

[h: ... :h] = header
[k: ... :k] = commentary

Revisions:


Text

h: HV (CE) appendix 1, transliterated by Peter Bisschop, version of october 31, 2001 :h k: After 7.45, S1 K1.3 Dn Ds D1.4 ins. :k

prathame merusāvarṇe pravakṣyāmi munīñ śṛṇu // HV_App.I,1.1

meghātithis tu paulastyo vasuḥ kāśyapa eva ca / HV_App.I,1.2

jyotiṣmān bhārgavaś caiva dyutimān aṅgirās tathā // HV_App.I,1.3

savanaś caiva vāsiṣṭha ātreyo havyavāhanaḥ / HV_App.I,1.4

paulahaḥ sapta ity ete ṛṣayo rohite 'ntare // HV_App.I,1.5

devatānāṃ gaṇās tatra traya eva narādhipa / HV_App.I,1.6

dakṣaputrasya putrās te rohitasya prajāpateḥ // HV_App.I,1.7

dhṛṣṭaketur dīptaketuḥ pañcahotro nirākṛtiḥ / HV_App.I,1.8

pṛthuśravā bhūridyumna ṛcīko bṛhato gayaḥ / HV_App.I,1.9

prathamasya tu sāvarṇer nava putrā mahaujasaḥ // HV_App.I,1.10

daśame tv atha paryāye dvitīyasyāntare manoḥ / HV_App.I,1.11

haviṣmān paulahaś caiva sukṛtiś caiva bhārgavaḥ / HV_App.I,1.12

āpomūrtis tathātreyo vāsiṣṭhaś cāṣṭamaḥ smṛtaḥ // HV_App.I,1.13

paulastyaḥ pramatiś caiva nābhogaś caiva kāśyapaḥ / HV_App.I,1.14

aṅgirā nabhasaḥ satyaḥ saptaite paramarṣayaḥ / HV_App.I,1.15

devatānāṃ gaṇau dvau tau ṛṣimantrāś ca ye smṛtāḥ // HV_App.I,1.16

manoḥ sutottamaujāś ca nikuṣañjaś ca vīryavān / HV_App.I,1.17

śatānīko nirāmitro vṛṣaseno jayadrathaḥ / HV_App.I,1.18

bhūridyumnaḥ suvarcāś ca daśa tv ete manoḥ sutāḥ // HV_App.I,1.19

ekādaśe 'tha paryāye tṛtīyasyāntare manoḥ / HV_App.I,1.20

tasya saptaṛṣīṃś cāpi kīrtyamānān nibodha me // HV_App.I,1.21

haviṣmān kāśyapaś cāpi haviṣmān yaś ca bhārgavaḥ / HV_App.I,1.22

taruṇaś ca tathātreyo vāsiṣṭhas tv anaghas tathā // HV_App.I,1.23

aṅgirāś cārudhiṣṇyaś ca paulastyo niścaras tathā / HV_App.I,1.24

paulahaś cāgnitejāś ca bhāvyāḥ sapta maharṣayaḥ // HV_App.I,1.25

brahmaṇas tu sutā devā gaṇās teṣāṃ trayaḥ smṛtāḥ / HV_App.I,1.26

sarvatragaḥ suśarmā ca devānīkaḥ purūdvahaḥ // HV_App.I,1.27

kṣemadhanvā dṛḍhāyuś ca ādarśaḥ paṇḍako manuḥ / HV_App.I,1.28

sāvarṇasya tu putrā vai tṛtīyasya nava smṛtāḥ // HV_App.I,1.29

caturthasya tu sāvarṇer ṛṣīn sapta nibodha me / HV_App.I,1.30

dyutir vasiṣṭhaputraś ca ātreyaḥ sutapās tathā // HV_App.I,1.31

aṅgirās tapasomūrtis tapasvī kāśyapas tathā / HV_App.I,1.32

tapośanaś ca paulastyaḥ paulahaś ca tapo raviḥ // HV_App.I,1.33

bhārgavaḥ saptamas teṣāṃ vijñeyas tu tapodhṛtiḥ / HV_App.I,1.34

pañca devagaṇāḥ proktā mānasā brahmaṇaś ca te // HV_App.I,1.35

devavāyur adūraś ca devaśreṣṭho vidūrathaḥ / HV_App.I,1.36

mitravān mitravindaś ca mitrasenaś ca mitrakṛt / HV_App.I,1.37

mitrabāhuḥ suvarcāś ca dvādaśasya manoḥ sutāḥ // HV_App.I,1.38

trayodaśe 'tha paryāye bhāvye manvantare manoḥ / HV_App.I,1.39

aṅgirāś caiva dhṛtimān paulastyo havyapastu yaḥ // HV_App.I,1.40

paulahas tattvadarśī ca bhārgavaś ca nirutsukaḥ / HV_App.I,1.41

niṣprakampas tathātreyo nirmohaḥ kaśyapas tathā // HV_App.I,1.42

sutapāś caiva vāsiṣṭhaḥ saptaite tu maharṣayaḥ / HV_App.I,1.43

traya eva gaṇāḥ proktā devatānāṃ svayaṃbhuvā // HV_App.I,1.44

trayodaśasya putrās te vijñeyās tu ruceḥ sutāḥ / HV_App.I,1.45

citraseno vicitraś ca nayo dharmabhṛto dhṛtaḥ // HV_App.I,1.46

sunetraḥ kṣatravṛddhaś ca sutapā nirbhayo dṛḍhaḥ / HV_App.I,1.47

raucyasyaite manoḥ putrā antare tu trayodaśe // HV_App.I,1.48

caturdaśe 'tha paryāye bhautyasya evāntare manoḥ / HV_App.I,1.49

agnīdhraḥ kāśyapaś caiva paulasyo māgadhas tathā // HV_App.I,1.50

bhārgavo hy atibāhuś ca śucir āṅgirasas tathā / HV_App.I,1.51

yuktaś caiva tathātreyaḥ śukro vāsiṣṭha eva ca / HV_App.I,1.52

ajitaḥ paulahaś caiva antyāḥ saptarṣayaś ca te // HV_App.I,1.53

h: HV (CE) appendix 2, transliterated by Peter Bisschop, version of october 31, 2001 :h k: After the addl. colophon after 7.47, N (except S1 N1) T2-4 G ins. :k janamejaya uvāca

manvantarasya saṃkhyānaṃ yugānāṃ ca mahāmate / HV_App.I,2.1

brahmaṇo 'hnaḥ pramāṇaṃ ca vaktum arhasi me dvija // HV_App.I,2.2

vaiśaṃpāyana uvāca

ahorātraṃ vibhajate sūryo mānena laukikam / HV_App.I,2.3

tām upādāya gaṇanāṃ śṛṇu saṃkhyām ariṃdama // HV_App.I,2.4

nimeṣaiḥ pañcadaśabhiḥ kāṣṭhā triṃśat tu tāḥ kalā / HV_App.I,2.5

triṃśatkalo muhūrtas tu triṃśatā tair manīṣiṇaḥ // HV_App.I,2.6

ahorātram iti prāhuś candrasūryagatiṃ nṛpa / HV_App.I,2.7

k: D3 ins. :k

raver gativiśeṣeṇa sarveṣv eteṣu nityaśaḥ // **HV_App.I,2.7**1:1

viśeṣeṇa tu sarveṣu ahorātraṃ ca nityaśaḥ // HV_App.I,2.8

ahotrātrāḥ pañcadaśa pakṣa ity abhiśabditaḥ / HV_App.I,2.9

pakṣau dvau ca smṛto māso dvau māsāv ṛtur ucyate // HV_App.I,2.10

abdaṃ dvyayanam uktaṃ tu ayanaṃ tv ṛtubhis tribhiḥ / HV_App.I,2.11

dakṣiṇaṃ cottaraṃ caiva saṃkhyānārthaviśāradaiḥ // HV_App.I,2.12

mānenānena yo māsaḥ pakṣadvayasamāhitaḥ / HV_App.I,2.13

pitṝṇāṃ tad ahorātram iti kālavido viduḥ // HV_App.I,2.14

kṛṣṇapakṣas tv ahas teṣāṃ śuklapakṣas tu śarvarī / HV_App.I,2.15

kṛṣṇapakṣe tv ahaḥśrāddhaṃ pitṝṇāṃ vartate nṛpa // HV_App.I,2.16

mānuṣeṇa tu mānena yo vai saṃvatsaraḥ smṛtaḥ / HV_App.I,2.17

k: K2 ins. :k

divyam ekam ahas tena tathā māsābdasaṃsthitiḥ / **HV_App.I,2.17**2:1

devānāṃ tad ahorātraṃ divā caivottarāyaṇam // HV_App.I,2.18

k: V3 ins. :k

divyam abdam ahorātram ahas tasyottarāyaṇam / **HV_App.I,2.18**3:1

dakṣiṇāyanaṃ smṛtā rātriḥ prājñais tattvārthakovidaiḥ // HV_App.I,2.19

k: 9 syllables in first pāda :k

divyam abdaṃ daśaguṇam ahorātraṃ manoḥ smṛtam / HV_App.I,2.20

ahorātraṃ daśaguṇaṃ mānavaḥ pakṣa ucyate // HV_App.I,2.21

pakṣo daśaguṇo māso māsair dvādaśabhir guṇaiḥ / HV_App.I,2.22

ṛtur manūnāṃ saṃproktaḥ prājñais tattvārthadarśibhiḥ // HV_App.I,2.23

ṛtutrayeṇa tv ayanaṃ taddvayenaiva vatsaraḥ / HV_App.I,2.24

k: For line 24, N2.3 V B2 D6 subst. :k

ṣaḍbhis tair vatsaraṃ proktaṃ tena saṃkhyā nibadhyate / **HV_App.I,2.24**4:1

catvāry eva sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam // HV_App.I,2.25

tāvac chatī bhavet saṃdhyā saṃdhyāṃśaś ca tathā nṛpa / HV_App.I,2.26

trīṇi varṣasahasrāṇi tretā syāt parimāṇataḥ / HV_App.I,2.27

tasyāś ca triśatī saṃdhyā saṃdhyāṃśaś ca tathāparaḥ // HV_App.I,2.28

tathā varṣasahasre dve dvāparaṃ parikīrtitam // HV_App.I,2.29

tasyāpi dviśatī saṃdhyā saṃdhyāśaś ca tathāvidhaḥ // HV_App.I,2.30

k: read saṃdhyāṃśaś :k

kalir varṣasahasraṃ tu saṃkhyāto 'tra manīṣibhiḥ / HV_App.I,2.31

tasyāpi śatikā saṃdhyā saṃdhyāṃśaś caiva tadvidhaḥ // HV_App.I,2.32

eṣā dvādaśasāhasrī yugasaṃkhyā prakīrtitā / HV_App.I,2.33

divyenānena mānena yugasaṃkhyāṃ nibodha me // HV_App.I,2.34

k: K3 N2 V ins. :k

sasarja sa punas tāta jagat sarvam idaṃ vibhuḥ / **HV_App.I,2.34**5:1

kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam / HV_App.I,2.35

yugaṃ tad ekasaptatyā guṇitaṃ nṛpasattama / HV_App.I,2.36

manvantaram iti proktaṃ saṃkhyānārthaviśāradaiḥ // HV_App.I,2.37

ayanaṃ cāpi tat proktaṃ dve 'yane dakṣiṇottare // HV_App.I,2.38

manuḥ pralīyate hy atra samāpte 'thāyane prabho / HV_App.I,2.39

k: K4 ins. :k

caturyugasahasraṃ tu brahmaṇo dinam ucyate / **HV_App.I,2.39**6:1

rātriś caitāvatī tasya tābhyāṃ pakṣādikalpanā / **HV_App.I,2.39**6:2

tato 'paro manuḥ kālam etāvantaṃ bhavaty uta / HV_App.I,2.40

samatīteṣu rājendra proktaḥ saṃvatsaraḥ sa vai // HV_App.I,2.41

tad eva cāyutaṃ proktaṃ muninā tattvadarśinā / HV_App.I,2.42

brahmaṇas tad ahaḥ proktaṃ kalpaś ceti sa śabdyate // HV_App.I,2.43

k: D4 ins. :k

sahasrayugaparyantam ahar yad brahmaṇo viduḥ / **HV_App.I,2.43**7:1

rātriṃ yugasahasrānte te 'horātravido janāḥ / **HV_App.I,2.43**7:2

sahasrayugaparyantā yā niśā procyate budhaiḥ / HV_App.I,2.44

nimajjaty apsu yatrorvī saśailavanakānanā // HV_App.I,2.45

tasmin yugasahasre tu pūrṇe bharatasattama / HV_App.I,2.46

brāhme divasaparyante kalpo niḥśeṣa ucyate // HV_App.I,2.47

h: HV (CE) Appendix I, No. 3, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of January 22, 2001 :h k: D6 T G M1.3.4 ins. appendix I, No. 3 after 13.73, M2 after 13.69 :k

ity ete pitaro devā devāś ca pitaraḥ punaḥ / HV_App.I,3.1

anyonyaṃ pitaro hy ete devāś ca pitaraś ca ha // HV_App.I,3.2

trayo mūrtim ṛte tāta catvāras tu samūrtayaḥ / HV_App.I,3.3

teṣāṃ śrāddhāni satkṛtya devāḥ kurvanti yatnataḥ // HV_App.I,3.4

bhaktāḥ prāñjalayaś caiva devās tadgatamānasāḥ / HV_App.I,3.5

viśve ca sikatāś caiva pṛśnayaḥ śṛṅgiṇas tathā // HV_App.I,3.6

kṛṣṇā viśvā ajāś caiva vidhivat pūjayanty uta / HV_App.I,3.7

prajās tu vātaraśanā divākīrtyās tathaiva ca // HV_App.I,3.8

meghāś ca marutaś caiva brahmādyāś ca divaukasaḥ / HV_App.I,3.9

bhṛgvaṅgirotripramukhā ṛṣayaḥ sarva eva ca // HV_App.I,3.10

yakṣā nāgāḥ suparṇāś ca kiṃnarāś cāraṇaiḥ saha / HV_App.I,3.11

pūjayanti pitṝn ete sarva eva phalārthina // HV_App.I,3.12

evam ete mahātmānaḥ śrāddhaiḥ satkṛtya pūjitāḥ / HV_App.I,3.13

sarvān kāmān prayacchanti śataśo 'tha sahasraśaḥ // HV_App.I,3.14

hitvā trailokyasaṃsāraṃ jarāmṛtyubhayaṃ tathā / HV_App.I,3.15

mokṣayogaṃ prayacchanti aiśvaryaṃ ca pitāmahāḥ // HV_App.I,3.16

mokṣopāyam athaiśvaryaṃ sūkṣmadeham adehatām / HV_App.I,3.17

kṛtsnaṃ vairāgyam ānantyaṃ prayacchanti pitāmahāḥ // HV_App.I,3.18

aiśvaryavihitaṃ yogam aiśvaryaṃ yoga ucyate / HV_App.I,3.19

yogaiśvaryam ṛte mokṣaḥ kathaṃcin nopapadyate / HV_App.I,3.20

apakṣasyeva gamanam antarikṣe patatriṇaḥ // HV_App.I,3.21

variṣṭhaḥ sarvadharmāṇāṃ mokṣadharmaḥ sanātanaḥ / HV_App.I,3.22

pitṝṇāṃ saṃpradānena prāpyate sumahātmanām // HV_App.I,3.23

muktāvaiḍūryavāsāṃsi vājināgā yugāni ca / HV_App.I,3.24

koṭiśaś caiva ratnāni prayacchanti pitāmahāḥ // HV_App.I,3.25

haṃsasārasayuktāni muktāvaiḍūryavanti ca / HV_App.I,3.26

kiṃkiṇījālayuktāni sadāpuṣpaphalāni ca // HV_App.I,3.27

vimānānāṃ sahasrāṇi juṣṭāny apsarasāṃ gaṇaiḥ / HV_App.I,3.28

sarvakāmapravṛddhāni prayacchanti pitāmahāḥ // HV_App.I,3.29

prajāṃ puṣṭiṃ dhṛtiṃ medhāṃ rājyam ārogyam eva ca / HV_App.I,3.30

prītā nityaṃ prayacchanti mānuṣāṇāṃ pitāmahāḥ // HV_App.I,3.31

h: HV (CE) Appendix I, No. 4, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of January 22, 2001 :h k: D6 S G(ed.) ins. Appendix I, No. 4 after 13.75 :k sanatkumāra uvāca

ataḥ paraṃ pravakṣyāmi kriyākalpaṃ yathāvidhi / HV_App.I,4.1

kāmyanaimittikājasra+ śrāddhakarmaṇi nityaśaḥ // HV_App.I,4.2

āgrahāyaṇamūlāḥ syur aśṭakās tisra eva ca / HV_App.I,4.3

kṛṣṇapakṣe variṣṭhā ca pūrvā caindrī ca bhāṣitā / HV_App.I,4.4

prājāpatyā dvitīyā syāt tṛtīyā vaiśvadevikī // HV_App.I,4.5

ādyāpūpaiḥ smṛtā nityaṃ māṃsair anyā bhavet sadā / HV_App.I,4.6

śākaiḥ kāryā tṛtīyā syād eṣa dravyagato vidhiḥ / HV_App.I,4.7

anvaṣṭakyaṃ pitṝṇāṃ vai nityam eva vidhīyate // HV_App.I,4.8

yā cāpy anyā caturthī syāt tāṃ ca kuryāt prayatnataḥ / HV_App.I,4.9

āyuḥśrāddhaṃ budhaḥ kuryāt sarvasvenāpi nityaśaḥ / HV_App.I,4.10

śreyāṃsi kṣipram āyānti paratreha ca modate // HV_App.I,4.11

pitaraḥ sarvakāleṣu tithikāleṣu devatāḥ / HV_App.I,4.12

sarve puruṣam āyānti nipāneṣv iva dhenavaḥ // HV_App.I,4.13

mā sma śreyaḥ prayaccheyur aṣṭakāyām apūjitāḥ / HV_App.I,4.14

moghās tasya bhavanty āśāḥ paratreha ca nityaśaḥ // HV_App.I,4.15

pūjakānāṃ sadotkarṣo nāstikānām avāggatiḥ / HV_App.I,4.16

devāṃś ca dāyino yānti tiryag gacchanty adāyinaḥ // HV_App.I,4.17

puṣṭiṃ prajāṃ smṛtiṃ medhāṃ putrān aiśvaryam eva ca / HV_App.I,4.18

kurvāṇaḥ paurṇamāsyāṃ tu sarvaṃ saṃpūrṇam aśnute // HV_App.I,4.19

pratipaddhanalābhāya labdhaṃ cāsya na naśyati / HV_App.I,4.20

dvitīyāyāṃ tu yaḥ kuryād dvipadādhipatir bhavet // HV_App.I,4.21

phalārthināṃ tṛtīyā tu śatrughnī pāpanāśanī / HV_App.I,4.22

caturthyāṃ vai prakurvāṇaḥ śatrucchidrāṇi paśyati // HV_App.I,4.23

pañcamyām api kurvāṇaḥ prāpnoti mahatīṃ śriyam / HV_App.I,4.24

ṣaṣṭhyāṃ śrāddhāni kurvāṇaḥ prāpnoti dvijapūjanam // HV_App.I,4.25

kurute yas tu saptamyāṃ śrāddhāni satataṃ naraḥ / HV_App.I,4.26

mahāsatram avāpnoti gaṇānāṃ cādhipo bhavet // HV_App.I,4.27

pūrṇāṃ vṛttim avāpnoti yo 'ṣṭamyāṃ kurute naraḥ / HV_App.I,4.28

śrāddhaṃ navamyāṃ kartavyam aiśvaryaṃ nṛṣu kāṅkṣatā // HV_App.I,4.29

kurvan daśamyāṃ tu naro brāhmīṃ śriyam avāpnuyāt / HV_App.I,4.30

vedāṃś caivāpnuyāt sarvān viprāṇāṃ saṃmato bhavet // HV_App.I,4.31

ekādaśyāṃ paraṃ dānam aiśvaryaṃ saṃtatiṃ tathā / HV_App.I,4.32

dvādaśyāṃ jayalābhāya rājyam āyur vasūni ca // HV_App.I,4.33

prajāvṛddhiṃ maśūn medhyān svātantryaṃ puṣṭim uttamām / HV_App.I,4.34

dīrgham āyur athaiśvaryaṃ kurvāṇasya trayodaśīm // HV_App.I,4.35

yuvān astu gṛhe yasya mṛtās teṣāṃ pradāpayet / HV_App.I,4.36

śastreṇa vā hatā ye tu teṣāṃ dadyāc caturdaśīm // HV_App.I,4.37

amāvāsyāṃ prayatnena śrāddhaṃ kuryāc chuciḥ sadā / HV_App.I,4.38

sarvān kāmān avāpnoti svarge cānantyam aśnute // HV_App.I,4.39

annaṃ dadyād amāvāsyāṃ somasyāpyāyanaṃ bhavet / HV_App.I,4.40

k: T3 ins. :k

lokaṃ mānavam āpnoti tatra sarvam samaśnute / **HV_App.I,4.40**1:1

evam āpyāyitaḥ somas trīṃl lokān dhārayiṣyati // HV_App.I,4.41

siddhacāraṇagandharvaiḥ stūyate nityamūrjitaḥ / HV_App.I,4.42

stavaiḥ puṇyair manojñaiś ca sarvakāmaparicchadaiḥ // HV_App.I,4.43

nṛttavāditragītaiś ca apsarobhiḥ sahasraśaḥ / HV_App.I,4.44

upanṛtto vimānasthaḥ pitṛbhakto dṛḍhavrataḥ // HV_App.I,4.45

stuvanti devagandharvāḥ siddhasaṃghāś ca taṃ sadā / HV_App.I,4.46

pitṛbhaktas tv amāvāsyāṃ sarvān kāmān avāpnuyāt // HV_App.I,4.47

maghāsu kurvañ śrāddhāni sarvān kāmān avāpnuyāt / HV_App.I,4.48

pratyakṣam arcitās tena bhavanti pitaraḥ sadā / HV_App.I,4.49

pitṛdevā maghā yasmāt tasmāt tāsv akṣayaṃ viduḥ // HV_App.I,4.50

k: (Colophon) :k

yamas tu yāni śrāddhāni provāca śaśabindave / HV_App.I,4.51

tāni me śṛṇu kāmyāni nakṣatreṣu pṛthak pṛthak // HV_App.I,4.52

śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ / HV_App.I,4.53

agnīnādhāya sāpatyo yajeta vigatajvaraḥ // HV_App.I,4.54

k: T3.4 subst. for line 54 :k

durgāṇi tarate nityaṃ dhṛtimān puṣṭimān bhavet / **HV_App.I,4.54**2:1

apatyakāmo rohiṇyāṃ saumyenaujasvitāṃ vrajet / HV_App.I,4.55

krūrakarmaṇi bhāgī syād ārdrāyāṃ śrāddham ācaran / HV_App.I,4.56

kṣetre putreṣu bhāgī syāc chrāddhaṃ kurvan punarvasau / HV_App.I,4.57

k: T3 subst. for lines 55b-57, T4 ins. after line 55 :k

mṛgaśīrṣe tu kīrtimān | **HV_App.I,4.57**3:1

ārdrāyāṃ nītimān saumyaḥ puṣṭimāṃś ca punarvasau / **HV_App.I,4.57**3:2

puṣṭikāmaḥ punaḥ puṣye śrāddhaṃ kurvīta mānavaḥ // HV_App.I,4.58

āśleṣāsu punar dattvā vīrān putrān avāpnuyāt / HV_App.I,4.59

śreṣṭho bhavati bandhūnāṃ maghāsu śrāddham ācaran // HV_App.I,4.60

phalgunīṣu punaḥ kṛtvā saubhāgyaṃ labhate naraḥ / HV_App.I,4.61

pradānaśīlaḥ sāpatya uttarāsu karoti yaḥ // HV_App.I,4.62

saṃsatsu mukhyo bhavati haste yas tarpayet pitṝn / HV_App.I,4.63

citrāyāṃ kurute yas tu putrān rūpavato labhet / HV_App.I,4.64

svātinā tu dvijaḥ kuryād vāṇijyena jijīviṣuḥ / HV_App.I,4.65

putrārthaṃ tu viśākhāsu śrāddham īheta mānavaḥ // HV_App.I,4.66

anurādhāsu kurvāṇo naraś cakraṃ pravartayet / HV_App.I,4.67

ādhipatyaṃ labhec chrāddhaṃ jyeṣṭhāyāṃ kurute hi yaḥ // HV_App.I,4.68

mūlenārogyalābhaḥ syād āṣāḍhāsu mahadyaśaḥ / HV_App.I,4.69

tathottarāsv aṣāḍhāsu vītaśoko bhaven naraḥ // HV_App.I,4.70

śravaṇena tu lokeṣu prāpnuyāt paramāṃ gatiṃ / HV_App.I,4.71

rājyabhogāñ śraviṣṭhāsu prāpnuyād vipulaṃ dhanam // HV_App.I,4.72

śrāddhaṃ tv abhijitā kurvan vedān sāṅgān avāpnuyāt / HV_App.I,4.73

nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt // HV_App.I,4.74

pūrvaproṣṭhapade kurvan vindate jīvitaṃ bahu / HV_App.I,4.75

uttarāsu punaḥ kurvaṃl labhate gāḥ sahasraśaḥ // HV_App.I,4.76

revatyāṃ kurute yas tu rūpyaṃ bahu labhen naraḥ / HV_App.I,4.77

aśvinīṣu hayāñ śreṣṭhān bharaṇyām āyur uttamam // HV_App.I,4.78

imaṃ śrāddhavidhiṃ kurvañ śaśabindur mahīm imām / HV_App.I,4.79

akleśenālabhat kṛtsnāṃ labdhvā ca praśaśāsa ha // HV_App.I,4.80

k: (Colophon) :k

rājataṃ rajatāktaṃ vā pitṝṇāṃ pātram ucyate / HV_App.I,4.81

rajatasya kathā vāpi darśanaṃ dānam eva ca / HV_App.I,4.82

ānantyam akṣayaṃ svargyaṃ rājataṃ dānam ucyate // HV_App.I,4.83

pitṝṇāṃ tena dānena satputrās tārayanty uta / HV_App.I,4.84

paṭhyamānaḥ sadā śrāddhe niyato brahmavādibhiḥ // HV_App.I,4.85

rājate hi svadhā dugdhā pātre 'smin pitṛbhiḥ purā / HV_App.I,4.86

akṣayārthaṃ mahī yasmāt tasmin dattam ato 'kṣayam // HV_App.I,4.87

kṛṣṇājinasya sāṃnidhyaṃ darśanaṃ dānam eva ca / HV_App.I,4.88

rakṣoghnaṃ brahmavarcasyaṃ paśūn putrāṃś ca tārayet // HV_App.I,4.89

kāñcanaṃ rājataṃ pātraṃ dauhitraḥ kutapas tilāḥ / HV_App.I,4.90

bastaś ca pāvanīyāni tridaṇḍī yoginas tathā // HV_App.I,4.91

śrāddhakarmaṇy ayaṃ śreṣṭho vidhir brahman sanātanaḥ / HV_App.I,4.92

āyuḥ puṣṭir yaśaḥ kīrtiḥ prajñā saṃtativardhanaḥ // HV_App.I,4.93

diśi dakṣiṇapūrvasyāṃ vedisthānaṃ niveśayet / HV_App.I,4.94

sarvato 'ratnimātraṃ tu caturasraṃ susaṃvṛtam // HV_App.I,4.95

vakṣyāmi vidhivat sthānaṃ pitṝṇām iti śāstrataḥ / HV_App.I,4.96

dhanyam āyuṣyam ārogyaṃ puṣṭikīrtivivardhanam // HV_App.I,4.97

tatra gartās trayaḥ kāryās trayo daṇḍāś ca khādirāḥ / HV_App.I,4.98

aratnimātrās te kāryā rajatena vibhūṣitāḥ // HV_App.I,4.99

te vitastyāyatā gartāḥ sarvataś caturaṅgulāḥ / HV_App.I,4.100

prāgdakṣiṇāyatāḥ kāryāḥ sthirā naśuṣirās tathā // HV_App.I,4.101

adbhiḥ pavitrapūtābhiḥ plāvayet satataṃ śuciḥ / HV_App.I,4.102

payobhyām ājagavyābhyāṃ śodhanaṃ vāgbhir eva ca // HV_App.I,4.103

tarpaṇaṃ satataṃ hy etat tṛptir bhavati śāśvatī / HV_App.I,4.104

iha cāmutra ca śrīmān sarvakāmasamanvitaḥ // HV_App.I,4.105

evaṃ triṣavaṇasnāto yo 'rcayet prayataḥ sadā / HV_App.I,4.106

mantreṇa vidhivat samyak so 'śvamedhaphalaṃ labhet / HV_App.I,4.107

triḥsaptasaṃjñās te yasmāt trailokyaṃ dhāryate hi taiḥ // HV_App.I,4.108

tasya puṣṭir athaiśvaryam āyuḥ saṃtatir eva ca / HV_App.I,4.109

divi ca bhrājate lakṣmyā mokṣaṃ ca labhate kramāt // HV_App.I,4.110

pāpmāpahaṃ pāvanīyam aśvamedhaphalaṃ labhet / HV_App.I,4.111

mantraṃ tasmād ahaṃ vakṣye amṛtaṃ brahmasaṃmitam // HV_App.I,4.112

devatābhyaḥ pitṛbhyaś ca mahāyogibhya eva ca / HV_App.I,4.113

namaḥ svadhāyai svāhāyai nityam eva namo namaḥ // HV_App.I,4.114

ādyāvasāne śrāddhasya trirāvṛttaṃ japet sadā / HV_App.I,4.115

aśvamedhaphalaṃ hy etad vipraiḥ satkṛtya pūjitam // HV_App.I,4.116

piṇḍanirvāpaṇe cāpi japed evaṃ samāhitaḥ / HV_App.I,4.117

pitaraḥ kṣipram āyānti rākṣasāḥ pradravanti ca // HV_App.I,4.118

pitryo 'yaṃ triṣu lokeṣu mantro 'yaṃ tārayaty uta / HV_App.I,4.119

paṭhyamānaḥ sadā śrāddhe niyatair brahmavādibhiḥ // HV_App.I,4.120

rājyakāmo japed evaṃ sadā mantram atandritaḥ / HV_App.I,4.121

vīryaśauryārthabuddhiśrī+ cirāyuḥkīrtivardhanaḥ // HV_App.I,4.122

prīyante pitaro yena japena niyamena ca / HV_App.I,4.123

saptarcaṃ saṃpravakṣyāmi sarvakāmapradaṃ śubham // HV_App.I,4.124

amūrtānāṃ mūrtimatāṃ pitṝṇāṃ dīptatejasām / HV_App.I,4.125

namasyāmi sadā teṣāṃ dhyāyināṃ yogacakṣuṣām // HV_App.I,4.126

indrādīnāṃ ca pitaro dakṣamārīcayos tathā / HV_App.I,4.127

pitaraḥ saptarṣīṇāṃ ca tān namasyāmi kāmadān // HV_App.I,4.128

manvādīnāṃ janitṝṃś ca sarvalokanamaskṛtān / HV_App.I,4.129

tān namaskṛtya sarvān vai pitṝñ jalasamudrayoḥ // HV_App.I,4.130

nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnipitaraś ca ye / HV_App.I,4.131

dyāvāpṛthivyoś ca sadā namasye 'haṃ kṛtāñjaliḥ // HV_App.I,4.132

devarṣīṇāṃ saṃjanitṝn sarvalokanamaskṛtān / HV_App.I,4.133

k: T3 ins. after line 133, T4 after line 140 :k

etac ca vidhinā yuktaḥ śrīmān kuryān narādhipa / **HV_App.I,4.133**4:1

saṃghātṝn sarvalokānāṃ namasye 'haṃ pitāmahān // HV_App.I,4.134

prajāpater gavāṃ vahneḥ somāya ca yamāya ca / HV_App.I,4.135

yogeśvarebhyaś ca sadā namasye 'haṃ kṛtāñjaliḥ // HV_App.I,4.136

namaḥ pitṛgaṇebhyas saptabhyo ye ca kīrtitāḥ / HV_App.I,4.137

svayaṃbhuve namasye 'haṃ brahmaṇe yogacakṣuṣe // HV_App.I,4.138

etad uktaṃ ca saptarcaṃ devarṣigaṇapūjitam / HV_App.I,4.139

pavitraṃ paramaṃ hy etac chrīmad rakṣoghnam eva ca // HV_App.I,4.140

etena vidhinā yuktas trīn varāṃl labhate naraḥ / HV_App.I,4.141

bhaktyā paramayā yuktaḥ śraddadhāno jitendriyaḥ // HV_App.I,4.142

saptarcaṃ tu japed yas tu nityam eva samāhitaḥ / HV_App.I,4.143

saptadvīpasamudrāyāḥ pṛthivyā ekarāḍ bhavet // HV_App.I,4.144

yena proktas tv ayaṃ kalpo namas tasmai svayaṃbhuve / HV_App.I,4.145

mahāyogeśvarebhyaś ca sadā saṃpraṇato 'smy aham // HV_App.I,4.146

vartante pitaras tāta devānāṃ divi devatāḥ / HV_App.I,4.147

saptasv ete sthitā nityaṃ sthāneṣu pitaro 'vyayāḥ // HV_App.I,4.148

prajāpatisutā ete sarveṣāṃ tu mahātmanām / HV_App.I,4.149

ādyo gaṇas tu yogīnāṃ sa nityo yogavardhanaḥ // HV_App.I,4.150

dvitīyo devatānāṃ tu tṛtīyo dānavādinām / HV_App.I,4.151

k: T4 ins. :k

yugadharmam anuprāptā yogadharmānusāriṇaḥ / **HV_App.I,4.151**5:1

śeṣās tu varṇināṃ jñeyā iti sarve prakīrtitāḥ // HV_App.I,4.152

pitṝn prīṇāti yo bhaktyā pitaraḥ prīṇayanti tam / HV_App.I,4.153

yacchanti pitaraḥ prītāḥ prajāṃ puṣṭiṃ tathaiva ca / HV_App.I,4.154

svargam āyuṣyam ārogyaṃ yad anyad api vāñchitam // HV_App.I,4.155

devakāryād api mune pitṛkāryaṃ praśasyate / HV_App.I,4.156

devatānāṃ hi pitaraḥ pūrvam āyatanaṃ smṛtam // HV_App.I,4.157

te suprasādāḥ suprītā lokasyāpyāyanaṃ param / HV_App.I,4.158

sthiraprasādāś ca sadā tān namasyasva bhārgava // HV_App.I,4.159

h: HV (CE) Appendix I, No. 5, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of March 1, 2001 :h k: K2.4 Ñ2.3 V B Dn Ds D1-3.5.6 T G ins. appendix I, No. 5 after 15.65, K1.3 D4 after 15.68 :k yudhiṣṭhira uvāca

kimarthaṃ brahmadattasya pūjanīyā śakuntikā / HV_App.I,5.1

andhaṃ cakāra gāṅgeya jyeṣṭhaṃ putraṃ purā vibho // HV_App.I,5.2

ciroṣitā gṛhe cāpi kimarthaṃ caiva tasya sā / HV_App.I,5.3

cakāra vipriyam idaṃ tasya rājño mahātmanaḥ // HV_App.I,5.4

pūjanīyā cakārāsau kiṃ sakhyaṃ tena caiva ha / HV_App.I,5.5

etaṃ me saṃśayaṃ sarvaṃ prabravīhi yathātatham // HV_App.I,5.6

bhīṣma uvāca

śṛṇu sarvaṃ mahārāja yathā vṛttam abhūt purā / HV_App.I,5.7

brahmadattasya bhavane tan nibodha yudhiṣṭhira // HV_App.I,5.8

kācic chakuntikā rājan brahmadattasya vai sakhī / HV_App.I,5.9

sitapakṣā śoṇaśirāḥ sitapṛṣṭhā sitodarī // HV_App.I,5.10

sakhī sā brahmadattasya sudṛḍhaṃ baddhasauhṛdā / HV_App.I,5.11

tasyāḥ kulāyam abhavad gehe tasya narottama // HV_App.I,5.12

sā sadāhani nirgatya tasya rājño gṛhottamāt / HV_App.I,5.13

cacārāmbhodhitīreṣu palvaleṣu saraḥsu ca // HV_App.I,5.14

nadīparvatakuñjeṣu vaneṣu vividheṣu ca / HV_App.I,5.15

praphulleṣu taḍāgeṣu kahlārasusugandhiṣu // HV_App.I,5.16

kumudotpalakiñjalka+ surabhīkṛtavāyuṣu / HV_App.I,5.17

haṃsasārasaghuṣṭeṣu kāraṇḍavaruteṣu ca // HV_App.I,5.18

caritvā teṣu sā rājan niśi kāmpilyam āgamat / HV_App.I,5.19

nṛpater bhavanaṃ pārtha brahmadattasya dhīmataḥ // HV_App.I,5.20

rājñā tena sadā rājan kathāyogaṃ cakāra sā // HV_App.I,5.21

āścaryāṇi ca sarvāṇi yāni vṛttāni kānicit / HV_App.I,5.22

carantī vividhān deśān kathayām āsa sā niśi // HV_App.I,5.23

kadācit tasya nṛpater brahmadattasya kaurava / HV_App.I,5.24

putro 'bhūd rājaśārdūla sarvasena iti śrutaḥ // HV_App.I,5.25

pūjanīyā ca sā tasmin prasūtāṇḍam athāpi ca / HV_App.I,5.26

tasmin nīḍe purā hy ekaṃ śakalāt prāsphuṭat tadā // HV_App.I,5.27

sphuṭito māṃsapiṇḍas tu bāhupādāsyasaṃyutaḥ / HV_App.I,5.28

babhruvaktraś cakṣuhīno babhūva pṛthivīpate / HV_App.I,5.29

cakṣuṣmān apy abhūt paścād īṣat pakṣotthitaś ca ha // HV_App.I,5.30

atha sā pūjanīyā vai rājaputrasvaputrayoḥ / HV_App.I,5.31

tulyasnehāt prītimatī divase divase tadā // HV_App.I,5.32

ājahāra sadā sāyaṃ cañcvā nṛpa phaladvayam / HV_App.I,5.33

amṛtasvādu sadṛśaṃ sarvasenatanūjayoḥ // HV_App.I,5.34

sa bālo brahmadattasya pūjanīyāsutaś ca ha / HV_App.I,5.35

te phale bhakṣayitvā ca pṛṭhukau tau mudā yutau / HV_App.I,5.36

abhūtāṃ nityam eveha svadatāṃ caiva te phale // HV_App.I,5.37

tasyāṃ gatāyām atha ca pūjanīyāṃ sadāhani / HV_App.I,5.38

śiśunā caṭakenātha dhātrī taṃ tu śiśuṃ nṛpa / HV_App.I,5.39

tena prakīḍayām āsa brahmadattātmajaṃ sadā // HV_App.I,5.40

nīḍāt tadā samākṛṣya pūjanīyā gatā yadā / HV_App.I,5.41

krīḍatā rājaputreṇa kadācic caṭakaḥ sa tu // HV_App.I,5.42

nigṛhītaḥ kaṃdharāyāṃ śiśunā dṛḍhamuṣṭinā / HV_App.I,5.43

durbhaṅgamuṣṭinā rājann asūn sadyas tv ajījahat // HV_App.I,5.44

taṃ tu pañcatvam āpannaṃ vyāttāsyaṃ bālaghātitam / HV_App.I,5.45

kathaṃcin mocitaṃ dṛṣṭvā nṛpatir duḥkhito 'bhavat // HV_App.I,5.46

dhātrīṃ tasya jagarhe tāṃ tadāśruparamo nṛpaḥ / HV_App.I,5.47

tasthau śokānvito rājā śocaṃs taṃ caṭakaṃ nṛpa // HV_App.I,5.48

pūjanīyāpi tatkālaṃ gṛhītvā tu phaladvayam / HV_App.I,5.49

brahmadattasya bhavanam ājagāma vanecarī // HV_App.I,5.50

athāpaśyata cāgamya gṛhe tasmin narādhipa / HV_App.I,5.51

pañcabhūtaparityaktaṃ śāvaṃ taṃ svatanūdbhavam // HV_App.I,5.52

mumoha dṛṣṭvā svaṃ putraṃ punaḥ saṃjñām athālabhat / HV_App.I,5.53

labdhasaṃjñā ca sā rājan vilalāpa tapasvinī // HV_App.I,5.54

nanu tvam āgatāṃ putra vāśantīṃ parisarpasi / HV_App.I,5.55

kurvaṃś cāṭusahasrāṇi avyaktakalayā girā // HV_App.I,5.56

vyāditāsyaḥ kṣudhārtaś ca pītenāsyena putraka / HV_App.I,5.57

śoṇena tālunā putra kasmād adya na sarpasi // HV_App.I,5.58

pakṣābhyāṃ māṃ pariṣvajya nanu cañcvāpi cāpy aham / HV_App.I,5.59

cīcīkūcīti vāśantaṃ tvām adya na śṛṇomi kim // HV_App.I,5.60

manoratho yas tu mama paśyeyaṃ putrakaṃ kadā / HV_App.I,5.61

vyāttāsyaṃ vāri yācantaṃ sphurat pakṣaṃ mamāgrataḥ / HV_App.I,5.62

sa me manoratho bhagnas tvayi pañcatvam āgate // HV_App.I,5.63

vilapyaivaṃ bahuvidhaṃ rājānam atha sābravīt / HV_App.I,5.64

nanu mūrdhābhiṣiktas tvaṃ dharmān vetsi sanātanān // HV_App.I,5.65

kathaṃ mamānena sutaṃ dhātryā ghātitavān asi / HV_App.I,5.66

svaputreṇa samākṛṣya kṣatriyādhama śaṃsa me // HV_App.I,5.67

nanu nūnaṃ śrutā te 'bhūd iyam āṅgirasī śrutiḥ / HV_App.I,5.68

śaraṇāgataḥ kṣudhārtaś ca śatrubhiś cāpy upadrutaḥ / HV_App.I,5.69

ciroṣitaś ca svagṛhe pātavyaḥ sarvato bhavet // HV_App.I,5.70

apālayan naro yāti kumbhīpākam asaṃśayam / HV_App.I,5.71

katham asya havir devā gṛhṇanti pitaraḥ svadhām // HV_App.I,5.72

evam uktvā mahārāja daśadharmagatā satī / HV_App.I,5.73

śokārtā tasya bālasya cakṣuṣī nirbibheda sā // HV_App.I,5.74

karābhyāṃ rājaputrasya tatas tac cakṣur asphuṭam / HV_App.I,5.75

kṛtvā cāndhaṃ nṛpasutam utpapāta tato 'mbaram // HV_App.I,5.76

atha rājā sutaṃ dṛṣṭvā pūjanīyām uvāca ha / HV_App.I,5.77

viśokā bhava kalyāṇi kṛtaṃ te bhīru śobhanam // HV_App.I,5.78

gataśokā nivartasva ajaryaṃ sakhyam astu te / HV_App.I,5.79

pureva sakhi bhadraṃ te nivartasva ramasva ca // HV_App.I,5.80

putrapīḍābhavaś cāpi na kopaḥ paramas tvayi / HV_App.I,5.81

mamāsti sakhi bhadraṃ te kartavyaṃ ca kṛtaṃ tvayā // HV_App.I,5.82

pūjanīyovāca

ātmaupamyena jānāmi putrasnehaṃ tavāpy aham / HV_App.I,5.83

na cāhaṃ vastum icchāmi tava putram acakṣuṣam / HV_App.I,5.84

kṛtvā vai rājaśārdūla tvadgṛhe kṛtakilbiṣā // HV_App.I,5.85

gāthāś cāpy uśanogītā imāḥ śṛṇu mayeritāḥ // HV_App.I,5.86

kumitraṃ ca kudeśaṃ ca kurājānaṃ kusauhṛdam / HV_App.I,5.87

kuputraṃ ca kubhāryāṃ ca dūrataḥ parivarjayet // HV_App.I,5.88

kumitre sauhṛdaṃ nāsti kubhāryāyāṃ kuto ratiḥ / HV_App.I,5.89

kutaḥ piṇḍaḥ kuputre tu nāsti satyaṃ kurājani // HV_App.I,5.90

kusauhṛde kva viśvāsaḥ kudeśe na prajīvyate / HV_App.I,5.91

kurājani bhayaṃ nityaṃ kuputre sarvato 'sukham // HV_App.I,5.92

apakāriṇi viśrambhaṃ yaḥ karoti narādhamaḥ / HV_App.I,5.93

anātho durbalo yadvan na ciraṃ sa tu jīvati // HV_App.I,5.94

na viśvased aviśvas te viśvas te nāpi viśvaset / HV_App.I,5.95

viśvāsād bhayaṃ utpannaṃ mūlāny api nikṛntati // HV_App.I,5.96

rājaseviṣu viśvāsaṃ garbhasaṃkariteṣu ca / HV_App.I,5.97

yaḥ karoti naro mūḍho na ciraṃ sa tu jīvati // HV_App.I,5.98

abhyunnatiṃ prāpya nṛpaḥ prāvāraṃ kīṭako yathā / HV_App.I,5.99

sa vinaśyed asaṃdeham āhaivam uśanā nṛpa // HV_App.I,5.100

api mārdavabhāvena gātraṃ saṃlīya buddhimān / HV_App.I,5.101

ariṃ nāśayate nityaṃ yathā vallī mahādrumam // HV_App.I,5.102

mṛdū raudraḥ kṛśo bhūtvā śanaiḥ saṃlīyate ripuḥ / HV_App.I,5.103

valmīka iva vṛkṣasya paścān mūlaṃ nikṛntati // HV_App.I,5.104

adrohaṃ samayaṃ kṛtvā munīnām agrato hariḥ / HV_App.I,5.105

jaghāna namuciṃ paścād apāṃ phenena pārthiva // HV_App.I,5.106

suptaṃ mattaṃ pramattaṃ vā ghātayanti ripuṃ narāḥ / HV_App.I,5.107

viṣeṇa vahninā vāpi śastreṇāpy atha māyayā // HV_App.I,5.108

naiva śeṣaṃ prakurvanti punar vairabhayān narāḥ / HV_App.I,5.109

ghātayanti samūlaṃ hi śrutvemām upamāṃ nṛpa // HV_App.I,5.110

śatroḥ śeṣaṃ ṛṇāc cheṣaṃ śeṣam agneś ca bhūmipa / HV_App.I,5.111

punar vardheta saṃbhūya tasmāc cheṣaṃ na śeṣayet // HV_App.I,5.112

hasate jalpate vairī ekapātre ca bhuñjate / HV_App.I,5.113

ekāsanaṃ cārohati smarate tac ca kilbiṣam // HV_App.I,5.114

kṛtvā saṃbandhakaṃ cāpi viśvasec chatruṇā na hi / HV_App.I,5.115

pulomānaṃ jaghānājau jāmātā sañ śatakratuḥ // HV_App.I,5.116

nidhāya manasā vairaṃ priyaṃ vaktīha yo naraḥ / HV_App.I,5.117

upasarpen na taṃ prājñaḥ kuraṅga iva lubdhakam // HV_App.I,5.118

na cāsanne nivastavyaṃ savaire vardhite ripau / HV_App.I,5.119

pātayet taṃ samūlaṃ hi nadītīra iva drumam // HV_App.I,5.120

amitrād unnatiṃ prāpya nonnato 'smīti viśvaset / HV_App.I,5.121

tasmāt prāpyonnatiṃ naśyed yathā prāvārakīṭakaḥ // HV_App.I,5.122

ity etā uśanogītā gāthā dhāryā vipaścitā / HV_App.I,5.123

kurvatā cātmarakṣārthaṃ nareṇa pṛthivīpate // HV_App.I,5.124

mayā ca kilbiṣaṃ tubhyaṃ prayuktam atidāruṇam / HV_App.I,5.125

putram andhaṃ prakurvantyā tasmān no viśvase tvayi / HV_App.I,5.126

evam uktvā pradudrāva tadākāśe pataṃginī // HV_App.I,5.127

ity etat te mayākhyātaṃ purābhūtam idaṃ nṛpa / HV_App.I,5.128

brahmadattasya rājendra yadvṛttaṃ pūjanīyayā / HV_App.I,5.129

śrāddhaṃ ca pṛcchase yan māṃ yudhiṣṭhira mahāmate // HV_App.I,5.130

k: (Colophon) :k h: HV (CE) Appendix I No. 6, transliterated by Christophe Vielle :h k: K2.4 Ñ2.3 V B D T G M4 G(ed.) ins. after 21.10; K1 after 22.1ab; K3 after adhy. 21. K1 reads lines 1-2 for the first time after 21.10. :k janamejaya uvāca

gandharvī urvaśī devī rājāṇaṃ manuṣaṃ katham / HV_App.I,6.1

devān utsṛjya saṃprāptā tan me brūhi bahuśruta // HV_App.I,6.2

k: K4 ins. :k

śrutvorvaśīndrabhavane gīyamānaṃ surarṣiṇā / **HV_App.I,6.2**1:1

tadantikam upeyā devī smaraśarārditā // **HV_App.I,6.2**1:2

sa tāṃ vilokya nṛpatir harṣeṇotphullalocanaḥ / **HV_App.I,6.2**1:3

uvāca ślakṣṇayā vācā devīṃ hṛṣṭatanūruhaḥ // **HV_App.I,6.2**1:4

svāgataṃ te varārohe āsyatāṃ karavāma kim / **HV_App.I,6.2**1:5

saṃramasva mayā sārdhaṃ ratir nau śāśvatīḥ samāḥ / **HV_App.I,6.2**1:6

vaiśaṃpāyana uvāca

brahmaśāpābhibhūtā sā mānuṣaṃ samupasthitā / HV_App.I,6.3

elaṃ tu sā varārohā samayāt samupasthitā // HV_App.I,6.4

k: D2.4 ins. :k

evaṃ sā hy uṣitā tatra śāpasyāntam abhīpsatī / **HV_App.I,6.4**2:1

ātmanaḥ śāpamokṣārthaṃ samayaṃ sā cakāra ha / HV_App.I,6.5

anagnadarśanaṃ caiva sakāmāyāś ca maithunam // HV_App.I,6.6

k: K4 ins. :k

etāv uraṇakau rājan nyāsau rakṣasva mānada / **HV_App.I,6.6**3:1

saṃraṃsye bhavatā sākaṃ ślāghya strīṇāṃ varaḥ smṛtaḥ / **HV_App.I,6.6**3:2

dvau meṣau śayanābhyāse sadā baddhau ca tiṣṭhataḥ / HV_App.I,6.7

ghṛtamātraṃ tathāhāraḥ kalām ekaṃ tu pārthiva // HV_App.I,6.8

yady eṣa samayo rājan yāvatkālaṃ ca te dṛḍham / HV_App.I,6.9

k: D1.2 ins. :k

tadā tavaiva saṃyogo mayā saha bhaviṣyati / **HV_App.I,6.9**4:1

tāvatkālaṃ kariṣyāmi yāvad evaṃ kariṣyāsi / **HV_App.I,6.9**4:2

eṣa te samayo rājan vastuṃ tava gṛhe kṛtaḥ / **HV_App.I,6.9**4:3

tāvatkālaṃ tu vatsyāmi kṛtaḥ samaya eṣa naḥ // HV_App.I,6.10

tasyās taṃ samayaṃ sarvaṃ sa rājā samapālayat / HV_App.I,6.11

k: K4 ins. :k rājovāca

aho rūpam aho bhāvo naralokavimohanam / **HV_App.I,6.11**5:1

ko na seveta manujo devīṃ tvāṃ svayam āgatām / **HV_App.I,6.11**5:2

evaṃ sā vasate tatra purūravasi bhāvinī / HV_App.I,6.12

varṣāṇy athaikaṣaṣṭiṃ tu tadbhaktyā śāpamohitā // HV_App.I,6.13

urvaśyāṃ mānuṣasthāyāṃ gandharvāś cintayānvitāḥ / HV_App.I,6.14

k: K4 ins. :k

apaśyann urvaśīm indro gandharvān abravīt tadā / **HV_App.I,6.14**6:1

urvaśīrahitaṃ mahyam āsthānaṃ nātiśobhate / **HV_App.I,6.14**6:2

gandharvā ūcuḥ

cintayadhvaṃ mahābhāgā yathā sā tu varāṅganā / HV_App.I,6.15

samāgacchet punar devān urvaśī svargabhūṣaṇā // HV_App.I,6.16

tato viśvāvasur nāma tatrāha vadatāṃ varaḥ / HV_App.I,6.17

mayā tu samayas tābhyāṃ kriyamāṇaḥ śrutaḥ purā // HV_App.I,6.18

vyutkrāntasamayan sā vai rājānaṃ tyakṣyate yathā / HV_App.I,6.19

tad ahaṃ vedmy aśeṣeṇa yathā bhetsyaty asau nṛpaḥ // HV_App.I,6.20

sasahāyo gamiṣyāmi yuṣmākaṃ kāryasiddhaye / HV_App.I,6.21

evam uktvā gatas tatra pratiṣṭhānaṃ mahāyaśāḥ // HV_App.I,6.22

niśāyām atha cāgamya meṣam ekaṃ jahāra saḥ / HV_App.I,6.23

mātṛvad vartate sā tu meṣayoś cāruhāsinī // HV_App.I,6.24

gandharvāgamanaṃ jñātvā śāpāntaṃ ca yaśasvinī / HV_App.I,6.25

rājānam abravīt tatra putro me 'hriyateti sā // HV_App.I,6.26

evam ukto viniścitya nagno naivodatiṣṭhata / HV_App.I,6.27

nagnaṃ māṃ drakṣyate devī samayo vitatho bhavet // HV_App.I,6.28

tato bhūyas tu gandharvā dvitīyaṃ meṣam ādaduḥ / HV_App.I,6.29

dvitīye tu hṛte meṣe elaṃ devy abravīd idam // HV_App.I,6.30

putrau me hriyate rājann anāthāyā iva prabho / HV_App.I,6.31

k: K4 ins. :k

niśamyākranditaṃ devī putrayor nīyamānayoḥ / **HV_App.I,6.31**7:1

hatāsmy ahaṃ kunāthena napuṃsā vīramāninā // **HV_App.I,6.31**7:2

yadviśrambhād ahaṃ naṣṭā hatāpatyā ca dasyubhiḥ / **HV_App.I,6.31**7:3

yaḥ śete niśi saṃtrasto yathā nārī divā pumān / **HV_App.I,6.31**7:4

evam uktas tadotthāya nagno rājā pradhāvitaḥ // HV_App.I,6.32

meṣayoḥ padam anvicchan gandharvair vidyud apy atha / HV_App.I,6.33

utpāditā sumahatī yayā tad bhavanaṃ mahat / HV_App.I,6.34

prakāśitaṃ vai sahasā tato nagnam avaikṣata // HV_App.I,6.35

nagnaṃ dṛṣṭvā tirobhūtā gandharvī hy agamad divam // HV_App.I,6.36

k: K1.2 Ñ2.3 V1.3 Dn Ds D6 T4 ins. :k

tirobhūtāṃ tu tāṃdṛṣṭvā gandharvā hy agaman divam / **HV_App.I,6.36**8:1

k: D3 ins. :k

tirobhūtāṃ tu tāṃ dṛṣṭvā gandharvās tatratāv ubhau / **HV_App.I,6.36**9:1

utsṛjya meṣau śīghram tu yathākāmaṃ yayus tataḥ / **HV_App.I,6.36**9:2

utsṛṣṭau coraṇau dṛṣṭvā rājā gṛhyāgato gṛham / HV_App.I,6.37

apaśyann urvaśīṃ tatra vilālapa suduḥkhitaḥ / HV_App.I,6.38

cacāra pṛthivīṃ caiva mārgamāṇa itas tataḥ // HV_App.I,6.39

athāpaśyat sa tāṃ rājā kurukṣetre mahābalaḥ / HV_App.I,6.40

k: K4 ins. :k

sa tāṃ vīkṣya kurukṣetre sarasvatyāś ca tatsakhīḥ / **HV_App.I,6.40**10:1

pañca prahṛṣṭavadanaḥ prāha sūktaṃ purūravāḥ // **HV_App.I,6.40**10:2

aho jāye jāye tiṣṭha ghore na tyaktum arhasi / **HV_App.I,6.40**10:3

māṃ tvam aprāpya nirvṛttiṃ vacāṃsi kṛṇavāmahe // **HV_App.I,6.40**10:4

sudeho 'yaṃ patatv adya devi dūraṃ gatas tvayā / **HV_App.I,6.40**10:5

svādanty enaṃ vṛkā gṛdhrās tvatprasādasya nāspadam / **HV_App.I,6.40**10:6

plakṣatīrthe puṣkariṇyāṃ himavatyāṃ samāplutām // HV_App.I,6.41

krīḍantīṃ apsarobhiś ca pañcabhiḥ saha śobhanām / HV_App.I,6.42

tāṃ krīḍantīṃ tato dṛṣṭvā vilalāpa suduḥkhitaḥ // HV_App.I,6.43

sā cāpi tatra taṃ dṛṣṭvā rājānam avidūrataḥ / HV_App.I,6.44

urvaśī tāḥ sakhīḥ prāha sa eṣa puruṣottamaḥ / HV_App.I,6.45

yasminn aham avātsaṃ vai darśayām āsa taṃ nṛpam // HV_App.I,6.46

samāvignās tu tāḥ sarvāḥ punar eva narādhipaḥ / HV_App.I,6.47

jāye ha tiṣṭha manasi ghore vacasi tiṣṭha he / HV_App.I,6.48

evamādīni sūktāni parasparam abhāṣatām // HV_App.I,6.49

urvaśī cābravīd ailaṃ sagarbhāhaṃ tvayā vibho / HV_App.I,6.50

saṃvatsarāt kumāras te bhaviṣyati na saṃśayaḥ / HV_App.I,6.51

niśām ekāṃ ca nṛpate nivatsyasi mayā saha // HV_App.I,6.52

hṛṣṭo jagāma rājāt sa svapuraṃ sumahāyaśāḥ / HV_App.I,6.53

gate saṃvatsare bhūya urvaśī punar āgamat // HV_App.I,6.54

uṣitaś ca tayā sārdham ekarātraṃ mahāyaśāḥ // HV_App.I,6.55

urvaśy athābravīd ailaṃ gandharvā varadās tava / HV_App.I,6.56

tān vṛṇīṣva mahārāja brūhi caitāṃs tvam eva ha // HV_App.I,6.57

vṛṇīṣva samatāṃ rājan gandharvāṇāṃ mahātmanām / HV_App.I,6.58

tathety uktvā varaṃ vavre gandharvāś ca tahāstv iti // HV_App.I,6.59

k: K4 ins. :k

sthālīṃ nyasya vane gatvā gṛham abhyāyayau niśi / **HV_App.I,6.59**11:1

tretāyāṃ saṃpravṛttāyāṃ manasi trayy avartata / **HV_App.I,6.59**11:2

pūrayitvāgninā sthālīṃ gandharvāś ca tam abruvan / HV_App.I,6.60

aneneṣṭvā salokān naḥ prāpsyasi tvaṃ narādhipa // HV_App.I,6.61

tān ādāya kumārāṃs tu gamanāyopacakrame / HV_App.I,6.62

nikṣipyāgnim araṇye tu saputras tu gṛhaṃ yayau // HV_App.I,6.63

abhyetyāgniṃ tu nāpaśyad aśvatthaṃ tatra dṛṣṭavān / HV_App.I,6.64

śamījātaṃ tu taṃ dṛṣṭvā aśvatthaṃ vismitas tataḥ // HV_App.I,6.65

gandharvebhyas tadāśaṃsad agnināśaṃ tatas tu saḥ / HV_App.I,6.66

śrutvā tam artham akhilam araṇīṃ tu samādiśan // HV_App.I,6.67

aśvatthād araṇīṃ kṛtvā mathitvāgniṃ yathāvidhi / HV_App.I,6.68

mathitāgniṃ tridhā kṛtvā ayajat sa narādhipaḥ / HV_App.I,6.69

iṣṭvā yajñair bahuvidhair gatas teṣāṃ salokatām // HV_App.I,6.70

k: K2 B1.3 Ds for lines 69-70 subst. :k

teneṣṭvā tu sa tāṃl lokān prāptavān sa narādhipaḥ / **HV_App.I,6.70**12:1

gandharvebhyo varaṃ labdhvā tretāgniṃ samakalpayat / HV_App.I,6.71

eko 'gniḥ pūrvam evāsīd ailas tretām akārayat / HV_App.I,6.72

evaṃprabhāvo rājāsīd ailas tu puruṣottamaḥ // HV_App.I,6.73

k: Colophon :k h: HV (CE) Appendix I No. 6A, transliterated by Sandra Smets :h k: G(ed.) cont. after No. 6 :k janamejaya uvāca

śruto mayā mahāprājño budhapautro mahāmatiḥ / HV_App.I,6A.1

tattrorvaśīsamutpannaḥ kathaṃ kṣātram avāptavān // HV_App.I,6A.2

ātreyasya kathaṃ loke paradārābhimarśanāt / HV_App.I,6A.3

niṣkṛtiḥ kīdṛśī dṛṣṭā tan me brūhi mahāmate / HV_App.I,6A.4

kīdṛśo brāhmaṇo loke svarūpaṃ tad vadasva me // HV_App.I,6A.5

vaiśaṃpāyana uvāca

hanta te kathayiṣyāmi śṛṇu pārthivasattama / HV_App.I,6A.6

mukhabāhūrūpādebhyo viprādīn asṛjat prabhuḥ // HV_App.I,6A.7

uttamāṅgodbhavājjyaiṣṭhyād vedasyādhyāpanāttathā / HV_App.I,6A.8

sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // HV_App.I,6A.9

yasyāsyena sadāśnanti havyāni tridivaukasaḥ / HV_App.I,6A.10

kavyāni caiva pitaraḥ kiṃ bhūtā adhikaṃ tataḥ // HV_App.I,6A.11

brāhmaṇyāṃ brāhmaṇāj jātaḥ saṃskṛto brāhmaṇo bhavet / HV_App.I,6A.12

jñeyaṃ (?) kṣatriyaviṭśūdrā jñeyāḥ svebhyaḥ svayonijāḥ // HV_App.I,6A.13

adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā / HV_App.I,6A.14

dānaṃ pratigrahaś ceti ṣaṭ karmāṇy agrajanmanām // HV_App.I,6A.15

vedam eva sadābhyāset tapas taptaṃ (pyed??) dvijottamaḥ / HV_App.I,6A.16

vedābhyāso hi viprasya tapaḥ param ihocyate // HV_App.I,6A.17

itihāsapurāṇajñaḥ padavākyapramāṇavit / HV_App.I,6A.18

aṅgopakāravedī ca vedārthaṃ jñātum arhati // HV_App.I,6A.19

pāṇinyādīni tantrāṇi hy adhītyāṅgāni sarvaśaḥ / HV_App.I,6A.20

itihāsapurāṇānāṃ śrutīnām api sarvadā // HV_App.I,6A.21

padavākyapramāṇajñaḥ pravaktā phalam aśnute / HV_App.I,6A.22

śrotā caivānyathā cet syān narakāyaiva kalpate // HV_App.I,6A.23

na vedapāṭhamātreṇa saṃtuṣyed vai dvijottamaḥ / HV_App.I,6A.24

pāṭhamātrāvasānas tu paṅke gaur iva sīdati // HV_App.I,6A.25

janmano 'nantaraṃ kāryaṃ jātakarma yathāvidhi / HV_App.I,6A.26

nāmadheyaṃ daśamyāṃ tu dvādaśyām atha kārayet // HV_App.I,6A.27

ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam / HV_App.I,6A.28

prāpte tu pañcame varṣe tv akṣarābhyāsam ucyate // HV_App.I,6A.29

garbhāṣṭamābde kurvīta brāhmaṇasyopanāyanam / HV_App.I,6A.30

yajñopavītaṃ kurvīta sūtreṇa navatantukam // HV_App.I,6A.31

brāhmaṇo bilvapālāśau daṇḍau vā dhārayeta saḥ / HV_App.I,6A.32

guruṃ raviṃ samabhyarcya bhaikṣeta niyataḥ śuciḥ // HV_App.I,6A.33

niṣekādīni karmāṇi yaḥ karoti yathāvidhi / HV_App.I,6A.34

saṃbhāvayati cānnena sa vipro gurur ucyate // HV_App.I,6A.35

upanīya tu yaḥ śiṣyaṃ vedam adhyāpayeta tam / HV_App.I,6A.36

tadarthabodhakaś caiva tam ācāryaṃ pracakṣate // HV_App.I,6A.37

ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ / HV_App.I,6A.38

yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate // HV_App.I,6A.39

upādhyāyād daśācāryā ācāryāṇāṃ śataṃ pitā / HV_App.I,6A.40

sahasraṃ ca pitṝṇāṃ tu caibhyo mātā garīyasī // HV_App.I,6A.41

guruśuśrūṣayā vidyāṃ saṃprāpya vidhivad dvijaḥ / HV_App.I,6A.42

snāyīta tadanujñāto dattvāsmai dakṣiṇāṃ hi gām // HV_App.I,6A.43

guruṇānumataḥ snātvā samāvṛtto yathāvidhi / HV_App.I,6A.44

udvaheta dvijo bhāryāṃ lakṣaṇāṃ(ṇyāṃ) bandhuśālinīm / HV_App.I,6A.45

bandhuhīnāṃ ca yāṃ kanyāṃ rogiṇīṃ ca parityajet // HV_App.I,6A.46

mantropadeśe cārtvijye vivāhe śrāddhabhojane / HV_App.I,6A.47

svabandhuṣv eva kartavyam iti manvādiśāsanam / HV_App.I,6A.48

ādadhīta tataḥ paścād vidhānenaiva sarvaśaḥ // HV_App.I,6A.49

brāhme muhūrte cotthāya hariṃ nārāyaṇaṃ prabhum / HV_App.I,6A.50

dhyātvā samāhitaḥ paścād viṣṭhāmūtraṃ visarjayet // HV_App.I,6A.51

nairṛte dakṣiṇe bhāge tṛṇam ācchādya vai punaḥ / HV_App.I,6A.52

loṣṭaiś ca lepanaṃ kṛtvā śaucaṃ kṛtvā yathāvidhi // HV_App.I,6A.53

mṛdbhiḥ śodhya gude pādau pāṇau gaṇḍūṣam ācaret / HV_App.I,6A.54

ācamya prayato bhūtvā tataḥ snānaṃ samācaret // HV_App.I,6A.55

jale nimajya hṛdaye nārāyaṇam anāmayam / HV_App.I,6A.56

dhyātvotthāya tataḥ kuryād ardhyaṃ sūryāya bhūmipa // HV_App.I,6A.57

sahasrakṛtvaḥ paramāṃ devīṃ japtvā samāhitaḥ / HV_App.I,6A.58

upasthāyaiva tigmāṃśuṃ homaṃ kuryād dvitīyake // HV_App.I,6A.59

vedam adhyāpya vidhivad vedāṅgāni tṛtīyake / HV_App.I,6A.60

mūhūrte kusumādīni hṛtvā gacchet tam īśvaram // HV_App.I,6A.61

k: corr. muhūrte :k

yogakṣemārthalābhāya snātvā mādhyāhnikīṃ kriyām / HV_App.I,6A.62

kṛtvā puruṣasūktaiś ca harim aṣṭākṣareṇa ca // HV_App.I,6A.63

saṃpūjya toṣayitvātha vaiśvadevaṃ yathāvidhi / HV_App.I,6A.64

kṛtvaivātithyapūjāṃ ca bhojanaṃ ca yathākramam // HV_App.I,6A.65

itihāsapurāṇābhyāṃ ṣaṣṭhasaptamayor budhaḥ / HV_App.I,6A.66

kālakṣepaṃ prakurvāṇas tāmbūlaṃ carvayed budhaḥ (tpunaḥ) / HV_App.I,6A.67

upāsya paścimāṃ saṃdhyāṃ homaṃ kuryād atandritaḥ // HV_App.I,6A.68

brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ / HV_App.I,6A.69

kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavādinaḥ / HV_App.I,6A.70

śreṣṭhās te brāhmaṇā loke dānapātraṃ sadā matam // HV_App.I,6A.71

prathamaṃ tu gurordānaṃ dadyāc chraiṣṭhyaṃ ca sarvadā / HV_App.I,6A.72

mātāpitroś ca yad dattaṃ bhrātṛsvasṛsutāsu ca // HV_App.I,6A.73

bhaginyai bhāgineyāya mātulānāṃ pitṛṣvasuḥ / HV_App.I,6A.74

daridrāṇāṃ ca bandhūnāṃ dānaṃ vedavide 'kṣayam / HV_App.I,6A.75

pituḥ śataguṇaṃ dānaṃ sahasraṃ mātur ucyate // HV_App.I,6A.76

saṃnikṛṣṭam adhīyānam atikrāmati yo dvijaḥ / HV_App.I,6A.77

dāne tu kavyabhojye ca dahaty āsaptamaṃ kulam // HV_App.I,6A.78

dviguṇaṃ brāhmaṇe dadyāt samaṃ tu brāhmaṇabruve / HV_App.I,6A.79

prādhīte śatasāhasram anantaṃ vedapārage // HV_App.I,6A.80

prāyaścittāni śāstrāṇi pātakeṣūpapātake / HV_App.I,6A.81

teṣām evādhikārāṇi karmabhūmiṣu janminām / HV_App.I,6A.82

devānāṃ nādhikāro 'sti teṣu rājan divaukasām // HV_App.I,6A.83

vairājakanyājātastu budhād ila iti smṛtaḥ / HV_App.I,6A.84

mātāmahaprabhāvena kṣatriyatvam upeyivān // HV_App.I,6A.85

tathāpy atriprabhāvena prāyaścittena śodhitaḥ / HV_App.I,6A.86

śaśāṅkas tu kṣayān muktaḥ sarvalokasupūjitaḥ // HV_App.I,6A.87

k: Colophon :k h: HV (CE) Appendix I No. 6B, transliterated by Christophe Vielle :h k: K Ñ2.3 V B D T G M4 cont. after No. 6; G(ed.) after No. 6A :k vaiśaṃpāyana uvāca

elaputrā babhūvus te sarve devasutopamāḥ / HV_App.I,6B.1

divi jātā mahātmāna āyur dhīmān amāvasuḥ / HV_App.I,6B.2

k: K1.2 Ñ2.3 V B Dn Ds D4-6 T G M4 ins. (= 21.10*322) :k

viśvāyuścaiva dharmātmā śrutāyuś ca tathāparaḥ / **HV_App.I,6B.2**1:1

dṛḍhāyuś ca vanāyuś ca śatāyuś corvaśīsutāḥ // HV_App.I,6B.3

amāvasos tu dāyādo bhīmo rājātha rājarāṭ / HV_App.I,6B.4

śrīmān bhīmasya dāyādo rājāsīt kāñcanaprabhaḥ / HV_App.I,6B.5

vidvāṃs tu kāñcanasyāpi suhotro 'bhūn mahābalaḥ // HV_App.I,6B.6

sauhotrir abhavaj jahnuḥ keśinyā garbhasaṃbhavaḥ / HV_App.I,6B.7

ājahre yo mahāsattraṃ sarpamedhaṃ mahāmakham // HV_App.I,6B.8

patilobhena yaṃ gaṅgā patitve 'bhisasāra ha / HV_App.I,6B.9

necchataḥ plāvayām āsa tasya gaṅgā ca tat sadaḥ // HV_App.I,6B.10

sa tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ / HV_App.I,6B.11

sauhotrir abravīd gaṅgāṃ kruddho bharatasattama // HV_App.I,6B.12

eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham / HV_App.I,6B.13

asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi // HV_App.I,6B.14

rājarṣiṇā tataḥ pītāṃ gaṅgāṃ dṛṣṭvā maharṣayaḥ / HV_App.I,6B.15

upaninyur mahābhāgāṃ duhitṛtvena jāhnavīm / HV_App.I,6B.16

yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat // HV_App.I,6B.17

k: D6 ins. :k

gaṅgāśāpena dehārdhaṃ yasyāḥ paścānnadīkṛtam / **HV_App.I,6B.17**2:1

yuvanāśvasya śāpena gaṅgārdhena vinirmame / HV_App.I,6B.18

kāverīṃ saritāṃ śreṣṭhāṃ jahnor bhāryām aninditām // HV_App.I,6B.19

jahnus tu dayitaṃ putraṃ sumahaṃ nāma dhārmikam / HV_App.I,6B.20

kāveryāṃ janayām āsa ajakas tasya cātmajaḥ // HV_App.I,6B.21

ajakasya tu dāyādo balākāśvo mahīpatiḥ / HV_App.I,6B.22

babhūva mṛgayāśīlaḥ kuśas tasyātmajo 'bhavat // HV_App.I,6B.23

kuśaputrā babhūvur hi catvāro devavarcasaḥ / HV_App.I,6B.24

kuśikaḥ kuśanābhaś ca kuśāmbo mūrtimāṃs tathā / HV_App.I,6B.25

pahlavaiḥ saha saṃvṛddho rājā vanacaraih saha // HV_App.I,6B.26

kuśikas tu tapas tepe putram indrasamaṃ vibhuḥ / HV_App.I,6B.27

labheyam iti taṃ śakras trāsād abhyetya jajñivān // HV_App.I,6B.28

pūrṇe varṣasahasre vai taṃ tu śakro hy apaśyata / HV_App.I,6B.29

atyugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ // HV_App.I,6B.30

samarthaḥ putrajanane svayam evānvapadyata / HV_App.I,6B.31

putratve kalpayām āsa devendraḥ sa surottamaḥ // HV_App.I,6B.32

sa gādhir abhavad rājā maghavān kauśikaḥ svayam / HV_App.I,6B.33

paurukutsy abhavad bhāryā gādhis tasyām ajāyata // HV_App.I,6B.34

viśvāmitraś ca gādheyo rājā viśvarathaś ca ha / HV_App.I,6B.35

viśvakṛd viśvajic caiva tathā satyavatī nṛpa // HV_App.I,6B.36

purvaṃ kanyā mahābhāgā nāmnā satyavatī śubhā / HV_App.I,6B.37

k: K4 ins. :k

tasya satyavatīṃ kanyām ṛcīko 'yācat dvijaḥ / **HV_App.I,6B.37**3:1

varaṃ visadṛśaṃ matvā gādhir bhārgavam abravīt / **HV_App.I,6B.37**3:2

gādhir uvāca

ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām / **HV_App.I,6B.37**3:3

sahasraṃ dīyatāṃ śulkaṃ kanyāyāḥ kuśikā vayam // **HV_App.I,6B.37**3:4

ity uktas tanmataṃ matvā gataḥ sa varuṇāntakaṃ / **HV_App.I,6B.37**3:5

ānīya dattvā tān aśvān upayeme varānanām / **HV_App.I,6B.37**3:6

tāṃ gādhiḥ kāvyaputrāya ṛcīkāya dadau prabhuḥ // HV_App.I,6B.38

tasyāḥ prīto 'bhavad bhartā bhārgavo bhṛgunandanaḥ / HV_App.I,6B.39

k: K4 ins. :k

sa ṛṣiḥ prārthitaḥ patnyā mātre cāpatyakāmyayā / **HV_App.I,6B.39**4:1

śrapayitvobhayair mantraiś caruṃ snātuṃ gato muniḥ / **HV_App.I,6B.39**4:2

putrārthaṃ kalpayām āsa caruṃ gādhes tathaiva ca // HV_App.I,6B.40

uvācāhūya tāṃ bhārtā ṛcīko bhārgavas tadā / HV_App.I,6B.41

upayojyaś carur ayaṃ tvayā mātrā tv ayaṃ tava // HV_App.I,6B.42

tasyāṃ janiṣyate putro dīptimān kṣatriyarṣabhaḥ / HV_App.I,6B.43

ajeyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ // HV_App.I,6B.44

tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapodhanam / HV_App.I,6B.45

śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati // HV_App.I,6B.46

evam uktvā tu tāṃ bhāryām ṛcīko bhṛgunandanaḥ / HV_App.I,6B.47

tapasy abhirato nityam araṇyaṃ praviveśa ha // HV_App.I,6B.48

gādhiḥ sadāras tu tadā ṛcīkāśramam abhyagāt / HV_App.I,6B.49

tīrthayātrāprasaṅgena sutāṃ draṣṭuṃ nareśvaraḥ // HV_App.I,6B.50

carudvayaṃ gṛhītvā tad ṛṣeḥ satyavatī tadā / HV_App.I,6B.51

carum ādāya yatnena sā tu mātre nyavedayat // HV_App.I,6B.52

mātā vyatyasya daivena duhitre svacaruṃ dadau / HV_App.I,6B.53

tasyāś carum athājñānād ātmasaṃsthaṃ cakāra ha // HV_App.I,6B.54

atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā / HV_App.I,6B.55

dhārayām āsa dīptena vapuṣā ghoradarśanam // HV_App.I,6B.56

tām ṛcīkas tato dṛṣṭvā yogenābhyanusṛtya ca / HV_App.I,6B.57

tām abravīd dvijaśreṣṭhaḥ svāṃ bhāryāṃ varavarṇinīm // HV_App.I,6B.58

mātrāsi vañcitā bhadre caruvyatyāsahetunā / HV_App.I,6B.59

janiṣyati hi putras te krūrakarmātidāruṇaḥ // HV_App.I,6B.60

bhrātā janiṣyate cāpi brahmabhūtas tapodhanaḥ / HV_App.I,6B.61

viśvaṃ hi brahma tapasā mayā tasmin samarpitam // HV_App.I,6B.62

evam uktā mahābhāgā bhartrā satyavatī tadā / HV_App.I,6B.63

prasādayām āsa patiṃ putro me nedṛśo bhavet / HV_App.I,6B.64

brāhmaṇāpasadas tvatta ity ukto munir abravīt // HV_App.I,6B.65

naiṣa saṃkalpitaḥ kāmo mayā bhadre tathāstv iti / HV_App.I,6B.66

ugrakarmā bhavet putraḥ pitur mātuś ca kāraṇāt // HV_App.I,6B.67

punaḥ satyavatī vākyam evam uktvābravīd idam / HV_App.I,6B.68

icchaṃl lokān api mune sṛjethāḥ kiṃ punaḥ sutam / HV_App.I,6B.69

śamātmakam ṛjuṃ tvaṃ me putraṃ dātum ihārhasi // HV_App.I,6B.70

kāmam evaṃvidhaḥ pautro mama syāt tava ca prabho / HV_App.I,6B.71

yady anyathā na śakyaṃ vai kartum etad dvijottama // HV_App.I,6B.72

tataḥ prasādam akarot sa tasyās tapaso balāt / HV_App.I,6B.73

putre nāsti viśeṣo me pautre ca varavarṇini / HV_App.I,6B.74

tvayā yathoktaṃ vacanaṃ tathā bhadre bhaviṣyati // HV_App.I,6B.75

tataḥ satyavatī putraṃ janayām āsa bhārgavam / HV_App.I,6B.76

tapasy abhirataṃ dāntaṃ jamadagniṃ śamātmakam // HV_App.I,6B.77

bhṛgoś caruviparyāse raudravaiṣṇavayoḥ purā / HV_App.I,6B.78

jagatyāṃ vaiṣṇavo 'thāṃśo jamadagnir ajāyata // HV_App.I,6B.79

sā hi satyavatī puṇyā satyadharmaparāyaṇā / HV_App.I,6B.80

kauśikīti samākhyātā pravṛtteyaṃ mahānadī // HV_App.I,6B.81

ikṣvākuvaṃśaprabhavo reṇur nāma narādhipaḥ / HV_App.I,6B.82

tasya kanyā mahābhāgā kāmalī nāma reṇukā // HV_App.I,6B.83

reṇukāyāṃ tu kāmalyāṃ tapovidyāsamanvitaḥ / HV_App.I,6B.84

ārcīko janayām āsa jāmadagnyaṃ sudāruṇam // HV_App.I,6B.85

sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam / HV_App.I,6B.86

rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam // HV_App.I,6B.87

aurvasyaivam ṛcīkasya satyavatyāṃ mahāyaśāḥ / HV_App.I,6B.88

jamadagnis tapovīryāj jajñe brahmavidāṃ varaḥ // HV_App.I,6B.89

madhyamaś ca śunaḥśephaḥ śunaḥpucchaḥ kaniṣṭhakaḥ // HV_App.I,6B.90

viśvāmitraṃ tu dāyādaṃ gādhiḥ kuśikanandanaḥ / HV_App.I,6B.91

janayām āsa putraṃ tu tapovidyāśamātmakam / HV_App.I,6B.92

prāpya brahmarṣisamatāṃ yo 'yaṃ saptarṣitāṃ gataḥ // HV_App.I,6B.93

viśvāmitras tu dharmātmā nāmnā viśvarathaḥ smṛtaḥ / HV_App.I,6B.94

jajñe bhṛguprasādena kauśikād vaṃśavardhanaḥ // HV_App.I,6B.95

k: K4 ins. :k

gādher abhūn mahātejāḥ samiddha iva pāvakaḥ / **HV_App.I,6B.95**5:1

tapasā kṣatram utsṛjya yo lebhe brahmavarcasam // **HV_App.I,6B.95**5:2

viśvāmitrasya caivāsan putrā ekaśataṃ nṛpa / **HV_App.I,6B.95**5:3

madhyamas tu madhucchandā madhucchandāsa eva te / **HV_App.I,6B.95**5:4

anye cāṣṭakahārīta+ +jayakratumadādayaḥ / **HV_App.I,6B.95**5:5

evaṃ kauśikagotraṃ tu viśvāmitraṃ pṛthagvidham / **HV_App.I,6B.95**5:6

pravarāntaram āpannaṃ tad dvidhaiva prakalpitam / **HV_App.I,6B.95**5:7

viśvāmitrasya tu sutā devarātādayaḥ smṛtāḥ / HV_App.I,6B.96

prakhyātās triṣu lokeṣu teṣāṃ nāmāni me śṛṇu // HV_App.I,6B.97

devaśravāḥ katiś caiva yasmāt kātyāyanāḥ smṛtāḥ / HV_App.I,6B.98

śālāvatyāṃ hiraṇyākṣo reṇor jajñe 'tha reṇumān // HV_App.I,6B.99

sāṃkṛtir gālavaś caiva mudgalaś ceti viśrutaḥ / HV_App.I,6B.100

madhucchandādayaś caiva devalaś ca tathāṣṭakaḥ // HV_App.I,6B.101

kacchapo hāritaś caiva viśvāmitrasya vai sutāḥ / HV_App.I,6B.102

teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām // HV_App.I,6B.103

pālito babhravaś caiva karajapyas tathaiva ca / HV_App.I,6B.104

pārthivā devarātāś ca śālaṅkāyanabāṣkalāḥ // HV_App.I,6B.105

lohityā yamadūtāś ca tathā kārīṣayaḥ smṛtāḥ / HV_App.I,6B.106

sauśrutāḥ kauśikā rājaṃs tathānye saindhavāyanāḥ // HV_App.I,6B.107

devalā reṇavaś caiva yājñavalkyāghamarṣaṇāḥ / HV_App.I,6B.108

audumbarā hy abhiṣṇātās tārakāyaṇacañcalāḥ // HV_App.I,6B.109

śālāvatyā hiraṇyākṣāḥ sāṃkṛtyā gālavās tathā / HV_App.I,6B.110

nārāyaṇir naraś cānye viśvāmitrasya dhīmataḥ / HV_App.I,6B.111

ṛṣyantaravivāhyāś ca kauśikā bahavaḥ smṛtāḥ // HV_App.I,6B.112

pauravasya mahāraja brahmarṣeḥ kauśikasya ca / HV_App.I,6B.113

saṃbandho 'py asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ // HV_App.I,6B.114

viśvāmitrātmajānāṃ tu śunaḥśepo 'grajaḥ smṛtaḥ / HV_App.I,6B.115

bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ // HV_App.I,6B.116

viśvāmitrasya putras tu śunaḥśepo 'bhavat kila / HV_App.I,6B.117

hariścandrasya yajñe tu paśutve viniyojitaḥ // HV_App.I,6B.118

k: K4 ins. :k

yo vai hariścandramakhe vikrītaḥ puruṣaḥ paśuḥ / **HV_App.I,6B.118**6:1

stutvā devān prajeśādīn mumuce pāśabandhanāt // **HV_App.I,6B.118**6:2

yo rāto devayajane devair gādhiṣu tāpasaḥ / **HV_App.I,6B.118**6:3

devarāta iti khyāta śunaḥśephas tu bhārgavaḥ / **HV_App.I,6B.118**6:4

devair dattaḥ śunaḥśepo viśvāmitrāya vai punaḥ / HV_App.I,6B.119

k: K4 ins. :k

putraṃ kṛtvā śunaḥṣephaṃ devarātaṃ ca bhārgavam / **HV_App.I,6B.119**7:1

ājīgartaṃ sutān āha jyeṣṭha eṣa prakalpatām // **HV_App.I,6B.119**7:2

ye madhucchandaso jyeṣṭhāḥ kuśalaṃ menire na tat / **HV_App.I,6B.119**7:3

aśapat tān muniḥ kruddho mlecchā bhavata durjanāḥ // **HV_App.I,6B.119**7:4

athovāca maducchandāḥ sārdhaṃ pañcāśatā tataḥ / **HV_App.I,6B.119**7:5

yan no bhavān vijānīto tasmiṃs tiṣṭhāmahe vayam // **HV_App.I,6B.119**7:6

jyeṣṭhaṃ mantradṛśāṃ cakrus tvām anvañco vayaṃ smasi / **HV_App.I,6B.119**7:7

viśvāmitraḥ sutān āha vīravanto bhaviṣyatha / **HV_App.I,6B.119**7:8

devair dattaḥ sa vai yasmād devarātas tato 'bhavat // HV_App.I,6B.120

devarātādayaḥ sapta viśvāmitrasya vai sutāḥ / HV_App.I,6B.121

dṛṣadvatīsutaś cāpi viśvāmitrāt tathāṣṭakaḥ // HV_App.I,6B.122

aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā / HV_App.I,6B.123

ata ūrdhvaṃ pravakṣyāmi vaṃśam āyor mahātmanaḥ // HV_App.I,6B.124

k: Colophon :k h: HV (CE) Appendix I, No. 7, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of July 8, 2001 :h k: K2.4 Ñ2.3 V B D T G M4 ins. Appendix I, No. 7 after adhyāya 21, K1.3 after the first occurrence of 21.11 :k vaiśaṃpāyana uvāca

rambho napatyas tatrāsīd vaṃśaṃ vakṣyāmy anenasaḥ / HV_App.I,7.1

anenasaḥ suto rājā pratikṣatro mahāyaśāḥ // HV_App.I,7.2

pratikṣatrasutaś cāpi sṛñjayo nāma viśrutaḥ / HV_App.I,7.3

sṛñjayasya jayaḥ putro vijayas tasya cātmajaḥ // HV_App.I,7.4

vijayasya kṛtiḥ putras tasya haryaśvataḥ sutaḥ / HV_App.I,7.5

haryaśvatasuto rājā sahadevaḥ pratāpavān // HV_App.I,7.6

sahadevasya dharmātmā nadīna iti viśrutaḥ / HV_App.I,7.7

nadīnasya jayatseno jayatsenasya saṃkṛtiḥ // HV_App.I,7.8

saṃkṛter api dharmātmā kṣatradharmo mahāyaśāḥ / HV_App.I,7.9

anenasya samākhyātāḥ kṣatravṛddhasya me śṛṇu // HV_App.I,7.10

kṣatravṛddhātmajas tatra sunahotro mahāyaśāḥ / HV_App.I,7.11

sunahotrasya dāyādās trayaḥ paramadhārmikāḥ // HV_App.I,7.12

kāśaḥ śalaś ca dvāv etau tathā gṛtsamadaḥ prabhuḥ / HV_App.I,7.13

putro gṛtsamadasyāpi śunako yasya śaunakāḥ // HV_App.I,7.14

brāhmaṇāḥ kṣatriyāś caiva vaiśyāḥ śūdrās tathaiva ca / HV_App.I,7.15

śalātmajaś ca cārṣṭiceṇas tanayas tasya kāśyakaḥ // HV_App.I,7.16

kāśyasya kāsyayo rājan putro dīrghatamās tathā / HV_App.I,7.17

dhanvas tu dīrghatamaso vidvān dhanvantariḥ sutaḥ // HV_App.I,7.18

k: K4 ins. :k

yajñabhug vāsudevāṃśaḥ smṛtamātrārtināśanaḥ / **HV_App.I,7.18**1:1

tapaso nte sumahato jāto vṛddhasya dhīmataḥ / HV_App.I,7.19

punar dhanvantarir devo mānuṣeṣv iha jajñivān // HV_App.I,7.20

janamejaya uvāca

kathaṃ dhanvantarir devo mānuṣeṣv iha jajñivān / HV_App.I,7.21

etad veditum icchāmi tvatto brūhi yathātatham // HV_App.I,7.22

vaiśaṃpāyana uvāca

dhanvantareḥ saṃbhavo yaṃ śrūyatāṃ bharatarṣabha / HV_App.I,7.23

sa saṃbhūtaḥ samudrāt tu mathyamāne mṛte purā // HV_App.I,7.24

utpannaḥ kalaśāt pūrvaṃ sarvataś ca śriyā vṛtaḥ / HV_App.I,7.25

k: D3 subst. :k

samutpannaḥ sakalaśaḥ pūrvaṃ sarvaśriyā vṛtaḥ / **HV_App.I,7.25**2:1

sadyaḥsaṃsiddhakāryaṃ hi viṣṇur dṛṣṭvā hi tasthivān // HV_App.I,7.26

abjas tvam iti hovāca tasmād abjas tu sa smṛtaḥ / HV_App.I,7.27

abjaḥ provāca viṣṇuṃ vai tava putro smi vai prabho / HV_App.I,7.28

vidhatsva bhāgaṃ sthānaṃ ca mama loke sureśvara // HV_App.I,7.29

evam uktaḥ sa dṛṣṭvā vai tathyaṃ provāca taṃ prabhuḥ / HV_App.I,7.30

kṛto yajñavibhāgo hi yajñiyair hi suraiḥ saha // HV_App.I,7.31

deveṣu viniyuktaṃ hi viddhi hotraṃ maharṣibhiḥ / HV_App.I,7.32

na śakyam upahomo vai tubhyaṃ kartu kathaṃcana / HV_App.I,7.33

k: T4 subst. :k

na śakyam iha vai kartuṃ mayā tubhyaṃ kathaṃcana / **HV_App.I,7.33**3:1

arvāgbhūto si devānāṃ putra tvaṃ tu na hīśvaraḥ // HV_App.I,7.34

dvitīyāyāṃ tu saṃbhūtyāṃ loke khyātiṃ gamiṣyasi / HV_App.I,7.35

aṇimādiś ca te siddhir garbhasthasya bhaviṣyati // HV_App.I,7.36

tenaiva tvaṃ śarīreṇa devatvaṃ prāpsyase prabho / HV_App.I,7.37

carumantrair vratair jāpyair yakṣyanti tvāṃ dvijātayaḥ // HV_App.I,7.38

aṣṭadhā tvaṃ punaś caiva āyurvedaṃ vidhāsyasi / HV_App.I,7.39

avaśyaṃbhāvī hy artho yaṃ prāgdṛṣṭas tv abjayoninā // HV_App.I,7.40

dvitīyaṃ dvāparaṃ prāpya bhavitā tvaṃ na saṃśayaḥ / HV_App.I,7.41

imaṃ tasmai varaṃ dattvā viṣṇur antardadhe punaḥ // HV_App.I,7.42

dvitīye dvāpare prāpte saunahotriḥ sa kāśirāṭ / HV_App.I,7.43

putrakāmas tapas tepe dhanvo dīrghaṃ mahat tadā // HV_App.I,7.44

prapadye devatāṃ tāṃ tu yā me putraṃ pradāsyati / HV_App.I,7.45

abjaṃ devaṃ sa putrārthe tad ārādhitavān nṛpa // HV_App.I,7.46

tatas tuṣṭaḥ sa bhagavān abjaḥ provāca taṃ nṛpam / HV_App.I,7.47

yad icchasi varaṃ sarvaṃ tat te dāsyāmi suvrata // HV_App.I,7.48

bhagavan yadi tuṣṭas tvaṃ putro me khyātimān bhavet / HV_App.I,7.49

tatheti samanujñāya tatraivāntaradhīyata // HV_App.I,7.50

tasya gehe samutpanno devo dhanvantaris tadā / HV_App.I,7.51

kāśirājo mahārājaḥ sarvarogapraṇāśanaḥ // HV_App.I,7.52

āyurvedaṃ bharadvājāt prāpyeha sabhiṣakkriyam / HV_App.I,7.53

tam aṣṭadhā punar vyasya śiṣyebhyaḥ pratyapādayat // HV_App.I,7.54

dhanvantares tu tanayaḥ ketumān iti viśrutaḥ / HV_App.I,7.55

atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ // HV_App.I,7.56

bhīmarathasyāpi suto divodāsaḥ prajeśvaraḥ / HV_App.I,7.57

divodāsas tu dharmātmā vārāṇasyadhipo bhavat // HV_App.I,7.58

etasminn eva kāle tu purīṃ vārāṇasīṃ nṛpaḥ / HV_App.I,7.59

śūnyāṃ niveśayām āsa kṣemako nāma rākṣasaḥ // HV_App.I,7.60

śaptā hi sā matimatā nikumbhena mahātmanā / HV_App.I,7.61

śūnyā varṣasahasraṃ vai bhavitrīti na saṃśayaḥ // HV_App.I,7.62

tasyāṃ tu śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ / HV_App.I,7.63

viṣayānte purīṃ ramyāṃ gomatyāṃ saṃnyaveśayat // HV_App.I,7.64

k: K1 (marg.) Ñ2.3 V B Dn Ds D5.6 T2 G1-3.5 ins. :k

bhadraśreṇyasya pūrvaṃ tu purī vārāṇasīty abhūt / **HV_App.I,7.64**4:1

bhadraśreṇyasya putrāṇāṃ śatam uttamadhanvināṃ / HV_App.I,7.65

hatvā niveśayām āsa divodāso narādhipaḥ / HV_App.I,7.66

bhadraśreṇyasya tad rājyaṃ hṛtaṃ tena balīyasā // HV_App.I,7.67

janamejaya uvāca

vārāṇasīṃ nikumbhas tu kimarthaṃ śaptavān prabhuḥ / HV_App.I,7.68

nikumbhaḥ kaś ca dharmātmā siddhikṣetraṃ śaśāpa yaḥ // HV_App.I,7.69

k: D2 ins. :k

kāraṇaṃ tad aśeṣeṇa vada tvaṃ vadatāṃ vara / **HV_App.I,7.69**5:1

vaiśaṃpāyana uvāca

divodāsas tu rājarṣir nagaraṃ prāpya pārthiva / HV_App.I,7.70

vasati sma mahātejāḥ sphītāyāṃ tu narādhipaḥ // HV_App.I,7.71

etasminn eva kāle tu kṛtadāro maheśvaraḥ / HV_App.I,7.72

devyās tu priyakāmārthaṃ nyavasac chvaśurāntike // HV_App.I,7.73

devājñayā pārṣadā ye tv abhirūpās tapodhanāḥ / HV_App.I,7.74

pūrvoktai rūpaveṣaś ca toṣayanti sma pārvatīm // HV_App.I,7.75

hṛṣyate vai mahādevī menā naiva prahṛṣyati / HV_App.I,7.76

jugupsaty asakṛt taṃ vai devadevaṃ tathaiva ha // HV_App.I,7.77

sapārṣadas tv anācāras tava bhartā maheśvaraḥ / HV_App.I,7.78

daridraḥ sarvadaivāsau śīlaṃ tasya na vartate // HV_App.I,7.79

mātrā tathoktā varadā strīsvabhāvān na cukruve / HV_App.I,7.80

smitaṃ kṛtvā tu varadā bhavapārśvam athāgamat // HV_App.I,7.81

vivarṇavadanā devī mahādevam abhāṣata / HV_App.I,7.82

neha vatsyāmy ahaṃ deva naya māṃ svaṃ niveśanam // HV_App.I,7.83

tathā kartuṃ mahādevaḥ sarvāṃl lokān avaikṣata / HV_App.I,7.84

vāsārthaṃ rocayām āsa pṛthivyāṃ kurunandana // HV_App.I,7.85

vārāṇasī mahātejāḥ siddhakṣetraṃ maheśvaraḥ / HV_App.I,7.86

divodāsena tāṃ jñātvā niviṣṭāṃ nagarīṃ bhavaḥ // HV_App.I,7.87

pārśve tiṣṭhan tam āhūya nikumbham idam abravīt / HV_App.I,7.88

gaṇeśvara purīṃ gatvā śūnyāṃ vārāṇasīṃ kuru / HV_App.I,7.89

mṛdunaivābhyupāyena ativīryaḥ sa pārthivaḥ // HV_App.I,7.90

tato gatvā nikumbhas tu purīṃ vārāṇasīṃ tadā / HV_App.I,7.91

svapne nidarśayām āsa kaṇṭakaṃ nāma nāpitam / HV_App.I,7.92

śreyas te haṃ kariṣyāmi sthānaṃ me racayānagha // HV_App.I,7.93

madrūpāṃ pratimāṃ kṛtvā nagaryante tathaiva ca / HV_App.I,7.94

tataḥ svapne yathoddiṣṭaṃ sarvaṃ kāritavān nṛpa / HV_App.I,7.95

purīdvāre tu vijñāpya rājānaṃ tu yathāvidhi / HV_App.I,7.96

pūjāṃ ca mahatīṃ tasya nityam eva prayojayat // HV_App.I,7.97

gandhaiś ca dhūpamālyaiś ca prokṣaṇīyais tathaiva ca / HV_App.I,7.98

annapānaprayogaiś ca atyadbhutam ivābhavat // HV_App.I,7.99

evaṃ saṃpūjyate tatra nityam eva gaṇeśvaraḥ / HV_App.I,7.100

tato varasahasraṃ tu nāgarāṇāṃ prayacchati / HV_App.I,7.101

putrān hiraṇyam āyuś ca sarvān kāmāṃs tathaiva ca // HV_App.I,7.102

rājñas tu mahiṣī śreṣṭhā suyaśā nāma viśrutā / HV_App.I,7.103

putrārtham āgatā devī sādhvī rājñā pracoditā // HV_App.I,7.104

pūjāṃ tu vipulāṃ kṛtvā devī putram ayācata / HV_App.I,7.105

punaḥ punar athāgamya bahuśaḥ putrakāraṇāt // HV_App.I,7.106

na prayacchati putraṃ hi nikumbhaḥ kāraṇena hi / HV_App.I,7.107

rājā tu yadi saṃkruddhaḥ kāryasiddhis tato bhavet // HV_App.I,7.108

atha dīrgheṇa kālena krodho rājānam āviśat / HV_App.I,7.109

bhūtam etan mahaddūri nāgarāṇāṃ prayacchati // HV_App.I,7.110

prīto varānnaiḥ śataśo mama kiṃ na prayacchati / HV_App.I,7.111

māmakaiḥ pūjyate nityaṃ nagaryāṃ mama caiva hi // HV_App.I,7.112

vijñāpito mamārthaṃ vai devyā me putrakāraṇāt / HV_App.I,7.113

na dadāti ca putraṃ me kṛtaghnaḥ kena hetunā // HV_App.I,7.114

tato nārhati satkāraṃ matsakāśād viśeṣataḥ / HV_App.I,7.115

tasmāt tu nāśayiṣyāmi sthānam asya durātmanaḥ // HV_App.I,7.116

evaṃ sa tu viniścitya durātmā rājakilbiṣī / HV_App.I,7.117

sthānaṃ gaṇapates tasya nāśayām āsa durmatiḥ / HV_App.I,7.118

bhagnam āyatanaṃ dṛṣṭvā rājānam aśapat prabhuḥ // HV_App.I,7.119

yasmād anaparādhasya tvayā sthānaṃ vināśitam / HV_App.I,7.120

pury akasmād iyaṃ śūnyā tava nūnaṃ bhaviṣyati // HV_App.I,7.121

tatas tena tu śāpena śūnyā vārāṇasī tadā / HV_App.I,7.122

śaptvā purīṃ nikumbhas tāṃ mahādevam athāgamat // HV_App.I,7.123

akasmāc ca purī sā tu vidrutā sarvatodiśam / HV_App.I,7.124

tasyāṃ puryāṃ tato devo nirmame padam ātmanaḥ / HV_App.I,7.125

ramate tatra vai devo ramamāṇo gireḥ sutām // HV_App.I,7.126

na ratiṃ tatra vai devī labhate gṛhavismayāt / HV_App.I,7.127

vasāmy atra na puryāṃ tu devī devam athābravīt // HV_App.I,7.128

mahādeva uvāca

nāhaṃ veśma vimokṣyāmi avimuktaṃ hi me gṛham / HV_App.I,7.129

nāhaṃ tatra gamiṣyāmi gaccha devi gṛhaṃ prati // HV_App.I,7.130

hasann uvāca bhagavāṃs tryambakas tripurāntakaḥ / HV_App.I,7.131

tasmāt tad avimuktaṃ hi proktaṃ devena vai svayam / HV_App.I,7.132

evaṃ vārāṇasī śaptā avimuktaṃ ca kīrtitam // HV_App.I,7.133

yasmin vasati vai devaḥ sarvadevanamaskṛtaḥ / HV_App.I,7.134

yugeṣu triṣu dharmātmā saha devyā maheśvaraḥ // HV_App.I,7.135

antardhānaṃ kalau yāti tatpuraṃ hi mahātmanaḥ / HV_App.I,7.136

antarhite pure tasmin purī tu vasate punaḥ / HV_App.I,7.137

evaṃ vārāṇasī śaptā niveśaṃ punar āgatā // HV_App.I,7.138

bhadraśreṇyasya putro vai durdamo nāma viśrutaḥ / HV_App.I,7.139

divodāsena bāleti ghṛṇayā sa vivarjitaḥ // HV_App.I,7.140

haihayasya tu dāyādyaṃ kṛtavān vai mahīpatiḥ / HV_App.I,7.141

ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt // HV_App.I,7.142

bhadraśreṇyasya putreṇa durdamena mahātmanā / HV_App.I,7.143

vairasyāntaṃ mahārāja kṣatriyeṇa vidhitsatā // HV_App.I,7.144

divodāsād dṛṣadvatyāṃ vīro jajñe pratardanaḥ / HV_App.I,7.145

tena putreṇa bālena prahṛtaṃ tasya vai punaḥ // HV_App.I,7.146

k: Ñ3 V1 B1.3 Ds subst. :k

tena bālena dāyādyaṃ pragṛhītaṃ punas tadā / **HV_App.I,7.146**6:1

k: K4 ins. after line 146 :k

evaṃ pratardano rājā brahmajñaḥ saṃbabhūva ha / **HV_App.I,7.146**7:1

sa eva śatrujid vīra ṛtadhvaja itīritaḥ / **HV_App.I,7.146**7:2

upabhujyāsya dehasya pāte brahmamayo bhavat / **HV_App.I,7.146**7:3

pratardanasya putrau dvau vatsabhārgau suviśrutau / HV_App.I,7.147

vatsaputro hy alarkas tu saṃnatis tasya cātmajaḥ // HV_App.I,7.148

k: D1 ins. :k

alarko nāma putras tu rājā saṃnatimān bhuvi / **HV_App.I,7.148**8:1

aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai / **HV_App.I,7.148**8:2

natiputreṣu bāleṣu prahṛtaṃ tasya bhārata / **HV_App.I,7.148**8:3

alarkaḥ kāśirājas tu brahmaṇyaḥ satyasaṃgaraḥ / HV_App.I,7.149

alarkaṃ prati rājarṣiṃ śloko gītaḥ purātanaiḥ // HV_App.I,7.150

ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca / HV_App.I,7.151

k: D1 T1.3.4 G3-5 ins. :k

alarkād aparo nānyo bubhuje medinīm imām / **HV_App.I,7.151**9:1

yuvā rūpeṇa saṃpanna āsīt kāśikulodvahaḥ // HV_App.I,7.152

lopāmudrāprasādena paramāyur avāpa saḥ / HV_App.I,7.153

tasyāsīt sumahad rājyaṃ rūpayauvanaśālinaḥ // HV_App.I,7.154

śāpasyānte mahābāhur hatvā kṣemakarākṣasam / HV_App.I,7.155

ramyāṃ niveśayām āsa purīṃ vārāṇasīṃ punaḥ // HV_App.I,7.156

saṃnater api dāyādaḥ sunītho nāma dhārmikaḥ / HV_App.I,7.157

sunīthasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ // HV_App.I,7.158

kṣemasya ketumān putraḥ suketus tasya cātmajaḥ / HV_App.I,7.159

suketutanayaś cāpi dharmaketur iti śrutiḥ // HV_App.I,7.160

dharmaketos tu dāyādaḥ satyaketur mahārathaḥ / HV_App.I,7.161

satyaketusutaś cāpi vibhur nāma prajeśvaraḥ // HV_App.I,7.162

ānartas tu vibhoḥ putraḥ sukumāraś ca tatsutaḥ / HV_App.I,7.163

sukumārasya putras tu satyaketur sudhārmikaḥ // HV_App.I,7.164

dhṛṣṭaketos tu dāyādo veṇuhotraḥ prajeśvaraḥ / HV_App.I,7.165

veṇuhotrasutaś cāpi bhargo nāma prajeśvaraḥ / HV_App.I,7.166

vatsasya vatsabhūmiś ca bhṛgubhūmis tu bhārgavāt // HV_App.I,7.167

ete tv aṅgirasaḥ putrā jātā vaṃśe tha bhārgave / HV_App.I,7.168

brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ putrāḥ sahasraśaḥ // HV_App.I,7.169

ity ete kāśayaḥ proktā nahuṣasya nibodhata // HV_App.I,7.170

k: (Colophon) :k h: HV (CE) App.I No. 8, transliterated by Peter Schreiner, 17.9.1988, version of March 5, 2002. :h k: After 47.52, all Mss. (except M1--3) G(ed.) ins. App.I No. 8: :k vaiśaṃpāyana uvāca

āryā kātyāyanī devī kauśikī brahmacāriṇī / HV_App.I,8.1

jananī siddhasenasya durgā vīrā mahātapāḥ // HV_App.I,8.2

jayā ca vijayā caiva puṣṭiś ca tvaṃ kṣamā dayā / HV_App.I,8.3

jyeṣṭhā yamasya bhaginī nīlakauśeyavāsinī // HV_App.I,8.4

bahurūpā virūpā ca anekavidharūpiṇī / HV_App.I,8.5

virūpākṣī viśālākṣī bhaktānāṃ parirakṣaṇī // HV_App.I,8.6

parvatāgreṣu ghoreṣu nadīṣu ca guhāsu ca / HV_App.I,8.7

vāsas tava mahādevi vaneṣūpavaneṣu ca // HV_App.I,8.8

śabarair barbaraiś caiva pulindaiś ca supūjitā / HV_App.I,8.9

mayūrapakṣadhvajinī lokān krāmasi sarvaśaḥ // HV_App.I,8.10

kukkuṭaiś chāgalair meṣaiḥ siṃhair vyāghraiḥ samākulā / HV_App.I,8.11

ghaṇṭāninādabahulā viśrutā vindhyavāsinī // HV_App.I,8.12

triśūlapaṭṭisadharā sūryacandrapatākinī / HV_App.I,8.13

navamī kṛṣṇapakṣasya śuklasyaikādaśī priyā // HV_App.I,8.14

bhaginī vāsudevasya rajanī kalahapriyā / HV_App.I,8.15

āvāsaḥ sarvabhūtānāṃ niṣṭhā ca paramā gatiḥ // HV_App.I,8.16

nandagopasutā caiva devānāṃ vijayāvahā / HV_App.I,8.17

cīravāsāḥ suvāsāś ca raudrī saṃdhyā tvam eva ca // HV_App.I,8.18

prakīrṇakeśī mṛtyuś ca tathā māṃsaudanapriyā / HV_App.I,8.19

lakṣmīr alakṣmīrūpeṇa dānavānāṃ vadhāya ca // HV_App.I,8.20

sāvitrī cāpi devānāṃ mātā bhūtagaṇasya ca / HV_App.I,8.21

antarvedī ca yajñānām ṛtvijāṃ caiva dakṣiṇā // HV_App.I,8.22

siddhiḥ sāṃyātrikāṇāṃ ca velā sāgarayāyinām / HV_App.I,8.23

yakṣāṇāṃ prathamā yakṣī nāgānāṃ suraseti ca // HV_App.I,8.24

k: Ñ2.3 V B2 Dn Ds1 D4.5 ins. after line 24; D2 T4 after line 21 :k

kanyānāṃ brahmacaryā ca saubhāgyaṃ pramadāsu ca / **HV_App.I,8.24**1:1

brahmavādiny atho dīkṣā śobhā ca paramā tathā / HV_App.I,8.25

jyotiṣāṃ tvaṃ prabhā devi nakṣatrāṇāṃ ca rohiṇī // HV_App.I,8.26

rājadvāreṣu tīrtheṣu nadīnāṃ saṃgameṣu ca / HV_App.I,8.27

pūrṇe ca pūrṇimācandre kṛttivāsā iti smṛtā // HV_App.I,8.28

sarasvatī ca vālmīkeḥ smṛtir dvaipāyane tathā / HV_App.I,8.29

suradevī ca bhūteṣu stūyase tvaṃ svakarmabhiḥ // HV_App.I,8.30

indrasya cārudṛṣṭis tvaṃ sahasranayaneti ca / HV_App.I,8.31

ṛṣīṇāṃ dharmabuddhis tu devānām aditis tathā // HV_App.I,8.32

karṣakānāṃ ca sīteti bhūtānāṃ dharaṇīti ca / HV_App.I,8.33

tāpasānāṃ ca devī tvam araṇī cāgnihotriṇām // HV_App.I,8.34

kṣudhā ca sarvabhūtānāṃ tṛptis tvaṃ ca divaukasām / HV_App.I,8.35

svāhā tuṣṭir dhṛtir medhā vasūnāṃ tvaṃ vasūmatī // HV_App.I,8.36

āśā tvaṃ mānuṣāṇāṃ tu tuṣṭiś ca kṛtakarmaṇām / HV_App.I,8.37

diśaś ca vidiśaś caiva tathā hy agniśikhā prabhā // HV_App.I,8.38

śakunī pūtanā ca tvaṃ revatī ca sudāruṇā / HV_App.I,8.39

nidrā ca sarvabhūtānāṃ mohanī kṣatriyā tathā // HV_App.I,8.40

vidyānāṃ brahmavidyā tvam oṃkāro 'stha vaṣaṭ tathā / HV_App.I,8.41

nārīṇāṃ pārvatī ca tvaṃ paurāṇīm ṛṣayo viduḥ // HV_App.I,8.42

arundhaty ekabhartṝṇāṃ prajāpativaco yathā / HV_App.I,8.43

k: K2 V2 B Ds D4 subst. for one 43; Ñ2 ins. after 44 :k

bhedo vivādaśīlānaṃ tvam indrāṇīti viśrutā / **HV_App.I,8.43**2:1

paryāyanāmabhir divyair indrāṇī ceti viśrutā / HV_App.I,8.44

tvayā vyāptam idaṃ sarvaṃ jagat sthāvarajaṃgamam // HV_App.I,8.45

saṃgrāmeṣu ca sarveṣu agniprajvaliteṣu ca / HV_App.I,8.46

nadītīreṣu ghoreṣu kāntāreṣu bhayeṣu ca // HV_App.I,8.47

pravāse rājabandhe ca śatrūṇāṃ ca pramardane / HV_App.I,8.48

prāṇātyayeṣu sarveṣu tvaṃ hi rakṣā na saṃśayaḥ // HV_App.I,8.49

tvayi me hṛdayaṃ devi tvayi buddhir manas tvayi / HV_App.I,8.50

rakṣa māṃ sarvapāpebhyaḥ prasādaṃ ca kariṣyasi // HV_App.I,8.51

imaṃ devyāḥ stavaṃ divyam itihāsasamanvitam / HV_App.I,8.52

yaḥ paṭhet prātar utthāya śuciḥ prayatamānasaḥ // HV_App.I,8.53

tribhiś ca kāṅkṣitaṃ māsaiḥ phalaṃ vai saṃprayacchati / HV_App.I,8.54

ṣadbhir māsair variṣṭhaṃ tu varam ekaṃ prayacchati // HV_App.I,8.55

k: For line 55, B3 Ds T3.4 subst. :k

ṣaṇmāsān paṭhate yas tu kāṅkṣitaṃ ca labheta saḥ / **HV_App.I,8.55**3:1

asrcitā navabhir māsair divyaṃ cakṣuḥ prayacchati / HV_App.I,8.56

saṃvatsareṇa siddhiṃ tu yathākāmaṃ prayacchati / HV_App.I,8.57

satyaṃ ca brahmacaryaṃ ca dvaipāyanavaco yathā // HV_App.I,8.58

h: HV (CE) App.I No. 9, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. :h k: After 51.12, D6,T,G,M4,G(ed.) ins. App.I No. 9. :k

atiprasaktau krīḍāyāṃ kṛṣṇasaṃkarṣaṇau muhuḥ / HV_App.I,9.1

kvacid veśmani nirgatya navanītaṃ ca gṛhṇataḥ / HV_App.I,9.2

saṃkṣobhya takraṃ bahuśo dārakau dārakaiḥ saha / HV_App.I,9.3

anvabhūtām tato rājan ghaṭāṃś ca parijaghnatuḥ / HV_App.I,9.4

dadhi pītvā tu deveśau tān ghaṭāṃś ca pipeṣatuḥ / HV_App.I,9.5

śikyaṃ ca parijagrāha kṛṣṇo dārakaveṣavān / HV_App.I,9.6

bhittvā chittvā ca govindaḥ papau kṣīrāṇi sarvaśaḥ / HV_App.I,9.7

tac chiṣṭaṃ caiva deveśaḥ kṣitau ca samavākṣipat / HV_App.I,9.8

pāyasaṃ ca samānīya gṛhād anyatra vikṣipan / HV_App.I,9.9

dārakhebhyas tadā kṛṣṇo dadau svaṃ ca samācaran / HV_App.I,9.10

śikyāc ca ghaṭam ādāya dadhnāṃ dārakasattamaḥ / HV_App.I,9.11

nirbhidyācchidya bhūmau tu niṣpapeṣa sa keśavaḥ // HV_App.I,9.12

dārakau tau tu sahasā vatsānāṃ ca paraṃtapa / HV_App.I,9.13

dāmnāṃ vimocanaṃ kṛtvā vatsān dhenūr apāyatām / HV_App.I,9.14

prativeśma tadā tau tu vyasanaṃ paryakurvatām / HV_App.I,9.15

atiprasaktau tau dṛṣṭvā sarvavrajavicāriṇau / HV_App.I,9.16

na ca śakto vārayituṃ nandagopaḥ sudurmadau / HV_App.I,9.17

tatas tu dārakaiḥ sārdhaṃ kṛṣṇaś cakṣuś ca tadgatam / HV_App.I,9.18

ekasya tu tadā kṛṣṇo dārakasya mahīpate / HV_App.I,9.19

pracchādya tarasānyaṃ tu dārakaṃ pratyuvāca ha / HV_App.I,9.20

gaccha vatsa yathānyatra tathā dṛṣṭaiś ca dārakaiḥ / HV_App.I,9.21

yadi dṛṣṭas tvam anyais tu jito daṇḍadharo mama / HV_App.I,9.22

ity uktvā balabhadraṃ tu taṃ draṣṭuṃ praiṣayad balī / HV_App.I,9.23

sa gatvā balabhadras tu gṛhītvā dārakaṃ balāt / HV_App.I,9.24

keśavāya dadau taṃ tu tvaṃ jitaḥ keśavo 'bravīt / HV_App.I,9.25

kīlakaṃ ca samānīya vikṣipya bhuvi gūhitam / HV_App.I,9.26

āhūya dārakān sarvān idam āha jagatpatiḥ / HV_App.I,9.27

śaktaś ced bhavatāṃ kaścit kīlaṃ gṛhṇātu paśyataḥ / HV_App.I,9.28

mama pārśvagato bhūtvā daṇḍo deyaś ca tasya ha / HV_App.I,9.29

tac chrutvā dārakāḥ sarve taṃ draṣṭuṃ yatnam āsthitāḥ / HV_App.I,9.30

nāśaknuvaṃś ca te sarve jitāṃs tān abravīd iti / HV_App.I,9.31

evam ādyāni govindo bālakrīḍanakāni vai / HV_App.I,9.32

cakāra matimān kṛṣṇo dārakaiḥ saha gokule // HV_App.I,9.33

h: HV (CE) App.I No. 9A, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; version of March 5, 2002. :h k: D6 T G M4 G(ed.) cont. (after App.I No. 9); M1-3 ins. after 51.12: :k

kvacid veśmani saṃgamya śikyasthān payaso ghaṭān / HV_App.I,9A.1

ādāya yugapat sarvān payaḥ pītvā mudā bhṛśam / HV_App.I,9A.2

abhihatya tataḥ sarvān niṣpapeṣa hasan bahiḥ / HV_App.I,9A.3

ācchidya śikyam anyatra tato dadhno ghaṭān kṣipan / HV_App.I,9A.4

yathākāmaṃ tataḥ pītvā dārakebhyas tato dadau / HV_App.I,9A.5

atha vegān mudā kṛṣṇaḥ kvacid anyatra veśmani / HV_App.I,9A.6

guptān ghaṭān upādāya tvarito 'tha babhañja ha / HV_App.I,9A.7

kvacid dhṛtaghaṭān pūrṇān bahūn ādāya vesmani / HV_App.I,9A.8

vyabhajad dārakebhyas tu bhakṣayaṃś ca svayaṃ dadau / HV_App.I,9A.9

anyato veśmanaḥ śikyān ghaṭāṃs takrasya pūrayan / HV_App.I,9A.10

ādāyādhūya bahudhā tasminn eva muhuḥ kṣipan / HV_App.I,9A.11

vyahasad vividhaṃ hāsaṃ nanarta ca sa dārakaḥ / HV_App.I,9A.12

takreṣu ca payaḥ kṣipya takraṃ ca payasi kṣipan / HV_App.I,9A.13

payo jaleṣu saṃyojya ghṛtam agnau juhāva ca / HV_App.I,9A.14

evaṃ tau satataṃ tatra cakratur veśmasaṃgaram / HV_App.I,9A.15

k: M3 ins. :k

gāvaḥ puṣṭā nīrujāś ca vatsalāḥ kāmadohanāḥ / **HV_App.I,9A.15**1:1

āgamya harṣitās tau tu pucchādiṣv avalambatām // **HV_App.I,9A.15**1:2

pucchagomūtrasusnātau śṛṅgakarṇāvalambinau / **HV_App.I,9A.15**1:3

vatsān ārohamāṇau ca tatpāne phenavo śiśū (sic) // **HV_App.I,9A.15**1:4

atha vatsān muhur baddhān dāmabhiḥ kīlakeṣu vai / HV_App.I,9A.16

bhittvā cchittvā ca dāmāni vatsān dhenuṣv anīyatām / HV_App.I,9A.17

dāmany ācchidya sarvatra vatsān dikṣu prakālayan / HV_App.I,9A.18

ākṛṣya dārakān keśair anyonyaṃ samabandhata / HV_App.I,9A.19

nirudhyamāno gopībhiḥ sa cakre vai muhurmuhuḥ / HV_App.I,9A.20

sarpiṣā payasā caiva dadhnā takreṇa śūnyakam // HV_App.I,9A.21

prāyeṇa govrajaṃ cakre pūrvajena sahāyavān / HV_App.I,9A.22

paśyantīnāṃ ca gopīnāṃ kṛṣṇo nityaṃ sa saṃbhramam // HV_App.I,9A.23

piban payaś ca vividhaṃ cakre caivaṃ sa vaiśasam // HV_App.I,9A.24

krandantyo 'tha muhur gopyo yaśodānikaṭaṃ yayuḥ / HV_App.I,9A.25

kṛṣṇasya ceṣṭitaṃ sarvaṃ yaśodāyai nyavedayan // HV_App.I,9A.26

mama kumbhyo daśa hatāḥ putreṇānena durmate / HV_App.I,9A.27

na ca śiṣṭaṃ payas takraṃ ghṛtaṃ vā dadhi leśakam / HV_App.I,9A.28

kim adya kriyate mūḍhe jīvikā mama naśyati // HV_App.I,9A.29

anyāḥ

pañcāśan mama kumbhīnāṃ śikyād ādāya te sutaḥ / HV_App.I,9A.30

ghṛtasya pūrṇān suśliṣṭān paśyantyā mama hanti ha // HV_App.I,9A.31

aparāḥ

antarveśmany aśūnyāṃś ca kumbhān sarvān ghṛtena vai / HV_App.I,9A.32

tāñ śūnyān kārayām āsa na ca śiṣṭaṃ ghṛtaṃ mama / HV_App.I,9A.33

atikruddhā tathānyāha keśān ārujya sarvaśaḥ / HV_App.I,9A.34

pañcatriṃśad ghaṭān kṛṣṇo ghṛtena payasā samam / HV_App.I,9A.35

ādhūyotkṣipya cāvidhya niṣpapeṣa ca bhūtale // HV_App.I,9A.36

na kiṃcid vyañjanaṃ mūḍhe mama veśmani vidyate / HV_App.I,9A.37

gāvaś ca vatsakaiḥ pītāḥ kṛṣṇenānena mokṣitaiḥ // HV_App.I,9A.38

anyā

pāyasaṃ bahu pakvaṃ me bhadre jagdham anena vai / HV_App.I,9A.39

dadhyodanaṃ bhṛśaṃ dattaṃ dārakebhyo rasānvitam // HV_App.I,9A.40

apūpā bahavo jagdhā bhartrarthe rakṣitā mayā / HV_App.I,9A.41

saktavo bahavaḥ pītāḥ saṃskṛtāḥ śarkarādibhiḥ // HV_App.I,9A.42

kiṃ gṛheṇa ca me kāryaṃ kiṃ ghoṣaiḥ kiṃ gavādibhiḥ / HV_App.I,9A.43

eṣā yāsyāmi durmedhe mūḍhe duṣputrasūyini // HV_App.I,9A.44

anyā

dhenavo mama naṣṭāḥ syur vatsaiḥ sārdhaṃ daśādya vai / HV_App.I,9A.45

anena kālitā mūḍhe tava putreṇa durhṛdā // HV_App.I,9A.46

bhakṣitaṃ navanītaṃ me valmīkapratimaṃ navam / HV_App.I,9A.47

jīvikā mama naṣṭābhūd eṣā yāsyāmi deśakam // HV_App.I,9A.48

evam atyantato gopyo vinedur visvaraṃ bhṛśam / HV_App.I,9A.49

kā gatir vada bhadreti gopyaḥ sarvās tadābruvan // HV_App.I,9A.50

atha tābhyo yathānaṣṭaṃ yaśodā dattavaty alam / HV_App.I,9A.51

samāśvāsya tataḥ sarvāḥ svaṃ svaṃ veśma vyakālayat / HV_App.I,9A.52

h: HV (CE) App.I No. 10, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. Version of March 5, 2002. :h k: After 53.7, D6,S,G(ed.) ins. a passage given in App. I, No. 10 :k

prāg eva vasudevas tu nandagopena vāritaḥ / HV_App.I,10.1

vṛndāvananivāsas te parihartavya ity api // HV_App.I,10.2

sa putragurutāṃ paśyan vanaṃ cāsurasevitam / HV_App.I,10.3

vimamarśātha buddhyaiva nandagopo mahāmatiḥ // HV_App.I,10.4

bahusaṃpadam ālokya gavāṃ vṛndāvane vane / HV_App.I,10.5

gopāḥ praveṣṭum icchanti pralambas tatra cāsuraḥ // HV_App.I,10.6

nānyad vanaṃ ca paśyāmi samīpe saṃpadā yutam / HV_App.I,10.7

kiṃ nu kartavyam iti me putrayoś ca hitaṃ bhavet // HV_App.I,10.8

evaṃ vicārayantaṃ taṃ nārado 'bhyāgaman mithaḥ / HV_App.I,10.9

brahmaṇā codito vipra indreṇa ca mahātmanā // HV_App.I,10.10

yadṛcchayā mahāyogī nityaṃ lokahite rataḥ / HV_App.I,10.11

vavande nandagopas tu tasya vai caraṇau muneḥ // HV_App.I,10.12

tam āha sasmitaṃ vipraḥ saṃbhramākulamānasam / HV_App.I,10.13

jñātvā tvayi manoduḥkhaṃ praṇayāt te 'ham āgataḥ // HV_App.I,10.14

idaṃ rahasyaṃ devānāṃ nākhyātavyaṃ kadācana / HV_App.I,10.15

asmin kāle mahāprājña kāle jñāsyati vai bhavān // HV_App.I,10.16

yat tvāṃ vakṣyāmi ghoṣeśa tat tvaṃ jñāsyasi vai vibho / HV_App.I,10.17

na kevalau tava sutau devau mānuṣatāṃ gatau / HV_App.I,10.18

rāmakṛṣṇāv imau jātau daityamūlaharāv iti // HV_App.I,10.19

asuraṃ pakṣam uddhartuṃ jāyamānaṃ janārdanam / HV_App.I,10.20

daityaḥ śakaṭaveṣeṇa jñātvā tvām āśrito 'suraḥ / HV_App.I,10.21

śakaṭasya tv adhaḥ suptaṃ nihantuṃ niścitaṃ śiśum // HV_App.I,10.22

rakṣāhīnaṃ yuvābhyāṃ ca viyuktaṃ vīkṣya dānavaḥ / HV_App.I,10.23

k: M1-3 subst. :k

yuvābhyām atha nirmuktaṃ vīkṣya dāmodaraṃ tadā / **HV_App.I,10.23**1:1

labdharandhraś ca niṣpeṣṭuṃ tatkṣaṇāc chiśunā hataḥ // HV_App.I,10.24

tāḍito vāmapādena viparyasto mamāra ha / HV_App.I,10.25

prabuddhasya tu bālasya tanmuhūrtaṃ vijṛmbhataḥ // HV_App.I,10.26

tasyām eva niśāyāṃ ca pūtanāṃ nāma rākṣasīm / HV_App.I,10.27

pāyayantīṃ viṣapayaḥ sastanyaṃ prāṇam āharat // HV_App.I,10.28

punar arjunabhūtau tau daityau tacchidradarśinau / HV_App.I,10.29

hantukāmau tadā bālaḥ svayam eva jaghāna ha // HV_App.I,10.30

nānārūpadharān daityān evaṃ hantā tavātmajaḥ / HV_App.I,10.31

bhayasthānaṃ na te gopa viśa vṛndāvanaṃ vanam // HV_App.I,10.32

tatrāpi sumahatkāryaṃ kartā kṛṣṇo 'yam īdṛśam / HV_App.I,10.33

pratyakṣaṃ tava caitāni karmāṇīha kṛtāni ca // HV_App.I,10.34

haniṣyati pralambaṃ ca rāmaḥ parabalārdanaḥ / HV_App.I,10.35

kṛṣṇaś cāsurasaṃghātaṃ na bhīs tvām upasarpa tu // HV_App.I,10.36

ity uktvā nandagopaṃ tu kṛṣṇaṃ tuṣṭāva nāradaḥ / HV_App.I,10.37

namas tubhyaṃ jagaddhātre viśvakartre namo namaḥ // HV_App.I,10.38

kṛṣṇāya balarūpāya bahurūpāya te namaḥ / HV_App.I,10.39

nīlajīmūtavarṇāya gopaveṇupravādine // HV_App.I,10.40

namas te devakīmatar namas te yādaveśvara / HV_App.I,10.41

namas te devadeveśa namo māyāvidhāyine / HV_App.I,10.42

trailokyasthitisaṃhāra+ sṛṣṭikartre namo namaḥ // HV_App.I,10.43

viśa vṛndāvanāṃ deva vihara tvaṃ yathāsukham / HV_App.I,10.44

tatra daityān mahāvīryāñ jahi yatnaparo bhava // HV_App.I,10.45

ity uktvā nārade yāte nandagopo mahāmatiḥ / HV_App.I,10.46

vyapetabhayasaṃtrāsaḥ putrayor mudam āvahat // HV_App.I,10.47

h: HV (CE) App.I No. 11, transliterated by Peter Schreiner; version of March 5, 2002. :h k: After adhy. 53, D3.6,S ins. App. I, No. 11 :k vaiśaṃpāyana uvaca

tau tu vṛndāvanaṃ prāptau vasudevasutāv ubhau / HV_App.I,11.1

ceratur vatsayūthāni cārayantau svarūpiṇau // HV_App.I,11.2

praviśya ca mahāraṇyaṃ tadā vṛndāvanaṃ vanam / HV_App.I,11.3

remire suciraṃ kālaṃ yatheṣṭaṃ sahakeśavāḥ / HV_App.I,11.4

gāvaś ca kṣīrasaṃpannā mahiṣyaś ca sunirvṛtāḥ / HV_App.I,11.5

tasmin kāle tadā ceruḥ savatsāś ca yathāsukham // HV_App.I,11.6

k: M1.2 subst. for line 6; M3 ins. after line 5 :k

cacāra ca yadā kṛṣṇas tadā vṛndāvanevane / **HV_App.I,11.5**1:1

atha trayodaśe varṣe vardhamāne ca keśave / HV_App.I,11.7

saṃprāpto gharmasamayaḥ kṛṣṇe vṛndāvane sthite // HV_App.I,11.8

gate ca bhāskare kāṣṭhām uttarāṃ tīkṣṇadīdhitau / HV_App.I,11.9

marīcyo dikṣu sarvāsu prasṛtās tīkṣṇavarcasaḥ / HV_App.I,11.10

lobhayantyo mṛgāñ śaśvat tīkṣṇaraśmau divākare // HV_App.I,11.11

dāvadagdhavibhinnebhyaḥ kīcakebhyo vinirgatāḥ / HV_App.I,11.12

saptārciṣo giriṃ dagdham udabhūvann itas tataḥ / HV_App.I,11.13

ruravas tarakṣavaś caiva daghdadehā davānalaiḥ / HV_App.I,11.14

kuñjarā gharghararavā gharmakālavilolitāḥ / HV_App.I,11.15

gharmavātasamākrāntā vinedur visvaraṃ ravam // HV_App.I,11.16

kṛṣṇalāḥ pākanirbhinnā vanavāyuvidāritāḥ / HV_App.I,11.17

petuś ca sarvataḥ pṛthvīṃ raktapātā ivādriṣu // HV_App.I,11.18

reṇavo bahulā bhūmer netramārgavirodhinaḥ / HV_App.I,11.19

tamāṃsīva hi gopānāṃ dṛṣṭiṃ pidadhire muhuḥ // HV_App.I,11.20

gopāś gharmasaṃtaptā madhyaṃ yāte divākare / HV_App.I,11.21

vaneṣu drumamūleṣu gāś ca saṃkālya tasthire // HV_App.I,11.22

gopyaḥ kumbhīḥ samādāya nīraiḥ pūrṇāḥ samantataḥ / HV_App.I,11.23

uṣṇaraśmikarais taptāś chāyām āśritya tasthire / HV_App.I,11.24

vastrair jalārdraiḥ satataṃ vāhayantyaḥ kucān pṛthūn // HV_App.I,11.25

jalabindūn dṛtigatāñ śītalān amalān muhuḥ / HV_App.I,11.26

ādāya pathi gopālā āsyaśoṣaṃ nirāsire // HV_App.I,11.27

mṛṇālair dehajaṃ rūkṣaṃ nīḍasthāś ca vihaṃgamāḥ / HV_App.I,11.28

atyuṣṇagharghararavāḥ śuṣkaparṇanivāsinaḥ / HV_App.I,11.29

vinedur bhṛśasaṃtaptā dāvarūkṣaiḥ samāhatāḥ // HV_App.I,11.30

puṣpair vaibhītakair bhinnā janaprāṇaharaiḥ samam / HV_App.I,11.31

kiṃpākaphalagandhāḍhyāḥ kālayanto mṛgadvijān // HV_App.I,11.32

itaḥ kvacit tataḥ sadyas tato 'nyatra tataḥ punaḥ / HV_App.I,11.33

vātā vavur mahāvegāḥ kālayanto rajo diśaḥ // HV_App.I,11.34

āgneyaṃ teja evaitat prasṛtaṃ mādhavasya ha / HV_App.I,11.35

vardhamāne mahāgharme jagataḥ śoṣahetuke // HV_App.I,11.36

keśave jagatāṃ pāle sthite vṛndāvane vane / HV_App.I,11.37

vyādhir gopakule tatra babhūva tumulo mahān // HV_App.I,11.38

vyādhayo vividhākārā goṣu gopālakeṣu ca / HV_App.I,11.39

prādur babhūvur bahavo gharmakāla upasthite // HV_App.I,11.40

mahiṣāś ca bhṛśaṃ taptā jvarātīsāramūrchitāḥ / HV_App.I,11.41

sahasā prapatanti sma vajrabhinnā nagā iva // HV_App.I,11.42

stabdhalomākṣipakṣmāṇo lambakarṇaśirodharāḥ / HV_App.I,11.43

sravadakṣimukhaghrāṇā dantaiḥ kaṭakaṭāyitaiḥ // HV_App.I,11.44

k: For line 44, D3 subst. :k

prāsvapanpraśritamukhā ghrāṇadantaiḥ prasāritaiḥ / **HV_App.I,11.44**2:1

apūrvavarṇāḥ paśavo necchanto yavasaṃ tṛṇam // HV_App.I,11.45

abhīkṣṇaṃ capalāṅgāś ca parinimnākṣimaṇḍalāḥ // HV_App.I,11.46

krandamānāś ca tiṣṭhanti śayitāś ca sahasraśaḥ / HV_App.I,11.47

bhūmau paripatanti sma sraṃsayantaḥ śakṛnty api // HV_App.I,11.48

evaṃvidhair ahobhiś ca pañcaṣaiś ca dinair abhūt / HV_App.I,11.49

mahiṣāṇāṃ gavāṃ cāpi dāruṇaṃ mṛtyusaṃśayam // HV_App.I,11.50

apūrvam evaṃ sahasā gopālānām abhūd bhayam / HV_App.I,11.51

pālayāne tu govinde gopālaiḥ saha gogaṇam // HV_App.I,11.52

savatsānāṃ gavām evaṃ vyādhayaś ca pṛthagvidhāḥ / HV_App.I,11.53

aprajñātāḥ pradṛśyante vṛddhagopālapaṇḍitaiḥ // HV_App.I,11.54

mantraiś ca bheṣajair mukhyair bhiṣajaḥ śāstrayuktibhiḥ / HV_App.I,11.55

yatamānāś ca gopālā na śekus tān nivāritum // HV_App.I,11.56

kṛtvā cāṅgeṣu dahanaṃ sirāvedhāṃś ca tadvidaḥ / HV_App.I,11.57

kurvāṇā bahudhā yatnaṃ na vyādhīn praticakrire // HV_App.I,11.58

tato viṣaṇṇam abhavad gopālānāṃ tadā kulam / HV_App.I,11.59

savṛddhabālaṃ sastrīkaṃ vyākrośad vyādhinā svayam // HV_App.I,11.60

bhṛśam ārtam abhūt trastaṃ saṃnipātajvarārditam / HV_App.I,11.61

sarvamarmātigatayā mahāvedanayā yutam // HV_App.I,11.62

pīḍitāḥ piṭakābhiś ca grathitāḥ sarvatas tanum / HV_App.I,11.63

sirāsthimāṃsaṃ nirbhidya prādur bhūtaḥ savedanaiḥ // HV_App.I,11.64

niṣkriyābhis tathānyābhir vyādhibhir bhṛśapīḍitāḥ / HV_App.I,11.65

vipannā vḍdhagopālāḥ sagoyūthās tv avāpatan // HV_App.I,11.66

gopālāś ca tathānye ca ye ca tadvanavāsinaḥ / HV_App.I,11.67

sarve paripatanti sma pibanto yamunājalam // HV_App.I,11.68

yamunātīrajenāśu spṛṣṭāḥ sarve ca vāyunā / HV_App.I,11.69

k: T4 M3 ins. after line 69; T3 after line 70; M1.2 after line 86 :k

tadā gopagaṇān sarvān sa vyādhiḥ samapadyata // **HV_App.I,11.69**3:1

jvaritāḥ kecid āpetur apare yakṣmiṇo 'bhavan / **HV_App.I,11.69**3:2

anye 'tisārasaṃyuktā yamunāvāyuvījitāḥ // **HV_App.I,11.69**3:3

evaṃ bahuvidhākārā vyādhayo goṣu viṣṭhitāḥ / **HV_App.I,11.69**3:4

kecin mṛtāḥ samāpetur mariṣyantas tathāpare // **HV_App.I,11.69**3:5

vyādhirūpair bahuvidhair bhṛśam ārtās tadābhavan // HV_App.I,11.70

sarīsṛpāś ca vyālā ye mṛgāḥ sarve ca pakṣiṇaḥ / HV_App.I,11.71

prāṇino vividhākārā yāmunaṃ vanam āśritāḥ // HV_App.I,11.72

te sarve mṛtasaṃkalpā mṛtāś caiva sahasraśaḥ / HV_App.I,11.73

gopālāḥ saha gobhiś ca paripetur diśo daśa // HV_App.I,11.74

sarve saṃghūrṇanayanā niśceṣṭā mūrchitā bhṛśam / HV_App.I,11.75

petur vanacarā rājañ jīvanto 'pi mṛtā yathā // HV_App.I,11.76

apānamūtradvārebhyo mukhanāsākṣikarṇataḥ / HV_App.I,11.77

śoṇitaṃ lomakūpebhyo jantavaḥ sasṛjur bahu // HV_App.I,11.78

sarveṣāṃ prāṇinām antaḥ samantāt savraṇair mukhaiḥ / HV_App.I,11.79

aśakyam ambu vāhartuṃ kiṃ punar bhojanādikam // HV_App.I,11.80

dantāś ca vipraśīryante keṣāṃcin na ca bhāṣaṇam / HV_App.I,11.81

rasanodgīryate kaṇṭhaiḥ samantāt savraṇair api // HV_App.I,11.82

durgandhaṃ duḥsahaṃ tatra prādur āsīd viśeṣataḥ / HV_App.I,11.83

sarveṣu samavāyeṣu duṣprekṣyaṃ ca samantataḥ / HV_App.I,11.84

ākrośabahulaṃ cāsīt sarvato yamunātaṭe / HV_App.I,11.85

naragomṛgayūthānām ārtānāṃ sarvatodiśam // HV_App.I,11.86

nāhāraṃ bhuñjate gāvo nauṣadhaṃ na ca khādanam / HV_App.I,11.87

śvāsamātraṃ vrajaṃ sarvaṃ śayitaṃ gogaṇaiḥ saha // HV_App.I,11.88

evaṃ gate vraje tasmiñ śvāsamātre sthite nṛpa / HV_App.I,11.89

atha kṛṣṇaś ca rāmaś ca kaiścid gopaiḥ sahāparaiḥ / HV_App.I,11.90

pṛthag anyatra saṃvāsam ādāv evābhyarocatām // HV_App.I,11.91

bālo 'pi buddhyā saṃcintya kṛṣṇaḥ kamalalocanaḥ / HV_App.I,11.92

idam atretikartavyam iti niścitavān prabhuḥ // HV_App.I,11.93

krośamātram atikramya parvatenāntarīkṛtaḥ / HV_App.I,11.94

paraḥśataiḥ svasakhibhir nīrogaḥ samapadyata // HV_App.I,11.95

mṛcchilāśarkarāvṛkṣa+ tṛṇakāṣṭhalatāguṇaiḥ / HV_App.I,11.96

bhuvaḥ saṃsthānam ālokya khānayām āsa medinīm // HV_App.I,11.97

utpādya salilaṃ kṛṣṇaḥ svayūthyaiḥ saha gogaṇaiḥ / HV_App.I,11.98

tajjalaṃ sa piban kṛṣṇo nīrogaḥ samapadyata // HV_App.I,11.99

tad dṛṣṭvānye ca gopālāḥ śaktyālpatarayā yutāḥ / HV_App.I,11.100

praāṇam anutiṣṭhanti teṣām kṛṣṇo 'bhavad gatiḥ // HV_App.I,11.101

nandagopo yaśodā ca putrau dṛṣṭvā nirākulau / HV_App.I,11.102

bhṛśam ārtiyutau cāstām antaḥprītiyutāv api // HV_App.I,11.103

bandhuvargo 'pi sumahān nandagopasya cābhavat / HV_App.I,11.104

tam avekṣya bhṛśaṃ tapto nābhavat kṛṣṇasaṃnidhau / HV_App.I,11.105

anena bandhuvargeṇa saha me godhanena ca / HV_App.I,11.106

mriyeyaṃ cāham apy atrety evaṃ matir ajāyata // HV_App.I,11.107

atha kṛṣṇaś ca rāmaś ca jvaritau pitarau tadā / HV_App.I,11.108

śrutvaivam paramodvignau vyathitau kila tau sthitau // HV_App.I,11.109

bandhuvargaṃ ca sakalaṃ godhanaṃ ca tathāgatam / HV_App.I,11.110

dṛṣṭvā paramasaṃtrāsam āgatau balakeśavau // HV_App.I,11.111

k: Colophon :k

atha tasyām avasthāyāṃ gopālānāṃ vayotigaḥ / HV_App.I,11.112

videhād āgataḥ kaścit tasmin kolāhale kila // HV_App.I,11.113

sa bandhuvargaṃ saṃprekṣya godhanaṃ ca tathāgatam / HV_App.I,11.114

provācāmṛtasaṃkalpaṃ vākyaṃ vidvān sabhāgataḥ // HV_App.I,11.115

vayaṃ paśūn samāśritya jīvāmo vigatajvarāḥ / HV_App.I,11.116

paśūnāṃ ca patir devaḥ sarvathā vṛṣhabhadhvajaḥ // HV_App.I,11.117

tasyārcanavidhiṃ śīghraṃ kurudhvaṃ govṛṣasya ca / HV_App.I,11.118

yena śāntim avāpsyāmo na mantrauṣadhapauṣṭikaiḥ // HV_App.I,11.119

brāhmaṇāñ śrutasaṃpannān samāhūya yathāvidhi / HV_App.I,11.120

asmin saṃnihite sthāne samyag arcāma śaṃkaram / HV_App.I,11.121

ityuktāḥ kulavṛddhena te gopāḥ kṛṣṇam āśritāḥ / HV_App.I,11.122

tathā cakrur dvijendrāṃś ca samāhūyārcanāvidaḥ // HV_App.I,11.123

upahārair namaskārair arcanābhir anekadhā / HV_App.I,11.124

suprītamanaso viprās tathā cakrur yathākramam // HV_App.I,11.125

havirbhiḥ pāyasaiś cāpi ghṛtena payasāmbunā / HV_App.I,11.126

saṃtarpayanto viśveśaṃ hutvā cāgnau ṛṣadhvajam / HV_App.I,11.127

devīṃ skandagaṇāṃś caiva govṛṣaṃ nandikeśvaram / HV_App.I,11.128

vināyakaṃ ca saṃpūjya stutibhiś cāstuvan haram // HV_App.I,11.129

mantrair māheśvarair evaṃ śāntimaṅgalayuktibhiḥ / HV_App.I,11.130

pūjayanti sma viprendrās tadbhaktā bhaktavatsalam // HV_App.I,11.131

puṣpair gandhaiś ca dhūpaiś ca dīpaiś caiva samantataḥ / HV_App.I,11.132

pṛthak pṛthak samarcanti brāhmaṇā vedapāragāḥ / HV_App.I,11.133

arcā mūrdhni kṛtās tisraḥ saptarātraṃ ca saṃtatam / HV_App.I,11.134

pṛthag goghṛtadhārās tu yathāvidhyupapāditāḥ // HV_App.I,11.135

teṣv evāhaḥsu viprendrāḥ saṃhitādhyayane ratāḥ / HV_App.I,11.136

tribhir vedais tathā cakrur mahādevaprasaktaye // HV_App.I,11.137

gānaiś ca kecid gāyanti śaṃkaraṃ vṛṣabhadhvajam / HV_App.I,11.138

nṛtyanti ca viśeṣeṇa rudraprītyartham udyatāḥ // HV_App.I,11.139

bhrūkṣepair akṣavikṣepair mukhān nayanasūcakaiḥ / HV_App.I,11.140

hastavinyāsayogaiś ca pādaghātaiś ca bhāgataḥ // HV_App.I,11.141

nṛttaṃ kurvatsu vipreṣu śivasya pramukhe tadā / HV_App.I,11.142

saptame 'hani madhāhne prodbhūtaṃ mahad adbhutam // HV_App.I,11.143

teṣām eko dvijendras tu vedavedāṅgapāragaḥ / HV_App.I,11.144

unmatta iva saṃjajñe sāṭṭahāsaḥ punaḥ punaḥ // HV_App.I,11.145

divyaṃ nṛttaṃ samālebhe divyaṃ geyaṃ tathaiva ca / HV_App.I,11.146

māheśvareṇa bhūtena samāviṣṭo vimohitaḥ // HV_App.I,11.147

vismitāḥ sarva evāsaṃs tasmin sadasi ye sthitāḥ / HV_App.I,11.148

sa ca vai divyanṛttānte devāveśī vaco 'bravīt // HV_App.I,11.149

asmin muhūrte kailāsād āgataḥ parameṣṭhinaḥ / HV_App.I,11.150

śāsanaṃ samupādāya mūrdhnā sarvajagadguroḥ // HV_App.I,11.151

vartamānaṃ paśūnāṃ ca gopālānāṃ ca saṃkaṭam / HV_App.I,11.152

vane nivasatāṃ jñātvā prāṇināṃ ca mahadbhayam // HV_App.I,11.153

yuṣmadarcāviśeṣāc ca sauṣṭhavāc ceha karmaṇaḥ / HV_App.I,11.154

vaco govṛṣabhaktyā ca paśūnāṃ patir abravīt // HV_App.I,11.155

śaṅkukarṇāśu gatvā tvaṃ yamunātīravāsinām / HV_App.I,11.156

ārtānāṃ brūhi madvākyaṃ samāviśya dvijottamam // HV_App.I,11.157

sarvaprāṇiṣu sarvatra dvāparānte mahāsuraḥ / HV_App.I,11.158

manuṣyaloke bhogārthaṃ dṛṣṭvā bandhūn anekaśaḥ // HV_App.I,11.159

jātaḥ kālaḥ kalir nāma virocanasuto balī / HV_App.I,11.160

anujāto baleḥ pūrvam asurendro mahābalaḥ / HV_App.I,11.161

viṣavṛkṣaḥ kapittho 'būt kālindyā dakṣiṇe taṭe / HV_App.I,11.162

prabhūtaskandhaviṭapaḥ khagamair anupāsitaḥ // HV_App.I,11.163

parivārās tam āśritya bahubhṛtyās tadāśrayāḥ / HV_App.I,11.164

viṣakaṇṭakino vṛkṣā latā vallyaś ca jajñire // HV_App.I,11.165

tasya bhāryāḥ sapakṣāś ca sahasratanayās tathā / HV_App.I,11.166

gobhūtā vatsabhūtāś ca caranti yamunātaṭe // HV_App.I,11.167

nirgopā vanagāvas tā darpayuktā savatsakāḥ / HV_App.I,11.168

k: For line 168, D3 subst. :k

nirgopāś ca tathā gāvaḥ savatsāḥ sarvato vane / **HV_App.I,11.168**4:1

viṣavṛkṣasya ca phalam upayuñjanti nirvṛtāḥ // HV_App.I,11.169

sa ca dvādaśavarṣānte vṛkṣaḥ puṣpaphalākulaḥ / HV_App.I,11.170

tadā bhavanti rogāś ca tadgandharasamūrchitāḥ // HV_App.I,11.171

sa tu puṣpitamātreṇa bhavet phalayuto drumaḥ / HV_App.I,11.172

visṛjan kaṭukaṃ gandhaṃ vyādhīnām ākaraṃ muhuḥ // HV_App.I,11.173

purā tad vanam utsṛjya jīvanti prāṇino bhayāt / HV_App.I,11.174

drumāṇāṃ ca bhaved vyādhir vṛkṣāveśasamusthitaḥ (sic) / HV_App.I,11.175

asmin kāle hi gopālāḥ prāyaśas tad vanaṃ gatāḥ / HV_App.I,11.176

gobhiḥ saha caranti sma te vṛkṣasyāvidūrataḥ // HV_App.I,11.177

paryāyād dvādaśād bānām asmin kāle kramāgate / HV_App.I,11.178

vṛkṣaś ca puṣpaphalavān kapitthaḥ samajāyata / HV_App.I,11.179

k: After line 179, D6 T1.2 G1.2.4 M4 ins. :k

vyādhayaś ca jvarādīni bahurūpāṇi jajñire / **HV_App.I,11.179**5:1

atyāsannatayā kaṣṭam abhūd atranivāsinām // HV_App.I,11.180

anyac cāha mahādevo nandagopasutāv ubhau / HV_App.I,11.181

viṣaṃ ca viṣavṛkṣaṃ ca śaktau śīghram apohitum // HV_App.I,11.182

itaḥ paraṃ vyādhayaś ca na bhavantīha pūrvavat / HV_App.I,11.183

k: For line 182-183, T3 subst. :k

sabhṛtyo viṣavṛkṣaś ca ubhābhyāṃ caiva eva hi / **HV_App.I,11.183**6:1

chedite vyādhayas tasmin na jāyante sma pūrvavat // **HV_App.I,11.183**6:2

gāvo gopāś ca jīvantu prasādāt parameṣṭhinaḥ // HV_App.I,11.184

ahaṃ tatra gamiṣyāmi yatrāste parameśvaraḥ / HV_App.I,11.185

ambikākucakastūrī+ paṅkāṅkitabhujāntaraḥ / HV_App.I,11.186

ity uktvāveśito vipraḥ saṃjñāṃ svām āptavāṃs tadā // HV_App.I,11.187

k: For line 187, T3 subst. :k

ity uktvāntarhitaḥ syāc ca śaṅkukarṇo mahābaḹaḥ / **HV_App.I,11.187**7:1

atha sarve tu gopālāḥ saṃprekṣanta parasparam / HV_App.I,11.188

rāmakṛṣṇau viśeṣeṇa prekṣante sma mudāyutāḥ // HV_App.I,11.189

teṣām iṅgitam ākāraṃ jñātvā kṛṣṇaḥ svabāndhavān / HV_App.I,11.190

idam āha vaco dhīmān madhuraṃ madhurākṛtiḥ // HV_App.I,11.191

k: After line 191, D6 T1.2 G M4 ins. :k

abālo bālarūpeṇa mohayan sarvamānuṣān / **HV_App.I,11.191**8:1

śāsanād devadevasya vayaṃ sarve viṣadrumam / HV_App.I,11.192

yāsyāmo gopavṛddhāś ca tiṣṭhantv atra sabālakāḥ // HV_App.I,11.193

ity uktvā sahasā kṛṣṇaḥ kṛtvā viprān pradakṣiṇam / HV_App.I,11.194

devālayaṃ ca tad dhīmān prayayau yamunāvanam // HV_App.I,11.195

saṃkarṣaṇena sahitā yuvāno gopapuṃgavāḥ / HV_App.I,11.196

siṃhanādaṃ prakurvantaḥ kṛṣṇasya purato yayuḥ // HV_App.I,11.197

muktarogā gaṇapateḥ paścād āgamanād dhareḥ / HV_App.I,11.198

pṛṣṭhataḥ sarvagopālā brāhmaṇāś ca tam anvayuḥ // HV_App.I,11.199

vicinvānā yathoddiṣṭaṃ sarvatra yamunātaṭe / HV_App.I,11.200

āghrāya tiktaṃ rūkṣamaṃ ca durgandhaṃ ghrāṇaduḥsaham // HV_App.I,11.201

tam apaśyan nadītīre prabhūtaṃ vṛkṣam ucchritam / HV_App.I,11.202

dūrād evāmbaratale vanasyopari ketuvat // HV_App.I,11.203

ṭakkaiḥ kuntaiḥ kuṭhāraiś ca khanitrair aparair dṛḍhaiḥ / HV_App.I,11.204

chittvā te tad vanaṃ ghoram atidurvedham āyasaiḥ / HV_App.I,11.205

drumavallīlatārūpair dānavair abhirakṣitam // HV_App.I,11.206

viṣavṛkṣāṃś ca tāṃś chittvā tāv ubhau rāmakeśavau / HV_App.I,11.207

jagmatus tasya vṛkṣasya samīpaṃ prāṇividviṣaḥ // HV_App.I,11.208

tau taṃ dadṛśatur daityaṃ vṛkṣabhūtam avasthitam / HV_App.I,11.209

triṃśadvyāmāyataskandhaṃ tadardhapariṇāhinam / HV_App.I,11.210

atyucchritaṃ mahāśākhaṃ sarvaprāṇinirāśrayam // HV_App.I,11.211

k: After 211, D3.6 TG M4 ins. :k

ṛte tatputradārāṃś ca ye jīvanti tam āśritāḥ / **HV_App.I,11.211**9:1

tau samīkṣyāśu gtahane savatsā madagarvitāḥ / HV_App.I,11.212

adṛṣṭamānuṣāḥ pūrvaṃ gāvas tasthuḥ kutūhalāt // HV_App.I,11.213

tāv ubhāv api saṃprekṣya rāmakṛṣṇau viṣadrumam / HV_App.I,11.214

pakvair apakvair bālaiś ca sarvataḥ saṃvṛtaḥ phalaiḥ // HV_App.I,11.215

k: After line 215, D6 T1.2 G M4 ins. :k

atho viṣaphalaṃ chettum udyatau narapuṃgavau / **HV_App.I,11.215**10:1

saṃrabdhau kāṣṭhapāṣāṇaiḥ śātayām āsatuḥ phalam / HV_App.I,11.216

ucchritya bāhū vipulau nirbhujya daśanacchadam // HV_App.I,11.217

vikṣepaṃ cakratuḥ khaṇḍaiḥ kāṣṭhānām aśmanām api / HV_App.I,11.218

k: After line 218, D6 T1.2 G M4 ins. :k

dhanvinām apy avadhyāni dūratvād gaganecaraiḥ / **HV_App.I,11.218**11:1

phalāny aśātayat kṛṣṇo hastābhhyāṃ kāṣṭhaśaṅkubhiḥ // HV_App.I,11.219

hastagrāhyān anekāṃś ca kāṣṭhān pāṣāṇasaṃcayān / HV_App.I,11.220

pradaduḥ satvarā gopās tayor hasteṣu sarvataḥ // HV_App.I,11.221

udyamyāhatya tair evam ūrdhvavakrāv ubhāv api / HV_App.I,11.222

phalāni kubhamātrāṇi pātayāṃ cakratuḥ kṣitau // HV_App.I,11.223

tau bṛhadbhiḥ samāghnantau bahuśākhāsv anekadhā / HV_App.I,11.224

pātyamānaiḥ phalaiś caiva cakratus tumulaṃ svanam // HV_App.I,11.225

gopāś ca neduḥ saṃhṛṣṭā nedatus tau ca siṃhavat / HV_App.I,11.226

phalaśātanajaś cāsīd ekībhūto mahāravaḥ // HV_App.I,11.227

tāś ca gāvo bhṛśodvignā āsuraṃ bhāvam āśritāḥ / HV_App.I,11.228

dṛṣṭavantyaś caśṛṇvantyaḥ prāgadṛṣṭaśrutaṃ vane // HV_App.I,11.229

ghorā bhayānakā gāvaḥ savatsās tān abhidrutāḥ / HV_App.I,11.230

nihantuṃ niścitā bhūtvā goppālān abhisaṃgatāḥ // HV_App.I,11.231

dantair viṣāṇaiḥ pādaiś ca laṅgūlair mastakaiḥ khuraiḥ / HV_App.I,11.232

samāhatya nijaghrus tān sakṛṣṇamusalāyudhān / HV_App.I,11.233

hanyamānā vane gopāḥ paśubhir bhīmavikramaiḥ / HV_App.I,11.234

aśaknuvantas te tatra viprajagmur diśo daśa // HV_App.I,11.235

humbhāravāś ca nādāś ca ceṣṭāś ca vividhā guṇāḥ / HV_App.I,11.236

yathā syuḥ saurabheyāṇāṃ na santy āsāṃ tathā kvacit // HV_App.I,11.237

gavāṃ bhāvocitaḥ kṛṣṇas tat sarvam upalakṣya ca / HV_App.I,11.238

svayaṃ ca gopo medhāvī bālo 'pi nipuṇaḥ sadā // HV_App.I,11.239

vijñāya dānavagaṇaṃ tato gorūpadhāriṇam / HV_App.I,11.240

ākārair iṅgitair yuktyā niścitaḥ sa tu buddhimān // HV_App.I,11.241

k: After line 241, T3 ins. :k

sālaṃ gṛhītvā tatraiva sthito hy atibalas tadā / **HV_App.I,11.241**12:1

tasmin muhūrte catvāro vatsabhūtāḥ kaleḥ sutāḥ / HV_App.I,11.242

samāghnan sahasā kṛṣṇaṃ lalāṭaiś caraṇaiḥ khuraiḥ // HV_App.I,11.243

sa tīkṣṇam āhataḥ kṛṣṇo vatsais tair vītasaṃbhramaḥ / HV_App.I,11.244

hastābhyām abhijagrāha saṃhatān vātaraṃhasaḥ // HV_App.I,11.245

teṣāṃ balena vijñāya teṣu hastagateṣu ca / HV_App.I,11.246

daityā niḥsaṃśayam iti harir niścitavān ayam // HV_App.I,11.247

tatkṣaṇād avicāryaiva prārabdhaṃ kāryam ātmanaḥ / HV_App.I,11.248

k: After line 248, D3 T3.4 ins. :k

na cicchedāntare kṛṣṇo hastaprāptān avismitaḥ / **HV_App.I,11.248**13:1

ekaikam eṣāṃ cikṣepa pādān saṃgṛhya līlayā / HV_App.I,11.249

dakṣiṇena kareṇaiva gṛhītvā cetarān api // HV_App.I,11.250

evaṃ vatsair abhighnantaṃ sarve vatsā viṣadrumam / HV_App.I,11.251

kṛṣṇaṃ dṛṣṭvābhyadhāvanta visṛjyānyān vimarditum // HV_App.I,11.252

tān sarvān ekahastena saṃdhārya sa mahādyutiḥ / HV_App.I,11.253

apareṇāhanad vatsair ucchritya balavān drumam // HV_App.I,11.254

tataḥ saṃbhūya te vatsāḥ sarvataś ca samādravan / HV_App.I,11.255

samāhananta saṃrabdhāḥ pādair dantaiś ca mastakaiḥ // HV_App.I,11.256

tān hatvā balavān kṛṣṇaḥ pādajānvaṃsakūrparaiḥ / HV_App.I,11.257

vidhūyāpātayad bhūmau svakāryam anutasthivān // HV_App.I,11.258

nṛtyann iva babhau kṛṣṇaḥ kurvann abhinayakriyām / HV_App.I,11.259

śarīreṇa samagreṇa kṛṣṇaḥ kamalalocanaḥ // HV_App.I,11.260

tenotsṛṣṭaiś ca tair vatsaiḥ sāravadbhir anekadhā / HV_App.I,11.261

babhañjur vṛkṣaśākhās taṃ hanyamānā balīyasā // HV_App.I,11.262

ugram uccaistaraṃ bhūyo vatsadrumasamāgame / HV_App.I,11.263

prādur āsātikaṭukaṃ tan mahābhairavaṃ ravam // HV_App.I,11.264

vṛkṣaśākhāvibhinnāṅgāḥ kāleyas te mahāsurāḥ / HV_App.I,11.265

petuḥ pṛthivyāṃ svair dehaiḥ śavabhūtā mahāsurāḥ / HV_App.I,11.266

phalaiś ca sahitāḥ śākhāḥ śākhābhiḥ sahitāḥ śavāḥ // HV_App.I,11.267

tatrāsīd rudhiraklinnā bhūmiḥ kiṃcitkṣaṇāntare // HV_App.I,11.268

tasmin kolāhale vṛtte gāvas tadvatsamātaraḥ / HV_App.I,11.269

abhipetuḥ samudvighnāḥ sarvās tā yatra te sthitāḥ / HV_App.I,11.270

tā āpatantīr evādau balavān rohiṇīsutaḥ / HV_App.I,11.271

bhartsyan kāṣṭhaghātaiś ca bhrāmayan sarvatodiśam // HV_App.I,11.272

hanyamānān sutān dṛṣṭvā pragadṛṣṭaśrutena ca / HV_App.I,11.273

k: After line 273, G1 ins. :k

tān sarvān ekahastena saṃdhāpya sumahābalam / **HV_App.I,11.273**14:1

apareṇāhananvatsabhyo . . . tyabala . / **HV_App.I,11.273**14:2

mahārevaṇa sodvignāḥ svayaṃ cāpi bhṛśāhatāḥ // HV_App.I,11.274

tāḥ samucchritalāṅgūlāḥ stabdhakarṇaśirodharāḥ / HV_App.I,11.275

bhayād añcitalomāno viviśuḥ sarvato vanam // HV_App.I,11.276

asurāḥ paśavas tāsām anvayo niṣphalo bhuvi / HV_App.I,11.277

adyāpi saṃcaranty eva mahāraṇye janāvṛte // HV_App.I,11.278

k: Colophon :k vaiśaṃpāyana uvāca

atha dāmodaraḥ śīghraṃ hastaprāpāṅasaṃhatim / HV_App.I,11.279

dikṣu sarvāsu vatsānāṃ kṣipan vṛkṣe babhañja ha // HV_App.I,11.280

ubhābhyām api hastābhyāṃ yugapac ca pṛthak ca saḥ / HV_App.I,11.281

ekagrāhaiś ca bahubhir tair vatsair vṛkṣam āhanat // HV_App.I,11.282

kṣipyamāṇais tato vṛkṣo vatsair bhagno 'tha viṣṇunā / HV_App.I,11.283

sāravanto hatā vṛkṣā vatsāś ca nihatās tathā // HV_App.I,11.284

aśeṣam eva vatsānāṃ kṣayaṃ nītvā janādanaḥ / HV_App.I,11.285

nanāda siṃhavat kṛṣṇaḥ saṃkarṣaṇasahāyavān // HV_App.I,11.286

samāsannaśarīrās te śavabhūtāś ca dānavāḥ / HV_App.I,11.287

sarvato viṣavṛkṣasya śerate dharaṇītale // HV_App.I,11.288

dāruṇaiś ca vapurbhis tair bhagnair aṅgair anekadhā / HV_App.I,11.289

āplutā rudhiraugheṇa virejur vismayāvahāḥ // HV_App.I,11.290

dṛṣṭvā tat karma kṛṣṇasya vismitās tatra ye sthitāḥ / HV_App.I,11.291

asādhyaṃ sumahat kāryaṃ kṛtvā kṛṣṇo vyavasthitaḥ // HV_App.I,11.292

atha pūrvajam āmantrya kṛṣṇaḥ kamalalocanaḥ / HV_App.I,11.293

śeṣaṃ vṛkṣaṃ samunmathya gopālair adahat saha / HV_App.I,11.294

viṣakaṇṭakino vṛkṣās tatra ye tān vyanīnaśat // HV_App.I,11.295

tato vallyaś ca bhūyiṣṭhā ye ca gulmās tadāśritāḥ / HV_App.I,11.296

chittvā saṃgṛhya tān sarvān bhagno yatra viṣadrumaḥ / HV_App.I,11.297

tatra parvatavad rāśiṃ kṛtvāgniṃ samupānayat // HV_App.I,11.298

samūlaskandhaviṭapaṃ viṣavṛkṣam aśeṣataḥ / HV_App.I,11.299

adahat patitaiḥ sārdhaṃ phalaiḥ puṣpaiḥ śavais tathā // HV_App.I,11.300

adahat tad vanaṃ sarvaṃ saparvatamahādrumam / HV_App.I,11.301

bhūyiṣṭhaṃ grīṣmakāle tu śuṣkaparṇatṛṇolapam // HV_App.I,11.302

k: For line 302, D3 subst. :k

puṣpaparṇatṛṇopetaṃ bhasmībhūtaṃ janārdanaḥ / **HV_App.I,11.302**15:1

bhasmāvaśeṣaṃ saṃdahya śānte tasmin vibhāvasau / HV_App.I,11.303

ākāśāt puṣpavṛṣṭiś ca papāta dharaṇītale // HV_App.I,11.304

vavau vāyuḥ sukhasparśaḥ praśāntam abhavad rajaḥ / HV_App.I,11.305

devaduṃdubhayo nedur nīrujaṃ cābhavad vanam // HV_App.I,11.306

tato rāmaś ca kṛṣṇaś ca pūjyamānau mudā yutau / HV_App.I,11.307

gopālair brahmaṇaiḥ sārdhaṃ pratiyātau mahāvanāt // HV_App.I,11.308

samūlaghātaṃ saṃdahya siddhārthās taṃ mahādrumam / HV_App.I,11.309

gopālāḥ kṛtakarmāṇaś cakruḥ siṃhadhvaniṃ muhuḥ // HV_App.I,11.310

praviśya yamunāṃ gopā jalakrīḍās tv anekaśaḥ / HV_App.I,11.311

sakṛṣṇā gopamukhyāś ca cakrur nityavihāriṇaḥ // HV_App.I,11.312

jalavādyāny anekāni vādayantaḥ parasparam / HV_App.I,11.313

cakruḥ śikṣāviśeṣāṃś ca vyāyāmāṃś ca jalāśrayān // HV_App.I,11.314

nṛtyantaḥ praharantaś ca gāyanto gopadārakāḥ / HV_App.I,11.315

āliṅgantaḥ pramuditā laṅghayantaḥ parasparam // HV_App.I,11.316

yuddhamārgaṃ ca saṃyūhya cakrur yuddhakramaṃ muhuḥ / HV_App.I,11.317

jalagūḍhaśarīrās te cerur nadyām adhogatāḥ // HV_App.I,11.318

antaś copari toyasya rāmakṛṣṇau mudā yutau / HV_App.I,11.319

praśasyamānau gopālaiḥ svāmitvam upajagmatuḥ // HV_App.I,11.320

athāparāhṇasamaye viśeṣitajalakriyau / HV_App.I,11.321

samutteratur īśau tau sayūthāv iva yūthapau // HV_App.I,11.322

nandagopaniyogena tatrāsīt pūrvam eva hi / HV_App.I,11.323

parikalpitam annādyaṃ putrayor utsave sati // HV_App.I,11.324

tatas tasya niyogāc ca suddham āhāram āhṛtam / HV_App.I,11.325

nyavedayaṃś ca tatraiṣāṃ gopanāryaḥ sadārakāḥ // HV_App.I,11.326

tatra tau vimale vastre paridhāya svalaṃkṛtau / HV_App.I,11.327

ājahrur aśanaṃ mṛṣṭam amṛtaṃ vibudhā iva // HV_App.I,11.328

bhakṣyaṃ bhojyaṃ ca peyaṃ ca vidhivad vyañjanānvitam / HV_App.I,11.329

k: For line 329, D3 subst. :k

bhakṣyabhojye coṣyalehye vividhair vyañjanair yute / **HV_App.I,11.329**16:1

āhṛtyācamya tatraiva kiṃcit kālaṃviśaśramuḥ // HV_App.I,11.330

tatra maṅgalasaṃyuktāḥ śakunā yamunātaṭe / HV_App.I,11.331

śivāś ca lokasiddhyarthaṃ śivā vāco vavāśire // HV_App.I,11.332

k: After line 332, T3 ins. :k

tataś ca rāmakṛṣṇau tau gopaiḥ krīḍāparāyaṇau / **HV_App.I,11.332**17:1

tata utthāya gopālāḥ svadeśān prati niryayauḥ / HV_App.I,11.333

goniveśaṃ mudā yuktāḥ sāyāhne vītakalmaṣāḥ // HV_App.I,11.334

nṛtyantaḥ prahasantś ca dhāvantaś ca parasparam / HV_App.I,11.335

āliṅgantaḥ pramuditā laṅghayantas tathāpare // HV_App.I,11.336

k: Mit Zeilen 335-336 vergleiche Zeilen 315-316. :k

sabhrūvilasitāṃ vīṇāṃ vādayantas tathāpare / HV_App.I,11.337

k: For line 337, D3 subst. :k

saveṇaśṛṅgavetrāṃ ca vīnāṃ ca vādayaṃs tathā / **HV_App.I,11.337**18:1

pratiyātāḥ sukhaṃ gopāḥ sukaṇṭhā madhurasvarāḥ // HV_App.I,11.338

paṭahānāṃ ninādaś ca veṇuvīṇāvimiśritaḥ / HV_App.I,11.339

samantataḥ prādur āsīt kṛto gopair mudānvitaiḥ // HV_App.I,11.340

evaṃ saṃbhūtam atulaṃ śabdaṃ kurvan kumārakāḥ / HV_App.I,11.341

praharṣam atulaṃ labdhvā bhejire vāsam eva te // HV_App.I,11.342

k: After line 342, D3 T1.2 ins. :k

gatasya tasya devasya dharmakālo mahān abhūt / **HV_App.I,11.342**19:1

alpodako mahāraudraḥ sarvaprāṇinirāśrayaḥ // **HV_App.I,11.342**19:2

k: Colophon :k h: HV (CE) Appendix I No. 12, transliterated by Peter Schreiner; version of March 5, 2002. :h k: After adhy. 54, D3.6,S ins. App.I No. 12. :k vaiśaṃpāyana uvāca

syālo 'tha nandagopasya mithileṣu gavāṃ patiḥ / HV_App.I,12.1

pravṛddhagodhano dakṣaḥ kumbhako nāma nāmataḥ / HV_App.I,12.2

dātā dugdhasya sarveṣāṃ takrasya ca ghṛtasya ca / HV_App.I,12.3

janasya priyavāṅ nityaṃ yaśodāyā jaghanyajaḥ // HV_App.I,12.4

dharmadā tasya bhāryāsīd dharmadaiva ca nāmataḥ / HV_App.I,12.5

sā sūtāpatyayugalaṃ śobhanaṃ gopabhūṣaṇam // HV_App.I,12.6

tayos tatra pumāñ jātaḥ śrīdāmā nāma viśrutaḥ / HV_App.I,12.7

sarvaiś ca sadguṇair yuktaḥ sarvaprāṇimanoramaḥ // HV_App.I,12.8

nīlā nāma ca kanyāsīd rūpaudāryaguṇānvitā / HV_App.I,12.9

hasantī gamanair haṃsān bhūspṛṣṭacaraṇān muhuḥ // HV_App.I,12.10

padmapatranibhau pādau vartulāyatajaṅginī / HV_App.I,12.11

līnāsthijānusaṃdhānā māṃsalorudvayā mṛduḥ // HV_App.I,12.12

rathavistīrṇajaghanā mṛdūtkīrṇagaḷatrikā / HV_App.I,12.13

viśālorusamāviṣṭā cakranābhir manoramā // HV_App.I,12.14

kramād ūrdhvavalī nimna+ tanumadhyatanūruhā / HV_App.I,12.15

suvarṇakumbhasadṛśau dṛḍhau pīnau stanau mṛdū // HV_App.I,12.16

dhārayantī mṛdusparśā kāmasya jananī nṛṇām / HV_App.I,12.17

kambugrīvā sunāsā sā sukapolamanoharā // HV_App.I,12.18

śubhavidrumabimbauṣṭhī sudatī śubhanāsikā / HV_App.I,12.19

vinidrāmbujavaktrā sā nīlotpalanibhekṣaṇā // HV_App.I,12.20

vilāsinī sukarṇāntā smaracāpanibhe ubhe / HV_App.I,12.21

bhruvau dadhānā susnigdhā ardhacandralalāṭikā // HV_App.I,12.22

dīrghakuñcitakeśāḍhyā lakṣaṇaiḥ sakalair yutā / HV_App.I,12.23

trilokaratnabhūtā sā viśvacittavilolinī / HV_App.I,12.24

yauvanasthā sukāntāṅgī devamartyavilobhinī // HV_App.I,12.25

tāṃ vavruḥ sarvabhūpālā bhūyo bhūyo viśāṃ pate / HV_App.I,12.26

na teṣāṃ kasyacid dattā pitrā vidhibalāśrayāt // HV_App.I,12.27

etasminn eva kāle tu vṛṣarūpā mahāsurāḥ / HV_App.I,12.28

kālanemisutāḥ sapta vikrāntā bāhuśālinaḥ // HV_App.I,12.29

tadā devāsure yuddhe viṣṇunā prabhaviṣṇunā / HV_App.I,12.30

saṃgrāmān bahuśaḥ kṛtvā tena yuddhe jitās tadā / HV_App.I,12.31

diśo mūḍhāḥ prajagmus te viṣṇuṃ hantuṃ samudyatāḥ // HV_App.I,12.32

yāvat kṛṣṇo yadukule jāto daiteyasattamāḥ / HV_App.I,12.33

jñātvā viṣṇuṃ yadukule yatnavantaḥ samutthitāḥ // HV_App.I,12.34

vṛṣarūpadharāḥ sapta kumbhakasya vraje vasan / HV_App.I,12.35

balavanto mahāśṛṅgā mahākukṣiśirodharāḥ // HV_App.I,12.36

lambasāsnā mahāgrīvā mahākumbhakakudminaḥ / HV_App.I,12.37

pṛthudīrghamahāvālāḥ pṛthutīkṣṇakhurāḥ kharāḥ // HV_App.I,12.38

dīrghavaktrā dīrghadantāḥ kuṇḍanetrā sukarṇakāḥ / HV_App.I,12.39

nityadṛptāḥ mahāhrādās trāsitāḥ śeṣagogaṇāḥ // HV_App.I,12.40

te vṛṣāḥ sarvato jaghnur gāś ca vatsāṃś ca durmadāḥ / HV_App.I,12.41

garbhān āsrāvayan sarvān gavāṃ sasyāny abhakṣayan // HV_App.I,12.42

videhasasyajātāni bhakṣayitvā muhur muhuḥ / HV_App.I,12.43

sasyānāṃ pālakān sarvān ādhāvanti sma sarvataḥ / HV_App.I,12.44

kumbhakasya vraje rātrau vasanti sma mudānvitāḥ // HV_App.I,12.45

kṛṣīvālās tataḥ sarve rājño mithilavarmaṇaḥ / HV_App.I,12.46

nyavedayaṃs tadā sarvaṃ vṛṣaiḥ sasyavināśanam // HV_App.I,12.47

yāny eva tava sasyāni rāṣṭre jātāni sarvaśaḥ / HV_App.I,12.48

bhakṣitāni samastāni kumbhakasya vṛṣair nṛpa / HV_App.I,12.49

saptabhis taiḥ samudriktair damanena vivarjitaiḥ // HV_App.I,12.50

te nivāryā mahīpāla yadi te syāj jagattrayam / HV_App.I,12.51

sādayanti muhuḥ sarvān naṣṭā rājan bhavatprajāḥ // HV_App.I,12.52

iti teṣāṃ vacaḥ śrutvā rājā janakasaṃbhavaḥ / HV_App.I,12.53

dūtaiḥ kumbhakam āhūya vacanaṃ cedam abravīt // HV_App.I,12.54

tava sapta vṛṣā gopa nirdamāḥ sasyaghātakāḥ / HV_App.I,12.55

damyantām adya sarve te vṛṣāḥ sarvaprayatnataḥ // HV_App.I,12.56

anyathā daṇḍya eva syāt sabandhuḥ saprajo bhavān / HV_App.I,12.57

gaccha gopair matiyutair damane kuśalaiḥ samam / HV_App.I,12.58

damyantāṃ te vṛṣāḥ sapta na bhayaṃ vidyate tava // HV_App.I,12.59

atha rātrau kvacid dṛptān dānavān vṛṣarūpiṇaḥ / HV_App.I,12.60

gopālair aparaiḥ sārdhaṃ niyantum upacakrame / HV_App.I,12.61

rajjuhastās tadā sarve mandaṃ mandam upāyayuḥ // HV_App.I,12.62

atha te ballavān dṛṣṭvā rajjuhastān samantataḥ / HV_App.I,12.63

huṃbhāravaṃ prakurvāṇā gopān evābhidudruvuḥ / HV_App.I,12.64

tān khuraiḥ śṛṅgakoṇaiś ca samājagmuḥ samantataḥ // HV_App.I,12.65

te hatā gopamukhyās tair gataprāṇāḥ samaṃ bhuvi / HV_App.I,12.66

patitāḥ śerate bhūmau vajrabhagnā ivācalāḥ // HV_App.I,12.67

dārakā dārikā vatsās tair hatāḥ patitā bhuvi / HV_App.I,12.68

śerate mṛtabhūyiṣṭhāḥ kumbhakasya vraje sma ha // HV_App.I,12.69

niśceṣṭam abhavat sarvaṃ vrajaṃ nihatadārakam / HV_App.I,12.70

na śekus te vṛṣān roddhuṃ dṛḍhair dāmabhir udyatāḥ / HV_App.I,12.71

nirvīryāḥ sarva evāmī bhagnās tair vṛṣarūpibhiḥ // HV_App.I,12.72

vraje tasmin mahīpāla nihate ca tathā hate / HV_App.I,12.73

visaṃjñaḥ kumbhako bhūtvā niśceṣṭaḥ samapadyata // HV_App.I,12.74

tato vimṛśya tair gopair matim evaṃ samādadhe / HV_App.I,12.75

taptānāṃ vṛṣamallānāṃ damitā yo bhaved bhuvi / HV_App.I,12.76

tasmai kanyāṃ pradāsyāmi nīlāṃ nīradalocanām // HV_App.I,12.77

gopāḥ sarve samāyāntu ye gopā goṣu jīvinaḥ / HV_App.I,12.78

śūdrā vā ye samarthā syus te ca gacchantu sarvaśaḥ / HV_App.I,12.79

evam āghoṣayām āsa kumbhakaḥ sa vraje kila // HV_App.I,12.80

k: Colophon :k vaiśaṃpāyana uvāca

tato gopagaṇaḥ sarvo mithilām anvavartata / HV_App.I,12.81

vṛṣān sapta samāhatya nīlāṃ gṛhṇāma yatnataḥ / HV_App.I,12.82

iti gopāḥ samājagmuḥ pratyekaṃ tāṃ jighṛkṣavaḥ // HV_App.I,12.83

mithilā rājadhānī sā na kvacid ballavair vinā / HV_App.I,12.84

gopālam ayam evaitad rāṣṭraṃ mithilavarmaṇaḥ // HV_App.I,12.85

te gopās tv āyatabhujā vistīrṇabalasaṃyutāḥ / HV_App.I,12.86

āsphoṭitabhujā mattāḥ pratyekaṃ vṛṣam anvayuḥ // HV_App.I,12.87

kumbhakasya tadā dūtair āhūto gopanandanaḥ / HV_App.I,12.88

gopālair aparaiḥ sārdhaṃ nandagopaḥ samāyayau // HV_App.I,12.89

rāmakṛṣṇau ca saṃyātau kumbhakasya vrajaṃ kila / HV_App.I,12.90

dārakair aparaiḥ sārdhaṃ savayobhir mudānvitaiḥ // HV_App.I,12.91

mayūrāṅgadacaitrāṅgau nīlakuñcitamūrdhajau / HV_App.I,12.92

pīte vasānau vasane haricandanacarcitau // HV_App.I,12.93

vanamālākṛtoraskau dāmayajñopavītinau / HV_App.I,12.94

śikyālambaddhaṭakarau parṇavādyavinodinau // HV_App.I,12.95

kiṃkiṇījālasaṃhrādau śikhipicchair alaṃkṛtau / HV_App.I,12.96

veṇuvīṇākṛtaravau śṛṅgadhvanisamākulau / HV_App.I,12.97

divisthair devagandharvair anuyātau mahāmatī // HV_App.I,12.98

gopās te naubhir uttīrya yamunām ūrmimālinīm / HV_App.I,12.99

gaṅgāṃ caivābhisaṃyātā mithilāṃ kṛṣṇasaṃyutāḥ // HV_App.I,12.100

kumbhakaś ca mahābuddhir maithileyo mudānvitaḥ / HV_App.I,12.101

nandagopaṃ tadā dṛṣṭvā saputraṃ ca samāgatam // HV_App.I,12.102

utthāyāgre samāgamya samāliṅgya mudānvitaḥ / HV_App.I,12.103

bṛsīṃ saṃcodayām āsa yaśodāṃ caiva dharmadā // HV_App.I,12.104

balabhadrasya kṛṣṇasya śrīdāmā cāsanaṃ dadau / HV_App.I,12.105

kṛsaraṃ pāyasaṃ caiva tathā dadhyodanaṃ bahu / HV_App.I,12.106

nivedya nandagopāya saputrāya mudānvitaḥ // HV_App.I,12.107

apūpāḥ saktavo dhānāḥ śarkarākṣīramiśritāḥ / HV_App.I,12.108

dattāḥ kṛṣṇāya rāmāya nandāyātha sajātaye // HV_App.I,12.109

evaṃ prītāḥ sumanaso nandagopapuraḥsarāḥ / HV_App.I,12.110

ūṣuḥ sukhaṃ tadā rātrau gopālāḥ sarva eva te // HV_App.I,12.111

atha tasyāṃ vṛṣā rātrau goṣu vaiśasanaṃ muhuḥ / HV_App.I,12.112

pratyekaṃ sapta te mallā dāvanā vṛṣarūpiṇaḥ / HV_App.I,12.113

vatsāñ jaghnur atho gāś ca kuṭīr bhūyo babhañjire // HV_App.I,12.114

āgantukāṃs tadā gopān rātrau yuddhāya niḥsṛtān / HV_App.I,12.115

jaghnuḥ śṛṅgaiḥ khuraiś caiva śiṣṭā gopāḥ diśo yayuḥ / HV_App.I,12.116

humbhāravaṃ prakurvanto diggajā iva tasthire / HV_App.I,12.117

k: 9120.62 schreibt huṃbhārava--! :k

rajjūś chittvā ghaṭān bhittvā kīlakān atha śikyakān / HV_App.I,12.118

k: #/chittvā#/- corrected for the printed #/chitvā#/-. (PS) :k

vatsān vidrāvayām āsur gāś ca rājan diśo daśa // HV_App.I,12.119

tataḥ prabhāte vimale vyuṣṭā sā rajanī kila / HV_App.I,12.120

vṛṣās tasthur mahānādās tasmin kumbhakaveśmani // HV_App.I,12.121

diggajā iva saṃhrādaṃ humbhāravapuraḥsaram / HV_App.I,12.122

cakrire parvatākārā kālāntakayamopamāḥ // HV_App.I,12.123

k: Colophon :k vaiśaṃpāyana uvāca

atha tasyām avasthāyāṃ niśceṣṭaḥ kumbhakaḥ kila / HV_App.I,12.124

vṛṣāṃs tathāvidhān dṛṣṭvā vrajaniḥśeṣakāriṇaḥ / HV_App.I,12.125

gopān sarvān samāhūya vacanaṃ cedam abravīt // HV_App.I,12.126

śrūyantāṃ mama vākyāni gopā nandapuraḥsarāḥ / HV_App.I,12.127

vṛṣāḥ sapta samudbhūtā vraje 'smin madadurmadāḥ // HV_App.I,12.128

siṃhā iva grahākrāntā diggajā iva daṃśitāḥ / HV_App.I,12.129

apratarkyā anāsādyā gogopīvyatikramāḥ // HV_App.I,12.130

yatnāś ca bahavo 'smābhiḥ kṛtā roddhum imān muhuḥ / HV_App.I,12.131

eṣām ekaṃ balād yoddhuṃ na śaktā smeti saṃgatāḥ / HV_App.I,12.132

bhītās tebhyo muhur gopā visaṃjñā paryaṭāmahe // HV_App.I,12.133

kiṃ ca rājñā muhur daṇḍyā vayaṃ mithilavarmaṇā / HV_App.I,12.134

gatim eṣāṃ na jānīmo nāgatiṃ na ca cintitam // HV_App.I,12.135

na ca te kevalavṛṣā rākṣasā vā vṛṣātmanā / HV_App.I,12.136

daityā vā dānavā vāpi yakṣagandharva eva vā / HV_App.I,12.137

asmadutsādanārthāya vraje 'smin samupasthitāḥ // HV_App.I,12.138

yuṣmākam āgatānāṃ tu yo vṛṣān damayiṣyati / HV_App.I,12.139

tasyeyaṃ sarvakalyāṇī nīlā deyā manasvinī / HV_App.I,12.140

nīlā sumadhyamā tasmai dattā kamalalocanā // HV_App.I,12.141

ity uktvāhūya tāṃ kanyāṃ gopamadhye karotthitām / HV_App.I,12.142

yūnāṃ manāṃsi cākṣīṇi tasyām eva prapedire // HV_App.I,12.143

stanayoḥ sthitim ājagmuḥ keṣāmcin netrapaṅkaje / HV_App.I,12.144

anyeṣām adhare caiva pareṣāṃ ca sumadhyame / HV_App.I,12.145

evaṃ vyālolamanaso gopāś citrasthitā iva // HV_App.I,12.146

tatra nandasutaḥ kaścij jyeṣṭhaḥ kṛṣṇasya saṃmataḥ / HV_App.I,12.147

sa tadāghoṣayad vācā damayiṣye vṛṣān amūn / HV_App.I,12.148

iti pratasthe tān hantuṃ daiteyān vṛṣarūpiṇaḥ // HV_App.I,12.149

bhujāv āsphoṭya ruddho 'pi pitrā yatnavatā tadā / HV_App.I,12.150

iyeṣa yoddhuṃ mandātmā yān na śaknoti mādhavaḥ // HV_App.I,12.151

rāvaṇasya raṇe hantā yaś ca hantā sumālinaḥ / HV_App.I,12.152

teṣāṃ madhye samāsthāya humbhāravam athākarot // HV_App.I,12.153

tena śabdena te sapta vṛṣā ghoṣavataḥ puraḥ / HV_App.I,12.154

khurāñ śṛṅgān samuddhṛtya samuttasthuḥ samudyatāḥ // HV_App.I,12.155

teṣāṃ sthitānām ekasya ghoṣavān mastake 'hanat / HV_App.I,12.156

tato gopāḥ samāgamya siṃhanādaṃ vyanīnadan // HV_App.I,12.157

āhato mastake so 'tha vṛṣo ghoṣavatā tadā / HV_App.I,12.158

agre khurābhyām āhṛtya ghoṣavantaṃ dadaṃśa ha // HV_App.I,12.159

punaḥ śṛṅgeṇa taṃ hatvā khurābhyāṃ dūrato 'kṣipat / HV_App.I,12.160

vyanīnadac ca sahasā gopān vidrāvayaṃs tadā // HV_App.I,12.161

yuvānas tv atha ye gopā nīlāgrahaṇalālasāḥ / HV_App.I,12.162

muṣṭiṃ saṃvartya saṃvartya bhujāsphoṭanatatparāḥ / HV_App.I,12.163

gopalīlāṃ prakurvantas teṣām agre padaṃ dadhuḥ // HV_App.I,12.164

sthiteṣu gopavīreṣu te vṛṣā gopaghātakāḥ / HV_App.I,12.165

sarvāṃs tāñ śṛṅgakoṇaiś ca nijaghnuḥ sarvatas tataḥ / HV_App.I,12.166

mastakaiś ca khuraiś caiva nyahanan muditā bhṛśam // HV_App.I,12.167

te gopā vṛṣadaityaiś ca nihatā bhuvi pātitāḥ / HV_App.I,12.168

gatān abhimukhaṃ hatvā saṃsthitāḥ sumahāvṛṣāḥ // HV_App.I,12.169

humbhāravaninādena bhīṣayantaḥ sagogaṇān / HV_App.I,12.170

gopālān gopamukhyāṃś ca balād vidrāvya daṃśitān / HV_App.I,12.171

valmīkān khādayanto vai taṭaghātaṃ pracakrire // HV_App.I,12.172

kumbhako nandagopaś ca ye vṛddhā goṣu jīvinaḥ / HV_App.I,12.173

kṛtyamūḍhāḥ susaṃvṛttās tadā gopapuraḥsarāḥ / HV_App.I,12.174

rājño bhītā babhūvuś ca daṇḍyā vayam iti sthitāḥ // HV_App.I,12.175

k: Colophon :k vaiśaṃpāyana uvāca

atha kṛṣṇas tadā rāmaṃ babhāṣe vaiśase sati / HV_App.I,12.176

naite vṛṣā mahābāho daityāḥ sapta samutthitāḥ // HV_App.I,12.177

kālanemisutā ārya māṃ hantum iha saṃgatāḥ / HV_App.I,12.178

purā mayā hatā yuddhe tadā tārāmaye vibho // HV_App.I,12.179

ete 'tibalino nityaṃ mayi vidveṣakāriṇaḥ // HV_App.I,12.180

nihantavyā mayā rāma gogopān rakṣatā samam // HV_App.I,12.181

etair gopā hatā bhūyo bhūyo hantuṃ samudyatāḥ / HV_App.I,12.182

vayam etair yathāyogaṃ krīḍāṃ kūrmaḥ sagopakāḥ // HV_App.I,12.183

nandaś ca kumbhakaś cobhau viṣaṇṇau samapadyatām / HV_App.I,12.184

rakṣitavyau balād etau gopau bandhū mayā vibho // HV_App.I,12.185

nīlām enāṃ grahīṣyāmi hatvā sapta vṛṣān imān / HV_App.I,12.186

śrīdāmānaṃ sakhitvena grahīṣyāmi na saṃśayaḥ // HV_App.I,12.187

iti niścitya rāmeṇa kṛṣṇaḥ kamalalocanaḥ / HV_App.I,12.188

puras teṣāṃ padaṃ cakre vṛṣāṇāṃ balaśālinām // HV_App.I,12.189

te vṛṣā didijāḥ kruddhā viṣṇuṃ dṛṣṭvā puraḥsthitam / HV_App.I,12.190

pūrvavairaṃ samāśritya parāhantuṃ pracakramuḥ // HV_App.I,12.191

te samaṃ sahasā petuḥ kṛṣṇasyopari dānavāḥ / HV_App.I,12.192

tato yuddhaṃ samabhavat teṣāṃ kṛṣṇasya ca prabho // HV_App.I,12.193

tato gopagaṇāḥ sarve kṛṣṇam evāśritābhavan / HV_App.I,12.194

śṛṅgais te sahasā jaghnuḥ kṛṣṇaṃ hantum abhīpsavaḥ // HV_App.I,12.195

pādaprahārais apariḥ pucchaghātaiś ca keśavam / HV_App.I,12.196

pṛthak pṛthak samāhanyuḥ pratyekaṃ vṛṣadānavāḥ / HV_App.I,12.197

dantair dadaṃśur apare khurair anye janārdanam // HV_App.I,12.198

tataḥ kṛṣṇo ruṣā muṣṭiṃ saṃnihatya jaghāna ha / HV_App.I,12.199

teṣām ekaṃ kṣaṇād dhatvā punar anyaṃ jaghāna ha // HV_App.I,12.200

krameṇa muṣṭyā tān sarvān hatvā daiteyagopatīn / HV_App.I,12.201

nīlāṃ haste gṛhītvātha kṛṣṇas tasmin vyarocata // HV_App.I,12.202

kumbhako nandagopaṃ taṃ provāca vrajasaṃsadi / HV_App.I,12.203

prasādāt tava putrasya jīvāmo vigatajvarāḥ / HV_App.I,12.204

saputrāḥ saha gopālaiḥ savatsā godhanaiḥ samam // HV_App.I,12.205

vṛṣaiś ca saptabhir nanda hatā gāvaḥ sahasraśaḥ / HV_App.I,12.206

garbhāś ca niḥsṛtās tāvad vatsās tāvanta eva hi / HV_App.I,12.207

yatas te nihatā nanda sukhaṃ tasmād avāpnumaḥ // HV_App.I,12.208

sosahasraṃ tava vibho mahiṣā mahiṣīśatam / HV_App.I,12.209

yāvad icchasi vā nanda tāvat te vai dadāmy aham // HV_App.I,12.210

nīlāyai lakṣam ayutaṃ dāsyāmi bahugodhanam // HV_App.I,12.211

nandagopa uvāca

alaṃ mama vibho tāta gobhir vatsair dhanair api / HV_App.I,12.212

tiṣṭhantām adya gāvas te gāvo me bahavo matāḥ // HV_App.I,12.213

ghṛtavatyaḥ kṣīravatyo babhūvuḥ putrajanmataḥ / HV_App.I,12.214

yadā ca kṛṣṇa udbhūtas tadāprabhṛti me vraje // HV_App.I,12.215

yāvad dugdhaṃ samudbhūtaṃ tāvad eva ghṛtaṃ bhavet / HV_App.I,12.216

gulme gulme madhu bhavet svādu svādu bhavaty alam // HV_App.I,12.217

gāvo vatsāś ca nīrogā jāte kṛṣṇe vraje mama / HV_App.I,12.218

alpakaṃ na ca me syāt tad gehe svaṃ kṛṣṇasaṃnidhau // HV_App.I,12.219

yāsyāmy aham atho gopa gṛhāyābhyanujānatām / HV_App.I,12.220

ity uktvā prayayau nandaḥ savrajaḥ sahagogaṇaḥ // HV_App.I,12.221

kṛṣṇaś ca nīlayā sārdhaṃ śrīdāmnā saha saṃgatah / HV_App.I,12.222

sākaṃ ca balabhadreṇa yayau vṛndāvanaṃ vanam // HV_App.I,12.223

prāpya vṛḍāvanaṃ gopā remire sahakeśavāḥ // HV_App.I,12.224

k: Colophon :k janamejaya uvāca

aho citram aho citraṃ mādhavasya jagatpateḥ / HV_App.I,12.225

krīḍeyaṃ vāsudevasya gopalīlāṃ prakurvataḥ / HV_App.I,12.226

dhanyās ta eva deveśaṃ gopaveṣavibhūṣitam / HV_App.I,12.227

apaśyan devam īśaṃ ye mayūrāṅgadabhūṣaṇam // HV_App.I,12.228

kīladāmāsthitakaraṃ kiṃkiṇīkvaṇitāṅgadam / HV_App.I,12.229

tālageyarataṃ devaṃ parṇavādyāntaraiṣiṇam // HV_App.I,12.230

bāṇapuṣpasphuṭanmauliṃ nīlameghanibhaṃ harim / HV_App.I,12.231

paśyanti devam īśeśaṃ namas tebhyaḥ punaḥ punaḥ // HV_App.I,12.232

hatvā vṛṣān hariḥ sapta punar āgamya mādhavaḥ / HV_App.I,12.233

vṛndāvanaṃ sarāmas tu gopaiḥ saha mahāmune / HV_App.I,12.234

akarot kiṃ jagannāthas tan me brūhi tapodhana // HV_App.I,12.235

vaiśaṃpāyana uvāca

tasyāṃ śaradi govindaḥ sukhaṃ vṛndāvane vane / HV_App.I,12.236

cacāra godhanaḥ sākaṃ jagatāṃ prītivardhanaḥ // HV_App.I,12.237

h: HV (CE) App. I, No. 13, transliterated and collated with ViP and BrP by Utz Podzeit, extracted and edited by Peter Schreiner; version of March 5, 2002.:h k: After 23, D3.6,S ins. App. 13. :k

bhāṇḍīre sukham āsīnaṃ viharantaṃ janārdanam / HV_App.I,13.1

vāmadevabharadvājau tatra prāptau yadṛcchayā // HV_App.I,13.2

kṛṣṇājinadharau dāntau niyamavratakarśitau / HV_App.I,13.3

gaṅgātīrthāya saṃkrāntau bhāskarau dvāv ivāgatau // HV_App.I,13.4

bṛhatpiṇgajaṭābhāra+ pratibaddhaśirodharau / HV_App.I,13.5

pramāṇaṃ sarvalokānāṃ vedavedāṇgapāragau / HV_App.I,13.6

valkalājinasaṃvītau munī yamaparau sadā / HV_App.I,13.7

namaskartuṃ tadā vīra bhāṇḍīraṃ yakṣasevitam // HV_App.I,13.8

pradakṣiṇaṃ samudyuktau vatsapālān mahāmunī / HV_App.I,13.9

dadarśatuḥ samaṃ vatsān kālyānāṃś ca gogaṇān // HV_App.I,13.10

papracchatus tadā tatra bhāṇḍīradrumavāsinaḥ / HV_App.I,13.11

he vatsāḥ kva ca no mārgo yamunātīrthadarśane / HV_App.I,13.12

kva ca tīrthaṃ susopānaṃ jhaṣagrāhavivarjitam // HV_App.I,13.13

śrutvaitad dārakā vākyaṃ jahasur munipuṃgavau / HV_App.I,13.14

mārgajñā na vayaṃ bālā jñānibhyaḥ saṃpraśasyatām / HV_App.I,13.15

kuto 'tra yamunā śubhrā kuto mārgaḥ kuto vayam // HV_App.I,13.16

etasminn antare kṛṣṇas teṣāṃ vākyaṃ tayor api / HV_App.I,13.17

śrutvā tau samupāgamya vaktum evaṃ pracakrame // HV_App.I,13.18

eṣa vāṃ patha ādeṣṭā gavām iva suyantritaḥ / HV_App.I,13.19

ahaṃ nandasya tanayaḥ kṛṣṇa ity abhiviśrutaḥ // HV_App.I,13.20

mamāyam agrajo rāmaś candramā iva bhāsate / HV_App.I,13.21

āvayor gogaṇaḥ sarvo vacanaṃ ca niśamyatām // HV_App.I,13.22

etad dadhyodanaṃ samyag gṛhyatāṃ yadi rocate / HV_App.I,13.23

pāyasaṃ surasaṃ dugdhaṃ dhātāś ca guḍamiśritāḥ // HV_App.I,13.24

evam ukte tatas tasmin kṛṣṇe kamalalocane / HV_App.I,13.25

tau kāv imāv iti tadā samādhiṃ jagmatur munī / HV_App.I,13.26

tau netrāṇi samunmīlya prītau dṛṣṭvā jagatpatim / HV_App.I,13.27

idam ūcatur adhyātmaṃ munī kṛṣṇasya saṃmatam // HV_App.I,13.28

tvam ādiḥ sarvabhūtānāṃ madhyam antas tathā bhavān / HV_App.I,13.29

sraṣṭā sarvasya lokasya pātā bhoktā janārdana // HV_App.I,13.30

sraṣṭā vedasya yajñasya haviṣām ṛtvijāṃ hare / HV_App.I,13.31

karmaṇāṃ phalabhoktā ca phaladaḥ karma kurvatām // HV_App.I,13.32

niṣeddhā duṣṭasattvasya hantā tvaṃ tamasāṃ paraḥ / HV_App.I,13.33

netre te bhānuśaśinau nāsikā ca samīraṇaḥ // HV_App.I,13.34

vācaḥ sarasvatī devī jihvā meghaḥ prakīrtitaḥ / HV_App.I,13.35

dantāś ca parvatā jñeyā karṇaḥ pātālagocaraḥ // HV_App.I,13.36

lakṣmīr vakṣas tu vijṭeyā vāmo bāhus tu śaṃkaraḥ / HV_App.I,13.37

skandhaś ca dakṣiṇo bāhur aṇgulyaḥ sāgarāḥ smṛtāḥ // HV_App.I,13.38

ambaraṃ kukṣir ity uktaṃ vivarāṇi diśaḥ smṛtāḥ / HV_App.I,13.39

rodasī tava pādau ca keśā devāḥ smṛtā hareḥ / HV_App.I,13.40

lomāni yakṣagandharvāḥ piśācā rākṣasā vibho // HV_App.I,13.41

yāny eva vastujātāni loke dṛṣṭāni mādhava / HV_App.I,13.42

tāni gātreṣu paśyāmaḥ puruṣottama te hare // HV_App.I,13.43

adho bhavantaṃ bhagavan drakṣyāmaḥ sakalātmanā / HV_App.I,13.44

bhavantam ūrdhvaṃ paśyāmo bhavantam atha pṛṣṭhataḥ / HV_App.I,13.45

pārśvataḥ purataś caiva bhavantaṃ vīkṣya nirvṛtāḥ // HV_App.I,13.46

tvam ādau kroḍadaṃṣṭrāgre adadhā gāṃ saparvatām / HV_App.I,13.47

athāsthānaṃ pratiṣṭhāpya hiraṇyākṣaṃ prajaghnivān // HV_App.I,13.48

nārasiṃhavapur bhūtvā devamānuṣakaṇṭakam / HV_App.I,13.49

daityendraṃ hatavān viṣṇo rājyaṃ dattvā marutvate // HV_App.I,13.50

jamadagnisuto bhūtvā hatavān pitṛghātakam / HV_App.I,13.51

kārtavīryaṃ mahātmānaṃ sakalakṣatrakaṇṭakam // HV_App.I,13.52

raghor anvayam āpannas tvam eva jagatāṃ pate / HV_App.I,13.53

gatvābdhau setunā viṣṇo laṇkāṃ rāvaṇapālitām // HV_App.I,13.54

rāvaṇaṃ sasutaṃ hatvā sānujaṃ sabalaṃ prabho / HV_App.I,13.55

niṣkaṇṭakam imaṃ lokam akaroḥ puruṣottama // HV_App.I,13.56

baler vāmanatāṃ gatvā mahīm ādāya māyayā / HV_App.I,13.57

dattavāṃs tridaśendrāya pātāle taṃ vyadīdadhāḥ // HV_App.I,13.58

tattadrūpam upāgamya lokān rakṣasi mādhava / HV_App.I,13.59

idānīm api deveśa devadeva yadoḥ kule // HV_App.I,13.60

avatīrya hare viṣṇo devapakṣavirodhinaḥ / HV_App.I,13.61

gopālaveṣam āsthāya kṛṣṇo 'si śubhaveṣavān // HV_App.I,13.62

pralambaṃ keśinaṃ hatvā hantā kaṃsasya mādhava / HV_App.I,13.63

aho ramyam idaṃ viṣṇo vapur nīlotpalacchavi / HV_App.I,13.64

nīlakuñcitakeśāḍhyam unnidrakamalekṣaṇam / HV_App.I,13.65

vanamālākṛtoraskaṃ rajjuyajṭopavītinam // HV_App.I,13.66

śikyālambighaṭīkakṣaṃ karīṣaprokṣitodaram / HV_App.I,13.67

kiṃkiṇījālasaṃchanna+ kaṭiśobhi prabhāmayam // HV_App.I,13.68

dāmakīlasamāsakta+ bhujadvayavibhūṣitam / HV_App.I,13.69

veṇuvīṇāravaṃ kurvan parṇavādyamanoharam / HV_App.I,13.70

aho manoramaṃ rūpaṃ paśyāmas tava mādhava // HV_App.I,13.71

gopālās te ciraṃ dhanyā ye rūpam idam īdṛśam / HV_App.I,13.72

paśyanti nityaśo viṣṇo namas te puruṣottama // HV_App.I,13.73

namaḥ kṛṣṇavapurdhātre gopaveṣavilāsine / HV_App.I,13.74

acintyavibhave tubhyaṃ sarvagāya namo namaḥ // HV_App.I,13.75

namaḥ sakalakalyāṇa+ kalyāṇāya namo namaḥ / HV_App.I,13.76

namaḥ paramatattvāya namaḥ paramayogine // HV_App.I,13.77

devadeva jagadvāsa sarvakāraṇakāraṇa / HV_App.I,13.78

bhūyaḥ punar namasyāmas tava yogapadaṃ hare / HV_App.I,13.79

sādhayāmo namas te 'stu tīrthāya jagatāṃ pate // HV_App.I,13.80

ity uktvā harim īśeśaṃ tīrthāya munipuṃgavau / HV_App.I,13.81

jagmatus tatra bhāṇḍīre sthitau tau rāmakeśavau / HV_App.I,13.82

cikrīḍatur yathāyogaṃ sagopau rāmakeśavau // HV_App.I,13.83

h: HV (CE) App. I, No. 14 transliterated by Peter Schreiner; Version of March 4, 2002. :h k: After 73.9, N(except Ś1,Ñ1),T,G,M4,G(ed.) ins. App.I No. 14. :k mahāmātra uvāca

katham uktaṃ nāradena rājan devarṣiṇā purā / HV_App.I,14.1

āścaryam etat kathitaṃ tvattaḥ śrutam ariṃdama // HV_App.I,14.2

katham anyena jātas tvam ugrasena pitur vinā / HV_App.I,14.3

tava mātrā kathaṃ rājan kṛtaṃ karmedam īdṛśam // HV_App.I,14.4

anyāpi prākṛtā nārī na kuryāc ca jugupsitam / HV_App.I,14.5

vistaraṃ śrotum icchāmi hy atra kautūhalaṃ hi me // HV_App.I,14.6

kaṃsa uvāca

yathā kathitavān vipro maharṣir nāradaḥ prabhuḥ / HV_App.I,14.7

tathāhaṃ saṃpravakṣyāmi yadi te śravaṇe matiḥ // HV_App.I,14.8

āgataḥ śakrasadanāt sa vai śakrasakho muniḥ / HV_App.I,14.9

candrāṃśuśuklavasano jaṭāmaṇḍalam udvahan // HV_App.I,14.10

kṛṣṇājinottarīyeṇa rukmayajñopavītavān / HV_App.I,14.11

daṇḍī kamaṇḍaludharaḥ prajāpatir ivāparaḥ // HV_App.I,14.12

gātā caturṇāṃ vedānāṃ vidvān gandharvavedavit / HV_App.I,14.13

sa nārado 'tha devarṣir brahmalokacaro 'vyayaḥ // HV_App.I,14.14

tam āgatam ṛṣiṃ dṛṣṭvā pūjayitvā yathāvidhi / HV_App.I,14.15

pādyārghyam āsanaṃ dattvā saṃpraveśyopaveśya ha // HV_App.I,14.16

mukhaüupaviṣṭo 'tha muniḥ dṛṣṭvā ca kuśalaṃ mama / HV_App.I,14.17

uvāca ca prītamanā devarṣir bhāvitātmavān // HV_App.I,14.18

pūjito 'haṃ tvayā vīra vidhidṛṣṭena karmaṇā / HV_App.I,14.19

idaṃ eko mama vacaḥ śrūyatāṃ pratigṛhyatām // HV_App.I,14.20

gato 'haṃ devasadanaṃ sauvarṇaṃ meruparvatam / HV_App.I,14.21

so 'haṃ kadācid devānāṃ samāje merumūrdhani // HV_App.I,14.22

tatra mantrayatām eva devatānāṃ mayā śrutam / HV_App.I,14.23

bhavataḥ sānugasyeha vadhopāyaḥ sudāruṇaḥ // HV_App.I,14.24

k: After line 24, Ñ2,V1.3,B2 ins. :k

tatraiṣā devakī yā te mathurāyāṃ pitṛṣvasā / **HV_App.I,14.24**1:1

tatraiṣa devakīgarbho viṣṇur lokanamaskṛtaḥ / HV_App.I,14.25

yo 'syā garbho 'ṣṭamaḥ kaṃsa sa te mṛtyur bhaviṣyati // HV_App.I,14.26

devānāṃ sa tu sarvasvaṃ tridivasya gatiś ca saḥ / HV_App.I,14.27

paraṃ rahasyaṃ devānāṃ sa te mṛtyur bhaviṣyati // HV_App.I,14.28

yatnaś ca kriyatāṃ kaṃsa garbhānāṃ pātanaṃ prati / HV_App.I,14.29

nāvajñā ripave kāryā subaleṣv abaleṣu vā // HV_App.I,14.30

na cāyam ugrasenas tu pitā tava mahābala / HV_App.I,14.31

drumilo nāma tejasvī saubhasya patir ūrjitaḥ // HV_App.I,14.32

k: After line 32, Ñ2.3,V1.2 ins. :k

jātas tenāsi kaṃsa tvaṃ nograsenena vīryavān / **HV_App.I,14.32**2:1

śrutvāhaṃ tad vacas tasya kiṃcid roṣasamanvitaḥ / HV_App.I,14.33

bhūyo 'pṛcchaṃ kathaṃ brahman drumilo nāma dānavaḥ // HV_App.I,14.34

mama mātrā kathaṃ tasya brūhi vipra samāgamaḥ / HV_App.I,14.35

etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana // HV_App.I,14.36

nārada uvāca

hanta te vartayiṣyāmi śṛṇu rājan yathārthataḥ / HV_App.I,14.37

drumilasya ca mātrā te saṃvādaṃ ca samāgamam // HV_App.I,14.38

h: HV (CE) App. I, No. 15 transliterated by Peter Schreiner; Version of March 4, 2002. :h k: After 73.18ab, all Mss. (except Ś1,Ñ1,M1-3), G(ed.) ins. App. I, 15. :k

bhaviṣyaddaivayogena vidhātrā tatra nīyate // HV_App.I,15.1

k: V1 ins. before line 1; Ñ2 after line 1; V3 after line 3 :k

taṃ deśam agamad vīraḥ suyāmunadidṛkṣayā / **HV_App.I,15.1**1:1

ratham āruhya divyena kāmagenāśugāminā / **HV_App.I,15.1**1:2

kāmagena rathenāśu taruṇādityavarcasā / HV_App.I,15.2

yadṛcchayāgatas tatra suyāmunadidṛkṣayā / HV_App.I,15.3

vihāyasā kāmagamo manaso 'py āśugāminā // HV_App.I,15.4

k: Ñ2 ins. after the second occurrence of line 4; V1.3 after line 4; Ñ3,V2 after line 19 :k

saṃprāptaḥ parvatavaram ṛṣisiddhaniṣevitam / **HV_App.I,15.4**2:1

dṛṣṭvā prahlādayacceto nandanopamakānanam // **HV_App.I,15.4**2:2

avatīrya rathād dhṛṣtaś cacāra drumilo nṛpaḥ / **HV_App.I,15.4**2:3

vanāntaraṃ vicaratā divyasānuṃ manoramam / **HV_App.I,15.4**2:4

sa taṃ prāpya parvatendram avatīrya rathottamāt / HV_App.I,15.5

parvatopavane nyasya rathaṃ pararathārujam / HV_App.I,15.6

ubhau tau sūtasahitau ceratur nagamūrdhani // HV_App.I,15.7

tato bahūny apaśyetāṃ kānanāni vanāni ca / HV_App.I,15.8

sarvartuguṇasaṃpanne nandanasyeva kānane // HV_App.I,15.9

ceratur nagaśṛṅgeṣu kandareṣu nadīṣu ca / HV_App.I,15.10

nānādhātupinaddhaiś ca śṛṅgair bahubhir ucchritaiḥ // HV_App.I,15.11

nānāvarṇavicitreṣu kāñcanāñcanarājatān / HV_App.I,15.12

nānākusumagandhāḍhyān nānāsattvagaṇair yutān / HV_App.I,15.13

nānādvijagaṇoddhuṣṭān nānāpuṣpaphaladrumān / HV_App.I,15.14

nānauṣadhisamāyuktān ṛṣisiddhānusevitān // HV_App.I,15.15

k: Cf. #/niṣevita--#/- in 9150.4*2. :k

vidādharān kiṃpuruṣān ṛkṣavānararākṣasān / HV_App.I,15.16

siṃhān vyāghrān varāhāṃś ca mahiṣāñ śrabhāñ śaśān / HV_App.I,15.17

sṛmarāṃś camarān nyaṅkūn mātaṅgān yakṣarākṣasān // HV_App.I,15.18

evaṃ bahuvidhān paśyaṃś caramāṇo nagottame / HV_App.I,15.19

dūrād dadarśa nṛpatir devīṃ surasutopamām / HV_App.I,15.20

krīḍamānāṃ sakhībhiś ca puṣpāṇi pravicinvatīm // HV_App.I,15.21

tataś carantīṃ suśroṇīṃ sakhībhiḥ saha saṃvṛtām / HV_App.I,15.22

dṛṣṭvā bhaumapatir dūrād vismayan sūtam abravīt // HV_App.I,15.23

kasyeyaṃ mṛgaśāvākṣī vanāntaravicāriṇī / HV_App.I,15.24

rūpaudāryaguṇopetā manmathasya ratir yathā // HV_App.I,15.25

śacīva puruhūtasya utāho vā tilottamā / HV_App.I,15.26

nārāyaṇoruṃ nirbhidya saṃbhūtā varavarṇinī / HV_App.I,15.27

ailasya dayitā devī yoṣidratnaṃ kim urvaśī // HV_App.I,15.28

kṣīrārṇave mathyamāne surāsuragaṇaiḥ saha / HV_App.I,15.29

manthānaṃ mandaraṃ kṛtvā amṛtārtheti naḥ śrutam // HV_App.I,15.30

tato amṛtāt samuttasthau devī śrīr lokabhāvanī / HV_App.I,15.31

nārāyaṇāṅkalalitā kiṃ śrīr eṣā varāṅganā // HV_App.I,15.32

nīlameghāntaragatā dyotayanty aciraprabhā / HV_App.I,15.33

tathā yoṣidgaṇān madhye rūpaṃ pradyotayad vanam / HV_App.I,15.34

atīva sukumārāṅgī prabhevendunibhānanā // HV_App.I,15.35

dṛṣṭvā rūpam anidyāṅgyā vibhrānto vyākulendriyaḥ / HV_App.I,15.36

kāmasya vaśam āpanno mano vihvalatīva me // HV_App.I,15.37

bhṛśaṃ kṛntanti me 'ṅgāni kusumāyudhasāyakāḥ // HV_App.I,15.38

bhittvā hṛdi śarāḥ pañca nirdahantīva me manaḥ / HV_App.I,15.39

k: After line 39, T3.4 ins. :k

kāmaḥ śaraiḥ pañcabhir me hṛdayaṃ nirdahann iva / **HV_App.I,15.39**3:1

hṛdayāgnir vardhayati ājyasikta ivānalaḥ // HV_App.I,15.40

katham adya bhavet kāryaṃ śāntyarthaṃ manmathārciṣaḥ / HV_App.I,15.41

kenopāyena kiṃ kurma bhajen māṃ mattakāśinī // HV_App.I,15.42

evaṃ bahu cintayāno nopalabhya ca dānavaḥ / HV_App.I,15.43

sūtam āha muhūrtaṃ tu tiṣṭhasva tvam ihānagha // HV_App.I,15.44

ahaṃ yāsyāmi tāṃ draṣṭuṃ kasyeyam iti yoṣitam / HV_App.I,15.45

pratīkṣamāṇas tiṣṭhasva yāvadāgamanaṃ mama // HV_App.I,15.46

śrutvā tu vacanaṃ sūtas tathāstv iti ca so 'bravīt // HV_App.I,15.47

evam uktvā dānavendro gamanāya mano dadhe / HV_App.I,15.48

k: After line 48, V,B2,D4.6,T3.4,Cal.ed. ins. :k

hṛcchayāviṣṭahṛdayo dṛṣṭvā tām asitekṣaṇām / **HV_App.I,15.48**4:1

vāry upaspṛśya balavān dhyānam evānvapadyata // HV_App.I,15.49

muhūrtaṃ dhyānamātreṇa dṛṣṭaṃ jñānabalāt tataḥ / HV_App.I,15.50

ugrasenasya patnīti jñātvā harṣam avāpa saḥ // HV_App.I,15.51

ugrasenasya vai rūpaṃ kṛtvā svaṃ parivartya saḥ / HV_App.I,15.52

upāsarpan mahābāhuḥ prahasan dānaveśaraḥ / HV_App.I,15.53

smayamānaś ca śanakair jagrāhāmitavīryavān // HV_App.I,15.54

h: HV (CE) App.I No.16, transliterated by John Brockington, proof--read by John Brockington, version of 31st December 2001 :h k: D6 T2 G1.3.5 M4 ins. after the ref. of Adhy. 81; T1 M1-3 after 81.3; G2 after line 14 of App.I (No. 18); G3 after adhy. 80. :k

āgatya yamunātīraṃ jarāputraḥ pratāpavān / HV_App.I,16.1

vindānuvindāv āvantyau dautyena samacodayat // HV_App.I,16.2

tau gatvā mathurāṃ vīrau dvāṣthena prativeśitau // HV_App.I,16.3

āsanasthaṃ tadā rājann ugrasenaṃ patiṃ nṛpa / HV_App.I,16.4

tatpārśve ca sthitaṃ kṛṣṇaṃ balabhadreṇa saṃgatam // HV_App.I,16.5

vasudevaṃ mahāvīryaṃ sātyakiṃ ca mahāmatim / HV_App.I,16.6

anyāṃś ca yādavān dṛṣṭvā samīpasthān mahīpateḥ // HV_App.I,16.7

tau tu sarvān samābhāṣya kaṃsasya pitaraṃ tadā / HV_App.I,16.8

ūcatuḥ sukham āsīnau vāsudevaṃ ca sāgrajam // HV_App.I,16.9

āha yuṣmān mahāvīryo jarāsaṃdhaḥ pratāpavān / HV_App.I,16.10

śrūyatāṃ mama yad vākyaṃ duḥkhitasyābalasya me // HV_App.I,16.11

sutādvayaṃ mahārāja draṣṭum icchāmi duḥkhitam / HV_App.I,16.12

vivaśaṃ śokasaṃtaptaṃ duḥkhasāgarasaṃśritam // HV_App.I,16.13

yat tu kaṃso hataḥ saṃkhye kṛṣṇena hi balīyasā / HV_App.I,16.14

aśakto 'haṃ tathā rājan kṛtasya pratikarmaṇaḥ // HV_App.I,16.15

yat tu yuddhaṃ balavatā kṛṣṇena kṛtam ity api / HV_App.I,16.16

nātra me vismayaḥ kāryo balavān sa hi sāgrajaḥ // HV_App.I,16.17

kiṃ tu duḥkhaṃ mahad bhūtaṃ duḥsahaṃ mama jāyate / HV_App.I,16.18

tad duḥkhaṃ duḥsahaṃ manye vaktuṃ ca mama duḥsaham // HV_App.I,16.19

magadhendre mahāvīrya sabale mayi mānada / HV_App.I,16.20

citram etan mahārāja yat kṛtaṃ mayi jīvati // HV_App.I,16.21

kṛṣṇena sukṛtaṃ karma māṃ matvā paśum ity api / HV_App.I,16.22

k: D6 subst. for line 22 :k

kṛṣṇe tv asukṛtaṃ karma mama tvāṃ paśya ity api / **HV_App.I,16.22**1:1

kiṃ nūnaṃ duṣkaraṃ karma kṛtvā kṛṣṇas tu jīvati // HV_App.I,16.23

jīvaty evaṃ jarāputre māvamaṃsthā yadūttama / HV_App.I,16.24

jīvitaṃ tu samāptaṃ me kṛṣṇe jīvati saṃprati // HV_App.I,16.25

ity uktvā punar āhedaṃ krodhavisphāritānanaḥ / HV_App.I,16.26

yadi kṛṣṇaṃ sthitaṃ saṃkhye haniṣye yadi manmukhe // HV_App.I,16.27

nāhaṃ kaṃso na vā keśī nāriṣṭo na ca pūtanā / HV_App.I,16.28

jarāsaṃdhaṃ mahīpālaṃ māvamaṃsthā mahīpate // HV_App.I,16.29

imām apy aparāṃ rājan pratijñāṃ śṛṇu keśava / HV_App.I,16.30

yadi tvaṃ matpuro bhūyās tadā hanmi sabāndhavam // HV_App.I,16.31

saṃnaddho bhava yuddhāya sthito 'haṃ yuddhalālasaḥ / HV_App.I,16.32

yatra yatra bhavān yāti tatra tatrāham āsthitaḥ // HV_App.I,16.33

jīvati tvayi govinda jarāsaṃdho na jīvati / HV_App.I,16.34

āgaccha saha yuddhāya balabhadreṇa dhīmatā // HV_App.I,16.35

kim ebhir bahubhir vṛddhair ugrasenapurogamaiḥ / HV_App.I,16.36

āgacchantu bhavāñ śīghraṃ balabhadrasahāyavān // HV_App.I,16.37

sātyake yuktam evaitat kṛtaṃ kṛṣṇena kiṃ prabho / HV_App.I,16.38

vasudeva yaduśreṣṭha yuktaṃ putreṇa kiṃ tava / HV_App.I,16.39

akrūra vada satyena yuktaṃ vātrānyathāpi vā // HV_App.I,16.40

mṛdhe kṛṣṇa yaduśreṣṭha sthiro bhava na cañcalaḥ / HV_App.I,16.41

bahunātra kim uktena na sthiraṃ tava jīvitam // HV_App.I,16.42

śvaḥ purīṃ tava rotsyāmi nātra kāryā vicāraṇā / HV_App.I,16.43

ko nv idaṃ sāhasaṃ kuryāt tvāṃ vinā kṛṣṇa sāṃpratam // HV_App.I,16.44

ity uktvā tau mahāvīryau virāmaṃ jagmatus tadā // HV_App.I,16.45

ity ukto roṣatāmrākṣaḥ kṛṣṇa ūce vacas tadā / HV_App.I,16.46

hataḥ kaṃso mahārāja kim ataḥ sāhasaṃ kṛtam / HV_App.I,16.47

kiṃ citraṃ vada rājendra hataḥ kaṃsa itīha naḥ // HV_App.I,16.48

idaṃ ca tasmai vaktavyaṃ bhavadbhyāṃ rājasattamau / HV_App.I,16.49

sthito 'smi yuddhasaṃrakto jeṣyāmi ca raṇe ripūn // HV_App.I,16.50

tvāṃ hatvā sabalaṃ saṃkhye rājyam ādāya sāṃpratam / HV_App.I,16.51

ugrasenāya dāsyāmi satyena ca śapāmy aham // HV_App.I,16.52

ity uktvā virarāmaiva keśavaḥ keśisūdanaḥ / HV_App.I,16.53

tau tu gatvā tadā sarvaṃ tasmai ca procatuḥ prabho // HV_App.I,16.54

k: Colophon :k vaiśaṃpāyana uvāca

gate dūtadvaye rājan māgadhendraṃ janādhipam / HV_App.I,16.55

taṃ śrutvā rājarājendram āhavepsum amarṣaṇam // HV_App.I,16.56

hantukāmaṃ jagannāthaṃ baladhadraṃ ca māgadham / HV_App.I,16.57

pratāpajñā hi yadavo māgadhasya mahātmanaḥ / HV_App.I,16.58

śaṅkamānā bhayaṃ tasmāj jarāsaṃdhān mahīpateḥ // HV_App.I,16.59

sthite hi lokanāthe 'smin sarveṣāṃ balahāriṇi / HV_App.I,16.60

sa pratāpo hi balavān magadhendrasya sarvataḥ // HV_App.I,16.61

h: HV (CE) App.I No.17, transliterated by John Brockington, proof--read by John Brockington, version of 31st December 2001 :h k: T1.3 G3.5 M ins. after 82.5; D6 T2 G1.4.5 cont. after *932. :k

rukmiṇaṃ pañcaviṃśatyā vāsudevaḥ samarpayat / HV_App.I,17.1

ājaghne keśavaṃ tābhyāṃ śarābhyāṃ bhojavardhanaḥ // HV_App.I,17.2

rukmī tu vāsudevasya jyāṃ chettuṃ paricakrame / HV_App.I,17.3

jñātvaiva vāsudevo 'pi dhanuś ciccheda tasya ha // HV_App.I,17.4

saṃchinnadhanvā bhojo 'pi śaktiṃ jagrāha saṃyataḥ / HV_App.I,17.5

tayā jaghne hariṃ vīraḥ so 'cchinat tāṃ śarair api // HV_App.I,17.6

punar anyāṃ mahārāja gadāṃ preṣitavān nṛpa / HV_App.I,17.7

ciccheda tāṃ jagannāthaḥ sarvakṣatrasya paśyataḥ // HV_App.I,17.8

parigheṇa samājaghne vāsudevaṃ sa rājakaḥ / HV_App.I,17.9

tad dvidhā śastrasaṃpātair akarod yadupuṃgavaḥ // HV_App.I,17.10

rathacakraṃ samādāya viṣṇuṃ vivyādha rājakaḥ / HV_App.I,17.11

tilaśaś ca tathā deva tac cakraṃ kṛtavāñ śaraiḥ // HV_App.I,17.12

yadyad astraṃ samādatte rukmī bhīṣmakanandanaḥ / HV_App.I,17.13

tattat tatra dvidhā kṛtvā jahāsa yadunandanaḥ // HV_App.I,17.14

tantrīrathaṃ vicakraṃ ca kṛtavān yadunandanaḥ / HV_App.I,17.15

viśastraṃ vidhanuṣkaṃ ca cakāra madhusūdanaḥ // HV_App.I,17.16

saprāṇaṃ kṛtavān kṛṣṇaḥ sarvakṣatrasya paśyataḥ / HV_App.I,17.17

avekṣya rukmiṇīṃ kṛṣṇo rukmiṇaṃ na vyaśātayat / HV_App.I,17.18

āhukaḥ pañcaviṃśatyā bhīṣmakaṃ prajaghāna ha // HV_App.I,17.19

bhīṣmako 'tha ca rājendra śarāṇāṃ ca paraḥśataiḥ / HV_App.I,17.20

ugrasenaṃ samājaghne marmajño marmabhedibhiḥ // HV_App.I,17.21

āhukas tu dhanuś chittvā bhīṣmakasya mahātmanaḥ / HV_App.I,17.22

rathaṃ cāsya praciccheda dhvajaṃ ca yadupuṃgavaḥ // HV_App.I,17.23

sārathiṃ ca hayāṃs tasya jaghāna yadunandanaḥ / HV_App.I,17.24

apāyāt samarāt tasmād bhīṣmakas tu śramānvitaḥ // HV_App.I,17.25

vasudevas tu rājendra krāthaṃ vivyādha patribhiḥ / HV_App.I,17.26

krāthas tu rājan vivyādha śaraiḥ saptabhir āśugaiḥ / HV_App.I,17.27

k: M2 ins. :k

vāsudevo 'pi vivyādha caturbhiś caturo hayān / **HV_App.I,17.27**1:1

sārathiṃ ca jaghānāśu tathobhau pārṣṇisārathī // HV_App.I,17.28

vasudevas tataḥ kruddho dhanuś ciccheda patribhiḥ / HV_App.I,17.29

virathaṃ ca jaghānāśu jarāsaṃdhasya paśyataḥ // HV_App.I,17.30

viratho vidhanuṣkaś ca prayayau māgadhaṃ prati // HV_App.I,17.31

babhruḥ kauśikarājaṃ taṃ vivyādha vividhaiḥ śaraiḥ / HV_App.I,17.32

atha babhrur mahātmānaṃ vivyādha niśitaiḥ śaraiḥ // HV_App.I,17.33

kauśikaś ca tathā babhruṃ marmajño marmabhedibhiḥ / HV_App.I,17.34

bhṛśaṃ vivyādha samare tad adbhutam ivābhavat // HV_App.I,17.35

tasya babhruḥ kṣurapreṇa śiro jvalitakuṇḍalam / HV_App.I,17.36

nicakarta mahābāhur jarāsaṃdhasya paśyataḥ // HV_App.I,17.37

atha hatvā mahātmānaṃ babhruś ca sumahābalaḥ / HV_App.I,17.38

siṃhanādaṃ cakārāśu sainyamadhye mahākṛtiḥ // HV_App.I,17.39

k: T1 G3 M ins. :k

gadaś ca niśitair bāṇaiś cedirājam apāhanat / **HV_App.I,17.39**2:1

cedirājo 'pi rājendra vivyādha gadam āśugaiḥ / **HV_App.I,17.39**2:2

cedirājo mahārāja sahasā yadunandanam / HV_App.I,17.40

k: T1.3 G3 M subst. :k

cedirājas tu sahasā gadaṃ yaduvaraṃ raṇe / **HV_App.I,17.40**3:1

k: D6 ins. :k

cedirājas tu sahasā nandanaṃ yadunandanam / **HV_App.I,17.40**4:1

virathaṃ vidhanuṣkaṃ ca kṛtavāṃś cedipaḥ kila / HV_App.I,17.41

vasudevasamīpaṃ tu yayau yādavasattamaḥ // HV_App.I,17.42

dantavaktraṃ mahārāja śaṃbhus tu bahuśas tadā / HV_App.I,17.43

śaraiḥ śastrāyasodagrair vivyādha yadunandanaḥ // HV_App.I,17.44

k: T1 G3 M ins. :k

paraḥśataiḥ sahasrāṇāṃ babādhe samare bhṛśam / **HV_App.I,17.44**5:1

sātyakiś ca mahārāja vivyādhāvantinandanau // HV_App.I,17.45

tau ca rājan mahātmānau sātyakiṃ satyavikramam / HV_App.I,17.46

pīḍayāṃ cakratū rājan sarvamarmasu patribhiḥ // HV_App.I,17.47

sātyakir vimukhīkṛtya tau ca rājan mahābalau / HV_App.I,17.48

vivyādha niśitair bāṇaiḥ sarvarājanyamadhyagau // HV_App.I,17.49

tau ca taṃ sātyakiṃ vīraṃ jaghnatuś ca śitaiḥ śaraiḥ / HV_App.I,17.50

vindānuvindāv āvantyau rājānau yadunandanaḥ // HV_App.I,17.51

sātyakiḥ pañcaviṃśatyā tau ca rājan mahāmatim / HV_App.I,17.52

samājaghne ca rājendra sarvakṣatrasya paśyataḥ // HV_App.I,17.53

sātyakeś ca dhanur bāṇaṃ rathaṃ sārathim eva ca / HV_App.I,17.54

ubhau vivyadhatū rājan vāsudevasya paśyataḥ // HV_App.I,17.55

kruddho 'tha sātyakis tau tu gadayābhijaghāna ha / HV_App.I,17.56

stanayoś ca tadā rājan bāhvor urasi cārpayat / HV_App.I,17.57

rathaṃ ca cūrṇayām āsa tathobhau pārṣṇisārathī / HV_App.I,17.58

āyudhāni ca sarvāṇi pothayām āsa yādavaḥ // HV_App.I,17.59

punaś ca gadayā cāśu jaghāna yadunandanaḥ / HV_App.I,17.60

hantukāmo mahārāja sātyakiḥ satyavikramaḥ / HV_App.I,17.61

gadāṃ ca prāhiṇot tābhyāṃ vāsudevasya paśyataḥ // HV_App.I,17.62

tām āpantatī (sic) saṃprekṣya palāyanaparau tadā / HV_App.I,17.63

jarāsaṃdhasya puratas tatsamīpaṃ ca jagmatuḥ // HV_App.I,17.64

ekalavyo 'sya vārṣṇeyaṃ śarair vivyādha saptabhiḥ // HV_App.I,17.65

k: T1 G3 M ins. :k

pradyumnaṃ pañcabhir bāṇair ekalavyo 'tha saptabhiḥ / **HV_App.I,17.65**6:1

saptatriṃśat tu vārṣṇeya ekalavyas tu viṃśatim / **HV_App.I,17.65**6:2

tau tu rājan mahāvīrau parasparavadhaiṣiṇau / HV_App.I,17.66

lokeṣu pravarau vīrau dhanvināṃ pravarau raṇe // HV_App.I,17.67

parasparaṃ dhanuś chittvā dhvajaṃ caiva parasparam / HV_App.I,17.68

tāv ubhāv ubhayo rājan rathau jaghnatur āśugaiḥ // HV_App.I,17.69

dhvajau ca cicchidur vīrau sārathī ca mahābalau // HV_App.I,17.70

tau tu bhūmigatau bhūtvā gadām ādāya satvarau / HV_App.I,17.71

parasparaṃ samāhatya gadayā tau mahāraṇe / HV_App.I,17.72

siṃhanādaṃ mahāyuddhe cakratur yuddhalālasau // HV_App.I,17.73

pradyumno 'tha gadāpaṇir ekalavyaṃ jaghāna ha / HV_App.I,17.74

ekalavyo mahābāhur gadayāpothayad yadum / HV_App.I,17.75

k: T1 G3 M ins. :k

ekalavyaṃ samājaghne pradyumno gadayā prabhuḥ / **HV_App.I,17.75**7:1

gadāṃ ciccheda bhūyas tu tasya rājñaḥ sa yādavaḥ // HV_App.I,17.76

utsṛjya tāṃ mahārāja muṣṭinā yādaveśvaram / HV_App.I,17.77

jānubhyāṃ talapādaiś ca jānupādaiś ca yatnataḥ / HV_App.I,17.78

sa ca tādṛgvidhaṃ cakre yuddhaṃ yuddhaviśāradaḥ // HV_App.I,17.79

punaś ca muṣṭinā rājan rājā yadukulodvaham / HV_App.I,17.80

āhatya dantapātaiś ca dadaṃśa nṛpasaṃsadi // HV_App.I,17.81

tataś ca sainikāḥ sarve vismayaṃ paramaṃ gatāḥ / HV_App.I,17.82

bāhuyuddhaṃ samabhavat tayor vīryavatos tadā / HV_App.I,17.83

samantāj jagmatus tau tu yuddhāya ca mahāraṇe // HV_App.I,17.84

tataḥ kruddho mahābāhuḥ pradyumno yādeveśvaraḥ / HV_App.I,17.85

ājaghne muṣṭinā taṃ tu jarāsaṃdhasya paśyataḥ // HV_App.I,17.86

k: T3 subst. for lines 85-86 :k

pradyumnas tu tataḥ kruddho muṣṭinā taṃ jaghāna ha / **HV_App.I,17.86**8:1

udvamañ śoṇitaṃ vaktrād gatāyur iva niḥśvasan / HV_App.I,17.87

gantum aicchat tadā yuddhāt pradyumnena prapīḍitaḥ // HV_App.I,17.88

palāyanakṛtotsāhaṃ jarāsaṃdho mahāmatiḥ / HV_App.I,17.89

na gantavyaṃ raṇe vīra kṣatriyo 'sīti cābravīt // HV_App.I,17.90

k: T3 ins. :k

anyeṣāṃ ca mahān āsīd yodhānāṃ dāruṇo raṇaḥ / **HV_App.I,17.90**9:1

h: HV (CE) App.I No. 18, transliterated by Renate Söhnen--Thieme, 04.05.2003, version of May--June 2003. :h k: After adhy. 82, N (except Ś1) S G(ed.) ins. App.I No. 18: :k

sa kṛṣṇas tatra sahito rauhiṇeyena saṃgataḥ / HV_App.I,18.1

mathurāṃ yādavādhīnāṃ purīṃ tāṃ sukham āvasat // HV_App.I,18.2

prāptayauvanadehas tu yukto rājaśriyā vibhuḥ / HV_App.I,18.3

cacāra mathurāṃ prītaḥ savanākarabhūṣaṇām / HV_App.I,18.4

kasyacit tv atha kālasya rājā rājagṛheśvaraḥ / HV_App.I,18.5

k: Ñ2.3 V1.2 B Dn2 Ds D4.6 G(ed.) ins. :k

sasmāra nihataṃ kaṃsaṃ jarāsandhaḥ pratāpavān / **HV_App.I,18.5**1:1

yuddhāyodyojito bhūyo duhitṛbhyāṃ mahīpatiḥ // HV_App.I,18.6

k: B2 ins. :k

prāpyāpamānaṃ saṃgrāmād rājā sa magadheśvaraḥ / **HV_App.I,18.6**2:1

vrīḍayāvanato bhūtvā svapuraṃ praviveśa ha // **HV_App.I,18.6**2:2

praviveśa purīṃ so 'tha pādaspṛṣṭa ivoragaḥ / **HV_App.I,18.6**2:3

na śarma labhate rātrau na divā śokakarṣitaḥ // **HV_App.I,18.6**2:4

sarvaiḥ sa pārthivaiḥ sārdhaṃ mantrayan guptamantravit / **HV_App.I,18.6**2:5

aho dhik pauruṣaṃ manye sarveṣāṃ sarvapārthivāḥ / **HV_App.I,18.6**2:6

ye gopavanakṛṣṭābhyāṃ nirjitāḥ sabalānugāḥ // **HV_App.I,18.6**2:7

te gacchāmaḥ punas tatra mathurāṃ caturaṅgiṇaḥ / **HV_App.I,18.6**2:8

balena mahatā yuktā yatra tau gopakilbiṣau / **HV_App.I,18.6**2:9

anyathā hy ayaśo 'smākam yāval lokāḥ pratiṣṭhitāḥ // **HV_App.I,18.6**2:10

vaiśaṃpāyana uvāca

tasya tad vacanaṃ śrutvā nānādeśamahīkṣitaḥ / **HV_App.I,18.6**2:11

ūcuś ca vacanaṃ tasya sādhu sādhv iti cābruvan // **HV_App.I,18.6**2:12

gacchāmaḥ sahitāḥ sarve mathurām upamarditum / **HV_App.I,18.6**2:13

bhūmeḥ samantataḥ kṛtvā yadūn sarvān nihatya ca / **HV_App.I,18.6**2:14

sahitāḥ punar eṣyāmo jayaśabdena ghuṣyatā // **HV_App.I,18.6**2:15

tatas te susthirāṃ kṛtvā matiṃ yuddhāya pārthivāḥ / **HV_App.I,18.6**2:16

prayātāḥ sadhvajāḥ saṃkhye kampayanto vasuṃdharām // **HV_App.I,18.6**2:17

daśa sapta ca saṃgrāmāñ jarāsaṃdhasya yādavāḥ / HV_App.I,18.7

dadur na cainaṃ samare hantuṃ śekur mahārathāḥ // HV_App.I,18.8

tato magadharāṭ śrīmāṃs caturaṅgabalānvitaḥ / HV_App.I,18.9

bhūyo 'ṣṭādaśamaṃ kartuṃ saṃgrāmaṃ sa samābharat // HV_App.I,18.10

vailakṣyāt punar evāsau rājā rājagṛheśvaraḥ / HV_App.I,18.11

jarāsaṃdho balī śrīmān pākaśāsanavikramaḥ // HV_App.I,18.12

sa sādhanena mahatā pratāpāmitavikramaḥ / HV_App.I,18.13

kṛṣṇasya vadham anvicchan bhūyo vai saṃnyavartata // HV_App.I,18.14

taṃ śrutvā sahitāḥ sarve nivṛttaṃ magadheśvaram / HV_App.I,18.15

yādavā mantrayām āsur jarāsaṃdhabhayārditāḥ // HV_App.I,18.16

tataḥ prāha mahātejā vikadrur nayakovidaḥ / HV_App.I,18.17

kṛṣṇaṃ kamalapatrākṣam ugrasenasya śṛṇvataḥ // HV_App.I,18.18

śrūyatāṃ tāta govinda kulasyāsya samudbhavaḥ // HV_App.I,18.19

śrūyatām abhidhāsyāmi prāptakālam ahaṃ nṛpa / HV_App.I,18.20

k: D3 ins. :k janamejaya uvāca

yaduvaṃśaṃ śrotum icche prāptakālaṃ ahaṃ tava / **HV_App.I,18.20**3:1

prādhānyena dvijaśreṣṭha brūhi taṃ vai viśeṣataḥ // **HV_App.I,18.20**3:2

vaiśaṃpāyana uvāca k: here ends 9180.20* :k

yuktaṃ cen manyase sādho kariṣyasi vaco mama // HV_App.I,18.21

yādavasyāsya vaṃśasya samudbhavam aśeṣataḥ / HV_App.I,18.22

yathā me kathitaṃ pūrvaṃ vyāsena viditātmanā // HV_App.I,18.23

k: D3 ins. :k

imaṃ praśnaṃ puraskṛtya vikadrur yadupūrvajaḥ / **HV_App.I,18.23**4:1

kṛṣṇena pṛṣṭaḥ pratyāha svavaṃśasya samudbhavam // **HV_App.I,18.23**4:2

āsīd rājā manor vaṃśe śrīmān ikṣvākusaṃbhavaḥ / HV_App.I,18.24

haryaśva iti vikhyāto haryaśvasamavikramaḥ // HV_App.I,18.25

tasyāsīd dayitā bhāryā madhor daityasya sā sutā / HV_App.I,18.26

devī madhumatī nāma yathā devī śucī tathā // HV_App.I,18.27

sā yauvanaguṇopetā manmathastrīva rūpiṇī / HV_App.I,18.28

manorathakarī rājñaḥ prāṇebhyo 'pi garīyasī // HV_App.I,18.29

vanāntararatiḥ prājñā suśroṇī kāmarūpiṇī / HV_App.I,18.30

ekapatnīvratadharā khecarā iva rohiṇī / HV_App.I,18.31

sā tam ikṣvākuśārdūlaṃ kāmayām āsa kāminī // HV_App.I,18.32

k: M1-3 ins. :k

bhartāraṃ kṛtakarmāṇaṃ vacanaṃ cedam abravīt / **HV_App.I,18.32**5:1

sa kadācin naraśreṣṭho bhrātrā jyeṣṭhena mādhava / HV_App.I,18.33

rājyān nirasto viśvastaḥ so 'yodhyām saṃparityajat // HV_App.I,18.34

sa tadālpaparīvāraḥ priyayā sahito vane / HV_App.I,18.35

reme sametya kālajñaḥ priyayā kamalekṣaṇaḥ // HV_App.I,18.36

bhrātrā vinikṛtaṃ rājyāt provāca kamalekṣaṇā / HV_App.I,18.37

ehy āgaccha nṛpaśreṣṭha tyaja rājyakṛtāṃ spṛhām // HV_App.I,18.38

gacchāva sahitau vīra madhor mama pitur gṛham / HV_App.I,18.39

ramyaṃ madhuvanaṃ nāma kāmapuṣpaphaladrumam / HV_App.I,18.40

sahitau tatra raṃsyāvo yathā divigatau tathā // HV_App.I,18.41

pitur me dayitas tvaṃ hi mātuś ca mama pārthiva / HV_App.I,18.42

matpriyatvāt priyataro bhrātuś ca lavaṇasya me // HV_App.I,18.43

raṃsyāvas tatra sahitau rājyasthāv iva kāmagau / HV_App.I,18.44

k: K Ñ2.3 V B D T2-4 G4.5 ins. :k

tatra gatvā naraśreṣṭha hy amarāv iva nandane / **HV_App.I,18.44**6:1

vihariṣyāma bhadraṃ te yathā devasutau tathā // HV_App.I,18.45

k: T1 G3.5 M subst. :k

aśvināv iva devānāṃ vihariṣyāva nityaśaḥ / **HV_App.I,18.45**7:1

tyaja cainaṃ mahārāja bhrātaraṃ te 'timāninam / HV_App.I,18.46

āvayor dveṣiṇaṃ nityaṃ mattaṃ rājyamadena vai // HV_App.I,18.47

dhig imaṃ garhitaṃ vāsaṃ bhṛtyavac ca parāśrayam / HV_App.I,18.48

gacchāva sahitau vīra pitur me bhavanāntikam // HV_App.I,18.49

tasya pūrvaviruddhasya pūrvajaṃ bhrātaraṃ prati / HV_App.I,18.50

kāmārtasya narendrasya patnyās tad ruruce vacaḥ // HV_App.I,18.51

tato madhupuraṃ rājā haryaśvaḥ sa jagāma ha / HV_App.I,18.52

bhāryayā saha kāminyā kāmī puruṣasattamaḥ // HV_App.I,18.53

madhunā dānavendreṇa sa sāmnā samudāhṛtaḥ / HV_App.I,18.54

svāgataṃ vatsa haryaśva prīto 'smi tava darśanāt // HV_App.I,18.55

yad imaṃ mama rājyaṃ vai sarvaṃ madhuvanaṃ vibho / HV_App.I,18.56

dadāmi tava rājendra kṣaṇe 'smin pratigṛhyatām // HV_App.I,18.57

vane 'smiṃl lavaṇaś cāyaṃ maithunaṃ te bhaviṣyati / HV_App.I,18.58

k: T1 G2.3.5 M ins. :k

lavaṇaś cāpy ayaṃ rājan vīryavān balavattaraḥ / **HV_App.I,18.58**8:1

amitranigrahe caiva karṇadhāratvam eṣyati // HV_App.I,18.59

pālayedaṃ śubhaṃ rāṣṭraṃ samudrānūpabhūṣitam / HV_App.I,18.60

gosamṛddhaṃ śriyā juṣṭam ābhīraprāyamānuṣam // HV_App.I,18.61

atra te vasatas tāta durgaṃ giripuraṃ mahat / HV_App.I,18.62

bhavitā pārthivavāsaḥ surāṣṭraviṣayo mahān // HV_App.I,18.63

anūpaviṣayaś caiva samudrānte nirāmayaḥ / HV_App.I,18.64

ānartaṃ nāma tad rāṣṭraṃ bhaviṣyaty āyataṃ mahat // HV_App.I,18.65

tad bhaviṣyam ahaṃ manye kālayogena pārthiva / HV_App.I,18.66

adhyāssva ca yathākāmaṃ pārthivaṃ vṛttam uttamam // HV_App.I,18.67

k: K1.3.4 Ñ2.3 V B D T G M4 G(ed.) ins. :k

yāyātam api vaṃśas te sameṣyati ca yādavam / **HV_App.I,18.67**9:1

atra vaṃśe ca vaṃśas te somasya bhavitā kila // **HV_App.I,18.67**9:2

eṣa me viṣayas tāta tavaiva viṣayopamaḥ / HV_App.I,18.68

dattvā yāsyāmi tapase sāgaraṃ dānavālayam // HV_App.I,18.69

lavaṇena samāyuktas tvam imaṃ viṣayottamam / HV_App.I,18.70

pālayasvākhilaṃ tāta svasya vaṃśasya vṛddhaye // HV_App.I,18.71

bāḍham ity eva haryaśvaḥ pratijagrāha tatpuram / HV_App.I,18.72

sa ca daityas tapovāsaṃ jagāma varuṇālayam // HV_App.I,18.73

haryaśvaś ca mahātejā durgaṃ giripurottamam / HV_App.I,18.74

niveśayām āsa puraṃ vāsārtham amaropamaḥ // HV_App.I,18.75

satyanāma ca tad rāṣṭraṃ surāṣṭraṃ godhanāyutam / HV_App.I,18.76

acireṇaiva kālena samṛddhyā pratipūryate // HV_App.I,18.77

anūpaviṣayaṃ caiva velāvanavibhūṣitam / HV_App.I,18.78

niviṣṭaṃ kṣetrasasyāḍhyaṃ prākāragrāmasaṃkulam // HV_App.I,18.79

śaśāsa sa nṛpaḥ sphītaṃ tad rāṣṭraṃ rāṣṭravardhanaḥ / HV_App.I,18.80

rājadharmeṇa yaśasā prajānāṃ nandivardhanaḥ // HV_App.I,18.81

tasya samyakpracāreṇa haryaśvasya mahātmanaḥ / HV_App.I,18.82

samavardhata tad rājyaṃ rāṣṭraṃ sarvaguṇānvitam // HV_App.I,18.83

sa hi rājyasthito rājye rājavṛttena śobhitaḥ / HV_App.I,18.84

prāptaḥ kulocitāṃ lakṣmīṃ vṛttena ca nayena ca // HV_App.I,18.85

tasyaivaṃ supravṛttasya putrakāmasya bhāryayā / HV_App.I,18.86

madhumatyāṃ suto jajñe yadur nāma mahāyaśāḥ // HV_App.I,18.87

so 'vardhata mahātejā yadur duṃdubhinisvanaḥ / HV_App.I,18.88

rājalakṣaṇasaṃpannaḥ sapatnair duratikramaḥ // HV_App.I,18.89

k: K4 T3 Bom. Poona eds. G(ed.) ins. :k

yadur nāmābhavat putro rājalakṣaṇasaṃyutaḥ / **HV_App.I,18.89**10:1

k: T3 Bom. Poona eds. G(ed.) cont.; K1 Ñ2.3 V B Ds D2-4.6 ins. :k

yathāsya pūrvako rājā pūruḥ sa sumahāyaśāḥ / **HV_App.I,18.89**11:1

sa eka eva tasyāsīt putraḥ paramaśobhanaḥ / HV_App.I,18.90

ūrjitaḥ pṛthivībhartā haryaśvasya mahātmanaḥ // HV_App.I,18.91

daśavarṣasahasrāṇi sa kṛtvā rājyam avyayam / HV_App.I,18.92

jagāma tridivaṃ rājā dharmeṇāstamito bhuvi // HV_App.I,18.93

tato yadur adīnātmā prajābhiś cābhyaṣicyata / HV_App.I,18.94

pitary uparate śrīmān krameṇārka ivoditaḥ // HV_App.I,18.95

śaśāsa cemāṃ vasudhāṃ śāntasāmantataskarām / HV_App.I,18.96

yadur indrapratīkāśo nṛpo yena sma yādavāḥ // HV_App.I,18.97

sa kadācin nṛpaś cakre jalakrīḍāṃ mahodadhau / HV_App.I,18.98

dāraiḥ saha mahodāraiḥ satāra iva candramāḥ // HV_App.I,18.99

sa tatra sahasā kṣiptis titīrṣuḥ sāgarāmbhasi / HV_App.I,18.100

dhūmavarṇena nṛpatiḥ sarparājena vīryavān // HV_App.I,18.101

so 'pakṛṣyata vegena jale sarpapuraṃ mahat / HV_App.I,18.102

maṇistambhagṛhadvāraṃ muktādāmavibhūṣitam // HV_App.I,18.103

kīrṇaṃ śaṅkhakulaiḥ śubhrai ratnarāśivibhūṣitam / HV_App.I,18.104

pravālāṅkurapatrāḍhyaiḥ pādapair upaśobhitam // HV_App.I,18.105

pūrṇaṃ pannaganārībhiḥ samudrodaracāribhiḥ / HV_App.I,18.106

dhvajena madhye bhāsvantaṃ svastikenenduvarcasā // HV_App.I,18.107

sa tad dadarśa rājendro majjitaḥ sāgarāmbhasi / HV_App.I,18.108

pannagendrapuraṃ toye jagatyām iva nirmitam // HV_App.I,18.109

svasthaś caiva pure tatra praviveśa nṛpo yaduḥ / HV_App.I,18.110

agāraṃ toyadākāraṃ pūrṇaṃ sarpavadhūgaṇaiḥ // HV_App.I,18.111

tasya dattaṃ maṇimayaṃ jalajaṃ paramāsanam / HV_App.I,18.112

svāstīrṇaṃ padmapatraiś ca padmasūtrottamacchadam // HV_App.I,18.113

samāsīnaṃ nṛpaṃ tatra parame pannagāsane / HV_App.I,18.114

dvijihvapatir avyagro dhūmavarṇo 'bhyabhāṣata // HV_App.I,18.115

pitā te svargatiṃ prāptaḥ kṛtvā vaṃśam imaṃ mahat / HV_App.I,18.116

bhavantaṃ tejasā yuktam utpādya vasudhādhipam / HV_App.I,18.117

yādavo nāma vaṃśo 'yaṃ yathā te putrasaṃjñitaḥ / HV_App.I,18.118

pitrā te tāta loke 'smin sthāpitaḥ pārthivākaraḥ // HV_App.I,18.119

vaṃśe cāsmiṃs tava vibho devānāṃ tanayāvyayāḥ / HV_App.I,18.120

ṛṣīṇām uragāṇāṃ ca utpatsyante nṛyonijāḥ // HV_App.I,18.121

k: note hiatus at end of pāda a :k

tan mameha sutāḥ pañca kumāryo vṛttasaṃmatāḥ / HV_App.I,18.122

utpannā yauvanāśvasya bhaginyo nṛpasattama // HV_App.I,18.123

pratīcchemāḥ svadharmeṇa prājāpatyena karmaṇā / HV_App.I,18.124

varaṃ ca te pradāsyāmi varārhas tvaṃ mato mama // HV_App.I,18.125

k: K Ñ2.3 V B D T2.3(both times).4 G1.4.5 M4 ins. :k

bhaumāś ca kaukurāś caiva bhojāndhakasayādavāḥ / **HV_App.I,18.125**12:1

dāśārhā vṛṣṇayaś ceti khyātiṃ yāsyanti sapta te // **HV_App.I,18.125**12:2

sa tasmai dhūmavarṇo vai kanyāḥ kanyāvrate sthitāḥ / HV_App.I,18.126

jalapūrṇena yogena dadāv indrasamāya vai // HV_App.I,18.127

varaṃ cāsmai dadau prītaḥ sa vai pannagapuṃgavaḥ / HV_App.I,18.128

śrāvayat kanyakā sarvā yathākramam adīnavat // HV_App.I,18.129

etāsu te sutāḥ pañca sutāsu mama mānada / HV_App.I,18.130

utpatsyante pitus tejo mātuś caiva samāśritāḥ // HV_App.I,18.131

asmatsamayabaddhāś ca salilābhyantarecarāḥ / HV_App.I,18.132

tava vaṃśe bhaviṣyanti pārthivāḥ kāmarūpiṇaḥ // HV_App.I,18.133

sa varaṃ kanyakāś caiva labdhvā yaduvṛṣas tadā / HV_App.I,18.134

unmamajjātha vegena salilāc candramā yathā // HV_App.I,18.135

sa pañcakanyāmadhyastho ruruce tatra pārthivaḥ / HV_App.I,18.136

pañcatāreṇa saṃyukto nakṣatreṇeva candramāḥ // HV_App.I,18.137

sa tad antaḥpuraṃ sarvaṃ dadarśa nṛpasattamaḥ / HV_App.I,18.138

vaivāhikena veṣeṇa divyasraganulepanaḥ // HV_App.I,18.139

samāśvasya ca tāḥ sarvāḥ patnīr vai pāvakopamāḥ / HV_App.I,18.140

jagāma svapuraṃ rājā gatvā vai ramate bhṛśam // HV_App.I,18.141

k: After 141a, K1 Ñ3 V B1 Dn D2.3.5.6 T2 G2.5 M ins. :k

prītyā paramayā yutaḥ | **HV_App.I,18.141**13:1

svapuraṃ tu tato rājā @ **HV_App.I,18.141**13:2

Colophon vaiśaṃpāyana uvāca

sa tāsu nāgakanyāsu kālena mahatā nṛpaḥ / HV_App.I,18.142

janayām āsa vikrāntān pañca putrān kulodvahān // HV_App.I,18.143

mucukundaṃ mahābāhuṃ padmavarṇaṃ tathaiva ca / HV_App.I,18.144

mādhavaṃ sārasaṃ caiva haritaṃ caiva pārthivam // HV_App.I,18.145

etān pañca sutān saumyān pañcabhūtopamān bhuvi / HV_App.I,18.146

īkṣamāṇo nṛpaḥ prītiṃ jagāmātulavikramaḥ // HV_App.I,18.147

te prāptavayasaḥ sarve sthitāḥ pañca yathādrayaḥ / HV_App.I,18.148

te jitā baladarpeṇa ūcuḥ pitaram agrataḥ // HV_App.I,18.149

tāta yuktāḥ sma vayasā bale mahati tasthuṣaḥ / HV_App.I,18.150

kṣipram ājñaptum icchāmaḥ kiṃ kurmas tava śāsanāt // HV_App.I,18.151

sa tān nṛpatiśārdūlaḥ śārdūlān iva tejitān / HV_App.I,18.152

prāha prītyā paramayā sutavīrye kutūhalaḥ // HV_App.I,18.153

vindhyarkṣavantāv abhito dve puryau parvatāśraye / HV_App.I,18.154

niveśayatv ayaṃ tāvan mucukundaḥ suto mama // HV_App.I,18.155

sahyasya copari purīṃ dakṣiṇāṃ diśam āśritaḥ / HV_App.I,18.156

padmavarṇo 'pi me putro niveśayatu māciram // HV_App.I,18.157

tasyaiva parataḥ kānte deśe campakabhūṣite / HV_App.I,18.158

sāraso me puraṃ tatra niveśayatu putrakaḥ // HV_App.I,18.159

harito 'yaṃ mahābāhuḥ sāgare haritodake / HV_App.I,18.160

dvīpaṃ pannagarājasya suto me pālayiṣyati // HV_App.I,18.161

mādhavo 'yaṃ mama suto jyeṣṭhaḥ śreṣṭhaś ca dharmavit / HV_App.I,18.162

yauvarājyena saṃyuktaḥ svapuraṃ pālayiṣyati // HV_App.I,18.163

te nṛpaprakriyāṃ prāptā abhiṣiktāḥ sacāmarāḥ / HV_App.I,18.164

pitrānuśiṣṭāś catvāro lokapālopamā nṛpāḥ // HV_App.I,18.165

svaṃ svaṃ niveśanaṃ sarve bhejire nṛpasattamāḥ / HV_App.I,18.166

purasthānāni puṇyāni mṛgayanto yathākramam // HV_App.I,18.167

mucukundas tu rājarṣir vindhyamadhye vyarocata / HV_App.I,18.168

svasthānaṃ narmadātīre dāruṇopalasaṃkaṭe // HV_App.I,18.169

sa tu taṃ śodhayām āsa vivikte vicacāra ha / HV_App.I,18.170

setuṃ caiva samaṃ cakre parikhāś cāmitodakāḥ // HV_App.I,18.171

sthāpayām āsa bhāgeṣu devatāyatanāni ca / HV_App.I,18.172

rathyā vīthyo nṛṇāṃ mārgāś catvarāṇi gṛhāṇi ca // HV_App.I,18.173

sa tāṃ purīṃ dhanavatīṃ puruhūtapurīprabhām / HV_App.I,18.174

nātidīrgheṇa kālena cakāra nṛpasattamaḥ // HV_App.I,18.175

k: K1.2 Ñ3 V B1 Dn Ds D2-6 Cal. ed. ins. :k

gobhir dhanena dhānyena saṃpūrṇāṃ dhvajamālinīm / **HV_App.I,18.175**14:1

nāma cāsyāḥ śubhaṃ cakre nirmitaṃ svena tejasā / HV_App.I,18.176

tasyāḥ puryā nṛpaśreṣṭho devaśreṣṭhaparākramaḥ // HV_App.I,18.177

mahāśmasaṃghātavatī ṛkṣavantam upāśritā / HV_App.I,18.178

māhiṣmatī nāma purī prakāśam upayāsyati // HV_App.I,18.179

ubhābhyām ṛkṣapādābhyāṃ parvatābhyāṃ mahāpurīm / HV_App.I,18.180

madhye niveśayām āsa śriyā paramayā vṛtām // HV_App.I,18.181

purikāṃ nāma dharmātmā purīṃ devapurīprabhām / HV_App.I,18.182

udyānāmravanopetāṃ samṛddhāpaṇacatvarām // HV_App.I,18.183

k: K1.2.4 Ñ2.3 V B D T2-4 G M4 ins. (T1 after line 182) :k

ṛkṣavanto 'bhitaś caiva tīre tatra nirāmaye / **HV_App.I,18.183**15:1

nirmitā sā purī rājñā purīkā nāma nāmataḥ // **HV_App.I,18.183**15:2

sa te dve vipule puryau rājapuryupame śubhe / HV_App.I,18.184

pālayām āsa dharmātmā rājā dharmeṇa vīryavān // HV_App.I,18.185

padmavarṇo 'pi rājarṣiḥ sahyapṛṣṭhe purottamam / HV_App.I,18.186

cakāra nadyā veṇṇāyās tīre tarulatākule // HV_App.I,18.187

viṣayasyālpatāṃ jñātvā saṃpūrṇaṃ rāṣṭram eva ca / HV_App.I,18.188

niveśayām āsa nṛpaḥ sa vapraprāyam uttamam // HV_App.I,18.189

padmavantaṃ janapadaṃ karavīraṃ ca tatpuram / HV_App.I,18.190

nirmitaṃ padmavarṇena prājāpatyena karmaṇā // HV_App.I,18.191

sārasenāpi vihitaṃ ramyaṃ krauñcapuraṃ mahat / HV_App.I,18.192

campakāśokabahulaṃ vipulaṃ tāmramṛttikam // HV_App.I,18.193

vanavāsīti vikhyātaḥ sphīto janapado mahān / HV_App.I,18.194

puraṃ tu tasya tac chrīmad drumaiḥ sarvartukair vṛtam // HV_App.I,18.195

k: G2.3 M4 ins. :k

haritaś ca mahābāhuḥ pitur ājñāpuraskṛtaḥ / **HV_App.I,18.195**16:1

harito 'pi samudrasya dvīpaṃ samabhipālayan / HV_App.I,18.196

ratnasaṃcayasaṃpūrṇaṃ nārījanamanoharam // HV_App.I,18.197

tasya dāśā jale magnā madgurā nāma viśrutāḥ / HV_App.I,18.198

ye haranti sadā śaṅkhān samudrodaracāriṇaḥ // HV_App.I,18.199

tasyāpare dāśagaṇāḥ pravālāñ jalasaṃbhavān / HV_App.I,18.200

saṃcinvanti sadā yuktā jātarūpaṃ ca mauktikam // HV_App.I,18.201

jalajāni ca ratnāni niṣādās tasya mānavāḥ / HV_App.I,18.202

pracinvanto 'rṇave yuktā naubhiḥ saṃyānagāminaḥ // HV_App.I,18.203

matsyamāṃsena te sarve vartayanti sadā narāḥ / HV_App.I,18.204

gṛhṇantaḥ sarvaratnāni niratā dvīpavāsinaḥ // HV_App.I,18.205

taiḥ saṃyānagatā ratnair vaṇijo dūradeśajāḥ / HV_App.I,18.206

haritaṃ tarpayanty ekaṃ yathaiva dhanadaṃ tathā // HV_App.I,18.207

evam ikṣvākuvaṃśāt tu yaduvaṃśo viniḥsṛtaḥ / HV_App.I,18.208

caturdhā yaduputrais tu caturbhir bhidyate punaḥ // HV_App.I,18.209

sa yadur mādhave rājyaṃ visṛjya yadupuṃgave / HV_App.I,18.210

triviṣṭapaṃ gato rājā tyaktvā dehaṃ mahītale // HV_App.I,18.211

babhūva mādhavasutaḥ satvato nāma vīryavān / HV_App.I,18.212

sattvavṛttaguṇopeto rājā rājaguṇe sthitaḥ // HV_App.I,18.213

satvatasya suto rājā bhīmo nāma mahān abhūt / HV_App.I,18.214

yena bhaimāḥ sma saṃvṛttāḥ satvatāt sātvatāḥ smṛtāḥ // HV_App.I,18.215

rājyasthe tu nṛpe tasmin rāme rājyaṃ praśāsati / HV_App.I,18.216

śatrughno lavaṇaṃ hatvā ciccheda sa madhor vanam // HV_App.I,18.217

tasmin madhuvanasthāne purīṃ ca mathurām imām / HV_App.I,18.218

niveśayām āsa vibhuḥ sumitrānandivardhanaḥ // HV_App.I,18.219

paryāye caiva rāmasya bharatasya tathaiva ca / HV_App.I,18.220

sumitrāyāḥ sutābhyāṃ ca sthānaṃ prāptaṃ ca vaiṣṇavam // HV_App.I,18.221

k: For line 221, K1.2.4 V2 B Ds D3.5 M1-3 subst. :k

sumitrāsutayoś caiva prāptayor vaiṣṇavaṃ padam / **HV_App.I,18.221**17:1

bhīmeneyaṃ purī tena rājyasaṃbandhakāraṇāt / HV_App.I,18.222

k: For line 222, V3 subst. :k

yādavena purī vyāptā bhīmena tu mahātmanā / **HV_App.I,18.222**18:1

svavaṃśe sthāpitā pūrvaṃ svayam adhyāsitā tathā // HV_App.I,18.223

tataḥ kuśe sthite rājye lave ca yuvarājani / HV_App.I,18.224

andhako nāma bhīmasya suto rājyam akārayat // HV_App.I,18.225

andhakasya suto jajñe raivato nāma pārthivaḥ / HV_App.I,18.226

ṛkṣas tu raivatāj jajñe ramye parvatamūrdhani // HV_App.I,18.227

tatas tu raivatasutaḥ parvataḥ sāgarāntike / HV_App.I,18.228

nāmnā raivatako nāma bhūmau bhūmidharaḥ smṛtaḥ // HV_App.I,18.229

raivatasyātmajo rājā viśvagarbho mahāyaśāḥ / HV_App.I,18.230

babhūva pṛthivīpālaḥ pṛthivyāṃ prathitaḥ prabhuḥ // HV_App.I,18.231

tasya bhāryāsu tisṛṣu divyarūpāsu keśava / HV_App.I,18.232

catvāro jajñire putrā rucyā proṣṭhapadopamāḥ // HV_App.I,18.233

vasur babhruḥ suṣeṇaś ca śubhākṣaś caiva vīryavān / HV_App.I,18.234

yadupravīrāḥ prakhyātā lokapālā ivāpare // HV_App.I,18.235

tair ayaṃ yādavo vaṃśaḥ pārthivair bahulīkṛtaḥ / HV_App.I,18.236

ye sma te kṛṣṇa loke 'smin prajāvantaḥ prajeśvarāḥ // HV_App.I,18.237

vasos tu kuntiviṣaye vasudevaḥ suto 'bhavat / HV_App.I,18.238

k: G2.3.5 M4 G(ed.) ins. :k

sātvataṃ sattvasaṃpannaṃ janayām āsa vīryavān / **HV_App.I,18.238**19:1

janayām āsa caivātra suprabhe dve ca dārike // HV_App.I,18.239

kuntīṃ ca pāṇḍor mahiṣīṃ devatām iva bhūcarīm / HV_App.I,18.240

bhāryāṃ ca cedirājasya damaghoṣasya suprabhām // HV_App.I,18.241

k: For line 241, K Ñ3 V1.2 B D T2-4 G1.4.5 subst. :k

bhāryāṃ ca damaghoṣasya cedirājasya suprabhām / **HV_App.I,18.241**20:1

eṣa te svasya vaṃśasya prabhavaḥ parikīrtitaḥ / HV_App.I,18.242

śruto mayā purā kṛṣṇa kṛṣṇadvaipāyanāntikāt // HV_App.I,18.243

tvaṃ tv idānīṃ pranaṣṭe 'smin vaṃśe vaṃśabhṛtāṃ vara / HV_App.I,18.244

svayaṃbhūr iva saṃprāpto bhavāyāsmajjayāya ca // HV_App.I,18.245

na tvāṃ paurāṇamātreṇa śaktā gūhayituṃ vayam / HV_App.I,18.246

devaguhyeṣv api bhavān sarvajñaḥ sarvabhāvanaḥ // HV_App.I,18.247

śaktaś cāsi jarāsaṃdhaṃ nṛpaṃ yodhayituṃ prabho / HV_App.I,18.248

k: M1-3 ins. :k

śakyaṃ cemaṃ jarāsaṃdhaṃ nṛpaṃ drāvayituṃ hare / **HV_App.I,18.248**21:1

tvadbuddhivaśagāḥ sarve vayaṃ yogavrate sthitāḥ // HV_App.I,18.249

jarāsaṃdhas tu balavān nṛpāṇāṃ mūrdhani sthitaḥ / HV_App.I,18.250

aprameyabalaś caiva vayaṃ ca kṛśasādhanāḥ // HV_App.I,18.251

na ceyam ekāham api purī rodhaṃ sahiṣyati / HV_App.I,18.252

kṛśabhaktendhanakṣāmā durgair apariniṣṭhitā // HV_App.I,18.253

asaṃskṛtāmbuparikhā dvārāṭṭair yantravarjitaiḥ / HV_App.I,18.254

vapraprākāramārgeṣu kartavyā bahuvistarā // HV_App.I,18.255

saṃskartavyāyudhāgārā yoktavyā ceṣṭikācayaiḥ / HV_App.I,18.256

kaṃsasya balavattvāt tu nātiguptā purī janaiḥ // HV_App.I,18.257

sadyo nipatite kaṃse rājye 'smākaṃ navodaye / HV_App.I,18.258

purī pratyagrarodheyaṃ na rodhaṃ visahiṣyati // HV_App.I,18.259

balaṃ saṃmardabhagnaṃ ca kliśyamānaṃ pareṇa ha / HV_App.I,18.260

asaṃśayam idaṃ rāṣṭraṃ janaiḥ saha vinaṅkṣyati // HV_App.I,18.261

vañcanīyā bhaviṣyāmo narāṇāṃ nṛpakāraṇāt / HV_App.I,18.262

jarāsaṃdhabhayārtānāṃ dravatāṃ rāṣṭrasaṃbhrame // HV_App.I,18.263

ārto vakṣyati naḥ sarvo rudhyamānaḥ pure janaḥ / HV_App.I,18.264

yādavaiḥ sma virodhena yojito rājyakāmukaiḥ // HV_App.I,18.265

k: K Ñ2.3 V1 B D T2.3 G1.4.5 M4 ins. :k

yādavanāṃ virodhena ye jitā rājyakāmukaiḥ // **HV_App.I,18.265**22:1

te sarve dvaidham icchanti yat kṣamaṃ tad vidhīyatām / **HV_App.I,18.265**22:2

etan mama mataṃ kṛṣṇa viśrambhāt samudāhṛtam / HV_App.I,18.266

tvayi sarvasvam ity eva paras tvaṃ caiva buddhimān // HV_App.I,18.267

k: For l. 267, K Ñ2 B1.3 D T2-4 G1.4 subst. :k

tvaṃ tu vijñāpitaḥ sarvaṃ na punaḥ saṃprabodhitaḥ / **HV_App.I,18.167**23:1

yad atra naḥ kṣamaṃ kṛṣṇa tat svairam abhidhīyatām / HV_App.I,18.268

tvam asya netā sainyasya vayaṃ tvacchāsane sthitāḥ // HV_App.I,18.269

k: K Ñ2.3 V B D T1-3 G1.3-5 M4 (G2 after l. 268) ins. :k

tvanmūlaś ca virodho 'yaṃ rakṣāsmān ātmanā saha / **HV_App.I,18.169**24:1

Colophon vaiśaṃpāyana uvāca

vikadros tu vacas tathyaṃ niśamya yadupuṃgavaḥ / HV_App.I,18.270

k: After line 270a, T4 ins. :k

pārthivena yathākramam | **HV_App.I,18.270**25:1

k: After line 270,K2 Ñ2.3 V B Dn D2-6 Bom. Poona eds ins. :k

parituṣṭena manasā vacanaṃ cedam abravīt // **HV_App.I,18.270**26:1

rājā ṣāḍguṇyavaktā vai rājā mantrārthatattvavit / **HV_App.I,18.270**26:2

sat tattvaṃ ca hitaṃ caiva kṛṣṇoktaṃ khila dhīmatā / **HV_App.I,18.270**26:3

bhāṣitā rājadharmāś ca satyāś ca jagato hitāḥ // **HV_App.I,18.270**26:4

etac chrutvā pitur vākyaṃ vikadroś ca mahātmanā / **HV_App.I,18.270**26:5

k: After l. 4, Bom. Poona ed. ins. :k

vikadruṇā yaduśreṣṭha yad dhitaṃ tad vidhīyatām / HV_App.I,18.270*26A

vākyam uttamam ekāgro babhāṣe cārubhāṣaṇaḥ // HV_App.I,18.271

bruvatāṃ vaḥ śrutaṃ vākyaṃ hetutaḥ kramatas tathā / HV_App.I,18.272

nyāyataḥ śāstrataś caiva daivaṃ caivānupaśyatām // HV_App.I,18.273

śrūyatām uttamaṃ vākyaṃ mama buddhyā ca gṛhyatām / HV_App.I,18.274

nayena vyavahartavyaṃ pārthivena yathā mayā // HV_App.I,18.275

k: K Ñ2.3 V B D T G M4 ins. :k

saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca / **HV_App.I,18.175**27:1

dvaidhībhāvaṃ saṃśrayaṃ ca ṣāḍguṇyaṃ cintayet sadā // **HV_App.I,18.175**27:2

balinaḥ saṃnikarṣe tu na stheyaṃ paṇḍitena ca / **HV_App.I,18.175**27:3

apakramed dhi kālajñaḥ samartho yuddham āvahet // **HV_App.I,18.175**27:4

ahaṃ tāvat sahāryeṇa muhūrte 'smin prakāśitaḥ / HV_App.I,18.276

k: V2.3 B2 ins. :k

jarāsaṃdhena saṃgrāmaṃ kariṣyāmy adya yādavāḥ / **HV_App.I,18.176**28:1

saṃrodhaṃ na sahiṣye 'haṃ tadāsya caṃkramiṣyataḥ // **HV_App.I,18.176**28:2

jīvanāśaṃ gamiṣyāmi śaktimān apy aśaktavat // HV_App.I,18.277

tataḥ sahyācalayutaṃ sahāryeṇāham akṣayam / HV_App.I,18.278

ātmadvitīyaḥ śrīmantaṃ pravekṣye dakṣiṇāpatham // HV_App.I,18.279

karavīrapuraṃ caiva ramyaṃ krauñcapuraṃ tathā / HV_App.I,18.280

k: K4 ins. :k

vikadros tad vacaḥ śrutvā baladevānujasya ca / **HV_App.I,18.280**29:1

praśaśaṃsa tathā mene tathyaṃ tadvacanaṃ hitam / **HV_App.I,18.280**29:2

kṛṣṇaṃ prāha rato raṅgaṃ gamyatāṃ tatra saṃgatau / **HV_App.I,18.280**29:3

drakṣyāvas tatra sahitau gomantaṃ ca nagottamam // HV_App.I,18.281

āvayor gamanaṃ śrutvā jitakāśī ca pārthivaḥ / HV_App.I,18.282

aspṛṣṭvaiva purīṃ darpād anusāraṃ kariṣyati // HV_App.I,18.283

tataḥ sahyavaneṣv eva rājā yāsyati sānugaḥ / HV_App.I,18.284

āvayor darśanād eva yuddhaprītim avāpsyati // HV_App.I,18.285

eṣā naḥ śreyasī yātrā bhaviṣyati kulasya vai / HV_App.I,18.286

paurāṇām atha puryāś ca deśasya ca sukhāvahā // HV_App.I,18.287

na ca śatrau paribhraṣṭe rājāno vijigīṣavaḥ / HV_App.I,18.288

pararāṣṭreṣu mūrchanti mṛdhe śatrukṣayaṃ vinā // HV_App.I,18.289

evam uktvā tu tau vīrau kṛṣṇasaṃkarṣaṇāv ubhau / HV_App.I,18.290

k: D6 S (except T3.4) G(ed.) ins. :k

māgadhasya puraḥ sthitvā vākyam etad avocatām // **HV_App.I,18.290**30:1

āvāṃ paśya mahārāja yat kāryaṃ tad vadasva nau / **HV_App.I,18.290**30:2

yac ca kartuṃ pravṛtto 'si tat kuruṣva yathecchasi // **HV_App.I,18.290**30:3

tac chrutvā roṣatāmrākṣo babhāṣe māgadhas tadā / **HV_App.I,18.290**30:4

eṣa vāṃ pratiyotsyāmi haniṣyāmi ca vāṃ yudhi // **HV_App.I,18.290**30:5

ity uktvā dhanur ādatta jarāputraḥ pratāpavān / **HV_App.I,18.290**30:6

tac chrutvā tau tu deveśau gantuṃ vyavasitau kila // **HV_App.I,18.290**30:7

prapedatur asaṃbhrāntau dakṣiṇau dakṣiṇāpatham // HV_App.I,18.291

tau tu rāṣṭrāṇi śataśaś carantau kāmarūpiṇau / HV_App.I,18.292

dakṣiṇāṃ diśam āsthāya ceratur mārgagau sukham // HV_App.I,18.293

sahyapṛṣṭheṣu ramyeṣu modamānāv ubhau tadā / HV_App.I,18.294

dakṣiṇāpathagau vīrāv adhvānaṃ saṃprapedatuḥ // HV_App.I,18.295

tau ca svalpena kālena sahyācalavibhūṣitam / HV_App.I,18.296

karavīrapuraṃ prāptau svavaṃśajanabhūṣitam // HV_App.I,18.297

tau tatra gatvā veṇṇāyā nadyās tīraṃ samāśritau / HV_App.I,18.298

āsedatuḥ prarohāḍhyaṃ nyagrodhaṃ tarupuṃgavam // HV_App.I,18.299

adhastāt tasya vṛkṣasya muniṃ dīptatapodhanam / HV_App.I,18.300

aṃsāvasaktaparaśuṃ jaṭāvalkaladhāriṇam // HV_App.I,18.301

gauram agniśikhākāraṃ tejasā bhāskaropamam / HV_App.I,18.302

kṣatrāntakaram akṣobhyaṃ vapuṣmantam ivārṇavam // HV_App.I,18.303

nyastasaṃkucitādhānaṃ kāle hutahutāśanam / HV_App.I,18.304

klinnaṃ triṣavaṇāmbhobhir ādyaṃ devaguruṃ yathā // HV_App.I,18.305

savatsāṃ dhenukāṃ śvetāṃ homadhukkāmadohanām / HV_App.I,18.306

k: T1 G2.3 M subst. :k

dhenuṃ savatsāṃ saśvetāṃ sudughāṃ homakarmaṇi / **HV_App.I,18.306**31:1

kṣīrāraṇiṃ karṣamāṇaṃ mahendragirigocaram // HV_App.I,18.307

k: T1 G2.3.5 M G(ed.) ins. :k

bhojayantaṃ dvijān mukhyān arcayantaṃ maheśvaram / **HV_App.I,18.307**32:1

ādidevaṃ jagannāthaṃ candrārdhakṛtaśekharam // **HV_App.I,18.307**32:2

mahotsavasaktadhiyaṃ jāmadagnyaṃ mahāmatim / **HV_App.I,18.307**32:3

yasya nāmāni rājānaḥ śrotuṃ śaktāḥ sadā na hi // **HV_App.I,18.307**32:4

dadarśatus tau sahitāv apariśrāntam avyayam / HV_App.I,18.308

bhārgavaṃ rāmam āsīnaṃ mandarasthaṃ yathā ravim // HV_App.I,18.309

nyāyatas tau tu taṃ dṛṣṭvā pādamūle kṛtāsanau / HV_App.I,18.310

vasudevasutau vīrau sadhiṣṇyāv iva pāvakau // HV_App.I,18.311

kṛṣṇas tam ṛṣiśārdūlam uvāca vadatāṃ varaḥ / HV_App.I,18.312

ślakṣṇaṃ madhurayā vācā lokadṛṣṭāntakovidaḥ // HV_App.I,18.313

bhagavañ jāmadagnyaṃ tvāṃ avagacchāmi bhārgavam / HV_App.I,18.314

rāmaṃ munīnām ṛṣabhaṃ kṣatriyāṇāṃ kulāntakam // HV_App.I,18.315

tvayā sāyakavegena kṣipto bhārgava sāgaraḥ / HV_App.I,18.316

iṣupātena nagaraṃ kṛtaṃ sūrpārakaṃ tvayā // HV_App.I,18.317

k: K Ñ V B D T2-4 G1 M4 ins. :k

dhanuḥpañcaśatāyāmam iṣupañcaśatodyatam / **HV_App.I,18.317**33:1

sahyasya ca nikuñjeṣu sphīto janapado mahān / HV_App.I,18.318

atikramyodadher velām aparānte niveśitaḥ // HV_App.I,18.319

k: Ñ3 V B2 ins. :k

tvayā ca sāgaro vipra velām utsārito mahān / **HV_App.I,18.317**34:1

tvayā tat kārtavīryasya sahasraṃ bāhumaṇḍalam / HV_App.I,18.320

chinnaṃ drumavanaprakhyaṃ smaratā nidhanaṃ pituḥ // HV_App.I,18.321

iyam adyāpi rudhiraiḥ kṣatriyāṇāṃ hatatviṣām / HV_App.I,18.322

snigdhais tvatparaśūtsṛṣṭai raktapaṅkā vasuṃdharā // HV_App.I,18.323

raiṇukeyaṃ vijāne tvāṃ kṣitau kṣatriyaroṣaṇam / HV_App.I,18.324

paraśūpagrahe yuktaṃ yathaiveha raṇe tathā // HV_App.I,18.325

tad icchāvas tvayā vipra kaṃcid artham upaśrutam / HV_App.I,18.326

uttaraṃ ca śrutārthena pratyuktam aviśaṅkayā // HV_App.I,18.327

āvayor mathurā rāma yamunātīraśobhinī / HV_App.I,18.328

yādavau svo muniśreṣṭha yadi te śrutim āgatau // HV_App.I,18.329

vasudevo yaduśreṣṭhaḥ pitā nau hi dhṛtavrataḥ / HV_App.I,18.330

janmaprabhṛti caivāvāṃ vrajeṣv eva niyojitau // HV_App.I,18.331

tau sma kaṃsabhayatrastau śaṅkitau parivardhitau / HV_App.I,18.332

āvāṃ ca prathamaṃ prāptau mathurāṃ ca praveśitau // HV_App.I,18.333

tāv āvāṃ vyutthitaṃ hatvā samāje kaṃsam ojasā / HV_App.I,18.334

pitaraṃ tatra tasyaiva sthāpayitvā janeśvaram / HV_App.I,18.335

svam eva karma cārabdhau gavāṃ vyāpārakārakau // HV_App.I,18.336

athāvayoḥ puraṃ roddhuṃ jarāsaṃdho vyavasthitaḥ // HV_App.I,18.337

k: K Ñ2.3 V B D T2-4 G1.4.5 M4 ins. :k

saṃgrāmān subahūn kṛtvā labdhalakṣāv api svayam / **HV_App.I,18.337**35:1

tataḥ svapurarakṣārthaṃ prajānāṃ ca mahāvrata / HV_App.I,18.338

akṛtāstrāv anudyogau kartavyabalasādhanau // HV_App.I,18.339

arathau pattinau yuddhe nistanutrau nirāyudhau / HV_App.I,18.340

jarāsaṃdhārpitapurau purād dvāv eva niḥsṛtau // HV_App.I,18.341

ubhāv āvām anuprāptau muniśreṣṭha tavāntikam / HV_App.I,18.342

āvayor mantramātreṇa kartum arhasi satkriyām // HV_App.I,18.343

śrutvaitad bhāṣitaṃ rāmas tayor vākyam aninditam / HV_App.I,18.344

raiṇukeyaḥ prativaco dharmasaṃhitam abravīt // HV_App.I,18.345

aparāntād ahaṃ kṛṣṇa saṃpratīhāgataḥ prabho / HV_App.I,18.346

eka eva vinā śiṣyair yuvayor mantrakāraṇāt // HV_App.I,18.347

vidito me vraje vāsas tava padmanibhekṣaṇa / HV_App.I,18.348

dānavānāṃ vadhaś cāpi kaṃsasya ca durātmanaḥ // HV_App.I,18.349

vigrahaṃ ca jarāsaṃdhe viditvā puruṣottama / HV_App.I,18.350

tava sabhrātṛkasyeha saṃprāpto 'smi varānana // HV_App.I,18.351

k: K Ñ2.3 V B D T G M3(marg.).4 ins. :k

jāne tvāṃ kṛṣṇa goptāraṃ jagataḥ prabhum avyayam / **HV_App.I,18.351**36:1

devakāryārthasiddhyartham abālaṃ bālatāṃ gatam // **HV_App.I,18.351**36:2

na tvayāviditaṃ kiṃcit triṣu lokeṣu vidyate / **HV_App.I,18.351**36:3

tathāpi bhaktimātreṇa śṛṇu vakṣyāmi te vacaḥ // **HV_App.I,18.351**36:4

pūrvajais tava govinda pūrvaṃ puram idaṃ kṛtam / HV_App.I,18.352

karavīrapuraṃ nāma rāṣṭraṃ caiva niveśitam // HV_App.I,18.353

pure 'smin nṛpatiḥ kṛṣṇa vāsudevo mahāyaśāḥ / HV_App.I,18.354

sṛgāla iti vikhyāto nityaṃ paramakopanaḥ // HV_App.I,18.355

nṛpeṇa tena govinda svavaṃśaprabhavā nṛpāḥ / HV_App.I,18.356

dāyādā nihatāḥ sarve vīra dveṣānuyāyinā // HV_App.I,18.357

ahaṃkārakṛto nityam ajitātmātimatsarī / HV_App.I,18.358

rājyaiśvaryamadāviṣṭaḥ putrastrīṣv api dāruṇaḥ // HV_App.I,18.359

tan neha bhavataḥ sthānaṃ rocate me nararṣabhau / HV_App.I,18.360

karavīrapure ghore nityaṃ pārthivadūṣite // HV_App.I,18.361

śrūyataṃ kathayiṣyāmi yatrobhau śatrutāpanau / HV_App.I,18.362

jarāsaṃdhaṃ balodagraṃ bhavantau yodhayiṣyataḥ // HV_App.I,18.363

tīrtvā veṇṇām imāṃ puṇyāṃ nadīm adyaiva saṃgatāḥ / HV_App.I,18.364

viṣayānte nivāsāya giriṃ gacchāma durgamam // HV_App.I,18.365

ramyaṃ yajñagiriṃ nāma sahyasya praruhaṃ girim / HV_App.I,18.366

nivāsaṃ māṃsabhakṣāṇāṃ corāṇāṃ ghorakarmaṇām // HV_App.I,18.367

k: K Ñ2.3 V B D T2-4 G1.4.5 (M4 after 364)ins. :k

nānādrumalatāyuktaṃ citrapuṣpitapādapam / **HV_App.I,18.367**37:1

uṣya tatra niśām ekāṃ khaṭvāṅgāṃ nāma nimnagām / HV_App.I,18.368

saṃtariṣyāma bhadraṃ te nikaṣopalabhūṣaṇām // HV_App.I,18.369

gaṅgāprapātapratimāṃ bhraṣṭāṃ mahiṣaparvatāt / HV_App.I,18.370

tasyāḥ prapātaṃ drakṣyāmas tāpasāraṇyabhūṣitam // HV_App.I,18.371

amānakāmān mānārhān gatvā tān dharaṇīdharān / HV_App.I,18.372

drakṣyāmas tatra tān viprāñ śrāmyato vai tapodhanān // HV_App.I,18.373

tāṃ tīrtvā nimnagāṃ tatra tāṃś ca dṛṣṭvā tapodhanān / HV_App.I,18.374

ramyaṃ krauñcapuraṃ nāma gamiṣyāmaḥ purottamam // HV_App.I,18.375

vaṃśajas tatra te rājā kṛṣṇa dharmarataḥ sadā / HV_App.I,18.376

mahākapir iti khyāto vanasyāsya janādhipaḥ // HV_App.I,18.377

tam adṛṣṭvaiva rājānaṃ nivāsāya gate 'hani / HV_App.I,18.378

tīrtham ānaḍuhaṃ nāma prayāsyāmaḥ sanātanam // HV_App.I,18.379

tataś cyutā gamiṣyāmaḥ sahyasya vivare girim / HV_App.I,18.380

gomanta iti vikhyātaṃ naikaśṛṅgavibhūṣitam / HV_App.I,18.381

khaṃgataikamahāśṛṅgaṃ durārohaṃ khagair api / HV_App.I,18.382

viśrāmabhūtaṃ devānāṃ jyotirbhir abhisaṃvṛtam // HV_App.I,18.383

sopānabhūtaṃ svargasya gaganādrim ivocchritam / HV_App.I,18.384

vimānamārgāvaraṇaṃ giriṃ merum ivopamam // HV_App.I,18.385

tasyottame mahāśṛṅge bhāsvantau devarūpiṇau / HV_App.I,18.386

udayāstamane sūryaṃ somaṃ ca jyotiṣāṃ patim // HV_App.I,18.387

samudram ūrmimantaṃ ca apāradvīpabhūṣanam / HV_App.I,18.388

prekṣamāṇau sukhaṃ tatra nagāgre vicariṣyatha / HV_App.I,18.389

śṛṅgasthau tatra śailasya gomantasya vanecarau / HV_App.I,18.390

durgayuddhena bādhantau jarāsaṃdhaṃ vijeṣyatha // HV_App.I,18.391

tatra śailagatau dṛṣṭvā bhavantau yuddhadurmadau / HV_App.I,18.392

aśaktaḥ śailayuddhasya jarāsaṃdho bhaviṣyati // HV_App.I,18.393

bhavadbhyām api yuddhe tu pravṛtte tatra dāruṇe / HV_App.I,18.394

āyudhaiḥ saha saṃyogaṃ paśyāmi nacirād iva // HV_App.I,18.395

saṃgrāmaś ca mahān kṛṣṇa nirdiṣṭas tatra daivataiḥ / HV_App.I,18.396

yadūnāṃ pārthivāṇāṃ ca māṃsaśoṇitakardamaḥ // HV_App.I,18.397

tatra cakraṃ halaṃ caiva gadāṃ kaumodakīṃ tathā / HV_App.I,18.398

saunandaṃ musalaṃ caiva vaiṣṇavāny āyudhāni ca // HV_App.I,18.399

k: After line 399a, T1 G2.3.5 M4 ins. :k

śaṅkhaṃ śārṅgaṃ tathaiva ca | **HV_App.I,18.399**38:1

akṣayau caiva tūṇīrau @ **HV_App.I,18.399**38:2

darśayiṣyanti saṃgrāme pāsyanti ca mahīkṣitām / HV_App.I,18.400

rudhiraṃ kālayuktānāṃ vapurbhiḥ kālasaṃnibhaiḥ // HV_App.I,18.401

sa cakramusalo nāma saṃgrāmaḥ kṛṣṇa viśrutaḥ / HV_App.I,18.402

daivatair iha nirdiṣṭaḥ kālasyādeśasaṃjñitaḥ // HV_App.I,18.403

tatra te kṛṣṇa saṃgrāme suvyaktaṃ vaiṣṇavaṃ vapuḥ / HV_App.I,18.404

drakṣyanti ripavaḥ sarve surāś ca surabhāvana // HV_App.I,18.405

tāṃ bhajasva gadāṃ kṛṣṇa cakraṃ ca ciravismṛtam / HV_App.I,18.406

bhajasva svena rūpeṇa surāṇāṃ vijayāya vai // HV_App.I,18.407

balaś cāyaṃ halaṃ ghoraṃ musalaṃ cārimardanam / HV_App.I,18.408

vadhāya suraśatrūṇāṃ bhajatāṃ lokabhāvanaḥ // HV_App.I,18.409

eṣa te prathamaḥ kṛṣṇa saṃgrāmo bhuvi pārthivaiḥ / HV_App.I,18.410

pṛthivyarthe samākhyāto bhārāvataraṇe suraiḥ // HV_App.I,18.411

āyudhāvāptir atraiva vapuṣo vaiṣṇavasya ca / HV_App.I,18.412

lakṣmyāś ca tejasaś caiva vyūhānāṃ ca vidāraṇam // HV_App.I,18.413

ataḥprabhṛti saṃgrāmo dharaṇyāṃ śatrumūrchitaḥ / HV_App.I,18.414

bhaviṣyati mahān kṛṣṇa bhārataṃ caiva vaiśasam // HV_App.I,18.415

tad gaccha kṛṣṇa śailendraṃ gomantaṃ ca nagottamam / HV_App.I,18.416

jarāsaṃdhaṃ nimittāni śaṃsanti samupasthitam // HV_App.I,18.417

k: For line 417, K1.3.4 Ñ2 B D2.4.5 T3.4 subst. :k

jarāsaṃdho mṛdhe cāpi vijaye tvām upasthitaḥ / **HV_App.I,18.417**39:1

k: K2 Ñ3 V Dn Ds D1.3.6 T2 G1.4.5 M4 G(ed.) ins., K1.3.4 Ñ2 B D2.4.5 T3.4 cont. :k

idaṃ caivāmṛtaprakhyaṃ homadhenvāḥ payomṛtam / **HV_App.I,18.417**40:1

pītvā gacchata bhadraṃ vo mayoddiṣṭena vartmanā // **HV_App.I,18.417**40:2

Colophon vaiśaṃpāyana uvāca

tatas tau rāmasahitau prasthitau yadupuṃgavau / HV_App.I,18.418

k: K1 om. the ref. K1.3.4 Ñ2.3 V B D T2-4 G1.4.5 M4 ins. after the ref., K2 after line 418:k

tat tu dhenvāḥ payaḥ pītvā baladarpasamanvitau / **HV_App.I,18.418**41:1

k: After line 418, K Ñ2.3 V B D T2-4 G1.4.5 M4 ins. :k

gomantaṃ parvataṃ draṣṭuṃ mattanāgendragāminau / **HV_App.I,18.418**42:1

jāmadagnyapradiṣṭena mārgeṇa vadatāṃ varau // **HV_App.I,18.418**42:2

jāmadagnyatṛtīyās te trayas traya ivāgnayaḥ / HV_App.I,18.419

śobhayanti sma panthānaṃ tridivaṃ tridaśā iva // HV_App.I,18.420

adhvānaṃ vidhinā sarve tribhis te divasaiḥ kramāt / HV_App.I,18.421

gomantam agamaṃ prāptā mandaraṃ tridaśā iva // HV_App.I,18.422

latācāruvicitraṃ ca nānādrumavibhūṣitam / HV_App.I,18.423

gandhāgarupinaddhāṅgaṃ citraṃ citrair manoramaiḥ // HV_App.I,18.424

dvirephakusumāpīḍaṃ śilāsaṃkaṭaśālinam / HV_App.I,18.425

mattabarhiṇanirghoṣair nāditaṃ meghanādibhiḥ // HV_App.I,18.426

gaganālagnaśikharaṃ jaladāsaktapādapam / HV_App.I,18.427

mattadvipaviṣāṇāgraiḥ kaṃdarāntaratāḍitam // HV_App.I,18.428

vāśadbhiś cāṇḍajagaṇaiḥ satataṃ pratināditam / HV_App.I,18.429

darīprapātāmburavaiś channaṃ śārdūlamaṇḍalaiḥ // HV_App.I,18.430

nīlāśmacayasaṃghātair bahuvarṇaṃ yathā nabhaḥ / HV_App.I,18.431

dhātuvisravadigdhāṅgaṃ sānuprastarabhūṣaṇam // HV_App.I,18.432

kīrṇaṃ mṛgagaṇaiḥ kāntair mainākam iva kāmagam / HV_App.I,18.433

sūcchritaṃ suviśālāgraṃ mūlodakaparigraham // HV_App.I,18.434

sakānanadarīprasthaṃ śvetābhragaṇabhūṣitam / HV_App.I,18.435

panasāmrātakāmraughaiḥ vetrasyandanacandanaiḥ // HV_App.I,18.436

tamālailāvanayutaṃ maricakṣupasaṃkulam / HV_App.I,18.437

pippalīvallikalilaṃ citram iṅgudapādapaiḥ // HV_App.I,18.438

drumaiḥ sarjarasānāṃ ca sarvataḥ pratiśobhitam / HV_App.I,18.439

k: Ds D5 ins. :k

jambusarjārjunayutaṃ kuṭajadrumabhūṣitam / **HV_App.I,18.439**43:1

k: Ds D5 cont., K Ñ3 V1.2. B Dn D1-4.6 T2-4 ins. (Ñ2 V3 after line 438; G2.4.5 after line 446) :k

prāṃśusālavanair guptaṃ bahucitravanair yutam / **HV_App.I,18.439**44:1

sarjanimbārjunavanaṃ kadalīkulasaṃkulam / HV_App.I,18.440

hintālaiś ca tamālaiś ca punnāgaiś copaśobhitam // HV_App.I,18.441

jaleṣu jalajaiś caiva sthaleṣu sthalajair api / HV_App.I,18.442

paṅkajair drumakhaṇḍaiś ca sarvataḥ pratibhūṣitam / HV_App.I,18.443

jambūjambūlavṛkṣāḍhyaṃ kadrukandalabhūṣitam // HV_App.I,18.444

dhanvanāśokabahulaṃ bilvakindukaśobhitam / HV_App.I,18.445

kuṭajair nāgapuṣpaiś ca samantād upaśobhitam // HV_App.I,18.446

nāgayūthagaṇākīrṇaṃ mṛgasaṃghaniṣevitam / HV_App.I,18.447

siddhacāraṇarakṣobhiḥ sevitaprastarāntaram // HV_App.I,18.448

k: Ds Bom. Poona eds. G(ed.) ins. :k

gandharvaiś ca samāyuktaṃ siddhacāraṇapakṣibhiḥ / **HV_App.I,18.448**45:1

vidyādharagaṇair nityam anukīrṇaśilātalam / HV_App.I,18.449

siṃhaśārdūlasaṃnādaiḥ satataṃ pratināditam // HV_App.I,18.450

sevitaṃ vāridhārābhiś candrapādaiś ca sevitam / HV_App.I,18.451

stutaṃ tridaśagandharvair apsarobhir alaṃkṛtam // HV_App.I,18.452

vanaspatīnāṃ divyānāṃ puṣpair uccāvacaiś citam / HV_App.I,18.453

śakravajraprahārāṇām anabhijñaṃ kadācana // HV_App.I,18.454

dāvāgnibhayanirmuktaṃ mahāvātabhayojjhitam / HV_App.I,18.455

prapātaprabhavābhiś ca saridbhir upaśobhitam // HV_App.I,18.456

kānanair ānanākārair unmiṣantam iva śriyā / HV_App.I,18.457

k: After line 457a, K2 Ñ2.3 V1 B Ds D6 T2-4 G1.2 ins. :k

viśeṣadbhir iva śriyam | **HV_App.I,18.457**46:1

k: Ñ2.3 V1 B T3.4 cont. (K3.4 V2 Dn D2-5 ins. after line 456):k

jalaśaivalaśṛṅgābhir @ **HV_App.I,18.457**47:1

k: After line 457, D3 ins. :k

kāñcanaiḥ sānubhir yuktaṃ visarpadbhir iva śriyam / **HV_App.I,18.457**48:1

sthalībhir mṛgavīthibhiḥ kāntābhir iva śobhitam // HV_App.I,18.458

pārśvair upalakalmāṣair meṣair iva vibhūṣitam / HV_App.I,18.459

pādapocchritasaumyābhiḥ sapuṣpābhiḥ samantataḥ // HV_App.I,18.460

maṇḍitaṃ vanarājībhiḥ pramadābhiḥ patiṃ yathā / HV_App.I,18.461

darībhiḥ sundarībhiś ca kandarābhis tathaiva ca // HV_App.I,18.462

teṣu teṣv avakāśeṣu sadāram iva śobhitam / HV_App.I,18.463

oṣadhīdīptaśikharaṃ vānaprasthaniṣevitam // HV_App.I,18.464

jātarūpair vanoddeśaiḥ kṛtrimair iva maṇḍitam / HV_App.I,18.465

mūlena suviśālena śirasā cocchritena ca / HV_App.I,18.466

pṛthivīṃ cāntarikṣaṃ ca gāhayantam iva sthitam // HV_App.I,18.467

k: T1.3 G2.3 M ins. (T2 G1 cont. after *46):k

munibhir nityayuktaiś ca sevyamānaṃ mumukṣubhiḥ / **HV_App.I,18.467**49:1

te tam āsādya gomantaṃ ramyaṃ bhūmidharottamam / HV_App.I,18.468

ruciraṃ rurucuḥ sarve vāsāyāmarasaṃnibhāḥ // HV_App.I,18.469

ruruhus te girivaraṃ kham ūrdhvam iva pakṣiṇaḥ / HV_App.I,18.470

asajjamānā vegena vainateyaparākramāḥ // HV_App.I,18.471

te tu tasyottamaṃ śṛṅgam ārūḍhās tridaśā iva / HV_App.I,18.472

agāraṃ ruciraṃ cakrur manasā nirmitopamam // HV_App.I,18.473

niviṣṭau yādavau dṛṣṭvā jāmadagnyo mahāmuniḥ / HV_App.I,18.474

rāmo 'bhimatam akliṣṭam āpraṣṭum upacakrame // HV_App.I,18.475

kṛṣṇa yāsyāmy ahaṃ tāta puraṃ sūrpārakaṃ vibho / HV_App.I,18.476

k: T1 G2.3 M subst. :k

kṛṣṇaṃ saṃkarṣaṇaṃ caiva yāsye śūrpārakaṃ prati / **HV_App.I,18.476**50:1

yuvayor nāsti vaimukhyaṃ saṃgrāme dānavair api // HV_App.I,18.477

prāptavān asmi yāṃ prītiṃ mārgānugamanād api / HV_App.I,18.478

sā me kṛṣṇānugṛhṇāti śarīram idam avyayam // HV_App.I,18.479

idaṃ tat sthānam uddiṣṭaṃ yatrāyudhasamāgamaḥ / HV_App.I,18.480

yuvayor vihito devaiḥ samayaḥ sāṃparāyikaḥ // HV_App.I,18.481

devānāṃ mukhya vaikuṇṭha viṣṇo devair abhiṣṭutaḥ / HV_App.I,18.482

k: D6 T1-3 G M G(ed.) ins. :k

devadeva jagannātha bhūtabhāvana bhāvana / **HV_App.I,18.482**51:1

puruhūtānujāśeṣa+ +lokavandya jagatpate // **HV_App.I,18.482**51:2

viṣṇo kṛṣṇa hṛṣīkeśa vāsudeva janārdana / **HV_App.I,18.482**51:3

jagadāde jagatpūjya sakaleśa nirañjana // **HV_App.I,18.482**51:4

k: T1.3 G3 ins. after line 4a (G2 after line 4) :k

jagadīśa maheśvara | **HV_App.I,18.482**51A1

viṣṇo pūrvaja deveśa @ **HV_App.I,18.482**51A2

kṛṣṇa sarvasya lokasya śṛṇu me naiṣṭhikaṃ vacaḥ // HV_App.I,18.483

yad idaṃ prastutaṃ karma tvayā govinda laukikam / HV_App.I,18.484

mānavānāṃ hitārthāya sādhu mānuṣadehinā // HV_App.I,18.485

tasyāyaṃ prathamaḥ kalpaḥ kālena bhuvi yojitaḥ / HV_App.I,18.486

jarāsaṃdhena vai sārdhaṃ saṃgrāme samupasthite // HV_App.I,18.487

tatrāyudhabalaṃ caiva rūpaṃ ca raṇakarkaśam / HV_App.I,18.488

svayam evātmanā kṛṣṇa tvam ātmānaṃ vidhatsva ha // HV_App.I,18.489

cakrodyatakaraṃ dṛṣṭvā tvāṃ gadāpāṇinaṃ raṇe / HV_App.I,18.490

caturdviguṇapīnāṃsaṃ bibhyed api śatakratuḥ // HV_App.I,18.491

adyaprabhṛti te yātrā svargoktā samupasthitā / HV_App.I,18.492

pṛthivyām amarārthe ca kīrtyarthaṃ ca satāṃ vara // HV_App.I,18.493

k: K1.3.4 Ñ2 V1.3 Dn D2-5 T2-4 G1.4 subst. :k

pṛthivyāṃ pārthivendrāṇāṃ kṛtāstre tvayi mānada / **HV_App.I,18.493**52:1

vainateyasya cāhvānaṃ vāhanaṃ dhvajakarmaṇi / HV_App.I,18.494

kuru śīghraṃ mahābāho govinda vadatāṃ vara // HV_App.I,18.495

yuddhakāmā nṛpatayas tridivābhimukhodyatāḥ / HV_App.I,18.496

dhārtarāṣṭrasya vaśagās tiṣṭhanti raṇavṛttayaḥ // HV_App.I,18.497

rājñāṃ nidhanadṛṣṭārthā vaidhavyenādhivāsitā / HV_App.I,18.498

ekaveṇīdharā ceyaṃ vasudhā tvāṃ pratīkṣate // HV_App.I,18.499

sagrahaṃ kṛṣṇa nakṣatraṃ tvatpratīkṣam upasthitam / HV_App.I,18.500

k: T1.2 G1-3.5 M4 subst. :k

kṣemasya saṃgrahaṃ kṛṣṇa grahanakṣatramardanam / **HV_App.I,18.500**53:1

tvayi mānuṣyam āpanne yuddhe ca samupasthite // HV_App.I,18.501

tvarasva kṛṣṇa yuddhāya dānavānāṃ vadhāya ca / HV_App.I,18.502

svargāya ca narendrāṇāṃ devatānāṃ sukhāya ca // HV_App.I,18.503

satkṛto 'haṃ tvayā kṛṣṇa lokaiś caiva sahāmaraiḥ / HV_App.I,18.504

tvayā satkṛtarūpeṇa yena satkṛtavān aham // HV_App.I,18.505

sādhayāmi mahābāho bhavataḥ kāryasiddhaye / HV_App.I,18.506

smartavyaś cāsmi yuddheṣu kaṃsāre pṛthivīkṣitām // HV_App.I,18.507

k: Ñ3 V ins. (B3 B6 subst. for line 507):k

smartavyas tatra tatrāhaṃ yatra yuddhaṃ bhavet sadā / **HV_App.I,18.507**54:1

k: B1 Ds2 D5 ins. :k

na ca kṛtyaṃ mayā tubhyaṃ tvaṃ ca kartā jagadguruḥ / **HV_App.I,18.507**55:1

māṃ smṛtvā yo raṇaṃ yāti dhruvaṃ tasya jayo bhavet / **HV_App.I,18.507**55:2

k: B1 Ds2 D5 cont. (Ñ3 V B3 D6 after *54); K Ñ2 Dn Ds1 D1-4 T G M4 ins. :k

ity uktvā jāmadagnyas tu kṛṣṇam akliṣṭakāriṇam / **HV_App.I,18.507**56:1

jayāśiṣā vardhayitvā jagāmābhīpsitāṃ diśam / **HV_App.I,18.507**56:2

Colophon vaiśaṃpāyana uvāca

jāmadagnye gate rāme tau yādavakulodvahau / HV_App.I,18.508

gomantaśikhare ramye ceratuḥ kāmarūpiṇau // HV_App.I,18.509

vanamālākuloraskau nīlapītāmbarāv ubhau / HV_App.I,18.510

nīlaśvetavapuṣmantau gaganasthāv ivāmbudau // HV_App.I,18.511

tau śailadhātudigdhāṅgau yuvānau śikhare sthitau / HV_App.I,18.512

ceratus tatra kānteṣu vaneṣu ratilālasau // HV_App.I,18.513

udayantaṃ nirīkṣantau śaśinaṃ jyotiṣāṃ varam / HV_App.I,18.514

udayāstamane caiva grahāṇāṃ bhāskarasya ca // HV_App.I,18.515

atha saṃkarṣaṇaḥ śrīmān vinā kṛṣṇena vīryavān / HV_App.I,18.516

cacāra tasya śikhare nagasya nagasaṃnibhaḥ // HV_App.I,18.517

sa phullasya kadambasya pracchāye niṣasāda ha / HV_App.I,18.518

vāyunā madagandhena vījyamānaḥ sukhena vai // HV_App.I,18.519

tasya tenānilaughena sevyamānasya tatra vai / HV_App.I,18.520

madhyasaṃsparśajo bhāvaḥ saṃspṛśan ghrāṇam āgataḥ // HV_App.I,18.521

tṛṣā cainaṃ viveśāśu vāruṇīprabhavā tadā / HV_App.I,18.522

śuṣoca ca mukhaṃ tasya mattasyevāpare 'hani // HV_App.I,18.523

smāritaḥ sa purāvṛttam amṛtaprāśanaṃ vibhuḥ / HV_App.I,18.524

tṛṣito madirānveṣī tatas taṃ tarum ākṣipat // HV_App.I,18.525

k: Ds D5 ins. :k

gomantasya nideśāt tu vāruṇīprabhavaṃ tadā / **HV_App.I,18.525**57:1

tasya prāvṛṣi phullasya yad ambho jaladojjhitam / HV_App.I,18.526

tat koṭharasthā madirā samajāyata nirmalā // HV_App.I,18.527

tāṃ tu tṛṣṇābhibhūtātmā pibann ārta ivāsakṛt / HV_App.I,18.528

madāc ca calitākāraḥ samajāyata sa prabhuḥ // HV_App.I,18.529

tasya mattasya vadanaṃ kiṃcic calitalocanam / HV_App.I,18.530

ghūrṇitākāram abhavac charatlālendusaprabham // HV_App.I,18.531

kadambakoṭare jātā nāmnā kādambarīti sā / HV_App.I,18.532

rūpiṇī vāruṇī tatra devānām amṛtāraṇiḥ // HV_App.I,18.533

kādambarīmadakalaṃ viditvā kṛṣṇapūrvajam / HV_App.I,18.534

tisras tridaśanāryas tam upatasthuḥ priyaṃvadāḥ // HV_App.I,18.535

madirā rūpiṇī bhūtvā kāntiś ca śaśinaḥ priyā / HV_App.I,18.536

śrīś ca devī variṣṭhā strī svayam evāmbujadhvajā // HV_App.I,18.537

sāñjalipragrahā devī rauhiṇeyam upasthitā / HV_App.I,18.538

vāruṇy ātmahitaṃ vākyam uvāca madaviklavam // HV_App.I,18.539

jayasva baladevānāṃ baladeva divīśvara / HV_App.I,18.540

ahaṃ te dayitā kāntā vāruṇī samupasthitā // HV_App.I,18.541

tvām evāntarhitaṃ śrutvā śāśvataṃ vaḍavāmukhe / HV_App.I,18.542

kṣīṇapuṇyeva vasudhāṃ paryemi vimalānana // HV_App.I,18.543

puṣpacakrānulipteṣu kesareṣūṣitaṃ mayā / HV_App.I,18.544

atimukteṣu cākṣobhya puṣpacandrārkavarṣmasu // HV_App.I,18.545

sāhaṃ kadambam ālīnā meghakāle sukhapriyā / HV_App.I,18.546

tṛṣitaṃ manyamānā tvāṃ svena rūpeṇa chāditā // HV_App.I,18.547

sāsmi pūrṇena yogena yathaivāmṛtamanthane / HV_App.I,18.548

samīpaṃ preṣitā pitrā varuṇena tavānagha // HV_App.I,18.549

sā yathaivārṇavagatā yathaiva vaḍavāmukhe / HV_App.I,18.550

tvayopayoktum icchāmi saṃmatas tvaṃ hi me guruḥ // HV_App.I,18.551

na tvānanta parityakṣye bhartsitāpi tvayāvyava / HV_App.I,18.552

nāhaṃ tvayā vinā lokān utsahe deva sevitum // HV_App.I,18.553

k: K1.3.4 Ñ2 V3 D1.2.3-6 T2-4 G1.4.5 M4 ins. :k

ādipadmaṃ ca padmākṣaṃ divyaśravaṇabhūṣaṇam / **HV_App.I,18.553**58:1

kauśeyāni ca nīlāni samudrārhāṇi bibhratī / **HV_App.I,18.553**58:2

madirānantaraṃ kāntiḥ saṃkarṣaṇam upasthitā / HV_App.I,18.554

madenāgalitaśroṇī kiṃcid āghūrṇitekṣaṇā // HV_App.I,18.555

provāca praṇayāt kāntiḥ saṃkarṣaṇam upasthitā / HV_App.I,18.556

jayapūrveṇa yogena sasmitaṃ yogam icchatī // HV_App.I,18.557

ahaṃ candrād api guruṃ sahasraśirasaṃ prabhum / HV_App.I,18.558

svair guṇair anuraktā tvāṃ yathaiva madirā tathā // HV_App.I,18.559

śrīś ca padmālayā devī vidheyā vaiṣṇavorasi / HV_App.I,18.560

rauhiṇeyorasi śubhā mālevāmalatāṃ gatā // HV_App.I,18.561

sā mālām amalāṃ gṛhya balasyorasi daṃśitā / HV_App.I,18.562

padmāsyaṃ padmahastā vai saṃkarṣaṇam athābravīt // HV_App.I,18.563

k: Ñ3 V2 B2 D6 T1.2 G2-5 M G(ed.) ins. :k

yady asti mayi kāruṇyaṃ vijñāpyaṃ śrūyatām idam / **HV_App.I,18.563**59:1

rāma rāmābhirāmas tvaṃ vāruṇyā samalaṃkṛtaḥ / HV_App.I,18.564

kāntyā mayā ca deveśa saṃgataś candramā yathā // HV_App.I,18.565

iyaṃ ca sā mayā maulir uddhṛtā varuṇālayāt / HV_App.I,18.566

mūrdhni śīrṣasahasrasya yā te bhānur ivābabhau // HV_App.I,18.567

jātarūpamayaṃ caikaṃ kuṇḍalaṃ vajrabhūṣitam / HV_App.I,18.568

ādipadmaṃ ca padmākṣa divyaṃ śravaṇabhūṣaṇam // HV_App.I,18.569

kauśeyāni ca nīlāni samudrābhāṇi bhāvataḥ / HV_App.I,18.570

hāraṃ ca pīnataralaṃ samudrābhyantaroṣitam // HV_App.I,18.571

k: Ś1 Ñ1 D2 subst. :k

pratīccha svam alaṃkāram āśīrbhir abhipūjitaḥ / **HV_App.I,18.571**60:1

devemāṃ pratigṛhṇīṣva paurāṇīṃ bhūṣaṇakriyām / HV_App.I,18.572

samayas te mahābāho bhūtabhavyaprabhāvana // HV_App.I,18.573

saṃgṛhya tam alaṃkāraṃ tāś ca tisraḥ surastriyaḥ / HV_App.I,18.574

śuśubhe baladevo hi śāradendusamaprabhaḥ // HV_App.I,18.575

sa samāgamya kṛṣṇena sajalāmbhodavarcasā / HV_App.I,18.576

mudaṃ paramikāṃ lebhe grahamuktaḥ śaśī yathā // HV_App.I,18.577

tābhyām ubhābhyāṃ saṃlāpe vartamāne gṛhe yathā / HV_App.I,18.578

vainateyas tato 'dhvānam aticakrāma vegitaḥ // HV_App.I,18.579

saṃgrāmamuktas tejasvī daityapraharaṇāṅkitaḥ / HV_App.I,18.580

devatānāṃ jayaślāghī divyasraganulepanaḥ // HV_App.I,18.581

suptasya śayane divye kṣīrode varuṇālaye / HV_App.I,18.582

viṣṇoḥ kirīṭaṃ daityena hṛtaṃ vairocanena vai // HV_App.I,18.583

tadarthaṃ tena saṃgrāmaḥ kṛto gurvartham ojasā / HV_App.I,18.584

kirīṭārthe samudrasya madhye daityagaṇaiḥ saha // HV_App.I,18.585

mokṣayitvā kirīṭaṃ tu vaiṣṇavaṃ patatāṃ varaḥ / HV_App.I,18.586

vyatyakrāmata vegena gaganaṃ devatālayam // HV_App.I,18.587

sa dadarśa guruṃ śaile viṣṇuṃ kāryāntarāgatam / HV_App.I,18.588

tena kroḍāvalambena kirīṭena virājitaḥ // HV_App.I,18.589

sa dṛṣṭvā mānuṣaṃ viṣṇuṃ śailarājaśirogatam / HV_App.I,18.590

prakāśaveṣanirmuktaṃ vimaulim iva mānuṣam // HV_App.I,18.591

abhijñas tasya bhāvānām garutmān patatāṃ varaḥ / HV_App.I,18.592

cikṣepa khagato mauliṃ viṣṇoḥ śirasi hṛṣṭavat // HV_App.I,18.593

k: K1.3.4 Ñ2.3 V B D T G M4 ins. :k

upendramūrdhni sā maulir apinaddhā ivāpatat / **HV_App.I,18.593**61:1

śirasaḥ sthānanirmuktā kṛṣṇaṃ caivānvaśobhayat / **HV_App.I,18.593**61:2

yathaiva meruśikhare bhānur madhyaṃdine tathā // **HV_App.I,18.593**61:3

k: M1-3 (G2.5 M4 after line 1 of *61) ins. :k

saṃyuktaḥ kṛṣṇaśirasā sa maulim adhikaṃ babhau / **HV_App.I,18.593**62:1

śirovinyastamukuṭaḥ kṛṣṇaś caivādhikaṃ babhau / **HV_App.I,18.593**62:2

vainateyaprayogena viditvā maulim āgatam / HV_App.I,18.594

kṛṣṇaḥ prahṛṣṭavadano rāmaṃ vacanam abravīt // HV_App.I,18.595

tvarate tu kāryārtho devatānāṃ na saṃśayaḥ / HV_App.I,18.596

yatheyam āvayoḥ śaile saṃgrāmaracanā kṛtā // HV_App.I,18.597

k: V3 ins. :k

mūrdhni dṛṣṭvātra daityena hṛtā kṣiptvā garutmatā / **HV_App.I,18.597**63:1

k: V3 (cont.) K2 Ñ2.3 V1.2 B Dn2 Ds2 D2.5.6 T1.2 G4 M4 (Dn after line 598) ins. :k

vairocanena suptasya mama maulir mahaudadhau / **HV_App.I,18.597**64:1

k: misprint for mahodadhau? :k

śakrasya sadṛśaṃ rūpaṃ divyam āsthāya sāgarāt / HV_App.I,18.598

mamāhiśayanān maulir hṛtvā kṣipto garutmatā // HV_App.I,18.599

k: K2 Ñ2.3 V1.3 B3 Ds D2.6 G M4 subst. (V2 B1.2D4.5 T1.3 ins. after line 598) :k

grāharūpeṇa yo nīta ānīto 'sau garutmatā / **HV_App.I,18.599**65:1

suvyaktaṃ saṃnikṛṣṭaḥ sa jarāsaṃdho narādhipaḥ / HV_App.I,18.600

lakṣyante ca dhvajāgrāṇi rathānāṃ vātaraṃhasām // HV_App.I,18.601

etāni śaśikalpāni nṛpāṇāṃ vijigīṣūnām / HV_App.I,18.602

k: K Ñ3 V1.2 B D T2-4 G1.4 M4 subst. for line 602:k

etāni vijigīṣūṇāṃ śaśikalpāni bhūbhṛtām / **HV_App.I,18.602**66:1

chatrāṇy ārya virājante daṃśitāni sitāni ca // HV_App.I,18.603

aho nṛparathodagrā vimalāś chatrapaṅktayaḥ / HV_App.I,18.604

abhivartanti naḥ śubhrā yathā khe haṃsapaṅktayaḥ // HV_App.I,18.605

k: K Ñ2.3 V B D T G M4 ins. :k

aho dyaur vimalābhānāṃ śastrāṇāṃ vimalānanā / **HV_App.I,18.605**67:1

prabhā bhāskarabhāmiśrā carantīva diśo daśa // **HV_App.I,18.605**67:2

etāni nūnaṃ samare pārthivair āyudhāni ca / **HV_App.I,18.605**67:3

kṣiptāni vinaśiṣyanti mayi sarvāṇi saṃyuge // **HV_App.I,18.605**67:4

kāle khalu nṛpaḥ prāpto jarāsaṃdho mahīpatiḥ / HV_App.I,18.606

āvayor yuddhanikaṣaḥ prathamaḥ samarātithiḥ // HV_App.I,18.607

ārya tiṣṭhāva sahitau na khalv anvāgate nṛpe / HV_App.I,18.608

yuddhārambhaḥ prayoktavyo balaṃ tāvad vimṛśyatām // HV_App.I,18.609

evam uktvā tataḥ kṛṣṇaḥ saṃsthaḥ saṃgrāmalālasaḥ / HV_App.I,18.610

jarāsaṃdhavadhaprepsuś cakāra baladarśanam // HV_App.I,18.611

vīkṣamāṇaś ca tān sarvān nṛpān yaduvaro 'vyayaḥ / HV_App.I,18.612

ātmānam ātmanovāca yat pūrvaṃ divi mantritam // HV_App.I,18.613

ime te pṛthivīpālāḥ pārthive vartmani sthitāḥ / HV_App.I,18.614

ye vināśaṃ gamiṣyanti śāstradṛṣṭena karmaṇa // HV_App.I,18.615

prokṣitān khalv imān anye mṛtyunā nṛpasattamān / HV_App.I,18.616

svargagāmīni sarveṣāṃ vapūṃṣi pracakāśire // HV_App.I,18.617

sthāne bhārapariśrāntā vasudheyaṃ divaṃ gatā / HV_App.I,18.618

eṣāṃ nṛpatisiṃhānāṃ balaughair abhipīḍitā // HV_App.I,18.619

k: K1 Ñ1.3 V B2 Dn Ds D2-4.6 ins. :k

kṣitir nirantarā ceyaṃ balarāṣṭrābhisaṃtatā / **HV_App.I,18.619**68:1

alpena khalu kālena viviktaṃ pṛthivītalam / HV_App.I,18.620

bhaviṣyati narendraughair ākīrṇaṃ ca nabhastalam // HV_App.I,18.621

Colophon vaiśaṃpāyana uvāca

jarāsaṃdhas tataḥ prāpto nṛpaṃ sarvamahākṣitām / HV_App.I,18.622

k: After the ref., Ds1(marg.) ins. :k

nirgataṃ sa hariṃ jñātvā mathurāto mahīpatiḥ / **HV_App.I,18.622**69:1

nāradān nṛpaśārdūla gomante saṃsthitaṃ hariḥ // **HV_App.I,18.622**69:2

ājñāpayām āsa nṛpāṃś caidyaśālvamukhāṃs tathā / **HV_App.I,18.622**69:3

nirgacchantu nṛpāḥ sarve sasainyāḥ parvatottamam // **HV_App.I,18.622**69:4

tatas te calitāḥ sarve gomantaṃ sabalā nṛpāḥ / **HV_App.I,18.622**69:5

muktvā tu mathurāṃ rājan krodhasaṃdaṣṭaradacchadāḥ // **HV_App.I,18.622**69:6

narādhipair balayutair anuyāto mahādyutiḥ // HV_App.I,18.623

vyāyatodagraturagair vispaṣṭārthasamāhitaiḥ / HV_App.I,18.624

rathaiḥ sāṃgrāmikair yuktair asaṅgagatibhiḥ kvacit // HV_App.I,18.625

hemakakṣair mahāghaṇṭair vāraṇair vāridopamaiḥ / HV_App.I,18.626

mahāmātrottamārūḍhaiḥ kalpitai raṇagarvitaiḥ // HV_App.I,18.627

svārūḍhaiḥ sādibhir yuktaiḥ preṅkhamāṇaiḥ pravalgitaiḥ / HV_App.I,18.628

vājibhir vāyusaṃkāśaiḥ plavadbhir iva patribhiḥ // HV_App.I,18.629

khaḍgacarmabalodagraiḥ pattibhir valgitāmaraiḥ / HV_App.I,18.630

sahasrasaṃkhyair nirmuktair utpatadbhir ivoragaiḥ // HV_App.I,18.631

evaṃ caturvidhaiḥ sainyaiḥ kampamānair ivāmbudaiḥ / HV_App.I,18.632

nṛpo 'nuyāto balavāñ jarāsaṃdho dhṛtavrataḥ // HV_App.I,18.633

k: T1 G2.3 M4 subst. :k

nṛpo 'bhiyātaḥ sa kṣipraṃ jarāsaṃdhaḥ pratāpavān / **HV_App.I,18.633**70:1

k: M1-3 subst. :k

nṛpatir yānasaṃnaddho mahāsattvo mahādyutiḥ / **HV_App.I,18.633**71:1

sa rathair neminirghoṣair gajaiś ca madasiñjitaiḥ / HV_App.I,18.634

heṣadbhiś caiva turagaiḥ kṣveḍitograiś ca pattibhiḥ // HV_App.I,18.635

saṃnādayan diśaḥ sarvāḥ sarvāṃś cāpi guhāśayān / HV_App.I,18.636

sa rājā sāgarākāraḥ sasainyaḥ pratyadṛśyata // HV_App.I,18.637

k: D6 S (except T4) G(ed.) ins. :k

balādhyakṣo mahāvīrya ekalavyo mahīpatiḥ / **HV_App.I,18.637**72:1

cāpapāṇiḥ śarāvāpī khaḍgī tūṇīravān balī // **HV_App.I,18.637**72:2

rathī khaḍgī śarī cāpī niṣaṅgī hemakuṇḍalī / **HV_App.I,18.637**72:3

siṃhanādān samākurvan māgadhasya mahīpatiḥ // **HV_App.I,18.637**72:4

so 'grataḥ sarvasainyānāṃ dṛṣṭo 'ntaka ivāparaḥ / **HV_App.I,18.637**72:5

tayor gopālasutayor aham eva samutthitaḥ // **HV_App.I,18.637**72:6

kim etair nṛpasiṃhaiś ca ity avocan mahābalaḥ / **HV_App.I,18.637**72:7

tad balaṃ pṛthivīśānāṃ dṛptayodhajanākulam / HV_App.I,18.638

kṣveḍitāsphoṭitaravaṃ meghasainyam ivābabhau // HV_App.I,18.639

rathaiḥ pavanasaṃpātair gajaiś ca jaladopamaiḥ / HV_App.I,18.640

turagaiś ca sitābhrābhaiḥ pattibhiś cāpi daṃśitaḥ / HV_App.I,18.641

vyāmiśraṃ tad balaṃ bhāti mattadviparathākulam / HV_App.I,18.642

gharmānte sāgaragataṃ yathābhrapaṭalaṃ tathā // HV_App.I,18.643

sabalās te mahīpālā jarāsaṃdhapurāgamāḥ / HV_App.I,18.644

parivārya giriṃ sarve nivāsāyopacakramuḥ // HV_App.I,18.645

babhau tasya niviṣṭasya babhau śrīḥ śibirasya vai / HV_App.I,18.646

śuklaparvaṇi pūrṇasya yathā rūpaṃ mahodadheḥ // HV_App.I,18.647

vītarātre tataḥ kāle nṛpās te kṛtakautukāḥ / HV_App.I,18.648

ārohaṇārthaṃ śailasya sametā yuddhalālasāḥ // HV_App.I,18.649

samavāyīkṛtāḥ sarve giriprastheṣu te nṛpāḥ / HV_App.I,18.650

niviṣṭā mantrayām āsur yuddhakālakutūhalāḥ // HV_App.I,18.651

teṣāṃ sutumulaḥ śabdaḥ śuśruve pṛthivīkṣitām / HV_App.I,18.652

yugānte bhidyamānānām sāgarāṇāṃ yathā svaraḥ // HV_App.I,18.653

teṣāṃ sakañcukoṣṇīṣāḥ sthavirāḥ vetrapāṇayaḥ / HV_App.I,18.654

cerur mā śabda ity evaṃ bruvanto rājaśāsanāt // HV_App.I,18.655

tasya rūpaṃ balasyāsīn niḥśabdastimitasya vai / HV_App.I,18.656

līnamīnagrahasyeva niḥśabdasya mahodadheḥ // HV_App.I,18.657

tasmin stimitaniḥśabde yogād iva mahārṇave / HV_App.I,18.658

jarāsaṃdho bṛhad vākyaṃ bṛhaspatir ivādade // HV_App.I,18.659

śīghraṃ samabhivartantāṃ balāni pṛthivīkṣitām / HV_App.I,18.660

sarvataḥ parvataś caiva balaughaiḥ parivāryatām // HV_App.I,18.661

aśmayantrāṇi yujyantāṃ kṣepaṇīyāś ca mudgarāḥ / HV_App.I,18.662

ūrdhvaṃ cāpi pravāhyantāṃ prāsā vai tomarāṇi ca // HV_App.I,18.663

k: K Ñ2.3 V B D G M4 G(ed.) ins. :k

ūrdhvaṃ prekṣamāṇārthāya dṛḍhāni ca laghūni ca / **HV_App.I,18.663**73:1

śastrapātavighātāni kriyantām āśu śilpibhiḥ // **HV_App.I,18.663**73:2

śurāṇāṃ yudhyamānānāṃ pramattānāṃ parasparam / **HV_App.I,18.663**73:3

yathā narapatiḥ prāha tathā śighraṃ vidhīyatām // **HV_App.I,18.663**73:4

dāryatām eṣa ṭaṅkaughaiḥ khanitaiś ca nagottamaḥ / HV_App.I,18.664

nṛpāś ca durgayuddhajñā vinyasyantām adūrataḥ // HV_App.I,18.665

adyaprabhṛti sainyair me girirodhaḥ pravartyatām / HV_App.I,18.666

yāvad etau pātayāmo vasudevasutāv ubhau // HV_App.I,18.667

acalo 'yaṃ śilāyoniḥ kriyatāṃ niścalāṇḍajaḥ / HV_App.I,18.668

ākāśam api bāṇaughair niḥsaṃpātaṃ vidhīyatām // HV_App.I,18.669

mayānuśiṣṭās tiṣṭhantu giribhūmiṣu bhūmipāḥ / HV_App.I,18.670

teṣu teṣv avakāśeṣu śīghram āruhyatāṃ giriḥ // HV_App.I,18.671

bhadraḥ kaliṅgādhipatiś cekitānaḥ sabāhlikaḥ / HV_App.I,18.672

kāśmīrarājo gonardaḥ karūṣādhipatis tathā // HV_App.I,18.673

drumaḥ kiṃpuruṣaś caiva pārvatīyāś ca mānavāḥ / HV_App.I,18.674

parvatasyāparaṃ pārśvaṃ kṣipram ārohayantv amī // HV_App.I,18.675

pauravo veṇudāriś ca vaidarbhaḥ somakas tathā / HV_App.I,18.676

rukmī ca bhojādhipatiḥ sūryākṣaś caiva yāvanaḥ // HV_App.I,18.677

pāñcalānām adhipatir drupadaś ca narādhipaḥ / HV_App.I,18.678

vindānuvindāv āvantyau dantavaktraś ca vīryavān // HV_App.I,18.679

chāgaliḥ purumitraś ca virāṭaś ca mahīpatiḥ / HV_App.I,18.680

kauśāmbyo mālavaś caiva śatadhanvā vidūrathaḥ // HV_App.I,18.681

bhūriśravās trigartaś ca bāṇaḥ pañcanadas tathā / HV_App.I,18.682

uttaraṃ parvatāroham ete durgasahā nṛpāḥ / HV_App.I,18.683

ārohantu vimardanto vajrapratimagauravāḥ // HV_App.I,18.684

ulūkaḥ kaitaveyaś ca vīraś cāṃśumataḥ sutaḥ / HV_App.I,18.685

ekalavyo dṛḍhākṣaś ca rathavarmā jayadrathaḥ // HV_App.I,18.686

uttamaujās tathā sālvaḥ kairaleyaś ca kaiśikaḥ / HV_App.I,18.687

vaidiśo vāmadevaś ca suketuś cāpi vīryavān // HV_App.I,18.688

pūrvaṃ parvatanirvyūham eteṣv āyattam astu naḥ / HV_App.I,18.689

dārayanto 'bhidhāvantu vātā iva balāhakān // HV_App.I,18.690

ahaṃ ca daradaś caiva cedirājaś ca saṃgataḥ / HV_App.I,18.691

dakṣiṇaṃ śailanicayaṃ dārayiṣyāma daṃśitāḥ // HV_App.I,18.692

evam eṣa giriḥ kṣipraṃ samantād veṣṭito balaiḥ / HV_App.I,18.693

vajraprapātapratimaṃ prāpnotu tumulaṃ bhayam // HV_App.I,18.694

gadino ye gadābhis te parighaiḥ parighāyudhāḥ / HV_App.I,18.695

apare vividhaiḥ śastrair dārayantu nagottamam // HV_App.I,18.696

eṣa bhūmidharo 'dyaiva viṣamoccaśilānvitaḥ / HV_App.I,18.697

kāryo bhūmisamaḥ sarvo bhavadbhir vasudhādhipaiḥ // HV_App.I,18.698

jarāsaṃdhavacaḥ śrutvā pārthiveṣu ca śāsanam / HV_App.I,18.699

k: K1.2.4 Ñ2.3 V B Dn Ds D2.6 ins. :k

gomantaṃ veṣṭayām āsuḥ sāgarāḥ pṛthivīm iva / **HV_App.I,18.699**74:1

uvāca rājā cedīnāṃ devānāṃ maghavā iva // HV_App.I,18.700

kiṃ no yuddhena durge 'smin gomante ca nagottame / HV_App.I,18.701

durārohoccaśikhare prāṃśupādapasaṃkaṭe // HV_App.I,18.702

kāṣṭhais tṛṇaiś ca bahubhiḥ parivārya samantataḥ / HV_App.I,18.703

adyaiva dīpyatāṃ kṣipram alam anyena karmaṇā // HV_App.I,18.704

kṣatriyāḥ sukumārā hi raṇe sāyakayodhinaḥ / HV_App.I,18.705

na yuktāḥ parvate durge niyoktuṃ pādayodhinaḥ // HV_App.I,18.706

na nāma pratibandhena nāpy avaskandakarmaṇā / HV_App.I,18.707

śakya eṣa giris tāta devair apy abhimarditum // HV_App.I,18.708

durgayuddhakramaḥ śreyān rodhayuddhena pārthiva / HV_App.I,18.709

bhaktodakendhanakṣīṇāḥ pātyante girisaṃśritāḥ // HV_App.I,18.710

vayaṃ bahava ity evaṃ nāpy eṣa nipuṇo nayaḥ / HV_App.I,18.711

yādavau nāvamantavyau dvāv apy etau raṇe sthitau // HV_App.I,18.712

avijñātabalāv etau śrūyete devasaṃnibhau / HV_App.I,18.713

karmabhis tv amarau vidmo bālāv atibalānvitau // HV_App.I,18.714

k: M1-3 subst. :k

karmabhis tv atulair vīrāv ubhāv api balotkaṭau / **HV_App.I,18.714**75:1

k: K Ñ V B D T G M4 G(ed.) ins. :k

duṣkarāṇīha karmāṇi kṛtavantau yadūttamau // **HV_App.I,18.714**76:1

śuṣkakāṣṭhais tṛṇair veṣṭya sarvataḥ parvatottamam / **HV_App.I,18.714**76:2

agninā dīpayiṣyāmo dahyetāṃ gatacetanau // **HV_App.I,18.714**76:3

yadi cen niṣkramiṣyete dahyamānāv ito 'ntike / **HV_App.I,18.714**76:4

sametya pātayiṣyāmas tyakṣyato jīvitaṃ tataḥ // **HV_App.I,18.714**76:5

vākyam etat tu ruruce sabalānāṃ mahīkṣitām / HV_App.I,18.715

yad uktaṃ cedirājena nṛpāṇāṃ hitakāmyayā // HV_App.I,18.716

tataḥ kāṣṭhais tṛṇair vaṃśaiḥ śuṣkaśākhaiś ca pādapaiḥ / HV_App.I,18.717

upādīpyata śailendraḥ sūryapādair ivāmbudaḥ // HV_App.I,18.718

dadus te sarvatas tūrṇaṃ pāvakaṃ tatra pārthivāḥ / HV_App.I,18.719

yathādeśaṃ yathāvātaṃ śailasya laghuvikramāḥ // HV_App.I,18.720

sa vāyudīpito vahnir utpapāta samantataḥ / HV_App.I,18.721

sadhūmajvālamālābhir bhābhiḥ kham iva śobhayan // HV_App.I,18.722

so 'nalaḥ pavanāyastaḥ kāṣṭhasaṃcayamūlavān / HV_App.I,18.723

dadāha śailaṃ śrīmantaṃ gomantaṃ kāntapādapam // HV_App.I,18.724

sa dahyamānaḥ śailendro mumoca vipulāḥ śilāḥ / HV_App.I,18.725

śataśaḥ śatadhā bhūtvā maholkākāradarśanāḥ // HV_App.I,18.726

sacitrabhānuḥ śailendro bhābhir bhānur ivāmbudam / HV_App.I,18.727

ālimpatīva vidhivat samantād arciṣāṃ cayaiḥ // HV_App.I,18.728

dhātubhiḥ pacyamānaiś ca jvaladbhiś caiva pādapaiḥ / HV_App.I,18.729

rarāsa śvāpadodbhrāntas tudyamāna ivādrirāṭ // HV_App.I,18.730

pratataṃ dahyamānas tu sa śailaḥ kṛṣṇavartmanā / HV_App.I,18.731

rītīr nirvartayām āsa kāñcanāñjanarājatīḥ // HV_App.I,18.732

vahninā cāpi dīptāṅgo girir nātivirājate / HV_App.I,18.733

dhūmāndhakāritatanur majjamāna ivāmbudaḥ // HV_App.I,18.734

śilāniṣpiṣṭasaṃghātaḥ karkaśāṅgāravarṣaṇaḥ / HV_App.I,18.735

girir bhāty analodgārair ulkāvṛṣṭir ivāmbudaḥ // HV_App.I,18.736

prapātaprasravotkṣipto dhūpasaṃvartitodaraḥ / HV_App.I,18.737

sa girir bhasmatāṃ yāto yugāntāgnihatopamaḥ // HV_App.I,18.738

vihvalās tasya pārśvebhyaḥ sarpā dagdhārdhadehinaḥ / HV_App.I,18.739

śvasantaḥ pṛthumūrdhāno niścerur aśivekṣaṇāḥ // HV_App.I,18.740

k: K Ñ2.3 V B D T G M4 G(ed.) ins. :k

utpatyotpatya gaganāt punaḥ petur avāṅmukhāḥ / **HV_App.I,18.740**77:1

resuś codvejitāḥ siṃhāḥ śārdūlāś cānalāvilāḥ / HV_App.I,18.741

mumucuḥ pādapāś caiva dāhaniryāsajaṃ jalam // HV_App.I,18.742

vahaty ūrdhvagatir vāto bhasmāṅgārābhipiṅgalaḥ / HV_App.I,18.743

dhūmacchāyā ca gagane darpitāmbhodadarśanā // HV_App.I,18.744

tyajyamāno mahāsānur vihagaiḥ śvāpadair api / HV_App.I,18.745

girir vaikalyam āyāti prāgalbhyāt kṛṣṇavartmanaḥ // HV_App.I,18.746

sa mumoca śilāḥ śailaś calodagraśiloccayaiḥ / HV_App.I,18.747

vajreṇa puruhūtasya yathā syād dāritas tathā // HV_App.I,18.748

k: Ds1 ins. :k

babhūvuś ca mahāśabdāḥ śiloccaiḥ sphāṭitair nṛpa / **HV_App.I,18.748**78:1

kṛṣṇavartmā pumān natvā tayor agre samāgataḥ // **HV_App.I,18.748**78:2

namaś cakāra haraye uvāca vadatāṃ varaḥ / **HV_App.I,18.748**78:3

{vahnir uvāca} **HV_App.I,18.748**78:4

devadeva jagannātha kṣantavyaṃ mama vipriyam / **HV_App.I,18.748**78:5

paravaśena tu mayā dahyate 'yaṃ nagottamaḥ // **HV_App.I,18.748**78:6

k: corr. for 'haṃ :k

tvaṃ tv enaṃ pratigṛhṇīṣva kavacaṃ rāmasaṃyutam / **HV_App.I,18.748**78:7

paridhāya jagannātha vicarasva yathāsukham // **HV_App.I,18.748**78:8

tvām ayaṃ na mahābhāga parābhūtāgnim ulbaṇaḥ / **HV_App.I,18.748**78:9

gṛḥṇīṣvānyataraṃ rāma kavacaṃ vahnivāraṇam // **HV_App.I,18.748**78:10

{vaiśaṃpāyana uvāca} **HV_App.I,18.748**78:11

ity uktvā pradadau vahniḥ kavacadvayam uttamam // **HV_App.I,18.748**78:12

tatas tv antardadhe rājann ekaikaṃ rāmakṣṛṇayoḥ / **HV_App.I,18.748**78:13

ekaikaṃ kavacaṃ dhṛtvā harisaṃkarṣaṇāv ubhau // **HV_App.I,18.748**78:14

gomante śikhare ramye ceratur vahnipūjitau / **HV_App.I,18.748**78:15

na tu cakre tayoḥ sparśaṃ vahnitāpo mahīpate // **HV_App.I,18.748**78:16

ādīpya taṃ te śailendraṃ kṣatriyā vyūhadaṃśitāḥ / HV_App.I,18.749

ardhakrośam apakrāntāḥ pāvakenābhitāpitāḥ // HV_App.I,18.750

dahyamāne nagaśreṣṭhe sīdamānamahādrume / HV_App.I,18.751

dhūmabhārair anālakṣye mūle śithilatāṃ gate // HV_App.I,18.752

saroṣaṃ hi tadā rāmo vacanaṃ keśisūdanam / HV_App.I,18.753

babhāṣe padmapatrākṣaṃ sa sākṣān madhusūdanam // HV_App.I,18.754

dahyate 'yaṃ giris tāta sasānuśikharadrumaḥ / HV_App.I,18.755

āvayoḥ kṛṣṇa vaireṇa vairibhir vasudhādhipaiḥ // HV_App.I,18.756

paśya kṛṣṇānaloṣṇāni sadhūmāni samantataḥ / HV_App.I,18.757

vanāni virasantīva nagasyāsya nagopama // HV_App.I,18.758

ayaṃ yady āvayor arthe gomantas tāta dahyate / HV_App.I,18.759

ayaśasyam idaṃ loke kaulīnaṃ ca bhaviṣyati // HV_App.I,18.760

tad asyānṛṇyahetor hi nagasya nagasaṃnibha / HV_App.I,18.761

kṣatriyān nihaniṣyāmi dorbhyām iva yudhāṃ vara // HV_App.I,18.762

ete te kṣatriyāḥ sarve girim ādīpya daṃśitāḥ / HV_App.I,18.763

rathinas tāta dṛśyante yathādeśaṃ yuyutsavaḥ // HV_App.I,18.764

k: D6 S (except T4) ins. :k

jarāsaṃdhaṃ haniṣyāmi sabalaṃ sahavāhanam / **HV_App.I,18.764**79:1

nirbhūmipaṃ bhūmitalaṃ kariṣyāmi yadūttamam // **HV_App.I,18.764**79:2

evam uktvā gireḥ śṛṅgān meruśṛṅgād ivoḍurāṭ / HV_App.I,18.765

nipapāte balaḥ śrīmān vanamālādharo yuvā / HV_App.I,18.766

kādambarīmadakṣībo nīlavāsāḥ sitānanaḥ // HV_App.I,18.767

sa śāradendusaṃkāśo vanamālāñcitodaraḥ / HV_App.I,18.768

kāntaikakuṇḍaladharaś cārumaulir avāṅmukhaḥ / HV_App.I,18.769

nipapāta narendrāṇāṃ madhye keśavapūrvajaḥ // HV_App.I,18.770

avaplute tato rāme kṛṣṇaḥ kṛṣṇāmbudopamaḥ / HV_App.I,18.771

gomantaśikharāc chrīmān āpluto 'mitavikramaḥ // HV_App.I,18.772

k: K Ñ2.3 V B D T G M4 ins. :k

tatas taṃ pīḍayām āsa padbhyāṃ girivaraṃ hariḥ // **HV_App.I,18.772**80:1

sa pīḍito giris tena nirmamajja samantataḥ / **HV_App.I,18.772**80:2

jalākulopalas tatra prasruto dvirado yathā // **HV_App.I,18.772**80:3

sa tena vāriṇā vahnis tatkṣaṇāt praśamaṃ yayau / **HV_App.I,18.772**80:4

kalpānte vāridhārābhir meghajālair ivāṃśumān // **HV_App.I,18.772**80:5

siṃhārasitanirghoṣaḥ pītavāsā ghanākṛtiḥ / HV_App.I,18.773

kirīṭamūrdhā saumyāsyaḥ puṇḍarīkanibhekṣaṇaḥ // HV_App.I,18.774

śrīvatsavakṣāḥ sumukhaḥ sahasrākṣasamadyutiḥ / HV_App.I,18.775

k: Aftr line 775a, D6 T1-3 G M2.4 G(ed.) ins. :k

śrīmān haladharānujaḥ | **HV_App.I,18.775**81:1

atasīpuṣpasaṃkāśaḥ @ **HV_App.I,18.775**81:2

rāmād anantaraṃ kṛṣṇaḥ pluto rāmād anantaraḥ // HV_App.I,18.776

tābhyām avaplutābhyāṃ ca caraṇaiḥ pīḍito giriḥ / HV_App.I,18.777

mumoca salilotpīḍān bhṛśam ūrdhvaṃ viniḥsṛtān // HV_App.I,18.778

k: K2 Ñ2.3 V B D (except D3) T1-3 G M4 G(ed.) ins. :k

salilotpīḍanaṃ dṛṣṭvā pārthivān bhayam āviśat / **HV_App.I,18.778**82:1

Colophon vaiśaṃpāyana uvāca

tau nagād āplutau dṛṣṭvā vasudevasutāv ubhau / HV_App.I,18.779

k: After the ref., D6 S (except T4) ins. :k

tato devāḥ sagandharvā yakṣāś ca paramarṣayaḥ / **HV_App.I,18.779**83:1

tuṣṭuvur devam īśānaṃ mantrair bhāgavatais tadā // **HV_App.I,18.779**83:2

k: *83 corr. for *82 :k

kṣubdhaṃ naravarānīkaṃ sarvaṃ saṃmūḍhavāhanam // HV_App.I,18.780

bāhupraharaṇau tau tu ceratus tatra yādavau / HV_App.I,18.781

makarāv iva saṃkruddhau samudre 'ntarhitāv ubhau // HV_App.I,18.782

tābhyām mṛdhe praviṣṭābhyāṃ yādavābhyāṃ matis tv abhūt / HV_App.I,18.783

āyudhānāṃ purāṇānāṃ ādānakṛtalakṣaṇā // HV_App.I,18.784

k: K Ñ2.3 V B D T2-4 G1.4.5 (T1 G2.3 M4 after line 785) ins. :k

tato 'mbaratalād bhūyaḥ patanti sma mahātmanoḥ / **HV_App.I,18.784**84:1

madhye rājasahasrasya samarapratikāṅkṣiṇoḥ / **HV_App.I,18.784**84:2

yāni vai māthure yuddhe prāptāny āhavaśobhinoḥ // **HV_App.I,18.784**84:3

k: T1 G2.3.5 M4 cont. (M3 ins. after line 784) :k

rudhirāsavasaktānāṃ saṃyuge 'maravidviṣām / **HV_App.I,18.784**85:1

tato 'mbarāt patanti sma divyāny āhavasaṃplave / HV_App.I,18.785

lelihānāni divyāni dīptāgnisadṛśāni vai // HV_App.I,18.786

k: K Ñ2.3 V B D ins. :k

nikṣipya yāni tatraiva tāni prāptau sma yādavau / **HV_App.I,18.786**86:1

krāvyādair anuyātāni mūrtimanti bṛhanti ca / HV_App.I,18.787

tṛṣitāni āhave bhoktuṃ nṛpamāṃsāni sarvaśaḥ // HV_App.I,18.788

divyasragdāmadhārīṇi trāsayānāni khecarān / HV_App.I,18.789

prabhayā bhāsamānāni daṃśitāni diśo daśa // HV_App.I,18.790

halaṃ saṃvartakaṃ nāma saunandaṃ musalaṃ tathā / HV_App.I,18.791

cakraṃ sudarśanaṃ nāma gadā kaumodakī tathā // HV_App.I,18.792

catvāry etāni tejāṃsi viṣṇupraharaṇāni vai / HV_App.I,18.793

k: T1 G2.3.5 M1.2.4 ins. :k

śaṅkhaṃ cakraṃ ca śatrughnaṃ sahasrāṃśusamaprabham / **HV_App.I,18.793**87:1

khaḍgaṃ ca kheṭakaṃ caiva tūṇī cākṣayasāyakau // **HV_App.I,18.793**87:2

tābhyāṃ samavatīrṇāni yādavābhyāṃ mahāmṛdhe // HV_App.I,18.794

jagrāha prathamaṃ rāmo halam apratimaṃ raṇe / HV_App.I,18.795

sarpantam iva sarpendraṃ divyamālākulaṃ halam // HV_App.I,18.796

savyena sātvatāṃ śreṣṭho jagrāha musalottamam / HV_App.I,18.797

saunandaṃ nāma musalaṃ nirānandakaraṃ nṛṇām // HV_App.I,18.798

darśanīyaṃ ca lokeṣu cakram ādityavarcasam / HV_App.I,18.799

nāmnā sudarśanaṃ nāma prīto jagrāha keśavaḥ // HV_App.I,18.800

k: V2 B3 Dn D2 G(ed.) ins. :k

darśanīyaṃ ca lokeṣu dhanur jaladanisvanam / **HV_App.I,18.800**88:1

nāmnā śārṅgam iti khyātaṃ prīto jagrāha vīryavān // **HV_App.I,18.800**88:2

devair nigaditārthasya gadā tasyopare kare / HV_App.I,18.801

niṣaktā kumudākṣasya nāmnā kaumodakīti sā // HV_App.I,18.802

k: T1 G2.3.5 M ins. :k

prādurbhūtātha devasya viṣṇos tasyopare kare / **HV_App.I,18.802**89:1

tau sapraharaṇau vīrau sākṣād viṣṇutanūpamau / HV_App.I,18.803

samare rāmagovindau ripūṃs tān pratyayudhyatām // HV_App.I,18.804

sāyudhapragrahau vīrau tāv anyonyamayāv ubhau / HV_App.I,18.805

pūrvajānujasaṃjñau tau rāmagovindalakṣaṇau // HV_App.I,18.806

samare pratirūpau tau viṣṇur eko dvidhākṛtaḥ / HV_App.I,18.807

dviṣatsu pratikurvāṇau parākrāntau yatheśvarau // HV_App.I,18.808

halam udyamya rāmas tu sarpendram iva kopitam / HV_App.I,18.809

cacāra samare vīro dviṣatām antakopamaḥ // HV_App.I,18.810

vikarṣan rathavṛndāni kṣatriyāṇāṃ mahātmanām / HV_App.I,18.811

cakāra roṣaṃ saphalaṃ nāgeṣu ca hayeṣu ca // HV_App.I,18.812

kuñjarāṃl lāṅgalotkṣiptān musalākṣepatāḍitān / HV_App.I,18.813

rāmo 'bhirāmaḥ samare nirmamantha yathācalān // HV_App.I,18.814

te vadhyamānā rāmeṇa samare kṣatriyarṣabhāḥ / HV_App.I,18.815

jarāsaṃdhāntikaṃ bhītā virathāḥ pratijagmire // HV_App.I,18.816

tān uvāca jarāsaṃdhaḥ kṣatradharme vyavasthitaḥ / HV_App.I,18.817

dhig etāṃ kṣatravṛttiṃ vaḥ samare kātarātmanām // HV_App.I,18.818

parakrāntasya samare virathasya palāyataḥ / HV_App.I,18.819

bhrūṇahatyām ivāsahyāṃ pravadanti manīṣiṇāḥ // HV_App.I,18.820

pattino bhuvi caikasya gopasyālpabalīyasaḥ / HV_App.I,18.821

bhītāḥ kiṃ vinivartadhvaṃ dhig etāṃ kṣatravṛttitām // HV_App.I,18.822

kṣipraṃ samabhivartadhvaṃ mama vākyena coditāḥ / HV_App.I,18.823

k: Ñ2.3 V B1.2 Dn Ds D5.6 ins. :k

atha vā tiṣṭhata rathaiḥ prekṣakāḥ samavasthitāḥ / **HV_App.I,18.823**90:1

yāvad etau raṇe gopau preṣayāmi yamakṣayam // HV_App.I,18.824

tatas te kṣatriyāḥ sarve jarāsaṃdhena coditāḥ / HV_App.I,18.825

kṣipantaḥ śarajālāni hṛṣṭā yoddhum avasthitāḥ // HV_App.I,18.826

te hayaiḥ kāñcanāpīḍai rathaiś caivendusaprabhaiḥ / HV_App.I,18.827

nāgaiś cāmbhodasaṃkāśair mahāmātrapracoditaiḥ // HV_App.I,18.828

satanutrāḥ sanistriṃśāḥ sāyudhābharaṇāmbarāḥ / HV_App.I,18.829

svāropitadhanuṣmantaḥ satūṇīrāḥ sasāyakāḥ // HV_App.I,18.830

sacchatrotsedhinaḥ sarve cārucāmaravījitāḥ / HV_App.I,18.831

raṇāvanigatā rejuḥ syandanasthā mahīkṣitaḥ // HV_App.I,18.832

tau yuddharaṅgādhigatau vidhāvantau yudhāṃ varau / HV_App.I,18.833

vasudevasutau vīrau yuyutsū pratyadṛśyatām // HV_App.I,18.834

tad yuddham abhavat tatra tayos teṣāṃ ca saṃyuge / HV_App.I,18.835

sāyakotsargabahulaṃ gadānirghātadāruṇam // HV_App.I,18.836

tataḥ śarasahasrāṇi pratīcchantau raṇaiṣiṇau / HV_App.I,18.837

tasthatur yadumukhyau tāv abhivṛṣṭau yathācalau // HV_App.I,18.838

k: T1 G2.3.5 M ins. :k

tair yuddharāgaraktākṣair vyāharadbhir yudhāṃ varaiḥ / **HV_App.I,18.838**91:1

gadābhiś caiva gurvībhiḥ kṣepaṇīyaiś ca mudgaraiḥ / HV_App.I,18.839

ardyamānau maheṣvāsau yādavau na cakampatuḥ // HV_App.I,18.840

tataḥ kṛṣṇo 'mbudākāraḥ śaṅkhacakragadādharaḥ / HV_App.I,18.841

vyavardhata mahātejā yuktavāto yathānalaḥ // HV_App.I,18.842

sa cakreṇārkatulyena dīpyamānena tejasā / HV_App.I,18.843

ciccheda same vīro nṛgajāśvamahārathān // HV_App.I,18.844

gadānipātanihatā lāṅgalena ca karṣitāḥ / HV_App.I,18.845

na śekus te raṇe sthātuṃ pārthivāḥ naṣṭacetasaḥ // HV_App.I,18.846

cakrakṣuranikṛttāni vicitrāṇi mahīkṣitām / HV_App.I,18.847

rathayūthāni bhagnāni na śekuś calituṃ raṇe // HV_App.I,18.848

musalākṣepabhagnāś ca kuñjarāḥ ṣaṣṭihāyanāḥ / HV_App.I,18.849

ghanā iva ghanāpāye bhagnadantā vicukruśuḥ // HV_App.I,18.850

cakrānalajvālahatāḥ sādinaḥ sapadātayaḥ / HV_App.I,18.851

petur gatāsavas tatra yathā vajrahatās tathā // HV_App.I,18.852

cakralāṅgalanirdagdhaṃ tat sainyaṃ vidalīkṛtam / HV_App.I,18.853

yugāntopahataprakhyaṃ sarvaṃ patitam ābabhau // HV_App.I,18.854

ākrīḍabhūmiṃ divyānām āyudhānāṃ vapuṣmatām / HV_App.I,18.855

vaiṣṇavānāṃ nṛpās te tu draṣṭum apy abalīyasaḥ // HV_App.I,18.856

kecid rathāḥ saṃmṛditāḥ kecin nihatapārthivāḥ / HV_App.I,18.857

bhagnaikacakrās tv apare vikīrṇā dharaṇītale // HV_App.I,18.858

tasmin viśasane ghore cakralāṅgalasaṃplave / HV_App.I,18.859

dāruṇāni pravṛttāni rakṣāṃsy autpātikāni ca // HV_App.I,18.860

k: After line 860a, T1 G2.3.5 M1.2.4 ins. :k

kabandhāny utthitāni ca | **HV_App.I,18.860**92:1

muṇḍāni ca pravṛttāni @ **HV_App.I,18.860**92:2

k: M1 continues :k

rakṣāṃsi ca piśācāś ca dṛśyante 'tra sahasraśaḥ / **HV_App.I,18.860**93:1

artānāṃ kūjamānānāṃ pāṭitānāṃ ca kāṣṭhavat / HV_App.I,18.861

anto na śakyate 'nveṣṭuṃ nṛnāgarathavājinām // HV_App.I,18.862

sā pātitanarendrāṇāṃ rudhirārdrā raṇakṣitiḥ / HV_App.I,18.863

yoṣeva candanārdrāṅgī bhairavā pratibhāti vai // HV_App.I,18.864

narakeśāsthimajjāstraiḥ śātitānāṃ ca dantinām / HV_App.I,18.865

rudhirodā nadī tatra cchādayām āsa medinīm // HV_App.I,18.866

tasmin mahābhīṣaṇake naravāhanasaṃkṣaye / HV_App.I,18.867

śivānām aśivaiḥ śabdair nādite ghoradarśane // HV_App.I,18.868

ārtastanitasaṃnāde rudhirāmbudasaṃkule / HV_App.I,18.869

antakākrīḍasadṛśe nāgadehaiḥ samākule // HV_App.I,18.870

apāstair bahubhir yodhaiś turagaiś cāvadāritaiḥ / HV_App.I,18.871

kaṅkaiś ca balagṛdhraiś ca nāditapratinādite // HV_App.I,18.872

k: D6 T1-3 G M1.2.4 ins. :k

rākṣaseṣu pravṛtteṣu piśāceṣu caratsu ca / **HV_App.I,18.872**94:1

jāmbuke ca tathā yūthe rākṣaseṣu samantataḥ // **HV_App.I,18.872**94:2

nipāte pṛthivīśānāṃ mṛtyusādhāraṇe raṇe / HV_App.I,18.873

kṛṣṇaḥ śatruvadhaṃ kartuṃ cacārāntakadarśanaḥ // HV_App.I,18.874

so 'ntakāgninibhaṃ cakraṃ kālīṃ caivāyasīṃ gadām / HV_App.I,18.875

k: T1-3 G M (D6 after line 876) ins. :k

śārṅgaṃ caiva mahācāpaṃ bāṇāni vividhāni ca / **HV_App.I,18.875**95:1

gṛhya sainyāvanigato babhāṣe keśavo nṛpān // HV_App.I,18.876

k: K2 Ñ2.3 V1.2 B Ds D2-5 T1-3 G1.3-5 M ins. (D6 cont. after *95):k

kiṃ nu yudhyata vai śūrā hastyaśvarathasaṃyutāḥ / **HV_App.I,18.876**96:1

kim idaṃ gamyate śūrāḥ kṛtāstrā nṛpapuṃgavāḥ / HV_App.I,18.877

ahaṃ sapūrvajaḥ saṃkhye padātiḥ pramukhe sthitaḥ // HV_App.I,18.878

adṛṣṭadoṣeṇa raṇe bhavanto yena pālitāḥ / HV_App.I,18.879

sa idānīṃ jarāsaṃdhaḥ kimarthaṃ nābhivartate // HV_App.I,18.880

k: T2 G1.4.5 ins. :k

taṃ dṛṣṭvā roṣatāmrākṣo halī musalam ādade / **HV_App.I,18.880**98:1

k: K Ñ2.3 V B D T3.4 (T2 G1.4.5 after second occurrence of line 882):k

babhāṣe sa tu tāmrākṣaṃ ukṣāṇam iva sevanī / **HV_App.I,18.882**99:1

ehy ehi rāma yudhyasva mayā sārdham ariṃdama // **HV_App.I,18.882**99:2

evam ukte tu nṛpatir darado nāma vīryavān / HV_App.I,18.881

rāmaṃ halāgrograbhujaṃ pratyayāt sainyamadhyagam // HV_App.I,18.882

tad yuddham abhavat tābhyāṃ rāmasya daradasya ca / HV_App.I,18.883

mṛdhe lokavariṣṭhābhyāṃ kuñjarābhyām ivaujasā // HV_App.I,18.884

yojayitvā tataḥ skandhe rāmo daradam āhave / HV_App.I,18.885

halena balināṃ śreṣṭho musalenāvapothayat // HV_App.I,18.886

k: G2.5 M4 ins. :k

āpataj jānunā bhūmau vyavartata mahītale / **HV_App.I,18.886**100:1

sa kāyagatamūrdhā vai musalenāvapothitaḥ / HV_App.I,18.887

papāta darado bhūmau dāritārdha ivācalaḥ // HV_App.I,18.888

rāmeṇa nihate tasmin darade rājasattame / HV_App.I,18.889

jarāsaṃdhasya rājñas tu rāmeṇāsīt samāgamaḥ // HV_App.I,18.890

mahendrasyeva vṛtreṇa dāruṇo lomaharṣaṇaḥ / HV_App.I,18.891

gade hṛhītvā vikrāntāv anyonyam abhidhāvatām // HV_App.I,18.892

kampayantau bhuvaṃ vīrau tāv udyatamahāgadau / HV_App.I,18.893

dadṛśāte mahātmānau girī saśikharāv iva // HV_App.I,18.894

vyupāramante yuddhāni prekṣya tau puruṣarṣabhau / HV_App.I,18.895

saṃrabdhāv iva dhāvantau gadāyuddheṣu viśrutau // HV_App.I,18.896

tāv ubhau paramācāryau loke khyātau mahābalau / HV_App.I,18.897

mattāv iva mahānāgāv anyonyaṃ samadhāvatām // HV_App.I,18.898

tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / HV_App.I,18.899

yakṣāś cāpsarasaś caiva samājagmuḥ sahasraśaḥ // HV_App.I,18.900

tad devayakṣagandharva+ +maharṣibhir alaṃkṛtam / HV_App.I,18.901

śuśubhe 'bhyadhikaṃ rājan nabho jyotirgaṇair iva // HV_App.I,18.902

abhidudrāva rāmaṃ tu jarāsaṃdho narādhipaḥ / HV_App.I,18.903

savyaṃ maṇḍalam āśritya baladevas tu dakṣiṇam // HV_App.I,18.904

tāv anyonyaṃ prajahrāte gadāyuddhaviśāradau / HV_App.I,18.905

dantābhyām iva mātaṅgau nādayantau diśo daśa // HV_App.I,18.906

gadānipāto rāmasya śuśruve 'śaninisvanaḥ / HV_App.I,18.907

jarāsaṃdhasya caraṇe parvatasyeva dīryataḥ // HV_App.I,18.908

na sma kampayate rāmaṃ jarāsaṃdhakaracyutā / HV_App.I,18.909

gadā gadābhṛtāṃ śreṣṭhaṃ vindhyaṃ girim ivānalaḥ // HV_App.I,18.910

rāmasya tu gadāvegaṃ rājā sa magadheśvaraḥ / HV_App.I,18.911

sehe dhairyeṇa mahatā śikṣayā ca vyapohayat // HV_App.I,18.912

tato 'ntarikṣe vāg āsīt susvarā lokasākṣiṇī / HV_App.I,18.913

na tvayā rāma vadhyo 'yam alaṃ khedena mānada // HV_App.I,18.914

vihito 'sya mayā mṛtyus tasmāt sādhu vyupārama / HV_App.I,18.915

acireṇaiva kālena prāṇāṃs tyakṣyati māgadhaḥ // HV_App.I,18.916

jarāsaṃdhas tu tac chrutvā vimanāḥ samapadyata / HV_App.I,18.917

na prāharat tatas tasmai punar eva halāyudhaḥ // HV_App.I,18.918

k: Dn Bom. Poona eds. ins. :k

tau vyupāramatāṃ yuddhād vṛṣṇayas te ca pārthivāḥ / **HV_App.I,18.918**101:1

dīrghakālaṃ mahārāja nijaghnur itaretaram // HV_App.I,18.919

parājite tv apakrānte jarāsaṃdhe mahīpatau / HV_App.I,18.920

viviktam abhavat sainyaṃ parāvṛttamahāratham // HV_App.I,18.921

k: T3 G2.5 M4 G(ed.) ins. (D6 after line 919) :k

jarāsaṃdhaṃ jaghānāśu gadayā viṣṇur avyayaḥ / **HV_App.I,18.921**102:1

punar āhatya rājānaṃ muṣṭinā ca samāhanat / **HV_App.I,18.921**102:2

talenāhatya tarasā gadayā sa punaḥ punaḥ // **HV_App.I,18.921**102:3

visaṃjño 'pi jarāsaṃdho gadām utsṛjya vīryavān / **HV_App.I,18.921**102:4

upāramat tadā yuddhāc cāpaṃ saśaram eva ca // **HV_App.I,18.921**102:5

padātiś cābhavad rājā bhītas tvaritavikramaḥ / **HV_App.I,18.921**102:6

antardhānaṃ jagāmāśu śatrau paśyati yudhyataḥ // **HV_App.I,18.921**102:7

te nṛpāś coditair nāgaiḥ syandanais turagais tathā / HV_App.I,18.922

dudruvur bhītamanaso vyāghrāghrātā mṛgā iva // HV_App.I,18.923

tan narendraiḥ parityaktaṃ bhagnadarpair mahārathaiḥ / HV_App.I,18.924

ghoraṃ kravyādabahulaṃ raudram āyodhanaṃ babhau // HV_App.I,18.925

k: D6 T2.3 G1.2.4.5 M4 G(ed.) ins. :k

pāñcajanyaṃ tadā viṣṇur dadhmau śatrubhayaṃkaram // **HV_App.I,18.925**103:1

devadevena vīreṇa cakriṇā śārṅgadhanvinā / **HV_App.I,18.925**103:2

ādhmāto 'tha mahāśaṅkhaḥ pūrayām āsa rodasī // **HV_App.I,18.925**103:3

tato devāḥ sagandharvāḥ vidyādharamahoragāḥ / **HV_App.I,18.925**103:4

tena śabdena saṃtuṣṭāḥ siṃhanādaṃ pracakrire // **HV_App.I,18.925**103:5

tena sarve nṛpatayo bhītā rājan diśo gatāḥ / **HV_App.I,18.925**103:6

punaś ca bhagavān viṣṇuḥ śaṅkharājaṃ samāśvasat // **HV_App.I,18.925**103:7

tato yuddhaṃ mahāviṣṇur jitvā yadukulodvahaḥ / **HV_App.I,18.925**103:8

gomante 'tha mahāśaile kiṃcit kālaṃ viśaśrame / **HV_App.I,18.925**103:9

pūrvajena tadā kṛṣṇa śrāntena yudhi bhārata // **HV_App.I,18.925**103:10

k: for kṛṣṇaś?? :k

dravatsu rathamukhyeṣu cedirājo mahādyutiḥ / HV_App.I,18.926

smṛtvā yādavasaṃbandhaṃ kṛṣṇam evānvavartata // HV_App.I,18.927

k: T1 G3 M1-3 ins. (T2 G1.5 cont. after *103) :k

jarāsaṃdhe gate rājñi kṛṣṇād bhīte raṇotsavāt / **HV_App.I,188.927**104:1

vṛtaḥ karūṣasainyena cedisainyena cānagha / HV_App.I,18.928

saṃbandhakāmo govindam idam evāha cedirāṭ // HV_App.I,18.929

ahaṃ pitṛṣvasur bhartā tava yādavanandana / HV_App.I,18.930

sabalas tvām upāvṛttas tvaṃ hi me dayitaḥ prabho // HV_App.I,18.931

k: T1.2 G M ins. :k

damaghoṣo 'smi bhadraṃ te sahāyo 'ham anuvrataḥ / **HV_App.I,18.931**105:1

uktaś caiṣa mayā rājā jarāsaṃdho 'lpacetanaḥ / HV_App.I,18.932

kṛṣṇād virama durbuddhe vigrahād raṇakarmaṇi // HV_App.I,18.933

tad eṣa sa parityakto mama vākyasya dūṣakaḥ / HV_App.I,18.934

bhagno yuddhe jarāsaṃdhas tvayā dravati sānugaḥ // HV_App.I,18.935

nirvairo naiṣa saṃyāti svapuraṃ pṛthivīpatiḥ / HV_App.I,18.936

k: V2 B2 ins. :k

vibhor vairavinirbandhe vigrahe raṇamūrdhani / **HV_App.I,18.936**106:1

tvayy eva bhūyo 'py aparaṃ darśayiṣyati kilbiṣam // HV_App.I,18.937

k: D6 T3 G2.3.5 M ins. :k

atīva ruṣṭo vārṣṇeya gataḥ sabalavāhanaḥ / **HV_App.I,18.937**107:1

tad imāṃ saṃtyajāśu tvaṃ mahīṃ hatanarākulām / HV_App.I,18.938

kravyādagaṇasaṃkīrṇāṃ sevitavyām amānuṣaiḥ / HV_App.I,18.939

k: T1.2 G M ins. :k

piśācāś cātra dṛśyante rākṣasāḥ piśitāśanāḥ / **HV_App.I,18.939**108:1

ḍākinyo 'tra pranṛtyanti pītvā śonitasaṃplavam // **HV_App.I,18.939**108:2

karavīrapuraṃ kṛṣṇa gacchāmaḥ sabalānugāḥ / HV_App.I,18.940

sṛgālaṃ vāsudevaṃ vai drakṣyamas tatra pārthivam // HV_App.I,18.941

imau rathavarodagrau yuvayoḥ kāritau mayā / HV_App.I,18.942

yojitau śighraturagaiḥ khaḍgacakrākṣakūbarau // HV_App.I,18.943

śīghram āruha bhadraṃ te baladevasahāyavān / HV_App.I,18.944

tvarāmaḥ karavīrasthaṃ draṣṭuṃ taṃ vasudhādhipam // HV_App.I,18.945

k: V3 ins. :k

yādavaṃ svabalodagraṃ mahakāyā mahābalāḥ / **HV_App.I,18.945**109:1

tiṣṭhantu nṛpaśārdūlāḥ supramattā mahābalāḥ // **HV_App.I,18.945**109:2

samagrahayayuktena syandanena virājatā / **HV_App.I,18.945**109:3

cakrodyatakaraḥ śaurir gadāpāṇir adṛśyata // **HV_App.I,18.945**109:4

āstām atarjitāḥ sarve jarāsaṃdhavaśānugāḥ / **HV_App.I,18.945**109:5

ekasya sarvarājānaḥ kṛtavairā janādhipāḥ // **HV_App.I,18.945**109:6

te 'smākaṃ duṣṭamanasaḥ śaṅkitāni manāṃsi naḥ / **HV_App.I,18.945**109:7

madhurāṃ ca sthalīprāyāṃ prahareyur narādhipāḥ // **HV_App.I,18.945**109:8

tad gaccha rāmasahitaḥ sahāyaiḥ saha saṃgataḥ / **HV_App.I,18.945**109:9

rakṣemāṃ mathurāṃ vīra yādavānāṃ kulāraṇīm // **HV_App.I,18.945**109:10

pitṛṣvasuḥ pater vākyaṃ śrutvā cedipates tadā / HV_App.I,18.946

vākyaṃ hṛṣṭamanāḥ kṛṣṇo jagāda jagato guruḥ // HV_App.I,18.947

aho svayuddhābhiratau deśakālajitau tvayā / HV_App.I,18.948

bāndhavapratirūpeṇa saṃsiktau vacanāmbunā // HV_App.I,18.949

deśakālaviśiṣṭasya hitasya madhurasya vai / HV_App.I,18.950

vākyasya durlabhā loke vaktāraś cedisattama // HV_App.I,18.951

cedinātha sanāthau svaḥ saṃvṛttau tava darśanāt / HV_App.I,18.952

nāvayoḥ kiṃcid aprāpyaṃ yayos tvaṃ bandhur īdṛśaḥ // HV_App.I,18.953

jarāsaṃdhasya nidhanaṃ ye cānye tatsamā nṛpāḥ / HV_App.I,18.954

paryāptau tvatsanāthau svaḥ kartuṃ cedikulodvaha // HV_App.I,18.955

k: T1.3 G2.3.5 M ins. :k

yuddham apratimaṃ viddhi pravṛttaṃ nau raṇe nṛpaiḥ / **HV_App.I,18.955**110:1

mayā tena mahārāja jarāsaṃdhena vai tadā / **HV_App.I,18.955**110:2

saṃgrāmaḥ sumahān vṛttaḥ pratyakṣaṃ tava cedipa // **HV_App.I,18.955**110:3

yadūnāṃ prathamo bandhus tvaṃ hi sarvamahīkṣitām / HV_App.I,18.956

ataḥprabhṛti saṃgrāmān drakṣyase cedisattama // HV_App.I,18.957

cakramausalam ity evaṃ saṃgrāmaṃ raṇavṛttayaḥ / HV_App.I,18.958

kathayiṣyanti loke 'smin ye dhariṣyanti pārthivāḥ // HV_App.I,18.959

k: K Ñ2.3 V B D T2-4 G1.4.5 ins. :k

rājñāṃ parājayaṃ yuddhe gomante 'calasattame / **HV_App.I,18.959**111:1

śravaṇād dhāraṇāc cāsya svargalokaṃ vrajanti vai // **HV_App.I,18.959**111:2

tad gacchāma mahāvīra karavīraṃ purottamam / HV_App.I,18.960

tvayoddiṣṭena mārgeṇa cedirāja śivāya vai // HV_App.I,18.961

te syandanagatāḥ sarve pavanotpātibhir hayaiḥ / HV_App.I,18.962

bhejire dīrgham adhvānaṃ mūrtimanta ivāgnayaḥ // HV_App.I,18.963

te trirātroṣitāḥ prāptāḥ karavīraṃ purottamam / HV_App.I,18.964

śivāya ca śive deśe niviṣṭās tridaśopamāḥ // HV_App.I,18.965

Colophon vaiśaṃpāyana uvāca

tān āgatān viditvātha sṛgālo yuddhadurmadaḥ / HV_App.I,18.966

k: After the ref., D6 T1-3 G1.3-5 M (G after line 965) ins. :k

prātaḥ praviśya taddvāri dvāḥsthaṃ vacanam abravīt / **HV_App.I,18.966**112:1

keśavo 'tha mahābāhur vedayāsmān narādhipe // **HV_App.I,18.966**112:2

vasudevasutau vīrau cedirājena saṃgatau / **HV_App.I,18.966**112:3

dvāḥstho 'py atha tathety uktvā tasmai sarvaṃ nyavedayat // **HV_App.I,18.966**112:4

purasya dharṣaṇaṃ matvā nirjagāmendravikramaḥ // HV_App.I,18.967

rathenādityavarṇena bhāsvatā raṇagāminā / HV_App.I,18.968

āyudhapratipūrṇena neminirghoṣahāsinā // HV_App.I,18.969

mandarācalakalpena citrābharaṇabhūṣiṇā / HV_App.I,18.970

akṣayyasāyakais tūṇaiḥ pūrṇenārṇavaghoṣiṇā // HV_App.I,18.971

haryaśvenāśugatinā+ +saktena śikhareṣv api / HV_App.I,18.972

hemakūbaragarbheṇa dṛḍhākṣeṇābhiśobhinā // HV_App.I,18.973

vandhureṇa sudīptena patatrivaragāminā / HV_App.I,18.974

khe gateneva śakrasya haryaśvena rathādriṇā // HV_App.I,18.975

sāvitre niyame pūrṇe yaṃ dadau savitā svayam / HV_App.I,18.976

ādityaraśmibhir iva raśmibhir yo nigṛhyate // HV_App.I,18.977

tena syandanamukhyena dviṣatsyandanaghātinā / HV_App.I,18.978

sa sṛgālo 'bhyayāt kṛṣṇaṃ śalabhaḥ pāvakaṃ yathā // HV_App.I,18.979

cāpapāṇiḥ sutīkṣṇeṣuḥ kavacī hemamālikaḥ / HV_App.I,18.980

k: D6 T1-3 G1.3-5 M ins. :k

rathī khaḍgī śarī cāpī niṣaṅgī kuṇḍalī balī / **HV_App.I,18.980**113:1

gadī hārī tanutrāṇī karatrāṇī kirīṭavān // **HV_App.I,18.980**113:2

sitaprāvaraṇoṣṇīṣaḥ pāvakākāralocanaḥ // HV_App.I,18.981

muhur muhur jyācapalaṃ vikṣipan duḥsahaṃ dhanuḥ / HV_App.I,18.982

nirvaman roṣajaṃ vāyuṃ sānalajvālamaṇḍalam // HV_App.I,18.983

bhābhir bhūṣaṇapaṅktīnāṃ dīpto merur ivācalaḥ / HV_App.I,18.984

rathastha iva śailendraḥ sṛgālaḥ pratyadṛśyata // HV_App.I,18.985

tasyārasitaśabdena rathanemisvanena ca / HV_App.I,18.986

gurutvena ca nāmyantī cacālorvī yathā purā // HV_App.I,18.987

tam āpatantaṃ śrīmantaṃ mūrtimantam ivānalam / HV_App.I,18.988

sṛgālaṃ lokapālābhaṃ dṛṣṭvā kṛṣṇo na vivyathe // HV_App.I,18.989

k: T1-3 G1.3-5 M ins. :k

cedirājabalau cāpi kiṃcid vivyathatus tadā / **HV_App.I,18.989**114:1

sṛgālaś cāpi saṃrabdhaḥ taṃ rathaṃ sādhu coditam / HV_App.I,18.990

samīpe vāsudevasya yuyutsuḥ pratyadṛśyata // HV_App.I,18.991

vāsudevaṃ sthitaṃ dṛṣṭvā sṛgālo yuddhalālasaḥ / HV_App.I,18.992

abhidudrāva vegena megharāśir ivācalam / HV_App.I,18.993

vāsudevaḥ smitaṃ kṛtvā pratiyuddhāya tasthivān // HV_App.I,18.994

k: V3 B1 ins. :k

sa tasya vismayaṃ dṛṣṭvā pratiyoddhum upasthitaḥ / **HV_App.I,18.994**115:1

tad yuddham abhavat tābhyāṃ samare ghoradarśanam / HV_App.I,18.995

ubhābhyām iva mattābhyāṃ kuñjarāṇāṃ yathā vane // HV_App.I,18.996

k: D6 T1-3 G1.3-5 M ins. :k

tataḥ śarasahasreṇa vāsudevo jaghāna ha // **HV_App.I,18.996**116:1

vāsudevaṃ mahātmānaṃ vivyādha punar aṣṭabhiḥ / **HV_App.I,18.996**116:2

vāsudevas trisaptatyā sṛgālaṃ yuddhadurmadam // **HV_App.I,18.996**116:3

vṛṣṇivīro 'tha rājendra vāsudevaṃ mahādyutim / **HV_App.I,18.996**116:4

sṛgālābhaṃ sṛgālaṃ ca jaghāna navabhiḥ śaraiḥ / **HV_App.I,18.996**116:5

tataḥ pañcaśatā viṣṇuṃ sṛgālo 'tha jaghāna ha / **HV_App.I,18.996**116:6

sṛgālaṃ pañcaviṃśatyā vāsudevaḥ samāhanat // **HV_App.I,18.996**116:7

sṛgālo vāsudevo 'tha vāsudevaṃ samāhanat / **HV_App.I,18.996**116:8

bāṇaiḥ pañcāśatā rājan baladevasya paśyataḥ // **HV_App.I,18.996**116:9

vāsudevau mahārāja viśrutau ca dhanurdharau / **HV_App.I,18.996**116:10

yuyudhāte mahāvīrau parasparavadhaiṣiṇau // **HV_App.I,18.996**116:11

vāyavyaṃ vāruṇaṃ caiva sṛgālo 'tha samādade / **HV_App.I,18.996**116:12

āgneyam atha pārjanyaṃ vāsudevaḥ samādade // **HV_App.I,18.996**116:13

tair astrais tau tu rājendra vāsudevau raṇotsukau / **HV_App.I,18.996**116:14

yuyudhāte ruṣā yuktau saṃdaṣṭoṣṭhau tadā raṇe // **HV_App.I,18.996**116:15

astrāṇi tāni rājendra samāhatya paraparam / **HV_App.I,18.996**116:16

bhūmim āpedire tāni niṣphalāni tato 'bhavan // **HV_App.I,18.996**116:17

māheśvaraṃ sṛgālas tu raudraṃ caiva janārdanaḥ / **HV_App.I,18.996**116:18

gomāyur atha yāmyaṃ tu kālam astraṃ janardanaḥ // **HV_App.I,18.996**116:19

te śastre niṣphale rājan bhūmiṃ jagmatur āture / **HV_App.I,18.996**116:20

kṣurapreṇa sṛgālas tu chettum aicchat tu śārṅgiṇaḥ / **HV_App.I,18.996**116:21

jyāṃ jātaroṣo dhanuṣā tasya devasya paśyataḥ // **HV_App.I,18.996**116:22

taj jñātvā bhagavān viṣṇur dhanuś ciccheda sāyakaiḥ / **HV_App.I,18.996**116:23

visṛjya saśaraṃ cāpaṃ punar anyat samādade // **HV_App.I,18.996**116:24

tac cāpi bhagavān viṣṇuś ciccheda ca nanāda ca / **HV_App.I,18.996**116:25

punar anyat samādatte cāpaṃ bhārasahaṃ nṛpa // **HV_App.I,18.996**116:26

tena cāpena govindaṃ jaghāna niśitaiḥ śataiḥ / **HV_App.I,18.996**116:27

navatyā ca punar viṣṇur navabhiś ca punar nṛpaḥ // **HV_App.I,18.996**116:28

aśītyā ca punar devaṃ samājaghne paraḥ śaraiḥ / **HV_App.I,18.996**116:29

śarāṇām atha lakṣāṇāṃ samājaghne hariṃ ruṣā // **HV_App.I,18.996**116:30

tataḥ kruddho 'tha bhagavāṃś ciccheda dhanur uttamam / **HV_App.I,18.996**116:31

sārathiṃ cāsya hatvā tu jaghāna prāṣṭhisārathim // **HV_App.I,18.996**116:32

siṃhanādaṃ tataś cakre viṣṇur ūrjitavikramaḥ // **HV_App.I,18.996**116:33

tataḥ sṛgālo vikrāntaś cāpaṃ bhārasahaṃ mahat / **HV_App.I,18.996**116:34

ādāya niśitaṃ bāṇaṃ sajjaṃ kṛtvā dhanus tadā // **HV_App.I,18.996**116:35

sṛgālas tv abravīt kṛṣṇaṃ samare samupasthitam / HV_App.I,18.997

yuddharāgeṇa tejasvī mohāc calitagauravaḥ // HV_App.I,18.998

k: T1.2 G1.3.4 M1-3 ins. :k

rudhirākṣo mahāraudraḥ saṃdaṣṭhauṣṭapuṭas tathā / **HV_App.I,18.998**117:1

gomante yuddhamārgeṇa yat tvayā kṛṣṇa ceṣṭitam / HV_App.I,18.999

anāyakānāṃ mūḍhānāṃ nṛpāṇāṃ durbale bale / HV_App.I,18.1000

sa me suviditaḥ kṛṣṇa kṣatriyāṇāṃ parājayaḥ / HV_App.I,18.1001

kṛpaṇāṇām asattvānām abudhānāṃ raṇotsave // HV_App.I,18.1002

tiṣṭhedānīṃ yathākāmaṃ sthito 'haṃ pārthive pade / HV_App.I,18.1003

k: T1 G3 M ins. :k

mṛgavyālo mahāvyāḹaṃ na marṣayati sāgare / **HV_App.I,18.1003**118:1

kva yāsyasi mayā ruddho raṇeṣv apariniṣṭhitaḥ // HV_App.I,18.1004

na cāham ekaṃ sabalo yuktas tvāṃ yoddhum āhave / HV_App.I,18.1005

aham ekas tvam apy eko dvau yudhyāva raṇe sthitau // HV_App.I,18.1006

kiṃ janena nirastena tvaṃ cāhaṃ ca raṇe sthitaḥ / HV_App.I,18.1007

dharmayuddhena nidhanaṃ vrajatv ekataro raṇe // HV_App.I,18.1008

loke 'smin vāsudevo 'haṃ bhaviṣyāmi hate tvayi / HV_App.I,18.1009

hate mayi tvam eko vā vāsudevo bhaviṣyasi // HV_App.I,18.1010

sṛgālasya vacaḥ śrutvā vāsudevaḥ kṣamāparaḥ / HV_App.I,18.1011

iṣṭataḥ praharasveti tam uktvā cakram ādade // HV_App.I,18.1012

tataḥ sāyakajālāni sṛgālaḥ krodhamūrchitaḥ / HV_App.I,18.1013

cikṣepa kṛṣṇe ghorāṇi yuddhāya laghuvikramaḥ // HV_App.I,18.1014

k: T1 G3 M subst. :k

cikṣeporasi kṛṣṇasya yuddhasaṃdhānakovidaḥ // **HV_App.I,18.1014**119:1

śastrāṇi yāni cānyāni musalādyāni saṃyuge / HV_App.I,18.1015

pātayām āsa govinde sa sṛgālaḥ pratāpavān // HV_App.I,18.1016

sṛgālaprahitair astraiḥ pāvakajvālamālibhiḥ / HV_App.I,18.1017

nirdayābhihataḥ kṛṣṇaḥ sthito girir ivācalaḥ // HV_App.I,18.1018

so 'straprahārābhihataḥ kiṃcid roṣasamīritaḥ / HV_App.I,18.1019

cakram udyamya govindaḥ sṛgālorasi pātayat // HV_App.I,18.1020

k: After line 1020a, D6 T1.2 G1.3-5 M ins. :k

sṛgālaṃ vākyam abravīt | **HV_App.I,18.1020**120:1

yadi śaknoṣi rājendra vahaitac cakram udyatam / **HV_App.I,18.1020**120:2

kim anena pralāpena drakṣyase matparākramam // **HV_App.I,18.1020**120:3

chetsyāmi te śiraḥ kāyāc cakreṇānena rājaka / **HV_App.I,18.1020**120:4

ity uktvā roṣatāmrākṣaḥ @ **HV_App.I,18.1020**120:5

taṃ rathasthaṃ pramāṇasthaṃ sṛgālaṃ yuddhadurmadam / HV_App.I,18.1021

jaghāna samare cakraṃ jātadarpaṃ mahābalam / HV_App.I,18.1022

k: Ñ2 V2.3 Ds2 D2 (marg.) ins. :k

nihatya samare śūraṃ sṛgālaṃ yuddhakāmukam / **HV_App.I,18.1022**121:1

tataḥ sudarśanaṃ cakraṃ punar āyād guroḥ karam // HV_App.I,18.1023

cakreṇorasi nirbhinnaḥ sa gatāsur gatotsavaḥ / HV_App.I,18.1024

papāta kṣatajasrāvī sṛgālo 'drir ivāhataḥ // HV_App.I,18.1025

niśamya taṃ nipatitaṃ vajrapātād ivācalam / HV_App.I,18.1026

tasya sainyāny apayayur vimanāṃsi hate nṛpe // HV_App.I,18.1027

k: K Ñ3 V2 B Dn Ds D1.3-6 T1.3.4 G2.4.5 (Ñ2 V1.3 D2 after line 1029) ins. :k

kecit praviśya nagaraṃ kaśmalābhihatā bhṛśam / **HV_App.I,18.1029**122:1

rurudur duḥkhasaṃtaptā bhartṛśokābhipīḍitāḥ // **HV_App.I,18.1029**122:2

kecit tatraiva śocantaḥ smarantaḥ sukṛtāni ca / **HV_App.I,18.1029**122:3

patitaṃ bhūmipaṃ bhūmau na tyajanti sma duḥkhitāḥ // **HV_App.I,18.1029**122:4

tato meghaninādena svareṇārivimardanaḥ / **HV_App.I,18.1029**122:5

kṛṣṇaḥ kamalapatrākṣo janānām abhayaṃ dadau // **HV_App.I,18.1029**122:6

cakrocitena hastena rājatāṅguliparvaṇā / **HV_App.I,18.1029**122:7

na bhetavyaṃ na bhetavyam iti tān abhyabhāṣata // **HV_App.I,18.1029**122:8

nāsya pāpasya doṣeṇa nirābādhakaraṃ janam / **HV_App.I,18.1029**122:9

ghātayiṣyāmi samare nedaṃ śūravrataṃ matam // **HV_App.I,18.1029**122:10

aśrupūrṇamukhā dīnāḥ krandamānā bhṛśaṃ tadā / **HV_App.I,18.1029**122:11

patito vai sṛgālākhyo bhraṣṭaḥ san dīnamānasaḥ // **HV_App.I,18.1029**122:12

te sma paśyanti patitaṃ dharaṇyāṃ dharaṇīpatim / HV_App.I,18.1028

cakranirdāritoraskaṃ bhinnaśṛṅgam ivācalam // HV_App.I,18.1029

vilapanti sma te sarve sacivāḥ saprajā bhṛśam / HV_App.I,18.1030

sāśrupātekṣaṇā dīnāḥ śokasya vaśam āgatāḥ // HV_App.I,18.1031

teṣāṃ ruditaśabdena paurāṇāṃ visvaraiḥ svaraiḥ / HV_App.I,18.1032

mahiṣyas tasya niṣpetuḥ saputrā ruditānanāḥ // HV_App.I,18.1033

tās taṃ nipatitaṃ dṛṣṭvā ślāghyaṃ bhūmipatiṃ patim / HV_App.I,18.1034

stanān ārujya karajair bhṛśārtāḥ paryadevayan // HV_App.I,18.1035

urāṃsy urasijāṃś caiva śirojāny ākulāny api / HV_App.I,18.1036

nirdayaṃ tāḍayantyas tā visvaraṃ ruruduḥ striyaḥ // HV_App.I,18.1037

tasyorasi suduḥkhārtā mṛditāḥ klinnalocanāḥ / HV_App.I,18.1038

petur ūrdhvabhujāḥ sarvāḥ kṛttamūlā latā iva // HV_App.I,18.1039

tāsāṃ baṣpāmbupūrṇāni netrāṇi nṛpayoṣitām / HV_App.I,18.1040

vāriviprahatānīva paṅkajāni cakāśire // HV_App.I,18.1041

tāḥ patiṃ patitaṃ bhūmau rudantyo hṛdi tāḍitāḥ / HV_App.I,18.1042

lālapyamānāḥ karuṇaṃ yoṣitaḥ paryadevayan // HV_App.I,18.1043

putraṃ cāsya puraskṛtya bālaṃ prasrutalocanam / HV_App.I,18.1044

k: Ñ1 subst. :k

sṛgālaputraṃ cārabhya puraskṛtya tu bālakam / **HV_App.I,18.1044**123:1

śakradevaṃ pituḥ pārśve dviguṇaṃ ruruduḥ striyaḥ // HV_App.I,18.1045

imaṃ te paśya vikrāntaṃ bālaṃ putram apaṇḍitam / HV_App.I,18.1046

k: K Ñ2.3 V B D T2-4 G1.2.5 ins. :k

tvadvihīnaḥ katham ayaṃ pade sthāsyati paitṛke / **HV_App.I,18.1046**124:1

katham ekapade tyaktvā gato 'sy antaḥpuraṃ param // **HV_App.I,18.1046**124:2

atṛptās tava saukhyānāṃ kiṃ kurmo vidhavā vayam // HV_App.I,18.1047

tasya padmāvatī nāma mahiṣī pramadottamā / HV_App.I,18.1048

gṛhītvā taṃ sutaṃ tatra vāsudevam upasthitā // HV_App.I,18.1049

yas tvayā pātito vīra raṇaproktena karmaṇā / HV_App.I,18.1050

tasya pretagatasyāyaṃ putras tvāṃ śaraṇaṃ gataḥ // HV_App.I,18.1051

yadi tvāṃ praṇametāsau kuryād vā śāsanaṃ punaḥ / HV_App.I,18.1052

k: Ñ1.2 T1 G3 M subst. for line 1052 (V3 T3 ins.):k

yadi tvaṃ bāndhavaḥ ślāghyaḥ putrasya praṇatasya me / **HV_App.I,18.1052**125:1

dīyatāṃ jīvitaṃ deva bāndhavasya yathātmanaḥ // **HV_App.I,18.1052**125:2

nāyam ekaprahāreṇa janas tapyeta dāruṇam // HV_App.I,18.1053

yadi kuryād ayaṃ mūḍhas tvayi bāndhavakaṃ vidhim / HV_App.I,18.1054

naivaṃ parītaḥ kṛpaṇaḥ seveta vasudhātalam // HV_App.I,18.1055

ayam asya vipannasya bāndhavasya tvayānagha / HV_App.I,18.1056

saṃtatī rakṣyatāṃ vīra+ +putraḥ putra ivātmanaḥ // HV_App.I,18.1057

tasyās tad vacanaṃ śrutvā mahiṣyā yadunandanaḥ / HV_App.I,18.1058

mṛdupūrvam idaṃ vākyam uvāca vadatāṃ varaḥ // HV_App.I,18.1059

rājapatni gato roṣaḥ sahānena durātmanā / HV_App.I,18.1060

prakṛtisthā vayaṃ jātā devi saiṣo 'smi bāndhavaḥ // HV_App.I,18.1061

roṣo me vigataḥ sādhvi tava vākyair akilbiṣaiḥ / HV_App.I,18.1062

yo 'yaṃ putraḥ sṛgālasya mamāpy eṣa na saṃśayaḥ // HV_App.I,18.1063

abhayaṃ cābhiṣekaṃ ca dadāmy asmai sukhāya vai / HV_App.I,18.1064

āhūyantāṃ prakṛtayaḥ purodhā mantriṇas tathā / HV_App.I,18.1065

pitṛpaitāmahe rājye tava putro 'bhiṣicyatām // HV_App.I,18.1066

tataḥ prakṛtayaḥ sarvāḥ purodhā mantriṇas tathā / HV_App.I,18.1067

abhiṣekārtham ājagmur yatra tau rāmakeśavau // HV_App.I,18.1068

k: K Ñ2.3 V B D T2-4 G1.2.4.5 ins. :k

tataḥ siṃhāsanasthaṃ taṃ rājaputraṃ janārdanaḥ / **HV_App.I,18.1068**126:1

abhiṣekeṇa divyena yojayām āsa vīryavān // **HV_App.I,18.1068**126:2

abhiṣicya sṛgālasya karavīrapure sutam / HV_App.I,18.1069

kṛṣṇas tadahatur evāśu prasthānam abhirocayat // HV_App.I,18.1070

rathena hariyuktena tena yuddhārjitena vai / HV_App.I,18.1071

keśavaḥ prasthito 'dhvānaṃ yathendras tridivaṃ yathā // HV_App.I,18.1072

k: Ñ2.3 V ins. :k

sahitau tāv anugatau mathurāṃ prati jagmatuḥ / **HV_App.I,18.1072**127:1

k: D6 T1.2 G1.3-5 M ins. (after line 1072) :k

damaghoṣo 'pi dharmātmā sasainyaḥ sasuhṛjjanaḥ / **HV_App.I,18.1072**128:1

āpṛcchya keśavaṃ rājā svāṃ purīṃ pratijagmivān // **HV_App.I,18.1072**128:2

k: D6 T2 G1.4.5 cont.;; K B Dn Ds D1-5 T3.4 G2 ins. (after line 1072):k

śakradevo 'pi dharmātmā saha mātrā paraṃtapa / **HV_App.I,18.1072**129:1

sabālavṛddhayuvatī+ +mukhyāḥ prakṛtayas tathā // **HV_App.I,18.1072**129:2

śibikāyām athāropya sṛgālaṃ yuddhadurmadam / **HV_App.I,18.1072**129:3

saṃhatā dūramārgeṇa paścimābhimukhā yayuḥ // **HV_App.I,18.1072**129:4

naidhanena vidhānena cakrus te tasya satkriyām / **HV_App.I,18.1072**129:5

satkāraṃ kārayām āsuḥ pitṝṇāṃ pāralaukikam / **HV_App.I,18.1072**129:6

uddiśyoddiśya rājānaṃ śrāddhaṃ kṛtvā sahasraśaḥ // **HV_App.I,18.1072**129:7

tatas te salilaṃ dattvā nāmagotrādikīrtanaiḥ / **HV_App.I,18.1072**129:8

pitary uparate ghore śokasaṃvignamānasaḥ / **HV_App.I,18.1072**129:9

kṛtvodakaṃ tadā rājā praviveśa purottamam // **HV_App.I,18.1072**129:10

k: M3 cont. :k

śrīvatsacchannavakṣojjvalitamaṇivaroddīptadivyāṅgarāgaṃ @ **HV_App.I,18.1072**130:1

bhāsvaccakraṃ saśaṅkhaṃ sphuradurumakuṭaṃ hārakeyūrahāri | **HV_App.I,18.1072**130:2

meghābhaṃ pītavāsomaṇimakaralasatkuṇḍalaṃ candravaktraṃ @ **HV_App.I,18.1072**130:3

prodyattejombujākṣaṃ hṛdaya bhaja sadā tvaṃ vapuḥ prāṃśu jiṣṇoḥ | **HV_App.I,18.1072**130:4

Colophon vaiśaṃpāyana uvāca

tau tu svalpena kālena pañcarātroṣitau pathi / HV_App.I,18.1073

k: After line 1073a, K Ñ1.2 V3 Dn D2.3.5.6 T3 G2 ins. :k

damaghoṣeṇa saṇgatau | **HV_App.I,18.1073**131:1

athādhvavidhinā tau tu @ **HV_App.I,18.1073**131:2

k: After line 1073, K1(marg.).2 Ñ2.3 V B Dn Ds D1.4.6 T1.3 G2.3.5 M ins. :k

damaghoṣeṇa saṃgamya ekarātroṣitāv iva / **HV_App.I,18.1073**132:1

jagmatuḥ sahitau vīrau mudā paramayā yutau // **HV_App.I,18.1073**132:2

nagarīṃ mathurāṃ prāptau vasudevasutāv ubhau // HV_App.I,18.1074

k: D6 T1.2 G1.3-5 M G(ed.) ins. :k

tataḥ kṛṣṇo mahāśaṅkhaṃ pāñcajanyaṃ ca yādavaḥ / **HV_App.I,18.1074**133:1

pradadhmau lokavikhyātaḥ susvaraṃ puruṣottamaḥ // **HV_App.I,18.1074**133:2

tataḥ pratyudgatāḥ sarve yādavā yadunandanau / HV_App.I,18.1075

sabalā hṛṣṭamanasa ugrasenapurogamāḥ // HV_App.I,18.1076

śreṇyaḥ prakṛtayaś caiva mantriṇaḥ sapurohitāḥ / HV_App.I,18.1077

sabālavṛddhā sā caiva purī samabhivartata // HV_App.I,18.1078

nanditūryāṇy avādyanta stūyetāṃ puruṣottamau / HV_App.I,18.1079

rathyāḥ patākāmālinyo bhāsanti sma samantataḥ // HV_App.I,18.1080

hṛṣṭā pramuditā sarvā purī paramaśobhitā / HV_App.I,18.1081

k: Ds D5 T2 G2 ins. :k

akrūraḥ sātyakiś caiva mantriṇaś ca yathocitāḥ / **HV_App.I,18.1081**134:1

bhrātros tayor āgamane yathaivendramahe tathā // HV_App.I,18.1082

muditās tatra gāyanti rājamārgeṣu gāyanāḥ / HV_App.I,18.1083

stavāśīḥprabhavā gāthā yādavānāṃ priyaṃkarāḥ // HV_App.I,18.1084

govindarāmau saṃprāptau bhrātarau lokaviśrutau / HV_App.I,18.1085

sve pure nibhayāḥ sarve krīḍadhvaṃ yādavāḥ sukham // HV_App.I,18.1086

na tatra kaścid dīno vā malino vā vicetanaḥ / HV_App.I,18.1087

mathurāyām abhūt kaṣcid rāmakṛṣṇasamāgame // HV_App.I,18.1088

vayāṃsi sādhuvākyāni prahṛṣṭā gohayadvipāḥ / HV_App.I,18.1089

naranārīgaṇāś caiva bhejire mānasaṃ sukham // HV_App.I,18.1090

śivāś ca pravavur vātā virajaskā diśo daśa / HV_App.I,18.1091

daivatāni ca sarvāṇi hṛṣṭāny āyataneṣv api // HV_App.I,18.1092

yāni liṅgāni lokasya vṛttānīha kṛte yuge / HV_App.I,18.1093

tāni sarvāṇy adṛśyanta bhrātror āgamanaṃ prati // HV_App.I,18.1094

tataḥ kāle śive puṇye syandanenārimardanau / HV_App.I,18.1095

hariyuktena tau vīrau praviṣṭau mathurāṃ purīm // HV_App.I,18.1096

viśantaṃ nagarīṃ ramyāṃ govindaṃ rāmam eva ca / HV_App.I,18.1097

anujagmur yadugaṇāḥ śakraṃ devagaṇā iva // HV_App.I,18.1098

vasudevasya bhavanaṃ pitus tau yadunandanau / HV_App.I,18.1099

praviṣṭau hṛṣṭavadanau candrādityāv ivācalam // HV_App.I,18.1100

tāv āyudhāni vinyasya gṛhe sve svairacāriṇau / HV_App.I,18.1101

mumudāte yaduvarau vasudevasutāv ubhau // HV_App.I,18.1102

k: K1(marg.).2 Ñ2 Dn G2 (Ñ3 V B2 after line 1100) ins. :k

tatas tau vasudevasya pādau samabhipīḍya ca / **HV_App.I,18.1100**135:1

tatrograsenaṃ rājānam anyāṃś ca yadupuṃgavān // **HV_App.I,18.1100**135:2

yathānyāyaṃ pūjayitvā tau sarvaiś cābhnanditau / **HV_App.I,18.1100**135:3

jagmatur hṛṣṭamanasau mātur eva niveśanam // **HV_App.I,18.1100**135:4

evaṃ tāv ekanirmāṇau mathurāyāṃ śubhānanau / HV_App.I,18.1103

k: corr. for akenirmāṇau :k

ugrasenānugau bhūtvā kaṃcit kālaṃ mumodatuḥ // HV_App.I,18.1104

k: Ñ2 V3 ins. :k

rāmograsenau vikrāntau viṣṇunā samalaṃkṛtau // **HV_App.I,18.1104**136:1

kṛtvā prayāṇaṃ gomantād rājā sa magadheśvaraḥ / **HV_App.I,18.1104**136:2

vrīḍayāvanato bhūtvā svapuraṃ praviveśa ha // **HV_App.I,18.1104**136:3

Colophon h: HV (CE) App.I No. 18A, transliterated by Renate Söhnen--Thieme, 22.06.2003, version of June 2003. :h k: After line 880 of App.I No. 18, D6 S ins. :k

sasainyaḥ sabalaś cāpi pṛṣṭhato 'nvacarat kila // HV_App.I,18A.1

ity uktvā pārthivān sarvān kṛṣṇaḥ kṛṣṇāmbudopamaḥ / HV_App.I,18A.2

pūrvajena sahāyena sthitaḥ samaramūrdhani // HV_App.I,18A.3

śrutvaiva tu jarāsaṃdhaḥ krodhavisphāritekṣaṇaḥ / HV_App.I,18A.4

pralaptaś ca tathā rājā viṣṇunā prabhviṣṇunā // HV_App.I,18A.5

dhnavī bāṇi rathī khaḍgī kuṇḍalī kavacī balī / HV_App.I,18A.6

śūrāṇām agraṇīḥ sākṣād eka evātulo nṛpaḥ / HV_App.I,18A.7

keśavasya puraḥ sthitvā babhāṣe keśisūdanam // HV_App.I,18A.8

kim etais tucchavākyair hi tiṣṭhedānīṃ mamāgrataḥ / HV_App.I,18A.9

yad balaṃ yac ca te vīryaṃ darśayasva yadīcchasi // HV_App.I,18A.10

eṣa tvāṃ prahariṣyāmi tiṣṭha tāvad raṇe kṣaṇam // HV_App.I,18A.11

ete ye nihatā gopa rājāno balamohitāḥ / HV_App.I,18A.12

etair varākair gopāla kṛtaṃ rājavidūṣakaiḥ // HV_App.I,18A.13

eṣa tvāṃ darśayiṣyāmi yamarājānam eva hi / HV_App.I,18A.14

ity uktvā sa jarāsaṃdhaḥ kṛṣṇam abhyadravad raṇe // HV_App.I,18A.15

taṃ dṛṣṭvā roṣatāmrākṣaṃ kṛṣṇo vākyam uvāca ha / HV_App.I,18A.16

icchātaḥ praharasveti yadi śaknoṣi rājaka // HV_App.I,18A.17

eṣa te pramukhe rājan sthito 'haṃ kiṃ vikatthase / HV_App.I,18A.18

naitāvatā raṇe rājañ śūrāḥ santi nṛpottamāḥ // HV_App.I,18A.19

śarair vā yadi vā śastrair darśayasva parākramam / HV_App.I,18A.20

ity uktvā sa jagannāthaḥ sarveṣām agraṇīr hariḥ / HV_App.I,18A.21

suparṇadhvajam āsthāya kṛṣṇas tu ratham uttamam / HV_App.I,18A.22

tam abhyayāj jarāsaṃdhaṃ śarair vivyādha cāṣṭabhiḥ // HV_App.I,18A.23

sārathiṃ cāsya vivyādha pañcabhiḥ niśitaiḥ śaraiḥ / HV_App.I,18A.24

jaghāna turagāṃś cājau yatamānasya vīryavān // HV_App.I,18A.25

baladevo dhanuś cāsya ciccheda nataparvaṇā // HV_App.I,18A.26

taṃ kṛcchragatam ājñāya citraseno mahābalaḥ / HV_App.I,18A.27

senānīḥ kauśikaś caiva kṛṣṇaṃ vivyādha pañcabhiḥ // HV_App.I,18A.28

tribhir vivyādha saṃkruddhaḥ kāmapālaṃ tu kauśikaḥ / HV_App.I,18A.29

baladevo dhanuś cāsya bhallenājau dvidhākarot // HV_App.I,18A.30

javenābhyarditaś cāpi tān arīñ śaravṛṣṭibhiḥ / HV_App.I,18A.31

janārdano 'pi bhagavān ājaghāna sa māgadham // HV_App.I,18A.32

jarāsaṃdho 'pi vegena dhanur anyan mahārathaḥ / HV_App.I,18A.33

sajyaṃ kṛtvā mahāvīraḥ keśavaṃ niśitaiḥ śaraiḥ / HV_App.I,18A.34

ājaghāna śarīraṃ vai nīlotpaladalaprabham // HV_App.I,18A.35

bhagavān api govindaḥ śareṇa nataparvaṇā / HV_App.I,18A.36

lalāṭe cāsya cikṣepa jarāsaṃdhasya cābhibhūḥ // HV_App.I,18A.37

punar vivyādha niśitaiḥ bāṇaiḥ śailopamais tathā / HV_App.I,18A.38

kṣurapreṇāhanac cāsya dhvajaṃ kanakabhūṣaṇam // HV_App.I,18A.39

taṃ citrasenaḥ saṃrabdho vivyādha niśitaiḥ śaraiḥ / HV_App.I,18A.40

kauśikaḥ pañcaviṃśatyā jarāsaṃdhas tu saptabhiḥ // HV_App.I,18A.41

tribhis tribhiś ca nārācais tān bibheda janārdanaḥ / HV_App.I,18A.42

pañcabhiḥ pañcabhiś caiva baladevas tu tān arīn // HV_App.I,18A.43

kṛṣṇo rathāśvāṃś ciccheda citrasenasya vīryavān / HV_App.I,18A.44

baladevo dhanuś cāsya bhallenājau dvidhākarot // HV_App.I,18A.45

saṃchinnadhanvā viratho gadām ādāya vīryavān / HV_App.I,18A.46

abhyadravat susaṃkruddho jighāṃsur musalāyudham // HV_App.I,18A.47

sisṛkṣatas tu nārācāṃś citrasenavadhaiṣiṇaḥ / HV_App.I,18A.48

dhanuś ciccheda rāmasya jarāsaṃdho mahābalaḥ // HV_App.I,18A.49

gadayā ca jaghānāśu citraseno halāyudham / HV_App.I,18A.50

jarāsaṃdhas tu balavān keśavaṃ pañcabhiḥ śaraiḥ // HV_App.I,18A.51

punar navatyā vivyādha punaś caiva hi saptabhiḥ / HV_App.I,18A.52

aśītyā ca jarāsaṃdhaḥ kṛṣṇaṃ nīlotpalacchavim // HV_App.I,18A.53

dhanuś ciccheda bhagavāñ jarāputrasya dhīmataḥ / HV_App.I,18A.54

utsṛjya saśaraṃ cāpaṃ gadām ādāya vīryavān // HV_App.I,18A.55

jaghāna ca tadā viṣṇuṃ bāhudeśe balī tadā / HV_App.I,18A.56

gadayā caiva govindo jaghānāsya ca vakṣasi // HV_App.I,18A.57

jānubhyāṃ nipapātorvyāṃ punar utthāya māgadhaḥ / HV_App.I,18A.58

gadayātha haraṃ vegāj jaghānāhatya vakṣasi // HV_App.I,18A.59

hariś ca gadayā rājañ jarāsaṃdham amarṣaṇam // HV_App.I,18A.60

na mamarṣa jarāsaṃdho gadāyātaṃ janārdanam / HV_App.I,18A.61

jaghāna stanayor madhye baladevasya paśyataḥ // HV_App.I,18A.62

tataḥ pīḍitasarvāṅgo yayau kṛṣṇo mahītalam / HV_App.I,18A.63

siṃhanādaṃ tataś cakre māgadho rājasattamaḥ / HV_App.I,18A.64

hataḥ kṛṣṇo hataḥ kṛṣṇa iti vācaṃ samādade // HV_App.I,18A.65

taṃ dṛṣṭvā patitaṃ kṛṣṇaṃ krodhād dviguṇavikramaḥ / HV_App.I,18A.66

ādāya musalaṃ rāmo jarāsaṃdham abhidravat // HV_App.I,18A.67

jaghāna stanayor madhye bāhubhyāṃ yadunandanaḥ / HV_App.I,18A.68

punaś ca gadayā rāmo lalāṭe taṃ jaghāna ha / HV_App.I,18A.69

jānubhyām apatad bhūmau gatasaṃjño jarāsutaḥ // HV_App.I,18A.70

utthāya sahasā bhūmer jarāsaṃdhaḥ pratāpavān / HV_App.I,18A.71

balabhadraṃ jaghānāśu sasvanaṃ māgadhas tadā // HV_App.I,18A.72

tato haladharo vīro gadayā sarvapuṣṭayā / HV_App.I,18A.73

ciccheda tāṃ gadāṃ vīraḥ kṛṣṇasya puratas tadā // HV_App.I,18A.74

jarāsaṃdhas tu balavān utsṛjya mahatīṃ gadām / HV_App.I,18A.75

punar anyāṃ mahāccaṇḍāṃ sarvāyudhasamanvitām // HV_App.I,18A.76

ādāya niśitāṃ ghorāṃ tāṃ jaghāna halāyudham / HV_App.I,18A.77

punaś ca gadayā taṃ tu lalāṭe 'bhyahanad balī // HV_App.I,18A.78

muṣṭinā ca samāhatya gadayā ca tadā bhṛśam / HV_App.I,18A.79

talena ca jaghānāśu vāsudevasya paśyataḥ // HV_App.I,18A.80

tato mūrcchāṃ samāpede balabhadraḥ pratāpavān / HV_App.I,18A.81

siṃhanādaṃ tataś cakre rājā sa magadheśvaraḥ // HV_App.I,18A.82

etasminn antare viṣṇuḥ saṃjñāṃ prāpya jarāsutam / HV_App.I,18A.83

gadayā pothayām āsa dānavāraktasiktayā / HV_App.I,18A.84

jarāputras tadā tasmai prāhiṇoc chaktim uttamām // HV_App.I,18A.85

tām āpatantīṃ saṃprekṣya gṛhītvā viṣṇur avyayaḥ / HV_App.I,18A.86

tasminn eva dadau vīraḥ sākṣād viṣṇur baler iva // HV_App.I,18A.87

sa tayā tāḍito rājā papāta ca mumoha ca / HV_App.I,18A.88

prāptasaṃjñas tadā rājā parigheṇa samāhanat // HV_App.I,18A.89

tayos tu yuddham abhavat parasparavadhaiṣiṇoḥ / HV_App.I,18A.90

devāsurasamaṃ yuddham āsīt prathamasaṃgame / HV_App.I,18A.91

namuceś caiva śakrasya rāmarāvaṇayor iva // HV_App.I,18A.92

ubhau tau lokavikhyātau bale cāstre ca viśrutau / HV_App.I,18A.93

ubhāv eva raṇe vīrau yuddhe ca pariviśrutau // HV_App.I,18A.94

etasminn antare viṣṇuḥ śārṅgam ādāya vīryavān / HV_App.I,18A.95

śareṇāśanikalpena vivyādha magdheśvaram // HV_App.I,18A.96

arditaḥ sa tu rājendro gadayāpothayad dharim / HV_App.I,18A.97

sa hitvā tu tadā śārṅgaṃ gadayā taṃ jaghāna ha // HV_App.I,18A.98

balabhadro 'pi dharmātmā prahartuṃ taṃ viniścitaḥ / HV_App.I,18A.99

tadantare prāha vīro darado nāma pārthivaḥ / HV_App.I,18A.100

na yuktaṃ rāma rāmeti parāsaktaṃ prati prabho // HV_App.I,18A.101

taṃ dṛṣṭvā roṣatāmrākṣo halī musalam ādade / HV_App.I,18A.102

rāmaṃ haladharaṃ rājā pratīyād yuddhadurmadam // HV_App.I,18A.103

tayos tad yuddham abhavad gajayūthapayor iva // HV_App.I,18A.104

h: HV (CE) App.I No. 19, transliterated by Renate Söhnen--Thieme, 22.06.2003, version of June 2003. :h k: T1.3 G3 M cont. after App.I No. 18: :k janamejaya uvāca

parājito jarāsaṃdhaḥ kṛṣṇena dvijasattama / HV_App.I,19.1

sabalaḥ sānugaś caiva kiṃ matvā svagṛhaṃ gataḥ // HV_App.I,19.2

kaṣṭam etaj jarāsaṃdhaḥ kṛtavān balasaṃmitaḥ / HV_App.I,19.3

palāyanaṃ dvijaśreṣṭha tayor yādavasiṃhayoḥ // HV_App.I,19.4

purataḥ kṛtavān brahman na yuktaṃ pratibhāti me / HV_App.I,19.5

jarāsaṃdho 'pi rājendraḥ sarveṣām agraṇīḥ sthitaḥ // HV_App.I,19.6

lajjākaram idaṃ manye tasya rājño dvijottama / HV_App.I,19.7

pṛṣṭhataś ca samāgamya purastāt paśyator yayau // HV_App.I,19.8

kim uttaraṃ tato rājā jarāsaṃdhaḥ pratāpavān / HV_App.I,19.9

akarod yadusiṃhasya mādhavasya dvijottama / HV_App.I,19.10

etad ācakṣva me brahman vistareṇa tapodhana // HV_App.I,19.11

vaiśaṃpāyana uvāca

dagdhvā prayāto gomantād rājā sa magadheśvaraḥ / HV_App.I,19.12

vrīḹayāvanato bhūtvā svapurīṃ praviveśa ha // HV_App.I,19.13

praviśya svapuraṃ so 'tha pādaspṛṣṭa ivoragaḥ / HV_App.I,19.14

na śarma labhate rātrau na divā śokakarśitaḥ // HV_App.I,19.15

tataḥ kadācid rājā tu duḥkhaśokasamanvitaḥ / HV_App.I,19.16

nṛpān sarvān samāhūya vacanaṃ cedam abravīt // HV_App.I,19.17

mantrayāmo nṛpaśreṣṭhā mahat kāryam upasthitam / HV_App.I,19.18

parājito 'smi rājendrā gopābhyāṃ rājasaṃsadi // HV_App.I,19.19

sa sarvaiḥ pārthivaiḥ sārdhaṃ mantrayām āsa mantravit / HV_App.I,19.20

aho dhik pauruṣaṃ manye yad asmān prati pārthivāḥ // HV_App.I,19.21

ye nṛpā balakṛṣṇābhyāṃ nirjitāḥ sabalānugāḥ / HV_App.I,19.22

nirotsyāmaḥ purīṃ ramyāṃ madhurāṃ yādavair vṛtām // HV_App.I,19.23

bhagavantaḥ purīṃ tatra madhurāṃ caturaṅgiṇaḥ / HV_App.I,19.24

balena mahatā yuktā hantuṃ tau gopakilbiṣau // HV_App.I,19.25

anyathā hy ayaśo 'smākaṃ yāvalloko vapuṣmatām / HV_App.I,19.26

pratijñā ca mamāpyp eṣā śrūyatāṃ pārthivottamāḥ // HV_App.I,19.27

yau tau gopakavīrau hi tau hatvā tu svakaṃ puram / HV_App.I,19.28

yāsyāmi satyam etad dhi balair bahubhir anvitaḥ // HV_App.I,19.29

balāni bahurāpāṇi mama santi nṛpottamāḥ / HV_App.I,19.30

niḥsādhanau yādavakau niṣkośā durbalā hi te // HV_App.I,19.31

atha sādhyā purī sarvā nātra kāryā vicāraṇā / HV_App.I,19.32

tato yūyaṃ sthirā kṛtvā buddhiṃ yuddhāya pārthivāḥ / HV_App.I,19.33

prayāntu sarve rājānaḥ kampayanto vasuṃdharām // HV_App.I,19.34

sarvataḥ pariroddhavyā purī yādavapālitā / HV_App.I,19.35

nirmūlā caiva sā kāryā bhavadbhiḥ khyātakīrtibhiḥ // HV_App.I,19.36

Colophon h: HV (CE) App. I, No. 20, transliterated by François Painchaud, proof--read by André Couture, version of December 2004 :h k: After adhy. 83, N (except Ś1 Ñ1) T2-4 G1.2.4.5 G(ed.) ins. :k vaiśaṃpāyana uvāca

etasminn antare prāptā lokaprāvṛttikā narāḥ / HV_App.I,20.1

cakrāyudhagṛhaṃ sarve lokapālagṛ hopamam // HV_App.I,20.2

teṣv ātyayikaśaṃsīṣu lokaprāvṛttikeṣv iha / HV_App.I,20.3

kṛtasaṃjñā yaduśreṣṭhāḥ samīyuḥ kṛṣṇasaṃsadi // HV_App.I,20.4

samāgateṣu sarveṣu yadumukhyeṣu saṃsadi / HV_App.I,20.5

prāvṛttikā narāḥ prāhuḥ pārthivātyayikaṃ vacaḥ // HV_App.I,20.6

janārdana narendrāṇāṃ pārthivānāṃ samāgamaḥ / HV_App.I,20.7

bhavīṣyati kṣitīśānāṃ sumahān ity anekaśaḥ // HV_App.I,20.8

tvaritās tatra gacchanti nānājanapadeśvarāḥ // HV_App.I,20.9

kuṇḍine puṇḍarīkākṣa bhojaputrasya śāsanāt // HV_App.I,20.10

prakāśaṃ sma kathās tatra śrūyante manujeritāḥ / HV_App.I,20.11

rukmiṇī kila nānmā strī rukmiṇaḥ prathitā svasā // HV_App.I,20.12

bhāvī svayaṃvaras tatra tasyāḥ kila janārdana // HV_App.I,20.13

ity artham ete nṛvarā gacchanti sabalānugāḥ // HV_App.I,20.14

tasyās trilokasundaryās tṛtīye 'hani yādava / HV_App.I,20.15

rukmabhūṣaṇabhūṣiṇyā bhaviṣyati svayaṃvaraḥ // HV_App.I,20.16

rājñāṃ tatra sametānāṃ hastyaśvarathagāminām / HV_App.I,20.17

drakṣyāmaḥ śataśas tatra śibirāṇi mahātmanām // HV_App.I,20.18

siṃhaśārdūladarpāṇāṃ mattadviradagāminām / HV_App.I,20.19

sadā yuddhapriyāṇāṃ hi parasparam amarṣiṇām // HV_App.I,20.20

jayāya śīghraṃ sahitā balaughena samanvitāḥ / HV_App.I,20.21

niruddhāḥ pṛthivīpālāḥ kim ekāntacarā vayam / HV_App.I,20.22

nirutsāhā bhaviṣyāmo gacchāmo yadusattama // HV_App.I,20.23

śrutvaitat keśavo vākyaṃ hṛdi śalyam ivārpitam / HV_App.I,20.24

nirjagāma yaduśreṣṭho yadūnāṃ sahito balaiḥ // HV_App.I,20.25

yādavās te balodagrāḥ sarve saṃgrāmalālasāḥ / HV_App.I,20.26

niryayuḥ syandanair divyair garvitās tridaśā iva // HV_App.I,20.27

balāgreṇa niyuktena harir īśānasamitaḥ / HV_App.I,20.28

cakrodyatakaraḥ kṛṣṇo gadāpāṇir vyarocata // HV_App.I,20.29

k: For the second occurrence of line 29, Ñ2 V3 subst. :k

kṛṣṇo 'pi hi gadāpāṇiḥ śārṅgaśaṅkhagadāsibhṛt / **HV_App.I,20.29**1:2

yādavāś cāpare tatra vāsudevānuyāyinaḥ / HV_App.I,20.30

rathair ādityasaṃkaśaiḥ kiṃkiṇīpratināditaiḥ // HV_App.I,20.31

k: K3 ins. :k

anvayuḥ puṇḍarīkākṣaṃ sa uvāca yaduprabhum / **HV_App.I,20.31**2:1

nānāśāktipraharaṇaiḥ svānugaiḥ parivāritaḥ // **HV_App.I,20.31**2:2

k: Note: The next star--passage is numbered *5; *3 and *4 do not exist. :k

ugrasenaṃ tu govindaḥ prāha niścitadarśanaḥ / HV_App.I,20.32

tiṣṭha tvaṃ nṛpaśārdūla bhrātrā me sahito 'nagha // HV_App.I,20.33

kṣatriyā nikṛtiprajñāḥ śāstrajñāś chidradarśinaḥ / HV_App.I,20.34

purīṃ śūnyām imāṃ vīra jaghanyāḥ pīḍayanti naḥ // HV_App.I,20.35

asmākaṃ śaṅkitāḥ sarve jarāsaṃdhavaśānugāḥ / HV_App.I,20.36

modante sukhinas tatra devaloke yathāmarāḥ // HV_App.I,20.37

tasya tadvacanaṃ śrutvā bhojarajo mahāyaśāḥ / HV_App.I,20.38

kṛṣṇasnehena vikṛtaṃ babhāṣe vacanāmṛtam // HV_App.I,20.39

kṛṣṇa kṛṣṇa mahābāho yadūnām nandivardhana // HV_App.I,20.40

śrūyatāṃ yad ahaṃ tv adya vakṣyāmi ripusūdana // HV_App.I,20.41

tvayā vihināḥ sarve sma na śaktāḥ sukham āsitum / HV_App.I,20.42

pure 'smin viṣayānte vā patihīnā iva striyaḥ // HV_App.I,20.43

tvatsanāthā vayaṃ tāta tvadbāhubalam āśritāḥ / HV_App.I,20.44

bibhīmo na narendrāṇāṃ sendrāṇām api mānada / HV_App.I,20.45

vijayāya yaduśreṣṭha yatra yatra gamiṣyasi / HV_App.I,20.46

tatra tvaṃ sahito 'smābhir gacchethā yādavarṣabha // HV_App.I,20.47

tasya rājño vacaḥ śrutvā sasmitaṃ devakīsutaḥ / HV_App.I,20.48

yatheṣṭaṃ bhavatām adya tathā kartāsmy asaṃśayam // HV_App.I,20.49

Colophon vaiśaṃpāyana uvāca

evam uktvā tu kṛṣṇo hi jagāmāśu rathena vai / HV_App.I,20.50

bhīṣmakasya gṛhaṃ prāpto lohitāyati bhāskare // HV_App.I,20.51

prāpte rājasamāje tu śibirākīrṇabhūtale / HV_App.I,20.52

raṅgaṃ suvipulaṃ dṛṣṭvā rājasīṃ tanum āviśat // HV_App.I,20.53

vitrāsanārthaṃ bhūpānāṃ prakāśārthaṃ purātanam / HV_App.I,20.54

manasā cintayām āsa vainateyaṃ mahābalam // HV_App.I,20.55

tataś cintitamātras tu viditvā vinatātmajaḥ / HV_App.I,20.56

sukhalakṣyaṃ vapuḥ kṛtvā nililye keśavāntike // HV_App.I,20.57

tasya pakṣanipātena pavanodbhrāntakāriṇā / HV_App.I,20.58

kampitā manujāḥ sarve nyubjāś ca patitā bhuvi / HV_App.I,20.59

śirobhiḥ patitāḥ sarve prāvepanta yathoragāḥ // HV_App.I,20.60

tān saṃnipatitān dṛṣṭvā kṛṣṇo girir ivācalaḥ / HV_App.I,20.61

sa tadā pakṣavātena mene patagasattamam // HV_App.I,20.62

dadarśa garuḍaṃ prāptaṃ divyasraganulepanam / HV_App.I,20.63

pakṣavātena pṛthivīṃ cālayantaṃ muhur muhuḥ // HV_App.I,20.64

pṛṣṭāsaktaiḥ praharaṇair lelihadbhir ivoragaiḥ / HV_App.I,20.65

vaiṣṇavaṃ hastasaṃśleṣaṃ nāmyamānam adhomukham // HV_App.I,20.66

caraṇābhyāṃ prakarṣantaṃ pāṇḍuraṃ bhogināṃ varam / HV_App.I,20.67

hemapatrair upacitaṃ dhātumantam ivācalam // HV_App.I,20.68

amṛtārambhahartāraṃ dvijihvendravināśanam / HV_App.I,20.69

trāsanaṃ daityasaṃghānāṃ vāhanaṃ dhvajalakṣaṇam // HV_App.I,20.70

taṃ dṛṣṭvā sa dhvajaṃ prāptaṃ sacivaṃ sāṃparāyikam / HV_App.I,20.71

dhṛtimantaṃ garutmantaṃ jagāda madhusūdanaḥ // HV_App.I,20.72

dṛṣṭvā paramasaṃhṛṣṭaḥ sthitaṃ deham ivāparam // HV_App.I,20.73

tulyasāmarthyayā vācā garutmantam upasthitam // HV_App.I,20.74

k: Ñ1 ins. :k

jagāma tridivaśreṣṭhaṃ bhojasyāntaḥpuraṃ mahat / **HV_App.I,20.74**5:1

svāgataṃ khecaraśreṣṭha surasenārimardana / HV_App.I,20.75

vinatāhṛdayānanda svāgataṃ keśavapriya // HV_App.I,20.76

vraja patrivaraśreṣṭha kaiśikasya niveśanam / HV_App.I,20.77

vayaṃ tatraiva gatvādya pratīkṣāmaḥ svayaṃvaram // HV_App.I,20.78

rājñāṃ tatra sametānāṃ hastyaśvarathagāminām / HV_App.I,20.79

drakṣyāmaḥ śataśas tatra sametānāṃ mahātmanām // HV_App.I,20.80

evam uktvā mahābāhur vainateyaṃ mahābalam / HV_App.I,20.81

jagāmātha purīṃ kṛṣṇaḥ kaiśikasya mahātmanaḥ / HV_App.I,20.82

vainateyasakhaḥ śrīmān yādavaiś ca mahārathaiḥ // HV_App.I,20.83

vidarbhanagarīṃ prāpte kṛṣṇe devakinandane / HV_App.I,20.84

hṛṣṭāḥ pramuditāḥ sarve niveśāyopacakramuḥ / HV_App.I,20.85

sarve śastrāyudhadharā rājāno balaśālinaḥ // HV_App.I,20.86

etasminn eva kale tu rājā nayaviśāradaḥ / HV_App.I,20.87

kaiśikaḥ prati cotthāya prahṛṣṭenāntarātmanā // HV_App.I,20.88

argham ācamanaṃ dattvā sa rājā kaiśikaḥ svayam / HV_App.I,20.89

satkṛtya vidhivat kṛṣṇaṃ svapuraṃ saṃpraveśayat // HV_App.I,20.90

pūrvam eva tu kṛṣṇāya kāritaṃ divyamandiram / HV_App.I,20.91

viveśa sabalaḥ śrīmān kailāsaṃ śaṃkaro yathā / HV_App.I,20.92

khādyapānādiratnaughair arcito vāsavānujaḥ // HV_App.I,20.93

sukhenaivoṣitaḥ kṛṣṇas tasya rājño niveśane / HV_App.I,20.94

pūjito bahumānena snehapūrṇena cetasā // HV_App.I,20.95

Colophon vaiśaṃpāyana uvāca

te kṛṣṇam āgataṃ dṛṣṭvā vaineteyaṃ mahādyutim / HV_App.I,20.96

babhūvuś cintayāviṣṭāḥ sarve nṛpatisattamāḥ // HV_App.I,20.97

te sametya gatā rājan rājāno bhīmavikramāḥ / HV_App.I,20.98

mantrāya mantrakuśalā nītiśāstrārthavittamāḥ // HV_App.I,20.99

bhīṣmakasya sabhāṃ gatvā ramyāṃ hemapariṣkṛtām / HV_App.I,20.100

siṃhāsaneṣu citreṣu vicitrāstaraṇeṣu ca / HV_App.I,20.101

niṣedus te nṛpavarā devā devasabhām iva // HV_App.I,20.102

k: DS1 ins. :k

bhayasaṃvignamanaso babhūvuś cintayāvitāḥ / **HV_App.I,20.102**6:1

k: D3 ins. :k

athābravīj jarāsaṃdho vacanaṃ vadatāṃ varaḥ / **HV_App.I,20.102**7:1

teṣāṃ madhye mahābāhur jarāsaṃdho mahābalaḥ / HV_App.I,20.103

babhāṣe sumahātejā devān deveśvaro yathā // HV_App.I,20.104

śrūyatāṃ bho nṛpaśreṣṭhā bhīṣmakaś ca mahāmatiḥ / HV_App.I,20.105

kathyamānaṃ yathābuddhyā vacanaṃ vadatāṃ varāḥ // HV_App.I,20.106

yo 'sau kṛṣṇa iti khyāto vasudevasuto balī / HV_App.I,20.107

vainateyasahāyena saṃprāpta iha kuṇḍinam // HV_App.I,20.108

kanyāhetor mahātejā yādavair abhisaṃvṛtaḥ / HV_App.I,20.109

avaśyaṃ kurute yatnaṃ kanyāvāptir yathā bhavet // HV_App.I,20.110

yad atra kāraṇaṃ kāryaṃ sunayopetavad hitam / HV_App.I,20.111

kurudhvaṃ nṛpaśārdūlā viniścitya balābalam // HV_App.I,20.112

pādātau tau mahāvīryau vasudevasutāv ubhau / HV_App.I,20.113

vainateyaṃ vinā tasmin gomante parvatottame / HV_App.I,20.114

yat kṛtaṃ sumahad ghoraṃ bhavadbhir viditaṃ hi tat // HV_App.I,20.115

kṛṣṇasya yādavaiś caiva bhojāndhakamahārathaiḥ / HV_App.I,20.116

sametya yudhyamānasya kīdṛśo vigraho bhavet // HV_App.I,20.117

kanyārthe yatamānena garuḍasthena viṣṇunā / HV_App.I,20.118

kaḥ sthāsyati raṇe tasminn api śakraḥ suraiḥ saha // HV_App.I,20.119

yadā cāsmai nāpi sutā kadācit saṃpradīyate / HV_App.I,20.120

tato hy ayaṃ balād enāṃ netuṃ śaktaḥ suraiḥ saha // HV_App.I,20.121

purā ekārṇave ghore śrūyate medinī tv iyam / HV_App.I,20.122

pātālasya tale magnā viṣṇunā prabhaviṣṇunā / HV_App.I,20.123

vārāhaṃ rūpam āsthāya uddhṛtā jagadādinā / HV_App.I,20.124

hiraṇyākṣaś ca daityendro varāheṇa nipātitaḥ // HV_App.I,20.125

hiraṇyakaśipuś caiva mahābalaparākramaḥ / HV_App.I,20.126

k: B2 ins. :k

mahāvīryo mahān āsīt sarvadaityapitāmahaḥ / **HV_App.I,20.126**8:1

avadhyo 'maradaityānām ṛṣigandharvakiṃnaraiḥ // HV_App.I,20.127

yakṣarākṣasanāgānāṃ nākāśe nāvanisthale / HV_App.I,20.128

na cābhyantararātryahnor na śūṣkeṇārdrakena ca // HV_App.I,20.129

avadhyastriṣu lokeṣu daityendro hy aparājitaḥ / HV_App.I,20.130

nārasiṃhena rūpeṇa nihato viṣṇunā purā // HV_App.I,20.131

vāmanena tu rūpeṇa kaśyapasyātmajo balī / HV_App.I,20.132

adityā garbhasaṃbhūto baliṃ badhvāsurottamam / HV_App.I,20.133

satyarajjumayaiḥ pāśaiḥ kṛtaḥ pātālasaṃśrayaḥ // HV_App.I,20.134

kārtavīryo mahāvīryaḥ sahasrabhujavigrahaḥ / HV_App.I,20.135

dattātreyaprasādena matto rājyamadena ca // HV_App.I,20.136

jāmadagnyo mahātejā reṇukāgarbhasaṃbhavaḥ / HV_App.I,20.137

tretādvāparayoḥ saṃdhau rāmaḥ śāstrabhṛtāṃ varaḥ // HV_App.I,20.138

parśunā vajrakalpena saptadvīpeśvaro nṛpaḥ / HV_App.I,20.139

viṣṇunā nihato bhūyaś chadmarūpeṇa haihayaḥ // HV_App.I,20.140

ikṣvākukulasaṃbhūto rāmo dāśarathi purā / HV_App.I,20.141

trilokajayinaṃ vīraṃ rāvaṇaṃ vinyapātayat // HV_App.I,20.142

purā kṛtayuge viṣṇuḥ saṃgrāme tārakāmaye / HV_App.I,20.143

ṣoḍaśārdhabhujo bhūtvā garuḍastho hi vīryavān / HV_App.I,20.144

nijaghānāsurān yuddhe varadānena darpitān // HV_App.I,20.145

kālanemiś ca daityo vai devatānāṃ bhayapradaḥ / HV_App.I,20.146

sahasrakiraṇābhena cakreṇa nihato yudhi // HV_App.I,20.147

mahāyogabalenājau viśvarūpeṇa viṣṇunā / HV_App.I,20.148

antaraṃ prāpya kālasya nihatā bahavo 'surāḥ // HV_App.I,20.149

vane vanacarā daityā mahābalaparākramāḥ // HV_App.I,20.150

nihatā bālabhāvena pralambāriṣṭadhenukāḥ / HV_App.I,20.151

śakunīṃ keśinaṃ caiva yamalārjunakāv api // HV_App.I,20.152

nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā / HV_App.I,20.153

kaṃsaṃ ca balināṃ śreṣṭhaṃ sagaṇaṃ devakīsutaḥ / HV_App.I,20.154

nihatya gopaveṣeṇa krīḍayām āsa keśavaḥ // HV_App.I,20.155

evamādīni divyāni chadmarūpāni viṣṇunā / HV_App.I,20.156

kṛtāni tatra tatraiva viṣṇunā prabhaviṣṇunā / HV_App.I,20.157

tenāhaṃ vaḥ pravakṣyāmi bhavatāṃ hitakāmyayā // HV_App.I,20.158

taṃ manye keśavaṃ viṣṇuṃ surādyam asurāntakam / HV_App.I,20.159

nārāyaṇaṃ jagadyoniṃ purāṇaṃ puruṣaṃ dhruvam // HV_App.I,20.160

sraṣṭāraṃ sarvabhūtānāṃ vyaktāvyaktaṃ sanātanam / HV_App.I,20.161

adhṛṣyaṃ sarvalokānāṃ sarvabhūtanamaskṛtam // HV_App.I,20.162

anādimadhyanidhanaṃ kṣaram akṣaraśāśvatam / HV_App.I,20.163

svayaṃbhuvam ajaṃ sthāṇum ajeyaṃ sacarācaraiḥ / HV_App.I,20.164

trivikramaṃ trilokeśaṃ tridaśendrārināśanam // HV_App.I,20.165

iti me niścitā buddhir jāto 'yaṃ mathurādhipaḥ / HV_App.I,20.166

kule mahati vai rājñāṃ vipule cakravartinām / HV_App.I,20.167

katham anyasya martyasya garuḍo vāhanaṃ bhavet // HV_App.I,20.168

viśeṣeṇa tu kanyārthe vikramasthe janārdane / HV_App.I,20.169

kaḥ sthāsyati pumān adya garuḍasyāgrato balī // HV_App.I,20.170

svayaṃvarakṛtenāsau viṣṇuḥ svayam ihāgataḥ / HV_App.I,20.171

viṣṇor āgamane caiva mahān doṣaḥ prakīrtitaḥ / HV_App.I,20.172

bhavadbhir anucintyedaṃ kriyatāṃ yad anantaram // HV_App.I,20.173

evaṃ bruvāṇaṃ taṃ bhūpaṃ magadhānāṃ janeśvaram / HV_App.I,20.174

sunītho 'tha mahāprājño vacanaṃ cedam abravīt // HV_App.I,20.175

samyag āha mahābāhur magadhādhipatir nṛpaḥ / HV_App.I,20.176

samakṣaṃ naradevānāṃ yathā vṛttaṃ mahāhave / HV_App.I,20.177

gomante rāmakṛṣṇābhyāṃ kṛtaṃ karma suduṣkaram // HV_App.I,20.178

gajāśvarathasaṃbādhā pattidhvajasamākulā / HV_App.I,20.179

nirdagdhā mahatī senā cakralāṅgalavahninā // HV_App.I,20.180

tenāyaṃ māgadhaḥ śrīmān anāgatam acintayat / HV_App.I,20.181

brūte ca rājasenāyām anusmṛtya sudāruṇam // HV_App.I,20.182

padātyor yudhyatos tatra balakeśavayor yudhi / HV_App.I,20.183

durnivāryataro ghoro hy abhavad vāhinīkṣayaḥ // HV_App.I,20.184

viditaṃ vaḥ suparṇasya āgatasya nṛpottamāḥ // HV_App.I,20.185

pakṣavegāniloddhūtā babhramur gaganecarāḥ // HV_App.I,20.186

samudrāḥ kṣubhitāḥ sarve cacālādrir mahī muhuḥ / HV_App.I,20.187

vayaṃ sarve susaṃtrastaḥ kim utpāteti viklavāḥ // HV_App.I,20.188

yadā saṃnahya yudhyeta ārūḍhaḥ keśavena saḥ / HV_App.I,20.189

katham asmadvidhaḥ śaktaḥ pratisthātuṃ raṇājire // HV_App.I,20.190

rājñāṃ svayaṃvare nāma sumahān harṣavardhanaḥ / HV_App.I,20.191

kṛto naravarair ādyair yaśodharmasya vai nidhiḥ // HV_App.I,20.192

idaṃ tu kuṇḍinagaram āsādya manujeśvarāḥ / HV_App.I,20.193

na purevaiṣyate nūnaṃ mahāpuruṣavigrahaḥ // HV_App.I,20.194

yadi sā varayed anyaṃ rājñāṃ madhye nṛpātmajā / HV_App.I,20.195

kṛṣṇasya bhujayor vīryaṃ kaḥ pumān prasahiṣyati // HV_App.I,20.196

vikhyāpitas tu doṣo 'yaṃ svayaṃvaramahotsave / HV_App.I,20.197

tadartham āgataḥ kṛṣṇo vayaṃ caiva narādhipāḥ // HV_App.I,20.198

kṛṣṇāsyāgamanaṃ caiva nṛpāṇām atigarhitam / HV_App.I,20.199

kanyāhetor narendrānāṃ yathā vadati māgadhaḥ // HV_App.I,20.200

Colophon vaiśaṃpāyana uvāca

ity evam ukte vacane sunīthena mahātmanā / HV_App.I,20.201

karūṣādhipatir vīro dantavaktro 'bhyabhāṣata // HV_App.I,20.202

yad uktaṃ māgadhendreṇa sunīthena narādhipāḥ / HV_App.I,20.203

yuktapūrvam idaṃ manye yad asmākaṃ vaco hitam // HV_App.I,20.204

na ca vidveṣaṇenāhaṃ na cāhaṃkāravādinā / HV_App.I,20.205

na cātmavijigīṣutvād dūṣayāmi vaco 'mṛtam / HV_App.I,20.206

vākyārṇavaṃ mahāgādhaṃ nītiśāstrārthabṛṃhitam / HV_App.I,20.207

ka eṣa nikhilaṃ vaktuṃ śakto vai rājasaṃsadi // HV_App.I,20.208

kiṃ tv anusmaraṇārthe 'haṃ yad bravīmi śṛṇuṣva me / HV_App.I,20.209

āgato vāsudeveti kim āśvaryaṃ narādhipāḥ // HV_App.I,20.210

yathāgatā vayaṃ sarve kṛṣṇo 'pīha tathāgataḥ / HV_App.I,20.211

kim atra doṣo gauṇo vā kanyāhetoḥ samāgatāḥ // HV_App.I,20.212

yad asmābhiḥ sametyaiva kṛtaṃ gomantarodhanam / HV_App.I,20.213

tatra yuddhakṛtaṃ doṣaṃ kathaṃ vaḥ kartum arhatha // HV_App.I,20.214

vanavāse sthitau vīrau kaṃsavyāmohahetunā / HV_App.I,20.215

devarṣivacanād rājan vṛndāvanataṭe sthitau // HV_App.I,20.216

tāv āhūya vadhārthāya ubhau rāmajanārdanau / HV_App.I,20.217

nāgenoddīpitau vīrau hatvā nāgaṃ viveśatuḥ // HV_App.I,20.218

tataḥ svavīryam āśritya nihato raṅgasāgare / HV_App.I,20.219

gatāsur iva cāsīno mathureśaṃ sahānugaḥ // HV_App.I,20.220

kim atra vihito doṣo yenāsmābhir vayodhikaiḥ / HV_App.I,20.221

uparodhaparā rājan vayaṃ sarve samāgatāḥ // HV_App.I,20.222

senātibalam ālokya vitrastau rāmakeśavau / HV_App.I,20.223

puraṃ balaṃ samutsṛjya gomantaṃ parvataṃ gatau / HV_App.I,20.224

tatrāpi gatam asmābhir hantuṃ samarayodhibhiḥ // HV_App.I,20.225

aprāptayauvanābhyāṃ ca padātibhyāṃ raṇājire / HV_App.I,20.226

rathāśvanaranāgena tatra vai vigrahaḥ kṛtaḥ / HV_App.I,20.227

kṛtvoparodhaṃ śailaḥ sa kṣatradharmeṇa dīpitaḥ // HV_App.I,20.228

dāvāgnimukham āviśya mṛtau yadi tapasvinau / HV_App.I,20.229

vinītāv iti manyāmaḥ sarve kṣatriyapuṃgavāḥ // HV_App.I,20.230

pratiyuddhe kṛte tv evaṃ dūṣayāmo janārdanam // HV_App.I,20.231

yatra yatra prayāsyāmo vayaṃ tatra bhavet kaliḥ / HV_App.I,20.232

prītyarthaṃ prayatiṣyāmaḥ kṛṣṇena saha bhūmipāḥ // HV_App.I,20.233

idaṃ kuṇḍipuraṃ kṛṣṇo nāgataḥ kalihetunā / HV_App.I,20.234

kanyānimittāgamane kasya yuddhaṃ prayacchati // HV_App.I,20.235

martye 'smin puruṣendro 'sau na kaścit prākṛto naraḥ / HV_App.I,20.236

devaloke ca deveśaḥ pravaraḥ puruṣottamaḥ // HV_App.I,20.237

devānām api kartāsau lokānāṃ ca viśeṣataḥ / HV_App.I,20.238

na deve bāliśā buddhir na cerṣyā na ca matsaraḥ // HV_App.I,20.239

na stabdho na kṛśo nārtaḥ praṇatārtiharaḥ sadā / HV_App.I,20.240

eṣa viṣṇuḥ prabhur devo devānām api daivatam // HV_App.I,20.241

āgato garuḍeneha chadmaprākāśyahetunā / HV_App.I,20.242

na senāsahito yāti kṛṣṇaḥ śatruvināśane // HV_App.I,20.243

iyaṃ yātrā vijānīdhvaṃ prītyarthaṃ hy āgato hariḥ / HV_App.I,20.244

sahīto yādavendraiś ca bhojavṛṣṇyandhakair iha // HV_App.I,20.245

argham ācamanīyaṃ ca dattvātithyaṃ narādhipāḥ / HV_App.I,20.246

kariṣyāmo vayaṃ sarve keśavāya mahātmane // HV_App.I,20.247

evaṃ saṃdhānataḥ kṛtvā kṛṣṇena sahitā vayam / HV_App.I,20.248

vasāma vigatodvegā nirbhayā vigatajvarāḥ // HV_App.I,20.249

tasya tad vacanaṃ śrutvā dantavaktrasya dhīmataḥ / HV_App.I,20.250

sālvaḥ pravadatāṃ śreṣṭhas tān uvāca narādhipān // HV_App.I,20.251

kiṃ bhayenāsya naḥ sarve nyastaśastrā bhavāmahe / HV_App.I,20.252

saṃdhānakaraṇe hetoḥ kṛṣṇasya bhayakampitāḥ // HV_App.I,20.253

parastavena kiṃ kāryaṃ vinindya balam ātmanaḥ / HV_App.I,20.254

naiṣa dharmo narendrāṇāṃ kṣatradharme vyavasthitaḥ // HV_App.I,20.255

mahatsu rājavaṃśeṣu saṃbhūtāḥ kulavardhanāḥ / HV_App.I,20.256

teṣāṃ kāpuruṣā buddhiḥ kathaṃ bhavitum arhati // HV_App.I,20.257

ahaṃ jānāmi vai kṛṣṇam ādidevaṃ sanātanam / HV_App.I,20.258

prabhuṃ sarvanarendrāṇāṃ nārāyaṇaparāyaṇam // HV_App.I,20.259

vaikuṇṭham ajayaṃ loke carācaraguruṃ harim / HV_App.I,20.260

saṃbhūtaṃ devakīgarbhe viṣṇuṃ lokanamaskṛtam // HV_App.I,20.261

kaṃsarājavadhāyārthāya bhārāvataraṇāya ca / HV_App.I,20.262

asmākaṃ ca vināśāya lokasaṃrakṣaṇāya ca / HV_App.I,20.263

aṃśāvataraṇe kṛtsnaṃ jāne viṣṇor viceṣṭitam // HV_App.I,20.264

saṃgrāmam atulaṃ kṛtvā viṣṇunā saha bhūmipāḥ / HV_App.I,20.265

cakrānalavinirdagdhā yāsyāmo yamasādanam / HV_App.I,20.266

taṃ ca jānāmi rājendrāḥ kālenāyuḥkṣayo bhavet // HV_App.I,20.267

nākāle mriyate kaścit prāpte kāle na jīvati / HV_App.I,20.268

evaṃ viniścayaṃ budhvā na kuryāt kasyacid bhayam // HV_App.I,20.269

sa eva bhagavān viṣṇur ālokya tapasaḥ kṣayam / HV_App.I,20.270

nihantā ditijendrāṇāṃ yathākālena yogavit // HV_App.I,20.271

baliṃ vairocaniṃ caiva budhvāvadhyaṃ mahābalam / HV_App.I,20.272

kṛtavān devadeveśaḥ pātālatalavāsinam // HV_App.I,20.273

evamādīni cānyāni viṣṇoś ceṣṭāni vai nṛpāḥ / HV_App.I,20.274

tasmād ayuktaṃ bhavatāṃ vigrahārthe vicāraṇam // HV_App.I,20.275

k: G2 subst. :k

tasmād asmāsu yuktaṃ tad bhavatāṃ vigrahe matiḥ / **HV_App.I,20.275**9:1

na ca saṃgrāmahetor hi kṛṣṇasyāgamanaṃ tv iha / HV_App.I,20.276

yasya vā tasya vā kanyā varayiṣyati tasya sā / HV_App.I,20.277

kim atra vigraho rājñāṃ prītir bhavati vai dhruvam // HV_App.I,20.278

evaṃ kathayamānānāṃ nṛpāṇāṃ buddhiśālinām / HV_App.I,20.279

na kiṃcid abravīd rājā bhīṣṃakaḥ putrakāraṇāt // HV_App.I,20.280

mahāvīryaṃ madotsiktaṃ bhārgavāstrābhirakṣitam / HV_App.I,20.281

raṇe pracaṇḍātirathaṃ vicintya manasā sutam // HV_App.I,20.282

kṛṣṇaṃ na sahate nityaṃ putro me baladarpitaḥ / HV_App.I,20.283

nityābhimānī ca raṇe na bibheti ca kasyacit // HV_App.I,20.284

kṛṣṇasya bhujavīryena hriyati nātra saṃśayaḥ / HV_App.I,20.285

bhaviṣyati tato yuddhaṃ mahāpuruṣavigraham // HV_App.I,20.286

dveṣī caivābhimānī ca kuto jīvati me sutaḥ / HV_App.I,20.287

jīvitaṃ nātra paśyāmi mama putrasya keśavāt // HV_App.I,20.288

kanyāhetoḥ sutaṃ jyeṣṭhaṃ pitṝṇāṃ nandivardhanam / HV_App.I,20.289

kārayiṣye kathaṃ yuddhaṃ putreṇa saha keśavam // HV_App.I,20.290

na ca nārāyaṇaṃ devaṃ varam icchati rukmiṇaḥ / HV_App.I,20.291

k: D1.5 G(ed.) subst. :k

na ca nārāyaṇād devo varadṛṣṭas tu rukmiṇaḥ / **HV_App.I,20.291**10:1

mūḍhabhāvamadonmattaḥ saṃgrāmeṣv anivartakaḥ / HV_App.I,20.292

niyataṃ bhasmasādyāti tūlarāśir yathānalāt // HV_App.I,20.293

karavīreśvaraḥ śūraḥ sṛgālaś citrayodhinā / HV_App.I,20.294

kṣaṇena bhasmasānnītaḥ keśavena balīyasā // HV_App.I,20.295

vṛndāvane vasañ śrīmān keśavo balināṃ varaḥ / HV_App.I,20.296

uddhṛtyaikena hastena saptāhaṃ dhṛtavān girim / HV_App.I,20.297

duṣkaraṃ karma saṃsmṛtya manaḥ sīdati me bhṛśam // HV_App.I,20.298

nagendraṃ sahasāgamya daivataiḥ saha vṛtrahā / HV_App.I,20.299

abhiṣicyābravīt kṛṣṇam upendreti śacīpatiḥ // HV_App.I,20.300

yathā vai damito nāgaḥ kāliyo yamunāhrade / HV_App.I,20.301

viṣāgnijvalito ghoraḥ kālāntakasamaprabhaḥ // HV_App.I,20.302

keśī caiva mahāvīryo dānavo hayavigrahaḥ / HV_App.I,20.303

nihato vāsudevena devair api durāsadaḥ // HV_App.I,20.304

sāṃdīpanisutaś caiva ciranaṣṭo hi sāgare / HV_App.I,20.305

daityaṃ pañcajanaṃ hatvā ānīto yamamandirāt // HV_App.I,20.306

gomanto sumahad yuddhaṃ bahubhiś caiva tāv ubhau / HV_App.I,20.307

kṛtvā vitrāsajananaṃ gajāśvarathasaṃkulam // HV_App.I,20.308

gajena gajavṛndāni rathena rathayodhinaḥ / HV_App.I,20.309

sādinaś cāśvayodhānāṃ caraṇena padātinaḥ / HV_App.I,20.310

jaghratus tau mahāvīryau vasudevasutāv ubhau // HV_App.I,20.311

na devāsuragandharvā na yakṣoragarākṣasāḥ / HV_App.I,20.312

na nāgā na ca daityendrā na piśācā na guhyakāḥ // HV_App.I,20.313

kṛtavantas tathā ghoraṃ gajāśvarathasaṃkṣayam / HV_App.I,20.314

tam anusmṛtya saṃgrāmaṃ bhṛśaṃ sīdati me manaḥ // HV_App.I,20.315

k: Ñ2 V2 ins. :k

kṛtvā govardhanaṃ veśma rakṣitā gā nṛbhiḥ saha / **HV_App.I,20.315**11:1

vātavṛṣṭisamākrāntās tena sīdati me manaḥ // **HV_App.I,20.315**11:2

na mayā śrutapūrvo vā dṛṣṭapūrvaḥ kuto 'pi vā / HV_App.I,20.316

tādṛśo bhuvi martye 'smin vāsudevāt surottamāt // HV_App.I,20.317

samyag āha mahābāhur dantavaktro mahīpatiḥ / HV_App.I,20.318

sāntvayitvā mahāvīryaṃ saṃvidhāsyāma yatkṣamam // HV_App.I,20.319

iti saṃcintya manasā balābalaviniścayam / HV_App.I,20.320

gamanāya matiṃ cakre prasādayitum acyutam // HV_App.I,20.321

cintyamāno narendrais tu bahubhir balaśālibhiḥ / HV_App.I,20.322

sūtamāgadhabandībhir bodhitaḥ stutimaṅgalaiḥ // HV_App.I,20.323

prabhātāyāṃ rajanyāṃ tu kṛtapūrvāhnikakriyāḥ / HV_App.I,20.324

upaviṣṭā nṛpāḥ sarve sveṣu viśrāmaveśmasu // HV_App.I,20.325

ye viśiṣṭāś ca rājāno vidarbhāyāṃ narādhipaiḥ / HV_App.I,20.326

tair āgamya svabhūpeṣu raho gatvā niveditam // HV_App.I,20.327

śrutvā kṛṣṇābhiṣekaṃ tu kecid dhṛṣṭā narādhipāḥ / HV_App.I,20.328

kecid dīnatarā bhītā udāsīnās tathāpare // HV_App.I,20.329

tridhā prabhinnā sā senā naranāgāśvavāhinī / HV_App.I,20.330

mahārṇava iva kṣubdhā abhiṣekeṇa cālitā // HV_App.I,20.331

nṛpāṇāṃ bhedam ālokya bhīṣmako rājasattamaḥ / HV_App.I,20.332

vyatikramam acintyaṃ ca kṛtaṃ nṛpatinā svayam // HV_App.I,20.333

vicintya manasā rājan dahyamānena cetasā / HV_App.I,20.334

jagāma naradevānāṃ samāje pratibodhitum // HV_App.I,20.335

etasminn antare dūtāḥ saṃprāptāḥ kaiśikāntikāt / HV_App.I,20.336

lekham uddhṛtya śirasā viviśus te nṛpārṇavam // HV_App.I,20.337

Colophon janamejaya uvāca

hatvā kaṃsaṃ mahāvīryaṃ devair api durāsadam / HV_App.I,20.338

nābhiṣiktaḥ svayaṃ rājye nopaviṣṭo nṛpāsane // HV_App.I,20.339

kanyārthenāgataḥ kṛṣṇas tatrāpi na kṛto 'tithiḥ / HV_App.I,20.340

amānam atulaṃ prāpya kṣāntavān kena hetunā // HV_App.I,20.341

vinatāyāḥ sutaś caiva mahābalaparākramaḥ / HV_App.I,20.342

sa cāpi kṣamayā yuktaḥ kāraṇaṃ kim apekṣitam / HV_App.I,20.343

etad ākhyāhi bhagavan paraṃ kautūhalaṃ hi me // HV_App.I,20.344

vaiśaṃpāyana uvāca

vidarbhanagarīṃ prāpte vainateye sahācyute / HV_App.I,20.345

manasā cintayām āsa vāsudevasya kaiśikaḥ // HV_App.I,20.346

dṛṣṭvāścaryaṃ hi naḥ sarvān dhruvaṃ pāpakṣayo bhavet / HV_App.I,20.347

k: After line 347a, K4 Bom. Poona eds. G(ed.) ins. :k

rājanyān pravadāmy aham | **HV_App.I,20.347**12:1

vasudevasute dṛṣṭe @ **HV_App.I,20.347**12:2

viśuddhabhāvaḥ kṛṣṇasya āvayor dṛṣṭa tattvataḥ // HV_App.I,20.348

ataḥ pātrataraḥ ko 'nyas triṣu lokeṣu vidyate / HV_App.I,20.349

kṛṣṇāt kamalapatrākṣād devadevāj janārdanāt // HV_App.I,20.350

tasyāvāṃ kiṃ pradāsyāva ātithyakaraṇe nṛpa / HV_App.I,20.351

pātram āsādya vai rājan yathā dharmo na lupyate // HV_App.I,20.352

evam anyonyaṃ saṃcintya bhrātarau krathakaiśikau / HV_App.I,20.353

svaṃ rājyaṃ dātukāmau tau jagmatuḥ keśavāntikam // HV_App.I,20.354

devam āsādya tau vīrau vidarbhanagarādhipau / HV_App.I,20.355

ūcatus tau mahātmānau praṇamya śirasā harim // HV_App.I,20.356

adyāvāṃ saphalaṃ janma adyāvāṃ saphalaṃ yaśaḥ / HV_App.I,20.357

adyāvāṃ pitaras tṛptā deve tvayi gṛhāgate // HV_App.I,20.358

cāmaraṃ vyajanaṃ chatraṃ dhvajaṃ siṃhāsanaṃ balam / HV_App.I,20.359

sphītakośāṃ purīṃ caiva gajāśvarathasaṃyutām // HV_App.I,20.360

upendras tvaṃ mahābāho devendreṇābhiṣiktavān / HV_App.I,20.361

āvām iha hi rājye tvām abhiṣiñcāva vai prabho // HV_App.I,20.362

āvayor yat kṛtaṃ kāryaṃ bahubhiḥ pārthivair api / HV_App.I,20.363

śakyate nānyathā kartuṃ jarāsaṃdhena vā svayam // HV_App.I,20.364

śatrus te māgadho rājā jarāsaṃdho mahādyutiḥ / HV_App.I,20.365

kathāṃ te bruvate nityaṃ nṛpāṇām abhayapradaḥ // HV_App.I,20.366

siṃhāsanam anadhyāsya puraṃ cāsya na vidyate / HV_App.I,20.367

kathaṃ rājasamāje 'smin nāsate devakīsutaḥ // HV_App.I,20.368

kṛṣṇo 'pi sumahāvīryo hy abhimānī mahādyutiḥ / HV_App.I,20.369

na cāgamiṣyate cāsmin kanyārthe ca svayaṃvare // HV_App.I,20.370

pārthiveṣūpaviṣṭeṣu sveṣu siṃhāsaneṣu vai / HV_App.I,20.371

katham āsyati nīceṣu āsaneṣu mahādyutiḥ // HV_App.I,20.372

iti saṃcodyamānas tu śrutvāsau bhīṣmako nṛpaḥ / HV_App.I,20.373

k: K4 ins. :k

sarvaṃ tad vāsudevāgre jarāsaṃdhacikīrṣitam / **HV_App.I,20.373**13:1

nivedayām āsa tadā tasyābhilaṣitaṃ tv idam // **HV_App.I,20.373**13:2

āvayoḥ saha saṃmantrya vigrahopaśamārthinā // HV_App.I,20.374

tava viśrāmahetor hi kāritaṃ ca gṛhottamam / HV_App.I,20.375

devānām ādidevo 'si sarvalokanamaskṛtaḥ // HV_App.I,20.376

mānuṣe martyaloke 'smin rājendratvaṃ samācara / HV_App.I,20.377

samāje manujendrāṇāṃ mā bhūd āsanasaṃkaṭam // HV_App.I,20.378

vidarbhanagare cedaṃ rājendratvaṃ samācara / HV_App.I,20.379

āsyatām āsane śubhre śvaḥ prabhāte mahādyute // HV_App.I,20.380

adhivāsyātmanātmānaṃ vidhidṛṣṭena karmaṇā / HV_App.I,20.381

yathāgamiṣyanti nṛpāḥ kariṣye devaśāsanāt // HV_App.I,20.382

evam uktvā suraśreṣṭhaṃ praṇipatya kṛtāñjalī / HV_App.I,20.383

preṣayām āsa tau vīrau raṅgamadhye nṛpair vṛte // HV_App.I,20.384

devadūtasya vacanaṃ yathoktaṃ vajrapāṇinā / HV_App.I,20.385

likhitvā sumahātejāḥ kaiśikaḥ śāpajād bhayāt // HV_App.I,20.386

viditaṃ vo nṛpāḥ sarve vainateyasahācyutaḥ / HV_App.I,20.387

āgato 'tithirūpeṇa vidarbhanagarīṃ hariḥ // HV_App.I,20.388

prāptam ālokya pātro'; yam iti saṃcintya bhūpatiḥ / HV_App.I,20.389

pradadau vāsudevāya svaṃ rājyaṃ dharmahetunā // HV_App.I,20.390

idam āsanam āssveti bhrātrā me sahito 'naghāḥ / HV_App.I,20.391

vāg uvācāśarīreṇa kenāpi vyomacāriṇā // HV_App.I,20.392

na yuktam āsanaṃ dātuṃ tvayāsīnaṃ narādhipa / HV_App.I,20.393

idam asyāsanaṃ divyaṃ sarvaratnavibhūṣitam // HV_App.I,20.394

jāmbūnadamayaṃ divyaṃ racitaṃ viśvakarmaṇā / HV_App.I,20.395

preṣitaṃ devarājena siṃhalakṣaṇalakṣitam // HV_App.I,20.396

atropaviṣṭaṃ deveśaṃ carācaranamaskṛtam / HV_App.I,20.397

abhiṣiñcata rājendraṃ bahubhiḥ pārthivaiḥ saha // HV_App.I,20.398

āgatāḥ kuṇḍinagare kanyāhetor narābhipāḥ / HV_App.I,20.399

nāgamiṣyati yaḥ kaścit so 'sya vadhyo bhaviṣyati // HV_App.I,20.400

ime caivāṣṭakalaśā nidhīnām aṃśasaṃbhavāḥ / HV_App.I,20.401

akṣayā rājarājasya dhaneśasya mahātmanaḥ // HV_App.I,20.402

divyāḥ kāñcanaratnāḍhyā divyābharaṇayonayaḥ / HV_App.I,20.403

rājendrasyābhiṣekārtham āgacchanti nṛpair vṛtāḥ // HV_App.I,20.404

eṣa śakrasya saṃdeśaḥ kathito vo narādhipāḥ / HV_App.I,20.405

lekhenāhūya tān sarvān abhiṣiñcantu keśavam // HV_App.I,20.406

kaiśika uvāca

iti saṃcodya svastho 'sau devadūto gato divam / HV_App.I,20.407

dattvāsanaṃ ca kṛṣṇāya bālārkasadṛśaprabham // HV_App.I,20.408

tenāhaṃ codayiṣyāmi bhavanto ye samāgatāḥ / HV_App.I,20.409

durnivāryataraṃ ghoraṃ śakreṇa svayam īritam // HV_App.I,20.410

yuṣmābhir darśane yuktam adbhutaṃ bhuvi durlabham / HV_App.I,20.411

kalaśair abhiṣicyantaṃ svayam eva nabhastalāt // HV_App.I,20.412

dṛṣṭvāścaryaṃ hi naḥ sarvān dhruvaṃ pāpakṣayo bhavet / HV_App.I,20.413

snāpanārthaṃ ca kṛṣṇāya devadevāya viṣṇave // HV_App.I,20.414

āgacchadhvāṃ nṛpaśreṣṭā na bhayaṃ kartum arhatha / HV_App.I,20.415

āvayoḥ kṛtasaṃdhāno yuṣmadarthe janārdanaḥ // HV_App.I,20.416

sarveṣāṃ manujendrāṇām abhayaṃ kurute hariḥ / HV_App.I,20.417

viśuddhabhāvaḥ kṛṣṇasya āvayor dṛṣṭa tattvataḥ // HV_App.I,20.418

māgadhasya viśeṣeṇa na vairaṃ hṛdi dṛśyate / HV_App.I,20.419

yad atra kāraṇaṃ kāryaṃ tad bhavadbhir vicintyatām // HV_App.I,20.420

vaiśaṃpāyana uvāva

evaṃ saṃcintyamānās tu nṛpāḥ śāpabhayārditāḥ / HV_App.I,20.421

bhūyaḥ śuśruvū rājendra rājānaḥ sarva eva te // HV_App.I,20.422

meghagambhīranādena svareṇāpūrayan nabhaḥ / HV_App.I,20.423

vāg uvācāśarīreṇa devarājasya śāsanāt // HV_App.I,20.424

citrāṅgada uvāca

trailokyādhipatiḥ śakraḥ prajāpālanahetunā / HV_App.I,20.425

ājñāpayati yuṣmākaṃ nṛpāṇāṃ hitakāmyayā / HV_App.I,20.426

na yuktaṃ vadatānyonyaṃ kṛṣṇena saha vairiṇā / HV_App.I,20.427

vasadhvaṃ prītim utpādya svarāṣṭreṣu narādhipāḥ // HV_App.I,20.428

praṇatārtiharaḥ kṛṣṇaḥ pratisenāntako 'nalaḥ / HV_App.I,20.429

anena saha saṃprītyā modadhvaṃ vigatajvarāḥ // HV_App.I,20.430

mānuṣāṇāṃ nṛpā devā nṛpāṇāṃ devatāḥ surāḥ / HV_App.I,20.431

surāṇāṃ daivataṃ śakraḥ śakrasyāpi janārdanaḥ // HV_App.I,20.432

k: G4 ins. :k

tasyāpi devaḥ sa śivaḥ śivasyāpi janārdanaḥ / **HV_App.I,20.432**14:1

eṣa viṣṇuḥ prabhur devo devānām api daivatam / HV_App.I,20.433

jāto 'yaṃ mānuṣe loke nararūpeṇa keśavaḥ // HV_App.I,20.434

ajeyaḥ sarvalokeṣu devadānavamānavaiḥ / HV_App.I,20.435

kārttikeyasahāyasya api śūlabhṛtaḥ svayam // HV_App.I,20.436

tasmai devātidevāya keśavāya mahātmane / HV_App.I,20.437

abhiṣicya suraiḥ sārdhaṃ kim icchadhvam ataḥ param // HV_App.I,20.438

na cādhikāro devānāṃ rājendrasyābhiṣecane / HV_App.I,20.439

tenāhaṃ nābhiṣiñcāmi sarvalokanamaskṛtam // HV_App.I,20.440

nṛpāṇām adhikāro 'yaṃ rājendrasyābhiṣecane // HV_App.I,20.441

gatvā yūyaṃ vidarbhāyāṃ krathakaiśikayoḥ saha / HV_App.I,20.442

saṃcintya vidhidṛṣṭena kurudhvaṃ nṛpasattamāḥ // HV_App.I,20.443

prītisaṃdhānakālo 'yam iti saṃcintya vāsavaḥ / HV_App.I,20.444

bodhanārthe visṛṣṭo 'haṃ yuṣmākaṃ manujeśvarāḥ // HV_App.I,20.445

vidarbhanagare kṛṣṇaḥ śrāvito 'syādhivāsanam / HV_App.I,20.446

rājendratvābhiṣekārthaṃ rājānau krathakaiśikau // HV_App.I,20.447

tābhyāṃ saha nṛpaśreṣṭhāḥ kṛtvā sumahad utsavam / HV_App.I,20.448

abhiṣekeṇa satkṛtya pratigṛhyāsya dakṣiṇām / HV_App.I,20.449

āgamiṣyatha saṃhṛṣṭāḥ punar eva svayaṃvaram // HV_App.I,20.450

jarāsaṃdhaḥ sunīthaś ca rukmiṇaś ca mahārathaḥ / HV_App.I,20.451

sālvaḥ saubhapatiś caiva catvāro rājasattamāḥ / HV_App.I,20.452

raṅgasyāśūnyahetor hi tiṣṭhantu iti pārthivāḥ / HV_App.I,20.453

vaiśaṃpāyana uvāca

evam ājñāṃ sureśasya śrutvā citrāṅgaderitām / HV_App.I,20.454

gamanāya matiṃ cakruḥ sarva eva nṛpottamāḥ // HV_App.I,20.455

anujñātā narendreṇa jarāsaṃdhena dhīmatā / HV_App.I,20.456

bhiṣmakaṃ purataḥ kṛtvā prayātāḥ svabalair vṛtāḥ // HV_App.I,20.457

bhiṣmakaś ca mahābāhuḥ svabalena samanvitaḥ / HV_App.I,20.458

jagāma pārthivaiḥ sārdhaṃ dahyamānena cetasā / HV_App.I,20.459

yatra kṛṣṇo mahābāhuḥ kaiśikasya niveśane // HV_App.I,20.460

dūrād eva prakāśāntī patākādhvajamālinī / HV_App.I,20.461

śubhrā devasabhā ramyā snānahetor ihāgatā // HV_App.I,20.462

divyaratnaprabhākīrṇā divyadhvajasamākulā / HV_App.I,20.463

divyāmbarapatākāḍhyā divyābharaṇabhūṣitā // HV_App.I,20.464

divyasragdāmakalilā divyagandhādhivāsitā / HV_App.I,20.465

vimānayānaiḥ śrīmadbhiḥ samantāt parivāritā // HV_App.I,20.466

divyāpsarogaṇāś caiva vidyādharagaṇās tathā / HV_App.I,20.467

gandharvā munayaś caiva kiṃnarāś ca samantataḥ / HV_App.I,20.468

upagāyanti deveśam ambarāntaram āśritāḥ // HV_App.I,20.469

stuvanti munayaḥ sarve siddhāś ca paramarṣayaḥ / HV_App.I,20.470

devaduṃdubhayaś caiva svayam evānadan divi // HV_App.I,20.471

k: T3 ins. :k

karpūrāgarukastūrī+ +kaṅkolaṃ candanāni ca / **HV_App.I,20.471**15:1

pañcayonisamutthāni gandhacūrṇāny anekaśaḥ / HV_App.I,20.472

samantāt pātyamānāni ākāśasthair divaukasaiḥ // HV_App.I,20.473

svayam āgamya rājendro devaiḥ saha śacīpatiḥ / HV_App.I,20.474

vimānavaram āruhya saprakāśaḥ sthito 'mbare // HV_App.I,20.475

aṣṭabhir lokapālais tu svadigbhāgeṣu saṃsthitaiḥ / HV_App.I,20.476

upagāyadbhir nṛtyadbhiḥ stuvadbhiś ca samantataḥ // HV_App.I,20.477

k: For lines 476-477, K1.3.4 Ñ3 V1.2 B1(marg.).2 Dn D1-5 T2-4 G1.4.5 subst. :k

aṣṭau ye lokapālās te svāsu dikṣu samāsthitāḥ / **HV_App.I,20.477**16:1

upagāyanti nṛtyanti stuvanti ca samantataḥ // **HV_App.I,20.477**16:2

śrutvā sutumulaṃ nādaṃ sarva eva narādhipāḥ / HV_App.I,20.478

vismayotphullanayanā viviśus te sabhāṃ śubhām // HV_App.I,20.479

kaiśikaś ca mahātejā upagamya narādhipān / HV_App.I,20.480

praveśayām āsa balī pratipūjya yathāvidhi // HV_App.I,20.481

nivedite suraśreṣṭhaḥ pārthivānāṃ samāgame / HV_App.I,20.482

nirjagāma hariḥ śrīmān sarvamaṅgalapūjitaḥ // HV_App.I,20.483

tato 'mbarasthās te divyāḥ kalaśāś cailakaṇṭhinaḥ / HV_App.I,20.484

sahakārasamāyuktā vavarṣur jaladā iva // HV_App.I,20.485

divyakāñcanaratnaughair divyapuṣpasamanvitaiḥ / HV_App.I,20.486

gandhacūrṇavimiśraiś ca rājendrasyābhiṣecane // HV_App.I,20.487

yathoktavidhipūrveṇa abhiṣicya janārdanam / HV_App.I,20.488

dīkṣayitvā narendrāṇāṃ divyairābharaṇaiḥ śubhaiḥ // HV_App.I,20.489

divyāmbaravicitraiś ca divyamālyānulepanaiḥ / HV_App.I,20.490

satkṛtya vidhivad rājñām upaviṣṭo janārdanaḥ // HV_App.I,20.491

śubhe devasabhe ramye snānahetor ihāgate / HV_App.I,20.492

upāsyamāno yadubhir vibabhau ca narādhipaiḥ // HV_App.I,20.493

vainateyaś ca balavān kāmarūpī narākṛtiḥ / HV_App.I,20.494

dakṣiṇaṃ pārśvam āśritya āsanastho babhūva ha // HV_App.I,20.495

krathakaiśikau ca tau vīrau vāmapārśve sva āsane / HV_App.I,20.496

upaviṣṭau mahātmānau devasyānumate nṛpau // HV_App.I,20.497

tathaiva vāmapārśve tu vṛṣṇyandhakamahārathāḥ / HV_App.I,20.498

sātyakipramukhā vīrā upaviṣṭā mahābalāḥ // HV_App.I,20.499

bhāskarapratime divye divyāstaraṇasaṃvṛte / HV_App.I,20.500

sukhopaviṣṭaṃ śrīmantaṃ devā iva śacīpatim // HV_App.I,20.501

sacivaiḥ śrāvitāḥ pūrvaṃ praviṣṭās te narādhipāḥ / HV_App.I,20.502

yathārheṇa ca saṃpūjya rājānaḥ sarva eva te / HV_App.I,20.503

sukhopaviṣṭās te sveṣu āsaneṣu narādhipāḥ // HV_App.I,20.504

kaiśikas tu mahāprājñaḥ sarvaśāstrārthavittamaḥ / HV_App.I,20.505

pūjayitvā yathānyāyam uvāca vadatāṃ varaḥ // HV_App.I,20.506

avijñātā nṛpāḥ sarve mānuṣo 'yām iti prabho / HV_App.I,20.507

bhavantam uparundhānā deva tvaṃ kṣantum arhasi // HV_App.I,20.508

kṛṣṇa uvāca

na me vairaṃ nivasati ekāham api kaiśika / HV_App.I,20.509

viśeṣeṇa narendrāṇāṃ kṣatradharme vyavasthite // HV_App.I,20.510

yoddhavyam iti dharmeṇa adharme 'tiparāṅmukhe / HV_App.I,20.511

teṣāṃ ko hetunā kopaḥ kartavyas tv avanīśvarāḥ // HV_App.I,20.512

yad gataṃ tad atikrāntaṃ ye mṛtās te divaṃ gatāḥ / HV_App.I,20.513

eṣa dharmo nṛloke 'smiñ jāyanti ca mriyanti ca // HV_App.I,20.514

tasmād aśocyaṃ bhavatāṃ mṛtānaṃ vai narādhipāḥ / HV_App.I,20.515

kṣantavyaṃ bhavatāsmākaṃ vītavairā bhavantu vai // HV_App.I,20.516

vaiśaṃpāyana uvāca

evam uktvā narendrāṃs tān āśvāsya madhusūdanaḥ / HV_App.I,20.517

kaiśikasya mukhaṃ vīkṣya virarāma mahādyutiḥ // HV_App.I,20.518

etasminn eva kale tu bhīṣmako nayakovidaḥ / HV_App.I,20.519

pūjayitvā yathānyāyam uvāca vadatāṃ varaḥ // HV_App.I,20.520

Colophon bhīṣmaka uvāca

putro me bālabhāvena bhaginīṃ dātum icchati / HV_App.I,20.521

svayaṃvare narendrāṇāṃ na cāhaṃ dātumutsahe // HV_App.I,20.522

atīva bālabhāvatvād dātum icchen matir mama / HV_App.I,20.523

ekā tv ekaṃ samālokya varayiṣyati me matiḥ // HV_App.I,20.524

ataḥ prasādayiṣye tvāṃ putradurnayahetunā / HV_App.I,20.525

prasādaṃ kuru deveśa kṣantum arhasi me prabho // HV_App.I,20.526

kṛṣṇa uvāca

bālabhāvena putreṇa cālitaṃ nṛpamaṇḍalam / HV_App.I,20.527

yadā bhavati vai prauḍhaḥ kīdṛśo 'vinayo bhavet // HV_App.I,20.528

sūryendusadṛśaṃl lokāṃs tapasopārjitaśriyaḥ / HV_App.I,20.529

loke 'smin naradevānāṃ mahākulasamudbhavān // HV_App.I,20.530

ekasyāpi nṛpasyāgre mohādyo vitathaṃ vadet / HV_App.I,20.531

na sa tiṣṭhati loke 'smin nirdahed daṇḍavāhninā // HV_App.I,20.532

eṣa dharmo narendrāṇām iti te viditaṃ prabho / HV_App.I,20.533

lokadharmaṃ puraskṛtya purā gītaṃ svayaṃbhuvā // HV_App.I,20.534

kathaṃ tava sutas teṣām agrato manujeśvara / HV_App.I,20.535

vaktum arhati rājendra vitathaṃ rājasaṃsadi // HV_App.I,20.536

tādṛśaṃ raṅgam atulaṃ kārayaṃs tanayas tava / HV_App.I,20.537

kathaṃ tvayā hy avijñāta iti me saṃśayo mahān // HV_App.I,20.538

āgatānāṃ narendrāṇām analārkenduvarcasām / HV_App.I,20.539

yathārheṇa tu saṃpūjya ātithyaṃ kṛtavān asi // HV_App.I,20.540

rathāśvanaranāgānāṃ vimardam atulaṃ tv iha / HV_App.I,20.541

kathaṃ na jñātavān rājaṃs tava putrasya ceṣṭitam // HV_App.I,20.542

viṣādo na bhaved atra caturaṅgabalāgame / HV_App.I,20.543

kathaṃ na jñāyate rājann iti me buddhisaṃśayaḥ // HV_App.I,20.544

mamāgamanam eveha prāyeṇa na hitaṃ tava / HV_App.I,20.545

ato na kṛtam ātithyam apātrāya narādhipa // HV_App.I,20.546

pātrebhyo dīyatāṃ kanyā mām apāsya mahābhuja / HV_App.I,20.547

mamāgamanadoṣeṇa kathaṃ kanyāṃ na dāsyasi // HV_App.I,20.548

kanyāvighnaṃ prakurvāṇo narake paripacyate / HV_App.I,20.549

iti manvādibhir gītaṃ dharmavidbhir narottamaiḥ // HV_App.I,20.550

ato 'rthaṃ na praviṣṭo 'haṃ raṅgamadhye viśāṃ pate / HV_App.I,20.551

viditvā nakṛtātithyaṃ naradeva tavālayam // HV_App.I,20.552

hriyābhibhūto rājendra prārthito 'haṃ narādhipa / HV_App.I,20.553

vidarbhanagare rājan balaviśrāmahetunā // HV_App.I,20.554

āvābhyāṃ kṛtam ātithyaṃ kaiśikaḥ supriyātithiḥ / HV_App.I,20.555

uṣitau ca yathā svarge purā garuḍakeśavau // HV_App.I,20.556

vaiśaṃpāyana uvāca

evam evaṃ bruvāṇaṃ taṃ kṛṣṇaṃ vāgvajracoditam / HV_App.I,20.557

k: K4 ins. :k

uvāca vadatāṃ śreṣṭaḥ keśavaṃ kaṃsasūdanam / **HV_App.I,20.558**17:1

ślakṣṇavācāmbunā sicya śamitāgnim ivādhvare // HV_App.I,20.558

bhīṣmaka uvāca

prasīda devalokeśa martyalokeśa pāhi mām / HV_App.I,20.559

ajñānatamasāviṣṭaṃ jñānacakṣuḥprado bhava // HV_App.I,20.560

mānuṣye māṃsacakṣuṣṭvād asamyagviditā vayam / HV_App.I,20.561

na prasidhyanti kāryāṇi kurvatām avicāraṇāt // HV_App.I,20.562

bhavantaṃ śaraṇaṃ prāpya devānām api daivatam / HV_App.I,20.563

samyag bhavatu me dṛsṭiḥ saṃpatsyantu ca me kriyāḥ // HV_App.I,20.564

āniṣpannām api kriyāṃ nayopetāṃ vicakṣaṇāḥ / HV_App.I,20.565

phaladāṃ hi prakurvanti mahāsenāpatir yathā // HV_App.I,20.566

bhavantaṃ śaraṇaṃ prāpya nātibādhati me bhayam / HV_App.I,20.567

yan mayā cintitaṃ kāryaṃ tad bhavāñ śrotum arhati // HV_App.I,20.568

na dātum icche kanyāṃ vai pārthivebhyaḥ svayaṃvare / HV_App.I,20.569

prasādaṃ kuru deveśa na kopaṃ kartum arhasi // HV_App.I,20.570

k: D4 ins. :k

pūrvam eva hi govinda kathitaṃ nāradena yat / **HV_App.I,20.570**18:1

eṣā tavānujā bālā śrīr eṣā hy avatāriṇī // **HV_App.I,20.570**18:2

kṛṣṇārthe janmam āsādya punar jātā tu sā svayam // **HV_App.I,20.570**18:3

purā vai jānakīr eṣā rāmeṇārthe 'vatāritā / **HV_App.I,20.570**18:4

adhunā rukmiṇī nāma punarjātā mahītale // **HV_App.I,20.570**18:5

putravātsalyadīnāsau kṛpaṇo hatavān iti / **HV_App.I,20.570**18:6

kṣantum arhasi deveśa raṇe 'hataparākramaḥ // **HV_App.I,20.570**18:7

bhavitavyaṃ bhavaty eva vedavakyaṃ janārdana / **HV_App.I,20.570**18:8

nāradena yathoktaṃ vai vitathaṃ na vaded dvijaḥ // **HV_App.I,20.570**18:9

kṛṣṇa uvāca

vacanena kim uktena tvayā rājan mahāmate / HV_App.I,20.571

khakanyāṃ dāsyase neti ko 'tra netā tavānagha / HV_App.I,20.572

mā dehīti na cākhyeyaṃ dadasveti na me vacaḥ / HV_App.I,20.573

rukmiṇyā divyamūrtitvāt saṃbandhe kāraṇaṃ kṣamam // HV_App.I,20.574

merukūṭe purā devaiḥ kṛtam aṃśāvatāraṇam / HV_App.I,20.575

tadā nisṛṣṭā sā pūrvaṃ gaccha tvaṃ patinā saha // HV_App.I,20.576

mānuṣye kuṇḍinagare bhīṣmakasyāṅganodare / HV_App.I,20.577

jāyes tvaṃ vipulaśroṇi pratyavekṣasva keśavam // HV_App.I,20.578

tenāhaṃ vaḥ pravakṣyāmi rājan na kṛtakaṃ vacaḥ / HV_App.I,20.579

śrutvā svayaṃ viniścitya yad yuktaṃ tat kariṣyasi // HV_App.I,20.580

rukmiṇī nāma te kanyā na sā prakṛtimānuṣī / HV_App.I,20.581

śrīr eṣā brahmavākyena jātā kenāpi hetunā // HV_App.I,20.582

na ca sā manujendrāṇāṃ svayaṃvaravidhikṣamā / HV_App.I,20.583

ekā tv ekāya dātavyā iti dharmo vyavasthitaḥ // HV_App.I,20.584

na ca tāṃ śakyase rājaṃl lakṣmīṃ dātuṃ svayaṃvare / HV_App.I,20.585

sadṛśaṃ varam ālokya dātum arhasi dharmataḥ // HV_App.I,20.586

ato 'rthaṃ vainateyo 'yaṃ vighnakāraṇahetunā / HV_App.I,20.587

āgataḥ kuṇḍinagare devarājena coditaḥ // HV_App.I,20.588

ahaṃ caivāgato rājñāṃ draṣṭukāmo mahotsavam / HV_App.I,20.589

tāṃ ca kanyāṃ varārohāṃ padmena rahitāṃ śriyam // HV_App.I,20.590

kṣantavyam iti yat proktaṃ tvayā rājan mamepsayā / HV_App.I,20.591

yuktapūrvam ahaṃ manye kaluṣāya na pārthiva // HV_App.I,20.592

pūrvam eva mayā kṣāntaṃ yenāsmi viṣaye tava // HV_App.I,20.593

āgataḥ saumyarūpeṇa tenaiva kṣāntavān prabho // HV_App.I,20.594

kṣānteṣu guṇabāhulyaṃ doṣāpaharaṇaṃ kṣamā / HV_App.I,20.595

katham asmadvidhe rājan kaluṣo vasate hṛdi // HV_App.I,20.596

kulaje sattvasaṃpanne dharmajño satyavādini / HV_App.I,20.597

bhavādṛśe kathaṃ rājan kaluṣo hṛdi vartate // HV_App.I,20.598

k: D2 (marg.) ins. :k

pālayasva purīṃ samyak kaluṣo yadi vartate / **HV_App.I,20.598**19:1

kṣānto 'ham iti mantavyaṃ yena senāsahāgataḥ / HV_App.I,20.599

na cāhaṃ senayā sārdhaṃ yāsyāmi ripuvāhinīm // HV_App.I,20.600

akṣāntaś cārisenāyāṃ yāsyāmi dvijavāhanaḥ / HV_App.I,20.601

sthitaḥ sann arkasaṃkāśāny āyudhāni kare vahan // HV_App.I,20.602

mānyo 'smākaṃ bhavān rājan vayasā ca pituḥ samaḥ / HV_App.I,20.603

pālayasva purīṃ samyak putreṣu pitṛvad vasa // HV_App.I,20.604

kaluṣo nāma rājendra vaset kāpuruṣeṣu vai / HV_App.I,20.605

śūreṣu śuddhabhāveṣu kaluṣo vasate katham // HV_App.I,20.606

jānīdhvam eṣā me vṛttiḥ putreṣu pitṛvad dhi saḥ / HV_App.I,20.607

āvayor api rājānau vidarbhanagarādhipau // HV_App.I,20.608

ātithyakaraṇe 'smākaṃ svaṃ rājyaṃ dadatuḥ śubhau / HV_App.I,20.609

tena dānaphalenābhyāṃ daśa pūrve divaṃ gatāḥ // HV_App.I,20.610

bhaviṣyāś caiva rājendra putrapautrā daśāvarāḥ / HV_App.I,20.611

te 'pi tatraiva yāsyanti devalokaṃ narādhipāḥ // HV_App.I,20.612

anayoḥ suciraṃ kālaṃ bhuktvā rājyam akaṇṭakam / HV_App.I,20.613

yadābhilāṣo bhokṣasya sukhaṃ yāsyanti nirvṛtim // HV_App.I,20.614

narendrāś ca mahābhāgā yo 'bhiṣecitum āgatāḥ // HV_App.I,20.615

kālena te 'pi yāsyanto devalokaṃ triviṣṭapam // HV_App.I,20.616

svasti vo 'stu gāmiṣyāmi vainateyasahāyavān / HV_App.I,20.617

nagarīṃ mathurāṃ ramyāṃ bhojarājena pālitām // HV_App.I,20.618

vaiśaṃpāyana uvāca

evam uktvā tu rājānaṃ bhīṣmakaṃ yadupuṃgavaḥ / HV_App.I,20.619

rājñāṃ caiva upāmantrya vaidarbhābhyāṃ viśeṣataḥ / HV_App.I,20.620

sabhāṃ niṣkramya deveśo jagāma ratham antikam // HV_App.I,20.621

tataḥ sa dṛṣṭvā rājarṣir bhīṣmakaḥ kila keśavam / HV_App.I,20.622

te tu sarve mahīpālā viṣaṇṇavadanābhavan // HV_App.I,20.623

ādyaṃ svāyaṃbhuvaṃ rūpaṃ surāsuranamaskṛtam / HV_App.I,20.624

sahasrapāt sahasrākṣaṃ sahasrabhujavigraham // HV_App.I,20.625

sahasraśirasaṃ devaṃ sahasramukuṭojjvalam / HV_App.I,20.626

divyamālyāmbaradharaṃ divyagandhānulepanam // HV_App.I,20.627

divyābharaṇasaṃyuktaṃ divyānekodyatāyudham / HV_App.I,20.628

kṛṣṇaṃ raktāravindākṣaṃ candrasūryāgnilocanam // HV_App.I,20.629

k: After line 628, Ds1 ins. :k

kaustubhābharaṇagrīvaṃ vanamālavibhūṣitam / **HV_App.I,20.628**20:1

dṛṣṭvā sa rājarājendraḥ praṇipatya kṛtāñjaliḥ / HV_App.I,20.630

vāṅmanaḥkāyasaṃyuktaḥ stotum ārabdhavāṃs tadā // HV_App.I,20.631

bhīṣmaka uvāca

devadeva namas tubhyam anādinidhanāya vai / HV_App.I,20.632

śaśvatāyādidevāya nārāyaṇa parāyaṇa // HV_App.I,20.633

svayaṃbhuvāya viśvāya sthāṇave vedhasāya ca / HV_App.I,20.634

padmanābhāya jaṭine daṇḍine piṅgalāya ca // HV_App.I,20.635

haṃsaprabhāya haṃsāya catrarūpāya vai namaḥ / HV_App.I,20.636

vaikuṇṭhāya namas tasmai ajāya paramātmane // HV_App.I,20.637

sadasadbhāvayuktāya purāṇapuruṣāya ca / HV_App.I,20.638

puruṣottamāya yuktāya nirguṇāya namo 'stu te // HV_App.I,20.639

varado bhava me nityaṃ tvadbhaktāya surottama / HV_App.I,20.640

lokanātho 'si nāthas tvaṃ viṣṇus tvaṃ viditātmanām // HV_App.I,20.641

vaiśaṃpāyana uvāca

evaṃ stutvā mahādevaṃ nṛpāṇām agrato nṛpaḥ / HV_App.I,20.642

mahārhamaṇimuktābhir vajravaidūryahāsinam // HV_App.I,20.643

śātakumbhasya nicayaṃ kṛṣṇāya pradadau nṛpaḥ / HV_App.I,20.644

punaś cakre namaskāraṃ vainateye mahābale // HV_App.I,20.645

bhīṣmaka uvāca

namas tasmai khagendrāya manomārutaraṃhase / HV_App.I,20.646

kāmarūpāya divyāya kāśyapāya ca vai namaḥ // HV_App.I,20.647

vaiśaṃpāyana uvāca

iti saṃkṣepataḥ stutvā satkṛtya varabhūṣaṇaiḥ / HV_App.I,20.648

tato visarjayām āsa kṛṣṇaṃ kamalalocanam / HV_App.I,20.649

anujagmur nṛpāś caiva prasthitaṃ vāsavānujam // HV_App.I,20.650

pratigṛhya ca satkāraṃ nṛpān āmantrya vīryavān / HV_App.I,20.651

jagāma mathurāṃ kṛṣṇo dyotayāno diśo daśa / HV_App.I,20.652

vainateyaṃ puraskṛtya saumyarūpaṃ khagottamam // HV_App.I,20.653

mahatā rathavṛndena parivārya samantataḥ / HV_App.I,20.654

bherīpaṭahanādena śaṅkhaduṃdubhinisvanaiḥ // HV_App.I,20.655

bṛṃhitena ca nāgānāṃ hayānāṃ heṣitena ca / HV_App.I,20.656

siṃhanādena śūrāṇāṃ rathanemisvanena ca // HV_App.I,20.657

tumulaḥ sumahān āsīn mahāmegharavopamaḥ / HV_App.I,20.658

gate kṛṣṇo mahāvīrye ādāya param āsanam // HV_App.I,20.659

sabhām ādāya devāś ca prayayus tridaśālayam // HV_App.I,20.660

mahatā caturaṅgeṇa balena parivāritāḥ / HV_App.I,20.661

krośamātram anuvrajya anujñāte janārdane / HV_App.I,20.662

prayayus te nṛpāḥ sarve punar eva svayaṃvaram // HV_App.I,20.663

Colophon vaiśaṃpāyana uvāca

tataḥ prayāte vasudevaputre @ HV_App.I,20.664

narādhipā bhūṣaṇabhūṣitāṅgāḥ | HV_App.I,20.665

parasparaṃ jagmu surendrakalpāḥ @ HV_App.I,20.666

prabodhanārtha gamanotsukās te || HV_App.I,20.667

sabhāgatān somaraviprakāśān @ HV_App.I,20.668

sukhopaviṣṭān rucirāsaneṣu | HV_App.I,20.669

samīkṣya rājā sunayārthavādī @ HV_App.I,20.670

jagāda vākyaṃ nararājasiṃhaḥ || HV_App.I,20.671

svayaṃvarakṛto doṣo vidito vo narādhipāḥ / HV_App.I,20.672

kṣantavyo mama vṛddhasya durṇayasya phalodayaḥ // HV_App.I,20.673

evam ābhāṣya tān sarvān satkṛtya ca yathāvidhi / HV_App.I,20.674

tato visarjayām āsa nṛpāṃs tān madhyadeśajān / HV_App.I,20.675

pūrvapaścimajāṃś caiva uttarāpathikān api // HV_App.I,20.676

te 'pi sarve maheṣvāsāḥ prahṛṣṭamanaso nṛpāḥ / HV_App.I,20.677

yathārheṇa ca saṃpūjya jagmus te narapuṃgavāḥ // HV_App.I,20.678

jarāsaṃdhaḥ sunīthaś ca dantavaktraś ca vīryavān / HV_App.I,20.679

sālvaḥ saubhapatiś caiva mahākūrmaś ca pārthivaḥ // HV_App.I,20.680

krathakaiśikamukhyāś ca nṛpāḥ pravaravaṃśajāḥ / HV_App.I,20.681

veṇudāriś ca rājarṣiḥ kaśmīrādhipatis tathā // HV_App.I,20.682

ete cānye ca bahavo dakṣiṇāpathikā nṛpāḥ / HV_App.I,20.683

śrotukāmā raho vākyaṃ sthitā vai bhīṣmakāntike // HV_App.I,20.684

tān vai samīkṣya rājendraḥ sa rājā bhīṣmako balo / HV_App.I,20.685

snehapūrṇena manasā sthitāṃs tān avanīśvarān // HV_App.I,20.686

trivargasahitaṃ ślakṣṇaṃ ṣaḍguṇālaṃkṛtaṃ śubham / HV_App.I,20.687

uvāca nayasaṃpannaṃ snigdhagambhīrayā girā // HV_App.I,20.688

bhavatām avanīśānāṃ samālokya nayānvitam / HV_App.I,20.689

vacanaṃ vyāhṛtaṃ śrutvā kṛtaṃ me kāryam īdṛśam / HV_App.I,20.690

sadbhir bhavadbhiḥ kṣantavyaṃ vayaṃ nityāparādhinaḥ // HV_App.I,20.691

evam uktvā tu rājā sa bhīṣmako nayakovidaḥ / HV_App.I,20.692

uvāca sutam uddiśya vacanaṃ rājasaṃsadi / HV_App.I,20.693

putrasya ceṣṭām ālokya trāsākulitalocanaḥ // HV_App.I,20.694

manye bālān imāṃl lokān sa eṣa puruṣaḥ prabhuḥ / HV_App.I,20.695

kīrtiḥ kīrtimatāṃ śreṣṭo yaśaś ca yaśabhāg balī / HV_App.I,20.696

sthāpitaṃ bhuvi martye 'smin svabāhubalamūrjitam // HV_App.I,20.697

dhanyā khalu mahābhāgā devakī yoṣitāṃ varā / HV_App.I,20.698

putraṃ tribhuvanaśreṣṭhaṃ dhṛtvā garbheṇa keśavam // HV_App.I,20.699

kṛṣṇaṃ padmapalāśākṣaṃ śrīpuñjam amarārcitam / HV_App.I,20.700

netrābhyāṃ snehapūrṇābhyām īkṣate mukhapaṅkajam // HV_App.I,20.701

evaṃ lālapyamānaṃ taṃ rājānaṃ rājasaṃsadi / HV_App.I,20.702

uvāca ślakṣṇayā vācā sālvarājo mahādyutiḥ // HV_App.I,20.703

alaṃ khedena rājendra sutāya ripumardine / HV_App.I,20.704

kṣatriyasya raṇe rājan dhruvaṃ jayaparājayau // HV_App.I,20.705

niyatā gatir martyānām eṣa dharmaḥ sanātanaḥ / HV_App.I,20.706

balakeśavayor anyas tṛtīyaḥ kaḥ pumān iha // HV_App.I,20.707

raṇe yodhayituṃ śaktas tava putraṃ mahābalam / HV_App.I,20.708

rathātirathavṛndānām eka eva raṇājire / HV_App.I,20.709

ripuṃ vārayituṃ śakto dhanur gṛhya mahābhujaḥ // HV_App.I,20.710

bhārgavāstraṃ mahāraudraṃ devair api durāsadam / HV_App.I,20.711

sṛjato bāhuvīryeṇa kaḥ pumān presahiṣyati // HV_App.I,20.712

ayaṃ tu puruṣaḥ kṛṣṇo hy anādinidhano 'vyayaḥ / HV_App.I,20.713

taṃ vijetā na loke 'sminn api śūladharaḥ svayam // HV_App.I,20.714

tava putro mahāprājñaḥ sarvaśāstrārthatattvavit / HV_App.I,20.715

viditvā devam īśānaṃ na yodhayati keśavam // HV_App.I,20.716

asti tasya raṇe jetā yavanādhipatir nṛpaḥ / HV_App.I,20.717

sa kālayavano namā avadhyaḥ keśavasya ha // HV_App.I,20.718

taptvā sudāruṇaṃ ghoraṃ tapaḥ paramaduścaram / HV_App.I,20.719

rudram ārādhayām āsa dvādaśābdāny ayośanaḥ // HV_App.I,20.720

k: D1.2.5 ins. :k

dvādaśābdāni muninā purvaṃ tena prasāditaḥ / **HV_App.I,20.720**21:1

putrakāmena muninā toṣya rudrāt suto vṛtaḥ / HV_App.I,20.721

māthurāṇām avadhyo 'yaṃ bhaved iti ca śaṃkarāt / HV_App.I,20.722

evam astv iti rudro 'pi pradadau munaye sutam // HV_App.I,20.723

evaṃ gargasya tanayaḥ śrīmān rudravarod bhavaḥ / HV_App.I,20.724

māthurāṇām avadhyo 'sau mathurāyāṃ viśeṣataḥ // HV_App.I,20.725

kṛṣṇo 'pi balavān eṣa māthure jātavān ayam / HV_App.I,20.726

sa jeṣyati raṇe kṛṣṇaṃ mathurāyāṃ samāgataḥ // HV_App.I,20.727

manyadhvaṃ yadi vo yuktāṃ nṛpā vācaṃ mayeritām / HV_App.I,20.728

tatra dūtaṃ visṛjadhvaṃ yavanendrapuraṃ prati // HV_App.I,20.729

śrutvā saubhapater vākyaṃ sarve te nṛpasattamāḥ / HV_App.I,20.730

kurma ity abruvan hṛṣṭāḥ sālvarājaṃ mahābalam // HV_App.I,20.731

sa teṣāṃ vacanaṃ śrutvā jarāsaṃdho mahīpatiḥ / HV_App.I,20.732

babhūva vimanā rājan brahmaṇo vacanaṃ smaran // HV_App.I,20.733

jarāsaṃdha uvāca

māṃ samāśritya pūrve 'smin nṛpā nṛpabhayārditāḥ / HV_App.I,20.734

prāpnuvanti hṛtaṃ rājyaṃ sabhṛtyabalavāhanam // HV_App.I,20.735

iha māṃ nocyate bhūpaiḥ parasaṃśrayahetunā / HV_App.I,20.736

kany eva patividveṣād anyaṃ ratiparāyaṇā // HV_App.I,20.737

aho subalavad daivam aśakyaṃ vinivartitum / HV_App.I,20.738

yad ahaṃ kṛṣṇahetor hi saṃśrayāmi balādhikam // HV_App.I,20.739

nūnaṃ yogavihīno 'haṃ kārayiṣye parāśrayam / HV_App.I,20.740

śreyo hi maraṇaṃ mahyaṃ na cānyaṃ saṃśraye nṛpāḥ // HV_App.I,20.741

kṛṣṇo vā baladevo vā yo vā so vā naro 'paraḥ / HV_App.I,20.742

hantāhaṃ prahiyotsyāmi yathā brahmapracoditaḥ // HV_App.I,20.743

eṣā me niścitā buddhir etat supuruṣavratam / HV_App.I,20.744

ato 'nyathā na śakto 'haṃ kartuṃ parasamāśrayam // HV_App.I,20.745

bhavatāṃ sādhuvṛttānām ābādhaṃ na karoti saḥ / HV_App.I,20.746

tena dūtaṃ pradāsyāmi nṛpāṇāṃ rakṣaṇāya vai // HV_App.I,20.747

vyomamārgeṇa yātavyaṃ yathā kṛṣṇo na bādhate / HV_App.I,20.748

gacchantam anucintyaivaṃ preṣayadhvaṃ nṛpottamāḥ / HV_App.I,20.749

ayaṃ saubhapatiḥ śrīmān analārkenduvikramaḥ / HV_App.I,20.750

rathenādityavarṇena prayātu tatpuraṃ balī // HV_App.I,20.751

yavanendro yathābhyeti narendrāṇāṃ samāgamam / HV_App.I,20.752

vacanaṃ ca yathāsmābhir dautyena kṛṣṇavigrahe // HV_App.I,20.753

vaiśaṃpāyana uvāca

punar evābravīd rājā saubhasya patimūrjitam / HV_App.I,20.754

gaccha sarvanarendrāṇāṃ sāhāyyaṃ kuru mānada // HV_App.I,20.755

yavanendro yathābhyeti yathā kṛṣṇaṃ vijeṣyati / HV_App.I,20.756

yathā vayaṃ ca tuṣyāmas tathā nītir vidhīyatām // HV_App.I,20.757

evaṃ saṃdiśya sarvāṃs tān bhīṣmakaṃ pujya dharmataḥ / HV_App.I,20.758

prayayau svapuraṃ rājā svena sainyena saṃvṛtaḥ // HV_App.I,20.759

sālvo 'pi nṛpatiśreṣṭhas tāṃś ca saṃpūjya vīryavān / HV_App.I,20.760

jagāmākāśamārgeṇa rathenānilagāminā // HV_App.I,20.761

te 'pi sarve mahīpālā dakṣiṇāpathavāsinaḥ / HV_App.I,20.762

anuvrajya jarāsaṃdhaṃ gatāḥ svanagareṣu vai // HV_App.I,20.763

bhīṣmakaḥ saha putreṇa tāv ubhau cintya durṇayam / HV_App.I,20.764

gṛhe viviśatur dīnau kṛṣṇam evānucintayan // HV_App.I,20.765

rukmiṇī viditā sādhvī svayaṃvaranivartanam / HV_App.I,20.766

kṛṣṇasyāgamane hetor nṛpāṇāṃ doṣadarśanam // HV_App.I,20.767

gatvā tu sā sakhīmadhye uvāca vrīḍitānanā / HV_App.I,20.768

na cānyeṣāṃ narendrāṇāṃ patnī bhavitum utsahe / HV_App.I,20.769

kṛṣṇāt kamalapatrākṣāt satyam etad vaco mama // HV_App.I,20.770

Colophon vaiśaṃpāyana uvāca

yavanānāṃ balodagraḥ sa kālayavano nṛpaḥ / HV_App.I,20.771

babhūva rājadharmeṇa rakṣitā puravāsinām // HV_App.I,20.772

trivargaviditaprajñaḥ ṣaḍguṇanupajīvakaḥ / HV_App.I,20.773

saptavyasanasaṃmūḍho guneṣv abhirataḥ sadā // HV_App.I,20.774

śrutimān dharmaśīlaś ca satyavādī jitendriyaḥ / HV_App.I,20.775

sāṃgrāmikavidhijñaś ca durgalābhānusāraṇaḥ / HV_App.I,20.776

śūro 'pratibalaś caiva mantripravarasevakaḥ // HV_App.I,20.777

sukhāsīnaḥ sabhāṃ ramyāṃ sacivaiḥ parivāritaḥ // HV_App.I,20.778

upāsyamāno yavanair ātmavidbhir vipaścitaiḥ / HV_App.I,20.779

vividhāś ca kathā divyāḥ kathyamānaiḥ parasparam // HV_App.I,20.780

etasminn eva kālo tu divyagandhavaho 'nilaḥ / HV_App.I,20.781

pravavau madanābodhas tasya vai sukhaśītalaḥ // HV_App.I,20.782

kasmād ity evamanasaḥ sabhāyāṃ ye samāhatāḥ / HV_App.I,20.783

utphullanayanāḥ sarve rājā caivāvalokya saḥ // HV_App.I,20.784

apaśyata rathaṃ divyam āyāntaṃ bhāskaropamam / HV_App.I,20.785

śātakumbhamayair divyair athāṅgair upaśobhitam // HV_App.I,20.786

divyaratnaprabhākīrṇaṃ divyadhvajapatākīnam / HV_App.I,20.787

uhyantaṃ divyaturagair manomārutaraṃhasaiḥ / HV_App.I,20.788

candrabhāskarabimbāni kṛtvā jāmbūnadaṃ śubham / HV_App.I,20.789

racitaṃ vai viśvakṛtā vaiyāghravarabhūṣitam // HV_App.I,20.790

ripūṇāṃ trāsajananaṃ mitrāṇāṃ harṣavardhanam / HV_App.I,20.791

dakṣiṇādikpathāyāntaṃ rathaṃ pararathārujam // HV_App.I,20.792

tatropaviṣṭaṃ śrīmantaṃ saubhasya patim ūr jitam / HV_App.I,20.793

dṛṣṭvā paramasaṃhṛṣṭaś cārghyapādyeti cāsakṛt // HV_App.I,20.794

uvāca yavanendro vai mitraṃ pravadatāṃ varaḥ / HV_App.I,20.795

tatrotthāya mahābāhuḥ svayam eva nṛpāsanāt / HV_App.I,20.796

pratyudnamyārgham ādāya rathāvataraṇe sthitaḥ // HV_App.I,20.797

sālvo 'pi sumahātejā dṛṣṭvā rājānam āgatam / HV_App.I,20.798

mudā paramayā yuktaḥ śakrapratimatejasam // HV_App.I,20.799

avatīrya suvisrabdha eka eva rathottamāt / HV_App.I,20.800

viveśa paramaprīto mitradarśanalālasaḥ // HV_App.I,20.801

dṛṣṭvārgham udyātaṃ rājñā sa sālvo rājasattamaḥ / HV_App.I,20.802

uvāca ślakṣṇayā vācā nārghārho 'smi mahādyute // HV_App.I,20.803

dūto 'haṃ manujendrāṇāṃ sakāśādbhavato'; ntikam / HV_App.I,20.804

preṣito bahubhiḥ sārdhaṃ jarāsaṃghena dhīmatā / HV_App.I,20.805

tena manye mahārāja nārghārho'; smīti rājasu // HV_App.I,20.806

kālayavana uvāca

jānāmy ahaṃ mahābāho dautyena tvām ihāgatam / HV_App.I,20.807

saṃmite naradevānāṃ preṣitaṃ māgadhena vai // HV_App.I,20.808

tena tvām arcaye rājan viśeṣeṇa mahāmate / HV_App.I,20.809

arghapādyādisatkārair āsanena yathāvidhi // HV_App.I,20.810

bhavaty abhyarcite rājñāṃ sarveṣām arcitaṃ bhavet / HV_App.I,20.811

k: Ñ2 V1 .2 Ds D3-6 G2 ins. :k

mānite tava rājendra sarveṣāṃ mānitaṃ bhavet / **HV_App.I,20.811**22:1

āsyatām āsane divye mayā sārdhaṃ janeśvara // HV_App.I,20.812

hastāliṅganakaṃ kṛtvā pṛṣṭvā ca kuśalamayam / HV_App.I,20.813

sukhopaviṣṭhau sahitau śubhe siṃhāsane nṛpau // HV_App.I,20.814

kālayavana uvāca

yad bāhubalam aśritya vayaṃ sarve narādhipāḥ / HV_App.I,20.815

vasāmo vigatodvegā devā iva śacīpatim / HV_App.I,20.816

kim asādhyaṃ bhaved asya yenāsi preṣito mayi / HV_App.I,20.817

vada satyaṃ vacas tasya kim ājñāpayati prabhuḥ / HV_App.I,20.818

kariṣye vacanaṃ tasya api karma suduṣkaram // HV_App.I,20.819

sālva uvāca

yathā vadati rājendra magadhādhipatis tava / HV_App.I,20.820

tathāhaṃ saṃpravakṣyāmi śrūyatāṃ yavanādhipa // HV_App.I,20.821

jarāsaṃdha uvāca

jāto 'haṃ jagatāṃ bādhī kṛṣṇaḥ paramadurjayaḥ / HV_App.I,20.822

viditvā tasya durvṛttam ahaṃ hantuṃ samudyataḥ // HV_App.I,20.823

pārthavair bahubhiḥ sārdhaṃ samagrabalavāhanaiḥ / HV_App.I,20.824

uparuddhā mahāsenā gomantam acalottamam // HV_App.I,20.825

cedirājasya vacanaṃ mahārthaṃ śrutavān aham / HV_App.I,20.826

padātābhyāṃ vināśāya hutāśanam ayojayam // HV_App.I,20.827

jvālāśatasahasrāḍhyaṃ yugāntāgnisamaprabham / HV_App.I,20.828

dṛṣṭvā rāmo gireḥ kūṭād āpluto hematāladhṛk // HV_App.I,20.829

viniṣpatya mahāsenāṃ madhye sāgarasaṃnibhām / HV_App.I,20.830

ājaghāna durādharṣo narāśvarathadantinām // HV_App.I,20.831

sarpantam iva sarpendraṃ vikṛṣyākṛṣya lāṅgalam / HV_App.I,20.832

naranāgāśvavṛndāni musalena vyapothayat // HV_App.I,20.833

gajena gajam āsphālya rathena rathayodhinam / HV_App.I,20.834

hayena ca hayārohaṃ padātena padātinam // HV_App.I,20.835

samare sumahātejā nṛpārkaśatasaṃkule / HV_App.I,20.836

vicaran vividhān mārgān nidāghe bhāskaro yathā // HV_App.I,20.837

rāmād anantaraṃ kṛṣṇaḥ pragṛhyārkasamaprabham / HV_App.I,20.838

cakraṃ cakrabhṛtāṃ śreṣṭhaḥ siṃhaḥ kṣudramṛgaṃ yathā // HV_App.I,20.839

k: Dn D5 G2 subst. :k

cakraṃ sa ca mahātejāḥ kālīṃ caivāyasīṃ gadām / **HV_App.I,20.839**23:1

k: while D4 subst. :k

cakraṃ sudarśanaṃ cakrī gavāṃ caiva gadāgrajaḥ / **HV_App.I,20.839**24:1

pravicālya mahāvīryaḥ pādavegena taṃ girim / HV_App.I,20.840

śatrusainye papātoccair yaduvīraḥ pratāpavān / HV_App.I,20.841

pranṛtyann iva śailo 'sau toyadhārābhiṣecitaḥ / HV_App.I,20.842

ghurṇamāmo viveśorvīṃ vinirvāpya hutāśanam // HV_App.I,20.843

ādīpyamānāc chikharād avaplutya janārdanaḥ / HV_App.I,20.844

jaghāna vāhinīṃ rājaṃś cakravyagreṇa pāṇinā // HV_App.I,20.845

vikṣipya vipulaṃ cakraṃ gadāpātād anantaram / HV_App.I,20.846

naranāgāśvavṛndāni musalena vyacūrṇayat // HV_App.I,20.847

krodhānalasamudbhūta+ +cakralāṅgalavahninā / HV_App.I,20.848

nirdagdhā mahatī senā narendrārkābhitāpitā // HV_App.I,20.849

naranāgāśvakalilaṃ pattidhvajasamākulam / HV_App.I,20.850

rathānīkaṃ padātābhyāṃ kṣaṇena viralīkṛtam // HV_App.I,20.851

senāṃ prabhagnām ālokya cakrānalabhayārditām / HV_App.I,20.852

mahatā rathavṛndena parivārya samantataḥ / HV_App.I,20.853

tatrāhaṃ yudhyamānas tu bhrātāsya balavān balī / HV_App.I,20.854

sthito mamāgrataḥ śuro gadāpāṇir halāyudhaḥ // HV_App.I,20.855

dvādaśākṣauhiṇīr hatvā prabhinna iva kesarī / HV_App.I,20.856

halaṃ saunandam uddhṛtya gadayā mām atāḍayat // HV_App.I,20.857

vajrapātanibhaṃ vegaṃ pātayitvā mamopari / HV_App.I,20.858

bhūyaḥ prahartukāmo māṃ vaiśākhenāsthito mahīm // HV_App.I,20.859

vaiśākhaṃ sthānam āsthāya guhaḥ krauñcaṃ yathā purā / HV_App.I,20.860

tathā māṃ dīrghanetrābhyām īkṣate nirdahann iva // HV_App.I,20.861

tādṛgrūpaṃ samālokya baladevaṃ raṇājire / HV_App.I,20.862

jīvitārthī nṛloke 'smin kaḥ pumān sthātum arhati // HV_App.I,20.863

dṛṣṭvā mahāgadāṃ bhīmāṃ kāladaṇḍam ivoddhṛtām / HV_App.I,20.864

kālāṅkuśena nirdhūtāṃ sthita evāgrato mama // HV_App.I,20.865

tato jaladagambhīras vareṇāpurayan nabhaḥ / HV_App.I,20.866

vāg uvācāśarīreṇa svayaṃ lokapitāmahaḥ / HV_App.I,20.867

prahartavyo na rājāyam avadhyo 'yaṃ tavānagha / HV_App.I,20.868

kalpito 'sya vadhaś cānyād viramasva halāyudha // HV_App.I,20.869

śrūtvāhaṃ tena vākyena cintāviṣṭo nivartitaḥ / HV_App.I,20.870

sarvaprāṇaharaṃ ghoraṃ brahmaṇā svayam īritam // HV_App.I,20.871

tenāhaṃ vaḥ pravakṣyāmi nṛpāṇāṃ hitakāmyayā / HV_App.I,20.872

śrūtvā tvam eva rājendra kartum arhasi madvacaḥ // HV_App.I,20.873

tapasogreṇa mahatā putrārthī toṣya śaṃkaram / HV_App.I,20.874

prāptavān devadevāt tvām avadhyaṃ māthurair janaiḥ // HV_App.I,20.875

mahāmuniś cāyasacūrṇam aśnann @ HV_App.I,20.876

upasthito dvādaśavārṣikaṃ vratam | HV_App.I,20.877

surāsuraiḥ saṃstutapādapaṅkajaṃ @ HV_App.I,20.878

sa labdhvān īpsitakāmasaṃpadam || HV_App.I,20.879

tapobalād gārgyamuner mahātmano @ HV_App.I,20.880

varaprabhāvācchakalendumaulinaḥ | HV_App.I,20.881

raṇe samāsādya janārdano himaṃ @ HV_App.I,20.882

vilīyate bhāskararaśminā yathā || HV_App.I,20.883

yatasva rājñāṃ vacanapracodito @ HV_App.I,20.884

vrajasva yātrāṃ vijayāya keśavam | HV_App.I,20.885

praviśya rāṣṭraṃ mathurāṃ vaśe naya @ HV_App.I,20.886

nihatya kṛṣṇaṃ prathayasva vai yaśaḥ || HV_App.I,20.887

māthuro vāsudevo 'yaṃ baladevaś ca bāndhavaḥ / HV_App.I,20.888

tau vijeṣyasi saṃgrāme gatvā tāṃ mathurāṃ purīm // HV_App.I,20.889

sālva uvāca

ity evaṃ narapatibhāskarapragītaṃ @ HV_App.I,20.890

vākyaṃ te kathitam idaṃ hitaṃ nṛpāṇām | HV_App.I,20.891

tat sarvaṃ saha sacivair vimṛśya buddhayā @ HV_App.I,20.892

yad yuktaṃ kuru manujendra ātmaneṣṭam || HV_App.I,20.893

Colophon vaiśaṃpāyana uvāca

evaṃ kathayamānaṃ taṃ sālvarājaṃ nṛpājñayā / HV_App.I,20.894

uvāca praramaprīto yavanādhipatir nṛpaḥ // HV_App.I,20.895

dhanyo 'smy anugṛhīto 'smi saphalaṃ jīvitaṃ ca me / HV_App.I,20.896

kṛṣṇanigrahahetor yan niyukto bahubhir nṛpaiḥ // HV_App.I,20.897

durjayaṃ triṣu lokeṣu surāsuragaṇair api / HV_App.I,20.898

tasya nigrahahetor mām avadhārya jayāśiṣam // HV_App.I,20.899

prahṛṣṭai rājasiṃhais tair avadhārya jayo mama / HV_App.I,20.900

teṣāṃ vāgambuvarṣena vijayo me bhaviṣyati // HV_App.I,20.901

karīṣye vacanaṃ teṣāṃ nṛpasattama coditam / HV_App.I,20.902

parājayo 'pi rājendra jayena sadṛśo mama // HV_App.I,20.903

adyaiva tithinakṣatraṃ muhūrtakaraṇaṃ śubham / HV_App.I,20.904

yāsyāmi mathurāṃ rājan vijetuṃ keśavaṃ raṇe // HV_App.I,20.905

evam ābhāṣya rājānaṃ saubhasya patim ūr jitam / HV_App.I,20.906

satkṛtya ca yathānyāyaṃ mahārhavarabhūṣaṇaiḥ // HV_App.I,20.907

brāhmaṇebhyo dadau cittaṃ siddhādeśāya vai nṛpaḥ / HV_App.I,20.908

purohitāya rājendra pradadau bahuśo dhanam // HV_App.I,20.909

hutvāgniṃ vidhivad rājā kṛtakautukamaṅgalaḥ / HV_App.I,20.910

prasthānaṃ kṛtavān samyag jetukāmo janārdanam // HV_App.I,20.911

sālvo 'pi bharataśreṣṭha kṛtārtho hṛṣṭamānasaḥ / HV_App.I,20.912

yavanendraṃ pariṣvajya jagāma svapuraṃ nṛpaḥ // HV_App.I,20.913

Colophon janamejaya uvāca

vidarbhanagarīṃ yāte śakratulyaparākrame / HV_App.I,20.914

kim arthaṃ garuḍo nītaḥ kiṃ ca karma cakāra saḥ // HV_App.I,20.915

na cāruroha bhagavān vainateyaṃ mahābalam / HV_App.I,20.916

etaṃ me saṃśayaṃ brahman brūhi tattvaṃ mahāmune // HV_App.I,20.917

vaiśaṃpāyana uvāca

śrṇu rājan suparṇena kṛtaṃ karma hy amānuṣam / HV_App.I,20.918

vidarbhanagarīṃ yāto vainateye mahādyutau // HV_App.I,20.919

asaṃprāpte ca nagarīṃ mathurāṃ madhusūdane / HV_App.I,20.920

manasā cintayām āsa vainateyo mahāmatiḥ // HV_App.I,20.921

yad uktaṃ devadevena nṛpāṇām agrataḥ prabho / HV_App.I,20.922

yāsyāmi mathurāṃ ramyāṃ bhojarājena pālitām // HV_App.I,20.923

iti tadvacanasyānte gamiṣyeti vicintayan / HV_App.I,20.924

kṛtāñjalipuṭaḥ śrīmān praṇipatyābravid idam // HV_App.I,20.925

deva yāsyāmi nagarīṃ raivatasya kuśasthalīm / HV_App.I,20.926

raivataṃ ca giriṃ ramyaṃ nandanapratimaṃ vanam / HV_App.I,20.927

rākṣasodvāsitāṃ ramyāṃ śailodadhitaṭāśritām / HV_App.I,20.928

vṛkṣagulmalatākīrṇāṃ puṣpareṇuvibhūṣitām // HV_App.I,20.929

gajendrabhujagākīrṇam ṛkṣavānarasevitām / HV_App.I,20.930

varāhamahiṣākrāntāṃ mṛgayūthair anekaśaḥ // HV_App.I,20.931

tāṃ samantāt samālokya vāsārthaṃ te kṣamākṣamam / HV_App.I,20.932

yadi syād bhavate ramyā praśastā nagarīti ca / HV_App.I,20.933

kaṇṭakoddharaṇaṃ kṛtvā āgamiṣye tavāntikam // HV_App.I,20.934

evaṃ vijñāpya deveśaṃ praṇipatya janārdanam / HV_App.I,20.935

jagāma patagendro vai paścimābhimukho balī / HV_App.I,20.936

kṛṣṇo 'pi yadubhiḥ sārdhaṃ viveśa mathurāṃ purīm // HV_App.I,20.937

svaireṇa cograsenaś ca nāgarāś caiva sarvaśaḥ / HV_App.I,20.938

pratyudgamyāgataṃ kṛṣṇam ānarcur janasaṃkulam // HV_App.I,20.939

janamejaya uvāca

śrutvābhiṣiktaṃ rājendraṃ bahubhir vasudhādhipaiḥ / HV_App.I,20.940

kiṃ cakāra mahābāhur ugraseno mahīpatiḥ // HV_App.I,20.941

k: T4 ins. :k

cāreṇaivograsenaś ca nāgarāś caiva sarvaśaḥ / **HV_App.I,20.941**25:1

vaiśaṃpāyana uvāca

śrutvābhiṣiktaṃ rājendraṃ bahubhir vasudhādhipaiḥ / HV_App.I,20.942

indreṇa kṛtasaṃdhānaṃ dūtaṃ citrāṅgadaṃ kṛtam // HV_App.I,20.943

ekaikaṃ nṛpater bhāgaṃ śatasāhasrasaṃmitam / HV_App.I,20.944

k: G2 subst. :k

ekaikaṃ śatasāhasraṃ saṃmitaṃ rājamaṇḍalam / **HV_App.I,20.944**26:1

rājendreṣvarbudaṃ dattaṃ mānaveṣu ca vai daśa // HV_App.I,20.945

k: K2 subst. :k

najendraṃ cārghayuktaṃ ca kṛtvā vai mānuṣeṣu ca / **HV_App.I,20.945**27:1

ye tatra samanuprāptā narendrās te gṛhaṃ gatāḥ / HV_App.I,20.946

śaṅko yādavarupeṇa pradadau haricintitam // HV_App.I,20.947

evaṃ nidhipatiḥ śrīmān daivatair anumoditaḥ / HV_App.I,20.948

iti śrutvāntikajanāl lokaprāvṛttikān narāt // HV_App.I,20.949

cakāra mahatīṃ pūjāṃ devatāyataneṣu vai / HV_App.I,20.950

vasudevasya bhavane toraṇobhayapār śvataḥ // HV_App.I,20.951

naṭānāṃ nṛtyageyāni vādyāni ca samantataḥ / HV_App.I,20.952

patākādhvajamālāḍhyaṃ kārayām āsa sarvataḥ // HV_App.I,20.953

kaṃsarājasya tu sabhāṃ vicitrāmbarasuprabhām // HV_App.I,20.954

patākā vividhākārā dāpayām āsa bhojarāṭ // HV_App.I,20.955

toraṇaṃ gopuraṃ caiva sudhāpaṅkavilepanam / HV_App.I,20.956

kārayām āsa rājendra rājendrasyāsanālayam // HV_App.I,20.957

naṭānāṃ nṛtyageyāni vādyāni ca samantataḥ / HV_App.I,20.958

patākāvanamālāḍhyāḥ purṇakumbhās tatas tataḥ // HV_App.I,20.959

rājamārgeṣu rājendra candanodakasecite / HV_App.I,20.960

vastrāstaraṇakaṃ rājā dāpayām āsa bhūtale // HV_App.I,20.961

dhūpapātropagāḥ pārśve candanāgaruguggulaiḥ / HV_App.I,20.962

guḍasarjarasāś caiva dahyamānāḥ samantataḥ // HV_App.I,20.963

vṛddhastrījanasaṃghaiś ca gāyadbhiḥ stutimaṅgalam / HV_App.I,20.964

alaṃkṛtvā pratīkṣante sveṣu sthāneṣu yoṣitaḥ // HV_App.I,20.965

evaṃ kṛtvā purānandam ugraseno narādhipaḥ / HV_App.I,20.966

vasudevagṛhaṃ gatvā priyākhyānaṃ nivedya ca / HV_App.I,20.967

rāmeṇa saha saṃmantrya nirgato ratham antikam // HV_App.I,20.968

tasminn evāntare rājañ śaṅkhadhvanir abhūn mahān // HV_App.I,20.969

pāñcajanyasya ninadaṃ śrutvā mathuravāsinaḥ / HV_App.I,20.970

striyo vṛddhās ca bālāś ca sūtamāgadhabandinaḥ // HV_App.I,20.971

te niryayur mahāsenā rāmaṃ kṛtvāgrato nṛpa / HV_App.I,20.972

arghapādyaṃ puraskṛtya ugraseno mahīpatiḥ // HV_App.I,20.973

k: After line 973, all Mss. (Ñ2 D4 om.) ins. :k

dṛṣṭipanthānam āsādya ugraseno mahīpatiḥ / **HV_App.I,20.973**29:1

avatīrya rathāc chubhrāt pādamārgeṇa cāgrataḥ / HV_App.I,20.974

dṛṣṭvāsīnaṃ rathe divye divyaratnavibhūṣite // HV_App.I,20.975

aṅgeṣv ābharaṇaṃ caiva divyaratnaprabhāyutam / HV_App.I,20.976

vanamālorasaṃ divyaṃ tapantam iva bhāskaram // HV_App.I,20.977

cāmaravyajanaṃ chatraṃ khagendradhvajam ucchritam / HV_App.I,20.978

rājalakṣaṇasaṃpannām āsannārkam ivojjvalam // HV_App.I,20.979

śriyābhibhūtaṃ deveśaṃ durnirīkṣyataraṃ harim / HV_App.I,20.980

dṛṣṭvā sa rājā rājendraṃ harṣagadgadayā girā / HV_App.I,20.981

babhāṣe puṇḍarīkākṣaṃ rāmaṃ balaniṣūdanam // HV_App.I,20.982

rathena na mayā gantuṃ yuktapūrvaṃ vicintya vai / HV_App.I,20.983

avatīrṇo mahābhāga gaccha tvaṃ syandanena ca // HV_App.I,20.984

viṣṇunā chadmarūpeṇa gatvemāṃ mathurāṃ purīm / HV_App.I,20.985

atra prakāśitātmānaṃ devendratvaṃ nṛpārṇave / HV_App.I,20.986

tam ahaṃ stotum icchāmi sarvabhāvena keśavam // HV_App.I,20.987

pratyuvāca mahātejā rājānaṃ kṛṇapūrvajaḥ / HV_App.I,20.988

na yuktaṃ nṛpate stotuṃ vrajantaṃ devasattamam / HV_App.I,20.989

astotreṇaiva saṃtuṣṭas tava rājañ janārdanaḥ // HV_App.I,20.990

tuṣṭasya stutibhiḥ kiṃ te darśanena tava stutiḥ // HV_App.I,20.991

rājendratvam anuprāpya āgatas tava veśmani / HV_App.I,20.992

tat tvaṃ kiṃ stutavān rājān divyaiḥ stotrair amānuṣaiḥ / HV_App.I,20.993

evam ābruvamāṇau tau saṃprāptau keśevāntikam // HV_App.I,20.994

arghodyatabhujaṃ dṛṣṭvā sthāpayitvā rathottamam / HV_App.I,20.995

uvāca vadatāṃ śreṣṭha ugrasenaṃ narādhipam // HV_App.I,20.996

yan mayā cābhiṣiktas tvaṃ mathureśo bhavatv iti / HV_App.I,20.997

na yuktam anyathā kartuṃ mathurādhipate svayam // HV_App.I,20.998

argham ācamanīyaṃ ca pādyaṃ cāsmannivedanam / HV_App.I,20.999

na dātum arhase rājann etan me manasaḥ priyam // HV_App.I,20.1000

tavābhiprāyaṃ vijñāya bravīmi nṛpate vacaḥ / HV_App.I,20.1001

tvam eva māthuro rājā nānyathā kartum arhasi // HV_App.I,20.1002

sthānaṃ bhāgaṃ ca nṛpate dāsyāmi tava dakṣiṇam / HV_App.I,20.1003

yathā nṛpāṇāṃ sarveṣāṃ tathā te sthāpito 'grataḥ // HV_App.I,20.1004

śatasāhasriko bhāgo vastrābharaṇavarjitaḥ // HV_App.I,20.1005

āruhasva rathaṃ śubhraṃ cāmīkaravibhūṣitam / HV_App.I,20.1006

cāmaravyajanaṃ chatraṃ dhvajaṃ ca manujeśvara / HV_App.I,20.1007

divyābharaṇasaṃyuktaṃ mukuṭaṃ bhāskaraprabham // HV_App.I,20.1008

dhārayasva mahābhāga pālayasva purīm imām / HV_App.I,20.1009

putrapautraiḥ parikṛto mathurāṃ pratipālaya // HV_App.I,20.1010

jitvārigaṇasaṃghāni bhojavaṃśaṃ vivardhaya // HV_App.I,20.1011

devadevādyanantāya sīriṇe vajrapāṇinā / HV_App.I,20.1012

preṣitaṃ devarājena divyābharaṇam ambaram // HV_App.I,20.1013

māthurāṇāṃ ca sarveṣāṃ bhāgā dīnārikā daśa / HV_App.I,20.1014

sūtamāgadhabandīnām ekaikasya sahasrikam / HV_App.I,20.1015

vṛddhastrījanasaṃghānāṃ gaṇikānāṃ śataṃ śatam // HV_App.I,20.1016

nṛpena saha tiṣṭhanti vikadrupramukhāś ca ye / HV_App.I,20.1017

daśasāhasriko bhāgas teṣāṃ dhātrā prakalpitaḥ // HV_App.I,20.1018

k: G2 subst. :k

daśasāhastrikaṃ bhāgaṃ teṣāṃ dhātā prakalpayat // **HV_App.I,20.1018**30:1

evaṃ saṃpūjya rājendraṃ māthuraṇāṃ camūmukhe / HV_App.I,20.1019

kṛtvā sumahad ānandaṃ mathurāṃ madhusūdanaḥ // HV_App.I,20.1020

divyābharaṇamālyaiś ca divyām varavilepanaiḥ / HV_App.I,20.1021

dīpyamānaḥ samantāc ca devā iva triviṣṭapam // HV_App.I,20.1022

bherīpaṭahanādena śaṅkhaduṃdubhinisvanaiḥ / HV_App.I,20.1023

bṛṃhitena ca nāgānāṃ hayānāṃ heṣitena ca // HV_App.I,20.1024

siṃhanādena śūrāṇāṃ rathanemisvanena ca / HV_App.I,20.1025

tumulaḥ sumahān āsīn nādo megharavopamaḥ // HV_App.I,20.1026

bandibhiḥ stūyamānaṃ ca namaś cakrur api prajāḥ / HV_App.I,20.1027

dattvā dānam ananto 'pi na yayau vismayaṃ hariḥ // HV_App.I,20.1028

svabhāvonnatabhāvatvād dṛṣṭapūrvāt tato 'dhikam / HV_App.I,20.1029

anahaṃkārabhāvāc ca vismayaṃ na jagāma ha // HV_App.I,20.1030

dīpyamānaṃ svavapuṣā āyantaṃ bhāskaraprabham / HV_App.I,20.1031

dṛṣṭvā mathuravāsinyo namaś cakruḥ pade pade // HV_App.I,20.1032

eṣa nārāyaṇaḥ śrīmān kṣīrārṇavaniketanaḥ / HV_App.I,20.1033

nāgaparyaṅkam ut sṛjya gato 'yaṃ mathurāṃ purīm // HV_App.I,20.1034

badhvā baliṃ mahāvīryaṃ durjayaṃ tridaśair api / HV_App.I,20.1035

śakrāya pradadau rājyaṃ trailokyaṃ vajrapāṇaye // HV_App.I,20.1036

hatvā daityagaṇān sarvān kaṃsaṃ ca balināṃ varam / HV_App.I,20.1037

bhojarājāya mathurāṃ dattvā keśiniṣūdanaḥ // HV_App.I,20.1038

nābhiṣiktaḥ svayaṃ rājye nopaviṣṭo nṛpāsanam / HV_App.I,20.1039

rājendratvam abhīpsan vai mathurām āviśat tataḥ // HV_App.I,20.1040

evam anyonyasaṃjalpaṃ śrutvā puranivāsinām / HV_App.I,20.1041

sūtamāgadhabandibhya idam ucur gaṇā giraḥ // HV_App.I,20.1042

kiṃ vā śakṣyāmahe vaktuṃ guṇānāṃ te guṇodadhe / HV_App.I,20.1043

mānuṣeṇaikajihvena prabhāvotsāhasaṃbhavān // HV_App.I,20.1044

sahasrabhogī nāgendraḥ kadācid daivabuddhimān / HV_App.I,20.1045

dvisahasreṇa jihvānāṃ vāsukiḥ prathayiṣyati // HV_App.I,20.1046

kiṃ tv adbhutam idaṃ loke mānavendreṣu bhūtale / HV_App.I,20.1047

na bhūtaṃ na bhaviṣyaṃ ca śakrād āsanam āgatam // HV_App.I,20.1048

sabhāvataraṇaṃ caiva kalaśair āgataṃ svayam / HV_App.I,20.1049

na śrutaṃ na ca dṛṣṭaṃ vā tena manyāmahe 'dbhutam // HV_App.I,20.1050

dhanyā devī mahābhāgā devakī yoṣitāṃ varā / HV_App.I,20.1051

bhavantaṃ tridaśaśreṣṭhaṃ bhṛtvā garbheṇa keśavam // HV_App.I,20.1052

k: D2 Bom. Poona eds. G(ed.) ins. :k

kṛṣṇaṃ padmapalāśākṣaṃ śrīpuñjam amarārcitam / **HV_App.I,20.1052**31:1

netrābhyāṃ snehapūrṇābhyāṃ vīkṣate mukhapaṅkajam // **HV_App.I,20.1052**31:2

iti saṃjalpamānānāṃ śṛṇvantau pṛthag īritam / HV_App.I,20.1053

ugrasenaṃ puraskṛtya bhrātarau rāmakeśavau // HV_App.I,20.1054

prākāradvāri saṃprāptā+ +varcayām āsa vai tadā / HV_App.I,20.1055

argham ācamanaṃ dattvā pādyṃ pādyeti cābravīt // HV_App.I,20.1056

ugrasenas tato dhīmān keśavasya rathāgrataḥ / HV_App.I,20.1057

praṇamya śirasā kṛṣṇaṃ ratham āruhya vīryavān // HV_App.I,20.1058

ghanena toyadhāreṇa vavarṣa karakāmbubhiḥ / HV_App.I,20.1059

dhanaughair varṣamāṇas tu saṃprāptāḥ pitṛveśmani // HV_App.I,20.1060

mathurābhipatiḥ śrīmān uvāca madhusūdanam / HV_App.I,20.1061

rājendratvam anuprāpya na yuktaṃ pitṛveśmani / HV_App.I,20.1062

sthāpitaṃ devarājena dattaṃ siṃhāsanaṃ prabho // HV_App.I,20.1063

neṣyāmi mathureśasya sabhe bhujabalārjite / HV_App.I,20.1064

prasādayiṣye bhagavan na kopaṃ kartum arhasi // HV_App.I,20.1065

devakī vasudevaś ca rohinī ca viśāṃ pate / HV_App.I,20.1066

na kiṃcit karaṇe śaktā harṣaklamavimohitāḥ // HV_App.I,20.1067

kaṃsamātā tato rājann argham ādāya keśavam / HV_App.I,20.1068

nānādigdeśajānītaṃ kaṃsenopārjitaṃ dhanam / HV_App.I,20.1069

deśakālaṃ samālokya pādayugme nyavedayat // HV_App.I,20.1070

ugrasenaṃ samāhūya uvāca ślakṣṇayā girā / HV_App.I,20.1071

kṛṣṇa uvāca

na cāhaṃ mathurākāṅkṣī na mayā vittakāṅkṣayā / HV_App.I,20.1072

ghātitau tava putrau tau kālena nidhanaṃ gatau // HV_App.I,20.1073

yajasva vividhān yajñān dadasva vipulaṃ dhanam / HV_App.I,20.1074

jayasva ripusainyāni mama bāhubalāśrayāt // HV_App.I,20.1075

tyajasva manasas tāpaṃ kaṃsanāśodbhavaṃ bhayam / HV_App.I,20.1076

nayasva vittanicayaṃ mayā dattaṃ punas tava // HV_App.I,20.1077

iti prāśvāsya rājānaṃ kṛṣṇo 'tha halinā saha / HV_App.I,20.1078

praviveśa tataḥ śrīmān mātāpitror athāntakam // HV_App.I,20.1079

ānandaparipurṇābhyāṃ hṛdayābhyāṃ mahābalau / HV_App.I,20.1080

pitṛmātros tu pādau vai namaś cakratur ānatau // HV_App.I,20.1081

tasmin muhūrte nagarī mathurā tu babhūva sā / HV_App.I,20.1082

svargalokaṃ parityajyā+ +vatīrṇevāmarāvatī / HV_App.I,20.1083

vasudevasya bhavanaṃ samīkṣya puravāsinaḥ / HV_App.I,20.1084

manasā cintayām āsur devalokaṃ na bhūtalam // HV_App.I,20.1085

visṛjya mathureśaṃ tu mahiṣīsahitaṃ tadā / HV_App.I,20.1086

bhavanaṃ vasudevasya praviśya balakeśavau // HV_App.I,20.1087

nyastaśastrāv ubhau vīrau tasthatuḥ svairacāriṇau / HV_App.I,20.1088

tataḥ kṛtāhnikau bhūtvā sukhāsīnau kathāntare // HV_App.I,20.1089

etasminn eva kāle tu mahotpāto babhūva ha / HV_App.I,20.1090

babhramuś ca ghanākāśe celuś cāvaniparvatāḥ // HV_App.I,20.1091

samudrāḥ kṣobhitāḥ sarve vibhrāntā bhogināṃ varāḥ / HV_App.I,20.1092

kampitā yādavāḥ sarve nyubjāś ca patitā bhūvi / HV_App.I,20.1093

tau tān nipatitān dṛṣṭvā rāmakṛṣṇau ca niścalau / HV_App.I,20.1094

mahatā pakṣavātena vijñātaḥ patagottamaḥ // HV_App.I,20.1095

dadarśa samanuprāpto divyasraganulepanaḥ / HV_App.I,20.1096

praṇamya śirasā tābhyāṃ saumyarūpī kṛtāsanaḥ // HV_App.I,20.1097

taṃ dṛṣṭvā samanuprāptaṃ sacivaṃ sāṃparāyikam / HV_App.I,20.1098

dhṛtimantaṃ garutmantaṃ jagāda madhūsūdanaḥ // HV_App.I,20.1099

svāgataṃ khacaraśreṣṭha surasenārimardana / HV_App.I,20.1100

vinatāhṛdayānanda svāgataṃ keśavapriya // HV_App.I,20.1101

tam uvāca tataḥ kṛṣṇaḥ sthitaṃ deham ivāparam / HV_App.I,20.1102

tulyasāmarthyayā vācā āsīnaṃ vinatātmajam // HV_App.I,20.1103

yāsyāmaḥ patagaśreṣṭha bhojasyāntaḥpuraṃ mahat / HV_App.I,20.1104

tatra gatvā sukhāsīnā mantrayāmo manogatam // HV_App.I,20.1105

praviṣṭau tau mahāvīryau baladevajanārdanau / HV_App.I,20.1106

vainateyatṛtīyau ca guhyaṃ mantram amantrayan // HV_App.I,20.1107

avadhyo 'sau kṛto 'smākaṃ sumahac ca ripor balam / HV_App.I,20.1108

kṛtaḥ sainyakṣayaś cāpi mahān iti narādhipaiḥ // HV_App.I,20.1109

balāni ca sasainyāni hantuṃ varṣaśatair api / HV_App.I,20.1110

na śakṣyāmaḥ kṣayaṃ netuṃ jarāsaṃdhasya vāhinīm // HV_App.I,20.1111

ato 'rthaṃ vainateya tvāṃ bravīmi mathurāṃ purīm / HV_App.I,20.1112

vasator āvayoḥ śreyo na bhaved iti me matiḥ // HV_App.I,20.1113

garuḍa uvāca

devadevaṃ namaskṛtya gato 'haṃ bhavato 'ntikāt / HV_App.I,20.1114

vāsārtham īkṣituṃ bhūmiṃ tava deva kuśasthalīm // HV_App.I,20.1115

gatvāhaṃ khe samāsthāya samantād avalokya tām / HV_App.I,20.1116

dṛṣṭvā vai vibudhaśreṣṭha purīṃ lakṣaṇapūjitām // HV_App.I,20.1117

sāgarānūpavipulāṃ prāgudakplavaśītalām / HV_App.I,20.1118

parvatodadhimadhyasthām abhedyāṃ tridaśair api // HV_App.I,20.1119

sarvaratnākaravatīṃ sarvakāmaphaladrumām / HV_App.I,20.1120

sarvartukusumākīrṇāṃ sarvataḥ sumanoharām // HV_App.I,20.1121

sarvāśramādhivāsāṃ ca sarvakāmaguṇair yutām / HV_App.I,20.1122

naranārīgaṇākīrṇāṃ nityāmodavivardhanīm // HV_App.I,20.1123

prākāraparikhopetāṃ gopurāṭṭālamālinīm / HV_App.I,20.1124

vicitracatvarapathāṃ vipuladvāratoraṇām // HV_App.I,20.1125

yantrārgalavicitrāḍhyāṃ hemaprākāraśobhitām / HV_App.I,20.1126

naranāgāśvakalilāṃ rathasainyasamākulām // HV_App.I,20.1127

nānādigdeśajākīrṇāṃ divyapuṣpaphaladrumām / HV_App.I,20.1128

patākādhvajamālāḍhyāṃ mahābhavanaśālinīm // HV_App.I,20.1129

bhīṣaṇīṃ ripusaṃghānāṃ mitrāṇāṃ harṣavardhanīm / HV_App.I,20.1130

manujendrādhivāsebhyo viśiṣṭāṃ nagarottamām // HV_App.I,20.1131

raivataṃ ca giriśreṣṭhaṃ kuru deva surālayam / HV_App.I,20.1132

nandanapratimaṃ divyaṃ puradvārasya bhūṣaṇam // HV_App.I,20.1133

kārayitvādhivāsaṃ taṃ tatra gatvā surottama / HV_App.I,20.1134

kumārāṇāṃ pracāraś ca suramānyo bhaviṣyati // HV_App.I,20.1135

nāmnā dvāravatī nāma triṣu lokeṣu viśrutā / HV_App.I,20.1136

bhaviṣyati purī ramyā śakrasyevāmarāvatī // HV_App.I,20.1137

yadi syāt saṃvṛtāṃ bhūmiṃ pradāsyati mahodadhiḥ / HV_App.I,20.1138

yatheṣṭaṃ vividhaṃ karma viśvakarmā kariṣyati // HV_App.I,20.1139

maṇimuktāpravālaiśca vajravaidūryasaprabhaiḥ / HV_App.I,20.1140

divyair abhiprāyayutair divyaratnais trilokajaiḥ // HV_App.I,20.1141

divyastambhasamākīrṇān svarge devasabhopamān / HV_App.I,20.1142

jāmbūnadamayāñ śubhrān sarvaratnavibhūṣitān / HV_App.I,20.1143

k: K2 D5 subst. :k

jāmbūnadamayāṃ śubhrāṃ sarvaratnavibhūṣitām / **HV_App.I,20.1143**32:1

divyadhvajapatākāḍhyān devakiṃnarapālitān / HV_App.I,20.1144

candrasūryapratīkāśān prāsādān kāraya prabho // HV_App.I,20.1145

vaiśaṃpāyana uvāca

evaṃ kṛtvātha saṃjalpaṃ vainateyo 'tha keśavam / HV_App.I,20.1146

praṇamya śirasā tābhyāṃ niṣasāda kṛtāsanaḥ // HV_App.I,20.1147

kṛṣṇo 'pi rāmasahito vicintya hitam īritam / HV_App.I,20.1148

prakāśaṃ kartukāmau tau visṛjya vinatātmajam // HV_App.I,20.1149

satkṛtya vidhivad rājan mahārhavarabhūṣaṇaiḥ / HV_App.I,20.1150

k: Ñ2 V2 ins. :k

praviveśa balī śrīmān svapitur bhavanaṃ nṛpa / **HV_App.I,20.1150**33:1

modete sukhinau tatra devaloke yathāmarau // HV_App.I,20.1151

tasya tad vacanaṃ śrutvā bhojarājo mahāyaśāḥ / HV_App.I,20.1152

kṛṣṇaṃ snehena visrabdhaṃ babhāṣe vacanāmṛtam // HV_App.I,20.1153

krṣṇaṃ kṛṣṇa mahābāho yadūnāṃ nandivardhana / HV_App.I,20.1154

śrūyatāṃ yad ahaṃ tvādya vakṣyāmi ripusūdana // HV_App.I,20.1155

tvayā vihīnāḥ sarve sma na śaktāḥ sukham āsitum / HV_App.I,20.1156

pure 'smin viṣayānte vā patihīnā iva striyaḥ // HV_App.I,20.1157

tvatsanāthā vayaṃ tāta tvadbāhubalam āśritāḥ / HV_App.I,20.1158

bibhīmo na narendrāṇāṃ sendrāṇām api mānada // HV_App.I,20.1159

vijayāya yaduśreṣṭha yatra yatra gāmiṣyasi / HV_App.I,20.1160

tatra tvaṃ sahito 'smābhir gacchethā yādavarṣabha // HV_App.I,20.1161

tasya rājño vacaḥ śrutvā sasmitaṃ devakīsutaḥ / HV_App.I,20.1162

yatheṣṭaṃ bhavatām adya tathā kartāsmy asaṃśayam / HV_App.I,20.1163

Colophon h: HV (CE) chapter 9210, transliterated by Kreshimir Krnic, proof--read by Kreshimir Krnic, version of May 2, 2005 :h k: After adhy. 87.28, D6 S (except G2) ins. :k

yathārhaṃ ca yathāyogaṃ praśrayaṃ pradadau nṛpaḥ // HV_App.I,21.1

vivāhaṃ ghoṣayām āsa śiśupālasya māgadhaḥ / HV_App.I,21.2

sarvamantaḥ puraṃ caiva vivāhe sotsukaṃ kila // HV_App.I,21.3

śvobhūte tu vivāhaḥ syāc caidyasyeti ca bhūmipāḥ / HV_App.I,21.4

saṃnaddhāḥ samapadyanta vibhavaiḥ svairyathātatham // HV_App.I,21.5

śiśupālo 'pi rājā tu varaveṣeṇa saṃyutaḥ // HV_App.I,21.6

kumārair ātmatulyaiś ca niyamastho 'bhavat tadā // HV_App.I,21.7

Colophon vaiśaṃpāyana uvāca

etasminn eva kāle tu nārado munisattamaḥ / HV_App.I,21.8

pṛthivyāṃ paryaṭann eko vīṇāsaktakaras tadā // HV_App.I,21.9

dvāravatyāṃ tato viṣṇuṃ nivasantaṃ yadūttamam / HV_App.I,21.10

sabhājayañ jagannāthaṃ prāpto dvāravatīṃ kila / HV_App.I,21.11

praviśya ca purīṃ ramyāṃ keśavenābhipūjitaḥ // HV_App.I,21.12

tasyām eva sabhāyāṃ tu yadubhir vṛṣṇibhiḥ saha / HV_App.I,21.13

viharantaṃ jagannāthaṃ dadarśa yadunandanam // HV_App.I,21.14

tadabhyāśe sthitaṃ rāmam ugrasenaṃ ca sātyakim / HV_App.I,21.15

anyān api yadūn sarvān dadarśa muditān mahān // HV_App.I,21.16

taṃ dṛṣṭvā yādavāḥ sarve pratyujjagmuḥ sasaṃbhramam // HV_App.I,21.17

bhagavān api govindo rāmeṇa saha keśavaḥ / HV_App.I,21.18

upatasthe yathāyogam argham ādāya cāsanam / HV_App.I,21.19

idam arghyam idaṃ pādyam ity ūce taṃ munīśvaram // HV_App.I,21.20

tac ca sarvaṃ yathāprāptam upayujya munīśvaraḥ / HV_App.I,21.21

āsane ca samāsthāya nyaṣīdan muditas tadā // HV_App.I,21.22

āsanasthaṃ muniśreṣṭhaṃ yādavāḥ sarva eva te / HV_App.I,21.23

āsanāni yathāyogaṃ prāpnuvan svāni sarvataḥ // HV_App.I,21.24

keśavo 'pi ca dharmātmā rāmeṇa saha saṃgataḥ / HV_App.I,21.25

niṣasādāsane śubhre vṛṣṇānām agraṇīrhariḥ // HV_App.I,21.26

uvāca ca muniśreṣṭhaṃ vīṇāsaktam asaṅgagam // HV_App.I,21.27

kuśalaṃ sarvakāryeṣu vada kiṃ munisattama / HV_App.I,21.28

api te kuśalaṃ vipra tapaso munisattama // HV_App.I,21.29

kuśalaṃ tava vīṇāyā vada vipra yathātatham // HV_App.I,21.30

jagatām adya viprendra kā vārtā vada me prabho // HV_App.I,21.31

atha vā kuśalaṃ nāma yuṣmākaṃ niyatātmanām / HV_App.I,21.32

diṣṭyā dṛṣṭo 'si saṃprāptaḥ pāvayānaś ca no vibho // HV_App.I,21.33

prītā vayaṃ muniśreṣṭha pūtāś caiva tvadāgamāt / HV_App.I,21.34

adyeyaṃ yādavakulaṃ loke khyātiṃ prayāsyati / HV_App.I,21.35

tvādṛśāṃ puṇyakīrtīnāṃ saṃyogād vada sāṃpratam // HV_App.I,21.36

ādyo hi munimukhyānāṃ bhavāṃl loke prathiṣyati / HV_App.I,21.37

dhanyāḥ khalu vayaṃ vipra yato dṛṣṭās tvayā vibho / HV_App.I,21.38

evamādi jagannāthaḥ kuśalaṃ pṛṣṭavān munim // HV_App.I,21.39

tac chrutvā kuśalaṃ pṛṣṭaṃ viṣṇunā prabhaviṣṇunā / HV_App.I,21.40

muniḥ prītamanā bhūtvā provāca yadusaṃsadi // HV_App.I,21.41

rāmeṇa saṃgataṃ kṛṣṇam ūrdhvabāhum avasthitam / HV_App.I,21.42

sarvāṃs tahtā yadūn vipraḥ samābhāṣya vacas tadā // HV_App.I,21.43

kim ayaṃ kuśalapraśnaḥ pṛṣṭaḥ kṛṣṇa mayi prabho / HV_App.I,21.44

na yuktaṃ pratibhāty etad devadeva jagatpate // HV_App.I,21.45

yatas tvaṃ sarvabhūtānām ādiḥ kuśaladas tadā / HV_App.I,21.46

tvadicchayā jagat sarvaṃ kuśale viniyujyate // HV_App.I,21.47

vayaṃ tu devadeveśa nityaṃ kuśalino hare / HV_App.I,21.48

tathā hi mūlabhṛtyā vai viṣṇo tava yuge yuge // HV_App.I,21.49

idaṃ tu citraṃ deveśa yad uktaṃ bhavato hare / HV_App.I,21.50

pāvayāna iti śrīmaṃl lokanātha sureśvara // HV_App.I,21.51

tvaṃ hi śuddhaḥ sadā yogī pūtaḥ kila mamāgamāt / HV_App.I,21.52

kim anyad vada deveśa prasādāt tava mānada // HV_App.I,21.53

prasādāt iśayād etad yuktaṃ vaktuṃ jagatpate / HV_App.I,21.54

idaṃ niścitavān adya prasanno mayi mānada // HV_App.I,21.55

sarvathā kṛtakṛtyo 'smi dṛṣṭo yena tvayā vibho / HV_App.I,21.56

prītir me hy atulā viṣṇo tava saṃdarśanena hi // HV_App.I,21.57

ity uktvā sa jagannāthaṃ bhūyaḥ stotuṃ pracakrame / HV_App.I,21.58

purāṇajñaḥ sadā vipro munīnām ādir avyayaḥ // HV_App.I,21.59

tattvārthavit tadā viṣṇoḥ sākṣād vedārthatattvavit / HV_App.I,21.60

ādāya nihitāṃ vīnāṃ saṃsthāpya layam uttamam // HV_App.I,21.61

k: T4 ins. :k

tantrīṃ ca vīṇāṃ saṃsphālya ... layamuttamam / **HV_App.I,21.61**34:1

k: Pāda b begins with three stars in the original, probably marking lacuna. The numbering of *--passages continues from app. 20. :k

tantrīṃ ca sudṛḍhāṃ kṛtvā jagau geyair jagatpatim / HV_App.I,21.62

arthyābhir vāgbhir iṣṭābhiḥ sarvayādavasaṃsadi // HV_App.I,21.63

nārada uvāca

namaḥ kṛṣṇāya haraye vedhase bhūtadhāriṇe / HV_App.I,21.64

devadeva jagannātha namas te cakradhāriṇe // HV_App.I,21.65

namas te narasiṃhāya daityavakṣaḥpradāriṇe / HV_App.I,21.66

namas te sakaleśāya nirguṇāya guṇātmane // HV_App.I,21.67

namo vāmanarūpāya māyālokavihāriṇe / HV_App.I,21.68

namas te kroḍarūpāya daṃṣṭrayā kṣitidhāraṇe // HV_App.I,21.69

namo 'śvaśirase tubhyaṃ vedāharaṇarūpiṇe / HV_App.I,21.70

trivikrama namas tubhyaṃ trayīrūpa janārdana // HV_App.I,21.71

nama oṃkāramātrāya trayīrūpāya viṣṇave / HV_App.I,21.72

nirmalajñānarūpāya vijñānanilayāya ca // HV_App.I,21.73

udgīthāya namas tubhyaṃ rathaṃtara namo 'stu te / HV_App.I,21.74

yaṃ vidur vedatattvajñā brahmādyāḥ sanakādayaḥ // HV_App.I,21.75

vicinvantaḥ pradīpena vijñānākhyena keśava / HV_App.I,21.76

so 'si deva jagannātha yo dṛṣṭo brahmavādibhiḥ // HV_App.I,21.77

yaṃ prāpya na nivartante yogino yatacetasaḥ / HV_App.I,21.78

so 'si deva purāṇātmaṃs tubhyaṃ deva namo namaḥ // HV_App.I,21.79

tvām āhuḥ sakalā vedā brahmeti jñānaniścaye / HV_App.I,21.80

tvamevedaṃ jagatsarvaṃ tvayi sarvaṃ pratiṣṭhitam // HV_App.I,21.81

tvanmāyāpaṭalacchannāḥ prāṇinaḥ sarva eva hi / HV_App.I,21.82

ahaṃ mānakṛtā bhraṣṭrāḥ patanti narakeṣu ca / HV_App.I,21.83

ye ca tvāṃ viṣṇur ity āhus te ca tvāṃ yānti yatnataḥ // HV_App.I,21.84

ye tu jñānasahā martyā vedāntajñānabṛṃhitāḥ / HV_App.I,21.85

te tu tvāṃ devadeveśa praviśanti purātanam // HV_App.I,21.86

tavaiṣā bhagavan māyā yām āśritya jaganmayīm / HV_App.I,21.87

prāṇino niḥśvasanti sma duḥsahā sā hi nityaśaḥ / HV_App.I,21.88

vihāraḥ sarva evaiṣa prāṇinām udayāya hi // HV_App.I,21.89

pūrvamāsīj jagannātha vārāha iti saṃjñitaḥ / HV_App.I,21.90

adadhā bhūtadhātrīṃ tvaṃ prāṇināṃ ca hitāya hi / HV_App.I,21.91

punar aśvaśirā bhūtvā vedān āhṛtya tiṣṭhasi // HV_App.I,21.92

āsīr vāmanarūpas tvam abadhnā balim adhvare / HV_App.I,21.93

āhṛtya rājyaṃ tasmāt tvam indrāya prāhiṇor vibho // HV_App.I,21.94

abhūs tvaṃ nārasiṃhaś ca hatavān daityapuṃgavam // HV_App.I,21.95

raghoratha jagannātha vaṃśe vaṃśavatāṃ vara / HV_App.I,21.96

āsīś ca rāmasaṃjñas tvaṃ rāvaṇaṃ hatavān vibho / HV_App.I,21.97

niṣkaṇṭakam imaṃ lokam akaror devasattama // HV_App.I,21.98

abhūś ca jāmadagnyas tvaṃ gṛhītvā paraśuṃ prabho / HV_App.I,21.99

hatavāṃs tvaṃ mahāvīryaṃ kṛtavīryasutaṃ raṇe / HV_App.I,21.100

niḥkṣatriyam imaṃ lokam adadāḥ kāśyapāya vai // HV_App.I,21.101

idānīm api govinda lokānāṃ hitakāmyayā / HV_App.I,21.102

mānuṣaṃ vapur āsthāya dvāravatyāṃ pratiṣṭhasi // HV_App.I,21.103

hatavān pūtanāṃ bālye gokule viharan prabho / HV_App.I,21.104

arjunau hatavān bhūyo baddho lūkhalasaṃpuṭaḥ // HV_App.I,21.105

punaś ca krīḍatā viṣṇo tvayaiva nihato hayaḥ // HV_App.I,21.106

adadhās tvaṃ punaḥ śailaṃ gavāṃ saṃrakṣaṇāya hi / HV_App.I,21.107

govardhanaṃ mahāśailaṃ sarvagopasya paśyataḥ // HV_App.I,21.108

nanarta bhagavān bhūyo yamunāyā hrade hare / HV_App.I,21.109

akaroḥ kāliyaṃ viṣṇo vimadaṃ yamunātaṭe // HV_App.I,21.110

raṅgamadhye hatau viṣṇo tvayā cāṇūramuṣṭikau / HV_App.I,21.111

duḥsahaṃ lokavidviṣṭaṃ hatavān kaṃsam ojasā // HV_App.I,21.112

ugraseno 'bhiṣiktaś ca rājye nihatakaṇṭake / HV_App.I,21.113

sa idānīṃ sthito rājye tvām āśrityendravad divi // HV_App.I,21.114

kim anena jagannātha sarvaṃ tvadvaśagaṃ jagat / HV_App.I,21.115

sarvātman sarvabhūteśa sarvabhāvana bhāvan / HV_App.I,21.116

namas te devadeveśa namo bhūyo namo namaḥ // HV_App.I,21.117

iti stutvā jagannātham upāraṃsīt sa nāradaḥ / HV_App.I,21.118

tac chrutvā yādavāḥ sarve paraṃ vismayam āgatāḥ // HV_App.I,21.119

manasā tuṣṭuvur viṣṇuṃ nāradāc chrutavistarāḥ / HV_App.I,21.120

dhanyā vayaṃ jagannātham āśritya sukhinas tathā / HV_App.I,21.121

nirvṛtā vayam eveti nāradaṃ ca śaśaṃsire // HV_App.I,21.122

punaḥ prītiyutāḥ sarve vilokya ca parasparam / HV_App.I,21.123

dhanyā vayaṃ punar dhanyā dhanyānām agrataḥ sthitāḥ // HV_App.I,21.124

Colophon śrībhagavān uvāca

kimartham iha saṃprāpto vada nārada sāṃpratam / HV_App.I,21.125

alam etaiḥ stutipadair yathārthair vāpi nārada // HV_App.I,21.126

tvad āgamanajaṃ vipra tatkāryaṃ vada sāṃpratam / HV_App.I,21.127

kutūhalaṃ mama vibho vṛṣṇīnāṃ caiva sarvaśaḥ // HV_App.I,21.128

nārada uvāca

śrūyatāṃ bhagavan viṣṇo mamāgamanakāraṇam // HV_App.I,21.129

hyastane devadeveśaṃ śūlinaṃ vṛṣabhadhvajam / HV_App.I,21.130

arcayitvā haraṃ śarvaṃ dakṣine sāgare vibhum // HV_App.I,21.131

nivṛtto 'smi tamārādhya diśaṃ dhanadapālitām / HV_App.I,21.132

tvāṃ draṣṭuṃ devadeveśa vasantaṃ vṛṣṇisaṃsadi // HV_App.I,21.133

vindhyasya dakṣiṇaṃ pārśvaṃ gatavān bhīṣmapālitām / HV_App.I,21.134

praviśya ca purīṃ tāṃ tu vidarbhasya mahīpateḥ / HV_App.I,21.135

sthito 'haṃ bhīṣmakeṇātra pūjito yādaveśvara // HV_App.I,21.136

tatra dṛṣṭo hṛṣīkeśa rājñāṃ samudayo mahān // HV_App.I,21.137

jarāsaṃdhaṃ puraskṛtya rājānaḥ sarva eva hi / HV_App.I,21.138

yathāsukhaṃ yathāyogaṃ dṛṣṭāḥ keśava māciram // HV_App.I,21.139

śiśupālo hi nṛpatiś cedīnām īśvaraś ca saḥ / HV_App.I,21.140

pauṇḍrako vāsudevaś ca nityaṃ tvāṃ dveṣṭi yo vibho // HV_App.I,21.141

drṣṭaś cātha mayā rājā bhīṣmako mābravīd vacaḥ / HV_App.I,21.142

śiśupālasya viprarṣe rukmiṇyā saha saṃgamaḥ / HV_App.I,21.143

bhavitā śvaḥ prabhāte tu tadarthaṃ rājasaṃgamaḥ // HV_App.I,21.144

tac chrutvā tvarito deva prāptas tvāṃ vṛṣṇipuṃgava / HV_App.I,21.145

tad gaccha vṛṣṇibhiḥ sārdhaṃ nagaraṃ tasya dhīmataḥ // HV_App.I,21.146

gṛhāṇa rukmiṇīṃ kṛṣṇa jitvā nṛpatipuṃgavān // HV_App.I,21.147

śiśupālo 'tha rājā tu varaveṣeṇa viṣṭhitaḥ // HV_App.I,21.148

udvaheta jagannātha yadi rājā sa rukmiṇīm / HV_App.I,21.149

akṛtyam ayaśasyaṃ ca bhavato nātra saṃśayaḥ // HV_App.I,21.150

yācitā sā bhavadbhis tu na dattā bhīṣmakeṇa hi // HV_App.I,21.151

ārakṣako jarāsaṃdhaḥ pauṇḍraś ca nṛpapuṃgavaḥ / HV_App.I,21.152

ekalavyo hṛṣīkeśa rukmī tasya tu dāsyati // HV_App.I,21.153

bhavantaṃ yaḥ sadā dveṣṭi na tvāmāhvayati prabho // HV_App.I,21.154

jarāsaṃdhas tu vṛṣṇīnāṃ sadā dveṣṭā na saṃśayaḥ / HV_App.I,21.155

tad gacchatu bhavāñ śīghraṃ yānair aśvair gajair api // HV_App.I,21.156

ugrasenaṃ puraskṛtya sātyakiṃ ca mahābalam / HV_App.I,21.157

tām ādāya jagannātha gatvā yāsyasi māciram // HV_App.I,21.158

sā ca dṛṣṭā hṛṣīkeśa śokopahatacetanā / HV_App.I,21.159

tvayy eva mana ādhāya sadā tvāṃ smarati prabho // HV_App.I,21.160

yadi bhartā bhavec caidyaḥ syān mṛtā rukmiṇī hare / HV_App.I,21.161

ujjīvaya hare viṣṇo rukmiṇīṃ rukmabhūṣaṇām // HV_App.I,21.162

ity ahaṃ deva saṃprāptaḥ kṛtyaśeṣaṃ vicintyatām / HV_App.I,21.163

na kiṃcid api duḥsādhyaṃ cakrapāṇe hare tava // HV_App.I,21.164

sādhayāmo vayaṃ deva gacchet yuktvā jagāma saḥ // HV_App.I,21.165

Colophon vaiśaṃpāyana uvāca

ity uktvā nārade yāte brahmalokaṃ sanātanam / HV_App.I,21.166

vāsudevas tu dharmātmā yadūnām agraṇīr hariḥ // HV_App.I,21.167

gamanāya matiṃ cakre rukmiṇyāharaṇe tadā / HV_App.I,21.168

uvāca ca yadūn sarvān sajjībhavata māciram // HV_App.I,21.169

asminn eva muhūrte tu yāsyāmaḥ kuṇḍinaṃ prati / HV_App.I,21.170

rathamānaya me śīghraṃ sārathe dāruka prabho // HV_App.I,21.171

āruhyantāṃ rathā aśvā gajāś ca parikalpitāḥ // HV_App.I,21.172

agrataś cāstu no vīraḥ sātyakiḥ satyavikramaḥ / HV_App.I,21.173

madhyato balabhadras tu rājā caiva tu pṛṣṭhataḥ // HV_App.I,21.174

ahaṃ khaḍgī gadī cakrī śārṅgī śāṅkhī talatravān / HV_App.I,21.175

ratham āsthāya gacchāmi dārukeṇa sahāyavān // HV_App.I,21.176

hatvā ca rājaśārdūlāñ jarāsaṃdhapurogamān / HV_App.I,21.177

śiśupālaṃ ca rājānaṃ varaveṣaviḍambinam // HV_App.I,21.178

badhvā vā bhīṣmakaṃ saṃkhye hatvā caiva tu rukmiṇam / HV_App.I,21.179

ānayiṣyāmi tāṃ rājan rukmiṇīṃ matpriyāṃ sadā // HV_App.I,21.180

sajjībhavantu rājāno rathair aśvair gajais tathā / HV_App.I,21.181

kiṃ vilambatha rājāno yāsyāmaḥ sarva eva hi / HV_App.I,21.182

ity uktvā vṛṣṇayaḥ sarve gamanāyopacakrire // HV_App.I,21.183

kṛṣṇasyājñāṃ puraskṛtya sarve te yadupuṃgavāḥ / HV_App.I,21.184

rathān āruhya yātās te saṃnaddhāḥ śastrapāṇayaḥ // HV_App.I,21.185

sātyakis tu mahārāja ratham āruhya daṃśitaḥ / HV_App.I,21.186

dhanvī khaṅgī rathī bāṇī sainyāgre pratyadṛśyata / HV_App.I,21.187

baladevo 'pi dharmātmā gajam āruhya daṃśitaḥ // HV_App.I,21.188

sainyamadhye mahārāja mṛgamadhye yathā hariḥ // HV_App.I,21.189

bhagavān api govindo rathaṃ dārukasaṃskṛtam / HV_App.I,21.190

āruhya sahasā viṣṇur dārukeṇa samanvitaḥ / HV_App.I,21.191

gantum aichaj jagannātho hartuṃ bhojapateḥ sutām // HV_App.I,21.192

savyamakṣṇor yugaṃ kṣubdhaṃ rukmiṇīśiśupālayoḥ / HV_App.I,21.193

samāśvastā tadā sā tu sa ca rājā suduḥkhitaḥ // HV_App.I,21.194

vṛṣṇayo 'pi ca rājendra vāsudevapurogamāḥ / HV_App.I,21.195

āhatya duṃdubhīn sarve śaṅkhān dadhmuḥ pṛthak pṛthak / HV_App.I,21.196

krameṇaiva gatās te tu bhīṣmakasya purīṃ prati // HV_App.I,21.197

h: HV (CE) chapter 9220, transliterated by Kreṣimir Krnic, proof--read by Kreṣimir Krnic, version of May 2, 2005 :h k: For 87. 29-48, S (except G2) subst. :k

pitṛṣv asuḥ priyārthaṃ ca rāmakṛṣṇāv ubhāv api / HV_App.I,22.1

prayayur vṛṣṇayaś cānye mānyās tejobalānvitāḥ // HV_App.I,22.2

dṛṣṭvā tān āgatān sarvān vāsudevapurogamān / HV_App.I,22.3

krathakaiśikabhartā tu pratigṛhya yathāvidhi // HV_App.I,22.4

pūjayām āsa pūjārhān niviṣṭān bahir eva tān / HV_App.I,22.5

nyaveśayac ca tān sarvān bhīṣmako nagarād bahiḥ // HV_App.I,22.6

sthite tasmiñ jarāsaṃdhe ripau teṣāṃ mahātmani / HV_App.I,22.7

saṃbhārās tatra sarvatra vivāhāya samāhṛtāḥ // HV_App.I,22.8

śaṅkhāś ca paṭahāś caiva sasvanuḥ sarvatas tadā / HV_App.I,22.9

brāhmaṇāś ca samāyātā nānādigbhyas tathaiva ca / HV_App.I,22.10

ucchritāś caiva sarvatra dhvajā vai samalaṃkṛtāḥ // HV_App.I,22.11

śvobhāvini vivāhe tu rukmiṇī niryayau bahiḥ / HV_App.I,22.12

caturyujā rathenendra devatāyatanaṃ śubhā // HV_App.I,22.13

indrāṇīm arcayiṣyantī kṛtakautukamaṅgalā / HV_App.I,22.14

keśavo me bhaved bhartā nānyaḥ kaścid bhaved iti / HV_App.I,22.15

evaṃ manasi saṃkalpaṃ kurvatī rukmiṇī śubhā / HV_App.I,22.16

dīpyamānena vapuṣā balena mahatā vṛtā // HV_App.I,22.17

tāṃ dadarśa tadā kṛṣṇo lakṣmīṃ sākṣād iva sthitām / HV_App.I,22.18

evaṃ rūpeṇa saṃpannāṃ devatāyatanāntike // HV_App.I,22.19

vahner iva śikhāṃ dīptāṃ māyāṃ bhūmigatām iva / HV_App.I,22.20

pṛthivīm iva gambhīrām utthitāṃ dharaṇītalāt // HV_App.I,22.21

marīcim iva somasya saumyāṃ strīvigrahām iva / HV_App.I,22.22

vinā padmaṃ śriyam iva bhujiṣyāstrīsahāyinīm // HV_App.I,22.23

kṛṣṇena manasā dṛṣṭā durnirīkṣyā surair api // HV_App.I,22.24

śyāmāvadātā sā hy āsīt pṛthucārvañcitekṣaṇā / HV_App.I,22.25

tāmroṣṭhanayanāpāṅgī pīnorujaghanastanī // HV_App.I,22.26

bṛhatī cārusarvāṅgī tanvī śaśinibhānanā / HV_App.I,22.27

tāmrottuṅganakhī subhrūr nīlakuñcitamūrdhajā // HV_App.I,22.28

tīkṣṇaśuklanakhair dantaiḥ prabhāsadbhir alaṃkṛtā // HV_App.I,22.29

nāsty anyā pramadā loke rūpeṇa yaśasā śriyā / HV_App.I,22.30

rukmiṇī rūpiṇī devī pāṇḍarakṣaumavāsinī // HV_App.I,22.31

tāṃ dṛṣṭvāṃ vavṛdhe kāmaḥ kṛṣṇasya priyadarśanām / HV_App.I,22.32

haviṣevālanasyārcir manas tasyāmathādadhāt // HV_App.I,22.33

rukmiṇī ca tathā devī dadṛśe kṛṣṇam īśvaram / HV_App.I,22.34

acintayac ca sā devī dṛṣṭvā kṛṣṇam avasthitam / HV_App.I,22.35

so 'yaṃ viṣṇur jagannāthaḥ sākṣād rāmānujaḥ kṛtī // HV_App.I,22.36

asya cakraṃ sadā śaṅkho bhujayor ubhayor api / HV_App.I,22.37

śobhayetāṃ sadā tau tu daityadānavadāriṇau // HV_App.I,22.38

asya haste sthitaṃ śārṅgaṃ daityadānavabhīṣaṇam / HV_App.I,22.39

sadā bhāti mahācāpaṃ loke khyātataraṃ hareḥ // HV_App.I,22.40

yamāśritya sadā devaṃ gadā kaumodakīti sā / HV_App.I,22.41

daityadānavahantrī ca tanmajjāparidāriṇī // HV_App.I,22.42

yad anujñāṃ samāśritya khaḍgo nandakasaṃjñitaḥ / HV_App.I,22.43

ripūn hanti mahāvīryān asahyān daivatair api // HV_App.I,22.44

asyābhūd vāhanaṃ viṣṇor garutmān pakṣipuṃgavaḥ / HV_App.I,22.45

śakrādīnyaḥ surāñjitvā jahārāmṛtam uttamam // HV_App.I,22.46

so 'yaṃ viṣṇur vibhuḥ sākṣād gopaveṣavibhūṣitaḥ / HV_App.I,22.47

gopastrīs tan abhāreṣu vijahāra yathāsukham // HV_App.I,22.48

yo nanarta hrade tasyā yamunāyās tadā hariḥ / HV_App.I,22.49

ayamat kāliyaṃ tasmād viṣāgnijvālamālinam // HV_App.I,22.50

ayaṃ govardhanaṃ śailaṃ dadhāraikena pāṇinā / HV_App.I,22.51

līlayā sa jagannātho golakaṃ bālako yathā // HV_App.I,22.52

ayaṃ sa puṇḍarīkākṣo yo gajaṃ prajaghāna ha // HV_App.I,22.53

yaś cāṇūraṃ mṛdhe hatvā kaṃsaṃ caiva mahābalam / HV_App.I,22.54

nanarta raṅge govindo gopaiḥ sārdhaṃ sayādavaiḥ // HV_App.I,22.55

ayaṃ sa yādavaśreṣṭhaḥ padmakiñjalkalocanaḥ / HV_App.I,22.56

śyāmāvadātaḥ saśrīkaḥ sākṣād indrānujaḥ kṛtī / HV_App.I,22.57

yuvā hariḥ purāṇātmā padmākṣaḥ padmasaprabhaḥ // HV_App.I,22.58

so 'yam adya jagannāthaḥ prāpto mām iha yādavaḥ / HV_App.I,22.59

amuṣya pādayoryugmam udvahāmi na saṃśayaḥ // HV_App.I,22.60

śuśrūṣāṃ pratiyokṣyāmi pādayoḥ padmasaṃjñayoḥ / HV_App.I,22.61

evaṃ vicintayitvā sā vavande taṃ śacīṃ tadā // HV_App.I,22.62

rāmeṇa saha niścitya keśavas tu mahābalaḥ / HV_App.I,22.63

tatpramāthe 'karod buddhiṃ vṛṣṇibhiḥ praṇidhāya ca // HV_App.I,22.64

kṛtvā tu devakāryāṇi niṣkrāmantīṃ surālayāt // HV_App.I,22.65

unmathya sahasā kṛṣṇaḥ svaṃ nināya rathottamam // HV_App.I,22.66

vṛkṣamutpāṭya rāmo 'pi jaghānāpatataḥ parān / HV_App.I,22.67

samanahyanta dāśārhās tad ājñāya tu sarvaśaḥ // HV_App.I,22.68

te rathair vividhākāraiḥ samucchritamahādhvajaiḥ / HV_App.I,22.69

vājibhir vāraṇaiś caiva parivavrur halāyudham // HV_App.I,22.70

ādāya rukmiṇīṃ kṛṣṇo jagāmāśu puraṃ prati / HV_App.I,22.71

rāme tv āsajya taṃ bhāraṃ yuyudhāne ca vīryavān // HV_App.I,22.72

akrūre vipṛthau caiva gade ca kṛtavarmaṇi / HV_App.I,22.73

vasudeve sudeve ca sāraṇe ca mahābale // HV_App.I,22.74

nikṛttaśatrau vikrānte bhaṅgakāre vidūrathe / HV_App.I,22.75

ugrasenātmaje kahve śatadyumne ca keśavaḥ // HV_App.I,22.76

rājādhideve mṛdare prasene citrake tathā / HV_App.I,22.77

agnidatte bṛhaddurge śvaphalke satyake pṛthau // HV_App.I,22.78

vṛṣṇyandhakeṣu cānyeṣu mukhyeṣu madhusūdanaḥ / HV_App.I,22.79

gurum āsajya taṃ bhāraṃ yayau dvāravatīṃ prati // HV_App.I,22.80

te cāpi yādavāḥ sarve yuddhāya samupasthitāḥ // HV_App.I,22.81

Colophon h: HV (CE) App. 22A, transliterated by Kreshimir Krnic, proof--read by Kreshimir Krnic, version of May 2, 2005 :h k: For 87. 49-77, D6 S (except G2) subst. :k vaiśaṃpāyana uvāca

balabhadrahatāḥ śiṣṭāḥ puruṣās tatra rakṣiṇaḥ / HV_App.I,22A.1

nyavedayanta tad vṛttaṃ jarāsaṃdhāya mānada // HV_App.I,22A.2

rukmiṇe bhīṣmakāyāpi pauṇḍrāya ca mahātmane / HV_App.I,22A.3

dantavaktrāya śūrāya caidyāya ca sumedhase // HV_App.I,22A.4

śiśupālāya rājñe tu varaveṣaviḍambine / HV_App.I,22A.5

anyebhyaś cāpi rājabhyaḥ praśaśaṃsur yathātatham // HV_App.I,22A.6

śrutyaivaṃ tan nṛpabalaṃ vivāhārthaṃ samāgatam / HV_App.I,22A.7

kṣubdhaṃ narāvarānīkaṃ śirasi prahṛtaṃ yathā // HV_App.I,22A.8

cacāla rājakaḥ sarvas totrārdita iva dvipaḥ / HV_App.I,22A.9

aho vīryam aho dhairyaṃ kṛṣṇasyākliṣṭakarmaṇaḥ // HV_App.I,22A.10

hatā vayaṃ nirānandā avajñātāś ca savaśaḥ / HV_App.I,22A.11

ity ūcus te nṛpatayo māgadhapramukhās tadā // HV_App.I,22A.12

atikṣubdho mahārājo jarāsaṃdho mahābalaḥ / HV_App.I,22A.13

uvāca rājñas tān sarvān māgadhaḥ krodhamūrchitaḥ / HV_App.I,22A.14

niṣpīḍya caraṇau rājā dantān kaṭakaṭāpayan // HV_App.I,22A.15

śrūyatāṃ mama vākyāni rājānaḥ sarva eva hi / HV_App.I,22A.16

eṣa gopakadāyādo yat karoti mamāgrataḥ / HV_App.I,22A.17

tasyādya phalabhākso æstu yadi jīvāmi bhūmipāḥ // HV_App.I,22A.18

eṣo æhaṃ sagaṇaṃ hatvā gopālaṃ nṛpasaṃjñitam / HV_App.I,22A.19

dvārakāṃ yādavapurīṃ bhaṅktvānīya ca rukmiṇīm // HV_App.I,22A.20

dāsyāmi nṛpatiśreṣṭhāḥ kiṃ tiṣṭhatha vilambatha / HV_App.I,22A.21

saṃnahyantāṃ rathaśreṣṭhā ratha āyātu me tvarāt // HV_App.I,22A.22

ityuktvā sa jarāsaṃdhaḥ siṃhanādam athākarot / HV_App.I,22A.23

cacāla ca balaṃ sarvaṃ jarāsaṃdhapriye sthitam // HV_App.I,22A.24

pauṇḍo 'pyatha mahābāhur vāsudevaḥ pratāpavān / HV_App.I,22A.25

āhatya tu sabhāstambhaṃ jarāsaṃdham abhāṣata // HV_App.I,22A.26

sthātavyaṃ bhavatā rājan sthite mayi narādhipa / HV_App.I,22A.27

bhṛtyo æsmi tava rājendra kim etat sāhasaṃ tava // HV_App.I,22A.28

sthite bhṛtye kathaṃ svāmī kāryaṃ kuryād vicakṣaṇaḥ / HV_App.I,22A.29

k: After line 29, M3 ins. :k

aham eva bhaviṣyāmi vāsudevo mahītale / **HV_App.I,22A.29**1:1

aham ekaḥ sa evaikaḥ kṛṣṇo gopakakilbiṣaḥ // HV_App.I,22A.30

hatvā taṃ gopakaṃ yuddhe balabhadrasya paśyataḥ / HV_App.I,22A.31

aṅgāni ca mahārāja cūrṇayitvā gadābhṛtam / HV_App.I,22A.32

vṛkebhyo hi prayacchāmi nātra kāryā vicāraṇā // HV_App.I,22A.33

aham eva bhaviṣyāmi vāsudevo mahītale / HV_App.I,22A.34

hate tasmiñ jarāsaṃdha gopake mama nāmake // HV_App.I,22A.35

ity uktvā dhanur ādāya jagarja nṛpasaṃsadi // HV_App.I,22A.36

caidyo æpy atha mahārāja sarvakṣatrasya paśyataḥ / HV_App.I,22A.37

varaveṣapraticchanno lajjayā ca samanvitaḥ / HV_App.I,22A.38

ādāya parighaṃ ghoram idam āha nṛpottamān // HV_App.I,22A.39

anenaiva tu rājāno yādavān sabalān yudhi / HV_App.I,22A.40

hatvā tu yamarājāya dāsyāmi nṛpapuṃgavāḥ / HV_App.I,22A.41

tiṣṭhadhvam iha rājāno mamaivāyaṃ parābhavaḥ // HV_App.I,22A.42

naitad yuktaṃ nṛpaśreṣṭhāḥ parādārāvamarśanam / HV_App.I,22A.43

jātānāṃ kṣatriyakule nṛpāṇāṃ nṛpapuṃgavāḥ // HV_App.I,22A.44

tat tu yuktaṃ yadukule kṣatriyā na hi te vibho / HV_App.I,22A.45

viśeṣato ætha gopāle ballaveṣu vivardhite // HV_App.I,22A.46

gavāṃ vṛttiṃ tu gopālā vartayanti sadā tathā / HV_App.I,22A.47

kṛṣṇo æpi gokule vṛddho gopaiḥ sahacaraḥ kila // HV_App.I,22A.48

paradārābhiyukto hi keśavaḥ satataṃ vibho / HV_App.I,22A.49

sarvathā taṃ durātmānaṃ haniṣye sagaṇaṃ raṇe / HV_App.I,22A.50

tāṃ cānayāmi rājānas tiṣṭhadhvam iha bhūmipāḥ // HV_App.I,22A.51

kva nu te bāndhavās teṣāṃ yānāśritya tu yādavāḥ / HV_App.I,22A.52

avajñāṃ kṛtavanto no yuṣmābhir iha cintyatām // HV_App.I,22A.53

ity uktvātha sa caidyas tu yuddhāya samupasthitaḥ / HV_App.I,22A.54

te ca sarve nṛpatayaḥ kruddhā yuddhāya daṃśitāḥ / HV_App.I,22A.55

svāropitadhanuṣmantaḥ sāṅgulithāḥ sacāmarāḥ // HV_App.I,22A.56

jarāsaṃdho ætha nṛpatī ratham āruhya daṃśitaḥ / HV_App.I,22A.57

yuddhāya vai mahārāja mano dadhre mahīpatiḥ // HV_App.I,22A.58

pauṇḍro æpy atha mahārāja vāsudevo mahābalaḥ / HV_App.I,22A.59

ratham āruhya sahasā yuddhāyaiva mano dadhe // HV_App.I,22A.60

dantavaktro jarāsaṃdhaḥ śiśupālaś ca vīryavān / HV_App.I,22A.61

saṃnaddhā niryayuḥ kruddhā jighāṃsanto janārdanam // HV_App.I,22A.62

aṅgavaṅgakaliṅgaiśaiḥ sārdhaṃ pauṇḍreṇa vīryavān / HV_App.I,22A.63

niryayau cedirājaś ca bhrātṛbhiḥ saha bandhubhiḥ // HV_App.I,22A.64

kva vāsudevaḥ kva ca gopakas tathā @ HV_App.I,22A.65

kuto nu rājā yaduvaṃśajanmanām | HV_App.I,22A.66

kuto nu rāmo madamattagarvitaḥ @ HV_App.I,22A.67

kuto nu vīro yudhi sātyakiḥ kila || HV_App.I,22A.68

iti bruvanto nṛpasattamās tadā @ HV_App.I,22A.69

raṇāya yuktāḥ sabalāḥ samāgadhāḥ | HV_App.I,22A.70

śaraiś ca khaḍgair yudhi pātayanto @ HV_App.I,22A.71

mahārathā niryayur ugravīryāḥ || HV_App.I,22A.72

Colophon vaiśaṃpāyana uvāca

atha sainye mahārāja māgadhasya mahātmanaḥ / HV_App.I,22A.73

śaṅkhaduṃdubhayaś caiva sasvanur yuddhaśaṃsinaḥ / HV_App.I,22A.74

mādhavo 'pi mahārāja śaṅkhaṃ dadhmau pṛthak tadā // HV_App.I,22A.75

bherīṇāṃ ca mṛdaṅgānāṃ jharjharīṇāṃ ca sarvaśaḥ / HV_App.I,22A.76

nādāḥ samabhavaṃs tatra yadūnāṃ sainyasaṃcaye // HV_App.I,22A.77

tato yuddhaṃ samabhavat senayor ubhayos tadā / HV_App.I,22A.78

jarāsaṃdhapramukhato vṛṣṇayaḥ prasthitās tadā // HV_App.I,22A.79

tān pratyagṛhṇāt saṃrabdhān vṛṣṇivīrān mahārathān / HV_App.I,22A.80

jarāsaṃdho mahārājaḥ sasainyaḥ sabalānugaḥ // HV_App.I,22A.81

taṃ pratyagṛhṇan saṃrabdhā vṛṣṇivīrā mahābalāḥ / HV_App.I,22A.82

saṃkarṣaṇaṃ puraskṛtya vāsavaṃ tv amarā iva // HV_App.I,22A.83

āpatantaṃ hi vegena jarāsaṃdhaṃ mahābalam / HV_App.I,22A.84

ṣaḍbhir vivyādha nārācair yuyudhāno mahāmṛdhe // HV_App.I,22A.85

akrūro dantavaktraṃ tu vivyādha navabhiḥ śaraiḥ / HV_App.I,22A.86

taṃ pratyavidhyat kārūṣo bāṇair daśabhir āśugaiḥ // HV_App.I,22A.87

vipṛthuḥ śiśupālaṃ tu śarair vivyādha saptabhiḥ / HV_App.I,22A.88

aṣṭabhiḥ pratyavidhyat taṃ śiśupālaḥ pratāpavān // HV_App.I,22A.89

gaveṣaṇo 'pi caidyaṃ tu ṣaḍbhir vivyādha mārgaṇaiḥ / HV_App.I,22A.90

anirdāntas tathāṣṭābhir bṛhaddurgas tu pañcabhiḥ // HV_App.I,22A.91

prativivyādha tāṃścaidyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ / HV_App.I,22A.92

jaghāna cāśvāṃś caturaś caturbhir vipṛthoḥ śaraiḥ / HV_App.I,22A.93

bṛhaddurgasya bhallena śiraś ciccheda cārihā / HV_App.I,22A.94

vipṛthoḥ sārathiṃ caiva prāhiṇod yamasādanam // HV_App.I,22A.95

hatāśvaṃ tu rathaṃ tyaktvā vipṛthuḥ sumahābalaḥ / HV_App.I,22A.96

āruroha rathaṃ tūrṇaṃ bṛhaddurgasya vīryavān / HV_App.I,22A.97

āruhya javanān aśvān niyantum upacakrame // HV_App.I,22A.98

te kruddhāḥ śaravarṣeṇa sunīthaṃ samavākiran / HV_App.I,22A.99

nṛtyantaṃ rathamārgeṣu cāpahastam abhītavat // HV_App.I,22A.100

śakradevo dantavaktraṃ bibhedorasi karṇinā / HV_App.I,22A.101

paṭuśaḥ pañcabhiś cāpi vivyādha yudhi mārgaṇaiḥ // HV_App.I,22A.102

tābhyāṃ sa viddho daśabhir bāṇair marmātigaiḥ śitaiḥ / HV_App.I,22A.103

tato balī śakradevaṃ bibheda daśabhiḥ krudhā // HV_App.I,22A.104

pañcabhiś cāpi vivyādha so 'vidūrād vidūratham // HV_App.I,22A.105

vidūratho 'pi taṃ ṣaḍbhir vivyādhājau śitaiḥ śaraiḥ // HV_App.I,22A.106

triṃśatā pratyavidhyat taṃ balī bāṇair mahāratham / HV_App.I,22A.107

kṛtavarmā bibhedāśu rājaputraṃ tribhiḥ śaraiḥ // HV_App.I,22A.108

nyahanat sārathiṃ cāsya dhvajaṃ ciccheda sūcchritam / HV_App.I,22A.109

prativivyādha taṃ kruddhaḥ pauṇḍraḥ ṣaḍbhiḥ śilīmukhaiḥ // HV_App.I,22A.110

dhanuś cāsya praciccheda bhallena nataparvaṇā / HV_App.I,22A.111

nikṛttaśatruḥ kāliṅgaṃ bibhedāṅgaṃ ca mārgaṇaiḥ // HV_App.I,22A.112

tomareṇāṃ sadeśe taṃ bibheda ca kaliṅgajaḥ / HV_App.I,22A.113

gajenāsādya kahvas tu gajam aṅgasya vīryavān // HV_App.I,22A.114

tomareṇa jaghānāśu bibhedāṅgaṃ ca vīryavān / HV_App.I,22A.115

citrakaś ca śvaphalkaś ca sātyakiś ca mahābalaḥ / HV_App.I,22A.116

kaliṅgasya rathānīkaṃ nārācair bibhiduḥ śitaiḥ // HV_App.I,22A.117

visṛṣṭena halenājau vaṅgarājasya vāraṇam / HV_App.I,22A.118

jaghāna rāmaḥ saṃkruddho vaṅgarājaṃ ca saṃyuge // HV_App.I,22A.119

taṃ hatvā gajam āruhya dhanur ādāya vīryavān / HV_App.I,22A.120

saṃkarṣaṇo jaghānograir nārācaiḥ kāśikān bahūn // HV_App.I,22A.121

ṣaḍbhir nihatya kārūṣān maheṣvāsāṃś ca vīryavān / HV_App.I,22A.122

śataṃ jaghāna saṃrabdho māgadhānāṃ mahārathaḥ // HV_App.I,22A.123

nihatya tān mahārāja jarāsaṃdhaṃ tato 'bhyayāt // HV_App.I,22A.124

tam āpanantaṃ vivyādha nārācair māgadhas tribhiḥ / HV_App.I,22A.125

k: probably āpatantam :k

taṃ bibhedāṣṭabhiḥ kruddho nārācair musalāyudhaḥ // HV_App.I,22A.126

ciccheda cāsya bhallena dhvajaṃ rukmavibhūṣitam / HV_App.I,22A.127

cāpaṃ ca mahādāyattaṃ śarair eva halāyudhaḥ / HV_App.I,22A.128

rathaṃ cāsya mahārāja tilaśaś ca samāhanat // HV_App.I,22A.129

sa cchinnadhanvā viratho gadāmādāya māgadhaḥ / HV_App.I,22A.130

vivyādha balabhadraṃ tu ciccheda ca punaḥ punaḥ / HV_App.I,22A.131

rathaṃ ca cūrṇayām āsa gadayāsya sa māgadhaḥ // HV_App.I,22A.132

pātyamāno rathāt tasmād avaplutya halāyudhaḥ / HV_App.I,22A.133

sātyakes tu rathaṃ prāyāt sarvakṣatrasya paṣyataḥ / HV_App.I,22A.134

sātyakis tu mahārāja śarair vivyādha māgadham // HV_App.I,22A.135

baladevo mahārāja gadāṃ saṃgṛhya satvaram / HV_App.I,22A.136

jaghāna māgadhaṃ saṃkhye vajreṇeva giriṃ hariḥ // HV_App.I,22A.137

tad yuddham abhavat teṣāṃ ghoraṃ devāsuropamam / HV_App.I,22A.138

sṛjatāṃ śaravarṣāṇi nighnatām itaretaram // HV_App.I,22A.139

gajair gajāś ca saṃkruddhāḥ saṃnipetuḥ sahasraśaḥ / HV_App.I,22A.140

rathā rathais tu saṃrabdhāḥ sādibhiś cāpi sādinaḥ // HV_App.I,22A.141

padātayas tathā pattīñ śakticarmāsipāṇayaḥ / HV_App.I,22A.142

chindantaś cottamāṅgāni vinedur yudhi te pṛthak // HV_App.I,22A.143

asīnāṃ pātyamānānāṃ kavaceṣu mahāsvanaḥ / HV_App.I,22A.144

śarāṇāṃ patatām ājau pakṣiṇām iva śuśruve // HV_App.I,22A.145

bherīśaṅkhamṛdaṅgānāṃ veṇunāṃ ca mṛdhe dhvaniḥ / HV_App.I,22A.146

babhūva ghoṣaḥ śastrāṇāṃ jyāghoṣaś ca mahātmanām // HV_App.I,22A.147

etasminn antare vīro balabhadro mahāyaśāḥ / HV_App.I,22A.148

jaghāna gadayā vīraṃ jarāsaṃdhaṃ mahāmṛdhe / HV_App.I,22A.149

mūrchāṃ jagāma rājā tu nipapāta ca bhūtale // HV_App.I,22A.150

sātyakir vaṅgarājaṃ tu jaghāna niśitaiḥ śaraiḥ / HV_App.I,22A.151

tat sainyaṃ vimukhaṃ cāsīj jarāsaṃdhe nipātite // HV_App.I,22A.152

sātyakir balabhadraś ca jitvā yodhān sahasraśaḥ / HV_App.I,22A.153

śaṅkhaṃ dadhmatū rājānau sarveṣām agrataḥ sthitau / HV_App.I,22A.154

tataś ca vidrute sainye jarāsaṃdhe parājite // HV_App.I,22A.155

tayoḥ śaṅkhasvanaṃ śrutvā gacchann eva janārdanaḥ / HV_App.I,22A.156

jitaṃ magadharājasya sainyaṃ bahunṛpāśritam // HV_App.I,22A.157

ity evaṃ cintayitvā tu vāsudevaḥ pratāpavān / HV_App.I,22A.158

pāñcajanyaṃ mahāśaṅkhaṃ dadhmau yadukulodbhavaḥ // HV_App.I,22A.159

Colophon h: HV (CE) chapter 9230, transliterated by Kreshimir Krnic, proof--read by Kreshimir Krnic, version of August 23, 2002 :h

vivāhaṃ ghoṣayāmāsur yādavāḥ śārṅgadhanvanaḥ / HV_App.I,23.1

alaṃ kurvantu rathyāś ca patākāś caiva sarvaśaḥ // HV_App.I,23.2

āhūyantāṃ nṛpatayo brāhmaṇāśca sahasraśaḥ / HV_App.I,23.3

sūtāś ca māgadhāś caiva bandinaś ca tathāpare // HV_App.I,23.4

kalaśāś ca prapūryantāṃ sumudrair api vāribhiḥ / HV_App.I,23.5

ucchrīyantāṃ dhvajāḥ sarve āneyā vārayoṣitaḥ // HV_App.I,23.6

purohitāś ca hūyantāṃ kumārāś caiva sarvataḥ / HV_App.I,23.7

āhanyantāṃ mahābheryo mṛdaṅgāḥ sarvataḥ kṣitau // HV_App.I,23.8

nṛtyantāṃ nartakāḥ sarve gāyantāṃ gāyakās tathā / HV_App.I,23.9

bhojyantāṃ brāhmaṇāḥ sarve dīyantāṃ ca dhanāni ca // HV_App.I,23.10

alaṃ kriyantāṃ sarvatra prāsādāḥ sarva eva hi / HV_App.I,23.11

evam ājñāpayāmāsur yādavā utsavotsukāḥ // HV_App.I,23.12

te ca sarve yathājñaptaṃ cakruś caiva sahasraśaḥ // HV_App.I,23.13

kvacic ca susvaraṃ geyaṃ gāyakāś cakrire tadā / HV_App.I,23.14

kvacid bheryaḥ samāghnātā mahāghoṣaṃ prapūrire / HV_App.I,23.15

rodasī pūrayāmāsuḥ pātālaṃ ca prapūritam // HV_App.I,23.16

kvacic chaṅkhā mahārāja vyādhmātā yādaveśvaraiḥ / HV_App.I,23.17

pṛthivīṃ kampayanto vai samudrān abhyavardhayan // HV_App.I,23.18

kvacid gajā hayāś caiva heṣāṃ cakrur mahotsave / HV_App.I,23.19

kumārā yadumukhyānāṃ siṃhanādam aghoṣayan // HV_App.I,23.20

adhyakṣaḥ sātyakiś cāsīt keśave hy utsavonmukhe / HV_App.I,23.21

itaś cetaś ca saṃyāti niyuṅkte tatra tatra ha // HV_App.I,23.22

yasya yasya ca yatkāryaṃ taṃ taṃ tatra niyuktavāṇ // HV_App.I,23.23

baladevo æpi dharmātmā rājabhiḥ sārdham acyutaḥ / HV_App.I,23.24

yathārhaṃ tu yathāyogaṃ saṃmānaṃ samyojayat // HV_App.I,23.25

evaṃ kolāhale tasmin keśavaḥ paravīrahā / HV_App.I,23.26

brāhmaṇāṃś ca mahārāja nānādigbhyaḥ samāgatān // HV_App.I,23.27

yaduvṛddhāṃś ca rājendra ugrasenapurogamān / HV_App.I,23.28

namaskṛtya hṛṣīkeśo vivāhāya mano dadhe // HV_App.I,23.29

anujñātaś ca tai rājan dhautavāsāḥ svalaṃkṛtaḥ / HV_App.I,23.30

rukmiṇyāḥ keśavaḥ pāṇiṃ jagrāha vidhivat prabhuḥ // HV_App.I,23.31

jayaśabdaḥ samārabdho brāhmaṇair vedapāragaiḥ / HV_App.I,23.32

tuṣṭuvuś ca jagannāthaṃ sūtamāgadhabandinaḥ // HV_App.I,23.33

ākāśe samapadyanta śaṅkhabherīsvanās tadā / HV_App.I,23.34

papāta puṣpavarṣaṃ ca vavau vāyuḥ sukhaṃ tathā // HV_App.I,23.35

brāhmaṇebhyas tadā dattvā ratnāni ca janārdanaḥ / HV_App.I,23.36

aṣṭau hayasahasrāṇi pratyekaṃ viprapuṃgavān / HV_App.I,23.37

saṃyojya ca hṛṣīkeśo vāsāṃsi vividhāni ca // HV_App.I,23.38

gajānāṃ ca śataṃ sāgraṃ sahasram ayutaṃ gavām / HV_App.I,23.39

bhārāś caiva suvarṇānāṃ koṭīśatasahasraśaḥ // HV_App.I,23.40

idaṃ covāca rājendra keśavaḥ paravīrahā / HV_App.I,23.41

yad yac ca śobhanaṃ vastu dīyantām ratnasaṃjñitam / HV_App.I,23.42

arcitāś cārthino rājan bhūyāsuś ca mahotsave // HV_App.I,23.43

evam ājñāpya govindo rukmiṇyā saha yādavān / HV_App.I,23.44

abhivādya svapitaraṃ devakīṃ tadanantaram // HV_App.I,23.45

ugrasenaṃ ca rājendraṃ vṛddhān anyān sayādavān / HV_App.I,23.46

te sarve cakrur aśrūṇi harṣajāni yadūttamāḥ // HV_App.I,23.47

nirvṛtte tu tadā rājan vivāhe keśavasya ha / HV_App.I,23.48

ye ye samāgatās tatra nṛpā viprāḥ samantataḥ / HV_App.I,23.49

anubhūya vivāhaṃ tu jagmuḥ sarve yathāgatam // HV_App.I,23.50

h: HV (CE) Appendix 24, transliterated by Eva De Clercq; version of March 5, 2002 :h k: K Ñ2.3 V2 B Dn D1-5 S (T3 missing) ins. after adhy. 99, V1.3 Ds D6 after adhy. 89 :k vaiśaṃpāyana uvāca

atrāścaryādbhutaṃ mantram āhnikaṃ japatāṃ vara / HV_App.I,24.1

k: K3 Dn Ds D4 ins. :k

pradyumne dvārakāṃ prāpte hatvā taṃ kālaśambaram / **HV_App.I,24.1**1:2

baladevena rakṣārthaṃ proktam āhnikam ucyate / **HV_App.I,24.1**1:3

yaṃ japtvā tu nṛpaśreṣṭha sāyaṃ prātaḥ śubhaṃ labhet // HV_App.I,24.2

kīrtitaṃ balabhadreṇa kṛṣṇenaivānukīrtitam / HV_App.I,24.3

dharmakāmaiś ca munibhir ṛṣibhiś cāpi kīrtitam // HV_App.I,24.4

k: G2 ins. :k

mahadbhir munibhiś caiva ṛṣibhiś cāpi kīrtitam / **HV_App.I,24.4**2:1

k: Bom. Poona eds. G(ed.) ins. :k

karhicid rukmiṇīputro halinā saṃyuto gṛhe // **HV_App.I,24.4**3:1

upaviṣṭaḥ praṇamyātha tam uvāca kṛtāñjaliḥ // **HV_App.I,24.4**3:2

pradyumna uvāca

kṛṣṇāgraja mahābhāga rohiṇītanaya prabho / **HV_App.I,24.4**3:3

kiṃcit stotraṃ mama brūhi yaj japtvā nirbhayo 'bhavam / **HV_App.I,24.4**3:4

surāsuragurur brahmā pātu māṃ jagatīpatiḥ / HV_App.I,24.5

athoṃkāravaṣaṭkārau sāvitrī vividhāḥ kriyāḥ // HV_App.I,24.6

ṛco yajūṃṣi sāmāni cchandāṃsy ātharvaṇāni ca / HV_App.I,24.7

catvāraḥ sakalā vedāḥ saharasyāḥ savistarāḥ // HV_App.I,24.8

purāṇam itihāsaṃ ca khilāny upakhilāni ca / HV_App.I,24.9

aṅgāny upāṅgāni tathā savyākhyānāni pāntu mām // HV_App.I,24.10

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam / HV_App.I,24.11

indriyāṇi mano buddhis tathā sattvaṃ rajas tamaḥ // HV_App.I,24.12

vyānodānaḥ samānaś ca prāṇo 'pānaś ca pañcamaḥ / HV_App.I,24.13

vāyavaḥ sapta caivānye yeṣv āyattam idaṃ jagat // HV_App.I,24.14

k: Ds1 ins. :k

āvāhaḥ pravahaś caiva udvahaḥ saṃvahas tathā / **HV_App.I,24.14**4:1

vivahaḥ parāvahaś caiva tathā parivaho 'nilaḥ / **HV_App.I,24.14**4:2

k: the first Pāda of this line has one syllable too many :k

marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ / HV_App.I,24.15

bhṛgur vasiṣṭho bhagavān pāntu te māṃ maharṣayaḥ // HV_App.I,24.16

kaśyapādyāś ca munayaś caturdaśa diśo daśa / HV_App.I,24.17

naranārāyaṇau devau sagaṇau pāntu māṃ sadā // HV_App.I,24.18

rudrāś caikādaśa proktā ādityā dvādaśaiva tu // HV_App.I,24.19

aṣṭau ca vasavo devā aśvinau dvau prakīrtitau // HV_App.I,24.20

hrīḥ śrīr lakṣmīḥ svadhā medhā tuṣṭiḥ puṣṭiḥ smṛtir dhṛtiḥ / HV_App.I,24.21

aditir ditir danuś caiva siṃhikā daityamātaraḥ // HV_App.I,24.22

k: the first Pāda of this line has one syllable too many :k

himavān hemakūṭaś ca niṣadhaḥ śvetaparvataḥ / HV_App.I,24.23

ṛṣabhaḥ pāriyātraś ca vindhyo vaidūryaparvataḥ // HV_App.I,24.24

sahyādayaś ca malayo merumandaradardurāḥ / HV_App.I,24.25

krauñcakailāsamainākāḥ pāntu māṃ dharaṇīdharāḥ // HV_App.I,24.26

śeṣaś ca vāsukiś caiva viśālākṣaś ca takṣakaḥ / HV_App.I,24.27

elāpatraḥ śuktikarṇaḥ kambalāśvatarāv ubhau // HV_App.I,24.28

hastibhadraḥ piṭharakaḥ karkoṭakadhanaṃjayau / HV_App.I,24.29

tathā pūraṇakaś caiva nāgaś ca karavīrakaḥ // HV_App.I,24.30

sumanāsyo dadhimukhas tathā śṛṅgārapiṇḍakaḥ / HV_App.I,24.31

maṇināgaś ca bhagavāṃs triṣu lokeṣu viśrutaḥ // HV_App.I,24.32

nāgarāḍ dadhikarṇaś ca tathā hāridrako 'paraḥ / HV_App.I,24.33

ete cānye ca bahavo ye cānye nānukīrtitāḥ // HV_App.I,24.34

bhūdharāḥ satyadharmāṇaḥ pāntu māṃ bhujageśvarāḥ / HV_App.I,24.35

samudrāḥ pāntu catvāro gaṅgā ca saritāṃ varā // HV_App.I,24.36

sarasvatī candrabhāgā śatadrur devikā śubhā / HV_App.I,24.37

irāvatī vipāśā ca śarayūr yamunā tathā // HV_App.I,24.38

k: Ñ2 D2 ins. :k

kauśikī devikā caiva puṇyā divyā dṛṣadvatī / **HV_App.I,24.38**5:1

kulmāṣī rathavāmā ca bāhudā ca hiraṇyadā / HV_App.I,24.39

plakṣā cekṣumatī caiva tāpanī ca bṛhadrathā / HV_App.I,24.40

khyātā carmaṇvatī caiva puṇyā caiva vadhūsarā // HV_App.I,24.41

etāś cānyāś ca sarito yāś cānyā nānukīrtitāḥ / HV_App.I,24.42

uttarāpathagāminyaḥ salilaiḥ snapayantu mām // HV_App.I,24.43

veṇṇā godāvarī sītā kāverī kāñcanāvatī // HV_App.I,24.44

kṛṣṇaveṇī śuktimatī tamasā puṣpavāhinī / HV_App.I,24.45

tāmraparṇī jyotimatī utpalodumbarāvatī // HV_App.I,24.46

nadī vaitaraṇī puṇyā vidarbhā narmadā śubhā / HV_App.I,24.47

vitastā vai bhīmarathī elā caiva mahānadī / HV_App.I,24.48

kālindī gomatī puṇyā nadaḥ śoṇaś ca viśrutaḥ // HV_App.I,24.49

etāś cānyāś ca vai nadyo yāś cānyā nānukīrtitāḥ / HV_App.I,24.50

dakṣiṇāpathavāhinyaḥ salilaiḥ snapayantu mām // HV_App.I,24.51

siprā carmaṇvatī puṇyā mahī sābhramatī tathā / HV_App.I,24.52

sindhur vetravatī caiva bhojā ca vanamālikā // HV_App.I,24.53

pūrvabhadrāparabhadrā ūrmilā ca varadrumā / HV_App.I,24.54

khyātā vetravatī caiva cāpadāsīti viśrutā // HV_App.I,24.55

prasthāvatī puṇyanadī nadī puṇyā sarasvatī / HV_App.I,24.56

mitraghnī cendumālā ca tathā madhumatī nadī // HV_App.I,24.57

umā gurunadī caiva tāpī ca vimalodakā / HV_App.I,24.58

vimalā vimalodā ca mattagaṅgā payasvinī // HV_App.I,24.59

etāś cānyāś ca vai nadyo yāś cānyā nānukīrtitāḥ / HV_App.I,24.60

tā māṃ samabhiṣiñcantu paścimām āśritā diśam // HV_App.I,24.61

k: Ñ2 V1 B1.2 D2.3 T1 ins. :k

bhāgīrathī puṇyajalā prācyāṃ diśi samāśritā / **HV_App.I,24.61**6:1

sā tu dahatu me pāpaṃ kīrtitā śaṃbhunā dhṛtā / **HV_App.I,24.61**6:2

prabhāsaṃ ca prayāgaṃ ca naimiṣaṃ puṣkarāṇi ca / HV_App.I,24.62

gaṅgātīrthaṃ kurukṣetraṃ śrīkṣetraṃ gautamāśramam / HV_App.I,24.63

rāmahradam vinaśanaṃ rāmatīrthaṃ tathaiva ca / HV_App.I,24.64

gaṅgādvāraṃ kanakhalaṃ somo vai yatra cotthitaḥ // HV_App.I,24.65

kapālamocanaṃ tīrthaṃ jambūmārgaṃ ca viśrutam / HV_App.I,24.66

suvarṇabinduṃ vikhyātaṃ tathā kanakapiṅgalaṃ // HV_App.I,24.67

daśāśvamedhikaṃ caiva puṇyāśramavibhūṣitam / HV_App.I,24.68

badarī caiva vikhyātā naranārāyaṇāśramam // HV_App.I,24.69

vikhyātaṃ phālgunītīrthaṃ tīrthaṃ bhadravaṭaṃ tathā / HV_App.I,24.70

kokāmukhaṃ puṇyanadaṃ gaṅgāsāgaram eva ca / HV_App.I,24.71

magadheṣu tapodaś ca gaṅgodbhedaś ca viśrutaḥ // HV_App.I,24.72

revo 'risaṃgamaś caiva śūlabhedas tathaiva ca / **HV_App.I,24.73**7:1

tīrthāny etāni puṇyāni sevitāni maharṣibhiḥ / HV_App.I,24.73

māṃ pāvayantu salilaiḥ kīrtitākīrtitāni ca // HV_App.I,24.74

k: Bom. Poona eds. G(ed.) ins. after line 73, Dn1 after line 74:k

sūkaraṃ yogamārgaṃ ca śvetadvīpaṃ tathaiva ca / **HV_App.I,24.73**8:1

brahmatīrthaṃ rāmatīrthaṃ vājimedhaśatopamam // **HV_App.I,24.73**8:2

dhārāsaṃpātasaṃyuktā gaṅgā kilbiṣanāśinī / **HV_App.I,24.73**8:3

gaṅgāvaikuṇṭhakedāraṃ sūkarodbhedanaṃ param / **HV_App.I,24.73**8:4

taṃ śāpamocanaṃ tīrthaṃ punantv etāni kilbiṣāt / **HV_App.I,24.73**8:5

dharmārthakāmavidhayo yaśaḥ prāptiḥ śamo damaḥ / HV_App.I,24.75

varuṇo 'ṃśo 'tha dhanado yamo niyama eva ca // HV_App.I,24.76

kālo nayaḥ saṃnatiś ca krodho mohaḥ kṣamā dhṛtiḥ / HV_App.I,24.77

vidyuto 'bhrāṇy oṣadhayaḥ pramādonmādavigrahāḥ // HV_App.I,24.78

yakṣāḥ piśācā gandharvāḥ kiṃnarāḥ siddhacāraṇāḥ / HV_App.I,24.79

naktaṃcarāḥ khecariṇo daṃṣṭriṇaḥ priyavigrahāḥ // HV_App.I,24.80

lambodarāś ca balinaḥ piṅgākṣā viśvarūpiṇaḥ / HV_App.I,24.81

marutaḥ sahaparjanyāḥ kalātruṭilavāḥ kṣaṇāḥ // HV_App.I,24.82

nakṣatrāṇi grahāś caiva ṛtavaḥ śiśirādayaḥ / HV_App.I,24.83

māsāhorātrayaś caiva sūryācandramasau tathā // HV_App.I,24.84

āmodaś ca pramodaś ca praharṣaḥ śoka eva ca / HV_App.I,24.85

manyus tamas tapaḥ satyaṃ siddhir vṛddhiḥ śrutir dhṛtiḥ // HV_App.I,24.86

rudrāṇī bhadrakālī ca bhadraṣaṣṭhā ca vāruṇī / HV_App.I,24.87

bhāsī ca kālikā caiva śāṇḍilī ceti viśrutāḥ // HV_App.I,24.88

āryā kuhūḥ sinīvālī bhīmā citravatī ratiḥ / HV_App.I,24.89

ekānaṃśā ca kūṣmāṇḍī devī kātyāyanī ca yā // HV_App.I,24.90

lohityāyanamātā ca devakanyāś ca yāḥ smṛtāḥ / HV_App.I,24.91

gonandā devapatnī ca māṃ rakṣantu sabāndhavam // HV_App.I,24.92

nānābharaṇaceṣṭāś ca nānārūpāṅkitānanāḥ / HV_App.I,24.93

nānādeśavicāriṇyo nānāśastropaśobhitāḥ // HV_App.I,24.94

medomajjāpriyāś caiva madyamāṃsavasāpriyāḥ / HV_App.I,24.95

mārjāradvīpivaktrāś ca gajasiṃhanibhānanāḥ // HV_App.I,24.96

kaṅkavāyasagṛdhrāṇāṃ krauñcatulyānanās tathā / HV_App.I,24.97

vyālayajñopavītāś ca carmaprāvaraṇas tathā // HV_App.I,24.98

kṣatajokṣitavaktrāś ca kharabherīsamasvanāḥ / HV_App.I,24.99

matsarāḥ krodhanāś caiva prāsādarucirapriyāḥ // HV_App.I,24.100

mattonmattapramattāś ca praharantyaś ca dhiṣṭhitāḥ / HV_App.I,24.101

piṅgākṣyaḥ piṅgakeśyaś ca tato 'nyā lūnamūrdhajāḥ // HV_App.I,24.102

ūrdhvakeśyaḥ kṛṣṇakeśyaḥ śvetakeśyas tathaiva ca / HV_App.I,24.103

nāgāyutabalāś caiva vāyuvegabalās tathā // HV_App.I,24.104

ekahastā ekapādā ekākṣyaḥ kampitānanāḥ / HV_App.I,24.105

bahuputrālpaputrāś ca dviputrāḥ priyamaṇḍitāḥ // HV_App.I,24.106

mukhamaṇḍī biḍālī ca pūtanā gandhapūtanā / HV_App.I,24.107

śītavātoṣṇavetālī revatīgrahasaṃjñitāḥ // HV_App.I,24.108

priyahāsyāḥ priyakrodhāḥ priyavāsāḥ priyaṃvadāḥ / HV_App.I,24.109

sukhaprasādāḥ sukhadāḥ sadādvijajanapriyāḥ // HV_App.I,24.110

naktaṃcarāḥ sukhodarkāḥ sadā parvaṇi dāruṇāḥ / HV_App.I,24.111

mātaro mātṛvat putraṃ rakṣantu mama nityaśaḥ // HV_App.I,24.112

pitāmahamukhodbhūtā raudrā rudrāṅgasaṃbhavāḥ / HV_App.I,24.113

kumāraskandajāś caiva jvarā vai vaiṣṇavādayaḥ // HV_App.I,24.114

mahābhīmā mahāvīryā darpoddhūtā mahābalāḥ / HV_App.I,24.115

krodhanākrodhanāḥ krūrā+ suravigrahakāriṇaḥ // HV_App.I,24.116

naktaṃcarāḥ kesariṇo daṃṣṭriṇaḥ priyavigrahāḥ / HV_App.I,24.117

lambodarā jaghaninaḥ piṅgākṣā viśvarūpiṇaḥ // HV_App.I,24.118

śaktyṛṣṭiśūlaparigha+ prāsacarmāsipāṇayaḥ // HV_App.I,24.119

pinākavajramusala+ brahmadaṇḍāyudhapriyāḥ // HV_App.I,24.120

daṇḍinaḥ kuṇḍinaḥ śūrā jaṭāmukuṭadhāriṇaḥ / HV_App.I,24.121

vedavedāṅgakuśalā nityayajñopavītinaḥ // HV_App.I,24.122

vyālāpīḍāḥ kuṇḍalino vīrāḥ keyūradhāriṇaḥ / HV_App.I,24.123

nānāvasanasaṃvītāś citrasraganulepanāḥ // HV_App.I,24.124

gajāśvoṣṭrarkṣamārjāra+ siṃhavyāghranibhānanāḥ / HV_App.I,24.125

varāholūkagomāyu+ mṛgākhumahiṣānanāḥ // HV_App.I,24.126

vāmanā vikaṭāḥ kubjāḥ karālā lūnamūrdhajāḥ / HV_App.I,24.127

sahasraśataśaś cānye sahasrajaṭadhāriṇaḥ // HV_App.I,24.128

śvetakailāsasaṃkāśāḥ kecid dinakaraprabhāḥ / HV_App.I,24.129

kecij jaladavarṇābhā nīlāñjanacayopamāḥ // HV_App.I,24.130

ekapādā dvipādāś ca tathā dviśiraso 'pare / HV_App.I,24.131

nirmāṃsās tālajaṅghāś ca vyāditāsyā bhayaṃkarāḥ // HV_App.I,24.132

vāpīkūpataṭākeṣu samudreṣu saraḥsu ca / HV_App.I,24.133

śmaśānaśailavṛkṣeṣu śūnyāgāranivāsinaḥ / HV_App.I,24.134

ete grahāś ca satataṃ rakṣantu mama sarvataḥ // HV_App.I,24.135

mahāgaṇapatir nandī mahākālo mahābalaḥ / HV_App.I,24.136

māheśvaro vaiṣṇavaś ca jvarau lokabhayāvahau // HV_App.I,24.137

grāmaṇīś caiva gopālo bhṛṅgarīṭir gaṇeśvaraḥ / HV_App.I,24.138

devaś ca vāmadevaś ca ghaṇṭākarṇaḥ karaṃdhamaḥ // HV_App.I,24.139

śvetamodaḥ kapālī ca jambhakaḥ śatrutāpanaḥ / HV_App.I,24.140

majjanonmajjanau cobhau saṃtāpanavilāpanau // HV_App.I,24.141

nijaghāso ghasaś caiva sthūṇākarṇaḥ praśoṣaṇaḥ / HV_App.I,24.142

ulkāmālī dhamadhamo jvālājihvaḥ pramardanaḥ // HV_App.I,24.143

saṃghaṭṭanaḥ saṃkucanaḥ kāṣṭhabhūtaḥ śivaṃkaraḥ / HV_App.I,24.144

kūṣmāṇḍaḥ kumbhamūrdhā ca rocano vaikṛto grahaḥ // HV_App.I,24.145

aniketaḥ surārighnaḥ śivaś cāśiva eva ca / HV_App.I,24.146

kṣemakaḥ piśitāśī ca surārir harilocanaḥ // HV_App.I,24.147

bhīmako grāhakaś caiva tathaivogramahāgrahaḥ / HV_App.I,24.148

upagraho 'ryakaś caiva tathā skandagraho 'paraḥ // HV_App.I,24.149

vetālo 'samavetālas tāmasaḥ sumahākapiḥ / HV_App.I,24.150

hṛdayodvartanaś caṇḍaḥ kuṇḍāśī kaṅkaṇapriyaḥ // HV_App.I,24.151

hariśmaśrur garutmanto manomārutaraṃhasaḥ / HV_App.I,24.152

pārvatyā roṣasaṃbhūtāḥ sahasrāṇi śatāni ca // HV_App.I,24.153

śaktimanto dyutimanto brahmaṇyāḥ satyasaṃgarāḥ / HV_App.I,24.154

sarvakāmopahartāro hantāro dviṣatāṃ mṛdhe // HV_App.I,24.155

rātrāvahani durgeṣu kīrtitāḥ sakalair guṇaiḥ / HV_App.I,24.156

teṣāṃ gaṇānāṃ patayaḥ sagaṇāḥ pāntu māṃ sadā // HV_App.I,24.157

nāradaḥ parvataś caiva gandharvāpsarasāṃ gaṇāḥ / HV_App.I,24.158

pitaraḥ kāraṇaṃ kāryam ādhayo vyādhayas tathā // HV_App.I,24.159

agastyo gālavo gārgyaḥ śaktidhaumyaḥ parāśaraḥ / HV_App.I,24.160

kṛṣṇātreyaś ca bhagavān asito devalo 'malaḥ // HV_App.I,24.161

bṛhaspatir utathyaś ca mārkaṇḍeyaḥ śrutaśravāḥ / HV_App.I,24.162

dvaipāyano vidarbhaś ca jaiminir māṭharaḥ kaṭhaḥ // HV_App.I,24.163

viśvāmitro vasiṣṭhaś ca lomaśaś ca mahān ṛṣiḥ / HV_App.I,24.164

uttaṅkaś caiva raibhyaś ca paulomaś ca dvitas tritaḥ // HV_App.I,24.165

ṛṣir vaikālavṛkṣīyo munir medhātithis tathā / HV_App.I,24.166

sārasvato yavakrītaḥ kuśiko gautamas tathā // HV_App.I,24.167

k: T4 M1-3 ins. after line 167, K2 after line 166 :k

bṛhaspatir dīrghatamāḥ śunaḥśepas tathaiva ca / **HV_App.I,24.167**9:1

saṃvarto ṛśyaśṛṅgaś ca svastyātreyo vibhāṇḍakaḥ / HV_App.I,24.168

ṛcīko jamadagniś ca tathaurvas tapasāṃ nidhiḥ // HV_App.I,24.169

bharadvājaḥ sthūlaśirāḥ kaśyapaḥ pulahaḥ kratuḥ / HV_App.I,24.170

bṛhadagnir hariśmaśrur vijayaḥ kaṇva eva ca // HV_App.I,24.171

k: G5 ins. after line 171, T1.2 G1.3 after the repetition of line 165:k

śamīkaś ca śunaḥśepaś cyavano bhārgavo 'ṅgirāḥ / **HV_App.I,24.171**10:1

vaitaṇḍī dīrghatapāś caiva vedaś cāthāṃśumāñ śivaḥ / HV_App.I,24.172

k: The first Pāda of this line has one syllable too many. :k k: B1 Cal. ed. ins. :k

śunaḥśephaḥ śunaḥpucchaḥ śunolāṅgūla eva ca / **HV_App.I,24.172**11:1

aṣṭāvakro dadhītiś ca śvetaketus tathaiva ca // HV_App.I,24.173

uddālakaḥ kṣārapāṇiḥ śṛṅgī gauramukhas tathā / HV_App.I,24.174

agniveśyaḥ śamīkaś ca pramucur mumucus tathā // HV_App.I,24.175

ete cānye ca bahavo ṛṣayaḥ saṃśitavratāḥ / HV_App.I,24.176

munayaḥ saṃśitātmāno ye cānye nānukīrtitāḥ / HV_App.I,24.177

ṛjavaḥ ślāghinaḥ śāntāḥ śāntiṃ kurvantu me sadā // HV_App.I,24.178

trayo 'gnayas trayo vedās traividyaṃ kaustubho maṇiḥ / HV_App.I,24.179

uccaiḥśravā hayaḥ śrīmān vaidyo dhanvaṃtarir hariḥ // HV_App.I,24.180

amṛtaṃ gauḥ suvarṇaṃ ca dadhigaurāś ca sarṣapāḥ / HV_App.I,24.181

śuklāḥ samanasaḥ kanyāḥ śvetacchatraṃ yavākṣatāḥ // HV_App.I,24.182

dūrvā hiraṇyaṃ gandhāś ca vālavyajanam eva ca / HV_App.I,24.183

tathāpratihataṃ cakraṃ mahokṣaś candanaṃ viṣam // HV_App.I,24.184

śveto vṛṣaḥ karī mattaḥ siṃho vyāghro hayaḥ śarāḥ / HV_App.I,24.185

pṛthivī coddhṛtā lājā brāhmaṇā madhupāyasam // HV_App.I,24.186

svastiko vardhamānaś ca nandyāvartaḥ priyaṅgavaḥ / HV_App.I,24.187

śrīphalaṃ gomayaṃ matsyā duṃdubhiḥ paṭahasvanaḥ // HV_App.I,24.188

ṛṣipatnyaś ca kanyāś ca śrīmad bhadrāsanaṃ dhanuḥ / HV_App.I,24.189

rocanā rucakaś caiva nadīnāṃ saṃgamodakam // HV_App.I,24.190

suparṇāḥ śatapatrāś ca cakorā jīvajīvakāḥ / HV_App.I,24.191

nandīmukho mayūraś ca vajramuktāmaṇidhvajāḥ // HV_App.I,24.192

āyuṣyāṇi praśastāni kāryasiddhikarāṇi ca / HV_App.I,24.193

puṇyaṃ vai vigatakleśaṃ śrīmad vai maṅgalānvitam / HV_App.I,24.194

rāmeṇodāhṛtaṃ pūrvam āyuḥśrījayakāṅkṣiṇā // HV_App.I,24.195

yaś cedaṃ śrāvayed vidvān yaś caivaṃ śṛṇuyān naraḥ / HV_App.I,24.196

maṅgalāṣṭaśataṃ snāto japet parvaṇi parvaṇi // HV_App.I,24.197

vadhabandhaparikleśaṃ vyādhiśokaparābhavam / HV_App.I,24.198

na ca prāpnoti vaikalyaṃ paratreha ca nandati // HV_App.I,24.199

dhanyaṃ yaśasyām āyuṣyaṃ pavitraṃ vedasaṃmitam // HV_App.I,24.200

śrīmat svargyaṃ sadā puṇyam apatyajananaṃ śivam // HV_App.I,24.201

śubhaṃ kṣemakaraṃ nṝṇāṃ medhājananam uttamam / HV_App.I,24.202

sarvarogapraśamanaṃ sukīrtikulavardhanam // HV_App.I,24.203

śraddadhāno dayābhūtaḥ prapaṭhed ātmavān naraḥ / HV_App.I,24.204

sarvapāpaviśuddhātmā gatiṃ ca labhate parām // HV_App.I,24.205

Colophon h: HV (CE) Appendix 25 transliterated by Eva De Clercq; version of March 5, 2002 :h k: After 91.6ab, D6 S (except G2) ins. :k

caturmukhāl labdhavaro babādhe surasattamān / HV_App.I,25.1

sa jātu vismayaṃ kurvan diśāṃ dānavasattamaḥ / HV_App.I,25.2

anekaśatasāhasrair dānavaiś ca samanvitaḥ / HV_App.I,25.3

devalokaṃ jagāmāśu kurvan siṃhadhvaniṃ muhuḥ // HV_App.I,25.4

indrasya sadanaṃ gatvā kavāṭaṃ ghaṭṭayan danuḥ / HV_App.I,25.5

yudhyatām iti hovāca jayo vā pratidīyatām // HV_App.I,25.6

tac chrutvā devarājo 'pi devaiḥ sarvaiḥ samanvitaḥ / HV_App.I,25.7

airāvataṃ samāruhya devasainyaiś ca pālitaḥ // HV_App.I,25.8

yuddhāya dānavendreṇa narakeṇa mahātmanā / HV_App.I,25.9

nirjagāma purāt tasmād dānavānāṃ samīpataḥ / HV_App.I,25.10

airāvataṃ samāsthāya tasthau tatra śacīpatiḥ // HV_App.I,25.11

tato yuddhaṃ samabhavad dānavānāṃ durātmanām / HV_App.I,25.12

devaiḥ śakrasahāyaiś ca nighnatām itaretaram // HV_App.I,25.13

devāḥ śaraiḥ samājaghnur dānavān nagasaṃnibhān / HV_App.I,25.14

dānavāś ca mahārāja devān indrapurogamān / HV_App.I,25.15

nijaghnuḥ samare tatra khaṅgaiḥ prāsaiḥ paraśvadhaiḥ // HV_App.I,25.16

siṃhanādaṃ mahac cakrur daityā yudhi mahābalāḥ / HV_App.I,25.17

devān babādhire te tu pratyakṣaṃ ca śacīpateḥ // HV_App.I,25.18

ārtā yuddhapariśrāntā devāgacchan diśo daśa / HV_App.I,25.19

śakreṇa vāritāś cāpi sthātuṃ śaktā na devatāḥ // HV_App.I,25.20

tāṃs tu vidrāvitān dṛṣṭvā vṛtrahā balasūdanaḥ / HV_App.I,25.21

sthātavyam iti hovāca nirjarān sa mahāprabhuḥ // HV_App.I,25.22

dhanur ādāya vidhivaj jyāghoṣaṃ samavāsṛjat / HV_App.I,25.23

tataḥ śarasahasrāṇi mumoca yudhi vāsavaḥ // HV_App.I,25.24

lokapālās tathā rājan samājagmuḥ samantataḥ / HV_App.I,25.25

yakṣaiś ca guhyakaiś caiva saha vaiśravaṇas tathā // HV_App.I,25.26

varuṇo yādasāṃ rājā vāruṇaiś ca samanvitaḥ / HV_App.I,25.27

nāgaiś ca śatasāhasrair anuyāto digīśvaraḥ // HV_App.I,25.28

yamo 'pi rājā rājendra kālamṛtyusamanvitaḥ / HV_App.I,25.29

yayau yoddhuṃ mahārāja narakaṃ dānavottamam // HV_App.I,25.30

taiḥ sārdhaṃ devarājo 'pi yuddhaṃ cakre mahāmatiḥ / HV_App.I,25.31

narako 'pi mahārāja yuddhaṃ cakre sudāruṇam // HV_App.I,25.32

hayagrīvo nisumbhaś ca muraś ca ripumardanaḥ / HV_App.I,25.33

cakrur yuddhaṃ mahāghoraṃ narakeṇa saha prabho // HV_App.I,25.34

lokapālā mahārāja saṃsaktā yoddhum īhate // HV_App.I,25.35

hayagrīvo mahārāja varuṇena samāgataḥ / HV_App.I,25.36

cakre yuddhaṃ mahāghoraṃ yathā vṛtravadhe purā // HV_App.I,25.37

nisumbho daṇḍahastena yamena saha saṃgataḥ / HV_App.I,25.38

muro 'pi rājan vikrānto rājarājena saṃgataḥ // HV_App.I,25.39

narako 'pi mahārāja devarājena saṃgataḥ / HV_App.I,25.40

te ca devā mahārāja dānavaiḥ saha saṃgatāḥ // HV_App.I,25.41

te devā dānavāś caiva parasparajayaiṣiṇaḥ / HV_App.I,25.42

yuddhaṃ cakrur mahāghoraṃ prāsaśaktyṛṣṭitomaraiḥ // HV_App.I,25.43

hayagrīvaṃ mahārāja varuṇo yādasāṃ patiḥ / HV_App.I,25.44

jaghāna niśitair bāṇair marmabhedibhir āśugaiḥ // HV_App.I,25.45

varuṇaṃ lokapāleśaṃ yādavo nagasaṃnibhaḥ / HV_App.I,25.46

paraḥśataiḥ śarāṇāṃ tu vivyādha yudhi dānavaḥ // HV_App.I,25.47

śarāṇāṃ ca sahasrāṇi tatra devapatī raṇe / HV_App.I,25.48

mumoca yudhi pāśeśas tam asyantaṃ śitāñ śarān // HV_App.I,25.49

punaḥ kruddho mahārāja dānavo nagasaṃnibhaḥ / HV_App.I,25.50

varuṇasya mahaccāpaṃ muṣṭideśe babhañja ha / HV_App.I,25.51

kṣurapreṇa sutīkṣṇena devarājasya paśyataḥ // HV_App.I,25.52

visṛjya saśaraṃ cāpaṃ pāśam ādāya pāśabhṛt / HV_App.I,25.53

samājaghne sa pāśena hayagrīvaṃ mahābalam // HV_App.I,25.54

tam āpatantaṃ vegena pāśaṃ jagrāha dānavaḥ / HV_App.I,25.55

tenaiva taṃ samājaghne varuṇaṃ yādasāṃ patim / HV_App.I,25.56

sa tu pāśo 'tra nirvīryaḥ svāminaṃ na babādha ha // HV_App.I,25.57

tataḥ kruddho hayagrīvo varuṇaṃ yādasāṃ patim / HV_App.I,25.58

jaghāna gadayā rājan mūrdhni deśe mahābalam // HV_App.I,25.59

sa tenābhihato mūrdhni vamañ soṇitam ulbaṇam / HV_App.I,25.60

visaṃjño 'tha jagāmāśu tasmāt saṃgrāmadustarāt / HV_App.I,25.61

vāruṇais taiḥ samāyuktoḥ nirjito dānavottamaiḥ // HV_App.I,25.62

nisumbhaḥ pañcaviṃśatyā yamaṃ jaghne mahābalaḥ / HV_App.I,25.63

yamo 'pi dhanur ādāya śareṇa nataparvaṇā / HV_App.I,25.64

jaghāna dānavaṃ saṃkhye paśyatas tu śacīpateḥ // HV_App.I,25.65

nisumbho roṣatāmrākṣo dhanuś ciccheda tasya tat // HV_App.I,25.66

utsṛjya dhanuratnaṃ ca daṇḍam udyamya dānavam / HV_App.I,25.67

dhāvati sma yamo rājan hantukāmo mahābalaḥ // HV_App.I,25.68

utsṛjya tu mahārāja dānavo dhanur uttamam / HV_App.I,25.69

ādāya niśitaṃ khaṅgaṃ prāyāt pretapatiṃ tadā // HV_App.I,25.70

tayos tābhyāṃ mahāyuddham āyudhābhyāṃ tadābhavat / HV_App.I,25.71

purā devāsure yuddhe balivāsavayor iva // HV_App.I,25.72

daṇḍenābhyahanan mūrdhni nisumbhasya durātmanaḥ / HV_App.I,25.73

āhato daṇḍadhāreṇa yamena sumahātmanā // HV_App.I,25.74

kiṃcid āyastanayano nisumbho dānavottamaḥ / HV_App.I,25.75

khaṅgena prāharat taṃ tu yamaṃ vaivasvataṃ yudhi // HV_App.I,25.76

saṃchinnavarmā deveśo yamo yāmyaiḥ samanvitaḥ / HV_App.I,25.77

visaṃjñendiyabhūtātmā niḥśvasan prāṇasaṃśaye / HV_App.I,25.78

jagāmāśu puraṃ yuddhād bhīto dānavasattamāt // HV_App.I,25.79

rājarājas tathā sārdhaṃ guhyakair devasaṃnibhaiḥ / HV_App.I,25.80

yakṣair vidyādharaiḥ sārdhaṃ māṇibhadrapurogamaiḥ // HV_App.I,25.81

muraṃ tu mauravaiḥ sārdhaṃ samājaghne paraḥśataiḥ / HV_App.I,25.82

śarāṇāṃ śitadhārāṇāṃ rājarājo mahāmatiḥ // HV_App.I,25.83

muraḥ saptatisāhasrair mauravair yuddhakovidaiḥ / HV_App.I,25.84

jaghāna rājarājaṃ tu śaraiḥ suniśitair api / HV_App.I,25.85

vidhvā tu rājarājaṃ taṃ guhyakāṃś ca samāhanat // HV_App.I,25.86

khaḍgaiḥ pāśaiḥ samājaghne yakṣān devaripus tadā / HV_App.I,25.87

yakṣāś ca guhyakāś caiva bhītā dudruvur āhavāt / HV_App.I,25.88

parityajyāyudhaṃ mukhyaṃ māṇibhadrapurogamāḥ // HV_App.I,25.89

yakṣasainyaṃ parājitya muro vaiśravaṇaṃ tadā / HV_App.I,25.90

śarair āśīviṣākārair vivyādha yudhi dānavaḥ // HV_App.I,25.91

stanayor vakṣasi tathā cakṣuṣor netrasaṃpuṭe / HV_App.I,25.92

yatheṣṭaṃ dharṣayām āsa dānavo yuddhadurmadaḥ / HV_App.I,25.93

sa cāpy ārto viṣaṇṇaś ca nirjagāma raṇājirāt // HV_App.I,25.94

te ca yakṣās tadā rājan guhyakāś ca samantataḥ / HV_App.I,25.95

alakāṃ ca samājagmur bhītā yuddhaparāṅmukhāḥ // HV_App.I,25.96

yamo 'tha varuṇaś caiva kuberaś ca mahāmatiḥ / HV_App.I,25.97

nirjitā dānavendreṇa svaṃ svaṃ nagaram āyayuḥ // HV_App.I,25.98

devāś ca nirjitāḥ sarve dānavair nagasaṃnibhaiḥ / HV_App.I,25.99

diśo daśa drutāḥ sarve bhītā vṛttavilocanāḥ // HV_App.I,25.100

Colophon vaiśaṃpāyana uvāca

nirjitaṃ svabalaṃ dṛṣṭvā devarājaḥ śacīpatiḥ / HV_App.I,25.101

āruhyairāvataṃ nāgaṃ prāṃśuṃ śaśinibhaṃ tadā // HV_App.I,25.102

māhendram atha cāpaṃ ca sajyaṃ kṛtvā sudāruṇam / HV_App.I,25.103

cakre yuddhaṃ mahāghoraṃ narakeṇa durātmanā // HV_App.I,25.104

narako 'pi mahārāja śakraṃ dṛṣṭvā śacīpatim / HV_App.I,25.105

nanāda vividhaṃ nādaṃ siṃho gajapatiṃ yathā // HV_App.I,25.106

āgaccheti tadovāca jyāghoṣaṃ ca cakāra saḥ / HV_App.I,25.107

tayoḥ samabhavad yuddhaṃ yathā vṛtravadhe purā // HV_App.I,25.108

ādāya niśitaṃ bāṇaṃ narako duṣṭacetanaḥ / HV_App.I,25.109

ākarṇapūrṇaṃ saṃdhāya jaghne vṛtraripuṃ punaḥ // HV_App.I,25.110

āhatas tena devendro vihvalaḥ samapadyata / HV_App.I,25.111

susrāva rudhiraṃ śakro gatasaṃjñas tadābhavat // HV_App.I,25.112

samāśvastas tadā śakraḥ śarair vivyādha cāṣṭabhiḥ / HV_App.I,25.113

rathaṃ vivyādha saptatyā sārathiṃ navabhiḥ śaraiḥ // HV_App.I,25.114

kṣurapreṇa tadā rājan dhvajaṃ ciccheda cottamam / HV_App.I,25.115

sārathiṃ prāhiṇot tasya yamāya niśitaiḥ śaraiḥ // HV_App.I,25.116

jaghānāśvāṃś caturbhis tu bāṇaiḥ suniśitair api / HV_App.I,25.117

dhanuś ciccheda bhallena narakasya durātmanaḥ // HV_App.I,25.118

sa cchinnadhanvā viratho vibāṇo hatasārathiḥ / HV_App.I,25.119

ādāya niśitaṃ khaḍgam utpapāta śacīpatim / HV_App.I,25.120

āruhyairāvataṃ kumbhe devarājam apothayat // HV_App.I,25.121

vyāvidhya tu punar daityo devarājasya vakṣasi / HV_App.I,25.122

khaṅgena pothayām āsa devagandharvasaṃsadi // HV_App.I,25.123

visaṃjño vihvalaś caiva devarājaḥ śatakratuḥ / HV_App.I,25.124

utsṛjyairāvataṃ nāgaṃ gacchati sma tadārtavat // HV_App.I,25.125

nāgaṃ taṃ pothayām āsa kumbhadeśe sa dānavaḥ / HV_App.I,25.126

sa ca nāgo mahārāja prādravac ca bhayāt tadā // HV_App.I,25.127

jitvātha narako bhaumo vṛtrahantāram āhave / HV_App.I,25.128

nanāda vividhān nādān rodasī ca vinādayan // HV_App.I,25.129

nirjityākhaṇḍalaṃ śakraṃ lokāpālāṃs tathaiva ca / HV_App.I,25.130

jayam āghoṣayām āsa narako dānavottamaḥ // HV_App.I,25.131

amarāvatīṃ tadā daityaḥ praviśya ca mahāsuraiḥ / HV_App.I,25.132

k: the first Pada of this line has one syllable too many :k

urvaśīṃ ca samāhūya vacanaṃ cedam abravīt // HV_App.I,25.133

bhaja mām iha vāmoru nirjitaḥ śakra āhave / HV_App.I,25.134

aham indro yamo rājā varuṇo yādasāṃ patiḥ / HV_App.I,25.135

aham eva sadā bhadre rājarājo 'smi suprabhe // HV_App.I,25.136

urvaśy uvāca

ṛṣayo yadi te rājan yakṣyanti kratubhiḥ sadā / HV_App.I,25.137

tadā bhajāmi daityendra nātra kāryā vicāraṇā // HV_App.I,25.138

evam uktas tadā daityo bāḍham ity abravīd vacaḥ // HV_App.I,25.139

svargaśreṇīr mahārāja pramathya ditijaiḥ saha / HV_App.I,25.140

svargadrumān samādāya devakanyās tathāparāḥ // HV_App.I,25.141

aṣṭau rājansahasrāṇi gṛhītvā dānavottamaḥ / HV_App.I,25.142

jagāma daityarājas tu yatheṣṭaṃ dānavaiḥ saha // HV_App.I,25.143

h: HV (CE) Appendix 26, transliterated by Eva De Clercq; version of June 9, 2002 :h k: After the addl. colophon of 91.21, D6 S (except G2) ins. :k vaiśaṃpāyana uvāca

saṃprāpya mānuṣaṃ lokaṃ narako dānavottamaḥ / HV_App.I,26.1

dvāravatyāṃ jagannāthe tasmin rakṣati bhūtalam / HV_App.I,26.2

babādhe mānuṣān sarvān ṛṣīn viprāṃś ca dānavaḥ // HV_App.I,26.3

rakṣaty eva jagannāthe viprān munigaṇāṃs tathā / HV_App.I,26.4

bādhate sma tadā daityo viprān munigaṇāṃś ca saḥ // HV_App.I,26.5

tataḥ kadācid daityendra urvaśīvacanaṃ smaran / HV_App.I,26.6

badaryāṃ hi mahārāja yaṣṭuṃ munigaṇāṃs tadā / HV_App.I,26.7

satreṇa śakraṃ deveśaṃ tathā devagaṇān api // HV_App.I,26.8

dṛṣṭvā tān munivīrāṃs tu narako dānavottamaḥ / HV_App.I,26.9

provāca vacanaṃ kāle yaṣṭavyo 'smi munīśvarāḥ // HV_App.I,26.10

asmin kāle jagannātha indro 'haṃ vibudhādhipaḥ / HV_App.I,26.11

jitaḥ śakro raṇe viprā lokapālaiḥ sahāmaraiḥ / HV_App.I,26.12

tata ijyo namaskāryo vandyo lokahitāya vai // HV_App.I,26.13

tad etad vacanaṃ śrutvā narakasya durātmanaḥ / HV_App.I,26.14

āhus te munayaḥ sarve badarīvāsatatparāḥ // HV_App.I,26.15

yakṣyāmo na vayaṃ daitya dānavo 'si durātmavān / HV_App.I,26.16

indraṃ devagaṇaiḥ sārdhaṃ yakṣyāmo vigatajvarāḥ // HV_App.I,26.17

tac chrutvā roṣatāmrākṣo dānavān idam abravīt / HV_App.I,26.18

vadhyantām ṛṣayaḥ sarve bhidyantāṃ yajñabhūmayaḥ // HV_App.I,26.19

na tvāṃ yakṣyāma he daitya ity ūcuḥ kila tāpasāḥ // HV_App.I,26.20

te ca sarvaṃ tathā cakrur dānavā duṣṭacetasaḥ // HV_App.I,26.21

yajñabhūmiṃ samāloḍya yajñabhārāṃs ca sarvaśaḥ / HV_App.I,26.22

agnīn saṃmiśrayām āsur dadahur darbhapuñjakān // HV_App.I,26.23

kamaṇḍalūn dvidhākṛtya jaṭā ācchidya dūrataḥ / HV_App.I,26.24

prakṣipya dānavāḥ sarve narakeṇa samanvitāḥ // HV_App.I,26.25

yajñavāṭaṃ samāloḍya cakrur bhasma tadā nṛpa / HV_App.I,26.26

tāvat tāni havīṃṣy atra bhakṣayām āsur ojasā / HV_App.I,26.27

ānītān yajñasiddhyarthaṃ paśūn yajñasamāgame / HV_App.I,26.28

teṣv eva cāgnimukhyeṣu dagdhvā te dānavottamāḥ // HV_App.I,26.29

evaṃ te dānavāḥ sarve cakrur vighnakriyāṃ tadā / HV_App.I,26.30

te ca sarve munivarāḥ palāyanti diśo daśa // HV_App.I,26.31

tatra yā munikanyās tu jahāra narakas tadā / HV_App.I,26.32

prāgjyotiṣaṃ jagāmāśu kanyābhis tābhir eva ca / HV_App.I,26.33

yatheṣṭaṃ mumude tatra priyābhiḥ saha dānavaḥ // HV_App.I,26.34

Colophon vaiśaṃpāyana uvāca

gateṣu daityasainyeṣu munayo dainyapīḍitāḥ / HV_App.I,26.35

tasminn evāśrame ramye mantrayitvā parasparam // HV_App.I,26.36

devāya lokanāthāya kṛṣṇāya ca mahātmane / HV_App.I,26.37

nivedayāmaḥ pāpasya dānavasya kṛtaṃ punaḥ // HV_App.I,26.38

k: D6 T1.4 G3.5 M subst. :k

nivedayiṣyāma kṛtaṃ tena dānavapāpinā / **HV_App.I,26.38**1:1

yadi sa pratikuryādd hi tan naḥ śreyo bhaviṣyati // HV_App.I,26.39

yadi jīved asau pāpo narako dānavottamaḥ / HV_App.I,26.40

jagan na sthāsyate samyag vinaṣṭaś ca bhavej janaḥ // HV_App.I,26.41

iti saṃmantrya munayo badarīsaṃniveśinaḥ / HV_App.I,26.42

yajñabhāraṃ tadācchinnaṃ narakeṇa durātmanā / HV_App.I,26.43

gṛhītvā munayaḥ sarve śiṣyair dhamanisaṃtatāḥ // HV_App.I,26.44

keśavāya ca tasmai tu badarīphalasaṃhatim / HV_App.I,26.45

keśavenopabhuktāṃ tu tasminn āśramasaṃpuṭe / HV_App.I,26.46

te gatvā dūram adhvānaṃ dakṣiṇaṃ mārgam āsthitāḥ // HV_App.I,26.47

vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ / HV_App.I,26.48

kaṇvo dhūmro bṛhaddurgo bharadvājaś ca gālavah / HV_App.I,26.49

kavaṣo dhūmraketuś ca kāśyaḥ kāpilakas tathā // HV_App.I,26.50

ete cānye ca munayo narakeṇa durātmanā / HV_App.I,26.51

bādhitāḥ puṇḍarīkākṣaṃ draṣṭukāmās tapasvinaḥ // HV_App.I,26.52

śiṣyaiḥ saha samāyātā ārtā dānavapāpinā / HV_App.I,26.53

kṛtavedārthatattvajñā draṣṭukāmā janārdanam // HV_App.I,26.54

gaṅgāṃ ca samanuprāpya sthitās tasyās taṭe taḍā / HV_App.I,26.55

tatra snātuṃ samārabdhā munayaḥ saṃśitavratāḥ / HV_App.I,26.56

atra snātvā vayaṃ yāmo draṣṭuṃ lokahitaiṣiṇaṃ / HV_App.I,26.57

nityaśuddhaṃ jagannāthaṃ vasantaṃ dvārakāpure // HV_App.I,26.58

iti saṃcintya munayaḥ snānaṃ cakrur yathāvidhi / HV_App.I,26.59

yena yogyā munivarā draṣṭuṃ keśavam avyayam / HV_App.I,26.60

tasmin gaṅgāmbhasi snātvā sarve śuddhās tapodhanāḥ // HV_App.I,26.61

avatīrya tato gaṅgāṃ naubhir munivarās tadā / HV_App.I,26.62

krameṇa samanuprāptā dvārakāṃ kṛṣṇapālitām // HV_App.I,26.63

praviśya dvārakāṃ te tu vasiṣṭhādyā munīśvarāḥ / HV_App.I,26.64

atītya yadumukhyānāṃ bhavanāni sahasraśaḥ // HV_App.I,26.65

yā sabhā lokavikhyātā sudharmeti ca viśrutā / HV_App.I,26.66

tasyā dvāraṃ samāsthāya dvāḥsthaṃ procur maharṣayaḥ // HV_App.I,26.67

nivedyatāṃ dvārapāla keśavāya mahātmane / HV_App.I,26.68

badaryāṃ vai samuṣitā munayaḥ saṃśitavratāḥ / HV_App.I,26.69

draṣṭuṃ tvāṃ samanuprāptā pīḍitā dānavottamaiḥ // HV_App.I,26.70

tac chrutvā dvārapālo 'pi keśavāya mahātmane / HV_App.I,26.71

nivedayām āsa tadā yad uktaṃ munisattamaiḥ // HV_App.I,26.72

śrutvā tu devadeveśo munīn yaduvarārcitaḥ / HV_App.I,26.73

praveśyantām iti proktāḥ pradyumnaṃ samacodayat // HV_App.I,26.74

arghyaṃ pādyaṃ tadā pātram āsanāni samantataḥ / HV_App.I,26.75

ānīyantāṃ yathāyogaṃ sa ca sarvaṃ cakāra ha // HV_App.I,26.76

te praviṣṭā munivarās tāṃ sabhāṃ sabhyapūjitām // HV_App.I,26.77

h: HV (CE) Appendix 27 transliterated by Eva De Clercq; version of June 9, 2002 :h k: After 91.24, D6 S (except G2) ins. :k

tāṃ sabhāṃ viviśur hṛṣṭāḥ saśiṣyā munisattamāḥ / HV_App.I,27.1

tān dṛṣṭvā samanuprāptān keśavaḥ keśisūdanaḥ / HV_App.I,27.2

namaskṛtya munīn sarvān āsanānīty avocata // HV_App.I,27.3

āsanāni samāviśya munayaḥ saṃśitavratāḥ / HV_App.I,27.4

arghyaṃ ca tebhyaḥ pradadau pādyam ācamanaṃ tathā // HV_App.I,27.5

utsṛjya gāṃ jagannātho madhuparkaṃ dadau punaḥ / HV_App.I,27.6

andhakā vṛṣṇayaś caiva praṇāmaṃ cakrire munīn // HV_App.I,27.7

tair apy anumatāḥ sarve yādavā munisattamaiḥ / HV_App.I,27.8

svaṃ svaṃ hi bhejire te tu āsanaṃ lokaviśrutāḥ // HV_App.I,27.9

k: The counter for line 10 is wrongly printed after line 9; thus, the automatically inserted line counter differs from the printed one for the rest of this appendix. :k

keśavo 'pi mahārāja svaṃ sthānaṃ samavāpa ha // HV_App.I,27.10

Colophon vaiśaṃpāyana uvāca

āsīneṣu jagannātho munivīreṣu tatra ha / HV_App.I,27.11

uvāca vacanaṃ kāle sopaskaram idaṃ hariḥ // HV_App.I,27.12

kuśalaṃ sarvakāryeṣu tapaḥsu ca tapodhanāḥ / HV_App.I,27.13

yuṣmadāgamanaṃ mahyaṃ prīṇāti satataṃ bhṛśam // HV_App.I,27.14

yādavāś ca parāṃ prītim āsthitā munisattamāḥ / HV_App.I,27.15

yuṣmadāgamanād viprāḥ kim u vaktavyam atra ha // HV_App.I,27.16

kulaṃ pūtaṃ sadā viprā yasmin viprāḥ samāgatāḥ / HV_App.I,27.17

yuṣmadāgamanapraśno na yukto vaktum atra naḥ // HV_App.I,27.18

tathāpi no manāṃsīha prasahya munisattamāḥ / HV_App.I,27.19

kautūhalaṃ samāyānti praśnaśravaṇasaṃnidhau / HV_App.I,27.20

tasmād viprā yathātattvaṃ vaktavyaṃ kāraṇaṃ tadā // HV_App.I,27.21

evaṃ pṛṣṭās tadā viprāḥ keśavena mahātmanā / HV_App.I,27.22

ūcuḥ prāñjalayaḥ sarve keśavaṃ keśisūdanam // HV_App.I,27.23

śṛṇu deva jagannātha kāraṇaṃ kāraṇātmaka // HV_App.I,27.24

narako nāma deveśa bhaumo dānavasattamaḥ / HV_App.I,27.25

bādhate no jagannātha dānavair dānavādhamaḥ // HV_App.I,27.26

jaghnus te dānavā deva hutaṃ hotavyam eva ca / HV_App.I,27.27

abhakṣayanta te deva yajñabhāṇḍān sahasraśaḥ // HV_App.I,27.28

idaṃ covāca duṣṭātmā ijyo 'smīti ca mādhava / HV_App.I,27.29

bibhidus te durātmāno dānavā nagayodhinaḥ / HV_App.I,27.30

kamaṇḍalūñ jaṭāś caiva uṭajāni sahasraśaḥ / HV_App.I,27.31

na kvacic charma deveśa lapsyāmo yadi jīvati // HV_App.I,27.32

tasmin duṣṭe jagannātha dhig gatā nirayaṃ vayam / HV_App.I,27.33

jahi taṃ devadeveśa dānavaṃ duṣṭacetasam // HV_App.I,27.34

rakṣa naḥ sakalān hatvā dānavān duṣṭapauruṣān // HV_App.I,27.35

ṛṣipatnīḥ samānīya svapuraṃ nītavān danuḥ / HV_App.I,27.36

rakṣā hi tvayi govinda sthitā nityaṃ jagatpate // HV_App.I,27.37

kṣātraṃ vṛttaṃ samāsthāya dvāravatyāṃ vasan hare / HV_App.I,27.38

nigṛhya duṣṭān rakṣasva sādhūn sādhupriyo hy asi / HV_App.I,27.39

ārtā vayaṃ jagannātha hatās tena durātmanā // HV_App.I,27.40

iyaṃ ca bhavate deva nītā hy asmābhir acyuta / HV_App.I,27.41

badarīsaṃhatir deva pūrvabhuktā tvayā vibho // HV_App.I,27.42

ity uktvā munayas te tu daduḥ sarvaṃ jagatpateḥ / HV_App.I,27.43

āhṛtāñ chiṣyavargeṇa bhinnān dānavasattamaiḥ / HV_App.I,27.44

yajñabhārān mahārāja darśayām āsur añjasā // HV_App.I,27.45

dṛṣṭvā śrutvā ca deveśo roṣatāmrākulekṣaṇaḥ / HV_App.I,27.46

kaṣṭaṃ kaṣṭaṃ mahaj jātam ṛṣīṇāṃ bhāvitātmanām / HV_App.I,27.47

iti matvā jagannātho nottaraṃ pratyapadyata // HV_App.I,27.48

cintāviṣṭe jagannāthe rakṣam ātmani cintite // HV_App.I,27.49

tuṣṭavuḥ puṇḍarīkākṣam ṛṣayo vītamatsarāḥ / HV_App.I,27.50

arthyābhir vāgbhir iṣṭābhir īśvaraṃ praṇatās tadā // HV_App.I,27.51

namaḥ prapannārtiharādideva @ HV_App.I,27.52

jagatpate kāraṇa kāraṇātman | HV_App.I,27.53

svabhāvaśuddhāntapurodhase namaḥ @ HV_App.I,27.54

prasannagovindagunānurūpiṇe || HV_App.I,27.55

namo namo deva sanātanātmane @ HV_App.I,27.56

namo namo deva janārdano 'si | HV_App.I,27.57

namo namo mādhava bhaktavatsala @ HV_App.I,27.58

namo namo vāmana vāmanākṛte || HV_App.I,27.59

namaḥ svabhāvaprabhava prabho hare @ HV_App.I,27.60

jayācyutānanta jagannivāsa | HV_App.I,27.61

jaya prapannārtiharāmareśa @ HV_App.I,27.62

jayāmareśeśa sanātano 'si || HV_App.I,27.63

tvayi prabuddhe jagadādideva @ HV_App.I,27.64

prabuddham āsīt sakalaṃ sadaivam | HV_App.I,27.65

suptotthite deva jagannivāsa @ HV_App.I,27.66

prabodham āyāti kathaṃ nu lokaḥ || HV_App.I,27.67

ananyatulyā tava śaktir eṣā @ HV_App.I,27.68

durbodharūpā sakalaiḥ surair api | HV_App.I,27.69

adyāpi tāṃ vettum ananyacetā @ HV_App.I,27.70

brahmā samīṣṭe niyataṃ janārdana || HV_App.I,27.71

kathaṃ vayaṃ vettum alaṃ jagatpate @ HV_App.I,27.72

magnā hi saṃsāramahārṇave hare | HV_App.I,27.73

nirūpayantaḥ satataṃ bhavantaṃ @ HV_App.I,27.74

jñātuṃ vayaṃ deva yatāmahe guro || HV_App.I,27.75

tathāpi sūkṣmaṃ sakaleśvarasya @ HV_App.I,27.76

jagatpate te satataṃ niyāmaka | HV_App.I,27.77

sthūlaṃ tu nityaṃ jagatāṃ nivāsa @ HV_App.I,27.78

tam arcayāmo vayam ādideva || HV_App.I,27.79

tam eva nityaṃ janakādayas te @ HV_App.I,27.80

bhajanti santo bhagavan yatīndrāḥ | HV_App.I,27.81

tam arcayāmaḥ satataṃ purātana @ HV_App.I,27.82

prabho prapannārtiharādideva || HV_App.I,27.83

natāḥ sma nityaṃ jagatāṃ nivāsa @ HV_App.I,27.84

bhavatpadaṃ yat paramaṃ sanātanam | HV_App.I,27.85

natāḥ sma govinda guṇānurūpa @ HV_App.I,27.86

jagatpate kāraṇa kāraṇātman || HV_App.I,27.87

namas tubhyaṃ namas tubhyaṃ deva deva hare hare / HV_App.I,27.88

namo govinda durjñeya yogidhyeyāṅghripaṅkaja // HV_App.I,27.89

yat padaṃ paramaṃ nityaṃ tava viṣṇo hare param / HV_App.I,27.90

taṃ namāma jagannātha yat tu paśyanti yoginaḥ / HV_App.I,27.91

namo namo hare viṣṇo namo mādhava keśava // HV_App.I,27.92

yat tu paśyanti satataṃ yogino yatacetasaḥ / HV_App.I,27.93

yat prāpya na nivartante tan namāma padaṃ tava // HV_App.I,27.94

yā māyā tava govinda durjñeyā yogacintakaiḥ / HV_App.I,27.95

tāṃ natāḥ sma jagannātha yām āśritya sthitiṃ sthitāḥ / HV_App.I,27.96

yā rakṣati jagadviṣṇo tāṃ namāma hare sadā // HV_App.I,27.97

ṛgyajuś ca tathā sāma yaṃ stauti satataṃ hare / HV_App.I,27.98

k: T2 G1.4 M4 subst. :k

ṛgyajuḥsāmabhirmantraiḥ stutastvaṃ jagatīpate / **HV_App.I,27.99**1:1

dvābhyāṃ dvābhyāṃ tribhiś caiva pañcabhiś ca janārdana // HV_App.I,27.99

punaś caiva jagannātha dvābhyāṃ stauti jagadpate / HV_App.I,27.100

taṃ tvāṃ natāḥ sma deveśa ṛgyajuḥsāmarūpiṇam // HV_App.I,27.101

akāro 'si jagannātha tathaivokārasaṃjñitaḥ / HV_App.I,27.102

makāro 'si tathā viṣṇo namas te praṇavātmaka // HV_App.I,27.103

udgīthāya namo nityaṃ namo hotre janārdana / HV_App.I,27.104

adhvaryave namas tubhyaṃ yaṣṭṛrūpāya te namaḥ // HV_App.I,27.105

cāturhotra namas tubhyaṃ cāturvarṇyavibhāvana / HV_App.I,27.106

jagat sarvaṃ tvam evāsi jagac ca tvayi tiṣṭhati // HV_App.I,27.107

saṃhartā cāsi jagatāṃ tathā pātā jagatpate / HV_App.I,27.108

sraṣṭāsi ca tathā deva sthitau sthitimatāṃ vara // HV_App.I,27.109

k: T2.3 G1.4 ins. :k

vāsudeveśa bho viṣṇo tvayi sṛṣṭiṃ jagatpate / **HV_App.I,27.109**2:1

namaḥ sarvātmane tubhyaṃ sarvabhūtahṛdi sthita / HV_App.I,27.110

sarvātman sarvakartāsi sarvabhāvanabhāvana / HV_App.I,27.111

namaḥ sarvātmane tubhyaṃ bhūyo bhūyo namo namaḥ // HV_App.I,27.112

evaṃ stutvā jagannāthaṃ praṇāmaṃ cakrire hareḥ // HV_App.I,27.113

tataś ca vṛṣṇayaḥ sarve śinivīrapurogamāḥ / HV_App.I,27.114

utthāya cāsanāt sarve praṇāmaṃ cakrire hareḥ // HV_App.I,27.115

sarve te yādavās tatra prasannamanaso 'bhavan / HV_App.I,27.116

so 'yam eṣa jagannāthaḥ pāti no 'smin vasan sadā / HV_App.I,27.117

āśrityainaṃ sukhaṃ sarve vatsyāmo yādavīṃ purīm // HV_App.I,27.118

iti matvā tadā sarve yādavāḥ kṛṣṇam avyayam // HV_App.I,27.119

vavandire mahābhāgāḥ stutaṃ munibhir avyayam // HV_App.I,27.120

Colophon vaiśaṃpāyana uvāca

evaṃ stuto jagannātho munibhiḥ puṇyakīrtibhiḥ / HV_App.I,27.121

paribṛṃhitam ātmānaṃ mene yādavasattamaḥ // HV_App.I,27.122

antaḥ prītiyutaś cāsīt prakṛtistho 'pi keśavaḥ / HV_App.I,27.123

pratijñām akarot tebhyo munibhyo yadusaṃsadi // HV_App.I,27.124

eṣo 'smi sagaṇaṃ hatvā narakaṃ duṣṭapūruṣam / HV_App.I,27.125

niṣkaṇṭakam imaṃ lokaṃ kariṣyāmi munīśvarāḥ // HV_App.I,27.126

sthāvaraṃ jaṅgamaṃ caiva sukhaṃ svapsyati māciram / HV_App.I,27.127

cakreṇa niśitenaiva śiraś chetsyāmi dānavam // HV_App.I,27.128

muraṃ ca dānavaṃ viprā hatagrīvaṃ ca dānavam / HV_App.I,27.129

sarvān etān haniṣyāmi gacchadhvaṃ vigatajvarāḥ / HV_App.I,27.130

ārabhyantāṃ kriyāḥ sarvāḥ kiṃ vilambatha māciram // HV_App.I,27.131

pratijñāte jagannāthe vinedur yādavās tadā / HV_App.I,27.132

munayaś ca tadā deve pratijñāte tu keśave / HV_App.I,27.133

āśīrvādāṃs tadā viprā dadus tasmai mahātmane // HV_App.I,27.134

nirvighnā tava deveśa pratijñā śatrutāpana / HV_App.I,27.135

bhūyādbhūtahitārthāya sādhayāma ito vayam / HV_App.I,27.136

svasti te 'stu gamiṣyāmo badarīṃ tava śobhanām // HV_App.I,27.137

ity uktvā munayaḥ sarve praṇipatya ca keśavam / HV_App.I,27.138

jagmuḥ śiṣyair mahārāja badarīṃ tāṃ tapodhanāḥ // HV_App.I,27.139

gateṣu teṣu vipreṣu sahaśiṣyeṣu yādavāḥ / HV_App.I,27.140

vismayaṃ paramaṃ gatvā yathāyogam upāsate // HV_App.I,27.141

h: HV (CE) Appendix 28, transliterated by Eva De Clercq; version of June 9, 2002 :h k: D6 S ins. after 91.52, D3 after 91.52cd :k

śaṅkhaṃ prādhmāpayām āsa śārṅgadhanvā gadādharaḥ / HV_App.I,28.1

tasya śaṅkharavaṃ śrutvā narako yuddhadurmadaḥ / HV_App.I,28.2

dhanur ādāya visphārya nādena mahatā tadā / HV_App.I,28.3

nādayan rodasī yāyād yuddhāya narako balī // HV_App.I,28.4

keśavaṃ purato dṛṣṭvā gadinaṃ śārṅgiṇaṃ tathā / HV_App.I,28.5

uvāca narako daityaḥ ko bhavān kim ihāgataḥ / HV_App.I,28.6

daityendro narakaḥ praṣṭā jetā śakrasya saṃyuge // HV_App.I,28.7

ko 'yaṃ pakṣī sthitaḥ pārśve kaiṣā te vada sāṃpratam / HV_App.I,28.8

enāṃ grahītum icchāmi jānīyāṃ yadi sāṃpratam // HV_App.I,28.9

evam ukto jagannāthaḥ prahasya suciraṃ tadā / HV_App.I,28.10

ālokya satyabhāmāṃ tu vacanaṃ cedam abravīt // HV_App.I,28.11

vāsudevo 'smi daityendra yadi te śrutim āgataḥ / HV_App.I,28.12

eṣā satrājitaḥ putrī bhāryā mama yavīyasī // HV_App.I,28.13

eṣa tārkṣyo garutmāṃs tu vāhanaṃ mama daityapa / HV_App.I,28.14

tvāṃ hantum iha saṃprāpto vadāmi kim ataḥ param // HV_App.I,28.15

śrutvaitad dānavo ghoro vihasya suciraṃ tadā / HV_App.I,28.16

vāsudevo 'si saṃprāpto māṃ hantuṃ kila yādava // HV_App.I,28.17

diṣṭyā saṃprāptavān adya cintanīyaḥ sadā mayā / HV_App.I,28.18

kadāsau dṛśyate yuddhe haniṣyāmīti me matiḥ // HV_App.I,28.19

kṣaṇaṃ tiṣṭha yaduśreṣṭha kuru yuddhaṃ yadīcchasi / HV_App.I,28.20

hatvā tvām adya saṃprāptam ānayāmi puraṃ mama // HV_App.I,28.21

enāṃ padmapalāśākṣīṃ yudhyatāṃ kiṃ vilambase / HV_App.I,28.22

k: T1 G3 M4 ins. :k

puraḥ saṃyati sāhasrair bāṇair niśitakomalaiḥ / **HV_App.I,28.22**1:1

icchātaḥ praharasveti provāca yadunandanaḥ // HV_App.I,28.23

h: HV (CE) Appendix 28A transliterated by Eva De Clercq; version of June 9, 2002 :h k: D3.6 T G1.3-5 M4 G(ed.) ins. after 91.55, M1-3 after 91.53 :k

śarair anekasāhasrair jaghāna puruṣottamam / HV_App.I,28A.1

punaḥ satpatisāhasrair bāṇair niśitakomalaih / HV_App.I,28A.2

garuḍaṃ pothayām āsa śarāṇāṃ ca paraḥśataiḥ / HV_App.I,28A.3

nārācānāṃ sahasreṇa vivyādha yadunandanam // HV_App.I,28A.4

kiṃcidārtamanā viṣṇur hṛṣṭo 'yaṃ dānavottamaḥ / HV_App.I,28A.5

iti saṃcintya manasā śarair vivyādha pañcabhiḥ / HV_App.I,28A.6

aṣṭābhir dānavaṃ viṣṇur navabhiś ca śitaiḥ śaraiḥ // HV_App.I,28A.7

dānavo 'pi mahārāja vivyādha niśitaiḥ śaraiḥ // HV_App.I,28A.8

vāsudevaṃ mahārāja sarvalokaguruṃ hariṃ // HV_App.I,28A.9

ṣaḍbhir vivyādha nārācair dānavaṃ devakīsutaḥ / HV_App.I,28A.10

dānavo 'pi jagannāthaṃ śarair vivyādha saptabhiḥ // HV_App.I,28A.11

tau tu yuddhaṃ mahāghoraṃ cakratur yuddhalālasau / HV_App.I,28A.12

yathā devāsure yuddhe purā śambaravāsavau / HV_App.I,28A.13

yathā yuddhaṃ mahāghoraṃ rāmarāvaṇayor bhuvi // HV_App.I,28A.14

tataḥ kruddho hṛṣīkeśaḥ śareṇa nataparvaṇā / HV_App.I,28A.15

dhvajaṃ vivyādha rājendra narakasya durātmanaḥ // HV_App.I,28A.16

tam antare sarai rājan vivyādha yudhi dānavaḥ / HV_App.I,28A.17

k: D3 ins. :k

viddho 'tha garuḍas tena narakeṇa durātmanā / **HV_App.I,28A.17**1:1

vivyādha garuḍaṃ rājan nārācena mahāmatiḥ // HV_App.I,28A.18

vivyadhe garuḍas tasya nārācena samāhataḥ / HV_App.I,28A.19

susrāva rudhiraṃ ghoraṃ vāsudevasya paśyataḥ / HV_App.I,28A.20

pakṣe samāhataḥ pakṣī cacāla ca punaḥ punaḥ // HV_App.I,28A.21

tato roṣasamāviṣṭo garuḍaḥ pakṣipuṃgavaḥ / HV_App.I,28A.22

pakṣeṇa pakṣiṇāṃ śreṣṭhaḥ pothayām āsa dānavam // HV_App.I,28A.23

āhatya sahasā bhūya ājaghne dṛḍhamuṣṭinā / HV_App.I,28A.24

tataś cacāla narako narakeṇeva kilbiṣī // HV_App.I,28A.25

tataḥ sajyaṃ dhanuḥ kṛtvā vyāvidhya ca punaḥ punaḥ / HV_App.I,28A.26

dīrgheṇa niśitenājau nārācena mahābalaḥ / HV_App.I,28A.27

ākarṇapūrṇam ākṛṣya jaghāna harim īśvaram // HV_App.I,28A.28

nārācaḥ sa ca rājendra lalāṭe prāpatat tadā / HV_App.I,28A.29

cacāla ca jagannāthas totrārdita iva dvipaḥ // HV_App.I,28A.30

visaṃjñaś ca tato bhūtvā rathopastha upāviśat // HV_App.I,28A.31

satyabhāmā ca taṃ dṛṣṭvā vāsudevaṃ tathāgatam / HV_App.I,28A.32

cāmarair vījayām āsa pakṣābhyāṃ pakṣipuṃgavaḥ // HV_App.I,28A.33

āśvasto 'tha hṛṣīkeśaḥ saṃjñāṃ prāpya ca keśavaḥ / HV_App.I,28A.34

dhanus tasyai tato dattvā śārṅgaṃ bhārasahaṃ raṇe / HV_App.I,28A.35

yudhyasva narakaṃ devi śrānto 'smi yudhi pīḍitaḥ // HV_App.I,28A.36

evam uktā tadā devī satyā satyavatāṃ varā / HV_App.I,28A.37

tadā yuddhaṃ samārebhe narakeṇa durātmanā // HV_App.I,28A.38

nārācair ardhacandraiś ca bhallaiḥ suniśitair api / HV_App.I,28A.39

jaghāna dānavaṃ satyā mahiṣī śārṅgadhanvanaḥ / HV_App.I,28A.40

babādha dānavaṃ satyā satyaṃ satyetaraṃ yathā // HV_App.I,28A.41

yudhyantīṃ tāṃ tathā dṛṣṭvā narako dānavottamaḥ / HV_App.I,28A.42

stanamadhye 'tha tasyās tu samājaghne śarottamaiḥ / HV_App.I,28A.43

bāhvantare tathā ṣaḍbhiḥ pārśve saptabhir āśugaiḥ // HV_App.I,28A.44

satyabhāmā tataḥ kruddhā bāṇena niśitena ca / HV_App.I,28A.45

dhanuś ciccheda tasyāpi narakasya durātmanaḥ // HV_App.I,28A.46

dhvajaṃ chatraṃ tathā yaṣṭiṃ ratham aśvās tathaiva ca / HV_App.I,28A.47

etān dvidhākarot sarvān satyabhāmā balānvitā // HV_App.I,28A.48

punar anyan mahaccāpam ādade dānavottamaḥ / HV_App.I,28A.49

tac cāpi cicchide cāpaṃ mahiṣī śārṅgadhanvanaḥ / HV_App.I,28A.50

punar anyat samādatte dvidhā tac cāpi sākarot // HV_App.I,28A.51

tataḥ sa dānavaḥ kruddho gadāṃ suniśitāṃ tadā / HV_App.I,28A.52

ādāya prāhiṇot tasyai vāsudevasya paśyataḥ // HV_App.I,28A.53

tām āpatantīṃ saṃprekṣya tilaśaḥ sākarot tadā / HV_App.I,28A.54

tataḥ śaktiṃ samādāya tasyai dātuṃ pracakrame // HV_App.I,28A.55

satyabhāmātha sā devī keśavaprāṇavallabhā / HV_App.I,28A.56

tāṃ cāpi tilaśaḥ kṛtvā sasvaraṃ prajahāsa ca // HV_App.I,28A.57

tataḥ parigham ādāya vyāvidhya narakas tadā / HV_App.I,28A.58

prāhiṇoc ca tadā tasyai sāntare nijaghāna ha / HV_App.I,28A.59

śaraiś ca niśitai rājan satyā vivyādha dānavam // HV_App.I,28A.60

tuṣṭuvuś ca tadā satyāṃ keśavaprāṇavallabhām / HV_App.I,28A.61

divi sthitā devagaṇā ṛṣayaś ca tathāmalāḥ // HV_App.I,28A.62

sāratheś ca śiraḥ kāyāc chareṇa nirakṛntata / HV_App.I,28A.63

śaktir bhagavato devī vāsudevasya dhīmataḥ // HV_App.I,28A.64

tatra prīto mahāviṣṇuḥ pariṣvajya ca tāṃ vibhuḥ / HV_App.I,28A.65

k: D3 subst. :k

mahāviṣṇuḥ sasvaje tāṃ satyabhāmāṃ priyāṃ tadā / **HV_App.I,28A.65**2:1

śramāmbhaś cāpi tasyās tu mārjayām āsa keśavaḥ // HV_App.I,28A.66

tasyās tu kaṇṭhābharaṇaṃ dadau prīto janārdanaḥ / HV_App.I,28A.67

na dattam atha rukmiṇyā dattaṃ tasyā mahātmanā / HV_App.I,28A.68

mahārghaṃ lokavikhyātaṃ hṛtaṃ balimukhe tadā // HV_App.I,28A.69

satyabhāmā tad ādāya bhūṣaṇaṃ lokaviśrutam / HV_App.I,28A.70

badhvā kaṇṭhe tadā devī rarāja bahuśaḥ śubhā // HV_App.I,28A.71

asakṛd yācamānāpi vihāre śayane tathā / HV_App.I,28A.72

na hi labdhavatī pūrva tadā labdhaṃ jarārdanāt // HV_App.I,28A.73

sthīyatāṃ sāṃprataṃ devi śramārtāsi varānane / HV_App.I,28A.74

ity uktvā dhanur ādāya yuyudhe dānavaṃ raṇe // HV_App.I,28A.75

narako ratham āruhya sadhvajaṃ sapatākinam / HV_App.I,28A.76

ādāya paramaṃ cāpaṃ bāṇair vivyādha cāṣṭabhiḥ // HV_App.I,28A.77

sa vāsudevam āvidhya satyāṃ ca daśabhiḥ śaraiḥ / HV_App.I,28A.78

garuḍaṃ pañcaviṃśatyā vāsudevaṃ ca saptabhiḥ // HV_App.I,28A.79

atho jagatpatir devaḥ kruddhaḥ saṃprati dānave / HV_App.I,28A.80

ādāya niśitaṃ bāṇaṃ dhanuś ciccheda tasya hi / HV_App.I,28A.81

rathaṃ ca sārathiṃ cāpi jaghāna yadunandanaḥ // HV_App.I,28A.82

tataḥ kruddho rathāt tasmād āplutya narakas tadā / HV_App.I,28A.83

gadām ādāya govindaṃ jaghānāvidhya vakṣasi / HV_App.I,28A.84

garuḍaṃ pothayam āsa talena narakas tadā // HV_App.I,28A.85

punaḥ parigham ādāya vāsudevaṃ samabhyayāt / HV_App.I,28A.86

tadantare 'tha kṛṣṇena dvidhābhūtam abhajyata // HV_App.I,28A.87

tataḥ śilāḥ samādāya prāhiṇod yadunandanam / HV_App.I,28A.88

tāś ca sarvāḥ samājaghne śaraiḥ śārṅgaviniḥsṛtaiḥ // HV_App.I,28A.89

śailair vṛkṣais tathā pāśair gadāparighapaṭṭasaiḥ / HV_App.I,28A.90

bhiṇḍipālais tathā khaṅgaiḥ paraśuprāsatomaraiḥ // HV_App.I,28A.91

tad yuddham abhavad ghoraṃ narake dānaveśvare // HV_App.I,28A.92

k: G(ed.) ins. :k

śastrapātaṃ mahāghātaṃ narakeṇa mahātmanā / **HV_App.I,28A.92**3:1

muhūrtaṃ yodhayām āsa narakaṃ madhusūdanaḥ / **HV_App.I,28A.92**3:2

atha roṣavirūpākṣaḥ keśavaḥ keśisūdanaḥ / HV_App.I,28A.93

hantum aicchaj jagannātho narakaṃ dānaveśvaram // HV_App.I,28A.94

āyudhaṃ lokavikhyātaṃ devarṣigaṇapūjitam / HV_App.I,28A.95

daityaśoṇitadigdhāṅgaṃ daityāsṛkpānalālasam // HV_App.I,28A.96

ādāya niśitaṃ cakraṃ daityacakravināśanam / HV_App.I,28A.97

narakaṃ sādhuvidviṣṭaṃ dviṣṭaṃ munigaṇaiḥ sadā / HV_App.I,28A.98

pradīptacakraṃ cakreṇa kṣiptena niśitena ca // HV_App.I,28A.99

narakasya mahābāhur hṛdayaṃ lokapūjitaḥ / HV_App.I,28A.100

dvidhā ciccheda lokeśaḥ sarvalokasya paśyataḥ // HV_App.I,28A.101

h: HV (CE) Appendix 29, line 1-484, transliterated by Petteri Koskikallio, version of March, 2002, proof--read by Renate Söhnen--Thieme, April 2004; line 485--1585, transliterated by R. Söhnen--Thieme, version of March 2004, proof--read April 2004 :h k: After 92.70, K Ñ2.3 V B D T G M4 ins. a passage given in App. I (No. 29), Ñ1 ins. this after App. I (No. 42). :k janamejaya uvāca

prādurbhāve muniśreṣṭha māthure caritaṃ śubham / HV_App.I,29.1

k: M4 om. the ref. T1-3 G1.3-5 M4 ins. after the ref.; M4 bfore line 1; G after line 4 :k

kathaṃ devo devataruṃ hṛtavān devakīsutaḥ / **HV_App.I,29.1**1:1

tad vadāśu guro mahyam aviglānaṃ kathaṃ hariḥ // **HV_App.I,29.1**1:2

śṛṇvan vai nādhigacchāmi tṛptiṃ kṛṣṇasya dhīmataḥ // HV_App.I,29.2

dvārakāyāṃ nivasataḥ kṛtadārasya yad guṇam / HV_App.I,29.3

caritaṃ brūhi kṛṣṇasya sarvaṃ hi viditaṃ tava // HV_App.I,29.4

vaiśaṃpāyana uvāca

janamejaya kṛṣṇasya kṛtadārasya bhārata / HV_App.I,29.5

nibodha caritaṃ citraṃ tasyaiva sadṛśaṃ prabhoḥ // HV_App.I,29.6

prāptadāro mahātejā vāsudevaḥ pratāpavān / HV_App.I,29.7

rukmiṇyā sahito devyā yayau raivatakaṃ nṛpa // HV_App.I,29.8

upavāsāvasānaṃ hi rukmiṇyāḥ pratipūjayan / HV_App.I,29.9

tarpayiṣyan svayaṃ viprāñ jagāma madhusūdanaḥ // HV_App.I,29.10

kumārāḥ prayayus tatra putrā bhrātara eva ca / HV_App.I,29.11

preṣitā vāsudevena nāradasyābhyanujñayā // HV_App.I,29.12

ṣoḍaśa strīsahasrāṇi jagmur eva ca dhīmataḥ / HV_App.I,29.13

ṛddhyā paramayā rājan viṣṇor evānurūpayā // HV_App.I,29.14

tatas tatra dvijātīnāṃ kāmān prādād adhokṣajaḥ / HV_App.I,29.15

arthināṃ dharmanityānāṃ bandinām iṣṭavādinām // HV_App.I,29.16

kalyāṇanāmagotrāṇāṃ mahatāṃ puṇyakarmaṇām / HV_App.I,29.17

yaunaiḥ śrautaiś ca mākhaiś ca śuddhānāṃ kurunandana // HV_App.I,29.18

tarpayitvā dvijān kāmair iṣṭair iṣṭaḥ satāṃ hariḥ / HV_App.I,29.19

jñātīn saṃtarpayām āsa yathārhaṃ dharmavatsalaḥ // HV_App.I,29.20

upavāsāvasāne ca bhagavān saviśeṣataḥ / HV_App.I,29.21

k: D6 T1.2 G1.3-5 M4 ins. :k vaiśaṃpāyana uvāca

kadācid atha rukmiṇyā vasan gehe janārdanaḥ / **HV_App.I,29.21**2:1

bahu mene priyāṃ bhāryāṃ rukmiṇīṃ bhīṣmakātmajām // HV_App.I,29.22

vasatas tasya kṛṣṇasya sadārasyāmitaujasaḥ / HV_App.I,29.23

sahāsīnasya rukmiṇyā nārado 'bhyāyayau muniḥ // HV_App.I,29.24

āgataṃ cāprameyātmā munim indrānujas tadā / HV_App.I,29.25

śāstradṛṣṭena vidhinā arcayām āsa keśavaḥ // HV_App.I,29.26

so 'rcito vāsudevena munir arcyatamaḥ satām / HV_App.I,29.27

pārijātataroḥ puṣpaṃ dadau kṛṣṇāya bhārata // HV_App.I,29.28

tad vṛkṣarājakusumaṃ rukmiṇyāḥ pradadau hariḥ / HV_App.I,29.29

pārśvasthā sā hi kṛṣṇasya bhojyā naravarābhavat // HV_App.I,29.30

pratigṛhya tu tat puṣpaṃ kāmāraṇir aninditā / HV_App.I,29.31

śirasy amalapatrāḍhyaṃ dadau kṛṣṇeṅgitānugā // HV_App.I,29.32

trailokyarūpasarvasvaṃ nārāyaṇamanoharā / HV_App.I,29.33

śuśubhe tena puṣpeṇa dviguṇaṃ rukmiṇī tadā // HV_App.I,29.34

tāṃ nāradas tathovāca munir brahmasutas tadā / HV_App.I,29.35

tavaivaupayikaṃ puṣpam ekaṃ devi pativrate // HV_App.I,29.36

alaṃkṛtaṃ puṣpam etat saṃsargāt tava sarvathā / HV_App.I,29.37

atyarhā ca matā me tvam etat puṣpaṃ dhṛtavrate // HV_App.I,29.38

kalyāṇaguṇasaṃpanne satataṃ bhartṛvatsale / HV_App.I,29.39

amlānam etat satataṃ puṣpaṃ bhavati kāmini // HV_App.I,29.40

saṃvatsaraparaṃ kālaṃ kālajñe guṇasaṃmate / HV_App.I,29.41

īpsitān api gandhāṃś ca dadāti vadatāṃ vare // HV_App.I,29.42

śītoṣṇe cepsite devi puṣpam etat prayacchati / HV_App.I,29.43

sravaty api rasān devi manasā kāṅkṣitān varān // HV_App.I,29.44

sevyamānaṃ ca saubhāgyaṃ dadāti varavarṇini / HV_App.I,29.45

sravaty api tathā gandhān īpsitān prativardhanān // HV_App.I,29.46

yāni yāni ca puṣpāṇi tvaṃ devy abhilaṣiṣyasi / HV_App.I,29.47

kusumaṃ vṛkṣarājasya tāni tāni pradāsyati // HV_App.I,29.48

etad eva bhagādhānaṃ dharmiṣṭhe dharmadaṃ tathā / HV_App.I,29.49

matiṃ ca nāśubhe dhatte dhāryamāṇaṃ sadā śubhe // HV_App.I,29.50

yad yad icchasi varṇaṃ ca tat sarvaṃ dhārayiṣyati / HV_App.I,29.51

svalpaṃ vā yadi vā sthūlaṃ chandatas te bhaviṣyati // HV_App.I,29.52

aniṣṭagandhaharaṇam etat sadgandhavardhanam / HV_App.I,29.53

pradīpakarma rātrau ca karoti kamalekṣaṇe // HV_App.I,29.54

saṃtānakasrajo mālāṃ puṣpavastrādi vācyutam / HV_App.I,29.55

puṣpamaṇḍapamukhyāni cintitena pradāsyati // HV_App.I,29.56

bubhukṣā vā pipāsā vā glānir vāpy atha vā jarā / HV_App.I,29.57

devy etaddhārayantyās te svacchandena bhaviṣyati // HV_App.I,29.58

anugītāni gītāni dāsyaty api ca cintite / HV_App.I,29.59

suvāditrān sumadhurāṃs tathaiva tava saṃmatān // HV_App.I,29.60

pūrṇe saṃvatsare devi puṣpam etat tavāntikāt / HV_App.I,29.61

k: misprint: puṣpram :k

nivartsyate taruvaraṃ samayena prayāsyati // HV_App.I,29.62

kṛtir eṣā hi bhadraṃ te pārijātasya suprabhe / HV_App.I,29.63

nisargataḥ sargakṛtā satkārārthe 'suradviṣām // HV_App.I,29.64

umā devavarasyeṣṭā himācalasutā satī / HV_App.I,29.65

dhārayed īśvarī nityaṃ puṣpāṇy etāni suprabhe // HV_App.I,29.66

aditiś ca sapaulomī mahendrasuratāraṇī / HV_App.I,29.67

sāvitrī vedamātā ca śrīś ca sarvaguṇodite // HV_App.I,29.68

devapatnyas tathaivānyā devāś ca vasudevatāḥ / HV_App.I,29.69

saṃvatsaraḥ paraḥ kālaḥ sarveṣāṃ tu na saṃśayaḥ // HV_App.I,29.70

ṣoḍaśastrīsahasrāṇāṃ madhye tvaṃ khalu vartase / HV_App.I,29.71

adyeṣṭāṃ vāsudevasya vedmi tvāṃ bhojanandini // HV_App.I,29.72

sapatnyas te guṇopete sarvāḥ sarveśvarapriye / HV_App.I,29.73

avamānāvasekena tvayā siktādya bhāmini // HV_App.I,29.74

prakāśam adya saubhāgyam anivāryaṃ yaśaś ca te / HV_App.I,29.75

mandārakusumaṃ dattaṃ yat te madhunighātinā // HV_App.I,29.76

adya sātrājitī devī jñāsyate varavarṇinī / HV_App.I,29.77

saubhāgyāḍhyaṃ sadā vetti yātmānaṃ subhagā satī // HV_App.I,29.78

sāmbamātātha gāndhārī bhāryāś cānyā mahātmanaḥ / HV_App.I,29.79

saubhāgyārthodyatākāṅkṣām adya mokṣyanti niḥspṛhāḥ // HV_App.I,29.80

saubhāgyaikaratho jaitras tava devy adya niḥsṛtaḥ / HV_App.I,29.81

manoratharathānāṃ yaḥ sahasrair api durjayaḥ // HV_App.I,29.82

adyāham avagacchāmi sarvathā sarvaśobhane / HV_App.I,29.83

ātmā dvitīyaḥ kṛṣṇasya bhoje tvam iti bhāmini // HV_App.I,29.84

trailokyaratnasarvasvam adadād yat tavācyutaḥ / HV_App.I,29.85

jīvitātiśayas tena tvayā prāpto haripriye // HV_App.I,29.86

nāradenaivam uktaṃ tu tathyaṃ vākyaṃ narādhipa / HV_App.I,29.87

tatrasthāḥ śuśruvuḥ preṣyāḥ preṣitāḥ satyabhāmayā // HV_App.I,29.88

devīnāṃ ca tathānyāsāṃ sapatnīnāṃ viśāṃ pate / HV_App.I,29.89

dṛṣṭvā tāṃ saviśeṣaṃ ca nāradenābhyudāhṛtam // HV_App.I,29.90

tac ca śrutvā sunikhilaṃ preṣyābhiḥ strīsvabhāvataḥ / HV_App.I,29.91

prakāśīkṛtam evāsīd viṣṇor antaḥpure tadā // HV_App.I,29.92

karṇākarṇi tato devyaḥ kaulīnam iva sarvaśaḥ / HV_App.I,29.93

mantrayāṃ cakrire hṛṣṭāḥ rukmiṇyātiguṇodayam // HV_App.I,29.94

arheti putramāteti jyeṣṭheti ca samāgatāḥ / HV_App.I,29.95

prāyeṇa pravadanti sma hṛṣṭā dāmodarastriyaḥ // HV_App.I,29.96

mamṛṣe na sapatnyās tu tat saubhāgyaguṇodayam / HV_App.I,29.97

k: D3 ins. :k

aho yādavaputrasya matibhīkṣyaṃ tu cāgatāḥ / **HV_App.I,29.97**3:1

satyabhāmā priyā nityaṃ viṣṇor atulatejasaḥ // HV_App.I,29.98

rūpayauvanasaṃpannā svasaubhāgyena garvitā / HV_App.I,29.99

abhimānavatī devī śrutvaiverṣyāvaśaṃ gatā // HV_App.I,29.100

k: Ñ1.2 V1.3 ins. :k

sā śubhaṃ kauṅkumaṃ vāsaḥ samutsṛjya śucismitā / **HV_App.I,29.100**4:1

mahārajatarāgaṃ ca śukle jagrāha vāsasī // **HV_App.I,29.100**4:2

samutsṛjantī vasanaṃ sakuṅkumaṃ @ HV_App.I,29.101

śucismitā śuklatamaikam aṃśukam | HV_App.I,29.102

jagrāha roṣākulitena cetasā @ HV_App.I,29.103

vahneḥ śikhā śrīr iva vardhitendhanā || HV_App.I,29.104

daṃdahyamānā jvalanena vardhatā @ HV_App.I,29.105

īrṣyāsamutthena gataprabheva | HV_App.I,29.106

krodhānvitā krodhagṛhaṃ viviktaṃ @ HV_App.I,29.107

viveśa tāreva ghanaṃ satoyam || HV_App.I,29.108

badhvā lalāṭe himacandraśuklaṃ @ HV_App.I,29.109

dukūlapaṭṭaṃ priyaroṣacihnam | HV_App.I,29.110

paryantadeśaṃ sarasena devī @ HV_App.I,29.111

vilipya sā lohitacandanena || HV_App.I,29.112

saṃsmṛtya saṃsmṛtya śiraḥ saroṣaṃ @ HV_App.I,29.113

prakampamānā samayopaviṣṭā | HV_App.I,29.114

dīrghopadhāne śayane 'panīya @ HV_App.I,29.115

vibhūṣaṇāny ekanibaddhaveṇī || HV_App.I,29.116

akāraṇārthena viruṣyamānā @ HV_App.I,29.117

preṣyājanasyābhijanena yācitā | HV_App.I,29.118

vicūrṇayām āsa kuśeśayaṃ sā @ HV_App.I,29.119

niḥśvasya niḥśvasya nakhair natabhrūḥ || HV_App.I,29.120

Colophon vaiśaṃpāyana uvāca

upaviṣṭaṃ muniṃ jñātvā rukmiṇyā saha keśavaḥ / HV_App.I,29.121

niścakrāmāprameyātmā vyapadeśena sarvakṛt // HV_App.I,29.122

jagāma tvaritaś caiva satyabhāmāgṛhaṃ mahat / HV_App.I,29.123

ramye raivatakoddeśe nirmitaṃ viśvakarmaṇā // HV_App.I,29.124

abhimānavatīm iṣṭāṃ prāṇair api garīyasīm / HV_App.I,29.125

jānan sātrājitīṃ viṣṇur viveśa śanakair iva // HV_App.I,29.126

ruṣitām iva tāṃ devīṃ snehāt saṃkalpayann iva / HV_App.I,29.127

bhītabhīto 'tiśanakair viveśa yadunandanaḥ // HV_App.I,29.128

dārukaṃ dvāradeśe tu tiṣṭhety uktvā viveśa ha / HV_App.I,29.129

nāradasyopacārārthaṃ pradyumnaṃ viniyujya ca // HV_App.I,29.130

sa dadarśa priyāṃ dūrat krodhāgāragatāṃ tadā / HV_App.I,29.131

preṣyāmadhyasthitāṃ krodhān niḥśvasantīṃ muhur muhur // HV_App.I,29.132

karajāgrāvalīḍhaṃ tu paṅkajaṃ mukhapaṅkaje / HV_App.I,29.133

saṃśleṣayitvā niḥśvasya viharantīṃ punaḥ punaḥ // HV_App.I,29.134

kiṃcid ākuñcitāgreṇa caraṇena vasuṃdharām / HV_App.I,29.135

kṛtvā pṛṣṭhe 'tha vadanaṃ vihasantīṃ punaḥ punaḥ // HV_App.I,29.136

karapadme punaḥ śaśvan mukhapadmaṃ niveśya ca / HV_App.I,29.137

vinatāṃ cārusarvāṅgīṃ dhyāyantīṃ kamalekṣaṇām // HV_App.I,29.138

k: for line 138, V3 D3.4 G2 subst. :k

vimanā cārusarvāṅgī dhyāyantī kamalekṣaṇā // **HV_App.I,29.138**5:1

sarasaṃ candanaṃ gṛhya preṣyāhastād aninditām / HV_App.I,29.139

prasādhayitvā hṛdayaṃ kṣipantīṃ nirdayaṃ punaḥ // HV_App.I,29.140

punar utthāya śayanāt patantīṃ ca punaḥ punaḥ / HV_App.I,29.141

tās tāś ceṣṭās tathānyāś ca priyāyā dadṛśe hariḥ // HV_App.I,29.142

avaguṇṭhya yadā vaktram upadhāne nyaveśayat / HV_App.I,29.143

idam antaram ity eva tato matvā janārdanaḥ // HV_App.I,29.144

preṣyājanaṃ samājñāpya anākhyeyo śmi saṃjñayā / HV_App.I,29.145

saśaṅkitapracāraś ca tvarito 'nvagamac ca tām // HV_App.I,29.146

jagrāha vyajanaṃ caiva sthitvā sa paripārśvataḥ / HV_App.I,29.147

śanair avāsṛjad vātaṃ jahāsa śanakair iva // HV_App.I,29.148

sa parijātapuṣpasya saṃsargād anuvāsitaḥ / HV_App.I,29.149

babhāra bhagavān gandhaṃ divyaṃ mānuṣadurlabham // HV_App.I,29.150

atyadbhutaṃ sugandhaṃ ca jighritvā vismayānvitā / HV_App.I,29.151

apāvṛṇon mukhaṃ satyā kim etad iti cābravīt // HV_App.I,29.152

sotthitā pṛṣṭhato devam apaśyantī suvismitā / HV_App.I,29.153

paryapṛcchad atho preṣyā gandhasya prabhavaḥ tadā // HV_App.I,29.154

tāḥ pṛṣṭās tv aprabhāṣantyo jānubhyāṃ dharaṇīṃ gatāḥ / HV_App.I,29.155

adhomukhyas tatas tasthuḥ kṛtāñjalipuṭās tadā // HV_App.I,29.156

tad apūrvam adṛṣṭvaiva gandhaṃ muñcati medinīm / HV_App.I,29.157

katham ekataras tasyā gandho 'yam udabhūt khalu // HV_App.I,29.158

kiṃ tv idaṃ syād iti ca sā vivekṣantī samantataḥ / HV_App.I,29.159

dadṛśe keśavaṃ devī sahasā lokabhāvanam // HV_App.I,29.160

yujyatīti tadovāca sahasāsrāvilekṣaṇā / HV_App.I,29.161

avasikteva roṣeṇa babhūva praṇayānvitā // HV_App.I,29.162

sā prasphuritacārvoṣṭhī niḥśvasyādhomukhī tadā / HV_App.I,29.163

muhūrtam asitāpāṅgī tasthāv anyamukhī śubhā // HV_App.I,29.164

nibadhya bhrūkuṭīṃ vāmāṃ samyag utkṣipya locane / HV_App.I,29.165

niveśya vadanaṃ haste śobhasīty abravīd dharim // HV_App.I,29.166

tasyāḥ susrāva netrābhyāṃ vāri praṇayakopajam / HV_App.I,29.167

kuśeśayapalāśābhyām avaśyāyajalaṃ yathā // HV_App.I,29.168

samutpatya jalaṃ tatra patitaṃ vadanāmbujāt / HV_App.I,29.169

pratijagrāha padmākṣaḥ karābhyām api satvaram // HV_App.I,29.170

athorasi patat toyaṃ śrīvatsāṅko 'mbujekṣaṇaḥ / HV_App.I,29.171

priyānayanajaṃ devaḥ parimṛjyedam abravīt // HV_App.I,29.172

sravaty asitapatrākṣi kimarthaṃ tava bhāmini / HV_App.I,29.173

toyaṃ sundari netrābhyāṃ puṣkarābhyām ivodakam // HV_App.I,29.174

prabhāte pūrṇacandrasya madhyāhne paṅkajasya ca / HV_App.I,29.175

bibharti tava kiṃ vaktraṃ vapur mama manoharam // HV_App.I,29.176

kimarthaṃ kauṅkumaṃ vāso mahārajatam eva ca / HV_App.I,29.177

nānugṛhṇāsi suśroṇi śuklaṃ vāso 'nugṛhyate // HV_App.I,29.178

vāsasy ete tavābhīṣṭe mahārajatakauṅkume / HV_App.I,29.179

devābhigamanād ūrdhvaṃ śuklaṃ neṣṭaṃ hi te priye // HV_App.I,29.180

kiṃ cānābharaṇaṃ gātraṃ sugātri tava kathyatām / HV_App.I,29.181

citrakasthānam ākrāntaṃ kasmāc ca varavarṇini // HV_App.I,29.182

śvetena tava paṭṭena vāsasā priyadarśane / HV_App.I,29.183

lalāṭaṃ sevyate kasmāc candanena sugandhinā // HV_App.I,29.184

sarasenāyatāpāṅgi kāntena hṛdayapriye / HV_App.I,29.185

prabhopamardaḥ kenātha kāraṇenānanasya ca / HV_App.I,29.186

karoṣi mama cātyarthaṃ mano glāpayasi priye // HV_App.I,29.187

prasṛtaś candanarasaḥ kapolapraṇayī tava / HV_App.I,29.188

patralekhāsapatnatvaṃ prāpto nātivirājate // HV_App.I,29.189

ratnasyābharaṇair muktā tava grīvā na śobhate / HV_App.I,29.190

grahanakṣatrarahitā dyaur ivāvyaktaśāradī // HV_App.I,29.191

pūrṇacandrasapatnena smereṇābahubhāṣiṇā / HV_App.I,29.192

kim u nābhāṣase mādya sukhenotpalagandhinā // HV_App.I,29.193

ardhākṣṇāpi hi tāvan māṃ kimarthaṃ na nirīkṣase / HV_App.I,29.194

muñcasy eva saniḥśvāsaṃ toyam añjanadurdinam // HV_App.I,29.195

alam indīvaraśyāme ruditena manasvini / HV_App.I,29.196

jalam añjanakalmāṣaṃ mā mokṣīr ānanadviṣam // HV_App.I,29.197

tvadīyo 'haṃ yadā devi khyāto jagati kiṃkaraḥ / HV_App.I,29.198

nājñāpayasi māṃ kiṃ tvaṃ pureva varavarṇini // HV_App.I,29.199

kim akārṣam ahaṃ devi vipriyaṃ tava bhāmini / HV_App.I,29.200

yenātimātram ātmānam āyāsayasi sundari // HV_App.I,29.201

manasā karmaṇā vācā na tvām aticarāmy aham / HV_App.I,29.202

sarvathā sarvacārvaṅgi satyam etad bravīmy aham // HV_App.I,29.203

k: K4 subst. for line 203:k

dvitīyaṃ na hi me kiṃcid uktaṃ yan meti nāgare // **HV_App.I,29.203**6:1

bahumāno mamānyāsu strīṣu sarvāsu śobhane / HV_App.I,29.204

snehaś ca bahumānaś ca tvām ṛte 'nyāsu nāsti me // HV_App.I,29.205

naiva tvāṃ madano jahyād amṛte mayi māmakaḥ / HV_App.I,29.206

iti me niścitaṃ viddhi cetaḥ surasutopame // HV_App.I,29.207

k: D3 subst. for line 207 :k

niścitaṃ viddhi ceto me tvayi nityaṃ suniścalam // **HV_App.I,29.207**7:1

kṣamādayaś ca medinyāṃ śabdādyāś cāmbare guṇāḥ / HV_App.I,29.208

k: D3 subst. for line 208:k

gandho guṇaś ca medinyā khe śabdaś ca yathā guṇaḥ / **HV_App.I,29.208**8:1

dhruvaṃ paṅkajagarbhābhe tvayi snehas tathā mama // HV_App.I,29.209

rucir agnau yathā divyā prabhā caiva divākare / HV_App.I,29.210

kāntiś ca cāśvatī candre snehas tvayi tathā mama // HV_App.I,29.211

evaṃvādinam ātmeṣṭaṃ satyabhāmā janārdanam / HV_App.I,29.212

śanair uvāca netrābhyāṃ pramṛjya subhagā jalam // HV_App.I,29.213

madīyas tvam iti hy āsīn mama nityaṃ manaḥ prabho / HV_App.I,29.214

adya sādhāraṇasnehas tvam ity avagatā hy aham // HV_App.I,29.215

nājñāsiṣam ahaṃ pūrvam anityaṃ kālaparyayam / HV_App.I,29.216

adya lokagatiṃ kṛtsnām avagacchāmi na dhruvām // HV_App.I,29.217

k: D3 subst. for line 217 :k

adyālokya gatiṃ kṛtsnāṃ maivaṃ jānāmi vā dhruvam // **HV_App.I,29.217**9:1

amṛtāyā dvitīyaṃ hi janmedaṃ mama sarvathā / HV_App.I,29.218

kim atra bahunoktena hṛdayaṃ vetti te 'cyuta // HV_App.I,29.219

vāṅmātram iva paśyāmi mādhuryaṃ saṃprayujyate / HV_App.I,29.220

mayi snehaś ca kṛtakas tavānyatra na kṛtrimaḥ // HV_App.I,29.221

ṛjusvabhāvāṃ bhaktāṃ ca sarvathā puruṣottama / HV_App.I,29.222

avajānāsi jānan māṃ kaitavīṃ vṛttim āsthitaḥ // HV_App.I,29.223

etāvat khalu paryāptaṃ dṛṣṭaṃ draṣṭavyam adya yat / HV_App.I,29.224

śrutaṃ vāpy atha vā śrāvyaṃ dṛṣṭaḥ snehaphalodayaḥ // HV_App.I,29.225

yadi tv aham anugrāhyā mām anujñātum arhasi / HV_App.I,29.226

tapasyeyaṃ paraṃ kṛtvā niścayaṃ puruṣottama // HV_App.I,29.227

bhartuś chandena nārīṇāṃ tapo vā vratakāni vā / HV_App.I,29.228

niṣphalaṃ khalu yad bhartur acchandena kriyeta yat // HV_App.I,29.229

itīdam uktvā punar eva śobhanā @ HV_App.I,29.230

mumoca toyaṃ nayanodbhavaṃ satī | HV_App.I,29.231

grahāya pītaṃ harivāsasaḥ śubhā @ HV_App.I,29.232

paṭāntam ādhāya mukhe śucismitā || HV_App.I,29.233

Colophon vaiśaṃpāyana uvāca

nārāyaṇaḥ satyabhāmāṃ punar evātha bhārata / HV_App.I,29.234

provāca praṇayāt kruddhām abhimānavatīṃ satīm // HV_App.I,29.235

dahatīva mamāṅgāni śokaḥ kamalalocane / HV_App.I,29.236

kim u tatkāraṇaṃ yena tvam evam ativiklavā // HV_App.I,29.237

śāpitāsi mama prāṇair ācakṣvānatyayo yadi / HV_App.I,29.238

śrotavyaṃ yadi bhaktena bhartrā sarvāṅgaśobhane // HV_App.I,29.239

tataḥ provāca bhartāraṃ satyā satyavrate sthitam / HV_App.I,29.240

bāṣpagadgadayā vācā tathaivādhomukhī sthitā // HV_App.I,29.241

tvayaiva sthāpitaṃ pūrvaṃ saubhāgyaṃ mama mānada / HV_App.I,29.242

jagaty amalapatrākṣe tat khyātaṃ keśināśana // HV_App.I,29.243

śiro vahāmi ceṣṭatvāt tavāhaṃ deva garvitā / HV_App.I,29.244

sarvasīmantinīmadhye spṛhaṇīyāsmi sarvathā // HV_App.I,29.245

sāham adyāvahāsyāsmi sapatnīnāṃ janasya ca / HV_App.I,29.246

iti preṣyābhir ākhyātaṃ śrutvā tathyaṃ tatas tataḥ // HV_App.I,29.247

yat pārijātakusumaṃ dattavān nāradas tava / HV_App.I,29.248

tat kileṣṭajane dattaṃ tvayāhaṃ parivarjitā // HV_App.I,29.249

ratnātiśayadānena tasyām abhyadhikaḥ kila / HV_App.I,29.250

snehaś ca bahumānaś ca prakāśaṃ gamitas tvayā // HV_App.I,29.251

tām astauṣīt samakṣaṃ te priyāṃ sa kila nāradaḥ / HV_App.I,29.252

tam aśrauṣīś ca hṛṣṭas tvaṃ priyāyāḥ saṃstavaṃ kila // HV_App.I,29.253

stotavyā yadi tāvat sā nāradena tavāgrataḥ / HV_App.I,29.254

durbhago 'yaṃ janas tatra kimartham anuśabditaḥ // HV_App.I,29.255

praṇayasya rasaṃ dattvā paścāttāpaḥ prabho yadi / HV_App.I,29.256

anujñāṃ me prayacchasva tapaḥ kartuṃ prasīda me // HV_App.I,29.257

svapnenāpi na dṛṣṭvāhaṃ śraddadhyāṃ puṣkarekṣaṇa / HV_App.I,29.258

yad anyad eva nirvṛttam aśrauṣaṃ paśyatas tava // HV_App.I,29.259

kāmaḥ kāmaṃ tu tasyaiva muner atulatejasaḥ / HV_App.I,29.260

atra manyus tu me deva sāṃnidhyaṃ tava tatra yat // HV_App.I,29.261

mānārthaṃ jīvyate loke sadbhir ity uktavān asi / HV_App.I,29.262

tad evaṃ sati necchāmi jīvituṃ mānavarjitā // HV_App.I,29.263

mamābhavad yato rakṣā bhayam adya tato mama / HV_App.I,29.264

sarvato rakṣate yo māṃ sa māṃ nādyābhirakṣati // HV_App.I,29.265

hā gatiṃ kāṃ gamiṣyāmi tyaktā deva tvayā vibho / HV_App.I,29.266

kumudvatīgatāṃ nūnaṃ gatiṃ yāsyāmy asaṃgatā // HV_App.I,29.267

kim akārṣam ahaṃ mohād īśvarāṇāṃ priyāpriyam / HV_App.I,29.268

priyā bhūtvāpriyā bhūtā yad ahaṃ tava mānada // HV_App.I,29.269

vasantakusumaiś citraṃ sadā raivatakaṃ girim / HV_App.I,29.270

priyā bhūtvāpriyā bhūtā kathaṃ drakṣyāmy ahaṃ punaḥ // HV_App.I,29.271

parapuṣṭasvanonmiśraṃ puṣpagandhavahaṃ śucim / HV_App.I,29.272

kathaṃ nāmānilaṃ dveṣyā seveyaṃ durbhagā satī // HV_App.I,29.273

jalakrīḍāṃ tavāṅkasthā deva kṛtvā mahodadhau / HV_App.I,29.274

kathaṃ daurbhāgyam āpannā paśyeyam api sāgaram // HV_App.I,29.275

sātrājiti priyā nānyā tvatto me 'stīti viddhi mām / HV_App.I,29.276

tvam avocaḥ kva tad yātam atha vā kaḥ smariṣyati // HV_App.I,29.277

k: K1 subst. for line 277:k

mām uvāca bhavāṃs tathyaṃ na nūnam iti cintaye // **HV_App.I,29.277**10:1

yad adrākṣīd dhi māṃ śvaśrūr bahumānena nandinīm / HV_App.I,29.278

avajñātā tvayā rājñī nūnaṃ daurbhāgyakīrtitā // HV_App.I,29.279

kiṃ nu gūḍhena me premṇā susnigdhenāpi mānada / HV_App.I,29.280

yat samānāṃ janair devo māṃ na paśyati nityadā // HV_App.I,29.281

nāhaṃ tvāṃ kitavaṃ dhūrtam ajñāsiṣam ariṃdama / HV_App.I,29.282

adya jñāto 'si tatpakṣaś cañcalo janavañcakaḥ // HV_App.I,29.283

svaravarṇeṅgitākārair nigūḍho deva yatnataḥ / HV_App.I,29.284

cora jñāto 'si tatpakṣo vāṅmātramadhuraḥ śaṭhaḥ // HV_App.I,29.285

evam īrśyāvaśaṃ prāptāṃ devīṃ sātrājitīṃ hariḥ / HV_App.I,29.286

abhimānavatīṃ devaḥ sāntvapūrvam athābravīt // HV_App.I,29.287

maivaṃ padmapalāśākṣi mameśvari vada priye / HV_App.I,29.288

kim atra bahunoktena tvadīyam avagaccha mām // HV_App.I,29.289

tat pārijātakusumaṃ tasyā devi mamāgrataḥ / HV_App.I,29.290

nārado matpriyaṃ kurvan munir akliṣṭakarmakṛt // HV_App.I,29.291

dākṣiṇyād anurodhāc ca dattavān nātra saṃśayaḥ / HV_App.I,29.292

prasīdaikāparādhaṃ me marṣayasva śucismite // HV_App.I,29.293

pārijātasya puṣpāṇi yadīcchasy atikopane / HV_App.I,29.294

tadā dātāsmi suśroṇi satyam etad bravīmi te // HV_App.I,29.295

svargāspadād ānayitvā pārijātaṃ drumeśvaram / HV_App.I,29.296

gṛhe te sthāpayiṣyāmi yāvatkālaṃ tvam icchasi // HV_App.I,29.297

evam uktvā tu hariṇā provāca harivallabhā / HV_App.I,29.298

yady evaṃ sa drumaḥ śakya ihānayitum acyuta // HV_App.I,29.299

manyur eṣa pramṛṣṭo hi bhaved bahuguṇo mama / HV_App.I,29.300

sīmantinīnāṃ sarvāsām adhikā syām adhokṣaja // HV_App.I,29.301

tathāstu prathamaḥ kalpa iti tāṃ madhusūdanaḥ / HV_App.I,29.302

provācāpratimo devo jagataḥ prabhavo 'vyayaḥ // HV_App.I,29.303

tathetyukte 'tha kṛṣṇena tutoṣa samitiṃjaya / HV_App.I,29.304

satyabhāmā satām iṣṭā kaṃsanāśanavallabhā // HV_App.I,29.305

tataḥ snāto jagannāthaḥ sarveśaḥ sarvabhāvanaḥ / HV_App.I,29.306

cakārāvaśyakaṃ sarvaṃ sarvakāmapradaḥ satām // HV_App.I,29.307

dadhyau ca nāradaṃ devaḥ snāto devamuniṃ nṛpa / HV_App.I,29.308

abhyājagāma snānānte muniśreṣṭho mahodadhau // HV_App.I,29.309

tam āgataṃ narapate satāṃ gatir adhokṣajaḥ / HV_App.I,29.310

satyayā saha dharmātmā yathāvidhim apūjayat // HV_App.I,29.311

pādau prakṣālayāṃ cakre muneḥ sātrājitī svayam / HV_App.I,29.312

jalaṃ devaḥ svayaṃ kṛṣṇo bhṛṅgāreṇa dadau tadā // HV_App.I,29.313

athopakalpayām āsa sukhāsīnāya keśavaḥ / HV_App.I,29.314

paramānnaṃ sa munaye prayatātmā jagadguruḥ // HV_App.I,29.315

tal lokakartrā satkṛtya dattaṃ munir udāradhīḥ / HV_App.I,29.316

bubhuje vadatāṃ śreṣṭhaḥ śraddhayā parayānvitaḥ // HV_App.I,29.317

upaspṛśya tatas tṛptaḥ pradadau cāśiṣaḥ prabhoḥ / HV_App.I,29.318

tāś ca prītena manasā pratijagrāha keśavaḥ // HV_App.I,29.319

tataḥ sātrājitīṃ devīṃ praṇatāṃ nārado 'bravīt / HV_App.I,29.320

prasārya dakṣiṇaṃ hastaṃ sajalaṃ jalajekṣaṇām // HV_App.I,29.321

yathedānīṃ tathaiva tvaṃ bhava devi pativratā / HV_App.I,29.322

saviśeṣaṃ ca subhagā bhava tvaṃ tapaso balāt // HV_App.I,29.323

ity uktā munimukhyena satyabhāmā haripriyā / HV_App.I,29.324

uttasthau mahatā yuktā harṣeṇa tu narādhipa // HV_App.I,29.325

sa kṛṣṇo 'py abhyanujñāṃ tu labdhvā munivarāt tadā / HV_App.I,29.326

bubhuje vighasaṃ dhīmān aprameyaparākramaḥ // HV_App.I,29.327

tatas tv āvaśyakaṃ kṛtvā satyabhāmāpi bhārata / HV_App.I,29.328

anujñayā tadā bhartur viveśāntargṛhaṃ mudā // HV_App.I,29.329

tato vinirgatā devī kṛṣṇasyaivābhyanujñayā / HV_App.I,29.330

sthitā pārśve ca kṛṣṇasya namaskṛtvā mahātmane // HV_App.I,29.331

tato muhūrtam āsitvā nāradaḥ kṛṣṇam abravīt / HV_App.I,29.332

āpṛcche tvāṃ gamiṣyāmi śakralokam adhokṣaja // HV_App.I,29.333

tatrādyaṃ devam īśānaṃ namaskṛtya maheśvaram / HV_App.I,29.334

k: misprint in CE: devām :k

gāsyanti devagandharvās tathaivāpsarasāṃ varāḥ // HV_App.I,29.335

māsi māsy ucitaṃ hy etan mahendrasadane vibho / HV_App.I,29.336

pūjārthaṃ devadevasya gāndharvaṃ nṛtyam eva ca // HV_App.I,29.337

antarhito devadevaḥ somaḥ sapravaro vibhuḥ / HV_App.I,29.338

paśyaty amaramukhyena kṛtaṃ bhaktyādrighātinā // HV_App.I,29.339

nimantrito 'haṃ pūrvedyuḥ puṣpaṃ dātuṃ mahādyute / HV_App.I,29.340

pārijātasya bhadraṃ te tarurājño mahātmanaḥ // HV_App.I,29.341

yad etad āhṛtaṃ svargāt tat tvadarthaṃ mayā vibho / HV_App.I,29.342

devopabhogyam etad dhi tarurājasamudbhavam // HV_App.I,29.343

iṣṭaḥ sa vṛkṣaḥ satataṃ śacyāḥ puṣkaralocana / HV_App.I,29.344

saubhāgyam āvahaty eva pūjyamāno 'pi nityaśaḥ // HV_App.I,29.345

k: T1-3 G1.3-5 M4 subst. for line 345 :k

saubhāgyārthaṃ tavaivāhaṃ puṣpam āhṛtavāṃs tataḥ // **HV_App.I,29.345**11:1

puṇyaṃ kartuṃ tadā sṛṣṭaḥ pārijāto mahādrumaḥ / HV_App.I,29.346

adityā dharmanityena kaśyapena mahātmanā // HV_App.I,29.347

purādityā mahātejās toṣitaḥ kila kaśyapaḥ / HV_App.I,29.348

vareṇa cchandayām āsa mārīcas tapaso nidhiḥ // HV_App.I,29.349

sovāca subhagā yena bhaveyaṃ munisattama / HV_App.I,29.350

svalaṃkṛtā kāmataś ca sarvair eva vibhūṣaṇaiḥ // HV_App.I,29.351

īpsitaṃ gītanṛtyaṃ ca bhaven mama tapodhana / HV_App.I,29.352

kumārī nityadā caiva bhaveyaṃ tapasāṃ nidhe // HV_App.I,29.353

virajāḥ śokarahitā bhaveyam api nityadā / HV_App.I,29.354

patibhaktimatī caiva dharmaśīlā tathaiva ca // HV_App.I,29.355

pārijātaṃ tato 'srākṣīd adityāḥ priyakāmyayā / HV_App.I,29.356

sarvakāmapradaiḥ puṣpair āvṛtaṃ divyagandhadaiḥ // HV_App.I,29.357

triśākhaṃ sarvadā dṛśyaṃ sarvabhūtamanoharam / HV_App.I,29.358

sarvapuṣpāṇi dṛśyante tasminn eva mahādrume // HV_App.I,29.359

īdṛśāny asya puṣpāṇi bibharty ekātirūpiṇī / HV_App.I,29.360

bahurūpāṇi cāpy anyā padmāni ca tathāparā // HV_App.I,29.361

mandārād api vṛkṣāc ca sāras uddhṛtya kaśyapaḥ / HV_App.I,29.362

tasmād eṣa taruśreṣṭhaḥ sarveṣāṃ śreṣṭhatāṃ gataḥ // HV_App.I,29.363

k: T1-3 G1.3-5 M4 ins. :k

adityai pradadau śrīmān pārijātaṃ mahādrumam / **HV_App.I,29.363**12:1

tatas tatra nibadhyātha kaśyapaṃ pradadau śubhā / HV_App.I,29.364

aditir mama puṇyārthaṃ saubhāgyārthaṃ tathaiva ca // HV_App.I,29.365

k: Bom. Poona eds. G(ed.) ins. :k

adityā kaśyapo dattaḥ puṇyārthaṃ ca tato mama / **HV_App.I,29.365**13:1

puṣpadāmnā veṣṭayitvā kaṇṭhe puṇyārtham ātmavān // **HV_App.I,29.365**13:2

niṣkrayeṇa mayā muktaḥ kaśyapas tu tapodhanaḥ / HV_App.I,29.366

indro dattas tathendrāṇyā saubhāgyārthaṃ tato mama // HV_App.I,29.367

somaś cāpy atha rohiṇyā ṛddhyā ca dhanadas tathā / HV_App.I,29.368

evaṃ saubhāgyado vṛkṣaḥ pārijāto na saṃśayaḥ // HV_App.I,29.369

pārijāto viṣṇupadyāḥ pārijāteti śabditaḥ / HV_App.I,29.370

mandārapuṣpair yad yukto mandāras tena kathyate // HV_App.I,29.371

ko 'py ayaṃ dārur ity āhur ajānanto yato janāḥ / HV_App.I,29.372

kovidāra iti khyātaḥ saṃtataḥ sa mahātaruḥ // HV_App.I,29.373

mandāraḥ kovidāraś ca pārijātaś ca nāmabhiḥ / HV_App.I,29.374

sa vṛkṣo jñāyate divyo yasyaitat kusumottamam // HV_App.I,29.375

Colophon vaiśaṃpāyana uvāca

tato jigamiṣuṃ tatra nāradaṃ munisattamam / HV_App.I,29.376

provāca bhagavān viṣṇur aprameyaparākramaḥ / HV_App.I,29.377

maharṣe dharmatattvajña svargaṃ gatvā tvayānagha / HV_App.I,29.378

dṛṣṭvā sadasyān devasya tripuraghnasya dhīmataḥ // HV_App.I,29.379

anujñayā madvacanād vijñāpyaḥ pākaśāsanaḥ / HV_App.I,29.380

saṃvarṇayitvā bhrātṛtvaṃ paurāṇaṃ vetsi yan mune // HV_App.I,29.381

yad asrākṣīn muniśreṣṭho bhagavān kaśyapas tarum / HV_App.I,29.382

pārijātaṃ purādityāḥ priyārthaṃ dharmavittama // HV_App.I,29.383

sa puṇyam atisaubhāgyaṃ dadāti tarusattamaḥ / HV_App.I,29.384

tava dattaṃ purā dānaṃ vrate ca tarusattamam // HV_App.I,29.385

devībhir dharmanityābhir dharmārtham amarottama / HV_App.I,29.386

dattaṃ śrutvābhikāṅkṣanti dātuṃ patnyo mama prabho // HV_App.I,29.387

puṇyārthaṃ dānadharmārthaṃ mama prītyartham eva ca / HV_App.I,29.388

ānāyya ca dvāravatīṃ pārijātaṃ mahātarum // HV_App.I,29.389

datte dāne punaḥ svargaṃ tatra taṃ nāyayiṣyasi / HV_App.I,29.390

sa vācya evaṃ bhagavān balabhid bhagavaṃs tvayā // HV_App.I,29.391

tathā tathā prayatnaś ca kāryo munivara tvayā / HV_App.I,29.392

yathā taruvaraṃ dadyāt pārijātaṃ sureśvaraḥ // HV_App.I,29.393

tatra dūtaguṇaṃ tāvat paśyāmas te tapodhana / HV_App.I,29.394

saṃbhāvyā sarvakṛtyānāṃ saṃpad dhi tvayi me matā // HV_App.I,29.395

evaṃ nārāyaṇenokto nārado bhagavān ṛṣiḥ / HV_App.I,29.396

prahasyovāca keśighnam idaṃ vākyaṃ tapodhanaḥ // HV_App.I,29.397

bāḍham evaṃ pravakṣyāmi yadumukhya sureśvaram / HV_App.I,29.398

na tu dāsyati devendraḥ pārijātaṃ kathaṃcana // HV_App.I,29.399

mandaraṃ parvataśreṣṭhaṃ dānavais tridaśais tathā / HV_App.I,29.400

nikṣipya toyadhau pūrvaṃ pārijātaḥ samāhṛtaḥ // HV_App.I,29.401

mandaraṃ parvataśreṣṭhaṃ nayituṃ preṣitaḥ purā / HV_App.I,29.402

pārijātaṃ hareṇāpi lokakartrā janārdana // HV_App.I,29.403

svayaṃ vijñāpito gatvā tataḥ śakreṇa śaṃkaraḥ / HV_App.I,29.404

ākrīḍadruma udyāne śacyāḥ syād iti yācitaḥ // HV_App.I,29.405

tathāstv iti varo datto mahādevena cānagha / HV_App.I,29.406

na ca nītaḥ pārijāto mandaraṃ citrakandaram // HV_App.I,29.407

krīḍāvṛkṣaḥ sa śacyeti vyapadeśena mokṣitaḥ / HV_App.I,29.408

mahendreṇa mahābāho pārijātas taruḥ purā // HV_App.I,29.409

priyārtham umayāsrākṣīt pārijātavanaṃ haraḥ / HV_App.I,29.410

gavyūtimātravistīrṇaṃ mandarasyaikakandare // HV_App.I,29.411

na tatra sūryabhāḥ kṛṣṇa praviśanti nagottame / HV_App.I,29.412

k: kṛṣṇaḥ = misprint in CE? :k

na ca candraprabhāḥ śītā naiva kṛṣṇa sadāgatiḥ // HV_App.I,29.413

śītoṣṇe chandatas tatra śailaputryā bhavanti hi / HV_App.I,29.414

svayaṃprabhaṃ vanaṃ tad dhi mahādevasya tejasā // HV_App.I,29.415

varjayitvā mahādevaṃ sagaṇaṃ yaduvardhana / HV_App.I,29.416

māṃ cānyas tad vanaṃ divyaṃ na prayāti kathaṃcana // HV_App.I,29.417

sravanti tatra vārṣṇeya pārijātāḥ samantataḥ / HV_App.I,29.418

sarvaratnāni mukhyāni manasā kāṅkṣitāni vai // HV_App.I,29.419

gaṇās tāny upabhuñjanti pravarāṇāṃ mahātmanām / HV_App.I,29.420

ājñayā devadevasya lokanāthasya keśava // HV_App.I,29.421

pārijātād bahuguṇaṃ phalaṃ teṣāṃ tathā dhanam / HV_App.I,29.422

abhimānaṃ prabhā caiva guṇā bhūriguṇās tathā // HV_App.I,29.423

mūrtimantaś ca te vṛkṣāḥ somaṃ devaṃ vṛṣadhvajam / HV_App.I,29.424

upatiṣṭhanti satataṃ pravaraiḥ saha keśava // HV_App.I,29.425

raudreṇa tejasā juṣṭā hīnā duḥkhaiḥ sukhānvitāḥ / HV_App.I,29.426

taravo mandare te hi dayitāḥ śailakanyayā // HV_App.I,29.427

praviveśāndhako nāma ghoras tatra mahābalaḥ / HV_App.I,29.428

daiteyo varadānena darpitaḥ pāpaniścayaḥ // HV_App.I,29.429

sa hato devadevena hareṇāmitraghātinā / HV_App.I,29.430

avadhyaḥ sarvabhūtānāṃ vṛtrād daśaguṇaṃ balī // HV_App.I,29.431

evaṃ duḥkhena te deva pārijātaṃ pradāsyati / HV_App.I,29.432

puṣkarākṣa sahasrākṣaḥ satyam etad bravīmi te // HV_App.I,29.433

satataṃ sahito devyā śacyā sa hi varadrumaḥ / HV_App.I,29.434

sarvakāmapradaḥ kṛṣṇa tathendrasyāmitaujasaḥ // HV_App.I,29.435

vāsudeva uvāca

mune tad yujyate sādhu mahādevena dhīmatā / HV_App.I,29.436

yac chacīṃ kāraṇaṃ kṛtvā na nītaḥ sa taruḥ purā // HV_App.I,29.437

sa jyeṣṭhaḥ sarvabhūtānāṃ lokakṛt prabhavo 'vyayaḥ / HV_App.I,29.438

pārāvaryasya sadṛśaṃ kṛtavān iti me matiḥ // HV_App.I,29.439

ahaṃ yavīyān devasya sarvathā balaghātinaḥ / HV_App.I,29.440

lālanīyaś ca bhagavañ jayanta iva sattama // HV_App.I,29.441

sarvathā bhagavāṃs tāvad upāyair bahuvistaraiḥ / HV_App.I,29.442

karotu yatnaṃ prītyarthaṃ śakto hy asi tapodhana // HV_App.I,29.443

mayā mune pratijñātaṃ puṇyārthaṃ satyabhāmayā / HV_App.I,29.444

svargād ihānayiṣyāmi pārijātam iti prabho // HV_App.I,29.445

mayā tad anṛtaṃ śakyaṃ kathaṃ kartuṃ tapodhana / HV_App.I,29.446

nānṛtaṃ hi vaco vipra proktapūrvaṃ mayānagha / HV_App.I,29.447

mayi bhagnapratijñe hi lokānāṃ saṃplavo bhavet // HV_App.I,29.448

yan mayā hi muniśreṣṭha lokā dharmaguṇānvitāḥ / HV_App.I,29.449

paripālyāḥ sthitau sarve sa kathaṃ hy anṛtaṃ vadet // HV_App.I,29.450

na devagandharvagaṇā na rākṣasā @ HV_App.I,29.451

na cāsurā naiva ca yakṣapannagāḥ | HV_App.I,29.452

k: K4 subst. for lines 451-452:k

na devagandharvagaṇā rākṣasā naiva cāsurāḥ / **HV_App.I,29.452**14:1

naiva yakṣapiśācāś ca na ca sarve 'pi pannagāḥ // **HV_App.I,29.452**14:2

mama pratijñām apahantum udyatāḥ @ HV_App.I,29.453

sukhāya jīvanti ciraṃ mahāmune || HV_App.I,29.454

sa pārijātaṃ yadi na pradāsyati @ HV_App.I,29.455

prayācyamāno bhavatāmareśvaraḥ | HV_App.I,29.456

tataḥ śacīvyāmṛditānulepane @ HV_App.I,29.457

gadāṃ vibhokṣyāmi puraṃdarorasi || HV_App.I,29.458

iti pravācyo yadi sāmapūrvakaṃ @ HV_App.I,29.459

prayācyamāno na taruṃ prayacchati | HV_App.I,29.460

suniścitaṃ mām avagamya sarvathā @ HV_App.I,29.461

tvayāpi kāryaḥ khalu tatra niścayaḥ || HV_App.I,29.462

Colophon vaiśaṃpāyana uvāca

nārado 'tha munir gatvā mahendrasadanaṃ prabhuḥ / HV_App.I,29.463

tāṃ rātrim avasat tatra dadṛśe ca mahotsavam // HV_App.I,29.464

tatrādityā mahātmāno vasavaś ca surottamāḥ / HV_App.I,29.465

rājarṣayaś ca vidvāṃsaḥ svargatāḥ karmabhiḥ śubhaiḥ // HV_App.I,29.466

nāgā yakṣāś ca siddhāś ca cāraṇāś ca tapodhanāḥ / HV_App.I,29.467

brahmarṣayaś ca śataśo devarṣimanavas tathā // HV_App.I,29.468

suparṇāś ca mahātmāno marutaś ca mahābalāḥ / HV_App.I,29.469

divaukasāṃ nikāyāś ca śataśo 'nye samāgatāḥ // HV_App.I,29.470

upary upari sarveṣāṃ somo devo maheśvaraḥ / HV_App.I,29.471

tasthāv amitavikrāntaḥ svair gaṇaiḥ parivāritaḥ // HV_App.I,29.472

devarṣibhir muniśreṣṭhaiḥ saṃvṛtaḥ sarvabhāvanaḥ / HV_App.I,29.473

kalpāntarasahasreṣu kṣayo yeṣāṃ na vidyate // HV_App.I,29.474

yān arcayanti satataṃ devā deveśvaropamāḥ / HV_App.I,29.475

ātmajñā nāvalepāndhā ye ca dharmapathe sthitāḥ // HV_App.I,29.476

rudrāś ca kāśyapā devam adhyupāsanta bhārata / HV_App.I,29.477

skandaś ca bhagavān raudrir gaṅgā ca saritāṃ varā // HV_App.I,29.478

arciṣmāṃs tumburuś caiva bhāriś ca vadatāṃ varaḥ / HV_App.I,29.479

netāro devadevānām ete hi tapasānvitāḥ // HV_App.I,29.480

etān anuvidhīyante sarvadevagaṇā nṛpa / HV_App.I,29.481

dharmanityās taponityāḥ satāṃ mārgam upāśritāḥ // HV_App.I,29.482

ye tv ime mānuṣā devān arcayanti śubhārthinaḥ / HV_App.I,29.483

tān arcayanti hy amarās tathā rājañ śubhārthinaḥ // HV_App.I,29.484

pitṛkṛtyeṣu devānāṃ saṃnyāsaṃ ye tv anuṣṭhitāḥ / HV_App.I,29.485

svādhyāyavantaḥ kauravya sadā niyamacāriṇaḥ // HV_App.I,29.486

gandharvādhipatiḥ śrīmāṃs tatra citraratho nṛpa / HV_App.I,29.487

saputro vādayām āsa devavādyāni hṛṣṭavat / HV_App.I,29.488

ūrṇāyuś citrasenaś ca hāhā hūhūs tathaiva ca / HV_App.I,29.489

ḍambaras tumburuś caiva jagur anye ca tadgaṇāḥ // HV_App.I,29.490

urvaśī pūrvacittiś ca hemā rambhā ca bhārata / HV_App.I,29.491

hemadantā ghṛtācī ca sahajanyā tathaiva ca // HV_App.I,29.492

jujoṣa bhagavān devas tadupasthānam ātmavān / HV_App.I,29.493

vṛttena tuṣṭaḥ śakrasya jagāma jagataḥ patiḥ / HV_App.I,29.494

gate bhūtapatau sarve nṛpā jagmur yathāgatam / HV_App.I,29.495

mahendreṇārcitā devāḥ svān eva nilayān gatāḥ // HV_App.I,29.496

tataḥ sarveṣu yāteṣu sukhāsīnaṃ puraṃdaram / HV_App.I,29.497

sadasyaiḥ svaiḥ sahāsīnaṃ nārado 'bhyāyayau muniḥ // HV_App.I,29.498

tam indraḥ pūjayām āsa samutthāya tapodhanam / HV_App.I,29.499

dideśa kuśagarbhaṃ ca pīṭham ātmāsanopamam // HV_App.I,29.500

nārado 'tha mahātejā mahendram idam abravīt / HV_App.I,29.501

dūto 'ham amaraśreṣṭha viṣṇor atulatejasaḥ // HV_App.I,29.502

kiṃcit kāryaṃ puraskṛtya preṣito 'smi mahātmanā / HV_App.I,29.503

ānartād ārtiharaṇaṃ tasyaivānaghatejasaḥ // HV_App.I,29.504

prītivākyāni hṛdyāni prayujya munaye tadā / HV_App.I,29.505

tataḥ prahṛṣṭo bhagavān abravīt pākaśāsanaḥ // HV_App.I,29.506

kim āha puruṣaśreṣṭhaḥ śīghram ācakṣva me mune / HV_App.I,29.507

cirasya khalu kṛṣṇena saṃsmṛtāḥ sma mahātmanā / HV_App.I,29.508

priyavākyāni hṛdyāni brūhi dharmabhṛtāṃ vara // HV_App.I,29.509

nārada uvāca

mahendrendrānujaṃ draṣṭuṃ gato 'haṃ bhrātaraṃ tava / HV_App.I,29.510

dvārakāṃ puruṣaśreṣṭha kāśyapānāṃ yaśaskaram // HV_App.I,29.511

taṃ tu raivatake 'drākṣaṃ tadāsīnam ariṃdamam / HV_App.I,29.512

rukmiṇyā sahitaṃ vīram umayeva vṛṣadhvajam // HV_App.I,29.513

pārijātataroḥ puṣpaṃ tasya dattaṃ mayānagha / HV_App.I,29.514

vismāpanārthaṃ deveśa patnīnām urutejasaḥ // HV_App.I,29.515

tad dṛṣṭvā tasya patnyas tu vismayaṃ paramaṃ yayuḥ / HV_App.I,29.516

bahukāmapradaṃ puṣpaṃ vṛkṣarājasamudbhavam // HV_App.I,29.517

guṇās tāsāṃ mayākhyātās tasya puṣpasya mānada / HV_App.I,29.518

sṛṣṭiś ca pārijātasya kaśyapenātitejasā // HV_App.I,29.519

adityā kaśyapo dattaḥ puṇyārthaṃ ca yathā mama / HV_App.I,29.520

puṣpadāmnā veṣṭayitvā kaṇṭhe puṇyārtham ātmavān // HV_App.I,29.521

tvaṃ ca datto yathā śacyā devāś cānye sureśvara / HV_App.I,29.522

niṣkrayaś ca yathā dattaḥ kaśyapādyair mahātmabhiḥ // HV_App.I,29.523

tac chrutvā tasya patny ekā satyabhāmeti viśrutā / HV_App.I,29.524

puṇyakārthaṃ manaś cakre dayitā te yavīyasaḥ // HV_App.I,29.525

tayā cābhyarthito bhartā devyā devagaṇeśvaraḥ / HV_App.I,29.526

pratijajñe sa dharmātmā yavīyāṃs tava mānada // HV_App.I,29.527

tato mām uktavān vīro viṣṇur balavatāṃ varaḥ / HV_App.I,29.528

yathāvat suramukhyeśa bruvataḥ śṛṇu bhāvana // HV_App.I,29.529

lālanīyo yavīyāṃs tu praṇipatyācyuto 'bravīt / HV_App.I,29.530

ānāyaya suraśreṣṭha pārijātaṃ varadrumam // HV_App.I,29.531

manoratho 'stu saphalo vadhvās te 'surasūdana / HV_App.I,29.532

dharmakṛtye viśeṣeṇa vadhvās te 'marasattama // HV_App.I,29.533

ayaṃ durlabhakalyāṇo loke lokagaṇeśvara / HV_App.I,29.534

paśyantv amarakalyāṇaṃ matprabhāvāc ca mānuṣāḥ // HV_App.I,29.535

vaiśaṃpāyana uvāca

vāsudevavacaḥ śrutvā mahendraḥ kurunandana / HV_App.I,29.536

nāradaṃ vadatāṃ śreṣṭham idaṃ vākyam athābravīt // HV_App.I,29.537

bhajāsanaṃ dvijaśreṣṭha śrutam uktaṃ tvayā dvija / HV_App.I,29.538

saṃdeśaṃ pratidāsyāmi viṣṇor atulatejasaḥ // HV_App.I,29.539

āsīne nārade śakro labdhānujño 'tha nāradāt / HV_App.I,29.540

svam āsanaṃ tato bheje tasyaiva sadṛśaṃ vibho // HV_App.I,29.541

upaviṣṭaḥ surapatir athovāca tapodhanam / HV_App.I,29.542

nirīkṣya svabalaṃ vīryaṃ pārṣadaṃ vṛtranāśanaḥ // HV_App.I,29.543

maharṣe kuśalaṃ pṛṣṭvā vaktavyas te janārdanaḥ / HV_App.I,29.544

vacanān mama dharmajña sarvabhūtasukhāvaham // HV_App.I,29.545

madanantaram īśas tvaṃ jagato nātra saṃśayaḥ / HV_App.I,29.546

tvadīyaḥ pārijātaś ca ratnāny anyāni cācyuta // HV_App.I,29.547

tvaṃ tu bhārāvataraṇaṃ kartuṃ deva mahīṃ gataḥ / HV_App.I,29.548

k: T1-3 G1.3-5 M4 subst. :k

tvaṃ tu bhārāvatārāya mahyā deva bhuvaṃ gataḥ / **HV_App.I,29.548**15:1

mānuṣyaṃ sarvabhūtānām āsthitaḥ kāryasiddhaye // HV_App.I,29.549

tvayi tīrṇapratijñe hi punaḥ prāpte triviṣṭapam / HV_App.I,29.550

pūrayiṣyāmi vadhvās te iṣṭān kāmān adhokṣaja // HV_App.I,29.551

svargīyāṇi na ratnāni nayitavyāni keśava / HV_App.I,29.552

svalpārthe mānuṣaṃ lokam iti pūrvakṛtā sthitiḥ // HV_App.I,29.553

utkramya hi sthitiṃ daivīṃ pravartāmi mahābala / HV_App.I,29.554

yady ahaṃ kiṃ pravakṣyanti prajāpatigaṇāḥ prabho // HV_App.I,29.555

brahmaṇā sahaputreṇa sapautreṇa mahātmanā / HV_App.I,29.556

niyamāḥ sarvakṛtyānāṃ sthāpitā jagato dhruvāḥ // HV_App.I,29.557

prajāpatikṛtaṃ mārgam apāsya vrajato mama / HV_App.I,29.558

śrutvā prajāpatir dhīmāñ śāpam apy utsṛjet prabhuḥ // HV_App.I,29.559

asmābhir bhidyamānaṃ hi māryādasetubandhanam / HV_App.I,29.560

bhetsyanty aśaṅkitā daityā daityapakṣās tathāpare // HV_App.I,29.561

strīnimittam ito nīte pārijāte drumeśvare / HV_App.I,29.562

svargaukaso bhaviṣyanti vimanaskāś ca mānada // HV_App.I,29.563

upabhogā manuṣyāṇāṃ vihitā ye svayaṃbhuvā / HV_App.I,29.564

tais tu tuṣyatu me bhrātā saṃpaśyan kālaparyayam // HV_App.I,29.565

ihāpi tāvat tridive mama yaḥ syāt parigrahaḥ / HV_App.I,29.566

tridivastho 'pi taṃ kṛṣṇaḥ sarvaṃ bhoktum ihārhati // HV_App.I,29.567

k: Ñ1 V1 B1.3 D6 (marg.) T G1-3.5 ins. (D4 after line 575):k

jyeṣṭhyakāniṣṭhyabhāvānāṃ nābhijñaḥ kiṃ janārdanaḥ / **HV_App.I,29.567**16:1

tṛpto hy āmiṣabhojyānām abhimānāj janardanaḥ / HV_App.I,29.568

tato dharmaṃ samutsṛjya pāpam evānuvartate // HV_App.I,29.569

strīvaśyatā khyāpyamānā kṛṣṇasya hi mahātmanaḥ / HV_App.I,29.570

jagaty ayaśaso yogaṃ janayed iti me matiḥ // HV_App.I,29.571

mānuṣyaṃ mānuṣe prāpto yad etan madhusūdanaḥ / HV_App.I,29.572

kuryān nirbandhanīyaṃ yad bhrātrā jyeṣṭhena nārada // HV_App.I,29.573

svargaratnavilopena dharṣaṇā syān mamānagha / HV_App.I,29.574

jñātito dharṣaṇā caiva viśeṣeṇa hi garhitā // HV_App.I,29.575

dharmam arthaṃ ca kāmaṃ ca krameṇa madhusūdanaḥ / HV_App.I,29.576

sevatv eṣa satāṃ dharmān sthāpitān padmayoninaḥ // HV_App.I,29.577

mahītalaṃ pārijātam arpayiṣyāmi te yadi / HV_App.I,29.578

paulomīm āditaḥ kṛtvā ko nu māṃ bahu maṃsyate // HV_App.I,29.579

pārijātaṃ mahīpṛṣṭhe dṛṣṭvā spṛṣṭvā ca mānuṣāḥ / HV_App.I,29.580

svargārthaṃ nodyamiṣyanti dṛṣṭvā svargaphalaṃ kṣitau // HV_App.I,29.581

pārijātaguṇān martyā juṣanti yadi nārada / HV_App.I,29.582

devānāṃ manuṣāṇāṃ ca na viśeṣo bhaviṣyati // HV_App.I,29.583

tatra yat kriyate karma iha tad bhujyate naraiḥ / HV_App.I,29.584

svargārthaṃ na yatiṣyanti pārijātaguṇānvitāḥ // HV_App.I,29.585

sarvaratnavaraḥ svarge pārijātas tapodhana / HV_App.I,29.586

tulyaṃ devasamair martyaiḥ sarvadaiva jagad bhavet // HV_App.I,29.587

yajñair martyā na yakṣyanti labdhasvargaphalā bhuvi / HV_App.I,29.588

na pūrtāni pradāsyanti tulyatvam amarair gatāḥ / HV_App.I,29.589

yajñair japyāhnikaiś caiva nityam āpyāyayanti naḥ / HV_App.I,29.590

mānuṣāḥ svargam icchantaḥ śraddadhānās tapodhana // HV_App.I,29.591

tat sarvaṃ na kariṣyanti pārijātaguṇānvitāḥ / HV_App.I,29.592

nistejaso bhaviṣyāmas te gatās tadvihīnatām / HV_App.I,29.593

itaḥ suvṛṣṭyā sasyais te jīvanti puruṣā bhuvi / HV_App.I,29.594

āpyāyayantas te 'py asmān dānair yajñais tathaiva ca // HV_App.I,29.595

na bubhukṣā pipāsā vā bādhate yadi mānuṣān / HV_App.I,29.596

rogo jarā vā dharmajña mṛtyur vā ratir eva vā // HV_App.I,29.597

daurgandhyaṃ vā sughorā va ītayaḥ karmasaṃbhavāḥ / HV_App.I,29.598

kim udyogaṃ kariṣyanti pārijātaguṇānvitāḥ // HV_App.I,29.599

sarvathā nayanaṃ tatra pārijātasya na kṣamam / HV_App.I,29.600

iti vācyas tvayā vipra viṣṇur akliṣṭakarmakṛt // HV_App.I,29.601

yathā yathā ca me bhrātā tuṣyaty etad vicārayan / HV_App.I,29.602

tathā tathā tvayā kāryaṃ kāryaṃ matprītim icchatā // HV_App.I,29.603

hārāṃś ca maṇayaś caiva candanāny agurūṇi ca / HV_App.I,29.604

vastrāṇi ca vicitrāṇi vadhvās tvaṃ dvārakāṃ naya // HV_App.I,29.605

yogyāni yāni martyānāṃ yavad icchati keśavaḥ / HV_App.I,29.606

na svargaparimoṣaṃ tu kartum arhati keśavaḥ // HV_App.I,29.607

dadāmi ratnāni yathepsitāny ahaṃ @ HV_App.I,29.608

bahūni citrāṇi vibhūṣaṇāni ca | HV_App.I,29.609

na pārijātaṃ ca kathaṃcana drumaṃ @ HV_App.I,29.610

mune pradāsyāmi divaukasāṃ priyam || HV_App.I,29.611

Colophon vaiśaṃpāyana uvāca

devarājavacaḥ śrutvā nāradaḥ kurunandana / HV_App.I,29.612

provāca vākyaṃ vākyajño mahātmā dharmavittamaḥ // HV_App.I,29.613

avaśyam eva vaktavyaṃ hitaṃ balaniṣūdana / HV_App.I,29.614

mayā tava mahābāho bahumāno 'sti me tvayi // HV_App.I,29.615

ukto mayā vāsudevo jānatā bhavato matam / HV_App.I,29.616

na dattaḥ pārijāto hi harasyāpi tvayā purā // HV_App.I,29.617

hetavaś ca mayā tasya darśitā bhoḥ samāsataḥ / HV_App.I,29.618

na cāvagatavān devaḥ satyam etad bravīmi te // HV_App.I,29.619

upendro 'haṃ mahendreṇa lālanīyaḥ sadeti mām / HV_App.I,29.620

k: Ds ins. :k

uvāca bhagavān devaḥ satyam etad bravīmi te / **HV_App.I,29.620**17:1

athāha puṇḍarīkākṣas tat tad uttaram eva ca // HV_App.I,29.621

punaḥ punar mayā cāsya hetavo deva darśitāḥ / HV_App.I,29.622

tato na buddhir vyāvṛttā vṛtranāśana tasya vai // HV_App.I,29.623

api cāpy uktavān devo vākyaṃ te madhusūdanaḥ / HV_App.I,29.624

prahasya puruṣaśreṣṭhaḥ saroṣam iva vāsavaḥ // HV_App.I,29.625

na devagandharvagaṇā na rākṣasā @ HV_App.I,29.626

na cāsurā naiva ca pannagottamāḥ | HV_App.I,29.627

mama pratijñām apahantum udyatā @ HV_App.I,29.628

mune samarthāḥ khalu bhadram astu te || HV_App.I,29.629

sa pārijātaṃ yadi na pradāsyati @ HV_App.I,29.630

prayācyamāno bhavatāmareśvaraḥ | HV_App.I,29.631

tataḥ śacīvyāmṛditānulepane @ HV_App.I,29.632

gadāṃ vimokṣyāmi puraṃdarorasi || HV_App.I,29.633

upendrasya mahendrāyaṃ bhrātus te niścayaḥ paraḥ / HV_App.I,29.634

yad atra manyase nyāyyaṃ saṃpradhārya kuruṣva tat // HV_App.I,29.635

tattvaṃ hitaṃ ca deveśa śrūyatāṃ vadato mama / HV_App.I,29.636

nayanaṃ pārijātasya dvārakāṃ mama rocate // HV_App.I,29.637

nāradenaivam uktas tu pravyaktaṃ baladehabhit / HV_App.I,29.638

roṣāviṣṭaḥ sahasrākṣo 'bravīd etan narādhipa // HV_App.I,29.639

anāgasi mayi jyeṣṭhe sodare yadi keśavaḥ / HV_App.I,29.640

evaṃ pravṛttaḥ kiṃ śakyaṃ kartum adya tapodhana // HV_App.I,29.641

bahūni pratilomāni purā sa kṛtavān mayi / HV_App.I,29.642

kṛṣṇo nārada soḍhāni bhrāteti sma mayānagha // HV_App.I,29.643

khāṇḍave cārjunarathaṃ purā vāhayatā satā / HV_App.I,29.644

madīyā vāritā meghāḥ śamayanto 'gnim uddhatam // HV_App.I,29.645

govardhanaṃ dhārayatās vipriyaṃ ca kṛtaṃ mama // HV_App.I,29.646

tathā vṛtravadhe prāpte sāhāyyārthaṃ vṛto mayā / HV_App.I,29.647

samo 'ham iti sarveṣāṃ bhūtānām iti coktavān / HV_App.I,29.648

svabāhubalam āśritya vṛtraś ca nihato mayā // HV_App.I,29.649

devāsureṣu prāpteṣu saṃgrāmeṣu ca nārada / HV_App.I,29.650

yudhyaty ātmecchayā kṛṣṇo mune suviditaṃ tava // HV_App.I,29.651

bahunātra kim uktena tasmād iṣṭyā pravartatām / HV_App.I,29.652

jñātibhedo na me kāryaḥ sākṣī tvaṃ mama nārada // HV_App.I,29.653

mamorasi gadāṃ moktum udyato yadi keśavaḥ / HV_App.I,29.654

anuśocyātha paulomī guṇaḥ ka iha dṛśyate // HV_App.I,29.655

k: ka is missing in the cr. ed. :k

udavāsagato dhīmān pitā naḥ kaśyapaḥ prabhuḥ / HV_App.I,29.656

adityā saha me mātrā tayor vācyam idaṃ bhavet // HV_App.I,29.657

ajitātmā mama bhrātā rajasā mahatā vṛtaḥ / HV_App.I,29.658

kāmena ca striyā vākyād evaṃ mām uktavān gurum // HV_App.I,29.659

sarvathā dhik striyo vipra dhig rajastamasī tathā / HV_App.I,29.660

k: Ñ2 ins. :k

sarvaṃ ca strīṣu saṃgrāhyaṃ dhik striyaḥ sa yathā tathā / **HV_App.I,29.660**18:1

yatrādhikṣiptavān viṣṇur evaṃ māṃ strījito dvija // HV_App.I,29.661

na dṛṣṭaṃ kaśyapakulaṃ vyapadeśyaṃ mahāmune / HV_App.I,29.662

naiva dakṣakulaṃ dṛṣṭaṃ mātur me yatra saṃbhavaḥ // HV_App.I,29.663

na jyeṣṭhatā na rājatvaṃ devānāṃ pratimānitam / HV_App.I,29.664

kāmarāgābhibhūtena kṛṣṇena khalu nārada // HV_App.I,29.665

putradārasahasrair hi bhrātānagha viśiṣyate / HV_App.I,29.666

sadvṛtto jñānasaṃpanna iti brahmā purābravīt // HV_App.I,29.667

nāsti bhrātṛsamo bandhur āhārya itaro janaḥ / HV_App.I,29.668

iti mām abravīn mātā pitā caiva prajāpatiḥ // HV_App.I,29.669

sodareṣu viśeṣaṃ tu pitā me kaśyapo 'bravīt / HV_App.I,29.670

dṛptā mayā virudhyante dānavāḥ pāpaniścayāḥ // HV_App.I,29.671

kāmam etan na vaktavyaṃ svayam ātmastavānvitam / HV_App.I,29.672

prāptas tv avasaro vipra yad ihādyocyate mayā // HV_App.I,29.673

dhanur jyāyāṃ muniśreṣṭha cchinnāyāṃ hi purānagha / HV_App.I,29.674

dhanvibhir amarāṇāṃ ca varadānān mahāmate // HV_App.I,29.675

k: T1-3 G1.3-6 M4 subst. for l. 675 :k

dhanurbhir asurāṇāṃ hi dānavānāṃ mahāmune / **HV_App.I,29.675**19:1

utkṛttaśiraso viṣṇoḥ purā deho dhṛto mayā / HV_App.I,29.676

saṃdhitaṃ ca śiro yatnāc chinnaṃ raudreṇa tejasā // HV_App.I,29.677

ahaṃ viśiṣṭo devānām ity uktvā punar acyutaḥ / HV_App.I,29.678

dhanur āropya darpeṇa sthito nārada keśavaḥ // HV_App.I,29.679

kiṃ māṃ pitā vā mātā va vakṣyatīti mayā mune / HV_App.I,29.680

snehena vidhṛtaṃ viṣṇoḥ śarīraṃ munisattama // HV_App.I,29.681

aindraṃ vaiṣṇavam asyaiva mune bhāgam ahaṃ dadau / HV_App.I,29.682

yavīyāṃsam ahaṃ premṇā kṛṣṇaṃ paśyāmi nārada // HV_App.I,29.683

saṃgrāmeṣu prahartavyaṃ tena pūrvaṃ tapodhana / HV_App.I,29.684

rājā kilāhaṃ samare praharāmy agrato dhruvam // HV_App.I,29.685

prādurbhāveṣu sarveṣu svaśarīram ivānagha / HV_App.I,29.686

yatto rakṣāmi dharmajña keśavaṃ bhaktim āśritam // HV_App.I,29.687

idaṃ bhaṅktvā madīyaṃ ca bhagavan viṣṇunā kṛtam / HV_App.I,29.688

uparyupari lokānāṃ adhikaṃ bhavanaṃ mune // HV_App.I,29.689

avamānaḥ sa ca mayā pṛṣṭhataḥ kriyate mune / HV_App.I,29.690

lālanīyo mayā bāla ity evaṃ bhrātṛgauravāt // HV_App.I,29.691

bālo 'yaṃ mama putreti yavīyān iti nārada / HV_App.I,29.692

pitrā mātrā ca govindo nātīva paribhāṣitaḥ // HV_App.I,29.693

iṣṭas tatra jananyāḥ sa keśavaḥ saviśeṣataḥ / HV_App.I,29.694

vayaṃ dveṣyā na saṃdehas tatra sneho 'tiricyate // HV_App.I,29.695

sarvajño balavāñ śūraḥ pātraṃ mānayitā tathā / HV_App.I,29.696

keśavety eva ca dhyānaṃ yat tad vitathatāṃ gatam // HV_App.I,29.697

gaccha nārada vaktavyaḥ keśavo vacanān mama / HV_App.I,29.698

āhūto na nivarteyaṃ samaraṃ prati śatrubhiḥ // HV_App.I,29.699

yadīcchasi tad āgaccha sahyaṃ te yat tvam icchasi / HV_App.I,29.700

praharasva ca pūrvaṃ tvaṃ bhāryājita yathecchasi // HV_App.I,29.701

rathāṅgenātha śārṅgeṇa gadayā nandakena vā / HV_App.I,29.702

praharāruhya garuḍaṃ dṛḍho bhūtvā janārdana // HV_App.I,29.703

prahṛte prahariṣyāmi yathāśaktyā ca keśava / HV_App.I,29.704

aho dhig yadi māṃ sneho viklavaṃ na kariṣyati // HV_App.I,29.705

yāvan na saṃgrāmagato jito 'haṃ cakrapāṇinā / HV_App.I,29.706

pārijātaṃ na dāsyāmi tāvad bho munisattama // HV_App.I,29.707

māṃ samāhvayate jyeṣṭhaṃ yavīyāṃsas tapodhana / HV_App.I,29.708

ahaṃ taṃ marṣayiṣyāmi kimarthaṃ strījitaṃ harim // HV_App.I,29.709

adyaiva gaccha bhagavan dvārakāṃ kṛṣṇapālitām / HV_App.I,29.710

vivādaḥ saṃsthitaḥ so 'dya iti vācyas tvayācyutaḥ // HV_App.I,29.711

k: Ñ2 ins. :k

ahaṃ sajjaḥ sthitaḥ sāṅga iti vācyas tvayācyuta / **HV_App.I,29.711**20:1

palāśapatrārdham api tvayājito @ HV_App.I,29.712

na pārijātasya tava pradāsyati | HV_App.I,29.713

iti pravācyo madhusūdanas tvayā @ HV_App.I,29.714

vaco madīyaṃ smaratā tapodhana || HV_App.I,29.715

punaḥ pravācyo bhagavaṃs tvayācyuto @ HV_App.I,29.716

mama priyārthaṃ khalu nirviśaṅkitam | HV_App.I,29.717

na māyayā hartum ihārhasi drumaṃ @ HV_App.I,29.718

suyuddham evāstu dhig astu jihmatām || HV_App.I,29.719

Colophon vaiśaṃpāyana uvāca

mahendravacanaṃ śrutvā nārado vadatāṃ varaḥ / HV_App.I,29.720

vivikte devarājānam idaṃ vacanam abravīt // HV_App.I,29.721

kāmaṃ priyāṇi rājāno vaktavyā nātra saṃśayaḥ / HV_App.I,29.722

prāptakālaṃ tu vaktavyaṃ hitam apriyam acyuta // HV_App.I,29.723

aniyuktaḥ purobhāgo na syād iti vadanti hi / HV_App.I,29.724

sa lokagatitattvajño nayavijñānakovidaḥ // HV_App.I,29.725

kāryākārye samutpanne paripṛcchati māṃ bhavān / HV_App.I,29.726

yatas tataḥ pravakṣyāmi gṛhyatāṃ yadi rocate // HV_App.I,29.727

anuktenāpi suhṛdā vaktavyaṃ jānatā hitam / HV_App.I,29.728

nyāyyaṃ ca prāptakālaṃ ca parābhavam anicchatā // HV_App.I,29.729

vaktavyaṃ sarvathā sadbhir apriyaṃ cāpi yad dhitam / HV_App.I,29.730

ānṛṇyam etat snehasya sadbhir evādṛtaṃ purā // HV_App.I,29.731

anṛte dharmabhagne ca na śuśrūṣati cāpriye / HV_App.I,29.732

na priyaṃ na hitaṃ vācyaṃ sadbhir ete vininditāḥ // HV_App.I,29.733

sarvathā deva vaktavyaṃ śrūyatāṃ śṛṇvatāṃ vara / HV_App.I,29.734

śrutvā ca kuru sarvajña mama śreyaskaraṃ vacaḥ // HV_App.I,29.735

anyonyabhedo bhrātṝṇāṃ suhṛdāṃ vā balāntaka / HV_App.I,29.736

bhavaty anandakṛd deva dviṣatāṃ nātra saṃśayaḥ // HV_App.I,29.737

hitānubandhasahitaṃ kāryaṃ jñeyaṃ sureśvara / HV_App.I,29.738

viparītaṃ ca tad buddhvā nityaṃ buddhimatāṃ vara // HV_App.I,29.739

yat syāt tāpakaraṃ paścād ārabdhaṃ kāryam īdṛśam / HV_App.I,29.740

ārabhen naiva tad vidvān eṣa buddhimatāṃ nayaḥ // HV_App.I,29.741

vipākam asya kāryasya nānupaśyāmi śobhanam / HV_App.I,29.742

yat tu tatkāraṇaṃ deva nibodha vibudhādhipa // HV_App.I,29.743

ya eko viśvam adhyāste pradhānaṃ jagato hariḥ / HV_App.I,29.744

prakṛtyā yaṃ paraṃ sarve kṣetrajñaṃ vai vidur budhāḥ // HV_App.I,29.745

tasyāvyaktasya yo vyakto bhāgaḥ sarvabhavodbhavaḥ / HV_App.I,29.746

tasyātmā prathamo devo viṣṇuḥ sarvasya dhīmataḥ // HV_App.I,29.747

prakṛtyāḥ prathamo bhāga umā devī yaśasvinī / HV_App.I,29.748

vyaktaḥ sarvamayo viṣṇuḥ strīsaṃjño lokabhāvanaḥ // HV_App.I,29.749

rukmiṇyādyāḥ striyas tasya vyaktatve prathamo guṇaḥ / HV_App.I,29.750

avyayā prakṛtir devī guṇadevo maheśvaraḥ // HV_App.I,29.751

na viśeṣo 'sti rudrasya viṣṇoś cāmarasattama / HV_App.I,29.752

guṇinaś cāvyayaḥ śaśvat sadā ca prathamo guṇaḥ // HV_App.I,29.753

nārāyaṇo mahātejāḥ sarvakṛl lokabhāvanaḥ / HV_App.I,29.754

bhoktā maheśvaro devaḥ kartā viṣṇur adhokṣajaḥ // HV_App.I,29.755

brahmā devagaṇāś cānye paścāt sṛṣṭā mahātmanā / HV_App.I,29.756

mahādevena deveśa prajāpatigaṇās tathā // HV_App.I,29.757

evaṃ purāṇapuruṣo viṣṇur deveṣu paṭhyate / HV_App.I,29.758

acintyaś cāprameyaś ca guṇebhyaś ca paras tathā // HV_App.I,29.759

adityā tapasā viṣṇur mahātmārādhitaḥ purā / HV_App.I,29.760

vareṇa cchanditā tena parituṣṭena cāditiḥ // HV_App.I,29.761

tayoktas tvām ahaṃ putram icchāmīti surottama / HV_App.I,29.762

praṇataṃ deva vijñāya nārāyaṇam adhokṣajam // HV_App.I,29.763

tenoktā bhuvane nāsti matsamaḥ puruṣo 'paraḥ / HV_App.I,29.764

aṃśena tu bhaviṣyāmi putraḥ khalv aham eva te // HV_App.I,29.765

k: T2.3 G1 ins. :k

sa evāyaṃ devadevo lokasya hitakāmyayā / **HV_App.I,29.765**21:1

pradhānaṃ jagato nāthaḥ kartā bhartā ca keśavaḥ // **HV_App.I,29.765**21:2

sa jātaḥ sarvakṛd devo bhrātā tava sureśvara / HV_App.I,29.766

nārāyaṇo mahātejā yam upendraṃ pracakṣate // HV_App.I,29.767

icchann eva harir devaḥ kāśyapatvam upāgataḥ / HV_App.I,29.768

tais tair bhāvair vikurute bhūtabhavyabhavo 'vyayaḥ // HV_App.I,29.769

prādurbhāvaṃ gato devo jagato hitakāmyayā / HV_App.I,29.770

māthuraṃ jagato nāthaḥ kartā hartā ca keśavaḥ // HV_App.I,29.771

yathā ca tilapiṇḍaḥ syād vyāptaḥ snehena mānada / HV_App.I,29.772

tathā jagad idaṃ vyāptaṃ viṣṇunā prabhaviṣṇunā // HV_App.I,29.773

brahmaṇyadevaḥ sarvātmā tais tair bhāvair vikurvate / HV_App.I,29.774

jagaty atiguṇo devo vaikuṇṭhaḥ sarvabhāvanaḥ // HV_App.I,29.775

ataḥ samastadevānāṃ pūjya eva ca keśavaḥ / HV_App.I,29.776

padmanābhaś ca bhagavān prajāsargakaro vibhuḥ // HV_App.I,29.777

ananto dhāraṇārthaṃ ca bibharti ca mahad yaśaḥ / HV_App.I,29.778

yajña ity api sadbhiś ca kathyate vedavādibhiḥ // HV_App.I,29.779

śvetaḥ kṛtayuge devo raktas tretāyuge tathā / HV_App.I,29.780

dvāpare ca yathā pītaḥ kṛṣṇaḥ kaliyuge vibhuḥ // HV_App.I,29.781

k: D5 ins. :k

prātaḥ kṛtayugo yo me trātā vai madhyame tathā / **HV_App.I,29.781**22:1

tṛtīye dvāparo yāme saṃdhyāyāṃ kalir eva ca // **HV_App.I,29.781**22:2

caturyugasya paryāye vāsarasya prayojane / **HV_App.I,29.781**22:3

caturyugasamavāptir vāsare vāsare tathā // **HV_App.I,29.781**22:4

avadhīt sa hiraṇyākṣaṃ divyarūpadharo hariḥ / HV_App.I,29.782

jaghne hiraṇyakaśipuṃ nārasiṃhavapur hariḥ // HV_App.I,29.783

dadhārāpsu nimajjantīm eṣa devo vasuṃdharām / HV_App.I,29.784

vārāhaṃ vapur āśritya jagato hitakāmyayā // HV_App.I,29.785

jigāya jagatīṃ caiva viṣṇur vāmanarūpadhṛk / HV_App.I,29.786

babandha ca baliṃ devaḥ śrīmān pannagabandhanaiḥ // HV_App.I,29.787

devadānavasaṃbhūtām akāmayad api śriyam / HV_App.I,29.788

k: D3 ins. :k

anyāni ratnajātāni gajādīni mahāyaśāḥ / **HV_App.I,29.788**23:1

tvayy āyattaḥ purā viṣṇur udāram ativikramaḥ // HV_App.I,29.789

sāvaśeṣaṃ tapo yasya taṃ nihanti janārdanaḥ / HV_App.I,29.790

alīkeṣv api vartantaṃ vrataṃ etan mahātmanaḥ // HV_App.I,29.791

jaghne ca dānavān mukhyān devānāṃ ye ca śatravaḥ / HV_App.I,29.792

tava priyārthaṃ govindo dharmanityaḥ satāṃ gatiḥ // HV_App.I,29.793

rāmatvam api cāvāpya jaghne rāvaṇam ātmavān / HV_App.I,29.794

bhūtvā kāmaguṇaś caiva jaghāna dviradaṃ hariḥ // HV_App.I,29.795

hitāya jagato 'dyāpi loke vasati mānuṣe / HV_App.I,29.796

upendro jagato nāthaḥ sarvabhūtottamottamaḥ // HV_App.I,29.797

jaṭī kṛṣṇājinī daṇḍī dṛṣṭapūrvo mayā hariḥ / HV_App.I,29.798

daiteyeṣu caran devas tṛṇeṣv agnir ivoddhataḥ // HV_App.I,29.799

adrākṣam api govindaṃ dānavaikārṇavaṃ jagat / HV_App.I,29.800

kurvāṇaṃ dānavair hīnaṃ jagato hitakāmyayā // HV_App.I,29.801

avaśyaṃ pārijātaṃ te nayiṣyati janārdanaḥ / HV_App.I,29.802

dvārakām amaraśreṣṭha nānṛtaṃ ca bravīmy aham // HV_App.I,29.803

bhrātṛsnehābhibhūtas tvaṃ kṛṣṇe na prahariṣyasi / HV_App.I,29.804

nāpi kṛṣṇas tvayi jyeṣṭha prahariṣyati vāsava // HV_App.I,29.805

naiva cec chroṣyasi proktaṃ mayā deva kathaṃcana / HV_App.I,29.806

pṛccha tvaṃ nayadharmajñān ye hitās tava mantriṇaḥ // HV_App.I,29.807

nāradenaivam uktas tu mahendro janamejaya / HV_App.I,29.808

idam uttaram īśo 'tha pratyuvāca jagadgurum // HV_App.I,29.809

evaṃvidhaprabhāvaṃ tvaṃ kṛṣṇaṃ vadasi yad dvija / HV_App.I,29.810

evam etat subahuśaḥ śrutaṃ khalu mayā mune // HV_App.I,29.811

yataś caivaṃvidhaḥ kṛṣṇas tato 'haṃ tasya taṃ tarum / HV_App.I,29.812

na pradāsyāmi dātavyaṃ satāṃ dharmam anusmaran // HV_App.I,29.813

mahāprabhāvo nālpārthe ruṣyed iti vicintayan / HV_App.I,29.814

vyavasthito 'haṃ bhadraṃ te mune sarvaguṇoditaḥ // HV_App.I,29.815

mahāprabhāvāḥ satataṃ bhavanti hi sahiṣṇavaḥ / HV_App.I,29.816

śrotāraś caiva satataṃ vṛddhānāṃ jñānacakṣuṣām // HV_App.I,29.817

mahātmā kāraṇe nālpe kṛṣṇo dharmabhṛtāṃ varaḥ / HV_App.I,29.818

bhrātrā jyeṣṭhena dharmajño virodhaṃ gantum arhati // HV_App.I,29.819

yathaiva mama mātuḥ sa varaṃ prādād adhokṣajaḥ / HV_App.I,29.820

tathaiva tasyāḥ putrāṇāṃ jyeṣṭhānāṃ soḍhum arhati // HV_App.I,29.821

yathaivopendratāṃ yātaḥ svayam icchañ janārdanaḥ / HV_App.I,29.822

tathaiva bhrātur indrasya saṃmānaṃ kartum arhati // HV_App.I,29.823

jyaiṣṭhyam etena devena nārabdhaṃ kiṃ purātane / HV_App.I,29.824

athedānīm apīcchet sa jyeṣṭho 'stu madhusūdanaḥ // HV_App.I,29.825

suniścitaṃ balaripum īkṣya nārado @ HV_App.I,29.826

visarjitas tridaśavareṇa dharmavit | HV_App.I,29.827

yayau purīṃ yaduvṛṣabhābhirakṣitāṃ @ HV_App.I,29.828

kuśasthalīṃ dhṛtimatimāṃs tapodhanaḥ || HV_App.I,29.829

Colophon vaiśaṃpāyana uvāca

athaitya dvārakāṃ ramyāṃ nārado munisattamaḥ / HV_App.I,29.830

dadarśa puruṣaśreṣṭhaṃ nārāyaṇam ariṃdamam // HV_App.I,29.831

svaveśmani sukhāsīnaṃ sahitaṃ satyabhāmayā / HV_App.I,29.832

virājamānaṃ vapuṣā sarvatejotigāminā // HV_App.I,29.833

tam evārthaṃ mahātmānaṃ cintayantaṃ dṛḍhavratam / HV_App.I,29.834

kevalaṃ yojayantaṃ ca vākyamātreṇa bhāminīm // HV_App.I,29.835

dṛṣṭvaiva nāradaṃ devaḥ pratyutthāya adhokṣajaḥ / HV_App.I,29.836

pūjayām āsa ca tadā vidhidṛṣṭena karmaṇā // HV_App.I,29.837

sukhopaviṣṭaṃ viśrāntaṃ prahasya madhusūdanaḥ / HV_App.I,29.838

vṛttāntaṃ paripapraccha pārijātataruṃ prati // HV_App.I,29.839

athovāca muniḥ sarvaṃ vistareṇa tapodhanaḥ / HV_App.I,29.840

indrānujāyendravākyaṃ nikhilaṃ janamejaya // HV_App.I,29.841

śrutvā kṛṣṇas tu tat sarvaṃ nāradaṃ vākyam abravīt / HV_App.I,29.842

amarāvatīṃ purīṃ yāsye so 'haṃ dharmabhṛtāṃ vara // HV_App.I,29.843

ity uktvā nāradenaiva sahitaḥ sāgaraṃ yayau / HV_App.I,29.844

saṃdideśa tatas tatra vivikte nāradaṃ hariḥ // HV_App.I,29.845

mahendrabhavanaṃ gatvā vadasvādya tapodhana / HV_App.I,29.846

abhivādya mahātmānaṃ madvākyam amarottamam // HV_App.I,29.847

na yuddhe pramukhe śakra sthātum arhasi me prabho / HV_App.I,29.848

pārijātasya nayane niścitaṃ tvam avehi mām // HV_App.I,29.849

evam uktas tu kṛṣṇena nāradas tridivaṃ gataḥ / HV_App.I,29.850

ācacakṣe ca kṛṣṇoktaṃ devendrasyāmitaujasaḥ // HV_App.I,29.851

tato bṛhaspateḥ śakraḥ śaśaṃsa balanāśanaḥ / HV_App.I,29.852

śrutvā bṛhaspatir devam uvāca kurunandana // HV_App.I,29.853

aho dhig brahmasadanaṃ mayi yāte śatakrato / HV_App.I,29.854

durnītam idam ārabdham atra bhedo hi dāruṇaḥ // HV_App.I,29.855

anākhyāya kathaṃ nāma bhavatā bhuvaneśvara / HV_App.I,29.856

mamaitat kṛtyam ārabdhaṃ deva kenāpi hetunā // HV_App.I,29.857

atha vā bhavitavyena karmajena pramuhyate / HV_App.I,29.858

jagadvṛtraghna na vidhiḥ śakyaḥ samativartitum // HV_App.I,29.859

sahasaiva tu kāryāṇām prārambho na praśasyate / HV_App.I,29.860

tad etat sahasārabdhaṃ kāryaṃ dāsyati lāghavam // HV_App.I,29.861

bṛhaspatiṃ mahātmānaṃ mahendras tv abravīd vacaḥ / HV_App.I,29.862

evaṃ gate 'dya yat kāryaṃ tad bhavān vaktum arhati // HV_App.I,29.863

tam uvācātha dharmātmā gatānāgatatattvavit / HV_App.I,29.864

adhomukhaś cintayitvā bṛhaspatir udāradhīḥ // HV_App.I,29.865

yatasva sahaputreṇa yodhayasva janārdanam / HV_App.I,29.866

tathā śakra kariṣyāmi yathā nyāyyaṃ bhaviṣyati // HV_App.I,29.867

bṛhaspatis tv evam uktvā kṣīrodaṃ sāgaraṃ gataḥ / HV_App.I,29.868

ācaṣṭa munaye sarvaṃ kaśyapāya mahātmane // HV_App.I,29.869

tac chrutvā kaśyapaḥ kruddho bṛhaspatim abhāṣata / HV_App.I,29.870

avaśyaṃ bhāvyam etad bhoḥ sarvathā nātra saṃśayaḥ // HV_App.I,29.871

icchataḥ sadṛśīṃ bhāryāṃ maharṣer devaśarmaṇaḥ / HV_App.I,29.872

apadhyānakṛto doṣaḥ pataty eṣa śatakratoḥ // HV_App.I,29.873

asya doṣasya śāntyartham ārabdhaś ca mune mayā / HV_App.I,29.874

udavāsaḥ sa doṣaś ca prāpta eva sudāruṇaḥ // HV_App.I,29.875

tad gamiṣyāmi mātrāsya sahādityā tapodhana / HV_App.I,29.876

ubhau tau vārayiṣyāmi daivaṃ saṃvadate yadi // HV_App.I,29.877

bṛhaspatis tu dharmātmā mārīcam idam abravīt / HV_App.I,29.878

prāptakālaṃ tvayā tatra bhavitavyaṃ tapodhana // HV_App.I,29.879

tatheti kaśyapaś coktvā saṃprasthāpya bṛhaspatim / HV_App.I,29.880

jagāmārcayituṃ devaṃ rudraṃ bhūtagaṇeśvaram // HV_App.I,29.881

tatra somaṃ mahātmānam ānarca vṛṣabhadhvajam / HV_App.I,29.882

varārtho kaśyapo dhīmān adityā sahitaḥ prabhuḥ // HV_App.I,29.883

tuṣṭāva ca tam īśanaṃ mārīcaḥ kaśyapas tadā / HV_App.I,29.884

vedoktaiḥ svakṛtaiś caiva stavaiḥ stavyaṃ jagadgurum // HV_App.I,29.885

urukramaṃ viśvakarmāṇam īśaṃ @ HV_App.I,29.886

k: misprint kiśvakarmāṇam :k

jagatsraṣṭāraṃ dharmadṛśyaṃ pareśam || HV_App.I,29.887

sarveśaṃ tvāṃ dhṛtimaddhāma divyaṃ @ HV_App.I,29.888

viśveśvaraṃ bhagavantaṃ namasye | HV_App.I,29.889

yo devānām adhipaḥ pāpahartā @ HV_App.I,29.890

tataṃ viśvaṃ yena jaganmayatvāt | HV_App.I,29.891

āpo garbho yasya śubhā dharitryo @ HV_App.I,29.892

k: corr. for dharitryāṃ (misprint??) :k

viśveśvaraṃ taṃ śaraṇam ahaṃ prapadye || HV_App.I,29.893

śālāvṛkān yo yatirūpo nijaghne @ HV_App.I,29.894

dattān indreṇa praṇudo 'hitānām | HV_App.I,29.895

virūpākṣaṃ sudarśanaṃ puṇyayoniṃ @ HV_App.I,29.896

viśveśvaraṃ yāmi mūrdhnā prapadye || HV_App.I,29.897

bhuṅkte ya eko vibhur jagato viśvam agryaṃ @ HV_App.I,29.898

dhāmnāṃ dhāma sukṛtitvān na dhṛṣyaḥ | HV_App.I,29.899

puṣyāt sa māṃ mahasā śāśvatena @ HV_App.I,29.900

somapānāṃ marīcipānāṃ variṣṭhaḥ || HV_App.I,29.901

atharvāṇaṃ suśirasaṃ bhūtayoniṃ @ HV_App.I,29.902

kṛtinaṃ vīraṃ dānavānāṃ ca bādham | HV_App.I,29.903

viyajjuṣṭaṃ saṃskṛtaṃ vaikṛtaṃ ca @ HV_App.I,29.904

viśveśvaraṃ śaraṇaṃ yāmi devam || HV_App.I,29.905

jagajjālaṃ vitataṃ yatra viśvaṃ @ HV_App.I,29.906

viśvātmānaṃ prītidevaṃ natānām | HV_App.I,29.907

yad ūrdhvagaṃ ratham āsthāya yāti @ HV_App.I,29.908

viśveśvaraḥ sa sumanā me 'stu nityam || HV_App.I,29.909

antaścaraṃ rocanaṃ cāruśākhaṃ @ HV_App.I,29.910

mahābalaṃ dharmanetāram ādyam | HV_App.I,29.911

sahasranetraṃ śatavartmānam ugraṃ @ HV_App.I,29.912

mahādevaṃ viśvasṛjaṃ namasye || HV_App.I,29.913

śociṣkeśaṃ śamanaṃ śāntapāpaṃ @ HV_App.I,29.914

śarvaṃ śaṃbhuṃ śaṃkaraṃ bhūtanātham | HV_App.I,29.915

dhuraṃdharaṃ gopatiṃ candracihnaṃ @ HV_App.I,29.916

hṛṣīkāṇām ayanaṃ yāmi mūrdhnā || HV_App.I,29.917

āśuḥśaśinaṃ vṛṣabhaṃ roruvāṇaṃ @ HV_App.I,29.918

kṛtaṃ dharmaṃ vitathaṃ nāśuśeṣam | HV_App.I,29.919

vasuṃdharaṃ samṛḍīkaṃ samarthaṃ @ HV_App.I,29.920

dhṛtavrataṃ śūladharaṃ prapadye || HV_App.I,29.921

anantavīryaṃ dhṛtakarmāṇam ādyaṃ @ HV_App.I,29.922

yajñasyejaṃ (??) yajatāṃ cātiyājyam | HV_App.I,29.923

havirbhujaṃ bhuvanānāṃ sadaiva @ HV_App.I,29.924

jyeṣṭhaṃ dvijaṃ dharmabhṛtāṃ prapadye || HV_App.I,29.925

paraṃ guṇebhyaḥ pṛśnigarbhasvarūpaṃ @ HV_App.I,29.926

yaśaḥśṛṅgaṃ vyūhanaṃ kāntarūpam | HV_App.I,29.927

nabho vṛṇvānaṃ puruṣaṃ satyadhāma @ HV_App.I,29.928

saṃmohanaṃ duṣkṛtināṃ namasye || HV_App.I,29.929

yuktoṃkāraṃ suśirasaṃ cārukarma @ HV_App.I,29.930

dṛḍhavrataṃ dṛḍhadhanvānam ājau | HV_App.I,29.931

śūraṃ vettāraṃ dhanuṣo 'strātirekaṃ @ HV_App.I,29.932

patiṃ paśūnāṃ śamanaṃ namasye || HV_App.I,29.933

eko 'rātiś caiva bhūtaṃ bhaviṣyaṃ @ HV_App.I,29.934

sarvātithir yo hi juṣaty arighnaḥ | HV_App.I,29.935

aruṃtudo 'nuttamaḥ saṃvibhāgī @ HV_App.I,29.936

vibhājako māṃ bhagavān pātu devaḥ || HV_App.I,29.937

ya eko yāti jagatāṃ viśvam īśo @ HV_App.I,29.938

ya eko 'dān marutāṃ prāṇam agryam | HV_App.I,29.939

yenānṛśaṃsyāc chāśvataṃ sāma juṣṭaṃ @ HV_App.I,29.940

sa māṃ juṣyāt sukṛtī śreyase saḥ || HV_App.I,29.941

brahmāsṛjad yo bhuvanottamottamaṃ @ HV_App.I,29.942

k: D3 ins. :k

hartā rudro rakṣitā viṣṇur ekaḥ || **HV_App.I,29.942**24:1

tṛpto vidvān brāhmaṇaḥ ṣaḍguṇasya | HV_App.I,29.943

sraṣṭāraṃ taṃ vyāhṛtisthaṃ samagraṃ @ HV_App.I,29.944

k: D3 ins. :k

nirākartā duṣkṛtināṃca viśvam || **HV_App.I,29.944**25:1

sa māṃ pāyād bahurūpair ihāṅgaiḥ || HV_App.I,29.945

vyañjano 'jano 'tha vidvān samagraḥ @ HV_App.I,29.946

spṛśiḥ śaṃbhuḥ prāṇadaḥ kṛttivāsāḥ | HV_App.I,29.947

raso dhruvaḥ pavamānasya bhartā @ HV_App.I,29.948

k: T1-3, G1.3-5 ins. :k

pavitraḥ prathitaḥ śūlī vadato devavṛndaiḥ @ **HV_App.I,29.948**26:1

śivaḥ somaḥ pāyāt tv ajaḥ ... ... ... ... ... (sic) | **HV_App.I,29.948**26:2

sapatnīśaḥ śaṃkaraḥ sāradhātā || HV_App.I,29.949

tryambakaṃ puṣṭidaṃ vo bruvāṇaṃ @ HV_App.I,29.950

dharmaṃ viprāṇāṃ varadaṃ yajvanāṃ ca | HV_App.I,29.951

varād varaṃ raṇajetāram īśaṃ @ HV_App.I,29.952

devaṃ devānāṃ śaraṇaṃ yāmi rudram || HV_App.I,29.953

āsyaṃ devānām antakaṃ duṣkṛtīnāṃ @ HV_App.I,29.954

trivṛtsomaṃ vṛkṣahaṃ karmasākṣim | HV_App.I,29.955

bhūtāyanaṃ bhūtapatiṃ guṇajñaṃ @ HV_App.I,29.956

guṇākāraṃ śaraṇaṃ yāmi rudram || HV_App.I,29.957

anuddhataṃ yajñakartāram antaṃ @ HV_App.I,29.958

madhyaṃ cādyaṃ jagato 'sāmyarūpam | HV_App.I,29.959

devavrateṣu bahudhā gītam īśam @ HV_App.I,29.960

abhi triviṣṭapaṃ śaraṇaṃ yāmi rudram || HV_App.I,29.961

mahājinaṃ vratinaṃ mekhalālaṃ @ HV_App.I,29.962

sutoṣaṇaṃ krodhadhanaṃ vipāpam | HV_App.I,29.963

bhūtaṃ kṣetrajñaṃ guṇinaṃ vā kapardinaṃ @ HV_App.I,29.964

nato 'smīśaṃ vandanaṃ vandanānām || HV_App.I,29.965

devaṃ devānāṃ pāvanaṃ pāvanānāṃ @ HV_App.I,29.966

kṛtiṃ kṛtīnāṃ mahato mahāntam | HV_App.I,29.967

śatātmānaṃ saṃstutaṃ gopatīnāṃ @ HV_App.I,29.968

patiṃ devaṃ śaraṇaṃ yāmi rudram || HV_App.I,29.969

antaścaraṃ puruṣaṃ guhyasaṃjñaṃ @ HV_App.I,29.970

prabhāsvantaṃ praṇavaṃ dhīpradīpam | HV_App.I,29.971

hetuṃ paraṃ paramasyākṣarasya @ HV_App.I,29.972

śubhaṃ devaṃ guṇinaṃ saṃnato 'smi || HV_App.I,29.973

prasūtir ubhayor na prasūtiś ca sūkṣmaḥ @ HV_App.I,29.974

pṛthag bhūtebhyo na pṛthak caikabhūtaḥ | HV_App.I,29.975

svayaṃbhūtaḥ pātu māṃ sarvasāraḥ @ HV_App.I,29.976

pradaḥ svādaḥ saṃmadaḥ pātu ratnam || HV_App.I,29.977

āsannaḥ sannataraḥ sādhakānāṃ @ HV_App.I,29.978

śraddhāvatāṃ śrāddhavṛttipraṇetā | HV_App.I,29.979

patir gaṇānāṃ mahatāṃ satkṛtīnāṃ @ HV_App.I,29.980

pāyān meśaḥ pūraṇaḥ ṣaḍguṇānām || HV_App.I,29.981

antar bahir vṛjinānāṃ nihantā @ HV_App.I,29.982

svayaṃ kartā bhūtabhāvī vikurvan | HV_App.I,29.983

dhṛtāyudhaḥ sukṛtinām uttamaujāḥ @ HV_App.I,29.984

praṇudyān me vṛjinaṃ devadevaḥ || HV_App.I,29.985

yenoddhṛtās traipurā māyino vai @ HV_App.I,29.986

dagdhā ghoreṇa vitathāntāḥ śareṇa | HV_App.I,29.987

mahat kurvanto vṛjinaṃ devatānāṃ @ HV_App.I,29.988

sa mām īśaḥ pātu viśvasya dhātā || HV_App.I,29.989

bhāgīyasāṃ bhāgamato 'ntam icchan @ HV_App.I,29.990

makho dākṣo yena kṛtto 'nvadhāvat | HV_App.I,29.991

vidvān yajñasyādir athāntaḥ sa devaḥ @ HV_App.I,29.992

pāyād īśo māṃ dakṣayajñāntahetuḥ || HV_App.I,29.993

anyo dhanyaḥ saṃkṛtaś cottamaś ca @ HV_App.I,29.994

jagat sṛṣṭvā yo 'tti sarvātiguhyam | HV_App.I,29.995

sa māṃ mukhapramukhe pātu nityaṃ @ HV_App.I,29.996

vicinvānaḥ prathamaḥ ṣaḍguṇānām || HV_App.I,29.997

guṇatraikālyaṃ yasya devasya nityaṃ @ HV_App.I,29.998

sattvodreko yasya bhāvāt prasūtaḥ | HV_App.I,29.999

gopto goptṝṇāṃ sādano duṣkṛtīnām @ HV_App.I,29.1000

ādyo viśvasya dhāvamānasya kruddhaḥ || HV_App.I,29.1001

dhāmno yasya harir agro 'tha viśvo @ HV_App.I,29.1002

brahmā putraiḥ sahitaś ca dvijāś ca | HV_App.I,29.1003

parābhūtā bhuvane yasya somo @ HV_App.I,29.1004

juṣatv eṣa śreyase sādhugoptā || HV_App.I,29.1005

yasmād bhūtānāṃ bhūtir anto 'tha madhyaṃ @ HV_App.I,29.1006

dhṛtir bhūtir yaś ca guhā śrutiś ca | HV_App.I,29.1007

guhābhūteṣu puruṣeśvarasya @ HV_App.I,29.1008

mahātmanaḥ sa mṛḍavedyasya tasya || HV_App.I,29.1009

k: T1-3 G1.3-5 M4 ins. :k

sa māṃ pāyād devadevo mahātmā @ **HV_App.I,29.1009**27:1

yal liṅgāṅkaṃ tryambakaḥ sarvam īśo @ HV_App.I,29.1010

bhagāṅkaṃ yat tad dhy umā sarvadhātrī | HV_App.I,29.1011

k: D2 (marg.) subst. for lines 1010-1011:k

yal liṅgāṅkaṃ yac ca loke bhagāṅkaṃ @ **HV_App.I,29.1011**28:1

sarvaṃ somas tvaṃ tryambakaḥ sarvam īśa | **HV_App.I,29.1011**28:2

nānyat tṛtīyaṃ jagatīhāsti kiṃcin @ HV_App.I,29.1012

mahādevāt sarvasarveśvaro 'sau || HV_App.I,29.1013

iti saṃstūyamānas tu bhagavān vṛṣabhadhvajaḥ / HV_App.I,29.1014

darśayām āsa dharmātmā kaśyapaṃ dharmabhṛdvaram // HV_App.I,29.1015

uvāca cainaṃ deveśaḥ prasannenāntarātmanā / HV_App.I,29.1016

yena saṃstauṣi kāryeṇa tvaṃ taj jāne prajāpate // HV_App.I,29.1017

indropendrau mahātmānau devau prakṛtim eṣyataḥ / HV_App.I,29.1018

pārijātaṃ tu dharmātmā nayiṣyati janārdanaḥ // HV_App.I,29.1019

apadhyāto mahendro hi muninā devaśarmaṇā / HV_App.I,29.1020

asyākāṅkṣat purā bhāryāṃ tapodīptasya kaśyapa // HV_App.I,29.1021

gamyatāṃ tatra dharmajña dākṣāyaṇyā saha tvayā / HV_App.I,29.1022

adityā śakrasadanaṃ śreyas te putrayor dhruvam // HV_App.I,29.1023

iti haravacanaṃ niśamya vidvān @ HV_App.I,29.1024

kamalabhavātmajasūnur aprameyaḥ | HV_App.I,29.1025

tridaśagaṇaguruṃ praṇamya rudraṃ @ HV_App.I,29.1026

muditamanāḥ svam atho gṛhaṃ jagāma || HV_App.I,29.1027

Colophon vaiśaṃpāyana uvāca

atha viṣṇur mahātejā muhūrtābhyudite ravau / HV_App.I,29.1028

mṛgayāvyapadeśena yayau raivatakaṃ girim // HV_App.I,29.1029

āropyaikarathe devaḥ sātyakiṃ narapuṃgavam / HV_App.I,29.1030

pradyumnam anugaccheti proktvā kurukulodvaha // HV_App.I,29.1031

raivataṃ ca giriṃ devo gatvā dārukam abravīt / HV_App.I,29.1032

madīyaṃ ratham etaṃ taṃ tvaṃ gṛhītvehaiva dāruka // HV_App.I,29.1033

pratipālaya māṃ saumya dinārdhaṃ cārayan harīn / HV_App.I,29.1034

rathenaiva praveṣṭāhaṃ dvārakāṃ sūtasattama // HV_App.I,29.1035

iti saṃdiśya bhagavān āruroha jayodyataḥ / HV_App.I,29.1036

tārkṣyaṃ sasātyakir dhīmān aprameyaparākramaḥ // HV_App.I,29.1037

pṛthag rathena kauravya pradyumnaḥ śatrusūdanaḥ / HV_App.I,29.1038

ākāśagāminā rājan pṛṣṭhataḥ kṛṣṇam anviyāt // HV_App.I,29.1039

nimeṣāntaramātreṇa nandanaṃ kānanaṃ hariḥ / HV_App.I,29.1040

devodyānaṃ yayau dhīmān pārijātajihīrṣayā // HV_App.I,29.1041

dadarśa yatra bhagavān devayodhān durāsadān / HV_App.I,29.1042

nānāyudhadharān vīrān nandanasthān adhokṣajaḥ // HV_App.I,29.1043

teṣāṃ saṃpaśyatām eva pārijātaṃ mahābalaḥ // HV_App.I,29.1044

utpāṭyārpayām āsa pārijātaṃ sātāṃ gatiḥ // HV_App.I,29.1045

garuḍaṃ pakṣirājānam ayatnenaiva bhārata / HV_App.I,29.1046

upasthito vigrahavān pārijātaś ca keśavam // HV_App.I,29.1047

sāntvito vāsudevena pārijātaś ca bhārata / HV_App.I,29.1048

uktaś ca vṛkṣa mā bhais tvaṃ keśavena mahātmanā // HV_App.I,29.1049

taṃ prasthitaṃ taruṃ dṛṣṭvā pārijātam adhokṣajaḥ / HV_App.I,29.1050

amarāvatīṃ purīṃ śreṣṭhāṃ tataś cakre pradakṣiṇam // HV_App.I,29.1051

te tu nandanagoptāraḥ pārijātaṃ drumottamam / HV_App.I,29.1052

hriyateti mahendrāya gatvā nṛpa śaśaṃsire // HV_App.I,29.1053

athairāvatam āruhya niryayau pākaśāsanaḥ / HV_App.I,29.1054

jayantena rathasthena pṛṣṭhato 'nugataḥ prabhuḥ // HV_App.I,29.1055

pūrvam abhyāgataṃ dvāraṃ keśavaṃ śatrusūdanam / HV_App.I,29.1056

k: D4 ins. :k

tato viṣṇugaṇāḥ sarva yodhāḥ saṃpātanodyatāḥ / **HV_App.I,29.1056**29:1

hāhākāro mahān āsīd dhruvaṃ yat tridivaukasām // **HV_App.I,29.1056**29:2

dṛṣṭvovāca pravṛttaṃ bhoḥ kim idaṃ madhusūdana // HV_App.I,29.1057

praṇamya garuḍastho 'tha keśavaḥ śakram abravīt / HV_App.I,29.1058

vadhvās te puṇyakārthāya nīyate 'yaṃ varadrumaḥ // HV_App.I,29.1059

tam uvāca tataḥ śakro mā maivaṃ puṣkarekṣaṇa / HV_App.I,29.1060

ayodhayitvā na tarur nayitavyas tvayācyuta // HV_App.I,29.1061

k: misprint nayitas for nayitavyas :k

praharasva mahābāho prathamaṃ mayi keśava / HV_App.I,29.1062

pratijñā saphalā te 'stu muktvā kaumodakīm api // HV_App.I,29.1063

tataḥ kṛṣṇaḥ śarais tīkṣṇair devarājagajottamam / HV_App.I,29.1064

bibhedāśanisaṃkāśaiḥ prahasann iva bhārata // HV_App.I,29.1065

vivyādha garuḍaṃ vajrī divyaiḥ śaravarais tathā / HV_App.I,29.1066

bāṇāṃś ca cchedayām āsa keśavasya tarasvinaḥ // HV_App.I,29.1067

yān yān mumoca devendras tāṃs tāṃś ciccheda mādhavaḥ / HV_App.I,29.1068

mādhavena prayuktāṃś ca ciccheda balavṛtrahā // HV_App.I,29.1069

mahendrasya ca śabdena dhanuṣaḥ kurunandana / HV_App.I,29.1070

śārṅgasya ca ninādena mumuhuḥ svargavāsinaḥ // HV_App.I,29.1071

tayor vartati saṃgrāme garuḍasthaṃ mahābalaḥ / HV_App.I,29.1072

pārijātaṃ jayanto 'tha hartum abhyudito balī // HV_App.I,29.1073

pradyumnam atha kaṃsaghno vārayeti tam abravīt / HV_App.I,29.1074

tatas taṃ vārayām āsa raukmiṇeyaḥ pratāpavān // HV_App.I,29.1075

jayanto jayatāṃ śreṣṭho raukmiṇeyam atheṣubhiḥ / HV_App.I,29.1076

sarvagātreṣu vihasann ājaghāna rathe sthitaḥ // HV_App.I,29.1077

rathastha eva rathinaṃ kāmas tu kamalekṣaṇaḥ / HV_App.I,29.1078

aindrim abhyardayām āsa bāṇair āśīviṣopamaiḥ // HV_App.I,29.1079

sa saṃnipātas tumulo babhūva kurunandana / HV_App.I,29.1080

k: K1.4 ins. :k

tatas taṃ vārayām āsa jayantaḥ sarvavīrahā / **HV_App.I,29.1080**30:1

jayantasya ca vīrasya raukmiṇeyasya cobhayoḥ // HV_App.I,29.1081

kṛtapratikṛtaṃ yuddhe cakratus tau mahābalau / HV_App.I,29.1082

mahendropendratanayau jagaty astrabhṛtāṃ varau // HV_App.I,29.1083

devāś ca munayaś caiva dadṛśur vismayānvitāḥ / HV_App.I,29.1084

taṃ saṃgrāmaṃ mahāghoraṃ siddhāś caiva sacāraṇāḥ // HV_App.I,29.1085

tatas tu pravaro nāma devadūto mahābalaḥ / HV_App.I,29.1086

pārijātaṃ punar hartum iyeṣa kurunandana // HV_App.I,29.1087

sakhā sa devarājasya mahāstravid ariṃdamaḥ / HV_App.I,29.1088

avadhyo varadānena brahmaṇaḥ kurunandana // HV_App.I,29.1089

brāhmaṇas tapasā siddho jambudvīpād divaṃ gataḥ / HV_App.I,29.1090

svaśaktyā nṛpa saṃyātaḥ sakhitvaṃ balaghātinaḥ // HV_App.I,29.1091

tam āpatantaṃ saṃprekṣya kṛṣṇaḥ sātyakim abravīt / HV_App.I,29.1092

rathastha eva pravaraṃ śarair vāraya sātyake // HV_App.I,29.1093

na tv eva nirdayaṃ bāṇā moktavyāḥ sātyake tvayā / HV_App.I,29.1094

asya brāhmaṇacāpalyaṃ soḍhavyaṃ khalu sarvathā // HV_App.I,29.1095

tataḥ ṣaṣṭyā tatheṣūṇāṃ garuḍasthaṃ dvijas tadā / HV_App.I,29.1096

ājaghāna mahābāho sātyakiṃ pravaro bhṛśam // HV_App.I,29.1097

śiner naptā tatas tasya kṣipataḥ sāyakān nṛpa / HV_App.I,29.1098

ciccheda puruṣavyāghro vacanaṃ cedam abravīt // HV_App.I,29.1099

brāhmaṇo nābhihantavyas tiṣṭha vipra svavartmani / HV_App.I,29.1100

avadhyā yādavānāṃ hi svaparādhe 'pi hi dvijāḥ // HV_App.I,29.1101

pravaras tu prahasyainam uvāca kurunandana / HV_App.I,29.1102

alaṃ kṣāntyā nṛṇāṃ śūra yudhya sarvātmanā raṇe // HV_App.I,29.1103

jāmadagnyasya rāmasya śiṣyo 'ham api yādava / HV_App.I,29.1104

nāmataḥ pravaro nāma sakhā śakrasya dhīmataḥ // HV_App.I,29.1105

na devā yoddhum icchanti manyanto madhusūdana / HV_App.I,29.1106

ānṛṇyaṃ sauhrdasyāham adya gantāsmi mādhava // HV_App.I,29.1107

tatas tayos tadā raudraḥ saṃgrāmo vavṛdhe nṛpa / HV_App.I,29.1108

astrair divyair naravyāghra śaineyadvijamukhyayoḥ // HV_App.I,29.1109

dyauś cacāla tadā rājan dyucarāś ca sahasraśaḥ / HV_App.I,29.1110

tasmin vartati saṃgrāme teṣām atimahātmanām // HV_App.I,29.1111

nātiśiṣye raṇe kārṣṇir aindram astrabhṛtāṃ varaṃ / HV_App.I,29.1112

aindriḥ kārṣṇiṃ mahātmānaṃ māyinaṃ śūrasaṃmatam // HV_App.I,29.1113

hanta gṛhṇa pratīccheti tāv ubhau yodhasattamau / HV_App.I,29.1114

k: T1-3 G1.3-5 M4 subst. for line 1114 :k

tau tu bāṇān pratīcchantāv ubhau bharatasattama / **HV_App.I,29.1114**31:1

yuyudhāte naraśreṣṭha parasparajayaiṣiṇau // HV_App.I,29.1115

atha śārṅgāyudhasutaṃ śacīputraḥ pratāpavān / HV_App.I,29.1116

vibhāṣyābhyahanad rājan divyenāstreṇa satvaraḥ // HV_App.I,29.1117

so 'straṃ tad atidīpyantam āpatantaṃ śitaiḥ śaraiḥ / HV_App.I,29.1118

tastambhe bāṇajālena tad adbhutam ivābhavat // HV_App.I,29.1119

tatas tad dīpyamānaṃ tu papāta raṇamūrdhani / HV_App.I,29.1120

raukmiṇeyasya kauravya ghoraṃ dānavamardanam // HV_App.I,29.1121

tenāstreṇa ratho dagdhaḥ pradyumnasya mahātmanaḥ / HV_App.I,29.1122

nādahat tat tu ghoraṃ taṃ raukmiṇeyaṃ janādhipa // HV_App.I,29.1123

dahaty agniṃ na khalv agnir uddhato 'pi viśāṃ pate / HV_App.I,29.1124

dagdhād rathān mahābāhū raukmiṇeyo 'pacakrame // HV_App.I,29.1125

atha nārāyaṇasuto viratho rathināṃ varaḥ / HV_App.I,29.1126

sthito dhanuṣmān ākāśe jayantam idam abravīt // HV_App.I,29.1127

mahendraputra divyaṃ tvaṃ yad astraṃ muktavān asi / HV_App.I,29.1128

nāham idṛśarūpāṇāṃ śakyo hantuṃ śatair api // HV_App.I,29.1129

prayatnaṃ kuru śikṣāyāṃ yatnaṃ me 'dya pradarśaya / HV_App.I,29.1130

nāsti me 'tiśayaṃ kartā saṃgrāme 'maranandana // HV_App.I,29.1131

āsīn me sādhvasaṃ dṛṣṭvā rathasthaṃ tvāṃ dhṛtāyudham / HV_App.I,29.1132

bibhemi tava nedānīṃ yuddhe dṛṣṭabalābalaḥ // HV_App.I,29.1133

manasā smaryatām eṣa pārijātas tvayā taruḥ / HV_App.I,29.1134

śakyaṃ na khalu hastābhyāṃ spraṣṭavyo yas tvayā hy asau // HV_App.I,29.1135

ratho māyāmayo dagdhas tvayā yo hy astratejasā / HV_App.I,29.1136

īdṛśāṇāṃ sahasrāṇi sraṣṭuṃ śakto 'smi māyayā / HV_App.I,29.1137

evam ukto jayantaś ca mumocāstraṃ mahābalaḥ / HV_App.I,29.1138

tapasopacitaṃ tena svayam evātitejasā // HV_App.I,29.1139

tat pradyumno mahāvegaṃ śarajālair avārayat / HV_App.I,29.1140

catvāry astrāṇi divyāni mumocaivāparāṇi saḥ // HV_App.I,29.1141

dikṣu sarvāsu rurudhus tany astrāṇy atha bhārata / HV_App.I,29.1142

raukmiṇeyaṃ mahātmānam antarikṣe ca pañcamam // HV_App.I,29.1143

maholkāsadṛśān bāṇān astrāṇy amarasattamaḥ / HV_App.I,29.1144

mumoca tāni ghorāṇi pradyumnaṃ prati sarvataḥ // HV_App.I,29.1145

tāni sarvāṇi bāṇaughaiḥ kārṣṇir astrāṇy avārayat / HV_App.I,29.1146

jayantaṃ cāparair bāṇair vivyādha niśitais tadā // HV_App.I,29.1147

tato nādaḥ samutsṛṣṭo dyucaraiḥ puṇyakarmabhiḥ / HV_App.I,29.1148

dṛṣṭvā sthairyaṃ ca śaighryaṃ ca pradyumnasya mahātmanaḥ // HV_App.I,29.1149

k: misprint sthairya (for sthairyaṃ) :k

pravarasyāpi bāṇena śitena śinipuṃgavaḥ / HV_App.I,29.1150

cicchedeṣvasanaṃ vīro hastāvāpaṃ ca bhārata // HV_App.I,29.1151

tato 'nyat sa tu jagrāha mahat tad dhanur uttamam / HV_App.I,29.1152

mahendradattaṃ pravaro mahāśanisamasvanam // HV_App.I,29.1153

sa tena vīro mahatā dhanuṣā viprasattamaḥ / HV_App.I,29.1154

śarān mumoca viśikhān arkaraśminibhāṃs tadā // HV_App.I,29.1155

cakarta ca dhanuś citraṃ śaineyasyāmitaujasaḥ / HV_App.I,29.1156

vivyādha sarvagātreṣu bāṇair api ca sātyakim // HV_App.I,29.1157

dhanur ādāya śaineyas tato 'nyat kurunandana / HV_App.I,29.1158

dṛḍhaṃ bhārasahaṃ dhīmān vivyādha pravaraṃ raṇe // HV_App.I,29.1159

uccakartatur anyonyaṃ varmaṇī tau śitaiḥ śaraiḥ / HV_App.I,29.1160

gātrebhyaś caiva māṃsāni marmabhidbhiḥ śarottamaiḥ // HV_App.I,29.1161

athāṣṭadhārabāṇena punar iṣvasanaṃ dvidhā / HV_App.I,29.1162

ciccheda pravaro vīras tribhiś cainam atāḍayat // HV_App.I,29.1163

k: misprint vīs tribhiś for vīras tribhiś :k

anyad iṣvasanaṃ taṃ tu grahītumanasaṃ dvijaḥ / HV_App.I,29.1164

gadayā tāḍayām āsa kṣiptayā laghuhastavat // HV_App.I,29.1165

so 'siṃ carma ca jagrāha sātyakiḥ prahasann iva / HV_App.I,29.1166

na jagrāha dhanur dhīmān gadayābhihato bhṛśam / HV_App.I,29.1167

tataḥ śaraśatāny eva mumoca pravaras tadā // HV_App.I,29.1168

vihastam iva vijñāya sātyakiṃ yadunandanam / HV_App.I,29.1169

pradyumno 'sya dadau khaḍgaṃ nirmalākāśasaṃnibham // HV_App.I,29.1170

tasya ciccheda bhallena nistriṃśaṃ pravaras tadā / HV_App.I,29.1171

tsarudeśe 'pātayac ca pravaraḥ prahasann iva // HV_App.I,29.1172

vyadhamac ca tathā carma śitair bāṇair ajihmagaiḥ / HV_App.I,29.1173

ājaghāna ca śaktyainaṃ hṛdi vipro nanāda ca // HV_App.I,29.1174

taṃ viklavam iva jñātvā pārijātajihīrṣayā / HV_App.I,29.1175

tārkṣyābhyāśe rathenaiva sa tasthau pravaras tadā // HV_App.I,29.1176

taṃ pakṣapuṭavegena cikṣepa garuḍas tadā / HV_App.I,29.1177

gavyūtim ekaṃ sarathaḥ sa papāta mumoha ca // HV_App.I,29.1178

taṃ jayanto nipatyātha patitaṃ brāhmaṇaṃ nṛpa / HV_App.I,29.1179

samāśvāsya rathaṃ śīghraṃ samāropitavāṃs tadā // HV_App.I,29.1180

śaineyam api muhyantaṃ patantaṃ ca muhur muhuḥ / HV_App.I,29.1181

āśvāsayānaḥ pradyumnaḥ pitṛvyaṃ pariṣasvaje // HV_App.I,29.1182

taṃ hi pasparśa hastena savyena madhusūdanaḥ / HV_App.I,29.1183

nīrujaḥ spṛṣṭamātreṇa sātyakiḥ samapadyata // HV_App.I,29.1184

pradyumno dakṣiṇe pārśve vāme tu śinipuṃgavaḥ / HV_App.I,29.1185

tasthatuḥ pārijātasya yuddhaśauṇḍatarāv ubhau // HV_App.I,29.1186

jayantaḥ pravaraś caiva rathenaikena bhārata / HV_App.I,29.1187

saṃpatantau mahendreṇa prahasyoktau mahātmanā // HV_App.I,29.1188

nāsannam abhigantavyaṃ garuḍasya kathaṃcana / HV_App.I,29.1189

balavān eṣa patatāṃ rājā ca vinatāsutaḥ // HV_App.I,29.1190

dakṣiṇe caiva savye ca pārśve mama dhṛtāyudhau / HV_App.I,29.1191

k: one surplus ca deleted (after ca) :k

ubhau sthitau yudhyamānaṃ mām eveha prapaśyatam // HV_App.I,29.1192

evam uktau sthitau vīrau tataḥ śakrasya pārśvayoḥ / HV_App.I,29.1193

dadṛśāte yudhyamānau devarājajanārdanau // HV_App.I,29.1194

athendro garuḍaṃ bāṇair mahāśanisamasvanaiḥ / HV_App.I,29.1195

k: D4 ins. :k

varuṇo dharmarājas tu dharmado bahubhir vṛtaḥ / **HV_App.I,29.1195**32:1

kṛṣṇaṃ ca yodhayām āsa divyāstraiś ca narādhipa // **HV_App.I,29.1195**32:2

sarve devā mahendreṇa kṛṣṇaṃ matvā tu mānuṣam / **HV_App.I,29.1195**32:3

yāvanta eva te devā dadṛśus taṃ tam antike // **HV_App.I,29.1195**32:4

vivyādha sarvagātreṣu mahāstraprabhavais tadā // HV_App.I,29.1196

sa tān bāṇān agaṇayan vainateyaḥ pratāpavān / HV_App.I,29.1197

k: misprint aṇayan for agaṇayan :k

sasārābhimukho vīraḥ śakranāgam ariṃdamaḥ // HV_App.I,29.1198

ubhau tau sahasā rājan balinau gajapakṣiṇau / HV_App.I,29.1199

prayuddhau vīryasaṃpannau mahāprāṇau durāsadau // HV_App.I,29.1200

radanaiḥ pannagaripuṃ kareṇa śirasā tadā / HV_App.I,29.1201

airāvato gajapatir ājaghāna nadaṃs tadā // HV_App.I,29.1202

tathā nakhāṅkuśais tīkṣṇair vainateyo balotkaṭaḥ / HV_App.I,29.1203

tathā pakṣanipātaiś ca śakranāgaṃ jaghāna ha // HV_App.I,29.1204

muhūrtaṃ sumahān āsīt saṃpāto gajapakṣiṇoḥ / HV_App.I,29.1205

vismāpanīyo jagataḥ prekṣakāṇāṃ bhayāvahaḥ // HV_App.I,29.1206

mūrdhny athairāvataṃ tārkṣyas tāḍayām āsa bhārata / HV_App.I,29.1207

nakhāṅkuśakarālena caraṇena mahābalaḥ // HV_App.I,29.1208

sa prahārābhisaṃtapto nipapāta triviṣṭapāt / HV_App.I,29.1209

pāriyātre giriśreṣṭhe dvīpe 'smiñ janamejaya // HV_App.I,29.1210

patantam api taṃ śakro na mumoca mahābalaḥ / HV_App.I,29.1211

kāruṇyād atha sauhārdāt pūrvābhyupagamād api // HV_App.I,29.1212

kṛṣṇo 'py anvagamac cainaṃ pṛṣṭhataḥ prabhavāvyayaḥ / HV_App.I,29.1213

pārijātavatā dhīmān garuḍena mahābalaḥ // HV_App.I,29.1214

sa tasthau parvataśreṣṭhe pāriyātre tu vṛtrahā // HV_App.I,29.1215

airāvate samāśvaste saṃgrāmo vavṛdhe punaḥ / HV_App.I,29.1216

śarair āśīviṣaprakhyair astrayuktaiḥ sutejitaiḥ / HV_App.I,29.1217

anyonyaṃ kuruśārdūla śakrakeśavayor mahān // HV_App.I,29.1218

tato vajrāyudho vajram āśaniṃ ca punaḥ punaḥ / HV_App.I,29.1219

mumoca garuḍe rājann airāvaṇaripau nṛpa // HV_App.I,29.1220

vajrāśaninipātāṃs tān sehe śakrasya nāgahā / HV_App.I,29.1221

avadhyo balināṃ śreṣṭho nisargeṇa tapobalāt // HV_App.I,29.1222

mumoca pakṣam ekaikaṃ mānayann aśaniṃ tadā / HV_App.I,29.1223

vajraṃ ca devarājño 'tha bhrātuḥ kaśyapasaṃbhavaḥ // HV_App.I,29.1224

ākramyamāṇas tārkṣyeṇa nyamajjan nṛpate giriḥ / HV_App.I,29.1225

viveśa dharaṇīṃ rājañ śīryamāṇaḥ samantataḥ // HV_App.I,29.1226

cukūja bahumānena kṛṣṇasya sa tu parvataḥ / HV_App.I,29.1227

tam adrākṣīt tataḥ kṛṣṇaḥ kiṃcic cheṣam adhokṣajaḥ // HV_App.I,29.1228

taṃ muktvā garuḍenātha tasthau devo vihāyasi / HV_App.I,29.1229

pradyumnaṃ ca tadovāca sarvakṛl lokabhāvanaḥ // HV_App.I,29.1230

ito dvāravatīṃ gatvā ratham ānaya māciram / HV_App.I,29.1231

sadārukaṃ mahābāho mattejobalam āśritaḥ // HV_App.I,29.1232

vaktavyo balabhadraś ca rājā ca kukurādhipaḥ / HV_App.I,29.1233

śvo jitvendram āgamiṣye dvārakām iti mānada // HV_App.I,29.1234

tathety uktvā tu dharmātmā pradyumnaḥ pitaraṃ vibhuḥ / HV_App.I,29.1235

gatvā yathoktam uktvā ca yādaveśabalāv ubhau // HV_App.I,29.1236

nāḍikāntaramātreṇa punas taṃ deśam āyayau / HV_App.I,29.1237

dārukeṇa samāyuktaṃ ratham asthāya bhārata // HV_App.I,29.1238

Colophon vaiśaṃpāyana uvāca

tam āruhya rathaṃ kṛṣṇaḥ pāriyātraṃ giriṃ yayau / HV_App.I,29.1239

yatrairāvatam āsthāya sthitaḥ surapatiḥ prabhuḥ // HV_App.I,29.1240

pāriyātro giriśreṣṭho dṛṣṭvāyāntaṃ janārdanam / HV_App.I,29.1241

śāṇapādasamo bhūtva praviveśa vasuṃdharām // HV_App.I,29.1242

priyārthaṃ vāsudevasya prabhāvajño mahātmanaḥ / HV_App.I,29.1243

tasya prīto hṛṣīkeśaḥ parvatasya janādhipa // HV_App.I,29.1244

tataḥ prayāntaṃ yuddhārtham acyutaṃ kurunandana / HV_App.I,29.1245

sapārijāto garuḍaḥ pṛṣṭhato 'nuyayau balī // HV_App.I,29.1246

pradyumnaḥ sātyakiś cāpi garuḍasthau mahābalau / HV_App.I,29.1247

gatāv ubhau rakṣaṇārthaṃ pārijātam ariṃdamau // HV_App.I,29.1248

tatas tv astaṃ gataḥ sūryaḥ pravṛttā rajanī nṛpa / HV_App.I,29.1249

upasthitaṃ punar yuddhaṃ śakrakeśavayos tadā // HV_App.I,29.1250

suprahārāhataṃ dṛṣṭvā viṣṇur airāvataṃ gajam / HV_App.I,29.1251

nātikalyaṃ mahātejā devarājānam abravīt // HV_App.I,29.1252

garuḍābhihataḥ pūrvaṃ nātikalyo gajottamaḥ / HV_App.I,29.1253

airāvato mahābāho rātriś ca samupohyate // HV_App.I,29.1254

śvaḥ prabhāte punaḥ kāmaṃ pravartasva yathecchasi / HV_App.I,29.1255

evam astv iti kṛṣṇaṃ tu devarājo 'bravīt prabhuḥ // HV_App.I,29.1256

uvāsa puṣkarābhyāśe devarājaḥ puraṃdaraḥ / HV_App.I,29.1257

vrajaṃ girimayaṃ kṛtvā dharmātmā nṛpasattama // HV_App.I,29.1258

brahmā tato jagāmātha kaśyapaś ca mahān ṛṣiḥ / HV_App.I,29.1259

aditiś caiva sarve ca devā munaya eva ca // HV_App.I,29.1260

sādhyā viśve ca kauravya nāsatyāv aśvinau tathā / HV_App.I,29.1261

ādityāś caiva rudrāś ca vasavaś ca janeśvara // HV_App.I,29.1262

nārāyaṇaś ca putreṇa sātyakena ca bhārata / HV_App.I,29.1263

sahovāsa girau ramye pāriyātre prahṛṣṭavat // HV_App.I,29.1264

yaḥ sa śāṇapramāṇo 'sya bhaktyā samabhavan nṛpa / HV_App.I,29.1265

varaṃ prādāt tatas tasya parvatasya mahādyutiḥ // HV_App.I,29.1266

śāṇapāda iti khyāto bhaviṣyasi mahāgire / HV_App.I,29.1267

puṇyenārdhena tulyo hi puṇyo himavataḥ śubhaḥ // HV_App.I,29.1268

evam eva ca bhūyiṣṭho bhava parvatasattama / HV_App.I,29.1269

meruṇā spardhamāno hi bahucitramṛgāyutaḥ // HV_App.I,29.1270

k: Ñ1.2 V B2 Ds ins. :k

rame tvaṃ paśyamāno 'haṃ bahucitramṛgāyutam / **HV_App.I,29.1270**33:1

tathā dattvā varaṃ tasya parvatasya tu keśavaḥ / HV_App.I,29.1271

dadhyau gaṅgāṃ saricchreṣṭhāṃ namaskṛtya vṛṣadhvajam // HV_App.I,29.1272

athāyayau viṣṇupadī smṛtā kṛṣṇena bhārata / HV_App.I,29.1273

saṃpūjya tāṃ tataḥ kṛṣṇaḥ snātvā snānam adhokṣajaḥ // HV_App.I,29.1274

udakaṃ ca grahāyātha bilvaṃ ca harir avyayaḥ / HV_App.I,29.1275

devam āvāhayām āsa rudraṃ sarvasureśvaram // HV_App.I,29.1276

tataḥ prāpto mahādevaḥ somaḥ sapravaro vibhuḥ / HV_App.I,29.1277

tasthāv upari bilvasya tathā gaṅgodakasya ca // HV_App.I,29.1278

taṃ pārijātakusumair arcayām āsa keśavaḥ / HV_App.I,29.1279

tuṣṭāva vāgbhir īśeśaṃ sarvakartāram īśvaram // HV_App.I,29.1280

rudro devas tvaṃ rudanād rāvaṇāc ca @ HV_App.I,29.1281

rorūyamāṇo drāvaṇāc cādidevaḥ | HV_App.I,29.1282

bhaktaṃ bhaktānāṃ vatsalaṃ vatsalānāṃ @ HV_App.I,29.1283

kīrtyā yuṅkṣveśādya prabhavāmy antareṇa || HV_App.I,29.1284

grāmyāraṇyānāṃ tvaṃ patis tvaṃ paśūnāṃ @ HV_App.I,29.1285

khyāto devaḥ paśupatiḥ sarvakarmā | HV_App.I,29.1286

nānyas tvattaḥ paramo devadeva @ HV_App.I,29.1287

jagatpatiḥ suravīrārihantā || HV_App.I,29.1288

yasmād īśo mahatām īśvarāṇāṃ @ HV_App.I,29.1289

bhavān ādyaḥ prītidaḥ prāṇadaś ca | HV_App.I,29.1290

tasmād dhi tvām īśvaraṃ prāhur īśaṃ @ HV_App.I,29.1291

santo vidvāṃsaḥ sarvaśāstrārthatajjñāḥ || HV_App.I,29.1292

bhūtaṃ yasmāj jagad atyantadhīra @ HV_App.I,29.1293

tvatto 'vyaktād akṣarād akṣareśa | HV_App.I,29.1294

tasmāt tvām āhur bhava ity eva bhūtaṃ @ HV_App.I,29.1295

sarveśvarāṇāṃ mahatām atyudāram || HV_App.I,29.1296

yāsmāj jitair abhiṣikto 'si sarvair @ HV_App.I,29.1297

devāsuraiḥ sarvabhūtaiś ca deva | HV_App.I,29.1298

maheśvaraṃ viśvakarmāṇam āhus @ HV_App.I,29.1299

tvāṃ vai sarve tena devādhideva || HV_App.I,29.1300

pūjyo devaiḥ pūjyase nityadā vai @ HV_App.I,29.1301

śaśvac chreyaḥkāṅkṣibhir varadāmeyavīrya | HV_App.I,29.1302

tasmād vikhyāto bhagavān devadevaḥ @ HV_App.I,29.1303

satām iṣṭaḥ sarvabhūtātmabhāvī || HV_App.I,29.1304

bhūmis trayāṇāṃ deva yasmāt pratiṣṭhā @ HV_App.I,29.1305

mune lokānāṃ bhāvano 'meyakīrtiḥ | HV_App.I,29.1306

tryambaketi prathamaṃ tena nāma @ HV_App.I,29.1307

tavāprameyeti tridaśeśanātha || HV_App.I,29.1308

śarvaḥ śatrūṇāṃ śāsanād aprameyas @ HV_App.I,29.1309

tathā bhūyaḥ śāsanāc ceśvareśa | HV_App.I,29.1310

sarvavyāpitvāc chaṃkaratvāc ca sadbhiḥ @ HV_App.I,29.1311

śabdasyeśānaḥ śrīkarārkāgryatejāḥ || HV_App.I,29.1312

saṃsaktānāṃ nityadā yat karoṣi @ HV_App.I,29.1313

śamaṃ bhrātṛvyān yad vyanaiṣīḥ samastān | HV_App.I,29.1314

tasmād devaḥ śaṃkaro 'sy aprameyaḥ @ HV_App.I,29.1315

sadbhir dharmajñaiḥ kathyase sarvanātha || HV_App.I,29.1316

dattaḥ prahāraḥ kuliśena pūrvaṃ @ HV_App.I,29.1317

taveśāna surarājñātivīrya | HV_App.I,29.1318

k: better surarājño 'tivīrya?? :k

kaṇṭhe nailyaṃ tena te yat pravṛttaṃ @ HV_App.I,29.1319

tasmāt khyātas tvaṃ nīlakaṇṭheti kalyaḥ || HV_App.I,29.1320

yal liṅgāṅkaṃ yac ca loke bhagāṅkaṃ @ HV_App.I,29.1321

sarvaṃ soma tvaṃ sthāvaraṃ jaṅgamaṃ ca | HV_App.I,29.1322

prāhur viprās tvāṃ guṇinaṃ tattvavijñās @ HV_App.I,29.1323

tathā dhyeyām ambikāṃ bhūtadhātrīm || HV_App.I,29.1324

vedair gītā sā hi tattvaṃ prasūtā @ HV_App.I,29.1325

yajño dīkṣāṇāṃ yogināṃ cātirūpaḥ | HV_App.I,29.1326

nātyadbhutaṃ tvatsamaṃ deva bhūtaṃ @ HV_App.I,29.1327

bhūtaṃ bhavyaṃ bhava devātha nāsti || HV_App.I,29.1328

ahaṃ brahmā kapilo 'thāpy anantaḥ @ HV_App.I,29.1329

putrāḥ sarve brahmaṇaś cātivīrāḥ | HV_App.I,29.1330

tvattaḥ sarve devadeva prasūtā @ HV_App.I,29.1331

evaṃ sarveśaḥ kāraṇātmā tvam īḍyaḥ || HV_App.I,29.1332

iti saṃstūyamānas tu bhagavān govṛṣadhvajaḥ / HV_App.I,29.1333

prasārya dakṣiṇaṃ hastaṃ nārāyaṇam athābravīt // HV_App.I,29.1334

manīṣitānām arhānāṃ prāptis te 'stu surottama / HV_App.I,29.1335

pārijātaṃ ca hartāsi mā bhūt te manasā vyathā // HV_App.I,29.1336

yathā mainākam āśritya tapas tvam akaroḥ prabho / HV_App.I,29.1337

tathā mama varaṃ kṛṣṇa saṃsmṛtya sthairyam āpnuhi // HV_App.I,29.1338

k: D4 ins. :k

nītvodakena divyena snāpayiṣyasi keśava / **HV_App.I,29.1338**34:1

avadhyas tvam ajeyaś ca mattaḥ śūrataras tathā / HV_App.I,29.1339

bhavitāsīty avocaṃ yat tat tathā na tad anyathā // HV_App.I,29.1340

yaś ca stavena māṃ bhaktyā stoṣyate 'marasattama / HV_App.I,29.1341

tvayā kṛtena dharmajña dharmabhāk sa bhaviṣyati // HV_App.I,29.1342

samare ca jayaṃ viṣṇo prāpya pūjāṃ tathottamām / HV_App.I,29.1343

bilvodakeśvaro nāma bhavitāham ihānagha / HV_App.I,29.1344

deśe tvayā sthāpito vai devasiddhopayācanaḥ // HV_App.I,29.1345

ihasthopoṣito vidvān bhaktimān mama keśava / HV_App.I,29.1346

trirātram īpsitāṃl lokān gamiṣyati janārdana // HV_App.I,29.1347

avandhyā nāma deśe 'smin gaṅgā caiva bhaviṣyati / HV_App.I,29.1348

gaṅgāsnānasamaṃ snānaṃ mantrato bhavitā tathā // HV_App.I,29.1349

ṣaṭpuraṃ nāma nagaraṃ dānavānāṃ janārdana / HV_App.I,29.1350

atrāntardharaṇīdeśe tac cākramya mahābalāḥ // HV_App.I,29.1351

ete daityā durātmāno jagato devakaṇṭakāḥ / HV_App.I,29.1352

channā vasanti govinda sānāv asya mahāgireḥ // HV_App.I,29.1353

avadhyā devadevānāṃ vareṇa brahmaṇo 'nagha / HV_App.I,29.1354

mānuṣāntaritas tasmāt tvam etāñ jahi keśava // HV_App.I,29.1355

evam uktvā mahādevas tatraivāntaradhīyata / HV_App.I,29.1356

pariṣvajya mahātmānaṃ vāsudevaṃ janādhipa // HV_App.I,29.1357

tato yāte mahādeve prabhātāyāṃ narādhipa / HV_App.I,29.1358

tasyāṃ niśāyāṃ govindo bhūyaḥ parvatam abravīt // HV_App.I,29.1359

tavādhaḥ parvataśreṣṭha nivasanti mahāsurāḥ / HV_App.I,29.1360

k: K1 (marg.) B2 Dn G2 ins. :k

avadhyā devadevānāṃ vareṇa brahmaṇaḥ purā / **HV_App.I,29.1360**35:1

tvayā ruddho hi tanmārgo jagato hitakāmyayā // HV_App.I,29.1361

nirgamiṣyanti te naiva mayā ruddhā mahābalāḥ / HV_App.I,29.1362

dvāre niruddhe tatraiva vinaṅkṣyanti mamājñayā // HV_App.I,29.1363

tvayi saṃnihitaś cāhaṃ bhaviṣyāmi mahāgire / HV_App.I,29.1364

adhiṣṭhāya mahāghorān nivatsyāmi ca parvata // HV_App.I,29.1365

āruhya mūrdhni madrūpaṃ dṛṣṭvā parvatasattama / HV_App.I,29.1366

gosahasrapradānasya phalaṃ prāpsyanti śāśvatam // HV_App.I,29.1367

tvatto 'śmabhiś ca pratimāṃ kārayitveha bhaktitaḥ / HV_App.I,29.1368

śuśrūṣiṣyanti ye nityaṃ mama yāsyanti te gatim // HV_App.I,29.1369

iti taṃ parvataṃ kṛṣṇo varado 'nugṛhītavān / HV_App.I,29.1370

tadāprabhṛti deveśas tatra saṃnihito 'cyutaḥ // HV_App.I,29.1371

pāṣāṇaiḥ pratimāṃ tatra kārayitvā ca kaurava / HV_App.I,29.1372

śuśrūṣanti kṛtātmāno viṣṇulokābhikāṅkṣiṇaḥ // HV_App.I,29.1373

Colophon vaiśaṃpāyana uvāca

tatho rathavaraṃ kṛṣṇaḥ āruhya mahātmanāḥ / HV_App.I,29.1374

bilvodakeśvaraṃ devaṃ namaskṛtya yayau nṛpa // HV_App.I,29.1375

mahendram āhvayām āsa rathastho madhusūdanaḥ / HV_App.I,29.1376

satkṛtaṃ puṣkarābhyāśe sarvair devagaṇaiḥ saha // HV_App.I,29.1377

tataḥ śakro jayanto 'tha haribhir yuktam uttamam / HV_App.I,29.1378

āruroha rathaṃ devaḥ sarvakāmapradaḥ satām // HV_App.I,29.1379

tayo rathasthayor yuddham abhavat kurunandana / HV_App.I,29.1380

devayor daivayogena pārijātakṛte tadā // HV_App.I,29.1381

tato 'hanad raṇe viṣṇur bāṇaiḥ śatrubalārdanaḥ / HV_App.I,29.1382

sainyāni devarājasya bāṇajālair ajihmagaiḥ // HV_App.I,29.1383

upendraṃ na mahendro 'tha naiva viṣṇuḥ sureśvaram / HV_App.I,29.1384

tāḍayām āsatur vīrau śastraiḥ śaktāv ubhau prabho // HV_App.I,29.1385

ekaikam aśvaṃ daśabhir mahendrasya janārdanaḥ / HV_App.I,29.1386

vivyādha bāṇair niśitair astrayuktair janeśvara // HV_App.I,29.1387

sainyāny api ca devendraḥ śarair amarasattamaḥ / HV_App.I,29.1388

k: T1-3 G1.3-5 M4 subst. for line 1388:k

sainyaṃ ca hy ardayām āsa śarair yādavasattamaḥ / **HV_App.I,29.1388**36:1

chādayām āsa rājendra ghorair astrābhimantritaiḥ // HV_App.I,29.1389

sa ca bāṇasahasraiś ca kṛṣṇo gajam avākirat / HV_App.I,29.1390

garuḍaṃ ca mahātejā balabhid dharivāhanaḥ // HV_App.I,29.1391

bhūmiṣṭhābhyāṃ rathābhyāṃ tau tad ahaḥ śatrudāraṇau / HV_App.I,29.1392

yuyudhāte mahātmānau nārāyaṇasurādhipau // HV_App.I,29.1393

cakampa vasudhā kṛtsnā naur jalastheva bhārata / HV_App.I,29.1394

diśāṃ dāhena digdeśāḥ saṃvṛtāś ca samantataḥ // HV_App.I,29.1395

celur girivarāś caiva petuś ca śataśo drumāḥ / HV_App.I,29.1396

petuś ca dharaṇīpṛṣṭhe martyā dharmaguṇānvitāḥ // HV_App.I,29.1397

nirghātāḥ śataśaś cānye petus tatra narādhipa / HV_App.I,29.1398

ūhuś ca saritaḥ sarvāḥ pratisroto viśāṃ pate // HV_App.I,29.1399

viṣvag vātā vavuś caiva petur ulkāś ca niṣprabhāḥ / HV_App.I,29.1400

muhur muhur bhūtasaṃghā rathanādena mohitāḥ // HV_App.I,29.1401

prajajvāla jale caiva vahnir janapadeśvara / HV_App.I,29.1402

yuyudhuś ca grahaiḥ sārdhaṃ grahā nabhasi sarvataḥ // HV_App.I,29.1403

jyotīṃṣi śataśaḥ petuḥ svargāc ca dharaṇītale / HV_App.I,29.1404

diśāṃ gajāḥ prakupitā nāgāś ca dharaṇītale // HV_App.I,29.1405

gardabhāruṇasaṃsthānaiś channābhraiś cāvṛtaṃ nabhaḥ / HV_App.I,29.1406

vinadadbhir mahārāvair ulkāśoṇitavarṣibhiḥ // HV_App.I,29.1407

na bhūr na dyaur na gaganaṃ narendravṛṣabhābhavan / HV_App.I,29.1408

svasthāni suravīrau tau dṛṣṭvā yuddhagatau tadā // HV_App.I,29.1409

jepur munigaṇā mantrāñ jagato hitakāmyayā / HV_App.I,29.1410

brāhmaṇāś ca mahātmāno vyatiṣṭhaṃs teṣu satvarāḥ // HV_App.I,29.1411

tato brahmā mahātejāḥ kaśyapaṃ vākyam abravīt / HV_App.I,29.1412

gaccha vadhvā sahādityā putrau vāraya suvrata // HV_App.I,29.1413

sa tatheti tadā devam uktvā padmanabhaṃ muniḥ / HV_App.I,29.1414

jagāma ratham āsthāya tasthau naravarāntike // HV_App.I,29.1415

sthitaṃ tu kaśyapaṃ drṣṭvā sahādityā tadāntarā / HV_App.I,29.1416

ubhau rathābhyāṃ dharaṇīm avatīrṇau mahābalau // HV_App.I,29.1417

nyastaśastrau ca tau vīrau vavandatur ariṃdamau / HV_App.I,29.1418

pitarau dharmatattvajñau sarvabhūtahite ratau // HV_App.I,29.1419

ubhau grahāya hastābhyām aditis tv abravīd vacaḥ / HV_App.I,29.1420

asodarāv ivaivaṃ kim anyonyaṃ hantum icchatha // HV_App.I,29.1421

svalpam arthaṃ puraskṛtya pravṛttam atidāruṇam / HV_App.I,29.1422

sadṛśaṃ neti paśyāmi sarvathā mama putrayoḥ // HV_App.I,29.1423

śrotavyaṃ yadi mātuś ca pituś caiva prajāpateḥ / HV_App.I,29.1424

nyastaśastrau sthitau bhūtvā kurutaṃ vacanaṃ mama // HV_App.I,29.1425

tathety uktvā ca tau devau snātukāmau mahābalau / HV_App.I,29.1426

gaṅgāṃ jagmatur evātha prajalpantau parasparam // HV_App.I,29.1427

śakra uvāca

tvaṃ prabhur lokakṛt kṛṣṇa rājye 'haṃ sthāpitas tvayā / HV_App.I,29.1428

sthāpayitvā kathaṃ nāma punar mām avamanyase // HV_App.I,29.1429

bhrātṛtvam upagamyaivaṃ jyeṣṭhatvaṃ pratipūjya ca / HV_App.I,29.1430

kathaṃ kamalapatrākṣa nirvāṇaṃ kartum arhasi // HV_App.I,29.1431

snātau tu jāhnavītoye punar abhāgatau nṛpa / HV_App.I,29.1432

yatrāditiḥ kaśyapaś ca mahātmānau dṛḍhavratau // HV_App.I,29.1433

priyasaṃgamanaṃ nāma taṃ deśaṃ munayo 'vadan / HV_App.I,29.1434

yatra tau saṃgatau cobhau pitṛbhyāṃ kamalekṣaṇau // HV_App.I,29.1435

tataḥ śakrasya kauravya prāptā vāsājiraṃ tadā / HV_App.I,29.1436

yatra devagaṇāḥ sarve sametā dharmacāriṇaḥ // HV_App.I,29.1437

tato yayur vimānair tu devāḥ sarve triviṣṭapam / HV_App.I,29.1438

ṛddhyā paramayā yuktās teṣām evānurūpayā // HV_App.I,29.1439

kaśyapaś cāditiś caiva tathā śakrajanārdanau / HV_App.I,29.1440

vimānam ekam āruhya gatā rājaṃs triviṣṭapam // HV_App.I,29.1441

te śakrasadanaṃ prāptā ramyaṃ sarvaguṇānvitam / HV_App.I,29.1442

ūṣur ekatra kauravya muditā dharmacāriṇaḥ // HV_App.I,29.1443

śacī tu kaśyapaṃ patnyā sahitaṃ dharmavatsalā / HV_App.I,29.1444

upācaran mahātmānaṃ sarvabhūtahite ratā // HV_App.I,29.1445

tatas tasyāṃ prabhātāyāṃ rajanyām abravīd dharim / HV_App.I,29.1446

aditir dharmatattvajñā sarvabhūtahitaṃkaram // HV_App.I,29.1447

upendra dvārakaṃ gaccha pārijātaṃ nayasva ca / HV_App.I,29.1448

vadhvā saṃprāpayasvemaṃ puṇyakaṃ hṛdayepsitam // HV_App.I,29.1449

puṇyake satyayā prāpte punar eṣa tvayā taruḥ / HV_App.I,29.1450

nandane puruṣaśreṣṭha sthāpyaḥ sthāne yathocite // HV_App.I,29.1451

evam astv iti kṛṣṇena devamātā yaśasvinī / HV_App.I,29.1452

uktā dharmaguṇair yuktā yādavena mahātmanā // HV_App.I,29.1453

tato 'bhivādya pitaraṃ mātaraṃ ca janārdanaḥ / HV_App.I,29.1454

mahendraṃ saha śacyā ca pratasthe dvārakāṃ prati // HV_App.I,29.1455

dadau kṛṣṇāya paulomī niyogāt kurunandana / HV_App.I,29.1456

sarvāsām eva kṛṣṇasya bhāryāṇāṃ dharmacāriṇī // HV_App.I,29.1457

divyānāṃ sarvaratnānāṃ vāsasāṃ ca manasvinī / HV_App.I,29.1458

nānārāgaviraktānāṃ sadaivārajasām api // HV_App.I,29.1459

bhāryāṇāṃ ca sahasrāṇi yāni ṣodaśa mādhave / HV_App.I,29.1460

k: D4.5 ins. :k

tāni saṃbhāvayethās tvaṃ vastrair ābharaṇais tathā / **HV_App.I,29.1460**37:1

pratigṛhya mahātejāḥ prayayau dvārakāṃ prati // HV_App.I,29.1461

saṃpūjayamāno dyutimān khecaraiḥ puṇyakarmabhiḥ / HV_App.I,29.1462

sasātyakiḥ saputraś ca prāpto raivatakaṃ girim // HV_App.I,29.1463

sa tatra sthāpayitvā ca pārijātaṃ varadrumam / HV_App.I,29.1464

sātyakiṃ preṣayām āsa dvārakāṃ dvāramālimīm // HV_App.I,29.1465

kṛṣṇa uvāca

pārijātam ihānītaṃ mahendrasadanān mayā / HV_App.I,29.1466

nivedaya mahābāho bhaimānāṃ bhaimavardhana // HV_App.I,29.1467

adya dvāravatīṃ caiva pārijātaṃ mahādrumam / HV_App.I,29.1468

praveśayiṣye nagare śobhā prakriyatāṃ śubhā // HV_App.I,29.1469

ity uktaḥ satyako gatvā tathoktvā punar āgataḥ / HV_App.I,29.1470

kumārair nāgaraiḥ sārdhaṃ sāmbaprabhṛtibhiḥ prabho // HV_App.I,29.1471

tato 'grataḥ pārijātam āropya garuḍe tadā / HV_App.I,29.1472

pradyumno dvārakāṃ ramyāṃ viveśa rathināṃ varaḥ // HV_App.I,29.1473

śaibyādihayayuktena rathenānuyayau hariḥ / HV_App.I,29.1474

tasyānu rathamukhyena satyakaḥ sāmba eva ca // HV_App.I,29.1475

ye tv anye nṛpa vārṣṇeyā yānair bahuvidhais tathā / HV_App.I,29.1476

yayuḥ prahṛṣṭās tat karma pūjayanto mahātmanaḥ // HV_App.I,29.1477

satyakād vistaraṃ śrutvā yādavā nāgarās tathā / HV_App.I,29.1478

vismayaṃ paramaṃ jagmur aprameyasya karmaṇaḥ // HV_App.I,29.1479

taṃ divyakusumaṃ vṛkṣaṃ dṛṣṭvānartanivāsinaḥ / HV_App.I,29.1480

rājan na tatṛpur hṛṣṭāḥ paśyamānā mahodayam // HV_App.I,29.1481

tam adbhutam acintyaṃ ca madakelikilāṇḍajam / HV_App.I,29.1482

vṛkṣottamaṃ paśyatāṃ vai vṛddhānām agamaj jarā // HV_App.I,29.1483

ye tv andhacakṣuṣaḥ sarve te 'bhavan divyacakṣuṣaḥ / HV_App.I,29.1484

virogā rogiṇaś cāsan ghrātvā gandhaṃ vanaspateḥ // HV_App.I,29.1485

lapantaḥ kokilāḥ śvetāḥ śrutvānartanivāsinaḥ / HV_App.I,29.1486

babhūvur hṛṣṭamanaso vavanduś ca janārdanam // HV_App.I,29.1487

nānāvidhāni tūryāṇi geyāni madhurāṇi ca / HV_App.I,29.1488

śuśruvus tasya vṛkṣasya nātidūragatā narāḥ // HV_App.I,29.1489

yo yaṃ saṃkalpayām āsa gandhaṃ hṛdyaṃ naras tadā / HV_App.I,29.1490

sa tadaiva tam ājaghre pārijātasamudbhavam // HV_App.I,29.1491

tataḥ praviśya ramyāṃ tu dvārakāṃ yadunandanaḥ / HV_App.I,29.1492

vasudevaṃ mahātmānaṃ dadṛśe devakīṃ tathā // HV_App.I,29.1493

kukurādhipatiṃ caiva balaṃ bhrātaram eva ca / HV_App.I,29.1494

vṛddhāṃś ca yādavānāṃ ye mānārhān amaropamān // HV_App.I,29.1495

visarjya tān vai bhagavān anādinidhano 'cyutaḥ / HV_App.I,29.1496

saṃpūjya ca yathānyāyaṃ svam eva bhavanaṃ gataḥ // HV_App.I,29.1497

sa satyabhāmayā vāsaṃ viveśa madhusūdanaḥ / HV_App.I,29.1498

pārijātaṃ taruśreṣṭḥaṃ grahāya gadapūrvajaḥ // HV_App.I,29.1499

sā devī pūjayām āsa prahṛṣṭā vāsavānujam / HV_App.I,29.1500

pratijagrāha taṃ cāpi pārijātaṃ mahādrumam / HV_App.I,29.1501

manīṣitena sa tarur alpo bhavati bhārata / HV_App.I,29.1502

mahāṃś ca vāsudevasya tad adbhutam ivābhavat // HV_App.I,29.1503

kadācid dvārakāṃ sarvāṃ pracchādayati bhārata / HV_App.I,29.1504

kadācid dhastadhāryas tu bhavaty aṅguṣṭhasaṃnibhaḥ // HV_App.I,29.1505

nananda satyā kauravya devī prāpya manoratham / HV_App.I,29.1506

puṇyakārthaṃ tu saṃbhārān saṃbhartum upacakrame // HV_App.I,29.1507

yāni dravyāṇi kauravya jambudvīpe tu kānicit / HV_App.I,29.1508

yogyāni tāni kṛṣṇena saṃhṛtāni mahātmanā // HV_App.I,29.1509

muniṃ tadā saṃsmṛtavān sa nāradaṃ @ HV_App.I,29.1510

janārdanaḥ sarvaguṇānvitaṃ vaśī | HV_App.I,29.1511

pratigrahārthaṃ vratakasya satyayā @ HV_App.I,29.1512

yathopadiṣṭasya puraṃdarānujaḥ || HV_App.I,29.1513

Colophon vaiśaṃpāyana uvāca

atha kṛṣṇasya kauravya dhyātamātras tapodhanaḥ / HV_App.I,29.1514

ājagāma muniśreṣṭho nārado vadatāṃ varaḥ // HV_App.I,29.1515

taṃ pūjayitvā vidhivad vāsudevo viśāṃ pate / HV_App.I,29.1516

pratigrahārthaṃ vidhivac chrīmān abhinyamantrayat // HV_App.I,29.1517

tataḥ kāle ca saṃprāpte snātaṃ devo mahāmunim / HV_App.I,29.1518

saṃpūjya mālyair gandhaiś ca bhojayām āsa bhārata // HV_App.I,29.1519

sārvakāmikam annādyaṃ sarvabhūtakṛd avyayaḥ / HV_App.I,29.1520

satyayā priyayā sārdhaṃ prahṛṣṭenāntarātmanā // HV_App.I,29.1521

puṣpadāmāvasajyātha kaṇṭhe kṛṣṇasya bhāvanī / HV_App.I,29.1522

babandha kṛṣṇaṃ subhagā pārijāte vanaspatau // HV_App.I,29.1523

adbhir dadau nāradāya tato 'nujñāpya keśavam / HV_App.I,29.1524

devī dhenusahasraṃ ca kāñcanasya ca parvatam // HV_App.I,29.1525

hiraṇyarūpyamiśrasya maṇiratnaprabhasya ca / HV_App.I,29.1526

tilamiśrasya ca tathā dhānyair anyair yutasya ca // HV_App.I,29.1527

pratigṛhya tu tat sarvaṃ nārado munisattamaḥ / HV_App.I,29.1528

prahṛṣṭo vadatāṃ śreṣṭho bhuktvā keśavam abravīt // HV_App.I,29.1529

bhoḥ keśava madīyas tvam adbhir datto 'si satyayā / HV_App.I,29.1530

k: misprint keśavaḥ (for keśava) :k

sa tvaṃ mām anugacchasva kuru yad yad bravīmy aham // HV_App.I,29.1531

prathamaḥ kalpaḥ ity evam abravīn madhusūdanaḥ / HV_App.I,29.1532

vrajantam anuvavrāja nāradaṃ ca janārdanaḥ // HV_App.I,29.1533

parihāsaṃ bahuvidhaṃ kṛtvā munivaras tadā / HV_App.I,29.1534

tiṣṭhasva gacchāmīty uktvā parihāsavicakṣaṇaḥ // HV_App.I,29.1535

apanīya tataḥ kaṇṭhāt puṣpadāmainam abravīt / HV_App.I,29.1536

kapilāṃ gāṃ savatsāṃ bho niṣkrayārthaṃ prayaccha me // HV_App.I,29.1537

kṛṣṇājinaṃ tilaiḥ pūrṇaṃ prayaccha ca sakāñcanam / HV_App.I,29.1538

eṣo 'tra niṣkrayaḥ kṛṣṇa vihito vṛṣaketunā // HV_App.I,29.1539

tathety uktvā hṛṣīkeśas tathā cakre janādhipa / HV_App.I,29.1540

sa uvāca muniśreṣṭhaṃ rahite madhusūdanaḥ / HV_App.I,29.1541

varaṃ varaya dharmajña yas te nārada kāṅkṣitaḥ / HV_App.I,29.1542

taṃ te dātāsmi dharmajña parā prītir hi me tvayi // HV_App.I,29.1543

nārada uvāca

nityam evāstu me prīto bhavān viṣṇo sanātana / HV_App.I,29.1544

tvatprabhāvāc ca sālokyaṃ vrajeyaṃ te mahāmate // HV_App.I,29.1545

ayonijo bhaveyaṃ ca nārāyaṇa satāṃ gate / HV_App.I,29.1546

bhaveyaṃ brāhmaṇaś caiva punarjātyantareṣv aham // HV_App.I,29.1547

evam astv iti taṃ devo viṣṇuḥ provāca bhārata / HV_App.I,29.1548

tutoṣa ca tato dhīmān nārado munisattamaḥ // HV_App.I,29.1549

ṣoḍaśa strīsahasrāṇi viṣṇor atulatejasaḥ / HV_App.I,29.1550

nimantritāni kauravya satyayā harikanyayā // HV_App.I,29.1551

tāsāṃ dadau saṃniyogam ekaikaṃ harivallabhā / HV_App.I,29.1552

śacyā yo vāsudevasya purā datto narādhipa // HV_App.I,29.1553

pārijāto vasaṃs tatra tataḥ pravavṛdhe tadā / HV_App.I,29.1554

ājñayā vāsudevasya nāradena mahātmanaḥ // HV_App.I,29.1555

nimantritā gaṇāḥ sarve keśavena mahātmanā / HV_App.I,29.1556

vibhūtiṃ pārijātasya dadṛśuḥ kurunandana // HV_App.I,29.1557

pāṇḍavāṃś cānayām āsa sahaiva pṛthayā hariḥ / HV_App.I,29.1558

draupadyā ca mahātejās tathaiva ca subhadrayā // HV_App.I,29.1559

śrutaśravāṃ ca sasutāṃ bhīṣmakaṃ sasutaṃ tathā / HV_App.I,29.1560

anyān api ca kauravya mitrasaṃbandhibāndhavān // HV_App.I,29.1561

reme ca saha pārthena phālgunena janārdanaḥ / HV_App.I,29.1562

sāntaḥpuro mahātejāḥ paramarddhyāvasan nṛpa // HV_App.I,29.1563

saṃvatsare tato yāte keśihāmarasaṃnibhaḥ / HV_App.I,29.1564

pārijātaṃ punaḥ svargam anayat sarvabhāvanaḥ // HV_App.I,29.1565

tatrāditiṃ kaśyapaṃ ca dṛṣṭvā svapitarau prabhuḥ / HV_App.I,29.1566

śakreṇa sahito dhīmān aprameyaparākramaḥ // HV_App.I,29.1567

tam uvācāditir mātā praṇataṃ madhusūdanam / HV_App.I,29.1568

saubhrātram astu vām evaṃ nityaṃ cāmarasattama // HV_App.I,29.1569

manorathaṃ mamaitaṃ tvaṃ pūrayasva janārdana / HV_App.I,29.1570

tathety evābravīt kṛṣṇas tato mātaram ātmavān // HV_App.I,29.1571

āmantrayitvā pitarau devarājānam abravīt / HV_App.I,29.1572

vāsudevo mahātejāḥ kālaprāptam idaṃ vacaḥ // HV_App.I,29.1573

mahādevena deveśa saṃdiṣṭo 'smi mahātmanā / HV_App.I,29.1574

antarbhūmitale vadhyān asurān prati mānada // HV_App.I,29.1575

tad ito daśarātreṇa hantāham asurottamān / HV_App.I,29.1576

tatropariṣṭāt sthātavyaṃ pravaṇena mahātmanā // HV_App.I,29.1577

jayantena ca vīreṇa dānavānāṃ jighāsayā / HV_App.I,29.1578

eko 'tra mānuṣo devo devaputras tathāparaḥ // HV_App.I,29.1579

avadhyāḥ kila te devair brahmaṇo varadarpitāḥ / HV_App.I,29.1580

asmābhiḥ kila hantavyā mānuṣatvam upāgataiḥ // HV_App.I,29.1581

tatheti kṛṣṇaṃ sa hariḥ prītarūpas tadābravīt / HV_App.I,29.1582

sasvajāte 'tha tau devāv anyonyaṃ janamejaya // HV_App.I,29.1583

dadau kirīṭaṃ kṛṣṇāya śakro 'mṛtasamudbhavam / HV_App.I,29.1584

prītātmā kuruśārdūla kuṇḍaladvayam eva ca // HV_App.I,29.1585

Colophon h: HV (CE) Appendix 29A, transliterated by Renate Söhnen--Thieme, version of July-Āugust 2004 :h k: After App I (No. 29), K Ñ V B D T G M4 cont. with a passage given in App. I (No. 29A). :k janamejaya uvāca

puṇyakānāṃ mamotpattiṃ kathayasva dvijottama / HV_App.I,29A.1

dvaipāyanaprasādena sarvaṃ hi viditaṃ tava // HV_App.I,29A.2

vaiśaṃpāyana uvāca

umayā puṇyakavidhir narendrotpāditaḥ purā / HV_App.I,29A.3

śṛṇu yena vidhānena loke djarmabhṛtāṃ vara // HV_App.I,29A.4

svargān nīte pārijāte kṛṣṇenākliṣṭakarmaṇā / HV_App.I,29A.5

yayau dvāravatīṃ dhīmān nārado munisattamaḥ // HV_App.I,29A.6

devāsure nṛpaśreṣṭha saṃgrāme samupasthite / HV_App.I,29A.7

ṣaṭpurasya vadhe ghore mahādevājñayānagha / HV_App.I,29A.8

kṛṣṇena sahitaṃ vipraṃ nāradaṃ dharmavittamam / HV_App.I,29A.9

āsīnaṃ paripapraccha rukmiṇī bhaiṣmakī nṛpa // HV_App.I,29A.10

tatra jāmbavatī devī satyamhāmā ca bhāminī / HV_App.I,29A.11

gāndhārarājaputrī ca yogayuktā narādhipa // HV_App.I,29A.12

devyaś ca nṛpa kṛṣṇasya bahvyo 'nyā vai samāgatāḥ / HV_App.I,29A.13

kulaśīlaguṇopetā dharmaśīlāḥ pativratāḥ // HV_App.I,29A.14

rukmiṇy uvāca

mune dharmabhṛtāṃ śreṣṭha sarvajñānabhṛtāṃ vara / HV_App.I,29A.15

utpattiṃ puṇyakānāṃ tvaṃn vaktum arhasy aśeṣataḥ // HV_App.I,29A.16

vidhiṃ ca phalayojaṃ ye dānakālaṃ tathaiva ca / HV_App.I,29A.17

kautūhalaṃ naḥ paramaṃ tac chindhi dvipadāṃ vara // HV_App.I,29A.18

nārada uvāca

śṛṇu vaidarbhi dharmajñe sapatnībhiḥ sahānaghe / HV_App.I,29A.19

puṇyakānāṃ vidhiḥ prokto yathā devyomayā purā // HV_App.I,29A.20

cacāromā vrataṃ devi puṇyakānāṃ śucivratā / HV_App.I,29A.21

vratāvasāne 'tha tayā sakhyo devi nimantritāḥ // HV_App.I,29A.22

adityādyāḥ sutāḥ sarvā dakṣasyākliṣṭakarmaṇaḥ / HV_App.I,29A.23

paulomī ca śacī devī khyātā like pativratā // HV_App.I,29A.24

rohiṇī ca mahābhāgā somasyadayitā satī / HV_App.I,29A.25

phalgunī ca tahtā pūrvā revatī ca visāṃ pate // HV_App.I,29A.26

tathā śatabhiṣā caiva maghā ca kurunandana / HV_App.I,29A.27

etābhir hi mahādevī pūrvam ārādhitā satī // HV_App.I,29A.28

gaṅgā sarasvatī caiva celagaṅgā ca nimnagā / HV_App.I,29A.29

tathā vaitaraṇī caiva gaṇḍakī yā ca bhārata // HV_App.I,29A.30

anyāś ca sarito ramyā lopāmudrā ca bhārata / HV_App.I,29A.31

satyaś cānyā jagaddevi dhārayanti hi tāḥ śubhāḥ // HV_App.I,29A.32

śubhāś ca girinandinyo vahnikanyāś ca suvratāḥ / HV_App.I,29A.33

svāhā vahnipriyā devī sāvitrī ca yaśasvinī // HV_App.I,29A.34

ṛddhiḥ kuberakāntā ca jaleśamahiṣī tathā / HV_App.I,29A.35

bhāryā pitṛpateś caiva vasupatnyas tathaiva ca // HV_App.I,29A.36

hrīḥ śrīr dhṛtis tathā kīrtir āśā meghā ca suvratā / HV_App.I,29A.37

prītir matiś ca khyātiś ca saṃyatiś ca tapodhanāḥ / HV_App.I,29A.38

devyaḥ satyas tathaivānyāḥ sarvabhūtahite ratāḥ // HV_App.I,29A.39

tāsāṃ vratāvasāne ca pūjāṃ cakre 'mbikā tadā / HV_App.I,29A.40

tilaratnamayaṃ dattvā parvataṃ sarvadhānyavat / HV_App.I,29A.41

vāsobhir bahubhir mukhyair nānārāgaiḥ sumadhyame // HV_App.I,29A.42

pratigṛhya tu tāṃ pūjāṃ dattāṃ devyā tapodhanāḥ / HV_App.I,29A.43

upaviṣṭāḥ kathāś citrāḥ kurvantyo bhartṛdevatāḥ // HV_App.I,29A.44

puṇyakārthaṃ kathās tāsām āsan devī śaśaṃsa yāḥ / HV_App.I,29A.45

vidhiṃ ca puṇyakasyātha satīnāṃ bhartṛdevate // HV_App.I,29A.46

tāsāṃ matena sādhvīnāṃ sarvāsāṃ somanandinī / HV_App.I,29A.47

paryapṛcchad umāṃ devīṃ puṇyakānāṃ vidhiṃ varam // HV_App.I,29A.48

umā tāsāṃ priyārthaṃ tu puṇyakāny abravīt tadā / HV_App.I,29A.49

samakṣaṃ mama vaidarbhi sarvabhūtahite ratā // HV_App.I,29A.50

mamaiva comayā dattaḥ sa tadā ratnaparvataḥ / HV_App.I,29A.51

pratigṛhya mayā caiva kṛto brāhmaṇāc chubhe // HV_App.I,29A.52

umā tv arundhatīṃ sādhvīm āmantrya yad abhāṣata / HV_App.I,29A.53

śṛṇu kalyāṇi vakṣyāmi sarvābhiḥ sahitā śubhe // HV_App.I,29A.54

puṇyakānāṃ vidhiṃ kṛtsnaṃ yathāvad anupūrvaśaḥ / HV_App.I,29A.55

yathā caiva mayā dṛṣṭas tata eṣa vidhiḥ śubhe // HV_App.I,29A.56

Colophon umovāca

sarvajñāhaṃ yadā bhartuḥ prasādena śaucismite / HV_App.I,29A.57

tadā purā mayādiṣṭo dṛṣṭaḥ puṇyavidhiḥ śubhaḥ // HV_App.I,29A.58

sanātanaḥ puṇyavidhir iti buddhyāvagamyatām / HV_App.I,29A.59

mahādevaprasādena mayā dṛṣṭas tv arundhati // HV_App.I,29A.60

puṇyakāni ca sarvāṇi cīrṇavaty asmy anindite / HV_App.I,29A.61

anujñayā bhagavato bhartuḥ śarvasya dhīmataḥ // HV_App.I,29A.62

satītvaṃ dharmacaraṇaṃ yasyā nityamakhaṇḍitam / HV_App.I,29A.63

k: T1-3 G1.3-5 M4 subst. :k

satī yā dharmacāriṇī bhartur nityasukhānvitā / **HV_App.I,29A.63**1:1

puṇyakānāṃ vidhis tasyāḥ purāṇe parikīrtitaḥ // HV_App.I,29A.64

dānopavāsapuṇyāni sukṛtāny apy arundhati / HV_App.I,29A.65

niṣphalāny asatīnāṃ hi puṇyakāni tathā śubhe // HV_App.I,29A.66

yā vañcayanti bhartāraṃ yoniduṣṭāś ca yāḥ striyaḥ / HV_App.I,29A.67

yoniduṣṭāt puṇyaphalaṃ nāśnanti nirayaṃgamāḥ // HV_App.I,29A.68

sādhvyo jagad dhārayanti suśīlāḥ patidevatāḥ / HV_App.I,29A.69

ananyā dharmanityāś ca satāṃ panthānam āśritāḥ // HV_App.I,29A.70

avāgduṣṭāḥ śauciyuktā dhṛtimatyāḥ śubhavratāḥ / HV_App.I,29A.71

satataṃ sādhuvādinyo dhārayanti jagat khalu // HV_App.I,29A.72

vyādhitaḥ patito vāpi dīno vāpi katkhaṃcana / HV_App.I,29A.73

na tyaktavyaḥ striyā bhartā dharma eṣa sanātanaḥ // HV_App.I,29A.74

akāryakāriṇaṃ vāpi patitaṃ vāpi nirguṇam / HV_App.I,29A.75

strī patiṃ tārayaty eva tathātmānaṃ śubhānane // HV_App.I,29A.76

yoniduṣṭastriyo nāsti prāyaścittaṃ hataiva sā / HV_App.I,29A.77

vāgduṣṭe vihitaṃ sadbhiḥ prāyaścittaṃ purātane // HV_App.I,29A.78

bhartuś chandena kartavyaṃ vratakaṃ sarvadā striyā / HV_App.I,29A.79

upavāso 'pi vā satye kāṇkṣantyā sukṛtāṃ gatim // HV_App.I,29A.80

kalpāntarasahasreṣu na strī sā labhate gatim / HV_App.I,29A.81

tiryagyonisahasreṣu pacyate yoniviplavāt // HV_App.I,29A.82

yadi syān nāma mānuṣyaṃ strī labhed asatī satī / HV_App.I,29A.83

caṇḍālayonau durmedhā jāyate kukkurāśanā // HV_App.I,29A.84

bhartā devaḥ sadā strīṇāṃ sadbhir dṛṣṭas tapodhane / HV_App.I,29A.85

yasyā hi tuṣyate bhartā sā satī dharmacāriṇī // HV_App.I,29A.86

kautūhalahatānāṃ tu striṇāṃ loko na śobhanaḥ // HV_App.I,29A.87

bhartary eva mano yāsāṃ sadbhāvena vyavasthitam / HV_App.I,29A.88

karmaṇā manasā vācā patiṃ nāticaranti yāḥ / HV_App.I,29A.89

tāsāṃ puṇyaphalaṃ saumye puṇyakaiḥ samudāhṛtam // HV_App.I,29A.90

puṇyakānāṃ vidhiṃ kṛtsnaṃ svarlokaṃ prati śobhane / HV_App.I,29A.91

nibodha saha sarvābhir dṛṣṭo yas tapasā mayā // HV_App.I,29A.92

snātvā strī pratar utthāya patiṃ vijñāpayet satī / HV_App.I,29A.93

upavāsārtham atha vā vratakāryaṃ dhṛtavrate // HV_App.I,29A.94

śvaśurābhyāṃ ca caraṇau satataṃ saṃnamasya ca / HV_App.I,29A.95

grahāyaudambaraṃ pātraṃ sakuśaṃ sākṣataṃ tathā // HV_App.I,29A.96

gośṛṅgaṃ dakṣiṇaṃ sicya pratigṛhṇīta taj jalam / HV_App.I,29A.97

tato bhartuḥ satī dadyāt snātasya prayatasya ca // HV_App.I,29A.98

ātmano 'tha niṣektavyaṃ tataḥ śirasi taj jalam / HV_App.I,29A.99

trailokye sarvatīrtheṣu snānam etad udāhṛtam // HV_App.I,29A.100

upavāseṣu kartavyam etad dhi vratakeṣu ca / HV_App.I,29A.101

snānam etad dhi sāmānyaṃ strīṇāṃ puṃsāṃ ca bhāvini // HV_App.I,29A.102

arundhati mayā dṛṣṭaṃ tapasā haratejasā / HV_App.I,29A.103

aśalyaviddhaṃ śayanam āsanaṃ ca tathāvidham / HV_App.I,29A.104

svayaṃ prakṣālanaṃ cāpi pādayor anuśabditam // HV_App.I,29A.105

aśruprapāto roṣaś ca kalahaś ca kṛtaḥ sati / HV_App.I,29A.106

upavāsād vratād vāpi sadyo bhraṃśayati striyaḥ // HV_App.I,29A.107

śuklam eva sadā vāsaḥ praśastaṃ candrasaṃbhave / HV_App.I,29A.108

antarvāsaṃ coparaṃ caiva upavāse vrate tathā // HV_App.I,29A.109

pādukāryaṃ trṇaiḥ kāryaṃ sarvadā vratake sati / HV_App.I,29A.110

upavāse 'pi ca vidhir eṣa eva prakīrtitaḥ // HV_App.I,29A.111

añjanaṃ rocanaṃ cāpi gandhān sumanasas tathā / HV_App.I,29A.112

vratake copavāse ca nityam eva vivarjayet // HV_App.I,29A.113

dantakāṣṭaṃ śiraḥsnānam udvartanam athāpi vā / HV_App.I,29A.114

vivarjitaṃ mṛdā sarvaḥ śaucarthas tu vidhīyate // HV_App.I,29A.115

bilvāmṛtaphalair nityaṃ śrīphalaiś ca samācaret / HV_App.I,29A.116

prakṣālanaṃ vai śirasaḥ sadā mṛnmiśritair jalaiḥ // HV_App.I,29A.117

śiraso 'bhyañjanaṃ saumye naivam etat praśasyate / HV_App.I,29A.118

na pādayor na gātrasya sneheneti sthitiḥ smṛtā // HV_App.I,29A.119

goyānam uṣṭrayānaṃ ca kharayānaṃ ca varjitam / HV_App.I,29A.120

nagnasnānaṃ ca satataṃ vrate cāpy upavāsake // HV_App.I,29A.121

nadījalaṃ prasravajaṃ praśastaṃ somanandini / HV_App.I,29A.122

śubhe taḍāgavāpy ādau vistīrṇe jalajāyute // HV_App.I,29A.123

gatvā snānaṃ praśastaṃ tu sadaive khalu sarvathā / HV_App.I,29A.124

alābhe tv avaruddhā strī ghaṭasnānaṃ samācaret // HV_App.I,29A.125

navaiś ca kumbhaiḥ snātavyaṃ vidhir eṣa purātanaḥ / HV_App.I,29A.126

snānaṃ ca kāryaṃ śirasā tapaḥphalam avāpnuyāt // HV_App.I,29A.127

Colophon umovāca

vidhinaitena kṛtsnena strī sadā bhatṛdevatā / HV_App.I,29A.128

caret saṃvatsaraṃ dāntā ṣaṇmāsān māsam eva vā // HV_App.I,29A.129

striyo hy āvāhayet sādhvīr ekādaśa samādhinā / HV_App.I,29A.130

svayaṃ caiva vidhir dṛṣṭo vratakānāṃ vidhiḥ śubhaḥ // HV_App.I,29A.131

adbhir dadyāt satī sarvā yā mūlavratinī bhavet / HV_App.I,29A.132

tāsāṃ tu niṣkrayo deyo deśakālānurūpataḥ // HV_App.I,29A.133

tato māsāntaśuklasya tithau ca navamī tathā / HV_App.I,29A.134

ārādhayitvā kartavyaṃ vratakasyāpavarjanam // HV_App.I,29A.135

upavāsam ahorātraṃ vratakasyāpi niścitā / HV_App.I,29A.136

ādau cānte ca kurvīta vratakasyāpi siddhaye // HV_App.I,29A.137

kṣurakarma tato bhartur ātmanaś caiva kārayet / HV_App.I,29A.138

utsādanaṃ na snānaṃ ca tasminn ahani saṃsmṛtam // HV_App.I,29A.139

tato vivāhavat snānaṃ vihitaṃ puṇyake śubhe / HV_App.I,29A.140

maṇḍanaṃ caiva vihitaṃ mālyadhāraṇam eva ca // HV_App.I,29A.141

kumbhais tu snāpyamānemaṃ sādhvī mantram udīrayet / HV_App.I,29A.142

bhartuḥ pādau namaskṛtya manasā vātha vā girā // HV_App.I,29A.143

āpo devyo ṛṣīṇāṃ hi viśvadhātryo @ HV_App.I,29A.144

divyā mādantyā yāḥ śaṃkarā dharmadhātryaḥ | HV_App.I,29A.145

hiraṇyavarṇāḥ pāvakāḥ śivatamena @ HV_App.I,29A.146

rasena śreyase māṃ juṣantu || HV_App.I,29A.147

apām eṣa smṛto mantraḥ sarvatrānyatra me śṛṇu / HV_App.I,29A.148

mantraṃ purāṇavihitaṃ strīṇāṃ sarvāṅgaśobhane // HV_App.I,29A.149

śubhāvyayā guṇinī yuktadharmā @ HV_App.I,29A.150

bhartrā sākaṃ mama dāsyā vateṇyā | HV_App.I,29A.151

mā karmaṇā manasā vāpi vācā @ HV_App.I,29A.152

bhartur bhaveyaṃ ruśatī syāṃ vaśaṃgā || HV_App.I,29A.153

sapatnīnām adhi nityaṃ bhaveyaṃ @ HV_App.I,29A.154

suputrā syāṃ subhagā cārurūpā | HV_App.I,29A.155

saṃpannahastā guṇavādinī ca @ HV_App.I,29A.156

sarvāmanā syāṃ na daridrā bhaveyam || HV_App.I,29A.157

patiś ca me syāt sumukho matpratīkṣo @ HV_App.I,29A.158

nityaṃ madbhaktaḥ syāmn manmatir madgatiś ca | HV_App.I,29A.159

prītiś ca nau syāc cakravākānurūpā @ HV_App.I,29A.160

manovirāgo na bhavet sādhu ca syāt || HV_App.I,29A.161

lokān sādhvānām uttamānāṃ vrajeyaṃ @ HV_App.I,29A.162

yābhiḥ sarvaṃ dhāryate viśvarūpam | HV_App.I,29A.163

ubhe ule yāḥ śubhāḥ pāvayanti @ HV_App.I,29A.164

pitur bhartuś ca patibhaktyorjitāś ca || HV_App.I,29A.165

bhūmir vāyur jalam ākāśam agnir @ HV_App.I,29A.166

antaḥkṣetrajñaḥ prakṛtir yo mahāṃś ca | HV_App.I,29A.167

ahaṃkāra7s ca mama sākṣye niyuktāḥ @ HV_App.I,29A.168

smareyur me niścayaṃ ca vrataṃ ca || HV_App.I,29A.169

yair ārabdho dehināṃ bhautiko 'yaṃ @ HV_App.I,29A.170

vidhiḥ sattvādyair bhūtayuktaiḥ sabījaiḥ | HV_App.I,29A.171

santv ete me sākṣiṇaḥ sarvasaṃsthā @ HV_App.I,29A.172

vrate cāsmin niścaye cāpi vṛtte || HV_App.I,29A.173

candrādityau puṇyasākṣī yamaś ca @ HV_App.I,29A.174

diśaḥ sarvā daśa cātmā ca me 'yam | HV_App.I,29A.175

santv ete vai sākṣiṇaḥ sarva eva @ HV_App.I,29A.176

vrate cāsmin niścaye cāpi nityam || HV_App.I,29A.177

mantrair etaiḥ purāṇoktaiḥ sarvadravyabhimantraṇam / HV_App.I,29A.178

vratacaryāprabhṛti vai purāṇe samudāhṛtam // HV_App.I,29A.179

snātvātha vāsasī dadyād bhartuḥ kartya svayaṃ śubhe / HV_App.I,29A.180

athātmakartitaṃ na syāc chubhe vighnena kenacit // HV_App.I,29A.181

vāso 'nyad eva dadyāc ca śvetaṃ mukhyaṃ navaṃ śuci / HV_App.I,29A.182

svakartitaṃ sūtratantuṃ vāsasā tena miśrayet // HV_App.I,29A.183

tato dvijaṃ śuciṃ dāntaṃ jñānavijñānakovidam / HV_App.I,29A.184

bhojayec ca yathāśakti saha bhartrā sumadhyame // HV_App.I,29A.185

brāhmaṇasyāpi dātavyaṃ vāsoyugmaṃ mahāmate / HV_App.I,29A.186

śayyā yānaṃ gṛhaṃ dhānyaṃ dāsīdāsaṃ tathaiva ca // HV_App.I,29A.187

alaṃkāraḥ śaktitaś ca ratnaparvata eva ca / HV_App.I,29A.188

sarvadhānyasamunmiśras tilaiś ca saviśeṣataḥ / HV_App.I,29A.189

vāsobhiś ca praticchanno nānāvarṇair arundhati // HV_App.I,29A.190

hastyaśvājarathāś caiva deyā gaur eva ca dhruvam // HV_App.I,29A.191

lavaṇapratimāṃ dadyān navanītasya cāparām / HV_App.I,29A.192

guḍasya madhunaś caiva suvarṇasya ca śobhanām // HV_App.I,29A.193

tathaiva sarvagandhānāṃ rasānāṃ pṛthag eva ca / HV_App.I,29A.194

tathā sumanasāṃ dadyād rūpasyaudumbarasya ca // HV_App.I,29A.195

phalānāṃ caiva sarveṣāṃ vāsasām api nandini / HV_App.I,29A.196

citrapratikṛtiṃ caiva yāṃś cānyān apy abhīpsyati // HV_App.I,29A.197

śilāpratikṛtiṃ caiva dadhno 'tha payasas tathā / HV_App.I,29A.198

sarpiṣā dūrvayā caiva yāṃś cānyān apy abhīpsati // HV_App.I,29A.199

kāladeśānurūpaṃ ca deyaṃ vibhavataḥ sati / HV_App.I,29A.200

alpaṃ vā bahulaṃ vāpi bhartuś chandena sarvadā // HV_App.I,29A.201

tilapātraṃ pradātavyaṃ na deyaṃ na tu śobhane / HV_App.I,29A.202

gaus tv avaśyaṃ pradātavyā kapilā kāṃsyam eva ca // HV_App.I,29A.203

kṛṣṇājinaṃ ca subhage satilaṃ vāsasānvitam / HV_App.I,29A.204

ādarśaś caiva kūrcaś ca tathājinam anindite // HV_App.I,29A.205

etad dattvā sarvakāmān āpnoti varavarṇinī / HV_App.I,29A.206

purodhikā putravatī subhagā rūpabhāvinī // HV_App.I,29A.207

mṛṣṭahastā dhanāḍhyā ca strī bhavaty amalekṣāṇā / HV_App.I,29A.208

icchayā labhate caiva kanyāṃ rūpaguṇānvitām / HV_App.I,29A.209

bhavanti subhagāś cāḍhyās tathaiva ca purodhikāḥ / HV_App.I,29A.210

putravatyo dhanāḍhyāś ca śīlavatyaś ca nityadā // HV_App.I,29A.211

arundhati kṛtaṃ hy etan mayaiva prathamaṃ yataḥ / HV_App.I,29A.212

umāvratakam ity evaṃ khyātam atra mahītale // HV_App.I,29A.213

etad evottamaṃ strīṇāṃ vrataṃ tasmāt samācaret / HV_App.I,29A.214

sarvakāmān avāpnoti strī dattvaivam anindite // HV_App.I,29A.215

etad vratakarāje ca devadevo vṛṣadhvajaḥ / HV_App.I,29A.216

purābhiṣiktavān saumye priyārthaṃ mama sarvakṛt // HV_App.I,29A.217

vratakasyāvasāne tu deyaṃ bhojyaṃ ca nityadā / HV_App.I,29A.218

strīṇāṃ pradeyāḥ kāmāś ca sadṛśāḥ kāladeśayoḥ // HV_App.I,29A.219

ekaikasya pradātavyaṃ vratakaṃ varavarṇini / HV_App.I,29A.220

chandato brāhmaṇānāṃ tu deyam annaṃ sadakṣiṇam // HV_App.I,29A.221

pāyasaṃ tatra dātavyaṃ vratake nānyad iṣyate / HV_App.I,29A.222

nātra prāṇivadhaḥ kāryaḥ purāṇe niyatā śrutiḥ // HV_App.I,29A.223

atha dvitīyaṃ vakṣyāmi vratakaṃ somasaṃbhave / HV_App.I,29A.224

mahādevaprasādeva dṛṣṭavaty asmi yac chubhe // HV_App.I,29A.225

sarvāḥ putraphalāḥ nāryaḥ sadbhir etad udāhṛtam / HV_App.I,29A.226

tasmād anviṣyatī dadyāt saputrakarakāñ śubhe // HV_App.I,29A.227

jyeṣṭhāṣāḍhau śubhau māsau puroktaṃ vidhim ācaret / HV_App.I,29A.228

atha vā jyeṣṭham evaikam āṣāḍhaṃ vā samācaret // HV_App.I,29A.229

tato māsadvaye pūrṇe māse vā varavarṇini / HV_App.I,29A.230

saputrakarakān dadyāt phāṇitapratipūritān // HV_App.I,29A.231

sarpiṣaḥ payasaś caiva dadhno 'tha madhuno 'naghe / HV_App.I,29A.232

jalasya ca tathā dadyāt pūrayitvā śaśiprabhe // HV_App.I,29A.233

ekasmai jñānavṛddhāya suvratāya jitātmane / HV_App.I,29A.234

saputrakarakān dadyād yāvanto manasaḥ priyāḥ // HV_App.I,29A.235

icched duhitaraṃ ced dhi strīnāmnā kārayet tataḥ / HV_App.I,29A.236

kiṃcid dravyaṃ sutākāmāt sutāṃ prāpnoty asaṃśayam // HV_App.I,29A.237

gaur vātha kāñcanaṃ vāpi dakṣiṇārthaṃ praśasyate / HV_App.I,29A.238

viprasyācchādanaṃ deyam avaśyaṃ tu śucismite // HV_App.I,29A.239

yajñopavītaṃ vratake dadyān nārī śucivratā / HV_App.I,29A.240

saputrakarakāṇāṃ tu vidhinaivaṃ vipaścitā // HV_App.I,29A.241

apatyākhyānayogena brāhmaṇebhyaḥ śucismite / HV_App.I,29A.242

saṃvatsaraṃ susaṃpūrṇaṃ vratadharmānupālinī // HV_App.I,29A.243

karakān api dadyāc ca pūrṇe saṃvatsare śubhe / HV_App.I,29A.244

anujñayā sadā bhartuḥ satyavādiny arundhati // HV_App.I,29A.245

suvarṇasūtraṃ viprāya kaumudyāṃ dātum arhati / HV_App.I,29A.246

yajñopavītaṃ viprasya vrataṃ saṃsthāpya kāmikam // HV_App.I,29A.247

yajñopavītaṃ karakaṃ dakṣiṇāṃ ca svaśaktitaḥ / HV_App.I,29A.248

k: D4 ins. :k

parasya putrīti hi tā vaidhavyaṃ prāpnivanti hi / **HV_App.I,29A.48**2:1

brāhmaṇodvāhanaṃ tena kartavyaṃ cāsya śaktaye // **HV_App.I,29A.48**2:2

prayacchantī satī strībhiḥ sarvān kāmān samaśnute // HV_App.I,29A.249

na ca saṃbhakṣayet kiṃcin nārī dhānyam atho phalam / HV_App.I,29A.250

puṣpaṃ vā nopayuñjīta yāvad evaṃ samācaret // HV_App.I,29A.251

ekabhaktena dharmajñe sā tryahaṃ kṣantum arhati / HV_App.I,29A.252

brāhmaṇāya tato deyaṃ bhartuś ca tadanantaram // HV_App.I,29A.253

evaṃ saṃvatsaraṃ kṛtvā subhagā rūpaśālinī / HV_App.I,29A.254

bhavaty avidhavā caiva strī dhanasya tatheśvarī // HV_App.I,29A.255

vārtākāni na khāded yā strī pūrṇaṃ parivatsaram / HV_App.I,29A.256

na sā putravināśaṃ hi paśyatīty avagamyatām // HV_App.I,29A.257

śaśakaṃ mṛgamāṃsaṃ ca nityam eva vivarjayet / HV_App.I,29A.258

nāpnoti maraṇaṃ nārī prāpnoti patidevatām // HV_App.I,29A.259

alābuṃ varjayen nārī tathaivopodikām api / HV_App.I,29A.260

kalambūṃ kāñcanaṃ dadyād yā bhartuḥ sukham icchati // HV_App.I,29A.261

pūrṇe saṃvatsare dadyād ekaikaṃ śākam ādṛtā / HV_App.I,29A.262

sudakṣiṇaṃ putravatī bhavaty eṣā purodhikā // HV_App.I,29A.263

svayaṃ prakṣālayānā strī svapādāv evam āditaḥ / HV_App.I,29A.264

pratiṣṭhāṃ labhate nityam udvegaṃ nādhigacchati // HV_App.I,29A.265

divā yā sūryapūtena vartayet strī pativratā / HV_App.I,29A.266

evaṃ saṃvatsaraṃ pūrṇaṃ rātrāv annaṃ vivarjayet // HV_App.I,29A.267

sā jīvaputrā subhagā bhavaty amaravarṇinī / HV_App.I,29A.268

adhitiṣṭhati sarvāś ca sapatnyo nātra saṃśayaḥ // HV_App.I,29A.269

pūrṇe saṃvatsare dadyāt sauvarṇaṃ sūryam uttamam / HV_App.I,29A.270

brāhmaṇāyābhirūpāya daridrāya yaśasvine // HV_App.I,29A.271

phalāni vātha puṣpāṇi bhakṣāṇy api ca suvratā / HV_App.I,29A.272

dadyād anastamitake caritavratakā tathā // HV_App.I,29A.273

athkāstaṃgamite sūrye bhuṅkte strī niyatā satī / HV_App.I,29A.274

candranakṣatrapūtāni bhojyāni varavarṇinī // HV_App.I,29A.275

sā dadyāt kāñcanaṃ candraṃ nakṣatrtāṇi grahān api / HV_App.I,29A.276

abhirūpāya viprāya vāsaś ca lavaṇānvitam // HV_App.I,29A.277

candraśītalagātrī sā bhavaty amaravarṇini / HV_App.I,29A.278

subhagā darśanīyā ca putravaty api bhāmini // HV_App.I,29A.279

paurṇamāsyāṃ tu satataṃ prāpte somodaye 'ṅganā / HV_App.I,29A.280

arghyaṃ dadyāt sumanasā sākṣataṃ sakuśaṃ tathā // HV_App.I,29A.281

yāvakaṃ ca baliṃ dadyād dadhinā saha saṃyutam / HV_App.I,29A.282

evaṃ yā kurute nityaṃ sarvān kāmān avāpnuyāt // HV_App.I,29A.283

adṛṣṭvā yā tu nāśnāti sūryaṃ nārī pativratā / HV_App.I,29A.284

durdine vātha vā vyabhre sarvān kāmān avāpnuyāt // HV_App.I,29A.285

kāñcanaṃ śaktito dadyāt sā viprāya manasvinī / HV_App.I,29A.286

subhagā darśanīyā ca bhavaty amaravarṇinī // HV_App.I,29A.287

Colophon umovāca

niveṣṭavyaṃ śarīraṃ yair vratakaiḥ puṇyair api / HV_App.I,29A.288

arundhati pravakṣyāmi sahaitabhir vare śṛṇu // HV_App.I,29A.289

kṛṣṇāṣṭamīṃ yā kṣipati syād vā mūlaphalāśinī / HV_App.I,29A.290

brāhmaṇāyaikam aśanaṃ dattvā bhartṛdevatā // HV_App.I,29A.291

śuklavastrā śubhācārā gurudaivatapūjakā / HV_App.I,29A.292

evaṃ saṃvatsaraṃ kṛtvā tato dadyād dvijātaye // HV_App.I,29A.293

govājarajjusukṛtaṃ cāmaraṃ balvajaṃ tathā / HV_App.I,29A.294

dakṣiṇāpūrvam iṣṭānnaṃ śaktyā vāpi śucismite // HV_App.I,29A.295

urmimantaḥ svarālāgrāḥ śroṇideśāvalambanaḥ / HV_App.I,29A.296

tasyā bhavanti keśās tu bhavatīṣṭā hi bhartare // HV_App.I,29A.297

śiro nirveṣṭukāmā tu gomayena śiraḥ satī / HV_App.I,29A.298

prakṣālayen malaṃ dhātryā bilvena śrīphalena ca // HV_App.I,29A.299

gomūtraṃ ca sadā prāśec chiraḥsnānaṃ ca miśrayet / HV_App.I,29A.300

kṛṣṇāṃ caturdaśīṃ tv etat kartavyaṃ varavarṇini // HV_App.I,29A.301

bhavaty avidhavā caiva subhagā vijvarā tathā / HV_App.I,29A.302

śirorogair naiva cāsyāḥ śarīram abhitapyate // HV_App.I,29A.303

darśanīyaṃ lalāṭaṃ yā kāṅkṣati strī śucismite / HV_App.I,29A.304

tithiṃ pratipadaṃ nityaṃ sā kṣaped ekabhojanā // HV_App.I,29A.305

payasā ca tathāśnīyād yāvat saṃvatsaro gataḥ / HV_App.I,29A.306

brāhmaṇasya tato dadyāt paṭṭaṃ rūpyamayaṃ śubham // HV_App.I,29A.307

lalāṭaṃ rūpasaṃpannam āpnoti strī sumadhyamā // HV_App.I,29A.308

satataṃ strī dvitīyāyāṃ bhruvor icchet surūpatām / HV_App.I,29A.309

anantaropavāsane śākabhaktāśanā satī // HV_App.I,29A.310

tataḥ saṃvatsare pūrṇe brāhmaṇaṃ svasti vācayet / HV_App.I,29A.311

phalaiḥ pariṇataiḥ saumye māsāṇāṃ dakṣiṇānvitaiḥ / HV_App.I,29A.312

lavaṇena ca bhadraṃ te ghṛtapātreṇa cānaghe // HV_App.I,29A.313

k: G2 Cal. ed. ins. :k

bhruvau vidhāya sā dadyān mṛganābhimaye śubhe / **HV_App.I,29A.313**3:1

ātmanaḥ śobhanau karṇāv icchantī strī sumadhyamā / HV_App.I,29A.314

nakṣatre śravaṇe prāpte dhruvaṃ bhuñjīta yāvakam // HV_App.I,29A.315

tataḥ saṃvatsare pūrṇe karṇau dadyād dhiraṇmayau / HV_App.I,29A.316

ghṛte prakṣipya viprāya payasā sahitau śubhe / HV_App.I,29A.317

nāsām icchel lalāṭāntām avyaṅgāṃ vyādhivarjitām / HV_App.I,29A.318

tilagulmaṃ sadā siñced yāvat puṣped dhi rakṣitaḥ // HV_App.I,29A.319

anantaropavāsena sektavyaḥ salilaiḥ sadā / HV_App.I,29A.320

tasmād ādāya puṣpāṇi ghṛte prakṣipya dāpayet // HV_App.I,29A.321

svakṣī bhaveyam iti yā strī kāṅkṣaty amṛtodbhave / HV_App.I,29A.322

anantaraṃ vai bhuñjānā payasā vā ghṛtena vā // HV_App.I,29A.323

tataḥ saṃvatsare pūrṇe padmapatrāṇi paṇḍitā / HV_App.I,29A.324

tathaivotpalapatrāṇi nyaset kṣīre śucismite // HV_App.I,29A.325

plavamānāni viprāya tato dadyāt satī sati / HV_App.I,29A.326

kṛṣṇasārasamānākṣī tad dattva bhavati sma vai // HV_App.I,29A.327

icched oṣṭhau cārurūpau yā strī dharmaguṇānvitā / HV_App.I,29A.328

sā mṛṇmayena tu pibed udakaṃ vatsaraṃ satī / HV_App.I,29A.329

ayācitena bhuñjīta navamyāṃ dharmabhāginī / HV_App.I,29A.330

tataḥ saṃvatsare pūrṇe vidrumaṃ dātum arhati // HV_App.I,29A.331

tena bimbaphalābhoṣṭhī strī bhavaty eva śobhane / HV_App.I,29A.332

subhagāyavapuḥputra+ +dhanāḍhyā gomatī tathā // HV_App.I,29A.333

yā cārurūpān iccheta dantān amaravarṇini / HV_App.I,29A.334

śuklāṣṭamīṃ na sāśnīyād bhaktadvayam aninditā // HV_App.I,29A.335

tataḥ saṃvatsare pūrṇe dadyād rūpyamayān satī / HV_App.I,29A.336

dantān prkṣipya dharmajñe payasy atiguṇodite // HV_App.I,29A.337

tena sā tilapuṣpābhān dantān āpnoti sā satī / HV_App.I,29A.338

saubhāgyam api cāpnoti saputratvaṃ tathānaghe // HV_App.I,29A.339

sarvam eva mukhaṃ kāntam icched yā rucirānane / HV_App.I,29A.340

sā paurṇamāsyām aśnātu prāpte candrodaye śubhe // HV_App.I,29A.341

yāvakaṃ payasā siddhaṃ dattvā viprāya bhāminī / HV_App.I,29A.342

tataḥ saṃvatsare pūrṇe candraṃ rūpyamayaṃ śubham // HV_App.I,29A.343

padme phulle tu vinyasya brāhmaṇān svasti vācayet / HV_App.I,29A.344

pūrṇacandramukhī tena dānena strī śubhe bhavet // HV_App.I,29A.345

stanāv icchati yā nārī tṛṇarājaphalopamau / HV_App.I,29A.346

ayācitaṃ daśamyāṃ sā nityam aśnīta vāgyatā // HV_App.I,29A.347

saṃvatsare tataḥ pūrṇe dve bilve kāñcane śubhe / HV_App.I,29A.348

sadakṣiṇe brāhmaṇāya prayacchatu dhṛtātmane // HV_App.I,29A.349

saubhāgyaṃ param āpnoti bahūn putrāṃs tathaiva ca / HV_App.I,29A.350

sadonnatau stanau sā strī bibharty amaravarṇini // HV_App.I,29A.351

śātodāratvam icchantī kṣaped ekānnabhojinī / HV_App.I,29A.352

pañcamyāṃ tu na bhoktavyaṃ annaṃ toyena nityadā // HV_App.I,29A.353

tataḥ saṃvatsare pūrṇe dadyāj jatilatāṃ śubhe / HV_App.I,29A.354

phullāṃ sadakṣiṇāṃ dhanye brāhmaṇāya dhṛtāmane // HV_App.I,29A.355

hastāv icchati yā nārī rūpayuktau sumadhyame / HV_App.I,29A.356

dvādaśīṃ sā kṣaped evaṃ śākaiḥ sarvair aninditaiḥ // HV_App.I,29A.357

saṃvatsare tataḥ pūrṇe raukme padme dadātu sā / HV_App.I,29A.358

brāhmaṇāyābhirūpāya tathā padmadvayaṃ śubhe // HV_App.I,29A.359

śroṇīṃ viśālām anvicchet strī kṣapetv eva suvratā / HV_App.I,29A.360

trayodaśīm ekabhaktam aśnātv evam ayācitam // HV_App.I,29A.361

tataḥ saṃvatsare pūrṇe lavaṇaṃ saṃprayacchatu / HV_App.I,29A.362

prajāpatimukhākāraṃ kṛtvā tajjñā varānane // HV_App.I,29A.363

kāñcanaṃ caiva dātavyaṃ tadākārasya sarvadā / HV_App.I,29A.364

añjanena ca dharmajñe śanakair avacūrṇayet // HV_App.I,29A.365

ratnāni caiva pūrṇāni vāso raktaṃ ca dāpayet / HV_App.I,29A.366

tena śroṇīm abhimatāṃ strī saumye pratipadyate // HV_App.I,29A.367

madhurāṃ vācam icchantī varjayel lavaṇaṃ satī / HV_App.I,29A.368

saṃvatsare vā māsaṃ vā dāpayel lavaṇaṃ tataḥ // HV_App.I,29A.369

sadakṣiṇaṃ brāhmaṇāya paraṃ mādhuryam icchatī / HV_App.I,29A.370

śukavākyāc chataguṇaṃ bhavaty amaravarṇini // HV_App.I,29A.371

gūḍhagulphaśirau pādāv icchantyā somanandini / HV_App.I,29A.372

ṣaṣṭhyāṃ ṣaṣṭhyāṃ varārohe bhoktavyaṃ satilaudanam // HV_App.I,29A.373

agnir vā brāhmaṇo vāpi na spraṣṭavyaḥ padā sadā / HV_App.I,29A.374

padā yadā spṛśet taṃ ca vandeta tapasānvitā // HV_App.I,29A.375

pādena caiva pādaṃ na prakṣālayitum arhati / HV_App.I,29A.376

etair nityavratair yuktā dharmajñā patidevatā // HV_App.I,29A.377

kūrmau rukmamayau dadyād brāhmaṇāya pativrate / HV_App.I,29A.378

tau vācayed brāhmanāya sthāpayitvā ghṛte 'naghe // HV_App.I,29A.379

padme cādhomukhe kṛtvā dadyād viprāya nandini / HV_App.I,29A.380

raktair dravyair miśrayitvā kāñcanenābhyalaṃkṛtau // HV_App.I,29A.381

sarvam eva tu yā gātram icchaty atimanoharam / HV_App.I,29A.382

trirātraṃ puṣpakāle sā karoti patidevatā // HV_App.I,29A.383

kaumudyām atha vāṣāḍhyāṃ māghyāṃ cāśvayuje tathā / HV_App.I,29A.384

mātaraṃ pitaraṃ caiva manyate yadi daivatam // HV_App.I,29A.385

ghṛtaṃ ca nityaṃ viprebhyo dadātu lavaṇaṃ tathā / HV_App.I,29A.386

saṃmārjanaṃ gṛhe caiva karotu patidevatā // HV_App.I,29A.387

upalepanaṃ ca dharmajñe balikarma ca mānini / HV_App.I,29A.388

vāgduṣṭā caiva mā śubhre bhavatv ātmārthapaṇḍitā // HV_App.I,29A.389

paryaśnātu ca sā kaṃcid api śākaṃ yaśasvini / HV_App.I,29A.390

baliṃ sṛjatv atathyaṃ ca parityajatu bhāmini // HV_App.I,29A.391

bāndhavān saguṇān icched ekabhaktena nityadā / HV_App.I,29A.392

saptamīṃ saptamīṃ nityaṃ kṣapet strī patidevatā // HV_App.I,29A.393

tataḥ saṃvatsare pūrṇe vṛkṣaṃ dadyād dhiraṇmayam / HV_App.I,29A.394

sadakṣiṇaṃ brāhmaṇāya śubhabandhumatī bhavet // HV_App.I,29A.395

karañje dīpakaṃ dadyāt sadā yā pramadā vare / HV_App.I,29A.396

pūrṇe saṃvatsare dadyāt sauvarṇaṃ dīpakaṃ tathā // HV_App.I,29A.397

rucyā sā strī bhaved bhartur iṣṭā putravatī tathā / HV_App.I,29A.398

sapatnīnām adhi tathā dīpavaj jvalate śubhe // HV_App.I,29A.399

yā śeṣabhojinī nityaṃ naiva ca syād aruṃtudā / HV_App.I,29A.400

na ca syād vyaśanā saumye nityaṃ ca patidevatā // HV_App.I,29A.401

śaucānvitā ca satataṃ na ca rūkṣābhibhāṣiṇī / HV_App.I,29A.402

śvaśrūśvaśurayor nityaṃ śuśrūṣaniratā satī // HV_App.I,29A.403

kiṃ tasyā vratakaiḥ kāryaṃ kiṃ vā syād upavāsakaiḥ / HV_App.I,29A.404

yā bhartur devatā nityaṃ satyadharmaguṇānvitā // HV_App.I,29A.405

k: DS1(marg.) ins. :k

yā yonim icchate nārī śubhāṃ saṃkucitām api / **HV_App.I,29A.405**4:1

kṛṣṇāṃ caturdaśīṃ sā tu saṃvatsaram upoṣya ca // **HV_App.I,29A.405**4:2

dadyād dhaimamayīṃ yoniṃ dadhipūrṇāṃ dvijanmane / **HV_App.I,29A.405**4:3

muktāyugmena saṃyuktāṃ śubhāṃ yoniṃ labhet tataḥ // **HV_App.I,29A.405**4:4

vidhavā strī tu yā syād daivayogāt satī sati / HV_App.I,29A.406

tasyā vakṣyāmi yo dharmaḥ purāṇoktaḥ sumadhyame // HV_App.I,29A.407

patiṃ sṃakalpayitvā sā citrasthaṃ vātha mṛnmayam / HV_App.I,29A.408

tasya pūjāṃ sadā kuryāt satāṃ dharmam anusmaret // HV_App.I,29A.409

tata evābhyanujñāṃ ca nityaṃ yācate suvratā / HV_App.I,29A.410

vratake copavāse ca bhojane ca viśeṣataḥ // HV_App.I,29A.411

bhartṛlokān vrajaty evaṃ na ced vyuccarate patim / HV_App.I,29A.412

śāṇḍilī sūryavad bhāti satataṃ patidevatā // HV_App.I,29A.413

adyaprabhṛti sarveṣāṃ devānāṃ caiva yoṣitaḥ / HV_App.I,29A.414

drakṣyanti puṇyakavidhiṃ paurāṇo yaḥ sanātanaḥ // HV_App.I,29A.415

muniś ca nāradaḥ kṛtsnaṃ paurāṇaṃ jñāsyate vidhim / HV_App.I,29A.416

upavāsasya dharmātmā vratakānāṃ tathaiva ca // HV_App.I,29A.417

aditiś cāpi sendrāṇī tvaṃ ca somasute vare / HV_App.I,29A.418

pravartane vratakānāṃ puṇyakānāṃ ca sarvadā / HV_App.I,29A.419

kīrtanīyāḥ satīnāṃ hi bhaviṣyatha guṇānvitāḥ // HV_App.I,29A.420

upavāsavratavidhiṃ yathāvad iha kṛtsnaśaḥ / HV_App.I,29A.421

prādurbhāveṣu sarveṣu viṣṇor bhāryā mahātmanaḥ / HV_App.I,29A.422

jñāsyanti puṇyakavidhiṃ nityam eva sanātanam // HV_App.I,29A.423

saviśeṣaṃ ca dharmāṇāṃ strīdharmeṣu praśasyate / HV_App.I,29A.424

patibhaktir aduṣṭatvam avāgduṣṭatvam eva ca // HV_App.I,29A.425

k: DS1 (marg,) ins. :k

yā patiṃ dūṣayen nārī duṣṭair vākyaiś ca nīcavat / **HV_App.I,29A.425**5:1

sā yāti narakān ghorān yāvat tapati bhāskaraḥ // **HV_App.I,29A.425**5:2

bhojanaṃ kurute yā tu agrato bhartur eva ca / **HV_App.I,29A.425**5:3

yāvanti pāṃśavo bhūmau tāvad varṣāṇi valgulī // **HV_App.I,29A.425**5:4

nārada uvāca

evam uktās tu tāḥ sādhvyo mahādevyā tapodhanāḥ / HV_App.I,29A.426

jagmur hṛṣṭā mahādevīṃ praṇipatya harapriyām // HV_App.I,29A.427

aditir vratakaṃ cakre śṛṇu yad dharmacāriṇī / HV_App.I,29A.428

umāvratavidhiḥ sarvaḥ pūrvoddiṣṭas tayā kṛtaḥ // HV_App.I,29A.429

pārijāte nibadhyātha mama dattas tu kaśyapaḥ / HV_App.I,29A.430

aditivratakaṃ nāma tad dattaṃ satyabhāmayā // HV_App.I,29A.431

tad eva vratakaṃ dattaṃ sāvitryā dharmanityayā // HV_App.I,29A.432

tair eva yuktaiḥ saṃyuktam idaṃ tv abhyadhikaṃ kṛtam // HV_App.I,29A.433

saṃdhyākāle ca saṃprāpte sthāne sthāne tathaiva ca / HV_App.I,29A.434

pūjanaṃ vā namaskāro japaś ca dviguṇaḥ smṛtaḥ // HV_App.I,29A.435

sāvitryā vratakaṃ kṛtvā tathādityā vrataṃ satī / HV_App.I,29A.436

bhartuḥ kulaṃ pitṛkulaṃ tathātmānaṃ ca tārayet // HV_App.I,29A.437

indrāṇī vratakaṃ cakre tathaivomā yathāvidhi / HV_App.I,29A.438

raktaṃ abhyadhikaṃ vāso bhojanaṃ caiva sāmiṣam // HV_App.I,29A.439

caturthe divase cāpi puṇyakārthavidhiḥ punaḥ / HV_App.I,29A.440

ahorātropavāsaś ca deyaṃ kumbhaśataṃ tathā // HV_App.I,29A.441

gaṅgayā vratakaṃ dattaṃ tad evaumaṃ yaśaskari / HV_App.I,29A.442

snānam abhyadhikaṃ kāryaṃ pratyūṣasyātmano jale // HV_App.I,29A.443

anyatra vā jale māghaśuklapakṣe haripriye / HV_App.I,29A.444

etad gaṅgāvrataṃ nāma sarvakāmapradaṃ smṛtam // HV_App.I,29A.445

sapta sapta ca saptātha kulāni harivallabhe / HV_App.I,29A.446

strī tārayati dharmajñā gaṅgāvratakacāriṇī // HV_App.I,29A.447

deyaṃ kumbhasahasraṃ tu gaṅgāyā vratake śubhe / HV_App.I,29A.448

tāraṇaṃ pāraṇaṃ caiva tad vrataṃ sārvakāmikam // HV_App.I,29A.449

yamabhāryā cakārātha vrataṃ yāmarathaṃ śubham / HV_App.I,29A.450

hemante tat tukartavyam ākāśe harivallabhe // HV_App.I,29A.451

imāni caiva vākyāni brūyād ākāśam āsthitā / HV_App.I,29A.452

snātā śucisamācārā namaskṛtya patiṃ śubhe // HV_App.I,29A.453

carāmy ahaṃ yāmarathaṃ himaṃ pṛṣṭhena dhāraye / HV_App.I,29A.454

pativratā jīvaputrā bhaveyaṃ ca purodhikā // HV_App.I,29A.455

sapatnīś cādhitiṣṭheyaṃ paśyeyaṃ caiva mā yamam / HV_App.I,29A.456

sabhartṛputrā jīveyaṃ ciraṃ sumukham eva ca // HV_App.I,29A.457

patilokaṃ ca gaccheyaṃ bhaveyaṃ nandinī tathā / HV_App.I,29A.458

sucelā mṛṣṭahastā ca svajaneṣṭā guṇānvitā // HV_App.I,29A.459

evaṃ kṛtvā tato vipraṃ madhunā svasti vācayet / HV_App.I,29A.460

tilair api tathā kṛṣṇaiḥ pāyasena tu bhojayet // HV_App.I,29A.461

evaṃ vratāni devībhiḥ kṛtāny amaravarṇini / HV_App.I,29A.462

mahādevyā puroktāni rudrapatnyā haripriye // HV_App.I,29A.463

ahaṃ bravīmi tapasā madīyena samanvitā / HV_App.I,29A.464

sarvā drakṣyatha puṇyāni vratakāni tathaiva ca // HV_App.I,29A.465

paurāṇāny umayā devyā yāni dṛṣṭāni vai purā / HV_App.I,29A.466

kalyāṇaguṇayuktāni pāvanāni śubhāni ca // HV_App.I,29A.467

vaiśaṃpāyana uvāca

rukmiṇī vratakaṃ cakre dṛṣṭvā vratakavistaram / HV_App.I,29A.468

umāyā varadānena dṛṣṭvā divyena cakṣuṣā // HV_App.I,29A.469

umāvrateṣu sarveṣu vṛṣadānaṃ tathādhikam / HV_App.I,29A.470

ratnamālāpradānaṃ ca tathānnaṃ sārvakāmikam // HV_App.I,29A.471

tathā jāmbavatī cakre puromāvratakaṃ tathā / HV_App.I,29A.472

dadāv abhyadhikaṃ sā tu ratnavṛkṣaṃ manoharam // HV_App.I,29A.473

satyā dadau tathaivātha puromāvratakaṃ yathā / HV_App.I,29A.474

pītam abhyadhikaṃ vāsas tayā dattam umāvrate // HV_App.I,29A.475

rohiṇyātha ca phālgunyā maghayā ca purātane / HV_App.I,29A.476

vratāni khalu dattāni bahūni kulavardhane // HV_App.I,29A.477

dadau śatabhiṣā caiva vratakaṃ puṇyalakṣaṇam / HV_App.I,29A.478

yena nakṣatramukhyatvaṃ jagāma kurunandana // HV_App.I,29A.479

k: D4 ins. :k

amāmaheśvaraṃ dānaṃ kāryaṃ sarvavratāśane / **HV_App.I,29A.479**6:1

kapilāgopradānena vivāhe nīlam utsṛjet // **HV_App.I,29A.479**6:2

sarvair evāsahendraś ca (sic) umā vai rudrasaṃyutā / **HV_App.I,29A.479**6:3

sve sthānena gatā rājan viṣṇor vratakaśāsanāt (sic) // **HV_App.I,29A.479**6:4

Colophon h: HV (CE) Appendix 29B, transliterated by Renate Söhnen--Thieme, proof--read by , version of August, 2004 :h k: After App I (No. 29A), K Ñ2 V B D T G M4 cont. with a passage given in App. I (No. 29B). :k janamejaya uvāca

vaiśaṃpāyana dharmajña vyāsaśiṣya tapodhana / HV_App.I,29B.1

pārijātasya haraṇe ṣaṭpuraṃ parikīrtitam // HV_App.I,29B.2

nivāso 'suramukhyānāṃ dāruṇānāṃ tapodhana / HV_App.I,29B.3

teṣāṃ vadhaṃ muniśreṣṭha kīrtayasvāndhakasya ca // HV_App.I,29B.4

vaiśaṃpāyana uvāca

tripure nihate vīre rudreṇākliṣṭakarmaṇā / HV_App.I,29B.5

tatra pradhānā bahavo babhūvur asurottamāḥ // HV_App.I,29B.6

śarāgninā na dagdhāste rudreṇa tripurālayāḥ / HV_App.I,29B.7

ṣaṣṭiḥ śatasahasrāṇi na nyūnāny adhikāni ca // HV_App.I,29B.8

te jñātivadhasaṃtaptāś cakrur vīrāḥ purā tapaḥ / HV_App.I,29B.9

jambumārge satām iṣṭe maharṣigaṇasevite // HV_App.I,29B.10

ādityābhimukhāvīrāḥ sahasrāṇāṃ śataṃ samāḥ / HV_App.I,29B.11

vāyubhakṣā nṛpaśreṣṭha stuvantaḥ padmasaṃbhavam // HV_App.I,29B.12

teṣām udumbaraṃ rājan gaṇa ekaḥ samāśritaḥ / HV_App.I,29B.13

vṛkṣaṃ tatrāvasan vīra te kurvanto mahat tapaḥ // HV_App.I,29B.14

kapitthaṃ vṛkṣam āśritya kecit tatroṣitāḥ purā / HV_App.I,29B.15

sṛgālavāṭīṃ tv aparre cerur ugraṃ tathā tapaḥ // HV_App.I,29B.16

vaṭamūle tathā cerus tapaḥ kauravanandana / HV_App.I,29B.17

adhīyantaḥ pare brahma vaṭaṃ gatvāsurātmajāḥ // HV_App.I,29B.18

teṣāṃ tuṣṭaḥ prajākartā naradeva pitāmahaḥ / HV_App.I,29B.19

varaṃ dātuṃ suraśreṣṭhaḥ prāpto dharmabhṛtāṃ varaḥ // HV_App.I,29B.20

varaṃ varayatety uktās te rājan padmayoninā / HV_App.I,29B.21

te neṣur varadānaṃ tu dviṣantas tryambakaṃ vibhum / HV_App.I,29B.22

icchanti 'pacitiṃ gantuṃ jñātīnāṃ kurunandana // HV_App.I,29B.23

tān uvāca tato brahmā sarvajñaḥ kurunandana / HV_App.I,29B.24

viśvasya jagataḥ kartuḥ saṃhartuś ca mahātmanaḥ / HV_App.I,29B.25

kaḥ śakto 'pacitiṃ gantum māstu vo 'tha vṛthā śramaḥ // HV_App.I,29B.26

anādimadhyanidhanaḥ somo devo maheśvaraḥ / HV_App.I,29B.27

tam astūya sukhaṃ svarge vastum icchanti ye 'surāḥ // HV_App.I,29B.28

te neṣus tatra kecit tu durātmāno mahāsurāḥ / HV_App.I,29B.29

atheṣur apare rājann asurā bhavyabhāvanāḥ // HV_App.I,29B.30

neṣur ye sudurātmānas tān uvāca tāmaḥ / HV_App.I,29B.31

varayadhvaṃ varaṃ vīrā rudrakrodham kṛte 'surāḥ // HV_App.I,29B.32

te ūcuḥ sarvadevānām avadhyāḥ syāma he vibho / HV_App.I,29B.33

purāṇi ṣaṭ ca no deva bhavantv antar mahītale // HV_App.I,29B.34

sarvakāmasamṛddhārthaṃ ṣaṭpuraṃ cāstu naḥ prabho / HV_App.I,29B.35

vayaṃ ca ṣaṭpuragatās vasema ca sukhaṃ vibho // HV_App.I,29B.36

rudrāc ca no bhayaṃ na syād yena no jñātayo hatāḥ / HV_App.I,29B.37

nihataṃ tripuraṃ dṛṣṭvā bhītāḥ sma tapasāṃ nidhe // HV_App.I,29B.38

pitāmaha uvāca

asurā bhavatāvadhyā devānāṃ śaṃkarasya ca / HV_App.I,29B.39

na bādhiṣyatha ced viprān satpathasthān satāṃ priyān // HV_App.I,29B.40

vipropaghātaṃ mohāc cet kariṣyatha kathaṃcana / HV_App.I,29B.41

nāśaṃ yāsyatha viprā hi jagataḥ paramā gatiḥ // HV_App.I,29B.42

nārāyaṇād dhi bhetavyaṃ kurvadbhir brāhmaṇāhitam / HV_App.I,29B.43

sarvabhūteṣu bhagavān hitaṃ dhatte janārdanaḥ // HV_App.I,29B.44

te gatā asurā rājan brahmaṇā ye visarjitāḥ / HV_App.I,29B.45

k: D2.3.5 ins. :k

antar makhītale kṛtvā ṣaṭpuraṃ roṣavarjitāḥ / **HV_App.I,29B.45**1:1

ye 'pi bhaktā mahādevam asurā dharmacāriṇaḥ // HV_App.I,29B.46

svaṃ hi darśanaṃ teṣāṃ dadau tripuranāśanaḥ / HV_App.I,29B.47

śvetaṃ vṛṣabham āruhya somaḥ sapravaraḥ prabhuḥ / HV_App.I,29B.48

uvāca cedaṃ bhagavān asurān sa satāṃ gatiḥ // HV_App.I,29B.49

vairaṃ utsṛjya dambhaṃ ca hiṃsāṃ cāsurasattamāḥ / HV_App.I,29B.50

mām eva cāśritās tasmād varaṃ sādhu dadāmi vaḥ // HV_App.I,29B.51

yair dīkṣitāḥ stha munibhiḥ satkriyāparamair dvijaiḥ / HV_App.I,29B.52

saha tair gamyatāṃ svargaḥ prīto 'haṃ vaḥ sukarmaṇā // HV_App.I,29B.53

iha ye caiva vatsyanti tāpasā brahmavādinaḥ / HV_App.I,29B.54

api kāpitthikāvṛkṣe teṣāṃ lokā yathā mama // HV_App.I,29B.55

iha māsāntapakṣāntau yaḥ kariṣyati mānavaḥ / HV_App.I,29B.56

vānaprathena vidhinā pūjayan māṃ tapodhanaḥn // HV_App.I,29B.57

varṣāṇāṃ sa sahasraṃ tu tapasāṃ prāpsyate phalam / HV_App.I,29B.58

kṛtvā trirātraṃ vidhival lapsyate cepsitaṃ gatim // HV_App.I,29B.59

arkadvīpe nivasato dviguṇaṃ tad bhaviṣyati / HV_App.I,29B.60

nīce deśe ca bhadraṃ vo varam etaṃ dadāmy aham // HV_App.I,29B.61

śvetavāhananāmānaṃ yaś ca māṃ pūjayiṣyati / HV_App.I,29B.62

sarvato bhayacitto 'pi gatiṃ sa mama yāsyati // HV_App.I,29B.63

audumbarān vāṭamūlān dvijān kāpitthikān api / HV_App.I,29B.64

tathā sṛgālavāṭīyān dharmātmāno dṛḍhavratān // HV_App.I,29B.65

munīṃś ca brahmavāṭīyān saviśeṣeṇa ye narāḥ / HV_App.I,29B.66

pūjayiṣyanti satataṃ te yāsyantīpsitāṃ gatim // HV_App.I,29B.67

ity uktvātha mahādevo bhagavāñ śvetavāhanaḥ / HV_App.I,29B.68

tair eva sahitaḥ sarvai rudralokaṃ jagāma vai // HV_App.I,29B.69

jambūmārgaṃ gamiṣyāmi jambūmārge vasāmy aham / HV_App.I,29B.70

evaṃ saṃkalpamāno 'pi rudraloke mahīyate // HV_App.I,29B.71

Colophon vaiśaṃpāyana uvāca

etasminn eva kāle tu caturvedaṣaḍaṅgavit / HV_App.I,29B.72

brāhmaṇo yājñyavalkasya śiṣyo dharmaguṇānvitaḥ // HV_App.I,29B.73

brahmadatteti vikhyāto vipro vājasaneyivān / HV_App.I,29B.74

aśvamedhaḥ kṛtas tena vasudevasya dhīmataḥ // HV_App.I,29B.75

sa sāṃvatsaradīkṣāyāṃ dīkṣitaḥ ṣaṭpurālayaḥ / HV_App.I,29B.76

āvartāyāḥ śubhe tīre sunadyā munijuṣṭayā // HV_App.I,29B.77

sakhā tu vasudevasya sahādhyāyī dvijottamaḥ / HV_App.I,29B.78

upādhyāyaś ca kauravya kṣīrahotā mahātmanaḥ // HV_App.I,29B.79

vasudevas tatra yāto devakyā sahitaḥ prabho / HV_App.I,29B.80

yajamānaṃ ṣaṭpurasthaṃ yathā śakro bṛhaspatim // HV_App.I,29B.81

tat satraṃ brahmadattasya bahvannaṃ bahudakṣiṇam / HV_App.I,29B.82

upāsanti muniśreṣṭhā mahātmāno dṛḍhavratāḥ // HV_App.I,29B.83

k: D3 (marg.) ins. :k

buddhyānurūpayā yuktyā vasudevasya yājane / **HV_App.I,29B.83**2:1

vyāso 'haṃ yājñavalkyaś ca sumantur jaiminis tathā / HV_App.I,29B.84

dhṛtimāñ jājaliś caiva devalādyāś ca bhārata // HV_App.I,29B.85

ṛddhyānurūpayā yuktaṃ vasudevasya dhīmataḥ / HV_App.I,29B.86

yatrepsitān dadau kāmān devakī dharmacāriṇī / HV_App.I,29B.87

vāsudevaprabhāvena jagat sraṣṭuṃ mahīpate / HV_App.I,29B.88

tasmin satre vartamāne daityāḥ ṣaṭpuravāsinaḥ / HV_App.I,29B.89

nikumbhādyāḥ samāgamya tam ucur varadarpitāḥ // HV_App.I,29B.90

kalpyatāṃ yajñabhāgo naḥ somaṃ pāsyāmahe vayam / HV_App.I,29B.91

kanyāś ca brahmadatto no yajamānaḥ prayacchatu // HV_App.I,29B.92

bahvyaḥ santy asya kanyāś ca rūpavatyo mahātmanaḥ / HV_App.I,29B.93

āhūya tāḥ pradātavyāḥ sarvathaiva hi naḥ śrutam // HV_App.I,29B.94

ratnāni ca brahmadatto viśiṣṭāni dadātu naḥ / HV_App.I,29B.95

anyathā tu na yaṣṭavyaṃ vayam ājñāpayāmahe // HV_App.I,29B.96

etac chrutvā brahmadattas tān uvāca mahāsurān / HV_App.I,29B.97

yajñabhāgo na vihitaḥ purā vo 'surasattamāḥ // HV_App.I,29B.98

kathaṃ sattre somapānaṃ śakyaṃ dātuṃ mayā hi vaḥ / HV_App.I,29B.99

pṛcchatheha muniśreṣṭhān vedabhāṣyārthakovidān // HV_App.I,29B.100

kanyā hi mama yā deyās tāś ca saṃkalpitā mayā / HV_App.I,29B.101

antarvedyāṃ pradātavyāḥ sadṛśānām asaṃśayam // HV_App.I,29B.102

ratnāni tu prayacchāmi sāntvenāhaṃ vicintya vai / HV_App.I,29B.103

balān naiva pradāsyāmi devakīputram āśritaḥ // HV_App.I,29B.104

nikumbhādyās tu ruṣitāḥ pāpāḥ ṣaṭpuravāsinaḥ / HV_App.I,29B.105

yajñavāṭaṃ vilulupur jahruḥ kanyāś ca tās tathā // HV_App.I,29B.106

taṃ dṛṣṭvā saṃpravṛttaṃ tu dadhyāv ānakaduṃdubhiḥ / HV_App.I,29B.107

vāsudevaṃ mahātmānaṃ balabhadraṃ gadaṃ tathā // HV_App.I,29B.108

viditārthas tataḥ kṛṣṇaḥ pradyumnam idam abravīt / HV_App.I,29B.109

gaccha kanyāparitrāṇaṃ kuru putrāśu māyayā / HV_App.I,29B.110

yāvad yāvanasainyena ṣaṭpuraṃ yāmy ahaṃ prabho // HV_App.I,29B.111

sa yayau ṣaṭpuraṃ vīraḥ pitur ājñākaras tadā // HV_App.I,29B.112

nimeṣāntaramātreṇa gatvā kāmo mahābalaḥ / HV_App.I,29B.113

kanyās tā māyayā dhīmān ājahre sa mahābalaḥ // HV_App.I,29B.114

māyāmayīś ca kṛtvānyā nyastavān rukmiṇīsutaḥ / HV_App.I,29B.115

mā bhair iti ca dharmātmā devakīm uktavāṃs tadā // HV_App.I,29B.116

māyāmayīs tu tā hatvā sutā hy asya durāsadāḥ / HV_App.I,29B.117

ṣaṭpuraṃ viviśur daityāḥ parituṣṭā nārādhipa // HV_App.I,29B.118

karma cāsārya te tatra vidhidṛṣṭena karmaṇā / HV_App.I,29B.119

yad viśiṣṭaṃ bahuguṇaṃ tad abhūc ca narādhipa // HV_App.I,29B.120

etasminn antare prāptā rājānas tatra bhārata / HV_App.I,29B.121

satre nimantritāḥ pūrvaṃ brahmadattena dhīmatā // HV_App.I,29B.122

jarāsaṃdho danta vaktraḥ śiśupālas tathaiva ca / HV_App.I,29B.123

pāṇḍavā dhārtarāṣṭrāś ca mālavānāṃ gaṇās tathā // HV_App.I,29B.124

rukmī caivāhvṛtiś caiva nīlo nādhrama eva ca / HV_App.I,29B.125

vindānuvindāv āvantyau ślayaḥ śakunir eva ca // HV_App.I,29B.126

rājānaś cāpare vīrā mahātmāno dṛḍhāyudhāḥ / HV_App.I,29B.127

k: G2 subst. for l. 127:k

ete caiva mahātejā rājānaś ca dṛḍhavratāḥ / **HV_App.I,29B.127**3:1

āvāsitā nātidūre ṣaṭpurasya ca bhārata // HV_App.I,29B.128

tān dṛṣṭvā nāradaḥ śrīmān acintayad aninditaḥ / HV_App.I,29B.129

kṣatrasya yādavānāṃ ca bhaviṣyati samāgamaḥ // HV_App.I,29B.130

atra hetur ayaṃ yuddhe tasmāt tat prayatāmy aham / HV_App.I,29B.131

evaṃ saṃcintayitvā sa nikumbhabhavanaṃ gataḥ // HV_App.I,29B.132

pūjitaḥ sa nikumbhena dānavaiś ca tathāparaiḥ / HV_App.I,29B.133

upaviṣṭaḥ sa dharmātmā nikumbham idam abravīt // HV_App.I,29B.134

kathaṃ virodhaṃ yadubhiḥ kṛtvā svasthair ihāsyate / HV_App.I,29B.135

yo brahmadattaḥ sa kṛṣṇaḥ sa hi tasya pituḥ sakhā // HV_App.I,29B.136

śatāni pañca bhāryāṇāṃ brahmadattasya dhīmataḥ / HV_App.I,29B.137

ānītā vasudevasya sutasya priyakāmyayā // HV_App.I,29B.138

śatadvayaṃ brahmaṇīnāṃ rājanyānāṃ tathā śatam / HV_App.I,29B.139

vaiśyānāṃ śataṃ ekaṃ ca śādrīṇāṃ śatam eva ca // HV_App.I,29B.140

tābhiḥ śuśrūṣito dhīmān durvāsa dharmavittamaḥ / HV_App.I,29B.141

tena tāsāṃ varo datto muninā puṇyakarmaṇā // HV_App.I,29B.142

ekaikas tanayo rānn ekekā duhitā tathā / HV_App.I,29B.143

rūpeṇānupamāḥ sarvā varadānena dhīmataḥ // HV_App.I,29B.144

kanyā bhavanti tanayās tasyāsure punaḥ punaḥ / HV_App.I,29B.145

saṃgame saṃgame vīra bhartṛbhiḥ śayane saha // HV_App.I,29B.146

sarvaṃ puṣpamayaṃ gandhaṃ sravanti ca varāṅganāḥ / HV_App.I,29B.147

sarvadā yauvane nyastāḥ sarvāś caiva pativratāḥ // HV_App.I,29B.148

sarvaguṇair apsarasāṃ gītanṛtyaguṇodayaṃ / HV_App.I,29B.149

jānanti sarvā daiteya varadānena dhīmataḥ // HV_App.I,29B.150

putrāś ca rūpasaṃpannāḥ śāstrārthakuśalās tathā / HV_App.I,29B.151

k: K4 ins. :k

svīkariṣyanti tāṃś caiva ye samiṣyanti vai nṛpāḥ / **HV_App.I,29B.151**4:1

sve sve sthitā varṇadharme yathāvad anupūrvaśaḥ // HV_App.I,29B.152

tāḥ kanyā bhaimamukhyānāṃ dattāḥ prāyeṇa dhīmatā / HV_App.I,29B.153

avaśeṣaṃ śataṃ tv ekaṃ yad ānītaṃ kila tvayā // HV_App.I,29B.154

tadarthe yādavān vīrān yodhayiṣyasi sarvathā / HV_App.I,29B.155

sāhāyyārthe tu rājāno vriyantāṃ hetupūrvakam // HV_App.I,29B.156

brahmadattasutārthaṃ ca rātnāni vividhāni ca / HV_App.I,29B.157

dīyantāṃ bhūmipālānāṃ sāhāyyārthaṃ mahātmanām // HV_App.I,29B.158

ātithyaṃ kriyatāṃ caiva ye sameṣyanti vai nṛpāḥ / HV_App.I,29B.159

evam ukte tathā cakrur asurās te 'tihṛṣṭavat // HV_App.I,29B.160

labdhvā pañcaśataṃ kanyā ratnāni vividhāni ca / HV_App.I,29B.161

yathārheṇa narendrais tā vibhaktā bhaktivatsalāḥ // HV_App.I,29B.162

ṛte pāṇḍusutān vīrān vāritā nāradena te / HV_App.I,29B.163

nimeṣāntaramātreṇa tatra gatvā mahātmnanā // HV_App.I,29B.164

tuṣṭais tair asurā hy uktā rājan bhūmipasattamaiḥ / HV_App.I,29B.165

sarvakāmasamṛddhārthkair bhavadbhiḥ khagamaiḥ svayam // HV_App.I,29B.166

arcitāḥ sma yathānyāyaṃ kṣatraṃ suraripus tadā / HV_App.I,29B.167

kṣatraṃ nārcitapūrvaṃ hi divyair vīrair bhavadvidhaiḥ // HV_App.I,29B.168

nikumbho 'thābravīd dhṛṣṭaḥ kṣatraṃ suraripus tadā / HV_App.I,29B.169

anuvarṇayitvā kṣatrasya mahātmyaṃ satyam eva ca // HV_App.I,29B.170

yuddhaṃ no ripubhiḥ sārdhaṃ bhaviṣyati nṛpottamāḥ / HV_App.I,29B.171

sāhāyyaṃ dattam iccchāmo bhavadbhis tatra sarvathā // HV_App.I,29B.172

evam astv iti tān ūcuḥ kṣatriyāḥ kṣīṇakilbiṣāḥ / HV_App.I,29B.173

pāṇḍaveyān ṛte vīrāñ śrutārthān nāradād vibho // HV_App.I,29B.174

kṣatriyāḥ saṃniviṣṭās te yuddhārthaṃ kurunandana / HV_App.I,29B.175

patnyas tu brahmadattasya yajñavāṭaṃ gatā api // HV_App.I,29B.176

kṛṣṇo 'pi senayā sārdhaṃ prayayau ṣaṭpuraṃ vibhuḥ / HV_App.I,29B.177

mahādevasya vacanam udvahan manasā nṛpa // HV_App.I,29B.178

sthāpayitvā dvāravatyāṃ āhukaṃ pārthivaṃ tadā / HV_App.I,29B.179

sa tayā senayā sārdhaṃ paurāṇāṃ hitakāmyayā // HV_App.I,29B.180

yajñyavāṭasyāvidūre devo niviviśe vibhuḥ / HV_App.I,29B.181

deśe pravarakalyāṇe vasudevapracoditaḥ / HV_App.I,29B.182

dattāgulmāpratisaraṃ kṛtvā taṃ vidhivat prabhuḥ / HV_App.I,29B.183

pradyumnam aṭane śrīmān rakṣārthaṃ viniyujya ca // HV_App.I,29B.184

Colophon vaiśaṃpāyana uvāca

muhūrtābhyudite sūrye janacakṣuṣi nirmale / HV_App.I,29B.185

balaḥ kṛṣṇaḥ sātyakiś ca tārkṣyam āruruhur mudā // HV_App.I,29B.186

baddhagodhāṅgulitrāṇā daṃśitā yuddhakāṅkṣiṇaḥ / HV_App.I,29B.187

bilvodakeśvaraṃ devaṃ namaskṛtyāsurottamam // HV_App.I,29B.188

āvartāyā jale snātvā rudreṇa varadattayā / HV_App.I,29B.189

gaṅgāyāḥ kuruśārdūla rudravākyena puṇyayā // HV_App.I,29B.190

pradyumnam agre sainyasya viyati sthāpya mānada / HV_App.I,29B.191

rakṣārthaṃ yajñavāṭasya pāṇḍavān viniyujya ca // HV_App.I,29B.192

śeṣāṃ senāṃ guhādvāri bhagavān viniyujya ca / HV_App.I,29B.193

jayantam atha sasmāra pravaraṃ ca satāṃ gatiḥ // HV_App.I,29B.194

tāv āpetatur evātha svayaṃ cāpaśyatāṃ tathā / HV_App.I,29B.195

viyaty eva niyuktau tau pradyumna iva bhārata // HV_App.I,29B.196

tataḥ kṛṣṇasya vacanād āhato raṇaduṃdubhiḥ / HV_App.I,29B.197

jalajā murajāś caiva vādyāny apy aparāṇi ca // HV_App.I,29B.198

mākaro racito vyūhaḥ sāmbena ca gadena ca / HV_App.I,29B.199

sāraṇaś coddhavaś cobhau bhojo vaitaraṇas tathā // HV_App.I,29B.200

anādhṛṣṭiś ca dharmātmā vipṛthuḥ pṛthur eva ca / HV_App.I,29B.201

k,rtavarmā ca daṃṣṭre dve vicakṣur arimardanaḥ // HV_App.I,29B.202

sanatkumāro dhkarmātmā cārudeṇṣaś ca bhārata / HV_App.I,29B.203

aniruddhasahāyau tau pṛṣṭhānīkaṃ rarakṣatuḥ // HV_App.I,29B.204

śeṣā yādavasenā tu vyūhamadhye vyavasthitā / HV_App.I,29B.205

rathair aśvair narair nāgair ākulā kulavardhana // HV_App.I,29B.206

ṣaṭpurād api niṣkrāntā dānavā yuddhadurmadāḥ / HV_App.I,29B.207

āruhya meghanādāṃś ca gardabhān api hastinaḥ // HV_App.I,29B.208

makarāñ śiśumārāṃś ca hayān api ca bhārata / HV_App.I,29B.209

mahiṣān atha khaḍgāṃś ca drutān api ca kacchapān // HV_App.I,29B.210

etair eva rathair yuktair vividhāyudhapāṇayaḥ / HV_App.I,29B.211

kirīṭāpīḍamukuṭair aṅgadair api maṇḍitāḥ // HV_App.I,29B.212

nānardamānair vividhais tūryair nemisvanākulaiḥ / HV_App.I,29B.213

pradhmāyamānaiḥ śaṅkhaiś ca mahkkāmbudasamasvanaiḥ // HV_App.I,29B.214

tāsām asurasenāsām udyatānāṃ janeśvara / HV_App.I,29B.215

nikumbho niryayau agre devānām iva vāsavaḥ // HV_App.I,29B.216

bhūmiṃ dyāṃ ca vavṛdhire dānavās te balotkaṭāḥ / HV_App.I,29B.217

nadanto vividhān nādān kṣveḍantaś ca punaḥ punaḥ // HV_App.I,29B.218

rājasenāpi saṃyattā cedirājapurogamā / HV_App.I,29B.219

asurāṇāṃ sahāyārthaṃ niścitā janamejaya // HV_App.I,29B.220

duryodhanabhrātṛśataṃ cedirājānugāgragam / HV_App.I,29B.221

sthitaṃ narair naravyāghra gandharvanagarupamaiḥ // HV_App.I,29B.222

kaṭhinā nādino vīrā drupadasyandanās tathā / HV_App.I,29B.223

rukmī caivāhvṛtiś caiva tasthatur niścitau raṇe / HV_App.I,29B.224

tālavṛkṣapratīkāśe dhunvānau dhanuṣī śubhe // HV_App.I,29B.225

śalyaś ca śakuniś cobhau bhagadattaś ca pārthivaḥ / HV_App.I,29B.226

jarāsaṃdhas trijgartaś ca virāṭaś ca sahottaraḥ // HV_App.I,29B.227

yuddhārtham udyatā vīrā nikumbhādyā jayaiṣiṇaḥ / HV_App.I,29B.228

yuyutsamānā yadubhir devair iva mahāsurāḥ // HV_App.I,29B.229

tato nikumbhaḥ samare śarair āśīviṣopamaiḥ / HV_App.I,29B.230

mamarda samare senāṃ bhaimnānāṃ bhīmadarśanām // HV_App.I,29B.231

senāpatir anādṛṣṭir mamṛṣe tan na yādavaḥ / HV_App.I,29B.232

mamarda ghorair bāṇaughaiś citrapuṅkhaiḥ śilāśitaiḥ // HV_App.I,29B.233

na ratho 'suramukhyasya dadṛśe na ca vājinaḥ / HV_App.I,29B.234

na dhvajo na nikumbhaś ca sarvaṃ bāṇābhisaṃvṛtam // HV_App.I,29B.235

sa parītya tato vīro nikumbho māyināṃ varaḥ / HV_App.I,29B.236

astambhayad anāvṛṣṭiṃ māyayā bhaimasattamam // HV_App.I,29B.237

stambhayitvānayad vīraṃ guhāṃ ṣaṭpurasaṃjñitām / HV_App.I,29B.238

ruddhvā cābhyagamad vīraṃ māyābalam upāśritaḥ // HV_App.I,29B.239

punar eva nikumbhas tu kṛtavarmāṇam āhave / HV_App.I,29B.240

anayac cārudeṣṇaṃ ca bhojaṃ vaitaraṇaṃ tathā // HV_App.I,29B.241

sanatkumāraṃ tārkṣyaṃ ca tathaiva niśaṭholmukau / HV_App.I,29B.242

bahūṃś caivāparān bhojān māyābalasamāśritaḥ // HV_App.I,29B.243

na tasya dadṛśe deho māyācchanno janeśvara / HV_App.I,29B.244

nayato yādavān ghorān guhāṃ ṣaṭpurasaṃjñitām // HV_App.I,29B.245

tad dṛṣṭvā kadanaṃ ghoraṃ bhaimānāṃ bhītivardhanam / HV_App.I,29B.246

cukopa bhagavān kṛṣṇo balaḥ satyaka eva ca // HV_App.I,29B.247

saviśeṣaṃ tathā kāmaḥ sāmbaś ca paravīrahā / HV_App.I,29B.248

aniruddhaś ca durdharṣo bhaimāś ca bahavo 'pare // HV_App.I,29B.249

tataḥ śārṅgāyudhaḥ śārṅgaṃ kṛtvā sajyaṃ nareśvara / HV_App.I,29B.250

dānaveṣu pravṛtteṣu tṛṇeṣv iva hutāśanaḥ // HV_App.I,29B.251

taṃ dṛṣṭvā dānavā devam abhidudruvur īśvaram / HV_App.I,29B.252

śalabhāḥ kālapāśārtāḥ pradīptam iva pāvakam // HV_App.I,29B.253

samutsṛjya śataghnīś ca parighāṃś ca sahasraśaḥ / HV_App.I,29B.254

śūlāni cāgnitulyāni pradīptāṃś ca paraśvadhān // HV_App.I,29B.255

parvatāgrāṇi vṛkṣāṃś ca ghorāś ca vipulāḥ śilāḥ / HV_App.I,29B.256

utkṣipya ca gajān mattān rathān api hayān api // HV_App.I,29B.257

nārāyaṇāgnis tān sarvān dadāha prahasann iva / HV_App.I,29B.258

bāṇārciṣā mahātejā jagaddhitakaro hariḥ // HV_App.I,29B.259

śāradaṃ varṣaṇaṃ yadvat sahed vīra gavāṃ patiḥ / HV_App.I,29B.260

tadvad yaduvṛṣaḥ sehe bāṇavarṣam ariṃdamaḥ // HV_App.I,29B.261

na sehire 'surā bāṇān nārāyaṇadhanuścyutān / HV_App.I,29B.262

varṣaṃ parjanyavihitaṃ vālukāsetavo yathā // HV_App.I,29B.263

na śekuḥ pramukhe sthātuṃ kṛṣṇasyāsurasattamāḥ / HV_App.I,29B.264

vyāditāsyasya siṃhasya vṛṣabhā iva bhārata // HV_App.I,29B.265

te vadhyamānāḥ kṛṣṇena divam ācakramus tadā / HV_App.I,29B.266

jīvitāśāṃ vahantas tu nārāyaṇabhayārditāḥ // HV_App.I,29B.267

tān ākāśagatān aindrir jayantaḥ pravaras tadā / HV_App.I,29B.268

nijaghnatuḥ śarair ghorair jvalanārciḥsamaprabhaiḥ // HV_App.I,29B.269

nipetur asurāṇāṃ tu śirāṃsi dharaṇītale / HV_App.I,29B.270

tṛṇarājaphalānīva muktāni śikharāt taroḥ // HV_App.I,29B.271

nipetur bahavaś cchinnā daityānāṃ vasudhātale / HV_App.I,29B.272

kālenopahatā vīra pañcavaktrā ivoragāḥ // HV_App.I,29B.273

raukmiṇeyas tataḥ sṛṣṭvā ghorāṃ māyāmayīṃ guhām / HV_App.I,29B.274

adṛśyaniṣkramāṃ vīraḥ kṣatraṃ prakṣeptum udyataḥ // HV_App.I,29B.275

gadena saha dharmātmā sāraṇena śaṭhena ca / HV_App.I,29B.276

sāmbena cāparaiś cāpi pūrvaṃ yena praveśitāḥ // HV_App.I,29B.277

pramathya tarasā karṇaṃ yatantaṃ raṇamūrdhani / HV_App.I,29B.278

jagrāha balavān kārṣṇiḥ prasphurantaṃ tatas tataḥ // HV_App.I,29B.279

vinadya ca guhāṃ vīro ghorāṃ māyāmayīṃ nṛpa / HV_App.I,29B.280

duryodhanaṃ ca rājānaṃ virāṭadrupadāv api // HV_App.I,29B.281

śakuniṃ caiva śalyaṃ ca nīlaṃ cāpi nadīsutam / HV_App.I,29B.282

vindānuvindau rājānau jarāsaṃdhaṃ ca bhārata // HV_App.I,29B.283

trigartān mālavāṃś caiva vasātīṃś ca mahābalān / HV_App.I,29B.284

dhṛṣṭadyumnādikāṃś caiva pañcālām astrakovidām // HV_App.I,29B.285

tathāhvṛtim uvācedaṃ mātulaṃ rukmim eva ca / HV_App.I,29B.286

śiśupālaṃ ca rājānaṃ bhagadattaṃ ca bhārata // HV_App.I,29B.287

saṃbamdhaṃ ca gurutvaṃ ca mānayāmi narādhipāḥ / HV_App.I,29B.288

guhām imāṃ ghorarūpāṃ yena prakṣepayāmi vaḥ // HV_App.I,29B.289

bilvodakeśvareṇāham ājñaptaḥ śūlapāṇinā / HV_App.I,29B.290

prakṣeptavyā narendrās te guhāyām iti dhīmatā // HV_App.I,29B.291

āśritya śāmbarīṃ māyāṃ nikumbhena mahātmanā / HV_App.I,29B.292

prakṣiptān yādavāṃś caiva mākṣayiṣyāmi sarvathā // HV_App.I,29B.293

ity ukte śiśupālas tu rājā senapatis tathā / HV_App.I,29B.294

śarais tatarda tān bhaimān pradyumnaṃ saviśeṣataḥ // HV_App.I,29B.295

bilvodakeśvaraṃ devaṃ raukmiṇeyo namasya ca / HV_App.I,29B.296

ārambhan nṛpatiṃ baddhuṃ śiśupālaṃ mahābalam // HV_App.I,29B.297

tataḥ pāśasahasrāṇi grahāya pravarottamaḥ / HV_App.I,29B.298

śailādir abravīd vīraṃ raukmiṇeyaṃ mahābalam // HV_App.I,29B.299

bilvodakeśvaro devaḥ prāha tvāṃ yadunandana / HV_App.I,29B.300

sarvaṃ kuru yathā rātryāṃ proktas tvaṃ bhaima māyayā // HV_App.I,29B.301

kanyārthaṃ ratnalubdhāṃs tu badhānemān narādhipān / HV_App.I,29B.302

pāśais tvam eva moktuṃ ca pramāṇaṃ yadunandana // HV_App.I,29B.303

asurāṃs tu mahābāho niḥśeṣān kartum arhasi / HV_App.I,29B.304

evam eva ca vaktavyas tvayā vīra janārdanaḥ // HV_App.I,29B.305

tataḥ sa bhagadattaṃ ca śiśupālaṃ ca bhūmipam / HV_App.I,29B.306

āhvṛtiṃ caiva rumiṃ ca śeṣāṃś cānyān narādhipān // HV_App.I,29B.307

babandha haradattais taiḥ pāśair uttamavīryavān / HV_App.I,29B.308

māyāmayīṃ guhāṃ caiva nināya kurunandana // HV_App.I,29B.309

baddhvā ca raukmiṇeyo 'tha niḥśvasanta ivoragān / HV_App.I,29B.310

aniruddhaṃ cakārātha rakṣitāraṃ svam ātmajam // HV_App.I,29B.311

teṣāṃ niravaśeṣeṇa babandha yadunandanaḥ / HV_App.I,29B.312

senapatiṃ kṣatriyāṃś ca kośādhyakṣāṃś ca bhārata // HV_App.I,29B.313

hastyaśvarathavṛndāṃś ca cakāra ca tathātmasāt / HV_App.I,29B.314

avyagras tu tato hantum asurān udyataḥ prabho // HV_App.I,29B.315

saṃnaddha eva covāca brahmadattaṃ dvijottamam / HV_App.I,29B.316

viśrabdhaṃ vartatāṃ karma mā bhaiḥ paśya dhanaṃjayam // HV_App.I,29B.317

na devebhyo nāsurebhyo nānyebhyo dvijasattama / HV_App.I,29B.318

bhayaṃ hi vidyate tasya goptāro yasya pāṇḍavāḥ // HV_App.I,29B.319

na cāsurais tava sutāḥ spṛṣṭāḥ khalv api tejasā / HV_App.I,29B.320

yajñavaṭe nirīkṣyaitān māyayā nihitā mayā // HV_App.I,29B.321

Colophon. vaiśaṃpāyana uvāca

rudreṣu bhūmipāleṣu sānugeṣu viśāṃ pate / HV_App.I,29B.322

āviveśāsurāṃś caiva kaśmalaṃ janamejaya // HV_App.I,29B.323

diśaḥ prasasrus te vārā vadhyamānāḥ samantataḥ / HV_App.I,29B.324

kṛṣṇānantaprabhṛtibhir yadubhir yuddhadurmadaiḥ // HV_App.I,29B.325

nikumbhas tān athovāca ruṣito dānavottamaḥ / HV_App.I,29B.326

bhittvā pratijñāṃ kiṃ mohād bhayārtā yātha vihvalāḥ // HV_App.I,29B.327

hīnapratijñāḥ kāṃl lokān prayāsyatha palāyitāḥ / HV_App.I,29B.328

agatvāpacitiṃ yuddhe jñātīnāṃ kṛtaniścayāḥ // HV_App.I,29B.329

phalaṃ jitveha bhoktavyaṃ ripūn samarakarkaśān / HV_App.I,29B.330

hatena cāpi śūreṇa vastavyaṃ tridive sukham // HV_App.I,29B.331

palāyitvā grḥaṃ gatvā kasya drakṣyatha he mukham / HV_App.I,29B.332

dārān vakṣyatha kiṃ cāpi dhig dhik kiṃ kiṃ na lajjatha // HV_App.I,29B.333

evam uktā nivṛttās te lajjamānā nṛpāsurāḥ / HV_App.I,29B.334

dviguṇena ca vegena yuyudhur yadubhiḥ saha // HV_App.I,29B.335

utsave yuddhaśauṇḍānāṃ nānāpraharaṇair nṛpa / HV_App.I,29B.336

ye yānti yajñavāṭaṃ tu tān nihati dhanaṃjayaḥ // HV_App.I,29B.337

yamau bhīmaś ca rājā ca dharmaputro yudhiṣṭhiraḥ / HV_App.I,29B.338

dyāṃ prayātāj jaghānaindriḥ pravaraśca dvijottamaḥ // HV_App.I,29B.339

athāsurāsṛktoyāḍhyā keśaśaivalaśāḍvalā / HV_App.I,29B.340

cakrakūrmarathāvartā gajaśailānuśobhinī // HV_App.I,29B.341

dhvajakuntatarucchannā stanitotkruṣṭaśabdinī / HV_App.I,29B.342

govindaśailaprabhavā bhīrucittapramāthinī // HV_App.I,29B.343

asṛgbudbudaphenāṣhyā asimatsyataraṃgiṇī / HV_App.I,29B.344

susrāva śoṇitanadī nadīva jalād āgame // HV_App.I,29B.345

tāṃ dṛṣṭvaiva nikumbhas tu vardhamānāṃś ca śātravān / HV_App.I,29B.346

hatān sarvān sahāyāṃś ca vīryād evotpapāta ha // HV_App.I,29B.347

sa vārito jayantena pravareṇa ca bhārata / HV_App.I,29B.348

śaraiḥ kuliśasaṃkāśair nikumbho raṇakarkaśaḥ // HV_App.I,29B.349

saṃnivṛtyātha daṣṭauṣṭaiḥ parigheṇa durāsadaḥ / HV_App.I,29B.350

pravaraṃ tāḍayām āsa sa papāta mahītale // HV_App.I,29B.351

aindris taṃ patitaṃ bhūmau bāhubhyāṃ parṣasvaje / HV_App.I,29B.352

k: K4 ins. :k

tataḥ suniścayaṃ kṛtvā pravaraṃ mucya satvaram / **HV_App.I,29B.352**5:1

viditvā caiva saprāṇaṃ hitvāsuram abhidrutaḥ // HV_App.I,29B.353

abhidrutya nikumbhaṃ ca nistriṃśena jaghana ha / HV_App.I,29B.354

parigheṇāpi daiteyo jayantaṃ samatāḍayat // HV_App.I,29B.355

tatakṣa bahulaṃ gātraṃ nikumbhasyaindrir āhave / HV_App.I,29B.356

sa cintayām āsa tadā vadhyamāno mahāsuraḥ // HV_App.I,29B.357

kṛṣṇena saha yoddhavyaṃ vairiṇā jñātighātinā / HV_App.I,29B.358

śrāvayāmi kim ātmānam āhave śakrasūnunā // HV_App.I,29B.359

evaṃ sa niścayaṃ kṛtvā tattraivāntaradhīyata / HV_App.I,29B.360

jagāma caiva yuddhārthaṃ yatra kṛṣṇo mahābalaḥn // HV_App.I,29B.361

taṃ dṛṣvairāvataskandham āsthito balanāśanaḥ / HV_App.I,29B.362

draṣṭum abhyāgato yuddhaṃ jahṛṣe saha daivataiḥ // HV_App.I,29B.363

sāghu sādhv iti putraṃ ca parituṣṭaḥ sa sasvaje / HV_App.I,29B.364

pravaraṃ cāpi dharmātmā sasvaje mohavarjitam // HV_App.I,29B.365

devaduṃdubhayaś cāpi praṇedur vāsavājñayā / HV_App.I,29B.366

jayamānaṃ raṇe dṛṣṭvā jayantaṃ raṇadurjayam // HV_App.I,29B.367

dadarśātha nikumbhas tu keśavaṃ raṇadurjayam / HV_App.I,29B.368

arjunena sthitaṃ sārdhaṃ yajñavāṭāvidūrataḥ // HV_App.I,29B.369

sa nādaṃ sumahat kṛtvā pakṣirājam atāḍayat / HV_App.I,29B.370

parigheṇa sughoreṇa balaṃ sātyakim eva ca // HV_App.I,29B.371

nārāyaṇaṃ cārjunaṃ ca bhīmaṃ cātha yudhiṣṭhiram / HV_App.I,29B.372

yamau ca vasudevaṃ ca sāmbaṃ kāmaṃ ca vīryavān // HV_App.I,29B.373

yuyudhe māyayā daityaḥ śīghrakārī ca bhārata / HV_App.I,29B.374

na cainaṃ dadṛśuḥ sarve sarvaśastraviśāradāḥ // HV_App.I,29B.375

yadā tu naiva paśyanti tadā bilvodakeśvaram / HV_App.I,29B.376

dadhyau devaṃ hṛṣīkeśaḥ pramathānāṃ gaṇeśvaram // HV_App.I,29B.377

k: M4 ins. :k

yadā tu naiva paśyanti tadā devaṃ janārdanam / **HV_App.I,29B.377**6:1

dadhyur devaṃ jagannātham arjunādyā janādhipa // **HV_App.I,29B.377**6:2

tatas te dadṛśuḥ sarve prabhāvād atitejasaḥ / HV_App.I,29B.378

bilvodakeśvarasyāśu nikumbhaṃ māyināṃ varam // HV_App.I,29B.379

kailāsaśikharākāraṃ grasantam iva dhiṣṭhitam / HV_App.I,29B.380

āhvayantaṃ raṇe kṛṣṇaṃ vairiṇaṃ jñātināśanam // HV_App.I,29B.381

sajjagāṇḍīva evātha pārthas tasya ratheṣubhiḥ / HV_App.I,29B.382

parighaṃ caiva gātreṣu vivyādhainam athāsakṛt // HV_App.I,29B.383

te bāṇās tasya gātreṣu parighaś ca janādhipa / HV_App.I,29B.384

bhagnāḥ śilāśitāḥ sarve nipetuḥ kuñcitāḥ kṣitau // HV_App.I,29B.385

viphalān astrayuktāṃs tān dṛṣṭvā bāṇān dhanaṃjayaḥ / HV_App.I,29B.386

papraccha keśavaṃ vīraḥ kim etad iti bhārata // HV_App.I,29B.387

parvatān api bhindanti mama vajropamāḥ śarāḥ / HV_App.I,29B.388

kim idaṃ devakīputra vismayo 'tra mahān mama // HV_App.I,29B.389

tam uvāca tataḥ kṛṣṇaḥ prahasann iva bhārata / HV_App.I,29B.390

mahadbhūtaṃ nikumbho 'yaṃ kaunteya śṛṇu vistaram // HV_App.I,29B.391

purā gatvottarakurūṃs tapaś cakre mahāsuraḥ / HV_App.I,29B.392

śataṃ varṣasahasrāṇāṃ devaśatrur durāsadaḥ // HV_App.I,29B.393

athainaṃ chandayām āsa vareṇa bhagavān haraḥ / HV_App.I,29B.394

sa vavre trīṇi rūpāṇi navadhyāni surāsuraiḥ // HV_App.I,29B.395

k: D3 ins. :k

tvatprasādāt paśupate etad evārthayāmy aham / **HV_App.I,29B.395**7:1

tam uvāca mahādevo bhagavān vṛṣabhadhvajaḥ / HV_App.I,29B.396

mama vā brāhmaṇānāṃ vā viṣṇor vāpriyam ācaran // HV_App.I,29B.397

bhaviṣyasi harer vadhyo na tv anyasya mahāsura / HV_App.I,29B.398

bramaṇyo 'haṃ ca viṣṇuś ca viprā naḥ paramā gatiḥ // HV_App.I,29B.399

sa eṣa sarvaśastrāṇām avadhyaḥ pāṇḍunandana / HV_App.I,29B.400

trideho 'tipramāthī ca varadattaś ca dānavaḥ // HV_App.I,29B.401

bhānumatyāpahataṇe deho 'syaiko hato mayā / HV_App.I,29B.402

avadhyaṃ ṣaṭpuraṃ deham idam asya durātmanaḥ // HV_App.I,29B.403

ditiṃ śuśrūṣati tv eko deho 'sya tapasānvitaḥ / HV_App.I,29B.404

anyas tu deho ghoro 'sya yenāvasati ṣaṭpuram // HV_App.I,29B.405

etat te sarvam akhyātaṃ nikumbhacaritaṃ mayā / HV_App.I,29B.406

tvarayāsya vadhe vīra kathā paścād bhaviṣyati // HV_App.I,29B.407

tayoḥ kathayator evaṃ kṛṣṇayor asuras tadā / HV_App.I,29B.408

guhāṃ ṣaṭpurasaṃjñāṃ tāṃ viveśa taṇadurjayaḥ // HV_App.I,29B.409

anviṣya tasya bhagavān viveśa madhusūdanaḥ / HV_App.I,29B.410

tāṃ ṣaṭpuraguhāṃ ghrāṃ durdharṣāṃ kurunandana // HV_App.I,29B.411

candrasūryaprabhāhīnāṃ jvalantīṃ svena tejasā / HV_App.I,29B.412

sukhaduḥkhoṣṇaśītāni prayacchantīṃ yathepsitam // HV_App.I,29B.413

yatra praviśya bhagavān apaśyata janādhipān / HV_App.I,29B.414

yuyudhe saha ghoreṇa nikumbhena janādhipa // HV_App.I,29B.415

kṛṣṇasyānu praviṣṭās tu balādyā yādavās tathā / HV_App.I,29B.416

praviṣṭāś ca tataḥ sarve pāṇḍavāś ca mahātmanaḥ / HV_App.I,29B.417

sametās tu praviṣṭās te kṛṣṇasyānumatena vai // HV_App.I,29B.418

yuyudhe sa tu kṛṣṇena raukmiṇeyaḥ pracoditaḥ / HV_App.I,29B.419

k: After line 419[a], G5 M4 ins. :k

nikumbho daityapuṃgavaḥ | **HV_App.I,29B.419**8:1

tadā tu vasudevena @ **HV_App.I,29B.419**8:2

anayad yādavān sarvān yān ayaṃ baddhavān purā // HV_App.I,29B.420

te muktā raukmiṇeyena prāptā yatra janārdanaḥ / HV_App.I,29B.421

prahṛṣṭamanasaḥ sarve nikumbhavadhakāṅkṣiṇaḥ // HV_App.I,29B.422

rājāno vīra muñceti punaḥ kāmam athābruvan / HV_App.I,29B.423

mumoca cātha tān vīro raukmiṇeyo pratāpavān // HV_App.I,29B.424

adhomukhamukhāḥ sarve baddhamaunā narādhipāḥ / HV_App.I,29B.425

lajjayābhiplutā vīrās tasthur naṣṭaśriyas tathā // HV_App.I,29B.426

nikumbham appi govindaḥ prayatantaṃ jayaṃ prati / HV_App.I,29B.427

yodhayām āsa bhagavān ghoram ātmaripuṃ hariḥ // HV_App.I,29B.428

parigheṇāhataḥ kṛṣṇo nikumbhena bhṛśaṃ vibho / HV_App.I,29B.429

gadayā cāpi kṛṣṇena nikumbhas tāḍito bhṛśam // HV_App.I,29B.430

tāv ubhau moham āpannau suprahārahatau tadā // HV_App.I,29B.431

tataḥ pravyathitān dṛṣṭvā pāṇḍavāṃś cātha yādavān / HV_App.I,29B.432

jepur muṇigaṇās tatra kṛṣṇasya hitakāmyayā / HV_App.I,29B.433

tuṣṭuvuś ca mahātmānaṃ vedaproktais tathā stavaiḥ // HV_App.I,29B.434

tataḥ pratyāgataprāṇo bhagavān keśavas tadā / HV_App.I,29B.435

dānavaś ca punar vīrau udyatau samaraṃ prati // HV_App.I,29B.436

vṛṣabhāv iva nardantau gajāv iva ca bhārata / HV_App.I,29B.437

śālāvṛkāv iva kruddhau praharantau raṇotkaṭau // HV_App.I,29B.438

atha kṛṣṇaṃ tadovāca nṛpa vāg aśarīriṇī / HV_App.I,29B.439

cakreṇa śamasyasvainaṃ devabrāhmaṇakaṇṭakam // HV_App.I,29B.440

iti hovāca bhagavān devo bilvodakeśvaraḥ / HV_App.I,29B.441

dharmaṃ yaśaś ca vipulaṃ prāpnuhi tvaṃ mahābala // HV_App.I,29B.442

tathety uktvā namaskṛtvā lokanāthaḥ satāṃ gatiḥ / HV_App.I,29B.443

sudarśanaṃ mumocātha cakraṃ daityakulāntakam // HV_App.I,29B.444

tan nikumbhasya ciccheda śiraḥ pravarakuṇḍalam / HV_App.I,29B.445

nārāyaṇabhujotsṛṣṭaṃ sūryamaṇḍalavarcasam // HV_App.I,29B.446

tat papāta śiras tasya bhūmau jvalitakuṇḍalam / HV_App.I,29B.447

meghamatto gireḥ śṛṅgān mayūra iva bhūtale // HV_App.I,29B.448

nikumbhe nihate tasmin devo bilvodakeśvaraḥ / HV_App.I,29B.449

tutoṣa ca naravyāghra jagattrāsakare vibho // HV_App.I,29B.450

papāta puṣpavṛṣṭiś ca śakrasṛṣṭā nabhastalāt / HV_App.I,29B.451

devaduṃdubhayś caiva praṇedur arināśana / HV_App.I,29B.452

nananda ca jagat kṛtsnaṃ munayaś ca viśeṣataḥ // HV_App.I,29B.453

daityakanyāś ca bhagavān yadubhyaḥ śataśo dadau / HV_App.I,29B.454

kṣatriyāṇāṃ ca bhagavān sāntvayitvā punaḥ punaḥ / HV_App.I,29B.455

ratnāni ca vicitrāṇi vāsāṃsi pravarāṇi ca // HV_App.I,29B.456

rathānāṃ vājiyuktānāṃ ṣaṭsahasrāṇi keśavaḥ / HV_App.I,29B.457

k: G5 subst. for l. 457:k

rathānāṃ ṣaṭsahasrāṇi vājiyuktāni keśavaḥ / **HV_App.I,29B.457**9:1

adadāt pāṇdaveyebhyaḥ prītātmā gadapūrvajaḥ // HV_App.I,29B.458

tad eva cātha pravaraṃ saṭpuraṃ puravardhanaḥ / HV_App.I,29B.459

dvijāya brahmadattāya dadau tārkṣyavaradhvajaḥ // HV_App.I,29B.460

sattre samāpte ca tadā śaṅkhacakragadādharaḥ / HV_App.I,29B.461

visarjayitvā tat kṣatraṃ pāṇḍavāṃś ca mahābalaḥ // HV_App.I,29B.462

bilvodakeśvarasyātha samājam akarot prabhuḥ / HV_App.I,29B.463

māṃsasūpasamākīrṇaṃ bahvannaṃ vyañjanākulam // HV_App.I,29B.464

niyuddhakuśalān mallān devo mallapriyas tadā / HV_App.I,29B.465

yodhayitvā dadau bhūri vittaṃ vastrāṇi cātmavān // HV_App.I,29B.466

mātāpitṛbhyāṃ sahito yadubhiś ca mahābalaḥ / HV_App.I,29B.467

abhivādya brahmadattaṃ yayau dvāravatīṃ purīm // HV_App.I,29B.468

sa viveśa purīṃ ramyāṃ hṛṣṭapuṣṭajanākulām / HV_App.I,29B.469

puṣpacitrapathāṃ vīro vandyamāno naraiḥ pathi // HV_App.I,29B.470

imaṃ yaḥ ṣaṭpuravadhaṃ vijayaṃ cakrapāṇinaḥ / HV_App.I,29B.471

śṛṇuyād vā paṭhed vāppi sa yuddhe jayam āpnuyāt // HV_App.I,29B.472

aputro labhate putram adhano labhate dhanam / HV_App.I,29B.473

vyādhito mucyate rogād baddhaś cpay atha bandhanāt // HV_App.I,29B.474

idaṃ puṃsavanaṃ proktaṃ gaubhādhānaṃ ca bhārata / HV_App.I,29B.475

śrāddheṣu paṭhitaṃ samyag akṣayyakaraṇaṃ smṛtam // HV_App.I,29B.476

idam amaravarasya bhārate @ HV_App.I,29B.477

prathitabalasya jayaṃ mahātmanaḥ | HV_App.I,29B.478

satatam iha hi yaḥ paṭhen naraḥ @ HV_App.I,29B.479

sugatim ito vrajate gatajvaraḥ || HV_App.I,29B.480

maṇikanakavicitrapāṇipādo @ HV_App.I,29B.481

niratiśayārkaguṇo 'rihādimadhyaḥ | HV_App.I,29B.482

caturudadhiśayaś caturvidhātmā @ HV_App.I,29B.483

jayati jagatpuruṣaḥ sahasranāmā || HV_App.I,29B.484

Colophon h: HV (CE) Appendix 29C, transliterated and proof--read by Renate Söhnen--Thieme, version of September 2004 :h k: After App I (No. 29B), K Ñ2 V B D T G M4 cont. with a passage given in App. I (No. 29C). :k janamejaya uvāca

śruto 'yaṃ ṣaṭpuravadho ramyo munivarottama / HV_App.I,29C.1

puroktam andhakavadhaṃ vaiśaṃpāyana kīrtaya // HV_App.I,29C.2

bhānumatyāś ca haraṇaṃ nikumbhasya vadhaṃ tathā / HV_App.I,29C.3

prabrūhi vadatāṃ śreṣṭha paraṃ kautūhalaṃ hi me // HV_App.I,29C.4

vaiśaṃpāyana uvāca

ditir hateṣu putreṣu viṣṇunā prabhaviṣṇunā / HV_App.I,29C.5

tapasārādhayām āsa mārīcaṃ kaśyapaṃ purā // HV_App.I,29C.6

tapasā kālayuktena tathā śuśrūṣayā muneḥ / HV_App.I,29C.7

ānukūlyena ca tathā mādhuryeṇa ca bhārata // HV_App.I,29C.8

parituṣṭaḥ kaśyapas tu tām uvāca tapodhanām / HV_App.I,29C.9

parituṣṭo 'haṃ te bhadre varaṃ varaya suvrate // HV_App.I,29C.10

ditir uvāca

hataputrāsmi bhagavan devair dharmabhṛtāṃ vara / HV_App.I,29C.11

avaśyaṃ putram icchāmi devair amitavikramam // HV_App.I,29C.12

kaśyapa uvāca

avadhyas te suto devi dākṣāyaṇi bhaved iti / HV_App.I,29C.13

devānāṃ saṃśayo nātra kaścit kamalalocane // HV_App.I,29C.14

devadevam ṛte rudraṃ tasya na prabhavāmy aham // HV_App.I,29C.15

ātmā tatas te putreṇa rakṣitavyo hi sarvathā // HV_App.I,29C.16

anvālabhata tāṃ devīṃ kaśyapaḥ satyavāg atha / HV_App.I,29C.17

aṅgulyodaradeśe tu sā putraṃ suṣuve tataḥ // HV_App.I,29C.18

sahasrabahuṃ kauravya sahasraśirasaṃ tathā / HV_App.I,29C.19

dvisahasrekṣaṇaṃ caiva tāvaccaraṇam eva ca // HV_App.I,29C.20

sa vrajaty andhavad yasmād anandho 'pi hi bhārata / HV_App.I,29C.21

tam andhako 'yaṃ nāmneti procus tatranivāsinaḥ // HV_App.I,29C.22

avadhyo 'smīti lokān sa sarvān bādhati bhārata / HV_App.I,29C.23

haraty api ca ratnāni sarvāṇy ātmabalāśrayāt // HV_App.I,29C.24

vāsayaty ātmavīryeṇa nigṛhyāpsarasāṃ guṇān / HV_App.I,29C.25

sa veśmany ūrjito 'tyarthaṃ sarvalokabhayaṃkaraḥ // HV_App.I,29C.26

paradārāpaharaṇaṃ pararatnavilopanam / HV_App.I,29C.27

cakāra satataṃ mohād andhakaḥ pāpaniścayaḥ // HV_App.I,29C.28

trailokyavijayaṃ kartum udyataḥ satu bhārata / HV_App.I,29C.29

sahāyair asuraiḥ sārdhaṃ bahubhiḥ sarvadharṣibhiḥ // HV_App.I,29C.30

taṃ śrutvā bhagavāñ śakraḥ kaśyapaṃ pitaraṃ bravīt / HV_App.I,29C.31

andhakenedam ārabdham īdṛśam munisattama // HV_App.I,29C.32

ājñāpaya vibho kāryam asmākaṃ samanantaram / HV_App.I,29C.33

yavīyasaḥ kathaṃ nāma soḍhavyaṃ syān mune mayā // HV_App.I,29C.34

iṣṭaputre prahartavyaṃ kathaṃ nāma mayā vibho / HV_App.I,29C.35

ihātrabhavatī kuryān manyuṃ mayi hate sute // HV_App.I,29C.36

devendravacanaṃ śrutvā kaśyapo 'bravīn muniḥ / HV_App.I,29C.37

vārayiṣyāmi devendra sarvathā bhadram astu te // HV_App.I,29C.38

andhakaṃ vārayām āsa dityā saha tu kaśyapaḥ / HV_App.I,29C.39

trailokyavijayād vīra kṛcchrakṛcchreṇa bharata // HV_App.I,29C.40

vārito 'pi sa duṣṭātmā bādhaty eva divaukasaḥ / HV_App.I,29C.41

tais tair upāyair duṣṭātmā pramathya ca tathā parān // HV_App.I,29C.42

babhañja kānane vṛkān udyānāni ca durmatiḥ / HV_App.I,29C.43

uccaiḥśravaḥsutān aśvān balād apy ānayad divaḥ // HV_App.I,29C.44

nāgān diśāgajasutān divyān āpi ca bhārata / HV_App.I,29C.45

balād dharati devānāṃ paśyatāṃ baladarpitaḥ // HV_App.I,29C.46

devān āpyāyante tu ye yajñais tapasā balāt / HV_App.I,29C.47

teṣāṃ cakāra vidhvaṃsaṃ duṣṭātmā devakaṇṭakaḥ // HV_App.I,29C.48

nejur yajñais trayo varṇās tepur naiva tapāṃsy api / HV_App.I,29C.49

andhakasya bhayād rājan yajñavighnāni kurvataḥ // HV_App.I,29C.50

tasyecchayā vāti vāyur ādityaś ca tapaty uta / HV_App.I,29C.51

candramāś ca sanakṣatro dṛśyate naiva vā punaḥ // HV_App.I,29C.52

na bhajanti vimānāni vihāyasy prabhāṃ prabho / HV_App.I,29C.53

andhakasyātighorasya baladṛptasya durmateḥ // HV_App.I,29C.54

niroṃkāravaṣaṭkāraṃ jagad vīra tadābhavat / HV_App.I,29C.55

andhakasyātighorasya bhayāt kurukulodvaha // HV_App.I,29C.56

kurūn athottarān pāpo drāvayām āsa bhārata / HV_App.I,29C.57

bhadrāśvān ketumālāṃś ca jambudvīpāṃs tathaiva ca // HV_App.I,29C.58

mānayanti ca taṃ devā dānavāś ca durāsadāḥ / HV_App.I,29C.59

bhūtāni ca tathānyāni samarthāny api sarvathā // HV_App.I,29C.60

ṛṣayo vadhyamānās tu sametā brahmavādinaḥ / HV_App.I,29C.61

acintayann andhakasya vadhaṃ dharmabhṛtāṃ vara // HV_App.I,29C.62

teṣāṃ bṛhaspatir madhye dhīmān idam athābravīt / HV_App.I,29C.63

nāsya rudrād ṛte mṛtyur vidyate ca kathaṃcana // HV_App.I,29C.64

tathā vare dīyamāne kaśyapenāpi śabditaḥ / HV_App.I,29C.65

nāhaṃ rudrāt paritrātuṃ śakta ity eva dhīmatā // HV_App.I,29C.66

tad upāyaṃ cintayāmaḥ śarvo yena sanātanaḥ / HV_App.I,29C.67

jānīyāt sarvabhūtāni pīḍyamānāni śaṃkaraḥ // HV_App.I,29C.68

viditārtho hi bhagavān avaśyaṃ jagataḥ prabhuḥ / HV_App.I,29C.69

aśrupramarjanaṃ devaḥ kariṣyati satāṃ gatiḥ // HV_App.I,29C.70

vrataṃ hi devadevasya bhavasya jagato guroḥ / HV_App.I,29C.71

santo 'sadbhyo rakṣitavyā brāhmaṇās tu viśeṣataḥ // HV_App.I,29C.72

te vayaṃ nāradaṃ sarve prayāmaḥ śaraṇaṃ dvijaṃ / HV_App.I,29C.73

upāyaṃ vetsyate tatra vayasyo hi bhavasya saḥ // HV_App.I,29C.74

bṛhaspativacaḥ śrutvā sarve te 'tha tapodhanāḥ / HV_App.I,29C.75

k: Ds1 (marg.) Bom. Poona eds, G(ed.) ins. :k

tāvad dadṛśur ākāśe prāptaṃ devarṣisattamam / **HV_App.I,29C.75**1:1

pūjayitvā yathānyāyaṃ satkṛtya vidhivan munim // **HV_App.I,29C.75**1:2

devā ūcuḥ

devarṣe bhagavan sādho kailāsaṃ vraja satvaram / **HV_App.I,29C.75**1:3

vijñaptum arhase devam andhakasya vadhe haram // **HV_App.I,29C.75**1:4

trāṇārthaṃ nāradaṃ procus tāṃs tatheti sa coktavān // HV_App.I,29C.76

ṛṣiṣv atha prayāteṣu tat kāryaṃ nārado muniḥ / HV_App.I,29C.77

vicārya manasā vidvān iti kāryaṃ sa dṛṣṭavān // HV_App.I,29C.78

sa devadevaṃ bhagavān draṣṭuṃ munir athāyayau / HV_App.I,29C.79

mandāravanamadhyastho yatra nityaṃ vṛṣadhvajaḥ // HV_App.I,29C.80

sa tatra rajanīm ekām uṣitvā munisattamaḥ / HV_App.I,29C.81

mandārāṇāṃ vane ramnye dayitaḥ śūlapāṇinaḥ // HV_App.I,29C.82

ājagāma punaḥ svargaṃ labdhvānujñāṃ vṛṣadhvajāt / HV_App.I,29C.83

mandārapuṣpaiḥ sukṛtāṃ mālām ābadhya bhārata // HV_App.I,29C.84

grathitāṃ saviśeṣāṃ tāṃ sarvagandhottamottamām / HV_App.I,29C.85

saṃtānamālyadāmaṃ ca sarvais taiḥ kusumaiḥ kṛtam // HV_App.I,29C.86

tac ca kaṇṭhe samāsajya mahāgandhaṃ nārādhipa / HV_App.I,29C.87

āyayāv andhako yatra durātmā baladarpitaḥ // HV_App.I,29C.88

andhakas tv atha taṃ dṛṣṭvā gandham āghrāya cottamam / HV_App.I,29C.89

saṃtānakānāṃ sraṅmālāṃ mahāgandhāṃ mahāmuneḥ // HV_App.I,29C.90

kuto 'yaṃ puṣpajātir vā kamanīyā tapodhana / HV_App.I,29C.91

gandhān varṇāñ śubhāṃs tān hi bhoḥ puṣyati muhur muhuḥ // HV_App.I,29C.92

svarge saṃtānakusumāny ativartanti sarvathā // HV_App.I,29C.93

kaḥ prabhus tasya deśasya yaḥ sa sukṛtavān mune / HV_App.I,29C.94

ācakṣya yady anugrāhyā vayaṃ te devatātithe // HV_App.I,29C.95

k: For line 95, K1.4 subst. :k

ācakṣva me mune sarvaṃ saṃsiśasva varaṃ hi vai / **HV_App.I,29C.95**2:1

k: K4 cont. :k

yad yad iṣṭaṃ mamāpi syāt tad deyaṃ devatātithau / **HV_App.I,29C.95**3:1

tam uvāca muniśreṣṭhaḥ prahasann iva bhārata / HV_App.I,29C.96

grahāya dakṣiṇe haste mahatas tapaso nidhiḥ // HV_App.I,29C.97

mandaraḥ parvataśreṣṭho vīra kāmagamaṃ vanam / HV_App.I,29C.98

tatra caivaṃvidhaṃ puṣpaṃ bhoḥ sṛṣṭiḥ śūlapāṇinaḥ / HV_App.I,29C.99

na tu tatra vanaṃ kaścid acchandena mahātmanaḥ / HV_App.I,29C.100

praveṣṭuṃ labhate tad dhi rakṣanti pramathottamāḥ // HV_App.I,29C.101

nānāpraharaṇā ghorā nānāveṣā durāsadāḥ / HV_App.I,29C.102

avadhyāḥ sarvabhūtānāṃ mahādevābhirakṣitāḥ // HV_App.I,29C.103

nityaṃ prakrīḍate tatra somaḥ sapravaro haraḥ / HV_App.I,29C.104

mandāradrumaṣaṇḍeṣu sarvātmā sarvabhāvanaḥ // HV_App.I,29C.105

tapoviśeṣair ārādhya haraṃ tribhuvaneśvaram / HV_App.I,29C.106

śakyaṃ mandārapuṣpāṇi prāptuṃ kaśyapavaṃśaja // HV_App.I,29C.107

strīratnamaṇiratnāni yāni cānyāni cāpy atha / HV_App.I,29C.108

kāṅkṣitāni phalanti sma te drumā haravallabhāḥ // HV_App.I,29C.109

na tatra sūryaḥ somo 'tha tapaty atulavikrama / HV_App.I,29C.110

svayaṃprabhaṃ taruvanaṃ tad bho duḥkhavivarjitam // HV_App.I,29C.111

tatra gandhāḥ sravanty anye ratnāny anye mahādrumāḥ / HV_App.I,29C.112

vāsāṃsi vividhāny anye sugandhāni mahābala // HV_App.I,29C.113

bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyaṃ tathaiva ca / HV_App.I,29C.114

tarubhyaḥ sravate tebhyo vividhaṃ manasepsitam // HV_App.I,29C.115

pipāsā vā bubhukṣā vā glāniś cintāpi vānagha / HV_App.I,29C.116

na mandāravane vīra bhavatīty upadhāryatām // HV_App.I,29C.117

na te varṇayituṃ śakyā guṇā varṣaśatair api / HV_App.I,29C.118

guṇā ye tatra vartante svargād bahuguṇottarāḥ // HV_App.I,29C.119

atīva vijayel lokān samahendrān na saṃśayaḥ / HV_App.I,29C.120

ekāham api yas tatra vased vai ditijottama // HV_App.I,29C.121

svargasyāpi hi tat svargaṃ sukhānām api sat sukham / HV_App.I,29C.122

babhūva jagataḥ sarvam iti me dhīyate manaḥ // HV_App.I,29C.123

Colophon. vaiśaṃpāyana uvāca

andhako nāradavacaḥ śrutvā tattvena bhārata / HV_App.I,29C.124

mandaraṃ parvataṃ gantuṃ mano dadhre mahāsuraḥ // HV_App.I,29C.125

so 'surān sumahātejāḥ samānīya mahābalaḥ / HV_App.I,29C.126

jagāma mandaraṃ kruddho mahādevālayaṃ tadā // HV_App.I,29C.127

taṃ mahābhrapraticchannaṃ mahauṣadhisamākulam / HV_App.I,29C.128

nānāsiddhasamākīrṇaṃ maharṣigaṇasevitam // HV_App.I,29C.129

candanāgaruvṛkṣāḍhyaṃ saraladrumasaṃkulam / HV_App.I,29C.130

kiṃnarodgītaramyaṃ ca bahunāgakulākulam // HV_App.I,29C.131

vātoddhūtair vanaiḥ phullair nṛtyantam iva ca kvacit / HV_App.I,29C.132

prasrutair dhātubhiś citrair viliptam iva ca kvacit // HV_App.I,29C.133

pakṣisvanaiḥ sumadhurair nadantam iva ca kvacit / HV_App.I,29C.134

haṃsaiḥ śucipadaiḥ kīrṇaṃ saṃpatadbhir itas tataḥ // HV_App.I,29C.135

mahābalaiś ca mahiṣaiś caradbhir daityanāśanaiḥ / HV_App.I,29C.136

candrāṃśuvimalaiḥ siṃhair bhūṣitaṃ himasaṃcayam // HV_App.I,29C.137

mṛgarājaśatākīrṇaṃ mṛgavṛndaniṣevitam // HV_App.I,29C.138

k: V2 ins. :k

camarīgaṇasaṃkīrṇaṃ śabarīgaṇasaṃkulam / **HV_App.I,29C.138**4:1

sa mandaraṃ giriṃ prāha rūpiṇaṃ baladarppitaḥ / HV_App.I,29C.139

vetsi tvaṃ hi yathāvadhyo varadānād ahaṃ pituḥ // HV_App.I,29C.140

mama caiva vaśe sarvaṃ trailokyaṃ sacarācaram / HV_App.I,29C.141

pratiyoddhuṃ na māṃ kaścid icchaty api gire bhayāt // HV_App.I,29C.142

pārijātavanaṃ cāsti tava sānau mahāgire / HV_App.I,29C.143

sarvakāmapradaiḥ puṣpair bhūṣitaṃ ratnam uttamam // HV_App.I,29C.144

tad ācakṣvopabhokṣyāmi tad vanaṃ tava sānujam // HV_App.I,29C.145

kiṃ kariṣyasi kruddhas tvaṃ mano hi tvarate mama // HV_App.I,29C.146

trātāraṃ nānupaśyāmi mayā khalv arditasya te / HV_App.I,29C.147

ity ukto mandaras tena tatraivāntarhito 'bhavat / HV_App.I,29C.148

tato 'ndhako 'tiruṣito varadānena darpitaḥ / HV_App.I,29C.149

mumoca nādaṃ sumahad idaṃ vacanam abravīt // HV_App.I,29C.150

mayā nāma yācyamāno yasmān na bahu manyase / HV_App.I,29C.151

ahaṃ cūrṇīkaromi tvāṃ balaṃ parvata paśya me // HV_App.I,29C.152

evam uktvā gireḥ śṛṅgam utpāṭya bahuyojanam / HV_App.I,29C.153

niṣpipeṣa gires tasya śṛṅge 'thānyatra vīryavān / HV_App.I,29C.154

saha tair asuraiḥ sarvair varadānena darpitaḥ // HV_App.I,29C.155

taṃ pracchannanadījālaṃ bhajyamānaṃ mahāgirim / HV_App.I,29C.156

viditvā bhagavān rudraś cakārānugrahaṃ gireḥ // HV_App.I,29C.157

saviśeṣataraṃ vīra mattadvipamṛgāyutam / HV_App.I,29C.158

nadījālair bahutarair ācitaṃ citrakānanam / HV_App.I,29C.159

nabhaścyutaiḥ purā yadvat tadvad eva virājate // HV_App.I,29C.160

atha devaprabhāvena śṛṅgāṇy utpāṭitāni tu / HV_App.I,29C.161

kṣiptāni cāsurān eva ghnanti ghorāṇi bhārata // HV_App.I,29C.162

kṣiptvā ye prapalāyante śṛṅgāṇi tu mahāsurāḥ / HV_App.I,29C.163

śṛṅais tais taiḥ sma vadhyante parvatasya janādhipa // HV_App.I,29C.164

ye svasthās tv asurās tatra tiṣṭhanti girisānuṣu / HV_App.I,29C.165

śṛṅgais te tasya vadhyante mandarasya mahāgireḥ // HV_App.I,29C.166

tato 'ndhakas tadā dṛṣṭvā senāṃ tāṃ sūditāṃ tathā / HV_App.I,29C.167

ruṣitaḥ sumahānādaṃ naditvedaṃ tadābravīt // HV_App.I,29C.168

āhvayaitaṃ vanaṃ yasya yuddhārtham upatiṣṭhatu / HV_App.I,29C.169

kiṃ tvayācala yuddhena hatāḥ sma cchadmanā raṇe // HV_App.I,29C.170

evam ukte tv andhakena vṛṣabheṇa maheśvaraḥ / HV_App.I,29C.171

saṃprāptaḥ śūlam udyamya devo 'ndhakajighāṃsayā // HV_App.I,29C.172

pramathānāṃ gaṇair dhīmān vṛto vai bahulocanaḥ / HV_App.I,29C.173

tathā bhūtagaṇaiś caiva dhīmān bhūtagaṇeśvaraḥ // HV_App.I,29C.174

pracakampe tataḥ kṛtsnaṃ trailokyaṃ ruṣite hare / HV_App.I,29C.175

sindhavaś ca pratisrotam ūhuḥ prajvalitodakāḥ // HV_App.I,29C.176

jagmur diśo 'gnidāhaṃ ca sarvato haratejasā / HV_App.I,29C.177

yuyudhuś ca grahāḥ sarve viparītā janādhipa // HV_App.I,29C.178

celuś ca girayas tatra kāle kurukulodvaha / HV_App.I,29C.179

pravavarṣātha parjanyaḥ sadhūmāṅgāravṛṣṭimān // HV_App.I,29C.180

uṣṇabhāś candramāś cāsīt sūryaḥ śītaprabhas tathā / HV_App.I,29C.181

na brahma vividus tatra munayyo brahmavādinaḥ // HV_App.I,29C.182

vaḍavāḥ suṣuvur gāś ca gāvo 'śvān api cānagha / HV_App.I,29C.183

petur vṛkṣāś ca medinyām acchinna bhasmasātkṛtāḥ // HV_App.I,29C.184

bādhante vṛṣabhā gāś ca gāvaś cāruruhur vṛṣān / HV_App.I,29C.185

rākṣasā yātudhānāś ca piśācāś cāpi sarvaśaḥ // HV_App.I,29C.186

k: T1.3 G3 ins. :k

andhakaṃ purataḥ kṛtvā parivavrur vṛṣabhadhvajam / **HV_App.I,29C.86**5:1

andhako 'pi mahātejā bāṇair api vavarṣa tam // **HV_App.I,29C.86**5:2

viparītaṃ jagad dṛṣṭvā mahādevas tathā gatam / HV_App.I,29C.187

mumoca bhagavāñ śūlaṃ pradīptāgnisamaprabham // HV_App.I,29C.188

tat papāta harotsṛṣṭam andhakorasi durdharam / HV_App.I,29C.189

bhasmasāc cākarod raudram andhakaṃ sādhukaṇṭakam // HV_App.I,29C.190

tato devagaṇāḥ sarve munayaś ca tapodhanāḥ / HV_App.I,29C.191

śaṃkaraṃ tuṣṭuvuś caiva jagacchatrau nibarhite // HV_App.I,29C.192

devaduṃdubhayo neduḥ puṣpavṛṣṭiḥ papāta ha / HV_App.I,29C.193

trailokyaṃ virvṛtaṃ cāsīn narendra vigatajvaram // HV_App.I,29C.194

prajagur devagandharvā nanṛtuś cāpsarogaṇāḥ / HV_App.I,29C.195

jepuś ca brāhmaṇā vedān ījuś ca kratubhis tathā // HV_App.I,29C.196

grahāḥ prakṛtim āpedur ūhur nadyo yathā purā / HV_App.I,29C.197

na jajvāla jale vahnir āśāḥ sarvāḥ prasedire // HV_App.I,29C.198

mandaraḥ parvataśreṣṭhaḥ pureva virarāja ha / HV_App.I,29C.199

śriyā paramayā juṣṭaḥ sarvatejaḥsamucchrayāt // HV_App.I,29C.200

reme somaś ca bhagavān pārijātavane haraḥ / HV_App.I,29C.201

supracārān surān kṛtvā śakrādīn dharmataḥ prabhuḥ // HV_App.I,29C.202

Colophon h: HV (CE) Appendix I, No. 29D, transliterated by François Painchaud, proof--read by André Couture, version of January 2005 :h k: K Ñ2 V B D T G M4 cont. :k janamejaya uvāca

mune 'ndhakavadhaḥ śrāvyaḥ śruto 'yaṃ khalu bho mayā / HV_App.I,29D.1

śāntis trayāṇāṃ lokānāṃ kṛtā devena dhīmatā // HV_App.I,29D.2

nikumbhasya hataṃ dehaṃ dvitīyaṃ cakrapāṇinā / HV_App.I,29D.3

yadarthaṃ ca yathā caiva tad bhavān vaktum arhati // HV_App.I,29D.4

vaiśaṃpāyana uvāca

śraddadhānasya rājendra vaktavyaṃ bhavato 'nagha / HV_App.I,29D.5

caritaṃ lokanāthasya harer amitatejasaḥ // HV_App.I,29D.6

dvāravatyāṃ nivasato viṣṇor atulatejasaḥ / HV_App.I,29D.7

samudrayātrā saṃprāptā tīrthe piṇḍārake nṛpa // HV_App.I,29D.8

ugraseno narapatir vasudevaś ca bhārata / HV_App.I,29D.9

nikṣiptau nagarādhyakṣau śeṣāḥ sarve vinirgatāḥ // HV_App.I,29D.10

pṛthag balaḥ pṛthag dhīmāl lokanātho janārdanaḥ / HV_App.I,29D.11

goṣṭhyaḥ pṛthak kumārāṇāṃ nṛdevāmaratejasām // HV_App.I,29D.12

gaṇikānāṃ sahasrāṇi niḥsṛtāni narādhipa / HV_App.I,29D.13

kumaraiḥ saha vārṣṇeyai rūpavadbhiḥ svalaṃkṛtaiḥ // HV_App.I,29D.14

daityādhivāsaṃ nirjitya yadubhir dṛḍhavikramaiḥ / HV_App.I,29D.15

veśyā niveśitā vīra dvāravatyāṃ sahasraśaḥ // HV_App.I,29D.16

sāmānyās tāḥ kumārāṇāṃ krīḍānāryo mahātmanām / HV_App.I,29D.17

icchābhojyā guṇair eva rājanyā veśayoṣitaḥ / HV_App.I,29D.18

sthitir eṣā hi bhaimānāṃ kṛtā kṛṣṇena dhīmatā / HV_App.I,29D.19

strīnimittaṃ bhaved vairaṃ mā yadunām iti prabho // HV_App.I,29D.20

revatyā caikayā sārdhaṃ balo reme 'nukūlayā / HV_App.I,29D.21

cakravākānurāgeṇa yaduśreṣṭhaḥ pratāpavān // HV_App.I,29D.22

kādambarīpānakalo bhūṣito vanamālayā / HV_App.I,29D.23

cikrīḍa sāgarajale revatyā sahito balaḥ // HV_App.I,29D.24

ṣoḍaśa strīsahasrāṇi jale jalajalocanaḥ / HV_App.I,29D.25

ramayām āsa govindo vaiśvarūpyeṇa sarvakṛt // HV_App.I,29D.26

aham iṣṭā mayā sārdhaṃ jale vasati keśavaḥ / HV_App.I,29D.27

iti tā menire sarvā nārāyaṇaparāḥ striyaḥ // HV_App.I,29D.28

sarvāḥ suratacihnāṅgyaḥ sarvāḥ suratatarpitāḥ / HV_App.I,29D.29

mānam ūhuś ca tāḥ sarvā govinde bahumānajam // HV_App.I,29D.30

aham iṣṭaham iṣṭeti snigdhe parijane tadā / HV_App.I,29D.31

nārāyaṇās triyaḥ sarvā mudā śaślāghire śubhāḥ // HV_App.I,29D.32

karajadvijacihnāni kucādharagatāni tāḥ / HV_App.I,29D.33

dṛṣṭvā dṛṣṭvā jahṛṣire darpaṇeṣv aṅgalakṣaṇam // HV_App.I,29D.34

gotram uddiśya kṛṣṇasya jagire kṛṣṇayoṣitaḥ / HV_App.I,29D.35

pibantya iva kṛṣṇasya nayanair vadanāmbujam // HV_App.I,29D.36

kṛṣṇārpitamanodṛṣṭyaḥ kāntā nārāyaṇastriyaḥ / HV_App.I,29D.37

manoharatarā rājann abhavann ekaniścayāḥ // HV_App.I,29D.38

ekārpitamanodṛṣṭyo nerṣyā tāś cakrire 'ṅganāḥ // HV_App.I,29D.39

nārāyaṇena devena tarpyamāṇamanorathāḥ // HV_App.I,29D.40

śirāṃsi garvitāny ūhuḥ sarvā niravaśeṣataḥ / HV_App.I,29D.41

vāllabhyaṃ keśavamayaṃ vahantyaś cārudarśanāḥ // HV_App.I,29D.42

tābhis tu saha cikrīḍa sarvābhir harir ātmavān / HV_App.I,29D.43

vaiśvarūpyeṇa vidhinā samudre vimale jale // HV_App.I,29D.44

uvāha sarvagandhāḍhyaṃ svacchaṃ vāri mahodadhiḥ / HV_App.I,29D.45

toyaṃ cālavaṇaṃ vīra vāsudevasya śāsanāt // HV_App.I,29D.46

gulphadaghnaṃ jānudaghnam ūrudaghnam athāpi vā / HV_App.I,29D.47

nāryas tāḥ stanadaghnaṃ vā jalaṃ samabhikāṅkṣitam // HV_App.I,29D.48

siṣicuḥ keśavaṃ patnyo dhārā iva mahodadhim / HV_App.I,29D.49

siṣeca taśca govindo meghaḥ phullalatā iva // HV_App.I,29D.50

avalambyāparāḥ kaṇṭhe hariṃ hariṇalocanāḥ / HV_App.I,29D.51

upagūhasva māṃ vīra patāmīty abruvan striyaḥ // HV_App.I,29D.52

kāścit kāṣṭhamayais teruḥ plavaiḥ sarvāṅgaśobhanāḥ / HV_App.I,29D.53

krauñcabarhiṇanāgānām ākārasadṛśaiḥ striyaḥ // HV_App.I,29D.54

makarākṛtibhiś cānyā mīnābhair api cāparāḥ / HV_App.I,29D.55

bahurūpākṛtidharaiḥ pupluvuś cāparāḥ striyaḥ // HV_App.I,29D.56

stanakumbhais tathā terūḥ kumbhair iva tathāparāḥ / HV_App.I,29D.57

samudrasalile ramye harṣayantyo janārdanam // HV_App.I,29D.58

rarāma saha rūkmiṇyā jale tasmin mudā yutaḥ / HV_App.I,29D.59

yenaiva kāryayogena ramaty amarasattamaḥ / HV_App.I,29D.60

tat tad eva hi tāś cakrur mudā nārāyaṇastriyaḥ // HV_App.I,29D.61

tanuvastrāvṛtās tanvyo lilāyantyas tathāparāḥ / HV_App.I,29D.62

cikrīḍur vāsudevasya jale jalajalocanāḥ // HV_App.I,29D.63

yasyā yasyās tu yo bhāvas tāṃ tāṃ tenaiva keśavaḥ / HV_App.I,29D.64

anupraviśya bhāvajño nināyātmavaśaṃ vaśī // HV_App.I,29D.65

hṛṣīkeśo 'pi bhagavān hṛṣīkeśaḥ sanātanaḥ / HV_App.I,29D.66

babhūva vaiśvarūpyeṇa kāntāvaśagataḥ prabhuḥ // HV_App.I,29D.67

kulaśīlasamo 'smākaṃ yogyo 'yam iti menire / HV_App.I,29D.68

vaiśvarūpyeṇa vartantam aṅganās tā janārdanam // HV_App.I,29D.69

dakṣā dākṣiṇyayuktaṃ taṃ smitapūrvābhibhāṣiṇam / HV_App.I,29D.70

kṛṣṇaṃ bhāryāś cakamire bhaktyā ca bahu menire // HV_App.I,29D.71

pṛthag goṣṭhyaḥ kumārāṇāṃ prakāśaṃ strīgaṇaiḥ saha / HV_App.I,29D.72

alaṃcakrur jalaṃ vīrāḥ sāgarasya guṇākarāḥ // HV_App.I,29D.73

gītanṛtyavidhijñānāṃ tāsāṃ strīṇāṃ janeśvara / HV_App.I,29D.74

tejasāpy āhṛtānāṃ te dākṣaṇyāt tasthire vaśe / HV_App.I,29D.75

śṛṇvantaś cārugītāni tathā svabhinayāny api / HV_App.I,29D.76

tūryāṇy uttamanārīṇāṃ mumudur yadupuṃgavāḥ // HV_App.I,29D.77

pañcacūḍās tataḥ kṛṣṇaḥ kauberyaś ca varāpsarāḥ / HV_App.I,29D.78

māhendrīś cānayām āsa vaiśvarūpyeṇa hetunā // HV_App.I,29D.79

tāḥ provācāprameyātmā sāntvayitvā jagat prabhuḥ / HV_App.I,29D.80

upasthitāś ca praṇatāḥ kṛtāñjalipuṭās tathā // HV_App.I,29D.81

krīḍāyuvatyo bhaimānāṃ praviśadhvam aśaṅkitāḥ / HV_App.I,29D.82

matpriyārthaṃ varārohā ramayadhvaṃ ca yādavān // HV_App.I,29D.83

darśayadhvaṃ guṇān sarvān nṛtyagītai rahaḥsu ca / HV_App.I,29D.84

tathābhinayayogeṣu vādyeṣu vividheṣu ca // HV_App.I,29D.85

evaṃ kṛte vidhāsyāmi śreyo vo manasepsitam / HV_App.I,29D.86

maccharīrasamā hy ete sarve niravaśeṣataḥ // HV_App.I,29D.87

śirasājñāṃ tu tāḥ sarvāḥ pratigṛhya hares tadā / HV_App.I,29D.88

krīḍāyuvatyo viviśur bhaimānām apsarovarāḥ // HV_App.I,29D.89

tābhiḥ praviṣṭamātrābhir dyotitaḥ sa mahārṇavaḥ / HV_App.I,29D.90

saudāminībhir nabhasi ghanavṛnda ivānagha // HV_App.I,29D.91

tā jale sthalavat sthitvā jaguś cāthāpy avādayan / HV_App.I,29D.92

cakruś cābhinayaṃ samyak svargāvāsa ivāṅganāḥ // HV_App.I,29D.93

gandhair mālyaiś ca tā divyair vastraiś cāyatalocanāḥ / HV_App.I,29D.94

helābhir hāsabhāvaiś ca jahrur bhaimamanāṃsy atha // HV_App.I,29D.95

kaṭākṣair iṅgitair hāsaiḥ kalaroṣaiḥ prasāditaiḥ / HV_App.I,29D.96

manonukūlair bhaimānāṃ samājahrur manāṃsi tāḥ // HV_App.I,29D.97

utkṣipyotkṣipya cākāśaṃ vātaskandhān bahūṃś ca tān / HV_App.I,29D.98

madirāvaśagā bhaimā mānayanti varāpsarāḥ / HV_App.I,29D.99

kṛṣṇo 'pi teṣāṃ prītyarthaṃ vijahre viyati prabhuḥ / HV_App.I,29D.100

sarvaiḥ ṣoḍaśabhiḥ sārdhaṃ strīsahasrair mudānvitaḥ // HV_App.I,29D.101

prabhāvajñās tu te vīrāḥ kṛṣṇasyāmitatejasaḥ / HV_App.I,29D.102

na jagmur vismayaṃ bhaimā gāmbhīryaṃ paramāsthitāḥ // HV_App.I,29D.103

kecid raivatakaṃ gatvā punar āyānti bhārata / HV_App.I,29D.104

gṛhān anye vanāny anye kāṅkṣitāny arimardana // HV_App.I,29D.105

apeyaḥ peyasalilaḥ sāgaraś cābhavat tadā / HV_App.I,29D.106

ājñayā lokanāthasya viṣṇor atulatejasaḥ // HV_App.I,29D.107

adhāvan sthalavac cāpi jale jalajalocanāḥ / HV_App.I,29D.108

gṛhya haste tathā nāryo yuktā majjaṃs tathāpi ca // HV_App.I,29D.109

bhakṣyabhojyāni peyāni coṣyaṃ lehyaṃ tathaica ca / HV_App.I,29D.110

bahuprakāraṃ manasā dhyāte teṣāṃ bhavaty uta // HV_App.I,29D.111

amlānamālyadhāriṇyas tāḥ striyas tān aninditān / HV_App.I,29D.112

rahaḥsu ramayāṃ cakruḥ svarge devaratānugāḥ // HV_App.I,29D.113

naubhir gṛhaprakārābhiś cikrīḍur aparājitāḥ / HV_App.I,29D.114

snātānuliptamuditāḥ sāyāhne 'ndhakavṛṣṇayaḥ // HV_App.I,29D.115

āyatāś caturasrāś ca vṛttāś ca svastikās tathā / HV_App.I,29D.116

prāsādā nauṣu kauravya vihitā viśvakarmaṇā // HV_App.I,29D.117

kailāsamandaracchandā merucchandās tathaiva ca / HV_App.I,29D.118

tathā nānāvayaśchandās tathehāmṛgarūpiṇaḥ // HV_App.I,29D.119

vaidūryatoraṇaiś citrāś citrābhir maṇibhaktibhiḥ / HV_App.I,29D.120

masāragalvarkamayaiś citrabhaktiśatair api // HV_App.I,29D.121

prakrīḍagaruḍacchandāś citrā kanakarītibhiḥ / HV_App.I,29D.122

krauñcacchandāḥ śukacchandā gajacchandās tathāpare // HV_App.I,29D.123

karṇadhārair gṛhītās tā nāvaḥ kārtasvarojjvalāḥ / HV_App.I,29D.124

salilaṃ śobhayām āsuḥ sāgarasya mahormimat // HV_App.I,29D.125

samucchritaiḥ sitaiḥ potair yānapātrais tathaiva ca / HV_App.I,29D.126

naubhiś ca jhillikābhiś ca śuśubhe varuṇālayaḥ // HV_App.I,29D.127

purāṇy ākāśagāmīni gandharvāṇām itas tataḥ / HV_App.I,29D.128

babhramuḥ sāgarajale bhaimayānāni bhārata // HV_App.I,29D.129

nandanacchandayukteṣu yānapātreṣu bhārata / HV_App.I,29D.130

nandanapratimaṃ sarvaṃ vihitaṃ viśvakarmaṇā // HV_App.I,29D.131

udyānāni sabhā vṛkṣā dīrghikāḥ syandanāni ca / HV_App.I,29D.132

niveśitāni svalpāni tādṛśāny eva sarvathā // HV_App.I,29D.133

svargacchandeṣu cānyeṣu samāsāt svargasaṃnibhāḥ / HV_App.I,29D.134

nārāyaṇājñayā vīra vihitā viśvakarmaṇā // HV_App.I,29D.135

vaneṣu ruruvur hṛdyaṃ madhuraṃ caiva pakṣiṇaḥ / HV_App.I,29D.136

manoharataraṃ caiva bhaimānām atitejasām // HV_App.I,29D.137

devalokodbhavāḥ śvetā vilepuḥ kokilās tadā / HV_App.I,29D.138

madhurāṇi vicitrāṇi yadūnāṃ kāṅkṣitāni ca // HV_App.I,29D.139

candrāṃśusamarūpeṣu harmyapṛṣṭheṣu barhiṇaḥ / HV_App.I,29D.140

nanṛtur madhurārāvāḥ śikhaṇḍigaṇasaṃvṛtāḥ // HV_App.I,29D.141

patākā yānapātrāṇāṃ sarvāḥ pakṣigaṇāyutāḥ / HV_App.I,29D.142

bhramarair upagītāś ca sragdāmāsaktavāsibhiḥ // HV_App.I,29D.143

nārāyaṇājñayā vṛkṣāḥ puṣpāṇi mumucur bhṛśam / HV_App.I,29D.144

ṛtavaś cānurūpāṇi vihāyasigatās tadā // HV_App.I,29D.145

vavau manoharo vāto ratikhedaharaḥ sukhaḥ / HV_App.I,29D.146

rajobhiḥ sarvapuṣpāṇāṃ yuktaś candanaśaityabhṛt // HV_App.I,29D.147

śītoṣṇam icchatāṃ tatra babhūva vasudhāpate / HV_App.I,29D.148

vāsudevaprasādena bhaimānāṃ krīḍatāṃ tadā // HV_App.I,29D.149

na kṣutpipāsā na glānir na cintā śoka eva ca / HV_App.I,29D.150

āviveśa tadā bhaimān prabhāvāc cakrapāninaḥ // HV_App.I,29D.151

apraśāntamahātūryā gītanṛtyopaśobhitāḥ / HV_App.I,29D.152

babhūvuḥ sāgarakrīḍā bhaimānām atitejasām // HV_App.I,29D.153

bahuyojanavistīrṇaṃ samudraṃ salilāśayam / HV_App.I,29D.154

rūdhvā cikrīḍur indrābhā bhaimāḥ kṛṣṇābhirakṣitāḥ // HV_App.I,29D.155

paricchadasyānurūpaṃ yānapātraṃ mahātmanaḥ / HV_App.I,29D.156

nārāyaṇasya devasya vihitaṃ viśvakarmaṇā // HV_App.I,29D.157

ratnāni yāni trailaukye viśiṣṭāni viśāṃ pate / HV_App.I,29D.158

kṛṣṇasya tāni sarvāṇi yānapātre 'titejasaḥ // HV_App.I,29D.159

pṛthak pṛthaṅ nivāsāś ca strīṇāṃ kṛṣṇasya bhārata / HV_App.I,29D.160

maṇivaidūryacitrāntāḥ kārtasvaravibhūṣitāḥ // HV_App.I,29D.161

sarvartukusumākīrṇāḥ sarvagandhādhivāsitāḥ / HV_App.I,29D.162

yadusiṃhāḥ śubhair juṣṭāḥ śakunaiḥ svargavāsibhiḥ // HV_App.I,29D.163

Colophon vaiśaṃpāyana uvāca

reme balaś candanapaṅkadigdhaḥ @ HV_App.I,29D.164

kādambarīpānakalaḥ pṛthuśrīḥ | HV_App.I,29D.165

raktekṣaṇo revatim āśrayitvā @ HV_App.I,29D.166

pralambabāhuḥ skhalitaprayātaḥ || HV_App.I,29D.167

nīlāmbudābhe vasane vasānaś @ HV_App.I,29D.168

candrāṃśugauro madirāvilākṣaḥ | HV_App.I,29D.169

rarāja rāmo 'mbudamadhyam etya @ HV_App.I,29D.170

saṃpūrṇabimbo bhagavān ivenduḥ || HV_App.I,29D.171

vāmaikakarṇāmalakuṇḍalaśrīḥ @ HV_App.I,29D.172

smeraṃ manojñābjakṛtāvataṃsaḥ | HV_App.I,29D.173

tiryakkaṭākṣaṃ priyayā mumoda @ HV_App.I,29D.174

rāmo mukhaṃ cārvabhivīkṣamāṇaḥ || HV_App.I,29D.175

athājñayā kaṃsanikumbhaśatror @ HV_App.I,29D.176

udārarūpo 'psarasāṃ gaṇaḥ saḥ | HV_App.I,29D.177

draṣṭuḥ mudā revatim ājagāma @ HV_App.I,29D.178

balālayaṃ svargasamānam ṛddhyā || HV_App.I,29D.179

tāṃ revatīṃ cāpy atha vāpi rāmaṃ @ HV_App.I,29D.180

sarvā namaskṛtya varāṅgayaṣṭyaḥ | HV_App.I,29D.181

vādyānurūpaṃ nanṛtuḥ sugātryaḥ @ HV_App.I,29D.182

samantato 'nyā jagire ca samyak || HV_App.I,29D.183

cakrus tathaivābhinayena labdhaṃ @ HV_App.I,29D.184

yathāvad eṣāṃ priyam arthayuktam || HV_App.I,29D.185

hṛdyānukūlaṃ ca valasya tasya @ HV_App.I,29D.186

tathājñayā raivatarājaputryāḥ || HV_App.I,29D.187

cikrīḍur anyāś ca tathaiva tāsāṃ @ HV_App.I,29D.188

taddeśabhāṣākṛtiveṣayuktaḥ | HV_App.I,29D.189

sahastatālaṃ lalitaṃ salīlaṃ @ HV_App.I,29D.190

varāṅganāḥ sarvaratānatāṅgyaḥ || HV_App.I,29D.191

saṃkarṣaṇādhokṣajanandanāni @ HV_App.I,29D.192

saṃkīrtayantyo 'tha ca maṅgalāni | HV_App.I,29D.193

kaṃsapralambādivadhaṃ ca ramyaṃ @ HV_App.I,29D.194

cāṇūraghātaṃ ca tathaiva raṅge || HV_App.I,29D.195

yaśodayā ca prathitaṃ yaśo 'tha @ HV_App.I,29D.196

dāmodaratvaṃ ca janārdanasya | HV_App.I,29D.197

vadhaṃ tathāriṣṭakadhenukābhyāṃ @ HV_App.I,29D.198

vraje ca vāsaṃ śakunīvadhaṃ ca || HV_App.I,29D.199

tathā ca bhagnau yamalārjunau ca @ HV_App.I,29D.200

sṛṣṭiṃ vṛkāṇām api kālamuktām | HV_App.I,29D.201

sa kāliyo nāgapatir hrade ca @ HV_App.I,29D.202

kṛṣṇena dāntaś ca yathā durātmā || HV_App.I,29D.203

śaṅkhahradād uddharaṇaṃ ca vīra @ HV_App.I,29D.204

padmotpalānāṃ madhusūdanena | HV_App.I,29D.205

govardhano 'rthe ca gavāṃ dhṛto 'bhūd @ HV_App.I,29D.206

yathā ca kṛṣṇena janārdanena || HV_App.I,29D.207

kubjāṃ yathā gandhakapeṣikāṃ ca @ HV_App.I,29D.208

kubjatvahīnāṃ kṛtavāṃś ca krṣṇaḥ | HV_App.I,29D.209

avāmanaṃ vāmanakaṃ ca cakre @ HV_App.I,29D.210

kṛṣṇo yathātmānam ajo 'py anindyaḥ || HV_App.I,29D.211

saubhapramāthaṃ ca halāyudhatvaṃ @ HV_App.I,29D.212

vadhaṃ murasyāpy atha devaśatroḥ | HV_App.I,29D.213

gandhārakanyāvahane nṛpāṇāṃ @ HV_App.I,29D.214

rathe tathāyojanam ūrjitānām || HV_App.I,29D.215

tataḥ subhadrāharaṇe jayaṃ ca @ HV_App.I,29D.216

yuddhe ca bālāhakajambumāle | HV_App.I,29D.217

ratnapravekaṃ ca yudhā jitair yat @ HV_App.I,29D.218

samāhṛtaṃ śakrasamakṣam āsīt || HV_App.I,29D.219

etāni cānyāni ca cārurūpā @ HV_App.I,29D.220

jaguḥ striyaḥ prītikarāṇi rājan | HV_App.I,29D.221

saṃkarṣaṇādhokṣajaharṣaṇāni @ HV_App.I,29D.222

citrāṇi cānekakathāśrayāṇi || HV_App.I,29D.223

kādambarīpānamadotkaṭas tu @ HV_App.I,29D.224

balaḥ pṛthuśrīḥ sa cukūrda rāmaḥ | HV_App.I,29D.225

sahastatālaṃ madhuraṃ samaṃ ca @ HV_App.I,29D.226

sa bhāryayā revatarājaputryā || HV_App.I,29D.227

taṃ kūrdamānaṃ madhusūdanaś ca @ HV_App.I,29D.228

dṛṣṭvā mahātmā harṣānvitātmā | HV_App.I,29D.229

cukūrda satyāsahito mahātmā @ HV_App.I,29D.230

balasya bhīmān harṣāgamārtham || HV_App.I,29D.231

samudrayātrārtham athāgataś ca @ HV_App.I,29D.232

cukūrda pārtho naralokavīraḥ | HV_App.I,29D.233

kṛṣṇena sārdhaṃ muditaś cukūrda @ HV_App.I,29D.234

subhadrayā caiva varāṅgayaṣṭyā || HV_App.I,29D.235

gadaś ca dhīmān atha sāraṇaś ca @ HV_App.I,29D.236

pradyumnasāmbau nṛpa satyakaś ca | HV_App.I,29D.237

sātrājitīsūnur udāravīryaḥ @ HV_App.I,29D.238

sa cārūdeṣṇaś ca sucārūrūpaḥ || HV_App.I,29D.239

vīrau kumārau niśaṭholmukau ca @ HV_App.I,29D.240

rāmātmajau vīratamau cukūrdatuḥ | HV_App.I,29D.241

akrūrasenāpatiśaṃkaraś ca @ HV_App.I,29D.242

tathāpare bhaimakulapradhānāḥ || HV_App.I,29D.243

tad yānapātraṃ vavṛdhe tadānīṃ @ HV_App.I,29D.244

kṛṣṇaprabhāvena janendraputra | HV_App.I,29D.245

āpūrṇam āpūrṇam udārakīrteś @ HV_App.I,29D.246

cukūrdayadbhir nṛpa bhaimamukhyaiḥ || HV_App.I,29D.247

tai rāsasaktair atikūrdamānair @ HV_App.I,29D.248

yadupravīrair amaraprakāśaiḥ | HV_App.I,29D.249

harṣānvitaṃ vīra jagat tadābhūc @ HV_App.I,29D.250

chemuś ca pāpāni janendrasūno || HV_App.I,29D.251

devātithis tatra ca nārado 'tha @ HV_App.I,29D.252

vipraḥ priyārthaṃ madhukeśiśatroḥ | HV_App.I,29D.253

cukūrda madhye yadusattamānāṃ @ HV_App.I,29D.254

jaṭākalāpāgalitaikadeśaḥ || HV_App.I,29D.255

rāsapraṇetā dhuri rājaputra @ HV_App.I,29D.256

sa eva tatrābhavad aprameyaḥ | HV_App.I,29D.257

madhyaṃ ca gatvā sa cukūrda bhūyo @ HV_App.I,29D.258

helāvikāraiḥ saviḍ ambitāṅgaiḥ || HV_App.I,29D.259

sa satyabhāmām atha keśavaṃ ca @ HV_App.I,29D.260

pārthaṃ subhadrāṃ ca balaṃ ca devam | HV_App.I,29D.261

devīṃ tathā raivatarājaputrīṃ @ HV_App.I,29D.262

saṃdṛśya saṃdṛśya jahāsa dhīmān || HV_App.I,29D.263

tā hāsayām āsa sudhairyayuktās @ HV_App.I,29D.264

tais tair ūpāyaiḥ parihāsaśīlaḥ | HV_App.I,29D.265

ceṣṭānukārair hasitānukārair @ HV_App.I,29D.266

līlānukārair aparaiś ca dhīmān || HV_App.I,29D.267

ābhāṣitaṃ kiṃcid ivopalakṣya @ HV_App.I,29D.268

nādātinādān bhagavān mumoca | HV_App.I,29D.269

hasan vihāsāṃś ca jahāsa harṣād @ HV_App.I,29D.270

dhāsyāgame kṛṣṇavinodanārtham || HV_App.I,29D.271

kṛṣṇājñayā sātiśayāni tatra @ HV_App.I,29D.272

yathānurūpāṇi dadur yuvatyaḥ | HV_App.I,29D.273

ratnāni vastrāṇi ca rūpavanti @ HV_App.I,29D.274

jagat pradhānāni nṛdevasūno || HV_App.I,29D.275

mālyāni ca svargasamudbhavāni @ HV_App.I,29D.276

saṃtānadāmāny atimuktakāni | HV_App.I,29D.277

sarvartukāny apy anayaṃs tadānīṃ @ HV_App.I,29D.278

dadur harer iṅgitakālatajjñāḥ || HV_App.I,29D.279

rāsāvasāne tv atha gṛhya haste @ HV_App.I,29D.280

mahāmuniṃ nāradam aprameyaḥ | HV_App.I,29D.281

papāta kṛṣṇo bhagavān samudre @ HV_App.I,29D.282

sātrājitīṃ cārjunam eva cātha || HV_App.I,29D.283

uvāca cāmeyaparākramo 'tha @ HV_App.I,29D.284

śaineyam īṣatprahasan pṛthuśrīḥ | HV_App.I,29D.285

dvidhākṛtāḥ sma patitāḥ sma bhūtvā @ HV_App.I,29D.286

krīḍā jale no 'stu sahāṅganābhiḥ || HV_App.I,29D.287

sarevatīko 'stu balo 'rdhanetā @ HV_App.I,29D.288

putrā madīyāś ca sahārdhabhaimāḥ | HV_App.I,29D.289

bhaimārdham evātha balātmajāś ca @ HV_App.I,29D.290

matpakṣiṇaḥ santu samudratoye || HV_App.I,29D.291

ājñāpayām āsa tataḥ samudraṃ @ HV_App.I,29D.292

kṛṣṇaḥ sthitaṃ prāñjalinaṃ pratītaḥ | HV_App.I,29D.293

sugandhatoyo bhava mṛṣṭatoyas @ HV_App.I,29D.294

tathā bhava grāhavivarjitaś ca || HV_App.I,29D.295

dṛśyā ca te ratnavibhūṣitā tu @ HV_App.I,29D.296

sā velikābhūr atha patsukhā ca | HV_App.I,29D.297

manonukūlaṃ ca janasya yat tat @ HV_App.I,29D.298

prayaccha vijñāsyasi matprabhāvāt || HV_App.I,29D.299

bhavasva peyo 'py atha ceṣṭapeyo @ HV_App.I,29D.300

janasya sarvasya manonukūlaḥ | HV_App.I,29D.301

vaidūryamuktāmaṇihemacitrā @ HV_App.I,29D.302

bhavantu matsyās tvayi saumyarūpāḥ || HV_App.I,29D.303

vidhatsva ca tvaṃ kamalotpalāni @ HV_App.I,29D.304

sugandhasusparśarasakṣamāṇi | HV_App.I,29D.305

ṣaṭpādajuṣṭāni manoharāṇi @ HV_App.I,29D.306

cārūṇi kīlālasamanvitāni || HV_App.I,29D.307

maireyamādhvīkasurāsavānāṃ @ HV_App.I,29D.308

kumbhāṃś ca pūrṇānsthapayasva toye | HV_App.I,29D.309

jāmbūnadaṃ pānanimittameṣāṃ @ HV_App.I,29D.310

pātraṃ papur yeṣu dadasva bhaimāḥ || HV_App.I,29D.311

puṣpoccayair vāsitaśītatoyo @ HV_App.I,29D.312

bhavāpramattaḥ khalu toyarāśe | HV_App.I,29D.313

yathā vyalīkaṃ na bhaved yadūnāṃ @ HV_App.I,29D.314

sastrījanānāṃ kuru tat prayatnam || HV_App.I,29D.315

itīdam uktvā bhagavān samudraṃ @ HV_App.I,29D.316

tataḥ pracikrīḍa sahārjunena | HV_App.I,29D.317

siṣeca pūrvaṃ nṛpa nāradaṃ tu @ HV_App.I,29D.318

sātrājitī kṛṣṇamukheṅgitajñā || HV_App.I,29D.319

k: G5 ins. :k

sa cāpi satyām atha rukmiṇīṃ ca @ **HV_App.I,29D.319**1:2

siṣeca cānyāḥ parihāsapūrvam || **HV_App.I,29D.319**1:3

tato madāvarjitacārudehaḥ @ HV_App.I,29D.320

papāta rāmaḥ salile salīlam | HV_App.I,29D.321

sākāram ālambya karaṃ kareṇa @ HV_App.I,29D.322

manoharāṃ raivatarājaputrīm || HV_App.I,29D.323

kṛṣṇātmajā ye tv atha bhaimamukhyā @ HV_App.I,29D.324

rāmasya patnyaḥ patitāḥ samudre | HV_App.I,29D.325

virāgavastrābharaṇāḥ prahṛṣṭāḥ @ HV_App.I,29D.326

kṛīḍābhirāmā madirāvilākṣāḥ || HV_App.I,29D.327

śeṣās tu bhaimā harim abhyupetāḥ @ HV_App.I,29D.328

krīḍābhirāmā niśaṭholmukādyāḥ | HV_App.I,29D.329

vicitravastrābharaṇāś ca mattāḥ @ HV_App.I,29D.330

saṃtānamālyāvṛtakaṇṭhadeśāḥ || HV_App.I,29D.331

vīryopapannāḥ kṛtacārucihnā @ HV_App.I,29D.332

viliptagātrā jalayantrahastāḥ | HV_App.I,29D.333

jītāni taddeśamanoharāṇi @ HV_App.I,29D.334

kharopapannāny atha gāyamānāḥ || HV_App.I,29D.335

tataḥ pracakrur jalavāditāni @ HV_App.I,29D.336

nānāsvarāṇi priyavādyaghoṣāḥ | HV_App.I,29D.337

sahāpsarobhis tridivālayābhiḥ @ HV_App.I,29D.338

kṛṣṇājñayā veśavadhūśatāni || HV_App.I,29D.339

ākāśagaṅgājalavādyatajjñaḥ @ HV_App.I,29D.340

sadāyuvatyo madanaikacittāḥ | HV_App.I,29D.341

avādayaṃs tā jaladardurāṃś ca @ HV_App.I,29D.342

vādyānurūpaṃ jagire ca hṛṣṭāḥ || HV_App.I,29D.343

kuśeśayākośaviśālanetrāḥ @ HV_App.I,29D.344

kuśeśayāpīḍavibhūṣitāś ca | HV_App.I,29D.345

kuśeśayānāṃ ravibodhitānāṃ @ HV_App.I,29D.346

jahruḥ śriyaṃ tāḥ suravāramukhyāḥ || HV_App.I,29D.347

strīvaktracandraiḥ sakalendukalpai @ HV_App.I,29D.348

rarāja rājañ śataśaḥ samudraḥ | HV_App.I,29D.349

yadṛcchayā devavidhānato vā @ HV_App.I,29D.350

nabho yathā candrasahasrakīrṇam || HV_App.I,29D.351

samudrameghaḥ sa rarāja rajañ @ HV_App.I,29D.352

śatahradās trīprabhayābhirāmaḥ | HV_App.I,29D.353

saudāminībhinna ivāmbunātho @ HV_App.I,29D.354

dedīpyamāno nabhasīva meghaḥ || HV_App.I,29D.355

nārāyaṇaś caiva sa nāradaś ca @ HV_App.I,29D.356

siṣeca pakṣe kṛtacārucihnaḥ | HV_App.I,29D.357

balaṃ sapakṣaṃ kṛtacārucihnaṃ @ HV_App.I,29D.358

sa caiva pakṣaṃ madhusūdanasya || HV_App.I,29D.359

hastapramuktair jalayantrakaiś ca @ HV_App.I,29D.360

prahṛṣṭarūpāḥ siṣicus tadānīm | HV_App.I,29D.361

rāgoddhatā vāruṇimaṇḍamattāḥ @ HV_App.I,29D.362

saṃkarṣaṇādhokṣajadevapatnyaḥ || HV_App.I,29D.363

āraktanetrā jalamuktisiktāḥ @ HV_App.I,29D.364

strīṇāṃ samakṣaṃ puruṣāyamāṇāḥ | HV_App.I,29D.365

te noparemuḥ suciraṃ ca bhaimā @ HV_App.I,29D.366

mānaṃ vahanto madanaṃ madaṃ ca || HV_App.I,29D.367

atiprasaṅgaṃ tu vicintya kṛṣṇas @ HV_App.I,29D.368

tān vārayām āsa rathāṅgapāṇiḥ | HV_App.I,29D.369

svayaṃ nivṛtto jalavādyaśabdaiḥ @ HV_App.I,29D.370

sanāradaḥ pārthasahāyavāṃś ca || HV_App.I,29D.371

kṛṣṇeṅgitajñā jalayuddhasaṅgād @ HV_App.I,29D.372

bhaimā nivṛttā dṛḍhamānino 'pi | HV_App.I,29D.373

nityaṃ tathānandakarāḥ priyāṇāṃ @ HV_App.I,29D.374

priyāś ca teṣāṃ nanṛtuḥ pratītāḥ || HV_App.I,29D.375

nṛtyāvasāne bhagavān upendras @ HV_App.I,29D.376

tatyāja dhīmān atha toyasaṅgān | HV_App.I,29D.377

uttīrya toyād anukūlalepaṃ @ HV_App.I,29D.378

jagrāha dattvā munisattamāya || HV_App.I,29D.379

upendram uttīrṇam athāśu dṛṣṭvā @ HV_App.I,29D.380

bhaimā hi te tatyajur eva toyam || HV_App.I,29D.381

viliptagātrās tv atha pānabhūmiṃ @ HV_App.I,29D.382

kṛṣṇājñayā te yayur aprameyāḥ || HV_App.I,29D.383

yathānupūrvyā ca yathāvayaś ca @ HV_App.I,29D.384

yatsaṃniyaugaiś ca tadopaviṣṭāḥ | HV_App.I,29D.385

annāni vīrā bubhujuḥ pratītāḥ @ HV_App.I,29D.386

papuś ca peyāni yathānukūlam || HV_App.I,29D.387

māṃsāni pakvāni phalāmlakāni @ HV_App.I,29D.388

cukrottareṇātha ca dāḍimena | HV_App.I,29D.389

niṣṭaptaśūlān sakalān paśūṃś ca @ HV_App.I,29D.390

tatropajahruḥ śucayo 'tha sūdāḥ || HV_App.I,29D.391

susvinnaśūlyān mahiṣāṃś ca bālān @ HV_App.I,29D.392

sthūlān suniṣṭaptaghṛtāvasiktān | HV_App.I,29D.393

vṛkṣāmlasauvarcalacukrapūrṇān @ HV_App.I,29D.394

paurogavoktān upajahrur eṣām || HV_App.I,29D.395

paurogavoktyā vidhinā mṛgāṇāṃ @ HV_App.I,29D.396

māṃsāni siddhāni ca pīvarāṇi | HV_App.I,29D.397

nānāprakārāṇy upajahrur eṣāṃ @ HV_App.I,29D.398

mṛṣṭāni pakvāni ca cukracūtaiḥ || HV_App.I,29D.399

pārśvāni cānye śakalāni tatra @ HV_App.I,29D.400

daduḥ paśūnāṃ ghṛtamṛkṣitāni | HV_App.I,29D.401

sāmudracūrṇair avacūrṇitāni @ HV_App.I,29D.402

cūrṇena mṛṣṭena samāricena || HV_App.I,29D.403

samūlakair dāḍimamātuluṅgaiḥ @ HV_App.I,29D.404

parṇāsahiṅgvārdrakabhūstṛṇaiś ca | HV_App.I,29D.405

k: D2 ins. :k

pāṭhīnamatsyair mahiṣaiś ca vanyaiḥ @ **HV_App.I,29D.405**2:1

paśūn haridrārdrakakarpaṭaiś ca || **HV_App.I,29D.405**2:2

tadopadaṃśaiḥ sumukhottarais te @ HV_App.I,29D.406

pānāni hṛṣṭāḥ papur aprameyāḥ || HV_App.I,29D.407

kaṭvaṅgaśūlair api pakṣibhiś ca @ HV_App.I,29D.408

ghṛtāmlasauvarcalatailasiktaiḥ | HV_App.I,29D.409

maireyamādhvīkasurāvāṃs te @ HV_App.I,29D.410

papuḥ priyābhiḥ parivāryamāṇāḥ || HV_App.I,29D.411

śvetena yuktān api śoṇitena @ HV_App.I,29D.412

bhakṣyān sugandhāṃl lavaṇānvitāṃś ca | HV_App.I,29D.413

ārdrān kilāṭān ghṛtapūrṇakāṃś ca @ HV_App.I,29D.414

nānāprakārān api khaṇḍakhādyān || HV_App.I,29D.415

apānapāścoddhavabhojamiśrāḥ @ HV_App.I,29D.416

śākaiś ca sūpaiś ca bahuprakāraiḥ | HV_App.I,29D.417

peyaiś ca dadhnā payasā ca vīrāḥ @ HV_App.I,29D.418

svinnāni rājan bubhujuḥ prahṛṣṭāḥ || HV_App.I,29D.419

tathā rasālāṃś ca bahuprakārān @ HV_App.I,29D.420

papuḥ sugandhān api pālavīṣu | HV_App.I,29D.421

śṛtaṃ payaḥ śarkarayā ca yuktaṃ @ HV_App.I,29D.422

phalaprakārāṃś ca bahūṃś ca khādan || HV_App.I,29D.423

k: K2 ins. :k

ardhāḍhakaṃ suciraparyuṣitasya dadhnaḥ @ **HV_App.I,29D.423**3:1

khaṇḍasya ṣoḍaśapalāni śaśiprabhasya | **HV_App.I,29D.423**3:2

sarpiḥ palaṃ madhu palaṃ maricaṃ dvikarṣaṃ @ **HV_App.I,29D.423**3:3

śuṇṭhyāḥ palārdham api cārdhapalaṃ caturṇām || **HV_App.I,29D.423**3:4

ślakṣṇe paṭe lalanayā mṛdupāṇighṛṣṭe @ **HV_App.I,29D.423**3:5

karpūradhūlisurabhīkṛtacārubhāṇḍe | **HV_App.I,29D.423**3:6

eṣā vṛkodarakṛtā sarasā rasālā @ **HV_App.I,29D.423**3:7

yāsvāditā bhagavatā madhusūdanena || **HV_App.I,29D.423**3:8

tṛptāḥ pravṛttāḥ punar eva vīrās @ HV_App.I,29D.424

te bhaimamukhyā vanitāsahāyāḥ | HV_App.I,29D.425

gītāni ramyāṇi jaguḥ prahṛṣṭāḥ @ HV_App.I,29D.426

kāntābhinītāni manoharāṇi || HV_App.I,29D.427

ājñāpayām āsa tataḥ sa tasyāṃ @ HV_App.I,29D.428

niśi prahṛṣṭo bhagavān upendraḥ | HV_App.I,29D.429

chālikyageyaṃ bahusaṃvidhānaṃ @ HV_App.I,29D.430

yad devagāndharvam udāharanti || HV_App.I,29D.431

jagrāha vīṇām atha nāradas tu @ HV_App.I,29D.432

ṣaḍgrāmarāgādisamādhiyuktām | HV_App.I,29D.433

hallīsakaṃ tu svayam eva kṛṣṇaḥ @ HV_App.I,29D.434

suvaṃśaghoṣaṃ naradeva pārthaḥ || HV_App.I,29D.435

mṛdaṅgavādyān aparāṃś ca vādyān @ HV_App.I,29D.436

varāpsarās tā jagṛhuḥ pratītāḥ | HV_App.I,29D.437

āsāritān te ca tataḥ pratītā @ HV_App.I,29D.438

rambhotthitā sābhinayārthatajjñā || HV_App.I,29D.439

tayābhinīte varagātrayaṣṭyā @ HV_App.I,29D.440

tutoṣa rāmaś ca janārdanaś ca | HV_App.I,29D.441

athorvaśī cāruviśālanetrā @ HV_App.I,29D.442

hemā ca rājann atha miśrakeśī || HV_App.I,29D.443

tilottamā cāpy atha menakā ca @ HV_App.I,29D.444

etās tathānyāś ca haripriyārtham | HV_App.I,29D.445

jagus tathaivābhinayaṃ ca cakrur @ HV_App.I,29D.446

iṣṭaiś ca kāmair manaso 'nukūlaiḥ || HV_App.I,29D.447

tā vāsudeve 'py anuraktacittāḥ @ HV_App.I,29D.448

svagītanṛtyābhinayair udāraiḥ | HV_App.I,29D.449

narendrasūno paritoṣitena @ HV_App.I,29D.450

tāmbūlayogāś ca varāpsarobhiḥ || HV_App.I,29D.451

tadāgatābhir nṛvarāhṛtās tu @ HV_App.I,29D.452

kṛṣṇepsayā mānamayās tathaiva | HV_App.I,29D.453

phalāni gandhottamavanti vīrāś @ HV_App.I,29D.454

chālikyagāndharvam athāhṛtaṃ ca || HV_App.I,29D.455

kṛṣṇecchayā ca tridivān nṛdeva @ HV_App.I,29D.456

anugrahārtha bhuvi mānuṣāṇām | HV_App.I,29D.457

sthitaṃ ca ramyaṃ haritejasaiva @ HV_App.I,29D.458

prayojayām āsa sa raukmiṇeyaḥ || HV_App.I,29D.459

chālikyagāndharvam udārabuddhis @ HV_App.I,29D.460

tenaiva tāmbūlam atha prayuktam | HV_App.I,29D.461

prayojitaṃ pañcabhiri ndratulyaiś @ HV_App.I,29D.462

chālikyam iṣṭaṃ satataṃ narāṇām || HV_App.I,29D.463

k: G5 M4 ins. :k

kṛṣṇārjunābhyāṃ gadarāmasāmbaiḥ || **HV_App.I,29D.463**4:1

śubhāvahaṃ vṛddhikaraṃ praśastaṃ @ HV_App.I,29D.464

maṅgalyam evātha tathā yaśasyam | HV_App.I,29D.465

puṇyaṃ ca puṣṭyabhyudayāvahaṃ ca @ HV_App.I,29D.466

nārāyaṇasyeṣṭam udārakīrteḥ || HV_App.I,29D.467

jayāvahaṃ dharmadhurāvahaṃ ca @ HV_App.I,29D.468

duḥsvapnanāśaṃ parikīrtyamānam | HV_App.I,29D.469

karoti pāpaṃ ca tathā vihanti @ HV_App.I,29D.470

śṛṇvan surāvāsagato narendra || HV_App.I,29D.471

chālikyagāndharvam udārakīrtim @ HV_App.I,29D.472

k: T1 G3 (second occurrence) T2, 3 G1, 4 ins. :k

vidheḥ sabhāyāṃ tadadhīnacetāḥ || **HV_App.I,29D.472**5:1

mene kilaikaṃ divasaṃ sahasram | HV_App.I,29D.473

caturyugānāṃ nṛpa raivato 'tha @ HV_App.I,29D.474

tataḥ pravṛttā ca kumārajātiḥ || HV_App.I,29D.475

gāndharvajātiś ca tathāparāpi @ HV_App.I,29D.476

dīpād yathā dīpaśatāni rājan | HV_App.I,29D.477

viveda kṛṣṇaś ca sa nāradaś ca @ HV_App.I,29D.478

pradyumnamukhyair nṛpa bhaimamukhyaiḥ || HV_App.I,29D.479

vijñātam etad dhi parair yathāvad @ HV_App.I,29D.480

uddeśamātrāṇi janās tu loke | HV_App.I,29D.481

jānanti chālikyaguṇodayānāṃ @ HV_App.I,29D.482

toyaṃ nadīnām atha vā samudraḥ || HV_App.I,29D.483

jñātuṃ hi śakyaṃ hi mahāgirir vā @ HV_App.I,29D.484

phalāgrato vā guṇato 'tha vāpi | HV_App.I,29D.485

śakyaṃ na chālikyam ṛte tapobhis @ HV_App.I,29D.486

tālair vidhānāny atha mūrchanāsu || HV_App.I,29D.487

ṣaḍgrāmarāgeṣu ca tatra kāryaṃ @ HV_App.I,29D.488

tasyaikadeśāvayavena rājan | HV_App.I,29D.489

k: T1, 2 G1, 3 ins. :k

saṃgītaśāstraṃ bhuvi saṃpravṛttam || **HV_App.I,29D.489**6:1

leśābhidhānaṃ sukumārajātiṃ @ HV_App.I,29D.490

niṣṭāṃ suduḥkhena narāḥ prayānti || HV_App.I,29D.491

chālikyagāndharvaguṇodayeṣu @ HV_App.I,29D.492

ye devagandharvamaharṣisattvāḥ | HV_App.I,29D.493

k: a line seems to be missing in all Mss.; while D6 (marg.) ins. after line 493:k

chālikyagāndharvam idaṃ manojñaṃ @ **HV_App.I,29D.493**7:1

sṛṣṭaṃ kilaikaṃ divasaṃ vicārya | **HV_App.I,29D.493**7:2

caturyugānāṃ nṛpate sahasraṃ @ **HV_App.I,29D.493**7:3

savādyagītābhinayaṃ vidhātrā || **HV_App.I,29D.493**7:4

niṣṭāṃ prāyāntīty avagaccha buddhyā || HV_App.I,29D.494

chālikyam evaṃ madhusūdanena @ HV_App.I,29D.495

bhaimottamānāṃ naradeva dattam || HV_App.I,29D.496

lokasya cānugrahakāmyayeha @ HV_App.I,29D.497

gataṃ pratiṣṭām amaropageyam || HV_App.I,29D.498

bālā yavānaś ca tathaiva vṛddhāḥ @ HV_App.I,29D.499

krīḍanti bhaimāḥ pravarotsaveṣu | HV_App.I,29D.500

pūrvaṃ tu bālāḥ samudāharanti @ HV_App.I,29D.501

vṛddhās tu paścāt pratimānayanti || HV_App.I,29D.502

(sthāneṣu nityaṃ pratimānayanti) || (HV_App.I,29D.503)

k: Line 503 is printed with enclosing brackets. :k

martyeṣu martyān yadavo 'tivīrāḥ @ HV_App.I,29D.504

svavaṃśadharmaṃ samanusmarantaḥ | HV_App.I,29D.505

purātanaṃ dharmavidhānatajjñāḥ @ HV_App.I,29D.506

prītipramāṇaṃ ha vayaḥpramāṇam || HV_App.I,29D.507

prītipramāṇāni ha sauhṛdāni @ HV_App.I,29D.508

prītiṃ puraskṛtya hi te daśārhāḥ | HV_App.I,29D.509

vṛṇyandhakāḥ putrasakhā babhūvur @ HV_App.I,29D.510

visarjitāḥ keśivināśanena || HV_App.I,29D.511

svargaṃ gatāś cāpsarasāṃ samūhāḥ @ HV_App.I,29D.512

kṛtvā praṇāmaṃ madhukaṃsaśatroḥ | HV_App.I,29D.513

prahṛṣṭarūpasya suhṛṣṭarūpāḥ @ HV_App.I,29D.514

vinoditāḥ keśiniṣūdanena || HV_App.I,29D.515

k: T1 ins. :k

bhaimādayo mumuduḥ kṛṣṇacetasaḥ || **HV_App.I,29D.515**8:1

k: while T4 G5 ins. :k

yadupravīrā mumudus tadānīm || **HV_App.I,29D.515**9:1

h: HV (CE) Appendix I, No. 29E, transliterated by François Painchaud, proof--read by André Couture, version of February 2005 :h k: K Ñ2 V B D T G M4 cont. :k vaiśaṃpāyana uvāca

teṣāṃ krīḍāprasaktānāṃ yadūnāṃ puṇyakarmaṇām / HV_App.I,29E.1

chidram āsādya durbuddhir devaśatrur durāsadaḥ // HV_App.I,29E.2

kanyāṃ bhānumatīṃ nāma bhānor duhitaraṃ nṛpa / HV_App.I,29E.3

jahārātmavadhākāṅkṣī nikumbho nāma dānavaḥ // HV_App.I,29E.4

antarhito mohayitvā yadūnāṃ pramadājanam / HV_App.I,29E.5

māyāvī māyayā rājan pūrvavairam anusmaran // HV_App.I,29E.6

bhrātur hi vajranābhasya tasya kanyā prabhāvatī / HV_App.I,29E.7

pradyūmnena hṛtā vīra vajranābhas tathā hataḥ // HV_App.I,29E.8

bhānor eva tathāraṇye vasaty avasareṇa hi / HV_App.I,29E.9

asvādhīne durādharṣe chidrajño dānavādhamaḥ // HV_App.I,29E.10

kanyāpure mahānādaḥ sahasā samupasthitaḥ / HV_App.I,29E.11

tasyāṃ hṛtāyāṃ kanyāyāṃ rudantyāṃ samitiṃjaya // HV_App.I,29E.12

vasudevāhukau vīrau daṃśitau nirgatāv ubhau / HV_App.I,29E.13

ārtanādam upaśrutya bhānoḥ kanyāpure tadā // HV_App.I,29E.14

na dṛṣṭigocare tau tu dadṛśate 'pakāriṇam / HV_App.I,29E.15

tathaiva daṃśitau yātau yatra kṛṣṇo mahābalaḥ // HV_App.I,29E.16

śrutārthaḥ svaṃ vimānaṃ tad āruroha janārdanaḥ / HV_App.I,29E.17

pārthena sahitas tārkṣyaṃ nāgaśatrum ariṃdamaḥ // HV_App.I,29E.18

rathe tvam anugaccheti saṃdiśya makaradhvajam / HV_App.I,29E.19

tvareti garuḍaṃ vīraḥ saṃdideśa ca kāśyapam // HV_App.I,29E.20

vajraṃ nagaram āyāntaṃ nikumbhaṃ raṇadurjayam / HV_App.I,29E.21

pārthakṛṣṇau mahātmānāv āsedatur ariṃdamau / HV_App.I,29E.22

pradyumnaś ca mahātejā māyināṃ pravaro nṛpa // HV_App.I,29E.23

k: D6 (marg.) ins. :k

kṛṣṇāpradyumnapārthān sa dṛṣṭvātmānaṃ dvidhākarot / **HV_App.I,29E.23**1:1

nikumbhas tv atha taṃ dṛṣṭvā tridhātmānam athākarot // HV_App.I,29E.24

tān sarvān yodhayām āsa nikumbhaḥ prahasann iva / HV_App.I,29E.25

bahukaṇṭakagurvībhir gadābhir amaropamaḥ // HV_App.I,29E.26

savyenālambya hastena kanyāṃ bhānumatīṃ nṛpa / HV_App.I,29E.27

dakṣiṇenātha hastena gadayā praharaty uta // HV_App.I,29E.28

kanyārthaṃ na ca kṛṇṣau vā kāmo vā nṛpasattama / HV_App.I,29E.29

nirdayaṃ praharanti sma nikumbhe ca mahāsure // HV_App.I,29E.30

samarthās te mahātmānaḥ śatruṃ hantuṃ durāsadāḥ / HV_App.I,29E.31

niśaśvasur narapate dayābhārāvapīḍitāḥ // HV_App.I,29E.32

śreṣṭho dhanuṣmatāṃ pārthaḥ sarvathā kuśalo yudhi / HV_App.I,29E.33

nārācair vidhinā daityaṃ śaraśaktyā jaghāna ha // HV_App.I,29E.34

te tu vaitastikair bāṇair vividhur dānavaṃ yudhi / HV_App.I,29E.35

na kanyāṃ kalayā yuktyā śikṣayā ca mahīpate // HV_App.I,29E.36

tataḥ sa kanyayā sārdhaṃ tatraivāntaradhīyata / HV_App.I,29E.37

āsurīm āśrito māyāṃ na tāṃ vetti hi kaś cana // HV_App.I,29E.38

taṃ kṛṣṇau raukmiṇeyaś ca pṛṣṭhato 'nuyayus tadā / HV_App.I,29E.39

hārītaḥ śakuno bhūtvā tasthāv atha mahāsuraḥ // HV_App.I,29E.40

taṃ bāṇaiḥ punar evātha vīro bhūyo dhanaṃjayaḥ / HV_App.I,29E.41

vaitastikair marmabhidbhiḥ kanyāṃ rakṣann atāḍayat // HV_App.I,29E.42

sa imāṃ pṛthivīṃ kṛtsnāṃ saptadvīpāṃ mahāsuraḥ / HV_App.I,29E.43

babhrāmānugataś caiva tair vīrair arimardanaḥ // HV_App.I,29E.44

gokarṇasyopariṣṭāt tu parvatasya mahāsuraḥ / HV_App.I,29E.45

papāta celagaṅgāyāḥ puline saha kanyayā // HV_App.I,29E.46

na devā nāsurā vāpi laṅghayanti tapodhanāḥ / HV_App.I,29E.47

gokarṇaṃ tejasā guptaṃ mahādevasya bhārata // HV_App.I,29E.48

etad antaram āsādya pradyumnaḥ śīghravikramaḥ / HV_App.I,29E.49

kanyāṃ bhānumatīṃ bhaimo jagrāha raṇadurjayaḥ // HV_App.I,29E.50

asuraḥ so 'rdito rājan kṛṣṇābhyāṃ niśitaiḥ śaraiḥ / HV_App.I,29E.51

tyaktvāthottaragokarṇāṃ nikumbho dakṣiṇāṃ diśam / HV_App.I,29E.52

jagāma pṛṣṭhato yātau kṛṣṇau tārkṣyagatau tadā // HV_App.I,29E.53

viveśa ṣaṭpuraṃ caiva jñātīnām ālayaṃ tadā / HV_App.I,29E.54

tatra vīrau guhādvāri kṛṣṇau rātriṃ tadoṣatuḥ // HV_App.I,29E.55

raukmiṇeyo 'pi kṛṣṇena saṃdiṣṭo dvārakāṃ purīm / HV_App.I,29E.56

anayad bhānutanayāṃ prahṛṣṭenāntarātmanā // HV_App.I,29E.57

nayitvā cāyayau vīraḥ ṣaṭpuraṃ dānavākulam / HV_App.I,29E.58

dadarśa ca guhādvāri kṛṣṇau bhīmaparākramau // HV_App.I,29E.59

ūṣatur dvāram ākramya ṣaṭpurasya mahābalau / HV_App.I,29E.60

kṛṣṇau pradyumnasahitau nikumbhavadhakāṅkṣiṇau // HV_App.I,29E.61

tato 'nantaram etasmād bilād atibalas tadā / HV_App.I,29E.62

nirjagāma balī yoddhuṃ nikumbho bhīmavikramaḥ // HV_App.I,29E.63

tasya nirgacchatas tasmād bilāt pārtho viśāṃ pate / HV_App.I,29E.64

rurodha sarvato mārgaṃ śarair gāṇḍīvaniḥsṛtaiḥ // HV_App.I,29E.65

so 'bhisṛtya gadāṃ ghorām udyamya bahukaṇṭakām / HV_App.I,29E.66

śirasy atāḍayat pārthaṃ nikumbho balināṃ varaḥ // HV_App.I,29E.67

gadayābhihate pārthe raktaṃ vamati muhyati / HV_App.I,29E.68

hasitvā so 'suro dṛpto raukmiṇeyam atāḍayat // HV_App.I,29E.69

taṃ prāṅmukhamukhaṃ vīraṃ māyāvī māyināṃ varam / HV_App.I,29E.70

adṛṣṭenāhato vīraḥ śirasy atha mumoha saḥ // HV_App.I,29E.71

tathāgatau tu dṛṣṭvā tau muhyamānau sutāḍitau / HV_App.I,29E.72

abhidudrāva govindo nikumbhaṃ krodhamūrchitaḥ // HV_App.I,29E.73

kaumodakīṃ samudyamya gadapūrvodbhavo gadām / HV_App.I,29E.74

tāv anyonyaṃ durādharṣau garjantāv abhipetatuḥ // HV_App.I,29E.75

airāvatagataḥ śakraḥ sarvair devagaṇaiḥ saha / HV_App.I,29E.76

dadarśa tan mahāyuddhaṃ ghoraṃ devāsuraṃ tadā // HV_App.I,29E.77

dṛṣṭvā devān hṛṣīkeśaś citrair yuddhair ariṃdamaḥ / HV_App.I,29E.78

iyeṣa dānavaṃ hantuṃ devānāṃ hitakāmyayā // HV_App.I,29E.79

sa maṇḍalāni citrāṇi darśayām āsa keśavaḥ / HV_App.I,29E.80

kaumodakīṃ mahābāhur lālayan yuddhakovidaḥ // HV_App.I,29E.81

tathaivāsuramukhyo 'pi gadāṃ tāṃ bahukaṇṭakām / HV_App.I,29E.82

śikṣayā bhrāmayāṇo 'tha maṇḍalāni cacāra ha // HV_App.I,29E.83

ṛṣabhāv iva garjantau bṛṃhantāv iva kuñjarau / HV_App.I,29E.84

vāsitāntaram āsādya kruddhau sālāvṛkāv iva // HV_App.I,29E.85

ājaghāna nikumbhas tu gadayā gadapūrvajam / HV_App.I,29E.86

spaṣṭāṣṭaghaṇṭayā vīra nādaṃ muktvātidāruṇam // HV_App.I,29E.87

tatkālam eva kṛṣṇo 'pi bhrāmayitvā mahāgadām / HV_App.I,29E.88

nikumbhamūrdhani tadā pātayām āsa bhārata // HV_App.I,29E.89

avaṣṭabhya muhūrtaṃ tu hariḥ kaumodakīṃ gadām / HV_App.I,29E.90

tasthau jagadgurur dhīmān mumoha patitaḥ kṣitau // HV_App.I,29E.91

hāhābhūtaṃ jagat sarvaṃ tatkālam abhavat tadā / HV_App.I,29E.92

tathā gate vāsudeve naradeve mahātmani // HV_App.I,29E.93

ākāśagaṅgātoyena śītena ca sugandhinā / HV_App.I,29E.94

siṣecāmṛtamiśreṇa kṛṣṇaṃ deveśvaraḥ svayam // HV_App.I,29E.95

nūnam ātmecchayā kṛṣṇas tathā cakre surottamaḥ / HV_App.I,29E.96

ko hi śakto mahātmānaṃ yuddhe mohayituṃ harim // HV_App.I,29E.97

kṛṣṇaḥ pratyāgataprāṇaś cakram udyamya bhārata / HV_App.I,29E.98

pratīccheti durātmānam uvāca ripunāśanaḥ // HV_App.I,29E.99

nikumbho 'py atimāyāvī utpapāta durāsadaḥ / HV_App.I,29E.100

śarīraṃ tat parityajya na tu taṃ vetti keśavaḥ // HV_App.I,29E.101

mumūrṣati mṛto vāyam iti matvā janārdanaḥ / HV_App.I,29E.102

rarakṣa smaramāṇo 'tha vīro vīravrataṃ vibho // HV_App.I,29E.103

atha pradyumnakaunteyāv āgatau labdhacetanau / HV_App.I,29E.104

sthitau nārāyaṇābhyāśe nikumbhavadhaniścitau // HV_App.I,29E.105

pradyumno 'py atha māyāvī viditaḥ kṛṣṇam abravīt / HV_App.I,29E.106

nikumbhas tāta nāsty atra gataḥ kvāpi sudurmatiḥ // HV_App.I,29E.107

pradyumnenaiva mukte tu tan nanāśa kalevaram / HV_App.I,29E.108

prajahāsātha bhagavān arjunena saha prabhuḥ // HV_App.I,29E.109

tathāyutasahasrāṇi nikumbhānāṃ janādhipa / HV_App.I,29E.110

dadṛśus te tadā vīrāḥ kṣitau divi ca sarvataḥ // HV_App.I,29E.111

sahasrāṇy eva kṛṣṇaṃ tu tathā pārtham ariṃdamam / HV_App.I,29E.112

raukmiṇeyaṃ tathā vīraṃ tad adbhutam ivābhavat // HV_App.I,29E.113

pāṇḍavasya dhanuḥ kecit kecid asya mahāśarān / HV_App.I,29E.114

anye 'sya jagṛhur hastāv anye pādau mahāsurāḥ // HV_App.I,29E.115

evaṃ grahāya te vīram agamaṃs te vihāyasi / HV_App.I,29E.116

pārthānām api koṭyas tu gṛhītānāṃ tadābhavan // HV_App.I,29E.117

nāntaṃ dadarśa kṛṣṇaś ca kārṣṇiś ca ripunāśanau / HV_App.I,29E.118

vicchidya tau śarair vīrau nikumbhaṃ pārthavarjitau // HV_App.I,29E.119

ekaikas tu dvidhā chinno dvaidhībhavati bhārata / HV_App.I,29E.120

divyajñānas tadā kṛṣṇo bhagavān atra dṛṣṭvān // HV_App.I,29E.121

nikumbhaṃ tattvataś cāpi dadarśa madhusūdanaḥ / HV_App.I,29E.122

sraṣṭāraṃ sarvamāyānāṃ hartāraṃ phalgunasya ca // HV_App.I,29E.123

sa cakreṇa śiras tasya cakartāsurasūdanaḥ / HV_App.I,29E.124

paśyatāṃ sarvabhūtānāṃ bhūtabhavyabhavo hariḥ / HV_App.I,29E.125

sa muktvā phalgunaṃ rājaṃś chinne śirasi bhārata / HV_App.I,29E.126

papātāsuramukhyo 'tha chinnamūla iva drumaḥ // HV_App.I,29E.127

athākāśagataṃ pārthaṃ patamānaṃ vihāyasaḥ / HV_App.I,29E.128

kṛṣṇavākyena jagraha kārṣṇir viyati mānada // HV_App.I,29E.129

nikumbhe patite bhūmau samāśvāsya dhanaṃjayam / HV_App.I,29E.130

jagāma dvārakāṃ devaḥ pārthakāmasamanvitaḥ // HV_App.I,29E.131

samiyāyātha dāśarho dvārakāṃ mudito vibhuḥ / HV_App.I,29E.132

nāradaṃ ca mahātmānaṃ vavande yadunandanaḥ // HV_App.I,29E.133

nārado 'tha mahātejā bhānuṃ yādavam abravīt / HV_App.I,29E.134

bhāno mā kārṣīr manyuṃ tvaṃ śrūyatāṃ bhaimanandana // HV_App.I,29E.135

krīḍantyā raivatodyāne durvāsāḥ kopito 'nayā / HV_App.I,29E.136

sa śaśāpa tato roṣān munir duhitaraṃ tava // HV_App.I,29E.137

atidurlalitaiḥ kanyā śatruhastaṃ gamiṣyati / HV_App.I,29E.138

sutārthe te mayā sārdhaṃ munibhiḥ sa prasāditaḥ // HV_App.I,29E.139

bālāṃ vratavatīṃ kanyām anāgasam imāṃ mune / HV_App.I,29E.140

śaptavān asi dharmajña kathaṃ dharmabhṛtāṃ vara / HV_App.I,29E.141

anantaraṃ vidhatsvātra vayaṃ vijñāpayāmahe // HV_App.I,29E.142

asmābhir evam uktas tu durvāsā bhaimanandana / HV_App.I,29E.143

uvācādhomukho bhūtvā muhūrtaṃ kṛpayānvitaḥ // HV_App.I,29E.144

yad avocam ahaṃ vākyaṃ tat tathā na tad anyathā / HV_App.I,29E.145

ripuhastam avaśyaṃ hi gamiṣyati na saṃśayaḥ // HV_App.I,29E.146

adūṣitā tu dharmeṇa bhartāram upalapsyati // HV_App.I,29E.147

bahuputrā bahudhanā subhagā ca bhaviṣyati // HV_App.I,29E.148

sugandhagandhā ca sadā kumārī ca punaḥ punaḥ / HV_App.I,29E.149

na ca śokām imaṃ ghoraṃ tan vaṅgī dhārayiṣyati // HV_App.I,29E.150

evaṃ bhānumatī vīra sahadevāya dīyatām / HV_App.I,29E.151

śraddadhānaḥ sa śūraś ca dharmaśīlaś ca pāṇḍavaḥ // HV_App.I,29E.152

tato bhānumatīṃ bhānur dadau mādrīsutāya vai / HV_App.I,29E.153

sahadevāya dharmātmā nāradasya vacaḥ smaran // HV_App.I,29E.154

ānītaḥ sahadevaś ca preṣite cakrapāṇinā / HV_App.I,29E.155

vivāhe ca tadā vṛtte sabhāryaḥ svapuraṃ gataḥ // HV_App.I,29E.156

imaṃ kṛṣṇasya vijayaṃ yaḥ paṭhec chṛṇuyād atha / HV_App.I,29E.157

vijayaṃ sarvakṛtyeṣu śraddadhāno labhen naraḥ // HV_App.I,29E.158

Colophon. h: HV (CE) Appendix I, No. 29F, transliterated by François Painchaud, proof--read by André Couture, version of March 2005 :h k: K Ñ2 V B D T G M4 cont. :k janamejaya uvāca

bhānumatyāpaharaṇaṃ vijayaṃ keśavasya ca / HV_App.I,29F.1

chālikyānayanaṃ caiva devalokān mahāmune // HV_App.I,29F.2

krīḍāṃ ca sāgare divyāṃ kṛṣṇīnām atitejasām / HV_App.I,29F.3

aśrauṣaṃ paramāścaryaṃ mune dharmabhṛtāṃ vara // HV_App.I,29F.4

vajranābhavadhaṃ hy uktaṃ nikumbhavadhakīrtane / HV_App.I,29F.5

tan me kautūhalaṃ śrotuṃ prasādād bhavato mune // HV_App.I,29F.6

vaiśaṃpāyana uvāca

hanta te kīrtayiṣyāmi vajranābhavadhaṃ nṛpa / HV_App.I,29F.7

vijayaṃ caiva kāmasya sāmbasya ca mahātmanaḥ // HV_App.I,29F.8

meroḥ sānau narapate tapaś cakre mahāsuraḥ / HV_App.I,29F.9

vajranābha iti khyāto niścitaḥ samitiṃjayaḥ // HV_App.I,29F.10

tasya tuṣṭo mahātejā brahmā lokapitāmahaḥ / HV_App.I,29F.11

vareṇa cchandayām āsa tapasā paritoṣitaḥ // HV_App.I,29F.12

avadhyatāṃ sa devebhyo vavre dānavasattamaḥ / HV_App.I,29F.13

puraṃ vajrapuraṃ caiva sarvaratnamayaṃ śubham // HV_App.I,29F.14

svacchandena praveśaś ca na vāyor api bhārata / HV_App.I,29F.15

acintitena kāmānām upapattir narādhipa // HV_App.I,29F.16

śākhānagaramukhyānāṃ saṃvāhānāṃ śatāni ca / HV_App.I,29F.17

nagarasyāprameyasya samantāj janamejaya // HV_App.I,29F.18

tathā tad abhavat tasya varadānena bhārata / HV_App.I,29F.19

uvāsa vajranagare vajranābho mahāsuraḥ // HV_App.I,29F.20

koṭiśo varalabdhaṃ tam asurāḥ parivārya te / HV_App.I,29F.21

ūṣur vajrapure rājan saṃvāheṣu tathaiva ca // HV_App.I,29F.22

śākhānagaramukhyeṣu ramyeṣu ca narādhipa / HV_App.I,29F.23

hṛṣṭapuṣṭapramuditā nṛpa devasya śatravaḥ // HV_App.I,29F.24

vajranābho 'tha duṣṭātmā varadānena darpitaḥ / HV_App.I,29F.25

purasya cātmanaś caiva jagad bādhitum udyataḥ // HV_App.I,29F.26

mahendram abravīd gatvā devalokaṃ viśāṃ pate / HV_App.I,29F.27

aham īśitum icchāmi trailokyaṃ pākaśāsana // HV_App.I,29F.28

atha vā me prayacchasva yuddhaṃ devagaṇeśvara / HV_App.I,29F.29

sāmānyaṃ hi jagat kṛtsnaṃ kāśyapānāṃ mahātmanām // HV_App.I,29F.30

sa bṛhaspatinā sārdhaṃ mantrayitvā sureśvaraḥ / HV_App.I,29F.31

vajranābhaṃ suraśreṣṭhaḥ provāca kuruvaṃśaja // HV_App.I,29F.32

satreṣu dīkṣitaḥ saumya kaśyapo naḥ pitā muniḥ / HV_App.I,29F.33

tasmin vṛtte yathā nyāyyaṃ tathā sa hi kariṣyati // HV_App.I,29F.34

tataḥ sa pitaraṃ gatvā kaśyapaṃ dānavo 'bravīt / HV_App.I,29F.35

yathoktaṃ devarājena tam uvācātha kaśyapaḥ // HV_App.I,29F.36

satre kṛtte kariṣyāmi yathā nyāyyaṃ bhaviṣyati / HV_App.I,29F.37

tvaṃ tu vajrapure putra vasa gaccha samāśritaḥ // HV_App.I,29F.38

evam ukte vajranābhaḥ svam eva nagaraṃ gataḥ / HV_App.I,29F.39

mahendro 'pi yayau devo dvārakāṃ dvāramālinīm // HV_App.I,29F.40

gatvā cāntarhito devo vāsudevam athābravīt / HV_App.I,29F.41

vajranābhasya vṛttāntaṃ tam uvāca janārdanaḥ // HV_App.I,29F.42

śaurer upasthito deva vājimedho mahākratuḥ / HV_App.I,29F.43

tasmin vṛtte vajranābhaṃ pātayiṣyāmi vāsava // HV_App.I,29F.44

tatropāyaṃ praveśe tu cintayāvaḥ satāṃ gate / HV_App.I,29F.45

nānicchayā praveśo 'sti tatra vāyor api prabho // HV_App.I,29F.46

tato gato devarājo vāsudevena satkṛtaḥ / HV_App.I,29F.47

vājimedhe ca saṃprāpte vasudevasya bhārata // HV_App.I,29F.48

tasmin yajñe vartamāne praveśārthaṃ surottamau / HV_App.I,29F.49

cintayām āsatur vīrau devarājācyutāv ubhau // HV_App.I,29F.50

tatra yajñe vartamāne sunāṭyena naṭas tadā / HV_App.I,29F.51

maharṣīṃs toṣayām āsa bhadranāmeti nāmataḥ // HV_App.I,29F.52

taṃ vareṇa muniśreṣṭhāś chandayām āsur ātmavān / HV_App.I,29F.53

sa vavre tu naṭo bhadro varaṃ deveśvaropamaḥ // HV_App.I,29F.54

devendrakṛṣṇacchandena sarasvatyā pracoditaḥ / HV_App.I,29F.55

prāṇipatya muniśreṣṭhān aśvamedhe samāgatān // HV_App.I,29F.56

bhojyo dvijānāṃ sarveṣāṃ bhaveyaṃ munisattamāḥ / HV_App.I,29F.57

saptadvīpāṃ ca pṛthivīṃ vicareyam imām aham // HV_App.I,29F.58

prasiddhākāśagamanaḥ satkurvaṃś ca viśeṣataḥ / HV_App.I,29F.59

avadhyaḥ sarvabhūtānāṃ sthāvarā ye ca jaṅgamāḥ // HV_App.I,29F.60

yasya yasya va veṣeṇa praviśeyam ahaṃ khalu / HV_App.I,29F.61

mṛtasya jīvato vāpi bhāvenotpāditasya vā // HV_App.I,29F.62

sa bhūyas tādṛśaḥ syāṃ vai jarārogavivarjitaḥ / HV_App.I,29F.63

tuṣyeyur munayo nityam anye ca mama sarvadā // HV_App.I,29F.64

evam astv iti sa prokto brāhmaṇair nṛpate naṭaḥ / HV_App.I,29F.65

saptadvīpāṃ vasumatīṃ paryaṭaty amaropamaḥ // HV_App.I,29F.66

purāṇi dānavendrāṇām uttarāṃś ca kurūṃs tathā / HV_App.I,29F.67

bhadrāśvān ketumālāṃś ca kālāpadvīpam eva ca // HV_App.I,29F.68

parvaṇīsu tu sarvāsu dvārakāṃ yadumaṇḍitām / HV_App.I,29F.69

āyāti varadattaḥ sa lokavīra mahānaṭaḥ // HV_App.I,29F.70

tato haṃsān dhārtarāṣṭrān devalokanivāsinaḥ / HV_App.I,29F.71

uvāca bhagavāñ śakraḥ sāntvayitvā sureśvaraḥ // HV_App.I,29F.72

bhavanto bhrātaro 'smākaṃ kāśyapā devapakṣiṇaḥ / HV_App.I,29F.73

vimānavāhā devānāṃ sukṛtīnāṃ tathaiva ca // HV_App.I,29F.74

devānām asti kartavyaṃ kāryaṃ śatruvadhānvitam / HV_App.I,29F.75

tat kartavyaṃ na mantraś ca bhettavyo vaḥ kathaṃcana // HV_App.I,29F.76

akurvatāṃ devatājñām ugro daṇḍaḥ pated api / HV_App.I,29F.77

sarvatrāpratiṣiddhaṃ vo gamanaṃ haṃsasattamāḥ // HV_App.I,29F.78

gatvāpraveśyam anyeṣāṃ vajranābhapurottamam / HV_App.I,29F.79

ito 'ntaḥpuravāpīṣu caradhvam ucitaṃ hi vaḥ // HV_App.I,29F.80

tasyāsti kanyāratnaṃ hi trailokyātiśayaṃ śubham / HV_App.I,29F.81

nāmnā prabhāvatī nāma candrābheva prabhāvatī // HV_App.I,29F.82

varadānena sā labdhā mātrā kila varānanā / HV_App.I,29F.83

haimavatyā mahādevyāḥ sakāśād iti naḥ śrutam // HV_App.I,29F.84

svayaṃvarā ca sā kanyā bandhubhiḥ sthāpitā satī / HV_App.I,29F.85

ātmecchayā patiṃ haṃsā varayiṣyati śobhanā // HV_App.I,29F.86

tad bhavadbhir guṇā vācyāḥ pradyumnasya mahātmanaḥ / HV_App.I,29F.87

sadbhūtāḥ kularūpasya śīlasya vayasas tathā // HV_App.I,29F.88

yadā sā raktabhāvā ca vajranābhasutā satī / HV_App.I,29F.89

tasyāḥ sakāśāt saṃdeśo nayitavyaḥ samādhinā // HV_App.I,29F.90

pradyumnasya punas tasmād ānayadhvaṃ tathaiva ca / HV_App.I,29F.91

svabuddhyā prāptakālaṃ ca saṃvidheyaṃ hitaṃ mama / HV_App.I,29F.92

netravaktraprasādaś ca kartavyas tatra sarvathā // HV_App.I,29F.93

tathā tathā guṇā vācyāḥ pradyumnasya mahātmanaḥ / HV_App.I,29F.94

yathā yathā prabhāvatyā manas tatra bhavet sthiram // HV_App.I,29F.95

vṛttāntaś cānudivasaṃ pradeyo mama sarvathā / HV_App.I,29F.96

dvāravatyāṃ ca kṛṣṇasya bhratur mama yavīyasaḥ // HV_App.I,29F.97

tāvad yatnaś ca kartayaḥ pradyumno yāvad ātmavit / HV_App.I,29F.98

paryāvarted varārohāṃ vajranābhasutāṃ vibhuḥ // HV_App.I,29F.99

avadhyās te tu devānāṃ brahmaṇo varadarpitāḥ / HV_App.I,29F.100

devaputrair hi hantavyāḥ pradyumnapramukhair yudhi // HV_App.I,29F.101

naṭo dattavaras tasya veṣam āsthāya yādavāḥ / HV_App.I,29F.102

pradyumnādyā gamiṣyanti vajranābhavināśanāḥ // HV_App.I,29F.103

etac ca sarvaṃ kartavyam anyac ca svayam eva hi / HV_App.I,29F.104

prāptakālaṃ vidhātavyam asmākaṃ priyakāmyayā // HV_App.I,29F.105

praveśas tatra devānāṃ nāsti haṃsāḥ kathaṃcana / HV_App.I,29F.106

vajranābhepsite tatra praveśaḥ khalu sarvathā // HV_App.I,29F.107

Colophon vaiśaṃpāyana uvāca

te vāsavavacaḥ śrutvā haṃsā vajrapuraṃ yayuḥ / HV_App.I,29F.108

pūrvocitaṃ hi gamanaṃ tatra teṣāṃ janādhipa // HV_App.I,29F.109

te dīrghikāsu ramyāsu nipetur vīra pakṣiṇaḥ / HV_App.I,29F.110

padmotpalair āvṛtāsu kañcanaiḥ sparśanakṣamaiḥ // HV_App.I,29F.111

te vai nadanto madhuraṃ saṃskṛtāpūrvabhāṣiṇaḥ / HV_App.I,29F.112

pūrvam apy āgatās te tu vismayaṃ janayanti hi // HV_App.I,29F.113

antaḥpuropabhogyāsu cerūr vāpīṣu te nṛpa / HV_App.I,29F.114

iṣṭās te vajranābhasya triviṣṭapanivāsinaḥ // HV_App.I,29F.115

ālapantaḥ sumadhuraṃ dhārtarāṣṭrā janeśvara / HV_App.I,29F.116

sa tān uvāca daiteyo dhartarāṣṭrān idaṃ vacaḥ // HV_App.I,29F.117

triviṣṭape nityaratā bhavantaś cārubhāṣiṇaḥ / HV_App.I,29F.118

yadaivehotsavo 'smākaṃ bhavadbhir avagamyate // HV_App.I,29F.119

āgantavyaṃ jālapādāḥ svam idaṃ bhavatāṃ gṛham / HV_App.I,29F.120

viśrabdhaṃ ca praveṣṭavyaṃ triviṣṭapanivāsibhiḥ // HV_App.I,29F.121

te tathoktāḥ śakunayo vajranābhena bhārata / HV_App.I,29F.122

tathoty uktvā hi viviśur dānavendraniveśanam // HV_App.I,29F.123

cakruḥ paricayaṃ te ca devakāryavyapekṣayā / HV_App.I,29F.124

mānuṣālāpinas te tu kathāś cakruḥ pṛthagvidhāḥ // HV_App.I,29F.125

vaṃśabaddhāḥ kāśyapānāṃ sarvakalyāṇabhāginām / HV_App.I,29F.126

striyo remur viśeṣeṇa śṛṇvantyaḥ saṃgatāḥ kathāḥ // HV_App.I,29F.127

tato vicaratīṃ haṃsā dadṛśuś cāruhāsinīm / HV_App.I,29F.128

prabhāvatīṃ varārohāṃ vajranābhasutāṃ tadā / HV_App.I,29F.129

haṃsāḥ paricitāṃ cakrus tāṃ tataś cāruhāsinīm // HV_App.I,29F.130

sakhīṃ śucimukhī cakre haṃsī rājasutāṃ tadā // HV_App.I,29F.131

sā tāṃ kadācit papraccha vajranābhasutāṃ sakhīm / HV_App.I,29F.132

viśrambhitāṃ pṛthagyuktair ākhyānakaśatair varām // HV_App.I,29F.133

trailokyasundarīṃ vedmi tvām ahaṃ hi prabhāvati / HV_App.I,29F.134

rūpaśīlaguṇair devi kiṃcit tvāṃ vaktum utsahe // HV_App.I,29F.135

vyatikrāmati te bhīru yauvanaṃ cāruhāsini / HV_App.I,29F.136

yad atītaṃ punar naiti gataṃ srota ivāmbhasaḥ // HV_App.I,29F.137

kāmopabhogatulyā hi ratir devi na vidyate / HV_App.I,29F.138

strīṇāṃ jagati kalyāṇi satyam etad bravīmi te // HV_App.I,29F.139

svayaṃvaratve nyastā tvaṃ pitrā sarvāṅgaśobhane / HV_App.I,29F.140

na ca kiṃcid varayase devāsurakulodbhavam // HV_App.I,29F.141

vrīḍitā yānti suśroṇi pratyākhyātās tvayā śubhe / HV_App.I,29F.142

rūpaśauryaguṇair yuktāḥ sadṛśās tvatkulasya hi // HV_App.I,29F.143

āgatān necchase devi sadṛśān kularūpayoḥ / HV_App.I,29F.144

ihaiṣyati kim arthaṃ tvāṃ pradyumno rukmiṇīsutaḥ // HV_App.I,29F.145

trailokye yasya rūpeṇa sadṛśo 'tha kulena vā / HV_App.I,29F.146

gunair vā cārusarvāṅgi śauryeṇāpy atha vā śubhe // HV_App.I,29F.147

deveṣu devaḥ suśroṇi dānaveṣu ca dānavaḥ / HV_App.I,29F.148

mānuṣeṣv api dharmātmā mānuṣaḥ sa mahābalaḥ // HV_App.I,29F.149

yaṃ sadā devi dṛṣṭvā hi sravanti jaghanāni hi / HV_App.I,29F.150

āpīnānīva dhenūnāṃ srotāṃsi saritām iva // HV_App.I,29F.151

na pūrṇacandreṇa mukhaṃ nayane vā kuśeśayaiḥ / HV_App.I,29F.152

utsahāmopamātuṃ hi mṛgendreṇātha vā gatim // HV_App.I,29F.153

jagataḥ sāram uddhṛtya putraḥ sa vihitaḥ śubhe / HV_App.I,29F.154

kṛtvānaṅgaṃ vaśe sāṅgaṃ viṣṇunā prabhaviṣṇunā // HV_App.I,29F.155

hṛtena śambaro bālye yena pāpo nibarhitaḥ / HV_App.I,29F.156

māyāś ca sarvāḥ saṃprāptā na ca śīlaṃ vināśitam // HV_App.I,29F.157

yān yān guṇān pṛthuśroṇi manasā kalpayiṣyasi / HV_App.I,29F.158

eṣṭavyās triṣu lokeṣu pradyumne sarva eva te // HV_App.I,29F.159

rucyā vahnipratīkāśaḥ kṣamayā pṛthivīsamaḥ / HV_App.I,29F.160

tejasā sūryasadṛśo gāmbhīryeṇa hradopamaḥ // HV_App.I,29F.161

prabhāvatī śucimukhīm iti hovāca bhāvinī / HV_App.I,29F.162

viṣṇur mānuṣalokasthaḥ śrutaḥ sa bahuśo mayā // HV_App.I,29F.163

pituḥ kathayataḥ saumye nāradasya ca dhīmataḥ / HV_App.I,29F.164

śatruḥ sa kila daityānāṃ varjanīyaḥ kilānaghe // HV_App.I,29F.165

kulāni kila daityānāṃ tena dagdhāni mānini / HV_App.I,29F.166

pradīptena rathāṅgena śārṅgeṇa gadayā tathā // HV_App.I,29F.167

śākhānagaradeśeṣu vasanti kila ye 'surāḥ / HV_App.I,29F.168

ity ete dānavendreṇa saṃdiśyante hi taṃ prati // HV_App.I,29F.169

manoratho hi sarvāsāṃ strīṇām evaṃ śucismite / HV_App.I,29F.170

bhaved dhi me patikulaṃ śreṣṭhaṃ pitṛkulād iti // HV_App.I,29F.171

yadi nāmābhyupāyaḥ syāt tasyehāgamanaṃ prati / HV_App.I,29F.172

mahān anugraho me syāt kulaṃ syāt pāvitaṃ ca me // HV_App.I,29F.173

samarthanāṃ me pṛṣṭā tvaṃ prayaccha śucilāpini / HV_App.I,29F.174

pradyumnaḥ syād yathā bhartā mama vṛṣṇikulodbhavaḥ // HV_App.I,29F.175

atyantavairī daityānām udvejanakaro hariḥ / HV_App.I,29F.176

asurāṇāṃ striyo vṛddhāḥ kathayantyo mayā śrutāḥ // HV_App.I,29F.177

pradyumnasya tathā janma purastād api me śrutam / HV_App.I,29F.178

yathā ca tena nihato balavān kālaśambaraḥ // HV_App.I,29F.179

hṛdi me vartate nityaṃ pradyumnaḥ khalu sattame / HV_App.I,29F.180

hetuḥ sa nāsti tasyārthe yathā mama samāgamaḥ // HV_App.I,29F.181

dāsī tavāhaṃ sakhyārhe dūtye tvāṃ ca visarjaye // HV_App.I,29F.182

paṇḍitāsi vadopāyaṃ mama tasya ca saṃgame // HV_App.I,29F.183

tatas tāṃ sāntvayitvā sā prahasantīdam abravīt / HV_App.I,29F.184

tatra dūtī gamiṣyāmi tavāhaṃ cāruhāsini / HV_App.I,29F.185

imāṃ bhaktiṃ tavodārāṃ pravakṣyāmi śucismite // HV_App.I,29F.186

tathā caiva kariṣyāmi yathaiṣyati tavāntikam / HV_App.I,29F.187

sākṣāt kāmena suśroṇi bhaviṣyasi sakāminī // HV_App.I,29F.188

iti me bhāṣitaṃ satyaṃ smarethāḥ śucilocane / HV_App.I,29F.189

kathākuśalatāṃ pitre kathayasvāyatekṣaṇe // HV_App.I,29F.190

k: V1 subst. :k

kathānukūlatāṃ pitre kathayāyatalocane / **HV_App.I,29F.190**1:1

mama tvaṃ tatra me devi hitaṃ samyak prapatsyase / HV_App.I,29F.191

ity uktvā sā tathā cakre yat tat sā tām athābravīt // HV_App.I,29F.192

dānavendraś ca tāṃ haṃsīṃ papracchāntaḥpure tadā / HV_App.I,29F.193

prabhāvatyā samākhyātā kathākuśalatā tava // HV_App.I,29F.194

tattvaṃ śucimukhi brūhi kathāṃ yogyatayā vare / HV_App.I,29F.195

kiṃ tvayā dṛṣṭam āścaryaṃ jagaty uttamapakṣiṇi // HV_App.I,29F.196

adṛṣṭapūrvam anyair vā yogyāyogyam anindite / HV_App.I,29F.197

sovāca vajranābhaṃ tu haṃsī naravarottama // HV_App.I,29F.198

śrūyatām ity athāmantrya dānavendraṃ mahādyutim / HV_App.I,29F.199

dṛṣṭā me śāṇḍilī nāma sādhvī dānavasattama / HV_App.I,29F.200

āścaryaṃ karma kurvantī merupārśve manasvinī // HV_App.I,29F.201

sumanā caiva kausalyā sarvabhūtahite ratā / HV_App.I,29F.202

tathāvidūre śāṇḍilyāḥ śailaputryāḥ śubhā sakhī // HV_App.I,29F.203

naṭaś caiva mayā dṛṣṭo munidattavaraḥ śubhaḥ / HV_App.I,29F.204

kāmarūpī ca bhojyaś ca trailokye nityasaṃmataḥ // HV_App.I,29F.205

kurūn yātyuttarān vīra kālāmradvīpam eva ca / HV_App.I,29F.206

bhadrāśvān ketumālāṃś ca dvīpān anyāṃs tathānagha // HV_App.I,29F.207

devagandharvageyāni nṛtyāni vividhāni ca / HV_App.I,29F.208

sa vetti devān nṛtyena vismāpayati sarvadā // HV_App.I,29F.209

vajranābha uvāca

śrutam etan mayā haṃsi nacirād iva vistaram / HV_App.I,29F.210

cāraṇānāṃ kathayatāṃ siddhānāṃ ca mahātmanām // HV_App.I,29F.211

kutūhalaṃ mamāpy asti sarvathā pakṣinandini / HV_App.I,29F.212

naṭe dattavare tasmin saṃstavas tu na vidyate // HV_App.I,29F.213

haṃsy uvāca

saptadvīpān vicarati naṭaḥ sa ditijottama / HV_App.I,29F.214

guṇavantaṃ janaṃ śrutvā guṇahāryaḥ sa sarvathā // HV_App.I,29F.215

tava cecchṛṇuyād vīra sadbhūtaṃ guṇavistaram / HV_App.I,29F.216

naṭaṃ tadāgataṃ viddhi puraṃ tava mahāsura // HV_App.I,29F.217

vajranābha uvāca

upāyaḥ sṛjyatāṃ haṃsi yeneha sa naṭaḥ śubhe / HV_App.I,29F.218

āgacchen mama bhadraṃ te viṣayaṃ pakṣinandini // HV_App.I,29F.219

te haṃsā vajranābhena kāryahetor visarjitāḥ / HV_App.I,29F.220

devendrāyātha kṛṣṇāya śaśaṃsuḥ sarvam eva tat // HV_App.I,29F.221

adhokṣajena pradyumno niyuktas tatra karmaṇi / HV_App.I,29F.222

prabhāvatyāś ca saṃsarge vajranābhavadhe tathā // HV_App.I,29F.223

daivīṃ māyāṃ samāśritya saṃvidhāya harir naṭam / HV_App.I,29F.224

naṭaveṣeṇa bhaimānāṃ preṣayām āsa bharata // HV_App.I,29F.225

pradyumnaṃ nāyakaṃ kṛtvā sāmbaṃ kṛtvā vidūṣakam / HV_App.I,29F.226

pāripārśvaṃ gadaṃ vīram anyān bhaimāṃs tathaiva ca // HV_App.I,29F.227

k: K2 subst. :k

pārśve gadāṃ vīramatyāṃ bhaimānāṃ ca tathaiva hi / **HV_App.I,29F.227**2:1

vāramukhyā naṭīḥ kṛtvā tat tūryasadṛśaṃ tadā / HV_App.I,29F.228

tathaiva bhadraṃbhadrasya sahāyāṃś ca tathāvidhān // HV_App.I,29F.229

pradyumnavihitaṃ ramyaṃ vimānaṃ te mahārathāḥ / HV_App.I,29F.230

jagmur āruhya kāryārthaṃ devānām amitaijasām // HV_App.I,29F.231

ekaikasya samā rūpe puruṣāḥ puruṣasya te / HV_App.I,29F.232

strīṇāṃ ca sadṛśāḥ sarve svararūpair narādhipa // HV_App.I,29F.233

te vajranagarasyātha śākhānagaram uttamam / HV_App.I,29F.234

jagmur dānavasaṃkīrṇaṃ supuraṃ nāma nāmataḥ // HV_App.I,29F.235

Colophon vaiśaṃpāyana uvāca

tataḥ supuravāsīnām asurāṇāṃ narādhipa / HV_App.I,29F.236

k: K1 Ñ2 Dn D5 ins. :k

dadāv ājñāṃ vajranābho dīyatāṃ gṛham uttamam / **HV_App.I,29F.236**3:1

ātithyaṃ kriyatām eṣāṃ bahuratnam upāyanam // **HV_App.I,29F.236**3:2

vāsāṃsi suvicitrāṇi sukhāya janarañjanam / **HV_App.I,29F.236**3:3

bhartur ājñāṃ samālabhya tathā cakruś ca sarvaśaḥ // **HV_App.I,29F.236**3:4

pūrvaśruto naṭaḥ prāptaḥ kautūhalam ajījanat // HV_App.I,29F.237

naṭasyātha dadur daityāḥ satkāraṃ parayā mudā / HV_App.I,29F.238

pratyayārthaṃ daduś cāpi ratnāni subahūny atha // HV_App.I,29F.239

tataḥ sa nanṛte tatra varadatto naṭas tadā / HV_App.I,29F.240

supure puravāsīnāṃ paraṃ harṣaṃ samādadhat // HV_App.I,29F.241

rāmāyaṇaṃ mahākāvyam uddeśaṃ nāṭakīkṛtam / HV_App.I,29F.242

janma viṣṇor ameyasya rākṣasendravadhepsayā // HV_App.I,29F.243

lomapādo daśaratha ṛśyaśṛṅgaṃ mahāmunim / HV_App.I,29F.244

śāntāmānāyayām āsa gaṇikābhiḥ sahānagha // HV_App.I,29F.245

rāmalakṣmaṇaśatrughnā bharataś caiva bharata / HV_App.I,29F.246

ṛśyaśṛṅgaś ca śāntā ca tathārūpair naṭaiḥ kṛtaiḥ // HV_App.I,29F.247

tatkālajīvito vṛddhā dānavā vismayaṃ gatāḥ / HV_App.I,29F.248

ācacakṣuś ca teṣāṃ vai rūpatulyatvam acyuta // HV_App.I,29F.249

saṃskārābhinayau teṣāṃ prastāvānāṃ ca dhāraṇam / HV_App.I,29F.250

dṛṣṭvā sarve praveśaṃ ca dānavā vismayaṃ gatāḥ // HV_App.I,29F.251

te raktā vismayaṃ nedur asurāḥ parayā mudā / HV_App.I,29F.252

utthāyotthāya nāṭyasya viśeṣeṣu punaḥ punaḥ // HV_App.I,29F.253

dadur vastrāṇi tuṣṭāś ca graiveyavalayāni ca / HV_App.I,29F.254

hārān manoharāṃś caiva hemavaidūryabhūṣitān // HV_App.I,29F.255

pṛthagartheṣu datteṣu ślokais te tuṣṭuvur naṭāḥ / HV_App.I,29F.256

asurāṃś ca munīṃś caiva gotrair abhijanair api // HV_App.I,29F.257

preṣitaṃ vajranābhasya śākhānagaravāsibhiḥ / HV_App.I,29F.258

naṭasya divyarūpasya narendrāgamanaṃ tadā // HV_App.I,29F.259

purā śrutārtho daityeśaḥ preṣayām āsa bharata / HV_App.I,29F.260

ānīyatāṃ vajrapuraṃ naṭo 'sāv iti harṣitaḥ // HV_App.I,29F.261

dānavendravacaḥ śrutvā śākhānagaravāsibhiḥ / HV_App.I,29F.262

nītā vajrapuraṃ ramyaṃ naṭaveṣeṇa yādavāḥ // HV_App.I,29F.263

āvāsaś ca tato dattaḥ sukṛto viśvakarmaṇā / HV_App.I,29F.264

eṣṭavyaṃ yac ca tat sarvaṃ dattaṃ śataguṇottaram // HV_App.I,29F.265

atha kālotsavaṃ cakre vajranābho mahāsuraḥ / HV_App.I,29F.266

kārayām āsa ramyaṃ ca raṅgavāṭaṃ prahṛṣṭavat // HV_App.I,29F.267

tatas tān pariviśrāntān prekṣārthāya pracodayat / HV_App.I,29F.268

dattvā ratnāni bhūrīṇi vajranābho mahāsuraḥ // HV_App.I,29F.269

upaviṣṭaś ca tān draṣṭuṃ saha jñātibhir ātmavān / HV_App.I,29F.270

chatre cāntaḥpuraṃ sthāpya cakṣur dṛśye janādhipa // HV_App.I,29F.271

bhaimāpi baddhanepathyā naṭaveṣadharās tathā / HV_App.I,29F.272

kāryārthaṃ bhīmakarmāṇo nṛtyārtham upacakramuḥ // HV_App.I,29F.273

tato ghanaṃ saśuṣiraṃ murajānakabhūṣitam / HV_App.I,29F.274

tantrīsvaraguṇair viddham ātodyān anvavādayan // HV_App.I,29F.275

tatas tu devagāndhāraṃ chālikyaṃ śravaṇām ṛtam / HV_App.I,29F.276

bhaimastriyaḥ prajagire manaḥśrotrasukhāvaham // HV_App.I,29F.277

āgāndhāragrāmarāgaṃ gaṅgāvataraṇaṃ tadā / HV_App.I,29F.278

viddham āsāritaṃ ramyaṃ jagire svarasaṃpadā // HV_App.I,29F.279

layatālasamaṃ śrutvā gaṅgāvataraṇaṃ śubham / HV_App.I,29F.280

asurāṃs toṣayām āsur utthāyothāya bhārata // HV_App.I,29F.281

nāndīṃ ca vādayām āsa pradyumno gada eva ca / HV_App.I,29F.282

sāmbaś ca vīryasaṃpannaḥ kāryārthaṃ naṭatāṃ gataḥ // HV_App.I,29F.283

nāndyante ca tadā ślokaṃ gaṅgāvataraṇāśritam / HV_App.I,29F.284

raukmiṇeyas tadovāca samyak svabhinayānvitam // HV_App.I,29F.285

rambhābhisāraṃ kauveraṃ nāṭakaṃ nanṛtus tataḥ / HV_App.I,29F.286

śūro rāvaṇarūpeṇa rambhāveṣā manovatī // HV_App.I,29F.287

nalakūbaras tu pradyumnaḥ sāmbas tasya vidūṣakaḥ / HV_App.I,29F.288

kailāso rūpitaś cāpi māyayā yadunandanaiḥ // HV_App.I,29F.289

śāpaś ca dattaḥ kruddhena rāvaṇasya durātmanaḥ / HV_App.I,29F.290

nalakūbareṇātha yathā rambho cāpy atha sāntvitā / HV_App.I,29F.291

k: T1-3 G1, 3-5 M4 ins. :k

evaṃ rāmasya caritaṃ ṣaṭkāṇḍam atha sottaram / **HV_App.I,29F.291**4:1

dhanyaṃ yaśasyam āyuṣyaṃ rājñāṃ ca vijayāvaham // **HV_App.I,29F.291**4:2

pūrvaṃ vālmīkinā proktaṃ śṛṅgārādirasānvitam / **HV_App.I,29F.291**4:3

niṣādādisvarair yuktaṃ gāyanto madhurasvarāḥ // **HV_App.I,29F.291**4:4

etat prakaraṇaṃ vīrā nanṛtur yadunandanāḥ / HV_App.I,29F.292

nāradasya muneḥ kīrtiṃ sarvajñasya mahātmanaḥ // HV_App.I,29F.293

pādoddhāreṇa nṛtyena tathaivābhinayena ca / HV_App.I,29F.294

tuṣṭuvur dānavā vīrā bhaimān amitatejasaḥ // HV_App.I,29F.295

te dadur vastramukhyāni ratnāny ābharaṇāni ca / HV_App.I,29F.296

hārāṃs taralaviddhāṃś ca vaidūryamaṇibhūṣitān // HV_App.I,29F.297

vimānāni vicitrāṇi rathāṃś cākāśagāminaḥ / HV_App.I,29F.298

gajān ākāśagāṃś caiva divyanāgakulodbhavān // HV_App.I,29F.299

candanāni ca divyāni śītāni rasavanti ca / HV_App.I,29F.300

gurūṇy agurumukhyāni gandhāḍhyāni ca bhārata / HV_App.I,29F.301

cintāmaṇīn udārāṃś ca cintite sarvakāmadān // HV_App.I,29F.302

prekṣāsu tāsu bahvīṣu dadanto dānavās tadā / HV_App.I,29F.303

dhanaratnair virahitāḥ kṛtāḥ puruṣasattama / HV_App.I,29F.304

striyo dānavamukhyānāṃ tathaiva ca janeśvara // HV_App.I,29F.305

tato haṃsī prabhāvatyāḥ sakhī prāha prabhāvatīm / HV_App.I,29F.306

gatāsmi dvārakāṃ ramyāṃ bhaimaguptām anindite // HV_App.I,29F.307

pradyumnaś ca mayā dṛṣṭo vivikte cārulocane / HV_App.I,29F.308

bhaktiś ca kathitā tasya mayā tava śucismite // HV_App.I,29F.309

tena hṛṣṭena kālaś ca kṛtaḥ kamalalocane / HV_App.I,29F.310

adya pradoṣasamaye tvayā saha samāgamaḥ // HV_App.I,29F.311

tad adya ruciraśroṇi tava priyasamāgamaḥ / HV_App.I,29F.312

na hy ātmavanto bhāṣanti mithyā bhaimakulodbhavāḥ // HV_App.I,29F.313

tataḥ prabhāvatī hṛṣṭā haṃsīṃ tām idam abravīt / HV_App.I,29F.314

uṣitāsi mamāvāse svaptum arhasi sundari // HV_App.I,29F.315

tvayāhaṃ sahitāvāse draṣṭum icchāmi kaiśavim / HV_App.I,29F.316

niḥsādhvasā bhaviṣyāmi tvayā saha vihaṃgame // HV_App.I,29F.317

haṃsī tatheti covāca sakhīṃ kamalalocanām / HV_App.I,29F.318

āruroha ca tad dharmyaṃ prabhāvatyā vihaṃgamā // HV_App.I,29F.319

viśvakarmakṛte tasmin harmyapṛṣṭhe prabhāvatī / HV_App.I,29F.320

saṃvidhānaṃ cakārāśu pradyumnāgamanakṣamam // HV_App.I,29F.321

tasmin kṛte saṃvidhāne kāmam ānayituṃ yayau / HV_App.I,29F.322

prabhāvatīm anujñāpya haṃsī vāyusamā gatau // HV_App.I,29F.323

k: Ds1 Bom. Poona eds. G(ed.) ins. :k

naṭaveṣadharaṃ kāmaṃ gatvovāca śucismitā // **HV_App.I,29F.323**5:1

adya bhūtaḥ sa bhagavan samayo vartate niśi / **HV_App.I,29F.323**5:2

tatheti prāha tāṃ kāmaḥ sā nivṛttātha pakṣiṇī // **HV_App.I,29F.323**5:3

sā gatvābhyāgatā haṃsī prabhāvatim athābravīt / HV_App.I,29F.324

abhyeti raukmiṇeyo 'sāv āśvasāyatalocane // HV_App.I,29F.325

pradyumno nīyamānaṃ tu dadṛśe mālyam ātmavān / HV_App.I,29F.326

bhramarair āvṛtaṃ vīraḥ sugandham arimardana // HV_App.I,29F.327

nililye tatra mālye tu bhūtvā madhukaras tadā / HV_App.I,29F.328

prabhāvatyā nīyamāne viditārthaḥ pratāpavān // HV_App.I,29F.329

praveśitaṃ ca tan mālyaṃ strībhir madhukarāyutam / HV_App.I,29F.330

k: K1.3.4 V B Dn Ds D1.3.6 T1-3 G1-5 M3 ins. :k

upanītaṃ prabhāvatyai strībhis tad bhramarāvṛtam / **HV_App.I,29F.330**6:1

avidūre ca vinyastaṃ prabhāvatyā janādhipa / HV_App.I,29F.331

bhramarās te yayuḥ saumya saṃdhyākāle hy upasthite // HV_App.I,29F.332

sa bhaimapravaro vīras taiḥ sahāyair vihinataḥ / HV_App.I,29F.333

karṇotpale prabhāvatyā nililye śanakair iva // HV_App.I,29F.334

tataḥ prabhāvatī haṃsīm uvāca vadatāṃ varā / HV_App.I,29F.335

udyacchantaṃ pūrṇacandraṃ samīkṣyātimanoharam / HV_App.I,29F.336

sakhi dahyanti me 'ṅgāni mukhaṃ ca pariśuṣyati / HV_App.I,29F.337

autsukyaṃ hṛdi cātīva ko 'yaṃ vyādhir anauṣadhaḥ // HV_App.I,29F.338

dadhad dviguṇam autsukyam asau pūrṇaniśākaraḥ / HV_App.I,29F.339

navoditaḥ śītaraśmiḥ saṃvihārocitapriyaḥ // HV_App.I,29F.340

na dṛṣṭapūrvo hi mayā śrutimātreṇa kāṅkṣitaḥ / HV_App.I,29F.341

aho dhūmayate 'ṅgāni strīsvabhāvasya dhik khalu // HV_App.I,29F.342

kalpayāmi yathā buddhyā yadi nābhyeti me priyaḥ / HV_App.I,29F.343

kumudvatīgataṃ mārgaṃ hā gamiṣyāmy akiṃcanā / HV_App.I,29F.344

madanāśīviṣeṇāsmi daṣṭā hāhā manasvinī // HV_App.I,29F.345

śītavīryāḥ prakṛtyaiva jagato hlādanāḥ sukhāḥ / HV_App.I,29F.346

dahanti mama gātrāṇi kiṃ nu candragabhastayaḥ // HV_App.I,29F.347

prakṛtyā śītalo vāyur nānāpuṣparajovahaḥ / HV_App.I,29F.348

dāvāgnisadṛśo me 'dya daṃdahīti śubhāṃ tanum // HV_App.I,29F.349

tataḥ saṃkalpaye eva sthairyaṃ kāryam ivātmanaḥ / HV_App.I,29F.350

nāvatiṣṭhati nirvīryaṃ manaḥ saṃkalpadharṣitam // HV_App.I,29F.351

vimanaskāsmi muhyāmi vepathur me mahān hṛdi / HV_App.I,29F.352

baṃbhramīti ca me dṛṣṭir hā hā yāmi dhruvaṃ kṣayam // HV_App.I,29F.353

Colophon vaiśaṃpāyana uvāca

āviṣṭeyaṃ mayā bālā sarvathety avagamya tu / HV_App.I,29F.354

kārṣṇir hṛṣṭena manasā saṃsīm idam uvāca ha // HV_App.I,29F.355

daityendratanayāṃ prāptam avagacchasva mām iha / HV_App.I,29F.356

ṣaṭpadaiḥ saha ṣaṭpādo bhūtvā mālye nilīya tu // HV_App.I,29F.357

vidheyo 'smi prabhāvatyā yatheṣṭaṃ mayi vartatām / HV_App.I,29F.358

ity uktvā darśayām āsa surūpo rūpam ātmanaḥ // HV_App.I,29F.359

tad dharmyapṛṣṭhaṃ prabhayā dyotitaṃ tasya dhīmataḥ / HV_App.I,29F.360

abhibhūtā prabhā caiva rājaṃś candrodbhavā śubhā // HV_App.I,29F.361

prabhāvatyās tu taṃ dṛṣṭvā vavṛve kāmasāgaraḥ / HV_App.I,29F.362

candrasyevodaye prāpte parvaṇyāṃ saritāṃ patiḥ // HV_App.I,29F.363

salajjādhomukhī kiṃcit kiṃcit tiryag avekṣiṇī / HV_App.I,29F.364

prabhāvatī tadā tasthau niścalevāmalekṣaṇā // HV_App.I,29F.365

kareṇādhaḥpradeśe tāṃ cārubhūṣaṇabhūṣitām / HV_App.I,29F.366

spṛṣṭvovāca varārohāṃ romāñcitatanus tanum // HV_App.I,29F.367

manorathaśatair labdhaṃ kiṃ pūrṇendusamaprabham / HV_App.I,29F.368

adhomukhaṃ mukhaṃ kṛtvā na māṃ kiṃcit prabhāṣase // HV_App.I,29F.369

prabhopamardaṃ mā kārṣīr vadanasya varānane / HV_App.I,29F.370

sādhvasaṃ tyajyatāṃ bhīru dāsaḥ sādhv anugṛhyatām // HV_App.I,29F.371

na kālam iva paśyāmi bhīru bhīrutvam utsṛja / HV_App.I,29F.372

yācāmy eṣo 'ñjalaṃ kṛtvā prāptakālaṃ nibodha me // HV_App.I,29F.373

gāndharveṇa vivāhena kuruṣvānugrahaṃ mama / HV_App.I,29F.374

deśakālānurūpeṇa rūpeṇānuttamā satī // HV_App.I,29F.375

upaspṛśya tato bhaimo maṇisthaṃ jātavedasam / HV_App.I,29F.376

juhāva samaye vīraḥ puṣpair mantrān udīrayan // HV_App.I,29F.377

jagrahātha karaṃ tasyā varābharaṇabhūṣitam / HV_App.I,29F.378

cakre pradakṣiṇaṃ caiva taṃ maṇisthaṃ hutāśanam // HV_App.I,29F.379

prajajvāla sa tejasvī mānayann acyutātmajam / HV_App.I,29F.380

bhagavāñ jagataḥ sākṣī śubhasyāthāśubhasya ca // HV_App.I,29F.381

uddiśya dakṣiṇāṃ vīro viprāṇāṃ yadunandanaḥ / HV_App.I,29F.382

uvāca haṃsīṃ dvārasthāṃ tiṣṭhāvāṃ rakṣa pakṣiṇi // HV_App.I,29F.383

tasyāṃ praṇamya yātāyāṃ kāmas tāṃ cārulocanām / HV_App.I,29F.384

grahāya dakṣiṇe haste nināya śayanottamam // HV_App.I,29F.385

ūrāv evopaveśyaināṃ sāntvayitvā punaḥ punaḥ / HV_App.I,29F.386

cucumba śanakair gaṇḍe vāsayan mukhamārutaiḥ // HV_App.I,29F.387

tato 'syā āpapau vaktraṃ padmaṃ madhukaro yathā / HV_App.I,29F.388

āliliṅge ca suśroṇīṃ krameṇa ratikovidaḥ // HV_App.I,29F.389

arāmayad rahasy enāṃ na codvejigavāṃs tadā / HV_App.I,29F.390

āpi kṛtsnaṃ caraty arthaṃ ratikāryaviśāradaḥ / HV_App.I,29F.391

uvāsa sa tayā sārdhaṃ raman kṛṣṇasutaḥ prabhuḥ // HV_App.I,29F.392

aruṇodayakāle ca yayau yatra naṭālayaḥ / HV_App.I,29F.393

akāmayā prabhāvatyā kathaṃcit sa visarjitaḥ / HV_App.I,29F.394

tām eva manasā kāntāṃ kāntarupaḥ samudvahan // HV_App.I,29F.395

ta ūṣur naṭaveṣeṇa kāryārthaṃ bhaimavaṃśajāḥ / HV_App.I,29F.396

pratīkṣantas tadā vākyam indrakeśavayos tadā / HV_App.I,29F.397

udyogaṃ vajranābhasya trailokyavijayaṃ prati // HV_App.I,29F.398

pratīkṣanto mahātmāno guhyasaṃrakṣaṇe ratāḥ / HV_App.I,29F.399

kaśyapasya muneḥ satraṃ yāvat tāvan narādhipa // HV_App.I,29F.400

devāsurāṇāṃ sarveṣām avirodho mahātmanām / HV_App.I,29F.401

trailokyavijayārthāya jayatāṃ dharmacāriṇām // HV_App.I,29F.402

k: Ds1 (marg.) ins. :k

tāvad divāyāṃ daityendraḥ nāṭayaṃś ca naṭān nṛpa / **HV_App.I,29F.402**7:1

divāsu nanṛtus te vai rātrāv eva kadācana // **HV_App.I,29F.402**7:2

evaṃ kālapratīkṣāṇāṃ vasatāṃ tatra dhīmatām / HV_App.I,29F.403

saṃprāptaḥ prāvṛṣo ramyaḥ sarvabhūtamanoharaḥ // HV_App.I,29F.404

ahar niśaṃ ca vṛttāntaṃ prayacchanti manojavāḥ // HV_App.I,29F.405

śakrakeśavayor haṃsāḥ kumārāṇāṃ mahātmanāṃ // HV_App.I,29F.406

reme saha prabhāvatyā pradyumnaś cānurūpayā / HV_App.I,29F.407

rātrau rātrau mahātejā dhārtarāṣṭrābhirakṣitaḥ // HV_App.I,29F.408

tair hi vajrapuraṃ haṃsair vasadbhir vāsavājñayā / HV_App.I,29F.409

vyāptaṃ nṛpa naṭāṃs tāṃś ca na viduḥ kālamohitāḥ // HV_App.I,29F.410

divāpi raukmiṇeyas tu prabhāvatyā nṛpālaye / HV_App.I,29F.411

tiṣṭhaty antarhito vīro haṃsasaṃghābhirakṣitaḥ // HV_App.I,29F.412

māyayāsya praticchāyā dṛśyate hi naṭālaye / HV_App.I,29F.413

dehārdhena tu kauravya siṣeva sa prabhāvatīm // HV_App.I,29F.414

saṃnatiṃ vinayaṃ śīlaṃ līlāṃ dākṣyaṃ vilāsitām / HV_App.I,29F.415

spṛhayanty asurā dṛṣṭvā vidvattāṃ ca mahātmanām // HV_App.I,29F.416

rūpaṃ vilāsaṃ gandhaṃ ca mṛjāṃ bhāṣām athāryatām / HV_App.I,29F.417

tāsāṃ yādavanārīṇāṃ spṛhayanty asurastriyaḥ // HV_App.I,29F.418

vajranābhasya tu bhrātā sunābho nāma viśrutaḥ / HV_App.I,29F.419

duhitṛdvayaṃ ca nṛpates tasya rūpaguṇānvitam // HV_App.I,29F.420

ekā candravatī nāmnā guṇavaty atha cāparā / HV_App.I,29F.421

prabhāvatyālayaṃ te tu vrajataḥ khalu nityadā // HV_App.I,29F.422

dadṛśāte tu te tatra ratisaktāṃ prabhāvatīm / HV_App.I,29F.423

paripapracchatuś caiva viśrambhopagatāṃ satīm // HV_App.I,29F.424

sovāca mama vidyāsti yādhītā kāṅkṣitaṃ patim / HV_App.I,29F.425

ratyartham ānayaty āśu saubhagyaṃ ca prayacchati / HV_App.I,29F.426

devaṃ vā dānavaṃ vāpi vivaśaṃ sadya eva hi // HV_App.I,29F.427

sāhaṃ ramāmi kāntena devaputreṇa dhīmatā / HV_App.I,29F.428

dṛśyatāṃ matprabhāvena pradyumnaḥ supriyo mama / HV_App.I,29F.429

te dṛṣṭvā vismayaṃ yāte rūpayauvanasaṃpadam // HV_App.I,29F.430

punar evābravīt te tu bhaginyau cāruhāsinī / HV_App.I,29F.431

prabhāvatī varārohā kālaprāptam idaṃ vacaḥ // HV_App.I,29F.432

devā dharmaratā nityaṃ dambhaśīlā mahāsurāḥ / HV_App.I,29F.433

devās tapasi raktā hi sukharaktā mahāsurāḥ // HV_App.I,29F.434

devāḥ satyaratā nityam anṛte tu mahāsurāḥ / HV_App.I,29F.435

dharmastapaś ca satyaṃ ca yatra tatra jayo dhruvam // HV_App.I,29F.436

devaputrau varayataṃ patividyāṃ dadāmy aham / HV_App.I,29F.437

ucitau matprabhāvena sadya evopalapsyatha // HV_App.I,29F.438

tāṃ tathety ūcatur hṛṣṭe bhaginyau cārulocanām / HV_App.I,29F.439

paripapraccha bhaimaṃ ca kāryaṃ tat prati māninī // HV_App.I,29F.440

sa pitṛvyaṃ gadaṃ vīraṃ sāmbaṃ cāpy abravīt tadā / HV_App.I,29F.441

rūpānvitau suśīlau ca śūrau ca raṇakarmaṇi // HV_App.I,29F.442

prabhāvaty uvāca

parituṣṭena dattā me vidyā durvāsasā purā / HV_App.I,29F.443

parituṣṭena saubhāgyaṃ sadā kanyātvam eva ca // HV_App.I,29F.444

devadānavayakṣāṇāṃ yaṃ dhyāsyasi sa te patiḥ / HV_App.I,29F.445

bhaviteti mayā caiva vīro 'yam abhikāṅkṣitaḥ // HV_App.I,29F.446

k: T1-3 G1.3-5 ins. :k

pradyumnaṃ tv aham eṣyāmi yuvāṃ tāv apy avāpsyatha / **HV_App.I,29F.446**8:1

gṛhṇītaṃ tad imāṃ vidyāṃ sadyo vāṃ priyasaṃgamaḥ / HV_App.I,29F.447

tato jagṛhatur hṛṣṭe tāṃ vidyāṃ bhaginīmukhāt // HV_App.I,29F.448

dadhyatur gadasāmbau ca vidyām abhyasya te śubhe / HV_App.I,29F.449

tau pradyumnena sahitau praviṣṭau bhaimanandanau // HV_App.I,29F.450

pracchannau māyayā vīrau kārṣṇinā māyinā nṛpa // HV_App.I,29F.451

k: T1-3 G1.3-5 ins. :k

tataḥ prabhāvatī dṛṣṭvā pradyumnapramukhān imān / **HV_App.I,29F.451**9:1

haṃsīmukhavinirdiṣṭān harṣanirbharamānasā // **HV_App.I,29F.451**9:2

utthāya saṃbhramāviṣṭā pradyumnaṃ parirabhya ca / **HV_App.I,29F.451**9:3

uvāca vākyaṃ vākyajñā siñcantī netravāriṇā // **HV_App.I,29F.451**9:4

dhanyāsmy anugṛhītāsmi yan mayāliṅgato bhavān / **HV_App.I,29F.451**9:5

adya mām anugṛhṇīṣva bhartṛbhāvena mānada // **HV_App.I,29F.451**9:6

ity uktas tu prabhāvatyā pradyumno hṛṣṭamānasaḥ / **HV_App.I,29F.451**9:7

gāndharveṇa vivāhena pratijagrāha tāṃ tadā // **HV_App.I,29F.451**9:8

gāndharveṇa vivāhena tāv apy aribalārdanau / HV_App.I,29F.452

pāṇiṃ jagṛhatur vīrau mantrapūrvaṃ satāṃ priyau / HV_App.I,29F.453

candravatyā gadaḥ sāmbo guṇavatyā tu kaiśaviḥ // HV_App.I,29F.454

remire 'surakanyābhir vīrās te yadupuṃgavāḥ / HV_App.I,29F.455

mārgamāṇās tv anujñāṃ te śakrakeśavayos tadā // HV_App.I,29F.456

Colophon vaiśaṃpāyana uvāca

nabho nabhasye 'tha nirīkṣya māsi @ HV_App.I,29F.457

kāmas tadā toyadavṛndakīrṇam | HV_App.I,29F.458

prabhāvatīṃ cāruviśālanetrām @ HV_App.I,29F.459

uvāca pūrṇendunikāśavaktraḥ || HV_App.I,29F.460

tavānanābho varagātri candro @ HV_App.I,29F.461

na dṛśyate sundari cārubimbaḥ | HV_App.I,29F.462

tvatkeśapāśapratimair niruddho @ HV_App.I,29F.463

balāhakaiś cārunirantaroru || HV_App.I,29F.464

saṃdṛśyate subhru taḍid ghanasthā @ HV_App.I,29F.465

tvaṃ hemacārvābharaṇānviteva | HV_App.I,29F.466

muñcanti dhārāś ca ghanā nadantas @ HV_App.I,29F.467

tvaddhārayaṣṭeḥ sadṛśā varāṅgi || HV_App.I,29F.468

ghanapradeśeṣu balākapaṅktayas @ HV_App.I,29F.469

tvadṛntapaṅktipratimā vibhānti | HV_App.I,29F.470

nimagnapadmāni saraḥsu subhru @ HV_App.I,29F.471

na bhānti toyāni rayākulāni || HV_App.I,29F.472

amī ghanā vāyuvaśopayātā @ HV_App.I,29F.473

balākamālāmalacārudantāḥ | HV_App.I,29F.474

anyonyam abhyāhanituṃ pravṛttā @ HV_App.I,29F.475

vaneṣu nāgā iva śukladantāḥ || HV_App.I,29F.476

dhanus trivarṇaṃ varagātri paśya @ HV_App.I,29F.477

kṛtaṃ tavāpāṅgam ivānanastham | HV_App.I,29F.478

vibhūṣayantaṃ gaganaṃ ghanāṃś ca @ HV_App.I,29F.479

praharṣaṇaṃ kāmijanasya kānte || HV_App.I,29F.480

ghanānnadantaḥ pratinardamānān @ HV_App.I,29F.481

nirīkṣya suśroṇi śikhīn prahṛṣṭān | HV_App.I,29F.482

samāhṛtān ucchritapicchabhārān @ HV_App.I,29F.483

priyābhirāmānupanṛtyamānān || HV_App.I,29F.484

harmyeṣu cānye śaśipāṇḍureṣu @ HV_App.I,29F.485

rājanti suśroṇi mayūrasaṃghāḥ | HV_App.I,29F.486

muhūrtaśobhām aticārurūpāṃ @ HV_App.I,29F.487

dattvā patanto valabhīmukheṣu || HV_App.I,29F.488

praklinnapakṣās tarumastakeṣu @ HV_App.I,29F.489

muhūrtacūḍāmaṇitāṃ vidhāya | HV_App.I,29F.490

prayānti bhūmiṃ navaśādvalānām @ HV_App.I,29F.491

āśaṅkamānā dhṛtacārudehāḥ || HV_App.I,29F.492

pravāti dhārāntaraniḥsṛtaś ca @ HV_App.I,29F.493

sukho 'nilaś candanapaṅkaśītaḥ | HV_App.I,29F.494

kadambasarjārjunapuṣpabhūtaṃ @ HV_App.I,29F.495

samāvahan gandham naṅgabandhum || HV_App.I,29F.496

ratiśramasvedavināśahetur @ HV_App.I,29F.497

navodabhārānayane ca hetuḥ | HV_App.I,29F.498

na mārutaḥ syād yadi cārugātri @ HV_App.I,29F.499

na meghakālo mama vallabhaḥ syāt || HV_App.I,29F.500

evaṃvidheṣu priyasaṃgameṣu @ HV_App.I,29F.501

ratāvasāne yad upaiti vāyuḥ | HV_App.I,29F.502

ratiśramasvedaharaḥ sugandhī @ HV_App.I,29F.503

tataḥ paraṃ kiṃ sukham asti loke || HV_App.I,29F.504

jalāplutān īkṣya mahānadīnāṃ @ HV_App.I,29F.505

sugātri haṃsāḥ pulināny adhṛṣṭāḥ | HV_App.I,29F.506

gatāḥ śramaṃ mānasavāsalubdhāḥ @ HV_App.I,29F.507

sasārasāḥ krauñcagaṇānuviddhāḥ || HV_App.I,29F.508

na bhānti nadyo 'dya sarāṃsi caiva @ HV_App.I,29F.509

hatatviṣaś cāyatacārunetre | HV_App.I,29F.510

gateṣu haṃseṣv atha sāraseṣu @ HV_App.I,29F.511

rathāṅgatulyāhvayaneṣu caiva || HV_App.I,29F.512

bhogaikadeśena śubhaṃ śayānaṃ @ HV_App.I,29F.513

druvaṃ jagannātham upendram īśam | HV_App.I,29F.514

nidrābhyupetā varakālatajjñā @ HV_App.I,29F.515

śriyaṃ praṇamyottamacārurūpām || HV_App.I,29F.516

nidrāyamāṇe bhagavaty upendre @ HV_App.I,29F.517

meghāmbarākrāntaniśākaro 'dya | HV_App.I,29F.518

padmāmalābhaḥ kamalāyatākṣi @ HV_App.I,29F.519

kṛṣṇasya vaktrānukṛtiṃ karoti || HV_App.I,29F.520

kadambanīpārjunaketakānāṃ @ HV_App.I,29F.521

srajo dhruvaṃ kṛṣṇam upānayanti | HV_App.I,29F.522

puṣpāṇi cānyāny ṛtavaḥ samastāḥ @ HV_App.I,29F.523

kṛṣṇāt prasādān abhikāṅkṣamāṇāḥ || HV_App.I,29F.524

nāgāś caranto viṣadigdhavaktrāḥ @ HV_App.I,29F.525

spṛśanti puṣpāṇy atha pādapānām | HV_App.I,29F.526

pepīyamānān bhramarair janānāṃ @ HV_App.I,29F.527

kautūhalaṃ te janayanty atīva || HV_App.I,29F.528

toyātibhārāmbudavṛndanaddhaṃ @ HV_App.I,29F.529

nabhaḥ patiṣyantam ivābhīvīkṣya | HV_App.I,29F.530

nipātagambhīram atipraviṣṭaṃ @ HV_App.I,29F.531

manoharaṃ cārumukhastanoru || HV_App.I,29F.532

balākamālākulamālyadāmnā @ HV_App.I,29F.533

nirīkṣya ramyaṃ ghanavṛndam etat | HV_App.I,29F.534

sasyāni bhūmāv abhivarṣamāṇaṃ @ HV_App.I,29F.535

jagaddhitārthaṃ vimalāṅgayaṣṭi || HV_App.I,29F.536

jalāvalambāmbudavṛndakarṣī @ HV_App.I,29F.537

ghanair ghanān yodhayatīva vāyuḥ | HV_App.I,29F.538

pravṛttacakro nṛpatir vanasthān @ HV_App.I,29F.539

gajān gajaiḥ svair iva vīryadṛptān || HV_App.I,29F.540

abhaumam ambho visṛjanti meghāḥ @ HV_App.I,29F.541

pūtaṃ pavitraṃ pavanaiḥ sugandhi | HV_App.I,29F.542

harṣāvahaṃ cātakabarhiṇānāṃ @ HV_App.I,29F.543

varāṇḍajānāṃ jaladapriyāṇām || HV_App.I,29F.544

plavaṃgamaḥ ṣoḍaśapakṣaśāyī @ HV_App.I,29F.545

virauti goṣṭhaḥ saha kāminībhiḥ | HV_App.I,29F.546

ṛco dvijātiḥ priyasatyadharmā @ HV_App.I,29F.547

yathā suśiṣyaiḥ paricaryamāṇaḥ || HV_App.I,29F.548

guṇo mahāṃs toyajakālajo 'yaṃ @ HV_App.I,29F.549

pravṛddhameghasvanabhīṣitā yat | HV_App.I,29F.550

pariṣvajantyaḥ parivardhayanti @ HV_App.I,29F.551

vināpi śayyāsamayaṃ priyāṇām || HV_App.I,29F.552

doṣo 'yam ekaḥ salilāgamasya @ HV_App.I,29F.553

māṃ pratyudārān vayavarṇaśīle | HV_App.I,29F.554

na dṛśyate yat tava vaktratulyo @ HV_App.I,29F.555

ghanagrahagrastatanuḥ śaśāṅkaḥ || HV_App.I,29F.556

pradṛśyate bhīru yadā śaśāṅko @ HV_App.I,29F.557

ghanāntarastho jagataḥ pradīpaḥ | HV_App.I,29F.558

tadā nu paśyanti janāḥ prahṛṣṭā @ HV_App.I,29F.559

banduṃ pravāsād iva saṃnivṛttam || HV_App.I,29F.560

k: K2 ins. :k

tatrotsavaḥ kāmasamāgamānāṃ @ **HV_App.I,29F.560**10:1

pradṛśyate yatra sudhāśaśāṅkaḥ || **HV_App.I,29F.560**10:2

vilāpasākṣī priyahīnitānāṃ @ HV_App.I,29F.561

saṃdṛśyate bhīru yadā śaśāṅkaḥ | HV_App.I,29F.562

netrotsavaḥ proṣitakāmukānāṃ @ HV_App.I,29F.563

dṛṣṭvaiva kāntaṃ bhavatīty avaimi || HV_App.I,29F.564

netrotsavaḥ kāntasamāgatānāṃ @ HV_App.I,29F.565

dāvāgnitulyaḥ priyahīnitānām | HV_App.I,29F.566

tenaiva dehena varāṅganānāṃ @ HV_App.I,29F.567

candro 'pi tāvat priyavipriyaś ca || HV_App.I,29F.568

vināpi candreṇa pure pitus te @ HV_App.I,29F.569

yataḥ prabhā candragabhastigaurī | HV_App.I,29F.570

guṇāguṇaṃ candramaso na vetsi @ HV_App.I,29F.571

yatas tato 'haṃ praśaśaṃsayiṣye || HV_App.I,29F.572

avāpa yo brāhmaṇarājyam īḍyo @ HV_App.I,29F.573

durāpamanyaiḥ sukṛtais tapobhiḥ | HV_App.I,29F.574

gāyanti viprāḥ pavamānasaṃjñaṃ @ HV_App.I,29F.575

yaṃ sāmagāḥ parvaṇi cāpy udāram || HV_App.I,29F.576

pitā budhasyottamavīryakarmā @ HV_App.I,29F.577

purūravā yasya suto nṛdevaḥ | HV_App.I,29F.578

prāṇāgnir īḍhyo 'gnim ajījanad yo @ HV_App.I,29F.579

naṣṭaṃ śamīgarbhabhavaṃ bhavātmā || HV_App.I,29F.580

tathaiva paścāc cakame mahātmā @ HV_App.I,29F.581

puror vaśīm apsarasāṃ variṣṭhām | HV_App.I,29F.582

pītaḥ purā yo 'mṛtasarvadeho @ HV_App.I,29F.583

munipravīrair varagātri ghoraiḥ || HV_App.I,29F.584

nṛpaḥ kuśāgraiḥ punar eva yaś ca @ HV_App.I,29F.585

dhīmān gato 'gnir divi pūjyate ca | HV_App.I,29F.586

āyuś ca vaṃśe nahuṣaś ca yasya @ HV_App.I,29F.587

yo devarājatvam avāpa vīraḥ || HV_App.I,29F.588

devātidevo bhagavān prasūto @ HV_App.I,29F.589

vaṃśe harir yasya jagat praṇetā | HV_App.I,29F.590

bhaimapravīraḥ surakāryahetor @ HV_App.I,29F.591

yaḥ subhru dakṣasya vṛtaḥ sutābhiḥ || HV_App.I,29F.592

babhūva rājā ca vasuś ca yasya @ HV_App.I,29F.593

vaṃśe mahātmā śāśivaṃśaketuḥ | HV_App.I,29F.594

yaś cakravartitvam avāpa vīraḥ @ HV_App.I,29F.595

svaiḥ karmabhiḥ śakrasamaprabhāvaḥ || HV_App.I,29F.596

yaduś ca rājā śāśivaṃśamukhyo @ HV_App.I,29F.597

yo 'vāpa mahyām adhirājabhāvam | HV_App.I,29F.598

bhojāḥ kule yasya narādhipasya @ HV_App.I,29F.599

vīrāḥ prasūtāḥ surarājatulyāḥ || HV_App.I,29F.600

na kutsito yasya nṛpo 'sti vaṃśe @ HV_App.I,29F.601

na nāstiko naikṛtiko 'tha vāpi | HV_App.I,29F.602

aśraddadhāno 'py atha vā kadaryaḥ @ HV_App.I,29F.603

śauryeṇa vā vāriruhākṣi hīnaḥ || HV_App.I,29F.604

vaṃśe vadhūs tvaṃ kamalāyatākṣi @ HV_App.I,29F.605

ślāghyā guṇānām api pātrabhūtā | HV_App.I,29F.606

kuru praṇāmaṃ śikharāgradanti @ HV_App.I,29F.607

tasya tvamīśasya satāṃ priyasya || HV_App.I,29F.608

k: D3 ins. :k

sadāśivenāpi dhṛtasya maulau || **HV_App.I,29F.608**11:1

nārāyaṇātmabhavāyanāya @ HV_App.I,29F.609

lokāyanāya tridaśāyanāya | HV_App.I,29F.610

khagendraketoḥ puruṣottamāya @ HV_App.I,29F.611

kuru praṇāmaṃ śvaśurāya devi || HV_App.I,29F.612

Colophon vaiśaṃpāyana uvāca

satrāvasāne tu muneḥ kaśyapasyātitejasaḥ / HV_App.I,29F.613

jagmur devāsurāḥ svāni sthānāny amitavikramāḥ // HV_App.I,29F.614

vajranābho 'pi nirvṛtte satre kaśyapam abhyagāt / HV_App.I,29F.615

trailokyavijayākāṅkṣi tam uvācātha kaśyapaḥ // HV_App.I,29F.616

vajranābha nibodhasva śrotavyaṃ yadi cen mama / HV_App.I,29F.617

vasa vajrapure putra svajanena samāvṛtaḥ // HV_App.I,29F.618

tapasābhyadhikaḥ śakraḥ śaktaś caiva svabhāvataḥ / HV_App.I,29F.619

brahmaṇyaś ca kṛtajñaś ca jyeṣṭhaḥ śreṣṭhatamo gunaiḥ // HV_App.I,29F.620

rājā kṛtsnasya jagataḥ pātrabhūtaḥ satāṃ gatiḥ / HV_App.I,29F.621

saṃprāpto lokarājyaṃ sa sarvabhūtahite rataḥ // HV_App.I,29F.622

naiva śakyas tvayā jetuṃ vajranābha vihanyase / HV_App.I,29F.623

ahiṃ padā vyutkraman vai na cirād vinaśiṣyasi // HV_App.I,29F.624

vajranābhas tu tad vākyaṃ nābhinandati bharata / HV_App.I,29F.625

kālapāśaparītāṅgo martukāma ivauṣadham / HV_App.I,29F.626

abhivādya sa durbuddhiḥ kaśyapaṃ lokabhāvanam / HV_App.I,29F.627

trailokyavijayārambhe matiṃ cakre durāsadaḥ // HV_App.I,29F.628

jñātiyodhān samānīya mitrāṇi subahūni ca / HV_App.I,29F.629

pratasthe svargam evāgre vijigīṣur viśāṃ pate // HV_App.I,29F.630

etasminn antare devau kṛṣṇendrau ca mahābalau / HV_App.I,29F.631

preṣayām āsatur haṃsān vajranābhavadhaṃ prati // HV_App.I,29F.632

k: T1-3 G1. 3-5 ins. :k

tayos tad vacanaṃ śrutvā haṃsā vajrapuraṃ yayuḥ / **HV_App.I,29F.632**12:1

ūcuś ca vacanaṃ teṣāṃ śakrakeśavayos tadā // **HV_App.I,29F.632**12:2

samāgatās tu tac chrutvā yadumukhyā mahābalāḥ / HV_App.I,29F.633

mantrayitvā mahātmānaś cintām āpedire tadā / HV_App.I,29F.634

vajranābho 'dya hantavyaḥ pradyumnenety asaṃśayam / HV_App.I,29F.635

tayor duhitaro bhāryā bhaktyā tāḥ sarvabhāvanāḥ // HV_App.I,29F.636

sarvāḥ sagarbhās tāś caiva kiṃ tu kāryam anantaram / HV_App.I,29F.637

prāptaḥ prasavakālaś ca tāsāṃ nāticirād iva // HV_App.I,29F.638

saṃmantrayitvaitad arthaṃ haṃsān ūcur mahābalāḥ / HV_App.I,29F.639

ākhyeyam arthavat kṛtsnaṃ śakrakeśavayos tadā // HV_App.I,29F.640

haṃsair gatvā tadākhyātaṃ devayos tad yathātatham // HV_App.I,29F.641

tābhyāṃ haṃsās tu saṃdiṣṭā na bhetavyam iti prabho // HV_App.I,29F.642

utpatsyanti gunaiḥ ślāghyāḥ putrā vaḥ kāmarūpiṇaḥ / HV_App.I,29F.643

garbhasthāḥ sarvavedāṃś ca sāṅgān vetsyanty aninditāḥ // HV_App.I,29F.644

tathā cānāgataṃ sarvam astrāṇi vividhāni ca / HV_App.I,29F.645

sadya eṣa yuvānaś ca bhaviṣyanti supaṇḍ itāḥ // HV_App.I,29F.646

evam uktvā gatā haṃsāḥ punar vajrapuraṃ vibho / HV_App.I,29F.647

śaśaṃsuś caiva bhaimānāṃ śakrakeśavabhāṣitam // HV_App.I,29F.648

prabhāvatī tadā putraṃ suṣuve sadṛśaṃ pituḥ / HV_App.I,29F.649

sadyoyauvanasaṃprāptaṃ sarvajñaṃ caiva bhārata // HV_App.I,29F.650

māsamātreṇa suṣuve devī candravatī nṛpa / HV_App.I,29F.651

candraprabham iti khyātaṃ tanayaṃ sadṛśaṃ pituḥ // HV_App.I,29F.652

sadyaś ca yauvanaprāptaṃ sarvajñatvaṃ ca bhārata / HV_App.I,29F.653

guṇavaty- api putraṃ ca guṇavantam aninditā // HV_App.I,29F.654

yuvānāv atha sadyas tau sarvaśāstrārthakovidau / HV_App.I,29F.655

indropendraprasādena saṃvṛttau yadunandanau // HV_App.I,29F.656

harmyapṛṣṭhe vardhamānā hṛṣṭās te yadunandanāḥ / HV_App.I,29F.657

indropendrecchayā vīra nānyathety avadhāryatām // HV_App.I,29F.658

niveditāś ca saṃbhrāntair dautair ākāśarakṣibhiḥ / HV_App.I,29F.659

vajranābhāya vīrāya triviṣṭapajayaiṣiṇe // HV_App.I,29F.660

vicārya sarve gṛhyantāṃ mamaite gṛhadharṣakāḥ / HV_App.I,29F.661

ity uvācāsurapatir vajranābho durāsadaḥ // HV_App.I,29F.662

tataḥ sainyaṃ samājñaptam asurendreṇa dhīmatā / HV_App.I,29F.663

āvārayām āsa diśaḥ sarvāḥ kurukulodvaha // HV_App.I,29F.664

gṛhyantām āśu vadhyantām iti vācas tatas tataḥ / HV_App.I,29F.665

uccerur asurendrasya śāsanād ariśāsana // HV_App.I,29F.666

tac chrutvā vyathitās teṣāṃ mātaraḥ putravatsalāḥ / HV_App.I,29F.667

rurudus tā rudantyo 'tha pradyumnaḥ sahasābravīt // HV_App.I,29F.668

mā bhaiṣṭa jīvamāneṣu sthiteṣv asmāsu sarvathā / HV_App.I,29F.669

kiṃ no daityāḥ kariṣyanti sarvathā bhadram astu vaḥ // HV_App.I,29F.670

prabhāvatīm athovāca pradyumno viklavāṃ sthitām / HV_App.I,29F.671

pitā tava gadāpāṇiḥ pitṛvyaś ca sthitas tava // HV_App.I,29F.672

bhrātaraś caiva te devi jñātayaś ca tathāpare / HV_App.I,29F.673

ete pūjyāś ca mānyāś ca tavārthe khalu sarvathā // HV_App.I,29F.674

bhaginyau pṛccha bhadraṃ te kāle 'yaṃ khalu dāruṇaḥ / HV_App.I,29F.675

maraṇaṃ sahamānānāṃ yudhyatāṃ vijayo dhruvam // HV_App.I,29F.676

dānavendrādayo hy ete yotsyante 'smadvadhaiṣiṇaḥ / HV_App.I,29F.677

kim atra kāryam asmābhiḥ sarvaiś cakrāntarasthitaiḥ // HV_App.I,29F.678

prabhāvatī rudantī tu pradyumnam idam abravīt / HV_App.I,29F.679

śirasy añjalim ādhāya jānubhyāṃ patitā kṣitau // HV_App.I,29F.680

gṛhāṇa śastram ātmānaṃ rakṣa śatrunibarhaṇa / HV_App.I,29F.681

jīvanputrāṃś ca dārāṃś ca draṣṭāsi yadunandana // HV_App.I,29F.682

āryāṃ nṛvara vaidarbhīm aniruddhaṃ ca mānada / HV_App.I,29F.683

smṛtvaitān mokṣayātmānaṃ vyasanād arimardana // HV_App.I,29F.684

durvāsasā varo datto muninā mama dhīmatā / HV_App.I,29F.685

vaidhavyarahitā hṛdyā jīvaputrā bhaviṣyasi // HV_App.I,29F.686

eṣa me hṛdayāśvāso bhavitā na tad anyathā / HV_App.I,29F.687

sūryāgnitejaso vākyaṃ muner indrānujātmaja // HV_App.I,29F.688

ity uktvā sāsim ādāya sūpaspṛṣṭvā manasvinī / HV_App.I,29F.689

pradadau raukmiṇeyāya jayasveti varaṃ varā // HV_App.I,29F.690

sa taṃ jagrāha dharmātmā prahṛṣṭenāntarātmanā / HV_App.I,29F.691

praṇamya śirasā dattaṃ priyayā bhaktiyuktayā // HV_App.I,29F.692

candravaty- api nistriṃśaṃ gadāya pradadau mudā / HV_App.I,29F.693

tathā guṇavatī caiva sāmbāyāsiṃ mahātmane // HV_App.I,29F.694

haṃsaketum athovāca pradyumnaḥ praṇataṃ prabhuḥ / HV_App.I,29F.695

ihaiva sāmbasahitau yudhyasva saha dānavaiḥ // HV_App.I,29F.696

ākāśe dikṣu sarvāsu yotsyāmy aham āriṃdama / HV_App.I,29F.697

ity uktvātha rathaṃ cakre māyayā māyināṃ varaḥ // HV_App.I,29F.698

sahasraśirasaṃ nāgaṃ kṛtvā sārathim ātmavān / HV_App.I,29F.699

anantabhogaṃ kauravya sarvanāgottamottamam // HV_App.I,29F.700

sa tena rathamukhyena harṣayan vai prabhāvatīm / HV_App.I,29F.701

cacārāsurasainyeṣu tṛṇeṣv iva hutāśanaḥ // HV_App.I,29F.702

śarair āśīviṣaprakhyair ardhacandrānukāribhiḥ / HV_App.I,29F.703

bhedanair gādhanaiś caiva tatarda ditisaṃbhavān // HV_App.I,29F.704

asurāś ca raṇe mattāḥ kārṣṇiṃ śatrair itas tataḥ / HV_App.I,29F.705

jaghnuḥ kamalapatrākṣaṃ paraṃ niścayam āsthitāḥ // HV_App.I,29F.706

ciccheda bāhūn keṣāṃcit keyūravalayojjvalān / HV_App.I,29F.707

sukuṇḍalāni cānyeṣāṃ śirāṃsy api sa cicchide // HV_App.I,29F.708

kṣuracchinnaiḥ śirobhis taiḥ kāyaiś ca śakalair api // HV_App.I,29F.709

asurāṇāṃ mahī kīrṇā pradyumnenātitejasā // HV_App.I,29F.710

deveśvaro devagaṇaiḥ sahitaḥ samitiṃjayaḥ / HV_App.I,29F.711

dadarśa mudito yuddhaṃ bhaimānāṃ ditijaiḥ saha // HV_App.I,29F.712

ye gadaṃ caiva sāmbaṃ ca daityāḥ samabhidudruvuḥ / HV_App.I,29F.713

te yayur nidhanaṃ sarve yādāṃsīva mahodadhau // HV_App.I,29F.714

viṣamaṃ tu tadā yuddhaṃ dṛṣṭvā devapatir hariḥ / HV_App.I,29F.715

gadāya preṣayām āsa svarathaṃ harivāhanaḥ // HV_App.I,29F.716

dideśa mātalisutaṃ yantāraṃ ca suvarcasam / HV_App.I,29F.717

sāmbāyairāvaṇaṃ nāgaṃ preṣayām āsa ceśvaraḥ // HV_App.I,29F.718

jayantaṃ raukmiṇeyasya sahāyam adadād vibhuḥ / HV_App.I,29F.719

airāvaṇam adhiṣṭhātuṃ pravaraṃ sa niyuktavān // HV_App.I,29F.720

devaputradvijau vīrāv aprameyaparākramau / HV_App.I,29F.721

anujñāpya varādhyakṣaṃ brahmāṇaṃ lokabhāvanam // HV_App.I,29F.722

k: D3 subst. :k

anujñaptau vajriṇaivaṃ kuśalau raṇakarmasu / **HV_App.I,29F.722**13:1

taṃ mātalisutaṃ caiva gajam airāvaṇaṃ tadā / HV_App.I,29F.723

devaḥ preṣitavāñ śakro vidhijño varakarmasu // HV_App.I,29F.724

kṣīṇam asya tapo vadhyo yadunām eṣa durmatiḥ / HV_App.I,29F.725

praviśanti tu bhūtāni sarvatra tu yathepsitam // HV_App.I,29F.726

pradyumnaś ca jayantaś ca prāptau harmyaṃ mahābalau / HV_App.I,29F.727

asurāñ śarajālaughair vikrāmantau praṇeśatuḥ / HV_App.I,29F.728

parighair vikramantau ca yudhyantau ca raṇājire // HV_App.I,29F.729

gadaṃ kārṣṇis tadovāca durvāryaṃ raṇadurjayaḥ / HV_App.I,29F.730

upendrānuja śakreṇa ratho 'yaṃ preṣitas tava // HV_App.I,29F.731

hariyuṅ mātalisuto yantā cāyaṃ mahābalaḥ / HV_App.I,29F.732

pravarādhiṣṭhitaś cāyaṃ sāmbasyairāvaṇo gajaḥ // HV_App.I,29F.733

adyopahāro rudrasya dvārakāyāṃ mahābala / HV_App.I,29F.734

śva eṣyati hṛṣīkeśas tasmin vṛtte 'cyutānuja // HV_App.I,29F.735

tasyājñayā vadhiṣyāmo vajranābhaṃ sabāndhavam / HV_App.I,29F.736

abhyutthānakṛtaṃ pāpaṃ triviṣṭapajayaṃ prati // HV_App.I,29F.737

kariṣyāmi vidhānaṃ tu naiṣa śakraṃ sutānvitam / HV_App.I,29F.738

vijeṣyaty apramādas tu kartavya iti me matiḥ // HV_App.I,29F.739

kalatrarakṣaṇaṃ kāryaṃ sarvopāyair narair yudhi / HV_App.I,29F.740

kalatradharṣaṇaṃ loke maraṇād atiricyate // HV_App.I,29F.741

evaṃ saṃdiśya bhaimaḥ sa gadasāmbau mahābalau / HV_App.I,29F.742

pradyumnakoṭyaḥ sasṛje māyayā divyarūpayā // HV_App.I,29F.743

tamaś ca nāśayām āsa daityasṛṣṭaṃ durāsadam / HV_App.I,29F.744

jahṛṣe devarājaś ca taṃ dṛṣṭvā ripumardanam // HV_App.I,29F.745

dadṛśuḥ sarvabhūtāni kārṣṇiṃ sarveṣu śatruṣu / HV_App.I,29F.746

antarātmani vartantaṃ kṣetrajñam iti taṃ viduḥ / HV_App.I,29F.747

evaṃ vyatītā rajanī raukmiṇeyasya yudhyataḥ / HV_App.I,29F.748

k: V3 ins. :k

sametya ca yathānyāyaṃ kṛṣṇo vāsavasaṃnidhau / **HV_App.I,29F.748**14:1

asurāṇāṃ tribhāgaś ca nihato nātitejasā // HV_App.I,29F.749

yāvad dhi yodhayām āsa kārṣṇir daityān raṇājire / HV_App.I,29F.750

saṃdhyopāstā jayantena tāvad viṣṇupadījale // HV_App.I,29F.751

ayodhayaj jayantaś ca yāvad daityān mahābalaḥ / HV_App.I,29F.752

tāvad ākāśagaṅgāyāṃ bhaimaḥ saṃdhyām upāsta vān // HV_App.I,29F.753

Colophon vaiśaṃpāyana uvāca

jagataś cakṣuṣi tatas trimuhūrtodite ravau / HV_App.I,29F.754

prādurāsīd dharir devas tārkṣyeṇoragaśatruṇā // HV_App.I,29F.755

haṃsavāyumanobhiś ca suśīgrataragaḥ khagaḥ / HV_App.I,29F.756

tasthau viyati śakrasya samīpe kurunandana // HV_App.I,29F.757

sametya ca yathānyāyaṃ kṛṣṇo vāsavasaṃnidhau / HV_App.I,29F.758

pāñcajanyaṃ vibhur dadhmau daityānāṃ bhayavardhanam / HV_App.I,29F.759

taṃ śrutvābhyāgatas tatra pradyumnaḥ paravīrahā / HV_App.I,29F.760

vajranābhaṃ jahīty uktaḥ keśavena tvareti ca // HV_App.I,29F.761

tārkṣyam āruhya gaccheti punar eva pracoditaḥ / HV_App.I,29F.762

cakāra sa tathā vīraḥ praṇipatya surottamau // HV_App.I,29F.763

sa manoraṃhasā vīras tārkṣyeṇāśu yayau nṛpa / HV_App.I,29F.764

abhyāśaṃ vajranābhasya mahādvaṃdvasya bhārata // HV_App.I,29F.765

tatas tārkṣyagato vīras tatarda raṇamūrdhani / HV_App.I,29F.766

vajranābhaṃ sthiro bhūtvā sarvāstravid aninditaḥ // HV_App.I,29F.767

tena tārkṣyagatenaiva gadayā kṛṣṇasūnunā / HV_App.I,29F.768

urasy abhihato vīro vajranābho mahātmanā // HV_App.I,29F.769

sa tenābhihato vīro daityo mohavaśaṃ gataḥ / HV_App.I,29F.770

cakṣāra ca bhṛśaṃ raktaṃ babhrāma ca gatāsuvat // HV_App.I,29F.771

āśvasety atha taṃ kārṣṇir uvāca raṇadurjayaḥ / HV_App.I,29F.772

labdhasaṃjñaḥ sa vīras tu pradyumnam idam abravīt // HV_App.I,29F.773

sādhu yādava vīryeṇa ślāghyo mama ripur bhavān / HV_App.I,29F.774

pratiprahārakālo 'yaṃ sthiro bhava mahābala // HV_App.I,29F.775

evam uktvā mahānādaṃ muktvā meghaśatopamam / HV_App.I,29F.776

gadāṃ mumoca vegena saghaṇṭāṃ bahukaṇṭakām // HV_App.I,29F.777

tayā lalāṭe 'bhihataḥ pradyumno gadayā nṛpa / HV_App.I,29F.778

udvaman rudhiraṃ bhūri mumoha yadupuṃgavaḥ // HV_App.I,29F.779

taṃ dṛṣṭvā bhagavān kṛṣṇaḥ pāñcajanyaṃ jalodbhavam / HV_App.I,29F.780

dadhmāv āśvāsanakaraṃ putrasya ripunāśanaḥ // HV_App.I,29F.781

taṃ pāñcajanyaśabdena pratyāśvastaṃ mahābalam / HV_App.I,29F.782

dṛṣṭvā pramuditā lokā viśeṣeṇendrakeśavau // HV_App.I,29F.783

tasya cakraṃ kare jātaṃ kṛṣṇacchandena bhārata / HV_App.I,29F.784

kṣuranemisahasrāraṃ daityasaṃghakulāntakam // HV_App.I,29F.785

taṃ mumocācyutasutaḥ śatrunāśāya bhārata / HV_App.I,29F.786

namaskṛtvā surendrāya namaskṛtvā mahātmane // HV_App.I,29F.787

vajranābhasya tatkāyād uccakarta śiras tadā / HV_App.I,29F.788

nārāyaṇasutonmuktaṃ daityānām anupaśyatām // HV_App.I,29F.789

gadaḥ sunābham avadhīd yatamānaṃ raṇājire / HV_App.I,29F.790

harmyapṛṣṭhe jighāṃsantaṃ raṇadṛptaṃ bhayānakam // HV_App.I,29F.791

sāmbaḥ samaramadhyasthān asurān arimardanaḥ / HV_App.I,29F.792

nināya niśitair bāṇaiḥ pretādhipaparigraham // HV_App.I,29F.793

nikumbho 'pi hate vīre vajranābhe mahāsure / HV_App.I,29F.794

jagāma ṣaṭpuraṃ vīro nārāyaṇabhayārditaḥ // HV_App.I,29F.795

nibarhite devaripau vajranābhe durāsade / HV_App.I,29F.796

avatīrṇau mahātmānau harī vajrapuraṃ tadā // HV_App.I,29F.797

labdhapraśamanaṃ caiva cakratuḥ surasattamau / HV_App.I,29F.798

k: T1-3 G1.3-5 ins. :k

rājyasyāciralabdhasya praśamaṃ paripanthinām / **HV_App.I,29F.798**15:1

rañjanaṃ prakṛtīnāṃ ca labdhapraśamanaṃ tadā // **HV_App.I,29F.798**15:2

sāntvayām āsatuś caiva bālavṛddhaṃ bhayārditam // HV_App.I,29F.799

indropendrau mahātmānau mantrayitvā mahābalau / HV_App.I,29F.800

āyatyāṃ ca tadātve ca bṛhaspatimatānugau // HV_App.I,29F.801

vajranābhasya tad rājyaṃ caturdhā cakratur nṛpa / HV_App.I,29F.802

vijayasya caturbhāgaṃ jayantatanayasya vai // HV_App.I,29F.803

pradyumnasya caturbhāgaṃ raukmiṇeyasutasya ca / HV_App.I,29F.804

k: M4 ins. :k

guṇavate caturbhāgaṃ guṇavatyāḥ sutāya vai / **HV_App.I,29F.804**16:1

candraprabhasya dadatuś caturbhāgaṃ janeśvara // HV_App.I,29F.805

k: Ñ2 ins. :k

sāmbaputrasya ca tadā caturbhāgaṃ narādhipa / **HV_App.I,29F.804**17:1

k: while T1 G1. 3. 5 ins. :k

dadatuś ca caturbhāgaṃ sāmbaputrasya dhīmataḥ / **HV_App.I,29F.804**18:1

koṭyaś catasro grāmāṇām adhikās tā viśāṃ pate / HV_App.I,29F.806

śākhāpurasahasraṃ ca sphītaṃ vajrapuropamam / HV_App.I,29F.807

caturdhā cakratus tatra saṃhṛṣṭau śakrakeśavau // HV_App.I,29F.808

kambalājinavāsāṃsi ratnāni vividhāni ca / HV_App.I,29F.809

caturdhā cakratur vīrau vīra vāsavakeśavau // HV_App.I,29F.810

tato 'bhiṣiktās te vīro rājāno vāsavājñayā / HV_App.I,29F.811

devaduṃdubhivādyena nṛpa viṣṇupadījalaiḥ // HV_App.I,29F.812

svayaṃ śakreṇa devena keśavena ca dhīmatā / HV_App.I,29F.813

ṛṣivaṃśe mahātmānaḥ śakramādhavanandanāḥ // HV_App.I,29F.814

vijayasya prasiddhaiva gātir viyati dhīmataḥ / HV_App.I,29F.815

mātṛjane guṇenāpi mādhavānāṃ mahātmanām // HV_App.I,29F.816

abhiṣicya jayantaṃ tu bhagavān vāsavo 'bravīt / HV_App.I,29F.817

tvayaite vīra saṃrakṣyā rājānaḥ samitiṃjaya // HV_App.I,29F.818

mama vaṃśakaro 'traikaḥ keśavasya trayo 'nagha / HV_App.I,29F.819

avadhyāḥ sarvabhūtānāṃ bhaviṣyanti mamājñayā // HV_App.I,29F.820

gamanāgamanaṃ caiva divi siddhaṃ bhaviṣyati / HV_App.I,29F.821

triviṣṭapaṃ dvārakāṃ ca ramyāṃ bhaimābhirakṣitām // HV_App.I,29F.822

diśāgajasutān nāgān hayāṃś coccaiḥśravonvayān / HV_App.I,29F.823

icchayaiṣāṃ prayacchasva rathāṃs tvaṣṭṛkṛtān api // HV_App.I,29F.824

gajāv airāvaṇasutau śatruṃjayaripuṃjayau / HV_App.I,29F.825

prayacchākāśagau vīra sāmbasya ca gadasya ca // HV_App.I,29F.826

ākāśena purīṃ yāntu dvārakāṃ bhaimarakṣitām / HV_App.I,29F.827

āyāntu ca sutaṃ draṣṭuṃ yatheṣṭaṃ bhimanandanau // HV_App.I,29F.828

iti saṃdiśya bhagavān devarājaḥ puraṃdaraḥ / HV_App.I,29F.829

jagāma bhagavān svargaṃ dvārakām api keśavaḥ // HV_App.I,29F.830

ṣaṇmāsān uṣitas tatra gadaḥ pradyumna eva ca / HV_App.I,29F.831

sāmbaś ca dvārakāṃ yātā yānārūḍhā mahābalāḥ // HV_App.I,29F.832

adyāpi tāni rājyāni meroḥ pārśve nṛpottare / HV_App.I,29F.833

sthāsyanti ca jagad yāvat tāvat te 'marasaṃnibhāḥ // HV_App.I,29F.834

nivṛtte mausale yuddhe svargaṃ yāteṣu vṛṣṇiṣu / HV_App.I,29F.835

gadapradyumnasāmbās te gatā vajrapuraṃ vibho // HV_App.I,29F.836

tataḥ proṣya punar yānti svargaṃ svaiḥ karmabhiḥ śubhaiḥ / HV_App.I,29F.837

prasādena ca kṛṣṇasya lokakartur janeśvara // HV_App.I,29F.838

pradyumnottaram etat te nṛdeva kathitaṃ mayā / HV_App.I,29F.839

dhanyaṃ yaśasyam āyuṣyaṃ śatrunāśanam eva ca // HV_App.I,29F.840

putrapautrā vivardhante ārogyadhanasaṃpadaḥ / HV_App.I,29F.841

yaśo vipulam āpnoti dvaipāyanavaco yathā // HV_App.I,29F.842

Colophon h: HV (CE) App. I No. 30, transliterated by André Couture, proof--read by André Couture, version of October 2, 2002 :h k: After 99.26, all Mss. (except Ś1 Ñ1 M1-3) G(ed.) ins. App. I, No. 30 :k

sarvamāyāsv abhijño 'sau nāma viśrāvya cāvyayaḥ // HV_App.I,30.1

aho dānava duṣṭātman keśavasyātmajaṃ śiśum / HV_App.I,30.2

harate nirbhayaś caiva bhayam adya karomy aham // HV_App.I,30.3

kathaṃ vai krodham āgacched badhyate vā kathaṃ mayā / HV_App.I,30.4

prathamaṃ kiṃ kariṣyāmi yena kupyati mandadhīḥ // HV_App.I,30.5

asti cāsya dhvajaṃ siṃhaketuvibhūṣitam / HV_App.I,30.6

toraṇaṃ gṛham āsādya ucchritaṃ meruśṛṅgavat // HV_App.I,30.7

etad unmathya pātiṣye bhallena niśitena vai / HV_App.I,30.8

dhvajacchedaṃ viditvātha śambaro niṣkramiṣyati / HV_App.I,30.9

tato yuddhena hatvājau gantāsmi dvārakāṃ prati // HV_App.I,30.10

ity uktvā sajyam ācakre saśaraṃ cāpam ojasā / HV_App.I,30.11

ciccheda dhvajaratnaṃ tu śambarasya mahābhujaḥ // HV_App.I,30.12

tac chrutvā tu dhvajacchedaṃ pradyumnena mahātmanā / HV_App.I,30.13

kruddhas tv ājñāpayām āsa putrān vai kālaśambaraḥ // HV_App.I,30.14

jighāṃsata mahāvīrā raukmiṇeyaṃ tvarānvitaḥ / HV_App.I,30.15

naitaṃ vai draṣṭum icchāmi mama vipriyakārakam // HV_App.I,30.16

śrutvā tu śambarād vākyaṃ sutās te śambarasya ha / HV_App.I,30.17

saṃnaddhā niryayur hṛṣṭāḥ pradyumnavadhakāṅkṣayā // HV_App.I,30.18

citraseno 'tisenaś ca viṣvakseno 'jitas tathā / HV_App.I,30.19

śrutesenaḥ suṣeṇaś ca somaseno damas tathā // HV_App.I,30.20

senānīḥ sainyahantā ca senahā sainikas tathā / HV_App.I,30.21

senaskandho 'tisenaś ca senako 'sanakas tathā // HV_App.I,30.22

sutaḥ sākocavikalaḥ sātulaḥ sarakaḥ śuciḥ / HV_App.I,30.23

kumbhaketuḥ sudaṃṣṭraś ca keśir ity evam ādayaḥ // HV_App.I,30.24

cakratomaraśūlāni paṭṭiśāni paraśvadhān / HV_App.I,30.25

gṛhītvā niryayur hṛṣṭā manyunā paricoditāḥ / HV_App.I,30.26

āhvayantam amitraṃ vai tasthuḥ saṃgrāmamūrdhani // HV_App.I,30.27

pradyumnas tu mahābāhū ratham āruhya satvaraḥ / HV_App.I,30.28

niryayau cāpam ādāya saṃgrāmābhimukhas tadā // HV_App.I,30.29

tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / HV_App.I,30.30

śambarasya ca putrāṇāṃ keśavasya ca sūnunā // HV_App.I,30.31

tato devāḥ sagandharvāḥ samahoragacāraṇāḥ / HV_App.I,30.32

devarājaṃ puraskṛtya vimānāgreṣu dhiṣṭhitāḥ // HV_App.I,30.33

nāradas tumbarus caiva hāhā hūhūś ca gāyanāḥ / HV_App.I,30.34

apsarobhiḥ parivṛtāḥ sarve tatrāvatasthire / HV_App.I,30.35

devarājapratīhāro gandharvaś citram adbhutam / HV_App.I,30.36

śaśaṃsa devarājāya vajriṇe citram adbhutam // HV_App.I,30.37

śambarasya śataṃ putrā ekaḥ kṛṣṇasya cātmajaḥ / HV_App.I,30.38

bahūnāṃ yudhyatām eṣa kathaṃ vijayam āpnuyāt // HV_App.I,30.39

tac chrutvā bhāṣitaṃ tasya prahasya balasūdanaḥ / HV_App.I,30.40

uvāca vacanaṃ cedam śṛṇu yo 'sya parākramaḥ // HV_App.I,30.41

kāmo 'yaṃ pūrvadehe tu harakrodhāgninirjitaḥ / HV_App.I,30.42

ratyā prasādito devaḥ kāmapatnyā trilocanaḥ / HV_App.I,30.43

parituṣṭena devena varam asyāḥ pradīyate // HV_App.I,30.44

viṣṇur manuṣyadehas tu dvārakāyāṃ bhaviṣyati / HV_App.I,30.45

tasya putratvam asyaiva bhaviṣyati na saṃśayaḥ // HV_App.I,30.46

anaṅga iti vikhyātas trilokeṣu mahāyaśāḥ / HV_App.I,30.47

tatrotpanno mahātejāḥ śambaraṃ ghātayiṣyati // HV_App.I,30.48

saptāhajātamātraṃ tu rukmiṇyāḥ kroḍasaṃsthitam / HV_App.I,30.49

āsthāya śambaro māyāṃ pradyumnam apaneṣyati // HV_App.I,30.50

tac gaccha śambaragṛhaṃ bhāryā māyāvatī bhava / HV_App.I,30.51

māyārūpapraticchannā śambaraṃ mohayiṣyasi // HV_App.I,30.52

tatra tvam ātmanaḥ kāntaṃ bālarūpaṃ vivardhaya / HV_App.I,30.53

prāptayauvanadehas tu śambaraṃ nihaniṣyati // HV_App.I,30.54

tatas tvayā sahānaṅgo dvārakāṃ vai gamiṣyati / HV_App.I,30.55

ramiṣyati tvayā sārdhaṃ śailāputryā tv ahaṃ yathā // HV_App.I,30.56

evam ādiśya deveśo jagāma puruṣottamaḥ / HV_App.I,30.57

kailāsaṃ merusaṃkāśaṃ siddhacāraṇasevitam // HV_App.I,30.58

kāmapatnī praṇamyātha devadevam umāpatim / HV_App.I,30.59

jagāma śambaragṛhaṃ kālasyāntaṃ pratīkṣatī // HV_App.I,30.60

evam eṣa mahābāhuḥ śambaraṃ nihaniṣyati / HV_App.I,30.61

saputriṇo vai pradyumno hantā tasya durātmanaḥ // HV_App.I,30.62

k: After line 62, V3 ins. :k

pradyumnaḥ śambaraṃ hatvā dvārakāṃ pratiyāsyati / **HV_App.I,30.62**1:1

saha putreṇa govindo bhaviṣyati na saṃśayaḥ // **HV_App.I,30.62**1:2

Colophon vaiśaṃpāyana uvāca

tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / HV_App.I,30.63

śambarasya tu putrāṇāṃ rukmiṇyā nandanasya ca // HV_App.I,30.64

tataḥ kruddhā mahādaityāḥ śaraśaktiparaśvadhān / HV_App.I,30.65

cakratomarakuntāni bhuśuṇḍīr musalāni ca / HV_App.I,30.66

yugapat pātayanti sma pradyumnopari vegitāḥ // HV_App.I,30.67

kārṣṇāyanis tu saṃkruddhaḥ sarvāstrair dhanuṣaś cyutaiḥ / HV_App.I,30.68

ekaikaṃ paṅcabhiḥ kruddhaś ciccheda raṇamūrdhani // HV_App.I,30.69

tato 'surā kruddhatarāḥ sarve te kṛtaniścayāḥ / HV_App.I,30.70

vavarṣuḥ śarajālāni pradyumnavadhakāṅkṣayā // HV_App.I,30.71

tataḥ prakupito 'naṅgo dhanur āyamya satvaraḥ / HV_App.I,30.72

śambarasya jaghānāśu daśa putrān mahaujasaḥ // HV_App.I,30.73

tato 'pareṇa bhallena kupitaḥ keśavātmajaḥ / HV_App.I,30.74

cicchedāśu śiras tasya citrasenasya vīryavān // HV_App.I,30.75

tatas te hataśeṣās tu sametya samayudhyata / HV_App.I,30.76

śaravarṣaṃ vimuñcanto abhyadhāvañ jighāṃsitum // HV_App.I,30.77

tataḥ saṃdhāya bāṇāṃs tu vimuṅcan sa raṇotsukaḥ / HV_App.I,30.78

krīḍann iva mahātejās teṣāṃ śīrṣāṇy apātayat // HV_App.I,30.79

nihatya samare sarvāñ śatam uttamadhanvinām / HV_App.I,30.80

pradyumnaḥ samarākaṅkṣī tasthau saṃgrāmamūrdhani // HV_App.I,30.81

hataṃ putraśataṃ śrutvā śambaraḥ krodham ādadhe / HV_App.I,30.82

sūtaṃ saṃcodayām āsa rathaṃ me saṃprayojaya // HV_App.I,30.83

rājño vākyaṃ niśamyātha praṇamya śirasā bhuvi / HV_App.I,30.84

sa sainyaṃ codayām āsa rathaṃ ca susamāhitam // HV_App.I,30.85

k: After line 85, Ñ2 ins. :k

aṣṭanalvapratīkāśaṃ kāmagaṃ kāmabhinnabham / **HV_App.I,30.85**2:1

yuktam ṛkṣasahasreṇa sarpayoktreṇa yoktritam / HV_App.I,30.86

śārdūlacarmasaṃceṣṭaṃ kiṃkiṇījālamālinam // HV_App.I,30.87

īhāmṛgagaṇākīrṇaṃ paṅktibhaktivirājitam / HV_App.I,30.88

tārācitrapinaddhāṅgaṃ svarṇakūbarabhūṣitam // HV_App.I,30.89

sapatākaṃ mahocchrāyaṃ mṛgarājograketanam / HV_App.I,30.90

suvibhaktavarūthaṃ ca loheṣāvajrabandhuram // HV_App.I,30.91

mandarodagraśikharaṃ cārucāmarabhūṣitam / HV_App.I,30.92

nakṣatramālāpihitaṃ hemadaṇḍasamāhitam / HV_App.I,30.93

virājamānaṃ śrīmantam ārohac chambaras tadā // HV_App.I,30.94

kāñcanaṃ citrasaṃnāhaṃ dhanur gṛhya śarāṃs tathā / HV_App.I,30.95

prasthitaḥ samarākāṅkṣī mṛtyunā paricoditaḥ // HV_App.I,30.96

caturbhiḥ sacivaiḥ sārdhaṃ sainyena mahatā vṛtaḥ / HV_App.I,30.97

durdharaḥ ketumālī ca śatruhantā pramardanaḥ / HV_App.I,30.98

etaiḥ parivṛto 'mātyair yuyutsuḥ prasthito raṇe // HV_App.I,30.99

daśa nāgasahasrāṇi rathānāṃ dve śate tathā / HV_App.I,30.100

hayānāṃ cāṣṭasāhasraiḥ prayutaiś ca padātinām / HV_App.I,30.101

etaiḥ parivṛto yodhaiḥ śambaraḥ prayayau tadā // HV_App.I,30.102

prayātasya tu saṃgrāme utpātāny utthitāni vai / HV_App.I,30.103

gṛdhracakrākule vyomni saṃdhyākārābhranādite // HV_App.I,30.104

garjanti puruṣaṃ medhā nirghātaś cāmbarāt patat / HV_App.I,30.105

śivā vinedur aśivaṃ sainyaṃ saṃkālayan mahat // HV_App.I,30.106

dhvajaśīrṣe 'patad gṛdhraḥ kāṅkṣan vai dānavāsṛjam / HV_App.I,30.107

rathāgre patitaś cāsya kabandho bhuvi dṛśyate // HV_App.I,30.108

cīcīkūcīti vāśanti śambarasya rathopari / HV_App.I,30.109

svarbhānugrasta ādityaḥ parighaiḥ pariveṣṭitaḥ // HV_App.I,30.110

sphurate nayanaṃ cāsya savyaṃ bhayanivedanam / HV_App.I,30.111

bāhuḥ prakampate savyaḥ prāskhalan rathavājinaḥ // HV_App.I,30.112

dhvāṅkṣo mūrdhni nipatitaḥ śambarasya surāriṇaḥ / HV_App.I,30.113

vavarṣa rudhiraṃ devaḥ sīkarodgāramiśritam // HV_App.I,30.114

ulkāpātasahasrāṇi nipetū raṇamūrdhani / HV_App.I,30.115

pratodo nyapatad dhastāt sārather hayayāyinaḥ // HV_App.I,30.116

etān acintayitvā tu utpātān samupasthitān / HV_App.I,30.117

prayayau śambaraḥ kruddhaḥ pradyumnavadhakāṅkṣayā // HV_App.I,30.118

bherīśaṅkhamṛdaṅgānāṃ paṇavānakaduṃdubheḥ / HV_App.I,30.119

yugapat tāḍyamānānāṃ pṛthivī samakampata // HV_App.I,30.120

tena śabdena mahatā saṃtrastā mṛgapakṣiṇaḥ / HV_App.I,30.121

samastād dudruvus tasmād bhayaviklavacetanāḥ // HV_App.I,30.122

raṇamadhye sthitaḥ kārṣṇiś cintayan nidhanaṃ ripoḥ / HV_App.I,30.123

k: After line 123, T1-2 G1,3-5 ins. :k

taṃ dṛṣṭvā śambaro māyī raukmiṇeyaṃ mahābalam / **HV_App.I,30.123**3:1

sainyaiḥ parivṛtaḥ saṃkhye yuddhāya kṛtaniścayaḥ // HV_App.I,30.124

kruddhaḥ śarasahasreṇa pradyumnaṃ samatāḍayat / HV_App.I,30.125

asaṃprāptāṃś ca tān bāṇāṃś ciccheda kṛtahastavat // HV_App.I,30.126

pradyumno dhanur ādāya śaravarṣaṃ mumoca ha / HV_App.I,30.127

na tasya sainye 'bhimukho yo na viddhaḥ śareṇa vai // HV_App.I,30.128

pradyumnaśarapātena tat sainyaṃ vimukhīkṛtam / HV_App.I,30.129

śambarasya tathābhyāśe sthitaṃ saṃhṛtya bhītavat // HV_App.I,30.130

svabalaṃ vidrutaṃ dṛṣṭvā śambaraḥ krodhamūrchitaḥ / HV_App.I,30.131

ājñāpayām āsa tadā sacivān dānaveśvaraḥ // HV_App.I,30.132

gacchadhvaṃ manniyogena praharadhvaṃ ripoḥ sutam / HV_App.I,30.133

nopekṣaṇīyaḥ śatrur vai vadhyatāṃ kṣipram eṣa vai // HV_App.I,30.134

upekṣita iva vyādhiḥ śarīraṃ nāśayed dhruvam / HV_App.I,30.135

tad eṣa durgatiḥ pāpo vadhyatāṃ matpriyecchayā // HV_App.I,30.136

tatas te sacivāḥ kruddhāḥ śirasā gṛhya śāsanam / HV_App.I,30.137

śaravarṣaṃ pramuñcantas tvaritāś codayan rathān // HV_App.I,30.138

tān dṛṣṭvā dhāvataḥ saṃkhye kruddho makaraketanaḥ / HV_App.I,30.139

cāpam udyamya saṃbhrāntas tasthau pramukhato balī // HV_App.I,30.140

durdharaṃ pañcaviṃśatyā śaraiḥ saṃnataparvabhiḥ / HV_App.I,30.141

bibheda sumahātejāḥ ketumāliṃ triṣaṣṭibhiḥ // HV_App.I,30.142

saptatyā śatruhantāraṃ dvyaśītyā tu pramardanam / HV_App.I,30.143

bibheda paramāmarṣī rukmiṇyā nandivardhanaḥ // HV_App.I,30.144

tatas te savicāḥ kruddhā pradyumnaṃ śaravṛṣṭibhiḥ / HV_App.I,30.145

k: After line 145, Dn Cal. ed. ins. :k

nijaghnuḥ samare vīrās tad adbhūtam ivābhavat / **HV_App.I,30.145**4:1

ekaikaśo bibhedājau ṣaṣṭibhiḥ ṣaṣṭibhiḥ śaraiḥ / HV_App.I,30.146

tān aprāptāñ śarān bāṇaiś ciccheda makaradhvajaḥ // HV_App.I,30.147

tato 'rdhacandram ādāya durdharasya sa sārathim / HV_App.I,30.148

jaghāna paśyatāṃ rājñāṃ sarveṣāṃ sainikasya vai // HV_App.I,30.149

caturbhir atha nārācaiḥ suparvaiḥ kaṅkavājitaiḥ / HV_App.I,30.150

jaghāna caturaḥ so 'śvān durdharasya rathaṃ prati // HV_App.I,30.151

ekena yoktraṃ chatraṃ ca dhvajam ekena bandhuram / HV_App.I,30.152

ṣaṣṭyā ca yugacakrākṣaṃ ciccheda makaradhvajaḥ // HV_App.I,30.153

athāparaṃ śaraṃ gṛhya kaṅkapatraṃ sutejitam / HV_App.I,30.154

mumoca hṛdaye tasya durdharasyālpajīvinaḥ // HV_App.I,30.155

sa gatāsur gataśrīko gatasattvo gataprabhaḥ / HV_App.I,30.156

nipapāta rathopasthāt kṣīṇapuṇya iva grahaḥ // HV_App.I,30.157

durdhare nihate śūre dānave dānaveśvaraḥ / HV_App.I,30.158

ketumālī śaravrātair abhidudrāva kṛṣṇajam // HV_App.I,30.159

pradyumnam abhisaṃkruddho bhrukuṭībhīṣaṇānanam / HV_App.I,30.160

kṛtvābhyadhāvat sahasā tiṣṭha tiṣṭheti cābravīt // HV_App.I,30.161

saṃkruddhaḥ kṛṣṇasūnus tu śaravarṣair avākirat / HV_App.I,30.162

parvataṃ vāridhārābhiḥ prāvṛṣīva yathā ghanaḥ // HV_App.I,30.163

sa viddho dānavāmātyaḥ pradyumnena dhanuṣmatā / HV_App.I,30.164

cakram ādāya cikṣepa pradyumnavadhakaṅkṣayā // HV_App.I,30.165

k: "vadhava" corrected. :k

tam aprāptaṃ sahasrāraṃ kṛṣṇacakrasamadyutim / HV_App.I,30.166

nipatyotpatya jagrāha sarveṣām eva paśyatām / HV_App.I,30.167

tenaiva tasya ciccheda ketumāleḥ śiras tadā // HV_App.I,30.168

tad dṛṣṭvā karma vipulaṃ raukmiṇeyasya devarāṭ / HV_App.I,30.169

vismayaṃ paramaṃ prāptaḥ sarvair devagaṇaiḥ saha / HV_App.I,30.170

gandharvāpsarasaś caiva puṣpavarṣair avākiran // HV_App.I,30.171

ketumāliṃ hataṃ dṛṣṭvā śatruhantā pramardanaḥ / HV_App.I,30.172

mahābalasamūhena pradyumnam atha dudruve // HV_App.I,30.173

te gadāṃ musalaṃ cakraṃ prāsatomarasāyakān / HV_App.I,30.174

bhindipālān kuṭhārāṃś ca bhāsvarān kūṭamudgarān / HV_App.I,30.175

yugapat saṃkṣipanti sma vadhārthaṃ kṛṣṇanandane // HV_App.I,30.176

so 'pi tāny astrajālāni śastrajālair anekadhā / HV_App.I,30.177

ciccheda bahudhā vīro darśayan pāṇilāghavam // HV_App.I,30.178

gajān so 'bhyahanat kruddho gajārohān sahasraśaḥ / HV_App.I,30.179

rathān sārathibhiḥ sārdhaṃ hayāṃś caiva tu mardayan / HV_App.I,30.180

pātayaṃs tāñ śaravrātair nāviddhaḥ kaś cid īkṣyate // HV_App.I,30.181

evaṃ sarvāṇi sainyāni mamantha makaradhvajaḥ / HV_App.I,30.182

nadīṃ prāvartayad ghorāṃ śoṇitāmbutaraṃgiṇīm // HV_App.I,30.183

muktāhārormibahulāṃ māṃsamedosthipaṅkinīm / HV_App.I,30.184

chatradvīpaśarāvartāṃ rathaiḥ pulinamaṇḍitām // HV_App.I,30.185

keyūrakuṇḍalākūrmāṃ dhvajamatsyavibhūṣitām // HV_App.I,30.186

nāgagrāhavatīṃ raudrīṃ matsyanakravibhūṣitām / HV_App.I,30.187

keśaśaivālasaṃchannāṃ śroṇisūtramṛṇālikām / HV_App.I,30.188

narānanasupadmāṃ ca haṃsacāmaravījitām // HV_App.I,30.189

śirastimisamākīrṇāṃ śoṇitaughapravartinīm / HV_App.I,30.190

nadīṃ dustaraṇīṃ bhīmām anaṅgena pravartitām // HV_App.I,30.191

duṣprekṣāṃ durgamāṃ raudrāṃ hīnatejaḥsudustarām / HV_App.I,30.192

śastragrāhavatīṃ ghorāṃ yamarāṣṭravivardhanīm // HV_App.I,30.193

tān rukmiṇīṣutaḥ śrīmān viloḍayati dhanvinaḥ / HV_App.I,30.194

śatruhantāram āśritya śarān abhyakiran bahūn // HV_App.I,30.195

śatruhantā punaḥ kruddho mumoca śaram uttamam / HV_App.I,30.196

pradyumnaṃ sa samāsādya hṛdaye nipapāta ha // HV_App.I,30.197

sa viddhas tena bāṇena pradyumno na vyakampata / HV_App.I,30.198

śaktiṃ jagrāha balavāñ śatruhantre mumūrṣave // HV_App.I,30.199

sā kṣiptā raukmiṇeyena śaktir jvālākulā raṇe / HV_App.I,30.200

patāta hṛdayaṃ bhittvā vajrāśanisamasvanā // HV_App.I,30.201

bhinnahṛdayaḥ srastāṅgo muktamarmāsthibandhanaḥ / HV_App.I,30.202

papāta rudhirodgārī śatruhantā mahābalaḥ // HV_App.I,30.203

patitaṃ śatruhantāraṃ dṛṣṭvā tasthau pramardanaḥ / HV_App.I,30.204

jagrāha musalaṃ so'tha vacanaṃ cedam ādade // HV_App.I,30.205

tiṣṭha kiṃ prākṛtair ebhiḥ kariṣyasi raṇapriya / HV_App.I,30.206

māṃ yodhaya sudurbuddhe tatas tvaṃ na bhaviṣyasi // HV_App.I,30.207

vṛṣṇivaṃśakule jātaḥ śatrur asmatpitā tava / HV_App.I,30.208

putraṃ hantāsmy ahaṃ tasya tato 'sau nihato bhavet // HV_App.I,30.209

mṛtena tena durbuddhe sarvadevakṣayo bhavet / HV_App.I,30.210

daiteyā dānavāḥ sarve modantāṃ hataśatravaḥ // HV_App.I,30.211

hate tvayi mamāstreṇa tvatsamutthaiś ca śoṇitaiḥ / HV_App.I,30.212

śambarasya tu putrāṇāṃ karomy udakasatkriyām // HV_App.I,30.213

adya bhīṣmasutā mandā karuṇaṃ vilapiṣyati / HV_App.I,30.214

nihataṃ tvāṃ ca śrutvaiva yauvanasthaṃ gatāyuṣam // HV_App.I,30.215

sa te pitā cakradharo viphalāśo bhaviṣyati / HV_App.I,30.216

hataṃ tvāṃ sa viditvā tu prāṇāṃs tyakṣyati mandadhīḥ / HV_App.I,30.217

ity uktvā parigheṇāśu tāḍayad rukmiṇīsutam // HV_App.I,30.218

sa tāḍito mahātejā raukmiṇeyaḥ pratāpavān / HV_App.I,30.219

k: Line 219: double daṇḍa corrected to single. :k

dorbhyām ākṣipya tasyaiva rathamukhyaṃ vyacūrṇayat // HV_App.I,30.220

so 'vaplutya rathāt tasmāt padātir avatasthivān / HV_App.I,30.221

tāṃ gadāṃ gṛhya sahasā raukmiṇeyam upādravat / HV_App.I,30.222

tathaiva gadayā kāmaḥ pramardanam apothayat // HV_App.I,30.223

hataṃ pramardanaṃ daityaṃ dṛṣṭvā sarve pradudruvuḥ / HV_App.I,30.224

na śaktāḥ pramukhe sthātuṃ siṃhatrāsād gajā iva // HV_App.I,30.225

sārameyaṃ yathā dṛṣṭvā vigaṇo vipraṇaśyate / HV_App.I,30.226

tathā sainyā viṣīdanti pradyumnasya bhayārditāḥ // HV_App.I,30.227

kṣatajādigdhavaktrā vai muktakeśā hy aśobhata / HV_App.I,30.228

rajasvaleva yuvatiḥ senā samavagūhate // HV_App.I,30.229

madanaśaravibhinnā sainikān abhyupāyād @ HV_App.I,30.230

yuvatisadṛśaveṣā sādhvasaiḥ pīḍyamānā | HV_App.I,30.231

ratisamaram aśaktā vīkṣituṃ socchvasantī @ HV_App.I,30.232

svagṛhagamanakāmā necchate sthātum atra || HV_App.I,30.233

Colophon vaiśaṃpāyana uvāca

śambaras tu tataḥ kruddhaḥ sūtam āha viśāṃ pate / HV_App.I,30.234

śatrupramukhato vīra rathaṃ me śīgram āvaha / HV_App.I,30.235

yāvad enaṃ śarair hanmi mama vipriyakārakam // HV_App.I,30.236

tato bhartur vacaḥ śrutvā sūtas tatpriyakārakaḥ / HV_App.I,30.237

ṛkṣān saṃcodayaām āsa cāmīkaravibhūṣitān // HV_App.I,30.238

taṃ dṛṣṭvā ratham āyāntaṃ pradyumnaḥ phullalocanaḥ / HV_App.I,30.239

saṃdadhe cāpam ādāya śaraṃ kanakabhūṣaṇam / HV_App.I,30.240

tenāhanat susaṃkruddhaḥ kopayañ śambaraṃ raṇe // HV_App.I,30.241

hṛdaye tāḍitas tena devaśatruḥ suviklavaḥ / HV_App.I,30.242

rathopasthaṃ samāśritya tasthau so 'tha vicetanaḥ // HV_App.I,30.243

sa cetanāṃ punaḥ prāpya dhanur ādāya śambaraḥ / HV_App.I,30.244

vivyādha kārṣṇiṃ kupitaḥ saptabhir niśitaiḥ śaraiḥ // HV_App.I,30.245

tān aprāptāñ śarān so 'tha saptabhiḥ saptadhācchinat / HV_App.I,30.246

śambaraṃ ca jaghānātha saptatyā niśitaiḥ śaraiḥ // HV_App.I,30.247

punaḥ śarasahasreṇa kaṅkabarhiṇavāsasā / HV_App.I,30.248

ahanac chambaraṃ krodhād dhārābhir iva parvatam // HV_App.I,30.249

pradiśo vidiśaś caiva śaradhārāsamāvṛtāḥ / HV_App.I,30.250

k: After line 250, Bom. Poona eds. G(ed.) ins. :k

sa diśo vidiśaś caiva śaradhārāḥ samāvṛṇot / **HV_App.I,30.250**5:1

andhakārīkṛtaṃ vyoma dineśo naiva dṛśyate // HV_App.I,30.251

tato 'ndhakāram utsārya vaidyutāstreṇa śambaraḥ / HV_App.I,30.252

pradyumnasya rathopasthe śaravarṣaṃ mumoca ha // HV_App.I,30.253

tad astrajālaṃ pradyumnaḥ śareṇānataparvaṇā / HV_App.I,30.254

ciccheda bahudhā rājan darśayan pāṇilāghavam // HV_App.I,30.255

hate tasmin mahāvarṣe śarāṇāṃ kārṣṇinā tadā / HV_App.I,30.256

drumavarṣaṃ mumocātha māyayā kālaśambaraḥ // HV_App.I,30.257

drumavarṣocchritaṃ dṛṣṭvā pradyumnaḥ krodhamūrchitaḥ / HV_App.I,30.258

āgneyāstraṃ mumocātha tena vṛkṣān aśātayat // HV_App.I,30.259

bhasmībhūte vṛkṣvarṣe śilāsaṃghātam utsṛjat / HV_App.I,30.260

pradyumnas taṃ tu vāyavyaiḥ protsārayata saṃyuge / HV_App.I,30.261

tato māyāṃ parāṃ cakre devaśatruḥ pratāpavān // HV_App.I,30.262

siṃhān vyāghrān varāhāṃś ca tarakṣūn ṛkṣavānarān / HV_App.I,30.263

vāraṇān vāridaprakhyān hayān uṣṭrān viśāṃ pate // HV_App.I,30.264

mumoca dhanur āyamya pradyumnasya rathopari / HV_App.I,30.265

k: Line 265: pradyumnamya corrected. :k

gāndharvāstreṇa ciccheda sarvāṃs tān khaṇḍaśas tadā // HV_App.I,30.266

pradyumnena tu sā māyā hatā tāṃ vīkṣya śambaraḥ / HV_App.I,30.267

anyāṃ māyāṃ mumocātha śambaraḥ krodhamūrchitaḥ // HV_App.I,30.268

gajendrān bhinnavadanān ṣaṣṭihāyanayauvanān / HV_App.I,30.269

mahāmātrottamārūḍhān kalpitān raṇagarvitān // HV_App.I,30.270

tām āpatantīṃ māyāṃ tu kārṣṇiḥ kamalalocanaḥ / HV_App.I,30.271

saiṃhīṃ māyāṃ samutsraṣṭuṃ cakre buddhiṃ mahāmanāḥ // HV_App.I,30.272

k: After line 272, T1.2 G1.3-5 M4 ins. :k

utsraṣṭukāmaṃ taṃ dṛṣṭā śambaro 'pi mumoca tām / **HV_App.I,30.272**6:1

sṛṣṭāyāṃ siṃhamāyāyāṃ raukmiṇeyena dhīmatā / HV_App.I,30.273

māyā nāgamayī naṣṭā ādityeneva śarvarī // HV_App.I,30.274

nihatāṃ hastimāyāṃ tu dṛṣṭvāsau dānaveśvaraḥ / HV_App.I,30.275

māyāṃ saṃmohanīṃ nāma so 'sṛjad dānaveśvaraḥ // HV_App.I,30.276

tāṃ sṛṣṭāṃ mohinīṃ nāma māyāṃ mayavinirmitām / HV_App.I,30.277

saṃjñāstreṇa tu pradyumno nāśayām āsa vīryavān // HV_App.I,30.278

śambaras tu tataḥ kruddho māyayā naṣṭayā tathā / HV_App.I,30.279

saiṃhīṃ māyāṃ mahātejāḥ so 'sṛjad dānaveśvaraḥ // HV_App.I,30.280

siṃhān āpatato dṛṣṭvā raukmiṇeyaḥ pratāpavān / HV_App.I,30.281

astraṃ gāndharvam ādāya śarabhān asṛjat tadā // HV_App.I,30.282

te 'ṣṭāpadā balodagrā nakhadaṃṣṭrāyudhā raṇe / HV_App.I,30.283

siṃhān vidrāvayām āsur vāyur jaladharān iva // HV_App.I,30.284

siṃhān vidrāvitān dṛṣṭvā māyayāṣṭāpadena vai / HV_App.I,30.285

śambaraś cintayām āsa katham enaṃ nihanmi vai // HV_App.I,30.286

aho mūrkhasvabhāvo 'haṃ yan mayā na hataḥ śiśuḥ / HV_App.I,30.287

k: Line 287: manmayā corrected. The vulgate reading "yan mayā" is not recorded by the CE; so I deduce it is a misprint. :k

prāptayauvanadehas tu kṛtāstraś cāpi durmatiḥ / HV_App.I,30.288

tat kathaṃ nihaniṣyāmi śatruṃ raṇaśiraḥsthitam // HV_App.I,30.289

māyā sā tiṣṭhate tīvrā pannagī nāma bhīṣaṇā / HV_App.I,30.290

dattā me devadevena hareṇāsuraghātinā // HV_App.I,30.291

tāṃ sṛjāmi mahāmāyām āśīviṣasamākulām / HV_App.I,30.292

tayā dahyeta duṣṭātmā hy eṣa māyāmayena vai // HV_App.I,30.293

sā sṛṣṭā pānnagī māyā viṣajvālāsamākulā / HV_App.I,30.294

tayā pannagamayyā tu sarathaṃ sahavājinam / HV_App.I,30.295

sasūtaṃ sa hi pradyumnaṃ babandha śarabandhanaiḥ // HV_App.I,30.296

badhyamānaṃ tadā dṛṣṭvā ātmānaṃ vṛṣṇivaṃśajaḥ / HV_App.I,30.297

māyāṃ saṃcintayām āsa sauparṇīṃ sarpanāśanīm // HV_App.I,30.298

sā cintitā mahāmāyā pradyumnena mahātmanā / HV_App.I,30.299

k: After line 299, T1.2 G1.3-5 M4 ins. :k

abhyājagāma tāṃ so 'pi mumocāsyā vinirgataḥ / **HV_App.I,30.299**7:1

suparṇā vicaranti sma sarpā naṣṭā mahāviṣāḥ // HV_App.I,30.300

bhagnāyāṃ sarpamāyāyāṃ praśaṃsanti surāsurāḥ // HV_App.I,30.301

sādhu vīra mahābāho sādhu rukmiṇinandana / HV_App.I,30.302

yat tvayā dharṣitā māyā tena sma paritoṣitāḥ // HV_App.I,30.303

hatāyāṃ sarpamāyāyāṃ śambaro 'cintayat punaḥ / HV_App.I,30.304

asti me kāladaṇḍābho mudgaro hemabhūṣitaḥ // HV_App.I,30.305

tam apratihataṃ yuddhe devadānavamānuṣaiḥ / HV_App.I,30.306

mayā sṛṣṭaṃ svadehena tapas taptvā suduścaram // HV_App.I,30.307

purā yo mama pārvatyā dattaḥ paramatuṣṭayā / HV_App.I,30.308

gṛhāṇa śambaremaṃ tvaṃ mudgaraṃ hemabhūṣitam // HV_App.I,30.309

māyāntakaraṇaṃ nāma sarvāsuravināśanam // HV_App.I,30.310

anena dānavau raudrau balinau nagacāriṇau / HV_App.I,30.311

śumbhaś caiva niśumbhaś ca sagaṇau sūditau mayā // HV_App.I,30.312

prāṇasaṃśayam āpanne tvayā mokṣyaḥ sa śatrave / HV_App.I,30.313

ity uktvā pārvatī devī tatraivāntaradhīyata // HV_App.I,30.314

tad ahaṃ mudgaraśreṣṭhaṃ mocayiṣyāmi śatrave // HV_App.I,30.315

tasya vijñāya cittaṃ tu devarājo 'bhyabhāṣata / HV_App.I,30.316

gaccha nārada śīgraṃ tvaṃ pradyumnasya rathaṃ prati // HV_App.I,30.317

saṃbodhaya mahābāhuṃ pūrvajātiṃ ca smāraya / HV_App.I,30.318

vaiṣṇavāstraṃ prayacchāsmai vadhārthaṃ śambarasya ca / HV_App.I,30.319

abhedyaṃ kavacaṃ cāsya prayacchāsurasūdanam // HV_App.I,30.320

evam ukto maghavatā nāradaḥ prayayau tvaran / HV_App.I,30.321

ākāśo 'dhiṣṭhito 'vocan makaradhvajaketanam // HV_App.I,30.322

kumāra paśya māṃ prāptaṃ devagandharvanāradam / HV_App.I,30.323

preṣitaṃ devarājena tava saṃbodhanāya vai // HV_App.I,30.324

smara tvaṃ pūrvakaṃ bhāvaṃ kāmadevo 'si mānada / HV_App.I,30.325

harakopānalād dagdhas tenānaṅga ihocyase // HV_App.I,30.326

tvaṃ vṛṣṇivaṃśe jāto 'si rukmiṇyā garbhasaṃbhavaḥ / HV_App.I,30.327

jāto 'si keśavena tvaṃ pradyumna iti kīrtyase // HV_App.I,30.328

āhṛtya śambareṇa tvam ihānīto 'si mānada / HV_App.I,30.329

saptarātre tv asaṃpūrṇe sūtikāgāramadhyataḥ // HV_App.I,30.330

vadhārthaṃ śambarasya tvaṃ hriyamāṇo hy apekṣitaḥ / HV_App.I,30.331

keśavena mahābāho devakāryārthasiddhaye // HV_App.I,30.332

yaiṣā māyāvatī nāma bhāryā vai śambarasya tu / HV_App.I,30.333

ratiṃ tāṃ viddhi kalyāṇīṃ tava bhāryāṃ purātanīm / HV_App.I,30.334

tava sā rakṣaṇārthāya śambarasya gṛhe 'vasat // HV_App.I,30.335

māyāṃ śarīrajāṃ nyasya mohanārthaṃ durātmanaḥ // HV_App.I,30.336

rater utpādanārthāya preṣayaty aniśaṃ tadā / HV_App.I,30.337

evaṃ pradyumna buddhyā vai tava bhāryā pratiṣṭhitā // HV_App.I,30.338

hatvā tvaṃ śambaraṃ vīra vaiṣṇavāstreṇa saṃyuge / HV_App.I,30.339

gṛhya māyāvatīṃ bhāryāṃ dvārakāṃ gantum arhasi // HV_App.I,30.340

gṛhāṇa vaiṣṇavaṃ cāstraṃ kavacaṃ ca mahāprabham / HV_App.I,30.341

śakreṇa tava saṃgṛhya preṣitaṃ śatrusūdana // HV_App.I,30.342

śṛṇu me hy aparaṃ vākyaṃ kriyatām aviśaṅkayā / HV_App.I,30.343

asya devaripos tāta mudgaro nityapūjitaḥ // HV_App.I,30.344

pārvatyā tuṣṭayā dattaḥ sarvaśatrubarhaṇaḥ / HV_App.I,30.345

amoghaś caiva saṃgrāme devadānavamānavaiḥ // HV_App.I,30.346

tad astrapratighātārthaṃ devīṃ saṃsmartum arhasi / HV_App.I,30.347

k: After line 347, G2 M4 ins :k

gṛhāṇa vaiṣṇavaṃ cāstraṃ devyai caiva namasya ca / **HV_App.I,30.347**8:1

stavyā caiva namasyā ca mahādevī raṇotsukaiḥ // HV_App.I,30.348

tatra vai kriyatāṃ yatnaḥ saṃgrāme ripuṇā saha / HV_App.I,30.349

ity uktvā nārado vākyaṃ prayayau yatra vāsavaḥ // HV_App.I,30.350

Colophon vaiśaṃpāyana uvāca

śambaras tu tataḥ kruddho mudgaraṃ taṃ samādade / HV_App.I,30.351

mudgare gṛhyamāṇe tu dvādaśārkāḥ samutthitāḥ // HV_App.I,30.352

parvatāś calitāḥ sarve calitaṃ vasudhātalam / HV_App.I,30.353

udmārgāḥ sāgarā jātāḥ saṃkṣubdhāś cāpi devatāḥ / HV_App.I,30.354

gṛdhracakrākulaṃ vyoma ulkāpāto babhūva ha / HV_App.I,30.355

vavarṣa rudhiraṃ devaḥ puruṣaṃ pavano vavau // HV_App.I,30.356

evaṃ dṛṣṭvā mahotpātān pradyumnaḥ sa tvarānvitaḥ / HV_App.I,30.357

avatīrya rathād vīraḥ kṛtāñjalipuṭaḥ sthitaḥ // HV_App.I,30.358

devīṃ sasmāra manasā pārvatīṃ śaṃkarapriyām / HV_App.I,30.359

praṇamya śirasā devīṃ stotuṃ samupacakrame // HV_App.I,30.360

pradyumna uvāca

oṃ namaḥ kātyāyanyai guhasya jananyai namaḥ / HV_App.I,30.361

namas trailokyamāyāyai kātyāyanyai namo namaḥ // HV_App.I,30.362

namaḥ śatruvināśinyai namo gārgyai girīśaye / HV_App.I,30.363

namasye śumbhahananīṃ niśumbhahṛdidāraṇīm // HV_App.I,30.364

kālarātriṃ namasye 'haṃ kumārīṃ cāpi nityaśaḥ / HV_App.I,30.365

kāntāravāsinīṃ devīṃ namasyāmi kṛtāñjaliḥ // HV_App.I,30.366

vindhyavāsinīṃ durgaghnīṃ raṇadurgāṃ raṇapriyām / HV_App.I,30.367

namasyāmi mahādevīṃ jayāṃ ca vijayāṃ tathā // HV_App.I,30.368

aparājitāṃ namasye 'ham ajitāṃ śatrutāpanīm / HV_App.I,30.369

ghaṇṭāhastāṃ namasyāmi ghaṇṭāmālākulāṃ tathā // HV_App.I,30.370

triśūlinīṃ namasyāmi mahiṣāsuraghātinīm / HV_App.I,30.371

siṃhavāhāṃ namasyāmi siṃhapravaraketanām // HV_App.I,30.372

ekānaṃśāṃ namasyāmi gāyatrīṃ yajñasatkriyām / HV_App.I,30.373

sāvitrīṃ cāpi viprāṇāṃ namasye 'haṃ kṛtāñjaliḥ / HV_App.I,30.374

rakṣa māṃ devi satataṃ saṃgrāme vijayaṃ kuru // HV_App.I,30.375

iti kāmavacaḥ śrutvā durgā suprītamānasā / HV_App.I,30.376

uvāca vacanaṃ devī suprītenāntarātmanā // HV_App.I,30.377

paśya paśya mahābāho rukmiṇyānandavardhana / HV_App.I,30.378

varaṃ varaya vatsa tvam amoghaṃ darśanaṃ mama // HV_App.I,30.379

devyāstu vacanaṃ śrutvā romāñ codgatamānasaḥ / HV_App.I,30.380

praṇamya śirasā devīṃ vijñaptum upacakrame // HV_App.I,30.381

yadi tvaṃ devi tuṣṭāsi dīyatāṃ me yadīpsitam / HV_App.I,30.382

varaṃ ca varade yāce sarvāmitreṣu me jayaḥ // HV_App.I,30.383

yas tvayā mudgaro dattaḥ śambarasyātmasaṃbhavaḥ / HV_App.I,30.384

eṣa me gātram āsādya mālā padmamayī bhavet // HV_App.I,30.385

tathāstv iti ca sāpy uktvā tatraivantaradhīyata / HV_App.I,30.386

pradyumnas tu mahātejā hṛṣṭo ratham athāruhat // HV_App.I,30.387

mudgaraṃ tu gṛhītvā ca śambaraḥ krodhamūrchitaḥ / HV_App.I,30.388

bhrāmayitvā sa cikṣepa pradyumnorasi vīryavān // HV_App.I,30.389

sa gatvā madanābhyāśaṃ mālā bhūtvātha pauṣkarī / HV_App.I,30.390

pradyumnasya ca kaṇṭhe sā samāyuktā vyarājata / HV_App.I,30.391

nakṣatrāṇāṃ tu mālāyāṃ yathā parivṛto vidhuḥ // HV_App.I,30.392

tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / HV_App.I,30.393

sādhu sādhv iti vācocuḥ pūjayan keśavātmajam // HV_App.I,30.394

mudgaraṃ puṣpabhūtaṃ tu dṛṣṭvā pradyumnasaṃnidhau / HV_App.I,30.395

vaiṣṇavaṃ paramāstraṃ tu nāradena yadāhṛtam / HV_App.I,30.396

saṃdadhe cāpam āyamya idaṃ vacanam abravīt // HV_App.I,30.397

yady ahaṃ rukmiṇīputraḥ keśavasyātmajo hy aham / HV_App.I,30.398

tena satyena bāṇemaṃ jahi tvaṃ śambaraṃ raṇe // HV_App.I,30.399

ity uktvā cāpam ākṛṣya saṃdhāya ca mahāmanāḥ / HV_App.I,30.400

cikṣepa śambarāāyātha dahaṃl lokatrayaṃ tviṣā // HV_App.I,30.401

sa kṣipto vṛṣṇisiṃhena bāṇaḥ kravyādamohanaḥ / HV_App.I,30.402

hṛdayaṃ śambarasyātha bhittvā dharaṇim āgamat // HV_App.I,30.403

naivāsya māṃsaṃ na snāyur nāsthi na tvaṅ na śoṇitam / HV_App.I,30.404

sarvaṃ tadbhasmasādbhūtaṃ vaiṣṇavāstrasya tejasā // HV_App.I,30.405

hate daitye mahākāye dānave śambare 'dhame / HV_App.I,30.406

jahṛṣur devagandharvā nanṛtuś cāpsarogaṇāḥ // HV_App.I,30.407

ūrvaśī menakā rambhā vipracittis tilottamā / HV_App.I,30.408

nanṛtur hṛṣṭamanaso jagatsthāvarajaṃgamam // HV_App.I,30.409

devarājas tu suprītaḥ sarvair devagaṇaiḥ saha / HV_App.I,30.410

pradyumnaṃ puṣpavarṣeṇa samabhyarcya prahṛṣṭavat // HV_App.I,30.411

atha samarahate tu daityarāje @ HV_App.I,30.412

madhumathanasya sutena vaiṣṇavāstraiḥ | HV_App.I,30.413

vigataripubhayāḥ surāś ca jagmur @ HV_App.I,30.414

makaravibhūṣaṇaketanaṃ stuvantaḥ || HV_App.I,30.415

sa ca samarapariśramaṃ vahan vai @ HV_App.I,30.416

nagaramukhaṃ praviveśa raukmiṇeyaḥ | HV_App.I,30.417

priyatama iva kāntayā prahṛṣṭas @ HV_App.I,30.418

tvaritapadaṃ ratidarśanaṃ cakāra || HV_App.I,30.419

Colophon h: HV (CE) App. I, No. 31, transliterated by Anne Mossner and Horst Brinkhaus, proof--read by Horst Brinkhaus, version of June 3, 2005 :h k: T2.4 G M1-3 ins. after adhyāya 105, Dn Ds2 D6 T1 M4 after App. I, No. 42B :k janamejaya uvāca

kimarthaṃ bhagavān viṣṇur devadevo janārdanaḥ / HV_App.I,31.1

gataḥ kailāsaśikharam ālayaṃ śaṃkarasya ha // HV_App.I,31.2

nāradād yais tapo vṛddhair munibhis tattvadarśibhiḥ / HV_App.I,31.3

tatra dṛṣṭo mahādevaḥ śaṃkaro nīlalohitaḥ // HV_App.I,31.4

keśavena purā vipra kurvatā tapa uttamam / HV_App.I,31.5

arcitas tena devena śaṃkaraś ceti viśrutam // HV_App.I,31.6

devās tatra jagannāthaṃ dṛṣṭavantaḥ purātanam / HV_App.I,31.7

arcayāṃ cakrire sākṣāc chakrādyās taṃ hariṃ haram // HV_App.I,31.8

tau tu devau mahādevāv ekībhūtau dvidhā kṛtau / HV_App.I,31.9

ekātmānau jagadyonī sṛṣṭisaṃhārakārakau // HV_App.I,31.10

parasparasamāveśāj jagataḥ pālane sthitau / HV_App.I,31.11

tayos tatra yathāvṛttaṃ kailāse parvatottame // HV_App.I,31.12

ṛṣayaḥ kim aceṣṭanta dṛṣṭvā tau puruṣottamau / HV_App.I,31.13

etat sarvam aśeṣeṇa vaktum arhasi sattama // HV_App.I,31.14

yathāgato harir viṣṇuḥ kṛṣṇo jiṣṇuḥ purātanaḥ / HV_App.I,31.15

yathā ca śaṃkaraḥ sākṣāt kṛtavān nāgabhūṣaṇaḥ / HV_App.I,31.16

etat sarvaṃ vipravarya brūhi tattvena yatnataḥ // HV_App.I,31.17

vaiśaṃpāyana uvāca

śṛṇuṣvāvahito rājan yathā kṛṣṇo gato nagam / HV_App.I,31.18

yathā ca dṛṣṭo deveśaḥ śaṃkaro vṛṣavāhanaḥ // HV_App.I,31.19

yathā cacāra ca tapo yathā te munayo gatāḥ / HV_App.I,31.20

ekatvaṃ ca tayor yadvat tathā śṛṇu nṛpottama // HV_App.I,31.21

dvaipāyano 'tha bhagavān yathā provāca māṃ tathā / HV_App.I,31.22

namas kṛtvā pravakṣyāmi keśavaṃ khagavāhanam / HV_App.I,31.23

yathāśakti yathāprajñaṃ śṛṇu yatnena suvrata // HV_App.I,31.24

na hy aśuśrūṣave vācyaṃ nṛśaṃsāyātapasvine / HV_App.I,31.25

nānadhītāya vaktavyaṃ puṇyaṃ puṇyavatāṃ sadā // HV_App.I,31.26

svargyaṃ yaśasyaṃ dhanyaṃ ca buddhiśuddhikaraṃ sadā / HV_App.I,31.27

dhyeyaṃ puṇyātmanā nityam idaṃ vedārthaniścitam // HV_App.I,31.28

anekāraṇyasaṃyuktaṃ sevante nityam īdṛṣam / HV_App.I,31.29

munayo vedaniratā nāradādyās tapodhanāḥ // HV_App.I,31.30

atyadbhutaṃ mahāpuṇyaṃ vṛttaṃ kailāsaparvate / HV_App.I,31.31

śivayor devayos tatra hareś caiva bhavasya ha // HV_App.I,31.32

hateṣv asurasaṃgheṣu narakādiṣu bhūmipa / HV_App.I,31.33

hateṣv atha nṛpeṣv eva kiṃcic chiṣṭeṣu śatruṣu // HV_App.I,31.34

śāsati sma tadā viṣṇuḥ pṛthivīṃ puruṣottamaḥ / HV_App.I,31.35

dvāravatyāṃ jagannātho vasan vṛṣṇibhir īśvaraḥ // HV_App.I,31.36

rukmiṇīsaṃgato devo vasaṃs tatra pure hariḥ / HV_App.I,31.37

kadācic ca tayā sārdhaṃ śete rātrau jagatpatiḥ / HV_App.I,31.38

viharaṃś ca yathāyogaṃ prītaḥ prītiyujā tayā // HV_App.I,31.39

athovāca tadā devī rukmiṇī rukmabhūṣaṇā / HV_App.I,31.40

putram icchāmi deveśa tvatto devakinandana // HV_App.I,31.41

balinaṃ rūpasaṃpannaṃ tvayaiva sadṛṣaṃ prabho / HV_App.I,31.42

vṛṣṇīnām api netāraṃ vīryayuktaṃ taponvitam // HV_App.I,31.43

sarvaśāstrārthakuśalaṃ rājavidyāpuraskṛtam / HV_App.I,31.44

evam ādiguṇair yuktaṃ dātum arhasi sattama // HV_App.I,31.45

tvayi sarvasya dātṛtvaṃ nityam eva pratiṣṭhitam / HV_App.I,31.46

tvaṃ hi sarvasya kartā ca dātā bhoktā jagatpate / HV_App.I,31.47

viśeṣatas tu bhṛtyānāṃ śuśrūṣāniyatātmanām // HV_App.I,31.48

vaktavyaṃ kim u deveśa yadi bhaktāsmi keśava / HV_App.I,31.49

anugraho yadi syān me devadeva jagatpate / HV_App.I,31.50

dātum arhasi putraṃ tvaṃ vīryavantaṃ janārdana // HV_App.I,31.51

vaiśaṃpāyana uvāca

ity ukto devadeveśaḥ priyayā prīyamāṇayā / HV_App.I,31.52

tayā mahiṣyā rukmiṇyā rukmiśatrur yadūdvahaḥ // HV_App.I,31.53

provāca vacanaṃ kāle rukmiṇīṃ yādaveśvaraḥ / HV_App.I,31.54

dātāsmi tādṛśaṃ putraṃ yaṃ tvam icchasi bhāmini // HV_App.I,31.55

nityabhaktāsi me devi nātra kāryā vicāraṇā / HV_App.I,31.56

avaśyaṃ tava dāsyāmi putraṃ śatrunibarhaṇam // HV_App.I,31.57

putreṇa lokāñ jayati satām kāmadughā hi ye / HV_App.I,31.58

pud iti narakasyākhyā duḥkaṃ ca narakaṃ viduḥ // HV_App.I,31.59

pudas trāṇāt tataḥ putram ihecchanti paratra ca / HV_App.I,31.60

anantāḥ putriṇo lokāḥ puruṣasya priye śubhāḥ // HV_App.I,31.61

patir jāyāṃ praviśati garbho bhūtvā sa mātaram / HV_App.I,31.62

tasyāṃ punar navo bhūtvā daśame māsi jāyate // HV_App.I,31.63

k: D6 T4 ins. :k

tajjāyā jāyā bhavati yad asyāṃ jāyate punaḥ / **HV_App.I,31.63**1:1

putravatāṃ bibhetīndraḥ kiṃ nu te nājitaṃ bhavet / HV_App.I,31.64

nāputro vindate lokān kuputrād vandhyatā varā // HV_App.I,31.65

kuputro narako yasmāt suputrāt svarga eva hi / HV_App.I,31.66

tasmād vinītaṃ satputraṃ śrutavantaṃ dayāparam // HV_App.I,31.67

vidyā hi vinatir yasmād vidyāyuktaṃ sudhārmikam / HV_App.I,31.68

icchet putraṃ sadā putrī puruṣo yatnavān budhaḥ // HV_App.I,31.69

tasmād dāsyāmi te putraṃ vidyāvantaṃ sudhārmikam / HV_App.I,31.70

eṣa gacchāmi putrārthaṃ kailāsaṃ parvatottamam // HV_App.I,31.71

tatropāsya mahādevaṃ śaṃkaraṃ nīlalohitam / HV_App.I,31.72

tato labdhāsmi putraṃ te bhavād bhūtahite ratāt // HV_App.I,31.73

tapasā brahmacaryeṇa bhavaṃ śaṃkaram avyayam / HV_App.I,31.74

toṣayitvā virūpākṣam ādidevam ajaṃ vibhum // HV_App.I,31.75

gamiṣyāmy aham adyaiva draṣṭuṃ śaṃkaram avyayam / HV_App.I,31.76

sa ca me dāsyate putraṃ toṣitas tapasā mayā // HV_App.I,31.77

tatra gatvā mahādevaṃ namaskṛtya sahomayā / HV_App.I,31.78

praviśya badarīṃ puṇyām ṛṣijuṣṭāṃ tapomayīm // HV_App.I,31.79

agnihotrākulāṃ divyāṃ gaṅgāmbuplāvitāṃ sadā / HV_App.I,31.80

mṛgapakṣisamāyuktāṃ siṃhadvīpiśatākulām // HV_App.I,31.81

badarīphalasaṃpūrṇāṃ vānarakṣobhitadrumām / HV_App.I,31.82

vetrārūḍhamahāvṛkṣāṃ kadalīkhaṇḍamaṇḍitām // HV_App.I,31.83

munibhir vedatattvārtha+ vicāranipuṇaiḥ sadā / HV_App.I,31.84

tarkaniścitatattvārthaiḥ pramāṇakuśalair yutām // HV_App.I,31.85

idam ekam idaṃ tattvam iti niścitamānasaiḥ / HV_App.I,31.86

upāsamānām anyatra siddhaiḥ siddhārthatatparaiḥ // HV_App.I,31.87

śrutismṛtipurāṇajñaiḥ sevyamānaṃ maharṣibhiḥ / HV_App.I,31.88

gacchadbhiḥ svarganilayaṃ parityajya kalevaram // HV_App.I,31.89

prasiddhāṃ mahatīṃ devi yāsyāmi sukṛtālayām / HV_App.I,31.90

ity uktvā virarāmaiva devadevo janārdanaḥ // HV_App.I,31.91

Colophon vaiśaṃpāyana uvāca

prabhātāyāṃ tu śarvaryāṃ gantum icchañ janārdanaḥ / HV_App.I,31.92

hutāgniḥ kṛtakalyāṇaḥ samāptavaradakṣiṇaḥ // HV_App.I,31.93

gāś ca dattvātha viprebhyo namaskṛtya dvijottamān / HV_App.I,31.94

āsthānam aṇḍapaṃ kṛṣṇaḥ praviveśa jagatpatiḥ // HV_App.I,31.95

āsanaṃ mahad āsthāya vṛṣṇīn āhūya sarvaśaḥ / HV_App.I,31.96

balabhadraṃ śineḥ putraṃ hārdikyaṃ śaṭhasāraṇau // HV_App.I,31.97

ugrasenaṃ mahābuddhim uddhavaṃ nītimattaram / HV_App.I,31.98

yasya nītiṃ samāśritya jīvanti yadavaḥ sukham // HV_App.I,31.99

netā ca yaduvṛṣṇīnāṃ sa tu dharmaparaḥ sadā / HV_App.I,31.100

yasya bibhyati devāś ca nītes tasya mahātmanaḥ // HV_App.I,31.101

yasya buddhivaśād viṣṇuḥ śaśāsa pṛthivīṃ sadā / HV_App.I,31.102

taṃ ca vṛṣṇivaraṃ vīram uddhavaṃ devasaprabham // HV_App.I,31.103

anyān api yadūn sarvān uvāca bhagavān hariḥ / HV_App.I,31.104

śṛṇvantu mama vākyāni yādavāḥ sarva eva hi / HV_App.I,31.105

śṛṇu cāpi vaco mahyaṃ pitar uddhava me sakhe // HV_App.I,31.106

bālyāt prabhṛti yo yatno mama duṣṭanibarhaṇe / HV_App.I,31.107

pratyakṣaṃ bhavatā dṛṣṭaṃ pūtanānidhanaṃ nṛpāḥ // HV_App.I,31.108

keśī ca nihato bālye mayā bālena yādavāḥ / HV_App.I,31.109

govardhano dhṛtaḥ śailo gāvaś ca paripālitāḥ // HV_App.I,31.110

abhiṣikto 'smi śakreṇa devānām agrataḥ sthitaḥ / HV_App.I,31.111

kaṃso 'pi nidhanaṃ nīto mayā cāṇūramallakaḥ // HV_App.I,31.112

ugraseno 'bhiṣiktaś ca kṛtā dvāravatī mayā / HV_App.I,31.113

anye cāpi nṛpā rājan balino nihatā mayā // HV_App.I,31.114

yo 'pi vīro jarāsaṃdho nigṛhīto balān mayā / HV_App.I,31.115

bhīmena balinā rājan nayena mama yādavāḥ // HV_App.I,31.116

sṛgālo nihataḥ saṃkhye gomantād gacchatā mayā / HV_App.I,31.117

yo 'pi vīro durātmāsau dānavo narako hataḥ / HV_App.I,31.118

niṣkaṇṭakam imaṃ lokaṃ kṛtavān rājasattamāḥ // HV_App.I,31.119

kiṃ tu vīro nṛpo jajñe sakhā bhaumasya yādavāḥ / HV_App.I,31.120

pauṇḍro vīryavatāṃ netā dveṣṭā cāsau sadā mama // HV_App.I,31.121

śiṣyo droṇasya rājendro balī brahmāstravitkṛtī / HV_App.I,31.122

śāstrajño nītimān sākṣān netā sainyasya yatnavān / HV_App.I,31.123

yoddhā yuddhapriyo rājā jāmadagnya ivāparaḥ // HV_App.I,31.124

ekāntaśatrur asmākaṃ chidrānveṣī sadā mama / HV_App.I,31.125

bādhiṣyate purīṃ yoddhā chidraṃ yadi labheta saḥ // HV_App.I,31.126

na hy alpasādhyo balavān puṇḍrasyeśo nṛpottamāḥ / HV_App.I,31.127

yattā bhavantas tiṣṭhantu pragṛhītaśarāsanāḥ / HV_App.I,31.128

yathā na bādhate rājā purīṃ yadukulāśrayām // HV_App.I,31.129

ahaṃ tu yās ye kailāsaṃ kutaścit kāraṇān nṛpāḥ / HV_App.I,31.130

śaṃkaraṃ draṣṭukāmo 'smi bhūtabhāvanabhāvanam / HV_App.I,31.131

yāvad āgamanaṃ mahyaṃ tāvad yattā bhavantv iha // HV_App.I,31.132

mayā virahatāṃ cemaṃ yadi jānāti pauṇḍrakaḥ / HV_App.I,31.133

āgamiṣyati rājendro rotsyate ca purīm imām / HV_App.I,31.134

imāṃ niryādavāṃ kartuṃ śaknotīti ca me matiḥ // HV_App.I,31.135

yattā bhavata rājendrāḥ khaḍgaiḥ pāśaiḥ paraśvadhaiḥ / HV_App.I,31.136

k: G2 ins. :k {vaiśaṃpāyanaḥ} **HV_App.I,31.136**2:1

ity uktā vāsudevena vṛṣṇayo yadupuṃgavāḥ / **HV_App.I,31.136**2:2

teṣāṃ madhye mahābāhur uddhavaḥ kṛṣṇam abravīt / **HV_App.I,31.136**2:3

pāṣāṇaiḥ karpaṇasthaiś ca saṃnaddhā bhavata svakaiḥ / HV_App.I,31.137

pidhāya ca kapāṭāni mahādvārāṇi yatnataḥ // HV_App.I,31.138

eka eva mahādvāro gamanāgamane sadā / HV_App.I,31.139

mudrayā saha gacchantu rājāno gantum īpsavaḥ // HV_App.I,31.140

na cāmudraḥ praveṣṭavyo dvārapālasya rakṣataḥ / HV_App.I,31.141

yāvad āgamanaṃ mahyaṃ tāvad evaṃ bhaviṣyati // HV_App.I,31.142

mṛgayā nātra kartavyā na ca krīḍā bahiḥ purāt / HV_App.I,31.143

jñātavyāś ca pare sve ca gamanāgamane sadā // HV_App.I,31.144

k: D6 ins. :k

cakrāṅkitāḥ praveṣṭavyāḥ yāvad āgamanaṃ mama / **HV_App.I,31.144**3:1

nāmudritāḥ praveṣṭavyāḥ yāvad āgamanaṃ mama / **HV_App.I,31.144**3:2

evamādi kriyā kāryā yāvad āgamanaṃ mama / HV_App.I,31.145

ity uktvā yādavān sarvān sātyakiṃ punar āha ca // HV_App.I,31.146

Colophon śrībhagavān uvāca

sātyake śṛṇu madvākyaṃ yatto bhava yudhāṃ vara / HV_App.I,31.147

tvaṃ tu khaḍgī gadī bhūtvā cāpī bāṇī talatravān / HV_App.I,31.148

tiṣṭha yatnena rakṣasva purīṃ bahunṛpāśrayām // HV_App.I,31.149

na ca nidrā tvayā kāryā rātrau yaduvṛṣa prabho / HV_App.I,31.150

na ca vyākhyā tvayā kāryā śāstrāṇāṃ śāstratatpara / HV_App.I,31.151

na ca vādas tvayā kāryo vādibhiḥ saha vṛṣṇipa // HV_App.I,31.152

tvaṃ hi yoddhā balī jetā dhanurvedasya vedavit / HV_App.I,31.153

tathā kuru yathā vīra nopahāsyā bhavemahi // HV_App.I,31.154

sātyakir uvāca

kariṣyāmi vacas tubhyaṃ yathāśakti janārdana / HV_App.I,31.155

ājñā tava jagannātha dhāryā yatnena me sadā // HV_App.I,31.156

bhṛtyavat pracariṣyāmi kāmapālasya mādhava / HV_App.I,31.157

yāvad āgamanaṃ tubhyaṃ tāvat sthāsyāmi yatnataḥ // HV_App.I,31.158

prasādas tava govinda yadi syān mayi mādhava / HV_App.I,31.159

kiṃ nāma mama duḥsādhyaṃ śatrūṇāṃ nigrahe hare // HV_App.I,31.160

yadi śakraṃ yamaṃ vāpi kuberam api pāśinam / HV_App.I,31.161

sarvān etān vijeṣyāmi kim u pauṇḍraṃ nṛpottamam / HV_App.I,31.162

gaccha kāryaṃ kuruṣvedaṃ yatto 'haṃ satataṃ hare // HV_App.I,31.163

uddhavaṃ punar āhendaṃ kṛṣṇaḥ padmanibhekṣaṇaḥ / HV_App.I,31.164

śṛṇūddhava tvaṃ vākyaṃ me kuryās tv etat prayatnavān // HV_App.I,31.165

rakṣyā nayena rājendra purī dvāravatī tvayā / HV_App.I,31.166

yatto bhava sadā tāta kuru sāhāyyam atra naḥ / HV_App.I,31.167

lajjā mama samutpannā vadatas tava sāṃpratam // HV_App.I,31.168

tvaṃ hi netā samas tasya vidyāpārasya sarvataḥ / HV_App.I,31.169

ko nu śakṣyati medhāvī vaktuṃ vidyāvataḥ puraḥ // HV_App.I,31.170

yat kāryaṃ tad bhavān vetti hy akāryaṃ cāpi sarvataḥ / HV_App.I,31.171

ato 'haṃ virame tāta vaktuṃ saṃprati vṛṣṇipa // HV_App.I,31.172

uddhava uvāca

kim idaṃ tava govinda vartate māṃ prati prabho / HV_App.I,31.173

aho prasannatā mahyaṃ kiṃ tu prītir iyaṃ tava // HV_App.I,31.174

jānāmy ahaṃ jagannātha prasādasyaiṣa vistaraḥ / HV_App.I,31.175

yasya prasanno bhavasi tasya kiṃ nāsti keśava // HV_App.I,31.176

tvaṃ hi sarvasya jagataḥ kartā hartā pradhānakṛt / HV_App.I,31.177

prabhavaḥ sarvakāryāṇāṃ vaktā śrotā pramāṇavit // HV_App.I,31.178

dhyātā dhyānamayo dhyeya iti brahmavido viduḥ / HV_App.I,31.179

jetā devaripūṇāṃ ca goptā nākasadāṃ bhavān // HV_App.I,31.180

tvannāthā vayam eveti jīvāmo nihatadviṣaḥ / HV_App.I,31.181

iyaṃ nītir ahaṃ manye netā nīter yato bhavān // HV_App.I,31.182

ko nu nāma na yo veda tvāṃ vinā sāṃprataṃ vada / HV_App.I,31.183

nītis tvaṃ sarvakāryāṇām iti me niścitā matiḥ // HV_App.I,31.184

durgāḍho nayamārgo 'yam ity āhus tadvido janāḥ / HV_App.I,31.185

caturdhā procyate nītiḥ sāmadāne janārdana // HV_App.I,31.186

daṇḍo bhedo manuṣyāṇāṃ nigrahāvagrahe sadā / HV_App.I,31.187

daṇḍyeṣu daṇḍam icchanti sāmānyaṃ tu naye hare // HV_App.I,31.188

balavatsv atha dānaṃ tu trayāṇāṃ cedagocare / HV_App.I,31.189

prayoktavyo mahābheda iti nītimatāṃ matam // HV_App.I,31.190

teṣu teṣv atha sarveṣu pramāṇaṃ tvāṃ vidur budhāḥ / HV_App.I,31.191

kim atra bahunoktena sarvaṃ tvayi samarpitam / HV_App.I,31.192

ity uktvā virarāmaiva uddhavo nītimattaraḥ // HV_App.I,31.193

tataḥ sa bhagavān viṣṇur evam eva nṛpottama / HV_App.I,31.194

kāmapālaṃ mahābāhum uvāca yadusaṃsadi / HV_App.I,31.195

ugrasenaṃ nṛpaṃ rājaṃs tathā hārdikyam eva ca // HV_App.I,31.196

kāmapālaṃ punar viṣṇur idaṃ hovāca yattvavit / HV_App.I,31.197

na pramādas tvayā kāryaḥ sarvadā yatnavān bhava // HV_App.I,31.198

sthite tvayi mahābāho ka pīḍā jagato bhavet // HV_App.I,31.199

gadī bhava sadā ārya na krīḍā sarvadā bhavet // HV_App.I,31.200

rakṣa tvaṃ sarvadā yatnāt purīṃ dvāravatīṃ prabho / HV_App.I,31.201

nopahāsyā yathā syāma tathā kuru gadī bhava // HV_App.I,31.202

utsāhaḥ sarvathā kāryo nirutsāho na yatnataḥ / HV_App.I,31.203

bāḍham ity abravīd rāmaḥ kṛṣṇaṃ vṛṣṇikulodvaham // HV_App.I,31.204

vṛṣṇayaḥ sarva evaite svaṃ svaṃ sadma samāyayuḥ / HV_App.I,31.205

gantum aicchaj jagannāthaḥ kailāsaṃ parvatottamam // HV_App.I,31.206

Colophon vaiśaṃpāyana uvāca

tataḥ sa cintayām āsa garuḍaṃ pakṣipuṃgavam / HV_App.I,31.207

āgaccha tvaritaṃ tārkṣya iti viṣnur jagatpatiḥ // HV_App.I,31.208

tataḥ sa bhagavāṃs tārkṣyo vedarāśir iti smṛtaḥ / HV_App.I,31.209

balavān vikramī yogī śāstranetā kurūdvaha // HV_App.I,31.210

yajñamūrtiḥ purāṇātmā sāmamūrdhā ca pāvanaḥ / HV_App.I,31.211

ṛgvedapakṣavān pakṣī piṅgalo jaṭilākṛtiḥ // HV_App.I,31.212

tāmratuṇḍaḥ somaharaḥ śakrajetā mahāśirāḥ / HV_App.I,31.213

pannagāriḥ padmanetraḥ sākṣād indra ivāparaḥ // HV_App.I,31.214

vāhanaṃ devadevasya dānavīgarbhakṛntanaḥ / HV_App.I,31.215

rākṣasāsurasaṃghānāṃ jetā pakṣabalena yaḥ // HV_App.I,31.216

prādur āsīn mahāvīryaḥ keśavasyāgratas tadā / HV_App.I,31.217

jānubhyām apatad bhūmau namo viṣṇo jagatpate // HV_App.I,31.218

namaste devadeveśa hare svāminn iti bruvan / HV_App.I,31.219

pasparśa pāṇinā kṛṣṇaḥ svāgataṃ tārkṣyapuṃgava // HV_App.I,31.220

ity uvāca tadā tārkṣyaṃ yāsye kailāsaparvatam / HV_App.I,31.221

śūlinaṃ draṣṭum icchāmi śaṃkaraṃ śāśvataṃ śivam // HV_App.I,31.222

bāḍham ity abravīt tārkṣya āruhyainaṃ janārdanaḥ / HV_App.I,31.223

tiṣṭhadhvam iti hovāca yādavān pārśvavartinaḥ // HV_App.I,31.224

tato yayau jagannātho diśaṃ prāguttarāṃ hariḥ / HV_App.I,31.225

raveṇa mahatā tārkṣyas trailokyaṃ samakampayat // HV_App.I,31.226

sāgaraṃ kṣobhayām āsa padbhyāṃ pakṣī vrajaṃs tadā / HV_App.I,31.227

pakṣeṇa parvatān sarvān vahan devaṃ janārdanam // HV_App.I,31.228

tato devāḥ sagandharvā ākāśe 'dhiṣṭhitās tadā / HV_App.I,31.229

tuṣṭuvuḥ puṇḍarīkākṣaṃ vāgbhir iṣṭābhir īśvaram // HV_App.I,31.230

jaya deva jagannātha naya viṣṇo jagatpate / HV_App.I,31.231

jayājeya namo deva bhūtabhāvanabhāvana // HV_App.I,31.232

namaḥ paramasiṃhāya daityadānavanāśana / HV_App.I,31.233

jayājeya hare deva yogidhyeya bhayāpaha // HV_App.I,31.234

nārāyaṇa namo deva kṛṣṇa kṛṣṇa hare hare / HV_App.I,31.235

ādikartaḥ purāṇātman brahmayone sanātana / HV_App.I,31.236

namas te sakaleśāya nirguṇāya guṇātmane / HV_App.I,31.237

bhaktapriyāya bhaktāya namo dānavanāśana // HV_App.I,31.238

acintyamūrtaye tubhyaṃ namas te sakaleśvara / HV_App.I,31.239

ity ādibhis tadā devaṃ vāgbhir īśānam avyayam / HV_App.I,31.240

tuṣṭuvur devagandharvā ṛṣayaḥ siddhacāraṇāḥ // HV_App.I,31.241

śṛṇvann eva jagannāthaḥ stutivākyāni tāni ca / HV_App.I,31.242

yayau sārdhaṃ suragaṇair munibhir vedapāragaiḥ // HV_App.I,31.243

yatra pūrvaṃ svayaṃ viṣṇus tapas tepe sudāruṇam / HV_App.I,31.244

lokavṛddhikaraḥ śrīmāṃl lokānāṃ hitakāmyayā // HV_App.I,31.245

varṣāyutaṃ tapas taptaṃ viṣṇunā prabhaviṣṇunā / HV_App.I,31.246

yatra viṣṇur jagannāthas tapas taptvā sudāruṇam / HV_App.I,31.247

dvidhākarot svam ātmānaṃ naranārāyaṇākhyayā // HV_App.I,31.248

gaṅgā yatra saricchreṣṭhā madhye dhāvati pāvanī / HV_App.I,31.249

yatra śakraḥ svayaṃ hatvā vṛtraṃ vedārthatattvagam // HV_App.I,31.250

brahmahatyā vināśārthaṃ tapo varṣāyutaṃ carat / HV_App.I,31.251

yatra siddhāś ca siddhāḥ syur dhyātvā devaṃ janārdanam // HV_App.I,31.252

yatra hatvā raṇe rāmo rāvaṇaṃ lokarāvaṇam / HV_App.I,31.253

etacchāsanam icchaṃś ca tapo ghoram atapyata // HV_App.I,31.254

devāś ca munayaś caiva siddhiṃ yānti śucivratāḥ / HV_App.I,31.255

yatra nityaṃ jagannāthaḥ sākṣād vasati keśavaḥ // HV_App.I,31.256

yatra yajñāḥ pravartante nityaṃ munigaṇaiḥ saha / HV_App.I,31.257

yasyāḥ smaraṇamātreṇa naraḥ svargaṃ gamiṣyati // HV_App.I,31.258

svargasopānam icchanti yāṃ puṇyāṃ munisattamāḥ / HV_App.I,31.259

śatravo mitratāṃ yānti yatra nityaṃ nṛpottama // HV_App.I,31.260

yām āhuḥ puṇyaśīlānāṃ sthānam uttamadharmiṇām / HV_App.I,31.261

yatra viṣṇuṃ samārādhya devāḥ svargaṃ samāyayuḥ // HV_App.I,31.262

siddhikṣetram idaṃ prāhur ṛṣayo vītamatsarāḥ / HV_App.I,31.263

viśālāṃ badarīṃ viṣṇus tāṃ draṣṭuṃ sakaleśvaraḥ // HV_App.I,31.264

sāyāhne cāmaragaṇair munibhis tattva darśibhiḥ / HV_App.I,31.265

praviveśa mahāpuṇyām ṛṣijuṣṭāṃ tapomayīm // HV_App.I,31.266

agnihotrākule kāle pakṣivyāhārasaṃkule / HV_App.I,31.267

nīḍastheṣu vihaṃgeṣu duhyamānāsu goṣu ca // HV_App.I,31.268

bṛsīṣv atha ca tiṣṭhatsu munivīreṣu sarvataḥ / HV_App.I,31.269

samādhistheṣu siddheṣu cintayatsu janārdanam // HV_App.I,31.270

adhiśriteṣu haviḥṣu jvālyamāneṣu cāgniṣu / HV_App.I,31.271

hūyamāneṣu tatraiva pāvakeṣu samantataḥ / HV_App.I,31.272

atithau pūjyamāne ca saṃdhyāviṣṭe jaganmaye // HV_App.I,31.273

sa tasyām atha velāyāṃ devaiḥ saha janārdanaḥ / HV_App.I,31.274

viveśa badarīṃ viṣṇur munijuṣṭāṃ tapomayīm // HV_App.I,31.275

āśramasyātha madhyaṃ tu praviśya harir īśvaraḥ / HV_App.I,31.276

garuḍād avaruhyātha dīpikādīpite tadā / HV_App.I,31.277

pradeśe puṇḍarīkākṣaḥ sthitas tāvat sahāmaraiḥ // HV_App.I,31.278

Colophon vaiśaṃpāyana uvāca

tato munigaṇā dṛṣṭvā devadevam avasthitam / HV_App.I,31.279

samāpya cāgnihotrāṇi saṃpūjyātithisattamān // HV_App.I,31.280

munayo dīrghatapasaḥ samādhau kṛtaniścayāḥ / HV_App.I,31.281

jaṭino muṇḍinaḥ kecic chirādhamanisaṃtatāḥ // HV_App.I,31.282

nirmajjānīrasāḥ kecid vetālā iva kecana / HV_App.I,31.283

aśmakuṭṭāśanaparāḥ parṇabhakṣās tathāpare // HV_App.I,31.284

vedavidyāvratasnātā nirāhārā mahātapāḥ / HV_App.I,31.285

smarantaḥ sarvadā viṣṇuṃ tadbhaktās tatparāyaṇāḥ // HV_App.I,31.286

āsannamuktayaḥ kecit kecid dhyānaikatatparāḥ / HV_App.I,31.287

dhyānena manasā viṣṇuṃ dṛṣṭavantas tapodhanāḥ // HV_App.I,31.288

saṃvatsarāśinaḥ kecit kecij jalavicāriṇaḥ / HV_App.I,31.289

śakrasya bhayadātāraḥ śrutismṛtiprāyaṇāḥ // HV_App.I,31.290

vasiṣṭho vāmadevaś ca raibhyo dhūmras tathaiva ca / HV_App.I,31.291

jābāliḥ kāśyapaḥ kaṇvo bharadvājo 'tha gautamaḥ // HV_App.I,31.292

atrir aśvaśirā bhadraḥ śaṅkhaḥ śaṇkhanidhiḥ kuṇiḥ / HV_App.I,31.293

pārāśaryaḥ pavitrākṣo yājñavalkyo mahāmanāḥ // HV_App.I,31.294

kakṣīvān aṅgirāś caiva munir dīrghatamās tathā / HV_App.I,31.295

asito devalas tāta vālmīkiś ca mahātapāḥ // HV_App.I,31.296

ete cānye ca munayo draṣṭum īśvaram avyayam / HV_App.I,31.297

ādāyārghyaṃ yathāyogam uṭajāt svāt samāyayuḥ // HV_App.I,31.298

te ca gatvā hariṃ kṛṣṇaṃ viṣṇum īśaṃ janārdanam / HV_App.I,31.299

bhaktinamrās tadā devaṃ praṇemur bhaktavatsalam // HV_App.I,31.300

namo 'stu kṛṣṇa krṣneti devadeveti keśavam / HV_App.I,31.301

praṇavātmañ jagannātha natāḥ sma śirasā hare // HV_App.I,31.302

viṣṇo jiṣṇo hṛṣīkeśa keśaveti ca sarvadā / HV_App.I,31.303

praṇām apraṇatā viprāḥ prāhur itthaṃ jagatpatim // HV_App.I,31.304

idam arghyam idaṃ pādyam idaṃ viṣṭaram eva ca / HV_App.I,31.305

kṛtārthāḥ sarvathā deva prasanno no jagatpatiḥ // HV_App.I,31.306

kiṃ kurmaḥ kiṃ nu naḥ kṛtyaṃ kaścid doṣaḥ prabho hare / HV_App.I,31.307

iti prāñjalayaḥ sarve sthitā devasya pārśvataḥ // HV_App.I,31.308

kṛṣno 'pi tad yathāyogam upayujya sahāmaraiḥ / HV_App.I,31.309

kṛtaṃ sarvaṃ munivarā vardhatāṃ tapa uttamam // HV_App.I,31.310

iti bruvan purāṇātmā prītas tena garutmatā / HV_App.I,31.311

āsanaṃ lambhayām āsa rātrau devo janārdanaḥ // HV_App.I,31.312

kuśalaṃ pṛṣṭavān bhūyo munīnāṃ bhāvitātmanām / HV_App.I,31.313

agnihotreṣu tapasi tathā kṛtyeṣu sarvaśaḥ // HV_App.I,31.314

evamādi jagannāthaḥ pṛṣṭavān īśvaras tadā / HV_App.I,31.315

sarvatra kuśalaṃ te tu brūyuḥ kṛṣṇasya tattvataḥ // HV_App.I,31.316

ātithyaṃ cakrire te tu nīvāraiḥ phalamūlakaiḥ / HV_App.I,31.317

devānām atha sarveṣāṃ viṣṇoḥ kṛṣṇasya yatnataḥ / HV_App.I,31.318

ātithyam upayuñjānas tataḥ prīto 'bhavad dhariḥ // HV_App.I,31.319

Colophon vaiśaṃpāyana uvāca

tataḥ sa bhagavān viṣṇur durvijñeyagatiḥ prabhuḥ / HV_App.I,31.320

yatra pūrvaṃ tapas taptam ātmanā yādaveśvaraḥ // HV_App.I,31.321

gaṅgāyāś cottare tīre deśaṃ draṣṭum upāgataḥ / HV_App.I,31.322

svayam eva hariḥ sākṣāt praviveśa tamālayam // HV_App.I,31.323

praviśya suciraṃ kālaṃ dadarśa ca manoramam / HV_App.I,31.324

niṣasāda tatas tasminn āśrame puṇyavardhane // HV_App.I,31.325

samādhau yojayām āsa manaḥ padmanibhekṣaṇaḥ / HV_App.I,31.326

kim apy eṣa jagannātho dhyātvā deveśvaraḥ sthitaḥ // HV_App.I,31.327

sthite devagurau tatra samādhau dīpavad dharau / HV_App.I,31.328

tatra śabdo mahān ghoraḥ prādur āsīt samantataḥ // HV_App.I,31.329

khāda khāda namo deva yāta yāta mṛgān imān / HV_App.I,31.330

preṣayeha śunaḥ sarvān prasādāc chārṅgadhanvanaḥ // HV_App.I,31.331

eṣa viṣṇur ayaṃ kṛṣṇo harir īśa ito 'cyutaḥ / HV_App.I,31.332

namo 'stu viṣṇo deveśa svāmin mādhava keśava // HV_App.I,31.333

ity ādiśabdaḥ sumahān āvir āsīt tadā niśi / HV_App.I,31.334

tataś ca sumahānādaḥ siṃhānāṃ mṛgavidviṣām / HV_App.I,31.335

dhāvatāṃ ca śunāṃ rajan mṛgān anu vinardatām // HV_App.I,31.336

mṛgāṇāṃ bhītiyuktānām ṛkṣāṇāṃ dvīpināṃ tathā / HV_App.I,31.337

gajānāṃ nardatāṃ rājan bṛṃhitāni tatas tataḥ // HV_App.I,31.338

mahāvātasamuddhūta+ kṣubhitasyeva vāridheḥ / HV_App.I,31.339

nādas trailokyavitrāsaḥ prādur āsīt tadā niśi // HV_App.I,31.340

śrutvā taṃ tu harir devas tādṛśaṃ tatra viṣṭhitaḥ / HV_App.I,31.341

samādhi kṣobhanipuṇaṃ niḥśvasya ca jagatpatiḥ // HV_App.I,31.342

tataḥ sa cintayām āsa ko 'yam eṣa mahāsvanaḥ / HV_App.I,31.343

kasyāyam īdṛśaḥ śabdaḥ stutiyukto mama tv iti // HV_App.I,31.344

āhosvin mṛgayā śabdaḥ śunāṃ saṃcaratāṃ vane / HV_App.I,31.345

mṛgāṇām atha sarveṣāṃ nādaś ca sumahān ayam / HV_App.I,31.346

vyāmiśraḥ stutiyuktābhir vāgbhir mama samantataḥ // HV_App.I,31.347

iti saṃcintya manasā diśo viprekṣya sarvataḥ / HV_App.I,31.348

tata āste haris tatra jñātuṃ tasya samudbhavam // HV_App.I,31.349

tato mṛgāḥ samāyānti yatra tiṣṭhati keśavaḥ / HV_App.I,31.350

tāṃś caivānucaro rājañ śvagaṇaḥ samapadyata // HV_App.I,31.351

atha vai dīpikā rājañ śataśo 'tha sahasraśaḥ / HV_App.I,31.352

tatas tamo 'pi vyanaśad diveva samapadyata // HV_App.I,31.353

tato 'nu bhūtasaṃghāś ca samadṛśyanta tatra ha / HV_App.I,31.354

piśācāś ca mahāghorā nardanto bahuvisvaram // HV_App.I,31.355

bhakṣayanto 'tha piśitaṃ pibanto rudhiraṃ bahu / HV_App.I,31.356

k: D6 T4 G2 ins. :k

yatrāsau tiṣṭhate deva tāni tatraiva bhārata // **HV_App.I,31.356**4:1

tato mṛgasahasrāṇi samudīrṇāni bhārata / **HV_App.I,31.356**4:2

prādur āsan mahāghorāḥ piśācā vikṛtānanāḥ // HV_App.I,31.357

hanyamānā hatā rājan patantaḥ patitā mṛgāḥ / HV_App.I,31.358

itaś cetaś ca dhāvanto bāṇair viddhā mṛgadviṣaḥ // HV_App.I,31.359

tato mṛgasahasrāṇi samudīrṇāni bhārata / HV_App.I,31.360

yatrāsau tiṣṭhate devas tatra yātāni bhārata // HV_App.I,31.361

antarīkṛtya deveśaṃ sthitānīty anuśuśrumaḥ / HV_App.I,31.362

piśācyo vikṛtākārāḥ karālā lomaharṣaṇāḥ // HV_App.I,31.363

putravatyaḥ samāpetur yatra tiṣṭhati keśavaḥ / HV_App.I,31.364

śvagaṇas tatra rājendra caraty eva tatas tataḥ // HV_App.I,31.365

tataḥ sa bhagavān viṣṇuḥ sarvam ālokya viṣṭhitaḥ / HV_App.I,31.366

vismayaṃ paramaṃ gatvā paśyann āste sma keśavaḥ // HV_App.I,31.367

kasyaiṣa visṛto nādaḥ kasya vāyaṃ janaḥ patan / HV_App.I,31.368

ko nu māṃ stauti bhaktyā tu bhaviṣye prītimān aham // HV_App.I,31.369

kasya muktiḥ samāyātā prīte mayi sudurlabhā / HV_App.I,31.370

iti saṃcintya bhagavān āste prākṛtavad dhariḥ // HV_App.I,31.371

Colophon vaiśaṃpāyana uvāca

teṣām anu mahāghorau piśācau vikṛtānanau / HV_App.I,31.372

prāṃśū piṅgalalomānau dīrghajihvau mahāhanū // HV_App.I,31.373

lambakeśau virūpākṣau hīhīhāhetivādinau / HV_App.I,31.374

khādantau māṃsapiṭakaṃ pibantau śoṇitaṃ bahu // HV_App.I,31.375

āntraveṣṭitasarvāṅgau dīrghau kṛśakṛśodarau / HV_App.I,31.376

lambamānamahāpretau śūlaprotaśirodharau // HV_App.I,31.377

karṣantau śavayūthāni bāhubhyāṃ tatra tatra ha / HV_App.I,31.378

hasantau vividhaṃ hāsaṃ svajātisadṛśaṃ nṛpa // HV_App.I,31.379

vadantau bahurūpāṇi vacāṃsi prākṛtāni ca / HV_App.I,31.380

kampayantau mahāvṛkṣāv ūrupādapraghaṭṭanaiḥ // HV_App.I,31.381

sṛkkiṇī lelihantau ca dantān kaṭakaṭāyinau / HV_App.I,31.382

asthisnāyusamākīrṇau dhamanīrajjusaṃtatau // HV_App.I,31.383

vadantau kṛṣṇa kṛṣṇeti mādhaveti ca saṃtatam // HV_App.I,31.384

kadā nu drakṣyate viṣṇuḥ sa idānīṃ kva tiṣṭhati // HV_App.I,31.385

svāmī naḥ kutra vasati kuto draṣṭuṃ yatāmahe / HV_App.I,31.386

atra vā kutra deveśaḥ kuto nu sthāsyate hariḥ // HV_App.I,31.387

kutaḥ padmapalāśākṣaḥ sākṣād indrānujo hariḥ / HV_App.I,31.388

yam āhuḥ puṇḍarīkākṣaṃ brahma brahmavido janāḥ / HV_App.I,31.389

tam ajaṃ puruṣaṃ viṣṇuṃ draṣṭum abhyudyatā vayam // HV_App.I,31.390

antakāle jagannāthaṃ praviveśa jagattrayam / HV_App.I,31.391

tam ajaṃ viśvakartāraṃ kuto drakṣyāma sāṃpratam // HV_App.I,31.392

yasya vistāra evaiṣa lokaḥ prāṇinivāsitaḥ / HV_App.I,31.393

taṃ devaṃ draṣṭum īśānaṃ yatāmaḥ sāṃprataṃ harim // HV_App.I,31.394

daśā ghoratamā loke vidviṣṭā sarvajantubhiḥ / HV_App.I,31.395

paiśācīyaṃ samutpannā kathaṃ nau prāviśad balāt / HV_App.I,31.396

naramāṃsāsthikalilā sarvabhītipradāyinī // HV_App.I,31.397

aho nau duṣkṛtaṃ karma prāktane janmasaṃcaye / HV_App.I,31.398

atraiva mahatī prītir vartate sarvadā tadā // HV_App.I,31.399

yāvanno duṣkṛtaṃ karma tāvat sthāsyati tādṛśī / HV_App.I,31.400

daśā sā sarvavidviṣṭā prāṇipīḍanakāriṇī // HV_App.I,31.401

sarvathā duṣkṛtaṃ karma bahubhir janmasaṃcayaiḥ / HV_App.I,31.402

tathā hi tat phalaṃ ghoram adyāpi na nivartate // HV_App.I,31.403

yat tāḥ smaḥ prāṇino hantuṃ śvagaṇaiḥ saha sāṃpratam / HV_App.I,31.404

tathā hi prāṇino loke bālyam ādau samāsthitāḥ / HV_App.I,31.405

ajñānāvṛtacittāś ca kṛtyākṛtyaṃ na jānate // HV_App.I,31.406

tathā yauvanino mattā viṣayair bahulīkṛtāḥ / HV_App.I,31.407

yatante śreyase naiva tato viṣayasaṃsthitāḥ / HV_App.I,31.408

viṣayākṛṣṭacittā hi manuṣyā vijānate // HV_App.I,31.409

tathā ca vṛddhabhāve tu vyādhibhir bahubhir vṛtāḥ / HV_App.I,31.410

jarādibhir mahāghorair nānāduḥkhavidhāyibhiḥ / HV_App.I,31.411

yatante na hi vai śreyo vinaṣṭendriyagocarāḥ // HV_App.I,31.412

tato mṛtā garbhavāse vasanti satataṃ narāḥ / HV_App.I,31.413

viṇmūtrakalile ghore duḥkhair bahubhir ācitāḥ // HV_App.I,31.414

cyavante tu tato ghorād garbhāt saṃsāramaṇḍale / HV_App.I,31.415

parasparaṃ vihiṃsantaḥ kurvantaḥ karmasaṃcayam // HV_App.I,31.416

mahaty evaṃ sadā ghore saṃsāre duḥkhasaṃkule / HV_App.I,31.417

pāpāni bahurūpāṇi kurvate 'jñānataḥ sadā // HV_App.I,31.418

saṃsārasyaiṣa mahimā visṛtaḥ sarvajantuṣu / HV_App.I,31.419

acchedyaḥ śastrasaṃpātair upāyair bahubhiḥ sadā / HV_App.I,31.420

etasmān na nivartante martyāḥ prākṛtabuddhayaḥ // HV_App.I,31.421

imaṃ hatvā manuṣyendram idam asmād dharāmy aham / HV_App.I,31.422

corayitvā dhanam idaṃ hariṣyāmy adya yāmy aham // HV_App.I,31.423

nirbhartsyainam idaṃ śāntaṃ hariṣyāmi dhanaṃ balī / HV_App.I,31.424

ityādi vyākulā mūrkhā yatante prāṇipīḍanam / HV_App.I,31.425

asyaiva duḥkhamūlasya saṃsārasya sadā hariḥ // HV_App.I,31.426

bheṣajaṃ sarvathā devaḥ śaṅkhacakragadādharaḥ / HV_App.I,31.427

ādidevaḥ purāṇātmā ātmā brahmavidāṃ sadā / HV_App.I,31.428

taṃ vayaṃ sarvayatnena drakṣyāmaḥ sarvathā harim / HV_App.I,31.429

itthaṃ piśācau bhāṣantau prādur āstāṃ hareḥ puraḥ // HV_App.I,31.430

Colophon vaiśaṃpāyana uvāca

tataḥ sa bhagavān viṣṇuḥ piśācau māṃsabhakṣakau / HV_App.I,31.431

dadarśātha mahāghorau dīpikāsthakarau hariḥ // HV_App.I,31.432

vilokayāṃ cakratus tau piśācau devakīsutam / HV_App.I,31.433

sthitaṃ sukhāsane viṣṇuṃ dṛṣṭvā lokeśvaraṃ harim // HV_App.I,31.434

tau ca gatvā samuddeśaṃ piśācau keśavasya ha / HV_App.I,31.435

tatas tāv ūcatur viṣṇum antarīkṛtya keśavam // HV_App.I,31.436

ko bhavān kasya vā martya kutaś cāgamyate tvayā / HV_App.I,31.437

kimartham iha saṃprāpto vane ghoramṛgākule // HV_App.I,31.438

nirmanuṣye dvīpivṛte piśācagaṇasevite / HV_App.I,31.439

śvāpadaiḥ sevyamāne ca vipine vyāghrasaṃkule // HV_App.I,31.440

sa kumāro 'navadyāṅgaḥ sākṣād viṣṇur ivāparaḥ / HV_App.I,31.441

padmapatrekṣaṇaḥ śyāmaḥ padmābhaḥ śrīpatiḥ svayam // HV_App.I,31.442

asmatprītikaraḥ sākṣāt prāpto viṣṇur ivāparaḥ / HV_App.I,31.443

devo vā yadi vā yakṣo gandharvaḥ kiṃnaro 'pi vā // HV_App.I,31.444

indro vā dhanado vāpi yamo 'tha varuṇo 'pi vā / HV_App.I,31.445

ekākī vipine ghore dhyānārpitamanā iva // HV_App.I,31.446

brūhi martya yathātattvaṃ jñātum icchāmi mānada / HV_App.I,31.447

evaṃ pṛṣṭaḥ piśācābhyām āha viṣṇur urukramaḥ // HV_App.I,31.448

kṣatriyo 'smīti māṃ prāhur manuṣyāḥ prakṛtisthitāḥ / HV_App.I,31.449

yaduvaṃśe samutpannaḥ kṣātraṃ vṛttam anuṣṭhitaḥ // HV_App.I,31.450

lokānām atha pātāsmi śāstā duṣṭasya sarvadā / HV_App.I,31.451

kailāsaṃ gantukāmo 'smi draṣṭuṃ devam upāpatim // HV_App.I,31.452

ity evaṃ mama vṛttāntaḥ kathyatāṃ kau yuvām iti / HV_App.I,31.453

yuvām iha samāyātau kiṃarthaṃ brāhmaṇāśramam // HV_App.I,31.454

eṣā hi badarī puṇyā nānāvipraniṣevitā / HV_App.I,31.455

badarīyaṃ samākhyātā na kṣudrair āśritā kvacit // HV_App.I,31.456

tapasvibhis tapoyuktair juṣṭā siddhaniṣevitā / HV_App.I,31.457

śvagaṇā nātra dṛśyante piśācā māṃsabhojanāḥ // HV_App.I,31.458

na hantavyā mṛgāś cātra mṛgayā nātra vartate / HV_App.I,31.459

na tu kṣudraiḥ praveṣṭavyā na kṛtaghnair na nāstikaiḥ // HV_App.I,31.460

aham asya tu deśasya rakṣitā nātra saṃśayaḥ / HV_App.I,31.461

vyatikramo yadi bhavet tasya śāstāsmi yatnataḥ // HV_App.I,31.462

kau bhavantau kva nu yuvāṃ kasyeyaṃ mahatī camūḥ / HV_App.I,31.463

nātaḥ paraṃ praveṣṭavyam ṛṣayas tatra saṃsthitāḥ // HV_App.I,31.464

vighnas tatra pravarteta tapaḥsu ca tapasvinām / HV_App.I,31.465

ihaiva sthīyatāṃ tāvad vaktavyaṃ ca tataḥ sukham // HV_App.I,31.466

anyathāhaṃ niṣeddhā syāṃ balād bāhvos tathaiva ca / HV_App.I,31.467

evaṃ pṛṣṭau piśācau tu vaktum evaṃ pracakratuḥ // HV_App.I,31.468

tayor eko mahāghoraḥ piśāco dīrghabāhukaḥ / HV_App.I,31.469

uvāca vacanaṃ tatra yathā hṛdi samarpitam / HV_App.I,31.470

śrūyatām abhidhāsyāmi samāhitamanā bhava // HV_App.I,31.471

namaskṛtya jagannāthaṃ hariṃ kṛṣṇaṃ jagatpatim / HV_App.I,31.472

ādidevam ajaṃ viṣṇuṃ vareṇyam anaghaṃ śucim / HV_App.I,31.473

vakṣyāmi sakalaṃ yadvat tathā śṛṇu yadīcchasi // HV_App.I,31.474

ghaṇṭākarṇo 'smi nāmnāhaṃ piśāco ghoradarśanaḥ / HV_App.I,31.475

māṃsādo vikṛto ghoraḥ sākṣān mṛtyur ivāparaḥ // HV_App.I,31.476

dhanadasyānugantāhaṃ sākṣād rudrasakhasya ca / HV_App.I,31.477

mamāyam anujaḥ sākṣād antakasyāntako hy ayam // HV_App.I,31.478

mṛgayāyāṃ samāyātā viṣṇoḥ pūjārtham ity uta / HV_App.I,31.479

mameyaṃ vartate senā śvagaṇo 'pi mamaiva tu // HV_App.I,31.480

āgato 'yaṃ mahāśailāt kailāsād bhūtasevitāt / HV_App.I,31.481

ahaṃ piśācaveṣeṇa saṃviṣṭaḥ pāpakarmakṛt // HV_App.I,31.482

satataṃ dūṣayan viṣṇuṃ ghaṇṭām ābadhya karṇayoḥ / HV_App.I,31.483

mama na praviśen nāma viṣṇor iti vicintayan // HV_App.I,31.484

ahaṃ kailāsanilayam āsādya vṛṣabhadhvajam / HV_App.I,31.485

ārādhya taṃ mahādevam astuvaṃ satataṃ śivam // HV_App.I,31.486

tataḥ prasanno mām āha vṛṇīṣveti varaṃ haraḥ / HV_App.I,31.487

tato muktir mayā tatra prārthitā devasaṃnidhau // HV_App.I,31.488

muktiṃ prārthayamānaṃ māṃ punar āha trilocanaḥ / HV_App.I,31.489

muktipradātā sarveṣāṃ viṣṇur eva na saṃśayaḥ // HV_App.I,31.490

tasmād gatvā ca badarīṃ tatrārādhya janārdanam / HV_App.I,31.491

muktiṃ prāpnuhi govindān naranārāyaṇāśrame // HV_App.I,31.492

ity ukto devadevena śūlinā jñātavān aham / HV_App.I,31.493

tam eva paramaṃ matvā govindaṃ garuḍadhvajam / HV_App.I,31.494

tasmāt prārthayamānaḥ san muktideśam imaṃ gataḥ // HV_App.I,31.495

anyac ca śṛṇu me kāryaṃ yadi kautūhalaṃ tava / HV_App.I,31.496

purī dvāravatī nāma paścimasyodadhes taṭe // HV_App.I,31.497

yaduvṛṣṇisamākīrṇā sāgarormisamākulā / HV_App.I,31.498

adhyuvāsa harir viṣṇus tāṃ purīṃ puruṣottamaḥ // HV_App.I,31.499

draṣṭuṃ lokahitārthāya vasantaṃ dvārakāpure / HV_App.I,31.500

nirgatāḥ sāṃprataṃ martya vayam etaiḥ sahānugaiḥ / HV_App.I,31.501

viṣṇuḥ sarveśvaraḥ sākṣād draṣṭavyo 'smābhir adya hi // HV_App.I,31.502

lokānāṃ prabhavaḥ pātā kartā hartā jagatpatiḥ / HV_App.I,31.503

āder ādiḥ samastasya prabhavaṃ kāraṇaṃ hariḥ // HV_App.I,31.504

kartā samastasya hariḥ purātanaḥ @ HV_App.I,31.505

prabhuḥ prabhūṇām api yaḥ sadātmakaḥ | HV_App.I,31.506

tam ādidevaṃ varadaṃ vareṇyaṃ @ HV_App.I,31.507

draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ || HV_App.I,31.508

yasya prasādāj jagad evam āsīt @ HV_App.I,31.509

saprāṇigandharvamahoragaugham | HV_App.I,31.510

devaṃ jagadyonim ajaṃ janārdanaṃ @ HV_App.I,31.511

draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ || HV_App.I,31.512

yasyodarād viśvam idaṃ prabhūtaṃ @ HV_App.I,31.513

layaṃ ca yasmin samupaiti kalpe | HV_App.I,31.514

yasyaiva sākṣād vaśavarti viśvaṃ @ HV_App.I,31.515

drakṣyāma devaṃ puruṣottamaṃ harim || HV_App.I,31.516

sraṣṭā ca yo 'sau sakalasya devaḥ @ HV_App.I,31.517

pātā ca hartā ca hariḥ sa eva | HV_App.I,31.518

drakṣyāma nityaṃ bhuvaneśvaraṃ hariṃ @ HV_App.I,31.519

purāṇamādyaṃ prabhaviṣṇum avyayam || HV_App.I,31.520

k: G2 ins. :k

draṣṭuṃ hariṃ saṃprati saṃyatāḥ sma || **HV_App.I,31.520**5:1

ajasya kartā bhuvanasya goptā @ HV_App.I,31.521

bhuvaś ca kartā harir eka eva | HV_App.I,31.522

taṃ yoginaṃ yogaviśuddhabuddiṃ @ HV_App.I,31.523

labhema keneti matiḥ samākulā || HV_App.I,31.524

nigīrya viśvaṃ sakalaṃ jagatpatiḥ @ HV_App.I,31.525

śete śiśutvaṃ samavāpya sākṣāt | HV_App.I,31.526

vaṭasya patre jagatāṃ nivāsaḥ @ HV_App.I,31.527

pādau ca vikṣipya karau ca dhūnvan || HV_App.I,31.528

yasyodare devamuniḥ purātano @ HV_App.I,31.529

dadarśa lokān akhilān svamāyayā | HV_App.I,31.530

praviśya viśvaṃ sakalaṃ yathāvad @ HV_App.I,31.531

bahir yathābhūtam abhūd idaṃ mahat || HV_App.I,31.532

nigīrya viśvaṃ jagadādikāle @ HV_App.I,31.533

śete mahāhau jaladher jalaughe | HV_App.I,31.534

devyā śriyā cāmaralolahas tayā @ HV_App.I,31.535

niṣevyamāṇaḥ puruṣottamas tadā || HV_App.I,31.536

nābheś ca yasyāvir abhūt sapatraṃ @ HV_App.I,31.537

padmaṃ mahat kāñcanasaprabhaṃ prabho | HV_App.I,31.538

janmāspadaṃ lokaguror yadāsīd @ HV_App.I,31.539

vistāri padmaṃ jagadādisṛṣṭau || HV_App.I,31.540

dadhāra yo bhūtapatir mahān mahīṃ @ HV_App.I,31.541

daṃṣṭrāgrasaṃsthāpitarūḍhamūlām | HV_App.I,31.542

nadan mahāmegha ivādikāle @ HV_App.I,31.543

kurvan varāho munigītakīrtiḥ || HV_App.I,31.544

hariḥ purāṇaḥ puruṣottamaḥ prabhuḥ @ HV_App.I,31.545

kartā samastasya samastasākṣī | HV_App.I,31.546

yajñātmako yajñapatir jagatpatir @ HV_App.I,31.547

draṣṭuṃ tam īśaṃ vayam udyatāḥ smaḥ || HV_App.I,31.548

kecid bahutvena vadanti devam @ HV_App.I,31.549

ekātmanā kecid imaṃ purātanāḥ | HV_App.I,31.550

vedāntasaṃsthāpitasattvayuktaṃ @ HV_App.I,31.551

draṣṭuṃ tam īśaṃ vayam udyatāḥ smaḥ || HV_App.I,31.552

anekam ekaṃ bahudhā vadanti @ HV_App.I,31.553

śrutismṛtinyāyaniviṣṭacittāḥ | HV_App.I,31.554

āhur yamātmānam ajaṃ purāvido @ HV_App.I,31.555

draṣṭuṃ tam īśaṃ vayam udyatāḥ smaḥ || HV_App.I,31.556

yaṃ prāhur īḍyaṃ varadaṃ vareṇyam @ HV_App.I,31.557

ekāntatattvaṃ munayaḥ purātanāḥ | HV_App.I,31.558

yaṃ sarvagaṃ devam ajaṃ janārdanaṃ @ HV_App.I,31.559

draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ || HV_App.I,31.560

yasmin sarvam idaṃ protam ādikāle jagatpatau / HV_App.I,31.561

taṃ draṣṭum adya saṃvṛttāḥ kiṃ nu vakṣyāma sāṃpratam // HV_App.I,31.562

gacchāmo vayam anyatra gaccha tvaṃ kāmam anyataḥ / HV_App.I,31.563

niyamo 'py asti no martya yatheṣṭaṃ gaccha sāṃpratam / HV_App.I,31.564

rātrimadhyam anuprāptaṃ nātra kāryā vicāraṇā // HV_App.I,31.565

ity uktvā ghorarūpo 'sau piśāco vikṛtānanaḥ / HV_App.I,31.566

tasminn eva same deśe pītvā ca rudhiraṃ bahu // HV_App.I,31.567

bhakṣayitvā yathākāmaṃ māṃsarāśiṃ vicakṣaṇaḥ / HV_App.I,31.568

apaḥ samspṛśya tatraiva pārśve saṃsthāpya sādhanam // HV_App.I,31.569

āntrapāśaṃ mahāghoraṃ saṃsthāpya vipulaṃ mahat / HV_App.I,31.570

āsanaṃ kuśasaṃyuktaṃ kṛtvā cābhyukṣya vāriṇā // HV_App.I,31.571

utsārya śvagaṇān sarvān yatnena mahatā tadā / HV_App.I,31.572

sukhāsanaṃ samāsthāya samādhau yatate śvapaḥ // HV_App.I,31.573

ekacittas tadā bhūtvā namaskṛtya ca keśavam / HV_App.I,31.574

imaṃ mantraṃ paṭhan ghoraḥ piśāco bhaktavatsalam // HV_App.I,31.575

namo bhagavate tasmai vāsudevāya cakriṇe / HV_App.I,31.576

namaste gadine tubhyaṃ vāsudevāya dhīmate // HV_App.I,31.577

oṃ namo nārāyaṇāya viṣṇave prabhaviṣṇave / HV_App.I,31.578

mama bhūyān manaḥśuddhiḥ kīrtanāt tava keśava // HV_App.I,31.579

janmedam īdṛśaṃ ghoraṃ mā bhūn mama durāsadam / HV_App.I,31.580

devabhūto bhaviṣyāmi smaraṇāt tava gopate // HV_App.I,31.581

k: D6 ins. :k

atra pūto bhaviṣyāmi smaraṇāt tava keśava / **HV_App.I,31.581**6:1

tava cakraprahāreṇa kāyo naśyatu māmakaḥ / HV_App.I,31.582

mama bhūyo bhavo mā bhūd eṣā me prārthanā tava // HV_App.I,31.583

arthināṃ kalpavṛkṣo 'si dātā sarvasya sarvadā / HV_App.I,31.584

yatra yatra bhavej janma tatra tatra bhavān hṛdi // HV_App.I,31.585

vartatāṃ mama deveśa prārthanaiṣā mamāparā / HV_App.I,31.586

namas tubhyaṃ namas tubhyaṃ bhavatv evaṃ sadā mama // HV_App.I,31.587

nirvighnā prārthanā deva namas te 'stu sadā mama // HV_App.I,31.588

yadā me maraṇaṃ bhūyāt tadā mā bhūt smṛtibhramaḥ // HV_App.I,31.589

dine dine kṣaṇaṃ cittaṃ tvayi saṃsthaṃ bhavatv iti / HV_App.I,31.590

evaṃ preraya māṃ deva mā bhūt te cittam īdṛśam // HV_App.I,31.591

nṛśaṃso 'yaṃ piśāco 'yaṃ dayā kāsmin bhaved iti / HV_App.I,31.592

evaṃ cintaya māṃ deva bhṛtyo mahyam iti prabho // HV_App.I,31.593

parapīḍā na matto 'stu namas te bhagavan prabho / HV_App.I,31.594

indriyāṇīndriyārtheṣu mā bhūvan sāṃpratam hi me // HV_App.I,31.595

antakāle mamāpy evaṃ prasādāt tava keśava / HV_App.I,31.596

pṛthivī pātu me ghrāṇam rasanā pātu me payaḥ // HV_App.I,31.597

sūryaś ca pātu me cakṣuḥ sparśaṃ pātu ca mārutaḥ / HV_App.I,31.598

śrotram ākāśam apyetu manaḥ prāṇaṃ ca gacchatu // HV_App.I,31.599

jalaṃ māṃ rakṣatān nityam pṛthivī rakṣatāṃ hare / HV_App.I,31.600

sūryo māṃ rakṣatāṃ viṣṇo namas te sūryatejase // HV_App.I,31.601

vāyur māṃ rakṣatāṃ duḥkād ākāśaṃ ca janārdana / HV_App.I,31.602

na manaḥ sarvagaṃ deva rakṣatāṃ viṣayād dhare // HV_App.I,31.603

manoviparyayaṃ ghoraṃ puruṣān hanti nityaśaḥ / HV_App.I,31.604

pāpeṣu yojayet puṃsaḥ parapīḍādikeṣu ca // HV_App.I,31.605

manas tad rakṣatāṃ deva bhūyo bhūyo janārdana / HV_App.I,31.606

mā bhūn manasi kāluṣyaṃ mano me nirmalaṃ bhavet // HV_App.I,31.607

kaluṣaṃ yasya tac cittaṃ narake pātayaty amum / HV_App.I,31.608

bāhyāni nirmalāny evam indriyāṇi bhavanti cet / HV_App.I,31.609

na tāni kāryavantīha manaś cet kaluṣaṃ bhavet // HV_App.I,31.610

tathā hi muṣṭināmedhyaṃ gṛhītvā yo vyavasthitaḥ / HV_App.I,31.611

bahiḥ prakṣālanaṃ kurvan kiṃ bhavet tasya keśava / HV_App.I,31.612

vyartho hi kevalaṃ tasya pragraho bāhyagocaraḥ // HV_App.I,31.613

tasmāt sarvaprayatnena cittaṃ rakṣa janārdana / HV_App.I,31.614

balavān indriyagrāmo vārayainaṃ janārdana // HV_App.I,31.615

parivādāj jagannātha vācaṃ rakṣa durudvahām / HV_App.I,31.616

paradravyān mano rakṣa paradārāj janārdana / HV_App.I,31.617

sarvatra me dayā bhūyāt prasādāt tava keśava // HV_App.I,31.618

tvayy eva bhaktir acalā bhūyād bhūteṣu me dayā / HV_App.I,31.619

bahunātra kim uktena śṛṇuṣvedaṃ vaco mama // HV_App.I,31.620

sukhe duḥkhe ca rāge ca bhojane gamane tathā / HV_App.I,31.621

jāgratsvapneṣu sarvatra tvayy eva ramatāṃ manaḥ // HV_App.I,31.622

māmakaṃ devadeveśa namaste 'stu janārdana / HV_App.I,31.623

iti bruvan ghoratamo jātyā hīno na cittatah // HV_App.I,31.624

piśāco bhagavad bhaktaḥ samādhiṃ samapadyata / HV_App.I,31.625

dṛḍhaṃ badhvātmanaḥ kāyam āntrapāśena māṃsapaḥ // HV_App.I,31.626

niścalenaiva manasā sukham āste sa māṃsapaḥ / HV_App.I,31.627

dhyāyan hariṃ jagadyoniṃ viṣṇuṃ pītāmbaraṃ śivam // HV_App.I,31.628

kundābham ādipuruṣam ekākāram anāmayam / HV_App.I,31.629

nityam śuddhaṃ jñānagamyaṃ kāraṇaṃ sarvadehinām // HV_App.I,31.630

nāsikāgraṃ samālokya paṭhan brahma sanātanam / HV_App.I,31.631

nivātastho yathā dīpaḥ proccaran praṇavaṃ sadā // HV_App.I,31.632

praṇavaṃ vācakaṃ matvā vācyaṃ brahmeti niścitaḥ / HV_App.I,31.633

ekāgraṃ satataṃ kṛtvā cittaṃ viṣṇau samarpitam // HV_App.I,31.634

vikalparahitaṃ cittaṃ hṛdi madhye nyaveśayat / HV_App.I,31.635

puṇḍarīke śubhadale samāveśya jagatpatim // HV_App.I,31.636

āste sukhaṃ mahāyogī piśitāśas tadā mahān / HV_App.I,31.637

tridhāmānaṃ japaṃs tatra smaran viṣṇuṃ sanātanam // HV_App.I,31.638

Colophon vaiśaṃpāyana uvāca

tataḥ sa bhagvān viṣṇuḥ piśācaṃ dṛṣṭavāṃs tadā / HV_App.I,31.639

cintayantaṃ svam ātmānaṃ śuddhaṃ buddhisamanvitam // HV_App.I,31.640

ātmany eva sthitaṃ sākṣāt paṭhantaṃ praṇavaṃ sakṛt / HV_App.I,31.641

prārthayantaṃ svam ātmānam ekānte niyataṃ hariḥ / HV_App.I,31.642

acintayaj jagannāthaḥ kāraṇaṃ puṇyasaṃcaye // HV_App.I,31.643

dhyātvā tu suciraṃ viṣṇuḥ kāraṇaṃ puṇyakarmaṇaḥ / HV_App.I,31.644

dhanadasyopadeśena paṭhan subahuśaḥ kṣitau / HV_App.I,31.645

vāsudeveti kṛṣṇeti mādhaveti ca māṃ sadā // HV_App.I,31.646

janārdana hare viṣṇo bhūtabhāvanabhāvana / HV_App.I,31.647

narakāre jagannātha nārāyaṇa parāyaṇa // HV_App.I,31.648

iti māṃ nāmabhir nityaṃ paṭhaty eṣa divāniśam / HV_App.I,31.649

svapañjāgrat tathā tiṣṭhan bhuñjan gacchaṃs tathā vadan // HV_App.I,31.650

bhakṣayan māṃsapiṭakaṃ pibañ śoṇitam eva ca / HV_App.I,31.651

bādhamānaṃ ca suciraṃ hatvāpi ca mṛgān bahūn // HV_App.I,31.652

hanane bhojane caiva jāgratsvapne tathaiva ca / HV_App.I,31.653

sarveṣv api ca kāryeṣu kartāham iti manyate // HV_App.I,31.654

etasya karmaṇaḥ pāka eṣa ghorasya sarvataḥ / HV_App.I,31.655

niścityaivaṃ jagannāthaḥ prītas tasya babhūva ha // HV_App.I,31.656

adarśayat svam ātmānam ananyasya jagatpatiḥ / HV_App.I,31.657

śuddhe 'ntaḥkaraṇe tasya piśācasyātha bhūmipa // HV_App.I,31.658

sa ca ghoraḥ piśāco 'pi dadarśātmani keśavam / HV_App.I,31.659

pītakauśeyavasanaṃ padmākṣaṃ śyāmalaṃ harim // HV_App.I,31.660

śaṅkhinaṃ cakriṇaṃ viṣṇuṃ sragviṇaṃ gadinaṃ vibhum / HV_App.I,31.661

kirīṭinaṃ kaustubhinaṃ śrīvatsācchāditorasam // HV_App.I,31.662

nīlameghanibhaṃ kāntam garuḍasthaṃ prabhañjanam / HV_App.I,31.663

caturbhujaṃ śubhagiraṃ niścalaṃ sarvagaṃ śubham // HV_App.I,31.664

anādim ajaram nityaṃ māyāvinam amāyinam / HV_App.I,31.665

satyayuktaṃ sadā śuddhaṃ buddhigamyaṃ sadāmalam // HV_App.I,31.666

manasaiva jagannāthaṃ dṛṣṭvā viṣṇum anekadhā / HV_App.I,31.667

animīlyaiva nayane kṛtārtho 'smīty amanyata // HV_App.I,31.668

adya dṛṣṭo harir viṣṇuḥ sākṣāt sarvatragaḥ śubhaḥ / HV_App.I,31.669

prasanno hi harir mahyaṃ tenāhaṃ dṛṣṭavān harim // HV_App.I,31.670

siddhaṃ me janmanaḥ kṛtyaṃ kim ataḥ kṛtyam asti me / HV_App.I,31.671

granthayo mama nirbhinnā vaśyāny evendriyāṇi me // HV_App.I,31.672

prāyeṇa jitam ity eva mano manye smṛte harau / HV_App.I,31.673

eṣaṇāś ca nirastā me prasanno 'haṃ tathābhavam // HV_App.I,31.674

ebhyo 'thāpi piśācebhyo nirmuktaḥ sāṃprataṃ tathā / HV_App.I,31.675

yo 'sau mamānujaḥ sākṣāt sa ca bhaktas tathā harau / HV_App.I,31.676

kālena caiva nirmukto viṣṇoḥ sāyujyam āpnuyāt // HV_App.I,31.677

ity evaṃ cintayitvā sa āntrapāśaṃ vibhidya ca / HV_App.I,31.678

krameṇa prāṇam unmucya vilokya ca diśas tathā / HV_App.I,31.679

śarīraṃ susamaṃ kṛtvā prātiṣṭhat sa sukhena ha // HV_App.I,31.680

Colophon vaiśaṃpāyana uvāca

piśitāśo jagannāthaṃ dadarśa jagatāṃ patim / HV_App.I,31.681

samādhau ca yathā dṛṣṭaṃ bhūmau caiva jagatpatim // HV_App.I,31.682

ayaṃ viṣṇur ayaṃ viṣṇur ity ūce piśitāśanaḥ / HV_App.I,31.683

samādhau ca yathā dṛṣṭaḥ so 'yam atrāpi dṛśyate / HV_App.I,31.684

ity uvāca punar brūte nṛtyann iva hasann iva // HV_App.I,31.685

ayaṃ sa cakrī śaraśārṅgadhanvā @ HV_App.I,31.686

gadī rathī sadhvajatūṇapāṇiḥ | HV_App.I,31.687

sahasramūrdhā sakalāmareśo @ HV_App.I,31.688

jagatprasūtir jagatāṃ nivāsaḥ || HV_App.I,31.689

viṣṇur jiṣṇur jagannāthaḥ purāṇaḥ puruṣottamaḥ / HV_App.I,31.690

viśvātmā viśvakartā yaḥ so 'yam eṣa sanātanaḥ // HV_App.I,31.691

asyaiva devasya hareḥ stanāntare @ HV_App.I,31.692

virājate kaustubharatnadīpaḥ | HV_App.I,31.693

yasya prasādāj jagad etad ādau @ HV_App.I,31.694

virājate candramas eva rātriḥ || HV_App.I,31.695

yo 'sau pṛthvīṃ dadhārāśu daṃṣṭrayā jalasaṃcayāt / HV_App.I,31.696

yo 'yam eṣa hariḥ sākṣād vārāhaṃ vapur āsthitaḥ // HV_App.I,31.697

badhvā tathā dānavam ugrapauruṣam @ HV_App.I,31.698

dattvā ca śakrāya tato 'nu rājyam | HV_App.I,31.699

baliṃ balād eṣa hariḥ sa vāmanaḥ @ HV_App.I,31.700

stutaś ca bhaktyā munibhiḥ purātanaiḥ || HV_App.I,31.701

daṃṣṭrākarālaḥ sumahān hatvā yo dānavaṃ raṇe / HV_App.I,31.702

niḥśokaṃ nikhilaṃ lokaṃ cakārāsau janārdanaḥ // HV_App.I,31.703

ādau dadhāraikabhujena mandaraṃ @ HV_App.I,31.704

nirjitya sarvān asurān mahārṇave | HV_App.I,31.705

dadau ca śakrāya sudhāmayaṃ mahat @ HV_App.I,31.706

sa eṣa sākṣād iha mām avasthitaḥ || HV_App.I,31.707

yaḥ śete jaladhau nāge devyā lakṣmyā sukhāvahe / HV_App.I,31.708

hatvā tau dānavau ghorau madhukaiṭabhasaṃjñitau // HV_App.I,31.709

yam āhur ādyaṃ vibudhā jagatpatiṃ @ HV_App.I,31.710

sarvasya dhātāram ajaṃ janitram | HV_App.I,31.711

aṇor aṇīyāṃsam atipramāṇaṃ @ HV_App.I,31.712

sthūlāt sthaviṣṭhaṃ harim eva viṣṇum || HV_App.I,31.713

yatra sthitam idaṃ sarvaṃ prāpte lokasya nāśane / HV_App.I,31.714

ādau yasmāt samutpannaṃ so 'yaṃ viṣṇur iha sthitaḥ // HV_App.I,31.715

yasyecchayā sarvam idaṃ pravartate @ HV_App.I,31.716

nivartate cāpi janārdanasya | HV_App.I,31.717

ayaṃ sa viṣṇuḥ puruṣottamaḥ śivaḥ @ HV_App.I,31.718

prapadyate mām iha yādaveśvaraḥ || HV_App.I,31.719

bhṛgor vaṃśe samutpanno jāmadagnya iti śrutaḥ / HV_App.I,31.720

śiṣyatvaṃ samavāpyaiva mṛgavyādhasya yaḥ sthitaḥ // HV_App.I,31.721

jaghāna vīryād balinaṃ mahāraṇe @ HV_App.I,31.722

kuṭhāraśastreṇa girīśaśiṣyaḥ | HV_App.I,31.723

sahasrabāhuṃ kṛtavīryasaṃbhavaṃ @ HV_App.I,31.724

hayaiś ca nāgaiś ca rathaiś ca nirgatam || HV_App.I,31.725

kurukṣetraṃ samāsādya yaś cakāra pitṛkriyām / HV_App.I,31.726

niḥkṣatriyam imaṃ lokaṃ kṛtavān ekaviṃśatim // HV_App.I,31.727

raghor atha kule jāto rāmo nāma janārdanaḥ / HV_App.I,31.728

sītayā ca śriyā yukto lakṣmaṇānucaraḥ kṛtī // HV_App.I,31.729

kṛtvā ca setuṃ jaladhau janārdano @ HV_App.I,31.730

hatvā ca rakṣaḥpatim āśugaiḥ śaraiḥ | HV_App.I,31.731

dattvā ca rājyaṃ sa vibhīṣaṇāya @ HV_App.I,31.732

daśāśvamedhān ayajac ca yo 'sau || HV_App.I,31.733

vasudevakule jāto vāsudeveti śabditaḥ / HV_App.I,31.734

gokule krīḍate yo 'sau saṃkarṣaṇasahāyavān // HV_App.I,31.735

uttānaśāyī śiśurūpadhārī @ HV_App.I,31.736

pītvā stanaṃ pūtanikāpradattam | HV_App.I,31.737

vyasuṃ cakārāśu janārdanas tadā @ HV_App.I,31.738

danoḥ sutāṃ tām avasat sukhaṃ hariḥ || HV_App.I,31.739

payaḥpānaṃ tathā kurvan bhakṣayan dadhipiṇḍakam / HV_App.I,31.740

dāmnā baddhodaro viṣṇur mātrā ruṣitayā dṛḍham // HV_App.I,31.741

tataś ca dāmnā sudṛḍhena baddho @ HV_App.I,31.742

jaghāna yo 'sau yamalārjunau ca | HV_App.I,31.743

krīḍan hariṛ gokulavāsavāsī @ HV_App.I,31.744

gopībhir āsvādya mukhaṃ stanaṃ ca || HV_App.I,31.745

vṛndāvane vasan viṣṇur gopair gokulavāsibhiḥ / HV_App.I,31.746

tatra hatvā hayaṃ ghoraṃ virarājāṃśumān iva // HV_App.I,31.747

yaḥ krīḍate nāgaphaṇe janārdano @ HV_App.I,31.748

niṣevyamāṇaḥ sa ha gopadārakaiḥ | HV_App.I,31.749

mahāhrade nāgapatiṃ jagatpatir @ HV_App.I,31.750

mamarda vīryātiśayaṃ pradarśayan || HV_App.I,31.751

yo dhenukaṃ tālavane tatphalaiḥ samamacchinat / HV_App.I,31.752

hatvā dānavam ugraṃ taṃ gopān vismāpayann iva // HV_App.I,31.753

dadhāra yo godharam ugrapauruṣo @ HV_App.I,31.754

mahāmatir meghasamāgame sati | HV_App.I,31.755

viḍambayañ śakrabalaṃ pramodayan @ HV_App.I,31.756

gopāṃś ca gopīś ca sagokulaṃ hariḥ || HV_App.I,31.757

gopīnāṃ stanamadhye tu krīḍate kāmam īśvaraḥ / HV_App.I,31.758

yo 'sau pibaṃs tadadharaṃ māyāmānuṣadehavān // HV_App.I,31.759

gopībhir āsvādya mukhaṃ vivikte @ HV_App.I,31.760

śete sma rātrau sukham eva keśavaḥ | HV_App.I,31.761

stanāntareṣv eva tadā ca tāsāṃ @ HV_App.I,31.762

kāmīva kantādharapallavaṃ piban || HV_App.I,31.763

akrūreṇa samāhūtas tena gacchan hi yāmune / HV_App.I,31.764

jale yo 'bhyarcitas tena nāgaloke sa eva hi // HV_App.I,31.765

tataś ca gacchan balavāñ janārdano @ HV_App.I,31.766

hatvā tam ugraṃ rajakaṃ balāt pathi | HV_App.I,31.767

hṛtvā ca vastrāṇi yatheṣṭam īśvaro @ HV_App.I,31.768

yayau sarāmo mathurāṃ purīṃ hariḥ || HV_App.I,31.769

labdhvā ca dāmāni bahūni kāmado @ HV_App.I,31.770

dattvā varaṃ mālyakṛte mahāntam | HV_App.I,31.771

labdhvānulepaṃ surabhiṃ ca yādavaḥ @ HV_App.I,31.772

kubjāṃ cakārāśu mahārharūpām || HV_App.I,31.773

yo 'sau cāpaṃ samādāya madhye chittvā mahad dhanuḥ / HV_App.I,31.774

siṃhanādaṃ mahac cakre kalpānte jalado yathā // HV_App.I,31.775

hatvā gajaṃ ghoram udaghrarūpaṃ @ HV_App.I,31.776

viṣāṇam ādāya tato 'nu keśavaḥ | HV_App.I,31.777

nanarta raṅge bahurūpam īśvaraḥ @ HV_App.I,31.778

kaṃsasya dattvā bhayam ugravīryaḥ || HV_App.I,31.779

yo 'sau hatvā mahāmallaṃ cāṇūraṃ nihatadviṣam / HV_App.I,31.780

yādavebhyo dadau prītiṃ kaṃsasyaiva tu paśyataḥ // HV_App.I,31.781

jaghāna kaṃsaṃ ripupakṣaghātinaṃ @ HV_App.I,31.782

pitṛdviṣaṃ yādavanāmadheyam | HV_App.I,31.783

saṃsthāpya rājye harir ugrasenaṃ @ HV_App.I,31.784

sāṃdīpaniṃ kāśyam upāgamadyaḥ || HV_App.I,31.785

vidyām avāpya sakalāṃ dattvā putraṃ mahāmuneḥ / HV_App.I,31.786

sāgrajo 'tha jagāmāśu mathurāṃ yādavīṃ purīm // HV_App.I,31.787

hatvā niśumbhaṃ narakaṃ mahāmatiḥ @ HV_App.I,31.788

kṛtvā sughoraṃ kadanaṃ janārdanaḥ | HV_App.I,31.789

rarakṣa viprān munivīrasaṃghān @ HV_App.I,31.790

devāṃś ca sarvāñ jagato jagatpatiḥ || HV_App.I,31.791

sa eṣa bhagavān viṣṇur adya dṛṣṭo janārdanaḥ / HV_App.I,31.792

kṛtakṛtyo 'smi saṃjātaḥ sāyujyaṃ prāpnuyām aham // HV_App.I,31.793

yena dṛṣṭo hariḥ sākṣāt tasya muktiḥ karasthitā / HV_App.I,31.794

so 'yam eṣa hariḥ sākṣāt pratyakṣam iha vartate // HV_App.I,31.795

ko nu janmāntare pūrvaṃ dharmaḥ saṃcita eva me / HV_App.I,31.796

yasya pākaḥ samutpanno yenāsau dṛśyate mayā // HV_App.I,31.797

sarvathā puṇyavān asmi naṣṭasaṃsārabandhanaḥ / HV_App.I,31.798

kim asmai dīyate vastu kiṃ tu vakṣyāmi sāṃpratam / HV_App.I,31.799

kariṣye kim ahaṃ viṣṇo vadasvādya yathepsitam // HV_App.I,31.800

ity uktvā visvaraṃ nādaṃ nanāda bahuśas tadā / HV_App.I,31.801

jahāsa vikṛtaṃ bhūyo nanarta piśitāśanaḥ // HV_App.I,31.802

namo namo hare kṛṣṇa yādaveśvara keśava / HV_App.I,31.803

pratyakṣaṃ ca hares tatra nanarta vividhaṃ nṛpa // HV_App.I,31.804

Colophon vaiśaṃpāyana uvāca

vihasya vikṛtaṃ bhūyaḥ pranṛtya ca yathābalam / HV_App.I,31.805

brāhmaṇasya hatasyātha śavam ādāya satvaram // HV_App.I,31.806

dvidhākṛtya mahāghoraṃ piśitaṃ keśaśāḍvalam / HV_App.I,31.807

tataḥ khaṇḍaṃ samādāya adbhir abhyukṣya yatnataḥ // HV_App.I,31.808

nidhāya pātre suśubhe namaskṛtya janārdanam / HV_App.I,31.809

idaṃ provāca deveśaṃ prāñjaliḥ praṇataḥ sthitaḥ // HV_App.I,31.810

gṛhāṇedaṃ jagannātha bhakṣyaṃ yogyaṃ tava prabho / HV_App.I,31.811

bhavādṛśair jagannātha grāhyaṃ sarvātmanā hare // HV_App.I,31.812

bhaktinamrā vayaṃ viṣṇo nātra kāryā vicāraṇā / HV_App.I,31.813

dattaṃ yadbhaktinamreṇa grāhyaṃ tatsvāminā hare // HV_App.I,31.814

navaṃ susaṃskṛtaṃ bhakṣyaṃ brāhmaṇaṃ śavam uttamam / HV_App.I,31.815

k: Ti G2 M3 ins. :k

sarveṣām eva varṇānāṃ śavaṃ brāhmaṇam uttamam / **HV_App.I,31.815**7:1

asmākaṃ piśitāśānāṃ śāstre niyatam eva hi / HV_App.I,31.816

tato gṛhāṇa bhagavan yadi doṣo na vidyate // HV_App.I,31.817

ity uktvā vikṛtaṃ bhūyo vihasya sa tu kāmataḥ / HV_App.I,31.818

dātum aicchat tadā khaṇḍam aspṛśyasya śavasya ha // HV_App.I,31.819

tataḥ prīto haris tasmai manasāpūjayac ca tam / HV_App.I,31.820

aho 'sya snehakāruṇyaṃ mayi sarvatra vartate // HV_App.I,31.821

iti saṃcintya manasā provāca yadupuṃgavaḥ / HV_App.I,31.822

alam etena sarvatra piśāca piśitānana / HV_App.I,31.823

aspṛśyaṃ mādṛśair etad brāhmaṇaṃ śavam uttamam // HV_App.I,31.824

brāhmaṇaḥ sarvathā pūjyo jantubhir dharmakāṅkṣibhiḥ / HV_App.I,31.825

piṣācā ghorakaṛmāṇo yatante brahmahiṃsane // HV_App.I,31.826

na hantavyāḥ sadā viprās taddhiṃsā narakāvahā / HV_App.I,31.827

tasmād aspṛśyam asmābhir nātra kāryā vicāraṇā // HV_App.I,31.828

tasmāt prīto 'smi bhadraṃ te manonirmalatā yathā / HV_App.I,31.829

manaḥ śuddhiṃ yadāpannaṃ tataḥ prīto 'smi māṃsapa // HV_App.I,31.830

asmatsaṃkīrtanācchaśvac chuddaṃ hi karaṇaṃ tava / HV_App.I,31.831

atīva manasā prīta ity uktvā bhagavān hariḥ // HV_App.I,31.832

paspaṛśāṇgaṃ tadā viṣṇuḥ piśācasyātha sarvataḥ / HV_App.I,31.833

kareṇa mṛdunā devaḥ pāpān nirmocayad dhariḥ / HV_App.I,31.834

tatas tasya babhau rūpaṃ kāmarūpasamaprabham // HV_App.I,31.835

dīrghakuñcitakeśāḍhyo dīrghabāhuḥ sulocanaḥ / HV_App.I,31.836

samāṅguliḥ samanakhaḥ samavaktraḥ samunnasaḥ / HV_App.I,31.837

padmākṣaḥ padmavarṇābhaḥ padmakesarabhūṣaṇaḥ // HV_App.I,31.838

keyūrī cāṅgadī caiva kauśeyavasanas tadā / HV_App.I,31.839

jñānavān sattvasaṃpannaḥ sākṣād indra ivāparaḥ / HV_App.I,31.840

gandharva iva gāyaṃs tu siddhaḥ siddha iva svayam // HV_App.I,31.841

sākṣāt spṛṣṭaṃ tadā viṣṇoḥ kareṇa mṛdupūrvakam / HV_App.I,31.842

na nūnaṃ tādṛśaṃ rūpam āsīt kalpāntareṣv api // HV_App.I,31.843

adyāpi naiva munayo labhante tādṛśaṃ vapuḥ / HV_App.I,31.844

kṛtvā subahuśo ghoraṃ tapaḥ paramaduścaram // HV_App.I,31.845

yac ca labdhaṃ tadā tena piśācena nṛpottama / HV_App.I,31.846

ko nu nāma jagannātham āśritaḥ sīdate nṛpa // HV_App.I,31.847

na hi sarvatra kalyāṇo yo hi nityaṃ janārdanam / HV_App.I,31.848

dhyāyan paṭhañ japan vāpi tasya kiṃ nāsti bhūpate // HV_App.I,31.849

tataḥ provāca bhagavān sthitaṃ kāmam ivāparam / HV_App.I,31.850

akṣayaḥ svargavāsas te yāvad indro bhaviṣyati // HV_App.I,31.851

tāvat svargī bhavān astu śāsanān mama nānyataḥ / HV_App.I,31.852

naṣṭe śakre tataḥ svargāt sāyujyaṃ mama gaccatu // HV_App.I,31.853

yo 'yaṃ bhrātā tava svargī yāvad indro bhavet tadā / HV_App.I,31.854

varaṃ varaya bhadraṃ te yat te manasi vartate / HV_App.I,31.855

dātāsmi sarvataḥ sarvaṃ nātra kāryā vicāraṇā // HV_App.I,31.856

ghaṇṭākarṇa uvāca

yaś cemaṃ saṃgamaṃ deva saṃsmaren niyatātmavān / HV_App.I,31.857

bhaktis tasyācalā deva tvayi bhūyāj janārdana // HV_App.I,31.858

manaḥśuddhir bhavet tasya mā bhūt kaluṣatā hare / HV_App.I,31.859

kāluṣyaṃ manasas tasya mā bhūd eṣa varo mama // HV_App.I,31.860

evam astv iti deveśaḥ svargaṃ gaccheti keśavaḥ / HV_App.I,31.861

indrātithir bhavān astu tvāṃ pratīkṣya hariḥ sthitaḥ // HV_App.I,31.862

ity uktvā bhagavān viṣṇus tato deśād apāgamat / HV_App.I,31.863

k: Dn Ds2 T1.2 G3-5 M4 ins. :k

tena stuto jagannāthaḥ pūjayitvā ca taṃ dvijam / **HV_App.I,31.863**8:1

tato visṛjya govindas tasmād deśād upāgamat // **HV_App.I,31.863**8:2

yatra te munayaḥ siddhā agnihotram upāsate / HV_App.I,31.864

sa ca svargī tataḥ svargam ājñayā keśavasya ha // HV_App.I,31.865

tasmāt paṭha sadā rājan manaḥśuddhiṃ yadīcchasi / HV_App.I,31.866

manaś ca śuddhaṃ bhavati paṭhatas te jagatpate // HV_App.I,31.867

Colophon vaiśaṃpāyana uvāca

tataḥ sa bhagavān viṣṇur munibhyas tattvam āditaḥ / HV_App.I,31.868

kathayām āsa yad vṛttaṃ piśācasya mahātmanaḥ // HV_App.I,31.869

tac chrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ / HV_App.I,31.870

aho 'sya karmaṇaḥ pākas tava saṃdarśanād iti // HV_App.I,31.871

arcito munibhiḥ sarvaiḥ prītaḥ prītimatāṃ priyaḥ / HV_App.I,31.872

tataḥ prabhāte vimale sūrye cābhyudite sati // HV_App.I,31.873

āruhya garuḍaṃ viṣṇur yayau kailāsam uttamam / HV_App.I,31.874

bhavadbhis tatra gantavyam ity uktvā munisattamān // HV_App.I,31.875

yatra viśveśvarāḥ siddhās tapasyanti yatavratāḥ / HV_App.I,31.876

yatra vaiśravaṇaḥ sākṣād upāste śaṃkaraṃ sadā / HV_App.I,31.877

yatra tanmānasaṃ nāma saro haṃsālayaṃ mahat // HV_App.I,31.878

yatra bhṛṅgī riṭir devam upāste śaṃkaraṃ śivam / HV_App.I,31.879

gāṇapatyam avāpyātha nityaṃ pārśvacaro hare // HV_App.I,31.880

yatra siṃhā varāhāś ca dvipadvīpimṛgaiḥ saha / HV_App.I,31.881

krīḍanti vanyaratayaḥ parasparahite ratāḥ // HV_App.I,31.882

yatra nadyaḥ samutpannā gaṅgādyāḥ sāgaraṃgamāḥ / HV_App.I,31.883

yatra viśveśvaraḥ śaṃbhur acchinad brahmaṇaḥ śiraḥ / HV_App.I,31.884

yatrotpannā mahāvetrā bhūtānāṃ daṇḍatāṃ yayuḥ // HV_App.I,31.885

umayā yatra sahitaḥ śaṃkaro nīlalohitaḥ / HV_App.I,31.886

ṛṣibhiḥ prārthitaḥ pūrvaṃ dadau yatra nagaḥ sutām / HV_App.I,31.887

śaṃkarāya jagaddhātre śivāya pṛthivīpate // HV_App.I,31.888

yatra lebhe hariś cakram upāsya bahubhir dinaiḥ / HV_App.I,31.889

puṣkaraiḥ śatapatraiś ca netreṇa ca jagatpatim // HV_App.I,31.890

guhāṃ yatra samāśritya krīḍante siddhakiṃnarāḥ / HV_App.I,31.891

priyābhiḥ saha modante pibante madhu cottamam // HV_App.I,31.892

yam uddhṛtya bhujaiḥ sarvaiḥ paulastyo virarāma ha / HV_App.I,31.893

tam āruhya mahāśailaṃ devakīnandano hariḥ / HV_App.I,31.894

mānasasyottaraṃ tīraṃ jagāma yadunandanaḥ // HV_App.I,31.895

tapaś cartuṃ kila harir viṣṇuḥ sarveśvaraḥ śivaḥ / HV_App.I,31.896

jaṭī cīrī jagannātho mānuṣaṃ vapur āsthitaḥ / HV_App.I,31.897

tapase dhṛtacittas tu śucau bhūmāv upāviśat // HV_App.I,31.898

avaruhya tato yānād garuḍād vedasaṃmitāt / HV_App.I,31.899

dvādaśābdaṃ tapaś cartuṃ mano dadhre jagatpatiḥ // HV_App.I,31.900

phālgunena tu māsena samārebhe janārdanaḥ / HV_App.I,31.901

śākabhakṣaḥ kṛtajapo vedādhyayanatatparaḥ // HV_App.I,31.902

kim uddiśya jagannāthas tapaś carati mānadaḥ / HV_App.I,31.903

tan na vidmo yathākāmaṃ durjñeyeśvaracintanā // HV_App.I,31.904

tapasyati tadā viṣṇau parvate bhūtasevite / HV_App.I,31.905

garuḍas tārkṣyatanaya indhanāni samācinot / HV_App.I,31.906

homārthaṃ vāsudevasya caratas tapa uttamam // HV_App.I,31.907

cakrarājo 'tha puṣpāṇi saṃcinoti tadā hareḥ / HV_App.I,31.908

dikṣu sarvāsu sarvatra rarakṣa jalajas tadā // HV_App.I,31.909

khaḍga āhṛtya yatnena kuśān subahuśas tadā / HV_App.I,31.910

gadā kaumodakī caiva paricaryāṃ cakāra ha // HV_App.I,31.911

dhanuḥpravaram atyugraṃ śārṅgaṃ dānavabhīṣaṇam / HV_App.I,31.912

sthitaṃ hi puratas tasya yatheṣṭaṃ bhṛtyavat svayam / HV_App.I,31.913

juhoti bhagavān viṣṇur edhobhir bahubhiḥ sadā // HV_App.I,31.914

ājyādibhis tadā havyair agniṃ saṃpūjya mādhavaḥ / HV_App.I,31.915

saptārciṣaḥ samāptiṃ ca samastavyas tataḥ kṛtī // HV_App.I,31.916

ekasminn ekadā māse bhuñjāno niyatātmavān / HV_App.I,31.917

dvitīye tv atha paryāye bhuñjann ekena kenacit // HV_App.I,31.918

ekasmin vatsare bhuñjaṃs tathaivaikena kenacit / HV_App.I,31.919

samāpya vatsaraṃ sarvam evam eva jagatpatiḥ // HV_App.I,31.920

dvādaśābde tathā pūrṇe ūnamāse jagatpatiḥ / HV_App.I,31.921

juhvann agniṃ samādhyāyan paṭhan mantrāñ janārdanaḥ // HV_App.I,31.922

āraṇyakaṃ paṭhan viṣṇuḥ sākṣāt sarveśvaro hariḥ / HV_App.I,31.923

āste dhyānaparas tatra paṭhan praṇavam uttamam // HV_App.I,31.924

Colophon vaiśaṃpāyana uvāca

tata indraḥ svayaṃ tatra āruhya gajam uttamam / HV_App.I,31.925

draṣṭuṃ sarveśvaraṃ viṣṇuṃ tapasyantaṃ samāyayau // HV_App.I,31.926

tato yamas tu bhagavān āruhya mahiṣaṃ varam / HV_App.I,31.927

kiṃ karaiś ca svayaṃ sākṣād āyayau nagam uttamam // HV_App.I,31.928

pracetā haṃsam āruhya vāruṇaiś ca samanvitaḥ / HV_App.I,31.929

śvetacchatrasamāyuktaḥ śvetavyajanavījitaḥ / HV_App.I,31.930

yayau kailāsaśikharaṃ draṣṭuṃ keśavam añjasā // HV_App.I,31.931

anye 'pi ca tathā devā ādityā vasavas tathā / HV_App.I,31.932

rudrāś caiva tathā rājan draṣṭuṃ keśavam āyayuḥ // HV_App.I,31.933

siddhāś ca munayaś caiva gandharvā yakṣakiṃnarāḥ / HV_App.I,31.934

sarvāś cāpsaraso rājan nṛttagītaviśāradāḥ // HV_App.I,31.935

tato devagaṇaḥ sarvaḥ kailāsaṃ samapadyata / HV_App.I,31.936

parvato nāradaś caiva tathānye munisattamāḥ / HV_App.I,31.937

vismayasthitalolākṣāḥ sarve devagaṇās tathā // HV_App.I,31.938

k: T4 G2 ins. :k

ko nv atra vismayo bhūyād iti te menire gaṇāḥ / **HV_App.I,31.938**9:1

āścaryaṃ khalu paśyadhvaṃ na bhūtaṃ na bhaviṣyati / HV_App.I,31.939

yogidhyeyaḥ svayaṃ kṛṣṇo yat tapyati guruḥ svayam / HV_App.I,31.940

ko nv atra samayo bhūyād iti te menire gaṇāḥ // HV_App.I,31.941

tatah samāpte sakale jagatpater @ HV_App.I,31.942

vrate samūle sakaleśvaraḥ śivaḥ | HV_App.I,31.943

draṣṭuṃ hariḥ lokahitaiṣiṇaṃ prabhuṃ @ HV_App.I,31.944

yayau bhavānyā saha bhūtasaṃghaiḥ || HV_App.I,31.945

sārdhaṃ kubereṇa saguhyakena @ HV_App.I,31.946

priyeṇa sakhyā prabhur īśvaraḥ śivaḥ | HV_App.I,31.947

svayaṃ jaṭī bhūtapiśācasaṃvṛtaḥ @ HV_App.I,31.948

śarī ca khaḍgī śaśiśekharaḥ śivaḥ || HV_App.I,31.949

kareṇa bibhrat saha darbhakuṇḍikāṃ @ HV_App.I,31.950

kareṇa sākṣād apareṇa dīpikām | HV_App.I,31.951

anyena bibhran mahatīṃ saḍiṇḍimāṃ @ HV_App.I,31.952

śūlaṃ ca bibhrann apareṇa bāhunā || HV_App.I,31.953

guṇān sarudrākṣakṛtān samudvahañ @ HV_App.I,31.954

jaṭābhir āpiṅgalatāmramūrtibhiḥ | HV_App.I,31.955

virājamānaḥ prabhur induśekharo @ HV_App.I,31.956

vṛṣeṇa yuktaḥ susitena śaṃkaraḥ || HV_App.I,31.957

umāstanadvaṃdvasamarpitānanas @ HV_App.I,31.958

tayā samāśliṣya nipīḍitādharaḥ | HV_App.I,31.959

gaṅgāmbuvikṣālitacandraśekharas @ HV_App.I,31.960

tāṃ cāpi vīkṣan bahuśas tadā śivaḥ || HV_App.I,31.961

bhasmāṅgarāgair anulepitānano @ HV_App.I,31.962

mahoragair baddhajaṭaḥ sanātanaḥ | HV_App.I,31.963

śiraḥkapālaiḥ pariśobhitas tadā @ HV_App.I,31.964

draṣṭuṃ hariṃ keśavam abhyayāc chivaḥ || HV_App.I,31.965

yam āhur agryaṃ puruṣaṃ mahāntaṃ @ HV_App.I,31.966

purātanaṃ sāṃkhyanibaddhadṛṣṭayaḥ | HV_App.I,31.967

yasyāpi devasya guṇān samagrāṃs @ HV_App.I,31.968

tattvāṃś caturviṃśatim āhur eke || HV_App.I,31.969

yam āhur ekaṃ puruṣaṃ purātanaṃ @ HV_App.I,31.970

kaṇādanāmānam ajaṃ maheśvaram | HV_App.I,31.971

dakṣasya jajñaṃ vinihatya yo vai @ HV_App.I,31.972

vināśya devāṃś ca purā purātanaḥ || HV_App.I,31.973

yaṃ vidur bhūtatattvajñaṃ bhūtaṃ bhuteśabhāvanam / HV_App.I,31.974

vāmadevaṃ virūpākṣam āhus tattvavido janāḥ // HV_App.I,31.975

mahādevaṃ sahasrākṣaṃ kālamurtiṃ caturbhujam / HV_App.I,31.976

rudraṃ rodananāmānam āhur viśveśvaraṃ śivam // HV_App.I,31.977

aprameyam anādhāram āhur māheśvarā janāḥ / HV_App.I,31.978

nagnaṃ nagnaparītaṃ tu nāginaṃ nagnavarcasam / HV_App.I,31.979

āhur viśveśvaraṃ śāntaṃ śivam ādiṃ sanātanam // HV_App.I,31.980

tasya mūrtir imāḥ sarvā dharādyāḥ sakalā nṛpa // HV_App.I,31.981

bhūmir āpo 'nalo vāyuḥ khaṃ sūryaś ca tathā śaśī / HV_App.I,31.982

agniś ca yajamānaś ca prakṛtiś caivam aṣṭadhā // HV_App.I,31.983

mahādevo mahāyogī girīśo nīlalohitaḥ / HV_App.I,31.984

ādikartā mahībhartā śūlapāṇir umāpatiḥ / HV_App.I,31.985

draṣṭuṃ viśveśvaraṃ viṣṇuṃ bhūtasaṃghaiḥ samāyayau // HV_App.I,31.986

Colophon vaiśaṃpāyana uvāca

tasyāgre samapadyanta bhūtasaṃghāḥ sahasraśaḥ / HV_App.I,31.987

ghaṇṭākarṇo virūpākṣaḥ kuṇḍabhānuḥ kumudvahaḥ // HV_App.I,31.988

dīrghalomā dīrghaśikho dīrghabāhur nirañjanaḥ / HV_App.I,31.989

uruvaktraḥ śatamukhaḥ śatagrīvaḥ śatodaraḥ // HV_App.I,31.990

kuṇḍodaro mahāgrīvaḥ sthūlajihvo dvibāhukaḥ / HV_App.I,31.991

pārśvavaktraḥ siṃhamukha unnatāṃso mahāhanuḥ / HV_App.I,31.992

tribāhuḥ pañcabāhuś ca vyāghravaktraḥ sitānanaḥ // HV_App.I,31.993

ete cānye ca bahavo dīrghāsyā dīrghalocanāḥ / HV_App.I,31.994

nṛtyantaḥ prahasantaś ca sphoṭayantaḥ parasparam // HV_App.I,31.995

tathānye ghorarūpāś ca tathānye vikṛtānanāḥ / HV_App.I,31.996

pretabhakṣāḥ pretavahā māṃsaśoṇitabhojanāḥ // HV_App.I,31.997

śavāni subahūny āśu bhakṣayantas tatas tataḥ / HV_App.I,31.998

pibanto rudhiraṃ ghoraṃ khaṇḍayantaḥ śavaṃ bahu // HV_App.I,31.999

karālā vitatā dīrghā dhamanisnāyusaṃtatāḥ / HV_App.I,31.1000

nagnāś caiva sacīrāś ca śūlāgraprotamānuṣāḥ // HV_App.I,31.1001

śiromālāvṛtāḥ kecid āntrapāśāvapāśitāḥ / HV_App.I,31.1002

ḍiṇḍibhair aṭṭahāsaiś ca nādayanto vasuṃdharām / HV_App.I,31.1003

kapālino bhairavāś ca jaṭilā muṇḍinas tathā / HV_App.I,31.1004

evaṃ bahuvidhā ghorāḥ piśācā vikṛtānanāḥ // HV_App.I,31.1005

tathānye munivīrāś ca dhyāyantaḥ parameśvaram / HV_App.I,31.1006

paṭhanto vedaśāstrāṇi sāṅgāni vividhāni ca // HV_App.I,31.1007

kuṇḍikāsthakarāḥ kecit kecit kapiśacīriṇaḥ / HV_App.I,31.1008

kecit kaupīnavasanāḥ kecit karpaṭasaṃvṛtāḥ // HV_App.I,31.1009

stuvantaḥ śaṃkaraṃ bhaktyā stotrair māheśvarais tatha / HV_App.I,31.1010

ekatra te munigaṇā aparatra gaṇās tathā // HV_App.I,31.1011

anyatra siddhagandharvāḥ priyābhiḥ saha saṃgatāḥ / HV_App.I,31.1012

nṛtyanti nṛtyakuśalā gāyanti sma ca kanyakāḥ // HV_App.I,31.1013

vidyādharās tathānyatra stuvantaḥ śaṃkaraṃ śivam / HV_App.I,31.1014

nanṛtus tasya purato gacchanto 'psarasāṃ gaṇāḥ // HV_App.I,31.1015

evam etair mahāghoraiḥ piśācair bhūtakiṃnaraiḥ / HV_App.I,31.1016

munibhiś cāpsarobhiś ca samaṃ śarvaḥ samāyayau // HV_App.I,31.1017

yatra viśveśvaro viṣṇus tapas tepe sudāruṇam / HV_App.I,31.1018

yatra te lokapālāś ca tiṣṭhanti sma didṛkṣayā / HV_App.I,31.1019

umayā lokabhāvinyā gaṅgayā candraśekharaḥ // HV_App.I,31.1020

sa sarvalokaprabhavo hariḥ śivo @ HV_App.I,31.1021

jaṭī ca sākṣāt praṇavātmakaḥ kṛtī | HV_App.I,31.1022

draṣṭuṃ hariṃ viṣṇum udāravikramo @ HV_App.I,31.1023

yayau yatheṣṭaṃ piśitāśanair vṛtaḥ || HV_App.I,31.1024

Colophon vaiśaṃpāyana uvāca

evaṃ bahuvidhair bhūtaiḥ piśācair uragaiḥ saha / HV_App.I,31.1025

āgatya bhagavān rudraḥ śaṃkaro vṛṣavāhanaḥ // HV_App.I,31.1026

dadarśa viṣṇuṃ deveśaṃ tapantaṃ tapa uttamam / HV_App.I,31.1027

juhvānam agniṃ vidhivad dhavyair medhyair jagatpatim // HV_App.I,31.1028

garuḍāhṛtakāṣṭhaṃ tu jaṭilaṃ cīravāsasam / HV_App.I,31.1029

cakreṇānītakusumaṃ khaḍgānītakuśaṃ tathā // HV_App.I,31.1030

gadākṛtasamācāraṃ devadevaṃ janārdanam // HV_App.I,31.1031

indrādyair devasaṃghaiś ca vṛtaṃ munigaṇaiḥ saha / HV_App.I,31.1032

acintyaṃ sarvabhūtānāṃ dhyāyantaṃ kim api prabhum // HV_App.I,31.1033

avaruhya vṛṣāc charvo bhagavān bhūtabhāvanaḥ / HV_App.I,31.1034

tataḥ prītaḥ prasannātmā lalāṭākṣa umāpatiḥ / HV_App.I,31.1035

tato bhūtapiśācāś ca rākṣasā guhyakās tathā / HV_App.I,31.1036

munayo vipravaryāś ca jayaśabdaṃ pracakrire // HV_App.I,31.1037

jaya deva jagannātha jaya rudra janārdana / HV_App.I,31.1038

jaya viṣṇo hṛṣīkeśa nārāyaṇa parāyaṇa // HV_App.I,31.1039

jaya rudra purāṇātmañ jaya deva hareśvara / HV_App.I,31.1040

ādideva jagannātha jaya śaṃkara bhāvana // HV_App.I,31.1041

jaya kaustubhadīptāṅga jaya bhasmavirājita / HV_App.I,31.1042

jaya cakragadāpāṇe jaya śūliṃs trilocana // HV_App.I,31.1043

jaya mauktikadīptāṅga jaya nāgavibhūṣaṇa / HV_App.I,31.1044

iti te munayaḥ sarve praṇāmaṃ cakrire harim // HV_App.I,31.1045

tata utthāya bhagavān dṛṣṭvā devam avasthitam / HV_App.I,31.1046

vṛṣadhvajaṃ virūpākṣaṃ śaṃkaraṃ nīlalohitam / HV_App.I,31.1047

tato hṛṣṭamanā viśṇus tuṣṭāva haram īśvaram // HV_App.I,31.1048

bhagavān uvāca

namas te śitikaṇṭhāya nīlagrīvāya vedhase / HV_App.I,31.1049

namas te astu śociṣe namas te upavāsine // HV_App.I,31.1050

namas te astu mīḍhuṣe nams te gadine hara / HV_App.I,31.1051

namas te viśvamūrtaye vṛṣāya vṛṣarūpiṇe // HV_App.I,31.1052

k: G4 ins. :k

upaniryāya ca namo vṛṣāya vṛṣrūpiṇe / **HV_App.I,31.1052**10:1

amūrtāya ca devāya namas te 'stu pinākine / HV_App.I,31.1053

k: T4 ins. :k

namo ghorāya ghorāya ghoraghorapriyāya ca / **HV_App.I,31.1053**11:1

k: The *--passage after line 1233 is also numbered as *11! :k

nāmaḥ kubjāya kūpāya śivāya śivarūpiṇe // HV_App.I,31.1054

namas tuṇḍāya tuṣṭāya namas tuṭituṭāya ca / HV_App.I,31.1055

namaḥ śivāya śāntāya giriśāya ca te namaḥ // HV_App.I,31.1056

namo harāya hiprāya namo hariharāya ca / HV_App.I,31.1057

namo 'ghorāya ghorāya ghoraghorapriyāya ca // HV_App.I,31.1058

namo 'ghaṇṭāya ghaṇṭāya namo ghaṭighaṭāya ca / HV_App.I,31.1059

namaḥ śarvāya śāntāya bhūtādhipataye namaḥ // HV_App.I,31.1060

namo namo virūpāya purāya purahāriṇe / HV_App.I,31.1061

nama ādyāya bījāya śucaye bhasmarūpiṇe // HV_App.I,31.1062

namaḥ pinākahastāya namaḥ śūlāsidhāriṇe / HV_App.I,31.1063

namas te khaṭvahastāya namas te kṛttivāsase // HV_App.I,31.1064

namas te vāmadevāya nama ākāśamūrtaye / HV_App.I,31.1065

harāya harirūpāya namas te tigmatejase // HV_App.I,31.1066

bhaktapriyāya bhaktāya bhaktānāṃ varadāyine / HV_App.I,31.1067

namo 'bhramūrtaye deva jalamūrtidharāya ca // HV_App.I,31.1068

namaś candrāya devāya sūryāya ca namo namaḥ / HV_App.I,31.1069

namaḥ pradhānadevāya bhūtānāṃ pataye namaḥ // HV_App.I,31.1070

namaḥ karālamuṇḍāya vikṛtāya kapardine / HV_App.I,31.1071

ajāya ca namas tubhyaṃ bhūtabhāvana bhāvana // HV_App.I,31.1072

namo 'stu harikeśāya piṅgalāya namo namaḥ / HV_App.I,31.1073

namas te 'bhīśuhastāya bhīrubhīruharāya ca // HV_App.I,31.1074

harāya bhītirūpāya ghorāṇāṃ bhītidāyine / HV_App.I,31.1075

namo dakṣamakhaghnāya bhaganetrāpahāriṇe // HV_App.I,31.1076

umāpate namas tubhyaṃ kailāsanilayāya ca / HV_App.I,31.1077

ādidevāya devāya bhavāya bhavarūpiṇe // HV_App.I,31.1078

namaḥ kapālahastāya namo 'jamathanāya ca / HV_App.I,31.1079

tryambakāya namas tubhyaṃ tryakṣāya ca śivāya ca // HV_App.I,31.1080

varadāya vareṇyāya namas te candraśekhara / HV_App.I,31.1081

nama idhmāya haviṣe dhruvāya ca kuśāya ca // HV_App.I,31.1082

namas te śatudyumnāya nāgapāśapriyāya ca / HV_App.I,31.1083

virūpāya surūpāya bhadrapānapriyāya ca // HV_App.I,31.1084

śmaśānarataye nityaṃ jayaśabdapriyāya ca / HV_App.I,31.1085

kharapriyāya kharvāya kharāya khararūpiṇe // HV_App.I,31.1086

bhadrapriyāya bhadrāya bhadrarūpadharāya ca / HV_App.I,31.1087

virūpāya surūpāya mahāghorāya te namaḥ // HV_App.I,31.1088

ghaṇṭāya ghaṇṭanādāya ghaṇṭabhūṣaṇabhūṣiṇe / HV_App.I,31.1089

tīvrāya tīvrarūpāya tīvrarūpapriyāya ca // HV_App.I,31.1090

nagnāya nagnarūpāya nagnarūpapriyāya ca / HV_App.I,31.1091

bhūtāvāsa namas tubhyaṃ sarvāvāsa namo namaḥ // HV_App.I,31.1092

namaḥ sarvātmane tubhyaṃ namas te bhūtidāyine / HV_App.I,31.1093

nams te vāmadevāya mahādevāya te namaḥ // HV_App.I,31.1094

kā nu vākstutirūpā te ko nu stotuṃ praśaknuyāt / HV_App.I,31.1095

kasya vā sphurate jihvā stutau stutimatāṃ vara // HV_App.I,31.1096

kṣamasva bhagavan deva bhakto 'haṃ dhyāhi māṃ hara / HV_App.I,31.1097

sarvātman sarvabhūteśa dhyāhi māṃ satataṃ hara // HV_App.I,31.1098

rakṣa deva jagannātha lokān sarvātmanā hara / HV_App.I,31.1099

dhyāhi bhaktān sadā deva bhaktapriya sadā hara // HV_App.I,31.1100

Colophon vaiśaṃpāyana uvāca

tato vṛṣadhvajo devaḥ śūlī sākṣād umāpatiḥ / HV_App.I,31.1101

karaṃ kareṇa saṃspṛśya viṣṇoś cakradharasya ha // HV_App.I,31.1102

provāca bhagavān rudraḥ keśavaṃ garuḍadhvajam / HV_App.I,31.1103

śṛṇvatāṃ sarvadevānāṃ munīnāṃ bhāvitātmanām // HV_App.I,31.1104

kim idaṃ devadeveśa cakrapāṇe janārdana / HV_App.I,31.1105

tapaścaryā kim arthaṃ te prārthanā tava kā vibho / HV_App.I,31.1106

svayaṃ viṣṇur bhavān nityas tapas tvaṃ tapasāṃ hare // HV_App.I,31.1107

putrārthaṃ yadi te deva tapaścaryā janārdana / HV_App.I,31.1108

putro datto mayā deva pūrvam eva jagatpate // HV_App.I,31.1109

śṛṇu tatrāpi bhagavan kāraṇaṃ kāraṇātmaka // HV_App.I,31.1110

tapaś cartuṃ pravṛtto 'ham kutaścit kāraṇād dhare / HV_App.I,31.1111

varṣāyutaṃ mahāghoram purā kṛtayuge tadā // HV_App.I,31.1112

bhavānī tatra me deva paricartuṃ tadābhavat / HV_App.I,31.1113

pitrā niyuktā deveśa umaiṣā varavarṇinī / HV_App.I,31.1114

bhīta indras tadā deva māraṃ māṃ praiṣayat tadā // HV_App.I,31.1115

madhunā saha saṃyukto māro mām āgatas tadā / HV_App.I,31.1116

lakṣyaṃ mām akarot tatra bāṇasya preṣitasya ha // HV_App.I,31.1117

eṣā māṃ sevate tatra dānāt puṣpādinā hare // HV_App.I,31.1118

tataḥ kruddho 'ham abhavaṃ dṛṣṭvā māraṃ tathāvidham / HV_App.I,31.1119

krudhyato mama deveśa netrād agniḥ papāta ha // HV_App.I,31.1120

so 'yam agnis tadā māraṃ bhasmasāt kṛtavāṃs tadā / HV_App.I,31.1121

acintayaṃ tadā viṣṇo śakrasyaitac cikīrṣitam // HV_App.I,31.1122

tataḥprabhṛti deveśa dayā taṃ prati vartate / HV_App.I,31.1123

brahmaṇā ca niyukto 'smi prītas tatra janārdana // HV_App.I,31.1124

niyuktaḥ putrarūpeṇa sa te deva jagatpate / HV_App.I,31.1125

jyeṣṭhas tava suto deva pradyumnety abhiviśrutaḥ // HV_App.I,31.1126

smaraṃ taṃ viddhi deveśa nātra kāryā vicāraṇā / HV_App.I,31.1127

ity uktvā punar āhedaṃ yāthātmyaṃ darśayann iva / HV_App.I,31.1128

munīnāṃ śrotukāmānāṃ yāthātmyaṃ tatra sattama // HV_App.I,31.1129

añjaliṃ saṃpuṭaṃ kṛtvā viṣṇum uddiśya śaṃkaraḥ / HV_App.I,31.1130

umayā sārdham īśāno yāthātmyaṃ vaktum aihata // HV_App.I,31.1131

hare kurvati tatraivam añjaliṃ kurusattama / HV_App.I,31.1132

munayo devagandharvāḥ siddhāś ca sahakiṃnarāḥ / HV_App.I,31.1133

añjaliṃ cakrire viṣṇau devadeveśvare harau // HV_App.I,31.1134

maheśvara uvāca

yat tat kāraṇam āhus tat sāṃkhyāḥ prakṛtisaṃjñitam / HV_App.I,31.1135

tridhābhūtaṃ jagadyoniṃ pradhānaṃ kāraṇātmakam // HV_App.I,31.1136

sattvaṃ rajas tamo viṣṇo jagadaṇḍaṃ janārdana / HV_App.I,31.1137

tasya kāraṇam āhus tvāṃ sāṃkhyās tattvavido hare / HV_App.I,31.1138

tadrūpeṇa bhavān viṣṇo pariṇamyādhitiṣṭhati // HV_App.I,31.1139

tato mahān samutpannaḥ prakṛtir yasya kāraṇam / HV_App.I,31.1140

tasmāt tu mahato ghorād ahaṃkāro mahān abhūt / HV_App.I,31.1141

sa tvam ādau jagannātha pariṇāmas tathā hi saḥ // HV_App.I,31.1142

ahaṃkārāt prabho deva kāraṇāni mahānti ca / HV_App.I,31.1143

tanmātrāṇi tathā pañca bhūtāni prabhavanty uta // HV_App.I,31.1144

tāni tvām āhur īśānaṃ bhūtānīti jagatpate / HV_App.I,31.1145

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam // HV_App.I,31.1146

cakṣur ghrāṇaṃ tathā sparṣo rasanā śrotram eva ca / HV_App.I,31.1147

manaḥ ṣaṣṭhaṃ tathā deva prerakaṃ tatra tatra ha // HV_App.I,31.1148

karmendriyāṇi cāpy āhuḥ pādādīni janārdana / HV_App.I,31.1149

tvam eva tāni sarvāṇi karoṣi niyatātmavān // HV_App.I,31.1150

sveṣu sveṣu jagannātha viṣayeṣu tathā hare / HV_App.I,31.1151

niveśayasi deveśa yogyām indriyapaddhatim // HV_App.I,31.1152

yadā tvaṃ rajasā yuktas tadā bhūtāni sṛṣṭavān / HV_App.I,31.1153

yadā ca sattvayukto 'si tadā pātā jagattrayam // HV_App.I,31.1154

yadā te tama utkṛṣṭaṃ tadā saṃharase jagat / HV_App.I,31.1155

tribhir eva guṇair yuktaḥ sṛṣṭirakṣāvināśane // HV_App.I,31.1156

vartase vividhāṃ bhūtim ādāya niyatātmavān / HV_App.I,31.1157

indriyāṇīndriyārtheṣu niyojayasi mādhava // HV_App.I,31.1158

prāṇinām upabhogārtham antaḥ sthitvā jagadguro / HV_App.I,31.1159

tasmāt sarvatra bhūteṣu vartase sarvago bhavān // HV_App.I,31.1160

brahmā tvaṃ sṛṣṭikāle tu sthitau viṣṇur asi prabho / HV_App.I,31.1161

saṃhāre rudranāmāsi tridhāmā tvam iti prabho // HV_App.I,31.1162

bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / HV_App.I,31.1163

etāḥ prakṛtayo deva bhinnāḥ sarvatra te hare // HV_App.I,31.1164

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt / HV_App.I,31.1165

sahasrodarasāhasrī sahasrātmā divaspatiḥ // HV_App.I,31.1166

bhūmiṃ sarvām imāṃ prāpya saptadvīpāṃ sasāgarām / HV_App.I,31.1167

aṇuḥ sarvatrago bhūtvā atyatiṣṭhad daśāṅgulam // HV_App.I,31.1168

tvam evedaṃ jagat sarvaṃ yad bhūtaṃ yad bhaviṣyati / HV_App.I,31.1169

tvatto virāṭ prādur abhūt samrāṭ caiva janārdana // HV_App.I,31.1170

tava vaktrāj jagannātha brāhmaṇo lokarakṣakaḥ / HV_App.I,31.1171

prādur āsīt purāṇātman ṣaṭkarmanirataḥ sadā // HV_App.I,31.1172

rājanyas tu tathā bāhvor āsīt saṃrakṣaṇe rataḥ / HV_App.I,31.1173

ūrvor vaiśyas tathā viṣṇo pādāc chūdra udāhṛtaḥ / HV_App.I,31.1174

evaṃ varṇā jagannātha tava dehāt sanātanāt // HV_App.I,31.1175

manasas tava deveśa candramāḥ samapadyata / HV_App.I,31.1176

sukhakṛt sarvabhūtānāṃ śītāṃśur amṛtaprabhaḥ // HV_App.I,31.1177

akṣṇoḥ sūryaḥ samutpannaḥ sarvaprāṇivilocanaḥ / HV_App.I,31.1178

yasya bhāsā jagat sarvaṃ bhāsate bhānumānasau // HV_App.I,31.1179

mukhād indraś cāgniś ca prāṇād vāyur ajāyata / HV_App.I,31.1180

nābher antarikṣam utpannaṃ tava deva janārdana // HV_App.I,31.1181

dyaur āsīt tu mahāghorā śirasas tava gopate / HV_App.I,31.1182

padbhyāṃ bhūmiḥ samutpannā diśaḥ śrotrāj jagatpate / HV_App.I,31.1183

evaṃ sṛṣṭvā jagat sarvaṃ vyāpya sarvaṃ vyavasthitaḥ // HV_App.I,31.1184

vyāpya sarvān imāṃl lokān sthitaḥ sarvatra keśava / HV_App.I,31.1185

tataś ca viṣṇunāmāsi dhātor vyāpteś ca darśanāt // HV_App.I,31.1186

nārā āpaḥ samākhyātās tāsām ayanam āditaḥ / HV_App.I,31.1187

yatas tvaṃ bhūtabhavyeśa tan nārāyaṇaśabditaḥ // HV_App.I,31.1188

vasanād devanād deva vāsudeveti śabditaḥ / HV_App.I,31.1189

harasi prāṇino deva tato harir iti smṛtaḥ // HV_App.I,31.1190

śaṃ karoṣi sadā deva tataḥ śaṃkaranāmavān / HV_App.I,31.1191

bṛhattvād bṛṃhaṇatvāc ca tasmād brahmeti śabditaḥ / HV_App.I,31.1192

madhur indriyanāmeti tato madhuniṣūdanaḥ // HV_App.I,31.1193

hṛṣīkāṇīndriyāṇy āhus teṣām īśo yato bhavān / HV_App.I,31.1194

hṛṣīkeśas tato viṣṇo khyāto vedeṣu paṭhyate // HV_App.I,31.1195

ko brahmeti samākhyāta īśo 'haṃ sarvadehiṣu / HV_App.I,31.1196

āvāṃ tavāṅge saṃbhūtau tataḥ keśavanāmavān // HV_App.I,31.1197

mā vidyā ca hare proktā tasyā īśo yato bhavān / HV_App.I,31.1198

tasmān mādhavanāmāsi dhavaḥ svāmīti śabditaḥ // HV_App.I,31.1199

gaur eṣā tu yato vāṇī tāṃ ca veda yato bhavān / HV_App.I,31.1200

govindas tu tato deva munibhiḥ kathyate bhavān // HV_App.I,31.1201

trir ity eva trayo vedāḥ kīrtitā munisattamaiḥ / HV_App.I,31.1202

kramate tāṃs tathā sarvāṃs trivikrama iti smṛtaḥ // HV_App.I,31.1203

aṇur vāmananāmāsi yatasvaṃ vāmanākhyayā / HV_App.I,31.1204

mananān munir evāsi yamanād yatir ucyase // HV_App.I,31.1205

apaś carasi yasmāt tvaṃ tapasvīti ca śabditaḥ / HV_App.I,31.1206

vasanti tvayi bhūtāni bhūtāvāsas tato hare // HV_App.I,31.1207

īśas tvaṃ sarvabhūtānām īśvaro 'si tato hare / HV_App.I,31.1208

praṇavaḥ sarvavedānāṃ gāyatrī chandasāṃ prabho // HV_App.I,31.1209

akṣarāṇām akāras tvaṃ sphoṭas tvaṃ varṇasaṃśrayaḥ / HV_App.I,31.1210

rudrāṇām aham evāsmi vasūnāṃ pāvako bhavān / HV_App.I,31.1211

ādityānāṃ bhavān viṣṇur indro deveśvaro bhavān // HV_App.I,31.1212

aśvattho vṛkṣajātīnāṃ brahmā lokagurur bhavān / HV_App.I,31.1213

merus tvaṃ parvatendrāṇāṃ devarṣīṇāṃ ca nāradaḥ // HV_App.I,31.1214

dānavānāṃ bhavān daityaḥ prahrādo bhaktavatsala / HV_App.I,31.1215

sarpāṇām eva sarveṣāṃ bhavān vāsukisaṃjñakaḥ // HV_App.I,31.1216

guhyakānāṃ ca sarveṣāṃ bhavān dhanada eva ca / HV_App.I,31.1217

varuṇo yādasāṃ rājā gaṅgā tripathagā bhavān // HV_App.I,31.1218

ādis tvaṃ sarvabhūtānāṃ madhyam antas tathā bhavān / HV_App.I,31.1219

tvattaḥ samabhavad viśvaṃ tvayi sarvaṃ pralīyate // HV_App.I,31.1220

ahaṃ tvaṃ sarvago deva tvam evāhaṃ janārdana / HV_App.I,31.1221

āvayor antaraṃ nāsti śabdair arthair jagatpate // HV_App.I,31.1222

nāmāni tava govinda yāni loke mahānti ca / HV_App.I,31.1223

tāny eva mama nāmāni nātra kāryā vicāraṇā // HV_App.I,31.1224

tvadupāsā jagannātha saivāstu mama gopate / HV_App.I,31.1225

yaś ca tvāṃ dveṣṭi deveśa sa māṃ dveṣṭi na saṃśayaḥ // HV_App.I,31.1226

tvadvistāro yato deva ahaṃ bhūtapatis tataḥ / HV_App.I,31.1227

na tad asti vinā deva yat te virahitaṃ hare // HV_App.I,31.1228

yad āsīd vartate yac ca yac ca bhāvi jagatpate / HV_App.I,31.1229

sarvaṃ tvam eva deveśa vinā kiṃcit tvayā na hi // HV_App.I,31.1230

stuvanti devāḥ satataṃ bhavantaṃ svair guṇaiḥ prabho / HV_App.I,31.1231

ṛk ca tvaṃ yajur evāsi sāmāsi satataṃ vibho // HV_App.I,31.1232

kiṃ ucyate mayā deva sarvaṃ tvaṃ bhūtabhāvanaḥ / HV_App.I,31.1233

k: T2 ins. :k

namaḥ sarvātmane deva munīn āha punaḥ śivaḥ / **HV_App.I,31.1233**11:1

evaṃ jānīta he viprā ye bhaktā draṣṭum āgatāḥ / **HV_App.I,31.1233**11:2

etad eva paraṃ vastu naitasmāt param asti vaḥ // **HV_App.I,31.1233**11:3

k: This is a second occurrence of the reference *11. :k

namaḥ sarvātmane deva viṣṇo mādhava keśava // HV_App.I,31.1234

namas karomi sarvātman namas te 'stu sadā hare / HV_App.I,31.1235

namaḥ puṣkaranābhāya vande tvām aham īśvara // HV_App.I,31.1236

Colophon vaiśaṃpāyana uvāca

ity uktvā devadeveśaṃ munīn āha punaḥ śivaḥ / HV_App.I,31.1237

evaṃ jānīta he viprā ye bhaktā draṣṭum āgatāḥ // HV_App.I,31.1238

etad eva paraṃ vastu naitasmāt param asti vaḥ / HV_App.I,31.1239

etad eva vijānīdhvam etad vaḥ paramaṃ tapaḥ // HV_App.I,31.1240

etad eva sadā viprā dhyeyaṃ prathatamānasaiḥ / HV_App.I,31.1241

etad vaḥ paramaṃ śreya etad vaḥ paramaṃ tapaḥ // HV_App.I,31.1242

etad vo janmanaḥ kṛtyam etad vas tapasaḥ phalam / HV_App.I,31.1243

eṣa vaḥ puṇyanicaya eṣa dharmaḥ sanātanaḥ // HV_App.I,31.1244

eṣa vo mokṣavaśaga eṣa mārga udāhṛtaḥ / HV_App.I,31.1245

eṣa puṇyapradaḥ sākṣād etad vaḥ karmaṇāṃ phalam // HV_App.I,31.1246

etad eva praśaṃsanti vidvāṃso brahmavādinaḥ / HV_App.I,31.1247

eṣā trayīgatir viprāḥ prārthyā brahmavidāṃ sadā // HV_App.I,31.1248

etad eva praśaṃsanti sāṃkhyayogasamāśritāḥ / HV_App.I,31.1249

eṣa brahmavidāṃ mārgaḥ kathito vedavādibhiḥ // HV_App.I,31.1250

evam eva vijānīta nātra kāryā vicāraṇā / HV_App.I,31.1251

harir ekaḥ sadā dhyeyo bhavadbhiḥ sattvasaṃsthitaiḥ // HV_App.I,31.1252

k: Dn Ds2 T1.2 G1.4.5 ins. :k

nānyo jagati devo 'sti viṣṇor nārāyaṇāt paraḥ / **HV_App.I,31.1252**12:1

om ity evaṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam / HV_App.I,31.1253

tato niḥśreyasaprāptir bhaviṣyati na saṃśayaḥ // HV_App.I,31.1254

evaṃ dhyāto hariḥ sākṣāt prasanno vo bhaviṣyati / HV_App.I,31.1255

bhavanāśam ayaṃ devaḥ kariṣyati na saṃśayaḥ // HV_App.I,31.1256

sadā dhyāta hariṃ viprā yadīcchā prāptum īśvaram / HV_App.I,31.1257

eṣa saṃsāravibhavaṃ vinaṅkṣyati jagadguruḥ // HV_App.I,31.1258

smaradhvaṃ sarvadā viṣṇuṃ paṭhadhvaṃ triśarīriṇam // HV_App.I,31.1259

manaḥsaṃyamanaṃ viprāḥ kurudhvaṃ yatnataḥ sadā / HV_App.I,31.1260

śuddhe 'ntaḥkaraṇe viṣṇuḥ prasīdati tapodhanāḥ // HV_App.I,31.1261

dhyātvā māṃ sarvayatnena tato jānīta keśavam / HV_App.I,31.1262

upāsyo 'yaṃ sadā viprā upāyo 'smi hare smṛtau // HV_App.I,31.1263

upāyo 'yaṃ mayā prokto nātra saṃdeha ity api / HV_App.I,31.1264

ayaṃ māyī sadā viprā yatadhvaṃ māyanāśane // HV_App.I,31.1265

yathā vo buddhir akhilā śuddhā bhavati yatnataḥ / HV_App.I,31.1266

tathā kuruta viprendrā yathā devaḥ prasīdati // HV_App.I,31.1267

evam uktās tataḥ sarve yatayaḥ puṇyaśālinaḥ / HV_App.I,31.1268

k: CE tata :k

yathāvad upagṛhṇānā nirastāḥ saṃśayān nṛpa // HV_App.I,31.1269

evam eveti te viprāḥ prāhuḥ prāñjalayo haram / HV_App.I,31.1270

chinno naḥ saṃśayaḥ sarvo gṛhīto 'rthaḥ sa tādṛśaḥ // HV_App.I,31.1271

etadarthaṃ samāyātā vayam adya tavālayam / HV_App.I,31.1272

saṃgamād yuvayoḥ sarvo naṣṭo moho mahān iha / HV_App.I,31.1273

yathā vadasi deveśa tathā naḥ śreyase param // HV_App.I,31.1274

yathāha bhagavān rudro yatāmaḥ satataṃ harau / HV_App.I,31.1275

iti te munayaḥ prītāḥ praṇemuḥ keśavaṃ harim // HV_App.I,31.1276

Colophon vaiśaṃpāyana uvāca

tataḥ sa bhagavān rudraḥ sarvān vismāpayann iva / HV_App.I,31.1277

stutyā pracakrame stotuṃ viṣṇuṃ viśveśvaraṃ harim / HV_App.I,31.1278

arthyābhiḥ śrutiyuktābhir munīnāṃ śṛṇvatāṃ tadā // HV_App.I,31.1279

namo bhagavate tubhyaṃ vāsudevāya dhīmate / HV_App.I,31.1280

yasya bhāsā jagat sarvaṃ bhāsate nityam acyuta / HV_App.I,31.1281

namo bhagavate deva nityaṃ sūryātmane namaḥ // HV_App.I,31.1282

yaḥ śītayati śītāṃśur lokān sarvān imān prabhuḥ / HV_App.I,31.1283

namas te viṣṇave deva tubhyaṃ somātmane namaḥ // HV_App.I,31.1284

yaḥ prajāḥ prāṇayaty eko viśvātmā bhūtabhāvanaḥ / HV_App.I,31.1285

namaḥ sarvātmane deva namo vāyvātmane hare // HV_App.I,31.1286

yo dadhāra kareṇāsau kuśacīrādi yat sadā / HV_App.I,31.1287

dadhāra vedān sarvāṃś ca tubhyaṃ brahmātmane namaḥ // HV_App.I,31.1288

sarvān saṃharate yas tu saṃhāre viśvadṛk sadā / HV_App.I,31.1289

krodhātmā viśvarūpo 'si tubhyaṃ rudrātmane namaḥ // HV_App.I,31.1290

sṛṣṭau sraṣṭā samastānāṃ prāṇināṃ prāṇadāyine / HV_App.I,31.1291

ajāya viṣṇave tubhyaṃ sraṣṭre viśvasṛje namaḥ // HV_App.I,31.1292

ādau prakṛtimūlāya bhūtānāṃ prabhavāya ca / HV_App.I,31.1293

namas te devadeveśa pradhānāya namo namaḥ // HV_App.I,31.1294

pṛthivyāṃ gandharūpeṇa saṃsthitaḥ prāṇināṃ hare / HV_App.I,31.1295

dṛḍhāya dṛḍharūpāya tubhyaṃ gandhātmane namaḥ // HV_App.I,31.1296

apāṃ rasāya sarvatra prāṇināṃ sukhahetave / HV_App.I,31.1297

namas te viśvarūpāya rasāya ca namo namaḥ // HV_App.I,31.1298

tejasā bhāsvaro yas tu guṇo jantuhitaḥ sadā / HV_App.I,31.1299

tasmai deva jagannātha namo bhāsvararūpiṇe // HV_App.I,31.1300

vāyoḥ sparśo guṇo yatra śītoṣṇasukhaduḥkhadaḥ / HV_App.I,31.1301

namas te vāyurūpāya namaḥ sparśātmane hare // HV_App.I,31.1302

ākāśe 'vasthitaḥ śabdaḥ sarvaśrotraniveśanaḥ / HV_App.I,31.1303

namas te bhagavan viṣṇo tubhyaṃ śabdātmane namaḥ // HV_App.I,31.1304

yo dadhāra jagat sarvaṃ māyāmānuṣadehavān / HV_App.I,31.1305

namas tubhyaṃ jagannātha māyine 'māyadāyine // HV_App.I,31.1306

nama ādyāya bījāya nirguṇāya guṇātmane / HV_App.I,31.1307

acintyāya sucintyāya tasmai cintyātmane namaḥ // HV_App.I,31.1308

harāya harirūpāya brahmaṇe brahmavādine / HV_App.I,31.1309

namo brahmavide tubhyaṃ brahmabrahmātmane namaḥ // HV_App.I,31.1310

namaḥ sahasraśirase sahasracaraṇāya ca / HV_App.I,31.1311

namaḥ sahasravaktrāya sahasranayanāya ca // HV_App.I,31.1312

viśvāya viśvarūpāya viśvakartre namo namaḥ / HV_App.I,31.1313

viśvahartre namo nityaṃ bhūtāvāsa namo namaḥ // HV_App.I,31.1314

indriyāyendrarūpāya viṣayāya sadā hare / HV_App.I,31.1315

namo 'śvaśirase tubhyaṃ vedāharaṇarūpiṇe // HV_App.I,31.1316

agnaye 'gnipate tubhyaṃ jyotiṣāṃ pataye namaḥ / HV_App.I,31.1317

namaḥ sūryāya bhadrāya tejasāṃ pataye namaḥ // HV_App.I,31.1318

namaḥ somāya saumyāya namaḥ śītātmane hare / HV_App.I,31.1319

k: D6 ins. :k

rudrāya rudrarūpāya viṣayāya sadā hare / **HV_App.I,31.1319**13:1

namo vaṣaṭkṛte tubhyaṃ svadhāsvāhāsvarūpiṇe // HV_App.I,31.1320

namo yajñāya ījyāya haviṣe havyasaṃskṛte / HV_App.I,31.1321

namaḥ sruvāya pātrāya yajñāṅgāya parāya ca // HV_App.I,31.1322

namaḥ praṇavadehāya kṣarāyāpy akṣarāya ca / HV_App.I,31.1323

k: T4 ins. :k

vedāya vedarūpāya akṣayyāya kṣayāya ca / **HV_App.I,31.1323**14:1

vedāya vedarūpāya śastriṇe śastrarūpiṇe // HV_App.I,31.1324

gadine khaḍgine tubhyaṃ śaṅkhine cakriṇe namaḥ / HV_App.I,31.1325

śūline carmiṇe nityaṃ varadāya namo namaḥ // HV_App.I,31.1326

buddhapriyāya buddhāya prabuddhāya sukhāya ca / HV_App.I,31.1327

haraye viṣṇave tubhyaṃ namaḥ sarvātmane guro // HV_App.I,31.1328

namas te sarvalokeśa sarvakartre namo namaḥ / HV_App.I,31.1329

namaḥ svabhāvaśuddhāya namas te yajñasūkara // HV_App.I,31.1330

namo viṣṇo namo viṣṇo namo viṣṇo namo hare / HV_App.I,31.1331

namas te vāsudevāya vāsudevāya dhīmate // HV_App.I,31.1332

namaḥ kṛṣṇāya kṛṣṇāya sarvāvāsa namo namaḥ / HV_App.I,31.1333

namo bhūyo namas te 'stu pāhi lokāñ janārdana // HV_App.I,31.1334

iti stutvā jagannātham uvāca munisattamān / HV_App.I,31.1335

idaṃ stotram adhīyānā nityaṃ vrajata keśavam / HV_App.I,31.1336

śaraṇyaṃ sarvabhūtānāṃ tatra śreyo vidhāsyati // HV_App.I,31.1337

ye cemaṃ dhārayiṣyanti stavaṃ pāpavimocanam / HV_App.I,31.1338

teṣāṃ prītaḥ prasannātmā paṭhatāṃ śṛṇvatāṃ hariḥ / HV_App.I,31.1339

śreyo dāsyati sarvātmā nātra kāryā vicāraṇā // HV_App.I,31.1340

avaśyaṃ manasā dhyāta keśavaṃ bhaktavatsalam / HV_App.I,31.1341

śreyaḥ prāptuṃ yadīcchanti bhavantaḥ saṃśitavratāḥ // HV_App.I,31.1342

ity uktvā bhagavān rudras tatraivāntaradhīyata / HV_App.I,31.1343

sagaṇaḥ śaṃkaraḥ sākṣād umayā bhūtabhāvanaḥ // HV_App.I,31.1344

tatas te munayaḥ sarve parāṃ nirvṛtim āpnuyuḥ / HV_App.I,31.1345

k: Dn Ds2 T1.2 G1.3-5 ins. :k

tam eva paramaṃ tattvaṃ matvā nārāyaṇaṃ harim / **HV_App.I,31.1345**15:1

vismayaṃ paramaṃ gatvā menire svakṛtārthatām // HV_App.I,31.1346

lokapālās tadā viṣṇuṃ namaskṛtya hariṃ tadā / HV_App.I,31.1347

jagmuḥ svānyatha veśmāni gaṇaiḥ sarvair nṛpottama // HV_App.I,31.1348

āruhya bhagavān viṣṇur garuḍaṃ pakṣipuṃgavam / HV_App.I,31.1349

śaṅkhī cakrī gadī khaḍgī śārṅgī tūṇītalatravān // HV_App.I,31.1350

yathāgataṃ jagannātho yayau badarikām anu / HV_App.I,31.1351

sāyāhne puṇḍarīkākṣo nityaṃ muniniṣevitām // HV_App.I,31.1352

tatra gatvā yathāyogaṃ viśramya harir īśvaraḥ / HV_App.I,31.1353

arcito munibhiḥ sarvair niṣasāda sukhāsane // HV_App.I,31.1354

Colophon vaiśaṃpāyana uvāca

etasminn eva kāle tu pauṇḍro nṛpavaro nṛpa / HV_App.I,31.1355

balavān sattvasaṃpanno yoddhā vipulavikramaḥ // HV_App.I,31.1356

vṛṣṇiśatrus tadā rājā kṛṣṇadveṣṭā balāt tadā / HV_App.I,31.1357

nṛpān sarvān samāhūya provāca nṛpasaṃsadi // HV_App.I,31.1358

jitā ca pṛthivī sarvā jitāś ca nṛpasattamāḥ / HV_App.I,31.1359

vṛṣṇayas te balonmattāḥ kṛṣṇam āśritya garvitāḥ // HV_App.I,31.1360

na dāsyanti karaṃ sarve mama te kṛṣṇasaṃśrayāt / HV_App.I,31.1361

sa tu kṛṣṇaś ca balavān mām avajñāya tiṣṭhati // HV_App.I,31.1362

ahaṃ cakrīti garvo 'bhūt tasya gopasya sarvadā / HV_App.I,31.1363

śaṅkhī cakrī gadī śārṅgī tūṇīśarasahāyavān / HV_App.I,31.1364

evamādir mahāgarvas tasya saṃprati vartate // HV_App.I,31.1365

loke ca mama yan nāma vāsudeveti nityaśaḥ / HV_App.I,31.1366

agṛhṇān mama tan nāma gopo madabalānvitaḥ // HV_App.I,31.1367

tasya cakrasya yac cakraṃ mamāpi niśitaṃ mahat / HV_App.I,31.1368

garvahantṛ sadā tasya bali nāmnā sudarśanam // HV_App.I,31.1369

sahasrāraṃ mahāghoraṃ tasya cakrasya nāśanam / HV_App.I,31.1370

anena mahatā cakraṃ gopakasya nṛpottamāḥ // HV_App.I,31.1371

mamāpy etad dhanur divyaṃ śārṅgaṃ nāma mahāvaram / HV_App.I,31.1372

nāśayāmi na saṃdehaś cakraṃ tasya yad adbhutam // HV_App.I,31.1373

pāñcajanyo mahāśaṅkho mahānādaḥ sadā babhau / HV_App.I,31.1374

tasya śaṅkhasya jetāsau paśyadhvaṃ nṛpasattamāḥ // HV_App.I,31.1375

gadā kaumodakī nāma mameyaṃ mahatī dṛḍhā / HV_App.I,31.1376

kālāyasasahasrasya bhāreṇa sukṛtā mayā // HV_App.I,31.1377

khaḍgo nandakanāmāsau mamāyaṃ vipulo dṛḍhaḥ / HV_App.I,31.1378

antakasyāntako ghoras tasya khaḍgasya nāśakaḥ // HV_App.I,31.1379

tataś cāhaṃ gadī khaḍgī śārṅgī cakrī talatravān / HV_App.I,31.1380

yudhi jetāsmi kṛṣṇasya nātra kāryā vicāraṇā // HV_App.I,31.1381

māṃ ca brūta nṛpāś caivaṃ gadinaṃ cakriṇaṃ tathā / HV_App.I,31.1382

śaṅkhinaṃ śārṅgiṇaṃ vīraṃ brūta nityaṃ nṛpottamāḥ / HV_App.I,31.1383

vāsudeveti māṃ brūta na tu gopaṃ yadūttamam // HV_App.I,31.1384

eko 'haṃ vāsudevo hi hatvā taṃ gopadārakam / HV_App.I,31.1385

sakhyur mama nihantāraṃ narakasya mahātmanaḥ // HV_App.I,31.1386

māṃ tathā yadi na brūta daṇḍyā bhāraṃ śataṃ śatam / HV_App.I,31.1387

suvarṇasya ca niṣkasya dhānyānāṃ bahuśas tathā // HV_App.I,31.1388

tathā bruvati rājendre manasā duḥsahaṃ tadā / HV_App.I,31.1389

kecil lajjāsamāyuktā āsate vīryavattarāḥ / HV_App.I,31.1390

rasajñā balavīryasya keśavasya sadā nṛpāḥ // HV_App.I,31.1391

apare tu nṛpā rājann evam eveti cukruśuḥ / HV_App.I,31.1392

anye balamadotsiktā jeṣyāmaḥ keśavaṃ raṇe // HV_App.I,31.1393

Colophon vaiśaṃpāyana uvāca

tataḥ kailāsaśikharān nirgato munisattamaḥ / HV_App.I,31.1394

nāradaḥ sarvalokajñaḥ pauṇḍrasya nagaraṃ prati // HV_App.I,31.1395

avatīrya nabhomārgāt pratyāgamya nṛpottamam / HV_App.I,31.1396

dvāḥsthena ca samājñaptaḥ praviveśa gṛhottamam // HV_App.I,31.1397

arghyādisamudācāraṃ nṛpāl labdhvā mahāmuniḥ / HV_App.I,31.1398

niṣasādāsane śubhre svāstṛte śubhravāsasā // HV_App.I,31.1399

kuśalaṃ pṛṣṭavān bhūyo nṛpasya munisattamaḥ / HV_App.I,31.1400

uvāca nāradaṃ bhūyaḥ pauṇḍrako balagarvitaḥ // HV_App.I,31.1401

bhavān sarvatra kuśalaḥ sarvakāryeṣu paṇḍitaḥ / HV_App.I,31.1402

prathito devasiddheṣu gandharveṣu mahātmasu // HV_App.I,31.1403

sarvatrago nirābādho gantā sarvatra sarvadā / HV_App.I,31.1404

agamyaṃ tava viprendra brahmāṇḍe 'tra na kiṃcana // HV_App.I,31.1405

nāradaivaṃ vada tvaṃ hi yatra yatra gataḥ sadā / HV_App.I,31.1406

tatra tatra tapaḥsiddho loke prathitavīryavān // HV_App.I,31.1407

pauṇḍra eva balī khyāto vāsudeveti śabditaḥ / HV_App.I,31.1408

śaṅkhī cakrī gadī śārṅgī khaḍgī tūṇītalatravān // HV_App.I,31.1409

vijetā rājasiṃhānāṃ dātā dānasya sarvadā / HV_App.I,31.1410

bhoktā rājyasya sarvasya śāstā rājñāṃ balād balī / HV_App.I,31.1411

ajeyaḥ śatrusainyānāṃ rakṣitā svajanasya ha // HV_App.I,31.1412

yo 'nyo gopakanāmāsau vāsudeveti śabditaḥ / HV_App.I,31.1413

tasya vīryabale na sto nāmnaś ca mama dhāraṇe // HV_App.I,31.1414

sa hi gopo vṛthā bālyād dhārayaty eva nāma me / HV_App.I,31.1415

idaṃ niścinu viprendra eka eva bhavāmy aham // HV_App.I,31.1416

vāsudevo jagaty asmin nirjitya balinaṃ yadum / HV_App.I,31.1417

vṛṣṇīn sarvān balāj jitvā nirdahiṣye ca tāṃ purīṃ // HV_App.I,31.1418

dvārakāṃ vṛṣṇinilayāṃ yoddhā cāhaṃ mahāmate / HV_App.I,31.1419

ete ca balinaḥ sarve nṛpā mama samāgatāḥ // HV_App.I,31.1420

aśvāś ca veginaḥ santi rathā vāyujavā mama / HV_App.I,31.1421

nāgā mattāḥ sahasraṃ ca śataṃ niyutam eva ca // HV_App.I,31.1422

etenaiva balenājau haniṣye keśavaṃ raṇe / HV_App.I,31.1423

tasmād evaṃ sadā vipra vada brahman pure mama // HV_App.I,31.1424

indrasyāpi sadā vipra vada nārada sāṃpratam / HV_App.I,31.1425

prārthanaiṣā mama vibho namasye tvāṃ tapodhana // HV_App.I,31.1426

nārada uvāca

sarvatragaḥ sadā cāsmi yāvad brahmāṇḍasaṃsthitiḥ / HV_App.I,31.1427

avāryaḥ sarvalokeṣu gamane kenacin nṛpa // HV_App.I,31.1428

kiṃ tu vaktuṃ tathā rājan notsahe nṛpasattama / HV_App.I,31.1429

mahīṃ śāsati deveśe cakrapāṇau janārdane // HV_App.I,31.1430

viṣṇau sarvatrage deve duṣṭān hatvā sabāndhavān / HV_App.I,31.1431

vāsudeveti ko nāma tiṣṭhaty asmin harāv iti / HV_App.I,31.1432

ko nāma vaktum evaṃ hi kṛṣṇe śāsati gopatau // HV_App.I,31.1433

ajñānād vaktum evaṃ cet samarthaḥ prākṛto janaḥ / HV_App.I,31.1434

hariḥ sarvatrago viṣṇur darpaṃ te vyaneṣyati // HV_App.I,31.1435

acintyavibhavo viṣṇuḥ śārṅgadhanvā gadādharaḥ / HV_App.I,31.1436

ādidevaḥ purāṇātmā darpaṃ te vyapaneṣyati // HV_App.I,31.1437

hāsyam etan mahārājan yac cakraṃ tava saṃsthitam / HV_App.I,31.1438

śārṅgaṃ śaṅkhaṃ tathā rājan gadā ghoratarā hi te / HV_App.I,31.1439

atīva hāsakālo 'yaṃ tava saṃprati vartate // HV_App.I,31.1440

Colophon vaiśaṃpāyana uvāca

tataḥ kruddho mahārāja pauṇḍro balamadānvitaḥ / HV_App.I,31.1441

nāradaṃ vipravaryaṃ taṃ provāca nṛpasaṃsadi // HV_App.I,31.1442

mā maivaṃ vada devarṣe rājāhaṃ vijayī sadā / HV_App.I,31.1443

gaccha tvaṃ kāmam adyaiva muniḥ śāpapradaḥ sadā / HV_App.I,31.1444

bhītas tvatto mahābuddhe gaccha tvaṃ kāmam atra ha // HV_App.I,31.1445

ity ukto nṛpavīryeṇa tūṣṇīm eva sa nāradaḥ / HV_App.I,31.1446

jagāmākāśagamano yatra tiṣṭhati keśavaḥ / HV_App.I,31.1447

sa gatvā viṣṇusakāśaṃ viṣṇoḥ sarvaṃ śaśaṃsa ha // HV_App.I,31.1448

tac chrutvā bhagavān viṣṇur yatheṣṭaṃ vadatām iti / HV_App.I,31.1449

garvaṃ tasyāpaneṣyāmi śvobhūte munisattama / HV_App.I,31.1450

ity uktvā virarāmaiva tasmin badarikāśrame // HV_App.I,31.1451

tataḥ pauṇḍro mahāvīryo balair bahubhir īśvaraḥ / HV_App.I,31.1452

aśvair anekasāhasrair gajair bahubhir anvitaḥ // HV_App.I,31.1453

saptakoṭirathair yukta īśvaraḥ satyasaṃgaraḥ / HV_App.I,31.1454

anekaśatasāhasraiḥ pattibhiś ca samanvitaḥ / HV_App.I,31.1455

ekalavyaprabhṛtibhī rājabhiś ca samanvitaḥ // HV_App.I,31.1456

aṣṭau hayasahasrāṇi nāgānāṃ niyutaṃ tathā / HV_App.I,31.1457

prayutaṃ pattisāhasraṃ tad balaṃ samapadyata // HV_App.I,31.1458

etena tu balenājau prasphuran nṛpasattama / HV_App.I,31.1459

virarāja mahārāja udayastho yathā raviḥ // HV_App.I,31.1460

yayau madhyamarātreṇa nagarīṃ dvārakām anu / HV_App.I,31.1461

pattayo dīpikāhastā rātrau mahati dāruṇe // HV_App.I,31.1462

yayur vividhaśastraughāḥ saṃpatanto mahābalāḥ / HV_App.I,31.1463

dvārakāṃ vīryasaṃpannāṃ mahāghorāṃ nṛpottamāḥ // HV_App.I,31.1464

rathaṃ mahāntam āruhya śastraughaiś ca samanvitam / HV_App.I,31.1465

paṭṭasāsisamākīrṇaṃ gadāparighasaṃkulam // HV_App.I,31.1466

śaktitomarasaṃkīṛnaṃ dhvajamālāsamācitam / HV_App.I,31.1467

kiṃkiṇījālasaṃyuktaṃ śarāsiprāsaśobhitam // HV_App.I,31.1468

mahāghoraṃ mahāraudraṃ yugāntajaladopamam / HV_App.I,31.1469

dhanurgadāsamākīrṇaṃ mahāvātajavopamam / HV_App.I,31.1470

agnyarkasadṛśākāraṃ yayau dvāravatīm anu // HV_App.I,31.1471

gṛhītadīpiko rājā vīryavān balavān nṛpa / HV_App.I,31.1472

hantum aicchaj jagannāthaṃ vṛṣṇīṃś caiva samantataḥ // HV_App.I,31.1473

ākarṣan balamukhyāṃs tān rājñaḥ sarvān mahādyutiḥ / HV_App.I,31.1474

pūrvadvāraṃ samāgamya balaṃ saṃsthāpya yatnataḥ / HV_App.I,31.1475

idaṃ provāca rājā tu nṛpān sarvān avasthitān // HV_App.I,31.1476

tāḍyatām atra bherī tu nāma viśrāvya māmakam / HV_App.I,31.1477

yudhyatāṃ yudhyatām atra deyaṃ vā pratidīyatām // HV_App.I,31.1478

āgataḥ pauṇḍrarājo 'yaṃ yuddhārthī vīryavattaraḥ / HV_App.I,31.1479

hantukāmaḥ samagrān vaḥ kṛṣṇabāhubalāśrayān // HV_App.I,31.1480

iti te preṣitāḥ sarve samāghnaṃs tūryakān bahūn / HV_App.I,31.1481

dīpikāś ca pradīpyante bahvyaḥ śatasahasraśaḥ // HV_App.I,31.1482

itaś cetaś ca rājāno vartante yuddhalālasāḥ / HV_App.I,31.1483

purīṃ te paritas tasthuḥ kṣatriyāḥ śastriṇas tathā // HV_App.I,31.1484

siṃhanādaṃ prakurvantaḥ śastradhārāsamākulāḥ / HV_App.I,31.1485

kuto nu vṛṣṇipravaraḥ kuto rājā jagatpatiḥ // HV_App.I,31.1486

kutaś ca sātyakir vīraḥ kuto hārdikya eva ca / HV_App.I,31.1487

kuto nu balabhadraś ca sarvayādavasattamaḥ / HV_App.I,31.1488

ity evaṃ kathayanto vai rājānaḥ sarva eva tu // HV_App.I,31.1489

ādāya śastrāṇi bahūni sarvataḥ @ HV_App.I,31.1490

śarāṃś ca cāpāni mahānti sarve | HV_App.I,31.1491

yuddhāya saṃnāhanibaddhadṛṣṭayo @ HV_App.I,31.1492

yayuḥ purīṃ dvāravatīṃ nṛpottamāḥ || HV_App.I,31.1493

Colophon vaiśaṃpāyana uvāca

tataś ca yādavāḥ sarve dṛṣṭvā sainikasaṃcayam / HV_App.I,31.1494

rātrau ca samanuprāptaṃ mahāśastrasamākulam // HV_App.I,31.1495

mahāvātasamuddhūtaṃ kalpānte sāgaropamam / HV_App.I,31.1496

acintyaṃ sarvabhūtānāṃ kālāntakayamopamam // HV_App.I,31.1497

saṃnaddhāḥ samapadyanta śastriṇo yuddhalālasāḥ / HV_App.I,31.1498

gṛhītadīpikāḥ sarve yādavāḥ śastrayodhinaḥ // HV_App.I,31.1499

sātyakir balabhadraś ca hārdikyo niśaṭhas tathā / HV_App.I,31.1500

uddhavo 'tha mahābuddhir ugraseno mahābalaḥ // HV_App.I,31.1501

anye ca yādavāḥ sarve kavacapragrahe ratāḥ / HV_App.I,31.1502

sāmantā yuddhakuśalā rātrau saṃnāhayodhinaḥ // HV_App.I,31.1503

khaḍginaḥ śastriṇaś caiva sarve śastrasamākulāḥ / HV_App.I,31.1504

yuddhāya samapadyanta bahavo bāhuśālinaḥ // HV_App.I,31.1505

rathino gajinaś caiva sādinaḥ sāyudhās tathā / HV_App.I,31.1506

nityayuktā mahātmāno dhanvinaḥ puruṣottamāḥ // HV_App.I,31.1507

niryayur nagarāt tūrṇaṃ dīpikābhiḥ samantataḥ / HV_App.I,31.1508

kutaḥ pauṇḍraka ity eva bruvantaḥ sarvasātvatāḥ // HV_App.I,31.1509

dīpikādīpito deśo nistamāḥ samapadyata / HV_App.I,31.1510

tato vitimiro deśaḥ samantāt pratyapadyata / HV_App.I,31.1511

yuddhaṃ samabhavad ghoraṃ vṛṣṇīnāṃ kṣatriyaiḥ saha // HV_App.I,31.1512

tato mahān samabhavat saṃnādo lomaharṣaṇaḥ / HV_App.I,31.1513

hayā hayaiḥ samāyuktāḥ gajāś ca rathayūthapaiḥ // HV_App.I,31.1514

rathā rathaiḥ samāyuktāḥ sādinaḥ sādibhis tathā / HV_App.I,31.1515

khaḍgibhiḥ khaḍgino rājan gadibhir gadinas tathā // HV_App.I,31.1516

parasparavyatikaro raṇa āsīt sudāruṇaḥ / HV_App.I,31.1517

mahāpralayasaṃkṣobhaḥ śabdas teṣāṃ mahātmanām // HV_App.I,31.1518

ādhāvata praharata drutaṃ viparidhāvata / HV_App.I,31.1519

nighnataitān ity avocan vṛṣṇayaḥ sarvato nṛpān // HV_App.I,31.1520

ayam eṣa mahābāhuḥ khaḍgī patati vīryavān / HV_App.I,31.1521

ayam eṣa śarī ghoro vartate naḥ sudāruṇaḥ / HV_App.I,31.1522

gadī cāyaṃ mahāvīryaḥ sarvān no bādhate nṛpaḥ // HV_App.I,31.1523

ayaṃ rathī śarī cāpī gadī tūṇīravān prabho / HV_App.I,31.1524

paṭṭasī sarvato yāti kuntapāṇir ayaṃ balī // HV_App.I,31.1525

ayam atra mahāśūlī saṃsthitaḥ sarvatodiśam / HV_App.I,31.1526

gajo 'yaṃ suviṣāṇāgro vartate sarvataḥ pathi // HV_App.I,31.1527

aśvī sarvatragaḥ śūro vegavān vātasaṃnibhaḥ / HV_App.I,31.1528

śarāñ śaraiḥ samāhanti daṇḍān daṇḍair jagatpate // HV_App.I,31.1529

kuntān kuntaiḥ samājaghnur gadābhiś ca gadās tathā / HV_App.I,31.1530

parighān parighaiś caiva śūlāñ śūlaiḥ samantataḥ // HV_App.I,31.1531

evaṃ teṣāṃ mahārāja kurvatāṃ raṇam uttamam / HV_App.I,31.1532

saṃgrāmaḥ sumahān āsīc chabdaḥ samabhavan mahān // HV_App.I,31.1533

tūryāṇi subahūny ājau śabdavanti mahānti ca / HV_App.I,31.1534

prādur āsan sahasrāṇi śaṅkhānāṃ caiva nisvanāḥ // HV_App.I,31.1535

rātrau prādur abhūc chabdaḥ saṃgrāme lomaharṣaṇaḥ / HV_App.I,31.1536

vartamāne mahāyuddhe vṛṣṇīnāṃ caiva taiḥ saha // HV_App.I,31.1537

kecid dhatāḥ samāpetuḥ pṛthivyāṃ pṛthivīkṣitaḥ / HV_App.I,31.1538

kecin mathitamastiṣkā viprakīrṇaśirodharāḥ / HV_App.I,31.1539

petur urvyāṃ mahāvīryā rājānaḥ śastrapāṇayaḥ // HV_App.I,31.1540

kecit tu bhinnavarmāṇaḥ samāpetus tatas tataḥ / HV_App.I,31.1541

parasparaṃ samāhatya parasparavadhaiṣiṇaḥ // HV_App.I,31.1542

nyastaśastrā mahātmānaḥ samāṃsāraktavigrahāḥ / HV_App.I,31.1543

petur gatāsavaḥ kecid yamarāṣṭravivardhanāḥ / HV_App.I,31.1544

evaṃ te nihatā rājan rājānaḥ sarva eva tu // HV_App.I,31.1545

etasminn antare śūra ekalavyo niṣādapaḥ / HV_App.I,31.1546

dhanur gṛhya mahāghoraṃ kālāntakayamopamam // HV_App.I,31.1547

śarair anekasāhasrair ardayām āsa yādavān / HV_App.I,31.1548

paraḥśataiḥ śarāṇāṃ tu niśitair marmabhedibhiḥ // HV_App.I,31.1549

vṛṣṇivīrabalaṃ sarvaṃ pothayām āsa sarvataḥ / HV_App.I,31.1550

yudhyataḥ śastrapāṇīṃś ca kṣatriyān vīryavattamān // HV_App.I,31.1551

niśaṭhaṃ pañcaviṃśatyā śarāṇāṃ nataparvaṇām / HV_App.I,31.1552

sāraṇaṃ daśabhir vidhvā hārdikyaṃ pañcabhiḥ śaraiḥ // HV_App.I,31.1553

ugrasenaṃ navāśītyā vasudevaṃ ca saptabhiḥ / HV_App.I,31.1554

uddhavaṃ daśabhiś caiva akrūraṃ pañcabhiḥ śaraiḥ // HV_App.I,31.1555

evam ekaikaśaḥ sarvān nihatya niśitaiḥ śaraiḥ / HV_App.I,31.1556

vidrāvya yādavīṃ senāṃ nāma viśrāvya vīryavān // HV_App.I,31.1557

ekalavyo yadūn āha vīryavān balavān aham / HV_App.I,31.1558

idānīṃ sātyakir vīraḥ kva yāsyati mahābalaḥ // HV_App.I,31.1559

madamatto halī sākṣāt kva yātīha gadādharaḥ / HV_App.I,31.1560

ity āha siṃhanādena sarvān vismāpayann iva // HV_App.I,31.1561

Colophon vaiśaṃpāyana uvāca

vidruteṣu ca sainyeṣu vṛṣṇivīreṣu caiva hi / HV_App.I,31.1562

bhīteṣv atha mahārāja hateṣu yudhi sarvataḥ // HV_App.I,31.1563

dīpikāsu praśāntāsu niḥśabde sati sarvataḥ / HV_App.I,31.1564

jitam ity eva tan matvā vṛṣṇīnāṃ balam uttamam // HV_App.I,31.1565

tataḥ pauṇḍro mahāvīryo babhāṣe sainikān svakān / HV_App.I,31.1566

śīghraṃ gacchata rājendrāṣ ṭaṅkaiḥ kuntaiḥ purīm imām // HV_App.I,31.1567

kuṭhāraiḥ kuntalaiś caiva pāṣāṇaiḥ sarvatodiśam / HV_App.I,31.1568

karpaṇasthaiś ca pāṣāṇaiḥ sarvato yāta bhūmipāḥ // HV_App.I,31.1569

bhidyantāṃ prākāracayāḥ prāsādāś ca samantataḥ / HV_App.I,31.1570

k: G2.3 M4 ins. after line 1570, T2.4 G1.4 after 1572:k

yoṣito vāramukhyāś ca nāgāś caiva samantataḥ / **HV_App.I,31.1570**16:1

gṛhyantām aśvamukhyāś ca dhanāni subahūni ca // HV_App.I,31.1571

gṛhyantāṃ kanyakāḥ sarvā dāsyaś caiva samantataḥ / HV_App.I,31.1572

gṛhyantām aśvamukhyāś ca dhanāni subahūny atha // HV_App.I,31.1573

tatheti te mahātmāno rājānaḥ sarva eva tu / HV_App.I,31.1574

kuṭhāraiḥ sarvataś caiva cicchiduḥ pauṇḍrakājñayā / HV_App.I,31.1575

prākārāṃś caiva sarvatra prāsādān ratnasaṃcayān // HV_App.I,31.1576

atha tatra mahāśabdaḥ prādur āsīt samantataḥ / HV_App.I,31.1577

ṭaṅkeṣu pātyamāneṣu prākāreṣu mahābalaiḥ / HV_App.I,31.1578

pūrvadvāre mahārāja bhinnāḥ prākārasaṃcayāḥ // HV_App.I,31.1579

śrutvā śabdaṃ mahāghoraṃ sātyakiḥ krodhamūrchitaḥ / HV_App.I,31.1580

mayi sarvaṃ samāropya keśavo yādaveśvaraḥ / HV_App.I,31.1581

gataḥ kailāsaśikharaṃ draṣṭum īśvaram avyayam // HV_App.I,31.1582

avaśyaṃ sarvathā rakṣyā purī dvāravatī mayā / HV_App.I,31.1583

iti saṃcintya manasā dhanur ādāya satvaram // HV_App.I,31.1584

rathaṃ mahāntam āruhya dārukasya mahātmanaḥ / HV_App.I,31.1585

putreṇa saṃskṛtaṃ ghoraṃ yantā ca svayam eva ha // HV_App.I,31.1586

dhanur mahat tam ādāya śarāṃś cāśīviṣopamān / HV_App.I,31.1587

āmucya kavacaṃ ghoraṃ śastrasaṃpātaduḥsaham // HV_App.I,31.1588

aṅgadī kuṇḍalī tūṇī śarī cāpī gadāsimān / HV_App.I,31.1589

yayau yuddhāya vegena saṃsmaran kaiśavaṃ vacaḥ // HV_App.I,31.1590

dīpikādīpite deśe yayau sātyakir uttamaḥ // HV_App.I,31.1591

tathā ca baladevo 'pi ratham āruhya bhāsvaram / HV_App.I,31.1592

gadī śarāsimān vīraḥ prāyād raṇacikīrṣayā // HV_App.I,31.1593

siṃhanādaṃ prakurvaṃs tu vimuñcan bhairavaṃ ravam / HV_App.I,31.1594

uddhavo 'pi balī sākṣād gajam āruhya satvaram // HV_App.I,31.1595

mattaṃ mahāravaṃ ghoraṃ saṃgrāmaṃ nītimattaraḥ / HV_App.I,31.1596

yayau nītiṃ vicinvānaḥ parāṃ prītiṃ mahābalaḥ // HV_App.I,31.1597

anye 'pi vṛṣṇayaḥ sarve yayuḥ saṃgrāmalālasāḥ / HV_App.I,31.1598

rathān gajān samāruhya hārdikyapramukhās tadā // HV_App.I,31.1599

dīpikābhiś ca sarvatra purovṛttābhir īśvarāḥ / HV_App.I,31.1600

siṃhanādaṃ prakurvantaḥ smarantaḥ kaiśavaṃ vacaḥ // HV_App.I,31.1601

pūrvadvāri samāgamya vṛṣṇayo yuddhalālasāḥ / HV_App.I,31.1602

te sametya yathāyogaṃ sthitās tatra mahābalāḥ // HV_App.I,31.1603

sthite sainye mahāghore dīpikādīpite pathi / HV_App.I,31.1604

śinir vīraḥ śarī cāpī gadī tūṇīrapāṇimān // HV_App.I,31.1605

vāyavyāstraṃ samādāya yojayitvā mahāśaram / HV_App.I,31.1606

ākarṇapūrṇam ākṛṣya dhanuḥ pravaram uttamam // HV_App.I,31.1607

mumoca parasainyeṣu śinivīraḥ pratāpavān // HV_App.I,31.1608

vāyavyāstreṇa te sarve tatrasthā nṛpasattamāḥ / HV_App.I,31.1609

vidrutā hy astravīryeṇa yatra tiṣṭhati pauṇḍrakaḥ // HV_App.I,31.1610

tatra gatvā sthitāḥ sarve nirdhūtā vātaraṃhasā / HV_App.I,31.1611

yatra pūrvaṃ sthitāḥ sarve vidrutā rājasattamāḥ // HV_App.I,31.1612

tatra sthitvā sa śaineyaḥ śaram ādāya satvaram / HV_App.I,31.1613

niśitaṃ sarpabhogābhaṃ babhāṣe sātyakis tadā // HV_App.I,31.1614

kvedānīṃ sa mahābāhuḥ pauṇḍrako rājasaṃjñakaḥ / HV_App.I,31.1615

sthito 'smi vyavasāyena śarī cāpī mahābalaḥ // HV_App.I,31.1616

yadi draṣṭā durātmānaṃ tato hantā nṛpādhamam / HV_App.I,31.1617

bhṛtyo 'smi keśavasyāhaṃ jighāṃsuḥ pauṇḍrakaṃ sthitaḥ // HV_App.I,31.1618

chittvā śiras tu tasyāhaṃ sarvakṣatrasya paśyataḥ / HV_App.I,31.1619

dāsyāmi vaḷagṛdhrebhyaḥ śvabhyaś caiva durātmanaḥ // HV_App.I,31.1620

ko nu nāmedṛśaṃ karma coravac ca samācaret / HV_App.I,31.1621

supteṣu niśi sarvatra yādaveṣu mahātmasu // HV_App.I,31.1622

coro 'yaṃ sarvathā rājā na hi rājā balānvitaḥ / HV_App.I,31.1623

yadi śakto na kuryāc ca cauryam etan nṛpādhamaḥ // HV_App.I,31.1624

aho 'sya bālatā rājñaś corakāryaṃ prakurvataḥ / HV_App.I,31.1625

sarvathā gamanaṃ tasya na hi paśyāmi sāṃpratam // HV_App.I,31.1626

ity uccaiḥ sātyakir vīraḥ prajahāsa mahāsvanam / HV_App.I,31.1627

visphārya sudṛḍhaṃ cāpaṃ saṃdadhe kārmuke śaram // HV_App.I,31.1628

ākarṇya vacanaṃ vīraḥ sātyakes tasya dhīmataḥ / HV_App.I,31.1629

vāsudevo mahāvīryaḥ pauṇḍrako nṛpasattamaḥ // HV_App.I,31.1630

ādāya niśitaṃ bāṇam āgatya purato yadoḥ / HV_App.I,31.1631

babhāṣe vāsudevas tu hasan bahuvidhaṃ nṛpaḥ // HV_App.I,31.1632

sātyake śṛṇu me vākyaṃ yadi yoddhuṃ vyavasthitaḥ / HV_App.I,31.1633

kva nu kṛṣṇaḥ kva gopālaḥ kutaḥ sa iha vartate // HV_App.I,31.1634

strīhantā paśuhantā ca kva ca svāmīti śabdyate / HV_App.I,31.1635

sa idānīṃ kva varteta gṛhītvā mama nāma tat / HV_App.I,31.1636

hantā sakhyur mahāvīryo narakasya mahātmanaḥ // HV_App.I,31.1637

mamaiva nāma tad bhūyād dhate tasmin durātmani / HV_App.I,31.1638

gaccha tvaṃ kāmato vīra yoddhuṃ na kṣamate bhavān // HV_App.I,31.1639

atha vā tiṣṭha kiṃcit tu tato draṣṭāsi me balam / HV_App.I,31.1640

śiras te pātayiṣyāmi śarair ghorair durāsadaiḥ // HV_App.I,31.1641

hatasya tava vīrasya bhūmiḥ pāsyati śoṇitam / HV_App.I,31.1642

śroṣyate sa tathā gopo hataḥ sātyakir ity api // HV_App.I,31.1643

yo garvas tasya gopasya sarvadā vartate mahān / HV_App.I,31.1644

vinaṅkṣyati sa tu kṣipraṃ hate tvayi yadūttama // HV_App.I,31.1645

tvayi rakṣāṃ samādiśya gopaḥ kailāsaparvatam / HV_App.I,31.1646

gata ity evam asmābhiḥ śrutaṃ pūrvaṃ mahāmate // HV_App.I,31.1647

śaraṃ gṛhāṇa niśitaṃ yadi śaknoṣi matpuraḥ / HV_App.I,31.1648

ity uktvā bāṇaṃ ādāya yoddhuṃ vyavasitaḥ kila // HV_App.I,31.1649

Colophon vaiśaṃpāyana uvāca

tataḥ kruddho mahārāja sātyakir vṛṣṇipuṃgavaḥ / HV_App.I,31.1650

uvāca vacanaṃ rājan vāsudevaṃ smayann iva // HV_App.I,31.1651

mā voca īdṛśaṃ vākyaṃ vāsudevaṃ nṛpādhama / HV_App.I,31.1652

ko nāma jagatāṃ nātham itthaṃ brūyāj jijīviṣuḥ // HV_App.I,31.1653

mṛtyus tvāṃ sarvathā yāti vadantaṃ tādṛśaṃ vacaḥ / HV_App.I,31.1654

jihvā te śatadhā dīryād vadatas tādṛśaṃ vacaḥ // HV_App.I,31.1655

eṣa te pātayiṣyāmi śiraḥ kāyāc ca pauṇḍraka / HV_App.I,31.1656

yan nāma vāsudeveti tava saṃprati vartate // HV_App.I,31.1657

yāvat patati kāyāt tu śiras tāvat tu vartatām / HV_App.I,31.1658

sa eva śvo hi bhagavān vāsudevo bhaviṣyati // HV_App.I,31.1659

eka eva jagannāthaḥ kartā sarvasya sarvagaḥ / HV_App.I,31.1660

durātman sarvathā devo bhaviṣyati na saṃśayaḥ // HV_App.I,31.1661

eṣa te svaśiraḥ kāyāt pātayiṣyāmi rājaka / HV_App.I,31.1662

yady asau bhagavān viṣṇur nāgamiṣyati sāṃpratam // HV_App.I,31.1663

astraṃ vīryaṃ balaṃ caiva sarvaṃ darśaya sāṃpratam / HV_App.I,31.1664

nātaḥ paraṃ balaṃ rājan vīryaṃ tava ca vartate // HV_App.I,31.1665

sarvaṃ darśaya yatnena sthito 'smi vyavasāyavān / HV_App.I,31.1666

śarī cāpī gadī khaḍgī sarvathāham upasthitaḥ // HV_App.I,31.1667

neto nagaram āyāsi satyenaitad bravīmy aham / HV_App.I,31.1668

sarvathā kṛtakṛtyo 'smi dṛṣṭvā tvāṃ vāsudevaka / HV_App.I,31.1669

tavāṅgaṃ tilaśaḥ kṛtvā śvabhyo dāsyāmi rājaka // HV_App.I,31.1670

ity uktvā bāṇam ādāya vāsudevaṃ mahābalam / HV_App.I,31.1671

ākarṇapūrṇam ākṛṣya vivyādha niśitaṃ śaram // HV_App.I,31.1672

sa tena viddho yadunā vāsudevaḥ pratāpavān / HV_App.I,31.1673

vamañ śoṇitam atyuṣṇam aṅgān netrān nṛpottama // HV_App.I,31.1674

tataś cukrodha sa nṛpo vāsudevaḥ pratāpavān / HV_App.I,31.1675

navabhir daśabhiś caiva śaraiḥ saṃnataparvabhiḥ / HV_App.I,31.1676

vivyādha sātyakiṃ rājā nadaṃś ca bahudhā kila // HV_App.I,31.1677

tato nārācam ādāya niśitaṃ yamasaṃnibham / HV_App.I,31.1678

dhanur ākṛṣya balavān vāsudevo nṛpottamaḥ / HV_App.I,31.1679

vivyādha sātyakiṃ bhūyo niśi prahlādayan svakān // HV_App.I,31.1680

nārācena samāviddhaḥ sātyakiḥ satyasaṃgaraḥ / HV_App.I,31.1681

lalāṭe sudṛḍhaṃ vīro vṛṣṇīnām agraṇīs tadā / HV_App.I,31.1682

niṣasāda rathopasthe niśceṣṭa iva sattama // HV_App.I,31.1683

k: G2 ins. :k

tatas tat tatkṣaṇenaiva gatamohaḥ pratāpavān / **HV_App.I,31.1683**17:1

saṃkruddhaḥ śinivīro 'sau prahasann idam abravīt / **HV_App.I,31.1683**17:2

pātayiṣyāmi te vīryam ity uktvā bāṇam ādade // **HV_App.I,31.1683**17:3

tataḥ sa pauṇḍrako rājā vidhvā daśabhir āśugaiḥ / HV_App.I,31.1684

sārathiṃ pañcaviṃśatyā hayāṃś ca caturo dṛḍham // HV_App.I,31.1685

te hayā rudhirāktāṅgāḥ sārathiś ca samantataḥ / HV_App.I,31.1686

vihvalāḥ samapadyanta vāsudevasya paśyataḥ / HV_App.I,31.1687

vāsudevo rathī cāpī siṃhanādaṃ samādade // HV_App.I,31.1688

tena nādena tatrābhūd vibuddhaḥ sātyakis tadā / HV_App.I,31.1689

viddhān hayāṃs tathā dṛṣṭvā sārathiṃ ca tathāgatam // HV_App.I,31.1690

śaineyo 'tha mahāvīryo ruṣito nṛpasattama / HV_App.I,31.1691

are drakṣyāmi te vīryam ity uktvā bāṇam ādade / HV_App.I,31.1692

vivyādha tena bāṇena vakṣasy enaṃ mahābalam // HV_App.I,31.1693

tataś cacāla tenājau vāsudevaḥ śareṇa ha / HV_App.I,31.1694

susruve rudhiraṃ ghoram atyuṣṇaṃ vakṣaso nṛpa // HV_App.I,31.1695

rathopasthe papātāśu niḥśvasan bahuśo nṛpa / HV_App.I,31.1696

kṛtyaṃ cāpi na jānāti kevalaṃ niṣasāda ha // HV_App.I,31.1697

sātyakis tu rathaṃ vidhvā daśabhiḥ sāyakais tadā / HV_App.I,31.1698

dhvajaṃ ciccheda bhallena vāsudevasya vṛṣṇipaḥ / HV_App.I,31.1699

hayāṃś ca caturo hatvā bāṇaiḥ sārathim eva ca // HV_App.I,31.1700

yuyudhāno 'tha rājendra bhallena niśitena ha / HV_App.I,31.1701

sāratheś ca śiraḥ kāyād aharat sātyakis tadā // HV_App.I,31.1702

rathagranthiṃ ca ciccheda hayāś ca vyasavo 'bhavan / HV_App.I,31.1703

aśvāṃś ca caturo hatvā caturbhiḥ patribhis tadā // HV_App.I,31.1704

cakraṃ ca tilaśaḥ kṛtvā bāṇair daśabhir añjasā / HV_App.I,31.1705

jahāsa vipulaṃ rājan vāsudevo mahābalaḥ // HV_App.I,31.1706

sātyakiś ca tadā rājan rathād āplutya satvaram / HV_App.I,31.1707

dhanur ādāya vipulaṃ tasthau bhūmau yadūttamaḥ // HV_App.I,31.1708

tato bhallena tīkṣṇena jyāṃ ca ciccheda satvaram / HV_App.I,31.1709

nimeṣād iva vīras tu sātyakiḥ satyavikramaḥ / HV_App.I,31.1710

dhanuś ciccheda bhallena sarvān vismāpayann iva // HV_App.I,31.1711

tatas tyaktvā mahācāpam anyad ghoraṃ mahāmṛdhe / HV_App.I,31.1712

anyat kārmukam ādāya vivyādha niśitaiḥ śaraiḥ // HV_App.I,31.1713

vāsudevo 'pi niḥśvasya dhanur ādāya satvaram / HV_App.I,31.1714

śarāṃś ca katicid rājan gadāṃ khaḍgaṃ ca yatnataḥ / HV_App.I,31.1715

yāvad balaṃ samādāya tato bhūmau vyatiṣṭhata // HV_App.I,31.1716

bhūmiṣṭho vāsudevas tu sātyakiṃ satyavikramam / HV_App.I,31.1717

śarair anekasāhasraiḥ ardayām āsa satvaram // HV_App.I,31.1718

sātyaker dhvajavaṃśaṃ tu ciccheda raṇamūrdhani / HV_App.I,31.1719

rathaṃ jaghāna niśitaiḥ śarair daśabhir āśugaiḥ // HV_App.I,31.1720

sātyakiḥ krūrakarmāṇam indro vṛtravadhe yathā // HV_App.I,31.1721

tataś ca yuyudhānas tu vāsudevaṃ nṛpottama / HV_App.I,31.1722

daśabhir daśabhiś caiva pañcabhiḥ pañcabhis tathā // HV_App.I,31.1723

ṣaḍbhiḥ ṣaḍbhis tathāṣṭābhir bibheda raṇamūrdhani / HV_App.I,31.1724

yathā devāsure yuddhe baliṃ baliripur nṛpa // HV_App.I,31.1725

sa ca cāpaṃ mahāghoraṃ pauṇḍro yaduvṛṣasya ha / HV_App.I,31.1726

muṣṭideśe dvidhā kṛtvā bāṇair daśabhir añjasā / HV_App.I,31.1727

jahāsa vipulaṃ rājan vāsudevo mahābalaḥ // HV_App.I,31.1728

tato 'paraṃ mahac cāpaṃ sātyakir vṛṣṇipuṅgavaḥ / HV_App.I,31.1729

sajyaṃ kṛtvā balī sākṣāt sarvakṣatrasya paśyataḥ / HV_App.I,31.1730

śaraiḥ saptatisāhasraiḥ ardayām āsa satvaram // HV_App.I,31.1731

te śarāḥ śalabhākārā nipetuḥ sarvatas tadā / HV_App.I,31.1732

śirastaḥ pārśvataś caiva pṛṣṭhataḥ puratas tathā // HV_App.I,31.1733

āsye caiva mahārāja jaṅghayor jaghane tathā / HV_App.I,31.1734

vyathāṃ ca dadur atyantaṃ vāsudevasya marmagāḥ // HV_App.I,31.1735

saṃbhrāntaḥ parvatākāro niścalaḥ samapadyata / HV_App.I,31.1736

kevalaṃ dhairyanicayas tṛṣārtaḥ śaravān yathā / HV_App.I,31.1737

yathā manasvī riktaś ca tathā tiṣṭhati pauṇḍrakaḥ // HV_App.I,31.1738

tataś cukrodha balavān vāsudevaḥ pratāpavān / HV_App.I,31.1739

ardhacandraṃ samādāya vivyādha yudhi sātyakim / HV_App.I,31.1740

vidhvā saptabhir āyāntaṃ krodhena prasphurann iva // HV_App.I,31.1741

viddho 'tha sātyakis tena śaraiḥ pañcabhir āśugaiḥ / HV_App.I,31.1742

cāpaṃ ciccheda pauṇḍrasya siṃhanādaṃ vyanīnadat // HV_App.I,31.1743

vāsudevo gadāṃ gṛhya bhrāmayitvā padātpadam / HV_App.I,31.1744

tvaritaṃ pātayām āsa sātyaker vakṣasi prabho // HV_App.I,31.1745

savyena tāṃ samākṛṣya kareṇa yadunandanaḥ / HV_App.I,31.1746

śaraṃ pragṛhya vivyādha sātyakir yudhi pauṇḍrakam // HV_App.I,31.1747

tam antare gṛhītvāśu vāsudevaḥ pratāpavān / HV_App.I,31.1748

śaktibhir daśabhiś caiva sātyakiṃ nijaghāna ha // HV_App.I,31.1749

tābhir viddho raṇe vīraḥ sātyakiḥ satyasaṃgaraḥ / HV_App.I,31.1750

k: G2 ins. :k

vāsudevaṃ jagannāthaṃ nyahanat satyasaṃgaraḥ / **HV_App.I,31.1750**18:1

apāsya dhanuratnaṃ tad gadām ādāya satvaram / HV_App.I,31.1751

ājaghāna tadā vīro vṛṣṇīnām agraṇīr nṛpa // HV_App.I,31.1752

Colophon vaiśaṃpāyana uvāca

tataḥ kruddho gadāpāṇiḥ sātyakir vṛṣṇinandanaḥ / HV_App.I,31.1753

vāsudevaṃ jaghānāśu gadayā tīkṣṇayā nṛpa / HV_App.I,31.1754

sātyakiṃ vāsudevas tu gadayābhyahanad balī // HV_App.I,31.1755

tāv udyatagadau vīrau śuśubhāte tadā raṇe / HV_App.I,31.1756

dṛptau yathā vane siṃhau parasparavadhaiṣiṇau // HV_App.I,31.1757

tataḥ sa sātyakiḥ kruddhaḥ savyaṃ maṇḍalam āgamat / HV_App.I,31.1758

jaghnatus tau tadā yuddhe gadābhyāṃ gadinau nṛpa // HV_App.I,31.1759

stanayoḥ pārśvayoḥ pṛṣṭhe tāḍitau gadadhāriṇau / HV_App.I,31.1760

ubhau tau rudhirāktāṅgau puṣpitāv iva kiṃśukau // HV_App.I,31.1761

siṃhanādaṃ prakurvantau prāvṛṣīva mahāghanau / HV_App.I,31.1762

tiṣṭha tiṣṭheti bhāṣantau parasparavadhaiṣiṇau // HV_App.I,31.1763

dakṣiṇaṃ vāsudevas tu taṃ jaghāna stanāntare / HV_App.I,31.1764

yuyudhāno 'tha vīras tu bāhvor madhyam atāḍayat // HV_App.I,31.1765

dṛḍhaṃ sa tāḍito vīro jānubhyām apatad bhuvi / HV_App.I,31.1766

tata utthāya bhūyas tu lalāṭe 'bhyahanad yadum // HV_App.I,31.1767

viṣaṇṇaḥ kiṃcid āyastas tata utthāya satvaram / HV_App.I,31.1768

gadayābhyahanad vīraḥ sātyakiḥ pauṇḍrasattamam // HV_App.I,31.1769

vāsudevo balī vīraḥ sākṣān mṛtyur ivāparaḥ / HV_App.I,31.1770

jaghāna gadayā vṛṣṇiṃ nirdahann iva cakṣuṣā // HV_App.I,31.1771

sa tayā tāḍito vṛṣṇir gadayā bāhumuktayā / HV_App.I,31.1772

ālambya bhūmiṃ sahasā mṛtyor aṅkagato yathā // HV_App.I,31.1773

saṃjñāṃ punaḥ samālambya pāṇibhyāṃ dṛḍham eva ca / HV_App.I,31.1774

gadāṃ tasya mahārāja gṛhītvā pragraheṇa ha // HV_App.I,31.1775

dvidhā kṛtvā mahāgurvīṃ gadāṃ kālāyasīṃ śubhām / HV_App.I,31.1776

utsṛjya sahasā vīraḥ siṃhanādaṃ vyanīnadat // HV_App.I,31.1777

tata utplutya rājā tu vāsudevo mahābalaḥ / HV_App.I,31.1778

savyena sātyakiṃ gṛhya dakṣiṇena kareṇa ha // HV_App.I,31.1779

muṣṭiṃ kṛtvā mahāghorāṃ vāsudevaḥ pratāpavān / HV_App.I,31.1780

tāḍayām āsa madhye tu stanayoḥ sātyakiṃ nṛpa // HV_App.I,31.1781

śaineyo vṛṣṇivīras tu gadām utsṛjya satvaram / HV_App.I,31.1782

talenābhyahanad vīro vāsudevaṃ raṇājire // HV_App.I,31.1783

talena vāsudevo 'pi sātyakiṃ satyasaṃgaram / HV_App.I,31.1784

tayor evaṃ mahāghoraṃ talayuddham avartata // HV_App.I,31.1785

jānubhyāṃ muṣṭibhiś caiva bāhubhyāṃ śirasā tathā / HV_App.I,31.1786

urasoraḥ samāhatya jānubhyāṃ śirasā tathā / HV_App.I,31.1787

karābhyāṃ karam āhatya tau yuddhaṃ saṃpracakratuḥ // HV_App.I,31.1788

tālayos tatra rājendra vṛkṣayoḥ saṃnikṛṣṭayoḥ / HV_App.I,31.1789

vane yathāgnir utpannas tathaivāsīt sudāruṇaḥ // HV_App.I,31.1790

tāv ājau prathitau vīrāv ubhau pauṇḍrakasātyakī / HV_App.I,31.1791

niśi stimitamūkāyāṃ śastraṃ tyaktvā mahābalau / HV_App.I,31.1792

yuyudhāte mahāraṅge mallau dvāv iva viśrutau // HV_App.I,31.1793

ubhe sene mahārāja saṃśayaṃ jagmatus tadā / HV_App.I,31.1794

kiṃ nu syāt sātyakir vīro hato 'nena durātmanā / HV_App.I,31.1795

āhosvid vāsudevas tu hato 'nena bhaviṣyati // HV_App.I,31.1796

atha vaitau mahāvīrau parasparavadhaiṣiṇau / HV_App.I,31.1797

hatvā parasparaṃ vīrau vīrasvargaṃ gamiṣyataḥ / HV_App.I,31.1798

anyathā noparamyetāṃ yuddhād vīrau suviśrutau // HV_App.I,31.1799

aho vīryam aho dhairyam etayor balaśālinoḥ / HV_App.I,31.1800

etau mahābhaṭau loke naitau prākṛtasaṃmatau // HV_App.I,31.1801

naivaṃ yuddhaṃ mahāghoram āsīd devāsureṣv api / HV_App.I,31.1802

na śruto na ca vā dṛṣṭaḥ saṃgrāmo 'yaṃ kadācana // HV_App.I,31.1803

evaṃ te sainikā brūyuḥ senayor ubhayor api / HV_App.I,31.1804

rātrau niśātame ghore dṛṣṭvā yuddhaṃ sudāruṇam // HV_App.I,31.1805

atha tau bāhubhir ghoraiḥ saṃnipetatur ojasā / HV_App.I,31.1806

daśabhir muṣṭibhir jaghne sātyakiḥ pauṇḍranandanam / HV_App.I,31.1807

pañcabhiḥ sātyakiṃ pauṇḍraḥ samājaghne mahābalaḥ // HV_App.I,31.1808

tayoś caṭacaṭāśabdo brahmāṇḍakṣobhaṇo mahān / HV_App.I,31.1809

prādur āsīt tu sarvatra sarvān vismāpayann iva // HV_App.I,31.1810

Colophon vaiśaṃpāyana uvāca

etasminn antare kruddha ekalavyo niṣādapaḥ / HV_App.I,31.1811

balabhadram abhiprekṣya dhanur ādāya satvaram / HV_App.I,31.1812

āruhya sa rathaṃ vīro yayau yatra halī sthitaḥ // HV_App.I,31.1813

dṛṣṭvāyāntaṃ niṣādeśam ekalavyaṃ halī tadā / HV_App.I,31.1814

rathī gadī śarī bhūtvā tasthau tasyāgrato balī // HV_App.I,31.1815

baladevaṃ ca viṃśatyā jaghāna śaramālayā / HV_App.I,31.1816

rathaṃ daśabhir āhatya sūtaṃ daśabhir āśugaiḥ // HV_App.I,31.1817

siṃhanādaṃ prakurvāṇo daśabhis tv atha sīriṇam / HV_App.I,31.1818

dhanurjyāṃ daśabhiś chittvā siṃhanādaṃ vyanīnadat // HV_App.I,31.1819

sajyaṃ ca kārmukaṃ kṛtvā baladevo niṣādapam / HV_App.I,31.1820

nārācair daśabhir vidhvā bāṇaiś ca daśabhiḥ śitaiḥ / HV_App.I,31.1821

ciccheda dhanur ardhaṃ tat sarvakṣatrasya paśyataḥ // HV_App.I,31.1822

sūtaṃ daśabhir āhatya rathaṃ triṃśadbhir eva ca / HV_App.I,31.1823

dhvajaṃ ciccheda bhallena niṣādasya jagatpate // HV_App.I,31.1824

tato 'paraṃ mahac cāpaṃ niṣādo vīryavattamaḥ / HV_App.I,31.1825

dṛḍham aurvīsamāyuktaṃ daśatālapramāṇataḥ / HV_App.I,31.1826

kāmapālaṃ śareṇāśu jaghāna stanadeśataḥ // HV_App.I,31.1827

baladevo mahāvīryaḥ śeṣaḥ sarpa iva śvasan / HV_App.I,31.1828

daśabhis tad dhanur divyaṃ śaraiḥ sarvasahair balī / HV_App.I,31.1829

ciccheda muṣṭideśe tu mādhavo mādhavāgrajaḥ // HV_App.I,31.1830

ekalavyo niṣādeśaḥ khaḍgam ādāya satvaram / HV_App.I,31.1831

prāhiṇod baladevāya niśitaṃ ghoravigraham // HV_App.I,31.1832

tam antare yaduvṛṣo vṛṣṇivīraḥ pratāpavān / HV_App.I,31.1833

tilaśaḥ pañcabhir bāṇaiś cakāra yadunandanaḥ // HV_App.I,31.1834

tato 'paraṃ mahākhaḍgaṃ sarvakālāyasaṃ śubham / HV_App.I,31.1835

prāhiṇot sāratheḥ kāyam ālokyātha niṣādapaḥ // HV_App.I,31.1836

taṃ cāpi daśabhir vīro mādhavo yadupuṃgavaḥ / HV_App.I,31.1837

bāṇair nimeṣamātreṇa nirbibheda mahāraṇe // HV_App.I,31.1838

tataḥ śaktiṃ samādāya ghaṇṭāmālākulāṃ nṛpa / HV_App.I,31.1839

niṣādo baladevāya preṣayitvā mahābalaḥ / HV_App.I,31.1840

siṃhanādaṃ mahāghoraṃ akarot sa niṣādarāṭ // HV_App.I,31.1841

sā śaktiḥ sarvakalyāṇī baladevam upāgamat // HV_App.I,31.1842

utplutya tāṃ mahāghorāṃ balabhadraḥ pratāpavān / HV_App.I,31.1843

ādāyātha niṣādeśaṃ sarvān vismāpayann iva / HV_App.I,31.1844

tayaiva taṃ jaghānāśu vakṣodeśe sa mādhavaḥ // HV_App.I,31.1845

sa tayā tāḍito vīraḥ svaśaktyātha niṣādapaḥ / HV_App.I,31.1846

vihvalaḥ sarvagātreṣu nipapāta mahītale / HV_App.I,31.1847

prāṇasaṃśayam āpanno niṣādo rāmatāḍitaḥ // HV_App.I,31.1848

niṣādās tasya rājendra śataśo 'tha sahasraśaḥ / HV_App.I,31.1849

aṣṭāśītisahasrāṇi niṣādāḥ śastrayodhinaḥ / HV_App.I,31.1850

gadinaḥ sādinaś caiva maheṣvāsā mahābalāḥ // HV_App.I,31.1851

śarair anekasāhasraiḥ śaktibhiś ca paraśvadhaiḥ / HV_App.I,31.1852

gadābhiḥ paṭṭasaiḥ śūlaiḥ parighaiḥ prāsatomaraiḥ // HV_App.I,31.1853

kuntair atha kuṭhāraiś ca vyadravan rāmam ojasā / HV_App.I,31.1854

śalabhā iva rājendra dīpyamānaṃ hutāśanam / HV_App.I,31.1855

te śaraiḥ pātayāṃ cakrū rāmaṃ rāmam ivāparam // HV_App.I,31.1856

kecit kuṭhārair ājaghnuḥ kecit kuntaiḥ paraśvadhaiḥ / HV_App.I,31.1857

gadābhiḥ kecid āyānti śaktibhiś ca tathāpare / HV_App.I,31.1858

nijaghnuḥ sahasā rāmaṃ sphurantaṃ pāvakaṃ yathā // HV_App.I,31.1859

tataḥ kruddho halī sākṣād dhalam udyamya satvaram / HV_App.I,31.1860

sarvāṃs tān karṣayām āsa musalena vyapothayat // HV_App.I,31.1861

te hanyamānā rāmeṇa niṣādāḥ parvatāśrayāḥ / HV_App.I,31.1862

nipetur dharaṇīpṛṣṭhe śataśo 'tha sahasraśaḥ // HV_App.I,31.1863

kṣaṇena tān mahārāja hatvā sarvān mahābalān / HV_App.I,31.1864

siṃhavad vinadaṃs tatra tasthau rāmo mahābalaḥ // HV_App.I,31.1865

tato rātrau mahāghorāḥ piśācāḥ piśitāśanāḥ / HV_App.I,31.1866

ākṛṣya māṃsayūthāni bhakṣayantaḥ samāsate / HV_App.I,31.1867

pibantaḥ śoṇitaṃ koṣṇaṃ saṃkṛṣya ca śavaṃ bahu // HV_App.I,31.1868

Colophon vaiśaṃpāyana uvāca

kravyādāḥ sarva evāśu bhakṣayantas tadā śavam / HV_App.I,31.1869

hasanto vividhaṃ ghoraṃ nādayanto vasuṃdharām // HV_App.I,31.1870

rākṣasāḥ piśitāśāś ca pibanto rudhiraṃ bahu / HV_App.I,31.1871

āśiṣaṃ yuñjate rājañ śavasya piśitāśanāḥ // HV_App.I,31.1872

nṛtyanti sma tadā rājan nagaryāṃ raṇatoṣiṇaḥ / HV_App.I,31.1873

kākā baḷāś ca gṛdhrāś ca śyenā gomāyukās tathā / HV_App.I,31.1874

bhakṣayantaḥ pradhāvantas tataś cetaś ca dāruṇam // HV_App.I,31.1875

etasminn antare vīro niṣādo labdhasaṃjñakaḥ / HV_App.I,31.1876

hatān sarvān samālokya niṣādān atha sīriṇā // HV_App.I,31.1877

gadām ādāya kupito rāmam eva jagāma ha / HV_App.I,31.1878

jaghāna gadayā rājañ jatrudeśe niṣādapaḥ // HV_App.I,31.1879

tato rāmo gadī rājan niṣādaṃ bāhuśālinam / HV_App.I,31.1880

ājaghne gadayā krūraṃ madamatto halāyudhaḥ / HV_App.I,31.1881

tayoś ca tumulaṃ yuddhaṃ gadābhyāṃ samavartata // HV_App.I,31.1882

ākāśe śabda āsīt tu tayor yuddhe mahāravaḥ / HV_App.I,31.1883

samudrāṇāṃ yathā ghoṣaḥ sarveṣāṃ saṃnigacchatām // HV_App.I,31.1884

kalpakṣaye mahārāja śabdaḥ sa tumulo 'bhavat / HV_App.I,31.1885

kṣubhito nāgalokaś ca nāgāḥ kṣobhaṃ samāyayuḥ / HV_App.I,31.1886

pṛthivī cāntarikṣaṃ ca sarvaṃ śabdamayaṃ babhau // HV_App.I,31.1887

tataḥ sa pauṇḍrako rājā sātyakiṃ vṛṣṇinandanam / HV_App.I,31.1888

gadayaiva jaghānāśu satvaraṃ raṇakovidaḥ / HV_App.I,31.1889

yuyudhāno balī rājan vāsudevaṃ jaghāna ha // HV_App.I,31.1890

tayoś ca tumulaḥ śabdaḥ prādur āsīn mahāraṇe / HV_App.I,31.1891

caturṇāṃ yudhyatāṃ rājan parasparavadhaiṣiṇām / HV_App.I,31.1892

brahmāṇḍakṣobhaṇo rājañ śabda āsīt subhairavaḥ // HV_App.I,31.1893

tato rajaḥ prādur abhūt tasmin saṃgrāmamūrdhani / HV_App.I,31.1894

tārakā niṣprabhā āsaṃs tamasy evaṃ kṣayaṃ gate // HV_App.I,31.1895

uṣasi pratibuddhāyāṃ tamo niḥśeṣatāṃ yayau / HV_App.I,31.1896

udito bhagavān sūryaś candraś ca kṣayam āyayau // HV_App.I,31.1897

tato yuddhaṃ prādur abhūc caturṇāṃ bāhuśālinām / HV_App.I,31.1898

devāsurasamaṃ rājann udite bhāskare mahat // HV_App.I,31.1899

Colophon vaiśaṃpāyana uvāca

tataḥ prabhāte vimale bhagavān devakīsutaḥ / HV_App.I,31.1900

gantum aicchaj jagannāthaḥ purīṃ badarikāśramāt // HV_App.I,31.1901

namaskṛtya munīn sarvān yayau dvāravatīṃ prabhuḥ / HV_App.I,31.1902

āruhya garuḍaṃ viṣṇur vegena mahatā prabhuḥ // HV_App.I,31.1903

sumahāñ śuśruve śabdas teṣāṃ yuddhaṃ prakurvatām / HV_App.I,31.1904

gacchatā devadevena purīṃ dvāravatīṃ nṛpa // HV_App.I,31.1905

acintayaj jagannāthaḥ ko nv ayaṃ śabda utthitaḥ / HV_App.I,31.1906

saṃgrāmasaṃbhavo ghora āryaśaineyasaṃyutaḥ // HV_App.I,31.1907

vyaktam āgatavān pauṇḍro nagarīṃ dvārakām anu / HV_App.I,31.1908

tena yuddhaṃ samabhavat pauṇḍrakeṇa durātmanā // HV_App.I,31.1909

yadūnāṃ vṛṣṇivīrāṇāṃ yudhyatām itaretaram / HV_App.I,31.1910

śabdo 'yaṃ sumahān vṛtto nātra kāryā vicāraṇā // HV_App.I,31.1911

ity evaṃ cintayitvā tu dadhmau śaṅkhaṃ mahāravam / HV_App.I,31.1912

pāñcajanyaṃ hariḥ sākṣāt prīṇayan vṛṣṇipuṃgavān // HV_App.I,31.1913

rodasī pūrayām āsa tena śabdena keśavaḥ / HV_App.I,31.1914

yādavā vṛṣṇayaś caiva śrutvā śaṅkhasya taṃ ravam // HV_App.I,31.1915

vyaktam āyāti bhagavān pāñcajanyaravo hy ayam / HV_App.I,31.1916

iti te menire rājan vṛṣṇayo yādavās tathā / HV_App.I,31.1917

nirbhayāḥ samapadyanta vṛṣṇayo yādavā nṛpa // HV_App.I,31.1918

tasminn eva kṣaṇe dṛṣṭas tārkṣyaś ca patatāṃ varaḥ / HV_App.I,31.1919

tataś ca devakīsūnur dṛṣṭas tair yādaveśvaraiḥ // HV_App.I,31.1920

sūtāś ca māgadhāś caiva puro yānti jagatpateḥ / HV_App.I,31.1921

stutyā stotuṃ hariṃ viṣṇum īśvaraṃ kamalekṣaṇam // HV_App.I,31.1922

tataś ca yādavāḥ sarve parivavrur janārdanam / HV_App.I,31.1923

kṛṣṇas tu garuḍaṃ bhūyo gaccha tvaṃ merum uttamam // HV_App.I,31.1924

ity uktvā garuḍaṃ viṣṇur visṛjya yadupuṃgavaḥ / HV_App.I,31.1925

dārukaṃ punar āhedaṃ ratham ānaya me prabho // HV_App.I,31.1926

sa tatheti pratijñāya ratham ānīya satvaram / HV_App.I,31.1927

ratho 'yaṃ bhagavan deva kim ataḥ kṛtyam asti me / HV_App.I,31.1928

ity uktvā ratham ādāya praṇamyāgre sthito hareḥ // HV_App.I,31.1929

gate 'tha garuḍe viṣṇū ratham āruhya satvaram / HV_App.I,31.1930

yatra yuddhaṃ samabhavat tatra yāti sma keśavaḥ // HV_App.I,31.1931

tatra gatvā mahāraṅge yudhyatāṃ ca mahātmanām / HV_App.I,31.1932

pāñcajanyaṃ mahāśaṅkhaṃ dadhmau yaduvṛṣottamaḥ // HV_App.I,31.1933

pauṇḍro 'tha vāsudevas tu kṛṣṇaṃ dṛṣṭvā raṇotsukam / HV_App.I,31.1934

sātyakiṃ pṛṣṭhataḥ kṛtvā vāsudevam upāgamat // HV_App.I,31.1935

kruddho 'tha sātyakī rājan vārayām āsa pauṇḍrakam / HV_App.I,31.1936

na gantavyam ito rājann eṣa dharmaḥ sanātanaḥ // HV_App.I,31.1937

jitvā māṃ gaccha rājendra paraṃ yoddhuṃ mahāraṇe / HV_App.I,31.1938

kṣatriyo 'si mahāvīra sthite mayi raṇotsuke // HV_App.I,31.1939

eṣa te garvam akhilaṃ nāśayiṣyāmi saṃyuge / HV_App.I,31.1940

ity uktvā cāgratas tasthau gacchato yādaveśvaraḥ // HV_App.I,31.1941

pauṇḍrasya śininaptā tu paśyataḥ keśavasya ha / HV_App.I,31.1942

avajñāya śineḥ pautraṃ kṛṣṇam eva jagāma ha // HV_App.I,31.1943

nirbhartsya sahasā bhūyaḥ sātyakiḥ krodhamūrchitaḥ / HV_App.I,31.1944

gadayā prāharat pauṇḍraṃ vāsudevasya paśyataḥ / HV_App.I,31.1945

yathāśakti yathāyogaṃ sātyakiḥ satyavikramaḥ // HV_App.I,31.1946

dṛṣṭvātha bhagavān evaṃ sātyakiṃ praśaśaṃsa ha // HV_App.I,31.1947

nivārya sātyakiṃ kṛṣṇo yatheṣṭaṃ kriyatām asau / HV_App.I,31.1948

upāramad yathāyogaṃ sātyakiḥ kṛṣṇavāritaḥ // HV_App.I,31.1949

tataḥ sa pauṇḍrako rājā vāsudevam uvāca ha / HV_App.I,31.1950

bho bho yādavagopāla idānīṃ kva gato bhavān // HV_App.I,31.1951

tvāṃ draṣṭum adya saṃprāpto vāsudevo 'smi sāṃpratam // HV_App.I,31.1952

hatvā tvāṃ sabalaṃ kṛṣṇa balair bahubhir anvitaḥ / HV_App.I,31.1953

gate 'tha yamalokaṃ tu tvayi keśava bandhubhiḥ / HV_App.I,31.1954

aham eko bhaviṣyāmi vāsudevo jagatpatiḥ // HV_App.I,31.1955

yac cakraṃ tava govinda prathitaṃ suprabhaṃ mahat / HV_App.I,31.1956

anena mama cakreṇa pāṭito 'smi ca tad raṇe // HV_App.I,31.1957

cakram astīti yad vīryaṃ tava mādhava sāṃpratam / HV_App.I,31.1958

nāśayiṣyāmi tat sarvaṃ sarvakṣatrasya paśyataḥ // HV_App.I,31.1959

śārṅgīti māṃ vijānīhi na tvaṃ śārṅgīti śabdyase / HV_App.I,31.1960

śaṅkhī cāhaṃ gadī cāhaṃ cakrīti ca janārdana / HV_App.I,31.1961

mām eva hi sadā brūyū rājāno vīryaśālinaḥ // HV_App.I,31.1962

ādau tvaṃ ballavair vṛddho hatvā strībālakān bahūn / HV_App.I,31.1963

gāś ca hatvā mahāgarvas tava saṃprati vartate // HV_App.I,31.1964

tat te 'haṃ vyapaneṣyāmi yadi tiṣṭhasi matpuraḥ / HV_App.I,31.1965

śastraṃ gṛhāṇa govinda yadi yoddhuṃ vyavasthitaḥ / HV_App.I,31.1966

ity uktvā bāṇam ādāya tasthau pārśve jagatpateḥ // HV_App.I,31.1967

etad vacanam ākarṇya vāsudevasya bhāṣitam / HV_App.I,31.1968

smitaṃ kṛtvā hariḥ kṛṣṇo babhāṣe pauṇḍrakaṃ nṛpam // HV_App.I,31.1969

kāmaṃ vada nṛpa tvaṃ hi pātaky asmi sadā nṛpa / HV_App.I,31.1970

goghātī bālaghātī ca strīhantā sarvathā nṛpa // HV_App.I,31.1971

cakrī bhava gadī rājañ śārṅgī ca satataṃ bhava / HV_App.I,31.1972

nāmāsīd yad vṛthā mahyaṃ vāsudeveti ca prabho // HV_App.I,31.1973

śārṅgī cakrī gadī śaṅkhīty evamādi vṛthā mama / HV_App.I,31.1974

kiṃ tu vakṣyāmi kiṃcit tu śṛṇuṣva yadi manyase // HV_App.I,31.1975

kṣatriyā balino ye tu sthite mayi jagatpatau / HV_App.I,31.1976

tathā nu bruvate tvāṃ hi jīvaty eva mayi prabho // HV_App.I,31.1977

yat te cakraṃ mahāghoraṃ sarvakālāyasaṃ mahat / HV_App.I,31.1978

tat tulyaṃ mama cakrasya vṛttato na tu vīryataḥ / HV_App.I,31.1979

āyudheṣv atha sarvatra śabdasādṛśyam asti te // HV_App.I,31.1980

gopo 'haṃ sarvadā rājan prāṇināṃ prāṇadaḥ sadā / HV_App.I,31.1981

goptā sarveṣu lokeṣu śāstā duṣṭasya sarvaśaḥ // HV_App.I,31.1982

katthanaṃ sarvadā kāryaṃ jitvā śatrūn raṇe nṛpa / HV_App.I,31.1983

ajitvā kiṃ bhavān brūte sthite mayi ca śastriṇi // HV_App.I,31.1984

hatvā māṃ brūhi rājendra yadi śaknoṣi pauṇḍraka / HV_App.I,31.1985

sthito 'haṃ cakram āśritya rathī cāpī gadāsimān // HV_App.I,31.1986

ratham āruhya yuddhāya saṃnaddho bhava mānada / HV_App.I,31.1987

ity uktvā bhagavān viṣṇuḥ siṃhanādaṃ vyanīnadat // HV_App.I,31.1988

Colophon vaiśaṃpāyana uvāca

tataḥ śaraṃ samādāya vāsudevaḥ pratāpavān / HV_App.I,31.1989

pauṇḍraṃ jaghāna sahasā niśitena śareṇa ha // HV_App.I,31.1990

pauṇḍro 'tha vāsudevas tu śarair daśabhir āśugaiḥ / HV_App.I,31.1991

vāsudevaṃ jaghānāśu vārṣṇeyaṃ vṛṣṇinandanam // HV_App.I,31.1992

dārukaṃ pañcaviṃśatyā hayān daśabhir eva ca / HV_App.I,31.1993

saptatyā vāsudevaṃ tu yādavaṃ vāsudevakaḥ // HV_App.I,31.1994

tataḥ prahasya suciraṃ keśavaḥ keśisūdanaḥ / HV_App.I,31.1995

dhṛṣṭo 'sītīha manasā saṃpūjya yadunandanaḥ // HV_App.I,31.1996

ākṛṣṛa śārṅgaṃ balavān saṃdhāya ripumardanaḥ / HV_App.I,31.1997

nārācena sutīkṣṇena dhvajaṃ ciccheda keśavaḥ // HV_App.I,31.1998

sāratheś ca śiraḥ kāyād āhṛtya yadupuṃgavaḥ / HV_App.I,31.1999

aśvāṃś ca caturo hatvā caturbhiḥ sāyakottamaiḥ // HV_App.I,31.2000

ratharajjūḥ samāhatya tathobhau pārṣṇisārathī / HV_App.I,31.2001

cakraṃ ca tilaśaḥ kṛtvā hasan kiṃcid avasthitaḥ // HV_App.I,31.2002

pauṇḍrako vāsudevas tu rathād āplutya satvaram / HV_App.I,31.2003

ādāya niśitaṃ khaḍgaṃ prāhiṇot keśavāya ha // HV_App.I,31.2004

sa khaḍgaṃ śatadhā kṛtvā śarair daśabhir eva ca / HV_App.I,31.2005

bālavat keśavo 'tiṣṭhan nimīlya nayane hariḥ // HV_App.I,31.2006

tataḥ śaktiṃ samādāya niśitāṃ ghoravigrahām / HV_App.I,31.2007

prāhiṇod vṛṣṇivīrāya siṃhanādaṃ samādade // HV_App.I,31.2008

tāṃ cāpi tilaśaḥ kṛtvā tūṣṇīm āsīt sa keśavaḥ // HV_App.I,31.2009

tato 'paraṃ mahāghoraṃ parighaṃ kālasaṃnibham / HV_App.I,31.2010

gṛhītvā vāsudevāya vāsudevaḥ pratāpavān // HV_App.I,31.2011

prāhiṇod vṛṣṇivīrāya sarvakṣatrasya paśyataḥ / HV_App.I,31.2012

tad dvidhā jagatāṃ nāthaś cakāra yadunandanaḥ // HV_App.I,31.2013

tataś cakraṃ mahāghoraṃ sahasrāraṃ mahāprabham / HV_App.I,31.2014

triṃśad bhārasamāyuktam ayasā nirmitaṃ mahat / HV_App.I,31.2015

ādāyātha mahārāja keśavaṃ vākyam abravīt // HV_App.I,31.2016

paśyedaṃ niśitaṃ ghoraṃ tava cakravināśanam / HV_App.I,31.2017

anena tava govinda darpaṃ darpavatāṃ vara / HV_App.I,31.2018

apaneṣyāmi vārṣṇeya sarvakṣatrasya paśyataḥ // HV_App.I,31.2019

tvām uddiśya mahāghoraṃ kṛtaṃ mama durāsadam / HV_App.I,31.2020

yadi śakto hare kṛṣṇa dārayainaṃ mahāspadam // HV_App.I,31.2021

ity uktvā tac chataguṇaṃ bhrāmayitvā mahābalaḥ / HV_App.I,31.2022

cikṣepātha mahāvīryaḥ pauṇḍrako nṛpasattama / HV_App.I,31.2023

harim uddiśya sahasā vinadad bhairavaṃ ravam // HV_App.I,31.2024

tataḥ prahasya bhagavān āpatantaṃ mahāyudham / HV_App.I,31.2025

gṛhītvā balavad ghoraṃ tenaiva prāhiṇod dhariḥ // HV_App.I,31.2026

dṛṣṭvā tam mahad āyāntaṃ pauṇḍrako nṛpasattamaḥ / HV_App.I,31.2027

avaplutya tato deśāt tad utsṛjya mahābalaḥ / HV_App.I,31.2028

siṃhanādaṃ mahāghoraṃ vyanadad vīryavāṃs tadā // HV_App.I,31.2029

tato vismayam āpanno bhagavān devakīsutaḥ / HV_App.I,31.2030

aho vīryam aho dhairyam asya pauṇḍrasya duḥsaham / HV_App.I,31.2031

iti matvā jagannāthaḥ sthita eva rathottame // HV_App.I,31.2032

tataḥ śilāḥ samādāya preṣayām āsa keśave / HV_App.I,31.2033

tāḥ śilāḥ praṣayām āsa tasmai yādavanandanaḥ // HV_App.I,31.2034

pauṇḍreṇa suciraṃ kālaṃ vikrīḍya bhagavān hariḥ / HV_App.I,31.2035

tataś cakraṃ samādāya niśitaṃ raktabhojanam // HV_App.I,31.2036

daityamāṃsapradigdhāṅgaṃ nārīgarbhavimocanam / HV_App.I,31.2037

śātakumbhanibhaṃ ghoraṃ daityadānavanāśanam // HV_App.I,31.2038

sahasrāraṃ śatāratnim adbhutaṃ daityabhīṣaṇam / HV_App.I,31.2039

vaiṣṇavaṃ paramaṃ cakraṃ nityaṃ suragaṇārcitam // HV_App.I,31.2040

viṣṇuḥ kṛṣṇo rathī śārṅgī nityayuktaḥ sadā hariḥ / HV_App.I,31.2041

jaghāna tena govindaḥ pauṇḍrakaṃ nṛpasattamam // HV_App.I,31.2042

tasya dehaṃ vidāryāśu cakraṃ piśitabhojanam / HV_App.I,31.2043

kṛṣṇasyātha karaṃ bhūyaḥ prāpa sarveśvarasya ha / HV_App.I,31.2044

tataḥ sa pauṇḍrako rājā gatāsuḥ prāpatad bhuvi // HV_App.I,31.2045

nihatya bhagavān viṣṇur durvijñeyagatiḥ prabhuḥ / HV_App.I,31.2046

pratipede sudharmāṃ tu yādavaiḥ pūjito hariḥ // HV_App.I,31.2047

Colophon vaiśaṃpāyana uvāca

niṣādeśaṃ tato rāmaḥ śaktyā vīryavatāṃ varaḥ / HV_App.I,31.2048

ājaghāna stanadvaṃdve siṃhanādaṃ vyanīnadat // HV_App.I,31.2049

tataḥ kruddho niṣādeśo rāmaṃ mattaṃ mahābalam / HV_App.I,31.2050

gadayā lokavikhyāto jaghāna stanavakṣasi // HV_App.I,31.2051

āhataḥ sa tu tenāśu balabhadro mahābalaḥ / HV_App.I,31.2052

ubhābhyāṃ caiva rāmas tu karābhyāṃ vṛṣṇipuṅgavaḥ / HV_App.I,31.2053

gadāṃ gṛhya mahāghorāṃ niṣādāya samādade // HV_App.I,31.2054

tāṃ dṛṣṭvā mahatīṃ ghorām āyāntīṃ prāṇahāriṇīm / HV_App.I,31.2055

dudrāvātha niṣādeśaḥ samudraṃ makarālayam / HV_App.I,31.2056

anvadhāvat tato rāmo dhāvantaṃ makarālayam // HV_App.I,31.2057

dhāvaty evaṃ tadā rājann ekalavye niṣādape / HV_App.I,31.2058

dhāvaty eva ca rāmo 'pi yatra yāto niṣādapaḥ // HV_App.I,31.2059

sāgaraṃ sa praviśyāśu gatvā yojanapañcakam / HV_App.I,31.2060

bhīta eva tadā rājann ekalavyo niṣādapaḥ / HV_App.I,31.2061

kaṃcid dvīpāntaraṃ rājan praviśya jaḍavat sthitaḥ // HV_App.I,31.2062

tato rāmo niṣādeśaṃ jitvā yādavanandanaḥ / HV_App.I,31.2063

tāṃ sabhāṃ maṇiratnāḍhyāṃ praviveśa halāyudhaḥ // HV_App.I,31.2064

sātyakir yuddhasaṃraktas tāṃ sabhāṃ praviveśa ha / HV_App.I,31.2065

anye ca yādavā rājan yathāyogam upasthitāḥ // HV_App.I,31.2066

āsīneṣu ca sarveṣu vṛṣṇivīreṣu sarvataḥ / HV_App.I,31.2067

abhivādya yathāyogaṃ vṛddhān sarvān sa keśavaḥ / HV_App.I,31.2068

uvāca vacanaṃ kāle bhagavān devakīsutaḥ // HV_App.I,31.2069

dṛṣṭaḥ kailāsaśikhare śaṃkaro nīlalohitaḥ / HV_App.I,31.2070

sa tu mahyaṃ yaduvarāḥ prītimāṃś ca dadau varam // HV_App.I,31.2071

tatra devāḥ samāyātā munayaś ca tapodhanāḥ / HV_App.I,31.2072

dṛṣṭvā māṃ śaṃkaraṃ caiva prītās tuṣṭāḥ samāyayuḥ // HV_App.I,31.2073

atyadbhutaṃ mayā dṛṣṭaṃ rātrau yādavasattamāḥ / HV_App.I,31.2074

piśācau dvau mahāghorau vadantau māmikāṃ kathām // HV_App.I,31.2075

mṛgayāṃ cakratus tau tu cintayantau tu māṃ sadā / HV_App.I,31.2076

dṛṣṭvā māṃ tau tu rājendrāḥ prītimantau tapasvinau / HV_App.I,31.2077

bhaktinamrau mahātmānau praṇāmaṃ cakratus tadā // HV_App.I,31.2078

tato 'haṃ sarvathā prītas tau dṛṣṭvā svargam uttamam / HV_App.I,31.2079

toṣayitvā mahādevam ahnā cāhaṃ tato gataḥ // HV_App.I,31.2080

tatas te vṛṣṇayaḥ sarve devadevaṃ praśaṃsire / HV_App.I,31.2081

sarvathā kṛtakṛtyās te vṛṣṇayaḥ keśavāśrayāḥ / HV_App.I,31.2082

yādavāḥ sarva evātra svaṃ svaṃ jagmur yathālayam // HV_App.I,31.2083

abhyantaraṃ jagannāthaḥ praviśya harir īśvaraḥ / HV_App.I,31.2084

rukmiṇīsatyabhāmābhyām ācacakṣe yathābhavat // HV_App.I,31.2085

te prīte prītiyuktena keśavena samanvite / HV_App.I,31.2086

etat te sarvam ākhyātaṃ keśavasya ca ceṣṭitam // HV_App.I,31.2087

śaśāsa pṛthivīṃ kṛtsnāṃ duṣṭān hatvā mahābalaḥ / HV_App.I,31.2088

narakaṃ ghorakarmāṇaṃ pauṇḍraṃ ca nṛpasattamam // HV_App.I,31.2089

hayagrīvaṃ niśumbhaṃ ca tathā sundopasundakau / HV_App.I,31.2090

rarakṣa viprān deveśo munīn munivarārcitaḥ // HV_App.I,31.2091

viprebhyaś ca dadau vittaṃ gāś ca ratnāni keśavaḥ / HV_App.I,31.2092

agnihotraṃ prayuñjāno brāhmaṇāṃś ca sutarpayan // HV_App.I,31.2093

munīṃś ca brahmacaryeṇa devān yajñena keśavaḥ / HV_App.I,31.2094

svadhayā ca pitṝn sarvān prīṇayaty eva sarvadā // HV_App.I,31.2095

tasmiñ śāsati deveśe rājyaṃ niṣkaṇṭakaṃ babhau / HV_App.I,31.2096

sukham eva prajāḥ sarvā jīvanti brāhmaṇottarāḥ // HV_App.I,31.2097

Colophon janamejaya uvāca

bhūya eva dvijaśreṣṭha śaṅkhacakragadābhṛtaḥ / HV_App.I,31.2098

caritaṃ śrotum icchāmi vistareṇa tapodhana / HV_App.I,31.2099

na hi me tṛptir astīha śṛṇvataḥ kaiśavīṃ kathām // HV_App.I,31.2100

ko nu nāma harer viṣṇor devadevasya cakriṇaḥ / HV_App.I,31.2101

śṛṇvan kathāṃ smaran vāpi tṛptiṃ yāti divāniśam // HV_App.I,31.2102

puruṣārtho 'yam evaiko yat kathāśravanaṃ hareḥ // HV_App.I,31.2103

katham āsīj jagaddhetor haṃsasya ḍibhakasya ca / HV_App.I,31.2104

samitiḥ sarvabhūtānāṃ sadā vismayadāyinī // HV_App.I,31.2105

vicakrasya kathaṃ yuddhaṃ dānavasya mahātmanaḥ / HV_App.I,31.2106

sa tayor mitratāṃ yāta ity evam anuśuśrumaḥ // HV_App.I,31.2107

tau nṛpau vīryasaṃpannau śiṣyau bhṛgusutasya ha / HV_App.I,31.2108

sarvāstrakuśalau vīrau harāl labdhavarau kila // HV_App.I,31.2109

saṃgrāmaḥ sumahān āsīd ity uktaṃ bhavatā purā / HV_App.I,31.2110

tayoś ca nṛpayor vipra keśavasya jagatpateḥ // HV_App.I,31.2111

kasya putrau samutpannau kiṃvīryau kiṃparākramau / HV_App.I,31.2112

sarvam etad dvijaśreṣṭha vaktum arhasi suvrata // HV_App.I,31.2113

vaiśaṃpāyana uvāca

śṛṇu rājan mahābāho kathāṃ pāpapraṇāśinīm / HV_App.I,31.2114

yathā saṃgrāma āsīt tu tayoś cakradharasya ca // HV_App.I,31.2115

yathā ca tau samutpannau yathābhūd vigraho mahān / HV_App.I,31.2116

aṣṭāśītisahasrāṇi dānavānāṃ mahātmanām // HV_App.I,31.2117

balāny atha vicakrasya śitaśūladharāṇi ca / HV_App.I,31.2118

āsan yuddhe mahārāja dānavasya mahātmanaḥ // HV_App.I,31.2119

yadūnām antaraṃ prepsur vicakro yuddhakāṅkṣayā / HV_App.I,31.2120

devāsure mahāyuddhe devān ajayad ambare / HV_App.I,31.2121

tadvadārthaṃ sadā yatnam akaroc caiva keśavaḥ // HV_App.I,31.2122

Colophon vaiśaṃpāyana uvāca

āsīt sālveṣu rājendra brahmadatto nṛpottamaḥ / HV_App.I,31.2123

nāmnā rājan sa bhūtātmā sarvabhūtadayāparaḥ // HV_App.I,31.2124

pañcayajñaparo nityaṃ jitāmitro jitendriyaḥ / HV_App.I,31.2125

brahmavid vedavic caiva sadā yajñaparaḥ śivaḥ // HV_App.I,31.2126

tasya bhārye mahīpāla rūpaudāryaguṇānvite / HV_App.I,31.2127

babhūvatuḥ susaṃpanne anapatye nṛpottama // HV_App.I,31.2128

sa tābhyāṃ mumude rājā śacyā śakra ivāmbare / HV_App.I,31.2129

nāmnā mitrasaho nāma sakhā cāsīd dvijottamaḥ // HV_App.I,31.2130

tasya rājño mahāyogī vedavedāṅgapāragaḥ / HV_App.I,31.2131

anapatyaḥ sa viprendro yathā rājā babhūva ha // HV_App.I,31.2132

sa rājā sahitas tābhyām arcayām āsa śaṃkaram / HV_App.I,31.2133

putrārthaṃ śūlinaṃ śarvaṃ daśa varṣāṇy ananyadhīḥ / HV_App.I,31.2134

sa vipro vaiṣṇavaṃ satraṃ putrārthaṃ samayojayat // HV_App.I,31.2135

arcitas tena rājendra śaṃkaro nīlalohitaḥ / HV_App.I,31.2136

ātmānaṃ darśayām āsa svapne rājānam abravīt / HV_App.I,31.2137

prīto 'smi tava bhadraṃ te varaṃ varaya suvrata // HV_App.I,31.2138

atha rājā jagannātham uvācedaṃ svapann api / HV_App.I,31.2139

putrau mama bhavetāṃ hi tathety uktvā vṛṣadhvajaḥ / HV_App.I,31.2140

antardhānaṃ gataḥ śaṃbhuḥ sa ca prīto 'bhavan nṛpaḥ // HV_App.I,31.2141

so 'pi mitrasaho vidvān devaṃ keśavam avyayam / HV_App.I,31.2142

pañcavarṣaṃ jagannātham arcayām āsa bhaktitaḥ // HV_App.I,31.2143

arcitas tena vipreṇa devadevo janārdanaḥ / HV_App.I,31.2144

putram ekaṃ dadau tasmai svātmanā sadṛśaṃ hariḥ // HV_App.I,31.2145

te bhārye garbham ādhattāṃ tejasā śaṃkarasya ha / HV_App.I,31.2146

viprabhāryā mahārāja vaiṣṇavaṃ teja ādadhāt // HV_App.I,31.2147

mahiṣyau te mahāvīryau putrau śaṃkarasaṃmitau / HV_App.I,31.2148

asūyetāṃ mahīpāla krameṇaiva nṛpasya ha // HV_App.I,31.2149

sa tayoś ca mahārāja jātakarmādikāḥ kriyāḥ / HV_App.I,31.2150

cakāra vidhivat sarvā viprasāc ca mahaddhanam // HV_App.I,31.2151

sa ca vipro vinītātmā putram ekaṃ prajajñivān / HV_App.I,31.2152

sākṣād iva jagannāthaṃ sthitaṃ putrātmanā nṛpa // HV_App.I,31.2153

jātakarmādikaṃ sarvaṃ karaṇaṃ sa cakāra ha / HV_App.I,31.2154

tau kumārāv ayaṃ caiva trayaḥ savayaso 'bhavan // HV_App.I,31.2155

vedān adhītya te sarvāñ śrutvā cānvīkṣikīṃ tathā / HV_App.I,31.2156

dhanurvedaṃ tathāstre ca nipuṇās te 'bhavaṃs tadā // HV_App.I,31.2157

haṃso jyeṣṭho nṛpasuto ḍibhako 'nantaro 'bhavat / HV_App.I,31.2158

sa ca viprasuto rājañ janārdana iti smṛtaḥ // HV_App.I,31.2159

anyonyaṃ mitratāṃ yātāḥ sarve caiva kumārakāḥ // HV_App.I,31.2160

Colophon vaiśaṃpāyana uvāca

haṃsaś ca ḍibhakaś caiva tapaś cartuṃ mahāmatī / HV_App.I,31.2161

manaś cakratur ātmāṃśau śaṃkarasya nṛpottama // HV_App.I,31.2162

gatvā tu himavatpārśvaṃ tapaś cakratur añjasā / HV_App.I,31.2163

uddiśya śaṃkaraṃ śarvaṃ nīlagrīvam umāpatim // HV_App.I,31.2164

vīryāstre caiva nau syātām ity ādhāya tu mānase / HV_App.I,31.2165

ekāgrau prayatau bhūtvā vāyvambuprāśinau nṛpa // HV_App.I,31.2166

namas te devadeveśa śaṃkareti divāniśam / HV_App.I,31.2167

hara śarva śivānanda nīlagrīva umāpate // HV_App.I,31.2168

vṛṣadhvaja virūpākṣa haryakṣa jagatāṃ pate / HV_App.I,31.2169

bhaktapriya girīśeśa vāmadeva śivācyuta // HV_App.I,31.2170

sadyojāta mahādeva devadeva guhāśaya / HV_App.I,31.2171

bhūtabhāvana bhūteśa praṇavātman sadāśiva // HV_App.I,31.2172

ityādināmabhir nityaṃ stuvantau śaṃkaraṃ bhavam / HV_App.I,31.2173

hṛdi kṛtvā virūpākṣaṃ tapas tepatur añjasā // HV_App.I,31.2174

nirmamau nirahaṃkārau maunavratasamāsthitau / HV_App.I,31.2175

varṣāṇīha tadā rājan pañca cakratur ojasā // HV_App.I,31.2176

tataḥ prīto 'bhavac charvas tābhyāṃ saṃyamanena ca / HV_App.I,31.2177

sa dadau darśanaṃ naijaṃ vyāghracarmāmbaro haraḥ / HV_App.I,31.2178

triyakṣaḥ śaṃkaraḥ śarvaḥ śūlapāṇir umāpatiḥ // HV_App.I,31.2179

agrataḥ saṃsthitaṃ śarvaṃ candrārdhakṛtaśekharam / HV_App.I,31.2180

tau dṛṣṭvā prītamanasau namaś cakratur añjasā // HV_App.I,31.2181

bhagavān uvāca

varaṃ varayatāṃ bhadrau yathecchā vāṃ tathāstu vai // HV_App.I,31.2182

tāv ūcatus tadā rājan prītas tvaṃ bhagavan yadi / HV_App.I,31.2183

devāsuracamūmukhyai rakṣogandharvadānavaiḥ / HV_App.I,31.2184

āvām ajeyau sarvātmann eṣa nau prathamo varaḥ // HV_App.I,31.2185

dvitīyo nau virūpākṣa raudrāstrāṇāṃ ca saṃgrahaḥ / HV_App.I,31.2186

māheśvaraṃ tathā raudram astraṃ brahmaśiro mahat // HV_App.I,31.2187

abhedyaṃ kavacaṃ divyaṃ acchedyaṃ cāpi kārmukam / HV_App.I,31.2188

paraśuṃ ca tathā śarva sadā rakṣārtham eva ca // HV_App.I,31.2189

sahāyau dvau mahādeva bhūtau yuddhe hi gacchatoḥ / HV_App.I,31.2190

evam astv iti deveśa āha bhṛṅgiriṭī haraḥ // HV_App.I,31.2191

kuṇḍodaraṃ virūpākṣaṃ sarvaprāṇihite ratam / HV_App.I,31.2192

yuvām atha ca bhūteśau sahāyau satataṃ raṇe // HV_App.I,31.2193

saṃgrāmaṃ gacchatāṃ ghoram etayor balaśālinoḥ / HV_App.I,31.2194

ity uktvā bhagavāñ śarvas tatraivāntar adhīyata // HV_App.I,31.2195

tatas tau vīryasaṃpannau haṃso ḍibhaka eva ca / HV_App.I,31.2196

kṛtāstrau śastrasaṃpannau cāpinau vīryavattarau // HV_App.I,31.2197

āmuktakavacau vīrāv ajeyau devadānavaiḥ / HV_App.I,31.2198

atyantabhaktau deveśe śaṃkare nīlalohite // HV_App.I,31.2199

nityotsavakarau deve bhasmoddhūlanaśobhinau / HV_App.I,31.2200

kṛtatripuṇḍrakau nityaṃ jaṭāyuktaśirodharau / HV_App.I,31.2201

rudrākṣārpitasarvāṅgau vyāghracarmāmbarāvṛtau // HV_App.I,31.2202

namaḥ śivāya śāntāya mahādevāya dhīmate / HV_App.I,31.2203

ityādibhiḥ sadā devaṃ stuvantau nāmabhiḥ śivam / HV_App.I,31.2204

sākṣād iva mahādevau rejatuḥ śūladhāriṇau // HV_App.I,31.2205

tataḥ svabhavanaṃ gatvā pituḥ pādāv agṛhṇatām / HV_App.I,31.2206

pituś ca sakhyur balinau mātuś ca caraṇau tadā // HV_App.I,31.2207

janārdano 'pi dharmātmā kālena mahatā nṛpa / HV_App.I,31.2208

vidyāpāraṃ mahābuddhir yatnenāsāv upeyivān // HV_App.I,31.2209

sa ca viṣṇuṃ hṛṣīkeśaṃ pītakauśeyavāsasam / HV_App.I,31.2210

brahmatattvaparo nityam upāste vijitendriyaḥ // HV_App.I,31.2211

haṃsaś ca ḍibhakaś caiva kṛtadārau babhūvatuḥ / HV_App.I,31.2212

janārdanaś ca dharmātmā kṛtadāro babhūva ha // HV_App.I,31.2213

sarve te yajñaparamāḥ pañcayajñaparās tathā / HV_App.I,31.2214

svadāraniratāḥ sarve guruśuśrūṣaṇe ratāḥ / HV_App.I,31.2215

dharma eva paraṃ śreya iti te menire nṛpa // HV_App.I,31.2216

Colophon vaiśaṃpāyana uvāca

tataḥ kadācit tau vīrau mṛgayāṃ cakratuḥ kila / HV_App.I,31.2217

janārdanena sahitau rathair aśvair gajair api // HV_App.I,31.2218

vanaṃ gatvā tu tau vīrau siṃhavyāghrāṃś ca jaghnatuḥ / HV_App.I,31.2219

śitair bāṇair mahārāja varāhān atha sarvaśaḥ / HV_App.I,31.2220

vyālān anyān mṛgān hiṃsrāñ śvabhiś ca sahitau nṛpa // HV_App.I,31.2221

eṣa āyāti vipulo varāho dīrghalocanaḥ / HV_App.I,31.2222

enaṃ bāṇena saṃchindhi yāti cāyaṃ mṛgādhipaḥ / HV_App.I,31.2223

ayam anyo 'tha mahiṣaḥ śṛṅgaprotasarīsṛpaḥ // HV_App.I,31.2224

ete khalu mṛgāḥ sārdhaṃ śāvair dhāvanti sarvataḥ / HV_App.I,31.2225

etad bhramati sarvatra bhītaṃ śaśakulaṃ mahat // HV_App.I,31.2226

śāvais tadanvayaiḥ sārdhaṃ na hantavyam idaṃ śubham / HV_App.I,31.2227

grahītavyam idaṃ sarvaṃ nirudhya śvagaṇair iha // HV_App.I,31.2228

ity ādiśabdaḥ sumahān mṛgayāṃ kurvatāṃ nṛpa / HV_App.I,31.2229

kṣatriyāṇāṃ nṛpaśreṣṭha vyādhānāṃ caiva dhāvatām // HV_App.I,31.2230

hatvā mṛgān subahuśo vyāghrān siṃhān nṛpottamau / HV_App.I,31.2231

śramaṃ ca jagmatur vīrau madhyaṃ gacchati bhāskare // HV_App.I,31.2232

alaṃ hi mṛgayāsmākaṃ śramaḥ samupajāyate / HV_App.I,31.2233

ity ūcatur mahārāja puṣkaraṃ jagmatuḥ saraḥ // HV_App.I,31.2234

saraḥsamīpam āgamya munisiddhaniṣevitam / HV_App.I,31.2235

vījanmārutasānūpaṃ śramāt tatra sukhaṃ sthitau // HV_App.I,31.2236

tato janāḥ saraḥ sarve vigāhya śramakarśitāḥ / HV_App.I,31.2237

bisān pravālān padmānāṃ bhakṣayām āsur ārtavat // HV_App.I,31.2238

janārdanena sahitau haṃso ḍibhaka eva ca / HV_App.I,31.2239

saraḥ kvacit samāśritya śramaṃ saṃtyajya tiṣṭhataḥ // HV_App.I,31.2240

k: D6 T4 G2 subst. :k

vigāhyaḥ tatsaraḥ svādu śītaṃ pītvā jalaṃ ca tau / **HV_App.I,31.2240**19:1

viśramya sarasas tīre tadāsāte sukhaṃ nṛpau / HV_App.I,31.2241

aśṛṇvatāṃ paraṃ brahma munimukhyaiḥ samīritam / HV_App.I,31.2242

mādhyaṃdinaṃ tathā sarvaiḥ savanaṃ sasvaraṃ nṛpau // HV_App.I,31.2243

tataḥ prītau nṛpau bhūtvā śrutvā vedadhvaniṃ tadā / HV_App.I,31.2244

aicchetāṃ tau tadā draṣṭuṃ yajñaṃ munikṛtaṃ tadā // HV_App.I,31.2245

sthāpayitvā tataḥ senāṃ sarvāṃ mṛgasamanvitām / HV_App.I,31.2246

ādāya ca mahācāpe śarān katicid eva ca // HV_App.I,31.2247

janārdanas tadā vīro haṃso ḍibhaka eva ca / HV_App.I,31.2248

padātinau mahārāja jagmatuś cāśramaṃ kila // HV_App.I,31.2249

maharṣeḥ kāśyapasyātha satraṃ vaiṣṇavasaṃjñitam / HV_App.I,31.2250

yajato munibhiḥ sārdhaṃ japahomaparāyaṇaiḥ // HV_App.I,31.2251

Colophon vaiśaṃpāyana uvāca

janārdanaś ca dharmātmā haṃso ḍibhaka eva ca / HV_App.I,31.2252

sadaḥ praviśya satrasya namaś cakrur munīṃs tataḥ // HV_App.I,31.2253

tān āgatān mahātmāno munayaḥ śiṣyasaṃyutāḥ / HV_App.I,31.2254

arghyapādyāsanādīni cakruḥ pūjāṃ ca yatnataḥ // HV_App.I,31.2255

tau nṛpau sa ca viprendraḥ saparyāṃ pratigṛhya ca / HV_App.I,31.2256

prītātmānau mahātmānau āsate susukhaṃ nṛpa // HV_App.I,31.2257

tato haṃso babhāṣe tān munīn saṃyatavāṅ nṛpa / HV_App.I,31.2258

pitā hi nau muniśreṣṭhā yaṣṭum aicchat sasādhanaḥ / HV_App.I,31.2259

gantavyaṃ tatra yuṣmābhiḥ satrānte munisattamāḥ // HV_App.I,31.2260

rājasūyena yajñena kṛtvā digvijayaṃ vayam / HV_App.I,31.2261

yājayiṣyāmahe viprāḥ pitaraṃ dhārmikaṃ nṛpam / HV_App.I,31.2262

āyāntu tatra viprendrāḥ saśiṣyāḥ saparicchadāḥ // HV_App.I,31.2263

vayam adyaiva sahitā diśo jeṣyāmahe dhruvam / HV_App.I,31.2264

śaktā hi vayam evaitat kartuṃ sainikasaṃcayaiḥ // HV_App.I,31.2265

āvayoḥ purataḥ sthātuṃ na śaktā devadānavāḥ / HV_App.I,31.2266

kailāsanilayād devād varaṃ labdhāḥ sma yatnataḥ // HV_App.I,31.2267

ajeyāḥ śatrusaṃghānām astrāṇi vividhāni ca / HV_App.I,31.2268

ity uktvā virarāmaiva haṃso balamadānvitaḥ // HV_App.I,31.2269

munaya ūcuḥ

yadi syāt tatra gacchāmo vayaṃ śiṣyair nṛpottama / HV_App.I,31.2270

āsmahe cānyathā rājann ity ūcuḥ kila tāpasāḥ // HV_App.I,31.2271

k: CE āssmahe :k vaiśaṃpāyana uvāca

tato deśān mahārāja gantuṃ niścitamānasau / HV_App.I,31.2272

puṣkarasyottaraṃ tīraṃ durvāsā yatra tiṣṭhati // HV_App.I,31.2273

yatayo yatayo bhūtvā yatra brahmaniṣeviṇaḥ / HV_App.I,31.2274

brahmasūtrapade saktās tadarthālokatatparāḥ // HV_App.I,31.2275

nirmamā nirahaṃkārāḥ kaupīnavasanāvṛtāḥ / HV_App.I,31.2276

tam ātmānaṃ jagadyoniṃ viṣṇuṃ viśveśvaraṃ śivam // HV_App.I,31.2277

brahmarūpaṃ śivaṃ śāntam akṣaraṃ sarvatomukham / HV_App.I,31.2278

vedāntamūrtim avyaktam anantaṃ śāśvataṃ śivam // HV_App.I,31.2279

nityayuktaṃ virūpākṣaṃ bhūtādhāram anāmayam / HV_App.I,31.2280

dhyāyantaṃ sarvadā devaṃ manasā sarvatomukham // HV_App.I,31.2281

durvāsasaṃ sadopāsyaṃ vedāntaikarasaṃ gurum / HV_App.I,31.2282

tarkaniścitatattvārtha+ jñānanirmalacetasaḥ // HV_App.I,31.2283

haṃsāḥ paramahaṃsāś ca śiṣyā durvāsasaḥ prabho / HV_App.I,31.2284

gatvā tatra mahātmānau dṛṣṭvā tān ūrdhvaretasaḥ // HV_App.I,31.2285

durvāsasaṃ mahābuddhiṃ vicinvānaṃ paraṃ padam / HV_App.I,31.2286

kruddho yadi sa durvāsā dagdhuṃ lokān imān kṣamaḥ // HV_App.I,31.2287

devā api ca yaṃ draṣṭuṃ kruddhaṃ cen na kṣamāḥ sadā / HV_App.I,31.2288

roṣamūrtiḥ sadā yas tu viśvātmā viśvarūpadhṛk // HV_App.I,31.2289

raktakaupīn avasano haṃsaḥ parama eva ca / HV_App.I,31.2290

dṛṣṭvenaṃ ca tayor evaṃ buddhir āsīn mahāmate // HV_App.I,31.2291

ko nāmāsau mahābhūtaḥ kāṣāyī varṇavittamaḥ / HV_App.I,31.2292

kaścāyam āśramo nāma vihāya ca gṛhāśramam // HV_App.I,31.2293

gṛhastha eva dharmātmā gṛhastho dharmavittamaḥ / HV_App.I,31.2294

gṛhastho dharmarūpas tu gṛhasthaḥ svarga eva ca // HV_App.I,31.2295

gṛhasthaś ca sadā mātā prāṇināṃ jīvanaṃ sadā / HV_App.I,31.2296

taṃ vinānyena rūpeṇa vartate yo hi mūrkhavat // HV_App.I,31.2297

unmatto 'yaṃ virūpo 'yam atha vā mūrkha eva ca / HV_App.I,31.2298

dhyāyann iva sadā cāyam āste vañcayitāpi vā // HV_App.I,31.2299

kim ete prākṛtajñānā dhyāyanta iva kiṃcana / HV_App.I,31.2300

vayam etān durārohān āśramāntarakalpitān // HV_App.I,31.2301

sthāpayiṣyāmahe sarvān mandabuddhīn imān gṛhe / HV_App.I,31.2302

balād eva dvijān etān mūḍhavijñānatatparān / HV_App.I,31.2303

asadgrāhagṛhītāṃś ca bāliśān durmatīn imān // HV_App.I,31.2304

eṣāṃ śāstā ca ko mūḍho na vidmo vayam atra ha / HV_App.I,31.2305

dharmye vartmani saṃsthāpya punar yāsyāva nirvṛtau // HV_App.I,31.2306

iti saṃcintya tau vīrau vipreṇa sahitau nṛpa / HV_App.I,31.2307

janārdanena rājānau mohād bhāgyakṣayān nṛpa // HV_App.I,31.2308

samīpaṃ tasya rājendra yateḥ saṃśitacetasaḥ / HV_App.I,31.2309

gatvā ca procatur ubhau durvāsasamatīndriyam / HV_App.I,31.2310

yatīṃś ca niyatān kruddhau rājānau rājasattama // HV_App.I,31.2311

Colophon haṃsaḍibhakāv ūcatuḥ

jñānaleśād vihīnātman kiṃ te vyavasitaṃ dvija / HV_App.I,31.2312

kaś cāyam āśramo vipra bhavatā yaḥ samāśritaḥ // HV_App.I,31.2313

gṛhamedhaṃ parityajya kiṃ tvayā sādhitaṃ padam / HV_App.I,31.2314

dambha eva bhavān vyaktaṃ śaṅke nāsty atra kāraṇam // HV_App.I,31.2315

lokāṃś cemān sadā mūḍha nāśayiṣyasi nirvṛtaḥ / HV_App.I,31.2316

etān sarvān vinetāsi narake pātayiṣyasi // HV_App.I,31.2317

svayaṃ naṣṭaḥ parān mūrkha nāśayiṣyasi yatnataḥ / HV_App.I,31.2318

aho śāstā kathaṃ nāsti tava mandamate dvija // HV_App.I,31.2319

sarvathā tvadvinetā ca pāpaṃ nāsty atra saṃśayaḥ / HV_App.I,31.2320

tyaktvemam āśramaṃ vipra gṛhī bhava yatātmavān // HV_App.I,31.2321

pañca yajñān sadā vipra kuru yatnaparo bhava / HV_App.I,31.2322

tataḥ svargaṃ paraṃ gantā svarge hi sumahat sukham / HV_App.I,31.2323

eṣa śreyaḥpatho vipra jīvate cet spṛhā tava // HV_App.I,31.2324

ity uktavantau dharmātmā śrutvā vipro janārdanaḥ / HV_App.I,31.2325

uvāca ca yatiṃ dṛṣṭvā praṇamyāsau subhītavat // HV_App.I,31.2326

mā brūtām īdṛśaṃ vākyaṃ rājānau mandacetasau / HV_App.I,31.2327

aśrāvyam īdṛśaṃ ghoraṃ lokayor ubhayor api // HV_App.I,31.2328

ko vaktum īśo mandātmā yadi jīvet sabāndhavaḥ / HV_App.I,31.2329

sarvathā kāla evāyaṃ yuvayor mandacetasoḥ / HV_App.I,31.2330

samāpta āyuṣaḥ śeṣo brahmadaṇḍahatau yuvām // HV_App.I,31.2331

ete hi yatayaḥ śuddhā jñānadīpitacetasaḥ / HV_App.I,31.2332

jñānāgnidagdhakarmāṇaḥ prāṇān prāṇeṣu juhvati // HV_App.I,31.2333

ṛte vām īdṛśaṃ vākyaṃ kaḥ samartho hy anubruvan / HV_App.I,31.2334

sarvathā jñātam asmābhiḥ samāptam iha jīvitam // HV_App.I,31.2335

catvāra āśramāḥ pūrvam ṛṣibhir vihitā nṛpau / HV_App.I,31.2336

brahmacārī gṛhasthaś ca vānaprasthaś ca bhikṣukaḥ // HV_App.I,31.2337

teṣām agraś caturtho 'yam āśramo bhikṣukaḥ smṛtaḥ / HV_App.I,31.2338

āste tasmin mahābuddhiḥ sa hi puṇyatamaḥ smṛtaḥ // HV_App.I,31.2339

nopāsitā bhavadbhyāṃ ca vṛddhāḥ samyag vinītavat / HV_App.I,31.2340

jñānaṃ nāptaṃ tatas tebhyas tathā caivaṃ vadeta kaḥ // HV_App.I,31.2341

aśrāvyam īdṛśaṃ ghoraṃ mayā prāṇabhṛtā nṛpa / HV_App.I,31.2342

kiṃ kariṣyāmi mandātman mitratvād bhavator nṛpau // HV_App.I,31.2343

jñānaṃ yad āptaṃ bhavatā gurubhyas @ HV_App.I,31.2344

tad atra duḥkhāya hi kevalaṃ naḥ | HV_App.I,31.2345

jñānaṃ hi dharmaprabhavaṃ yatheṣṭaṃ @ HV_App.I,31.2346

balād dhi pāpasya vidhātṛrūpam || HV_App.I,31.2347

yuvāṃ vihāya yāsye vā pateyaṃ vā śilātale / HV_App.I,31.2348

pibeyaṃ vā viṣaṃ ghoraṃ pateyaṃ vā mahormiṣu // HV_App.I,31.2349

ātmānaṃ vātra saṃtyakṣye śṛṇvatāṃ paśyatāṃ nṛpau / HV_App.I,31.2350

ity uktvā vilalāpaivaṃ mā brūteti sadā vadan // HV_App.I,31.2351

Colophon vaiśaṃpāyana uvāca

tataḥ kruddho 'tha durvāsā dhakṣyann iva tayor asūn / HV_App.I,31.2352

ekenākṣṇātha durvāsā raudreṇāgniyujā sadā // HV_App.I,31.2353

paśyaṃs tau ca durātmānau roṣavyākulitendriyaḥ / HV_App.I,31.2354

kurvann iva tadā lokān bhasmabhūtān imān nṛpa // HV_App.I,31.2355

brāhmaṇaṃ cakṣuṣā paśyan saumyenānyena kevalam / HV_App.I,31.2356

uvāca vacanaṃ rājan dhvaṃsata dhvaṃsateti ha // HV_App.I,31.2357

ito gacchata rājānau kiṃ vilambatha māciram / HV_App.I,31.2358

na vāṃ vacanasaṃbhūtaṃ roṣaṃ dhārayituṃ kṣamaḥ // HV_App.I,31.2359

anyathā vo mahīpālān sarvān dagdhum ahaṃ kṣamaḥ / HV_App.I,31.2360

kim ataḥ sāhasaṃ vaktuṃ kaś ca śaknoti matpuraḥ // HV_App.I,31.2361

darpaṃ vāṃ lokavikhyātaḥ śaṅkhacakragadādharaḥ / HV_App.I,31.2362

vyapaneṣyati mandajñau kiṃ vā vakṣyāmi sāṃpratam // HV_App.I,31.2363

tata utthāya dharmātmā gantum aicchad yatīśvaraḥ / HV_App.I,31.2364

tato niṣeddhuṃ haṃsas taṃ yatate sma yatīśvaram // HV_App.I,31.2365

tasya bāhuṃ samādāya haṃso nṛpavarottamaḥ / HV_App.I,31.2366

kaupīnaṃ cicchide krūraḥ kṛtānta iva sattama // HV_App.I,31.2367

yatayo 'nye palāyanti diśo daśa vicetasaḥ // HV_App.I,31.2368

kaṣṭaṃ heti vadan vipro mitrabhāvāj janārdanaḥ / HV_App.I,31.2369

nyavārayad yathāśakti kim idaṃ sāhasaṃ tv iti // HV_App.I,31.2370

durvāsāḥ satyadharmas tu hantum īśo 'pi taṃ tataḥ / HV_App.I,31.2371

mandaṃ mandam uvācedaṃ haṃsaṃ ḍibhakam eva ca // HV_App.I,31.2372

śāpenāhaṃ samartho 'pi hantuṃ rājakulādhamau / HV_App.I,31.2373

tathāpi na karomy evaṃ yatayo hy atra te vayam // HV_App.I,31.2374

yo hi devo jagannāthaḥ keśavo yādaveśvaraḥ / HV_App.I,31.2375

śaṅkhacakragadāpāṇir garvaṃ vāṃ vyapaneṣyati // HV_App.I,31.2376

loke tasmin yaduśreṣṭhe rakṣaty eva jagatpatau / HV_App.I,31.2377

yuvayoḥ sarvathā jīvaḥ sujīva iti me matiḥ // HV_App.I,31.2378

jarāsaṃdho 'pi vāṃ bandhuḥ sa ca vaktuṃ na cecchati / HV_App.I,31.2379

īdṛśaṃ lokavidviṣṭaṃ sa hi dharmapathe sadā // HV_App.I,31.2380

etāvatā sa vāṃ bandhur na sa bhūyo bhaviṣyati / HV_App.I,31.2381

vidveṣo hy astu vāṃ tasya māgadhasya mahīpateḥ // HV_App.I,31.2382

śrutvedaṃ ghorarūpaṃ tu sa hi bandhuḥ saheta cet / HV_App.I,31.2383

dharmanāśo bhavet tasya nātra kāryā vicāraṇā // HV_App.I,31.2384

ity uktvā gaccha gaccheti haṃsaṃ prāha punaḥ punaḥ / HV_App.I,31.2385

janārdanam uvācedaṃ durvāsā yatisattamaḥ // HV_App.I,31.2386

svasty astu tava viprendra bhaktir astu janārdane / HV_App.I,31.2387

saṃgatis tava tasyāstu śaṅkhacakragadābhṛtaḥ / HV_App.I,31.2388

adya śvo vā paraśvo vā sādhur eva sadā bhavān // HV_App.I,31.2389

na hi sādhor vināśo 'sti lokayor ubhayor api / HV_App.I,31.2390

gaccha sarvaṃ pitur brūhi jñātvā vṛttaṃ yathākhilam // HV_App.I,31.2391

Colophon vaiśaṃpāyana uvāca

tatas tau haṃsaḍibhakau kruddhau kālena coditau / HV_App.I,31.2392

śikyaṃ kamaṇḍaluṃ caiva vidalaṃ dārum eva ca // HV_App.I,31.2393

daṇḍān pātraviśeṣāṃś ca chittvā mittvā ca sarvaśaḥ / HV_App.I,31.2394

tasmin deśe mahārāja vyādhair māṃsāny adīdahan / HV_App.I,31.2395

bhakṣayitvā tato deśāt svapuraṃ tau prajagmatuḥ // HV_App.I,31.2396

janārdanaś ca dharmātmā snehād anuyayau tayoḥ / HV_App.I,31.2397

naṣṭāv imāv iti tadā sa mene duḥkhitaḥ param // HV_App.I,31.2398

gateṣu teṣu sarveṣu durvāsā yatisattamaḥ / HV_App.I,31.2399

palāyanaparān sarvān idam āha yatīśvarān // HV_App.I,31.2400

ito deśād vinirgatya puṣkarāt puṇyasaṃyutāt / HV_App.I,31.2401

mandaṃ mandaṃ samāśvasya viśramya ca tatas tataḥ // HV_App.I,31.2402

praviśya dvārakāṃ devaṃ śaṅkhacakragadādharam / HV_App.I,31.2403

dṛṣṭvā ca tasmai prabhave vakṣyāmo yatisattamāḥ // HV_App.I,31.2404

sa hi rakṣañ jagad idaṃ dharmavartmani saṃsthitaḥ / HV_App.I,31.2405

ādyo lokagurur viṣṇur yatātmā tattvavitpriyaḥ / HV_App.I,31.2406

uddhṛtya kaṇṭakān sarvāñ śaśāsa pṛthivīm imām // HV_App.I,31.2407

sa ca pāpān mahāghorān sarvān pāpakṛtān prabhuḥ / HV_App.I,31.2408

rakṣen naḥ sakalān sarvāñ jñāneṣu niyatātmanaḥ / HV_App.I,31.2409

idam adya kṣamaṃ viprā yānam adya vidhīyatāṃ // HV_App.I,31.2410

sāhasaṃ yat kṛtaṃ tābhyāṃ pātrabhedādi sattamāḥ / HV_App.I,31.2411

etat sarvam aśeṣeṇa darśayāma janārdanam // HV_App.I,31.2412

tatheti te pratijñāya yatayo jñānacakṣuṣaḥ / HV_App.I,31.2413

chinnāṃs tābhyāṃ samādāya śikyaṃ dārumayaṃ tathā // HV_App.I,31.2414

dvidalaṃ karpaṭaṃ caiva kaupīnam atha valkalam / HV_App.I,31.2415

kamaṇḍaluṃ tathā rājann ardhaprotakapālakam / HV_App.I,31.2416

etān anyān samādāya draṣṭuṃ keśavam āyayuḥ // HV_App.I,31.2417

pañca caiva sahasrāṇi puraskṛtya mahāmunim / HV_App.I,31.2418

durvāsasaṃ tapoyonim īśvarasyātmasaṃbhavam // HV_App.I,31.2419

ahorātreṇa te sarve dvārakāṃ kṛṣṇapālitām / HV_App.I,31.2420

yayur dāntā mahātmāno lomaśāḥ keśavarjitāḥ // HV_App.I,31.2421

prātaḥ praviśya rājendra vāpikāyāṃ yatīśvarāḥ / HV_App.I,31.2422

snātvopaspṛśya śucayo yatnena mahatā tadā // HV_App.I,31.2423

draṣṭum abhyudyatā viṣṇuṃ kaṇṭakoddhṛtitatparam / HV_App.I,31.2424

ekarūpaṃ samāsthāya sudharmādvāram āyayuḥ // HV_App.I,31.2425

Colophon vaiśaṃpāyana uvāca

atha sarveśvaro viṣṇuḥ padmakiñjalkalocanaḥ / HV_App.I,31.2426

śyāmaḥ pītāmbaraḥ śrīmān pralambāmbarabhūṣaṇaḥ // HV_App.I,31.2427

kirīṭī śrīpatiḥ kṛṣṇo nīlakuñcitamūrdhajaḥ / HV_App.I,31.2428

avyaktaḥ śāśvato devaḥ sakalo niṣkalaḥ śivaḥ // HV_App.I,31.2429

krīḍāvihāropagataḥ kadācid abhavad dhariḥ / HV_App.I,31.2430

kumārair aparaiḥ sārdhaṃ sātyakipramukhair nṛpa // HV_App.I,31.2431

golakrīḍāṃ sudharmāyāṃ madhye yādavasattamaḥ / HV_App.I,31.2432

cakāra priyakṛt kṛṣṇo yuyudhānena keśavaḥ // HV_App.I,31.2433

mamāyaṃ prathamo golas tava paścād bhaviṣyati / HV_App.I,31.2434

iti bruvaṃs tadā viṣṇuḥ sātyakiṃ kamalekṣaṇaḥ // HV_App.I,31.2435

pārśvasthā yādavās tasya vasudevapurogamāḥ / HV_App.I,31.2436

uddhavapramukhā rājann āseduḥ kvacid atra vai // HV_App.I,31.2437

anyavyāpārarahito bhūtātmā bhūtabhāvanaḥ / HV_App.I,31.2438

vijahāra yathā rāmaḥ sugrīveṇa purā nṛpa // HV_App.I,31.2439

madhyaṃdine mahāviṣṇuḥ śaineyena sahācyutaḥ / HV_App.I,31.2440

vikrīḍya suciraṃ kṛṣna upāraṃsīt sayādavaḥ // HV_App.I,31.2441

dvāḥsthena vāritāḥ pūrvaṃ dvāry eva ca samāsthitāḥ / HV_App.I,31.2442

idam antaram ity eva viviśus tāṃ sabhāṃ nṛpa // HV_App.I,31.2443

yatayo dīrghatapasaḥ puraskṛtya tapodhanam / HV_App.I,31.2444

durvāsasaṃ sumanaso dadṛśur yādaveśvaram // HV_App.I,31.2445

golakrīḍāsamāyuktaṃ karasaṃsthitagolakam / HV_App.I,31.2446

vikṣipantaṃ jagannāthaṃ pādāṅguṣṭhena golakam // HV_App.I,31.2447

padmapatraviśālākṣaṃ vīkṣantaṃ sātyakiṃ harim / HV_App.I,31.2448

ekenākṣṇā hlādayantaṃ pareṇālokya golakam // HV_App.I,31.2449

yatayaś ca mahārāja pratyadṛśyanta tatpuraḥ / HV_App.I,31.2450

vṛṣṇayaḥ puṇḍarīkākṣaḥ sātyakir balabhadrakaḥ / HV_App.I,31.2451

vasudevas tathākrūra ugrasenas tathā nṛpaḥ // HV_App.I,31.2452

anye ca yādavāḥ sarve saṃbhramaṃ pratipedire / HV_App.I,31.2453

idaṃ kim idam ity evaṃ vyāsaktamanaso 'bhavan // HV_App.I,31.2454

pṛṣṭhato 'py anugacchantaṃ didhakṣantaṃ jagattrayam / HV_App.I,31.2455

ardhakaupīnavasanaṃ smarantaṃ kam api dvijam // HV_App.I,31.2456

antastāpasamāyuktaṃ chinnadaṇḍadharaṃ yatim / HV_App.I,31.2457

atijvalantaṃ roṣeṇa haṃsāsāditakalmaṣam // HV_App.I,31.2458

netrotthitamahāvahniṃ prekṣantaṃ yādaveśvaram / HV_App.I,31.2459

durvāsasaṃ te dadṛśur bhītā yādavasattamāḥ // HV_App.I,31.2460

kiṃ kariṣyaty asau kruddhaḥ kiṃ vā vakṣyati naḥ prabhuḥ / HV_App.I,31.2461

iti prāñjalayaḥ sarve yādavāḥ saṃprapedire / HV_App.I,31.2462

idam āsanam ity evaṃ kiṃcid ūcuś ca vṛṣṇayaḥ // HV_App.I,31.2463

tataḥ kṛṣṇo hṛṣīkeśaḥ kiṃcid utplutya tatpuraḥ / HV_App.I,31.2464

idam āsanam ity evaṃ sthīyatām iha nirvṛtaḥ // HV_App.I,31.2465

aham atra sthito vipra kiṃ karomīti cābravīt / HV_App.I,31.2466

tataḥ kiṃcid ivāsīna āsane yativigrahaḥ // HV_App.I,31.2467

āsane saṃsthite tasmin yatayo vītamatsarāḥ / HV_App.I,31.2468

āsanāni yathāyogaṃ bhejire nirvṛtāḥ kila // HV_App.I,31.2469

arghyādisamudācāraṃ cakre kṛṣṇaḥ kirīṭabhṛt / HV_App.I,31.2470

āha bhūyo hṛṣīkeśo yatiṃ durvāsasaṃ prabhum / HV_App.I,31.2471

kim arthaṃ brūhi viprendra asmin pratyāgamo hi vaḥ // HV_App.I,31.2472

dṛṣṭaṃ vāpy atha vā kiṃcit kāraṇaṃ vo 'sti vā mahat / HV_App.I,31.2473

saṃnyāsino dvijaśreṣṭhā yūyaṃ vigatakalmaṣāḥ // HV_App.I,31.2474

niḥspṛhāś ca sadā yūyam asmatto dvijapuṅgavāḥ / HV_App.I,31.2475

prārthyaṃ nāma na caivāsti spṛhā naivāsti vo yataḥ // HV_App.I,31.2476

spṛhāpreritakarmāṇaḥ kṣatriyān yānti suvratāḥ / HV_App.I,31.2477

nirūpyamāṇam asmābhir vipra kiṃcin na dṛśyate // HV_App.I,31.2478

na jāne kāraṇaṃ brahman yuṣmadāgamanaṃ prati / HV_App.I,31.2479

etāvatā cānumeyaṃ kiṃcit kāraṇam asti hi / HV_App.I,31.2480

tad brūhi yadi vidyeta tvatto jñāsyāmahe vayam // HV_App.I,31.2481

ity uktavati deveśe cakrapāṇau janārdane / HV_App.I,31.2482

tasyāpi rājan viprasya bhūyaḥ kopo mahān abhūt / HV_App.I,31.2483

tasmād abhyadhikaḥ pūrvāt kopaḥ saṃjāyate mahān // HV_App.I,31.2484

didhakṣann iva lokāṃs trīn bhakṣayann iva paśyataḥ / HV_App.I,31.2485

roṣaraktekṣaṇaḥ kruddho hasann iva dahann iva / HV_App.I,31.2486

uvāca vacanaṃ viṣṇuṃ durvāsāḥ krodhamūrchitaḥ // HV_App.I,31.2487

na jāna iti kasmāt tvaṃ brūṣe no yādaveśvara / HV_App.I,31.2488

jānāmi tvām ahaṃ deva vañcayann iva bhāṣase / HV_App.I,31.2489

purātanā vayaṃ viṣṇo pūrvavṛttāntavedinaḥ // HV_App.I,31.2490

tathā hi devadevo 'si māyāmānuṣadehavān / HV_App.I,31.2491

nigūhase prabhur ataḥ kasmān no jagatīpate // HV_App.I,31.2492

so 'si brahmavidāṃ mūrtis tad etat paramaṃ padam / HV_App.I,31.2493

yad avyaktaṃ paraṃ brahma yac ca jñātā vayaṃ purā // HV_App.I,31.2494

yato viśvam idaṃ bhūtaṃ tad etat paramaṃ padaṃ / HV_App.I,31.2495

yac ca sthūlaṃ vijānanti purā tattvena cetasā // HV_App.I,31.2496

purāvido 'tha viśveśa tad etat paramaṃ vapuḥ / HV_App.I,31.2497

karmaṇā prāpyate yat tu yat smṛtvā nirvṛtā vayam // HV_App.I,31.2498

pratyakṣam api yad rūpaṃ naiva jānanti māṇuṣāḥ / HV_App.I,31.2499

na hi mūḍhadhiyo deva na vayaṃ tādṛśā hare // HV_App.I,31.2500

na jāna iti kasmāt tvaṃ kim ataḥ sāhasaṃ vacaḥ / HV_App.I,31.2501

ye hi mūlaṃ vijānanti teṣāṃ patravivecanam // HV_App.I,31.2502

kurvataḥ kiṃ phalaṃ deva tava keśiniṣūdana / HV_App.I,31.2503

vedānte prathitaṃ tejas tava cedaṃ vibhāvyate // HV_App.I,31.2504

yac ca vijñānatṛptās tu yogino vītakalmaṣāḥ / HV_App.I,31.2505

paśyanti hṛtsaroje hi tad evedaṃ vapuḥ prabho // HV_App.I,31.2506

vedair yad gīyate tejo brahmeti pravibhajyate / HV_App.I,31.2507

tad evedaṃ vijāne 'haṃ rūpam aiśvaram īśvara // HV_App.I,31.2508

vaiṣṇavaṃ paramaṃ teja iti vedeṣu paṭhyate / HV_App.I,31.2509

avagacchāmy ahaṃ viṣṇo tad evedaṃ vapus tava // HV_App.I,31.2510

ya om ity ucyate śabdo yasya vāg iti gīyate / HV_App.I,31.2511

sa evāsi prabho viṣṇo na jāna iti mā vada // HV_App.I,31.2512

parokṣaṃ yadi kiṃcit syāt tava vaktuṃ prayujyate / HV_App.I,31.2513

na jāna iti govinda mā vadīḥ sāhasaṃ hare // HV_App.I,31.2514

viśvaṃ yataḥ prādur āsīd yasmiṃl līnaṃ kṣaye sati / HV_App.I,31.2515

idaṃ tad aiśvaraṃ tejas tv avagacchāmi keśava // HV_App.I,31.2516

kartā tvaṃ bhūtabhavyeśa pratibhāsi sadā hṛdi / HV_App.I,31.2517

yad yad rūpaṃ smaren nityaṃ tat tad evāsi me hṛdi // HV_App.I,31.2518

vāyur eva sadā viṣṇur iti me dhīyate matiḥ / HV_App.I,31.2519

tadā tad rūpam evāsi hṛnmadhye saṃsthito vibho // HV_App.I,31.2520

ākāśo viṣṇur ity eva kadācid dhīyate matiḥ / HV_App.I,31.2521

tadā tad rūpam evāsi hṛnmadhye saṃsthito vibho // HV_App.I,31.2522

pṛthivī viṣṇur ity etat kadācid dhīyate matiḥ / HV_App.I,31.2523

tadā pārthivarūpo 'si pratibhāsi sadā mama // HV_App.I,31.2524

raso 'yaṃ deva ity eva kadācic cintyate mayā / HV_App.I,31.2525

tadā rasātmanā viṣṇo hṛnmadhye saṃsthito vibho // HV_App.I,31.2526

yadā tvaṃ teja ity eva smartā syāṃ puruṣottama / HV_App.I,31.2527

yadā tadrūpasaṃpannaḥ pratibhāsi sadā hṛdi // HV_App.I,31.2528

candramā harir ity eva tadā cāndramasaṃ vapuḥ / HV_App.I,31.2529

nirīkṣaṃś cakṣuṣā deva tataḥ prīto 'smi keśava // HV_App.I,31.2530

yadā sauraṃ vapur iti smartā syāṃ jagatīpate / HV_App.I,31.2531

tadā tadbhāvanāyogāt sūrya eva virājase // HV_App.I,31.2532

tasmāt sarvaṃ tvam evāsi niścitā matir īdṛśī / HV_App.I,31.2533

ato na jāne 'ham iti vaktuṃ neśo janārdana // HV_App.I,31.2534

ity arthe saṃsthito viṣṇo pīḍāṃ no naiva cintyase / HV_App.I,31.2535

atyantaduḥkhitā viṣṇo vayaṃ tvām anu saṃsthitāḥ // HV_App.I,31.2536

īdṛśīyam avasthā no naināṃ smartāsi keśava / HV_App.I,31.2537

tat punar bhāgadheyaṃ no naṣṭam ity eva cintaye / HV_App.I,31.2538

mandabhāgyā vayaṃ viṣṇo yato no na smareḥ prabho // HV_App.I,31.2539

kaucit kṣatriyadāyādau girīśavaragarvitau / HV_App.I,31.2540

nāmnā ca haṃsaḍibhakau bādhete no janārdana / HV_App.I,31.2541

gārhasthyaṃ hi sadā śreyo vadantāv iti keśava // HV_App.I,31.2542

itaś cetaś ca dhāvantau vadantau bahu kilbiṣam / HV_App.I,31.2543

ayuktaṃ bahu bhāṣantau dharṣayantau ca naḥ sadā // HV_App.I,31.2544

idam anyat kṛtaṃ deva asahyaṃ pāpam ucyate / HV_App.I,31.2545

paśyedaṃ bahudhā deva bhinnaṃ bhinnaṃ sahasraśaḥ / HV_App.I,31.2546

śikyaṃ ca dāravaṃ pātraṃ dvidalān veṇukān bahūn // HV_App.I,31.2547

idam apy aparaṃ paśya tayoḥ sāhasaceṣṭitam / HV_App.I,31.2548

kaupīnaṃ bahudhā chinnaṃ tad asmākaṃ mahad dhanam / HV_App.I,31.2549

kṛtaṃ kapālamātreṇa kamaṇḍalu jagadguro // HV_App.I,31.2550

tvaṃ tu no rakṣase nityaṃ kṣātravṛttaṃ samāśritaḥ / HV_App.I,31.2551

citraṃ citram idaṃ deva rakṣasy eva divāniśam // HV_App.I,31.2552

kiṃ kariṣyāmi mandātmā mandabhāgyā vayaṃ vibho / HV_App.I,31.2553

kiṃ naḥ śaraṇam adyaiva tad brūhi jagatīpate // HV_App.I,31.2554

jīvantau tau yadi syātāṃ naṣṭā lokā ime trayaḥ / HV_App.I,31.2555

na viprā na ca rājāno na vaiśyā na ca pādajāḥ // HV_App.I,31.2556

atyantabalinau mattau tīkṣṇadaṇḍadharau nṛpau / HV_App.I,31.2557

na tayoḥ purataḥ sthātuṃ śaktā devāḥ savāsavāḥ // HV_App.I,31.2558

na ca bhīṣmo na vā rājā bāhlīko bhīmavikramaḥ / HV_App.I,31.2559

yo hi vīro jarāsaṃdhaḥ kṣatriyāṇāṃ bhayaṃkaraḥ // HV_App.I,31.2560

naiva ca prāyaśaḥ sthātuṃ girīśavaradarpiṇoḥ / HV_App.I,31.2561

tayoḥ śakto hare kṛṣṇa nityam apratisaṅginoḥ // HV_App.I,31.2562

tasmāt tvaṃ jahi tau vīrau rakṣa lokān imān prabho / HV_App.I,31.2563

anyathā rakṣasīty evaṃ śabdo vyartho 'tra jāyate // HV_App.I,31.2564

bahunātra kim uktena rakṣa rakṣa jagattrayam / HV_App.I,31.2565

ity uktvā virarāmaiva durvāsāḥ krodhamūrchitaḥ // HV_App.I,31.2566

k: CE virārāmaiva :k Colophon vaiśaṃpāyana uvāca

yater vacanam ākarṇya mandam ucchvasya keśavaḥ / HV_App.I,31.2567

durvāsasaṃ samālokya babhāṣe yādaveśvaraḥ // HV_App.I,31.2568

kṣantavyaṃ bhavatā pūrvaṃ doṣa eṣa mamaiva hi / HV_App.I,31.2569

śṛṇu vākyaṃ mamaitat tu śrutvā kṣamaparo bhava // HV_App.I,31.2570

jeṣyāmi tau raṇe vipra haṃsaṃ ḍibhakam eva ca / HV_App.I,31.2571

girīśo vā varaṃ dadyāc chakro vā dhanado 'pi vā // HV_App.I,31.2572

yamo vā varuṇo vāpi brahmā vātha caturmukhaḥ / HV_App.I,31.2573

sabalau sānugau hatvā punar dāsyāmi vo ratim // HV_App.I,31.2574

satyenaiva śapāmy adya mā roṣavaśam anvagāḥ / HV_App.I,31.2575

rakṣāṃ vo 'haṃ kariṣyāmi hatvā tau ca nṛpādhamau // HV_App.I,31.2576

jānāmi tau durātmānau yuṣmaddoṣakarau hi tau / HV_App.I,31.2577

śrutaṃ ca pūrvam asmābhis tīkṣṇadaṇḍadharāv iti // HV_App.I,31.2578

atyantabalinau mattau girīśavaradarpitau / HV_App.I,31.2579

nālpaprayatnasaṃsādhyau jarāsaṃdhahitaiṣiṇau // HV_App.I,31.2580

prāṇān api tayo rājā dāsyaty eva na saṃśayaḥ / HV_App.I,31.2581

jarāsaṃdho mahīpālo vinānena yatemahi // HV_App.I,31.2582

jaye tayor vipravarya tatra śreyo bhaveta naḥ / HV_App.I,31.2583

yatra yatra ca tau gatvā sthitāv ity anuśuśruma / HV_App.I,31.2584

tatra tatra ca hantāhaṃ nātra kāryā vicāraṇā // HV_App.I,31.2585

gacchadhvaṃ yatayaḥ svairaṃ nijakāryaparāyaṇāḥ / HV_App.I,31.2586

acireṇaiva kālena jeṣyāmi raṇapuṅgavau // HV_App.I,31.2587

tataḥ prītaḥ prasannātmā yādaveśvaram āha saḥ / HV_App.I,31.2588

svasty astu bhavate kṛṣṇa jagatāṃ svasti sarvadā // HV_App.I,31.2589

kiṃ nu nāma jagannātha duḥsādhyaṃ tava keśava / HV_App.I,31.2590

trilokeśa tridhāmāsi sargasaṃhārakārakaḥ // HV_App.I,31.2591

devānām api deveśa sarvatra samadarśanaḥ / HV_App.I,31.2592

viṣṇo deva hare kṛṣṇa namas te cakrapāṇaye // HV_App.I,31.2593

namaḥ svabhāvaśuddhāya śuddhāya niyatāya ca / HV_App.I,31.2594

śabdāgocara deveśa namas te bhaktavatsala / HV_App.I,31.2595

ajñānād atha vā jñānād yan mayoktaṃ kṣamasva tat // HV_App.I,31.2596

tvam evāhaṃ jagannātha nāvayor antaraṃ pṛthak / HV_App.I,31.2597

ataḥ kṣamasva bhagavan kṣamāsārā hi sādhavaḥ // HV_App.I,31.2598

bhagavān uvāca

kṣantavyaṃ bhavatā vipra kṣamāsārā vayaṃ sadā / HV_App.I,31.2599

saṃnyāsinaḥ kṣamāsārāḥ kṣamā teṣāṃ paraṃ balam // HV_App.I,31.2600

kṣamā mokṣakarī nityaṃ tattvajñānam iva dvija / HV_App.I,31.2601

kṣamā dharmaḥ kṣamā satyaṃ kṣamā dānaṃ kṣamā yaśaḥ // HV_App.I,31.2602

kṣamā svargasya sopānam iti vedavido viduḥ / HV_App.I,31.2603

tasmāt sarvaprayatnena kṣamāṃ pālayata svakām // HV_App.I,31.2604

pratyakṣajñānasaṃyuktā yūyaṃ sarve yatīśvarāḥ / HV_App.I,31.2605

ete te yatayo viprāḥ pūjanīyā mayādya vai // HV_App.I,31.2606

bhoktavyā yatayo viprā bhikṣukāḥ sarva eva hi / HV_App.I,31.2607

tatheti te pratijñāya bhoktum aicchan harer gṛhe // HV_App.I,31.2608

tataḥ svabhavanaṃ viṣṇuḥ praviśya harir īśvaraḥ / HV_App.I,31.2609

caturvidhaṃ tadāhāraṃ kārayitvā yathāvidhi / HV_App.I,31.2610

bhojayām āsa tān sarvān yatīn yativarārcitaḥ // HV_App.I,31.2611

chittvā chittvā ca deveśo dukūlāni mṛdūni saḥ / HV_App.I,31.2612

dadau tebhyas tadā viṣṇuḥ sarvebhyo janamejaya / HV_App.I,31.2613

te ca prītā yathāyogaṃ yataḥ pūrvaṃ tato gatāḥ // HV_App.I,31.2614

Colophon vaiśaṃpāyana uvāca

durvāsās tv atha tatraiva nāradena sahāyavān / HV_App.I,31.2615

cintayan brahmaṇas tattvaṃ vijahāra yathāsukham / HV_App.I,31.2616

bhagavān api govindas tayor vadham amanyata // HV_App.I,31.2617

tatas tau haṃsaḍibhakau tasmin kāle mahīpate / HV_App.I,31.2618

brahmadattaṃ mahīpālaṃ pitaraṃ vīryaśālinam / HV_App.I,31.2619

prāvocatām idaṃ vākyaṃ sāmantajanasaṃsadi // HV_App.I,31.2620

rājasūyaṃ mahāyajñaṃ pitaḥ kuru suyantritaḥ / HV_App.I,31.2621

asmin māsi nṛpaśreṣṭha yatāmo yajñasiddhaye // HV_App.I,31.2622

āvāṃ te 'dya mahārāja diśāṃ vijayatatparau / HV_App.I,31.2623

yatiṣyāvo balaiḥ sārdhaṃ rathair aśvair gajair api // HV_App.I,31.2624

saṃbhārā yajñasiddhyartham ānetavyā nṛpottama / HV_App.I,31.2625

tatheti sa mahārājo brahmadatto 'bravīt tadā // HV_App.I,31.2626

janārdanas tu viprendro dṛṣṭvā sāhasatatparau / HV_App.I,31.2627

aśakyam iti manvāno vayasyaṃ haṃsam abravīt // HV_App.I,31.2628

śṛṇu haṃsa vaco mahyaṃ śrutvā niścitya vīryavān / HV_App.I,31.2629

āyuṣman sāhasaṃ kartuṃ niścito 'si nṛpottama // HV_App.I,31.2630

sthite bhīṣme jarāsaṃdhe bāhlīke ca nṛpottame / HV_App.I,31.2631

kiṃ ca vīreṣu sarveṣu yādaveṣu nṛpottama // HV_App.I,31.2632

bhīṣmo hi balavān vṛddhaḥ satyasaṃdho jitendriyaḥ / HV_App.I,31.2633

triḥsaptakṛtvaḥ pṛthivīṃ yo jigāya bhṛgūttamaḥ / HV_App.I,31.2634

taṃ yuddhe jitavān bhīṣmaḥ sarvakṣatrasya paśyataḥ // HV_App.I,31.2635

jarāsaṃdhasya yad vīryaṃ tad bhavān vetti saṃyuge / HV_App.I,31.2636

vṛṣṇivīrās tu te sarve kṛtāstrā yuddhadurmadāḥ // HV_App.I,31.2637

tatra kṛṣṇo hṛṣīkeśo jitaśatruḥ kṛtī sadā / HV_App.I,31.2638

jarāsaṃdhena sahitaḥ sadā yuddhe jitaśramaḥ / HV_App.I,31.2639

pramukhe tasya na sthātuṃ śakto jīvan nṛpottama // HV_App.I,31.2640

balabhadras tathā mattaḥ kruddho yadi bhaved balī / HV_App.I,31.2641

lokān imān samāhartuṃ śaknotīti matir mama // HV_App.I,31.2642

tathā ca sātyakir vīraḥ śakto jetuṃ raṇe ripūn / HV_App.I,31.2643

tathānye yādavāḥ sarve kṛṣṇam āśritya daṃśitāḥ // HV_App.I,31.2644

asmābhiś ca kṛtaḥ pūrvaṃ virodho yatibhiḥ saha / HV_App.I,31.2645

durvāsā yatibhiḥ sārdhaṃ gato draṣṭuṃ sa keśavam // HV_App.I,31.2646

iti śrutaṃ nṛpaśreṣṭha brāhmaṇād bhoktum āgatāt / HV_App.I,31.2647

tathā sati yathā sidhyet tathā cintyaṃ ca mantribhiḥ / HV_App.I,31.2648

tataḥ paścād vidhāsyāmo rājasūyaṃ mahākratum // HV_App.I,31.2649

haṃsa uvāca

ko nāma bhīṣmo mandātmā vṛddho hīnabalaḥ sadā / HV_App.I,31.2650

āvayoḥ purataḥ sthātuṃ śaktaḥ kila sa vṛddhakaḥ // HV_App.I,31.2651

yādavā iti citraṃ naḥ śaktāḥ sthātuṃ raṇe dvija / HV_App.I,31.2652

kaś ca kṛṣṇaḥ puraḥ sthātuṃ baladevaś ca mattakaḥ // HV_App.I,31.2653

śaineyaś cāpi viprendra sthātuṃ nālaṃ vicitratā / HV_App.I,31.2654

jarāsaṃdhas tu dharmātmā bandhur eva sadā mama // HV_App.I,31.2655

gaccha vipra yaduśreṣṭhaṃ brūhi madvacanāt tvaran / HV_App.I,31.2656

dīyatāṃ karasarvasvaṃ yajñārthaṃ lavaṇaṃ bahu // HV_App.I,31.2657

lavaṇāni bahūny āśu gṛhya keśava māciram / HV_App.I,31.2658

āgaccha tvaritaṃ kṛṣṇa na te kāryaṃ vilambanam / HV_App.I,31.2659

iti brūhi yaduśreṣṭhaṃ yāhi tvaritavikramaḥ // HV_App.I,31.2660

na brūyāś cottaraṃ vipra śapeyaṃ tvāṃ priyo 'si me / HV_App.I,31.2661

mitrabhāvād idaṃ brūhi śapāmi tvāṃ punaḥ punaḥ // HV_App.I,31.2662

iti saṃcodito vipro nottaraṃ pratyabhāṣata / HV_App.I,31.2663

mitrabhāvāt tathā rājan snehāc ca janamejaya // HV_App.I,31.2664

janārdanas tu dharmātmā nityaṃ gantuṃ samudyataḥ / HV_App.I,31.2665

adya śvo vā paraśvo vā gacchāmīti yateta saḥ // HV_App.I,31.2666

devaṃ draṣṭuṃ jagadyoniṃ śaṅkhacakragadādharam / HV_App.I,31.2667

eka eva ca dharmātmā hayam āruhya satvaram // HV_App.I,31.2668

prātar eva jagāmāśu draṣṭuṃ dvāravatīṃ dvijaḥ / HV_App.I,31.2669

hariṃ kṛṣṇaṃ hṛṣīkeśaṃ manasā saṃsmaran dvijaḥ // HV_App.I,31.2670

k: G4 ins. :k

prabhuṃ kṛṣṇaṃ hṛṣīkeśaṃ manasā saṃsmaran harim / **HV_App.I,31.2670**20:1

Colophon vaiśaṃpāyana uvāca

tataḥ prāyād dhariṃ draṣṭuṃ brāhmaṇo brahmavittamaḥ / HV_App.I,31.2671

hayenaikena rājendra tvaritaṃ sa yayau nṛpa // HV_App.I,31.2672

yathā nidāghasamaye sūryāṃśuparipīḍitaḥ / HV_App.I,31.2673

pāntho yāti jalaṃ dṛṣṭvā tvaritaṃ tatpipāsayā / HV_App.I,31.2674

dhāvaty eva tathā vipro hariṃ draṣṭuṃ janārdanam // HV_App.I,31.2675

gacchan sa cintayām āsa codayan hayam uttamam / HV_App.I,31.2676

haṃsa eva yathā nityaṃ kuryāt priyahitaṃ mama / HV_App.I,31.2677

tathā hi preṣitas tena hariṃ paśyety ahaṃ prabhum // HV_App.I,31.2678

aham eva sadā dhanyo matto hy abhyadhiko na ca / HV_App.I,31.2679

yato drakṣyāmy ahaṃ viṣṇuṃ vasantaṃ dvārakāpure // HV_App.I,31.2680

sā hi me jananī dhanyā hariṃ dṛṣṭvā punar gatam / HV_App.I,31.2681

kṛtārthaṃ sarvathā putraṃ drakṣyaty eṣā manasvinī // HV_App.I,31.2682

mukham unnidrahemābja+ kiñjalkasadṛśaprabham / HV_App.I,31.2683

drakṣyāmi devadevasya cakriṇaḥ śārṅgadhanvanaḥ // HV_App.I,31.2684

vapur drakṣyāmy ahaṃ viṣṇor nīlotpaladalacchavi / HV_App.I,31.2685

śaṅkhacakragadāśārṅga+ vanamālāvibhūṣitam // HV_App.I,31.2686

netre te devadevasya padmakiñjalkasaprabhe / HV_App.I,31.2687

paśyāmy aham adīnātmā naṣṭaduḥkho 'smi nirvṛtaḥ // HV_App.I,31.2688

api drakṣyati yogātmā saumyenaiva svacakṣuṣā / HV_App.I,31.2689

api vā matpriyaṃ brūyāt svasti ceti ca vā vadet // HV_App.I,31.2690

drakṣyāmi cakriṇo varṣma antas trailokyasaṃyutam / HV_App.I,31.2691

pādābjaṃ cakriṇo draṣṭuṃ tvarayaty eva māṃ manaḥ // HV_App.I,31.2692

vakṣaḥsthalaṃ sadā viṣṇoḥ sphurad ratnaprabhāyutam / HV_App.I,31.2693

paśyann iva ca gacchāmi smarann aniśam īśvaram // HV_App.I,31.2694

pītakauśeyavasanaṃ lambahāravibhūṣitam / HV_App.I,31.2695

īṣat smitādharaṃ viṣṇuṃ paśyāmi ca punaḥ punaḥ // HV_App.I,31.2696

smarataś ca hare rūpaṃ lomaharṣo 'yam īdṛśaḥ / HV_App.I,31.2697

gacchataś ca puro bhāti śaṅkhacakragadāsimān // HV_App.I,31.2698

yātīva ca puro bhāti mahyaṃ devo jagadguruḥ / HV_App.I,31.2699

eṣo 'yam iti me vaktuṃ jihvā prasphuratīva tam // HV_App.I,31.2700

idaṃ duḥkhataraṃ manye karaṃ dehīti yad vacaḥ / HV_App.I,31.2701

idaṃ tat sāhasaṃ manye yad vacas tasya bhūpateḥ // HV_App.I,31.2702

haṃsasya karado viṣṇus tadājñāparicārakaḥ / HV_App.I,31.2703

tasya sarvaṃ puro gatvā vaktāhaṃ kila nirdayaḥ // HV_App.I,31.2704

mūḍhānām agraṇīr asmi nirlajjaś ca tathā vadan / HV_App.I,31.2705

karaṃ dehi hare viṣṇo haṃsasya yadupuṃgava // HV_App.I,31.2706

lavaṇāni bahūny āśu dātavyāni karātmanā / HV_App.I,31.2707

iti vaktuṃ na me yuktaṃ puratas tasya śārṅgiṇaḥ // HV_App.I,31.2708

tathāpi mitrabhāvāt tu vaktavyaṃ ghoram īdṛśam / HV_App.I,31.2709

kaṣṭo hy ayaṃ mitrabhāvo manuṣyāṇāṃ kṛtātmanām // HV_App.I,31.2710

atha vā sarvavid viṣṇuḥ sarvasya hṛdi saṃsthitam / HV_App.I,31.2711

jānāty eva sadā bhāvaṃ prāṇināṃ śobhane rataḥ // HV_App.I,31.2712

tathā sati na me doṣo mitrabhāvo yato hy ayam / HV_App.I,31.2713

sarvathā rakṣatāṃ viṣṇur ghoraṃ vaktuṃ yatasya me // HV_App.I,31.2714

drakṣyāmy ahaṃ jagannāthaṃ nīlakuñcitamūrdhajam / HV_App.I,31.2715

kambugrīvādharaṃ viṣṇuṃ śrīvatsācchāditorasam // HV_App.I,31.2716

sphuratpadmamahābāhuṃ ratnacchāyāvirājitam / HV_App.I,31.2717

drakṣyāmi cakriṇaṃ viṣṇuṃ keśavaṃ yādaveśvaram // HV_App.I,31.2718

acintyavibhavaṃ devaṃ bhūtabhavyabhavatprabhum / HV_App.I,31.2719

ātmamāyaṃ jaganmāyaṃ drakṣyāmi jalaśāyinam // HV_App.I,31.2720

kṛtārthaḥ sarvathā cāhaṃ bhavāmi vigatajvaraḥ / HV_App.I,31.2721

adya me saphalaṃ janma sākṣātkṛtavato hariṃ // HV_App.I,31.2722

adya me saphalā yajñāḥ sākṣāt kṛtavato harim / HV_App.I,31.2723

netre me saphale viṣṇuṃ paśyataś ca jaganmayam // HV_App.I,31.2724

prītimānas tu me viṣṇur vaktur ghorasya karmaṇaḥ / HV_App.I,31.2725

unmiṣan netrayugmena drakṣyāmy asakṛd īśvaram // HV_App.I,31.2726

āmūlamastakaṃ viṣṇuṃ paśyāmi ca punaḥ punaḥ / HV_App.I,31.2727

pibāmi netrayugmena vapuḥ kṛṣṇasya kevalam // HV_App.I,31.2728

dhārayiṣyāmy ahaṃ pāṃśuṃ tatpādaprabhavaṃ śivam / HV_App.I,31.2729

tataḥ kṛtārthatāṃ yāsye svargamārgo hi tadrajaḥ // HV_App.I,31.2730

meghagambhīranirghoṣaṃ śroṣyāmi ca hareḥ svaram / HV_App.I,31.2731

pādābjaṃ cakriṇo viṣṇoḥ paśyāmi ca jagatpateḥ // HV_App.I,31.2732

paśyāmīva harer vaktraṃ pūrṇendusadṛśaprabham / HV_App.I,31.2733

harer idaṃ jagadrūpaṃ paśyāmīva ca sarvataḥ // HV_App.I,31.2734

prasīdatu sadā viṣṇur ayuktaṃ vaktum icchataḥ / HV_App.I,31.2735

ālolakuṇḍalayugaṃ haricandanacarcitam / HV_App.I,31.2736

sphuratkeyūraratnārcir bāhudvayavirājitam // HV_App.I,31.2737

savyoddhṛtamahāśaṅkhaṃ raśmijālavirājitam / HV_App.I,31.2738

prodyadbhāskaravarṇābhaṃ cakrajvālāvabhāsitam // HV_App.I,31.2739

projjvalatkaṅkaṇayutaṃ taptajāmbūnadāṅgadam / HV_App.I,31.2740

pītakauśeyavasanaṃ vistīrṇoraskam acyutam // HV_App.I,31.2741

kadā drakṣyāmi deveśam idānīm atha vānyadā / HV_App.I,31.2742

sarvathā kṛtakṛtyo 'haṃ yad vapur draṣṭum udyataḥ // HV_App.I,31.2743

namo mahyaṃ namo mahyaṃ yato draṣṭum ahaṃ harim / HV_App.I,31.2744

udyato 'smi jagannāthaṃ balabhadrakṛtāspadam / HV_App.I,31.2745

drakṣyāmy avaśyam adyaiva viṣṇuṃ jiṣṇuṃ jagadgurum // HV_App.I,31.2746

śrīhārakaustubharucisphuritoruvakṣaḥ @ HV_App.I,31.2747

pītāmbaraṃ makarakuṇḍalapaṅkajākṣam | HV_App.I,31.2748

kṛṣṇaṃ kirīṭadaracakragadordhvahastaṃ @ HV_App.I,31.2749

tejomayaṃ mama harer vapur astu bhūtyai || HV_App.I,31.2750

vedodadhau vividhaśāstramahābhiyoga+ @ HV_App.I,31.2751

niṣṇātaśuddhamatimandaramathyamāne | HV_App.I,31.2752

uddyotamānam amarair aniśaṃ niṣevyaṃ @ HV_App.I,31.2753

nārāyaṇākhyam amṛtaṃ prapibāmi cādyam || HV_App.I,31.2754

dhyeyaṃ mumukṣubhir ameyam anādy anantaṃ @ HV_App.I,31.2755

sthūlaṃ susūkṣmataram ekam anekam ādyam | HV_App.I,31.2756

jyotis trilokajanakaṃ tridaśaikavandyam @ HV_App.I,31.2757

akṣṇor mamāstu satataṃ hṛdaye 'cyutākhyam || HV_App.I,31.2758

cintayann iti viprendro yayau dvāravatīṃ purīm / HV_App.I,31.2759

matvā kṛtārtham ātmānaṃ vāhayan hayam uttamam // HV_App.I,31.2760

Colophon vaiśaṃpāyana uvāca

sa niveditasarvasvo dvāḥsthena hi janārdanaḥ / HV_App.I,31.2761

atha praviśya dharmātmā sudharmāṃ vai dvijottamaḥ // HV_App.I,31.2762

apaśyad devadeveśaṃ sudharmākṛtisaṃsthitam / HV_App.I,31.2763

balabhadreṇa saṃyuktam adhyāsitamahāsanam // HV_App.I,31.2764

agrataḥsthitaśaineyaṃ pārśvataḥsthitanāradam / HV_App.I,31.2765

durvāsasā kṛtakatham ugrasenapuraḥsaram // HV_App.I,31.2766

gāyadgandharvamukhyaiś ca nṛtyadapsarasāṃ gaṇaiḥ / HV_App.I,31.2767

sevyamānaṃ mahārāja sūtamāgadhabandibhiḥ // HV_App.I,31.2768

udgīyamānayaśasaṃ mādhavaṃ madhusūdanam / HV_App.I,31.2769

udgīyamānaṃ vipraiś ca sāmabhiḥ sāmagair harim // HV_App.I,31.2770

dṛṣṭvā prītamanā viṣṇuṃ provāca pulakacchaviḥ / HV_App.I,31.2771

nāmnā janārdano 'smīti nanāma caraṇau hareḥ / HV_App.I,31.2772

balabhadraṃ tato bhūyo vavande śirasā dvijaḥ // HV_App.I,31.2773

dūto 'smi devadeveśa haṃsasya ḍibhakasya ca / HV_App.I,31.2774

iti bruvāṇaṃ viprendram idam āha sa mādhavaḥ // HV_App.I,31.2775

āssvedaṃ viṣṭaraṃ pūrvaṃ paścād būhi prayojanam / HV_App.I,31.2776

tatheti cābravīd vipro mahad āsanam āsthitaḥ // HV_App.I,31.2777

vācā saṃpūjya viprendram apṛcchat kuśalaṃ hariḥ / HV_App.I,31.2778

brahmadattasya rājendra haṃsasya ḍibhakasya ca // HV_App.I,31.2779

śrutaṃ cāpi tayor vīryaṃ tataḥ prīto dvijottama / HV_App.I,31.2780

api vā kuśalaṃ vipra pitus tava janārdana // HV_App.I,31.2781

k: G5 ins. :k

iti śrutvā giraṃ viṣṇos tathety āha janārdanaḥ / **HV_App.I,31.2781**21:1

saṃgatiś ca girīśāt tu śrutā me vīryatas tayoḥ / HV_App.I,31.2782

iti śrutvā giraṃ viṣṇos tathety āha janārdanaḥ // HV_App.I,31.2783

kuśalaṃ brahmadattasya pituś ca mama keśava / HV_App.I,31.2784

tayor eva jagannātha haṃsasya ḍibhakasya ca // HV_App.I,31.2785

bhagavān uvāca

kim āhatur mahīpālau tau haṃsaḍibhakau nṛpau / HV_App.I,31.2786

brūhi sarvam aśeṣeṇa nātra śaṅkā dvijottama // HV_App.I,31.2787

vācyaṃ vāpy atha vāvācyaṃ kartavyam atha vetaram / HV_App.I,31.2788

śrutvā tasya vidhāsyāmo yuktarūpaṃ dvijottama // HV_App.I,31.2789

dūtasya sarvathā vipra na vācyāvācyakalpanā / HV_App.I,31.2790

yat karma rājanirdiṣṭaṃ tad vācyaṃ dūtajanmanā // HV_App.I,31.2791

nātra śaṅkā tvayā kāryā vaktavyasyetarasya vā / HV_App.I,31.2792

ato vada yathāproktaṃ tābhyāṃ mama janārdana // HV_App.I,31.2793

keśavenaivam uktas tu provācātho janārdanaḥ / HV_App.I,31.2794

ajānann iva kiṃ brūṣe sarvaṃ pratyakṣadarśivān // HV_App.I,31.2795

na cāsti te parokṣaṃ tu jagadvṛttāntam acyuta / HV_App.I,31.2796

sarvaṃ hi manasā paśyan kiṃ tvam āttha vadeti mām // HV_App.I,31.2797

vidvadbhir gīyase viṣṇo tvam eva jagatīpate / HV_App.I,31.2798

icchayā sarvam āpnoṣi dṛṣṭādṛṣṭavivecanam // HV_App.I,31.2799

tvam evedaṃ jagat sarvaṃ jagac ca tvayi tiṣṭhati / HV_App.I,31.2800

na tvayā rahito hy ekaḥ padārthaḥ sacarācaraḥ // HV_App.I,31.2801

nāsti kiṃcid avedyaṃ te sarvago 'si jagatpate / HV_App.I,31.2802

tvam indraḥ sarvabhūtānāṃ rudraḥ saṃhārakarmakṛt // HV_App.I,31.2803

rakṣitāsi sadā viṣṇo sarvalokasya mādhava / HV_App.I,31.2804

saṃsārasya bhavān sraṣṭā kiṃ tvam āttha vadeti mām // HV_App.I,31.2805

vidvadbhir gīyase viṣṇo jñānātmeti ca mādhava / HV_App.I,31.2806

prāṇaṃ prāṇavidaḥ prāhus tvām eva puruṣottama // HV_App.I,31.2807

śabdaṃ śabdavidaḥ prāhus tvām eva puruṣottama / HV_App.I,31.2808

tathā sati hṛṣīkeśa kiṃ tvam āttha vadeti mām // HV_App.I,31.2809

tathāpi śṛṇu deveśa codito 'si yatas tvayā / HV_App.I,31.2810

vadety asakṛd evaitat tasmād vakṣyāmi mādhava // HV_App.I,31.2811

rājasūyena yāgena brahmadatto 'dya yakṣyati / HV_App.I,31.2812

tadarthaṃ preṣitas tābhyāṃ haṃsena ḍibhakena ca // HV_App.I,31.2813

karārthaṃ yadumukhyebhyas tava cāmantraṇāya ca / HV_App.I,31.2814

lavaṇaṃ bahu deyaṃ te yajñārthaṃ tasya keśava // HV_App.I,31.2815

ity arthaṃ preṣitas tābhyāṃ karaṃ dehi tadājñayā / HV_App.I,31.2816

idam apy aparaṃ tābhyāṃ uktaṃ śṛṇu jagatpate // HV_App.I,31.2817

lavaṇāni bahūny āśu pragṛhya tvarito bhavān / HV_App.I,31.2818

āgacchatu tayo rājñoḥ seyaṃ keśava vāgvibho // HV_App.I,31.2819

ity uktavati viprendre dūte tatra tayor nṛpa / HV_App.I,31.2820

prahasya suciraṃ kṛṣṇo babhāṣe dūtam īśvaraḥ // HV_App.I,31.2821

śṛṇu dūta vaco mahyaṃ yuktam uktaṃ dvijottama / HV_App.I,31.2822

karaṃ dadāmi tābhyāṃ tu karado 'smi yato nṛpa // HV_App.I,31.2823

dhārṣṭyaṃ etat tayor vipra matto yat tu karagrahaḥ / HV_App.I,31.2824

k: CE dhāṣṭaryam :k

aho dhārṣṭyam aho dhārṣṭyaṃ tayoḥ kṣatriyabījayoḥ // HV_App.I,31.2825

idam aśrutapūrvaṃ me matto yas tu karagrahaḥ / HV_App.I,31.2826

ity uktvā keśavo dūtam idam āha sma yādavān // HV_App.I,31.2827

hāsyam etad yaduśreṣṭhā matto yat tu karagrahaḥ / HV_App.I,31.2828

yaṣṭāsau rājasūyasya brahmadatto mahīpatiḥ // HV_App.I,31.2829

tau taṃ yājayitārau ca haṃso ḍibhaka eva ca / HV_App.I,31.2830

voḍhā kila yaduśreṣṭhā lavaṇasya durātmanoḥ // HV_App.I,31.2831

karado vāsudevo 'haṃ jīvāmi yadusattamāḥ / HV_App.I,31.2832

hāsyaṃ hāsyam idaṃ hāsyaṃ śṛṇudhvaṃ yādavā vacaḥ // HV_App.I,31.2833

ity uktavati dāśārhe balabhadrapurogamāḥ / HV_App.I,31.2834

yādavāḥ sarva evaite hāsāya samavasthitāḥ // HV_App.I,31.2835

karadaḥ kṛṣṇa ity evaṃ bruvantaḥ sarvasātvatāḥ / HV_App.I,31.2836

hāsaṃ mumucur atyarthaṃ talaṃ dattvā parasparam / HV_App.I,31.2837

talaśabdo hāsyaśabdo rodasī paryapūrayat // HV_App.I,31.2838

sa ca vipro nṛpaśreṣṭha nindayan maitram ātmanaḥ / HV_App.I,31.2839

aho kaṣṭam aho kaṣṭaṃ dautyaṃ yat kṛtavān aham / HV_App.I,31.2840

iti lajjāsamāviṣṭas tūṣṇīm āsīd avāṅmukhaḥ // HV_App.I,31.2841

Colophon vaiśaṃpāyana uvāca

hāsaṃ kurvatsu teṣv evaṃ keśavaḥ keśisūdanaḥ / HV_App.I,31.2842

uvāca vacanaṃ dūtaṃ gaccha madvacanād dvija / HV_App.I,31.2843

tāv itthaṃ haṃsaḍibhakau brūhi tvaritavikrama // HV_App.I,31.2844

bāṇair dāsyāmi niśitaiḥ śārṅgamuktaiḥ śilāśitaiḥ / HV_App.I,31.2845

navanītāttakusumaiḥ kaṅkapatraiḥ suvājitaiḥ // HV_App.I,31.2846

asinā vātha dāsyāmi niśitena mahātmanoḥ / HV_App.I,31.2847

śiro vaś chetsyate cakraṃ matkaraprahitaṃ bali // HV_App.I,31.2848

yo varaṃ dattavāñ śarvo yuvayor dhārṣṭyakāraṇam / HV_App.I,31.2849

sa eva rakṣitā vāṃ syāt taṃ jitvā vā nihanmy aham // HV_App.I,31.2850

deśo 'yaṃ saṃvidhātavyo yatra naḥ saṃgatir bhavet / HV_App.I,31.2851

tatra gantā tathā cāsmi sabalaḥ sahasainikaḥ // HV_App.I,31.2852

bhavantau nirbhayau bhūtvā gacchetāṃ sabalau nṛpau / HV_App.I,31.2853

puṣkare vā prayāge vā mathurāyām athāpi vā / HV_App.I,31.2854

tatrāhaṃ sabalo yātā nātra kāryā vicāraṇā // HV_App.I,31.2855

atha vā mitrabhāvāc ca vaktum evaṃ tvam akṣamaḥ / HV_App.I,31.2856

na śakyaṃ yat tvayā vaktuṃ tat tu vakṣyati sātyakiḥ / HV_App.I,31.2857

tvayā saha tato gatvā sākṣibhūto bhava dvija // HV_App.I,31.2858

idaṃ ca jāne viprendra sneho mama sadā tvayi / HV_App.I,31.2859

tena tvaṃ vijayī bhūyāḥ saṃsāre duḥkhasaṃkule / HV_App.I,31.2860

matkathāparamo nityaṃ sadā bhava janārdana // HV_App.I,31.2861

Colophon vaiśaṃpāyana uvāca

ity uktvā brāhmaṇaṃ kṛṣṇaḥ sātyakiṃ punar āha ca / HV_App.I,31.2862

gaccha śaineya vipreṇa brūhi madvacanāt tayoḥ // HV_App.I,31.2863

yan mayoktam aśeṣeṇa vada gatvā tayor yado / HV_App.I,31.2864

yathā naḥ saṃgatir yuddhe tathā vada balād yado // HV_App.I,31.2865

dhanur ādāya gaccha tvaṃ baddhagodhāṅgulitravān / HV_App.I,31.2866

ekenāśvena gaccha tvam asahāyo yadūttama // HV_App.I,31.2867

sātyakis taṃ tathety uktvā hayam āruhya śīghragam / HV_App.I,31.2868

gantum aicchat tato rājann asahāyaḥ sa sātyakiḥ // HV_App.I,31.2869

janārdanaṃ visṛjyāśu dūtaṃ taṃ yādaveśvaraḥ / HV_App.I,31.2870

aho dhārṣṭyam aho dārṣṭyam ity uvāca janārdanaḥ // HV_App.I,31.2871

namaskṛtya tato dūto mādhavaṃ yādaveśvaram / HV_App.I,31.2872

sa yayau sālvanagaraṃ śaineyena saha dvijaḥ // HV_App.I,31.2873

tataḥ praviśya dharmātmā brāhmaṇo brahmavittamaḥ / HV_App.I,31.2874

āsanaṃ mahad āsthāya visṛjya yadave punaḥ / HV_App.I,31.2875

āste yathāsukhaṃ vipraḥ śaineyena samanvitaḥ // HV_App.I,31.2876

atha taṃ haṃsaḍibhayor darśayām āsa sātyakim / HV_App.I,31.2877

dūto 'yaṃ sātyakiḥ prāptaḥ savyo bāhur ayaṃ hareḥ // HV_App.I,31.2878

tasya tad vacanaṃ śrutvā haṃsaḥ prāha vacas tadā / HV_App.I,31.2879

śrutyā samāgataḥ pūrvam adya dṛṣṭo mayā tv asau // HV_App.I,31.2880

dhanurvede ca vede ca śastraśāstre tathaiva ca / HV_App.I,31.2881

nipuṇo 'yaṃ sadā śūra ity evam anuśuśrumaḥ / HV_App.I,31.2882

adya dṛṣṭipathaṃ prāptaḥ prītiṃ me vidadhāty asau // HV_App.I,31.2883

kuśalaṃ vāsudevasya baladevasya cāpi vā / HV_App.I,31.2884

kuśalāḥ sātvatāḥ sarve ugrasenapurogamāḥ // HV_App.I,31.2885

tatheti sātyakiḥ prāha mandam unmiṣitānanaḥ / HV_App.I,31.2886

tato janārdanaṃ prāha haṃso vākyaviśāradaḥ // HV_App.I,31.2887

api dṛṣṭas tvayā cakrī siddhaṃ naḥ kāryam īhitam / HV_App.I,31.2888

vada sarvam aśeṣeṇa mā vṛthā kālam atyagāḥ // HV_App.I,31.2889

Colophon vaiśaṃpāyana uvāca

ity uktavati haṃse ca dharmātmātha janārdanaḥ / HV_App.I,31.2890

uvāca prasahan vīraḥ stuvan nārāyaṇaṃ tadā // HV_App.I,31.2891

adrākṣam adrākṣam ahaṃ janārdanaṃ @ HV_App.I,31.2892

karasthacakraṃ varaśaṅkhadhāriṇam | HV_App.I,31.2893

ātaptajāmbūnadabhūṣitāṅgaṃ @ HV_App.I,31.2894

sphuratprabhādyotitaratnadhāriṇam || HV_App.I,31.2895

k: D6 ins. :k

adrākṣam enaṃ yadubhiḥ purātanair @ **HV_App.I,31.2895**22:1

vivicya vedyaṃ vidhivat sahāmaraiḥ | **HV_App.I,31.2895**22:2

praphullanīlotphalaśobhitaśriyaṃ @ **HV_App.I,31.2895**22:3

vinidrahemābjavirājitodaram || **HV_App.I,31.2895**22:4

adrākṣam enaṃ yadubhiḥ purogataṃ @ HV_App.I,31.2896

saṃsevyamānaṃ munivṛndamukhyaiḥ | HV_App.I,31.2897

saṃstūyamānaṃ prabhubandimāgadhaiḥ @ HV_App.I,31.2898

smitapravālāruṇapallavādharam || HV_App.I,31.2899

adrākṣam enaṃ kavibhiḥ purātanair @ HV_App.I,31.2900

vivicya vedyaṃ vidhivat sahāmaraiḥ | HV_App.I,31.2901

praphullanīlotpalaśobhitaśriyaṃ @ HV_App.I,31.2902

vinidrahemābjavirājitodaram || HV_App.I,31.2903

bhūyo 'ham adrākṣam ajaṃ jagadguruṃ @ HV_App.I,31.2904

prasādayantaṃ vacanena yādavān | HV_App.I,31.2905

nirūpayantaṃ vidhivan munīśvaraiḥ @ HV_App.I,31.2906

pravṛddhavedārthavidhiṃ purātanaiḥ || HV_App.I,31.2907

adrākṣam adrākṣam ahaṃ punaḥ punaḥ @ HV_App.I,31.2908

samastalokaikahitaṃ prabhuṃ harim | HV_App.I,31.2909

vasantam asmiñ jagato hitāya @ HV_App.I,31.2910

jaganmayaṃ taṃ paribhūya śatrūn || HV_App.I,31.2911

bhūyo 'py apaśyaṃ saha yādaveśvarair @ HV_App.I,31.2912

vikrīḍya vikrīḍya vihārakāle | HV_App.I,31.2913

ramantam īḍyaṃ ramayantam īśvarān @ HV_App.I,31.2914

yadūttamān yādavamukhyam īśvaram || HV_App.I,31.2915

bhūyo 'py apaśyaṃ sarasīruhekṣaṇaṃ @ HV_App.I,31.2916

sārdhaṃ tayā bhīṣmatanūjayā harim | HV_App.I,31.2917

vasantam ambhonidhiśāyinaṃ vibhuṃ @ HV_App.I,31.2918

bhaktapriyaṃ bhaktajanāspadaṃ harim || HV_App.I,31.2919

adrākṣam adrākṣam ahaṃ sunirvṛtaḥ @ HV_App.I,31.2920

piban pibaṃs tasya vapuḥ punaḥ punaḥ | HV_App.I,31.2921

netreṇa mīladvivareṇa kevalaṃ @ HV_App.I,31.2922

dhanyo 'ham eveti tadā vyacintayam || HV_App.I,31.2923

adrākṣam ambhojayugaṃ dadhānaṃ @ HV_App.I,31.2924

prabhuṃ vibhuṃ bhūtabhavaprabhāvanam | HV_App.I,31.2925

ādyaṃ kakudmānam uruṃ vibhāvasuṃ @ HV_App.I,31.2926

saṃsmṛtya saṃsmṛtya tam eva nirvṛtaḥ || HV_App.I,31.2927

adrākṣaṃ jagatām īśaṃ vakṣorājitakaustubham / HV_App.I,31.2928

vījyamānaṃ hariṃ kṛṣṇaṃ cāmarāṇāṃ śataiḥ sadā // HV_App.I,31.2929

yuvāṃ vidveṣayuktena cetasā yādaveśvaram / HV_App.I,31.2930

smarantaṃ sarvadā viṣṇuṃ kva vā tau kva ca veti vā // HV_App.I,31.2931

kuto drakṣyāmi tau mandau kuto vā matpurogatau / HV_App.I,31.2932

dhyāyantam itthaṃ deveśaṃ karasaṃśravaṇāt tadā // HV_App.I,31.2933

hasantam evam adrākṣaṃ karaṃ dehīty ataḥ param / HV_App.I,31.2934

vadantaṃ nārade vācaṃ durvāsasi yatīśvare // HV_App.I,31.2935

brahmasūtrapadāṃ vāṇīṃ dāpayantaṃ munīśvarān / HV_App.I,31.2936

dṛṣṭvā dṛṣṭvā hariṃ devaṃ punaḥ punar acintayam // HV_App.I,31.2937

asādhyam idam ārabdhaṃ tābhyām iti nṛpottama / HV_App.I,31.2938

nārabdhavyam idaṃ kāryam itaḥprabhṛti bhūmipa // HV_App.I,31.2939

nivṛttā sā kathā haṃsa yat karagrahaṇaṃ tava / HV_App.I,31.2940

eṣa te 'śeṣam akhilaṃ vakṣyaty eva hi sātyakiḥ // HV_App.I,31.2941

etad vacanaṃ ākarṇya haṃsaḥ kruddho 'bravīd vacaḥ / HV_App.I,31.2942

are brāhmaṇadāyāda kā nāma tava vāg iyam / HV_App.I,31.2943

āvayoḥ purato vaktuṃ trailokyaṃ jetum icchatoḥ // HV_App.I,31.2944

māyayā tvāṃ bhramaty eṣa kṛṣṇo līlāvidhānavit / HV_App.I,31.2945

taṃ dṛṣṭvā bhrama evaiṣa tava saṃjāyate mahān // HV_App.I,31.2946

śaṅkhacakragadāśārṅga+ vanamālāvibhūṣitam / HV_App.I,31.2947

vṛṣṇivīrasamāveśa+ samuddhṛtayaśodharam // HV_App.I,31.2948

sūtamāgadhasaṃstāva+ prakaṭadvīrabāhukam / HV_App.I,31.2949

atyadbhutayaśorāśi+ vilasallokamaṇḍalam // HV_App.I,31.2950

caturbhujabalākrānta+ vṛṣṇiyādavasaṃsadam / HV_App.I,31.2951

aho 'dya bhrama evaiṣa darśanāt tasya cakriṇaḥ // HV_App.I,31.2952

idānīṃ ca mahātmāsau bhrāmayaty eva keśavaḥ / HV_App.I,31.2953

tvām eva vipra mandātman nindrajālakṛtā hi sā // HV_App.I,31.2954

cāpalyam idam evaitat tava vipra samudbhavam / HV_App.I,31.2955

aho nu khalu sādṛśyaṃ kartavyaṃ bhavatā mama // HV_App.I,31.2956

aham etat tvayā vipra marṣaye 'troditaṃ vacaḥ / HV_App.I,31.2957

sakhibhāvād dvijaśreṣṭha anyathā kaḥ sahed idam // HV_App.I,31.2958

gaccha mandamate vipra yatheṣṭaṃ sāṃprataṃ tv itaḥ / HV_App.I,31.2959

gaccha gaccha yatheṣṭaṃ tvaṃ pṛthivīṃ pṛthivīṃ tava // HV_App.I,31.2960

jitvā gopāladāyādaṃ hatvā yādavakān bahūn / HV_App.I,31.2961

eṣa naḥ prathamaḥ kalpo jeṣyāma iti yādavān / HV_App.I,31.2962

gaccha necchāmi vipra tvāṃ draṣṭuṃ paruṣavādinam // HV_App.I,31.2963

śatrupakṣastutiparaṃ saha bhuktvā sadā mayā / HV_App.I,31.2964

na me vipravadhaḥ kāryaḥ kaṣṭāyām api cāpadi // HV_App.I,31.2965

ity uktvā brāhmaṇaṃ haṃso bhūyaḥ sātyakim abravīt / HV_App.I,31.2966

are yādavadāyāda kimarthaṃ prāptavān iha / HV_App.I,31.2967

kim abravīn nandasutaḥ kiṃ vā me nādiśat karam // HV_App.I,31.2968

sātyakir uvāca

idaṃ tasya vaco haṃsa śaṅkhacakragadābhṛtaḥ / HV_App.I,31.2969

śanair niśitadhārāgraiḥ śārṅgamuktaiḥ śilāśitaiḥ // HV_App.I,31.2970

dāsyāmi karasarvasvam asinā vā śitena ca / HV_App.I,31.2971

śiraś chetsyāmi te haṃsa karadānasya saṃgraham // HV_App.I,31.2972

dhārṣṭyaṃ hi tava mandātman kim ato 'pi nṛpādhama / HV_App.I,31.2973

devadevāj jagannāthāt karam icchati yo nṛpaḥ / HV_App.I,31.2974

tasyaiṣa karasaṃkṣepo jihvācchedo narādhama // HV_App.I,31.2975

tasya śārṅgaravaṃ śrutvā śaṅkhasya ca hareḥ punaḥ / HV_App.I,31.2976

ko nāma jīvitaṃ kāṅkṣaṃs tiṣṭhedānīṃ tvam adya vai / HV_App.I,31.2977

girīśavaradarpeṇa brūyād asadṛśaṃ vacaḥ // HV_App.I,31.2978

sahāyā vayam evaite balabhadrapurogamāḥ / HV_App.I,31.2979

prathamo balabhadro 'sau dvitīyo 'haṃ sa sātyakiḥ // HV_App.I,31.2980

kṛtavarmā tṛtīyas tu caturtho niśaṭho balī / HV_App.I,31.2981

pañcamo 'tha ca babhrus tu ṣaṣṭhaś caivotkalaḥ smṛtaḥ // HV_App.I,31.2982

saptamaḥ sāraṇo dhīmān astraśastraviśāradaḥ / HV_App.I,31.2983

aṣṭamas tv atha sāraṅgo navamo vipṛthus tathā / HV_App.I,31.2984

daśamaś coddhavo dhīmān vayam ete balānvitāḥ // HV_App.I,31.2985

tasyaite purato goptuḥ śaṅkhacakragadābhṛtaḥ / HV_App.I,31.2986

devadevasya yuddheṣu tiṣṭhanty eva divāniśam // HV_App.I,31.2987

yau hi vīrau sutau tasya svātmanā sadṛśau bale / HV_App.I,31.2988

tāv eva vāṃ kṣamau yuddhe hantuṃ balamadānvitau // HV_App.I,31.2989

yo girīśo girāv eva varaṃ dattvā sa tiṣṭhati / HV_App.I,31.2990

yuvāṃ hi kevalau yuddhe tiṣṭhathaḥ saśaraṃ dhanuḥ / HV_App.I,31.2991

gṛhītvā śatrubhiḥ sārdhaṃ yuddhaṃ kartuṃ samudyatau // HV_App.I,31.2992

īdṛśeṣv atha bhṛtyeṣu yuddhaṃ kurvatsu śatrubhiḥ / HV_App.I,31.2993

trailokyaṃ rakṣatas tasmāt karam icchan vrajeta kaḥ // HV_App.I,31.2994

haniṣyaty eṣa vāṃ yuddhe trailokyaṃ yo 'dya rakṣati / HV_App.I,31.2995

śareṇa niśitenājau śārṅgamuktena kevalam // HV_App.I,31.2996

kva naḥ saṃgrāma ity evaṃ punar āha jagatpatiḥ / HV_App.I,31.2997

puṣkare puṇyade nityam uta govardhane girau // HV_App.I,31.2998

mathurāyāṃ prayāge vā darśayetāṃ balāni me / HV_App.I,31.2999

śaṅkhacakradhare deve jagatpālanatatpare // HV_App.I,31.3000

rājasūyaṃ mahāyajñaṃ yaṣṭum icchati kaḥ svayam / HV_App.I,31.3001

vadan vā svastimān martyas tvāṃ vinā ko vrajet sukham // HV_App.I,31.3002

idaṃ jāḍyam idaṃ mauḍhyam idam atyadbhutaṃ vacaḥ / HV_App.I,31.3003

idam icchasi cen mūḍha hāsyatāṃ yāsi bhūtale / HV_App.I,31.3004

ity uktvā sātyakir vīro hasann iva vibho sthitaḥ // HV_App.I,31.3005

Colophon vaiśaṃpāyana uvāca

tataḥ kruddho mahārāja haṃso ḍibhaka eva ca / HV_App.I,31.3006

idaṃ prāvocatāṃ vākyaṃ roṣavyākulitekṣaṇau // HV_App.I,31.3007

didhakṣantau diśaḥ sarvāḥ sarvān vīkṣya nṛpottamān / HV_App.I,31.3008

karaṃ kareṇa niṣpīḍya smarantau tadvaco mahat // HV_App.I,31.3009

kva nu kva vā nandasūnuḥ kva vā rāmo balotkaṭaḥ / HV_App.I,31.3010

iti bruvāṇau sākṣepau sātyakiṃ satyasaṃgaram // HV_App.I,31.3011

are yādavadāyāda kiṃ brūṣe naḥ purogataḥ / HV_App.I,31.3012

ito nirgaccha mandātman dūtas tvam asi sāṃpratam // HV_App.I,31.3013

anyathā vadhya eva tvaṃ pralapan paruṣaṃ vacaḥ / HV_App.I,31.3014

satyaṃ nirlajja evāsi yad brūyā īdṛśaṃ vacaḥ // HV_App.I,31.3015

āvām idaṃ jagat sarvaṃ śāsituṃ saṃyatau nṛpau / HV_App.I,31.3016

ko nāma mānuṣe loke karado naiva jīvati // HV_App.I,31.3017

hatvā gopālakaṃ saṃkhye badhvā yādavakān bahūn / HV_App.I,31.3018

gṛhṇīmaḥ karasarvasvaṃ tato gaccha narādhama // HV_App.I,31.3019

avadhyo dūtatāṃ prāpto bahvabaddhaṃ prabhāṣase / HV_App.I,31.3020

īśvaro nau varaṃ dātā hy astrāṇām api ca prabhuḥ // HV_App.I,31.3021

rakṣitārau mahābhūtau saṃgrāmaṃ gacchatoś ca nau / HV_App.I,31.3022

pitaraṃ yājayiṣyāvo hatvā gopālakān raṇe // HV_App.I,31.3023

ete proktā bhṛśaṃ yuddhe kātarāḥ sarva eva te / HV_App.I,31.3024

hatvā tān sabalān yuddhe punar jeṣyāva keśavam // HV_App.I,31.3025

saṃskartavyā mahāsenā pragṛhītaśarāsanā / HV_App.I,31.3026

gṛhītaprāsamusalā gṛhītakavacā sadā // HV_App.I,31.3027

ārūḍharathasāhasra+ gadāparighasaṃkulā / HV_App.I,31.3028

suprabhūtendhanavatī prabhūtayavasākulā // HV_App.I,31.3029

prabhūtabalasaṃyuktā sakuṭīkā satomarā / HV_App.I,31.3030

sacchatrā sadhvajā caiva sabhaṭā sādhu sāmbarā // HV_App.I,31.3031

kalpyatāṃ vāhinī ghorā balādhyakṣāḥ samantataḥ / HV_App.I,31.3032

avadhya eva gaccha tvaṃ na te maraṇato bhayam // HV_App.I,31.3033

saṃgrāmaḥ puṣkare 'smākaṃ śvaḥ paraśvo 'pi vā nṛpa / HV_App.I,31.3034

tato jñāsyāvahe vīryaṃ keśavasya balasya ca / HV_App.I,31.3035

ye tvayoktā nṛpāḥ saṃkhye teṣām api ca yad balam // HV_App.I,31.3036

sātyakir uvāca

eṣa gacchāmi vāṃ hantuṃ śvaḥ paraśvo 'pi vā nṛpau / HV_App.I,31.3037

adyaiva hi mayā vadhyau na ced dūto bhavāmy aham // HV_App.I,31.3038

na hi śvo vā paraśvo vā yuvāṃ kaṭukabhāṣiṇau / HV_App.I,31.3039

dautyaṃ hi duḥkham akhilaṃ bhavaty eva sadā nṛṇām // HV_App.I,31.3040

anyathāhaṃ yuvāṃ hatvā tato yāsyāmi nirvṛtim / HV_App.I,31.3041

svavīryaṃ bāhudarpaṃ ca darśayaṃś ca nṛpādhamau // HV_App.I,31.3042

śaṅkhacakragadāpāṇiḥ sārṅgadhanvā kirīṭabhṛt / HV_App.I,31.3043

nīlakuñcitakeśāḍhyo lambabāhuḥ śriyā vṛtaḥ // HV_App.I,31.3044

sa sarvalokaprabhavo viśvarūpaḥ surūpavān / HV_App.I,31.3045

daityadānavahantāsau yogidhyeyaḥ purātanaḥ // HV_App.I,31.3046

padmakiñjalkavadanaḥ śyāmalaḥ satyavikramaḥ / HV_App.I,31.3047

sṛṣṭisthitilayasyaikaḥ kartā trijagatāṃ patiḥ // HV_App.I,31.3048

śareṇa niśitenājau darpaṃ vāṃ vyapaneśyati / HV_App.I,31.3049

ity uktvā ratham āruhya pratasthe sātyakiḥ kila // HV_App.I,31.3050

Colophon vaiśaṃpāyana uvāca

sa praviśya puraṃ viṣṇoḥ sātyakiḥ śinipuṃgavaḥ / HV_App.I,31.3051

ācacakṣe 'tha kṛṣṇāya yathā vṛttaṃ tayos tadā // HV_App.I,31.3052

tataḥ prabhāte vimale keśavaḥ keśisūdanaḥ / HV_App.I,31.3053

balādhyakṣānuvācedaṃ kṛtamaṅgalatatparaḥ // HV_App.I,31.3054

saṃnahyantāṃ balaṃ sarvaṃ rathakuñjaravājimat / HV_App.I,31.3055

anekabherīpaṇava+ prāsāsiparighākulam // HV_App.I,31.3056

sadhvajaṃ sapatākaṃ ca sālaṃkāraparicchadam / HV_App.I,31.3057

tatheti te pratiśrutya sarvaṃ cakrur anīkapāḥ // HV_App.I,31.3058

ādāya sudṛḍhaṃ cāpaṃ ratham āruhya daṃśitāḥ / HV_App.I,31.3059

agrato jagmur atyarthaṃ senāyāḥ puruṣottamāḥ // HV_App.I,31.3060

vanamālī halī rāmo nīlavāsāḥ sitaprabhaḥ / HV_App.I,31.3061

babhau sainyāgrato rājañ jagāmendrasamaprabhaḥ // HV_App.I,31.3062

sātyakiś ca tathā rājan pragṛhītaśarāsanaḥ / HV_App.I,31.3063

babhau krodhasamāyukto jagāmāgre mahābalaḥ // HV_App.I,31.3064

anye ca yādavāḥ śūrāḥ pragṛhītamahāyudhāḥ / HV_App.I,31.3065

siṃhanādaṃ prakurvanto jagmur atyartham uttamāḥ // HV_App.I,31.3066

haris tu ratham āruhya saṃnaddhaṃ dārukeṇa ha / HV_App.I,31.3067

śārṅgaṃ bhārasahaṃ ghoraṃ gṛhītvā saśaraṃ dhanuḥ // HV_App.I,31.3068

cakrapāṇis tadā śaṅkhī gadāśūlaśarāsimān / HV_App.I,31.3069

baddhagodhāṅgulitrāṇaḥ pītavāsā janārdanaḥ // HV_App.I,31.3070

padmamālākṛtorasko nīlakuñcitamūrdhajaḥ / HV_App.I,31.3071

yayau rathagato vipraiḥ stūyamāno mudānvitaiḥ // HV_App.I,31.3072

sūtair māgadhaputraiś ca stūyamānas tatas tataḥ / HV_App.I,31.3073

ānīya senāṃ sakalāṃ yayau kāṣṭhām athottarām // HV_App.I,31.3074

pāñcajanyaṃ mukhe nyasya sarvaprāṇena keśavaḥ / HV_App.I,31.3075

dadhmau mahāravaṃ kurvañ śatrūṇāṃ bhayavardhanam // HV_App.I,31.3076

ādhmātas tena hariṇā sa cakre śaṅkharāṭ svanam / HV_App.I,31.3077

ravaḥ sa rodasī rājan pūrayām āsa śaṅkhataḥ // HV_App.I,31.3078

tasmiñ śaṅkhe tathādhmāte neduḥ śaṅkhāḥ sahasraśaḥ / HV_App.I,31.3079

bheryaś cāpi samādhmātā mṛdaṅgā bahuśo nṛpa / HV_App.I,31.3080

nedur atyartham atulaṃ gharmānte jaladā yathā // HV_App.I,31.3081

atho yayur mahārāja puṣkaraṃ puṇyavardhanam / HV_App.I,31.3082

sarasas tasya rājendra puṣkarasya nṛpottamāḥ // HV_App.I,31.3083

pratīkṣya haṃsaḍibhakau yuddhāya samupasthitāḥ / HV_App.I,31.3084

niveśaṃ kārayām āsur yādavāḥ sarva eva hi / HV_App.I,31.3085

svaṃ svaṃ yathāsukhaṃ rājan pragṛhītakuṭīmaṭham // HV_App.I,31.3086

bhagavān api govindaḥ saro dṛṣṭvā suśobhanam / HV_App.I,31.3087

upaspṛśya jale tasmin praṇamya yatipuṅgavān // HV_App.I,31.3088

tayor āgamanaṃ lipsur āste tīre yathāsukham / HV_App.I,31.3089

śṛṇvan vedadhvaniṃ viṣṇur brāhmaṇānāṃ samantataḥ // HV_App.I,31.3090

Colophon vaiśaṃpāyana uvāca

atha tau haṃsaḍibhakau jagmatuḥ puṣkaraṃ prati / HV_App.I,31.3091

pragṛhītamahācāpau sarathau sadhvajau nṛpa // HV_App.I,31.3092

puraḥsaramahābhūtau saṃharantāv ivolbaṇau / HV_App.I,31.3093

prakurvantāv ururavaṃ bhasmanā pariveṣṭitau // HV_App.I,31.3094

tripuṇḍrakalalāṭāntau rudrākṣapariśobhitau / HV_App.I,31.3095

anyau dvāv iva rudrau tau lokasaṃhārakārakau // HV_App.I,31.3096

tato 'nujagmuḥ śataśaḥ sainyāni nṛpasattama / HV_App.I,31.3097

akṣauhiṇyo daśaivāsaṃs tayor atha samāgatāḥ // HV_App.I,31.3098

vicakras tu mahārāja dānavo nagasaṃnibhaḥ / HV_App.I,31.3099

tayor eva sakhā pūrvam āsīc ca balaśālinoḥ / HV_App.I,31.3100

śakro 'pi yasya purataḥ sthātuṃ śakto na vajrabhṛt // HV_App.I,31.3101

yo hi vīro mahārāja devadaitya samāgame / HV_App.I,31.3102

devān nighnaṃs tadā yuddhe devendram ajayan mahān / HV_App.I,31.3103

akaroc ca purā yuddhaṃ viṣṇunā prabhaviṣṇunā // HV_App.I,31.3104

yo hi dvāravatīṃ prāpya babādhe yadupuṅgavān / HV_App.I,31.3105

sa tadānīṃ mahārāja śrutvā yuddham upasthitaḥ // HV_App.I,31.3106

anekaśatasāhasrair dānavaiḥ parighāyudhaiḥ / HV_App.I,31.3107

vṛtaḥ samabhavad daityo vṛṣṇidveṣān nṛpottama / HV_App.I,31.3108

haṃsasya ḍibhakasyātha sāhāyyaṃ kartum udyataḥ // HV_App.I,31.3109

vicakrasyātha daityasya hiḍimbo rākṣaseśvaraḥ / HV_App.I,31.3110

atīva mitratāṃ yāto dadyāt prāṇāṃś ca saṃyati // HV_App.I,31.3111

rākṣasair aparaiḥ sārdhaṃ śilāśūlāsipāṇibhiḥ / HV_App.I,31.3112

yayau tasya sahāyārthaṃ hiḍimbaḥ puruṣādakaḥ // HV_App.I,31.3113

aṣṭāśītisahasrāṇi rākṣasās tasya cābhavan / HV_App.I,31.3114

anuyātā mahārāja śilāparighapāṇayaḥ // HV_App.I,31.3115

tayos tatra mahāsainyaṃ gacchatoḥ keśavaṃ prati / HV_App.I,31.3116

miśritaṃ daityasaṃghaiś ca rākṣasaiś ca samantataḥ / HV_App.I,31.3117

atyadbhutaṃ mahāraudraṃ trailokyabhayadāyi ca // HV_App.I,31.3118

daityena tena sahitau jagmatuḥ puṣkaraṃ prati / HV_App.I,31.3119

tāv etau haṃsaḍibhakau hantuṃ keśavam añjasā // HV_App.I,31.3120

tataḥ śrutvā jarāsaṃdho vigrahaṃ yadupuṅgavaiḥ / HV_App.I,31.3121

nākaron nṛpa sāhāyyaṃ śāpo me bhaviteti ha // HV_App.I,31.3122

gacchatoḥ saṃyugaṃ rājan haṃsasya ḍibhakasya ca / HV_App.I,31.3123

atitvaritavikrāntās te yayuḥ puṣkaraṃ nṛpa // HV_App.I,31.3124

siṃhanādaṃ vimuñcantaḥ kathayantaḥ parasparam / HV_App.I,31.3125

aham eva nṛpā yuddhaṃ karomi prathamaṃ hareḥ // HV_App.I,31.3126

ity abruvan nṛpā rājan gacchantaḥ keśavaṃ prati / HV_App.I,31.3127

saṃprāptās te nṛpaśreṣṭhāḥ puṣkaraṃ puṇyavardhanam // HV_App.I,31.3128

munijuṣṭaṃ tapovṛddhair ṛṣibhiś ca niṣevitam / HV_App.I,31.3129

atyantabhadraṃ lokeṣu puṣkaraṃ prathamaṃ nṛpa // HV_App.I,31.3130

puṣkaraṃ puṇḍarīkākṣo dvāv eva jagatīpate / HV_App.I,31.3131

darśanāt sparśanāc cāpi kilbiṣacchedinau nṛpa // HV_App.I,31.3132

puṣkaraṃ puṇḍarīkākṣo dvāv eva nṛpasattama / HV_App.I,31.3133

sevyamānau muniśreṣṭhaiḥ sāmaraughair mahātmabhiḥ // HV_App.I,31.3134

dvāv eva hi naraśreṣṭha kilbiṣaughasya nāśakau / HV_App.I,31.3135

tāv ubhau yatra sahitau tatra te saṃsthitā nṛpāḥ // HV_App.I,31.3136

dṛṣṭavantau hariṃ viṣṇuṃ viṣṭaraśravasaṃ param / HV_App.I,31.3137

puṣkaraṃ puṇyanilayaṃ tīrthaṃ brahmarṣisevitam // HV_App.I,31.3138

tebhyaḥ kuru namaskāraṃ manasā nṛpasattama / HV_App.I,31.3139

aghaṃ niḥśeṣam abhavat tava bhūpa na saṃśayaḥ // HV_App.I,31.3140

sainyaṃ tatra ca saṃprāptaṃ daityarakṣaḥsamākulam / HV_App.I,31.3141

anekabherīpaṇava+ jharjharīḍiṇḍimākulam / HV_App.I,31.3142

tālasaṃmiśrapaṇavaṃ rakṣonādasamākulam // HV_App.I,31.3143

praviśya sarasas tīraṃ puṣkarasya viśāṃ pate / HV_App.I,31.3144

adarśayat tatra devaṃ yuddhāya samupasthitam // HV_App.I,31.3145

Colophon

dve sene saṃgate rājan sadhvaje saparicchade / HV_App.I,31.3146

mahāparighasaṃkīrṇe gadāśaktisamākule // HV_App.I,31.3147

bherījharjharasaṃpūrṇe ḍiṇḍimārāvasaṃkule / HV_App.I,31.3148

pragṛhītamahāśastre śūlāsivarakārmuke / HV_App.I,31.3149

parasparakṛtotsāhe cakrāte yuddham uttamam // HV_App.I,31.3150

te śarāḥ kārmukotsṛṣṭā nirbhidyātha śarīriṇām / HV_App.I,31.3151

śarīrāṇi mahārāja jagmur dūraṃ sahasraśaḥ // HV_App.I,31.3152

bhaṭabāhuvinirmuktāḥ khaḍgā nirbhidya vakṣasi / HV_App.I,31.3153

sphuṭitāś ca tadā rājañ śirāṃsy āhatya saṃyayuḥ // HV_App.I,31.3154

parighāś ca tadā rājñāṃ bāhubhiḥ paricoditāḥ / HV_App.I,31.3155

tilaśaś cakrur atulāḥ śarīraṃ nṛparakṣasām / HV_App.I,31.3156

daityānāṃ kurvatāṃ nādam anyonyavadhakāṅkṣiṇām // HV_App.I,31.3157

daityā rakṣāṃsi rājendra rājānaś ca samantataḥ / HV_App.I,31.3158

anyonyaṃ parighair jaghnuś cāpamuktair mahāśaraiḥ / HV_App.I,31.3159

śaraiś ca bhogibhogābhais tīkṣṇam anye mahābalāḥ // HV_App.I,31.3160

rākṣasā dānavāś cānye mattamātaṅgavikramāḥ / HV_App.I,31.3161

k: Ds2 T1.4 G1.3-5 M (Dn after line 3167) ins. :k

anyonyaṃ jaghnire rājaṃś cāpamuktair mahāśaraiḥ / **HV_App.I,31.3161**23:1

nāgā nāgair mahārāja hayāś cāśvaiḥ samantataḥ // HV_App.I,31.3162

rathā rathaiḥ samājaghnuḥ sādinaḥ sādibhis tathā / HV_App.I,31.3163

paṭṭasāsiśaravrātaiḥ kuntaiḥ sāyakakarpaṇaiḥ // HV_App.I,31.3164

saśaktiparighaprāsa+ paraśvadhasamākulaiḥ / HV_App.I,31.3165

bhiṇḍipālair mahāraudrair jaghnur anyonyam āhave // HV_App.I,31.3166

rākṣasā dānavā rājan kṣatriyāś ca samantataḥ / HV_App.I,31.3167

itaś cetaś ca dhāvantaḥ kurvanto visvaraṃ ravam / HV_App.I,31.3168

hatāḥ kecin mahārāja petur urvyāṃ mahāsibhiḥ // HV_App.I,31.3169

kecin mathitamastiṣkā gadābhir vīryavattamāḥ / HV_App.I,31.3170

bhagnagrīvā mahārāja parighaiḥ parighāyudhaiḥ // HV_App.I,31.3171

yamarāṣṭraṃ gatāḥ kecit kecit svargaṃ samāyayuḥ / HV_App.I,31.3172

apsarobhiḥ samāseduḥ paśyantaḥ svakalevaram / HV_App.I,31.3173

kecit svāṃś ca parāṃś caiva hatvā bhrāntā ivābhavan // HV_App.I,31.3174

etasminn antare rājañ śaṅkhā bheryaḥ sahasraśaḥ / HV_App.I,31.3175

sasvanuḥ sarvataḥ sainye mṛdaṅgā bahavas tathā / HV_App.I,31.3176

madhyaṃdinagate sūrye tāpaṃ dadhati ghoravat // HV_App.I,31.3177

tataḥ piśācā vikṛtāḥ karālā nirṇatodarāḥ / HV_App.I,31.3178

rākṣasāś ca mahāghorāḥ piśitaṃ keśaśāḍvalam / HV_App.I,31.3179

muditā bhakṣayām āsuḥ pibantaḥ śoṇitaṃ bahu // HV_App.I,31.3180

saṃcitāni śavāny āsan kabandhāḥ khaḍgapāṇayaḥ / HV_App.I,31.3181

vibhajya deśaṃ bahuśo yuddhabhūmau śavārthinaḥ // HV_App.I,31.3182

atha śyenā balāś caiva kaṅkā gṛdhrās tathāpare / HV_App.I,31.3183

tuṇḍaiḥ śavāni niṣkṛṣya bhakṣayanti tatas tataḥ // HV_App.I,31.3184

saptāśītisahasrāṇi hatā nāgā nṛpottama / HV_App.I,31.3185

triṃśatsahasram ayutaṃ nihatā hayasattamāḥ // HV_App.I,31.3186

hataṃ lakṣaṃ mahārāja rathānāṃ rathibhiḥ saha / HV_App.I,31.3187

triṃśatkoṭyo hatās tatra sādinaḥ sāyudhā bhṛśam // HV_App.I,31.3188

madhyaṃdinagate sūrye hatāḥ kecana nirgatāḥ / HV_App.I,31.3189

kecic ca nihatā rājan puṣkaraṃ prāviśan saraḥ // HV_App.I,31.3190

kecid bhūmiṃ samālambya bhītā ity abruvan raṇe / HV_App.I,31.3191

muktakeśāḥ patanti sma rathaṃ saṃtyajya kecana // HV_App.I,31.3192

saṃdaṣṭauṣṭhapuṭāḥ kecit svāminaḥ purato hatāḥ / HV_App.I,31.3193

atyadbhutaṃ mahāyuddham āsīt puṣkaratīrthake / HV_App.I,31.3194

yathā devāsuraṃ yuddhaṃ pūrvam āsīn nṛpottama // HV_App.I,31.3195

Colophon vaiśaṃpāyana uvāca

etasminn antare rājan dvaṃdvayuddham avartata / HV_App.I,31.3196

vicakraṃ yodhayām āsa śārṅgadhanvā gadādharaḥ // HV_App.I,31.3197

balabhadro 'tha haṃsena ḍibhakena ca sātyakiḥ / HV_App.I,31.3198

vāsudevograsenābhyāṃ hiḍimbaḥ puruṣādakaḥ / HV_App.I,31.3199

śeṣāś ca śeṣai rājendra cakrur yuddham adīnagāḥ // HV_App.I,31.3200

vāsudevas trisaptatyā daityaṃ vakṣasy atāḍayat / HV_App.I,31.3201

śarair niśitadhārāgrair vismayaṃ darśayan raṇe // HV_App.I,31.3202

dānavo devadeveśaṃ dṛḍhena niśitena ca / HV_App.I,31.3203

śareṇākarṇam ākṛṣya dhanuḥpravaram īśvaram / HV_App.I,31.3204

jaghāna stanayor madhye paśyatas tu śacīpateḥ // HV_App.I,31.3205

tena viddho 'tha bhagavān vakṣodeśe janārdanaḥ / HV_App.I,31.3206

avamac chonitaṃ viṣṇur ādikāle yathā prajāḥ // HV_App.I,31.3207

tataḥ kruddho hṛṣīkeśaḥ kṣurapreṇāharad dhvajam / HV_App.I,31.3208

aśvāṃś ca caturo hatvā sārathiṃ ca śarais tribhiḥ / HV_App.I,31.3209

tato dadhmau śaṅkhavaraṃ yathā tārāmaye raṇe // HV_App.I,31.3210

rathād utplutya sahasā dānavaḥ krodhamūrchitaḥ / HV_App.I,31.3211

gadāṃ gṛhya mahāghorāṃ duḥsahāṃ vīryaśālinīm // HV_App.I,31.3212

tayā jaghāna daityendraḥ kirīṭe keśavasya ha / HV_App.I,31.3213

lalāṭe ca punar viṣṇuṃ siṃhanādam anīnadat // HV_App.I,31.3214

tataḥ śilāṃ ca mahatīṃ pragṛhya danujaḥ kila / HV_App.I,31.3215

bhrāmayitvā śataguṇaṃ prāharat keśavorasi // HV_App.I,31.3216

tām āpatantīṃ saṃprekṣya hastenādāya keśavaḥ / HV_App.I,31.3217

jaghāna ca tadā daityaṃ tāḍitaḥ sa tayā kṣitau / HV_App.I,31.3218

gatāsur iva saṃjajñe śvasann iva papāta ha // HV_App.I,31.3219

prāpya saṃjñāṃ tato daityaḥ krodhād dviguṇam ābabhau / HV_App.I,31.3220

ādāya parighaṃ ghoram idam āha janārdanam // HV_App.I,31.3221

anena tava govinda darpaṃ jātaṃ nihanmy aham / HV_App.I,31.3222

vikramajñaḥ sadā cāsi mama devāsure raṇe // HV_App.I,31.3223

tāv eva vipulau bāhū sa evāsmi janārdana / HV_App.I,31.3224

tathāpi yudhyase vīra jñātvā vai māmakaṃ balam // HV_App.I,31.3225

vārayainaṃ mahābāho parighaṃ bāhuniḥsṛtam / HV_App.I,31.3226

ity uktvā devadeveśaṃ śaṅkhacakragadādharam / HV_App.I,31.3227

cikṣepa daityo lokeśaṃ sarvalokasya paśyataḥ // HV_App.I,31.3228

taṃ gṛhya bāhunā kṛṣṇo duṣṭo 'sīti vadan hariḥ / HV_App.I,31.3229

khaṇḍaśaḥ kārayām āsa khaḍgena niśitena ca // HV_App.I,31.3230

utpāṭya vṛkṣaṃ daityendraḥ śataśākhaṃ mahāśikham / HV_App.I,31.3231

tena taṃ pothayām āsa viṣṭaraśravasaṃ vibhum / HV_App.I,31.3232

gṛhya taṃ cāpi khaḍgena tilaśaś ca cakāra ha // HV_App.I,31.3233

vikrīḍya suciraṃ kṛṣṇas tena daityena mādhavaḥ / HV_App.I,31.3234

hantum aicchat tadā daityam ādāya niśitaṃ śaram / HV_App.I,31.3235

āgneyāstreṇa saṃyojya jaghānainaṃ sa tena ha // HV_App.I,31.3236

pradahya sa śaro daityaṃ sarvalokasya paśyataḥ / HV_App.I,31.3237

yathāpūrvaṃ jagāmāśu karaṃ bhagavataḥ punaḥ // HV_App.I,31.3238

hataśiṣṭās tadā daityāḥ palāyanta diśo daśa / HV_App.I,31.3239

adyāpi na nivartante gacchanto vai mahodadhim // HV_App.I,31.3240

Colophon vaiśaṃpāyana uvāca

baladevas tu dharmātmā dhanur ādāya satvaram / HV_App.I,31.3241

jaghāna haṃsaṃ daśabhir bāṇair bāṇabhṛtāṃ varaḥ / HV_App.I,31.3242

taṃ pratyavidhyan nārācair haṃsaḥ pañcabhir āśugaiḥ // HV_App.I,31.3243

tān antare halī chittvā nārācair daśabhiḥ punaḥ / HV_App.I,31.3244

nārācenāśu vivyādha lalāṭe haṃsam ojasā // HV_App.I,31.3245

dṛḍhaṃ patan sa nārācas tasya saṃjñāṃ samādade / HV_App.I,31.3246

rathopasthe ciraṃ sthitvā sthūṇākarṇaṃ samādade // HV_App.I,31.3247

labdhvā haṃsaḥ sa saṃjñāṃ tu vidhvā tena yadūttamam / HV_App.I,31.3248

siṃhavad vyanadad dhaṃso devān vismāpayan raṇe // HV_App.I,31.3249

tataḥ kruddho halī viddhas tena bāṇena mādhavaḥ / HV_App.I,31.3250

vamañ śoṇitam atyarthaṃ niśaśvāsa raṇājire / HV_App.I,31.3251

lohitāviṣṭagātras tu kuṅkumārdra ivābhavat // HV_App.I,31.3252

nārācaiḥ saptasāhasrair ardayām āsa yādavaḥ / HV_App.I,31.3253

haṃsaṃ haṃsagatiṃ vīraṃ nīlavāsā halāyudhaḥ // HV_App.I,31.3254

te muktā niśitā ghorā nārācāś ca suvājinaḥ / HV_App.I,31.3255

rathe dhvaje tathā cāpe cakre tūṇīdvaye nṛpa / HV_App.I,31.3256

patitāḥ sarvato rājan vyathāṃ caiva tathā dadhuḥ // HV_App.I,31.3257

tataḥ kruddho mahārāja haṃso vīryabalānvitaḥ / HV_App.I,31.3258

śareṇa halinaṃ vidhvā dhvajaṃ ciccheda kenacit / HV_App.I,31.3259

śaraiś caturbhir aśvāṃś ca sūtaṃ pretādhipe dadau // HV_App.I,31.3260

tataḥ kruddho halī tasmād gadāṃ gṛhya mahāraṇe / HV_App.I,31.3261

āpapāta mahābāhur haṃsaṃ śeṣa iva śvasan // HV_App.I,31.3262

tayā dhvajaṃ rathaṃ cakram īṣāṃ sūtaṃ halāyudhaḥ / HV_App.I,31.3263

babhañja tilaśaḥ sarvaṃ nanāda ca punaḥ punaḥ // HV_App.I,31.3264

bhūyaś ca gadayā haṃsaṃ cikṣepa ca halī kila / HV_App.I,31.3265

so 'pi haṃso gadāṃ gṛhya rathāt tasmād avāpatat // HV_App.I,31.3266

tatas tau haṃsahalinau yuyudhāte mahāraṇe / HV_App.I,31.3267

mahārathau mahābāhū loke prathitatejasau // HV_App.I,31.3268

atyadbhutau suvikrāntau parasparavadhaiṣiṇau / HV_App.I,31.3269

kṛtaśramau mahāyuddhe siṃhavikrāntagāminau // HV_App.I,31.3270

yathā devāsure yuddhe śakravṛtrau purāmbare / HV_App.I,31.3271

ubhau saṃsiktasarvāṅgau śoṇitena mahāraṇe / HV_App.I,31.3272

atyantakheditau yuddhe parasparabalena ha // HV_App.I,31.3273

tataś ca dakṣiṇaṃ mārgaṃ balabhadro 'nvagṛhṇata / HV_App.I,31.3274

savyaṃ tu haṃso rājendra vyagṛhṇāt satyasaṃgaraḥ // HV_App.I,31.3275

pothayāṃ cakratur yuddhe gadābhyāṃ gajavikramau / HV_App.I,31.3276

yathāprāṇaṃ mahābāhū jaghnatur maraṇāya vai // HV_App.I,31.3277

atipravṛddhaṃ saṃgrāmaṃ devāsuraraṇopamam / HV_App.I,31.3278

vidadhāte mahāraṅge paśyatāṃ tridivaukasām // HV_App.I,31.3279

devāś ca munayaś caiva vismayaṃ parijagmire / HV_App.I,31.3280

aho khalv īdṛśaṃ yuddhaṃ dṛṣṭaṃ pūrvaṃ na ca śrutam // HV_App.I,31.3281

ity ūcur vismayavaśād devagandharvakiṃnarāḥ / HV_App.I,31.3282

parasparakṛtotsāhau cakratur yuddham adbhutam // HV_App.I,31.3283

atha haṃso mahāraṅge dakṣiṇaṃ dakṣiṇottamaḥ / HV_App.I,31.3284

vyacaran mārgam atyarthaṃ savyaṃ tu balavān balī // HV_App.I,31.3285

vikuñcya jānunī pūrvaṃ cakratur gadayā bhṛśam / HV_App.I,31.3286

raṇaṃ raṇavidāṃ śreṣṭhau paśyatāṃ tridivaukasām // HV_App.I,31.3287

Colophon vaiśaṃpāyana uvāca

yuddhaṃ cakratur atyarthaṃ tato ḍibhakasātyakī / HV_App.I,31.3288

tāv ubhau balinau vīrau prakhyātau kṣatriyeṣu vai // HV_App.I,31.3289

kṛtaśramau mahāyuddhe satataṃ vṛddhasevinau / HV_App.I,31.3290

sātyakir daśabhir vīro ḍibhakaṃ satyavikramam / HV_App.I,31.3291

avidhyan niśitair bāṇaiḥ stanamadhye tathorasi // HV_App.I,31.3292

sa tena viddho balinā ḍibhakaḥ kṣatriyottamaḥ / HV_App.I,31.3293

nārācaiḥ pañcasāhasrair vivyādha yudhi garvitaḥ // HV_App.I,31.3294

tān antare vṛṣṇivīro niṣedhya vyanadad raṇe / HV_App.I,31.3295

atha kruddho nṛpavaro vidhvā saptabhir āśugaiḥ / HV_App.I,31.3296

punaḥ śatasahasreṇa pratyavidhyat sa sātyakim // HV_App.I,31.3297

sātyakis tv atha vikrānto dhanuś ciccheda tasya tat / HV_App.I,31.3298

k: CE ciścheda :k

ardhacandreṇa tīkṣṇena ḍibhakasya sa yādavaḥ // HV_App.I,31.3299

k: M3 ins. :k

athānyad dhanur ādāya ḍibhakaḥ śatrukarśanaḥ / **HV_App.I,31.3299**24:1

ājaghne ḍibhako rājan yuyudhānaṃ yudhāṃ varam / HV_App.I,31.3300

kṣurapreṇātha raudreṇa tailadhautena vikramī // HV_App.I,31.3301

sa tena viddho bāṇena vamañ śoṇitakaṃ nṛpa / HV_App.I,31.3302

atīva śuśubhe rājan vasante kiṃśuko yathā // HV_App.I,31.3303

dhanuś ciccheda bhūyas tu yad gṛhītaṃ punar mahat // HV_App.I,31.3304

tato 'nyad dhanur ādāya ḍibhako yādaveśvaram / HV_App.I,31.3305

jaghāna niśitair bānaiḥ sarvakṣatrasya paśyataḥ // HV_App.I,31.3306

sa dhanuḥ punar atyugraṃ ciccheda yudhi sātyakiḥ / HV_App.I,31.3307

śareṇa tīkṣṇapuṅkhena ḍibhakasya durātmanaḥ // HV_App.I,31.3308

tato 'nyad dhanur ādāya satvaraṃ sa nṛpottamaḥ / HV_App.I,31.3309

dhanuṣā tena rājendra sātyakiṃ vivyadhe punaḥ // HV_App.I,31.3310

evaṃ dhanūṃṣi rājendra śataṃ pañca ca pañca ca / HV_App.I,31.3311

chittvā nanāda śaineyaḥ sarvakṣatrasya paśyataḥ // HV_App.I,31.3312

dhanūṃṣi tau samutsṛjya vīrau ḍibhakasātyakī / HV_App.I,31.3313

khaḍgau pragṛhya cātyugrau yuddhāya samupasthitau // HV_App.I,31.3314

tau hi khaḍgavidāṃ śreṣṭhau vīrau ḍibhakasātyakī / HV_App.I,31.3315

dauḥśāsanir mahārāja saumadattis tathaiva ca // HV_App.I,31.3316

abhimanyuś ca vikrānto nakulaś ca tathaiva ca / HV_App.I,31.3317

ete khaḍgavidāṃ śreṣṭhāḥ kīrtitā yudhi sattamāḥ // HV_App.I,31.3318

eṣv etau hi nṛpaśreṣṭhau khaḍge hi nṛpasattamau / HV_App.I,31.3319

tāv etāv asinā yuddhaṃ cakratur yuddhalālasau // HV_App.I,31.3320

bhrāntam udbhrāntam āviddhaṃ praviddhaṃ bāhuniḥsṛtam / HV_App.I,31.3321

ākaraṃ vikaraṃ bhinnaṃ nirmaryādam amānuṣam // HV_App.I,31.3322

saṃkocitaṃ vikucitaṃ savyajānu vijānu ca / HV_App.I,31.3323

āhitaṃ citrakaṃ kṣiptaṃ kuḍumbaṃ lambanaṃ dhṛtam // HV_App.I,31.3324

savyabāhu vinirbāhu savyetaram athottaram / HV_App.I,31.3325

tribāhutuṅgabāhū ca savyonnatam udāsi ca // HV_App.I,31.3326

pṛṣṭhataḥpraharaṃ caiva yaudhikaṃ prathitaṃ tathā / HV_App.I,31.3327

iti pracārān dvātriṃśac cakratuḥ khaḍgayodhinau // HV_App.I,31.3328

punaś ca praharantau tau na ca śramam upeyatuḥ / HV_App.I,31.3329

puṣkarasthau mahārāja yuddhāya kṛtaniścayau // HV_App.I,31.3330

tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / HV_App.I,31.3331

tuṣṭuvus tau mahārāja jaye dhṛtakṛtaśramau / HV_App.I,31.3332

aho vīryam aho vīryam etayor balaśālinoḥ // HV_App.I,31.3333

etāv eva raṇe śaktau khaḍge dhanuṣi pāragau / HV_App.I,31.3334

ekaḥ śiṣyo girīśasya droṇasyānyo hi dhīmataḥ // HV_App.I,31.3335

arjunaḥ sātyakiś caiva vāsudevo jagatpatiḥ / HV_App.I,31.3336

traya ete mahārāja prathitāḥ saṃgare sadā // HV_App.I,31.3337

ḍibhakaḥ śaktibhṛc charvas traya ete mahārathāḥ / HV_App.I,31.3338

prasiddhāḥ sarva evaite vīryeṣu ca baleṣu ca // HV_App.I,31.3339

iti te devagandharvāḥ siddhā yakṣā mahoragāḥ / HV_App.I,31.3340

divi sthitāḥ samaṃ brūyur yuddhadarśanalālasāḥ // HV_App.I,31.3341

Colophon vaiśaṃpāyana uvāca

vasudevograsenau ca vṛddhau yuddheṣu nirvṛtau / HV_App.I,31.3342

jarājaritasarvāṅgau palitāṅgaśirodharau // HV_App.I,31.3343

jñānavijñānasaṃpannau rājamārgaviśāradau / HV_App.I,31.3344

yuyudhāte mahāraṅge rākṣasena durātmanā // HV_App.I,31.3345

śarair anekasāhasrair ardayām āsatū raṇe / HV_App.I,31.3346

rākṣasendraṃ durātmānaṃ hiḍimbaṃ puruṣādakam // HV_App.I,31.3347

hiḍimbo rākṣasendras tu bhakṣayan sarvato narān / HV_App.I,31.3348

atipravṛddho duṣṭātmā lambabāhur mahāhanuḥ // HV_App.I,31.3349

lambodaro virūpākṣaḥ piṅgakeśavilocanaḥ / HV_App.I,31.3350

śyenanāso mahāraudra ūrdhvaromā mahābhujaḥ // HV_App.I,31.3351

parvatākāragātraś ca dīrghadaṃṣṭraḥ śaśānanaḥ / HV_App.I,31.3352

lambodaro dīrghadanto jagadgrāsakaraḥ sadā // HV_App.I,31.3353

uttuṅgāsyo mahorasko dīrghagrīvo gajopamaḥ / HV_App.I,31.3354

bhakṣayan māṃsapiṭakaṃ pibañ śoṇitasaṃcayam // HV_App.I,31.3355

gajān gajaiḥ samāghnāno hayair aśvān nṛpottama / HV_App.I,31.3356

rathān rathaiḥ samāhatya sādinaḥ sādibhis tathā // HV_App.I,31.3357

manuṣyān svapuro dṛṣṭvā nāsyagrāsaṃ cakāra saḥ / HV_App.I,31.3358

kāṃścid dhatvā mahārāja vṛṣṇipālān samantataḥ // HV_App.I,31.3359

bhakṣayām āsa sahasā hiḍimbaḥ puruṣādakaḥ / HV_App.I,31.3360

yān paśyati puro rakṣas tāñ jaghāna virūpadhṛk // HV_App.I,31.3361

bhakṣayann aparān vṛṣṇīn pādātān rākṣasādhipaḥ / HV_App.I,31.3362

cikṣepa sahasā kāṃścid dhiḍimbaḥ puruṣādakaḥ // HV_App.I,31.3363

antakāle yathā kruddho rudraḥ prāṇabhṛto nṛpa / HV_App.I,31.3364

kṣaṇenaikena sarvāṃs tān bhakṣayām āsa rākṣasaḥ // HV_App.I,31.3365

kecid bhītā diśaḥ prāpur vṛṣṇayo vīryaśālinaḥ / HV_App.I,31.3366

kecit tu bhakṣitās tena rakṣasā vṛṣṇipuṅgavāḥ // HV_App.I,31.3367

kumbhakarṇo yathā rājan bhakṣayām āsa vānarān / HV_App.I,31.3368

niḥśeṣaṃ vṛṣṇisainyaṃ tu cakāra puruṣādakaḥ // HV_App.I,31.3369

niśceṣṭaṃ vṛṣṇisainyaṃ tu sthitaṃ citrapaṭe yathā // HV_App.I,31.3370

etasminn antare kruddhau vṛddhau yādavapuṅgavau / HV_App.I,31.3371

dhanur gṛhya mahāghoraṃ rākṣasasya puraḥ sthitau // HV_App.I,31.3372

yathā kruddhasya siṃhasya meṣau kruddhatamāv iva / HV_App.I,31.3373

vyādāyāsyaṃ mahad rakṣas tau dṛṣṭvāthābhyadhāvata // HV_App.I,31.3374

cikhādiṣur virūpākṣaḥ pātālatalasaṃnibhaḥ / HV_App.I,31.3375

paryadhāvat tato rakṣaḥ khādat khādat kalevaram // HV_App.I,31.3376

pūrayām āsatur vīrau śarair yaduvṛṣau nṛpa / HV_App.I,31.3377

hiḍimbāsyaṃ mahāghoraṃ vyāditāsyam ivāntakam // HV_App.I,31.3378

sarvāṃs tān khādayām āsa devaśatrur virūpadhṛk / HV_App.I,31.3379

dhāvati sma tato rakṣo vyāditāsyaṃ bhayānakam // HV_App.I,31.3380

tayor gṛhītvā dhanuṣī babhañja yudhi satvaram / HV_App.I,31.3381

bāhū prasārya duṣṭātmā rākṣaso vikṛtānanaḥ // HV_App.I,31.3382

vasudevaṃ mahīpālaṃ rājānaṃ vṛddhasevinam / HV_App.I,31.3383

grahītuṃ rākṣasaśreṣṭho yatate nṛpasaṃsadi // HV_App.I,31.3384

hiḍimba uvāca

eṣa vāṃ bhakṣayiṣyāmi vasudeva nṛpādhama / HV_App.I,31.3385

ugrasena kimarthaṃ tvaṃ tiṣṭhase matpuro 'dhama // HV_App.I,31.3386

āgaccha praviśāsyaṃ me grāsabhūtau yuvāṃ mama / HV_App.I,31.3387

vidhinā nirmitau vṛddhau vasudeva hareḥ pitaḥ // HV_App.I,31.3388

bubhukṣitaḥ śramārtaś ca yuddhe tvaritavikramaḥ / HV_App.I,31.3389

manmukhān naiva gacchetaṃ praviśantau tvarānvitau // HV_App.I,31.3390

yuvayoḥ śoṇitaṃ pītvā tṛptiṃ yāsyāmi nirvṛtaḥ / HV_App.I,31.3391

khādāmi ca punar māṃsaṃ vṛddhayor yuvayoḥ sukham // HV_App.I,31.3392

iti bruvaṃs tadā kruddho vyāditāsyo mahāhanuḥ / HV_App.I,31.3393

dhāvati sma tadā kṣipraṃ hiḍimbo rākṣaseśvaraḥ // HV_App.I,31.3394

vasudevograsenau ca bhītau viprekṣya sarvataḥ / HV_App.I,31.3395

diśo 'bhyabhajatāṃ rājan niḥśastrau vṛṣṇipuṃgavau // HV_App.I,31.3396

etasminn antare dṛṣṭvā balabhadraḥ pratāpavān / HV_App.I,31.3397

dṛṣṭvā ca tau tathābhūtau vasudevograsenakau // HV_App.I,31.3398

vāsudevaṃ samādiśya haṃsaṃ yudhyantam īśvaram / HV_App.I,31.3399

nirgatya cāntaraṃ tasya rākṣasasya durātmanaḥ // HV_App.I,31.3400

mā kṛthāḥ sāhasaṃ rakṣo muñcaitau rājasattamau / HV_App.I,31.3401

sthito 'smi yudhyatāṃ rakṣo mayā śatrūñ jighāṃsatā // HV_App.I,31.3402

aham eva haniṣye tvāṃ kā ceyaṃ tava bhīṣikā / HV_App.I,31.3403

iti bruvāṇaṃ halinaṃ visṛjyaitau mahāraṇe // HV_App.I,31.3404

mahān ayam asau puṣṭo bhakṣayāmy enam agrataḥ / HV_App.I,31.3405

vidārya pūrvavad vaktraṃ balabhadram upādravat // HV_App.I,31.3406

visṛjya saśaraṃ cāpaṃ rākṣasasya puraḥ sthitaḥ / HV_App.I,31.3407

muṣṭiṃ pragṛhya balavān sphoṭayan bāhum uttamam // HV_App.I,31.3408

hiḍimbas tv atha duṣṭātmā muṣṭiṃ kṛtvā mahāravam / HV_App.I,31.3409

jaghāna vakṣo rāmasya vyāditāsya ivāntakaḥ // HV_App.I,31.3410

kruddho 'tha balabhadras tu muṣṭinā tena tāḍitaḥ / HV_App.I,31.3411

jaghāna muṣṭinā rāmo rākṣasendram aninditaḥ // HV_App.I,31.3412

muṣṭiyuddhaṃ samabhavan nararākṣasavīrayoḥ / HV_App.I,31.3413

yudhyator yuddharaṅgeṣu nararākṣasasiṃhayoḥ / HV_App.I,31.3414

tayoś caṭacaṭāśabdaḥ prādur āsīd bhayānakaḥ // HV_App.I,31.3415

atha rākṣasarājas tu muṣṭinā rāmam āhave / HV_App.I,31.3416

jaghāna vakṣodeśe tu vajreṇeva puraṃdaraḥ // HV_App.I,31.3417

atha rāmo balī sākṣān muṣṭiṃ saṃvartya yatnataḥ / HV_App.I,31.3418

hiḍimbaṃ tāḍayām āsa vakṣasy amaravidviṣam // HV_App.I,31.3419

talābhyām atha rāmas tu jaghne vaktre sa rākṣasam // HV_App.I,31.3420

āhatas talaghātena hiḍimbo rākṣaseśvaraḥ / HV_App.I,31.3421

jānubhyām apatad bhūmau gatāsur iva rākṣasaḥ // HV_App.I,31.3422

tata utpatya rāmas tu dorbhyāṃ saṃgṛhya rākṣasam / HV_App.I,31.3423

ādāya bāhuvegena bhrāmayitvā padāt padam // HV_App.I,31.3424

vyāvidhya suciraṃ rāmo darśayann ātmano balam / HV_App.I,31.3425

utkṣipya rākṣasendraṃ taṃ sarvalokasya paśyataḥ // HV_App.I,31.3426

gavyūtimātraṃ cikṣepa tato deśād dhalāyudhaḥ / HV_App.I,31.3427

gatāsur iva rakṣas tu tato deśān nirākramat // HV_App.I,31.3428

ye kecid rākṣasās tatra hataśeṣā mahāraṇe / HV_App.I,31.3429

balabhadrāt tato bhītā jagmuś caiva diśo daśa // HV_App.I,31.3430

atha bhagavān api bhāskaro raviḥ @ HV_App.I,31.3431

saṃhṛtya tejāṃsi sahasraraśmiḥ | HV_App.I,31.3432

astaṃ yayau cakṣur api prajānām @ HV_App.I,31.3433

īṣattamaś cāpi samāviveśa || HV_App.I,31.3434

tasmin praviṣṭe 'tha samudratoyaṃ @ HV_App.I,31.3435

prajāpatau viśvamukhe jagadgurau | HV_App.I,31.3436

nakṣatranāthaḥ samupājagāma @ HV_App.I,31.3437

saṃdhyātamo 'pi vyanaśan nṛpottama || HV_App.I,31.3438

prabhātakāle nṛpasattamā raṇe @ HV_App.I,31.3439

govardhane kiṃnaragītanādite | HV_App.I,31.3440

iti bruvanto nṛpasattamās tadā @ HV_App.I,31.3441

vyupāramaṃs tatra raṇotsavaṃ nṛpa || HV_App.I,31.3442

Colophon vaiśaṃpāyana uvāca

ubhau tau haṃsaḍibhakau rātrāv eva mahāgirim / HV_App.I,31.3443

jagmatuḥ sahitau rājan govardhanam atho nṛpa // HV_App.I,31.3444

atha prabhāte vimale sūrye cābhyudite sati / HV_App.I,31.3445

govardhanaṃ jagāmāśu keśavaḥ keśisūdanaḥ // HV_App.I,31.3446

śaineyo balabhadraś ca yādavāḥ sāraṇādayaḥ / HV_App.I,31.3447

gandharvair apsarobhiś ca nāditaṃ bahudhā girim // HV_App.I,31.3448

k: Ds2 Bom. Poona eds. G(ed.) ins. :k

jagmatuḥ sahitau rājan govardhanam atho girim / **HV_App.I,31.3448**25:1

godhanair atha sainyaiś ca nāditaṃ bahudhā girim // **HV_App.I,31.3448**25:2

tasyottaraṃ nṛpaśreṣṭha pārśvaṃ saṃprāpya yādavāḥ / HV_App.I,31.3449

nikaṣā yamunāṃ rājaṃs tato yuddham avartata / HV_App.I,31.3450

haṃsena ḍibhakenātha yādavaiś ca samantataḥ // HV_App.I,31.3451

ugrasenas trisaptatyā śarāṇāṃ nataparvaṇām / HV_App.I,31.3452

vivyādha haṃsaḍibhakau vasudevaś ca saptabhiḥ / HV_App.I,31.3453

sāraṇaḥ pañcaviṃśatyā daśabhiḥ kaṅka eva ca // HV_App.I,31.3454

k: CE pañja- :k

niśaṭhas triṃśatā rājan sātyakiś cāpi saptabhiḥ / HV_App.I,31.3455

aśītyā vipṛthū rājann uddhavo daśabhiḥ śaraiḥ // HV_App.I,31.3456

pradyumnas triṃśatā rājan sāmbaś cāpi ca saptabhiḥ / HV_App.I,31.3457

anādhṛṣṭis tv ekaṣaṣṭyā śarāṇāṃ nataparvaṇām // HV_App.I,31.3458

evaṃ te sahitā rājaṃś cakrur yuddham adīnavat / HV_App.I,31.3459

atyadbhutaṃ mahāghoraṃ yādavāḥ sarva eva ca // HV_App.I,31.3460

cakrus tābhyāṃ mahāyuddhaṃ vāsudevasya paśyataḥ / HV_App.I,31.3461

sarvān atha mahārāja yādavān balavattarān // HV_App.I,31.3462

tāv ubhau haṃsaḍibhakau nṛpāṃs tān pratyavidhyatām / HV_App.I,31.3463

pratyekaṃ daśabhir vidhvā bāṇaiś ca kṛtasaṃyataiḥ / HV_App.I,31.3464

jaghnatuś ca śarais tīkṣṇair atyarthaṃ yādaveśvarān // HV_App.I,31.3465

vyathitāḥ sarva evaite vamantaḥ śoṇitaṃ bahu / HV_App.I,31.3466

mādhave kiṃśukā rājan puṣpitā iva te babhuḥ // HV_App.I,31.3467

bhītāś ca yādavā rājan palāyanaparāyaṇāḥ / HV_App.I,31.3468

etasminn antare rājan vasudevātmajau nṛpa // HV_App.I,31.3469

vāsudevo halī yuddhe pramukhe dhanvinau tayoḥ / HV_App.I,31.3470

cakratur yuddham atulaṃ skandaśakrāv ivāmbare // HV_App.I,31.3471

tato devāḥ sagandharvāḥ siddhā yakṣā maharṣayaḥ / HV_App.I,31.3472

vimānasthāś ca dadṛśur yuddhaṃ devāsuropamam // HV_App.I,31.3473

tataḥ prādur abhūtāṃ tau bhūtau bhūteśvarasya ha / HV_App.I,31.3474

śūlinā preṣito yuddhe rakṣārthaṃ balinau tayoḥ // HV_App.I,31.3475

haṃso 'tha vāsudevaś ca yuddhaṃ cakratur īśvarau / HV_App.I,31.3476

rāmaś ca ḍibhakaś caiva saṃyuktau yuddhakāṅkṣayā // HV_App.I,31.3477

vikrāntāḥ sarva evaite śastre hy astre tathā bale / HV_App.I,31.3478

śaṅkhān dadhmuḥ pṛthag rājan sve sve sarve rathe sthitāḥ // HV_App.I,31.3479

atha kṛṣṇo hṛṣīkeśaḥ pāñcajanyaṃ mahāsvanam / HV_App.I,31.3480

dadhmau padmapalāśākṣaḥ sarvān vismāpayann iva // HV_App.I,31.3481

atha bhūtau mahāghorau lambodaraśarīriṇau / HV_App.I,31.3482

dudruvatur mahārāja śūlam ādāya keśavam / HV_App.I,31.3483

śūlena pothayāṃ rājaṃś cakratur yādaveśvaram // HV_App.I,31.3484

tābhyāṃ samāhato viṣṇur devagandharvasaṃnidhau / HV_App.I,31.3485

īṣasmitādharo devaḥ kiṃcid utplutya satvaram / HV_App.I,31.3486

rathād rathivaraśreṣṭhas tau pragṛhya jagatpatiḥ // HV_App.I,31.3487

bhrāmayitvā śataguṇam alātam iva keśavaḥ / HV_App.I,31.3488

kailāsaṃ ca samuddiśya pracikṣepa tato hariḥ // HV_App.I,31.3489

tāv etya tu gireḥ śṛṅgaṃ kailāsasya mahāmate / HV_App.I,31.3490

dṛṣṭvā tatkarma devasya vismayaṃ jagmatuḥ param // HV_App.I,31.3491

haṃsaś ca dṛṣṭvā tatkarma roṣatāmrāyatekṣaṇaḥ / HV_App.I,31.3492

uvāca vacanaṃ viṣṇuṃ paśyatāṃ tridivaukasām // HV_App.I,31.3493

kimarthaṃ rājasūyasya vighnaṃ carasi keśava / HV_App.I,31.3494

brahmadatto mahīpālo yaṣṭā tasya mahākratoḥ / HV_App.I,31.3495

karaṃ diśa yathāyogaṃ yadi prāṇān prakāṅkṣase // HV_App.I,31.3496

atha cet tvaṃ kṣaṇaṃ tiṣṭha tato jñātvā karaṃ bahu / HV_App.I,31.3497

dadāsi nandaputra tvaṃ tato yaṣṭā sa me guruḥ // HV_App.I,31.3498

īśvaro 'haṃ sadā rājñāṃ devānām iva śūladhṛk / HV_App.I,31.3499

evaṃ te vīryavibhavaṃ nāśayiṣyāmi saṃyuge // HV_App.I,31.3500

ity uktvā saśaraṃ cāpaṃ sālatālopamaṃ nṛpa / HV_App.I,31.3501

ākṛṣya ca yathāprāṇaṃ nārācena sa keśavam / HV_App.I,31.3502

lalāṭe cikṣipe haṃso lalāma iva so 'bhavat // HV_App.I,31.3503

uvāca sātyakiṃ kṛṣṇo rathaṃ vāhaya me prabho / HV_App.I,31.3504

dārukaṃ pṛṣṭavāhaṃ taṃ kṛtvā keśava īśvaraḥ // HV_App.I,31.3505

atha tena samādiṣṭaḥ sātyakir vāhayan ratham / HV_App.I,31.3506

maṇḍalāni bahūny ājau darśayām āsa satvaram // HV_App.I,31.3507

atha viddho dṛḍhaṃ tena śareṇa harir īśvaraḥ / HV_App.I,31.3508

āgneyam astraṃ saṃyojya śare kasmiṃścid īśvaraḥ / HV_App.I,31.3509

uvāca haṃsaṃ rājendra sātyakiṃ preṣayan hayān // HV_App.I,31.3510

anena tvāṃ dahāmy adya yadi śaknoṣi vāraya / HV_App.I,31.3511

alaṃ te bahuyuddhena kṣatriyo 'si sadā śaṭha // HV_App.I,31.3512

mattaś cet karam icchaṃs tvaṃ darśayādya parākramam / HV_App.I,31.3513

yatayo bādhitā haṃsa puṣkare saṃsthitās tvayā // HV_App.I,31.3514

śāstā tvaṃ khalu viprāṇāṃ sthite mayi narādhama / HV_App.I,31.3515

sthite mayi jagannāthe hatvā kṣatriyakaṇṭakān // HV_App.I,31.3516

śāstāsmy atho 'satāṃ loke duṣṭānāṃ brahmavidviṣām / HV_App.I,31.3517

śāpena yatimukhyānāṃ hata eva purādhama // HV_App.I,31.3518

mṛtyave tvāṃ nivedyādya rakṣitā brāhmaṇān aham / HV_App.I,31.3519

iti bruvaṃs tad astraṃ tu mumoca yudhi keśavaḥ / HV_App.I,31.3520

tad astraṃ vāruṇenātha haṃso 'pi pratyaṣedhayat // HV_App.I,31.3521

vāyavyam atha govindo mumoca yudhi haṃsake / HV_App.I,31.3522

tad astraṃ vārayām āsa māhendreṇa nṛpottama // HV_App.I,31.3523

atha māheśvaraṃ kṛṣṇo mumocātyugram āhave / HV_App.I,31.3524

raudreṇa tat tato haṃso vārayām āsa tatkṣaṇāt // HV_App.I,31.3525

gāndharvaṃ rākṣasaṃ caiva paiśācam atha keśavaḥ / HV_App.I,31.3526

brahmāstram atha kauberam āsuraṃ yāmyam eva ca // HV_App.I,31.3527

chittvāsyaitāni haṃsas tu mumoca yudhi satvaram / HV_App.I,31.3528

vāraṇārthaṃ tadastrāṇāṃ caturṇāṃ mādhavasya ha // HV_App.I,31.3529

atha brahmaśiro nāma ghoraṃ śatruvināśanam / HV_App.I,31.3530

mumoca haṃsam uddiśya keśavaḥ krodhamūrchitaḥ / HV_App.I,31.3531

k: Bom. Poona eds. G(ed.) ins. :k

yojayām āsa tad dhaṃse mahāghoraparākramam // **HV_App.I,31.3531**26:1

atha bhīto mahāraudram astraṃ dṛṣṭvā nṛpottamaḥ / **HV_App.I,31.3531**26:2

haṃso 'pi tena rājendra vārayām āsa taṃ śaram // HV_App.I,31.3532

yamunāpa upaspṛśya devadevo janārdanaḥ / HV_App.I,31.3533

astraṃ vaiṣṇavam ādāya śare suniśite hariḥ / HV_App.I,31.3534

yojayām āsa bhūtātmā bhūtabhāvanabhāvanaḥ // HV_App.I,31.3535

yena devā raṇe hatvā rājyam āpuḥ purāsurān / HV_App.I,31.3536

tadastraṃ yojayām āsa vadhārthaṃ tasya bhūpateḥ // HV_App.I,31.3537

Colophon vaiśaṃpāyana uvāca

atha bhīto mahāraudram astraṃ dṛṣṭvā nṛpottama / HV_App.I,31.3538

haṃso rājā mahārāja niśceṣṭa iva saṃbabhau // HV_App.I,31.3539

utplutya sa rathāt tasmād yamunām abhyadhāvata / HV_App.I,31.3540

yatra kṛṣṇo hṛṣīkeśaḥ kāliyaṃ balaśālinam // HV_App.I,31.3541

mamarda ca mahāghoraṃ yāvat pātālasaṃsthitiḥ / HV_App.I,31.3542

tāvad dīrghaṃ mahānīlaṃ kālāñjananibhaṃ mahat // HV_App.I,31.3543

tasmin hrade mahāghore papātātha sa haṃsakaḥ / HV_App.I,31.3544

haṃse patati tasmiṃs tu mahān rāvo babhūva ha / HV_App.I,31.3545

girīṇāṃ pātyamānānāṃ samudra iva vajriṇā // HV_App.I,31.3546

rathād utplutya kṛṣṇo 'pi tasyopari papāta ha / HV_App.I,31.3547

devadevo jagannātho jagad vismāpayann iva / HV_App.I,31.3548

prāharat taṃ mahābāhuṃ pādābhyām atha keśavaḥ // HV_App.I,31.3549

pādakṣepaṃ tatas tasmāl labdhvā haṃso nṛpottama / HV_App.I,31.3550

mamāra ca nṛpaśreṣṭha kecid evaṃ vadanti hi // HV_App.I,31.3551

anye pātālam āyāto bhakṣitaḥ pannagair iti / HV_App.I,31.3552

adyāpi naiva rājendra dṛṣṭa ity anuśuśrumaḥ // HV_App.I,31.3553

yathāpūrvaṃ jagannātho rathaṃ samupajagmivān // HV_App.I,31.3554

hate tasmin mahārāja dharmaputro yudhiṣṭhiraḥ / HV_App.I,31.3555

akarod rājasūyaṃ ca tava pūrvapitāmahaḥ // HV_App.I,31.3556

yadi jīved asau haṃsaḥ ko nu maṃsyati taṃ kratum / HV_App.I,31.3557

sa ca sarvāstravin nityaṃ rudrāl labdhavaraḥ prabho // HV_App.I,31.3558

kṣaṇād eva mahārāja vārteyaṃ gām agāhata / HV_App.I,31.3559

hato haṃso hato haṃsaḥ kṛṣṇena ripumardinā // HV_App.I,31.3560

jagur gandharvapatayo devaloke divāniśam / HV_App.I,31.3561

kṛṣṇena lokanāthena viṣṇunā prabhaviṣṇunā / HV_App.I,31.3562

yamunāyā hrade ghore kṛṣṇeneti divāniśam // HV_App.I,31.3563

Colophon vaiśaṃpāyana uvāca

śrutvā nihatam atyugraṃ bhrātaraṃ vīryaśālinam / HV_App.I,31.3564

baladevaṃ parityajya yudhyamānaṃ mahāraṇe // HV_App.I,31.3565

ḍibhako vīryasaṃpanno yamunām anu jagmivān / HV_App.I,31.3566

tam anvadhāvad vegena balabhadro halāyudhaḥ // HV_App.I,31.3567

haṃso hi yatra patitas tatrāsau nipapāta ha / HV_App.I,31.3568

yamunāyāṃ mahārāja viloḍya jalasaṃcayam // HV_App.I,31.3569

atikruddho 'tha ḍibhako bhrāmayitvā jalaṃ bahu / HV_App.I,31.3570

unmajyonmajya sahasā nimajya ca punaḥ punaḥ / HV_App.I,31.3571

na dadarśa tadā rājan bhrātaraṃ vīryaśālinam // HV_App.I,31.3572

unmajyātha mahābāhur vāsudevaṃ vilokya ca / HV_App.I,31.3573

uvāca vacanaṃ rājan ḍibhako vīryavattamaḥ / HV_App.I,31.3574

are gopakadāyāda kvāsau haṃsa iti sthitaḥ // HV_App.I,31.3575

vāsudevo 'pi dharmātmā yamunāṃ pṛccha rājaka / HV_App.I,31.3576

ity abravīt prasannātmā vāsudevaḥ pratāpavān // HV_App.I,31.3577

tac chrutvā yamunāṃ bhūyaḥ praviśya ḍibhakaḥ kila / HV_App.I,31.3578

bahuprakāram udvīkṣya bhrātaraṃ bhrātṛvatsalaḥ // HV_App.I,31.3579

vilalāpa tato rājā ḍibhako bhrāntamānasaḥ / HV_App.I,31.3580

kva nu gacchasi rājendra vihāyaikam abāndhavam // HV_App.I,31.3581

kuto bhrātar ito gaccheḥ parityajyaiva mām iha // HV_App.I,31.3582

vilapyaivaṃ nṛpaśreṣṭha ḍibhako bhrātṛvatsalaḥ / HV_App.I,31.3583

ātmatyāge manaḥ kurvan yamunāyā mahāhrade // HV_App.I,31.3584

nimajyonmajya sahasā maraṇe kṛtaniścayaḥ / HV_App.I,31.3585

hastena jihvām ākṛṣya bhūyo bhūyo vilapya ca // HV_App.I,31.3586

tataḥ samūlām ākṛṣya jihvāṃ sāhasakṛt svayam / HV_App.I,31.3587

mamārāntarjale rājan ḍibhako narakāya vai // HV_App.I,31.3588

gate narādhame haṃse ḍibhake ca tadā hate / HV_App.I,31.3589

agamat puṇḍarīkākṣo bhūtān vismāpayann iva // HV_App.I,31.3590

tataḥ prītaḥ prasannātmā vāsudevaḥ pratāpavān / HV_App.I,31.3591

govardhane 'tha viśramya balabhadrasahāyavān / HV_App.I,31.3592

kaṃcit kālaṃ mahārāja pūrvabhuktam uvāsa ha // HV_App.I,31.3593

Colophon vaiśaṃpāyana uvāca

yaśodā nandagopaś ca kṛṣṇadarśanalālasau / HV_App.I,31.3594

govardhanagataṃ śrutvā vāsudevaṃ ca sāgrajam // HV_App.I,31.3595

navanītaṃ ca dadhi ca pāyasaṃ kṛsaraṃ tathā / HV_App.I,31.3596

vanyaṃ puṣpaṃ mahārāja mayūrāṅgadam eva ca // HV_App.I,31.3597

ballavair aparaiḥ sārdhaṃ gopībhiś ca samantataḥ / HV_App.I,31.3598

jagmatuḥ sahasā prītau govardhanam atho nṛpa // HV_App.I,31.3599

kvacid vṛkṣe samāsaktaṃ kṛṣṇaṃ kṛṣṇamṛgekṣaṇam / HV_App.I,31.3600

dadarśatur mahābāhuṃ vāsudevaṃ ca sāgrajam // HV_App.I,31.3601

praṇematuḥ susaṃhṛṣṭau tatra dṛṣṭvā mahābalau / HV_App.I,31.3602

darśayām āsatur devaṃ pāyasāni mahānti ca // HV_App.I,31.3603

nandagopaṃ yaśodāṃ ca dṛṣṭvā prīto 'bhavad dhariḥ / HV_App.I,31.3604

avocac ca tato vākyaṃ nandagopaṃ saballavam / HV_App.I,31.3605

yaśodāṃ mātaraṃ paścād vāsudevaḥ pratāpavān // HV_App.I,31.3606

tāta mātar vraje goṣṭhe kuśalaṃ vā svagodhane / HV_App.I,31.3607

api gāvaḥ kṣīravatyo vatsā vatsatarāḥ pitaḥ // HV_App.I,31.3608

api vā suśubhaṃ kṣīram api gāvaḥ suśobhanāḥ / HV_App.I,31.3609

api vā dārakā mātar vatsapālāḥ pitar divā // HV_App.I,31.3610

bahūni cāpi dāmāni kīlakā api vā bahu / HV_App.I,31.3611

tṛṇāni bahurūpāṇi kiṃ vā santi pitaḥ sadā // HV_App.I,31.3612

śakaṭāni sugandhīni kiṃ vā santi pitar dhruvam / HV_App.I,31.3613

api gopyaḥ putravatyo dārakāḥ kim ajījanan // HV_App.I,31.3614

ghaṭāḥ kiṃ bahavo mātar abhinnāḥ sarvato vraje / HV_App.I,31.3615

kiṃ gāvaḥ kṣīram atulaṃ sravany ahar ahaḥ pitaḥ // HV_App.I,31.3616

haiyaṃgavīnaṃ kṣīrāṇi dadhi vā kim ajījanan / HV_App.I,31.3617

godhanaṃ sarvam evaitan nīrogaṃ saṃprapadyate // HV_App.I,31.3618

nanda uvāca

sarvam etad yaduśreṣṭha nīrogaṃ bahuśaḥ prabho / HV_App.I,31.3619

kuśalaṃ godhanasyaivaṃ sarvakāleṣu keśava // HV_App.I,31.3620

rakṣaṇāt tava deveśa sadā kuśalino vayam / HV_App.I,31.3621

sagodhanāḥ savatsāś ca nīrogā eva keśava // HV_App.I,31.3622

ekam eva sadā duḥkhaṃ na tvāṃ drakṣyāma keśava / HV_App.I,31.3623

yad etat kevalaṃ duḥkham iti me dhīyate sadā // HV_App.I,31.3624

vaiśaṃpāyana uvāca

evamādi vilapyantaṃ gacchety āha sa keśavaḥ / HV_App.I,31.3625

mātaraṃ punar āhedaṃ mātar gaccha gṛhaṃ prati // HV_App.I,31.3626

ye ca tvāṃ kīrtayiṣyanti te ca svargam avāpnuyuḥ / HV_App.I,31.3627

ye kecit tvāṃ namasyanti te me priyatarāḥ sadā // HV_App.I,31.3628

madbhaktāḥ sarvadā santu gacchety āha ca tāṃ hariḥ / HV_App.I,31.3629

k: Dn T4 ins. :k

ity uktvā pitarau devo vāsudevaḥ sanātanaḥ / **HV_App.I,31.3629**27:1

gāḍham āliṅgya tau prītau preṣayām āsa keśavaḥ // **HV_App.I,31.3629**27:2

k: CE āsaḥ :k k: G2 ins. after line 3629:k

iti śrutvā ca tadvākyaṃ kṛṣṇād bhaktipuraḥsaram / **HV_App.I,31.3629**28:1

yaśodā nandagopaś ca jagmatuḥ svagṛhaṃ kila // HV_App.I,31.3630

tataḥ kṛṣṇo hṛṣīkeśo yādavair vṛṣṇibhiḥ saha / HV_App.I,31.3631

gantum aicchat tadā viṣṇuḥ purīṃ dvāravatīṃ kila // HV_App.I,31.3632

k: Dn Bom. Poona Cal. eds. G(ed.) ins. :k

ya etac chṛṇuyān nityaṃ paṭhed vāpi samāhitaḥ / **HV_App.I,31.3632**29:1

putravān dhanavāṃś caiva ante mokṣaṃ ca gacchati // **HV_App.I,31.3632**29:2

Colophon vaiśaṃpāyana uvāca

gacchann atha mahāviṣṇuḥ puṣkaraṃ prāpya yādavaiḥ / HV_App.I,31.3633

apaśyan munimukhyāṃs tu puṣkarasthān nṛpottama // HV_App.I,31.3634

te sametya mahādevam ṛṣayo vītamatsarāḥ / HV_App.I,31.3635

arghyādisamudācāraṃ kṛtvainaṃ yādavottamam / HV_App.I,31.3636

procur viśveśvaraṃ viṣṇuṃ bhūtabhavyabhavatprabhum // HV_App.I,31.3637

atyadbhutam idaṃ viṣṇo tava vīryaṃ janārdana / HV_App.I,31.3638

yena tau nihatau yuddhe haṃso ḍibhaka eva ca // HV_App.I,31.3639

yo vicakro durādharṣo devair api suduḥsahaḥ / HV_App.I,31.3640

saṃgare nihato deva duḥsādhya iti no matiḥ // HV_App.I,31.3641

kṣemo naḥ sarvakāryeṣu caratāṃ tapa uttamam / HV_App.I,31.3642

tvatprasādāj jagannātha carāmas tapa uttamam // HV_App.I,31.3643

niṣkalmaṣā bhaviṣyāmas tava saṃsmaraṇād dhare / HV_App.I,31.3644

tvaṃ hi sarvasya duḥkhasya hartā tvāṃ dhyāyatāṃ sadā // HV_App.I,31.3645

tvadanusmaraṇaṃ jantoḥ sadā puṇyapradaṃ prabho / HV_App.I,31.3646

tvaṃ hi naḥ satataṃ dhātā vidhātā tapaso hare // HV_App.I,31.3647

tvam oṃkāro vaṣaṭkāras tvaṃ yajñas tvaṃ pitāmahaḥ / HV_App.I,31.3648

tvaṃ jyotir brahmaṇo mūrtis tvaṃ brahmā rudra eva ca // HV_App.I,31.3649

prāṇas tvaṃ sarvabhūtānām antarātmeti śabdyase / HV_App.I,31.3650

upāsyaḥ sarvabhūtānāṃ yajñair dānair jagatpate // HV_App.I,31.3651

namo viśvasṛje deva namas te viśvamūrtaye / HV_App.I,31.3652

pāhi lokam imaṃ deva hatvā brahmadviṣaḥ sadā // HV_App.I,31.3653

sa tatheti harir viṣṇur yayau dvāravatīṃ purīm / HV_App.I,31.3654

avasad vṛṣṇibhiḥ sārdhaṃ stūyamānaḥ sa māgadhaiḥ // HV_App.I,31.3655

iyaṃ ca devadevasya ceṣṭā hi janamejaya / HV_App.I,31.3656

proktā te pṛcchate rājan kiṃ bhūyaḥ śrotum icchasi // HV_App.I,31.3657

Colophon h: HV (CE), Appendix I, No. 32-39. Input by Luther Obrock, corrected by J. Wayne Bass, supervised, checked, and corrected by James L. Fitzgerald. Fall 2004 and Spring 2005. :h k: After 107.18, Dn D6 Bom. Poona eds G(ed.) ins.: :k

tataḥ prabhṛti sā devī kāmamohaṃ gatā vibho / HV_App.I,32.1

devyās tu vacanaṃ smṛtvā saṃsmarantī patiṃ tadā / HV_App.I,32.2

nidrāṃ na bhajate rātrau na divā bhojanaṃ tathā / HV_App.I,32.3

smarantī patibhāvaṃ sā vilalāpa nṛpātmajā // HV_App.I,32.4

nindantī śaśinaṃ nāke sevatī na ca candanam / HV_App.I,32.5

sā bālā mohitā rājan kāmena paripīḍitā // HV_App.I,32.6

upacaryanti tāṃ sukhyo vijvarām api sajvarām / HV_App.I,32.7

tapyate hṛdayaṃ tasyā lepitaṃ candanena ca // HV_App.I,32.8

kapole pāṇḍimā cihnaṃ netre jalasamanvite / HV_App.I,32.9

jṛmbhaṇaṃ ca tathā svāpo dehe tasyā vyavardhata // HV_App.I,32.10

padminīkandacūrṇāni śītalāni muhur muhuḥ / HV_App.I,32.11

kṣipanti sakhyo hṛdaye pīḍite manmathāgninā // HV_App.I,32.12

vyajanāni prakurvanti pṛcchanti ca punaḥ punaḥ / HV_App.I,32.13

kā vyathā kiṃ śarīriṃ te kim idaṃ tava bhāmini // HV_App.I,32.14

kiṃ tubhyaṃ rocate devi tad ākhyāhi varānane / HV_App.I,32.15

kasmād idaṃ samutpannaṃ duḥkhasādhyaṃ manorame // HV_App.I,32.16

tvanmanonugataṃ vākyaṃ vadanty etās tu sārikāḥ / HV_App.I,32.17

śukā nīlatamāḥ subhru paṭhanti hi pumān iva // HV_App.I,32.18

prahlādajananaṃ vākyaṃ kimarthaṃ nādya bhāṣase / HV_App.I,32.19

tava tāto mahāvīro devānām api durjayaḥ // HV_App.I,32.20

tasyāgre tiṣṭhate ko 'pi na bhūmau varavarṇini / HV_App.I,32.21

baleḥ putro mahāvīro bāṇo hi duratikramaḥ // HV_App.I,32.22

jitvāmarāvatīkaṃ ca nagaraṃ śoṇitāhvayam / HV_App.I,32.23

yatra saṃtiṣṭhate devaḥ śūlahasto maheśvaraḥ // HV_App.I,32.24

putro 'yamiti jānīhi girijāṃ yo 'bravīd dharaḥ / HV_App.I,32.25

bāṇaṃ prati mahādevas tava tātam uṣe śṛṇu // HV_App.I,32.26

kā vyatheti mukhe cedaṃ nāsāgraṃ ca virājate / HV_App.I,32.27

nīhārabindavaḥ padme rājante śaradāgame // HV_App.I,32.28

saṃpūrṇacandrapratimaṃ mukhaṃ candro yathā ghane / HV_App.I,32.29

na śobhite tu vicchāyaṃ kimarthaṃ kāraṇaṃ vada // HV_App.I,32.30

śvāsān muñcasi bāle tvaṃ na ratiṃ yāsi bhāvataḥ / HV_App.I,32.31

gṛhāṇa bhojanaṃ divyaṃ yat te manasi vartate // HV_App.I,32.32

tāmbūlaṃ rocate pūrvaṃ tat kimarthaṃ na gṛhyate / HV_App.I,32.33

miṣṭāni yāni vastūni durlabhānītarair janaiḥ / HV_App.I,32.34

gṛhāṇa devi uttiṣṭha vada pīḍāṃ śarīrajām // HV_App.I,32.35

iti kolāhalaṃ śrutvā uṣā veśmasamudbhavam / HV_App.I,32.36

dāsībhiḥ kīrtitaṃ tatra mātur agre pṛthak pṛthak // HV_App.I,32.37

rājaputrī yadā devi samāyātā gṛhe satī / HV_App.I,32.38

jalakrīḍāvihārāc ca mūkeva parilaksyate // HV_App.I,32.39

ato dāsījanā devi vadāmas tvāṃ vayaṃ janāḥ / HV_App.I,32.40

ko mohaḥ kim idaṃ maunaṃ kaḥ svāpo mlānatā katham / HV_App.I,32.41

vicārya bhiṣajo devi diśyantāṃ kaṣṭaśāntaye // HV_App.I,32.42

śirīṣapuṣpasadṛśaṃ yac charīraṃ sukomalam / HV_App.I,32.43

tat kathaṃ sahate devi vyādhibhāraṃ varānane // HV_App.I,32.44

iti śrutvā tadā devī satvarā haṃsagāminī / HV_App.I,32.45

prāpya deśam uṣā yatra kim idaṃ kaṣṭalakṣaṇam // HV_App.I,32.46

pallavākṛtihastena komalaṃ tatkaraṃ tadā / HV_App.I,32.47

spṛṣṭvāṅgulīr anāyāsaṃ sphoṭayām āsa bhāvinī // HV_App.I,32.48

kim asti tava kalyāṇi kā vyathā tava vartate / HV_App.I,32.49

ete vaidyāḥ samāgatya pṛcchanti bhavatīṃ hi tat // HV_App.I,32.50

{vaidyā ūcuḥ} HV_App.I,32.51

jalakrīḍāṃ gatā tatra rājaputrī sakhīgaṇaiḥ / HV_App.I,32.52

pārvatyāḥ krīḍitaṃ tatra jānīmaḥ śramasaṃbhavam // HV_App.I,32.53

śramād glāniḥ samutpannā jṛmbhaṇaṃ ca punaḥ punaḥ / HV_App.I,32.54

svāpaś ca jāyate tena mā bhayaṃ kartum arhasi // HV_App.I,32.55

{devy uvāca} HV_App.I,32.56

hṛdaye nihitaṃ vaidyāś candanaṃ himasaṃyutam / HV_App.I,32.57

amātyāḥ kim idaṃ śīghraṃ kim idaṃ budbudāyate // HV_App.I,32.58

atidāho mahān svedaḥ pipāsā na bubhukṣate / HV_App.I,32.59

pralāpa eva kiṃ tasyāṃ śāstrato brūta niścitam // HV_App.I,32.60

{vaidyā ūcuḥ} HV_App.I,32.61

krīḍāvihāre militāḥ strījanā devasaṃnidhau / HV_App.I,32.62

rūpeṇāpratimā devī rājaputrī ca bhāvinī / HV_App.I,32.63

dṛṣṭipātaḥ kṛtas tābhis tena putryāṃ vyathābhavat // HV_App.I,32.64

rakṣāmantrais tathā pītaiḥ sarṣapais tāṃ kumārikām / HV_App.I,32.65

pānīyair abhiṣekeṇa parā śāntir bhaviṣyati // HV_App.I,32.66

ity uktvā bhiṣajaḥ sarve nivṛttā nṛpaveśmataḥ / HV_App.I,32.67

sūcayanta punaḥ sarve kāmābhiprāyajāṃ vyathām // HV_App.I,32.68

mātṛpṛṣṭā varārohā cirakālam uvāca sā / HV_App.I,32.69

lajjāvatī mahābhāgā mātaraṃ rudatī bhṛśam // HV_App.I,32.70

mātar na rocate nityaṃ bhāṣaṇaṃ na ca bhojanam / HV_App.I,32.71

na cāpy utsavakaṃ mātaḥ sadāhaṃ hṛdayaṃ śṛṇu / HV_App.I,32.72

ity uktvā virarāmātha hy uṣā nārī varāṅganā // HV_App.I,32.73

sarvābhiḥ strībhir ārabdham anyonyaṃ mukhavīkṣaṇam / HV_App.I,32.74

lajjānukāri nārīṇāṃ yauvanaṃ hi bhaved iti // HV_App.I,32.75

iyaṃ ca rājakanyā hi bhartṛyogyā kim ucyate / HV_App.I,32.76

pituḥ prasādān mātuś ca prāpnuyāt sadṛśaṃ varam // HV_App.I,32.77

Colophon {vaiśaṃpāyana uvāca} HV_App.I,32.78

tatrasthāḥ paramā nāryaś citreṇa paramādbhutāḥ // HV_App.I,32.79

h: HV (CE), Appendix I, No. 33. Input by Luther Obrock, corrected by J. Wayne Bass, supervised, checked, and corrected by James L. Fitzgerald. Fall 2004 and Spring 2005. :h k: After the ref. of adhy. 108, all Mss. (ex. Ś1 Ñ1) ins.: :k

atha dvāravatīṃ prāpya sthitā sā bhavanāntike / HV_App.I,33.1

pravṛttiharaṇārthāya citralekhā vyacintayat // HV_App.I,33.2

atha cintayatī sā tu buddhim vṛttiviniścitām / HV_App.I,33.3

nāradaṃ dadṛśe tatra dhyāyantam udake munim // HV_App.I,33.4

k: After line 4, D6 T1.2 G M ins.: :k

arcayantaṃ jagannāthaṃ manasā viṣṇum īśvaram / **HV_App.I,33.4**1:1

taṃ dṛṣṭvā citralekhā tu harṣeṇotphullalocanā / HV_App.I,33.5

upasṛtyābhivādyātha tatra cādhomukhī sthitā // HV_App.I,33.6

nāradas tv āśiṣaṃ dattvā citralehkām athābravīt / HV_App.I,33.7

kim artham iha saṃprāptā śrotum icchāmi tattvataḥ // HV_App.I,33.8

devarṣim atha taṃ divyaṃ nāradaṃ lokapūjitam / HV_App.I,33.9

kṛtāñjalipuṭā bhūtvā citralekhābravīd vacaḥ // HV_App.I,33.10

bhagavañ śrūyatāṃ vākyaṃ dautyenāham ihāgatā / HV_App.I,33.11

aniruddhaṃ mune netuṃ yadarthaṃ ca śṛṇuṣva me // HV_App.I,33.12

nagare śoṇitapure bāṇo nāma mahāsuraḥ / HV_App.I,33.13

tasya kanyā varārohā nāmnā coṣeti viśrutā / HV_App.I,33.14

bhagavan sānuraktā ca prādyumnau puruṣottame // HV_App.I,33.15

devyā varātisargeṇa tasyā bhartā vinirmitaḥ / HV_App.I,33.16

taṃ ca netuṃ samāyātā tatra siddhiṃ vidhatsva me // HV_App.I,33.17

mayā nīte 'niruddhe tu nagaraṃ śoṇitāhvayam / HV_App.I,33.18

praVrttiḥ puṇḍarīkākṣe tvayākhyeyā mahāmune // HV_App.I,33.19

avaśyaṃ bhavitā caiva kṛṣṇena saha saṃgamaḥ / HV_App.I,33.20

bāṇasya sumahān saṃkhye divyo hi sa mahāsuraḥ // HV_App.I,33.21

na ca śakto 'niruddhas taṃ jetuṃ yuddhe mahāsuram / HV_App.I,33.22

sahasrabāhum āyāntaṃ jayet kṛṣṇo mahābhujaḥ // HV_App.I,33.23

bhagavat saṃnikarṣeṇa siddhaṃ me kāryam īhitam / HV_App.I,33.24

k: After line 24, K2 D2 ins. (D2 om. line 2):k

hṛtaḥ pravṛttiṃ kṛtvā me so 'niruddhaḥ kathaṃ bhavet / **HV_App.I,33.24**2:1

kathaṃ kruddho hṛṛṣīkeśas trailokyadahanakṣamaḥ // **HV_App.I,33.24**2:2

kathaṃ hi puṇḍarīkākṣo jñāpito 'sau bhaved idam // HV_App.I,33.25

tvat prasādāc ca bhagavan na me kṛṣṇād bhayaṃ bhavet / HV_App.I,33.26

sa hi tattvārthadṛṣṭis tu aniruddhaḥ kathaṃ hriyet // HV_App.I,33.27

kruddho hi sa mahābāhus trailokyam api nirdahet / HV_App.I,33.28

pautraśokābhisaṃtaptaḥ śāpena sa daheta mām // HV_App.I,33.29

etāv arthau hi bhagavaṃś cintituṃ vai tvam arhasi / HV_App.I,33.30

yathā hy uṣā labhet kāntaṃ mama caivābhayaṃ bhavet // HV_App.I,33.31

ity evam ukto bhagavāṃś citralekhāṃ sa nāradaḥ / HV_App.I,33.32

uvāca ca śubhaṃ vākyaṃ mā bhais tvaṃ samayaṃ śṛṇu // HV_App.I,33.33

tvayā nīte 'niruddhe tu kanyāveśma praveśite / HV_App.I,33.34

yadi yuddhaṃ bhavet tatra smartavyo 'haṃ śucismite // HV_App.I,33.35

mamaiṣa paramaḥ kāmo yuddhaṃ draṣṭuṃ manorame / HV_App.I,33.36

yad dṛṣṭvā ca bhavet prītiḥ pravṛttiś ca dṛḍhā bhavet // HV_App.I,33.37

gṛhyatāṃ tāmasī vidyā sarvalokapramohinī / HV_App.I,33.38

kṛtakṛtyā tato devi eṣa vidyāṃ dadāmy aham // HV_App.I,33.39

evam ukte tu vacane nāradena maharṣiṇā / HV_App.I,33.40

tatheti vacanaṃ prāha citralekhā manojavā // HV_App.I,33.41

abhivādya mahātmānam ṛṣīṇāṃ nāradaṃ varam / HV_App.I,33.42

niraikṣatāniruddhasya gṛhaṃ gatvāntarikṣagā // HV_App.I,33.43

h: HV (CE), Appendix I, No. 34. Input by Luther Obrock, corrected by J. Wayne Bass, supervised, checked, and corrected by James L. Fitzgerald. Fall 2004 and Spring 2005. :h k: K Ñ2.3 V B1.3 D1.3-5 T4 G2.4.5 ins. after 108.5; B2 Dn Ds D2.6 after the first occurrence of 108.6ab: T2 G1 after *1214: :k

tato 'ntarikṣād evāśu prāsādopari viṣṭhitā / HV_App.I,34.1

prādyumniṃ vacanaṃ prāha ślakṣṇaṃ madhurayā girā // HV_App.I,34.2

cakṣur dattvā tu sā tasmai kṛtvā cātmanidarśanam / HV_App.I,34.3

taṃ vivikte tu vai deśe sā vākyam idam abravīt // HV_App.I,34.4

api te kuśalaṃ vīra sarvatra yadunandana / HV_App.I,34.5

ahas tāvatpradoṣo vā kaccid gacchati te sukham // HV_App.I,34.6

śṛṇuṣva tvaṃ mahābāho vijñaptiṃ me ratīsuta / HV_App.I,34.7

uṣāyā mama sakhyās tu vākyaṃ vakṣyāmi tattvataḥ // HV_App.I,34.8

svapne tu yā tvayā dṛṣṭā strībhāvaṃ cāpi lambhitā / HV_App.I,34.9

bibharti hṛdayena tvāṃ tayā saṃpreṣitāsmy aham // HV_App.I,34.10

rudatī jṛmbhatī caiva niḥśvasantī muhur muhuḥ / HV_App.I,34.11

tvaddarśanaparā saumya kāminī paritapyate // HV_App.I,34.12

yadi tvaṃ yāsyase vīra dhārayiṣyati jīvitam / HV_App.I,34.13

adarśanena maraṇaṃ tasyā nāsty atra saṃśayaḥ // HV_App.I,34.14

yadi nārīsahasraṃ te hṛdisthaṃ yadunandana / HV_App.I,34.15

striyāḥ kāmayamānāyāḥ kartavyā hastadhāraṇā // HV_App.I,34.16

tvaṃ ca tasyā varotsarge devyā datto manorathaḥ / HV_App.I,34.17

citrapaṭṭaṃ mayā dattaṃ tvac cihnaṃ vīkṣya jīvati // HV_App.I,34.18

k: After line 18 Dn Ds D6 ins. :k

tadutsaṅge samāropya jīvate darśanepsayā / **HV_App.I,34.18**1:1

sānukrośo yaduśreṣṭha bhava tasyā manorathe / HV_App.I,34.19

uṣā te patate mūrdhnā vayaṃ ca yadunandana // HV_App.I,34.20

śrūyatāṃ codbhavas tasyāḥ kulaṃ śīlaṃ ca yādṛśam / HV_App.I,34.21

saṃsthānaṃ prakṛtiṃ cāsyāḥ pitaraṃ ca bravīmi te // HV_App.I,34.22

vairocanisuto vīro bāṇo nāma mahāsuraḥ / HV_App.I,34.23

sa rājā śoṇitapure tasya tvām icchate sutā // HV_App.I,34.24

tvadbhāvagatacittā sā tvām ṛte na hi jīvati / HV_App.I,34.25

manorathakṛto bhartā devyā datto na saṃśayaḥ / HV_App.I,34.26

tvatsaṃgamāt sā suśroṇī prāṇān dhārayate śubhā // HV_App.I,34.27

citralekhāvacaḥ śrutvā so 'niruddho 'bravīd idam / HV_App.I,34.28

dṛṣṭā svapne mayā sā hi tanmattaḥ śṛṇu śobhane // HV_App.I,34.29

k: After line 29 K4 ins. :k

tataḥ prabuddhe na labhe śarma naiva ratiṃ sakhi / **HV_App.I,34.29**2:1

rūpaṃ kāntiṃ matiṃ caiva saṃyogaṃ ruditaṃ tathā / HV_App.I,34.30

evaṃ sarvam ahorātraṃ muhyāmi paricintayan // HV_App.I,34.31

yady ahaṃ samanugrāhyo yadi sakhyaṃ tvam icchasi / HV_App.I,34.32

nayasva citralekhe māṃ draṣṭum icchāmy ahaṃ priyām // HV_App.I,34.33

k: After line 33, Ñ3 Dn2 ins. :k

īpsitaṃ tasya vijñāya sāniruddhasya bhāvinā / **HV_App.I,34.33**3:1

citralekhā tatas tuṣṭā tatheti ca tam abravīt // **HV_App.I,34.33**3:2

kāmasaṃtāpasaṃtaptaḥ priyāsaṃgamakātaraḥ / HV_App.I,34.34

eṣo 'ñjalir mayā baddhaḥ satyaṃ svapnaṃ kuruṣva me // HV_App.I,34.35

tasya tad vacanaṃ śrutvā citralekhā varāpsarāḥ / HV_App.I,34.36

saphalo 'dya mama kleśaḥ sakhyā me yat prayācitam // HV_App.I,34.37

īpsitaṃ tasya vijñāya aniruddhasya bhāminī / HV_App.I,34.38

citralekhā tatas tuṣṭā tatheti ca tam abravīt // HV_App.I,34.39

k: After line 39, D4 ins. :k

vārtālāpaiḥ sumadhuraiḥ kāṅkṣitārtho 'pi nidrayā / **HV_App.I,34.39**4:1

nimīlitākṣaḥ so 'bhavan nṛpa śārdūlavikramaḥ // **HV_App.I,34.39**4:2

sukeśyA vacanaṃ ślāghyaṃ jahāra saha śayyayā / **HV_App.I,34.39**4:3

dvyadhikaṃ ayutaṃ bhūpa trimuhūrtamanavegataḥ // **HV_App.I,34.39**4:4

k: Regarding line 4b of *4 --manavegataḥ??; must be metri causa for manovegataḥ; the compound manavaśas is noted in Monier--Williams with question mark (p.783, col.2, last item) (JLF) :k h: HV (CE), Appendix I, No. 35. Input by Luther Obrock, corrected by J. Wayne Bass, supervised, checked, and corrected by James L. Fitzgerald. Fall 2004 and Spring 2005. :h k: K1.3.4 Ñ2.3 V B D T2.4 G ins. after adhy 108: Ś1 after adhy. 109 :k vaiśaṃpāyana uvāca

yadā bāṇapure vīraḥ so 'niruddhaḥ sahoṣayā / HV_App.I,35.1

saṃniruddho narendreṇa bāṇena balisūnunā // HV_App.I,35.2

tadā devīṃ sa kaumārīṃ rakṣārthaṃ śaraṇaṃ gataḥ / HV_App.I,35.3

yad gītam aniruddhena devyāḥ stotram idaṃ śṛṇu // HV_App.I,35.4

anantam akṣayaṃ divyam ādidevaṃ sanātanam / HV_App.I,35.5

nārāyaṇaṃ namaskṛtya pravaraṃ prathamaṃ prabhum // HV_App.I,35.6

caṇḍīṃ kātyāyanīṃ devīm āryāṃ lokanamaskṛtām / HV_App.I,35.7

k: After line 7, G(ed.) ins. :k

mahendraviṣṇubhaginīṃ sarvadevanamaskṛtām / **HV_App.I,35.7**1:1

varadāṃ kīrtayiṣyāmi nāmabhir harisaṃstutaiḥ // HV_App.I,35.8

ṛsibhir daivataiś caiva vākpuṣpair arcitāṃ śubhām / HV_App.I,35.9

tāṃ devīṃ sarvadehasthāṃ sarvadevanamaskṛtām // HV_App.I,35.10

mahendraviṣṇubhaginīṃ namasyāmi hitāya vai / HV_App.I,35.11

manasā bhāvaśuddhena śuciḥ stoṣye kṛtāñjaliḥ // HV_App.I,35.12

gautamīṃ kaṃsabhayadāṃ yaśodānandavardhinīm / HV_App.I,35.13

medhyāṃ gokulasaṃbhūtāṃ nandagopasya nandinīm // HV_App.I,35.14

prajñāṃ dakṣāṃ śivāṃ saumyāṃ danuputrapramardinīm / HV_App.I,35.15

tāṃ devīṃ sarvadehasthāṃ sarvabhūtanamaskṛtām // HV_App.I,35.16

darśanīṃ pūranīṃ māyāṃ śaśivaktrāṃ śaśiprabhām / HV_App.I,35.17

śāntiṃ dhruvāṃ ca jananīṃ mohanīṃ śoṣaṇīṃ tathā // HV_App.I,35.18

sevyāṃ devaiḥ sarṣigaṇaiḥ sarvadevanamaskṛtām / HV_App.I,35.19

kālīṃ kātyāyanīṃ devīṃ bhayadāṃ bhayanāśanīm // HV_App.I,35.20

k: After line 20, Dn ins. :k

kanyāṃ kapālinīṃ devīṃ saumyāṃ tridaśapūjitām / **HV_App.I,35.20**2:1

kātyāyanīṃ kāmagamāṃ trinetrāṃ brahmacāriṇīm / HV_App.I,35.21

saudāminīṃ megharavāṃ vetālīṃ vipulānanām // HV_App.I,35.22

yūthasyādyāṃ mahābhāgāṃ śakunīṃ revatīṃ tathā / HV_App.I,35.23

tithīnāṃ pañcamīṃ ṣaṣṭhīṃ paurṇamāsīṃ caturdaśīm // HV_App.I,35.24

saptaviṃśati ṛkṣāṇi nadyaḥ sarvā diśo daśa / HV_App.I,35.25

nagaropavanodyāna+ +dvārāṭṭālakavāsinīm / HV_App.I,35.26

hrīṃ śrīṃ gaṅgāṃ ca gāndhārīṃ yoginīṃ yogadāṃ satām / HV_App.I,35.27

kīrtim āśāṃ diśaṃ sparśāṃ namasyāmi sarasvatīm // HV_App.I,35.28

vedānāṃ mātaraṃ caiva sāvitrīṃ bhaktavatsalām / HV_App.I,35.29

tapasvinīṃ śāntikarīm ekānaṃśāṃ sanātanīm // HV_App.I,35.30

kauberīṃ madirāṃ caṇḍām ilāṃ malayavāsinīm / HV_App.I,35.31

bhūtadhātrīṃ bhayakarīṃ kūṣmāṇḍīṃ kusumapriyām // HV_App.I,35.32

dāriṇīṃ madirāvāsāṃ vindhyakailāsavāsinīm / HV_App.I,35.33

varāṅganāṃ siṃharathāṃ bahurūpāṃ vṛṣadhvajām // HV_App.I,35.34

durlabhāṃ durjayāṃ durgāṃ niśumbhabhayadarśinīṃ / HV_App.I,35.35

surapriyāṃ surāṃ devīṃ vajrapāṇyanujāṃ śivām // HV_App.I,35.36

kirātīṃ cīravasanāṃ corasenānamaskṛtām / HV_App.I,35.37

ājyapāṃ somapāṃ saumyāṃ sarvaparvatavāsinīṃ // HV_App.I,35.38

niśumbhaśumbhamathanīṃ gajakumbhopamastanīṃ / HV_App.I,35.39

jananīṃ siddhasenasya siddhacāraṇasevitām / HV_App.I,35.40

varāṃ kumāraprabhavāṃ pārvatīṃ parvatātmajām // HV_App.I,35.41

pañcāśad devakanyānāṃ patnyo devagaṇasya ca / HV_App.I,35.42

kadrūputrasahasrasya putrapautravarastriyaḥ // HV_App.I,35.43

mātā pitā jaganmānyā divi devāpsarogaṇaiḥ / HV_App.I,35.44

ṛṣipatnīgaṇānāṃ ca yakṣagandharvayoṣitām // HV_App.I,35.45

vidyādharāṇāṃ nārīṣu sādhvīṣu manujāsu ca / HV_App.I,35.46

evam etāsu nārīṣu sarvabhūtāśrayā hy asi // HV_App.I,35.47

namaskṛtāsi trailokye kiṃnarodgītasevite / HV_App.I,35.48

acintyā hy aprameyāsi yāsi sāsi namo 'stu te // HV_App.I,35.49

ebhir nāmabhir anyaiś ca kīrtitā hy asi gautami / HV_App.I,35.50

tvatprasādād avighnena kṣipraṃ mucyeya bandhanāt // HV_App.I,35.51

avekṣasva viśālākṣi pādau te śaraṇaṃ vraje / HV_App.I,35.52

sarveṣām eva bandhānāṃ mokṣaṇaṃ kartum arhasi // HV_App.I,35.53

brahmā viṣṇuś ca rudraś ca candrasūryāgnimārutāḥ / HV_App.I,35.54

aśvinau vasavaś caiva dhātā bhūmir diśo daśa // HV_App.I,35.55

k: After line 55, Ñ2 V1.2 B Dn Ds D6 ins. :k

marutaḥ sahaparjanyo dhātā bhūmir diśo daśa / **HV_App.I,35.55**3:1

gāvo nakṣatravaṃśāś ca grahā nadyo hradās tathā / HV_App.I,35.56

saritaḥ sāgarāś caiva nānāvidyādharoragāḥ // HV_App.I,35.57

tathā nāgāḥ suparṇāś ca gandharvāpsarasāṃ gaṇāḥ / HV_App.I,35.58

kṛtsnaṃ jagad idaṃ proktaṃ devyā nāmānukīrtanāt // HV_App.I,35.59

devyāḥ stavam imaṃ puṇyaṃ yaḥ paṭhet susamāhitaḥ / HV_App.I,35.60

sā devī saptame māsi varam agryaṃ prayacchati // HV_App.I,35.61

aṣṭādaśabhujā devī divyābharaṇabhūṣitā / HV_App.I,35.62

hāraśobhitasarvāṅgī mukuṭojjvalabhūṣaṇā // HV_App.I,35.63

kātyāyani stūyase tvaṃ varade vāmalocane / HV_App.I,35.64

k: After line 64a, Ds2 D5 Bom. Poona eds. G(ed) ins. :k

varam agryaṃ prayacchasi @ **HV_App.I,35.64**4:1

ataḥ stavīmi tāṃ devīṃ | **HV_App.I,35.64**4:2

namo 'stu te mahādevi suprītā hi bhajasva mām // HV_App.I,35.65

prayacchasva varaṃ hy āyuḥ puṣṭiṃ caiva kṣamāṃ dhṛtim // HV_App.I,35.66

k: After line 66, Ds2 D6 ins. :k devī uvāca

prayacchāmi varaṃ hy āyuḥ puṣṭiṃ caiva kṣamāṃ dhṛtim / **HV_App.I,35.66**5:1

k: Ds2 D6 cont.; Ñ2 V B Ds1 D1.2.5 ins. after line 66:k

bandhanastho vimucyeyaṃ satyam etad bhaved iti / **HV_App.I,35.66**6:1

k: D2 cont. :k

śrutvā kāmān avāpnoti kāṅkṣitān manujaḥ sadā / **HV_App.I,35.66**7:1

evaṃ stutā mahādevī durgā durgaparākramā / HV_App.I,35.67

sāṃnidhyaṃ kalpayām āsa aniruddhasya bandhane // HV_App.I,35.68

aniruddhahitārthāya devī śaraṇavatsalā / HV_App.I,35.69

baddhaṃ bāṇapure vīram aniruddhaṃ vyamokṣayat // HV_App.I,35.70

sāntvayām āsa taṃ vīram aniruddham amarṣaṇam / HV_App.I,35.71

prasādaṃ darśayām āsa aniruddhasya bandhane // HV_App.I,35.72

k: V B1.3 ins. after line 71; B2 Dn Ds1 after line 72:k

pūjayām āsa tāṃ vīraḥ so 'niruddhaḥ pratāpavān / **HV_App.I,35.71**8:1

nāgapāśena baddhasya tasyoṣāhṛtacetasaḥ / HV_App.I,35.73

sphoṭayitvā karāgreṇa panñjaraṃ vajrasaṃnibham // HV_App.I,35.74

ruddhaṃ bāṇapure vīraṃ sāniruddham abhāṣata / HV_App.I,35.75

sāntvayantī vaco devī prasādābhimukhī tadā // HV_App.I,35.76

cakrāyudho mokṣayitāniruddha @ HV_App.I,35.77

tvāṃ bandhanād āśu sahasva kālam | HV_App.I,35.78

chittvā tu bāṇasya sahasrabāhuṃ @ HV_App.I,35.79

purīṃ nijāṃ neṣyati daityasūdanaḥ || HV_App.I,35.80

k: After line 80, K1 Ñ2 V2 B1 Ds D4 ins. :k {vaiśaṃpāyana uvāca} **HV_App.I,35.80**9:0

cakrāyudho bāhusahasram ājau @ **HV_App.I,35.80**9:1

chittvāśu cakreṇa baleḥ sutasya || **HV_App.I,35.80**9:2

k: K1 Ñ2 V2 B1.2 Ds D4 cont.; B2 Dn ins. after line 80:k {vaiśaṃpāyana uvāca} **HV_App.I,35.80**10:0

yadāniruddhaṃ saha bāṇaputryā @ **HV_App.I,35.80**10:1

netuṃ khagendreṇa hariḥ pravṛttaḥ || **HV_App.I,35.80**10:2

k: K1 Ñ2 V2 B1.2 Dn Ds D4 cont.; Ś1 V1.3 B3 D1.3.5.6 T4 G2.4.5 ins. after line 80 :k

mahāsure bāṇa udīrṇacakre | **HV_App.I,35.80**11:1

nyakkāram āsannataraṃ niśamya | **HV_App.I,35.80**11:2

k: After line 1 Ś1 ins. :k

pitṛtvabāṇasya sa bāhucakram @ **HV_App.I,35.80**11A:1

cakrāyudho gṛhya tadāniruddhaṃ | **HV_App.I,35.80**11A:2

pure mahābāṇa suparṇa cakre @ **HV_App.I,35.80**11A:3

nipātito bāhuviśīrṇagātraḥ | **HV_App.I,35.80**11A:4

k: While, D2 ins. after line 80 :k

dīrgham āyuḥ prayacchāmi yatheyaṃ paramā stutiḥ / **HV_App.I,35.80**12:5

bandhanastho vimucyeta satyam etad bhaviṣyati // **HV_App.I,35.80**12:6

tato 'niruddhaḥ punar eva devīṃ @ HV_App.I,35.81

tuṣṭāva hṛṣṭaḥ śaśikāntavaktraḥ | HV_App.I,35.82

namo 'stu te devi varaprade śive @ HV_App.I,35.83

namo 'stu te devi surārināśini || HV_App.I,35.84

namo 'stu te kāmacare sadā śive @ HV_App.I,35.85

k: Ś1 D1.3.5 T2 G ins. after line 85; Ñ2 V2 B2.3. Ds D6 after line 86:k

namo 'stu te mahiṣasurārimardini | **HV_App.I,35.85**13:1

namo 'stu te sarvahitaiṣiṇi priye | HV_App.I,35.86

namo 'stu te bhītikari dviṣāṃ sadā @ HV_App.I,35.87

namo 'stu te bandhanamokṣakāriṇi || HV_App.I,35.88

brahmāṇīndrāṇi rudrāṇi bhūtabhavyabhave śive / HV_App.I,35.89

trāhi māṃ sarvaduḥkhebhyo nārāyaṇi namo 'stu te // HV_App.I,35.90

namo 'stu te jagannāthe priye dānte mahāvrate / HV_App.I,35.91

k: For line 91, B1 subst. :k

rudrapriye jaganmātar nārāyaṇi namo 'stu te / **HV_App.I,35.91**14:1

priyabhakte jaganmātaḥ śailaputri vasuṃdhare // HV_App.I,35.92

trāhi māṃ tvaṃ viśālākṣi nārāyaṇi namo 'stu te / HV_App.I,35.93

trāyasva sarvaduḥkhebhyo dānavānāṃ bhayaṃkari // HV_App.I,35.94

k: After line 94, K1 V2 B1 Da Dn D1-3.5 ins. :k

rudrapriye mahābhage bhaktānām ārtināśini / **HV_App.I,35.94**15:1

k: K1 B1 Dn D2.3 cont.; Ñ2 V B2.3 Ds D1.5.6 T2.4 G1-3 ins. after line 93; D4 after line 92; G4.5 after line 90 :k

namāmi śirasā devīṃ bandhanastho vimokṣitaḥ / **HV_App.I,35.94**16:1

k: K1 Ñ2 V1.3 B Ds1 D1.6 cont. :k

rakṣa māṃ sarvapāpebhyo nārāyaṇi namo 'stute / **HV_App.I,35.94**17:1

k: *17, pāda b has printed nārāyaṇi namo 'stute k: (sic). This might be corrected to namo 'stu te (as with *14), but then I wondered if we might not have a vocative of namostutā? So I have typed it as printed. :k k: While V2 cont. after *15 :k

namo 'stu te mahādevi śailaputri vasuṃdhare / **HV_App.I,35.94**18:1

k: V2 cont.; V1.3 B2 Ds1 cont. after *15; D2.3 cont. after *16:k

sarvaduḥkhabhayatrāsāt trāhi māṃ parameśvari / **HV_App.I,35.94**19:1

k: Ds1 cont. :k vaiśaṃpāyana uvāca

tathety uktvā rateḥ putraṃ durgā durgaparākramā / **HV_App.I,35.94**20:1

tam āśu bandhanān muktvā kṣaṇād antaradhīyata // **HV_App.I,35.94**20:2

āryāstavam imaṃ puṇyaṃ yaḥ paṭhet susamāhitaḥ / HV_App.I,35.95

sarvapāpavinirmukto viṣṇulokaṃ sa gacchati // HV_App.I,35.96

k: K3 V2.3 B2.3 Dn Ds D1.5.6 ins. after line 96; D3 cont. after *23:k

bandhanastho vimucyeta satyam etad bhaved iti / **HV_App.I,35.96**21:1

k: Ds1 cont. :k

devyāḥ stotram idaṃ divyaṃ nityaṃ yaḥ paṭhate naraḥ / **HV_App.I,35.96**22:1

sā devī saptame māsi varam agryaṃ prayacchati / **HV_App.I,35.96**22:2

k: While D3 ins. after line 96:k

svādhanaṃ svāyuṣas tuṣṭiḥ puṣṭiś caiva kṣamā dhṛtiḥ / **HV_App.I,35.96**23:1

h: HV (CE), Appendix I, No. 36. Input by Luther Obrock, corrected by J. Wayne Bass, supervised, checked, and corrected by James L. Fitzgerald. Fall 2004 and Spring 2005. :h k: K Ñ V2 B1.2 Dn Ds2 D1-6 T2.4 G ins. after the first occurrence of 109.81ed (sic!); V1.3 B3 Ds1 after 109.81 :k

praṇamyātha vacaḥ prāha vainateyo mahābalaḥ / HV_App.I,36.1

vāsudevaṃ mahātmānaṃ ślakṣṇaṃ madhurayā girā // HV_App.I,36.2

padmanābha mahābāho kim arthaṃ cintito hy aham / HV_App.I,36.3

kṛtyaṃ te yad ihātrāsti śrotum icchāmi tattvataḥ // HV_App.I,36.4

kasya pakṣaparikṣepair nāśayāmi purīṃ prabho / HV_App.I,36.5

prabhāvāt tava govinda ko na vidyād balaṃ mama // HV_App.I,36.6

gadāvegaṃ ca te vīra cakrāgniṃ ca mahābhuja / HV_App.I,36.7

nāvabudhyati mūḍhātmā ko darpān nāśam eṣyati // HV_App.I,36.8

halaṃ siṃhamukhaṃ kasya vanamālī niyokṣyati / HV_App.I,36.9

kasya dehas tu nirbhinno medinīṃ yāsyati prabho // HV_App.I,36.10

kasya śaṅkharavaiḥ prāṇān mohayiṣyasi mādhava / HV_App.I,36.11

ko 'yaṃ saparivāro 'dya yāsyate yam asādanam // HV_App.I,36.12

evam ukte tu vacane vainateyena dhīmatā / HV_App.I,36.13

vāsudevo vacaḥ prāha śṛṇuṣva patatāṃ vara // HV_App.I,36.14

baleḥ putreṇa bāṇena prādyumnir aparājitaḥ / HV_App.I,36.15

uṣāyāḥ kāraṇe baddho nagare śoṇitāhvaye // HV_App.I,36.16

aniruddhas tu kāmārto baddho nāgair viṣolbaṇaiḥ / HV_App.I,36.17

tasya mokṣārtham āhūto mayā tvaṃ patageśvara // HV_App.I,36.18

k: After line 18, K1 (marg.) B1.2 D4 T2 G1.3 ins. :k

tava vegasamo nāsti pakṣiṇāṃ pravaro bhavān / **HV_App.I,36.18**1:1

aśakyaṃ ca tad adhvānaṃ gantum anyena vai dvija / HV_App.I,36.19

tatra prāpaya māṃ śīghraṃ prādyumnir yatra tiṣṭhati // HV_App.I,36.20

vaidarbhī te snuṣā vīra rudate putragṛddhinī / HV_App.I,36.21

tvatprasādād bhavaty eṣā putreṇa saha saṃgatā // HV_App.I,36.22

amṛtaṃ tu hṛtaṃ vīra tvayā pannaganāśana / HV_App.I,36.23

sa mayā tvaṃ samāgamya tasmin kāle mahābhuja / HV_App.I,36.24

bhavān mama dhvajaś caiva tvadbhaktāḥ sarvavṛṣṇayaḥ // HV_App.I,36.25

sakhitvaṃ mānayasvādya bhaktiṃ ca patageśvara // HV_App.I,36.26

tava vegasamo nāsti paksiṇāṃ na ca te samaḥ / HV_App.I,36.27

suparṇa sukṛtena tvāṃ śape pannaganāśana // HV_App.I,36.28

dāsītvāc ca tvayā mātā mokṣitaikākinā purā / HV_App.I,36.29

pakṣavikṣepam āśritya hatā yodhās tvayā purā // HV_App.I,36.30

bhavān suragaṇān sarvān pṛṣṭham āropya vikramāt / HV_App.I,36.31

gacchase hy agamān deśān vijayaś ca tavāsrayāṭ // HV_App.I,36.32

gurutvān merutulyas tvaṃ laghutvāt pavanopamaḥ / HV_App.I,36.33

bhute bhavye bhaviṣye ca na te tulyo 'sti vikrame // HV_App.I,36.34

satyasaṃdha mahābhāga vainateya mahādyute / HV_App.I,36.35

aniruddhe kṣaṇenāsya sāhāyyam upakalpyatām // HV_App.I,36.36

garuḍa uvāca

atyadbhutam idaṃ vākyaṃ tava kṛṣṇa mahābhuja / HV_App.I,36.37

tvatprasādāt tu vijayaḥ sarvatra mama keśava // HV_App.I,36.38

dhanyo 'smy anugṛhīto 'smi saṃs tavān madhusūdana / HV_App.I,36.39

stotavyas tvaṃ mayā kṛṣṇa stauṣi māṃ tvaṃ mahābhuja // HV_App.I,36.40

vedādhyakṣaḥ surādhyakṣaḥ sarvakāmaprado bhavān / HV_App.I,36.41

amoghadarśanas tvaṃ hi varārthiṣu varapradaḥ // HV_App.I,36.42

caturbhujaś caturmūrtiś cāturhotrapravartakaḥ / HV_App.I,36.43

cāturāśramyahotā ca caturnetā mahākaviḥ // HV_App.I,36.44

dhanurdharaś cakradharo bhavāñ śaṅkhadharo mahān / HV_App.I,36.45

bhavān pūrveṣu deheṣu khyāto bhūmidharaḥ prabho // HV_App.I,36.46

lāṅgalī musalī cakrī devakītanayo bhavān / HV_App.I,36.47

cāṇūramathanaś caiva gopriyaḥ kaṃsahā bhavān // HV_App.I,36.48

govardhanadharaś caiva mallārir mallabhāvanaḥ / HV_App.I,36.49

mallapriyo mahāmallo mahāpuruṣa ity api // HV_App.I,36.50

viprapriyo viprahito viprajño viprabhāvanaḥ / HV_App.I,36.51

brahmaṇyaś ca vareṇyaś ca bhavān dāmodharaḥ smṛtaḥ // HV_App.I,36.52

pralambamathanaś caiva keśihā dānavāntakaḥ / HV_App.I,36.53

asilomnaś ca hantā ca tathā rāvaṇanāśanaḥ // HV_App.I,36.54

vibhīṣaṇasya bhagavān rājyado vālināśanaḥ / HV_App.I,36.55

sugrīvarājyadātā tvaṃ balirājyāpahārakaḥ // HV_App.I,36.56

ratnahartā mahāratnaḥ samudrodarasaṃbhavaḥ / HV_App.I,36.57

varuṇaś ca bhavān khyāto bhavāṃś ca saridudbhavaḥ // HV_App.I,36.58

bhavān khaḍgadharo dhanvī dhanurdharavaro mahān / HV_App.I,36.59

dāśārha iti vikhyāto mahādhanvā dhanuḥ priyaḥ // HV_App.I,36.60

govinda iti vikhyāta udadhis tvaṃ ca suvrata / HV_App.I,36.61

ākāśaś ca tapaś caiva samudramathano bhavān // HV_App.I,36.62

bhavān svargo bahuphalo bhavān svargadharo mahān / HV_App.I,36.63

tvam eva ca mahāmegho bījaniṣpattir eva ca // HV_App.I,36.64

trailokyamathanas tvaṃ ca krodhalobhabhayāpahaḥ / HV_App.I,36.65

bhavān kāmapradaś caiva kāmaḥ sarvadhanurdharaḥ // HV_App.I,36.66

saṃvarto vartanaś caiva pralayo nilayo mahān / HV_App.I,36.67

hiraṇyagarbho rūpajño rūpavān madhusūdanaḥ // HV_App.I,36.68

īśas tvaṃ ca mahādeva asaṃkhyeyaguṇānvitaḥ / HV_App.I,36.69

stotum icchasi māṃ deva stotavyas tvaṃ yadūttama // HV_App.I,36.70

cakṣuṣā ye tvayā ghorāḥ prāṇinas tu nirīkṣitāḥ / HV_App.I,36.71

hatās te yamadaṇḍena tiryaṅnirayagāminaḥ // HV_App.I,36.72

ye tvayā parayā prītyā prāṇino vai nirīkṣitāḥ / HV_App.I,36.73

iha ca pretya cāpāpāḥ sarve te svargagāminaḥ // HV_App.I,36.74

eṣa te 'haṃ mahābāho vaśagaḥ śāsane sthitaḥ // HV_App.I,36.75

k: After line 75, Ñ2 B1 ins. :k

ājñāpaya mahābāho kṛtakṛtyo 'smi sarvathā / **HV_App.I,36.75**2:1

jayaśabdaṃ tataḥ kṛtvā garuḍaḥ prāha keśavam / HV_App.I,36.76

ayam asmi sthito vīra āruhasva mahābala // HV_App.I,36.77

tataḥ kaṇṭhe pariṣvajya mādhavo garuḍaṃ tataḥ / HV_App.I,36.78

sakhe śatruvināśāya argho 'yaṃ pratigṛhyatāṃ // HV_App.I,36.79

dattvārghyaṃ parayā prītyā śaṅkhacakragadāsibhṛt / HV_App.I,36.80

āruroha mahābāhuḥ suparṇaṃ puruṣottamaḥ // HV_App.I,36.81

h: HV (CE), Appendix I, No. 37. Input by Luther Obrock, corrected by J. Wayne Bass, supervised, checked, and corrected by James L. Fitzgerald. Fall 2004 and Spring 2005. :h k: After 112.32, K Ñ2.3 V B D T4 ins. :k

etasminn antare tatra rudrapāriṣadā raṇe / HV_App.I,37.1

k: Before line 1, T4 ins. :k

evaṃ sa śūlabhṛt tatra punar yuddhaṃ pracakrame / **HV_App.I,37.1**1:1

māyāyuddhaṃ samāśritya pradyumnaṃ paryavārayan // HV_App.I,37.2

sarvāṃs tu nidrāvaśagān kṛtvā makaraketumān / HV_App.I,37.3

dānavān nāśayat tatra śarajālena vīryavān / HV_App.I,37.4

pramāthagaṇabhūyiṣṭhāṃs tatra tatra mahābalaḥ // HV_App.I,37.5

tatas tu jṛmbhamāṇasya devasyākliṣṭakarmaṇaḥ / HV_App.I,37.6

jvālā prādurabhūd vaktrād dahantīva diśo daśa // HV_App.I,37.7

tatas tu dharaṇī devī pīḍyamānā mahātmabhiḥ / HV_App.I,37.8

brahmāṇaṃ paramodāraṃ vepamānābhyupāgamat // HV_App.I,37.9

pṛthivy uvāca

devadeva mahābāho pīḍyāmi paramaujasā / HV_App.I,37.10

kṛṣṇarudrabharākrāntā bhaviṣyaikārṇavā punaḥ // HV_App.I,37.11

aviṣahyam imaṃ bhāraṃ cintayasva pitāmaha / HV_App.I,37.12

laghvībhūtā yathā deva dhārayeyaṃ carācaram // HV_App.I,37.13

tatas tu kāsyapīṃ devīṃ pratyuvāca pitāmahaḥ / HV_App.I,37.14

muhūrtaṃ dhārayātmānam āśu laghvī bhaviṣyasi // HV_App.I,37.15

dṛṣṭvā tu bhagavān brahmā rudraṃ vacanam abravīt / HV_App.I,37.16

sṛṣṭo mahāsuravadhaḥ kiṃ bhūyaḥ parirakṣase // HV_App.I,37.17

na ca yuddhaṃ mahābāho kṛṣṇena tava rocate / HV_App.I,37.18

na ca budhyasi kṛṣṇaṃ tvam ātmānaṃ hi dvidhākṛtam // HV_App.I,37.19

tataḥ śarīrayogād dhi bhagavān avyayaḥ prabhuḥ / HV_App.I,37.20

praviśya paśyate kṛtsnāṃs trīṃ lokān sacarācarān // HV_App.I,37.21

k: After line 21, Ñ2.3 V B Ds D5.6 ins. :k

saśaraṃ sadhanuṣkaṃ ca dṛṣṭvātmānaṃ vijṛmbhitam / **HV_App.I,37.21**2:1

k: Ñ2.3 V B Ds D5.6 cont.; K1 D1-3 ins. after 1375* [sic] :k

praviśya yogaṃ yogātmā varāṃs tān anucintayan / **HV_App.I,37.21**3:1

dvāravatyāṃ yad uktaṃ ca tad anusmṛtya sarvaśaḥ / **HV_App.I,37.21**3:2

jagāda nottaraṃ kiṃ cin nivṛtto 'sau bhavat tadā // **HV_App.I,37.21**3:3

ātmānaṃ kṛṣṇadehasthaṃ paśyate hy ekayonijam / HV_App.I,37.22

tato niḥsṛtya rudras tu nyastavādo 'bhavan mṛdhe // HV_App.I,37.23

brahmāṇaṃ cābravīd rudro na yotsye bhagavann iti / HV_App.I,37.24

kṛṣṇena saha saṃgrāme laghvī bhavatu medinī // HV_App.I,37.25

tataḥ kṛṣṇo 'tha rudraś ca pariṣvajya parasparam / HV_App.I,37.26

parāṃ prītim upāgamya saṃgrāmād apajagmatuḥ // HV_App.I,37.27

k: After line 27, K2 D4 ins. :k

etadarthe purā rājan mārkaṇḍeyaṃ tu nāradaḥ / **HV_App.I,37.27**4:1

na ca tau paśyate kaścid yoginau yogam āgatau / HV_App.I,37.28

eko brahmā tathā kṛtvā paśyaṃl lokapitāmahaḥ // HV_App.I,37.29

uvācaitat samuddiśya mārkaṇḍeyaṃ sanāradam / HV_App.I,37.30

pārśvathaṃ paripapraccha jñātvā vai dīrghadarśinam // HV_App.I,37.31

mandarasya gireḥ pārśve nalinyāṃ bhavakeśavau / HV_App.I,37.32

rātrau svapnāntare brahman mayā dṛṣṭau harācyutau // HV_App.I,37.33

hariṃ ca hararūpeṇa haraṃ ca harirūpiṇam / HV_App.I,37.34

śaṅkhacakragadāpāṇiṃ pītāmbaradharaṃ haram // HV_App.I,37.35

triśūlapaṭṭisadharaṃ vyāghracarmadharaṃ harim / HV_App.I,37.36

garuḍasthaṃ cāpi haraṃ hariṃ ca vṛṣabhadhvajam // HV_App.I,37.37

vismayo me mahān brahman dṛṣṭvā tat paramādbhutam / HV_App.I,37.38

etad ācakṣva bhagavan yāthātathyena suvrata // HV_App.I,37.39

{mārkaṇḍeya uvāca} HV_App.I,37.40

śivāya viṣṇurūpāya viṣṇave śivarūpiṇe / HV_App.I,37.41

yathāntaraṃ na paśyāmi tena tau diśataḥ śivam // HV_App.I,37.42

anādimadhyanidhanam etad akṣaram avyayam / HV_App.I,37.43

tad eva te pravakśyāmi rūpaṃ hariharātmakam // HV_App.I,37.44

yo vai viṣṇuḥ sa vai rudro yo rudraḥ sa pitāmahaḥ / HV_App.I,37.45

ekā mūrtis trayo devā rudraviṣṇupitāmahāḥ // HV_App.I,37.46

varadā lokakartāro lokanāthāḥ svayaṃbhuvaḥ / HV_App.I,37.47

ardhanārīśvarās te tu vrataṃ tīvraṃ samāśritāḥ // HV_App.I,37.48

yathā jale jalaṃ kṣiptaṃ jalam eva tu tad bhavet / HV_App.I,37.49

rudraṃ viṣṇuḥ praviṣṭas tu tathā rudramayo bhavet // HV_App.I,37.50

agnim agniḥ praviṣṭas tu agnir eva yathā bhavet / HV_App.I,37.51

tathā viṣṇuṃ praviṣtas tu rudro viṣṇumayo bhavet // HV_App.I,37.52

rudram agnimayaṃ vidyād viṣṇuḥ somātmakaḥ smṛtaḥ / HV_App.I,37.53

agniṣomātmakaṃ caiva jagat sthāvarajaṃgamam // HV_App.I,37.54

kartārau cāpahartārau sthāvarasya carasya ca / HV_App.I,37.55

jagataḥ śubhakartārau prabhū viṣṇumaheśvarau // HV_App.I,37.56

kartṛkāraṇakartārau kartṛkāraṇakārakau / HV_App.I,37.57

bhūtabhavyabhavau devau nārāyaṇamaheśvarau // HV_App.I,37.58

k: After line 57, Ñ2.3 V1.2 B1.2 Ds1 T4 ins. :k

etau tau ca pravaktārāv etau tau ca prabhāmayau / **HV_App.I,37.57**5:1

k: Ñ2 V1.2 B1.2 Ds1 T4 cont.; V3 Ds2 D6 ins. after line 57:k

jagataḥ pālakāv etāv etau sṣṛṭikarau smṛtau / **HV_App.I,37.57**6:1

ete caiva pravarṣanti bhānti vānti sṛjanti ca / HV_App.I,37.59

etat parataraṃ guhyaṃ kathitaṃ te pitāmaha // HV_App.I,37.60

yaś cainaṃ paṭhate nityaṃ yaś cainaṃ śṛṇuyān naraḥ / HV_App.I,37.61

prāpnoti paramaṃ sthānaṃ viṣṇurudraprasādajam // HV_App.I,37.62

devau hariharau stoṣye brahmaṇā saha saṃgatau / HV_App.I,37.63

etau ca paramau devau jagataḥ prabhavāpyayau // HV_App.I,37.64

rudrasya paramo viṣṇur viṣṇoś ca paramaḥ śivaḥ / HV_App.I,37.65

eka eva dvidhā bhūto loke carati nityaśaḥ // HV_App.I,37.66

na vinā śaṃkaraṃ viṣṇur na vinā keśavaṃ śivaḥ / HV_App.I,37.67

tasmād ekatvam āyātau rudropendrau tu tau purā // HV_App.I,37.68

namo rudrāya kṛṣṇāya namaḥ saṃhatacāriṇe / HV_App.I,37.69

namaḥ ṣaḍardhanetrāya dvinetrāya ca vai namaḥ / HV_App.I,37.70

namaḥ piṅgalanetrāya padmanetrāya vai namaḥ // HV_App.I,37.71

namaḥ kumāragurave pradyumnagurave namaḥ / HV_App.I,37.72

namo dharaṇīdharāya ganṅgādharāya vai namaḥ // HV_App.I,37.73

namo mayūrapicchāya namaḥ keyūradhāriṇe / HV_App.I,37.74

namaḥ kapālamālāya vanamālāya vai namaḥ // HV_App.I,37.75

namas triśūlahastāya cakrahastāya vai namaḥ / HV_App.I,37.76

namaḥ kanakadaṇḍāya namas te vratadaṇḍine // HV_App.I,37.77

namaś carmanivāsāya namas te pītavāsase / HV_App.I,37.78

namo 'stu lakṣmīpataye umāyāḥ pataye namaḥ // HV_App.I,37.79

namaḥ khaṭvāṅgadhārāya namo musaladhāriṇe / HV_App.I,37.80

namo bhasmāṅgarāgāya namaḥ kṛṣṇāṅgadhāriṇe // HV_App.I,37.81

namaḥ śmaśānavāsāya namas tv āśramavāsine / HV_App.I,37.82

namo vṛṣabhavāhāya namo garuḍavāhine // HV_App.I,37.83

namo 'stv anekarūpāya bahurūpāya vai namaḥ / HV_App.I,37.84

namaḥ pralayakartre ca namaḥ sṛṣṭikarāya ca // HV_App.I,37.85

namo 'stu bahurūpāya namo bhairavarūpiṇe / HV_App.I,37.86

virūpākṣāya devāya namaḥ saumyekṣaṇāya ca // HV_App.I,37.87

dakṣayajñavināśāya baler niyamanāya ca / HV_App.I,37.88

namaḥ parvatavāsāya namaḥ sāgaravāsine // HV_App.I,37.89

namaḥ suraripughnāya tripuraghnāya vai namaḥ / HV_App.I,37.90

namo 'stu narakaghnāya namaḥ kāmāṅganāśine // HV_App.I,37.91

k: Ñ2 ins. after line 90; K1 D3 after line 94 :k

puṣpadantavināśāya namo madhuvighātine / **HV_App.I,37.90**7:1

namo 'stv andhakanāśāya namaḥ kaiṭabhaghātine / HV_App.I,37.92

namaḥ sahasrahastāya namo 'saṃkhyeyabāhave // HV_App.I,37.93

namaḥ sahasraśīrṣāya bahuśīrṣāya vai namaḥ / HV_App.I,37.94

dāmodarāya devāya muñjamekhaline namaḥ // HV_App.I,37.95

namas te bhagavan viṣṇo namas te bhagavañ śiva / HV_App.I,37.96

namas te bhagavan deva namas te devapūjita // HV_App.I,37.97

namas te sāmabhir gīta namas te yajubhiḥ saha / HV_App.I,37.98

namas te suraśatrughna namas te 'surapūjita // HV_App.I,37.99

namas te karmiṇāṃ karma namo 'mitaparākrama / HV_App.I,37.100

hṛṣīkeśa namas te 'stu svarṇakeśa namo 'stu te // HV_App.I,37.101

imaṃ stavaṃ yo rudrasya viṣṇoś caiva mahātmanaḥ / HV_App.I,37.102

sametya ṛṣibhiḥ sarvaiḥ stutau tau sumahātmabhiḥ // HV_App.I,37.103

vyāsena devaviduṣā nāradena ca dhīmatā / HV_App.I,37.104

bhāradvājena gārgyeṇa viśvāmitreṇa vai tathā / HV_App.I,37.105

k: After line 104, Ñ2 B2 D6 ins. :k

viśvāmitreṇa vātsyena tathā caiva sumantunā / **HV_App.I,37.104**8:1

agastyena pulastyena dhaumyena ca mahātmanā // HV_App.I,37.106

yaś cedaṃ paṭhate stotraṃ nityaṃ hariharātmakam / HV_App.I,37.107

arogo balavāṃś caiva jāyate nātra saṃśayaḥ / HV_App.I,37.108

śriyaṃ ca labhate nityaṃ na ca svargān nivartate // HV_App.I,37.109

aputro labhate putraṃ kanyā vindati satpatim / HV_App.I,37.110

gurviṇī śṛṇute yā tu varaṃ putraṃ prasūyate // HV_App.I,37.111

rākṣasāś ca piśācāś ca bhūtāni ca vināyakāḥ / HV_App.I,37.112

bhayaṃ tatra na kurvanti yatrāyaṃ paṭhyate stavaḥ // HV_App.I,37.113

h: HV (CE), Appendix I, No. 38. Input by Luther Obrock, corrected by J. Wayne Bass, supervised, checked, and corrected by James L. Fitzgerald. Fall 2004 and Spring 2005. :h k: 38 K2 Ñ2 V2.3 B Dn Ds D3-6 G4.5 ins. after 113.5; Ñ3 D1.2 T1.2 G1-3 after 113.3c; V1 after 113.3; T4 after 113.3ab. :k

tato mahābalaṃ devaṃ balabhadraṃ yaśasvinam / HV_App.I,38.1

abhivādayate hṛṣṭaḥ so 'niruddho mahāmanāḥ // HV_App.I,38.2

mādhavaṃ ca mahātmānam abhivādya kṛtāñjaliḥ / HV_App.I,38.3

khagottamaṃ mahāvīryaṃ suparṇaṃ cābhivādayat // HV_App.I,38.4

tato makaraketuṃ ca citrabāṇadharaṃ prabhum / HV_App.I,38.5

pitaraṃ so 'bhyupāgamya pradyumnam abhivādayat // HV_App.I,38.6

sakhīgaṇavṛtā caiva sā coṣā kulanandinī / HV_App.I,38.7

balaṃ cātibalaṃ caiva vāsudevaṃ sudurjayam // HV_App.I,38.8

asaṃkhyātagatiṃ caiva suparṇam abhivādya ca / HV_App.I,38.9

puṣpabāṇadharaṃ caiva lajjamānābhyavādayat // HV_App.I,38.10

tataḥ śakrasya vacanān nāradaḥ paramadyutiḥ / HV_App.I,38.11

vāsudevasamīpaṃ sa prahasan punar āgataḥ // HV_App.I,38.12

vardhāpayati taṃ devaṃ govindaṃ śatrusūdanam / HV_App.I,38.13

diṣṭyā vardhasi govinda aniruddhasamāgamāt // HV_App.I,38.14

tato 'niruddhasahitā nāradaṃ praṇatāḥ sthitāḥ / HV_App.I,38.15

āśīrbhir vardhayitvā ca devarṣiḥ kṛṣṇam abravīt // HV_App.I,38.16

aniruddhasya vīryākhyo vivāhaḥ kriyatāṃ vibho / HV_App.I,38.17

jambūlamālikāṃ draṣṭuṃ śraddhā hi mama jāyate // HV_App.I,38.18

tataḥ prahasitāḥ sarve nāradasya vacaḥśravāt / HV_App.I,38.19

kṛṣṇaḥ provāca bhagavān kriyatāmāśu māciram // HV_App.I,38.20

etasminn antare tāta kumbhāṇḍaḥ samupasthitaḥ / HV_App.I,38.21

vaivāhikāṃs tu saṃbhārān gṛhya kṛṣṇaṃ namasya ca // HV_App.I,38.22

kumbhāṇḍa uvāca

kṛṣṇa kṛṣṇa mahābāho bhava tvam abhayapradaḥ / HV_App.I,38.23

śaraṇāgato 'smi te deva prasīdaiṣo 'ñjalis tava // HV_App.I,38.24

nāradasya vacaḥ śrutvā sarvaṃ prāg eva so 'cyutaḥ / HV_App.I,38.25

abhayaṃ yacchate tasmai kumbhāṇḍāya mahātmane // HV_App.I,38.26

kumbhāṇḍa mantriṇāṃ śreṣṭha prīto 'smi tava suvrata / HV_App.I,38.27

sukṛtaṃ te vijānāmi rāṣṭriko 'stu bhavān iha // HV_App.I,38.28

sajñātipakṣaḥ susukhī nirvṛto 'stu bhavān iha / HV_App.I,38.29

rājyaṃ ca te mayā dattaṃ ciraṃ jīva mamāśrayāt // HV_App.I,38.30

evaṃ dattvā rājyam asmai kumbhāṇḍāya mahātmane / HV_App.I,38.31

vivāham akarot tatra so 'niruddhasya buddhimān // HV_App.I,38.32

tatas tu bhagavān vahniḥ svayaṃ tatra upasthitaḥ / HV_App.I,38.33

vivāho hy aniruddhasya nakṣatre ca śubhe 'bhavat // HV_App.I,38.34

tato 'psarogaṇās tatra kautukaṃ kartum udyatāḥ / HV_App.I,38.35

snātaḥ svalaṃkṛtas tatra so 'niruddhaḥ sa bhāryayā // HV_App.I,38.36

tataḥ snigdhaiḥ śubhair vākyair gandharvāś ca jagus tadā / HV_App.I,38.37

nṛtyanty apsarasaś caiva vivāham upaśobhayan // HV_App.I,38.38

tato nirvartayitvā tu vivāhaṃ śatrusūdanaḥ / HV_App.I,38.39

aniruddhasya suprājñaḥ sarvair devagaṇair vṛtaḥ // HV_App.I,38.40

āmantrya varadaṃ tatra rudraṃ devanamaskṛtam / HV_App.I,38.41

cakāra gamane buddhiṃ kṛṣṇaḥ parapuraṃjayaḥ // HV_App.I,38.42

dvārakābhimukhaṃ kṛṣṇaṃ jñātvā śatruniṣūdanam / HV_App.I,38.43

kambhāṇḍo vacanaṃ prāha prāñjalir madhusūdanam // HV_App.I,38.44

k: K Ñ2.3 V B1.3 Dn Ds D2-6 T1.2.4 G1.4.5 ins. after line 44; G3 after line 39 :k

śṛṇu me puṇḍarīkākṣa vijñāpyaṃ madhusūdana / **HV_App.I,38.44**1:1

bāṇasya gāvas tiṣṭhanti haste tu varuṇasya vai / HV_App.I,38.45

yāsām amṛtakalpaṃ vai kṣīraṃ kṣarati mādhava / HV_App.I,38.46

tat pītvātibalaś caiva naro bhavati durjayaḥ // HV_App.I,38.47

kumbhāṇḍenaivam ākhyāte hariḥ prītamanās tadā / HV_App.I,38.48

gamanāya matiṃ cakre gantavyam iti niścitaḥ // HV_App.I,38.49

tatas tu bhagavān brahmā vardhāpya sa tu keśavam / HV_App.I,38.50

jagāma brahmalokaṃ sa vṛtaḥ svabhavanālayaiḥ // HV_App.I,38.51

indro marudgaṇaiś caiva dvārakābhimukhaṃ yayau / HV_App.I,38.52

k: After line 53, T1 G5 ins. :k

tato 'niruddhaḥ prītātmā prāñjalir vākyam abravīt / **HV_App.I,38.53**2:1

devadeva mahāyuddhe jayet tvāṃ ko nu sattamam // **HV_App.I,38.53**2:2

śakto na pramukhe sthātuṃ sākṣād api śatakratuḥ / **HV_App.I,38.53**2:3

āroha garuḍaṃ tūrṇaṃ gacchāmo dvārakāṃ purīm // **HV_App.I,38.53**2:4

yataḥ kṛṣṇas tataḥ sarve gacchanti jayakāṅkṣiṇaḥ // HV_App.I,38.53

vāhanena mayūreṇa sakhībhiḥ parivāritā / HV_App.I,38.54

dvārakābhimukhī soṣā devyā prasthāpitā yayau // HV_App.I,38.55

tato balaś ca kṛṣṇaś ca pradyumnaś ca mahābalaḥ / HV_App.I,38.56

ārūḍhavanto garuḍam aniruddhaś ca vīryavān // HV_App.I,38.57

prasthitaś ca sa tejasvī garuḍaḥ pakṣiṇāṃ varaḥ / HV_App.I,38.58

unmūlayaṃs tarugaṇān kampayaṃś cāpi medinīm // HV_App.I,38.59

ākulāś ca diśaḥ sarvā reṇudhvastam ivāmbaram / HV_App.I,38.60

garuḍe saṃprayāte 'bhūn mandaraśmir divākaraḥ // HV_App.I,38.61

h: HV (CE), Appendix I, No. 39. Input by Luther Obrock, corrected by J. Wayne Bass, supervised, checked, and corrected by James L. Fitzgerald. Fall 2004 and Spring 2005. :h k: T1 G3-5 ins. after 113.70cd; K1.2 D1 after *1536; K3.4 Ñ2 V B Dn Ds D2-6 T2 G1 after the addl. colophon (ins. after *1536): :k vaiśaṃpāyana uvāca

athāhuko mahābāhuḥ kṛṣṇaṃ prāha mahādyutim / HV_App.I,39.1

harṣād utphullanayanaḥ śrūyatāṃ yadunandana // HV_App.I,39.2

evaṃ gate 'niruddhasya kriyatāṃ mahadutsavaḥ / HV_App.I,39.3

kṣemāt pratyāgataṃ dṛṣṭvā sevyamānāḥ sahāsate (?) // HV_App.I,39.4

k: The question mark is part of CE. :k

uṣāpi ca mahābhāgā sakhībhiḥ parivāritā / HV_App.I,39.5

ramate parayā prītyā aniruddhena saṃgatā // HV_App.I,39.6

kumbhāṇḍaduhitā rāmā uṣāyāḥ sakhimaṇḍale / HV_App.I,39.7

praveśyatāṃ mahābhāgā vaidarbhīṃ vardhayet punaḥ // HV_App.I,39.8

sāmbāya dīyatāṃ rāmā kumbhāṇḍaduhitā śubhā / HV_App.I,39.9

śeṣāś ca kanyā dīyantāṃ kumārāṇāṃ yathākramam // HV_App.I,39.10

vartate cotsavas tatra aniruddhasya veśmani / HV_App.I,39.11

gṛhe śrīdhanvinaś caiva śubhas tatra pravartate // HV_App.I,39.12

vādayanti pure tatra nāryo madavaśaṃ gatāḥ / HV_App.I,39.13

nṛtyante cāparās tatra gāyanti ca tathāparāḥ // HV_App.I,39.14

kāścit pramuditās tatra kāścid anyonyam abruvan / HV_App.I,39.15

nānāvarṇāmbaradharāḥ krīḍamānās tatas tataḥ // HV_App.I,39.16

abhiyānti tato 'nyonyaṃ kāś cin madavaśāt svayam / HV_App.I,39.17

krīḍanti kāścid akṣais tu harṣād utphullalocanāḥ // HV_App.I,39.18

māyūraṃ ratham āruhya sakhībhiḥ parivāritā / HV_App.I,39.19

uṣā saṃpreṣitā devyā rudrāṇyā pratigṛhyatām // HV_App.I,39.20

iyaṃ caiva kulaślāghyā nāmnoṣā nāma sundarī / HV_App.I,39.21

bāṇaputrī tava vadhūḥ pratigṛhṇīṣva bhāminīm // HV_App.I,39.22

tataḥ pratigṛhītā sā strībhir ācāramaṅgalaiḥ / HV_App.I,39.23

praveśitā ca sā veśma aniruddhasya śobhanā // HV_App.I,39.24

devakī revatī caiva rukmiṇy atha vidarbhajā / HV_App.I,39.25

dṛṣṭvāniruddhaṃ ruruduḥ snehaharṣasamanvitāḥ // HV_App.I,39.26

k: Ñ3 V1.3 B2.3 D6 ins. after line 26; Ñ2 B1 Ds2 after line 22 :k

revatī rukminī caiva gṛhamukhyaṃ praveśayat / **HV_App.I,39.26**1:1

vadhūr vardhasi diṣṭyā tvam aniruddhasya darśanāt // **HV_App.I,39.26**1:2

tatas tūryapraṇādais tā varanāryaḥ śubhānanāḥ / HV_App.I,39.27

kriyāṃ cārebhire kartum uṣā ca gṛhasaṃsthitā // HV_App.I,39.28

tato harmyatalasthā sā vṛṣṇipuṃgavasaṃśritā / HV_App.I,39.29

ramate sarvasadṛśair upabhogair varānanā // HV_App.I,39.30

citralekhā ca suśroṇī apsarorūpadhāriṇī / HV_App.I,39.31

āpṛcchya ca sakhīvargam uṣāṃ ca tridivaṃ gatā // HV_App.I,39.32

gatāsu tāsu sarvāsu sakhīṣv asurasundarī / HV_App.I,39.33

māyāvatyā gṛhaṃ nītā prathamaṃ sā nimantritā // HV_App.I,39.34

tāsāṃ pradyumnagṛhiṇī snuṣāṃ dṛṣṭvā sumadhyamām / HV_App.I,39.35

vāsobhir annapānaiś ca pūjayām āsa sundarīm // HV_App.I,39.36

tataḥ krameṇa sarvās tā vadhūm ūṣāṃ yadustriyaḥ / HV_App.I,39.37

ācāram anupaśyantyaḥ svavarma iti vavrire // HV_App.I,39.38

etat te sarvamākhyātaṃ mayā kurukulodvaha / HV_App.I,39.39

yathā bāṇo jitaḥ saṃkhye jīvanmuktaś ca viṣṇunā // HV_App.I,39.40

h: HV (CE) Appendix I, No. 40, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of August 15, 2001 :h k: Ś1 ins. after adhyāya 114, K Ñ2.3 V B D T1.2 G1.3-5 M2.4 after appendix I, No. 42 (correction: after app. I, No. 41 and 43 respectively) :k janamejaya uvāca

bhagavan kena vidhinā śrotavyaṃ bhārataṃ budhaiḥ / HV_App.I,40.1

k: Before the ref. D6 T1.2 G1.3-5 M2.4 ins. :k śaunaka uvāca

saute sumahad ākhyānaṃ bhavatā parikīrtitam / **HV_App.I,40.1**1:1

prajānāṃ patibhiḥ sārdhaṃ devānām ṛṣibhiḥ saha / **HV_App.I,40.1**1:2

pitṛgandharvabhūtānāṃ piśācoragarakṣasām / **HV_App.I,40.1**1:3

daityānāṃ dānavānāṃ ca yakṣāṇām atha pakṣiṇām / **HV_App.I,40.1**1:4

pāṇḍūnāṃ dhṛtarāṣṭrāṇāṃ yadūnāṃ vṛṣṇibhiḥ saha / **HV_App.I,40.1**1:5

aileyekṣvākuvaṃśānāṃ nṛpāṇāṃ caritaṃ tathā / **HV_App.I,40.1**1:6

divyamānuṣasaṃbhūtaḥ prādurbhāvo 'nukīrtitaḥ / **HV_App.I,40.1**1:7

māhātmyaṃ devadevasya viṣṇor amitatejasaḥ / **HV_App.I,40.1**1:8

atyadbhutāni karmāṇi vikramā dharmaniścayāḥ / **HV_App.I,40.1**1:9

vicitrāś ca kathāyogā janma cāgryam anuttamam / **HV_App.I,40.1**1:10

tat kathyamānam asmākaṃ tvayā vai ślakṣṇayā girā / **HV_App.I,40.1**1:11

manaḥkarṇasukhaṃ sūta prīṇāty amṛtasaṃmitam / **HV_App.I,40.1**1:12

mahābhāratam ākhyānaṃ vidhinā kena śrūyate / **HV_App.I,40.1**1:13

paurāṇe kiṃ phalaṃ cāsya tad bhavān vaktum arhati / **HV_App.I,40.1**1:14

sūta uvāca

parvaṇāṃ śravaṇavidhiṃ pāraṇeṣu ca yat phalam / **HV_App.I,40.1**1:15

janamejayena yat pṛṣṭaṃ tasminn avabhṛte kratau / **HV_App.I,40.1**1:16

janamejaya uvāca

vyāsaproktaṃ mahāpuṇyaṃ vedārthasamalaṃkṛtam / **HV_App.I,40.1**1:17

śrutam ākhyānaṃ akhilam anekasamayānvitam / **HV_App.I,40.1**1:18

śrutvākhyānam idaṃ samyak pāvanaṃ vai dvijottama / **HV_App.I,40.1**1:19

ato mahattaraṃ bhūyo vakṣyāmi vidhim uttamam / **HV_App.I,40.1**1:20

phalaṃ kiṃ ke ca devāś ca pūjyā vai pāraṇeṣv iha // HV_App.I,40.2

deyaṃ samāpte bhagavan kiṃ ca parvaṇi parvaṇi / HV_App.I,40.3

vācakaḥ kīdṛśaś cātra eṣṭavyas tad bravīhi me // HV_App.I,40.4

vaiśaṃpāyana uvāca

śṛṇu rājan vidhim imaṃ phalaṃ yac cāpi bhāratāt / HV_App.I,40.5

k: After the ref. D6 T1.2 G1.3.5 M2.4 ins. :k

samyak pṛṣṭo 'smi rājendra tvayā buddhimatāṃ vara / **HV_App.I,40.4**2:1

mayāpi bhagavān vyāsaḥ pṛṣṭo vedavidāṃ vara / **HV_App.I,40.4**2:2

pṛṣṭena tu mayā guhyaṃ vidhir ukto mahātmanā / **HV_App.I,40.4**2:3

tathā vakṣyāmi te samyak samādhāya punaḥ punaḥ / **HV_App.I,40.4**2:4

śrutād bhavati rājendra yat tvaṃ mām anupṛcchasi // HV_App.I,40.6

divi devā mahīpāla krīḍārtham avaniṃ gatāḥ / HV_App.I,40.7

kṛtvā kāryam idaṃ caiva tataś ca divam āgatāḥ // HV_App.I,40.8

hanta yat te pravakṣyāmi tac chṛṇuṣva samāhitaḥ / HV_App.I,40.9

ṛṣīṇāṃ devatānāṃ ca saṃbhavaṃ vasudhātale // HV_App.I,40.10

vasurudrās tathā sādhyā viśve devāś ca śāśvatāḥ / HV_App.I,40.11

ādityāś cāśvinau devau lokapālāḥ saharṣibhiḥ // HV_App.I,40.12

guhyakāś ca sagandharvā nāgā vidyādharās tathā / HV_App.I,40.13

siddhā dharmaḥ svayaṃbhūś ca muniḥ kātyāyano varaḥ // HV_App.I,40.14

girayaḥ sāgarā nadyas tathaivāpsarasāṃ gaṇāḥ / HV_App.I,40.15

grahāḥ saṃvatsarāś caiva ayanāny ṛtavas tathā // HV_App.I,40.16

sthāvaraṃ jaṃgamaṃ caiva jagat sarvaṃ surāsuram / HV_App.I,40.17

bhārate bharataśreṣṭha ekastham iha dṛśyate // HV_App.I,40.18

teṣāṃ śrutvā pratiṣṭhānaṃ nāmakarmānukīrtanāt / HV_App.I,40.19

kṛtvāpi pātakaṃ ghoraṃ sadyo mucyeta mānavaḥ // HV_App.I,40.20

itihāsam imaṃ śrutvā yathāvad anupūrvaśaḥ / HV_App.I,40.21

saṃyamyāntaḥśucir bhūtvā pāraṃ gatvā ca bhārate // HV_App.I,40.22

teṣāṃ śreṣṭhāni deyāni śrutvā bhārata bhāratam / HV_App.I,40.23

brāhmaṇebhyo yathāśaktyā bhaktyā ca bharatarṣabha // HV_App.I,40.24

mahādānāni deyāni ratnāni vividhāni ca / HV_App.I,40.25

gāvaḥ kāṃsyopadohāś ca kanyāś caiva svalaṃkṛtāḥ // HV_App.I,40.26

sarvakāmaguṇopetā yānāni vividhāni ca / HV_App.I,40.27

bhavanāni ca vicitrāṇi bhūmir vāsāṃsi kāñcanam // HV_App.I,40.28

vāhanāni ca deyāni hayā mattāś ca vāraṇāḥ / HV_App.I,40.29

śayanaṃ śibikāś caiva syandanāś ca svalaṃkṛtāḥ // HV_App.I,40.30

k: Ñ2 ins. :k

vācakāya pradātavyaṃ gandhamālyaṃ savastrakam / **HV_App.I,40.30**3:1

kaṭakaṃ kuṇḍalaṃ caiva yajñasūtraṃ tathaiva ca / **HV_App.I,40.30**3:2

chatraṃ copanahoṣṇīkaṃ kañcukaṃ saviśeṣataḥ / **HV_App.I,40.30**3:3

evaṃ saṃpūjya vidhivat tato dadyāc ca dakṣiṇām / **HV_App.I,40.30**3:4

vidhihīnaṃ ca yaḥ kuryāt phalaṃ samyaṅ na cāpnuyāt / **HV_App.I,40.30**3:5

kāmāl lobhāt tathā mohān na kartavyānyathā nṛpa / **HV_App.I,40.30**3:6

kurvan sa narakaṃ yāti viparītaṃ phalaṃ labhet / **HV_App.I,40.30**3:7

yad yad gṛhe varaṃ kiṃcid yad yad asti mahad vasu / HV_App.I,40.31

tat tad deyaṃ dvijātibhya ātmā dārāś ca sūnavaḥ // HV_App.I,40.32

śraddhayā parayā dattaṃ kramaśas tasya pāragaḥ / HV_App.I,40.33

śaktitaḥ sumanā hṛṣṭaḥ śuśrūṣur avikatthanaḥ // HV_App.I,40.34

satyārjavarato dāntaḥ śuciḥ śaucasamanvitaḥ / HV_App.I,40.35

śraddadhāno jitakrodho yathā sidhyati tac chṛṇu // HV_App.I,40.36

k: D6 ins. :k

śrotuḥ śrāvayitā rājan kathayāmi samāsataḥ / **HV_App.I,40.36**4:1

k: T1.2 G1.3-5 M2.4 ins. :k

vācake ca guṇāḥ proktā yāvantas tāñ śṛṇuṣva me / **HV_App.I,40.36**5:1

śuciḥ śīlānvitācāraḥ śuklavāsā jitendriyaḥ / HV_App.I,40.37

saṃskṛtaḥ sarvaśāstrajñaḥ śraddadhāno 'nasūyakaḥ // HV_App.I,40.38

k: T1.2 G1.3-5 M2.4 ins. :k

chandajño lakṣaṇajñaś ca satkaviḥ kālavedikaḥ / **HV_App.I,40.38**6:1

rūpavān subhago dāntaḥ satyavādī jitendriyaḥ / HV_App.I,40.39

dānamānagṛhītaś ca kāryo bhavati vācakaḥ // HV_App.I,40.40

k: D6 ins. :k

āstīkaś ca sadākrodhī lobhī caivājitendriyaḥ / **HV_App.I,40.40**7:1

mandabuddhir asaṃtoṣī tyājyo bhavati vācakaḥ / **HV_App.I,40.40**7:2

k: T1.2 G1.3-5 M2.4 ins. :k

vedārthavit kṛtī vāgmī nyāyavān padavittamaḥ / **HV_App.I,40.40**8:1

avilambamanāyas tam adrutaṃ dhīram ūrjitam / HV_App.I,40.41

asaṃsaktākṣarapadaṃ rasabhāvasamanvitam // HV_App.I,40.42

triṣaṣṭivarṇasaṃyuktam aṣṭasthānasamanvitam / HV_App.I,40.43

vācayed vācakaḥ svasthaḥ svāsīnaḥ susamāhitaḥ // HV_App.I,40.44

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / HV_App.I,40.45

devīṃ sarasvatīṃ caiva tato jayam udīrayet // HV_App.I,40.46

īdṛśād vācakād rājañ śrutvā bhārata bhāratam / HV_App.I,40.47

niyamasthaḥ śuciḥ śrotā śṛṇvan sa phalam aśnute // HV_App.I,40.48

k: Ñ2 ins. :k

bhārataṃ śataparvoktaṃ muninā tattvadarśinā / **HV_App.I,40.48**9:1

daśabhir daśabhiś caiva parvaṇāṃ pāraṇaṃ smṛtam // **HV_App.I,40.48**9:2

sabhāntaṃ prathamaṃ proktaṃ dvitīyaṃ vanavāsikam / **HV_App.I,40.48**9:3

udyogāntaṃ tṛtīyaṃ tu bhīṣmāntaṃ ca caturthakam // **HV_App.I,40.48**9:4

pañcamaṃ droṇaparvāntaṃ karṇāntaṃ pāraṇaṃ tataḥ / **HV_App.I,40.48**9:5

viśokāntaṃ saptamaṃ tu śāntiparvāntam aṣṭamam // **HV_App.I,40.48**9:6

navamaṃ svargaparvāntam āścaryāntaṃ tataḥ param / **HV_App.I,40.48**9:7

|| kecit tu saṃkhyākathanābhāvāt samatāniyamena daśasahasraślokasamāptiḥ pāraṇam *|| (**HV_App.I,40.48**9:8)

|| kecit tu mahābhāratasya ekāvṛttir ekapāraṇam iti ca *|| (**HV_App.I,40.48**9:9)

pāraṇaṃ prathamaṃ prāpya dvijān kāmaiś ca tarpayet / HV_App.I,40.49

agniṣṭomasya yāgasya phalaṃ vai labhate naraḥ // HV_App.I,40.50

apsarogaṇasaṃkīrṇa vimānaṃ labhate mahat / HV_App.I,40.51

prahṛṣṭaḥ sa tu devaiś ca divaṃ yāti samāhitaḥ // HV_App.I,40.52

k: D3 subst. for line 52 :k

haṃsayuktaṃ vimānaṃ sa prahṛṣṭaḥ saha devataiḥ / **HV_App.I,40.52**10:1

sevyamāno 'maragaṇair divaṃ yāti samāhitaḥ / **HV_App.I,40.52**10:2

dvitīyaṃ pāraṇaṃ prāpya atirātraphalaṃ labhet / HV_App.I,40.53

k: T1.2 G1.3 (line 1 only).5 M2.4 ins. :k

sadopanṛtyamānaḥ san gandharvāpsarasāṃ gaṇaiḥ / **HV_App.I,40.53**11A:1

k: T2 ins. :k

candraraśmipratīkāśair hayair yuktam manojavaiḥ / **HV_App.I,40.53**11A:2

taptahāṭakaniryūhaṃ vimānam adhirohati / **HV_App.I,40.53**11:3

svargataś ca mudā yukto ramate nandane vane / **HV_App.I,40.53**11:4

sarvaratnamayaṃ divyaṃ vimānam adhirohati // HV_App.I,40.54

divyamālyāmbaradharo divyagandhānulepanaḥ / HV_App.I,40.55

divyāṅgadadharo nityaṃ devaloke mahīyate // HV_App.I,40.56

k: D6 ins. :k

vimānaṃ sukṛtaṃ vāsaṃ sukhenaivopapadyate / **HV_App.I,40.56**12:1

mukuṭenāgnivarṇena jāmbūnadavibhūṣiṇā / **HV_App.I,40.56**12:2

k: T1.2 G1.3.4 M2.4 ins. :k

divyāpsarovṛtaś caiva devagandharvasevitaḥ / **HV_App.I,40.56**13:1

tṛtīyaṃ pāraṇaṃ prāpya dvādaśāhaphalaṃ labhet / HV_App.I,40.57

vasaty amarasaṃkāśo varṣāṇy ayutaśo divi // HV_App.I,40.58

caturthe vājapeyasya pañcame dviguṇaṃ labhet / HV_App.I,40.59

k: T1.2 G1.3-5 M2.4 ins. :k

phalaṃ naravaraśreṣṭha pāraṇe pāraṇe sati / **HV_App.I,40.59**14:1

uditādityasaṃkāśaṃ jvalantam analopamam // HV_App.I,40.60

vimānaṃ vibudhaiḥ sārdham āruhya divi gacchati / HV_App.I,40.61

varṣāyutāni bhavane śakrasya divi modate // HV_App.I,40.62

ṣaṣṭhe dviguṇam astīti saptame triguṇaṃ phalam / HV_App.I,40.63

kailāsaśikharākāraṃ vaidūryamayavedikam // HV_App.I,40.64

parikṣiptaṃ ca bahudhā maṇividrumabhūṣitam / HV_App.I,40.65

vimānaṃ samadhiṣṭhāya kāmagaṃ sāpsarogaṇam // HV_App.I,40.66

sarvāṃl lokān vicarate dvitīya iva bhāskaraḥ // HV_App.I,40.67

aṣṭame rājasūyasya pāraṇe labhate phalam / HV_App.I,40.68

candrodayanibhaṃ ramyaṃ vimānam adhirohati // HV_App.I,40.69

candraraśmipratīkāśair hayair yuktaṃ manojavaiḥ / HV_App.I,40.70

sevyamāno varastrīṇāṃ candrāt kāntatarair mukhaiḥ // HV_App.I,40.71

mekhalānāṃ ninādena nūpurāṇāṃ ca nisvanaiḥ / HV_App.I,40.72

aṅke paramanārīṇāṃ sukhasupto vibudhyate // HV_App.I,40.73

navame kraturājasya vājimedhasya bhārata / HV_App.I,40.74

k: D6 T1.2 G1.3-5 M2.4 ins. :k

phalaṃ sa labhate martyo vimānaṃ caiva kāmikam / **HV_App.I,40.74**15:1

kāñcanastambhanirvyūhaṃ vaidūryamayavedikam / HV_App.I,40.75

jāmbūnadamayair divyair gavākṣaiḥ sarvato vṛtam // HV_App.I,40.76

sevitaṃ cāpsaraḥsaṃghair gandharvair divicāribhiḥ / HV_App.I,40.77

vimānaṃ samadhiṣṭhāya śriyā paramayā jvalan // HV_App.I,40.78

divyamālyāmbaradharo divyacandanabhūṣitaḥ / HV_App.I,40.79

modate daivataiḥ sārdhaṃ divi deva ivāparaḥ // HV_App.I,40.80

daśamaṃ pāraṇaṃ prāpya dvijātīn abhivandya ca / HV_App.I,40.81

kiṃkiṇījālanirghoṣaṃ patākādhvajaśobhitam // HV_App.I,40.82

vajravedikasaṃkāśaṃ vaidūryamaṇitoraṇam / HV_App.I,40.83

hemajālaparikṣiptaṃ pravālavalabhīmukham // HV_App.I,40.84

gandharvair gītakuśalair apsarobhiś ca śobhitam / HV_App.I,40.85

vimānaṃ vibudhāvāsaṃ sukhenaivopapadyate // HV_App.I,40.86

mukuṭenāgnivarṇena jāmbūnadavibhūṣaṇaḥ / HV_App.I,40.87

divyacandanadigdhāṅgo divyamālyavibhūṣitaḥ // HV_App.I,40.88

divyāṃl lokān vicarati divyair bhogaiḥ samanvitaḥ / HV_App.I,40.89

vibudhānāṃ prasādena śriyā paramayā yutaḥ // HV_App.I,40.90

atha varṣagaṇān evaṃ svargaloke mahīyate / HV_App.I,40.91

tato gandharvasahitaḥ sahasrāṇy ekaviṃśatim / HV_App.I,40.92

k: After line 92a, T1.2 G1.5 ins. :k

nivāseṣu vaset sukham | **HV_App.I,40.92**16:1

tato varṣasahasrāṇāṃ @ **HV_App.I,40.92**16:2

puraṃdarapure ramye śakreṇa saha modate // HV_App.I,40.93

dīpyamāno vimāneṣu lokeṣu vividheṣu ca / HV_App.I,40.94

divyanārīgaṇākīrṇo nivasaty amaro yathā // HV_App.I,40.95

tataḥ sūryasya bhavane candrasya bhavane tathā / HV_App.I,40.96

śivasya bhavane rājan viṣṇor yāti salokatām // HV_App.I,40.97

evam etan mahārāja nātra kāryā vicāraṇā / HV_App.I,40.98

śraddhadhānena vai bhāvyam evam āha gurur mama // HV_App.I,40.99

lekhakasya tu dātavyaṃ manasā yad yad icchati / HV_App.I,40.100

k: K1 ins. :k

pustakaṃ harivaṃśasya dātavyaṃ dakṣiṇānvitam / **HV_App.I,40.100**17:1

veṣṭanaṃ rajjusaṃyuktaṃ dadyād vaibhavasārataḥ / **HV_App.I,40.100**17:2

puṭike ca śubhe caiva phalasyānantyahetave / **HV_App.I,40.100**17:3

vācakāya pradātavyam ātmanaḥ putram icchatā / **HV_App.I,40.100**17:4

kāṃsyapātraṃ pradātavyaṃ sarpiḥsaṃpūrṇam eva ca / **HV_App.I,40.100**17:5

hiraṇyaṃ dakṣiṇā caiva sarvapāpaiḥ pramucyate / **HV_App.I,40.100**17:6

hastyaśvarathayānāni vāhanaṃ ca viśeṣataḥ / HV_App.I,40.101

kaṭake kuṇḍale caiva brahmasūtraṃ tathāparam // HV_App.I,40.102

k: K1.3.4 Ñ2 V1.3 B D G3 ins. :k

vastraṃ caiva vicitraṃ ca gandhaṃ caiva viśeṣataḥ / **HV_App.I,40.102**18:1

devavat pūjayet taṃ tu viṣṇulokam avāpnuyāt / **HV_App.I,40.102**18:2

k: K2 ins. :k

daṃpatī paridhānaṃ ca deyaṃ svarṇaṃ tathā vasu // **HV_App.I,40.102**19:1

pitaraḥ pitṛlokasthā jalpanti bahuśo vacaḥ / **HV_App.I,40.102**19:2

ko 'pi asmatkule bhūyād dharivaṃśaṃ śṛṇoti yaḥ / **HV_App.I,40.102**19:3

nūnaṃ vai tāritās tena tasya tuṣṭā varapradāḥ // **HV_App.I,40.102**19:4

śrute tu harivaṃśe vai dadāmaḥ putrasaṃtatim / **HV_App.I,40.102**19:5

putravān sa bhaven nūnaṃ daśa janmāni pañca ca // **HV_App.I,40.102**19:6

putrān pavitrān āpnoti yajñakarmakarān api / **HV_App.I,40.102**19:7

vaiṣṇavān viṣṇubhaktāṃś ca dvijabhaktāṃs tathaiva ca // **HV_App.I,40.102**19:8

harivaṃśasya vai śrotā punāty ā saptamaṃ kulam // **HV_App.I,40.102**19:9

ataḥ paraṃ pravakṣyāmi yāni deyāni bhārata / HV_App.I,40.103

vācyamāne ca viprebhyo rājan parvaṇi parvaṇi // HV_App.I,40.104

jātiṃ deśaṃ ca sattvaṃ ca māhātmyaṃ bharatarṣabha / HV_App.I,40.105

dharmaṃ vṛttiṃ ca vijñāya kṣatriyāṇāṃ narādhipa // HV_App.I,40.106

svasti vācya dvijān ādau tataḥ kāryaṃ pravartate / HV_App.I,40.107

samāpte parvaṇi tataḥ svaśaktyā tarpayed dvijān // HV_App.I,40.108

ādau tu bharataśreṣṭha gandhamālyārcitān dvijān / HV_App.I,40.109

k: For line 109, K Ñ2 V1.3 B D subst. :k

ādau tu vācakaṃ caiva vastragandhasamanvitam / **HV_App.I,40.109**20:1

k: T1.2 G1.3-5 M2.4 ins. :k

paulome bharataśreṣṭha gandhamālyojjvalān dvijān / **HV_App.I,40.109**21:1

vidhivad bhojayed rājan madhupāyasam uttamam // HV_App.I,40.110

tato mūlaphalaprāyaṃ pāyasaṃ madhusarpiṣā / HV_App.I,40.111

āstike bhojayed rājan dadyāc caiva guḍaudanam / HV_App.I,40.112

k: T1.2 G1.3-5 M4 ins. :k

tataḥ sarvaguṇopetam annaṃ saṃbhavaparvaṇi / **HV_App.I,40.112**22:1

apūpaiś caiva pūpaiś ca modakaiś ca samanvitam // HV_App.I,40.113

sabhāparvaṇi rājendra haviṣyaṃ bhojayed dvijān / HV_App.I,40.114

āraṇyake mūlaphalais tarpayeta dvijottamān // HV_App.I,40.115

āraṇyaparvam āsādya jalakumbhaṃ pradāpayet / HV_App.I,40.116

tarpaṇāni ca mukhyāni vanyamūlaphalāni ca // HV_App.I,40.117

sarvakāmaguṇopetaṃ viprebhyo 'nnaṃ pradāpayet / HV_App.I,40.118

virāṭaparvaṇi tathā vāsāṃsi vividhāni ca // HV_App.I,40.119

k: D6 T1.2 G1.3-5 M2.4 ins. :k

kāṃsyopadohanā gāś ca kāraṇārthaṃ pradāpayet / **HV_App.I,40.119**23:1

udyoge bharataśreṣṭha sarvakāmaguṇānvitam / HV_App.I,40.120

k: For line 120, K2 subst. :k

suvarṇaṃ ca tathā dadyād udyoge ca śrute tathā / **HV_App.I,40.120**24:1

bhojanaṃ bhojayed viprān gandhamālyair alaṃkṛtān // HV_App.I,40.121

bhīṣmaparvaṇi rājendra dattvā yānam anuttamam / HV_App.I,40.122

k: K2 ins. :k

bhojanaṃ caiva mṛṣṭānnam aṣṭau dānāni dāpayet / **HV_App.I,40.122**25:1

tataḥ sarvaguṇopetam annaṃ dadyāt susaṃskṛtam // HV_App.I,40.123

droṇaparvaṇi viprebhyo bhojanaṃ paramārcitam / HV_App.I,40.124

k: For line 124, T2 G1 M2.4 subst. :k

sarvakāmaguṇopetaṃ droṇaparvani bhārata / **HV_App.I,40.123**26:1

śarāś ca deyā rājendra cāpāny asivarās tathā // HV_App.I,40.125

k: D6 T1.2 G1.3-5 M2.4 ins. :k

varmavastrāṇy alaṃkārān pūjayec ca dvijottamān / **HV_App.I,40.125**27:1

karṇaparvaṇy api tathā bhojanaṃ sārvakāmikam / HV_App.I,40.126

k: Ś1 K1.3.4 Ñ2 V1.3 B1.2 D G3 ins. :k

viprebhaḥ saṃskṛtaṃ samyag dadyāt saṃyatamānasaḥ / **HV_App.I,40.126**28:1

śalyaparvaṇi rājendra modakaiḥ saguḍaudanaiḥ // HV_App.I,40.127

apūpais tarpaṇaiś caiva sarvam annaṃ pradāpayet / HV_App.I,40.128

gadāparvaṇy api tathā mudgamiśraṃ pradāpayet // HV_App.I,40.129

k: For line 129, T1.2 G1.3-5 M2.4 subst. :k

sauptike parvaṇi tathā bhojanaṃ sārvakāmikam / **HV_App.I,40.129**29:1

strīparvaṇi tathā ratnais tarpayeta dvijottamān / HV_App.I,40.130

ghṛtaudanaṃ purastāc ca aiṣīke dāpayet punaḥ // HV_App.I,40.131

tataḥ sarvaguṇopetam annaṃ dadyāt susaṃskṛtam // HV_App.I,40.132

śāntiparvaṇy api gate haviṣyaṃ bhojayed dvijān // HV_App.I,40.133

k: T2 G1 M2.4 ins. :k

anuśāsanike rājan mṛṣṭānnaṃ bhojayed dvijān / **HV_App.I,40.133**30:1

āśvamedhikam āsādya bhojanaṃ sārvakāmikam / HV_App.I,40.134

tathāśramanivāse tu haviṣyaṃ bhojayed dvijān // HV_App.I,40.135

mausale sārvaguṇikaṃ gandhamālyānulepanam / HV_App.I,40.136

mahāprasthānike tadvat sarvakāmaguṇānvitam / HV_App.I,40.137

k: For line 137, D3 subst. :k

prasthāne bharataśreṣṭha dadyāc copānahau śubhau / **HV_App.I,40.137**31:1

k: For line 137, Ds subst. :k

prāsthānike tathā parve miṣṭānnaṃ dāpayed dvijān / **HV_App.I,40.137**32:1

svargaparvaṇy api tathā haviṣyaṃ bhojayed dvijān // HV_App.I,40.138

k: For line 138, T1.2 G1.3-5 M2.4 subst. :k

svargārohaṇake dadyād bhojanaṃ sarvakāmikam / **HV_App.I,40.138**33:1

k: Ds1 ins. :k

suvarṇena ca saṃyuktaṃ vācakāya nivedayet / **HV_App.I,40.138**34:1

harivaṃśasamāptau tu sahasraṃ bhojayed dvijān / HV_App.I,40.139

k: For line 139, Ś1 subst. :k

harivaṃśe tataḥ parvaṃ pāyasaṃ tatra bhojanam / **HV_App.I,40.139**35:1

k: For line 139, D6 T1.3 G1.3.5 M2.4 subst. :k

harivaṃśe tu vai deyaṃ yac cāsya dayitaṃ gṛhe / **HV_App.I,40.139**36:1

k: K Ñ2 V1.3 B Dn Ds D1.2.4.5 ins. :k

harivaṃśe tathā parve pāyasaṃ tatra bhojayet / **HV_App.I,40.139**37:1

k: D4 ins. :k

niṣkamātrasuvarṇena pustakaṃ ca pradāpayet / **HV_App.I,40.139**38:1

śravaṇena ca dānena putraprāptir na saṃśayaḥ / **HV_App.I,40.139**38:2

k: Dn Ds2 ins. :k

gām ekāṃ niṣkasaṃyuktāṃ brāhmaṇāya nivedayet / **HV_App.I,40.139**39A:1

tadardhenāpi dātavyā daridreṇāpi pārthiva // **HV_App.I,40.139**39A:2

k: Ds2 ins. :k

lakṣmīnārāyaṇau pūjyau gandhapuṣpādyalaṃkṛtaiḥ // **HV_App.I,40.139**39A:3

umāmaheśvaraṃ caiva tadagre sthāpayed sudhīḥ / **HV_App.I,40.139**39A:4

pustakaṃ pūjayitvā tu vastrāgandhādyalaṃkṛtam / **HV_App.I,40.139**39A:5

śravaṇaṃ harivaṃśasya kartavyaṃ ca yathāvidhi // **HV_App.I,40.139**39A:6

vācake hemakeyūraṃ uṇḍalābharaṇādikam / **HV_App.I,40.139**39A:7

umāmaheśvaraṃ caiva daṃpatyoś ca yathāvidhim // **HV_App.I,40.139**39A:8

pustakaṃ harivaṃśasya vācakāya pradāpayet / **HV_App.I,40.139**39A:9

juhuyāc ca daśāṃśena tilamājyapariplutaiḥ // **HV_App.I,40.139**39A:10

ekādaśa varṇaniṣkāḥ pradātavyā ca dakṣiṇā // **HV_App.I,40.139**39A:11

pratiparvasamāptau tu pustakaṃ vai vicakṣaṇaḥ / **HV_App.I,40.139**39:12

suvarṇena ca saṃyuktaṃ vācakāya nivedayet // **HV_App.I,40.139**39:13

ślokaṃ vā ślokapādaṃ vā akṣaraṃ vā nṛpātmaja / **HV_App.I,40.139**39:14

śṛṇuyād ekacittas tu viṣṇudayito bhavet // **HV_App.I,40.139**39:15

vyāsaṃ caiva sapatnīkaṃ pūjayec ca yathāvidhi / **HV_App.I,40.139**39:16

lakṣmīnārāyaṇaṃ devaṃ pūjitaṃ tac ca pūjayet // **HV_App.I,40.139**39:17

vācakaṃ pūjayed yas tu bhūmivastrasudhenubhiḥ / **HV_App.I,40.139**39:18

viṣṇuḥ saṃpūjitas tena sa sākṣād devakīsutaḥ // **HV_App.I,40.139**39:19

pāraṇe pāraṇe rājan yathāvad bharatarṣabha // HV_App.I,40.140

samāpya sarvāḥ prayataḥ saṃhitāḥ śāstrakovidaḥ / HV_App.I,40.141

śubhe deśe niveśyātha kṣaumavastrābhisaṃvṛtāḥ // HV_App.I,40.142

śuklāmbaradharaḥ sragvī śucir bhūtvā svalaṃkṛtaḥ / HV_App.I,40.143

arcayeta yathānyāyaṃ gandhamālyaiḥ pṛthak pṛthak // HV_App.I,40.144

k: For lines 144-172, K2 subst. :k

pustakaṃ prayataḥ pūjya svarṇaratnair duḥkūlakaiḥ / **HV_App.I,40.144**40:1

prārthayeta tato nūnaṃ sarvakāmāny athepsitān / **HV_App.I,40.144**40:2

śrīphalārghyaṃ karābhyāṃ ca gṛhītvā tatra daṃpatī / **HV_App.I,40.144**40:3

(atha prārthanā) / (**HV_App.I,40.144**40:4)

oṃ brahman viṣṇo maheśāna putrān dehi mamānaghān / **HV_App.I,40.144**40:5

sāvitrīsahito brahmaṃl lakṣmīsahita keśava / **HV_App.I,40.144**40:6

pārvatīsahitaḥ svāmiñ śiva putrān dadasva naḥ / **HV_App.I,40.144**40:7

putradānene deveśa putravantaṃ kuruṣva mām / **HV_App.I,40.144**40:8

(iti prārthanā) / (**HV_App.I,40.144**40:9)

pradakṣiṇāṃ namaskāro harau pustakam eva / **HV_App.I,40.144**40:10

jaya devādhideveśa lakṣmīvāsa namo 'stu te / **HV_App.I,40.144**40:11

jaya tvaṃ jagatāṃ nātha kāmanāṃ mama pūraya / **HV_App.I,40.144**40:12

yaṃ yaṃ cintayate kāmaṃ taṃ tam āpnoti niṣcitam / **HV_App.I,40.144**40:13

harivaṃśaḥ śruto yena tasya hastagato jayaḥ / **HV_App.I,40.144**40:14

viṣṇur eva mahāyogī yogena stūyate hi yaḥ / **HV_App.I,40.144**40:15

stūyate brahmasahitair ṛṣibhiḥ śaṃkareṇa ca / **HV_App.I,40.144**40:16

stūyate sarvadevaiś ca prasannabalapauruṣaiḥ / **HV_App.I,40.144**40:17

k: D6 ins. :k

kuryāt ṣoḍaśabhiḥ karṣair mūrtiṃ nārāyaṇasya tu / **HV_App.I,40.144**41:1

narasya daśabhiḥ karṣaiḥ suvarṇasya narādhipa / **HV_App.I,40.144**41:2

bhūṣaṇaiḥ samalaṃkṛtya pratiṣṭḥāṃ kārayet tayoḥ / **HV_App.I,40.144**41:3

mahāpuruṣasūktena hy abhiṣekaṃ tu kārayet / **HV_App.I,40.144**41:4

pūjayitvā gandhamālyaiḥ svastivācanapūrvakam / **HV_App.I,40.144**41:5

juhuyād vaiṣṇavair mantrair aṣṭottaraśataṃ tilaiḥ / **HV_App.I,40.144**41:6

homānte mūrtisahitaṃ harivaṃśasya pustakam / **HV_App.I,40.144**41:7

pūjayet prayato bhūtvā śraddadhānena cetasā / **HV_App.I,40.144**41:8

sarvālaṃkārasaṃyuktaṃ mūrtiyuktaṃ savedanam / **HV_App.I,40.144**41:9

citrapuṣṭadvayayutam ācāryāya nivedayet / **HV_App.I,40.144**41:10

tataś ca brāhmaṇān rājan prayataḥ śiṣṭamānasaḥ / **HV_App.I,40.144**41:11

saṃhitāpustakān rājan prayataḥ susamāhitaḥ / HV_App.I,40.145

bhaktair māṃsaiś ca peyaiś ca kāmaiś ca vividhaiḥ śubhaiḥ // HV_App.I,40.146

hiraṇyaṃ ca suvarṇaṃ ca dakṣiṇām atha dāpayet / HV_App.I,40.147

k: Dn ins. :k

sarvatra tripalaṃ svarṇaṃ dātavyaṃ prayatātmanā / **HV_App.I,40.147**42:1

tadardhaṃ pādaśeṣaṃ vā vittaśāṭyavivarjitam / **HV_App.I,40.147**42:2

yad yad evātmano 'bhīṣṭaṃ tad tad deyaṃ dvijātaye / **HV_App.I,40.147**42:3

sarvathā toṣayed bhaktyā vācakaṃ gurum ātmanaḥ / **HV_App.I,40.147**42:4

devatāḥ kīrtayet sarvā naranārāyaṇau tathā // HV_App.I,40.148

tato gandhaiś ca mālyaiś ca svalaṃkṛtya dvijottamān / HV_App.I,40.149

tarpayed dvividhaiḥ kāmair dānaiś coccāvacais tathā // HV_App.I,40.150

atirātrasya yajñasya phalaṃ prāpnoti mānavaḥ / HV_App.I,40.151

prāpnuyāc ca kratuphalaṃ tathā parvaṇi parvaṇi // HV_App.I,40.152

k: K1.3.4 Ñ2 V1 V3 B D ins.; M2.4 ins. after line 150; T1.2 G1.3-5 subst. for lines 151-152:k

vācako bharataśreṣṭha vyaktākṣarapadasvaraḥ / **HV_App.I,40.152**43:1

bhaviṣyaṃ śrāvayed viprān bhārataṃ bharatarṣabha / **HV_App.I,40.152**43:2

bhuktavatsu dvijendreṣu yathāvat saṃpradāpayet / **HV_App.I,40.152**43:3

vācakaṃ bharataśreṣṭha bhojayitvā svalaṃkṛtam / HV_App.I,40.153

k: Ś1, D6, G3.4 ins.; K1.3.4 Ñ2 V1.3 B Dn Ds D1-5 T1.2 G1.3-5 M2.4 ins. after line 154 :k

brāhmaṇeṣu tu tuṣṭeṣu prasannāḥ sarvadevatāḥ / **HV_App.I,40.153**44:1

k: D6 cont. :k

anena vidhinā yas tu harivaṃśaṃ śṛṇoti hi / **HV_App.I,40.153**45:1

atirātrasya yajñasya phalaṃ prāpnoti mānavaḥ / **HV_App.I,40.153**45:2

vittaśāṭyaṃ samāśritya yo nu kuryād imaṃ vidhim / **HV_App.I,40.153**45:3

yathoktaṃ na phalaṃ tasya bhaved iha na saṃśayaḥ / **HV_App.I,40.153**45:4

k: D3 ins. after line 153 :k

śrutvā tatpustakaṃ deyaṃ pratimā parvaṇi tathā / **HV_App.I,40.153**46:1

ācāryāya prayatnena toṣayed brāhmaṇaṃ tathā / **HV_App.I,40.153**46:2

vācakaḥ parituṣṭaś ca śubhāṃ prītim anuttamām / HV_App.I,40.154

k: For line 154, K1.3.4 Ñ2 V1.3 B D T1.2 G1.3-5 M2.4 subst. :k

vācake parituṣṭe tu śubhā prītir anuttamā / **HV_App.I,40.154**47:1

tato hi varaṇaṃ kāryaṃ dvijānāṃ bharatarṣabha // HV_App.I,40.155

k: Ś1 Ñ2 V1.3 B1.2 Dn Ds D6 T1.2 G1.3-5 M2.4 ins. :k

sarvakāmair yathānyāyaṃ sādhubhiś ca pṛthagvidhaiḥ / **HV_App.I,40.155**48:1

ity eṣa vidhir uddiṣṭo mayā te dvipadāṃ vara / HV_App.I,40.156

śraddadhānena vai bhāvyaṃ yan māṃ tvaṃ paripṛcchasi // HV_App.I,40.157

k: T1.2 G1.3-5 M2.4ins.; D6 after the colophon:k janamejayaḥ

harivaṃśam imaṃ puṇyaṃ vidhinā kena suvrata / **HV_App.I,40.157**49:1

śṛṇuyāt puruṣo nityaṃ paṭhec ca niyatātmavān / **HV_App.I,40.157**49:2

vaiśaṃpāyanaḥ

tathā vakṣyāmi te sarvaṃ śṛṇuṣvaikamanā nṛpa / **HV_App.I,40.157**49:3

namaskṛtya jagannāthaṃ devaṃ nārāyaṇaṃ harim / **HV_App.I,40.157**49:4

pārāśaryaṃ tathā vyāsaṃ māṃ ca tvāṃ ca jagatpate / **HV_App.I,40.157**49:5

arcayet pustakaṃ pūrvaṃ gandhapuṣpādinā saha / **HV_App.I,40.157**49:6

snātvā śuciḥ prasannātmā savyenādāya pustakam / **HV_App.I,40.157**49:7

dakṣiṇena namaskṛtya kareṇa vidhinā naraḥ / **HV_App.I,40.157**49:8

adhyāyaṃ ekaṃ devebhyaḥ śrāvayeta sadā naraḥ / **HV_App.I,40.157**49:9

gandharvebhyaḥ piśācebhyo guhyakebhyas tathaiva ca / **HV_App.I,40.157**49:10

vāgyataḥ prayato bhūtvā ekam adhyāyam ācaret / **HV_App.I,40.157**49:11

tataś cāpi yathāśakti paṭheta niyatātmavān / **HV_App.I,40.157**49:12

śrāvayet satataṃ vipro nityaṃ deveśvare harau / **HV_App.I,40.157**49:13

sukhaduḥkhe tathā krodhe devakārye tathaiva ca / **HV_App.I,40.157**49:14

pitṛkārye tathā yāne vivāhe maṃgale 'pi ca / **HV_App.I,40.157**49:15

sāyaṃ prātaḥ sadā rājan manaḥkṣobhe tathaiva ca / **HV_App.I,40.157**49:16

vidyārambhe tathā cānte vidyāgrahaṇasaṃnidhau / **HV_App.I,40.157**49:17

vācayeta mahārāja tatra tatra samṛddhaye / **HV_App.I,40.157**49:18

caritaṃ devadevasya puṇyātyeva divāniśam / **HV_App.I,40.157**49:19

tasmāt sarvaprayatnena paṭhed vaṃśaṃ harer nṛpa / **HV_App.I,40.157**49:20

na nāstikeṣu vaktavyaṃ kṛtaghne na ca pāpiṣu / **HV_App.I,40.157**49:21

vācayan vāpi rājendra tadā tūṣṇīṃ tu saṃyataḥ / **HV_App.I,40.157**49:22

anyathā kilbiṣī rājan nātra kāryā vicāraṇā / **HV_App.I,40.157**49:23

caturvargapradaṃ nityaṃ caritaṃ keśavasya ha / **HV_App.I,40.157**49:24

tasmād dhi bhavatā nityaṃ gopyaṃ sarvatra bhārata / **HV_App.I,40.157**49:25

śuśrūṣave ca vaktavyaṃ namaskṛtya janārdanam / **HV_App.I,40.157**49:26

niyamasthaḥ śuciḥ śrotā śṛṇuyān nānyamānasaḥ / **HV_App.I,40.157**49:27

idaṃ cāpy aparaṃ rājañ śṛṇu yatnaparo bhava / **HV_App.I,40.157**49:28

pāraṇakramam evaitat pātre darbhān samānayet / **HV_App.I,40.157**49:29

udakumbhān samānīya kuryāt pāraṇam āditaḥ / **HV_App.I,40.157**49:30

samāpte pāraṇe rājan snānaṃ tena samārabhet / **HV_App.I,40.157**49:31

vācakasyāpi rājendra ślakṣṇaṃ vāsoyugaṃ dadet / **HV_App.I,40.157**49:32

māṇikyaṃ hāṭakaṃ vāpi bhūmiṃ gāś cāpi yatnataḥ / **HV_App.I,40.157**49:33

tena prīto harir viṣṇur ātmasāyujyam ānayet / **HV_App.I,40.157**49:34

idaṃ puṇyam idaṃ puṇyam ity uvāca mahāmuniḥ / **HV_App.I,40.157**49:35

yaḥ śrāvayed dharer nityaṃ yathāśakti naraḥ sadā / **HV_App.I,40.157**49:36

harer vaṃśaṃ harer vaṃśaṃ iti vā nityam ācaret / **HV_App.I,40.157**49:37

harivaṃśe sthite rājan ko nāma narakaṃ vrajet / **HV_App.I,40.157**49:38

kṛpaṇo vā yadi syāt tu kasyāhur narake bhayam / **HV_App.I,40.157**49:39

etasya śravaṇe rājan pāraṇe ca narottama / **HV_App.I,40.157**49:40

tasmād yatnavatā nityaṃ śreyaś ca param ṛcchati / **HV_App.I,40.157**49:41

sūta uvāca

ity etat pāraṇe puṇyaṃ śravaṇeṣu ca yo vidhiḥ / **HV_App.I,40.157**49:42

proktāv etau mayā vipra mahābhāratakīrtane / **HV_App.I,40.157**49:43

mahāgranthaṃ mahārthaṃ ca mahad yuddhasamāśrayam / **HV_App.I,40.157**49:44

mahadbhir dhāryate yasmān mahābhāratam ucyate / **HV_App.I,40.157**49:45

bhārataṃ śṛṇuyān nityaṃ bhārataṃ parikīrtayet / **HV_App.I,40.157**49:46

bhārataṃ bhavane yasya tasya haste gato jayaḥ / **HV_App.I,40.157**49:47

yaḥ śṛṇoti vividhena saṃhitāṃ @ **HV_App.I,40.157**49:48

śrāvayed dvijavarāṃś ca bhaktitaḥ | **HV_App.I,40.157**49:49

sottamāṃ gatiṃ avāpya modate @ **HV_App.I,40.157**49:50

devasaṃgha saṃhitas triviṣṭape || **HV_App.I,40.157**49:51

dvaipāyanoṣṭapuṭaniḥsṛtam aprameyaṃ @ **HV_App.I,40.157**49:52

puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca | **HV_App.I,40.157**49:53

yo bhārataṃ samadhigacchati vācyamānaṃ @ **HV_App.I,40.157**49:54

kiṃ tasya puṣkarajalair abhiśecanena || **HV_App.I,40.157**49:55

yo gośataṃ kanakaśṛṅgakhuraṃ pradadyād @ **HV_App.I,40.157**49:56

viprāya vedaviduṣe vinayānvitāya | **HV_App.I,40.157**49:57

puṇyāṃ ca bhāratakathāṃ śṛṇuyāt sademāṃ @ **HV_App.I,40.157**49:58

tulyaṃ phalaṃ bhavati tasya ca tasya caiva || **HV_App.I,40.157**49:59

ity uktvā virarāmaivaṃ vyāsaśiṣyo mahātapāḥ / **HV_App.I,40.157**49:60

janamejayas tu rājarṣir viṣṇor bhaktiṃ samudvahan / **HV_App.I,40.157**49:61

śaśāsa ca nṛpo rājā rājyaṃ nihatakaṇṭakam / **HV_App.I,40.157**49:62

k: G3 ins. after line 46 of *49 :k

ubhau sukṛtinau loke kṛṣṇaprītisamanvitau / **HV_App.I,40.157**49A:1

(niyataṃ svargagāminau) | (**HV_App.I,40.157**49A:2)

bhāratād vividhaṃ puṇyaṃ bhārate vividhāḥ kathāḥ / **HV_App.I,40.157**49A:3

bhārataṃ sevate yaś ca dīrgham āyur avāpnuyāt / **HV_App.I,40.157**49A:4

(sa yāti paramaṃ padam) | (**HV_App.I,40.157**49A:5)

bhārataṃ sarvaśāstrāṇām uttamaṃ bharatarṣabha / **HV_App.I,40.157**49A:6

bhāratāt prāpyate śreyo mokṣas tena bravīmi te / **HV_App.I,40.157**49A:7

mahābhāratam ākhyānaṃ kṣitiṃ gāṃ ca sarasvatīṃ / **HV_App.I,40.157**49A:8

brāhmaṇān keśavaṃ caiva prātar utthāya kīrtayet / **HV_App.I,40.157**49A:9

(kīrtayan nāvasīdati) | (**HV_App.I,40.157**49A:10)

vande māyāraṇe puṇye bhārate bharatarṣabha / **HV_App.I,40.157**49A:11

k: The printed line number 10 is misplaced; the automatically generated line numbers thus are off by one for the rest of this star--passage. (PS) :k

ādau cānte ca madhye ca hariḥ sarvatra gīyate / **HV_App.I,40.157**49A:12

yatra viṣṇukathā divyā śrūyate ca sanātanaḥ / **HV_App.I,40.157**49A:13

tac chrotavyaṃ manuṣyeṇa paraṃ sukham ihecchatā / **HV_App.I,40.157**49A:14

eta . . . mahārthaṃ ca mahad yuddhasamāśrayam / **HV_App.I,40.157**49A:15

mahadbhir dhriyate yasmān mahābhāratam ucyate / **HV_App.I,40.157**49A:16

bhārata neha saṃhitāṃ (sic) | **HV_App.I,40.157**49A:17

śrāvayed budhajanāṃś ca bhaktitaḥ @ **HV_App.I,40.157**49A:18

sottamāṃ gatim avāpya modate | **HV_App.I,40.157**49A:19

devasaṃghasahitas triviṣṭape @ **HV_App.I,40.157**49A:20

putrapautrasahitaś ca vīryavān | **HV_App.I,40.157**49A:21

bhārataśravaṇe rājan pāraṇe ca nṛpottama / HV_App.I,40.158

sadā yatnavatā bhāvyaṃ śreyas tu param icchatā // HV_App.I,40.159

bhārataṃ śṛṇuyān nityaṃ bhārataṃ parikīrtayet / HV_App.I,40.160

bhārataṃ bhavane yasya tasya hastagato jayaḥ // HV_App.I,40.161

bhārataṃ paramaṃ puṇyaṃ bhārate vividhāḥ kathāḥ / HV_App.I,40.162

bhārataṃ sevyate devair bhārataṃ paramaṃ padam // HV_App.I,40.163

k: Ś1 ins. :k

bhārate śriyam abhyeti bhārataṃ yāga ucyate / **HV_App.I,40.163**50:22

bhārataṃ sarvaśāstrāṇām uttamaṃ bharatarṣabha / HV_App.I,40.164

bhāratāt prāpyate mokṣas tattvam etad bravīmi te // HV_App.I,40.165

mahābhāratam ākhyānaṃ kṣitiṃ gāṃ ca sarasvatīm / HV_App.I,40.166

brahmāṇaṃ keśavaṃ caiva kīrtayan nāvasīdati // HV_App.I,40.167

vede rāmāyaṇe puṇye bhārate bharatarṣabha / HV_App.I,40.168

ādau cānte ca madhye ca hariḥ sarvatra gīyate // HV_App.I,40.169

yatra viṣṇukathā divyāḥ śrutayaś ca sanātanāḥ / HV_App.I,40.170

tac chrotavyaṃ manuṣyena paraṃ padam ihecchatā // HV_App.I,40.171

etat pavitraṃ paramam etad dharmanidarśanam / HV_App.I,40.172

etat sarvaguṇopetaṃ śrotavyaṃ bhūtim icchatā // HV_App.I,40.173

k: K3 ins. :k

yad dattaṃ śṛṇuyān nityaṃ śraddhāyuktena saṃyutam / **HV_App.I,40.173**51:1

k: Dn ins. after line 173:k

kriyate 'sārasaṃsāre vāñchitasyaiva kāraṇam / **HV_App.I,40.173**52:1

harivaṃśasya śravaṇam iti dvaipāyano 'bravīt / **HV_App.I,40.173**52:2

aśvamedhasahasreṇa vājapeyaśatais tathā / **HV_App.I,40.173**52:3

yat phalaṃ prāpyate puṃbhis tad dharer vaṃśapāraṇāt / **HV_App.I,40.173**52:4

ajaram amaram ekaṃ dhyeyam ādyantaśūnyaṃ @ **HV_App.I,40.173**52:5

saguṇam aguṇam ādyaṃ sthūlam atyantasūkṣmam | **HV_App.I,40.173**52:6

nirupamam anumeyaṃ yogināṃ jñānagamyaṃ @ **HV_App.I,40.173**52:7

tribhuvanagurum īśaṃ tvāṃ prapanno 'smi viṣṇo | **HV_App.I,40.173**52:8

sarvas taratu durgāṇi sarvo bhadrāṇi paśyatu / **HV_App.I,40.173**52:9

sarveṣāṃ vāñchitā arthā bhavantv asya ca pāraṇāt / **HV_App.I,40.173**52:10

k: D1 ins. after line 173 :k

yathānukīrtanaṃ puṇyaṃ pavitraṃ pāpanāśanam / **HV_App.I,40.173**53:1

gosahasrasamaṃ puṇyaṃ vājimedhaśataṃ phalam / **HV_App.I,40.173**53:2

k: D4 ins. after line 173:k

dharmārthakāmamokṣāṃś ca labhate nātra saṃśayaḥ / **HV_App.I,40.173**54:1

k: Poona Ed. ins. after line 173 :k

kāyikaṃ vācikaṃ caiva manasā samupārjitam / **HV_App.I,40.173**55:1

tat sarvaṃ nāśam āyāti tamaḥ sūryodaye yathā // **HV_App.I,40.173**55:2

aṣṭādaśapurāṇānām śravaṇād yat phalaṃ bhavet / **HV_App.I,40.173**55:3

tat phalaṃ samavāpnoti vaiṣṇavo nātra saṃśayaḥ // **HV_App.I,40.173**55:4

striyaś ca puruṣāś caiva vaiṣṇavaṃ padam āpnuyuḥ / **HV_App.I,40.173**55:5

strībhiś ca putrakāmābhiḥ śrotavyaṃ vaiṣṇavaṃ yaśaḥ // **HV_App.I,40.173**55:6

dakṣiṇā cātra deyā vai niṣkapañcasuvarṇakam / **HV_App.I,40.173**55:7

vācakāya yathāśaktyā yathoktaṃ phalam icchatā // **HV_App.I,40.173**55:8

svarṇaśṛṃgīṃ ca kapilāṃ savatsāṃ vastrasaṃvṛtām / **HV_App.I,40.173**55:9

vācakāya ca dadyād dhi ātmanaḥśreyaḥ icchatā // **HV_App.I,40.173**55:10

alaṃkāraṃ pradadyāc ca pāṇyor vai bharatarṣabha / **HV_App.I,40.173**55:11

karṇasyābharaṇaṃ dadyād dhanaṃ caiva viśeṣataḥ // **HV_App.I,40.173**55:12

bhūmidānaṃ samādadyād vācakāya narādhipa / **HV_App.I,40.173**55:13

bhūmidānasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati // **HV_App.I,40.173**55:14

śṛṇoti śrāvayed vāpi satataṃ caiva yo naraḥ / **HV_App.I,40.173**55:15

sarvapāpavinimukto vaiṣṇavaṃ padam āpnuyāt // **HV_App.I,40.173**55:16

pitṝn uddharate sarvān ekādaśa samudbhavān / **HV_App.I,40.173**55:17

ātmānaṃ sasutaṃ caiva striyaṃ ca bharatarṣabha // **HV_App.I,40.173**55:18

daśāṃśaś caiva homo 'pi kartavyo 'tra narādhipa // **HV_App.I,40.173**55:19

idaṃ mayā tavāgre ca proktaṃ sarvaṃ nararṣabha / **HV_App.I,40.173**55:20

k: Colophon :k k: The additional material added in some mss. after the colophon (e.g., more than 160 lines in D2) has not been transliterated; cf. CE vol. II, pp. 514-516. :k h: HV (CE) Appendix I, No. 41, transliterated by N. Hanemann, proof--read by Horst Brinkhaus, version of September 18, 2001 :h k: K Ñ2 V B D T1.2 G1.3-5 M2.4 ins. after adhyāya 118 :k janamejaya uvāca

prabhāvaṃ padmanābhasya svapataḥ sāgarāmbhasi / HV_App.I,41.1

puṣkare vai yathodbhūtā devāḥ sarṣigaṇāḥ purā // HV_App.I,41.2

ādityā vasavo rudrā marutaś coṣmapās tathā / HV_App.I,41.3

aśvinau ca mahābhāgau śataśo 'tha sahasraśaḥ / HV_App.I,41.4

ṛṣayaś ca mahātmānaḥ sādhyā viśveśvarās tathā // HV_App.I,41.5

k: Ñ2 V1.2 B3 Ds D5 ins., D6 after line 6:k

vyāsarṣiṇā purā proktam etad ākhyāhi me 'khilam / **HV_App.I,41.5**1:1

k: D5 cont. :k

bṛṃhitaḥ paramodāro vedavedāntavit tathā / **HV_App.I,41.5**2:1

kriyantaṃ caiva kālaṃ vai sa śete puruṣottamaḥ // **HV_App.I,41.5**2:2

etad ākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate / HV_App.I,41.6

k: D2 G3.4 ins. :k

tvaṃ hi naḥ paramodāro vedavedāṅgavit tathā // **HV_App.I,41.6**3:1

śṛṇvatas tasya me kīrtiṃ na tṛptir upajāyate // HV_App.I,41.7

kiyantaṃ sa ca kālaṃ vai śete sa puruṣottamaḥ / HV_App.I,41.8

kiyantaṃ caiva śayite kālaṃ kālasya saṃbhavaḥ // HV_App.I,41.9

kiyatā caiva kālena uttiṣṭhati surādhipaḥ / HV_App.I,41.10

katham utthāya bhagavān asṛjan nikhalaṃ jagat // HV_App.I,41.11

ke prajāpatayas tatra āsan pūrvaṃ mahāmune / HV_App.I,41.12

kathaṃ nirmitavāṃś caiva sa tu lokān sanātanaḥ // HV_App.I,41.13

evam ekārṇave ghore naṣṭe sthāvarajaṅgame / HV_App.I,41.14

naṣṭadevāsuragaṇe pranaṣṭoragarākṣase // HV_App.I,41.15

naṣṭānilānale loke naṣṭākāśamahītale / HV_App.I,41.16

kevalaṃ gahvarībhūte mahābhūtaviparyaye // HV_App.I,41.17

prabhur mahābhūtapatir mahātejā mahākṛtiḥ / HV_App.I,41.18

āste sa ca suraśreṣṭho vidhim ādāya kaṃ mune // HV_App.I,41.19

k: T1.2 G1.5 M2.4 ins. :k

śṛṇomi parayā bhaktyā tava vaktrād viśeṣataḥ / **HV_App.I,41.19**4:1

tan me tvam upapannāya brahmann etad asaṃśayam / HV_App.I,41.20

vaktum arhasi dharmiṣṭha yaśo nārāyaṇātmakam // HV_App.I,41.21

prādurbhāvaṃ puraskṛtya bhūtaṃ bhavyaṃ mahātmanaḥ / HV_App.I,41.22

śrāddhānām upaviṣṭānāṃ bhagavan vaktum arhasi // HV_App.I,41.23

vaiśaṃpāyana uvāca

nārāyaṇayaśojñāne yā bhaved bhavataḥ spṛhā / HV_App.I,41.24

tvadvaṃśānaghapūtasya kāryaṃ kuru kularṣabha // HV_App.I,41.25

k: T1.2 G1.3.5 M2.4 subst. for line 25:k

tam āśritya spṛhā yeṣāṃ teṣāṃ yuktā jagatpate / **HV_App.I,41.25**5:1

śṛṇuṣvādipurāṇebhyo devatābhyo yathāśruti / HV_App.I,41.26

brāhmaṇānāṃ ca vadatāṃ śruto 'smābhir mahātmanām // HV_App.I,41.27

yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ / HV_App.I,41.28

parāśarasutaḥ śrīmān gūrur dvaipāyano 'bravīt // HV_App.I,41.29

tat te 'haṃ saṃpravakṣyāmi yathāśakti yathāśruti / HV_App.I,41.30

na vijñātuṃ mayā śakyam ṛṣimātreṇa bhārata // HV_App.I,41.31

kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam / HV_App.I,41.32

viśvātmano 'yaṃ brahmāpi na vedayati tattvataḥ // HV_App.I,41.33

śrutaṃ me viśvadevānāṃ yad rahasyaṃ maharṣiṇām / HV_App.I,41.34

yad divyaṃ sarvadevānāṃ yat tattvaṃ tattvavādinām // HV_App.I,41.35

tad adhyātmavidāṃ cintyaṃ kāraṇaṃ caiva karmaṇām / HV_App.I,41.36

adhidaivaṃ yad adhyātmaṃ yad daivam iti saṃjñitam // HV_App.I,41.37

yadbhūtam adhibhūtaṃ ca yat paraṃ ca maharṣiṇām / HV_App.I,41.38

tat satyaṃ devadṛṣṭaṃ ca yat satyaṃ yatayo viduḥ // HV_App.I,41.39

yaḥ kartā kārako buddhir manaḥ kṣetrajña eva ca / HV_App.I,41.40

pradhānaṃ puruṣaḥ śāstā yaḥ kaścid abhiśabdyate // HV_App.I,41.41

kālaḥ kālaṃ svapayati draṣṭā svādhīna eva ca / HV_App.I,41.42

prāṇaḥ pañcavidhaś caiva dhruvam akṣaram eva ca // HV_App.I,41.43

ucyate vividhair bhāvais tasyaivānagha tatparaiḥ / HV_App.I,41.44

sa eva bhagavān sarvaṃ karoti vikaroti ca // HV_App.I,41.45

yo 'smān kārayate karma tena sma vyākulīkṛtāḥ / HV_App.I,41.46

yajāmahe tam eveśaṃ tam evecchāma nirvṛtāḥ // HV_App.I,41.47

yo vaktā yaś ca vaktavyo yaś cāhaṃ prabravīmi te / HV_App.I,41.48

idaṃ śṛṇuta yacchreyo yac cānyat parijalpatha // HV_App.I,41.49

yāḥ kathāś caiva vartante śrutayo vātha gahvarāḥ / HV_App.I,41.50

viśvaṃ viśvapatir devaḥ sarvaṃ nārāyaṇātmakam // HV_App.I,41.51

yat satyaṃ yad amṛtam ādim akṣaraṃ vai @ HV_App.I,41.52

yad bhūtaṃ bhavati mithaś ca yad bhaviṣyam | HV_App.I,41.53

yat kiṃcic caram acarāvyayaṃ triloke @ HV_App.I,41.54

tat sarvaṃ puruṣavaraḥ prabhur variṣṭhaḥ || HV_App.I,41.55

Colophon vaiśaṃpāyana uvāca

catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam / HV_App.I,41.56

tasya tāvacchatī saṃdhyā dviguṇā janamejaya // HV_App.I,41.57

tatra dharmaś catuṣpādo hy adharmaḥ pādavigrahaḥ / HV_App.I,41.58

svadharmaniratāḥ santo yajante caiva mānavāḥ // HV_App.I,41.59

viprāḥ sthitā dharmaparā rājavṛtte sthitā nṛpāḥ / HV_App.I,41.60

kṛṣyām abhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ // HV_App.I,41.61

sadā sattvaṃ ca satyaṃ ca dharmaś caiva vivardhate / HV_App.I,41.62

sadbhir ācaritaṃ yac ca kriyate khyāyate ca vai // HV_App.I,41.63

etat kṛtayuge vṛttaṃ sarveṣām eva bhārata / HV_App.I,41.64

prāṇināṃ dharmabuddhīnām api cen nīcayoninām // HV_App.I,41.65

trīṇi varṣasahasrāṇi tretāyugam ihocyate / HV_App.I,41.66

tasya tāvacchatī saṃdhyā dviguṇā parikīrtitā // HV_App.I,41.67

dvābhyām adharmaḥ pādābhyāṃ tribhir dharmo vyavasthitaḥ / HV_App.I,41.68

tatra satyaṃ ca sattvaṃ ca kṛte sarvaṃ vidhīyate // HV_App.I,41.69

tretāyāṃ vikṛtiṃ yānti varṇā laulyena saṃyutāḥ / HV_App.I,41.70

cāturvarṇyasya vaikṛtyād yānti daurbalyam āśritaḥ // HV_App.I,41.71

eṣā tretāyugagatir vicitrā devanirmitā / HV_App.I,41.72

dvāparasyāpi yā ceṣṭā tām api śrotum arhasi // HV_App.I,41.73

dvāparaṃ dve sahasre tu varṣāṇāṃ kurusattama / HV_App.I,41.74

tasya tāvacchatī saṃdhyā dviguṇā parikīrtitā // HV_App.I,41.75

tatrāpy arthaparā viprā jñānino rajasāvṛtāḥ / HV_App.I,41.76

śaṭhā naikṛtikāḥ kṣudrā jāyante kurupuṃgava / HV_App.I,41.77

dvābhyāṃ dharmaḥ sthitaḥ padbhyām adharmas tribhir utthitaḥ // HV_App.I,41.78

viparyayaṃ yānti śanaiḥ kṛte ye dharmasetavaḥ / HV_App.I,41.79

brāhmaṇyabhāvā naśyanti tathāstikyaṃ viśīryate / HV_App.I,41.80

vratopavāsās tyajyante dvāpare yugaparyaye // HV_App.I,41.81

tathā varṣasahasraṃ tu varṣāṇāṃ dve śate tathā / HV_App.I,41.82

saṃdhyāyāḥ parisaṃkhyātaṃ krūraṃ kaliyugaṃ smṛtam // HV_App.I,41.83

tatrādharmaś catuṣpādaṃ syād dharmaḥ pādavigrahaḥ / HV_App.I,41.84

kāminas tamasā channā jāyante tatra mānavāḥ // HV_App.I,41.85

naivopavāsakṛt kaścin na sādhur na ca satyavāk / HV_App.I,41.86

nāstiko brahmavaktā vā naro bhavati vai tadā // HV_App.I,41.87

ahaṃkāragṛhītāś ca prakṣīṇasnehabāndhavāḥ / HV_App.I,41.88

viprāḥ śūdrasamācārāḥ śūdrās tv ācāralakṣaṇāḥ // HV_App.I,41.89

dūṣakās tv āśramāṇāṃ ca varṇānāṃ caiva saṃkarāḥ / HV_App.I,41.90

agamyeṣv abhirajyante vatsyanty evaṃ kalau yuge // HV_App.I,41.91

k: G4 ins. :k

āyus tathaiva saṃdehe yugānte janamejaya / **HV_App.I,41.91**6:1

evaṃ dvādaśasāhasraṃ tatraitad yugam ucyate / HV_App.I,41.92

tad ekasaptatiguṇaṃ manvantaram ihocyate // HV_App.I,41.93

k: Ds ins., D2 after line 95:k

bhūyaś caturdaśaguṇaṃ tad aho brahmaṇaḥ smṛtam / **HV_App.I,41.93**7:1

trayyāṃ caiva tu saṃdeho yugānte janamejaya / HV_App.I,41.94

divyāṃ dvādaśasāhasrīṃ yugākhyaṃ kavayo viduḥ / HV_App.I,41.95

etatsahasraparyantaṃ tad aho brāhmam ucyate // HV_App.I,41.96

tato 'hani gate tasmin sarveṣām eva dehinām / HV_App.I,41.97

śarīranirvṛtiṃ cakre rudraḥ saṃhārabuddhimān // HV_App.I,41.98

devatānāṃ ca sarvāsāṃ brāhmaṇānāṃ mahīpate / HV_App.I,41.99

daityānāṃ dānavānāṃ ca yakṣagandharvarakṣasām // HV_App.I,41.100

devarṣīṇāṃ brahmarṣīṇāṃ tathā rājarṣiṇāṃ api / HV_App.I,41.101

kiṃnarāṇām apsarasāṃ bhujaṅgānāṃ tathaiva ca // HV_App.I,41.102

parvatānāṃ nadīnāṃ ca paśūnāṃ caiva bhārata / HV_App.I,41.103

tiryagyonigatānāṃ ca sattvānāṃ kṛmiṇāṃ tathā // HV_App.I,41.104

mahābhūtapatir devaḥ pañca bhūtāni bhūtakṛt / HV_App.I,41.105

jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat // HV_App.I,41.106

bhūtvā sūryaś cakṣuṣī cādadāno @ HV_App.I,41.107

bhūtvā vāyuḥ saṃharan prāṇijālam | HV_App.I,41.108

bhūtvā vahnir dahyate sarvalokān @ HV_App.I,41.109

megho bhūtvā bhūya evābhyavarṣat || HV_App.I,41.110

Colophon vaiśaṃpāyana uvāca

bhūtvā nārāyaṇo yogī saptamūrtir vibhāvasuḥ / HV_App.I,41.111

gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān // HV_App.I,41.112

pītvārṇavāṃś ca sarvān sa nadīkūpāṃś ca sarvaśaḥ / HV_App.I,41.113

parvatānāṃ ca salilaṃ sarvam ādāya raśmibhiḥ // HV_App.I,41.114

bhittvā sahasraśaś caiva mahīṃ gatvā rasātalam / HV_App.I,41.115

rasātalagataṃ kṛtsnaṃ pibate rasam uttamam // HV_App.I,41.116

apsu sṛjan kledam anyad dadāti prāṇināṃ dhruvam / HV_App.I,41.117

tat sarvam aravindākṣa ādatte puruṣottamaḥ // HV_App.I,41.118

vāyuś ca balavān bhūtvā sa vidhūyākhilaṃ jagat / HV_App.I,41.119

prāṇodayaṃ surāṇāṃ ca vāyunā kurute hariḥ // HV_App.I,41.120

tato devagaṇānāṃ ca sarveṣām eva dehinām / HV_App.I,41.121

ye cendriyagaṇāḥ sarve ye cānye rajasodbhavāḥ / HV_App.I,41.122

rūpaṃ ghrāṇaṃ śarīraṃ ca pṛthivīm āśritā guṇāḥ // HV_App.I,41.123

jihvā rasaś ca snehaś ca saṃśritāḥ salilaṃ guṇāḥ / HV_App.I,41.124

rūpaṃ cakṣur vipākaś ca jyotir evāśritā guṇāḥ // HV_App.I,41.125

k: D3 ins. :k

ta ekībhūya sarve 'pi pralaye samupasthite / **HV_App.I,41.125**8:1

sparśaḥ prāṇaś ca ceṣṭā ca pavanaṃ saṃśritā guṇāḥ / HV_App.I,41.126

k: D6 T1.2 G1.3.5 M2.4 ins. :k

śabdaṃ śrotraṃ ca yoniś ca gaganaṃ saṃśritā guṇāḥ / **HV_App.I,41.126**9:1

lokamāyā bhagavatā muhūrtena vināśitāḥ / **HV_App.I,41.126**9:2

mano buddhiś ca sarveṣāṃ kṣetrajñaś ceti yaḥ śrutaḥ / **HV_App.I,41.126**9:3

parameṣṭhinaṃ vareṇyaṃ ca hṛṣīkeśaṃ samāśritāḥ // HV_App.I,41.127

tato bhagavatā tatra raśmibhiḥ parivāritāḥ / HV_App.I,41.128

vāyunākṛṣyamāṇāś ca rūpānyonyasamāśrayāt // HV_App.I,41.129

teṣāṃ saṃgharṣajodbhūtaḥ pāvakaḥ śatadhā jvalan / HV_App.I,41.130

adahan nikhilāṃl lokān ugraḥ saṃvartako 'nalaḥ // HV_App.I,41.131

sa parvatāṃs tarūn gulmāṃl latāvallīs tṛṇāni ca / HV_App.I,41.132

vimānāni ca divyāni purāṇi vividhāni ca // HV_App.I,41.133

āśramāṃś ca tathā puṇyān divyāny āyatanāni ca / HV_App.I,41.134

yāni cāśrayaṇīyāni tāni sarvāṇi so 'dahat // HV_App.I,41.135

bhasmībhūtāṃs tataḥ sarvāṃl lokāṃl lokagurur hariḥ / HV_App.I,41.136

bhūyo nirvāpayāmāsa jalayuktena karmaṇā // HV_App.I,41.137

sahasradṛṅ mahātejā bhūtvā kṛṣṇo mahāghanaḥ / HV_App.I,41.138

divyatoyena haviṣā tarpayāmāsa medinīm // HV_App.I,41.139

tataḥ kṣīranikāśena svādunā paramāmbhasā / HV_App.I,41.140

śivena puṇyena mahī nirvāṇam agamat param // HV_App.I,41.141

tena sā jalasaṃchannā payasā sarvato dharā / HV_App.I,41.142

ekārṇavajalā bhūtvā sarvasattvavivarjitā // HV_App.I,41.143

mahābhūtāny api ca taṃ praviṣṭāny amitaujasam / HV_App.I,41.144

naṣṭārkapavanākāśe sūkṣme janavivarjite // HV_App.I,41.145

saṃśoṣayitvā pītvā ca kalpayitvā ca dehinaḥ / HV_App.I,41.146

dagdhvā saṃtāpayitvā ca vasaty ekaḥ sanātanaḥ // HV_App.I,41.147

paurāṇaṃ rūpaṃ āsthāya kim apy amitabuddhimān / HV_App.I,41.148

ekārṇavajale hy āsīd yogī yogam upāgataḥ // HV_App.I,41.149

k: D6 T1.2 G1.3.5 M2.4 ins. :k

vaṭapatraṃ samādāya harir yogena kenacit / **HV_App.I,41.149**10:1

tasyopari jagannāthaḥ śete bālatvam āśritaḥ // **HV_App.I,41.149**10:2

ayutānāṃ sahasrāṇi gatāny ekārṇave 'mbhasi / HV_App.I,41.150

na cainaṃ kaścid avyaktaṃ vyaktaṃ veditum arhati // HV_App.I,41.151

janamejaya uvāca

ekārṇavavidhiḥ ko 'yaṃ yaś caiṣa parikīrtitaḥ / HV_App.I,41.152

ka eṣa puruṣo nāma kiṃ yogaḥ kaś ca yogavān // HV_App.I,41.153

vaiśampāyana uvāca

etāvantam asau kālam ekārṇavavidhiṃ prati / HV_App.I,41.154

kariṣyatīmaṃ bhagavān iti kaścin na budhyate // HV_App.I,41.155

na draṣṭā naiva vaditā na jñātā naiva pārśvataḥ / HV_App.I,41.156

na sma vijñāyate kaścid ṛte taṃ devaṃ uttamam // HV_App.I,41.157

nabhaḥ kṣitiṃ pavanam atha prakāśayan @ HV_App.I,41.158

prajāpatiṃ bhuvanapatiṃ sureśvaram | HV_App.I,41.159

pitāmahaṃ śrutinilayaṃ mahāmuniṃ @ HV_App.I,41.160

mahodadhau śayanaṃ arocayat prabhuḥ || HV_App.I,41.161

Colophon vaiśaṃpāyana uvāca

evam ekārṇavībhūte śete loke mahādyutiḥ / HV_App.I,41.162

k: After line 162a, Ñ2 V1.2 ins. :k

naṣṭe sthāvarajaṅgame | **HV_App.I,41.162**11:1

naṣṭānalānile loke naṣṭākāśe mahītale / **HV_App.I,41.162**11:2

candrasūryagrahe naṣṭe @ **HV_App.I,41.162**11:3

pracchādya salilaṃ sarvaṃ harir nārāyaṇaḥ prabhuḥ // HV_App.I,41.163

k: T1.2 G4.5 M2.4 subst. for line 163 :k

pracchādya salilenorvīṃ haṃso nārāyaṇāyate / **HV_App.I,41.163**12:1

mahato rajaso madhye mahārṇavasamasya vai / HV_App.I,41.164

virajasko mahābāhur akṣaraṃ brahma yaṃ viduḥ // HV_App.I,41.165

atmarūpaprakāśena manasā saṃvṛtaḥ prabhuḥ / HV_App.I,41.166

divyam āsthāya kālaṃ tu tataḥ suṣvāpa so 'vyayaḥ // HV_App.I,41.167

k: T1.2 G1.2.4 M2.4 ins. :k

manasādhikam āsthāya yatra taṃ satram āsate / **HV_App.I,41.167**13:1

yathātattvaṃ paraṃ jñānaṃ sūtaṃ yad brahmaṇo matam / **HV_App.I,41.167**13:2

rahasyāraṇyakodiṣṭaṃ yatropaniṣadaṃ smṛtam // **HV_App.I,41.167**13:3

puruṣo yajña ity evaṃ yat paraṃ parikīrtitam / HV_App.I,41.168

yac cānyat puruṣākhyaṃ syāt sarvaṃ tat puruṣottamaḥ // HV_App.I,41.169

ye ca yajñaparā viprā ṛtvijā iti saṃjñitāḥ / HV_App.I,41.170

ātmadehāt purā bhūtvā yajñebhyaḥ śrūyatāṃ tadā // HV_App.I,41.171

brahmāṇaṃ paramaṃ vaktrād udgātāraṃ ca sāmagam / HV_App.I,41.172

hotāram atha cādhvaryuṃ bāhubhyām asṛjat prabhuḥ // HV_App.I,41.173

brāhmaṇo brāhmaṇacchaṃsī prastotāraṃ ca sarvaśaḥ / HV_App.I,41.174

tanmitraṃ varuṇaṃ sṛṣṭvā pratiṣṭhātāram eva ca // HV_App.I,41.175

udasat pratihartāraṃ hotāraṃ caiva bhārata / HV_App.I,41.176

adhyāpakam athorubhyāṃ neṣṭhāraṃ caiva bhārata // HV_App.I,41.177

pāṇibhyām atha cāgnīdhraṃ brahmaṇyaṃ caiva yajñiyam / HV_App.I,41.178

grāvāṇam atha bāhubhyāṃ sūnetāraṃ ca cakṣuṣaḥ // HV_App.I,41.179

evam evaiṣa bhagavān ṣoḍaśaitāñ jagatpatiḥ / HV_App.I,41.180

pravaktṝn sarvajñānām ṛtvijo 'sṛjad uttamān // HV_App.I,41.181

tad eṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ / HV_App.I,41.182

vedāś ca tanmayāḥ sarve sāṅgopaniṣad akriyāḥ // HV_App.I,41.183

svapity ekārṇave caiva yadāścaryam abhūt tadā / HV_App.I,41.184

śrūyatāṃ tad yathāvṛttaṃ mārkaṇḍeyo 'nubhūtavān // HV_App.I,41.185

jīrṇo bhagavatas tasya kukṣāv eva mahāmuniḥ / HV_App.I,41.186

bahuvarṣasahasrāyus tasyaiva varatejasā // HV_App.I,41.187

iti tīrthaprasaṅgena pṛthivītīrthagocaraḥ / HV_App.I,41.188

āśramān api puṇyāṃś ca tīrthāny āyatanāni ca // HV_App.I,41.189

deśān rāṣṭrāṇi citrāṇi purāṇi vividhāni ca / HV_App.I,41.190

japahomarataḥ kṣāntas tapo ghoraṃ samāśritaḥ // HV_App.I,41.191

k: D6 T1.2 G1.3-5 M2.4 ins. :k

rudraṃ sarveśvaraṃ śaṃbhuṃ brahmāṇaṃ kamalāsanam / **HV_App.I,41.191**14:1

candrādityau tathā vāyum indraṃ varuṇam eva ca // **HV_App.I,41.191**14:2

agniṃ yamaṃ bhūtapatiṃ kālamṛtyuṃ tathaiva ca / **HV_App.I,41.191**14:3

parvatān atha sarvāṃś ca nadīsāgarasaptamān // **HV_App.I,41.191**14:4

dadarśa sarvaṃ bhagavān mahāmuniḥ @ **HV_App.I,41.191**14:5

kukṣau jagatkartur asau jagatpateḥ | **HV_App.I,41.191**14:6

svayaṃ ca mūrteḥ puruṣottamasya @ **HV_App.I,41.191**14:7

tatraiva māyāpaṭale jaganmaye || **HV_App.I,41.191**14:8

kadācit paryaṭan bhūyo bahukālaṃ śramānvitaḥ / **HV_App.I,41.191**14:9

mārkaṇḍeyas tatas tasya śanair vaktrād viniḥsṛtaḥ / HV_App.I,41.192

niṣkrāmantaṃ na cātmānaṃ jānīte devamāyayā // HV_App.I,41.193

niṣkrāntas tasya vadanād ekārṇavam atho gataḥ / HV_App.I,41.194

sarvatas tapasā channaṃ mārkaṇḍeyo nirīkṣate // HV_App.I,41.195

tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaś cātmajīvite / HV_App.I,41.196

k: T1.2 G1.3-5 M2.4 ins. :k

vaṭapatre sthitaṃ devaṃ dadarśa muditātmavān / **HV_App.I,41.196**15:1

devadarśanasaṃhṛṣṭo vismayaṃ cāgamat param // HV_App.I,41.197

sa cintayati madhyastho mārkaṇḍeyo 'bhiśaṅkitaḥ / HV_App.I,41.198

kiṃ svid bhaved iyaṃ cintā mohaḥ svapno 'nubhūyate // HV_App.I,41.199

vyaktam anyatamo bhāvo hy eteṣāṃ bhavitā mama / HV_App.I,41.200

na hīdṛśam asaṃkliṣṭam ayuktaṃ satyam arhati // HV_App.I,41.201

naṣṭacandrārkapavane channaparvatabhūtale / HV_App.I,41.202

katamaḥ syād ayaṃ loka iti cintāṃ vyavasthitaḥ // HV_App.I,41.203

apaśyac cādipuruṣaṃ śayānaṃ parvatopamam / HV_App.I,41.204

toyārdram iva jīmūtaṃ madhye magnaṃ mahārṇave // HV_App.I,41.205

k: T1.2 G1.5 M2.4 subst. :k

salilārdhād adho magnaṃ jīmūtam iva sāgare / **HV_App.I,41.205**16:1

tapantam iva tejobhir bhāsvantam iva varcasā / HV_App.I,41.206

jāgrantam iva gāmbhīryāc chvasantam iva pannagam // HV_App.I,41.207

sa devaṃ praṣṭum āyāti ko bhavān iti vismayāt / HV_App.I,41.208

k: T1.2 G1.5 M2.4 subst. :k

gāmbhīryāj jāgratam iva jvalantam iva tejasā // **HV_App.I,41.208**17:1

tathaiva ca śanair bhūyo muniḥ kukṣiṃ praveśitaḥ // HV_App.I,41.209

sa praviṣṭaḥ punaḥ kukṣau mārkaṇḍeyaḥ suniścitaḥ / HV_App.I,41.210

tathaiva carate bhūyo 'vijānan svapnadarśanam // HV_App.I,41.211

sa tathaiva yathāpūrvaṃ pṛthivīm aṭate balāt / HV_App.I,41.212

puṇyatīrthāni pūtāni nirīkṣann iva bhūtale // HV_App.I,41.213

kratubhir yajamānāṃś ca samāptavaradakṣiṇaiḥ / HV_App.I,41.214

paśyate devakukṣisthān yajñiyāñ śataśo dvijān // HV_App.I,41.215

sadvṛttam āśritāḥ sarve varṇā brāhmaṇapūrvakāḥ / HV_App.I,41.216

catvāraś cāśramāḥ samyag yathoddiṣṭapadānugāḥ // HV_App.I,41.217

varṣāṇāṃ śatasāhasraṃ mārkaṇḍeyasya dhīmataḥ / HV_App.I,41.218

carataḥ pṛthivīṃ kṛtsnāṃ na ca kukṣyantam īkṣate // HV_App.I,41.219

tataḥ kadācid atha vai punar vaktrād viniḥsṛtaḥ / HV_App.I,41.220

suptaṃ nyagrodhaśākhāyāṃ bālam ekaṃ nirīkṣate // HV_App.I,41.221

yathā caikārṇavajale nīhāreṇāvṛtāntare / HV_App.I,41.222

avyaktabhīṣaṇe loke sarvabhūtavivarjite // HV_App.I,41.223

sa bhūyo vismayāviṣṭaḥ kautūhalasamanvitaḥ / HV_App.I,41.224

bālam ādityasaṃkāśaṃ na śaknoty upasarpitum // HV_App.I,41.225

so 'cintayad athaikānte sthitvā salilasaṃnidhau / HV_App.I,41.226

pūrvadṛṣṭam idaṃ neti śaṅkito devamāyayā // HV_App.I,41.227

agādhe salile stabdhe mārkaṇḍeyaḥ plavan muniḥ / HV_App.I,41.228

k: T1.2 G1.3.5 M2.4 ins. :k

bāhubhyām asakṛd vipraḥ plavaty eva divāniśam / **HV_App.I,41.228**18:1

tadā śramas te bahudhā na pāraṃ tasya paśyati / **HV_App.I,41.228**18:2

tataḥ plavati mūḍhātmā jānāty eva na kiṃcana // **HV_App.I,41.228**18:3

na śāntiṃ labhate tatra tejasā grastavikramaḥ // HV_App.I,41.229

k: T1.2 G1.3.5 M2.4 ins. :k

plavantam ekaṃ bahudhā mārkaṇḍeyaṃ mahāmunim / **HV_App.I,41.229**19:1

tathaiva bhagavān haṃso gato yogena bālatām / HV_App.I,41.230

babhāṣe meghatulyena svareṇa puruṣottamaḥ // HV_App.I,41.231

mā bhair vatsa na bhetavyaṃ mamaivāyāhi cāntikam / HV_App.I,41.232

mārkaṇḍeya mune vīra bālas tvaṃ śramapīḍitaḥ // HV_App.I,41.233

mārkaṇḍeya uvāca

ko māṃ nāmnā pīḍayati tapaḥ paribhavan mama / HV_App.I,41.234

bahuvarṣasahasrākhyaṃ dharṣayaṃś caiva me vayaḥ // HV_App.I,41.235

na hy eṣa samudācāro deveṣv api samāhitaḥ / HV_App.I,41.236

māṃ brahmāpi sa viśvaśo dīrghāyur iti bhāṣate // HV_App.I,41.237

k: T1.2 G1.3.5 M2.4 ins. :k

ya 'yaṃ jagadguruḥ sākṣād viṣṇuḥ sarveśvaro hariḥ / **HV_App.I,41.237**20:1

sa eṣa vatsa vatseti pitā brūte na saṃśayaḥ / **HV_App.I,41.237**20:2

kas tapoghoraśiraso mamādya tyaktajīvitaḥ / HV_App.I,41.238

mārkaṇḍeyeti māṃ proktvā mṛtyum īkṣitum icchati // HV_App.I,41.239

evam ābhāṣate krodhān mārkaṇḍeyo mahāmuniḥ / HV_App.I,41.240

athainaṃ bhagavān bhūyo babhāṣe tatparāyaṇam // HV_App.I,41.241

ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ / HV_App.I,41.242

āyuḥpradātā paurāṇaḥ kim arthaṃ nopasarpasi // HV_App.I,41.243

māṃ putrakāmaḥ prathamaṃ pitā te hy aṅgirā muniḥ / HV_App.I,41.244

pūrvam ārādhayām āsa tapas tīvramupāśritaḥ // HV_App.I,41.245

tatas tvāṃ ghoratapasaṃ dahanopamatejasam / HV_App.I,41.246

dattavān aham ātmeṣṭaṃ maharṣim amitāyuṣam // HV_App.I,41.247

k: T1.2 G1.3.5 M2.4 ins. :k

madaṃśo hi bhavān vatso na kopaṃ kartum arhasi // **HV_App.I,41.247**21:1

na mām utsahate cānyo yo na bhūyo mamātmakaḥ / HV_App.I,41.248

draṣṭum ekārṇavagataṃ krīḍantaṃ yogadharmiṇam // HV_App.I,41.249

tataḥ prahṛṣṭavadano vismayotphullalocanaḥ / HV_App.I,41.250

mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ // HV_App.I,41.251

nāmagotraṃ tataḥ śrutvā dīrghāyur lokapūjitaḥ / HV_App.I,41.252

athākaron namaskāraṃ praṇataḥ śirasā prabhum // HV_App.I,41.253

k: T1.2 G1.5 M2.4 subst. :k

tasmai bhagavate bhaktyā namaskāram akurvata / **HV_App.I,41.253**22:1

mārkaṇḍeya uvāca

icche 'haṃ tattvato māyām imāṃ jñātuṃ tavānagha / HV_App.I,41.254

yad ekārṇavamadhyasthaṃ śeṣe tvaṃ bālarupavān // HV_App.I,41.255

kiṃsaṃjñaḥ kaś ca bhagavāṃl loke vijñāyase 'nagha / HV_App.I,41.256

tarkaye tvāṃ mahābhūtaṃ na bhūtam iha tiṣṭhati // HV_App.I,41.257

bhagavānuvāca

ahaṃ nārāyaṇo brahmā saṃbhavaḥ sarvadehinām / HV_App.I,41.258

sarvabhūtodbhavakaraḥ sarvabhūtavināśanaḥ // HV_App.I,41.259

k: G3 ins. :k

ahaṃ brahmā ca rudraś ca sarvavyāpī bhavāmy aham / **HV_App.I,41.259**23:1

aham aindre pade śakra ṛtūnām api vatsaraḥ / HV_App.I,41.260

ahaṃ yuge yugākhyaś ca yugasyāvarta eva ca // HV_App.I,41.261

ahaṃ sarvāṇi sattvāni daivatāny akhilāni ca / HV_App.I,41.262

bhūjaṃgānām ahaṃ śeṣas tārkṣyo 'haṃ sarvapakṣiṇām // HV_App.I,41.263

ahaṃ sahasraśīrṣā dyaur yaḥ padair abhisaṃvṛtaḥ / HV_App.I,41.264

ādityo yajñapuruṣo devo yajñamayo makhaḥ / HV_App.I,41.265

aham agnir havyavāho yādasāṃ patiravyayaḥ // HV_App.I,41.266

yaḥ pṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanāṃ / HV_App.I,41.267

bahujanmaniruddhātmā brāhmaṇo yatir ucyate // HV_App.I,41.268

jñānavān dṛṣṭaviśvātmā yogināṃ yogavittamaḥ / HV_App.I,41.269

kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ // HV_App.I,41.270

ahaṃ karma kriyā jīvaḥ sarveṣāṃ dharmadarśanaḥ / HV_App.I,41.271

niṣkriyaḥ sarvabhūteṣu ātmajyotiḥ sanātanaḥ // HV_App.I,41.272

pradhānapuruṣo devo 'ham ādyas tv akṣayo 'vyayaḥ / HV_App.I,41.273

ahaṃ dharmas tapaś cāhaṃ sarvāśramanivāsinām // HV_App.I,41.274

ahaṃ hayaśiro devaḥ kṣīrodadhimahārṇave / HV_App.I,41.275

ṛtaṃ satyaṃ ca paramam aham ekaḥ prajāpatiḥ // HV_App.I,41.276

ahaṃ sāṃkhyam ahaṃ yogo ahaṃ tatparamaṃ padam / HV_App.I,41.277

aham īḍyo bhavaś cāham ahaṃ vidyādhipaḥ smṛtaḥ // HV_App.I,41.278

ahaṃ jyotir ahaṃ vāyur ahaṃ bhūmir ahaṃ nabhaḥ / HV_App.I,41.279

aham āpaḥ samudrāś ca nakṣatrāṇi diśo daśa / HV_App.I,41.280

ahaṃ varṣam ahaṃ somaḥ parjanyo 'ham ahaṃ raviḥ // HV_App.I,41.281

kṣīrodaḥ sāgaraś cāhaṃ samudro vaḍavāmukhaḥ / HV_App.I,41.282

vahniḥ saṃvartako bhūtvā pibaṃs toyamayaṃ haviḥ // HV_App.I,41.283

ahaṃ purāṇaṃ paramaṃ tathaivāhaṃ parāyaṇam / HV_App.I,41.284

ahaṃ bhūtasya bhavyasya vartamānasya saṃbhavaḥ // HV_App.I,41.285

k: K3.4 Ñ2 B2 Dn Ds D3.5 T1.2 G1.5 M2.4 subst. :k

bhaviṣyaṃ caiva sarvatra bhaviṣyaḥ sarvasaṃbhavaḥ / **HV_App.I,41.285**24:1

yat kiṃcit paśyase caiva yac chṛṇoṣi ca kiṃcana / HV_App.I,41.286

yac cānubhavase loke tat sarvaṃ māmakaṃ smṛtam // HV_App.I,41.287

viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjeyaṃ cādya paśya mām / HV_App.I,41.288

yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat // HV_App.I,41.289

tad etad akhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya / HV_App.I,41.290

śuśrūṣur mama dharmepsuḥ kukṣau cara sukhī bhava / HV_App.I,41.291

mama brahmā śarīrastho devāś ca ṛṣibhiḥ saha / HV_App.I,41.292

vyaktam avyaktayogaṃ mām avagacchāparājitam // HV_App.I,41.293

aham ekākṣaro mantras tryakṣaraś caiva sarvaśaḥ / HV_App.I,41.294

tripadaś caiva paramas trivargārthanidarśanaḥ // HV_App.I,41.295

evam ādipurāṇeṣu vedānte ca mahāmuniḥ / HV_App.I,41.296

vyaktam āhṛtavān āśu mārkaṇḍeyaṃ mahāmunim // HV_App.I,41.297

k: Ñ2 V3 B Ds D2.5.6 G3.4 ins. :k

praveśayām āsa tato jaṭharaṃ viśvarūpadhṛk / **HV_App.I,41.297**25:1

tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ / HV_App.I,41.298

rarāma sukham āsādya śuśrūṣur haṃsam avyayam // HV_App.I,41.299

tad akṣaraṃ vividham apāśrito vapur @ HV_App.I,41.300

mahārṇave vyapagatacandrabhāskare | HV_App.I,41.301

śanaiś caran prabhur api haṃsasaṃjñito @ HV_App.I,41.302

'sṛjaj jagad vicarati kālaparyaye || HV_App.I,41.303

Colophon vaiśaṃpāyana uvāca

āpavaḥ sa vibhur bhūtvā kārayām āsa vai tapaḥ / HV_App.I,41.304

chādayitvātmano deham ātmanā kumbhasaṃbhavaḥ // HV_App.I,41.305

tato mahātmātibalo matiṃ lokasya sarjane / HV_App.I,41.306

mahatāṃ pañcabhūtānāṃ viśvabhūto vyacintayat // HV_App.I,41.307

tasya cintayatas tatra tapasā bhāvitātmanaḥ / HV_App.I,41.308

nirākāśe toyamaye sūkṣme jagati gahvare // HV_App.I,41.309

īṣat saṃkṣobhayām āsa so 'rṇavaṃ salile sthitaḥ / HV_App.I,41.310

so 'nantarormiṇā sūkṣmam atha cchidram abhūt tadā // HV_App.I,41.311

tatra śabdagatir bhūtvā mārutadravasaṃbhavaḥ / HV_App.I,41.312

sa labdhvāntaram akṣobhyaṃ vyavardhata samīraṇaḥ // HV_App.I,41.313

vivirdhatā balavatā tena saṃkṣomito 'rṇavaḥ / HV_App.I,41.314

anyonyavegābhihatā mamanthuś cormayo bhṛśam // HV_App.I,41.315

mahārṇavasya kṣubdhasya tasminn ambhasi manthite / HV_App.I,41.316

kṛṣṇavartmā samabhavat prabhur vaiśvānaro 'rcimān // HV_App.I,41.317

tataḥ saṃśoṣayām āsa pāvakaḥ salilaṃ bahu / HV_App.I,41.318

kṣayāj jalanidheś chidram abhavad vistṛtaṃ nabhaḥ // HV_App.I,41.319

k: K4 subst. :k

bahukṣayāj jalanidheś chidram abhavan niḥsṛtam / **HV_App.I,41.319**26:1

ātmatejopamāḥ puṇyā āpo 'mṛtarasopamāḥ / HV_App.I,41.320

ākāśaṃ chidrasaṃbhūtaṃ vāyur ākāśasaṃbhavaḥ // HV_App.I,41.321

ājyaṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ cājyasaṃbhavam / HV_App.I,41.322

dṛṣṭvā prītiyuto devo mahābhūtavibhāvanaḥ // HV_App.I,41.323

dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyartham avyayaḥ / HV_App.I,41.324

brahmaṇo janmasahitaṃ bahurūpo vyacintayat // HV_App.I,41.325

caturyugādisaṃkhyāte sahasrayugaparyaye / HV_App.I,41.326

yat pṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām // HV_App.I,41.327

bahujanmaniruddhātmā brāhmaṇo yatir uttamaḥ / HV_App.I,41.328

jñānavān dṛṣṭaviśvātmā yogināṃ yogavittamaḥ // HV_App.I,41.329

taṃ yogavantaṃ vijñāya saṃpūrṇaiśvaryavikramam / HV_App.I,41.330

devo brahmaṇi viśveśo niyojayati yogavit // HV_App.I,41.331

tatas tasmin mahātoye haviṣo harir acyutaḥ / HV_App.I,41.332

svapan krīḍaṃś ca vividhaṃ modate caiṣa pāvakiḥ // HV_App.I,41.333

padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃs tadā / HV_App.I,41.334

sahasraparṇaṃ virajo bhāskarābhaṃ hiraṇmayam // HV_App.I,41.335

hutāśanajvalitaśikhaprabhaṃ tadā @ HV_App.I,41.336

sugandhinaṃ śaradamalārkatejasam | HV_App.I,41.337

virājate kamalam udāravarcasaṃ @ HV_App.I,41.338

mahātmanas tanuruhacārudarśanam || HV_App.I,41.339

Colophon vaiśaṃpāyana uvāca

atha yogavidāṃ śreṣṭham asṛjad bhūri tejasam / HV_App.I,41.340

sraṣṭāraṃ sarvabhūtānāṃ brahmāṇaṃ sarvatomukham // HV_App.I,41.341

tasmin hiraṇmaye padme bahuyojanavistṛte / HV_App.I,41.342

sarvatejoguṇamaye pārthivair lakṣaṇair yute // HV_App.I,41.343

tac ca padmaṃ purāṇajñāḥ pṛthivīruham uttamam / HV_App.I,41.344

nārāyaṇāṃśasaṃbhūtaṃ pravadanti maharṣayaḥ // HV_App.I,41.345

yā tu padmāsanā devī pṛthivīṃ tāṃ pracakṣate / HV_App.I,41.346

ye tu garbhāṅkurāsārā tāndivyānparvatānviduḥ // HV_App.I,41.347

himavantaṃ ca meruṃ ca nīlaṃ niṣadhameva ca / HV_App.I,41.348

kailāsaṃ muñjavantaṃ ca tathādriṃ gandhamādanam // HV_App.I,41.349

puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca / HV_App.I,41.350

udayaṃ ca giriṃ śreṣṭhaṃ vindhyamastaṃ ca parvatam // HV_App.I,41.351

ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām / HV_App.I,41.352

āśramāḥ puṇyaśīlānāṃ sarvakāmayutādrayaḥ // HV_App.I,41.353

eteṣām antaro deśo jambūdvīpa iti smṛtaḥ / HV_App.I,41.354

jambūdvīpasya saṃkhyānaṃ yajñiyā yatra cakrire // HV_App.I,41.355

garbhādyatsravate toyaṃ devāmṛtarasopamam / HV_App.I,41.356

divyatīrthaśatāpāṅgyas tā divyāḥ saritaḥ smṛtaḥ // HV_App.I,41.357

yāny etāni tu padmasya kesarāṇi samantataḥ / HV_App.I,41.358

asaṃkhyātāḥ pṛthivyāṃ tu viśve te dhātuparvataḥ // HV_App.I,41.359

yāni padmasya patrāṇi bhūrīṇy ūrdhvaṃ narādhipa / HV_App.I,41.360

te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ // HV_App.I,41.361

yāny adhaḥ padmapatrāṇi vāsārthaṃ tān vibhāgaśaḥ / HV_App.I,41.362

daityānām uragāṇāṃ ca pātālaṃ tan mahātmanām // HV_App.I,41.363

teṣāṃ adhogataṃ yat tad udakety abhisaṃjñitam / HV_App.I,41.364

mahāpātakakarmāṇo majjante yatra mānavāḥ // HV_App.I,41.365

padmasyānte bhṛśaṃ yat tad ekārṇavajalaṃ mahat / HV_App.I,41.366

proktās te dikṣu saṃghātāś catvāro jalasāgarāḥ // HV_App.I,41.367

ṛṣer nārāyaṇasyāyaṃ mahāpuṣkarasaṃbhavaḥ / HV_App.I,41.368

pradurbhāvo 'pyayaḥ tasmān nāmnā puṣkarasaṃjñitaḥ // HV_App.I,41.369

etasmāt kāraṇāt tajjñaiḥ purāṇaiḥ paramarṣibhiḥ / HV_App.I,41.370

yajñiyair vedadṛṣṭārthair yajñe padmavidhiḥ smṛtaḥ // HV_App.I,41.371

evaṃ bhagavataḥ padme viśvasya paramo vidhiḥ / HV_App.I,41.372

parvatānāṃ nadīnāṃ ca deśānāṃ ca vinirmitaḥ // HV_App.I,41.373

k: M2 ins. :k

etasmād eva sarveṣāṃ devagandharvarakṣasām / **HV_App.I,41.373**27:1

utpattiḥ prakṛtā rājann ataḥ pauṣkarikās tu te // **HV_App.I,41.373**27:2

vibhus tathaivāpratimaprabhāvaḥ @ HV_App.I,41.374

prabhākaro vai bhagavān mahātmā | HV_App.I,41.375

svayaṃ svayaṃbhūḥ śayane 'sṛjat tadā @ HV_App.I,41.376

jaganmayaṃ padmavidhiṃ mahārṇave || HV_App.I,41.377

Colophon vaiśaṃpāyana uvāca

caturyugādisaṃbhūte sahasrayugaparyaye / HV_App.I,41.378

vighnas tamasi saṃbhūto madhur nāma mahāsuraḥ / HV_App.I,41.379

tasyaiva ca sahāyo 'nyo bhūto rajasi kaiṭabhaḥ // HV_App.I,41.380

tau rajastamasāviṣṭau saṃbhūtau kāmarūpiṇau / HV_App.I,41.381

k: T1.2 G1.5 M2.4 subst. :k

tapaso vighnasaṃbhūtau tāv ubhau madhukaiṭabhau / **HV_App.I,41.381**28:1

ekārṇavajalaṃ sarvaṃ kṣobhayantau mahāsurau / HV_App.I,41.382

kṛṣṇaraktāmbaradharau śvetadīptogradaṃṣṭriṇau // HV_App.I,41.383

ubhau mahotkaṭodagrau keyūravalayojjvalau / HV_App.I,41.384

mahāvikṛtatāmrākṣau pīnoraskau mahābhujau // HV_App.I,41.385

mahacchiraḥsaṃhananau jaṅgamāv iva parvatau / HV_App.I,41.386

nīlameghābhrasaṃkāśāv ādityapratimānanau // HV_App.I,41.387

vidyudambhodatāmrābhyāṃ karābhyām atibhīṣaṇau / HV_App.I,41.388

pādasaṃcāravegābhyām utkṣipantāv ivārṇavam // HV_App.I,41.389

kampayantāv iva hariṃ śayānam arisūdanam / HV_App.I,41.390

tau tatra viharantau sma puṣkare viśvatomukham // HV_App.I,41.391

paśyatāṃ dīptavapuṣaṃ yogināṃ śreṣṭham acyutam / HV_App.I,41.392

k: T1.2 G4.5 M2.4 subst. :k

yogināṃ śreṣṭham āsādya dīptaṃ dadṛśatus tadā / **HV_App.I,41.392**29:1

nārāyaṇasamājñaptaṃ sṛjantam akhilāḥ prajāḥ / HV_App.I,41.393

daivatāni ca viśvāni mānasāṃś ca sutān ṛṣīn // HV_App.I,41.394

tatas tāv ūcatus tatra brahmāṇam asurottamau / HV_App.I,41.395

dṛptau yuyutsayā kruddhau roṣasaṃraktalocanau // HV_App.I,41.396

kas tvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaś caturmukhaḥ / HV_App.I,41.397

āvām agaṇayan mohād āsse tvaṃ vigatajvaraḥ // HV_App.I,41.398

ehy āgacchāvayor yuddhaṃ prayaccha kamalodbhava / HV_App.I,41.399

āvābhyām ativīrābhyāṃ na śakyaṃ sthātum āhave // HV_App.I,41.400

k: T1.2 G1.5 M2.4 subst. :k

āvābhyāṃ paramābhyāṃ tvam aśaktaḥ sthātum arṇave // **HV_App.I,41.400**30:1

kas tvaṃ kaś codbhavas tubhyaṃ kena vāsīha coditaḥ / HV_App.I,41.401

kaḥ sraṣṭā kaś ca te goptā kena nāmnābhidhīyase // HV_App.I,41.402

brahmovāca

yaḥ ka ity ucyate loke hy avijñātaḥ sahasraśaḥ / HV_App.I,41.403

tatsaṃbhavena yogena kiṃ māṃ nābhyavagacchathaḥ // HV_App.I,41.404

madhukaiṭabhāv ūcatuḥ

nāvayoḥ paramaṃ loke kiṃcid asti mahāmune / HV_App.I,41.405

āvābhyāṃ chādyate viśvaṃ tamasā rajasā tathā // HV_App.I,41.406

rajastamomayāv āvāṃ yatīnāṃ duḥkhalakṣaṇau / HV_App.I,41.407

chalakau dharmaśīlānāṃ dustarau sarvadehinām // HV_App.I,41.408

āvābhyāṃ muhyate loka ucchritābhyāṃ yuge yuge / HV_App.I,41.409

āvām arthaś ca kāmaś ca yajñāḥ sarvaparigrahāḥ // HV_App.I,41.410

sukhaṃ yatra mudo yatra śrīḥ saṃnatir nayaḥ / HV_App.I,41.411

eṣāṃ yat kāṅkṣitaṃ caiva tat tad āvāṃ vicintaya // HV_App.I,41.412

brahmovāca

yat tad yogavatāṃ śreṣṭhaṃ yac ca pūrvam ayonijam / HV_App.I,41.413

tat samādhāya guṇavān sattve cāsmi pratiṣṭhitaḥ // HV_App.I,41.414

k: T1.2 G1.3-5 M2.4 subst. for lines 413-414:k

yasmin sarvam idaṃ viśvam udbhūtaṃ yugaparyaye / **HV_App.I,41.414**31:1

tam eva devaṃ yogeśaṃ āsthito 'haṃ yuge yuge // **HV_App.I,41.414**31:2

k: G3 cont. :k

yūnādyo bhavatī dṛṣṭvā yūyaṃ pūrvaṃ mayā jitāḥ / **HV_App.I,41.414**32:1

taṃ māṃ pāpau na bādhetāṃ sattve cāsmin pratiṣṭhitam // **HV_App.I,41.414**32:2

yat paraṃ yogayuktānām akṣaraṃ sattvam eva ca / HV_App.I,41.415

rajasas tamasaś caiva yaḥ sraṣṭā jīvasaṃbhavaḥ // HV_App.I,41.416

yato bhūtāni jāyante sāttvikānītarāṇi ca / HV_App.I,41.417

sa eva yuktaḥ samare vaśī vāṃ śamayiṣyati // HV_App.I,41.418

tataḥ śayānaṃ śrīmantaṃ bahuyojanavistṛtam / HV_App.I,41.419

k: T1.2 G1.3-5 M2.4 ins. :k

bāhur nārāyaṇo brahmā kṛtavān ātmamāyayā // **HV_App.I,41.419**33:1

kṛṣyamāṇau tatas tasya bāhunā bāhuśālinau / **HV_App.I,41.419**33:2

na śekatus tau calituṃ śakunāv iva pīḍitau // **HV_App.I,41.419**33:3

tatas tāv āhatur gatvā tadā devaṃ sanātanam / **HV_App.I,41.419**33:4

padmanābhaṃ hṛṣīkeśaṃ praṇipatyātha tāv ubhau // HV_App.I,41.420

jānīvas tvāṃ viśvayonim ekaṃ puruṣasattamam / HV_App.I,41.421

tavopāsanahetvartham idaṃ nau buddhikāraṇam // HV_App.I,41.422

amodhadarśanaṃ satyaṃ yatas tvāṃ viśvaviśvadam / HV_App.I,41.423

tatas tvām abhito deva kāṅkṣāvaḥ prativīkṣitum // HV_App.I,41.424

tad icchāvo varaṃ dattaṃ tvayā hy āvām ariṃdama / HV_App.I,41.425

amoghadarśanaṃ deva namaste 'stv ajitaṃjaya // HV_App.I,41.426

śrībhagavān uvāca

kān icchato drutaṃ brūtaṃ varān asurasattamau / HV_App.I,41.427

dattāyuṣau mayā bhūyo aho jīvitum icchatha // HV_App.I,41.428

tasmād yad eṣa vāṃ yatnas tat prāpnutaṃ mahābalau / HV_App.I,41.429

k: Ñ2 V3 B Ds D6 ins. :k

vadhyau bhavantau tu syātāṃ tāv ityevābravīd dhariḥ // **HV_App.I,41.429**34:1

k: B1 cont., Ñ2 ins. after line 430:k

evam astv iti taṃ devaṃ māvayos taṃ hitaṃ varam / **HV_App.I,41.429**35:1

ubhāv api mahātmānāv ūrjitau kṣatratatparau // HV_App.I,41.430

madhukaiṭabhāv ūcatuḥ

yasmin na kaścin mṛtavān deśe tasmin vibho vadham / HV_App.I,41.431

icchāvaḥ putratāṃ caiva tava gantuṃ surādhipa // HV_App.I,41.432

śrībhagavān uvāca

bāḍhaṃ sutau me pravarau bhaviṣye kalpasaṃbhave / HV_App.I,41.433

bhaviṣyatho na saṃdehaḥ satyam etad bravīmi vām // HV_App.I,41.434

varaṃ pradāyātha mahāsurābhyāṃ @ HV_App.I,41.435

sanātano viśvadharottamo vibhuḥ | HV_App.I,41.436

rajastamobhyāṃ bhavabhāvanau tau @ HV_App.I,41.437

mamantha tāv ūrutale surārī || HV_App.I,41.438

Colophon vaiśaṃpāyana uvāca

sthitvā tasmiṃs tu kamale brahmā brahmavidāṃ varaḥ / HV_App.I,41.439

ūrdhvabāhur mahābāhus tapo ghoram athāśritaḥ // HV_App.I,41.440

jvalann iva ca tejasvī bhābhiḥ svābhis tamonudaḥ / HV_App.I,41.441

babhāse sarvadharmajñaḥ sahasrāṃśur ivāṃśubhiḥ // HV_App.I,41.442

athānyad rūpam āstāya śaṃbhur nārāyaṇo 'vyayaḥ / HV_App.I,41.443

dvidhā kṛtvātmanātmānam acintyātmā sanātanaḥ // HV_App.I,41.444

ājagāma mahātejā yogācāryo mahāyaśāḥ / HV_App.I,41.445

sāṃkhyācāryaś ca matimān kapilo brahmaṇāṃ varaḥ // HV_App.I,41.446

devarṣibhiḥ stutāv etau brahmabrahmavidāṃ varau / HV_App.I,41.447

ubhāv api mahātmānāv ūrjitau kṣetratatparau // HV_App.I,41.448

tau prāptāv ūcatus tatra brahmāṇam amitaujasam / HV_App.I,41.449

parāvaraviṣeṣajñau pūjitau paramarṣibhiḥ // HV_App.I,41.450

k: T1.2 G1.3-5 M2.4 ins. :k

bṛhatvād brahmaṇatvāc ca brahmāsi satataṃ vibho / **HV_App.I,41.450**36:1

bahutvād bahupādaś ca viśvātmā jagataḥ sthitiḥ / HV_App.I,41.451

grāmaṇīḥ sarvabhūtānāṃ brahmā lokagurur varaḥ // HV_App.I,41.452

tayos tad vacanaṃ śrutvā tisro vyāhṛtayo japan / HV_App.I,41.453

trīn imān kṛtavāṃl lokān yathāha brāhmaṇī śrutiḥ // HV_App.I,41.454

tatra bhūsaṃjñakaṃ putraṃ samutpāditavān prabhuḥ / HV_App.I,41.455

tato gatāgatas tatra brahmā mānasam avyayam // HV_App.I,41.456

sotpannas tv agre brahmāṇam uvāca mānasaḥ sutaḥ / HV_App.I,41.457

karomi kiṃ te sāhāyyaṃ bravītu bhagavān iti // HV_App.I,41.458

brahmovāca

ya eṣa kapilo nāma brahmā nārāyaṇas tathā / HV_App.I,41.459

vadate varadas tvāṃ tu tat kuruṣva mahāmate // HV_App.I,41.460

brahmaṇokte tadā bhūyaḥ saṃśayaṃ samupasthitau / HV_App.I,41.461

śuśrūṣur asmi yuvayoḥ kiṃ kurveti(!) kṛtāñjaliḥ // HV_App.I,41.462

parameśvarāv ūcatuḥ

yat satyam akṣaraṃ brahma hy aṣṭāviṃśavidhaṃ smṛtam / HV_App.I,41.463

yat satyam amṛtaṃ caiva paraṃ tat samanusmara // HV_App.I,41.464

etad vaco niśamyātha sa yayau diśam uttarām / HV_App.I,41.465

gatvā ca tatra brahmatvam agamaj jñānacakṣuṣā // HV_App.I,41.466

tato brahmā bhuvaṃ nāma dvitīyam asṛjat prabhuḥ / HV_App.I,41.467

taṃ kalpayitvā manasā manasaiva mahāmanāḥ // HV_App.I,41.468

tataḥ so 'py abravīd vākyaṃ kiṃ kurveti pitāmaham / HV_App.I,41.469

k: corr. for kurmeti. :k

pitāmahasamājñapto brahmāṇaṃ samupasthitaḥ // HV_App.I,41.470

brahmabhyāṃ sahitaḥ so 'tha bhūyo bhagavatīṃ gataḥ / HV_App.I,41.471

prāptaś ca paramaṃ sthānaṃ sa tayoḥ pārśvam āgataḥ // HV_App.I,41.472

tasminn api gate putre tṛtīyam asṛjat prabhuḥ / HV_App.I,41.473

mokṣopapattikuśalaṃ bhūrbhuvaṃ nāma tad viduḥ // HV_App.I,41.474

āsādya so 'pi taṃ dharmaṃ tayor evāgamad gatim / HV_App.I,41.475

evaṃ putrās trayo 'py ete uktāḥ śaṃbhor mahātmanaḥ // HV_App.I,41.476

tān gṛhītvā sutāṃs tasya prayātau svārjitāṃ gatim / HV_App.I,41.477

nārāyaṇaś ca bhagavān kapilaś ca yatīśvaraḥ // HV_App.I,41.478

yaṃ kālaṃ tau gatau muktau brahmā tat kālam eva tu / HV_App.I,41.479

tapo ghorataraṃ bhūyaḥ saṃśritaḥ saṃśitavrataḥ // HV_App.I,41.480

na rarāma tato brahmā prabhur ekas tapaś caran / HV_App.I,41.481

śarīrārdhāt tato bhāryāṃ samutpāditavāñ śubhām // HV_App.I,41.482

k: corr. for samutpādivāñ :k

tapasā tejasā caiva varcasā niyamena ca / HV_App.I,41.483

sadṛśīm ātmano bhāryāṃ samarthāṃ lokasarjane // HV_App.I,41.484

sa tayā sahitas tatra reme brahmā tapomayaḥ / HV_App.I,41.485

tataḥ prajāpatīn sarvān sāgarān saritas tathā // HV_App.I,41.486

tato 'sṛjad vai tripadāṃ gāyatrīṃ vedamātaram / HV_App.I,41.487

akaroc caiva caturo vedān gāyatrisaṃbhavān // HV_App.I,41.488

ātmano 'rthe 'sṛjat putrāṃl lokakartā pitāmahaḥ / HV_App.I,41.489

viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ // HV_App.I,41.490

viśveśaṃ prathamaṃ nāma mahātapasam ātmajam / HV_App.I,41.491

sarvāśramapadaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān // HV_App.I,41.492

dakṣaṃ marīcim atriṃ ca pulastyam pulahaṃ kratum / HV_App.I,41.493

vasiṣṭhaṃ gautamaṃ caiva bhṛgum aṅgirasaṃ munim // HV_App.I,41.494

atharvabhūtā ity ete khyātā brahmamaharṣayaḥ / HV_App.I,41.495

trayodaśasutānāṃ tu ye vaṃśās tu maharṣiṇām // HV_App.I,41.496

aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ / HV_App.I,41.497

prādhā krodhā ca surasā vinatā kadrur eva ca // HV_App.I,41.498

dakṣasyaitā duhitaraḥ kanyā dvādaśa bhārata / HV_App.I,41.499

nakṣatrāṇi ca bhadraṃ te saptāviṃśatir ūrjitāḥ // HV_App.I,41.500

marīceḥ kaśyapaḥ putras tapasā nirmitaḥ prabhuḥ / HV_App.I,41.501

k: Ñ2 ins. :k

dattāḥ sutāḥ kaśyapasya dakṣeṇāmitatejasā / **HV_App.I,41.501**37:1

tasmai kanyā dvādaśemā dakṣas tā anvamanyata // HV_App.I,41.502

nakṣatrākhyāṃś ca somāya vasave dattavān ṛṣiḥ / HV_App.I,41.503

k: corr. for nakṣatrākhyāś :k

rohiṇyādīni sarvāṇi puṇyāni janamejaya // HV_App.I,41.504

lakṣmīḥ kīrtis tathā sādhyā viśvāvasuratā śubhā / HV_App.I,41.505

devī padmodbhavā caiva brahmaṇā nirmitāḥ purā // HV_App.I,41.506

etāḥ pañca variṣṭhā vai suraśreṣṭhāya bhārata / HV_App.I,41.507

dattā dharmāya bhadraṃ te brahmaṇā dṛṣṭadharmaṇā // HV_App.I,41.508

yā rūpārdhamayī patnī brahmaṇaḥ kāmarūpiṇī / HV_App.I,41.509

surabhiḥ sā tu gaur bhūtvā brahmāṇaṃ samupasthitā // HV_App.I,41.510

tatas tām agamad brahmā maithune lokapūjitaḥ / HV_App.I,41.511

lokasarjanahetujño gavām arthāya bhārata // HV_App.I,41.512

jajñe caikādaśa sutān vipulān dharmasaṃhitān / HV_App.I,41.513

raktasaṃdhyābhrasadṛśān dadhatas tīvratejasaḥ // HV_App.I,41.514

te rudanto dravantaś ca bhagavantaṃ pitāmaham / HV_App.I,41.515

rodanād dravaṇāś caiva tato rudrā iti smṛtāḥ // HV_App.I,41.516

nirṛtiś caiva sarpaś ca tṛtīyo hy aja ekapāt / HV_App.I,41.517

mṛgavyādhaḥ pinākī ca dahano 'theśvaraś ca vai // HV_App.I,41.518

ahirbūdhnyaś ca bhagavān kapālī cāparājitaḥ / HV_App.I,41.519

senānīś ca mahātejā rudrā ekādaśa smṛtāḥ // HV_App.I,41.520

tasyām eva surabhyāṃ vai jajñivān govṛṣas tathā / HV_App.I,41.521

akṛṣṭāś ca tathā māṣāḥ sikatāḥ pṛśnayo 'kṣatāḥ // HV_App.I,41.522

k: D3 subst. :k

avayo 'jā mahiṣyaś ca tathā prasnavaṇokṣitāḥ / **HV_App.I,41.522**38:1

k: G4 ins. after line 522:k

lokasarjanahetujño gavām arthāya bhārata // **HV_App.I,41.522**39:1

ajāś caikaśaphāś caiva tathaivāmṛtam uttamam / HV_App.I,41.523

oṣadhyaḥ pravarā yāś ca surabhyāṃ tāḥ samutthitāḥ // HV_App.I,41.524

dharmāl lakṣmyudbhavaḥ kāmaḥ sādhyān sādhyā vyajāyata / HV_App.I,41.525

bhavaṃ ca prabhavaṃ caiva īśānam aratiṃ tathā // HV_App.I,41.526

araṇyaṃ marutaś caiva viśvāvasubaladhruvau / HV_App.I,41.527

mahiṣaṃ ca tanūjaṃ ca vijñānam anaghaṃ tathā // HV_App.I,41.528

matsaraṃ ca vibhūtiṃ ca sarve surabhisūnavaḥ / HV_App.I,41.529

suvarcasaṃ vṛṣaṃ nāgaṃ sādhyā lokanamaskṛtāḥ // HV_App.I,41.530

vāsavānugatā devī janayām āsa vai sutam / HV_App.I,41.531

dharaṃ ca prathamaṃ devaṃ dvitīyaṃ dhruvam avyayam // HV_App.I,41.532

viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somam īśvaram / HV_App.I,41.533

k: Ñ2 V1 Ds2 ins. :k

tato yogāyamānaṃ ca śamas tasmād anantaram / **HV_App.I,41.533**40:1

pañcamaṃ parvataṃ caiva yogendraṃ tadanantaram // HV_App.I,41.534

saptamaṃ ca tato vāyum aṣṭamaṃ nirṛtiṃ vasum / HV_App.I,41.535

dharmasyāpatyam etad vai surabhyāṃ samajāyata // HV_App.I,41.536

viśve devāś ca viśvāyāṃ dharmodbhūtā iti śrutiḥ / HV_App.I,41.537

k: B2 ins. :k

dhanyaś caiva mahābāhur vivasvāṃś ca tathaiva ca / **HV_App.I,41.537**41:1

dakṣaś caiva mahābāhur vasuś ca suta eva ca / HV_App.I,41.538

k: Ñ2 V1.3 B Ds D3.6 G3.4 ins. :k

sudharmā ca mahābāhuḥ śaṅkhapāc ca mahābalaḥ / **HV_App.I,41.538**42:1

cākṣuṣasya manor ete tathānantamahīraṇau // HV_App.I,41.539

viśvāvasusuparvāṇau viṣṭaraś ca mahāyaśāḥ / HV_App.I,41.540

ruruś ca ṛṣiputro vai bhāskarapratimadyutiḥ // HV_App.I,41.541

viśve devān devamātā viśveśāñ janayat sutān / HV_App.I,41.542

marutvatī marutvanto devān ajanayac chubhān // HV_App.I,41.543

agniś cakṣur havir jyotiḥ sāvitraṃ mitram eva ca / HV_App.I,41.544

amaraṃ śaravṛṣṭiṃ ca saṃkṣayaṃ ca mahābhujam // HV_App.I,41.545

virajaṃ caiva śukraṃ ca viśvāvasuvibhāvasū / HV_App.I,41.546

aśmantaṃ citraraśmiṃ ca tathā niṣṭavinaṃ nṛpam / HV_App.I,41.547

kuyoniṃ ca kṛtiṃ caiva cāritraṃ bahupannagam // HV_App.I,41.548

bṛhantaṃ ca bṛhad rūpaṃ tathaiva tapanānanam / HV_App.I,41.549

marutvatī purā jajñe dharmād vai marutāṃ gaṇam // HV_App.I,41.550

adityāṃ jajñire rājann ādityāḥ kaśyapād atha / HV_App.I,41.551

indro viṣṇur bhagas tvaṣṭā varuṇo 'ṃśo 'ryamā raviḥ // HV_App.I,41.552

pūṣā mitraś ca varado manuḥ parjanya eva ca / HV_App.I,41.553

ity ete dvādaśādityā variṣṭhās tridivaukasaḥ // HV_App.I,41.554

ādityasya sarasvatyāṃ jajñe putradvayaṃ śubham / HV_App.I,41.555

rūpaśreṣṭhaṃ vapuḥśreṣṭhaṃ tridive rūpiṇāṃ varam // HV_App.I,41.556

k: Ñ2 ins. :k

vairajaṃ caiva babhraṃ ca viśvāvasum adas tathā / **HV_App.I,41.556**43:1

danus tu dānavāñ jajñe ditir daityān vyajāyata / HV_App.I,41.557

kālā tu kālakeyān vai asurān rākṣasāṃs tathā // HV_App.I,41.558

anāyuṣāyās tanayā vyādhayaś cādhayas tathā / HV_App.I,41.559

siṃhikā grahamātā ca gandharvajananī muniḥ // HV_App.I,41.560

prādhā cāpsarasāṃ śreṣṭhā apsarāś cāpy ajījanat / HV_App.I,41.561

krodhāyāḥ sarvabhūtāni piśācāś caiva bhārata // HV_App.I,41.562

tathā pakṣigaṇāś caiva guhyakāś ca viśāṃ pate / HV_App.I,41.563

catuṣpadāni sarvāṇi ṛte gāvaś ca saurabhāḥ // HV_App.I,41.564

aruṇo garuḍaś caiva vinatāyāṃ vyajāyata / HV_App.I,41.565

mahīdharān sarvanāgān devī kadrūr vyajāyata // HV_App.I,41.566

evaṃ vivṛddhim agaman viśve devāḥ parasparam / HV_App.I,41.567

tadā pauṣkarake rājan prādurbhāve mahātmanaḥ // HV_App.I,41.568

purāṇaṃ puṣkaraṃ caiva mayā dvaipāyanāc chrutaṃ / HV_App.I,41.569

kathitas te 'nupūrveṇa saṃstutaḥ paramarṣibhiḥ // HV_App.I,41.570

yaś cedam agryaṃ paramaṃ purāṇaṃ @ HV_App.I,41.571

sadāpramattaḥ paṭhate mahātmā | HV_App.I,41.572

avāpya kāmān iha vītaśokaḥ @ HV_App.I,41.573

paratra sa svargaphalāni bhuṅkte || HV_App.I,41.574

Colophon k: G3.4 ins. :k

kṛtaṃ naḥ paramaṃ brahman viṣṇoś caritam adbhutaṃ / **HV_App.I,41.574**44:1

vārāhaṃ caritaṃ cāpi nārasiṃham ataḥ param // **HV_App.I,41.574**44:2

caritraṃ vāmanasyāpi śrutaṃ pauṣkarikaṃ tathā / **HV_App.I,41.574**44:3

dakṣasya cādhvaraṃ brahmañ chrotum icchāmi tatvataḥ // **HV_App.I,41.574**44:4

vaiśaṃpāyanaḥ

kadācic chikhare meror nānāratnavibhṛṣite / **HV_App.I,41.574**44:5

suraiś ca munibhiḥ sārdhaṃ hariṇā śaṃkareṇa ca // **HV_App.I,41.574**44:6

dakṣaḥ pravartayām āsa vājinedham anuttamam / **HV_App.I,41.574**44:7

tasmin pravṛtte yajñe tu munayaḥ saṃśitavratāḥ / **HV_App.I,41.574**44:8

nānāvidhāni karmāṇi cakruḥ śāstravidhānataḥ // **HV_App.I,41.574**44:9

janamejaya uvāca

śrutaṃ naḥ paramaṃ brahman svavaṃśacaritaṃ mahat / HV_App.I,41.575

divyam anyonyasaṃbhūtam arcitaṃ bahubhir guṇaiḥ // HV_App.I,41.576

chandobhir vṛttasaṃjātaiḥ samāsaiś ca suvistaraiḥ / HV_App.I,41.577

laghubhir madhurābhāṣair grathitaṃ padavigrahaiḥ // HV_App.I,41.578

trivargeṇābhisaṃpannaṃ dharmeṇārthena yojitam / HV_App.I,41.579

kāmena bahurūpeṇa śarīrāntargatena ca // HV_App.I,41.580

brāhmaṇānāṃ prabhāvaiś ca yodhānāṃ ca parākramaiḥ / HV_App.I,41.581

vairaniryātanaiś caiva pratijñānāṃ ca pāragaiḥ // HV_App.I,41.582

ripuśravasi saṃbhagnair nānubandhaḥ pracoditaḥ / HV_App.I,41.583

vaṃśayonivināśāya mṛgeṇa dvijavigrahāt // HV_App.I,41.584

ye ca tasmin mahāraudre saṃgrāme nihatā nṛpāḥ / HV_App.I,41.585

teṣāṃ sarvāṇi rāṣṭrāṇi putrāḥ sarve prapedire // HV_App.I,41.586

kauravaḥ prathito rājā bhagavacchāsanānugaḥ / HV_App.I,41.587

dharmaś ca bahudhā proktas trayāṇāṃ varṇasaṃpadām / HV_App.I,41.588

śūrāṇām api vikhyātaḥ svargahetur dvijarṣabha // HV_App.I,41.589

anugrahārthaṃ bhūtānāṃ notsekāya kathaṃcana / HV_App.I,41.590

caturṇāṃ varṇasaṃjñānāṃ pṛthak pṛthag anekadhā // HV_App.I,41.591

garbhavāsaṃ patantaś ca bhūtānāṃ saṃprabodhitaḥ / HV_App.I,41.592

pṛcchatāṃ devasaṃcāre kṣīṇe puṇye ca karmaṇi // HV_App.I,41.593

dāne yaś cāpi saṃyogaḥ sa cāpi bahudhā kṛtaḥ / HV_App.I,41.594

dvābhyāṃ saṃyogavihitaṃ madhuvāg vacanaṃ tayoḥ // HV_App.I,41.595

naitac chakyaṃ mayā khyātuṃ bhāratādhyayanaṃ mahat / HV_App.I,41.596

ekāhena mahad brahmann api divyena cakṣuṣā // HV_App.I,41.597

brahmaṇo 'hnas tu vistāraṃ saṃkṣepaṃ ca susaṃgraham / HV_App.I,41.598

śrotum icchāmi bhagavan mahat kautūhalaṃ hi me // HV_App.I,41.599

Colophon vaiśaṃpāyana uvāca

śṛṇuṣvaikamanā rājan pañcendriyasamāhitaḥ / HV_App.I,41.600

kathāṃ kathayato rājan nirvikāreṇa cetasā // HV_App.I,41.601

brahmasaṃbandhasaṃbaddham abaddhaṃ karmabhir nṛpa / HV_App.I,41.602

purastād brahmasaṃpannaṃ brahmaṇo yad adakṣiṇam // HV_App.I,41.603

avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam / HV_App.I,41.604

niṣkalaḥ puruṣas tasmāt saṃbabhūvātmayonijaḥ // HV_App.I,41.605

divyo divyena vapuṣā sarvabhūtapatir vibhuḥ / HV_App.I,41.606

acintyaś cāvyayaś caiva yugānāṃ prabhavo 'vyayaḥ // HV_App.I,41.607

abhūtaś cāpy ajātaś ca sarvatra samatāṃ gataḥ / HV_App.I,41.608

avyaktāt paramaṃ yat tat tat purāṇavido viduḥ // HV_App.I,41.609

sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham / HV_App.I,41.610

sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭati // HV_App.I,41.611

asataś ca sataś caiva vijñeyaṃ tatra kāraṇam / HV_App.I,41.612

avyakto vyaktarūpaś ca carann api na dṛśyate // HV_App.I,41.613

vikārapuruṣo 'vyakto hy arūpī rūpam āśritaḥ / HV_App.I,41.614

caraty acintyaḥ sarveṣu gūḍho 'gnir iva dāruṣu // HV_App.I,41.615

bhūtabhavyodbhavo nāthaḥ parameṣṭhī prajāpatiḥ / HV_App.I,41.616

prabhuḥ sarvasya lokasya nāma cāsyeti tattvataḥ // HV_App.I,41.617

apadāt tu pado jātas tasmān nārāyaṇo 'bhavat / HV_App.I,41.618

avyakto vyaktim āpanno brahmayogena kāmataḥ // HV_App.I,41.619

brahmabhāvena taṃ viddhi sa śabdaṃ labdhavān prabhuḥ / HV_App.I,41.620

prabhavaḥ sarvasya lokasya sthāvarasya carasya ca // HV_App.I,41.621

ahaṃ tv iti sa hovāca prajāḥ srakṣyāmi bhārata / HV_App.I,41.622

prabhavaḥ sarvabhūtānāṃ yasya tantur imāḥ prajāḥ // HV_App.I,41.623

svabhāvāj jāyate sarvaṃ svabhāvāc ca tathābhavat / HV_App.I,41.624

ahaṃkārasvabhāvāc ca sa ca sarvam idaṃ jagat // HV_App.I,41.625

sarvavyāpī nirālambo agrāhyo 'tha jayo dhruvaḥ / HV_App.I,41.626

eṣa brahmamayo jyotir brahmaśabdena śabditaḥ // HV_App.I,41.627

avyakto vyaktim āpannaḥ pañcabhiḥ kratulakṣanaiḥ / HV_App.I,41.628

dhārayan brahmaṇo vyaktiṃ vividhaṃ vitataś caran // HV_App.I,41.629

atha mūrtiṃ samādhāya svabhāvād brahmacoditaḥ / HV_App.I,41.630

sasarja salilaṃ brahmā yena sarvam idaṃ tatam // HV_App.I,41.631

vāyuṃ pūrvam atho dṛṣṭvā yo dhātur dhātṛsattamaḥ / HV_App.I,41.632

dhāraṇād dhātṛśabdaṃ ca labhate lokasamjñitam // HV_App.I,41.633

tad etadvāyusaṃbhūtaṃ kṛtsnaṃ jagad abhūt purā / HV_App.I,41.634

etad devair atikrāntaṃ pūrvam eva sarasvati // HV_App.I,41.635

pṛthaktvaṃ gamitaṃ toyaṃ pṛthivīśabdam icchatā / HV_App.I,41.636

ghanatvāc ca dravatvāc ca nikhilenopalabhyate // HV_App.I,41.637

phalatvāt sīdamānāc ca salile salilodbhavaḥ / HV_App.I,41.638

vyājahāra śubhāṃ vāṇīṃ samantāt pūrayann iva // HV_App.I,41.639

ūrdhvaṃ vai sthātum icchāmi saṃsīdāmy uddharasva mām / HV_App.I,41.640

gambhīratoyavivaram ūrmivikṣobhitāntaram // HV_App.I,41.641

tejomūrtidharā devī sarvabhūtaprarohiṇī / HV_App.I,41.642

yathāyogena saṃbhūtā sarvatra viṣayaiṣiṇī // HV_App.I,41.643

śrutvā ca gaditaṃ tasyā giraṃ tāṃ ca subhāṣitām / HV_App.I,41.644

varāharūpam āsthāya nipapāta mahārṇave // HV_App.I,41.645

uddhṛtya so 'vaniṃ toyāt kṛtvā karma suduṣkaram / HV_App.I,41.646

samādhau pralayaṃ gatvā pralīno na ca dṛśyate // HV_App.I,41.647

yat tad brahmamayaṃ jyotir ākāśam iti śabditam / HV_App.I,41.648

tatra brahmā samudbhūtaḥ sarvabhūtapitāmahaḥ // HV_App.I,41.649

adyāpi manasā dhātrā dhāryate brahmayoninā / HV_App.I,41.650

jñānayogena sūkṣmeṇa bhūtānāṃ hitakāmyayā // HV_App.I,41.651

bhittvā tu pṛthivīmadhyam upayāti samudbhavam / HV_App.I,41.652

tapanas tūrdhvam ātiṣṭhan raśmibhiḥ pradahann iva // HV_App.I,41.653

tasya maṇḍalamadhyāt tu niḥsṛtaṃ pratimaṇḍalam / HV_App.I,41.654

sa sanātanajo brahmā saumyaṃ somatvam anvagāt // HV_App.I,41.655

somamaṇḍalaparyantāt pavanaḥ samajāyata / HV_App.I,41.656

tadakṣaramayaṃ jyotis tejas tejo 'bhivardhayan // HV_App.I,41.657

sa tu yogamayāj jñānāt svabhāvād brahmasaṃbhavāt / HV_App.I,41.658

sṛjate puruṣaṃ divyaṃ brahmayoniṃ sanātanam // HV_App.I,41.659

dravaṃ yat salilaṃ tasya ghanaṃ yat pṛthivī bhavat / HV_App.I,41.660

chidraṃ tatra tad ākāśaṃ jyotir yac cakṣur eva tat // HV_App.I,41.661

vāyunā spandate caiva saṃghātāj jyotisaṃbhavaḥ / HV_App.I,41.662

puruṣāt puruśo bhāvaḥ pañcabhūtamayo mahān // HV_App.I,41.663

bhūtātmā vai sa me tasmiṃs tasmin dehaḥ sanātanaḥ / HV_App.I,41.664

guhāyāṃ nihitaṃ jñānaṃ yogād yajñaḥ sanātanaḥ // HV_App.I,41.665

tapanasyaiva tad rūpaṃ yo 'gnir vasati dehinām / HV_App.I,41.666

śarīre nityaśo yukte dhātubhiḥ saha saṃgataḥ // HV_App.I,41.667

svabhāvāt kṣayam āyāti svabhāvād bhavam eti ca / HV_App.I,41.668

svabhāvād vindate śāntiṃ svabhāvāc ca na vindati // HV_App.I,41.669

indriyair vyatimūḍhātmā mohito brahmaṇaḥ pade / HV_App.I,41.670

saṃbhavaṃ nidhanaṃ caiva karmabhiḥ pratipadyate // HV_App.I,41.671

yāvat tad brahmaviṣayaṃ nopayātīha jñānataḥ / HV_App.I,41.672

tāvat saṃsāram āpnoti saṃbhavāṃś ca punaḥ punaḥ // HV_App.I,41.673

indriyair vyatirikto vai yadā bhavati yogataḥ / HV_App.I,41.674

tadā brahmatvam āpannaḥ pralayāgre pratiṣṭhati // HV_App.I,41.675

pratiṣiddham amuṃ lokaṃ brahmavāṃś ca bhavaty uta / HV_App.I,41.676

na ca rāgavyayair yāti na ca sajjati karhicit // HV_App.I,41.677

āgatiṃ ca gatiṃ caiva nidhanaṃ saṃbhavaṃ tatha / HV_App.I,41.678

bhūtebhyo vetti sarvajñaḥ parāṃ siddhim upāgataḥ // HV_App.I,41.679

ātmano gatayaś caiva tathā viṣayagocaram / HV_App.I,41.680

purastāt karmanirvṛttaḥ pade brāhme pratiṣṭhataḥ // HV_App.I,41.681

cittagranthīś ca manasā rundhyāt pūrvāś ca yātanāḥ / HV_App.I,41.682

bhidyamanāḥ pralobhena vāyubhinnam ivārṇavam // HV_App.I,41.683

pacyate hṛdayaṃ līnaṃ parebhyo jñānacakṣuṣā / HV_App.I,41.684

brahmaproktam ihātmā vai vimukto dehabandhanāt // HV_App.I,41.685

sṛjed api paraṃ lokaṃ saṃhared api vidyayā / HV_App.I,41.686

tejomūrtir ivāviddham iha lokaṃ ca saṃsṛjet // HV_App.I,41.687

tiryagyonau gatāṃś caiva karmabhir nirayopamaiḥ / HV_App.I,41.688

tāny api pratimucyeta brahmayuktena cetasā // HV_App.I,41.689

akṣaraṃ ca kṣaraṃ caiva yogakarmāti vidyate / HV_App.I,41.690

na kṣaraṃ vidyate tatra yad brahma karmabhir dhruvam // HV_App.I,41.691

Colophon vaiśaṃpāyana uvāca

pṛthivyāṃ yat kṛtaṃ chidraṃ tapanena vivardhatā / HV_App.I,41.692

tasmin nyasto 'tha mainākaḥ svabhāvavihito 'calaḥ // HV_App.I,41.693

parvabhiḥ parvatatvaṃ ca labhate nāmasaṃjñitam / HV_App.I,41.694

acalād acalatvaṃ ca svabhāvān merur eva saḥ // HV_App.I,41.695

tasya pṛṣṭhe suvistīrṇe nagasya sumaharddhimān / HV_App.I,41.696

tasmin sa puruṣo vyakto vasati jyotisaṃbhavaḥ / HV_App.I,41.697

vihitaś ca svabhāvena tenaiva paramātmanā // HV_App.I,41.698

yat tad brahmamayaṃ tejo nihitaṃ śiraso 'ntare / HV_App.I,41.699

tasya jyotirmayaṃ rūpaṃ dīptaṃ puruṣavigraham // HV_App.I,41.700

vadanād abhiniṣkrāntaṃ jvalantam iva tejasā / HV_App.I,41.701

caturbhir vadanair yuktaṃ caturbhiś ca bhujottamaiḥ // HV_App.I,41.702

vaktrād brahma sumudbhūtaṃ brahmā brāhmaṇapuṃgavaḥ / HV_App.I,41.703

tad evaitan mahābhūtaṃ punarbhāvatvam āgatam // HV_App.I,41.704

uddhṛtā pṛthivī devī purastāt salilāśayā / HV_App.I,41.705

k: Ds ins. :k

pañcāśatkoṭivistīrṇā seha pūrvā mahīpate / **HV_App.I,41.705**45:1

sahaivāṇḍakaṭāhena saśailavanakānanā // **HV_App.I,41.705**45:2

brahmatvaṃ brahmaṇaḥ sthānād aloko lokatāṃ gataḥ // HV_App.I,41.706

padasaṃdhau brahmalokaṃ śṛṅgaṃ meros tadābhavat / HV_App.I,41.707

ucchritaṃ yojanaśataṃ sahasraśatam eva ca // HV_App.I,41.708

evam eva ca vistāraṃ caturbhir guṇitaṃ guṇaiḥ / HV_App.I,41.709

atha vā naiva saṃkhyātuṃ śakyaṃ bhūtena kenacit / HV_App.I,41.710

samāsahasrair bahubhir api divyena cetasā // HV_App.I,41.711

caturbhiḥ pārśvavistāraiḥ śilābhir abhisaṃvṛtaiḥ / HV_App.I,41.712

nagasya yasya rājendra vistāraiḥ śatayojanaiḥ // HV_App.I,41.713

koṭikoṭīśataguṇair guṇitaṃ brahmavādibhiḥ / HV_App.I,41.714

yogayuktaiḥ sadā siddhair nityaṃ brahmaparāyaṇaiḥ // HV_App.I,41.715

marudbhiḥ saha devendrai rudraiḥ vasubhir eva ca / HV_App.I,41.716

ādityair viśvasahitai rarakṣa vasudhādhipān // HV_App.I,41.717

rarakṣa pṛthivīṃ caiva bhagavān viṣṇunā saha / HV_App.I,41.718

vivisvadvaruṇābhyāṃ ca saṃghātaṃ gamitāṃ nṛpa // HV_App.I,41.719

tena brāhmaṇe vapuṣā brahmaprāptena bhārata / HV_App.I,41.720

yat tad viṣṇumayaṃ tejaḥ sarvatra samatāṃ gatam // HV_App.I,41.721

yat tad brahmeti vai proktaṃ brāhmaṇair vedapāragaiḥ / HV_App.I,41.722

niyamair bahubhiḥ prāptaiḥ satyavrataparāyaṇaiḥ // HV_App.I,41.723

evam ete trayo lokā brāhme 'hani samāhitāḥ / HV_App.I,41.724

ahani brahma cāvyaktaṃ vyaktaṃ prāṇe pratiṣṭhitam // HV_App.I,41.725

brahmaṇo niyataṃ karma prabhāvena pracoditam / HV_App.I,41.726

pravartamānaṃ bhāvena śaśvad acchalavādinām // HV_App.I,41.727

etad dhitam iti proktaṃ brāhmaṇair vedapāragaiḥ / HV_App.I,41.728

yad ekaṃ brahma nirdiṣṭaṃ viśvatāṃ gamitaṃ padam // HV_App.I,41.729

k: D6 subst. for line 729 :k

yat tad viṣṇumayaṃ tejo viśvatvaṃ gamitaṃ param / **HV_App.I,41.729**46:1

bahutvād viprabhāvānāṃ viśvaśabdaḥ prayujyate / HV_App.I,41.730

brāhmaṇair brahmabhūtātmā satyavrataparāyaṇaiḥ // HV_App.I,41.731

viśvarūpaṃ manorūpaṃ buddhirūpatvam ānayan / HV_App.I,41.732

evaṃ dvaṃdvaṃ sa bhagavān prathamaṃ mithunaṃ sṛjat // HV_App.I,41.733

sa eva bhagavān viśvo devyā saha sanātanaḥ / HV_App.I,41.734

vidhāya vipulān bhogān brahmā carati sānugaḥ // HV_App.I,41.735

sa eṣa bhagavān brahmā nityaṃ brahmavidāṃ varaḥ / HV_App.I,41.736

nirvāṇapathagāmīnām akiṃcanapathaiṣiṇām // HV_App.I,41.737

somāt somaḥ samutpanno dhārāsalilavigrahāt / HV_App.I,41.738

yathābhiṣikto bhūtānāṃ senāpatye maheśvaraḥ // HV_App.I,41.739

abhiṣicya ca bhūteśaṃ kṛtvā karma svabhāvataḥ / HV_App.I,41.740

nadati sma tadā nādaṃ tena sā hy ucyate nadī // HV_App.I,41.741

sā brahmalokaṃ sambhāvyam abhibhūya sahasradhā / HV_App.I,41.742

gāṃ gatā gaganād devī saptadhā prasasāra ha // HV_App.I,41.743

sahasradhā ca rājendra bahudhā ca punaḥ punaḥ / HV_App.I,41.744

imaṃ lokam amuṃ caiva bhāvayan kṣarasaṃbhavam // HV_App.I,41.745

tato bhūtāni rohanti mahābhūtaphalāni ca / HV_App.I,41.746

tataḥ sarve kriyārambhāḥ prāvartanta manīṣiṇām // HV_App.I,41.747

caturbhir vadanais tasya mukhapadmād viniḥsṛtā / HV_App.I,41.748

tadākṣaramayī siddhir īśatvaṃ samupāgatā // HV_App.I,41.749

tasya jñānamayaṃ puṇyaṃ catuṣpādaṃ sanātanam / HV_App.I,41.750

patitvenābhavad devo brahmā cātra pitāmahaḥ // HV_App.I,41.751

pādā dharmasya catvāro yair idaṃ dhāryate jagat / HV_App.I,41.752

brahmacaryeṇa vyaktena gṛhasthena ca pāvane // HV_App.I,41.753

gurubhāvena vākyena guhyamārgānugāminā / HV_App.I,41.754

ity ete dharmapādāḥ syuḥ svargahetoḥ pracoditāḥ // HV_App.I,41.755

nyāyād dharmeṇa guhyena somo vardhati maṇḍale / HV_App.I,41.756

brahmā sabrahmacaraṇā vedā vartanti śāśvatāḥ // HV_App.I,41.757

gṛhasthān abhivākyena tṛpyanti pitaras tadā / HV_App.I,41.758

ṛṣayo 'pi ca dharmeṇa nagasya śirasi sthitāḥ // HV_App.I,41.759

nagasya tasya saṃpaśya meroḥ śikharam uttamam / HV_App.I,41.760

padbhyāṃ saṃpīḍya vṛṣaṇāv ṛṣibhis tair vicāryate // HV_App.I,41.761

grīvāṃ nigṛhya pṛṣṭhaṃ ca vināmya prahasann iva / HV_App.I,41.762

nābhideśe karau nyasya sarvaśo 'ṅgāni saṃkṣipan // HV_App.I,41.763

mūrdhni brahma samutkṣipya manasā sa pitāmahaḥ / HV_App.I,41.764

asṛjan manasā viṣṇuṃ yogād yogeśvarasya ca // HV_App.I,41.765

vyatiriktendriyo viṣṇur bimbād bimbam ivoddhṛtaḥ / HV_App.I,41.766

tejomūrtidharo devo nabhasīndur ivoditaḥ // HV_App.I,41.767

rarāja brahmayogena sahasrāṃśur ivāparaḥ / HV_App.I,41.768

virājan nabhaso madhye prabhābhir atulaṃ prabhuḥ // HV_App.I,41.769

nopalabhyati mūḍhātmā pratyakṣaṃ brahma śāśvatam / HV_App.I,41.770

lalāṭamadhye tiṣṭhantaṃ dvidhābhūtaṃ kriyāṃ prati // HV_App.I,41.771

jyotiś cakṣuṣi saṃbaddhaṃ bimbaṃ bhāskarasomayoḥ / HV_App.I,41.772

buddhyā pūrvaṃ tu paśyanti adhyātmaviṣaye ratāḥ // HV_App.I,41.773

brāhmaṇā vedavidvāṃsaḥ satyavrataparāyaṇāḥ / HV_App.I,41.774

netare jātu paśyanti adhyātmaṃ nāvabudhyate // HV_App.I,41.775

hiṃsāyogair ayogātmā sarvaprāṇadharair nṛpa / HV_App.I,41.776

bhūtayo bhuvi bhūteśo mohaprāptena cetasā // HV_App.I,41.777

karmabhiḥ kutsitair anyaiḥ sarvaprāṇavadhaiṣiṇām / HV_App.I,41.778

narāṇāṃ yogam ādhāya sveṣu gātreṣu bhārata // HV_App.I,41.779

samāhitamanā brahmā mokṣaprāptena hetunā / HV_App.I,41.780

candramaṇḍalasaṃsthānaṃ jyotis tejo mahat tadā // HV_App.I,41.781

praviśya hṛdayaṃ kṣipraṃ gāyatryā nayanāntare / HV_App.I,41.782

garbhasya saṃbhavo yaś ca caturdhā puruṣātmakaḥ // HV_App.I,41.783

brahmatejomayo 'vyaktaḥ śāśvato 'tha dhruvo 'vyayaḥ / HV_App.I,41.784

na cendriyaguṇair yukto yuktas tejoguṇena ca // HV_App.I,41.785

candrāṃśuvimalaprakhyo bhrajiṣṇur brahmasaṃsthitaḥ / HV_App.I,41.786

netrābhyāṃ janayad devo ṛgvedaṃ yajuṣā saha // HV_App.I,41.787

sāmavedaṃ ca jihvāgrād atharvāṇaṃ ca mūrdhataḥ / HV_App.I,41.788

jātamātrās tu te vedāḥ kṣetraṃ vindanti tattvataḥ // HV_App.I,41.789

tena vedatvam āpannā yasmād vindanti tatpadam / HV_App.I,41.790

te sṛjanti tadā vedā brahma pūrvaṃ sanātanam // HV_App.I,41.791

puruṣaṃ divyarūpābhaṃ svaiḥ svair bhāvair manobhavaiḥ / HV_App.I,41.792

atharvaṇas tu yo bhāgaḥ śīrṣaṃ yajñasya tat smṛtam // HV_App.I,41.793

grīvābāhvantaraṃ caiva ṛgbhāgaḥ sa bhavet tataḥ / HV_App.I,41.794

hṛdayaṃ caiva pārśvaṃ ca sāmabhāgas tu nirmitaḥ / HV_App.I,41.795

bastiśīrṣaṃ kaṭīdeśaṃ jaṅghorucaraṇaiḥ saha // HV_App.I,41.796

evam eṣa yajurbhāgaḥ saṃghāto yajñakalpitaḥ / HV_App.I,41.797

puruṣo divyarūpābhaḥ saṃbhūto hy amarāt padāt // HV_App.I,41.798

sa hi vedamayo yajñaḥ sarvabhūtasukhāvahaḥ / HV_App.I,41.799

ubhayor lokayos tāta hiṃsāvarjyaḥ sanātanaḥ // HV_App.I,41.800

yogārambhaṃ karmasādhyaṃ brahmacaryaṃ sanātanam / HV_App.I,41.801

prabhavaṃ sarvabhūtānāṃ yo vindati sa vedavit // HV_App.I,41.802

sa siddhaḥ procyate loke siddhir eva na saṃśayaḥ / HV_App.I,41.803

nirmuktaiḥ sarvakarmabhyo munibhir vedapāragaiḥ // HV_App.I,41.804

vaiṣṇavaṃ yajñam ity evaṃ bruvate vedapāragāḥ / HV_App.I,41.805

brāhmaṇā niyamaśrāntā vedopaniṣade pade // HV_App.I,41.806

janamejaya uvāca

cetasas tūpalambho hi manogrāhyasya kāmataḥ / HV_App.I,41.807

kāraṇaṃ śrotum icchāmi yathātattvaṃ mahāmune // HV_App.I,41.808

vaiśaṃpāyana uvāca

na hy asya kāraṇaṃ kiṃcid bāhyaṃ bhavati bhārata / HV_App.I,41.809

antargataṃ kāraṇaṃ tu śārīraṃ mānasaṃ nṛpa / HV_App.I,41.810

yena vedyaṃ vidur martyā brāhmaṇāḥ saṃśitavratāḥ // HV_App.I,41.811

avedyam api vedyaṃ ca śakyaṃ vettuṃ na karmaṇā / HV_App.I,41.812

brāhmaṇena vinītena sadā brahmaniṣeviṇā / HV_App.I,41.813

sadā viditatattvena siddhihetor mahīpate // HV_App.I,41.814

sadā caiva śucir bhūtvā niyato brahmakarmaṇā / HV_App.I,41.815

upatiṣṭheta sa guruṃ baddhāñjalipuṭo dvijaḥ // HV_App.I,41.816

sāyaṃ prātaś ca tattvajño mokṣakarmāṇi kārayet / HV_App.I,41.817

vinīto brahmabhāvena samāhitamatir muniḥ // HV_App.I,41.818

saṃprapadyeta manasā vaiṣṇavaṃ padam uttamam / HV_App.I,41.819

dhyāyann eva prasīdeta samāhitamatir dvijaḥ // HV_App.I,41.820

sa gacchet paramaṃ brahma nirvikāreṇa cetasā / HV_App.I,41.821

apunarbhavabhāvajño nirmamo bhāvabandhanāt // HV_App.I,41.822

tad evākṣaram ity āhur yat tad brahma sanātanam / HV_App.I,41.823

na hi tat karmayogena vidyāyogena darśitam // HV_App.I,41.824

brāhmaṇānāṃ vinītānāṃ vaiṣṇave padasaṃcaye / HV_App.I,41.825

sarvadravyātiriktānāṃ kāmayogavigarhiṇām // HV_App.I,41.826

apunarbhāvināṃ lokāḥ karmayogapratiṣṭhitāḥ / HV_App.I,41.827

anādānena manasā rājan karmaṇi karmaṇi // HV_App.I,41.828

ādānād badhyate jantur nirādānāt pramucyate / HV_App.I,41.829

brahmaṇebhyaḥ kriyāprāptir jantoḥ pūrvāj janādhipa // HV_App.I,41.830

muktaś cendriyabandhena prātaś ca paramaṃ padam / HV_App.I,41.831

na bhūyaḥ punar āyāti mānuṣaṃ dehavigraham // HV_App.I,41.832

Colophon janamejaya uvāca

upasargaṃ ca yogaṃ ca dhyātavyaṃ caiva yat padam / HV_App.I,41.833

siddhiṃ siddhiguṇāṃś caiva śrotum icchāmi tattvataḥ // HV_App.I,41.834

vaiśaṃpāyana uvāca

śṛṇu vistarataḥ sarvaṃ yathā pṛcchasi medhayā / HV_App.I,41.835

upapannena manasā brahmādīnām anekadhā // HV_App.I,41.836

pañcendriyaguṇāṃs tyaktvā paśyato brahmaṇo nṛpa / HV_App.I,41.837

yogayuktena manasā pañcendriyanivāsinaḥ // HV_App.I,41.838

brahmaṇaś cintayānasya brahmayajñaṃ sanātanam / HV_App.I,41.839

bahurūpam anaiśvaryāt pravakṣyāmi nibodha tat // HV_App.I,41.840

pañcendriyasya grāmasya navadvārasya bhārata / HV_App.I,41.841

kāmakrodhaniruddhasya saṃniruddhasya medhayā // HV_App.I,41.842

tejasā mūrdhni cādhāya dhūmo dodhūyate mahān / HV_App.I,41.843

nīlalohitavarṇābhaḥ pītaiḥ śvetaiś ca dhātubhiḥ // HV_App.I,41.844

mañjiṣṭhārāgavarṇābhaiḥ kapotasadṛśais tathā / HV_App.I,41.845

śuddhavaidūryavarṇābhaiḥ padmavarṇadalaprabhaiḥ // HV_App.I,41.846

sphāṭikair maṇivarṇābhair nāgendrasadṛśais tathā / HV_App.I,41.847

indragopakavarṇābhaiś candrāṃśusalilaprabhaiḥ // HV_App.I,41.848

bahuvarṇaiḥ sadhūmaughair indrāyudhasamapramaiḥ / HV_App.I,41.849

saṃpatadbhiś ca yugapan meghair iva samāgame // HV_App.I,41.850

nirudhyanta ivākāśaṃ pakṣavadbhir ivādribhiḥ / HV_App.I,41.851

te dhūmavarṇasaṃghātā ghanāḥ saliladhāriṇaḥ / HV_App.I,41.852

nirvemuś caiva toyaughān viviśur vasudhātalam // HV_App.I,41.853

mūrdhni caiva mahān agnir mānaso dhūyate prabhuḥ / HV_App.I,41.854

yuktaḥ paramayogena śataśo 'rcibhir āvṛttaḥ // HV_App.I,41.855

tasyāgner visphuliṅgānāṃ sahasrāṇi śatāni ca / HV_App.I,41.856

visasruḥ sarvagātrebhyo jyalantīva yugāgnayaḥ // HV_App.I,41.857

yāvantyo varṣadhārāś ca tāvantyo 'rcyo 'nalasya tu / HV_App.I,41.858

sameyur vāridhārābhir vipule vasudhātale // HV_App.I,41.859

varṇābhyāṃ yujyamānaś ca vāyur dodhūyate mahān / HV_App.I,41.860

divyasiddhaguṇodbhūtaḥ sūkṣmaḥ prāṇavivardhanaḥ // HV_App.I,41.861

vegavān bhīmanirghoṣo balavān prāṇagocaraḥ / HV_App.I,41.862

tair eva cāgnisaṃghātair dhātubhiḥ saha saṃgataḥ // HV_App.I,41.863

sahasraśo 'tha śataśo mūrtiṃ kṛtvā pṛthagvidhām / HV_App.I,41.864

agnir vāyujalaṃ bhūmir dhātavo brahmacoditāḥ // HV_App.I,41.865

samavāyatvam āpannā bījabhūtā mahīpate / HV_App.I,41.866

saṃghātaṃ brahmavegena dhātavo gamitā nṛpa // HV_App.I,41.867

yadbrahma cakṣuṣor madhye sa sūkṣmaḥ puruṣo virāṭ / HV_App.I,41.868

tayor anyān bahūn sukṣmān sasṛje puruṣottamaḥ // HV_App.I,41.869

sa eṣa bhagavān viṣṇur vyaktāvyaktaḥ sanātanaḥ / HV_App.I,41.870

ādhāraḥ sarvabhūtānāṃ pralaye pralayāntakṛt // HV_App.I,41.871

taṃ mūrdhni dhātubhir baddhaṃ viśanti brahmacoditāḥ / HV_App.I,41.872

te 'ntarā puruṣāḥ sarve jñātāraḥ sukhaduḥkhayoḥ // HV_App.I,41.873

atha ceṣṭitum ārabdhā mūrtayo brahmasaṃmitāḥ / HV_App.I,41.874

bhittvā ca dharaṇīṃ devīṃ prapadyante diśo daśa // HV_App.I,41.875

ity ete pārthivāḥ sarve ṛṣayo brahmanirmitāḥ / HV_App.I,41.876

tatraiva pralayaṃ yātā bhūmitvam upayānti ca // HV_App.I,41.877

karmakṣayād vimucyante dhātubhiḥ karmabandhanaiḥ / HV_App.I,41.878

karmakṣayād vimuktatvād indriyāṇāṃ ca bandhanāt / HV_App.I,41.879

tām eva prakṛtiṃ yānti ajñātāṃ karmagocaraiḥ // HV_App.I,41.880

kṣarād dhūmakṣayaṃ caiva agnigarbhās tapomayāḥ / HV_App.I,41.881

yena tantur iva cchanno bhāvābhāvaḥ pravartate // HV_App.I,41.882

dhūmād abhrās tu saṃbhūtā abhrāt toyaṃ sunirmalam / HV_App.I,41.883

jagatī jalāt tu saṃbhūtā jagaty eva ca yat phalam // HV_App.I,41.884

phalād rasaś ca saṃjajñe rasāt prāṇaś ca dehinām / HV_App.I,41.885

rasas tu tanmayo jajñe yat tad brahma sanātanam // HV_App.I,41.886

pradhānaṃ brahma uddiṣṭaṃ bahubhiḥ kāraṇāntaraiḥ / HV_App.I,41.887

brāhmaṇais tapasi śrāntaiḥ satyavrataparāyaṇaiḥ // HV_App.I,41.888

avyaktād vyaktim āpannaṃ svena bhāvena bhārata / HV_App.I,41.889

antaḥsthaṃ sarvabhūteṣu carantaṃ vidyayā saha // HV_App.I,41.890

karma karteti rājendra viṣayastham anekadhā / HV_App.I,41.891

nopalabhyati cakṣurbhyāṃ tapasā dagdhakilbiṣaiḥ // HV_App.I,41.892

upalabhyati cakṣurbhyāṃ jñānibhir brahmavādibhiḥ / HV_App.I,41.893

niḥsṛtas tu bhruvor madhyān meghamukta ivāṃśumān // HV_App.I,41.894

caradbhiḥ pakṣival loke nirdvaṃdvair niṣparigrahaiḥ / HV_App.I,41.895

yogadharmeṇa kauravya dhruvam āsādyate phalam // HV_App.I,41.896

prādurbhāvaṃ kṣayaṃ caiva bhūtasya nidhanaṃ tathā / HV_App.I,41.897

vidhatte śataśo brahmā saṃkṣaye ca bhavet tathā // HV_App.I,41.898

karmaṇaḥ karmayogajño bhūtebhyo nātra saṃśayaḥ / HV_App.I,41.899

avināśāya lokasya dharmasyāpy āyanena ca // HV_App.I,41.900

yugaṃ dvādaśasāhasraṃ sahasrayugasaṃjñitam / HV_App.I,41.901

etad brahmayugaṃ nāma yugānāṃ prathamaṃ yugam // HV_App.I,41.902

sahasrayugayor ante saṃhāraḥ pralayāntakṛt / HV_App.I,41.903

sūkṣmaṃ bhavati lokānāṃ nirvikāram acetanam // HV_App.I,41.904

tathā pralayam āpannaṃ jagat sarvaṃ sanātanam / HV_App.I,41.905

brahma sampadyate sūkṣmaṃ nirmitaṃ kāraṇair guṇaiḥ // HV_App.I,41.906

Colophon janamejaya uvāca

prāgvaṃśaṃ śrotum icchāmi vistareṇa mahāmune / HV_App.I,41.907

ādyayor yugayor brahman brahmaprāptasya sarvaśaḥ // HV_App.I,41.908

vaiśaṃpāyana uvāca

śṛṇu vistaraśaḥ sarvaṃ yan māṃ pṛcchasi medhayā / HV_App.I,41.909

upapannena manasā daivapratyayasādhinā // HV_App.I,41.910

ṛddhiṃ prāptas tu bhagavān yogātmā brahmasaṃbhavaḥ / HV_App.I,41.911

bhūtānāṃ bahulatvaṃ ca cakāreheśvaraḥ prabhuḥ // HV_App.I,41.912

sthito brahmāsane brahmā vikṣiptaḥ sahasā prabhuḥ / HV_App.I,41.913

acalenaiva bhāvena sthāṇubhūtena bhārata // HV_App.I,41.914

raktaś ca mokṣaviṣaye sarvajñānamaye pade / HV_App.I,41.915

yasmāt padasahasrāṇi bhavanti na bhavanti ca // HV_App.I,41.916

brahmayajñaṃ tu yajate yogād vedātmakaṃ sadā / HV_App.I,41.917

brahmaṇo vipulaṃ jñānam aiśvaryaṃ ca prajāyate // HV_App.I,41.918

tataḥ prathamam aiśvaryaṃ yuñjānena pravartitam / HV_App.I,41.919

brahmaṇā brahmabhūtena bhūtānāṃ hitam icchatā // HV_App.I,41.920

yadā tv ākāśam aiśvaryaṃ yuñjānasya pravartate / HV_App.I,41.921

brahmaṇo brahmabhūtasya nirvikāreṇa karmaṇā // HV_App.I,41.922

tadāntarikṣaṃ saṃprāptaṃ nirmalaṃ brahma cāvyayam / HV_App.I,41.923

saṃhāraḥ sarvabhūtānāṃ carāṇāṃ brahmavādinām / HV_App.I,41.924

dhruvam aiśvaryayogānāṃ pratipadyanti dehinaḥ // HV_App.I,41.925

ākāśaiśvaryabhūtena saṃyoge brahmavādinām / HV_App.I,41.926

pravartamānam aiśvaryaṃ vāyubhūtaṃ karoti ca / HV_App.I,41.927

vikārair bahubhiḥ prāptaiḥ saṃpatadbhir mahābalaiḥ // HV_App.I,41.928

etair vikāraiḥ saṃvṛttair niruddhaiś ca samantataḥ / HV_App.I,41.929

dhruvam aiśvaryam āpannaḥ siddho bhavati brāhmaṇaḥ // HV_App.I,41.930

śarīrād abhiniṣkramya ākāśena pradhāvati / HV_App.I,41.931

nirālambo nirālambān ālambya manasā tataḥ // HV_App.I,41.932

aiśvaryabhūto bhūtātmā caran divi na dṛśyate / HV_App.I,41.933

cakṣurbhir bahubhir loke puraṃdarasamair api // HV_App.I,41.934

oṃkāraṃ ye tv adhīyante manasā brahmasattamāḥ / HV_App.I,41.935

vibhaktāḥ sarvakāmebhyas te taṃ paśyanti sādhavaḥ // HV_App.I,41.936

etad dhi paramaṃ brahma brāhmaṇānāṃ manīṣiṇām / HV_App.I,41.937

antaścarati bhūtānāṃ viddhi cetanayā saha // HV_App.I,41.938

eṣa śabdo mahānādaḥ purāṇo brahmasaṃbhavaḥ / HV_App.I,41.939

vāyūbhūto 'kṣaraṃ prāpto vadanty evaṃ dvijātayaḥ // HV_App.I,41.940

arūpī rūpasaṃpanno dhātubhiḥ saha saṃgataḥ / HV_App.I,41.941

antaścarati bhūteṣu kāmakārakaro vaśī // HV_App.I,41.942

tataḥ pūrvam anudhyāya manasā pūrayann iva / HV_App.I,41.943

vedātmakaṃ tadā yajñaṃ cintayanto manīṣiṇaḥ // HV_App.I,41.944

brāhmaṇāḥ śucayo dāntā yaśo 'yuñjaṃs tadanvayāḥ / HV_App.I,41.945

brahmalokaṃ kāṅkṣamāṇā vaiṣṇavaṃ padam uttamam // HV_App.I,41.946

yasya hetoḥ kriyāḥ sarvāḥ kurvanti vigatajvarāḥ / HV_App.I,41.947

na hy ete prasavādāne bhavam icchanti bhārata // HV_App.I,41.948

mālyopahāraiś ca tribhiḥ pratibhānaiś ca vai dvijāḥ / HV_App.I,41.949

yajanti paramātmānaṃ viṣṇuṃ satyaparākramam // HV_App.I,41.950

yajanaṃ vikramaṃ caiva brahmapūrvāḥ pracakrire / HV_App.I,41.951

brahmā ca vaiṣṇavaṃ tejo vedoktair vacanair nṛpa // HV_App.I,41.952

brāhmaṇair vedavidbhiś ca brahmajñair brahmavādibhiḥ / HV_App.I,41.953

śucibhiḥ karmanirmuktaiḥ satyavrataparāyaṇaiḥ // HV_App.I,41.954

dhātubhir mokṣakāle ca mahātmā saṃpradṛṣyate / HV_App.I,41.955

tad eva paramaṃ brahma vaiṣṇavaṃ paramādbhutam // HV_App.I,41.956

rasātmakaṃ tad aiśvaryaṃ vikārānte pradṛśyate / HV_App.I,41.957

ghorarūpā vikārās te vyathayanti mahātmanaḥ // HV_App.I,41.958

saṃchādyātīva toyena kṣubhyamāṇo vicetanaḥ / HV_App.I,41.959

ūrmibhiś chādyate caiva śītoṣṇābhir vikārataḥ // HV_App.I,41.960

mahārṇavagataś caiva dahyate na ca sajjate / HV_App.I,41.961

bhagnāś caiva mahānadyaḥ salile caiva sīdati // HV_App.I,41.962

sīdamānaś ca salile sa śīte pātyate balāt / HV_App.I,41.963

aśanāc chādanāc cāpi yujyamāno vicetanaḥ // HV_App.I,41.964

śvabhre prapadyamānaś ca toyena pariṣicyate / HV_App.I,41.965

śuklavarṇena bahunā srotasā mūrdhni sarvaśaḥ // HV_App.I,41.966

ūrdhvaṃ jyotir avekṣyaś ca śubhraiḥ pītaiś ca chādyate / HV_App.I,41.967

vāripūrṇaiḥ sugambhīrair vidyudbhir iva bhāsitaiḥ // HV_App.I,41.968

etair vikāraiḥ saṃvṛttair niruddhaiś caiva sarvaśaḥ / HV_App.I,41.969

dhruvaiśvaryam athāsādya siddho bhavati brāhmaṇaḥ // HV_App.I,41.970

rasātmakaṃ tad aiśvaryaṃ jihvāgrād abhiniḥsṛtam / HV_App.I,41.971

sahasradhāraṃ vitataṃ meghatvaṃ samupāgatam // HV_App.I,41.972

rasāṃś ca vividhān yogān sa siddhaḥ sṛjate prabhuḥ / HV_App.I,41.973

dhātvarthaṃ sarvabhūtānāṃ yogaprāptena hetunā // HV_App.I,41.974

tejaso rūpam aiśvaryaṃ vikāraiḥ saha vardhate / HV_App.I,41.975

ātmano vighnajanaṃ svastho brāhmaṇakāraṇe // HV_App.I,41.976

ugrarūpair vikāraiś ca hanyate daṇḍapāṇibhiḥ / HV_App.I,41.977

ghorarūpaiḥ sugambhīraiḥ piṅgākṣair naravigrahaiḥ // HV_App.I,41.978

netraṃ samuddharan bhīmaṃ jihvāgraṃ cāsya vindati / HV_App.I,41.979

nadanti yugapan nādāñ jṛmbhamāṇāḥ punaḥ punaḥ // HV_App.I,41.980

punar eva tadā bhūtvā bahurūpās tadābhavan / HV_App.I,41.981

nṛtyamānāḥ pragāyanti tarpayanti viśeṣataḥ // HV_App.I,41.982

strībhūtāś ca samaṃ sarve yuñjānāś cāvalambire / HV_App.I,41.983

kaṇṭheṣu bahurūpatvād vighnaiś caiva pralobhayan // HV_App.I,41.984

madhurair abhidhānaiś ca vyāharanti nabhītavat / HV_App.I,41.985

patanti yugapat sarve pādayor mūrdhabhir natāḥ // HV_App.I,41.986

prasādaṃ kāṅkṣamāṇāś ca yogasyāntaravighnataḥ / HV_App.I,41.987

bahuprakāraṃ kathayan nṛtyanti ca ramanti ca // HV_App.I,41.988

etair vikāraiḥ saṃvṛttair niruddhaiś caiva sarvaśaḥ / HV_App.I,41.989

dhruvam aiśvaryam āsādya siddho bhavati brāhmaṇaḥ // HV_App.I,41.990

tadarciṣa ivāgneyā ādityasyeva raśmayaḥ / HV_App.I,41.991

tejorūpakam aiśvaryaṃ janitā jalabindavaḥ // HV_App.I,41.992

jyotīṃṣi caiva saṃvṛttā ākāśe guṇasaṃvṛtāḥ / HV_App.I,41.993

caranti satataṃ loke sūryācandramasor gatim // HV_App.I,41.994

candrasūryātmakaṃ divyaṃ jyotiṣmad dhanam uttamam / HV_App.I,41.995

etad vibhrājate loke kālacakraṃ dhruvaṃ caran // HV_App.I,41.996

ardhamāsāś ca māsāś ca ṛtusaṃvatsarāṇy atha / HV_App.I,41.997

kṣaṇā lavā muhūrtāś ca kalāḥ kāṣṭhās tathaiva ca // HV_App.I,41.998

ahorātrapramāṇaṃ ca nimeṣonmeṣaṇaṃ tathā / HV_App.I,41.999

tārāṇāṃ gatayaś caiva grahāṇāṃ ca viśeṣataḥ // HV_App.I,41.1000

atha pārthivam aiśvaryaṃ vikāragrahasaṃbhavam / HV_App.I,41.1001

yogayuktās tv abhigrastāḥ prātyante hy acalāsanāt // HV_App.I,41.1002

alobhāc chidyate sadyo vepamāno 'nukīrtyate / HV_App.I,41.1003

sīdate vasudhāmadhye bhidyamānaḥ punaḥ punaḥ // HV_App.I,41.1004

bhūtānāṃ bahurūpaiś ca anyaiś ca talavāsibhiḥ / HV_App.I,41.1005

viṣayair yujyate kṣipraṃ saṃkṣepāt saṃprarudhyate // HV_App.I,41.1006

k: K1.2 Ñ2 B1.2 D4.6 ins. :k

tataḥ pārthivam aiśvaryaṃ sevamānaś ca sarvataḥ / **HV_App.I,41.1006**47:1

mūrtimadbhiś ca bahudhā dhātubhiḥ sa ca hanyate / HV_App.I,41.1007

śaktitomaranistriṃśair gadābhiś cāpy anekaśaḥ // HV_App.I,41.1008

asibhiḥ pātyate caiva kṣuradhāraiḥ sahasraśaḥ / HV_App.I,41.1009

bhidyate caiva bāṇāgraiḥ sutīkṣṇair marmabhedibhiḥ // HV_App.I,41.1010

ebhir vikāraiḥ sakalair niruddhaiś cāpi sarvaśaḥ / HV_App.I,41.1011

dhruvam aiśvaryam āpannaḥ siddho bhavati brāhmaṇaḥ // HV_App.I,41.1012

tataḥ pārthivam aiśvaryaṃ nirmuktasya vikārataḥ / HV_App.I,41.1013

prādurbhavati yuñjāne samādhau pralayaṃ gate // HV_App.I,41.1014

divyaṃ tad gandham āghrāti divyārthāṃs tāñ śṛṇoti ca / HV_App.I,41.1015

divyarūpaiś ca puruṣair bhidyate na ca chidyate / HV_App.I,41.1016

gacchan prakṛtito 'nantaḥ pradhānātmā kṣarann iva // HV_App.I,41.1017

Colophon vaiśaṃpāyana uvāca

tato 'nyāṃ dhāraṇāṃ gatvā manasā sa pitāmahaḥ / HV_App.I,41.1018

brahmakarmasamārambhaṃ nirmuktenāntarātmanā // HV_App.I,41.1019

sarvāṅgadhāraṇāṃ kṛtvā manasā prahasann iva / HV_App.I,41.1020

brahmayogena yogajñaḥ sṛjate manasā prajāḥ // HV_App.I,41.1021

manasā rūpasaṃpannā hy apsarāḥ sṛjate prabhuḥ / HV_App.I,41.1022

nāsikāgrāc ca gandharvān sucitrāmbaravāsasaḥ // HV_App.I,41.1023

tumburupramukhān sarvāñ śataśo 'tha sahasraśaḥ / HV_App.I,41.1024

nṛtyavāditrakuśalān kuśalān sāmagītaye / HV_App.I,41.1025

brahmayogena yogajñaḥ svayaṃbhūr bhagavān prabhuḥ // HV_App.I,41.1026

cārunetrāṃ sukeśāntāṃ subhrūṃ cārunibhānanāṃ / HV_App.I,41.1027

padmena śatapatreṇa cāruṇā suvirājitām / HV_App.I,41.1028

dharmyāṃ śucigiraṃ sevyāṃ brāhmīṃ mūrtimatīṃ śriyam // HV_App.I,41.1029

sasṛje manasā brahmā samyakproktena cetasā / HV_App.I,41.1030

bhāvayogena bhūtātmā sarvaprāṇabhṛtāṃ nṛpa // HV_App.I,41.1031

cakṣuṣā rupasaṃpannāḥ sṛjan so 'psarasaḥ prabhuḥ / HV_App.I,41.1032

nāsikāgrāc ca gandharvān suvācaḥ supravāditān // HV_App.I,41.1033

gānaprabhāṣaṃ saṃcakre gandharvāṇāṃ viśeṣataḥ / HV_App.I,41.1034

anyeṣāṃ caiva viprāṇāṃ gānaṃ brahmaprabhāvitam // HV_App.I,41.1035

padbhyāṃ sṛjati bhūtāni gatimanti dhruvāṇi ca / HV_App.I,41.1036

narakiṃnarayakṣāṃś ca piśācoragarākṣasān // HV_App.I,41.1037

gajān siṃhāṃś ca vyāghrāṃś ca mṛgāṃś caiva sahasraśaḥ / HV_App.I,41.1038

tṛṇajātīś ca bahudhā bhāvahetoś catuṣpadān // HV_App.I,41.1039

ye tu hastān nikhādanti karmaprāptena hetunā / HV_App.I,41.1040

hastebhyaḥ karma sa sṛjan mantavyaṃ manasā tathā // HV_App.I,41.1041

pāyunā sa visargaṃ ca bhūtānāṃ sukham icchatām / HV_App.I,41.1042

upasthena tathānandaṃ pañcendriyasamādhinā // HV_App.I,41.1043

hṛdayād asṛjad gāvo bāhunā pakṣiṇas tathā / HV_App.I,41.1044

anyāni caiva sattvāni tais tair veṣaiḥ pṛthagvidhaiḥ // HV_App.I,41.1045

ṛṣiṃ tv aṅgirasaṃ caiva muniṃ jvalitatejasam / HV_App.I,41.1046

brahmavaṃśakaram divyaṃ vyatiriktaṣaḍindriyam // HV_App.I,41.1047

bhruvo 'ntare janayate yogād yogīśvaraḥ prabhuḥ / HV_App.I,41.1048

brahmavaṃśakaraṃ divyaṃ bhṛguṃ paramadhārmikam // HV_App.I,41.1049

lalāṭadeśād asṛjan nāradaṃ priyavigraham / HV_App.I,41.1050

sanatkumāraṃ mūrdhnaś ca mahāyogī pitāmahaḥ // HV_App.I,41.1051

abhiṣiktaṃ ca somaṃ ca yauvarājye pitāmahaḥ / HV_App.I,41.1052

brāhmaṇānāṃ ca rājānaṃ śāśvataṃ rajanīcaram // HV_App.I,41.1053

tapasā mahatā yukto grahaiḥ saha puraḥsaraḥ / HV_App.I,41.1054

cacāra nabhaso madhye prabhābhir bhāsayañ jagat // HV_App.I,41.1055

sa gātrair manasā yogān bhagavān siddhim āgataḥ / HV_App.I,41.1056

sṛṣṭavān sarvabhūtāni sthāvarāṇi carāṇi ca // HV_App.I,41.1057

tatra sthānāni bhūtānāṃ yogaṃś caiva pṛthagvidhān / HV_App.I,41.1058

vyadhatta śataśo brahmā sarvabhūtapitāmahaḥ // HV_App.I,41.1059

eṣa brahmamayo yajño yogaḥ sāṃkhyaś ca tattvataḥ / HV_App.I,41.1060

vijñānaṃ ca svabhāvaṃ ca kṣetraṃ kṣetrajñam eva ca // HV_App.I,41.1061

ekatvaṃ ca pṛthaktvaṃ ca saṃbhavo nidhanaṃ tathā / HV_App.I,41.1062

kālaḥ kālakṣayaś caiva jñeyo vijñānam eva ca // HV_App.I,41.1063

Colophon janamejaya uvāca

śrutaṃ brahmayugaṃ brahman yugānāṃ prathamaṃ yugam / HV_App.I,41.1064

kṣatrasyāpi yugam brahmañ śrotum icchāmy ahaṃ prabho // HV_App.I,41.1065

sasaṃkṣepaṃ savistaraṃ niyamair bahubhiś citam / HV_App.I,41.1066

upāyajñaiś ca kathitaṃ kratubhiś caiva śobhitam // HV_App.I,41.1067

vaiśaṃpāyana uvāca

etat te kathayiṣyāmi yajñakarmabhir arcitam / HV_App.I,41.1068

dānadharmaiś ca vividhaiḥ prajābhir upaśobhitam // HV_App.I,41.1069

te 'ṅguṣṭhamātrā munaya ādattāḥ sūryaraśmibhiḥ / HV_App.I,41.1070

mokṣaprāptena vidhinā nirābādhena karmaṇā // HV_App.I,41.1071

pravṛtte cāpravṛtte ca nityaṃ brahmaparāyaṇāḥ / HV_App.I,41.1072

parāyaṇasya saṃgamya brahmaṇas tu mahīpate // HV_App.I,41.1073

śrīvṛtāḥ pāvanāś caiva brāhmaṇāś ca mahīpate / HV_App.I,41.1074

caritabrahmacaryāś ca brahmajñānena bodhitāḥ // HV_App.I,41.1075

pūrṇe yugasahasrānte pūrvaṃ ye pralayaṃ gatāḥ / HV_App.I,41.1076

brāhmaṇā vṛttasaṃpannā jñānasiddhāḥ samāhitāḥ // HV_App.I,41.1077

vyatiriktendriyo viṣṇur yogātmā brahmasaṃbhavaḥ / HV_App.I,41.1078

dakṣaḥ prajāpatir bhūtvā sṛjate vimalāḥ prajāḥ // HV_App.I,41.1079

akṣarād brāhmaṇāḥ saumyāḥ kṣarāt kṣatriyabāndhavāḥ / HV_App.I,41.1080

vaiśyā vikārataś caiva śūdrā dhūmavikārataḥ // HV_App.I,41.1081

śvetalohitakair varṇaiḥ pītair nīlaiś ca brāhmaṇāḥ / HV_App.I,41.1082

abhinirvartitā varṇāś cintayānena viṣṇunā // HV_App.I,41.1083

tato varṇatvam āpannāḥ prajā loke caturvidhāḥ / HV_App.I,41.1084

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva mahīpate // HV_App.I,41.1085

ekaliṅgāḥ pṛthagdharmā dvipadāḥ paramādbhutāḥ / HV_App.I,41.1086

yātanāyābhisaṃpannā gatijñāḥ sarvakarmasu // HV_App.I,41.1087

trayāṇāṃ varṇajātānāṃ vedaproktāḥ kriyāḥ smṛtāḥ / HV_App.I,41.1088

tena vā brahmayogena vaiṣṇavena mahīpate // HV_App.I,41.1089

prajñayā tejasā yogāt tena prācetasaḥ prabhuḥ / HV_App.I,41.1090

viṣṇur eva mahāyogī karmaṇām antaraṃ gataḥ // HV_App.I,41.1091

tato nirmāṇasaṃbhūtāḥ śūdrāḥ karmavivarjitāḥ / HV_App.I,41.1092

tasmān nārhanti saṃskāraṃ na hy atra brahma vidyate // HV_App.I,41.1093

yathāgnau dhūmasaṃghāto hy araṇyā mathyamānayā / HV_App.I,41.1094

prādurbhūto visarpan vai nopayujyati karmaṇi // HV_App.I,41.1095

evaṃ śūdrā visarpante bhuvi kārtsnyena janmanā / HV_App.I,41.1096

nāsaṃskṛtena dharmeṇa vedaproktena karmaṇā // HV_App.I,41.1097

tato 'nye dakṣaputrās tu saṃbhūtā dharmayonayaḥ / HV_App.I,41.1098

balavanto mahotsāhā mahāvīryā mahaujasaḥ // HV_App.I,41.1099

pitrā proktā mahātmāno dakṣeṇāyajñakarmaṇā / HV_App.I,41.1100

antam icchāmy ahaṃ śrotuṃ dhātryāḥ putro 'balo hy aham / HV_App.I,41.1101

tato vidhāsye tattvajñaḥ prajānāṃ vipulaṃ balam / HV_App.I,41.1102

vipulatvād dhi kṣetrāṇāṃ mamāpi vipulāḥ prajāḥ // HV_App.I,41.1103

na teṣāṃ darśayed devī cakṣuṣā rūpam ātmanaḥ / HV_App.I,41.1104

prajāpatisutānāṃ vai vipulaṃ sāram icchatām // HV_App.I,41.1105

ātmano bhāvanirvṛtte bhāvye kṛtayuge tadā / HV_App.I,41.1106

janitrī sarvabhūtānām aṇḍajān udbhidāṃs tathā // HV_App.I,41.1107

saṃvedajananī dhātrī ceti mātrā pracoditā / HV_App.I,41.1108

aṇutāṃ tanutāṃ caiva jantūnāṃ karmabhāginām // HV_App.I,41.1109

Colophon janamejaya uvāca

sādhv ahaṃ śrotum icchāmi tretāyāṃ brāhmaṇottama / HV_App.I,41.1110

yaṃ jñātvā sarvavidyānāṃ paraṃ paśyeyam avyayam // HV_App.I,41.1111

vaiśaṃpāyana uvāca

dakṣas tu punar ālambya strībhāvaṃ puruṣottamaḥ / HV_App.I,41.1112

yogād yogeśvarātmanaṃ niṣaṇṇo girimūrdhani // HV_App.I,41.1113

sujānuḥ pīnajaghanā subhrūḥ padmanibhānanā / HV_App.I,41.1114

raktāntanayanā kāntā sarvabhūtamanoramā // HV_App.I,41.1115

k: D6 ins. :k

manoramā mahābhāgā cintayātmānam ātmanā / **HV_App.I,41.1115**48:1

dakṣaḥ prācetasas tasyāṃ kanyāyāṃ janayat prabhuḥ / HV_App.I,41.1116

dehād dhi yogavidhinā kanyāḥ padmanibhānanāḥ // HV_App.I,41.1117

dakṣaḥ puruṣarūpeṇa strīrūpam apahāya ca / HV_App.I,41.1118

darśane sarvabhūtānāṃ kāntaḥ kāntataro 'bhavat // HV_App.I,41.1119

tāḥ kanyāḥ pradadau dakṣaḥ svayaṃ prācetasaḥ prabhuḥ / HV_App.I,41.1120

brahmadeyena vidhinā brahmaprāptena bhārata // HV_App.I,41.1121

pradadau daśa dharmāya kaśyapāya trayodaśa / HV_App.I,41.1122

saptaviṃśati somāya patnīhetoḥ samāhitaḥ // HV_App.I,41.1123

dakṣo dattvātha tāḥ kanyā brahmakṣatraṃ prapadyata / HV_App.I,41.1124

brahmaṇādhyuṣitaṃ puṇyaṃ samāhitamanā muniḥ // HV_App.I,41.1125

tapyamāno mṛgaiḥ sārdhaṃ cacāra vasudhāṃ nṛpa / HV_App.I,41.1126

tṛṇamūlaphalair vṛddho vṛddhaś ca tapasāsakṛt // HV_App.I,41.1127

mṛgās tu tasya modanti phalaṃ modanti brāhmaṇāḥ / HV_App.I,41.1128

dīkṣitāḥ puṇyakarmāṇas tapasā dagdhakilbiṣāḥ // HV_App.I,41.1129

saṃgrāmakāle kālajñaḥ śarīrādhipatir muniḥ / HV_App.I,41.1130

karmayajñakṛtāṃ tāta siddhiṃ paśyati lakṣaṇām // HV_App.I,41.1131

dānamānapravīrāś ca nirudvegā nirāmiṣāḥ / HV_App.I,41.1132

mṛgaiḥ saha jarāṃ yānti sapatnīkāḥ saputriṇaḥ // HV_App.I,41.1133

brāhmaṇāḥ stotrasaṃsiddhā janitre prathame pade / HV_App.I,41.1134

brāhmaṇādhyuṣitatvāc ca brahmakṣetram ihocyate // HV_App.I,41.1135

yatibhiḥ karmanirmuktair jitakrodhair jitendriyaiḥ / HV_App.I,41.1136

caradbhir vasudhāṃ viprair niṣkiṃcanapathaiṣibhiḥ // HV_App.I,41.1137

yā prajā pūrvam ārūḍhā mānasī brahmacāriṇī / HV_App.I,41.1138

saivaiṣā vyaktim āpannā svabhāvaduratikramā / HV_App.I,41.1139

k: K3.4 Ñ2 B2.3 Dn Ds2 D1.2.4.6 G3 ins. :k

avyaktā vyaktim āpannā svabhāvād duratikramā // **HV_App.I,41.1139**49:1

vyaktāvyaktagatiś caiṣā kāladharmān mahīpate // HV_App.I,41.1140

sthāvarā jaṅgamāś caiva sthūlāḥ sūkṣmāś ca bhārata / HV_App.I,41.1141

kālayogena yogajñā bhavanti na bhavanti ca // HV_App.I,41.1142

etāś caitāḥ prajāḥ sarvā dakṣakanyāsu jajñire / HV_App.I,41.1143

kaśyapenāvyayeneha saṃyuktāḥ kāladharmaṇā // HV_App.I,41.1144

ādityā vasavo rudrā viśve ca samarudgaṇāḥ / HV_App.I,41.1145

nāgāś cānekaśirasaḥ sādhyā vai pannagās tathā // HV_App.I,41.1146

gandharvāḥ kiṃnarāḥ yakṣāḥ suparṇāś ca tathāpare / HV_App.I,41.1147

garutmān saha yakṣaiś ca kiṃnarāś ca suvāsasaḥ // HV_App.I,41.1148

gāvaḥ paśugaṇaiḥ sārdhaṃ narāś ca vasudhādhipa / HV_App.I,41.1149

dharādharāś ca vasudhā dhātāraś ca dharādharāḥ / HV_App.I,41.1150

gajāḥ siṃhāś ca vyāghrāś ca hayāḥ pakṣadharās tathā // HV_App.I,41.1151

khaḍgā viṣāṇinaś caiva vṛṣabhāś ca mṛgās tathā // HV_App.I,41.1152

caturviṣāṇā nāgendrāḥ padmābhā varṇataḥ śubhāḥ / HV_App.I,41.1153

sarvalakṣaṇasaṃpannāḥ prāṇinaḥ kāmarūpiṇaḥ // HV_App.I,41.1154

tathārūpais tathāgātrais taiḥ śīlais taiḥ parākramaiḥ / HV_App.I,41.1155

munayaḥ punar udbhūtā dharmakṣetre sanātane // HV_App.I,41.1156

kṣetrajñā mānuṣe loke dharmiṇo vedagocarāḥ / HV_App.I,41.1157

yatrodbhūtāḥ surāḥ sarve divi loke pratiṣṭhitāḥ // HV_App.I,41.1158

ye cānye tapasā siddhā gṛhasthā manujādhipa / HV_App.I,41.1159

brahmacaryeṇa saṃsiddhāḥ paricaryāṃ gatā guroḥ // HV_App.I,41.1160

ye ca yogagatiṃ prāptāḥ siddhihetor mahīpate / HV_App.I,41.1161

kleśādhikaiḥ karmajanyair vṛttiṃ lapsyanti vai dvijāḥ // HV_App.I,41.1162

śiloñchavṛttayaḥ kṣāntāḥ sapatnīkā dṛḍhavratāḥ / HV_App.I,41.1163

sarve tv ete divicarā bhavanti caritavratāḥ // HV_App.I,41.1164

Colophon vaiśaṃpāyana uvāca

pitāmahaṃ puraskṛtya merupṛṣṭhe samāhitāḥ / HV_App.I,41.1165

jaṭājinadharā viprās tyaktakrodhā jitendriyāḥ // HV_App.I,41.1166

parvatāntarasaṃsiddhe bahupādapasaṃvṛte / HV_App.I,41.1167

dhātusaṃrañjitaśile same nistṛṇakaṇṭake // HV_App.I,41.1168

trayāṇāṃ brahmavedānāṃ pañcasvaravirājite / HV_App.I,41.1169

mantrayajñaparā nityaṃ nityaṃ vratahite ratāḥ // HV_App.I,41.1170

ekam evāgnim ādhāya sarve brāhmaṇapuṃgavāḥ / HV_App.I,41.1171

bibhidur mantraviṣayaiḥ susamāhitamānasāḥ // HV_App.I,41.1172

tridhā praṇīto jvalano munibhir vedapāragaiḥ / HV_App.I,41.1173

atas te tritvam āpannā yad ekas trividhaḥ kṛtaḥ // HV_App.I,41.1174

eka eva mahān agnir haviṣā saṃpravartate / HV_App.I,41.1175

svadhākāreṇa mantrajñā mantrāṇāṃ kāryasiddhaye // HV_App.I,41.1176

svayaṃ ca dakṣaḥ saṃprāpto bhāgavān bhūtasatkṛtaḥ / HV_App.I,41.1177

brahmā brāhmaṇanirmātā sarvabhūtapitāmahaḥ // HV_App.I,41.1178

daṇḍī carmī śarī khaḍgī śikhī padmanibhānanaḥ / HV_App.I,41.1179

abhavan nyastasaṃtāpo jitakrodho jitendriyaḥ // HV_App.I,41.1180

yajate puṣkare brahmā medhayā saha saṃgataḥ / HV_App.I,41.1181

indraproktāni sāmāni gīyante brahmavādibhiḥ // HV_App.I,41.1182

ghṛtaṃ kṣīraṃ yavā vrīhiḥ sarvaṃ paramakaṃ haviḥ / HV_App.I,41.1183

vedaproktaṃ makhe nyastaṃ kalpitaṃ brahmaṇaḥ pade // HV_App.I,41.1184

nirmathyāraṇim āgneyīṃ śamīgarbhasamutthitām / HV_App.I,41.1185

sa brahmā prathamaṃ tasminn agnim anyaṃ pravartayat // HV_App.I,41.1186

na hy anyad vihitaṃ dravyaṃ yathāgnir yajñakarmaṇi / HV_App.I,41.1187

pravartayed vibhāgair vā hutahavyamayaṃ balam // HV_App.I,41.1188

phalāni taiḥ prayuktāni havīṃṣi vitate 'dhvare / HV_App.I,41.1189

prayuñjate prayogajñā munayo brahmavādinaḥ // HV_App.I,41.1190

ṣaṇmāsāṃś caturo vedān saṃbabhāṣe bṛhaspatiḥ / HV_App.I,41.1191

brahmajño brahmaṇo yajñe parayā varṇasaṃpadā // HV_App.I,41.1192

śikṣāsvarasametāyā madhurāyāḥ samantataḥ / HV_App.I,41.1193

sānusvaritarāgāyāḥ sarasvatyāḥ prabhāṣate // HV_App.I,41.1194

tena brāhmaṇaśabdena brahmaproktena bhārata / HV_App.I,41.1195

vibhāti sa makho vyaktaṃ brahmaloka ivāparaḥ // HV_App.I,41.1196

makho brahmamukhottīrṇo brahmaśabdair anāmayaiḥ / HV_App.I,41.1197

prayogaiḥ saṃprayuktasya jalpann iva sa vardhate // HV_App.I,41.1198

samidbhiḥ somakalaśaiḥ pātraiś caiva savistaraiḥ / HV_App.I,41.1199

yavair vrīhibhir ājyaiś ca pūrṇaiś ca jalabhājanaiḥ // HV_App.I,41.1200

kramaprāptaiś ca vasubhiḥ karmabhiś cāparājitaiḥ / HV_App.I,41.1201

gobhiḥ payasvinībhiś ca parivatsaiś ca komalaiḥ // HV_App.I,41.1202

brahmavṛddho vayovṛddhas tapovṛddhaś ca bhārata / HV_App.I,41.1203

k: K3 D1 subst. for line 1203 :k

brahmavṛddhā vayovṛddhās tapovṛddhāś ca bhārata / **HV_App.I,41.1203**50:1

brahmajñānamayo devo vidyayā saha saṃgataḥ // HV_App.I,41.1204

mānasaiś ca kriyāmūrtir ye ca bhūtāḥ svayaṃ nṛpa / HV_App.I,41.1205

brahmā juhoti tāṃs tasmān marudbhiḥ sahitas tadā // HV_App.I,41.1206

tejomūrtidharai rūpair na ca tatkarmaṇāspṛśat / HV_App.I,41.1207

vedaproktena vidhinā sarvaprāṇabhṛtāṃ nṛpa // HV_App.I,41.1208

nirmathyāraṇim āgneyīṃ śamīgarbhasamutthitām / HV_App.I,41.1209

yajate kratunā pūrvam agniṣṭomena sa prabhuḥ / HV_App.I,41.1210

sadasyais tatsado vyaktaṃ śuśubhe yajñakarmaṇi / HV_App.I,41.1211

jalpanti madhurā vācaḥ sānusvārāḥ kriyās tataḥ // HV_App.I,41.1212

karmabhiś ca tapoyuktair vedavedāṅgapāragaiḥ / HV_App.I,41.1213

sūryendusadṛśau rājan virarāja mahākratuḥ / HV_App.I,41.1214

brahmaghoṣeṇa mahatā brahmavāsa ivāparaḥ // HV_App.I,41.1215

vasudhām iva saṃprāptaiḥ sarvair eva divaukasaiḥ / HV_App.I,41.1216

vedavedāṅgavidbhiś ca vinītair brahmavādibhiḥ / HV_App.I,41.1217

gatāgatais tapaḥśrāntaiḥ svargaloke mahīyate // HV_App.I,41.1218

jvaladbhir iva viprais tais tribhir evādhvare 'gnibhiḥ / HV_App.I,41.1219

brahmaloka ivābhāti brahmaṇaḥ sa mahākratuḥ // HV_App.I,41.1220

indraproktāni sāmāni gīyante brahmavādibhiḥ / HV_App.I,41.1221

vacanāni pramuktāni yajūṃṣi vitate 'dhvare // HV_App.I,41.1222

tapaḥśrāntā brahmaparāḥ satyavratasamāhitāḥ / HV_App.I,41.1223

āyayur manayaḥ sarve manobhiḥ śrotravādibhiḥ // HV_App.I,41.1224

hotā cātrābhavad rājan brahmatve ca bṛhaspatiḥ / HV_App.I,41.1225

sarvadharmavidāṃ śreṣṭhaḥ purāṇo brahmasaṃbhavaḥ // HV_App.I,41.1226

yajamānaś ca yajñānte viṣṇoḥ pūjāṃ prayujya ca / HV_App.I,41.1227

adityāḥ paścime garbhe tapasā saṃbhṛte nṛpa // HV_App.I,41.1228

padaṃ viṣṇur ajo brahmā nirdvaṃdvo niṣparigrahaḥ / HV_App.I,41.1229

yataḥ padasahasrāṇi bhaviṣyanty udbhavanti ca // HV_App.I,41.1230

avandhyaṃ cāprameyaṃ ca vyatiriktaṃ ca karmabhiḥ / HV_App.I,41.1231

ātmāpi yasya munayo bhavanti niṣparigrahāḥ // HV_App.I,41.1232

parigrahāś ca viṣayā doṣaprāptā mahīpate / HV_App.I,41.1233

doṣāṃś ca yugapat sarve chādayanti manobalāt // HV_App.I,41.1234

indriyagrāmaviṣaye caranto niṣparigrahāḥ / HV_App.I,41.1235

parigrahaṃ śubhaṃ dharmam avidyālakṣaṇaṃ nṛpa // HV_App.I,41.1236

vadyālakṣaṇasaṃyogān na manaś chādyate nṛpa / HV_App.I,41.1237

yadi cen muniśabdena gṛhyate brahmavādibhiḥ // HV_App.I,41.1238

vedavidyāvratasnātair niyataiḥ kurusattama / HV_App.I,41.1239

divi lokaḥ satāṃ sthānaṃ lokānāṃ loka ucyate // HV_App.I,41.1240

yatra devā havyapuṣṭā na kṣayaṃ yānti bhārata / HV_App.I,41.1241

yajamānaś ca bhāgaiḥ svaiḥ karmaprāptodite pade / HV_App.I,41.1242

modate saha patnībhir vijvaro vasudhādhipa // HV_App.I,41.1243

yajñāvasāne śailendraṃ dvijebhyaḥ pradadau prabhuḥ / HV_App.I,41.1244

dadau ca sarvabhūtānāṃ nirmalenāntarātmanā // HV_App.I,41.1245

taṃ śailaṃ sarvagātrāṇi parasparaviśeṣiṇaḥ / HV_App.I,41.1246

na śekuḥ pravibhāgārthaṃ bhettuṃ sarvodyamair api // HV_App.I,41.1247

tatas te brāhmaṇagaṇā niṣedur vasudhātale / HV_App.I,41.1248

śrameṇābhihatāḥ sarve vivarṇavadanā nṛpa // HV_App.I,41.1249

supārśvo girimukhyas tu vāgbhir madhurabhāṣitā / HV_App.I,41.1250

abravīt praṇataḥ sarvāñ śirasā tān dvijottamān // HV_App.I,41.1251

na hi śakyo balād bhettuṃ yuṣmābhir asusaṅgibhiḥ / HV_App.I,41.1252

api varṣaśatair divyaiḥ parasparavirodhibhiḥ // HV_App.I,41.1253

ekībhūtā yadā sarve bhaviṣyatha samāhitāḥ / HV_App.I,41.1254

avivarodhena yugapad vibhajiṣyatha nirvṛtāḥ // HV_App.I,41.1255

balaṃ hi rāgadveṣābhyāṃ vardhate brahmasattamāḥ / HV_App.I,41.1256

vimuktaṃ rāgadoṣābhyāṃ brahma vardhati śāśvatam // HV_App.I,41.1257

yadāhaṃ bhedayiṣyāmi svargabhinnaiḥ śilāśitaiḥ / HV_App.I,41.1258

dhātubhiś ca visarpadbhiḥ śikharaiś cānupātibhiḥ // HV_App.I,41.1259

viśīrṇaiḥ pārśvavivarair nāgaiś cāgalitair bhuvi / HV_App.I,41.1260

bahubhir vyālarūpaiś ca codyamāno guhāśayaiḥ // HV_App.I,41.1261

pratigṛhya tu tadvākyaṃ śailendrasya subhāṣitam / HV_App.I,41.1262

tūṣṇīṃ babhūvus te sarve tadā brāhmaṇasattamāḥ // HV_App.I,41.1263

Colophon vaiśaṃpāyana uvāca

balir homāś ca vardhante ahany ahani bhārata / HV_App.I,41.1264

dvijānāṃ tapasāḍhyānāṃ gṛhadharme pratiṣṭhatāṃ // HV_App.I,41.1265

devatādyāś ca pūjyante tadāprabhṛti bhārata / HV_App.I,41.1266

teṣāṃ brahmavidāṃ rājan pṛthivyāṃ brahmavādibhiḥ // HV_App.I,41.1267

tatraiva brahmasadane same nistṛṇakaṇṭake / HV_App.I,41.1268

prājyendhanatṛṇe deśe puṇye parvatarodhasi // HV_App.I,41.1269

vāsaṃ yatra prakurvanti dṛṣṭvā bhagavataḥ kriyām / HV_App.I,41.1270

taporthino mahābhāgā brahmacaryavrate sthitāḥ // HV_App.I,41.1271

gṛhasthadharmaniratā dānaprāptena cetasā / HV_App.I,41.1272

yatayaś cāpi kāṅkṣanti dharmeṇa harikāṅkṣiṇaḥ // HV_App.I,41.1273

anye karmaphale caiva ratā brāhmaṇapuṃgavāḥ / HV_App.I,41.1274

agnihotravratasnātā jitakrodhāḥ samāhitāḥ // HV_App.I,41.1275

daivayuktena vā yuktāḥ karmaṇā brahmasattamāḥ / HV_App.I,41.1276

cīravalkalasaṃvītā niyatā niyatendriyāḥ // HV_App.I,41.1277

caranto brahmacaryaṃ ca yatnam āsthāya dāruṇam / HV_App.I,41.1278

anena vidhinā rājan kramaprāptena sarvaśaḥ // HV_App.I,41.1279

kramādye vedasaṃskāraṃ puṇyaṃ prāptāḥ sanātanam / HV_App.I,41.1280

pūrvair ācaritaṃ rājan munibhir brahmavādibhiḥ // HV_App.I,41.1281

nāvedavidvān āgacchen nāpi raudram vrataṃ caret / HV_App.I,41.1282

na ca tyāgena gaccheta gṛhadharmaṃ ca na tyajet // HV_App.I,41.1283

evaṃ na gacched utthānam aprāpto vedasaṃcayam / HV_App.I,41.1284

ṛcaś ca saṃcayaḥ pūrvaḥ sāmagānāṃ ca bhārata // HV_App.I,41.1285

k: D3 subst. for line 1285:k

asaṃcayaś ca saṃcayaṃ ca sāmagānaṃ ca bhārata // **HV_App.I,41.1285**51:1

ye cāpi putriṇo na syuḥ śrutvāpi prāpnuyuḥ phalam / HV_App.I,41.1286

brāhmaṇās tapasā śrāntā guroś ca paricaryayā // HV_App.I,41.1287

yasya naivaṃ śrutam brahman na gṛhītam viśāṃ pate / HV_App.I,41.1288

kāmaṃ taṃ dhārmiko rājā śūdrakarmāṇi kārayet // HV_App.I,41.1289

atha vā naiva vidyeta yad brahma nādriyed dvijaḥ / HV_App.I,41.1290

dvābhyāṃ tu śrotraviṣaye manaḥ pūrvaṃ samāhite // HV_App.I,41.1291

evaṃ sarvendriyārambhān vedapūrvān samārabhet / HV_App.I,41.1292

brāhmaṇo bhūtisaṃpanno ya icched bhūtim ātmanaḥ // HV_App.I,41.1293

Colophon vaiśaṃpānyana uvāca

te tu gobrāhmaṇāṃs tāṃś ca candrādityapuraskṛtāḥ / HV_App.I,41.1294

brāhmaṇān pūjayan rājan vasubhir brahmasaṃbhavaiḥ // HV_App.I,41.1295

nāradapramukhāś caiva gandharvā ṛṣayo nṛpa / HV_App.I,41.1296

kurvanti satataṃ yajñaiḥ kramaprāptaiḥ pitāmaham // HV_App.I,41.1297

vacobhir madhurābhāṣaiḥ pañcendriyanivāsibhiḥ / HV_App.I,41.1298

sarvabhūtapriyakaraiḥ sarvabhūtahitaiṣibhiḥ // HV_App.I,41.1299

stūyamānaś ca yajñānte pañcendriyasamāhitaiḥ / HV_App.I,41.1300

provāca bhagavān brahma diṣṭyā diṣṭyeti bhārata // HV_App.I,41.1301

tataḥ kaśyapam ābhāṣya provāca bhagavān prabhuḥ / HV_App.I,41.1302

bhavān api sutaiḥ sārdhaṃ yakṣyate vasudhātale // HV_App.I,41.1303

kratubhiḥ paramaprāptaiḥ saṃpūrṇavaradakṣiṇaiḥ / HV_App.I,41.1304

yakṣāḥ surāś ca te sarve yathāpratiguṇaiḥ prabho // HV_App.I,41.1305

vayaṃ yakṣyāmahe sarve pūrvaṃ yakṣyāmahe vayam / HV_App.I,41.1306

evam anyonyasaṃrambhād bhidyante baladarpitāḥ // HV_App.I,41.1307

daiteyāś cāpy adaiteyāḥ parasparajayaiṣiṇaḥ / HV_App.I,41.1308

yuddhāyaiva pratiṣṭhanti pragṛhya vipulau bhujau // HV_App.I,41.1309

nivāryamāṇā ṛṣibhis tapasā dagdhakilbaṣaiḥ / HV_App.I,41.1310

anyaiś ca bahubhir viprair vedavedāṅgapāragaiḥ / HV_App.I,41.1311

nivāryamāṇā yudhyanti vṛṣabhā iva gokule // HV_App.I,41.1312

te yuddhārambhasaṃkruddhāḥ sarvaprāṇijayaiṣiṇaḥ / HV_App.I,41.1313

paśyatāṃ sarvabhūtānāṃ mṛtyor viṣayam āgatāḥ // HV_App.I,41.1314

tataḥ śabdena mahatā paraṃ kṛtvā mahābalāḥ / HV_App.I,41.1315

rundhanti bāhubhiḥ kruddhāḥ sapakṣā iva pakṣiṇaḥ // HV_App.I,41.1316

cacāla vasudhā caiva pādākrāntā ca roṣibhiḥ / HV_App.I,41.1317

naur yathā puruṣākrāntā bhārākrāntāvasīdati / HV_App.I,41.1318

parvatāś ca viśīryante nardamānā vṛṣā iva // HV_App.I,41.1319

cukṣubhuś ca mahānadyas tāḍitā mātariśvanā / HV_App.I,41.1320

tataḥ samabhavad yuddhaṃ madhor viṣṇoś ca bhārata // HV_App.I,41.1321

yugāntakaraṇaṃ ghoraṃ sarvaprāṇibhayaṃkaram / HV_App.I,41.1322

pramamātha balaṃ viṣṇuḥ samagrabalapauruṣam / HV_App.I,41.1323

vahner iva balaṃ dīptaṃ śamayaty ambunā yathā // HV_App.I,41.1324

k: Ñ2 B1.2 ins. :k

tathā praśāmitaṃ tena bhagavaty apakāriṇā / **HV_App.I,41.1324**52:1

Colophon vaiśampāyana uvāca

balavān sa tu daiteyo madhur bhīmaparākramaḥ / HV_App.I,41.1325

babandha pāśair niśitair mahendraṃ parvatāntare // HV_App.I,41.1326

taṃ vai prahrādavacanāl lakṣaṇajñaś ca bhārata / HV_App.I,41.1327

aiśvaryam aindram ākāṅkṣan bhaviṣyaṃ buddhisaṃkṣayāt // HV_App.I,41.1328

badhvendraṃ sahasā madhye pāśair marmavivarjitaiḥ / HV_App.I,41.1329

āyasair bahubhiś citrair balavadbhir vidāraṇaiḥ // HV_App.I,41.1330

viṣṇum evāgraṇīr ugram āhvayad yuddhakovidaḥ / HV_App.I,41.1331

madhye gaṇānāṃ sarveṣāṃ kālasya vasām āgataḥ // HV_App.I,41.1332

dvaidhībhūtāḥ kāśyapeyā madhor vaśam upāgatāḥ / HV_App.I,41.1333

yuddhārtham abhyadhāvanta pragṛhya vipulā gadāḥ // HV_App.I,41.1334

gandharvāḥ kiṃnarāś caiva vādye gīte ca kovidāḥ / HV_App.I,41.1335

pranṛtyanti pragāyanti prahasanti ca sarvaśaḥ // HV_App.I,41.1336

tantrībhiḥ suprayuktābhir madhurābhiḥ svabhāvataḥ / HV_App.I,41.1337

mano madhor vidhunvanti yudhyamānasya rāgiṇaḥ // HV_App.I,41.1338

madhor balārthaṃ madhuno niyogāt padmayoninaḥ / HV_App.I,41.1339

etān vikārān kurvanti gandharvāḥ satyavādinaḥ // HV_App.I,41.1340

tatra saktā hi gāndharve tasmiñ śabde dadur manaḥ / HV_App.I,41.1341

dānavāś cāsurāś caiva pratyakṣaṃ yānti prāṇadan // HV_App.I,41.1342

madhoś ca mana ākṣipya paśyan yogena cakṣuṣā / HV_App.I,41.1343

mandaraṃ prāpatad viṣṇur gūḍho 'gnir iva dāruṣu // HV_App.I,41.1344

ṛṣayo dīptamanasaḥ kiṃcidvyathitamānasāḥ / HV_App.I,41.1345

pitāmahaṃ puraskṛtya kṣaṇenāntaradhīyata // HV_App.I,41.1346

viṣṇuṃ so 'bhyahanat kruddho madhur madhunibhekṣaṇaḥ / HV_App.I,41.1347

bhujena śaṅkhadeśānte na cakampe padāt padam // HV_App.I,41.1348

viṣṇuś cābhyahanad daityaṃ karāgreṇa stanāntare / HV_App.I,41.1349

sa papāta mahīṃ tūrṇaṃ jānubhyāṃ rudhiraṃ vaman // HV_App.I,41.1350

na cainaṃ patitaṃ hanti viṣṇur yuddhaviśāradaḥ / HV_App.I,41.1351

bāhuyuddhena samayaṃ matvācintyaparākramaḥ // HV_App.I,41.1352

indradhvaja ivottiṣṭhañ jānubhyāṃ sa mahītalāt / HV_App.I,41.1353

madhū roṣaparītātmā nirdahann iva cakṣuṣā // HV_App.I,41.1354

paruṣābhis tato vāgbhir anyonyam abhigarjatuḥ / HV_App.I,41.1355

samīyatur bāhuyuddhe parasparavadhaiṣiṇau // HV_App.I,41.1356

ubhau tau bāhubalināv ubhau yuddhaviśāradau / HV_App.I,41.1357

ubhau ca tapasā śrāntāv ubhau satyaparākramau // HV_App.I,41.1358

dṛḍhaprahāriṇau vīrāv anyonyaṃ vicakarṣatuḥ / HV_App.I,41.1359

śailendrāv iva yudhyantau pakṣaiḥ pāṣāṇasaṃnibhaiḥ // HV_App.I,41.1360

vikarṣantau ramantau ca anyonyaṃ vasudhātale / HV_App.I,41.1361

gajāv iva viṣāṇāgrair nakhāgraiś ca viceratuḥ // HV_App.I,41.1362

tato vraṇamukhaiś caiva susrāva rudhiraṃ bahu / HV_App.I,41.1363

grīṣmānte dhātusaṃsṛṣṭaṃ śailebhya iva kāñcanam // HV_App.I,41.1364

saṃsiktau rudhiraughaiś ca sravadbhiḥ samarañjitau / HV_App.I,41.1365

athodyataiḥ padāgraiś ca tau vyadārayatāṃ mahīm // HV_App.I,41.1366

abhihatya tu tau vīrau parasparam anekadhā / HV_App.I,41.1367

pataṃgāv iva yudhyetāṃ pakṣābhyāṃ māṃsagṛddhinau // HV_App.I,41.1368

śuśruvuś cāntarikṣe 'tha sarvabhūtāni puṣkare / HV_App.I,41.1369

siddhānāṃ vadanonmuktāḥ parayā varṇasaṃpadā / HV_App.I,41.1370

stutayo viṣṇusaṃyuktāḥ satyāḥ satyaparākrame // HV_App.I,41.1371

śarīraṃ dhātusaṃyuktaṃ saṃyuktaṃ cetanena ca / HV_App.I,41.1372

tad brahma indriyair yuktaṃ tejobhūtaṃ sanātanam // HV_App.I,41.1373

dhruvaṃ tiṣṭhanti bhūtās te sūkṣme pralayatāṃ gate / HV_App.I,41.1374

punaś codbhavate sūkṣmaṃ bahurūpam anekadhā / HV_App.I,41.1375

prabodhya bhāvam bhūtānāṃ triṣu lokeṣu kāmadaḥ // HV_App.I,41.1376

surūpo bahurūpas tāṃl lokān saṃcarate vaśī / HV_App.I,41.1377

mānasīṃ tanum āsthāya bahubhiḥ kāraṇāntaraiḥ // HV_App.I,41.1378

yogātmā dhārayann urvīṃ nāgātmā nandivardhanaḥ / HV_App.I,41.1379

brahmabhūtaṃ paraṃ caiva sūkṣmeṇātmānam īśvaraḥ // HV_App.I,41.1380

brāhmeṇa viprān vasati yuddhenaiva ca kṣatriyān / HV_App.I,41.1381

pradānakarmaṇā vaiśyāñ śūdrān paricareṇa ca // HV_App.I,41.1382

gāvaḥ kṣīrapradānena aśvān yajñeṣu prokṣaṇaiḥ / HV_App.I,41.1383

pitaraś coṣmaṇaiveha havirbhāgena devatāḥ // HV_App.I,41.1384

caturbhir vyatiriktāṅgais tribhir anyaiś ca dhātubhiḥ / HV_App.I,41.1385

saptabhiḥ pitṛbhir nityais trīṃl lokān parirakṣaṇe // HV_App.I,41.1386

candrasūryātmakaṃ nityaṃ tadrūpaṃ nihatātmakam / HV_App.I,41.1387

prakāśe cāprakāśe ca nigūḍhaṃ svena tejasā // HV_App.I,41.1388

trayas tu pitaro nityaṃ vardhayanti divākaram / HV_App.I,41.1389

caturbhiḥ pitṛbhiś caiva candro vardhati maṇḍale // HV_App.I,41.1390

trayaḥ pitṛgaṇā nityaṃ piṇḍān paścād adanti te / HV_App.I,41.1391

catvāro 'nye pitṛgaṇāḥ siddhāḥ paṇcaka ādade // HV_App.I,41.1392

tvam eva pañca tān dharmās tvam evāpañcatān vibho / HV_App.I,41.1393

sanātanamayo divyaḥ śāśvato brahmasaṃbhavaḥ // HV_App.I,41.1394

tasmāt tat teja ādatte agnir vāyuś ca sarvaśaḥ / HV_App.I,41.1395

atas tvaṃ karmaṇā tena ādityaḥ samapadyathāḥ // HV_App.I,41.1396

yad aśnāsi jagat sarvaṃ raśmibhiḥ pradahann iva / HV_App.I,41.1397

yūgāntakāle saṃprāpte parāṃ siddhim upāgataḥ // HV_App.I,41.1398

pakṣasaṃdhāvam āvāsyāṃ lokaṃ carasi mānuṣam / HV_App.I,41.1399

ṛṣibhiḥ saha gūḍhātmā sūryenduvasusaprabhaiḥ // HV_App.I,41.1400

saphalaṃ karma kurvāṇo yajatāṃ puṣṭivardhanam / HV_App.I,41.1401

hetūnām adhikāraṃ ca mā bhūt karmaviparyayaḥ // HV_App.I,41.1402

vanaspatyauṣadhīś caiva yugapat pratipadyase / HV_App.I,41.1403

bālabhāvāya vasudhāṃ pakṣe pakṣe jarāṃ tava // HV_App.I,41.1404

bhūtānāṃ bhuvi bhūteśa bhāvyarthavasudhātale / HV_App.I,41.1405

vasu yad bhuvi kiṃcic ca sarvaṃ tat tvanmayaṃ vibho // HV_App.I,41.1406

tvam eva dvividhaṃ dharmaṃ śāśvataṃ vasudhātale / HV_App.I,41.1407

devayajñam mantravākyam ātmayajñaṃ samānuṣam // HV_App.I,41.1408

dvividhaḥ svargamārgaś ca sūryaś candraś ca nirmalaḥ / HV_App.I,41.1409

candramāḥ pitṛyānaś ca devayānaś ca bhāskaraḥ // HV_App.I,41.1410

tvam eva vasudhāyukto viśvaṃ carasi māyayā / HV_App.I,41.1411

ekīkṛtya gaṇān sarvān saṃkṣipyāmutra saṃbhavaḥ // HV_App.I,41.1412

ekas tvam asi saṃbhūtaḥ purāṇaḥ puruṣo virāṭ / HV_App.I,41.1413

akṣayaś cāprameyaś ca kāmakārakaro vaśī // HV_App.I,41.1414

mūrtas tejasi saṃbhūto vāyuḥ paryeti khecaraḥ / HV_App.I,41.1415

saptabhī rūpasaṃsthānair nityam āvṛtya tiṣṭhati // HV_App.I,41.1416

sādhane vāpi nirvāṇe saṃhāre pralaye tathā / HV_App.I,41.1417

dhātā dhāraṇakāle ca diśaś cakṣuṣi sarpaṇe // HV_App.I,41.1418

sevyamāno munigaṇair nityaṃ vigatakalmaṣaiḥ / HV_App.I,41.1419

karmabhiḥ satyam āpannaiḥ samarāgair jitendriyaiḥ // HV_App.I,41.1420

stūyamānaś ca vibudhaiḥ siddhair munivarais tathā / HV_App.I,41.1421

sasmāra vipulaṃ dehaṃ harir hayaśiro mahān // HV_App.I,41.1422

kṛtvā vedamayaṃ rūpaṃ sarvadevamayaṃ vapuḥ / HV_App.I,41.1423

śiromadhye mahādevo brahmā tu hṛdaye sthitaḥ // HV_App.I,41.1424

ādityaraśmayo vālāś cakṣuṣī śaśibhāskarau / HV_App.I,41.1425

jaṅghe tu vasavaḥ sādhyāḥ sarvasaṃdhiṣu devatāḥ // HV_App.I,41.1426

jihvā vaiśvānaro devaḥ satyā devī sarasvatī / HV_App.I,41.1427

maruto varuṇaścaiva jānudeśe vyavasthitāḥ // HV_App.I,41.1428

evaṃ kṛtvā tathā rūpaṃ surāṇām adbhutaṃ mahat / HV_App.I,41.1429

asuraṃ pīḍayām āsa krodhād raktāntalocanaḥ // HV_App.I,41.1430

madhumedovasāpūrṇā pṛthivī samadṛśyata / HV_App.I,41.1431

pramadeva ghanānte ca raktāṃśukanivāsinī // HV_App.I,41.1432

medinīty eva śabdaś ca labdhaḥ pṛthvyā narottama / HV_App.I,41.1433

nāmāsurasahasreṇa dharaṇyāḥ saṃpratiṣṭhitam // HV_App.I,41.1434

Colophon vaiśaṃpāyana uvāca

madhor nipātanaṃ dṛṣṭvā sarvabhūtāni puṣkare / HV_App.I,41.1435

prahṛṣṭāni pragāyanti pranṛtyanti ca sarvaśaḥ // HV_App.I,41.1436

supārśvo girimukhyas tu kāñcanaiḥ śikharottamaiḥ / HV_App.I,41.1437

bahudhātuvicitraiś ca saṃlikhann iva cābabhau // HV_App.I,41.1438

girayaś cāpi śobhante dhātubhiḥ samarañjitāḥ / HV_App.I,41.1439

prāṃśubhiḥ śikharāgraiś ca savidyuta ivāmbudāḥ // HV_App.I,41.1440

pakṣavātoddhato reṇuś cūrṇaiḥ sāñjanavālukaiḥ / HV_App.I,41.1441

chādayan parvatāgrāṇi mahāmegha ivābabhau // HV_App.I,41.1442

meghasaṃśliṣṭaśikharāḥ pakṣavikṣiptapādapāḥ / HV_App.I,41.1443

kāñcanodbhedabahulāḥ khe tiṣṭhantīva parvatāḥ // HV_App.I,41.1444

pakṣavantaḥ saśikharā hemadhātubhir añjitāḥ / HV_App.I,41.1445

pavanena samuddhūtās trāsayanti vihaṃgamān // HV_App.I,41.1446

kāñcanāḥ parvatāḥ sarve sphāṭikair maṇibhiś citāḥ / HV_App.I,41.1447

sūryakāntaiś ca bahubhiś candrakāntaiś ca nirmalaiḥ // HV_App.I,41.1448

himavāṃś ca mahāśailaḥ śvetair dhātubhir ācitaḥ / HV_App.I,41.1449

kāñcanaiḥ śikharāgnaiś ca sūryapādaprakāśitaiḥ // HV_App.I,41.1450

maṇibhiś ca prakāśadbhiḥ pakṣāntaraviniḥsṛtaiḥ / HV_App.I,41.1451

tāmrapuṣpaiś ca śikharair dīpyamānaḥ svatejasā // HV_App.I,41.1452

mandaraś cograśikharaḥ sphāṭikair maṇibhiś citaḥ / HV_App.I,41.1453

vajragarbhair nirālambaiḥ svargopama ivābabhau // HV_App.I,41.1454

saha śṛṅgaiś ca kailāsaḥ śilādhātuvibhūṣitaḥ / HV_App.I,41.1455

toraṇaiś caiva nibiḍaiḥ prāṃśubhiś caiva pādapaiḥ // HV_App.I,41.1456

pravādayadbhir gandharvaiḥ kiṃnaraiś ca pragāyibhiḥ / HV_App.I,41.1457

devakanyāṅgahāraiś ca pratikrīḍa ivābabhau // HV_App.I,41.1458

madhurair vādyagītaiś ca nṛtyaiś cābhinayodgataiḥ / HV_App.I,41.1459

śṛṅgāraiḥ sāṅgahāraiś ca kailāso madanāyate // HV_App.I,41.1460

ādityābhāsibhiḥ śṛṅgair bhinnāñjanacayaprabhaiḥ / HV_App.I,41.1461

vindhyo nīlāmbudaśyāmo vibhinna iva toyadaḥ // HV_App.I,41.1462

dhātryarthaṃ sarvabhūtānāṃ merupṛṣṭhe mahābale / HV_App.I,41.1463

nirvemur vimalaṃ toyaṃ meghajālair ivottamaiḥ // HV_App.I,41.1464

śilābhir bahucitrābhir dhātubhir bahurūpibhiḥ / HV_App.I,41.1465

prasravadbhir guhādvāraiḥ salilaṃ sphāṭikaprabham // HV_App.I,41.1466

grīṣmānte vāyusaṃmūḍhā ghanā iva savidyutaḥ / HV_App.I,41.1467

citraiḥ puṣpais tarugaṇāḥ śobhanta iva bhūṣitāḥ // HV_App.I,41.1468

nāgāḥ kanakasaṃbhūtair vicitrair iva bhūṣitāḥ / HV_App.I,41.1469

vihaṃgamābhir līnāś ca latās tarusamāśritāḥ // HV_App.I,41.1470

vilambantyaḥ sapuṣpāś ca nṛtyante vāyughaṭṭitāḥ / HV_App.I,41.1471

pavanena samuddhūtā mahatā mādhave 'hani // HV_App.I,41.1472

mumucuḥ puṣpasaṃghātaṃ toyaṃ veleva varṣati / HV_App.I,41.1473

balavadbhiś ca vipulaiḥ śākhāskandhāvarohibhiḥ // HV_App.I,41.1474

pādapaiḥ parṇabahulair dhriyate ca vasuṃdharā / HV_App.I,41.1475

madhupriyā madhukarā madhumattā vihaṃgamāḥ / HV_App.I,41.1476

ghoṣayantīva gāyantaḥ kāmasyāgamasaṃbhavam // HV_App.I,41.1477

viṣṇur madhor nihantā ca cakāra madhuvāhinīm / HV_App.I,41.1478

nadīṃ prasravanirbhedāṃ sutīrthāṃ bahulodakām // HV_App.I,41.1479

aṅgāravarṇasikatāṃ madhutīrthāṃ manoramām / HV_App.I,41.1480

vimalair ambubhiḥ pūrṇāṃ puṣpasaṃcayavāhinīm // HV_App.I,41.1481

viveśa puṣkaraṃ sā tu brahmaṇo vākyacoditā / HV_App.I,41.1482

ṛṣibhiś cānucaritā brahmatantraniṣevibhiḥ // HV_App.I,41.1483

dhātrī kapilarūpeṇa gaur bhūtvā kṣarate payaḥ / HV_App.I,41.1484

madhuraṃ vitate yajñe brahmaṇo vākyacoditā // HV_App.I,41.1485

śiraś ca pṛthivībhūtaṃ saṃdhātuṃ prāptavān mahīm / HV_App.I,41.1486

śuddhaṃ ca bhajate lokaṃ śāśvataṃ paramādbhutam // HV_App.I,41.1487

sarasvatyāḥ samudbhūtaṃ brahmakṣetre tamonudam / HV_App.I,41.1488

marutīrtham atikramya puṣkareṣu visarpati // HV_App.I,41.1489

sucārurūpā dharmajñā ajārūpeṇa chādayan / HV_App.I,41.1490

rūpaṃ kanakavarṇābhaṃ tapoyuktena tejasā // HV_App.I,41.1491

ajagandhakṛtonmuktaḥ saṃbhūtaḥ parvato mahān / HV_App.I,41.1492

gurudvāraguṇaprāṇaḥ śāśvataḥ siddhasevitaḥ // HV_App.I,41.1493

vedikābhiḥ sacitrābhiḥ kāñcanābhir virājitaḥ / HV_App.I,41.1494

puṣkarāṇi parītāni tvaṣṭrā vipuladakṣiṇaḥ // HV_App.I,41.1495

mahāmeror yathā rūpaṃ pañcabhir dhātubhir vṛtam / HV_App.I,41.1496

cetanāyābhisaṃpanno rūpeṇādbhutadarśanaḥ // HV_App.I,41.1497

athovāca mahādevas tīrthānugrahakāmyayā / HV_App.I,41.1498

kariṣyāmy aham apy etan manasā dharmacāriṇam / HV_App.I,41.1499

rūpaṃ bahuvidhaṃ loke pārthivī cetanā yathā // HV_App.I,41.1500

trīṃś ca lokān prapadyeyaṃ pañcabhir dhātulakṣaṇaiḥ / HV_App.I,41.1501

ṣaṣṭhena ca visarjeyaṃ manasā dharmacāriṇīm // HV_App.I,41.1502

saṅgeṣu bhāvamohābhyāṃ paśyann iva samṛddhayaḥ / HV_App.I,41.1503

vimuktāḥ sarvasaṅgebhyo dhārayanti parigrahān // HV_App.I,41.1504

na ca vindeta māṃ kaścin manasā kāmarūpiṇam / HV_App.I,41.1505

pañcadhātunibaddhāś ca nānābhāṣitanoditāḥ // HV_App.I,41.1506

ye ca viṣṇum adhīyante bahudhā pādavigrahaiḥ / HV_App.I,41.1507

te māṃ paśyeyur avyaktaṃ tapasā dagdhakilbiṣāḥ // HV_App.I,41.1508

ye ca mām abhiroheyur narā dharmapathe sthitāḥ / HV_App.I,41.1509

te 'pi svargejitaḥ sarve paśyeyur māṃ gataklamāḥ // HV_App.I,41.1510

yaś caiva parvataḥ prāṃśur merupṛṣṭhe pratiṣṭhitaḥ / HV_App.I,41.1511

etam āruhya yudhyeyuḥ prāṇatyāgeṣu nirmalāḥ // HV_App.I,41.1512

apsarobhiḥ samāgamya vicareyur manojavāḥ / HV_App.I,41.1513

nandanaṃ vanam āsādya kāmyakaṃ ca mahad vanam // HV_App.I,41.1514

imāṃ vidyāṃ samāsthāya madbhaktāḥ puṣkareṣv iha / HV_App.I,41.1515

śarīraṃ kṣapayiṣyanti vratair bahuvidhaiḥ kṛśāḥ // HV_App.I,41.1516

siddhiṃ prāpya krameyus te kāmair bahuvidhair narāḥ / HV_App.I,41.1517

imaṃ lokam amuṃ caiva saṃpateyur yathāsukham // HV_App.I,41.1518

gaurī siddheti vikhyātā triṣu lokeṣu vidyayā / HV_App.I,41.1519

prabhāvaṃ tapaso vṛttaṃ darśayanti samāhitāḥ // HV_App.I,41.1520

ṣaṇṇāṃ jñānābhisaṃdhīnām abhijñāśatasaṃgrahāḥ / HV_App.I,41.1521

bhaveyus te nirārambhā dhātubhir muktabandhanāḥ // HV_App.I,41.1522

sahasraguṇam apy atra dattvā dānaphalād iva / HV_App.I,41.1523

avimānena viprāṇāṃ manaḥśuddhena karmaṇā / HV_App.I,41.1524

sarvatraivāprameyena atyantaṃ phalam āpnuyuḥ / HV_App.I,41.1525

amuṣmiṃl lokadharmajñāḥ saha sarvakulodbhavaiḥ // HV_App.I,41.1526

yeṣām iha ca sāṃnidhyaṃ yajñe brāhmaṇasaṃkule / HV_App.I,41.1527

te bhūyo yajamānādyā abhiṣicya punaḥ punaḥ // HV_App.I,41.1528

tathā tāṃ manyase gaurīṃ manasā dharmacāriṇīm / HV_App.I,41.1529

anugrahāya bhūtānāṃ mamāgre ca tapodhane // HV_App.I,41.1530

satya eṣa paro divye bhavitā nātra saṃśayaḥ / HV_App.I,41.1531

nāphalo vidyate dharmaś carito brahmacāriṇā // HV_App.I,41.1532

Colophon vaiśaṃpāyana uvāca

diśaṃ jigamiṣur divyām uttarāṃ satyasādhanaḥ / HV_App.I,41.1533

tathā sa dhātunicaye puṇye parvatarodhasi // HV_App.I,41.1534

viṣṇuḥ paramadharmātmā ekapādena tiṣṭhati / HV_App.I,41.1535

daśavarṣasahasrāṇi puṣkare puṣkarekṣaṇaḥ // HV_App.I,41.1536

ātmany ātmānam ādhāya tapasā brahmasaṃbhavaḥ / HV_App.I,41.1537

ghaṭate karmaṇogreṇa lokam utthānakāraṇāt // HV_App.I,41.1538

bhāsuro bhasmanācchādya gātrāṇi svayam ātmanaḥ / HV_App.I,41.1539

k: K3 D1.4 subst. for line 1539, K2 ins. after line 1539:k

bhasmanācchādya gātrāṇi svayam ātmānam ātmanā / **HV_App.I,41.1539**53:1

aṣṭau varṣasahasrāṇi sahasraṃ ca tapodhanaḥ // HV_App.I,41.1540

tejasā tena jyotīṃṣi vibhāvya brāhmaṇarṣabhaḥ / HV_App.I,41.1541

tiṣṭhate tapasā madhye yogātmā bhāvayañ jagat // HV_App.I,41.1542

somo viṣayam ākṣipya manasā dhārayan manaḥ / HV_App.I,41.1543

yuktaḥ paramadharmātmā brāhmīṃ siddhim upāgataḥ // HV_App.I,41.1544

sarvaṃ paśyati sarvatra divi bhuvy antare tathā / HV_App.I,41.1545

jyotiṣṇuḥ karma kurvāṇo bahurūpaḥ sa saṃpadā // HV_App.I,41.1546

maheśvaro nigūḍhātmā vṛṣarūpeṇa tiṣṭhati / HV_App.I,41.1547

uddhṛtya dakṣiṇaṃ pādaṃ vāyubhakṣaḥ samāhitaḥ // HV_App.I,41.1548

aṣṭau varṣasahasrāṇi sahasraṃ śatam eva ca / HV_App.I,41.1549

mahāyogī mahādevo niyamād brahmasaṃbhavaḥ // HV_App.I,41.1550

atha vāyur ghanībhūtvā ante carati gopateḥ / HV_App.I,41.1551

phenībhūtaṃ samudgāraiḥ pavanaṃ nirgiran mukhāt // HV_App.I,41.1552

sa niṣkrāntas tato vaktrāt prāṇena paramātmavān / HV_App.I,41.1553

niryāsabhūtaḥ patito naivārdro naiva pārthivaḥ // HV_App.I,41.1554

sa pheno vāriṇāviśya cacāra vasudhātale / HV_App.I,41.1555

naivārdro naiva śuṣkāṅgo vāyuḥ saṃghātam āgataḥ // HV_App.I,41.1556

tatkāle phenam utkṣipya pavanaḥ saha vāriṇā / HV_App.I,41.1557

nirālambe nirālambas tv abhrāṇi samapadyata // HV_App.I,41.1558

te kṣipanti payo bhūmāv ātmānaṃ svena ghaṭṭitāḥ / HV_App.I,41.1559

nīlameghāruṇaprakhyā naivārdrā naiva pārthivāḥ // HV_App.I,41.1560

brāhmīṃ mūrtiṃ samādhāya vāyuḥ sarvatrago vaśī / HV_App.I,41.1561

samāḥ sahasraṃ saṃpūrṇaṃ cacāra vipulaṃ tapaḥ // HV_App.I,41.1562

vahnir bahujaṭī bhūtvā cīravalkalavāsabhṛt / HV_App.I,41.1563

tapas tapyad anāhāro maunam āsthāya pauṣkare // HV_App.I,41.1564

varṣāṇāṃ ca sahasrāṇi trīṇi caikaṃ ca yatnataḥ / HV_App.I,41.1565

tasyāgnes tejaḥ saṃbhūto mahān agniḥ pravartate // HV_App.I,41.1566

svargaprakāśakṛc caiva svargavāsī tamonudaḥ / HV_App.I,41.1567

divi bhūtaprakāśākhyas tapasā brahmasaṃbhavaḥ // HV_App.I,41.1568

tapaś carati brahmāgnir lokānāṃ bhūtabhāvanaḥ / HV_App.I,41.1569

tat tamo bhuvi rājendra mānuṣeṣu pratiṣṭhitam / HV_App.I,41.1570

bhāskaras tejasaṃhāras tato bhavati sattamaḥ // HV_App.I,41.1571

martyānāṃ sarvabhūtānāṃ teja ākṣipya vartate / HV_App.I,41.1572

na tu yogabale rājan brāhmaṇasya viśeṣataḥ / HV_App.I,41.1573

tat tamo nāśayed rātrau nāpy aho bhavitā punaḥ // HV_App.I,41.1574

puṣpamitro mahātejā yakṣaḥ sarvatrago vaśī / HV_App.I,41.1575

tapaś carati dharmātmā puṣkare susamāhitaḥ // HV_App.I,41.1576

mahendraśikharād dhārā yāvantyo yānti medinīm / HV_App.I,41.1577

tāvat svarūpam āsthāya tiṣṭhate nikhilāḥ samāḥ // HV_App.I,41.1578

jānubhyāṃ patito bhūmau jyotir nabhasi paśyati / HV_App.I,41.1579

samāḥ sahasraṃ nikhilaṃ netrair animiṣair jagat // HV_App.I,41.1580

netrāṇi bahudhā tasya netrāntair abhiniḥsṛtaiḥ / HV_App.I,41.1581

madhyaṃ dinakare prāpte raśmivān saparigrahaiḥ // HV_App.I,41.1582

te raśmayaḥ prabhānetraiḥ śataśo 'tha sahasraśaḥ / HV_App.I,41.1583

rarāja tejaḥsaṃyogād vidyūdbhir iva pāvakaḥ // HV_App.I,41.1584

savisphuliṅgair netrāntair ādityam anuvartate / HV_App.I,41.1585

karmaṇo 'nte 'yugānte vā jagato bahurūpiṇaḥ // HV_App.I,41.1586

bahudhā tu punar bhūtvā niṣaṇṇo vasudhātale / HV_App.I,41.1587

samāsahasraṃ saṃpūrṇaṃ tapas tepe sudāruṇam // HV_App.I,41.1588

nigṛhītendriyo bhūtvā apsarobhir lalāma ha / HV_App.I,41.1589

meroḥ śikharam āsādya kāmaṃ kāmena nirvaman // HV_App.I,41.1590

tapaḥkāmaḥ sa yakṣas tu kubero naravāhanaḥ / HV_App.I,41.1591

viṣṇur eva tapodhyakṣas tejaso 'nte vijṛmbhati // HV_App.I,41.1592

na hi kaścit pumān asti ya evaṃ tapa ācaret / HV_App.I,41.1593

triṣu lokeṣu rājendra ṛte viṣṇuṃ sanātanam // HV_App.I,41.1594

vāsukir bahuśīrṣaś ca nāgendro maunam āsthitaḥ / HV_App.I,41.1595

tapa ācarate samyaṅ nidhāya manasā manaḥ // HV_App.I,41.1596

śeṣaḥ satyadhṛtir nāgo balavān brahmasaṃbhavaḥ / HV_App.I,41.1597

vṛkṣam āruhya dharmātmā adhaḥśīrṣo 'valambate // HV_App.I,41.1598

jihvābhir lelihānābhir gātrajaṃ viṣam utsṛjan / HV_App.I,41.1599

samāḥ sahasraṃ saṃpūrṇaṃ nirāhāras tapodhanaḥ // HV_App.I,41.1600

kālakūṭaṃ viṣaṃ tad dhi sūmahat samapadyata / HV_App.I,41.1601

yena loko hy abhigrasto na sukhaṃ vindate nṛpa // HV_App.I,41.1602

sarvatrānugataṃ tīkṣṇaṃ bhujaṃgeṣu mahīpate / HV_App.I,41.1603

jaṅgamaṃ sthāvaraṃ caiva sarvatrānugataṃ viṣam // HV_App.I,41.1604

parasparavivṛddhena siṃhayuktena bhārata / HV_App.I,41.1605

nāśayaty ātmano 'ṅgāni tena tīkṣṇena bhārata // HV_App.I,41.1606

atha brahmā mahābhāgo bhūtānāṃ hitakāmyayā / HV_App.I,41.1607

mantraṃ visṛjate rājan brahmākṣaram ahiṃsakam // HV_App.I,41.1608

k: D1 ins. after line 1608, K2 after line 1609 :k

āhāraś ca tato yogād vihitās tasya pannagāḥ / **HV_App.I,41.1608**54:1

vedavidbhir dvijaiḥ śreṣṭhaiḥ satyavrataparāyaṇaiḥ // **HV_App.I,41.1608**54:2

garutmān vitataiḥ pakṣair nakhāgraiḥ salilaṃ mahīm / HV_App.I,41.1609

samāsahasraṃ saṃpūrṇaṃ cūlāgreṇāvalambinā // HV_App.I,41.1610

parṇabhāraiś ca vikacair vistīrṇair vasudhātale / HV_App.I,41.1611

rarāja vasudhā caiva taiḥ parṇair bahucitritaiḥ // HV_App.I,41.1612

yena vṛttena jīveyuḥ sarvabhūtāni bhārata / HV_App.I,41.1613

ihaloke manuṣyendra devaloke ca bhārata / HV_App.I,41.1614

dyaur ivācitanakṣatrā mahītalavisarpibhiḥ // HV_App.I,41.1615

maghavān himasaṃpāte bhavaty ekacaro vaśī / HV_App.I,41.1616

puṣkarāmbhasi dharmātmā matsyollikhitamūrdhajaḥ // HV_App.I,41.1617

atha sutalam ākramya pṛthivīṃ prāṃśudehinīm / HV_App.I,41.1618

tapaś carati dharmātmā bāhum udyamya dakṣiṇam // HV_App.I,41.1619

sāgraṃ varṣasahasraṃ ca śatam ekaṃ ca suvṛta / HV_App.I,41.1620

tapaś carati saṃyogād vāyubhakṣaḥ samāhitaḥ / HV_App.I,41.1621

samādhiyogāt saṃyogād brahmayogasya bhārata // HV_App.I,41.1622

yeneyaṃ pṛthivī rājan dhāryate brahmayoninā / HV_App.I,41.1623

anādyantena nityena sarvatra viṣayaiṣiṇā // HV_App.I,41.1624

yo 'sau viṣṇur agādhātmā paramātmā nirākṛtiḥ / HV_App.I,41.1625

dine niṣaṇṇo bhavati rātrau bhavati vai sthiraḥ / HV_App.I,41.1626

satyasaṃdhaḥ sa dharmātmā kāmakārakaro 'bhavat // HV_App.I,41.1627

tasya yaḥ sodyataḥ pāṇiḥ pṛthivyāṃ pṛthivīsamaḥ / HV_App.I,41.1628

rātrau sa tapano bhavati maṇḍalaṃ vipulaṃ nabhaḥ // HV_App.I,41.1629

sa candraviṣayaṃ rājañ śamayām āsa rundhati / HV_App.I,41.1630

grahāṇāṃ gatayaś caiva tārāṇāṃ ca viśeṣataḥ // HV_App.I,41.1631

tāṃ chāyām ākṣipat somaḥ sravadbhir maṇḍalena vai / HV_App.I,41.1632

pṛthivyāṃ dakṣiṇo hasto mahāyogī mahāmanāḥ // HV_App.I,41.1633

saiṣā chāyā śaśībhūtā śaśimaṇḍalam āviśat / HV_App.I,41.1634

aliṅgā pṛthivīliṅgād adbhutād akṣayā divi // HV_App.I,41.1635

aṅgāṅgāny upagṛhyaiva tapaś carati niścayāt / HV_App.I,41.1636

prokṣya pādau tu satalau pṛthvī vācyam upāgatā // HV_App.I,41.1637

sūryārcibhiḥ pīyamānād ākṣipyati mahītalāt / HV_App.I,41.1638

mahīm ivāmbuvasanā yugānte viṣṇutejasā // HV_App.I,41.1639

rarāja sūryaraśmībhir vyatiṣiktā mahānadī / HV_App.I,41.1640

sphāṭikeva śūbhā yaiṣā kāñcanair dhātubhir vṛtā // HV_App.I,41.1641

ādityena samādattā raśmitejobhisaṃbhavaiḥ / HV_App.I,41.1642

maṇḍalāntargatā devī cakṣuṣā nopalabhyate // HV_App.I,41.1643

raśmibhiḥ punar uttīrṇā tato yogena dhāvati / HV_App.I,41.1644

ākāśagaṅgā saṃvṛttā vipulair ambuvigrahaiḥ // HV_App.I,41.1645

śītacchāyaiś ca tarubhir latābhiś ca sugandhibhiḥ / HV_App.I,41.1646

padmakhaṇḍaiś ca vividhaiḥ śuśubhe divyagandhibhiḥ // HV_App.I,41.1647

kāñcanāpīḍajaghanā sphāṭikāntaramekhalā / HV_App.I,41.1648

padmareṇubhir āpītā cakravākāvataṃsikā // HV_App.I,41.1649

nīlagarbhasukeśāntā puṣpasaṃcayasaṃkulā / HV_App.I,41.1650

śobhate pravisarpantī pramadeva vibhūṣitā // HV_App.I,41.1651

sakhyā gaṅgā phalaṃ lebhe puṣkareṇa samāhitā / HV_App.I,41.1652

sutapā candravihitā lokānāṃ dhāraṇe ratā // HV_App.I,41.1653

sarasvatī svarair vyaktair adhīte brahmavādinī / HV_App.I,41.1654

pṛṣṭhāt prayātā śailendre mandare mandagāminī // HV_App.I,41.1655

ṛgādyāṃś caturo vedān pādaiś caturbhir āvṛtān / HV_App.I,41.1656

yajurbhiḥ sāmabhiś caiva grathitāñ śikṣayā tathā // HV_App.I,41.1657

ṛṣibhir jvalanaprakhyais tapasā dagdhakilbiṣaiḥ / HV_App.I,41.1658

supārśvasya gireḥ pāde paridāyaiḥ sudāruṇaiḥ // HV_App.I,41.1659

nisvanaṃ sarvabhūtāni niyamena ca me śṛṇu / HV_App.I,41.1660

mandarāgre visarpantaṃ jagat kṛsnam atīndriyam // HV_App.I,41.1661

virāmaniyame prāpte tūṣṇīṃbhūtā babhūva ha / HV_App.I,41.1662

na vācam īrayed devī niyamāt satyavādinī // HV_App.I,41.1663

atha bhūtāni sarvāṇi tūṣṇīṃbhūtāni sarvaśaḥ / HV_App.I,41.1664

na śekur abhidhānārthaṃ vyāhartuṃ vadanair balāt // HV_App.I,41.1665

vibhajya yogaṃ manasā sarvabhūteṣv anugraham / HV_App.I,41.1666

sarasvatī svarayutā vyājahāra mahāsvanam // HV_App.I,41.1667

sarasvatyā samāyuktāṃ śikṣāṃ gṛhṇanti dehinaḥ / HV_App.I,41.1668

tasminn evātha te sarve gānaṃ gāyanti śikṣayā // HV_App.I,41.1669

ādityā vasavo rudrā marutaś cāśvibhiḥ saha / HV_App.I,41.1670

jaṭilāś cīravasanā muñjamekhaladhāriṇaḥ // HV_App.I,41.1671

gandharvāḥ kiṃnarāś caiva sanāgāḥ saha cāmbhasaḥ / HV_App.I,41.1672

k: B2 subst. for line 1672:k

gandharvāś cīravasanāḥ kiṃnarāś caiva sarvaśaḥ / **HV_App.I,41.1672**55:1

tapaś caranti sahitāḥ puṣkareṣu manīṣiṇaḥ // HV_App.I,41.1673

api kīṭapataṃgaiś ca saha sarvaiḥ sarīsṛpaiḥ / HV_App.I,41.1674

śoṣayanti śarīrāṇi tapasogreṇa yatnataḥ // HV_App.I,41.1675

viṣṇur viṣṇutvam āpanno dehāntaraṃ visṛṣṭavān / HV_App.I,41.1676

saṃrakṣati mahāyogī sarvāṃs tān sahacāriṇaḥ // HV_App.I,41.1677

puṣkare ramate viṣṇur viṣṇur eva dvidhā kṛtaḥ / HV_App.I,41.1678

dīpyamānaḥ svatejobhir vidhūma iva pāvakaḥ // HV_App.I,41.1679

so 'gnir manaḥsamudbhūtaḥ pṛthivīṃ tāpayann iva / HV_App.I,41.1680

pradhāvati samaṃ tena maṇḍalaṃ daśayojanam // HV_App.I,41.1681

virarājārcibhir dīptaiḥ pṛṣṭhataś cāvalambibhiḥ / HV_App.I,41.1682

vistīrṇaparṇavibhavair mayūkhair iva dīpitaḥ // HV_App.I,41.1683

tasyāgner visphuliṅgānāṃ na śekur laṅghane ratāḥ / HV_App.I,41.1684

viprakīrṇasya bahudhā maryādām iva bhāskaraḥ // HV_App.I,41.1685

so 'gnir dīpya vibhajyāṃśūn vidhūma iva pāvakaḥ / HV_App.I,41.1686

ṛtvigbhir jvalanaprakhyair vikrīyata ivādhvare // HV_App.I,41.1687

so 'gnir dhūmagatas tatra tiṣṭhate vipulas tadā / HV_App.I,41.1688

yāvad viṣṇuḥ kramaprāpto niyamasya samāpanāt // HV_App.I,41.1689

rakṣāṃ kṛtvā na taṃ vidyād viṣṇur viṣṇuparākramaḥ / HV_App.I,41.1690

bhūtvā śataśarīro vai nāgo bālāhako 'bhavat // HV_App.I,41.1691

tam agnim ātmasaṃsṛṣṭaṃ lelihānaṃ mahāmatiḥ / HV_App.I,41.1692

atipravṛddhaṃ tejobhir bhūtānāṃ hitakāmyayā // HV_App.I,41.1693

vāriṇā sukhaśītena prāṇināṃ prāṇavardhanaḥ / HV_App.I,41.1694

nyaṣiñcad dahanaṃ tatra nāgo bālāhakas tadā // HV_App.I,41.1695

tataḥ siddhagaṇair juṣṭaḥ puṣkare tapyate tapaḥ / HV_App.I,41.1696

saṃhṛtya manasātmānaṃ mahāyogī mahābalaḥ // HV_App.I,41.1697

saṃhṛtya pādagātraṇi mano mūrdhni vidhārayan / HV_App.I,41.1698

acalaṃ sthānam āsādya tūṣṇīṃbhūto babhūva ha // HV_App.I,41.1699

eṣa dharmo hi dharmāṇāṃ nopadhānavikalpitaḥ / HV_App.I,41.1700

hitaḥ sarveṣu bhūteṣu iha cāmutra cobhayoḥ // HV_App.I,41.1701

atha daityā hatās tatra samāgamyodyatāyudhāḥ / HV_App.I,41.1702

māyāprāptair bahuvidhair nagarair abhisaṃvṛtāḥ // HV_App.I,41.1703

agniṃ daityāḥ parvatāgrair abhighnanti paraṃtapa / HV_App.I,41.1704

jvalantaṃ jvalanaprakhyā mahākāyā mahābalāḥ // HV_App.I,41.1705

meghībhūtāś ca māyābhir varṣanti baladarpitāḥ / HV_App.I,41.1706

tasminn evāgnisaṃghāte saṃghātaṃ tanmahābalam // HV_App.I,41.1707

te śailās tv arciṣā dagdhāḥ śataśo 'tha sahasraśaḥ / HV_App.I,41.1708

yugante prabhur ādityaḥ prajā iva didhakṣivān // HV_App.I,41.1709

na śekur agniṃ daityās te māyābhimukham udyatam / HV_App.I,41.1710

ādityam iva dīpyantaṃ nabhaḥ sūryodaye yathā // HV_App.I,41.1711

vihatair udyamaiḥ sarvair daityā bhagnaparākramāḥ / HV_App.I,41.1712

gandhamādanam āsādya niṣaṇṇā girir mūrdhani // HV_App.I,41.1713

sa cāgnir vaiṣṇave loke vidyudbhir iva saṃgataḥ / HV_App.I,41.1714

antarikṣacarān daityān nirdahan vicaran divi // HV_App.I,41.1715

nāgo bālāhakaś caiva meghaiḥ saṃghātam āgataḥ / HV_App.I,41.1716

mumoca salilaṃ bhūmau parjanya iva vṛṣṭimān // HV_App.I,41.1717

mantraiḥ saṃcodito nāgo dvijebhyo vadanodgataiḥ / HV_App.I,41.1718

k: B3 ins. :k

juhuvur mantravidhinā brāhmaṇā mantracoditāḥ / **HV_App.I,41.1718**56:1

haviṣā mantrapūtena yathā vai vidhir eva ca // **HV_App.I,41.1718**56:2

mumoca toyasaṃghātaṃ mānayan viprajaṃ janam // HV_App.I,41.1719

Colophon janamejaya uvāca

saṃyujya tapasā devāḥ kim akurvaṃs tataḥ param / HV_App.I,41.1720

na hi tad vidyate loke tapasā yan na labhyate // HV_App.I,41.1721

vaiśaṃpāyana uvāca

atha dīkṣāṃ samāsthāya sarve viṣṇumayā gaṇāḥ / HV_App.I,41.1722

puṣkarād agnim uddhatya praṇīya ca yathāvidhi // HV_App.I,41.1723

juhuvur mantravidhinā brāhmaṇā mantracoditāḥ / HV_App.I,41.1724

haviṣā mantrapūtena yathā vai vidhir eva ca // HV_App.I,41.1725

sa cāgnir vidhivat tatra vardhate brahmatejasā / HV_App.I,41.1726

tejobhir bahulībhūtaḥ prabhuḥ puruṣavigrahaḥ // HV_App.I,41.1727

brahmadaṇḍa iti khyāto vapuṣā nirdahann iva / HV_App.I,41.1728

divyarūpapraharaṇo hy asicarmadhanurdharaḥ // HV_App.I,41.1729

gadī ca lāṅgalī cakrī śarī carmī paraśvadhī / HV_App.I,41.1730

śūlī vajrī khaḍgapāṇiḥ śaktimān varakārmukī // HV_App.I,41.1731

viṣṇuś cakradharaḥ khaḍgī musalī lāṅgalāyudhaḥ / HV_App.I,41.1732

naro lāṅgalam ālambya musalaṃ ca mahābalaḥ // HV_App.I,41.1733

vajram indras tapoyogāc chataparvāṇam ākṣipat / HV_App.I,41.1734

rudraḥ śūlaṃ pinākaṃ ca manasādhārayat prabhuḥ // HV_App.I,41.1735

mṛtyur daṇḍaṃ sapāśaṃ ca kālaḥ śaktim agṛhṇata / HV_App.I,41.1736

jagrāha paraśuṃ tvaṣṭā kuberaś ca paraśvadham // HV_App.I,41.1737

nirvikāraiḥ samāyuktāḥ śataśo 'tha sahasraśaḥ / HV_App.I,41.1738

viśvakarmā ca tvaṣṭā ca cakrāte hy āyudhāni tu // HV_App.I,41.1739

indrāyāgnī rathaṃ prādāt sūryāya ca pratāpine / HV_App.I,41.1740

paramātmā dadau viṣṇū rudrāya ca mahātmane // HV_App.I,41.1741

chandobhir eva tvaṣṭā tu sa cakārātha vāhinīm / HV_App.I,41.1742

viśvakarmā vimānāni cakāra bahubhiḥ kramaiḥ // HV_App.I,41.1743

śarīrāṃśaṃ samuddhṛtya viṣṇuḥ satyaparākramaḥ / HV_App.I,41.1744

puṣkarāt parvaṇi ghanān pṛtanārthaṃ prakalpayat // HV_App.I,41.1745

dyāṃ caiva sūryaṝkṣāṇāṃ tvarayā samakalpayat / HV_App.I,41.1746

yayābhiyujya saṃgrāme śatruṃ nirbibhide raṇe // HV_App.I,41.1747

sa taṃ daṇḍaṃ samucitaṃ nirvikāraṃ samāhitam / HV_App.I,41.1748

brahmā jagrāha vidhinā antardhānagataḥ prabhuḥ // HV_App.I,41.1749

svaiḥ prabhāvaiś ca bahudhā so 'stragrāmaṃ caturvidham / HV_App.I,41.1750

aindram āgneyavāyavyaṃ raudraṃ raudreṇa varcasā // HV_App.I,41.1751

ebhir vikāraiḥ saṃyuktā diteḥ putrā mahābalāḥ / HV_App.I,41.1752

tapasā śikṣayā caiva astraiḥ praharaṇais tathā // HV_App.I,41.1753

balena caturaṅgeṇa vīryeṇa ca samāhitāḥ / HV_App.I,41.1754

apradhṛṣyā raṇe sarve kṣaṇenaivābhavaṃs tadā // HV_App.I,41.1755

te vihāya guhāmadhye sabhāṇḍopaskare rathe / HV_App.I,41.1756

mandarasya gireḥ pāde vicerur vasudhātale // HV_App.I,41.1757

caturaṅgaṃ balaṃ sarvaṃ saṃhṛtya tamasaḥ prabhuḥ / HV_App.I,41.1758

viṣṇur eva mahāyogī cacāra vasudhātale // HV_App.I,41.1759

bhūyo 'nyat tapa āseduś caranto brāhmaṇaiḥ saha / HV_App.I,41.1760

taiś ca sarvaiḥ suragaṇaiś carmacīranivāsibhiḥ // HV_App.I,41.1761

Colophon janamejaya uvāca

brahman khile vartamāne nirmaryāde mahāgrahe / HV_App.I,41.1762

avināśe ca bhūtānāṃ katham āsan prajās tadā // HV_App.I,41.1763

vaiśaṃpāyana uvāca

abhyaṣiñcat pṛthuṃ vainyaṃ purā rājye prajāpatiḥ / HV_App.I,41.1764

k: Ñ2 V1.3 B1.3 Ds D3.6 G3 subst. for line 1764:k

pṛthuṃ vainyaṃ prajāpālam abhyaṣiñcat prajāpatiḥ / **HV_App.I,41.1764**57:1

rājyāya ṛṣibhiḥ sārdhaṃ prajādharmaparāyaṇaḥ // HV_App.I,41.1765

eṣa vaḥ paramo rājā anurāgād ajāyata / HV_App.I,41.1766

tretāyāṃ saṃpravṛttāyām anyonyam anujalpire // HV_App.I,41.1767

eṣa no vṛttidātā ca śilpānāṃ ca samarpitā / HV_App.I,41.1768

nirmātā sarvabhūtānāṃ satyaprāptena karmaṇā // HV_App.I,41.1769

etasminn antare devā gandhamādanasānuṣu / HV_App.I,41.1770

bahubhir niyamaiḥ śrāntā niṣaṇṇā girisānuṣu // HV_App.I,41.1771

atha gandhaṃ samāsādya samantād devadānavāḥ / HV_App.I,41.1772

mādhave samaye prāpte tena gandhena darpitāḥ // HV_App.I,41.1773

puṣpamātrasya yadvīryaṃ mārutena visarpitam / HV_App.I,41.1774

manogrāhi sukhaṃ sarvaṃ pārthivaṃ gandham uttamam // HV_App.I,41.1775

te daityās tena gandhena kiṃcid vismayam āgatāḥ / HV_App.I,41.1776

prasannamanaso bhūtvā paraṃ saukhyam upāgatāḥ // HV_App.I,41.1777

ūcuś ca sahitāḥ sarve tena gandhena darpitāḥ / HV_App.I,41.1778

puṣpamātrasya yadvīryaṃ kiṃ tasya phalato bhavet // HV_App.I,41.1779

anumānena vijñeyā vividhāḥ karmabuddhayaḥ / HV_App.I,41.1780

śubhāś caivāśubhāś caiva buddhiprāṇena dehinām // HV_App.I,41.1781

tasmād vayaṃ payomadhye oṣadhīr nirmathāmahe / HV_App.I,41.1782

mandareṇa viśālena balinā kāmarūpiṇā // HV_App.I,41.1783

samudram abhisaṃrambhān mathnīmaḥ somajaṃ jalam / HV_App.I,41.1784

pītvā ca sahitāḥ sarve prasthitāḥ kāmarūpiṇaḥ // HV_App.I,41.1785

viṣṇur evāgraṇīs teṣāṃ bhaviṣyati mahābalaḥ / HV_App.I,41.1786

divaṃ ca vasudhāṃ caiva bhokṣyāmaḥ saha śatrubhīḥ // HV_App.I,41.1787

samūlapatraśākhāś ca sapuṣpāḥ sapalāśinaḥ / HV_App.I,41.1788

sarvagrahāṃś ca gṛhṇīmaḥ sudhāṃ ca vasudhātale // HV_App.I,41.1789

uddhṛtya giripādebhyo gandhamādanasānujam / HV_App.I,41.1790

prabhāṣya vacanaṃ devā mandarasya prakampane // HV_App.I,41.1791

samuddhartuṃ pradhāvanti kampayanti sma medinīm / HV_App.I,41.1792

niścayena mahāvīryā bāhubhiḥ pariṇāhayan // HV_App.I,41.1793

na śekus te samuddhartuṃ śailendraṃ danuvaṃśajāḥ / HV_App.I,41.1794

nipetur jānubhir juṣṭā vipule parvatāntare // HV_App.I,41.1795

samādhāyātmanātmānaṃ tapasā dagdhakilbiṣāḥ / HV_App.I,41.1796

pitāmahaṃ prapadyanta śirobhiḥ kāmarūpiṇaḥ // HV_App.I,41.1797

teṣāṃ manobhilaṣitaṃ brahmā sarvatrago vaśī / HV_App.I,41.1798

jñātvā bahuvidhair vākyair vyājahāra sarasvatīm // HV_App.I,41.1799

aśarīrāṃ śarīrasthāṃ parayā varṇasaṃpadā / HV_App.I,41.1800

sarvalokapatir brahmā lokānāṃ hitakāmyayā // HV_App.I,41.1801

ādityair vasubhiś caiva rudraiś ca samarudgaṇaiḥ / HV_App.I,41.1802

devair yakṣaiḥ sagandharvaiḥ kiṃnaraiś ca pragāthibhiḥ // HV_App.I,41.1803

sametya sahitaiḥ sarvaiḥ śakya uddharituṃ giriḥ / HV_App.I,41.1804

amṛtārthe mahātejā dhātubhiḥ samarañjitaḥ // HV_App.I,41.1805

surāsuragaṇāḥ sarve samutpāṭya mahāgirim / HV_App.I,41.1806

hastārūḍhāḥ prapaśyanti vīrudho himavadrasam // HV_App.I,41.1807

etac chrutvā ca vacanaṃ sarveṣām antike tadā / HV_App.I,41.1808

daiteyā bāhubalino manobhir vāgbhir eva ca // HV_App.I,41.1809

vikrīḍabhūtā vasudhā babhūva lavaṇāmbhasaḥ / HV_App.I,41.1810

k: Ñ2 ins. :k

na ca kecit pibanty anye devā naiva ca dānavāḥ / **HV_App.I,41.1810**58:1

yatra puṣkaraṃ vinyastaṃ sahitair devadānavaiḥ // HV_App.I,41.1811

k: corr. for puṣkara :k

surāsuragaṇāḥ sarve sahitā lavaṇāmbhasaḥ / HV_App.I,41.1812

mandaraṃ puṣkaraṃ kṛtvā netraṃ vāsukim eva ca // HV_App.I,41.1813

k: Ñ2 V1.3 ins. :k

kūrmapṛṣṭaṃ tataḥ prāpya mandaraṃ nyastavāṃs tadā / **HV_App.I,41.1813**59:1

viṣṇur eva mahābāhuḥ parvataṃ yantravat tataḥ // **HV_App.I,41.1813**59:2

tato mathitum ārebhe devadaityasamāgame / **HV_App.I,41.1813**59:3

yataḥ pucchaṃ tato devā asurā mastake sthitāḥ / **HV_App.I,41.1813**59:4

etasya ha saniśvāsā ukṣitā asurās tadā // **HV_App.I,41.1813**59:5

samāḥ sahasraṃ mathitaṃ jalam oṣadhibhiḥ saha / HV_App.I,41.1814

kṣīrabhūtaṃ samāyogād amṛtaṃ samapadyata / HV_App.I,41.1815

k: Ñ2 V3 ins. :k

kṣīrād dadhnaḥ samabhavann avanītaṃ samuddhṛtam / **HV_App.I,41.1815**60:1

mathyamāne tatas tasya samutpattiḥ krameṇa saḥ // **HV_App.I,41.1815**60:2

ucaiśravās tathāśvaś ca airāvatam anantaram / **HV_App.I,41.1815**60:3

tato lakṣmīḥ samudbhūtā viṣṇuvakṣaḥsthalāśrayā // **HV_App.I,41.1815**60:4

tato dhanvantarir deva udbhūtaḥ kalaśānvitaḥ / **HV_App.I,41.1815**60:5

kalaśāt tat samudbhūtam amṛtaṃ tatra dṛṣṭavān // **HV_App.I,41.1815**60:6

taj jahrur asurāḥ pūrvam ākrāntā lobhamanyunā // HV_App.I,41.1816

k: Ñ2 B G3 ins. after line 1816, V1 after line 1817:k

tadā paścāj jahrur devāḥ kāmatejobalānvitāḥ / **HV_App.I,41.1817**61:1

dhanvataris tathā madyaṃ śrīr devī kaustubho maṇiḥ / HV_App.I,41.1817

śaśāṅko vimalaś cāpi samuttasthuḥ samantataḥ / HV_App.I,41.1818

uccaiḥśravā hayo ramyaḥ pīyūṣaṃ tadanantaram // HV_App.I,41.1819

paścād devās tadādātum udyatā rāhum abruvan / HV_App.I,41.1820

k: D3 subst. for line 1820 :k

dṛṣṭvā daityaṃ sthitaṃ pātuṃ madhye taṃ rāhum avyayam / **HV_App.I,41.1820**62:1

na tu kecit pibanty ete daityā naiva ca dānavāḥ // HV_App.I,41.1821

cicchedātha hariḥ saṃkhye rāhoś cakreṇa kaṃ tadā / HV_App.I,41.1822

anirbhuktaṃ pitṛgaṇair munibhiś ca sanātanaiḥ // HV_App.I,41.1823

tandrihastād amṛtaṃ jahāra pṛthivī svayam / HV_App.I,41.1824

jahārāntargatā devī brahmavākyapracoditā // HV_App.I,41.1825

Colophon janamejaya uvāca

nihate daityasaṃghāte viṣṇoś cātiparākrame / HV_App.I,41.1826

daiteyā dānaveyāś ca kim icchanti parākramāt // HV_App.I,41.1827

vaiśaṃpāyana uvāca

dānavā rājyam icchanti parākramya mahābalāḥ / HV_App.I,41.1828

tapa icchanti sahitā devāḥ satyaparākramāḥ // HV_App.I,41.1829

atha kālasya mahato hiraṇyakaśipus tadā / HV_App.I,41.1830

yajate brahmaṇaḥ kṣetre prāptaiśvaryaḥ sa kāmadaḥ // HV_App.I,41.1831

yajed bahusuvarṇena rājasūyena pārthivaḥ / HV_App.I,41.1832

kratunā dānavaśreṣṭho vasudhāyāṃ mahābalaḥ // HV_App.I,41.1833

gaṅgāyamunayor madhye yad abhūd vipulaṃ tapaḥ / HV_App.I,41.1834

sameyus tatra sahitā yajamāne mahāsure // HV_App.I,41.1835

brāhmaṇā vedavidvāṃso mahāvrataparāyaṇāḥ / HV_App.I,41.1836

yatayaś cāpare siddhā yogadharmeṇa bhārata // HV_App.I,41.1837

munayo vālakhilyāś ca dhanyā dharmeṇa śodhitāḥ / HV_App.I,41.1838

bahavo hi dvijā mukhyā nityaṃ dharmaparāyaṇāḥ // HV_App.I,41.1839

ṛṣayaś ca mahābhāgā vipraiḥ pūjyāḥ sahasraśaḥ / HV_App.I,41.1840

vipulai ratnavibhavair hriyamāṇais tatas tataḥ // HV_App.I,41.1841

śukras tu saha putreṇa daityaṃ yājayate prabhuḥ / HV_App.I,41.1842

hiraṇyakaśipur madhye gaṇānāṃ jvalanaprabhaḥ // HV_App.I,41.1843

hiraṇyakaśipuś caiva vyājahāra sarasvatīm / HV_App.I,41.1844

kāmād varaṃ dadānīti tad vai saṃpratipadyatām // HV_App.I,41.1845

viṣṇur vāmanarūpeṇa bhikṣāṃ tāṃ pratyagṛhṇata / HV_App.I,41.1846

hiraṇyakaśipor hastād dve pade padam eva ca // HV_App.I,41.1847

tataḥ kramitum ārebhe viṣṇuḥ satyaparākramaḥ / HV_App.I,41.1848

trīṃl lokāṃs tripadaiḥ krāntvā divyaṃ vapur adhārayat // HV_App.I,41.1849

hṛtarājyāś ca daiteyāḥ pātālavivaraṃ yayuḥ / HV_App.I,41.1850

sasainyagaṇasaṃbaddhāḥ saprāsāḥ sāsitomarāḥ // HV_App.I,41.1851

sayantralaguḍāś caiva sapatākārathadhvajāḥ / HV_App.I,41.1852

sacarmavarmakośāś ca sāyudhāḥ saparaśvadhāḥ // HV_App.I,41.1853

tathendraviṣṇusahitāḥ sadyas te 'bhyutthitā gaṇāḥ / HV_App.I,41.1854

abhyaṣiñcanpramuditā lokānām adhipaṃ surāḥ // HV_App.I,41.1855

sa tān svadhāmṛtenāśu pitṝn vai samatarpayat // HV_App.I,41.1856

brahmā tad amṛtaṃ divyaṃ mahendrāya prayacchati / HV_App.I,41.1857

akṣayaś cāvyayaś caiva saṃvṛtas tena karmaṇā // HV_App.I,41.1858

tataḥ śaṅkham upadhmāsīd dviṣatāṃ lomaharṣaṇam / HV_App.I,41.1859

pitāmahakarodbhūtaṃ janitre prathame pade // HV_App.I,41.1860

taṃ śrutvā śaṅkhaśabdaṃ tu trayo lokāḥ samāhitāḥ / HV_App.I,41.1861

nirvṛtiṃ paramāṃ prāptā indraṃ nātham avāpya ca // HV_App.I,41.1862

sarvaiḥ praharaṇaiś caiva saṃyuktā vahnisaṃbhavaiḥ / HV_App.I,41.1863

mandarāgreṣu vihatair jvaladbhir iva pāvakaiḥ // HV_App.I,41.1864

Colophon vaiśaṃpāyana uvāca

tato mahati vṛttānte sthite rājye mahodaye / HV_App.I,41.1865

devānāṃ mānuṣāṇāṃ ca sahavāso 'bhavat tadā // HV_App.I,41.1866

ekataḥ samadhīyante sahitāḥ prarudanti ca / HV_App.I,41.1867

k: G3 subst. for line 1867:k

ekato vedaghoṣāṃś ca pravadanti mahārṣayaḥ / **HV_App.I,41.1867**63:1

svayaṃ ca bhāgaṃ gṛhṇanti yajñakarmaṇi bhārata // HV_App.I,41.1868

prācetasaṃ tato dakṣaṃ dīkṣitvā vai bṛhaspatiḥ / HV_App.I,41.1869

vājimedhāya bhagavān ṛṣibhiḥ parivāritaḥ // HV_App.I,41.1870

tasmin paitāmahe yajñe dakṣasya viditātmanaḥ / HV_App.I,41.1871

śāmitram akarod rudro bhāgārthe saha nandinā // HV_App.I,41.1872

rudrasyaiva hi tad rūpaṃ dvidhābhūtaṃ tadīpsayā / HV_App.I,41.1873

jātaḥ paramadharmātmā nandī puruṣavigrahaḥ // HV_App.I,41.1874

tena yogena rājendra yat tad brahma sanātanam / HV_App.I,41.1875

vihitaṃ satyavacanais tenaiva paramātmanā // HV_App.I,41.1876

k: G3 ins. :k

evaṃbhūto mahādevaḥ śāmitram akarot prabhuḥ // **HV_App.I,41.1876**64:1

evaṃ karmaṇi nirvṛtte vājimedhātmake tadā / **HV_App.I,41.1876**64:2

devāś ca bhāgaṃ gṛhṇanti dakṣasya ca mahātmanaḥ // **HV_App.I,41.1876**64:3

tataḥ kruddho mahādevaś cāpam udyamya vīryavān / **HV_App.I,41.1876**64:4

nandinā saha bhūtaiś ca samuttasthau sabhāntare // **HV_App.I,41.1876**64:5

sarūpaiś cāpy arūpaiś ca virūpākṣair ghaṭodaraiḥ / HV_App.I,41.1877

ūrdhvanetrair mahākāyair vikaṭair vāmanais tathā // HV_App.I,41.1878

śikhibhir jaṭibhiś caiva tryakṣair vai śaṅkukarṇibhiḥ / HV_App.I,41.1879

cīribhiś carmibhiś caiva kūṭamudgarapāṇibhiḥ // HV_App.I,41.1880

saghaṇṭācīribhiś caiva muñjamekhaladhāribhiḥ / HV_App.I,41.1881

sahasrakaṭakaiś cāpi svarṇakuṇḍaladhāribhiḥ // HV_App.I,41.1882

saḍiṇḍimaiḥ sabherīkaiḥ samṛdaṅgaiḥ saveṇubhiḥ / HV_App.I,41.1883

etaiḥ parivṛto devo makhaṃ taṃ samupārujat // HV_App.I,41.1884

saśaṅkhamurajaiś cāpi satālatalapāṇibhiḥ / HV_App.I,41.1885

ugrāyudhadharo devaḥ sapināka ivāntakaḥ // HV_App.I,41.1886

virarājārcibhir dīptair makhair makhavatāṃ varaḥ / HV_App.I,41.1887

kālāgnir iva dīptārcir jagad dagdhum ivodyataḥ // HV_App.I,41.1888

nandī pinākapāṇiś ca jaghnatur makham uttamam / HV_App.I,41.1889

yugānta iva kālāgniḥ kṣipraṃ dagdhum ivodyataḥ // HV_App.I,41.1890

yūpam utkṣipya dhāvanti niśācaragaṇās tataḥ / HV_App.I,41.1891

trāsayan munisaṃghāṃś ca cīracarmanivāsinaḥ // HV_App.I,41.1892

havīṃṣy anye pibanty eva jihvābhis tāmralocanāḥ / HV_App.I,41.1893

bhakṣayanti paśūn anye rasanāntaiḥ pralambibhiḥ // HV_App.I,41.1894

mumucuś cāpare yūpān prasabhaṃ praharanti ca / HV_App.I,41.1895

vahnim anye prasiñcanti vāribhiḥ prahasanti ca // HV_App.I,41.1896

somam anye jahuḥ kecin netrais tāmrajapopamaiḥ / HV_App.I,41.1897

darbhān kecid vilumpanti hastaiḥ padmadalaprabhaiḥ // HV_App.I,41.1898

babhañjire ca śālāgrān kalaśāṃś cāpaviddhire / HV_App.I,41.1899

cicchiduḥ kāñcanān vṛkṣāñ śobhārtham upakalpitān // HV_App.I,41.1900

bibhiduś caiva bāṇaiś ca mumucuś ca hiraṇmayān / HV_App.I,41.1901

lulupuś caiva pātrāṇi mamanthuś cāraṇīm atha // HV_App.I,41.1902

ārujaṃś caiva prāgvaṃśāṃl lulupuś ca samāhitāḥ / HV_App.I,41.1903

cakhādire puroḍāśān nakhāgraiś ca cakartire // HV_App.I,41.1904

evaṃ divā ca rātrau ca bhidyamāno mahāmakhaḥ / HV_App.I,41.1905

cukrośa ca mahānādān bhidyamāna ivārṇavaḥ // HV_App.I,41.1906

dhanuḥ saśaram ādāya pūrvadattaṃ svayaṃbhuvā / HV_App.I,41.1907

kṛtaṃ kīcakaveṇubhyāṃ saśaraṃ sumahadbalam // HV_App.I,41.1908

pratigṛhya mahādevaḥ sa śare samayojayat / HV_App.I,41.1909

dhanur vigṛhya jānubhyāṃ jaghāna sa mahākratum // HV_App.I,41.1910

sa viddhas tena bāṇena khaṃ samutpatitaḥ kratuḥ / HV_App.I,41.1911

mṛgo bhūtvā nardamāno brahmāṇam upadhāvati // HV_App.I,41.1912

śareṇābhihatas trāṇaṃ na lebhe praśamaṃ bhuvi / HV_App.I,41.1913

śaraṇārthī hy ahaṃ prāptaḥ śareṇāntargatena ca // HV_App.I,41.1914

tam uvāca mṛgaṃ brahmā śubhaṃ sānunayaṃ vacaḥ / HV_App.I,41.1915

svareṇottamavīryeṇa gambhīreṇa subhāṣiṇā / HV_App.I,41.1916

evaṃrūpo nabhasi tvaṃ bhaviṣyasi mahāmṛga // HV_App.I,41.1917

vijitaś ca triparveṇa śareṇānataparvaṇā / HV_App.I,41.1918

tiṣṭhan nakṣatraśirasi saha rudreṇa nityaśaḥ // HV_App.I,41.1919

somena saha saṃyukto hy akṣayeṇāvyayena ca / HV_App.I,41.1920

divi saṃcārabhūtaś ca dhruvaś caiva mahādhruvaḥ // HV_App.I,41.1921

jyotiṣāṃ jyotibhūtas tvaṃ dhruvaś caiva mahādhruvaḥ // HV_App.I,41.1922

yac caitad rudhiraṃ divyaṃ kṣatāt samabhiniḥsṛtam / HV_App.I,41.1923

nabhasy utpatitaṃ caiva pravegena pradhāvataḥ // HV_App.I,41.1924

kṣatajaṃ bahuvarṇaṃ ca kṣetramaṇḍalasaṃjñitam / HV_App.I,41.1925

nimittabhūtaṃ bhūtānāṃ varṣe varṣapradaṃ tathā // HV_App.I,41.1926

sukhaṃ duḥkhaṃ ca bhūtānāṃ darśane saṃpravartate / HV_App.I,41.1927

indriyaśravaṇāc caiva nabhasīndrāyudho 'bhavat // HV_App.I,41.1928

cakṣuṣī mānuṣe rājan vismayāt samavekṣitum / HV_App.I,41.1929

adbhutaṃ bahucitraṃ ca manasā saṃprakalpitam // HV_App.I,41.1930

na tu rātrau pradṛśyeta khe tu savraṇasaṃjñitam / HV_App.I,41.1931

dinasyaiva sadā tv agre mahat kāryaṃ pradṛśyate / HV_App.I,41.1932

bhūmāv eva samuttiṣṭhed ākāśe pravilīyate // HV_App.I,41.1933

śataśaś ca samaṃ sarve pradhāvanti pracetasaḥ / HV_App.I,41.1934

bhayād rudrasya mahato dhanvino bāṇapāṇayaḥ // HV_App.I,41.1935

nandī rudragaṇaiḥ sārdhaṃ pinākī samatiṣṭhata / HV_App.I,41.1936

yugāntakāle jvalito brahmadaṇḍa ivodyataḥ // HV_App.I,41.1937

viṣṇuḥ śṛṅgāgrasaṃbhūtaṃ pragṛhya vipulaṃ dhanuḥ / HV_App.I,41.1938

prātiṣṭhata mahābāhuḥ pāṇinā cakram ādadhat // HV_App.I,41.1939

gadāṃ saghaṇṭām anyena khaḍgam anyena pāṇinā / HV_App.I,41.1940

pragṛhyāpy agrato 'tiṣṭhad rudrāyodyatapāṇaye // HV_App.I,41.1941

tataḥ śṛṅgāgrasaṃbhūtaṃ pragṛhya vipulaṃ dhanuḥ / HV_App.I,41.1942

śaṅkhaṃ cāpratimaṃ loke śarāṃś ca nataparvaṇaḥ // HV_App.I,41.1943

viṣṇur agre sthito bhāti sabalaḥ saṃhatāñjaliḥ / HV_App.I,41.1944

baddhagodhāṅgulitrāṇaḥ sacandra iva toyadaḥ // HV_App.I,41.1945

ādityā vasavaś caiva divyaiḥ praharaṇaiḥ saha / HV_App.I,41.1946

viṣṇum evābhitaḥ sarve tiṣṭhanti jvalanaprabhāḥ // HV_App.I,41.1947

marutaś caiva viśve ca rudram evābhipedire / HV_App.I,41.1948

gandharvakiṃnarāś caiva nāgā yakṣāḥ sapannagāḥ // HV_App.I,41.1949

ṛṣayo nyastadaṇḍāś ca ubhayoḥ pakṣayor hitāḥ / HV_App.I,41.1950

jvalantaḥ śāntaye nityaṃ lokānāṃ hitakāmyayā // HV_App.I,41.1951

rudraḥ śareṇābhyahanad viṣṇum evāgraṇī raṇe / HV_App.I,41.1952

hṛdi sarvāṅgasaṃdhīṣu tīkṣṇāgreṇa supatriṇā // HV_App.I,41.1953

na cakampe tadā viṣṇuḥ sarvātmā sarvasaṃbhavaḥ / HV_App.I,41.1954

na ca roṣamanā nityaṃ vṛtaḥ sarvaiḥ ṣaḍindriyaiḥ // HV_App.I,41.1955

viṣṇuś ca dhanur ādāya śareṇa samayojayat / HV_App.I,41.1956

jatrudeśe mumocāśu brahmadaṇḍam ivodyatam // HV_App.I,41.1957

sa viddhas tena bāṇena mahādevo na kampate / HV_App.I,41.1958

vajreṇeva mahāsaṃdhir mandarasya vicālyate // HV_App.I,41.1959

tataḥ prasabham āplutya rudraṃ viṣṇuḥ sanātanam / HV_App.I,41.1960

kaṇṭhe jagrāha bhagavān nīlakaṇṭhas tato 'bhavat // HV_App.I,41.1961

anādinidhano devaḥ kṣamatāṃ bhagavan mama / HV_App.I,41.1962

sarvabhūtāgamācāryo mama kartā ca karmaṇām // HV_App.I,41.1963

karmaṇāṃ ca prakartā ca vikartā caiva bhārata / HV_App.I,41.1964

aroṣatvāc ca bhūtānāṃ sarvabhūteṣu cottamaḥ // HV_App.I,41.1965

svayam eva hi yat karma vidhatte karmayoniṣu / HV_App.I,41.1966

k: G3 subst. for line 1966:k

asatkarma ca satkarma nidhatte sarvayoniṣu // **HV_App.I,41.1966**65:1

tayoḥ śubhatamo rājan svayam eva tathākarot // HV_App.I,41.1967

antarikṣāc chubhā vācaḥ śrūyante paramādbhutāḥ / HV_App.I,41.1968

siddhānāṃ vadanonmuktāḥ sanātana namo 'stu te // HV_App.I,41.1969

nandī pinākam udyamya balavān rudrasaṃbhavaḥ / HV_App.I,41.1970

mūrdhany abhijaghānājau viṣṇuṃ krodhena mūrchitaḥ // HV_App.I,41.1971

tataḥ prahasito viṣṇur nandīṃ dṛṣṭvā surottamaḥ / HV_App.I,41.1972

stambhayām āsa bhagavān sarvabhūtapatir hariḥ // HV_App.I,41.1973

viṣṇur brahmasamo bhūtvā tejasā prajvalann iva / HV_App.I,41.1974

kṣamayā ca samāyuktaḥ sthitaḥ sthāṇur ivācalaḥ // HV_App.I,41.1975

acintyaś cāprameyaś ca ajeyaś cāpy ariṃdamaḥ / HV_App.I,41.1976

yugāntāgnisamo bhūtvā śāntātmā harir avyayaḥ // HV_App.I,41.1977

prasannaḥ kalpayām āsa bhāgaṃ rudrāya dhīmate / HV_App.I,41.1978

viṣṇur dharmaparo nityaṃ tyaktakāmaḥ surarṣabhaḥ // HV_App.I,41.1979

viṣṇūnā caiva rājendra sa yajñaḥ saṃdhitaḥ punaḥ / HV_App.I,41.1980

yathāpakṣaṃ ca te sarve gaṇā āsan mahīpate / HV_App.I,41.1981

tasmin yuddhe mahāghore viṣṇo rudrasya caiva ha // HV_App.I,41.1982

pakṣaṃ pakṣaṃ bhavad yuddhaṃ dakṣayajñavināśane / HV_App.I,41.1983

vināśaś caiva yajñasya tadā loke pratiṣṭhitaḥ // HV_App.I,41.1984

sarvabhūteṣu rājendra hito yajñaḥ sanātanaḥ / HV_App.I,41.1985

dakṣo yajñaphalaṃ caiva prāptavān sa prajāpatiḥ // HV_App.I,41.1986

imāṃ dakṣādhvarāṃ divyāṃ kathām amitabuddhimān / HV_App.I,41.1987

śrāvayed yas tu viprebhyaḥ śuciḥ prayatamānasaḥ / HV_App.I,41.1988

adhītya sarvam adhyātmaṃ devaloke mahīyate // HV_App.I,41.1989

k: K1.2 Ñ2 V1.3 B2 Dn D4 ins. :k

eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ // **HV_App.I,41.1989**66:1

Colophon h: HV (CE) Appendix I, No. 42, transliterated by N. Hanemann, proof--read by Horst Brinkhaus, version of September 19, 2001 :h k: K Ñ2 V1.3 B D cont. after App. I, No. 41; Ñ1 T1.2 G1.3-5 M2.4 cont. after adhyāya 118 :k janamejaya uvāca

prādurbhāvaḥ purāṇeṣu viṣṇor amitatejasaḥ / HV_App.I,42.1

satāṃ kathayatāṃ vipra vārāha iti naḥ śrutaḥ // HV_App.I,42.2

na jāne tv asya caritaṃ nikhilaṃ ca savistaram / HV_App.I,42.3

na dharmaguṇasaṃsthānaṃ na hetuṃ na manīṣitam // HV_App.I,42.4

kimātmako varāho 'sau kiṃvīryaḥ kāsya devatā / HV_App.I,42.5

kimācāraḥ kiṃprabhāvaḥ kiṃ vā tena purā kṛtam // HV_App.I,42.6

etan me śaṃsa tattvena vārāhaṃ śrutivistaram / HV_App.I,42.7

yajñārthaṃ ca sametānāṃ dvijātīnāṃ mahātmanām // HV_App.I,42.8

k: T1.2 G1.3-5 M2.4 ins. :k

jñātīnāṃ cāpi sarveṣām ṛṣīṇāṃ mokṣakāṅkṣiṇām / **HV_App.I,42.8**1:1

pramāṇārthaṃ dvijaśreṣṭha tan me vada mahāmune // **HV_App.I,42.8**1:2

vaiśaṃpāyana uvāca

hanta te kathayiṣyāmi purāṇaṃ vedasaṃmitam / HV_App.I,42.9

k: Ñ2 B Dn Ds D3.5 ins. :k

nānāśrutisamāyuktaṃ kṛṣṇadvaipāyaneritam / **HV_App.I,42.9**2:1

samāhitamanā bhūtvā śṛṇu rājan yathātatham // HV_App.I,42.10

mahāvarāhacaritaṃ kṛṣṇasyādbhutakarmaṇaḥ / HV_App.I,42.11

yathā nārāyaṇo devo vārāhaṃ vapur āsthitaḥ // HV_App.I,42.12

daṃṣṭrayā gāṃ samudrasthām ujjahārārisūdanaḥ / HV_App.I,42.13

k: D3 ins. :k

vistareṇaiva sarvāṇi karmāṇi ripughātinaḥ / **HV_App.I,42.13**3:1

chāndasībhir udārābhiḥ śrutibhiḥ samalaṃkṛtaḥ / HV_App.I,42.14

śuciḥ prayatnavān bhūtvā nibodha janamejaya // HV_App.I,42.15

idaṃ purāṇaṃ paramaṃ puṇyaṃ vedaiś ca saṃmitam / HV_App.I,42.16

nānāśrutisamāyuktaṃ nāstikāya na kīrtayet // HV_App.I,42.17

purāṇam etad akhilaṃ sāṃkhyaṃ yogaṃ ca veda yaḥ / HV_App.I,42.18

kārtsnyena vidhinā proktaṃ so 'syārthaṃ vedayiṣyati // HV_App.I,42.19

viśvedevās tathā sādhyā rudrādityās tathāśvinau / HV_App.I,42.20

prajānāṃ patayaś caiva sapta caiva maharṣayaḥ // HV_App.I,42.21

manaḥsaṃkalpajāś caiva pūrvajāś ca maharṣayaḥ / HV_App.I,42.22

k: T1.2 G1.3-5 M2.4 subst. for line 22 :k

vidyādharā mahātmānaḥ pūrvajā ṛṣayas tathā / **HV_App.I,42.22**4:1

vasavo 'psarasaś caiva gandharvā yakṣarākṣasāḥ // HV_App.I,42.23

daityāḥ piśācā nāgāś ca bhūtāni vividhāni ca / HV_App.I,42.24

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā mlecchādayo bhuvi // HV_App.I,42.25

catuṣpadāni sattvāni tiryagyonigatāni ca / HV_App.I,42.26

jaṅgamāni ca sattvāni yac cānyajjīvasaṃjñitam // HV_App.I,42.27

pūrṇe yugasahasrānte brāhme 'hani tathāgate / HV_App.I,42.28

nirvāṇe sarvabhūtānāṃ sarvotpātasamudbhave // HV_App.I,42.29

hiraṇyaretās triśikhas tato bhūtvā vṛṣākapiḥ / HV_App.I,42.30

śikhābhir vidhamaṃl lokān saṃśoṣayati dehinaḥ // HV_App.I,42.31

dadyamānās tatas tasya tejorāśibhir agrataḥ / HV_App.I,42.32

vivirṇavarṇā dagdhāṅgā hatārciṣmadbhir ānanaiḥ // HV_App.I,42.33

sāṅgopaniṣadā vedā itihāsapurogamāḥ / HV_App.I,42.34

sarvavidyākriyāś caiva satyadharmaparāyaṇāḥ // HV_App.I,42.35

brahmāṇam agrataḥ kṛtvā prabhavaṃ viśvatomukham / HV_App.I,42.36

pūrvadevagaṇāś caiva trayastriṃśac ca chandajāḥ // HV_App.I,42.37

tasminn ahani saṃprāpte taṃ haṃsaṃ mahadakṣaram / HV_App.I,42.38

praviśanti mahāyogaṃ hariṃ nārāyaṇaṃ prabhum // HV_App.I,42.39

teṣāṃ bhūyaḥ praviṣṭānāṃ nidhanotpattir ucyate / HV_App.I,42.40

yathā sūryasya satatam udayāstamayāv iha // HV_App.I,42.41

pūrṇe yugasahasrānte kalpo niḥśeṣa ucyate / HV_App.I,42.42

tasmiñ jīvakṛtaṃ sarvaṃ niḥśeṣam avatiṣṭhate // HV_App.I,42.43

saṃhṛtya lokān sarvān sa sadevāsurapannagān / HV_App.I,42.44

kṛtvātmagarbhaṃ bhagavān āsta eko jagadguruḥ // HV_App.I,42.45

yaḥ sraṣṭā sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ / HV_App.I,42.46

avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat // HV_App.I,42.47

naṣṭārkakiraṇe loke candraraśmivivarjite / HV_App.I,42.48

tyaktadhūmāgnipavane kṣīṇayajñatapaḥkriye // HV_App.I,42.49

apakṣigaṇasaṃpāte sarvaprāṇyacare pathi / HV_App.I,42.50

amaryādākule raudre sarvatas tamasā vṛte // HV_App.I,42.51

adṛśye sarvaloke 'sminn abhāve sarvakarmaṇām / HV_App.I,42.52

praśānte sarvasaṃpāte naṣṭe vairaparigrahe // HV_App.I,42.53

gate svabhāvasaṃsthāne loke nārāyaṇātmake / HV_App.I,42.54

parameṣṭhī hṛṣīkeśaḥ śayanāyopacakrame // HV_App.I,42.55

pītavāsā lohitākṣaḥ kṛṣṇo jīmūtasaṃnibhaḥ / HV_App.I,42.56

śikhāsahasravikacaṃ jaṭābhāraṃ samudvahan // HV_App.I,42.57

śrīvatsakalilaṃ puṇyaṃ raktacandanarūṣitam / HV_App.I,42.58

vakṣo bibhran mahābāhuḥ savidyud iva toyadaḥ // HV_App.I,42.59

puṇḍarīkasahasrasya mālāsya śuśubhe tadā / HV_App.I,42.60

patnī cāsya svayaṃ lakṣmīr deham āśritya tiṣṭhati // HV_App.I,42.61

tataḥ svapiti dharmātmā sarvalokapitāmahaḥ / HV_App.I,42.62

kim apy amitavikrānto yoganidrām upāgataḥ // HV_App.I,42.63

k: T1 G1.4.5 M2.4 ins. :k

nidrāviṣṭa ivābhāti nidrāyogam upāgataḥ / **HV_App.I,42.63**5:1

tato yugasahasre tu pūrṇe sa puruṣottamaḥ / HV_App.I,42.64

svayam eva vibhur bhūtvā budhyate vibudhādhipaḥ // HV_App.I,42.65

tataś cintayate bhūyaḥ sṛṣṭiṃ lokasya lokakṛt / HV_App.I,42.66

pitṛdevāsuranarān pārameṣṭhyena karmaṇā // HV_App.I,42.67

tataś cintayate kāryaṃ deveṣu samitiṃjayaḥ / HV_App.I,42.68

saṃbhavaṃ sarvalokasya vidadhāti sa vākpatiḥ // HV_App.I,42.69

kartā caiva vikartā ca saṃhartā ca prajāpatiḥ / HV_App.I,42.70

dhātā vidhātā prabhavaḥ saṃyamo niyamo yamaḥ // HV_App.I,42.71

nārāyaṇaparā devā nārāyaṇaparāḥ kriyāḥ / HV_App.I,42.72

nārāyaṇaparā yajñā nārāyaṇaparā śrutiḥ // HV_App.I,42.73

nārāyaṇaparo mokṣo nārāyaṇaparā gatiḥ / HV_App.I,42.74

k: Ñ2 V1.3 B1.2 Ds T1.2 G4.5 ins. :k

nārāyaṇaparo dharmo nārāyaṇaparaḥ kratuḥ / **HV_App.I,42.74**6:1

k: Ñ2 V1.3 B1.2 Ds cont., K Ñ1 B3 Dn D1-6 ins. after line 74:k

nārāyaṇaparaṃ jñānaṃ nārāyaṇaparaṃ mahat / **HV_App.I,42.74**7:1

nārāyaṇaparaṃ satyaṃ nārāyaṇaparaṃ padam // HV_App.I,42.75

k: Ñ1.2 V1.3 B Dn2 Ds D3.5.6 T2 G1.4.5 M4 ins. :k

nārāyaṇaparo devo na bhūto na bhaviṣyati / **HV_App.I,42.75**8:1

sa svayaṃbhūr iti jñeyaḥ sa brahmā bhuvanādhipaḥ / HV_App.I,42.76

sa vāyur iti vijñeya eṣa yajñaḥ prajāpatiḥ // HV_App.I,42.77

sadasac ca sa vijñeyaḥ sa yajñaḥ sa prajākaraḥ / HV_App.I,42.78

yad veditavyaṃ tridaśais tad eṣa parivindati / HV_App.I,42.79

yac ca vedyaṃ bhagavato devā api na tad viduḥ // HV_App.I,42.80

prajānāṃ patayaḥ sapta ṛṣayaś ca sahāmaraiḥ / HV_App.I,42.81

nāsyāntam adhigacchanti tenānanta iti śrutiḥ // HV_App.I,42.82

yad asya paramaṃ rūpaṃ tan na paśyanti devatāḥ / HV_App.I,42.83

prādurbhāveṣu saṃbhūtaṃ yat tad arcanti devatāḥ // HV_App.I,42.84

k: T1.2 G1.3-5 M2.4 subst. for line 84:k

prādurbhāve tu yad rūpaṃ tad arcanti divaikasaḥ / **HV_App.I,42.84**9:1

darśitaṃ yad anenaiva tad avekṣanti devatāḥ / HV_App.I,42.85

yan na darśitavān devaḥ kas tad anveṣṭum arhati // HV_App.I,42.86

grāmaṇīḥ sarvabhūtānām agnimārutayor gatiḥ / HV_App.I,42.87

tejasas tapasaś caiva nidhānam amṛtasya ca // HV_App.I,42.88

caturāśramadharmeṣu cāturhotraphalāśanaḥ / HV_App.I,42.89

catuḥsāgaraparyanta+ caturyugavivartakaḥ // HV_App.I,42.90

tad eṣa saṃhṛtya jagat kṛtvā garbhastham ātmanaḥ / HV_App.I,42.91

mimocāṇḍaṃ mahāyogī dhṛtaṃ varṣasahasrikam // HV_App.I,42.92

k: T1.2 G1.3-5 M2.4 ins. :k

hiraṇyagarbhagarbhasthaḥ sasṛje puruṣottamaḥ / **HV_App.I,42.92**10:1

surāsuradvijabhujagāpsarogaṇair @ HV_App.I,42.93

mahauṣadhikṣitidharayakṣaguhyakaiḥ | HV_App.I,42.94

prajāpatiḥ śrutidhararakṣasāṃ kulaṃ @ HV_App.I,42.95

tadāsṛjaj jagad idam ātmanā prabhuḥ || HV_App.I,42.96

Colophon vaiśaṃpāyana uvāca

jagadaṇḍam idaṃ sarvam āsīt pūrvaṃ hiraṇmayam / HV_App.I,42.97

prajāpater bhūtimayam itīyaṃ vaidikī śrutiḥ // HV_App.I,42.98

tato varṣasahasrānte bibhedordhvamukhaṃ vibhuḥ / HV_App.I,42.99

lokasaṃjananārthāya bibhedāṇḍaṃ punaḥ punaḥ // HV_App.I,42.100

bhūyo 'ṣṭadhā bibhedāṇḍaṃ vibhur vai lokayonikṛt / HV_App.I,42.101

cakāra jagataś cātra vibhāgaṃ sarvabhāgavit // HV_App.I,42.102

yac chidram ūrdhvam ākāśaṃ parā sukṛtināṃ gatiḥ / HV_App.I,42.103

vihitaṃ viśvayogena yad adhas tad rasātalam // HV_App.I,42.104

yad aṇḍam akarot pūrvaṃ devalokasisṛkṣayā / HV_App.I,42.105

samantād aṣṭadhā yogī chidrāṇi kṛtavāṃs tu saḥ / HV_App.I,42.106

diśaś ca vidiśaḥ sarvā manasaivākarod vibhuḥ // HV_App.I,42.107

nānārāgavirāgāṇi yāny aṇḍaśakalāni vai / HV_App.I,42.108

bahuvarṇadharāś citrā babhūvus te balāhakāḥ // HV_App.I,42.109

yad aṇḍamadhye skannaṃ tad dravam āsīt samāhitam / HV_App.I,42.110

jātarūpaṃ tad abhavat tat sarvaṃ pṛthivītale // HV_App.I,42.111

tasya kledo 'rṇavaughena prācchādyata samantataḥ / HV_App.I,42.112

pṛthivī nikhilā rājan yugānte sāgarair iva // HV_App.I,42.113

yac cāṇḍam akarot pūrvaṃ devalokacikīrṣayā / HV_App.I,42.114

tatra yat salilaṃ skannaṃ so 'bhavat kāñcano giriḥ // HV_App.I,42.115

tenāmbhasā plutāḥ sarvā diśaś copadiśas tathā / HV_App.I,42.116

antarikṣaṃ ca nākaṃ ca yac cānyat kiṃcid antaram // HV_App.I,42.117

yatra yatra jalaṃ skannaṃ tatra tatrotthito giriḥ / HV_App.I,42.118

śailaiḥ sahasrair gahanā viṣamā medinī kṛtā // HV_App.I,42.119

taiḥ sā parvatajālaughair bahuyojanavistṛtaiḥ / HV_App.I,42.120

pīḍitā gurubhir devī pṛthivī vyathitābhavat // HV_App.I,42.121

mahāmate bhūmitale divyaṃ nārāyaṇātmakam / HV_App.I,42.122

hiraṇmayaṃ samuddiṣṭaṃ tejo vimalarūpi tat // HV_App.I,42.123

aśaktā vai dhārayitum adhastāt praviveśa ha / HV_App.I,42.124

pīḍyamānā bhagavatas tejasā tena sā kṣitiḥ // HV_App.I,42.125

pṛthivīṃ viśatīṃ dṛṣṭvā tām adho madhusūdanaḥ / HV_App.I,42.126

uddhārārthaṃ manaś cakre tasyāḥ sa hitakāmyayā // HV_App.I,42.127

śrībhagavān uvāca

matteja eva balavat samāsādya tapasvinī / HV_App.I,42.128

rasātalaṃ viśed devī paṅke gaur iva durbalā // HV_App.I,42.129

k: T1.2 G1.3-5 M2.4 ins. :k

matteja eṣā vasudhā samāsādya tapasvinī / **HV_App.I,42.129**11:1

tad ahaṃ dhārayiṣyāmi pṛthivyā hitakāmyayā // **HV_App.I,42.129**11:2

dharaṇy uvāca

trivikramāyāmitavikramāya @ HV_App.I,42.130

mahānṛsiṃhāya caturbhujāya | HV_App.I,42.131

śrīśārṅgacakrāsigadādharāya @ HV_App.I,42.132

namo 'stu tasmai puruṣottamāya || HV_App.I,42.133

tvayātmā dhāryate deva tvayā saṃdhāryate jagat / HV_App.I,42.134

tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca // HV_App.I,42.135

yat tvayā dhāryate kiṃcit tejasā ca balena ca / HV_App.I,42.136

tatas tava prasādena mayā paścāt tu dhāryate // HV_App.I,42.137

tvayā dhṛtaṃ dhārayāmi nādhṛtaṃ dhārayāmy aham / HV_App.I,42.138

na hi tad vidyate bhūtaṃ yat tvayā nāvadhāryate // HV_App.I,42.139

tvam eva kuruṣe vīra nārāyaṇa yuge yuge / HV_App.I,42.140

mama bhārāvataraṇaṃ jagato hitakāmyayā // HV_App.I,42.141

tavaiva tejasākrāntāṃ rasātalatalaṃ gatām / HV_App.I,42.142

trāyasva māṃ suraśreṣṭha tvām eva śaraṇaṃ gatām // HV_App.I,42.143

dānavaiḥ pīḍyamānāhaṃ rākṣasaiś ca durātmabhiḥ / HV_App.I,42.144

tvām eva śaraṇaṃ nityam upayāmi sanātanam // HV_App.I,42.145

tāvan me 'sti bhayaṃ bhūyo yāvan na tvāṃ kakudminam / HV_App.I,42.146

śaraṇaṃ yāmi manasā śataśo 'py upalakṣitā // HV_App.I,42.147

śrībhagavān uvāca

mā bhair dharaṇi kalyāṇi śāntiṃ vraja samāhitā / HV_App.I,42.148

eṣa tvām ucitaṃ sthānaṃ mānayāmi manīṣitam // HV_App.I,42.149

vaiśaṃpāyana uvāca

tato mahātmā manasā divyaṃ rūpam acintayat / HV_App.I,42.150

kiṃ nu rūpam ahaṃ kṛtvā uddharāmi vasuṃdharām // HV_App.I,42.151

jale nimagnāṃ dharaṇīṃ yenāhaṃ vai samuddhare / HV_App.I,42.152

ity evaṃ cintayitvā tu devas tatkaraṇe matim // HV_App.I,42.153

jalakrīḍārucis tasmād vārāhaṃ vapur asmarat / HV_App.I,42.154

harir uddharaṇe yuktas tadā bhūmeḥ sa bhūmidhṛk // HV_App.I,42.155

adhṛṣyaḥ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃmitam / HV_App.I,42.156

daśayojanavistāram ucchritaṃ śatayojanam // HV_App.I,42.157

nīlameghapratīkāśaṃ meghastanitanisvanam / HV_App.I,42.158

mahāgireḥ saṃhananaṃ śvetadīptogradaṃṣṭriṇam // HV_App.I,42.159

vidyudagnipratīkāśam ādityasamatejasam / HV_App.I,42.160

pīnavṛttāyataskandhaṃ dṛptaśārdūlavikramam // HV_App.I,42.161

pīnonnatakaṭīdeśaṃ vṛṣalakṣaṇapūjitam / HV_App.I,42.162

rūpam āsthāya vipulaṃ vārāham amitaṃ hariḥ / HV_App.I,42.163

pṛthivyuddharaṇārthāya praviveśa rasātalam // HV_App.I,42.164

vedapado yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ / HV_App.I,42.165

agnijihvo darbhalomā brahmaśīrṣo mahātapāḥ // HV_App.I,42.166

ahorātrekṣaṇadharo vedāṅgaśrutibhūṣaṇaḥ / HV_App.I,42.167

ājyanāsaḥ sruvas tuṇḍaḥ sāmaghoṣasvano mahān // HV_App.I,42.168

dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ / HV_App.I,42.169

kriyāsatramahāghoṇaḥ paśujānur mahākṛtiḥ // HV_App.I,42.170

udgātāṅgo mahāliṅgo bījauṣadhimahāphalaḥ / HV_App.I,42.171

vāyvantarātmā mantrasphig vikṛtaḥ somaśoṇitaḥ // HV_App.I,42.172

vediskandho havirgandho havyakavyātivegavān / HV_App.I,42.173

prāgvaṃśakāyo matimān nānādīkṣābhirācitaḥ // HV_App.I,42.174

dakṣiṇāhṛdayo yogī mahāsatramayo mahān / HV_App.I,42.175

upākarmoṣṭharucakaḥ pravargyāvartabhūṣaṇaḥ // HV_App.I,42.176

nānāchandogatipatho guhyopaniṣadāsanaḥ / HV_App.I,42.177

chāyāpatnīsahāyo vai maṇiśṛṅga ivocchritaḥ / HV_App.I,42.178

bhūtvā yajñavarāho 'sau drāgadhaḥ prāviśad guruḥ // HV_App.I,42.179

adbhiḥ saṃchāditām urvīṃ sa tām ārchat prajāpatiḥ / HV_App.I,42.180

rasātalatale magnāṃ rasātalatalaṃ gataḥ / HV_App.I,42.181

prabhur lokahitārthāya daṃṣṭrāgreṇojjahāra gām // HV_App.I,42.182

tataḥ svasthānam ānīya pṛthivīṃ pṛthivīdharaḥ / HV_App.I,42.183

mumoca pūrvaṃ sahasā dhārayitvā dharādharaḥ // HV_App.I,42.184

tato jagāma nirvāṇaṃ medinī tasya dhāraṇāt / HV_App.I,42.185

cakāra ca namaskāraṃ tasmai devāya śaṃbhave // HV_App.I,42.186

evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā / HV_App.I,42.187

uddhṛtā pṛthivī devī lokānāṃ hitakāmyayā // HV_App.I,42.188

athoddhṛtya kṣitiṃ devo jagataḥ sthāpanecchayā / HV_App.I,42.189

pṛthivīpravibhāgāya manaś cakre 'mbujekṣaṇaḥ / HV_App.I,42.190

rasātalagatām evaṃ vicintya sa surottamaḥ // HV_App.I,42.191

tato vibhuḥ pravaravarāharūpadhṛg @ HV_App.I,42.192

vṛṣākapiḥ prasabham athaikadaṃṣṭrayā | HV_App.I,42.193

k: T1.2 G1.3-5 M2.4 subst. for lines 192-193 :k

adhogatām evam acintyavikramaḥ @ **HV_App.I,42.193**12:1

surottamaḥ pravaravarāharūpadhṛk | **HV_App.I,42.193**12:2

samuddharad dharaṇim atulyavikramo @ HV_App.I,42.194

mahāyaśā lokahitārtham acyutaḥ || HV_App.I,42.195

Colophon vaiśaṃpāyana uvāca

tasyopari jalaughasya mahatī naur iva sthitā / HV_App.I,42.196

vitatatvāt tu dehasya na yayau saṃplavaṃ mahī // HV_App.I,42.197

tataḥ sa cintayām āsa pravibhāgaṃ kṣiter vibhuḥ / HV_App.I,42.198

samucchrayaṃ ca sarveṣāṃ parvatānāṃ samantataḥ // HV_App.I,42.199

vilekhanaṃ pramāṇaṃ ca gatiṃ prasavam eva ca / HV_App.I,42.200

māhātmyaṃ ca viśeṣaṃ ca nadīnām anvacintayat // HV_App.I,42.201

caturantāṃ dharāṃ kṛtvā kṛtvā caiva mahārṇavam / HV_App.I,42.202

madhye pṛthivyāḥ sauvarṇam akaron meruparvatam // HV_App.I,42.203

prācīṃ diśam atho gatvā cākarodayaparvatam / HV_App.I,42.204

śatayojanavistāraṃ sahasraṃ ca samucchrayāt // HV_App.I,42.205

jātarūpamayaiḥ śṛṅgais taruṇādityasaṃnibhaiḥ / HV_App.I,42.206

ātmatejoguṇamayair vedikābhogakalpitaiḥ // HV_App.I,42.207

vividhāṃś ca mahāskandhān kāñcanān puṣkarekṣaṇaḥ / HV_App.I,42.208

nityapuṣpaphalān vṛkṣān kṛtavāṃs tatra parvate // HV_App.I,42.209

śatayojanavistāraṃ tatas triguṇam ucchritam / HV_App.I,42.210

cakāra sa mahādevaḥ punaḥ saumanasaṃ girim // HV_App.I,42.211

k: T1.2 G1.3-5 M2.4 ins. :k

sarvakāmaphalair vakṣair vṛtaṃ rasamanoramaiḥ / **HV_App.I,42.211**13:1

nānāratnasahasrāṇāṃ kṛtvā tatra susaṃcayam / HV_App.I,42.212

vedikāṃ bahuvarṇāṃ ca saṃdhyābhrābhām akalpayat // HV_App.I,42.213

sahasraśṛṅgaṃ ca giriṃ nānāmaṇiśatālayam / HV_App.I,42.214

kṛtavān vṛkṣagahanaṃ ṣaṣṭiyojanavistṛtam // HV_App.I,42.215

āsanaṃ tatra paramaṃ sarvabhūtanamaskṛtam / HV_App.I,42.216

kṛtavān ātmanaḥ sthānaṃ viśvakarmā prajāpatiḥ // HV_App.I,42.217

śaiśiraṃ ca mahāśailaṃ tuṣāracayasaṃnibham / HV_App.I,42.218

cakāra durgagahanaṃ kandarāntaramaṇḍitam // HV_App.I,42.219

śiśiraprabhavāṃ caiva nadīṃ dvijagaṇākulām / HV_App.I,42.220

cakāra pulinopetāṃ vasudhārām iti śrutiḥ // HV_App.I,42.221

sā diśaṃ nikhilāṃ prācīṃ puṇyair mukhaśataiś citām / HV_App.I,42.222

śobhayaty amṛtaprakhyair muktāśaṅkhavibhūṣitaiḥ // HV_App.I,42.223

nityapuṣpaphalopetaiś chādayadbhiḥ susaṃhitaiḥ / HV_App.I,42.224

bhūṣitābhyadhikaṃ kāntaiḥ sā nadītīrajair drumaiḥ // HV_App.I,42.225

kṛtvā prācīvibhāgaṃ tu dakṣiṇāyām atho diśi / HV_App.I,42.226

cakāra parvataṃ ramyaṃ sarvaṃ kāñcanarājatam // HV_App.I,42.227

ekataḥ sūryasaṃkāśam ekataḥ śaśisaṃnibham / HV_App.I,42.228

sa bibhracchuśubhe 'tīva dvau varṇau parvatottamaḥ // HV_App.I,42.229

tejasā yugapad vyāptaṃ sūryācandramasor iva / HV_App.I,42.230

vapuṣmantam atho tatra bhānumantaṃ mahāgirim // HV_App.I,42.231

sarvakāmaphalair vṛkṣair vṛtaṃ ramyair manoramaiḥ / HV_App.I,42.232

cakāra kuñjaraṃ caiva kuñjarapratimākṛtim // HV_App.I,42.233

sarvataḥ kāñcanaguhaṃ bahuyojanavistṛtam / HV_App.I,42.234

ṛṣabhapratimaṃ caiva ṛṣabhaṃ nāma parvatam // HV_App.I,42.235

hemakāñcanavṛkṣāḍhyaṃ puṣpahāsaṃ sa sṛṣṭavān / HV_App.I,42.236

mahendram atha śailendraṃ śatayojanam ucchritam // HV_App.I,42.237

jātarūpamayaiḥ śṛṅgaiḥ supuṣpitamahādrumaiḥ / HV_App.I,42.238

medinyāṃ kṛtavān devaḥ pratikṣobham ivācalam // HV_App.I,42.239

nānāratnasamākīrṇaṃ sūryendusadṛśaprabham / HV_App.I,42.240

cakāra malayaṃ cādriṃ citrapuṣpitapādapam / HV_App.I,42.241

mainākaṃ ca mahāśailaṃ śilājālasamākulam // HV_App.I,42.242

dakṣiṇasyāṃ diśi śubhaṃ cakāra sa mahācalam / HV_App.I,42.243

sahasraśirasaṃ vindhyaṃ nānādrumalatāyutam / HV_App.I,42.244

nadīṃ ca vipulāvartāṃ vipulaśroṇibhūṣitām // HV_App.I,42.245

kṣīrasaṃkāśasalilāṃ payodhārām iti śrutiḥ / HV_App.I,42.246

suramyāṃ toyakalilāṃ vicitrāṃ dakṣiṇāṃ diśam / HV_App.I,42.247

divyatīrthaśatāpāṅgīṃ plāvayantīṃ śubhāmbhasā // HV_App.I,42.248

diśaṃ yāmyāṃ pratiṣṭhāpya pratīcīṃ diśam āgamat / HV_App.I,42.249

akarot tatra śailendraṃ śatayojanam ucchritam / HV_App.I,42.250

śobhitaṃ śikharaiś citraiḥ supravṛddhair hiraṇmayaiḥ // HV_App.I,42.251

kāñcanībhiḥ śilābhiś ca guhābhiś ca vibhūṣitam / HV_App.I,42.252

samākulaṃ sūryanibhaiḥ sālais tālaiś ca bhāsvaraiḥ // HV_App.I,42.253

śuśubhe jātarūpaiś ca śrīmadbhiś citravedikaiḥ / HV_App.I,42.254

ṣaṣṭiṃ girisahasrāṇi tatrāsau saṃnyaveśayat / HV_App.I,42.255

merupratimarūpāṇi vapuṣā prabhayā ca ha // HV_App.I,42.256

sahasrajaladhāraṃ ca parvataṃ merusaṃnibham / HV_App.I,42.257

puṇyatīrthaguṇopetaṃ bhagavān saṃnyaveśayat / HV_App.I,42.258

ṣaṣṭiyojanavistāraṃ tāvad eva samucchritam // HV_App.I,42.259

ātmarūpopamaṃ tatra vārāhaṃ nāma nāmataḥ / HV_App.I,42.260

niveśayām āsa vibhur divyaṃ vaidūryaparvatam / HV_App.I,42.261

rājatāḥ kāñcanāś caiva yatra divyāḥ śiloccayāḥ // HV_App.I,42.262

tatraiva cakrasadṛśaṃ cakravantaṃ mahābalam / HV_App.I,42.263

sahasrakūṭaṃ vipulaṃ bhagavān saṃnyaveśayat // HV_App.I,42.264

śaṅkhapratimarūpaṃ ca rājataṃ parvatottamam / HV_App.I,42.265

sitadrumalatākīrṇaṃ śaṅkhaṃ nāma nyaveśayat // HV_App.I,42.266

suvarṇarasasaṃbhūtaṃ pārijātaṃ mahādrumam / HV_App.I,42.267

mahataḥ parvatasyāgre puṣpahāsaṃ nyaveśayat // HV_App.I,42.268

śubhām atirasāṃ caiva ghṛtadhārām iti śrutiḥ / HV_App.I,42.269

varāhaḥ saritaṃ puṇyāṃ pratīcyām akarot prabhuḥ // HV_App.I,42.270

pratīcyāṃ saṃvidhiṃ kṛtvā parvatān kāñcanojjvalān / HV_App.I,42.271

guṇottarān uttarasyāṃ saṃnyaveśayad agrataḥ // HV_App.I,42.272

tataḥ saumyagiriṃ saumyam antarikṣapramāṇataḥ / HV_App.I,42.273

rukmadhātupraticchannam akarod bhāskaropamam // HV_App.I,42.274

sa tu deśo visūryo 'pi tasya bhāsā prakāśate // HV_App.I,42.275

tasya lakṣmyādhikaṃ bhāti tapatā raviṇā yathā / HV_App.I,42.276

sūkṣmalakṣaṇavijñeyas tapatīva divākaraḥ // HV_App.I,42.277

sahasraśikharaṃ caiva nānātīrthasamākulam / HV_App.I,42.278

cakāra ratnasaṃkīrṇaṃ bhūyo 'staṃ nāma parvatam // HV_App.I,42.279

manoharaguṇopetaṃ mandaraṃ cācalottamam / HV_App.I,42.280

uddāmapuṣpagandhaṃ ca parvataṃ gandhamādanam // HV_App.I,42.281

cakāra tasya śṛṅgeṣu suvarṇarasasaṃbhavām / HV_App.I,42.282

jambūṃ jāmbūnadamayīm atyantādbhutadarśanām // HV_App.I,42.283

giriṃ triśikharaṃ caiva tathā puṣkaraparvatam / HV_App.I,42.284

śubhraṃ pāṇḍurameghābhaṃ kailāsaṃ ca nagottamam // HV_App.I,42.285

himavantaṃ ca śailendraṃ divyadhātuvibhūṣitam / HV_App.I,42.286

niveśayām āsa harir vārāhīṃ tanum āsthitaḥ // HV_App.I,42.287

nadīṃ sarvaguṇopetām uttarasyāṃ diśi prabhuḥ / HV_App.I,42.288

madhudhārāṃ sa kṛtavān divyāṃ mukhaśatākulām // HV_App.I,42.289

sarve caiva kṣitidharāḥ sapakṣāḥ kāmarūpiṇaḥ / HV_App.I,42.290

tadā kṛtā bhagavatā vicitrāḥ parameṣṭhinā // HV_App.I,42.291

sa kṛtvā pravibhāgaṃ tu pṛthivyā lokabhāvanaḥ / HV_App.I,42.292

devāsuragaṇotpattau kṛtavān buddhim akṣayām // HV_App.I,42.293

sarvāsu dikṣu kṣatajopamākṣaś @ HV_App.I,42.294

cakāra śailān vividhābhirāmān | HV_App.I,42.295

hitāya lokasya sa lokanāthaḥ @ HV_App.I,42.296

puṇyāś ca nadyaḥ salilopagūḍhāḥ || HV_App.I,42.297

Colophon vaiśaṃpāyana uvāca

jagatsraṣṭumanā devaś cintayām āsa pūrvajaḥ / HV_App.I,42.298

tasya cintayato vaktrān niḥsṛtaḥ puruṣaḥ kila // HV_App.I,42.299

tataḥ sa puruṣo devaṃ kiṃ karomīty upasthitaḥ / HV_App.I,42.300

prayuvāca smitaṃ kṛtvā devadevo jagatpatiḥ / HV_App.I,42.301

vibhajātmānam ity uktvā gato 'ntardhānam īśvaraḥ // HV_App.I,42.302

antarhitasya devasya saśarīrasya bhāsvataḥ / HV_App.I,42.303

praśāntasyeva dīpasya gatis tasya na vidyate // HV_App.I,42.304

tatas teneritāṃ vāṇīṃ so 'nvacintayata prabhuḥ / HV_App.I,42.305

hiraṇyagarbho bhagavān ya eṣa cchandasi śrutaḥ // HV_App.I,42.306

eṣa prajāpatiḥ pūrvam abhavad bhuvanādhipaḥ / HV_App.I,42.307

tadāprabhṛti tasyādyo yajñabhāgo vidhīyate // HV_App.I,42.308

k: D3 ins. :k

jāmbūnadamayān divyān kṛtavān bhūtadarśanaḥ / **HV_App.I,42.308**14:1

prajāpatir uvāca

vibhajātmānam ity uktas tenāsmi sumahātmanā / HV_App.I,42.309

katham ātmā vibhajyaḥ syāt saṃśayo hy atra me mahān // HV_App.I,42.310

iti cintayatas tasya om ity evotthitaḥ svaraḥ / HV_App.I,42.311

sa bhūmāv antarikṣe ca nāke ca kṛtavān svanam // HV_App.I,42.312

taṃ caivābhyasatas tasya manasāramayat prabhuḥ / HV_App.I,42.313

hṛdayād devadevasya vaṣaṭkāraḥ samutthitaḥ // HV_App.I,42.314

bhūmyantarikṣanākānāṃ bhūrbhuvaḥsuvarātmikāḥ / HV_App.I,42.315

mahāsmṛtimayāḥ puṇyā mahāvyāhṛtayo 'bhavan // HV_App.I,42.316

chandasāṃ pravarā devī caturviṃśākṣarābhavat / HV_App.I,42.317

tatpadaṃ saṃsmaran divyāṃ sāvitrīm akarot prabhuḥ // HV_App.I,42.318

ṛksāmātharvayajuṣaś caturo bhagavān prabhuḥ / HV_App.I,42.319

cakāra nikhilān vedān brahmayuktena karmaṇā // HV_App.I,42.320

tatas tasyaiva manasaḥ sanaḥ sanaka eva ca / HV_App.I,42.321

sanātanaś ca bhagavān varadaś ca sanandanaḥ // HV_App.I,42.322

sanatkumāraś ca vibhus tatra jajñe sanātanaḥ / HV_App.I,42.323

mānasāś caiva pūrvādyā ity ete ṣaṇmaharṣayaḥ // HV_App.I,42.324

brahmāṇaṃ kapilaṃ caiva ṣaḍ etāṃś caiva yoginaḥ / HV_App.I,42.325

yatayo yogatantreṣu yān stuvanti dvijātayaḥ // HV_App.I,42.326

tato marīcim atriṃ ca pulastyaṃ pulahaṃ kratum / HV_App.I,42.327

bhṛgum aṅgirasaṃ caiva manuṃ caiva prajāpatim // HV_App.I,42.328

pitṝṃś ca sarvabhūtānāṃ devatāsurarakṣasām / HV_App.I,42.329

maharṣīn asṛjac chaṃbhur aṣṭāv etāṃs tu mānasān // HV_App.I,42.330

ete yugasahasrānte yāś caiṣām abhavan prajāḥ / HV_App.I,42.331

kalpe niḥśeṣamukte tu tato gacchanti nirvṛtim // HV_App.I,42.332

k: T2 G1.3.4 M4 ins. :k

tato yugasahasrānte kalpo niḥśeṣa ucyate / **HV_App.I,42.332**15:1

bhūyo varṣasahasrānte utpattis tu vidhīyate / HV_App.I,42.333

eteṣām eva devānāṃ prajākāraṇayoginām // HV_App.I,42.334

kiṃ tu karmaviśeṣeṇa devatānāṃ yuge yuge / HV_App.I,42.335

nāmajanmaviśeṣāś ca tathā yugaviparyaye // HV_App.I,42.336

aṅguṣṭhād dakṣiṇād dakṣa utpanno bhagavān ṛṣiḥ / HV_App.I,42.337

tasthaiva tu punar bhāryā vāmāṅguṣṭhād ajāyata // HV_App.I,42.338

tatra tasyābhavat kanyā viśrutā lokamātaraḥ / HV_App.I,42.339

yābhir vyāptās trayo lokāḥ prajābhir manujādhipa // HV_App.I,42.340

aditiṃ ca ditiṃ kālām anāyuṃ siṃhikāṃ munim / HV_App.I,42.341

prādhāṃ krodhāṃ ca surabhiṃ vinatāṃ surasāṃ tathā // HV_App.I,42.342

k: V2 B D3.5.6 ins. :k

irāṃ krodhavaśāṃ caiva surasāṃ ca trayodaśa / **HV_App.I,42.342**16:1

danuṃ kadrūṃ ca duhitṝḥ pradadau kaśyapāya tu / HV_App.I,42.343

prajāḥ saṃcintya manasā gatijñenāntarātmanā // HV_App.I,42.344

arundhatīṃ vasuṃ yāmīṃ lambāṃ bhānuṃ marutvatīm / HV_App.I,42.345

saṃkalpāṃ ca muhūrtāṃ ca sādhyāṃ viśvāṃ ca bhārata // HV_App.I,42.346

manave brahmaputrāya kanyā dakṣo dadau daśa / HV_App.I,42.347

tāś ca sarvān avadyāṅgyaḥ kanyāḥ kamalalocanāḥ // HV_App.I,42.348

k: K1.2 Ñ2 B1.3 Ds D3-6 ins. :k

pūrṇacandrānanā divyā gandhavatyo manoramāḥ / **HV_App.I,42.348**17:1

kīrtiṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ buddhiṃ medhāṃ kriyāṃ tathā / HV_App.I,42.349

matiṃ lajjāṃ vasuṃ caiva dakṣo dharmāya vai dadau // HV_App.I,42.350

ātreyas tu tato bhūtas tasya toyātmakaḥ prabhuḥ / HV_App.I,42.351

putro gṛhāṇām adhipaḥ sahasrāṃśus tamisrahā // HV_App.I,42.352

tasmai nakṣatrayoginyaḥ saptāviṃśatir uttamāḥ / HV_App.I,42.353

rohiṇīpramukhāḥ kanyā dakṣaḥ prācetaso dadau // HV_App.I,42.354

etāsāṃ putrapautraṃ tu procyamānaṃ mayā śṛṇu / HV_App.I,42.355

kaśyapasya manoś caiva dharmasya śaśinas tathā // HV_App.I,42.356

aryamā varuṇo mitraḥ pūṣā dhātā puraṃdaraḥ / HV_App.I,42.357

tvaṣṭā bhago 'ṃśaḥ savitā parjanyaś ceti viśrutāḥ // HV_App.I,42.358

adityāṃ jajñire devāḥ kaśyapasya mahātmanaḥ / HV_App.I,42.359

dityāṃ putradvayaṃ jajño kaśyapād iti naḥ śrutam // HV_App.I,42.360

hiraṇyakaśipuś caiva hiraṇyākṣaś ca vīryavān / HV_App.I,42.361

dvāv apy amitavikrāntau tapasā kaśyapopamau // HV_App.I,42.362

k: T1.2 G1.3-5 M2.4 ins. :k

hiraṇyakaśipoḥ putrāś catvāraḥ saṃbabhūvire / **HV_App.I,42.362**18:1

tapaḥsiddhā yogasiddhā brahmacarye ca susthitāḥ // **HV_App.I,42.362**18:2

satyavrataparā nityaṃ śāntāś caiva jitendriyāḥ / **HV_App.I,42.362**18:3

ahiṃsāparamopetā moharāgavivarjitāḥ // **HV_App.I,42.362**18:4

ṛjuprabhāvā dakṣāś ca vīrā nikṛtiniścaye / **HV_App.I,42.362**18:5

sarve tejasvinaḥ śūrāḥ sarve bhavaparāyaṇāḥ // **HV_App.I,42.362**18:6

bhavāya tu bhavaṃ devaṃ śrīgarbhaṃ parameśvaram / **HV_App.I,42.362**18:7

piśitāśanaṃ bhūteśaṃ bhūtānāṃ patim avyayam // **HV_App.I,42.362**18:8

akṣayaṃ paramaṃ devam avyayaṃ bhavanaṃ param / **HV_App.I,42.362**18:9

parāc ca paramaṃ devaṃ parāvaraparaṃ param // **HV_App.I,42.362**18:10

anādim avyaktabhavam īśvaraṃ puruṣottamam / **HV_App.I,42.362**18:11

surāsuraguruṃ devaṃ sarvalokādim uttamam // **HV_App.I,42.362**18:12

padam avyaktabhūyiṣṭhaṃ kṛtticarmanivāsasam / **HV_App.I,42.362**18:13

hiraṇyakaśipoḥ putrāḥ prapannāś ca pinākinam // **HV_App.I,42.362**18:14

hiraṇyakaśipoḥ putrāḥ pañcaiva sumahābalāḥ / HV_App.I,42.363

k: K1.2 Ñ1 B Ds D4.6 ins. :k

prahrādaś caiva saṃhrādas tathānuhrāda eva ca / **HV_App.I,42.363**19:1

hradaś caiva tu vikrāntaḥ pañcamo 'nuhradas tathā // **HV_App.I,42.363**19:2

prahrādaḥ pūrvajas teṣām anuhrādas tato 'paraḥ // HV_App.I,42.364

saṃhrādaś caiva hrādaś ca kanīyāṃsau babhūvatuḥ / HV_App.I,42.365

k: K1.2 Ñ2 B1.2 Dn Ds D3.4.6 T2 ins. :k

prahrādasya trayaḥ putrā vikrāntāḥ sumahābalāḥ / **HV_App.I,42.365**20:1

virocanaś ca prāhrādir daityendro 'bhūn mahāyaśāḥ // HV_App.I,42.366

virocanaś ca jambhaś ca sujambhaś ceti viśrutāḥ / HV_App.I,42.367

k: D3 ins. :k

virocanas tu prāhrādir āsīt samitidurjayaḥ / **HV_App.I,42.367**21:1

balir virocanasuto bāṇa eko baleḥ sutaḥ // HV_App.I,42.368

k: Ñ2 B2.3 ins. :k

bāṇasya cendradamanaḥ putraḥ parapuraṃjayaḥ / **HV_App.I,42.368**22:1

k: T1.2 G1.3-5 M2.4 ins. after line 368:k

bales tu putro balavān bāṇa eva pratāpavān // **HV_App.I,42.368**23:1

anuhlādasya ye putrā khyātāḥ sarvatra bhārata / **HV_App.I,42.368**23:2

danoḥ putrās tu bahavo vaṃśe khyātā mahāsurāḥ / HV_App.I,42.369

vipracittiḥ prathamajas teṣāṃ rājā babhūva ha // HV_App.I,42.370

gaṇaḥ prajajñe krodhāyāḥ putrapautram anantakam / HV_App.I,42.371

raudrāḥ krodhavaśā nāma krūrakarmāṇa eva te // HV_App.I,42.372

siṃhikā suṣuve rāhuṃ grahaṃ candrārkamardanam / HV_App.I,42.373

grastāraṃ caiva candrasya sūryasya ca vināśanam // HV_App.I,42.374

kālāyāḥ kālakalpas tu gaṇaḥ paramadāruṇaḥ / HV_App.I,42.375

abhavad dīptasūryākṣo nīlameghasamaprabhaḥ // HV_App.I,42.376

sahasraśīrṣā śeṣaś ca vāsukis takṣakas tathā / HV_App.I,42.377

bahūnāṃ kadruputrāṇām ete prādhānyam āgatāḥ // HV_App.I,42.378

dharmātmāno vedavidaḥ sadā prāṇihite ratāḥ / HV_App.I,42.379

lokatantradharāś caiva varadāḥ kāmarūpiṇaḥ // HV_App.I,42.380

tārkṣyaś cāriṣṭanemiś ca garuḍaś ca mahābalaḥ / HV_App.I,42.381

aruṇaś cāruṇiś caiva vinatāyāḥ sutāḥ smṛtāḥ // HV_App.I,42.382

imāś cāpsarasaḥ puṇyā vividhāḥ puṇyalakṣaṇāḥ / HV_App.I,42.383

suṣuve 'ṣṭau mahābhāgā prādhā devarṣipūjitāḥ // HV_App.I,42.384

anavadyām anūkāṃ ca anūnām aruṇapriyām / HV_App.I,42.385

anugāṃ subhagāṃ caiva striyaḥ prādhā vyajāyata // HV_App.I,42.386

alambuṣā miśrakeśī puṇḍarīkā tilottamā / HV_App.I,42.387

surūpā lakṣmaṇā kṣemā tathā rambhā manoramā // HV_App.I,42.388

amitā ca subāhū ca suvṛttā sumukhī tathā / HV_App.I,42.389

supriyā ca sugandhā ca surathā ca pramāthinī // HV_App.I,42.390

kāśyā śāradvatī caiva mauneyāpsarasaḥ smṛtāḥ / HV_App.I,42.391

viśvāvasur bharaṇyā ca gandharvāś caiva viśrutāḥ // HV_App.I,42.392

menakā sahajanyā ca parṇinī puñjikasthalā / HV_App.I,42.393

ghṛtasthalā ghṛtācī ca viśvācī corvaśī tathā // HV_App.I,42.394

anumloceti vikhyātā pramloceti ca tā daśa / HV_App.I,42.395

manovatī tathā caiva divyā apsarasaḥ smṛtāḥ / HV_App.I,42.396

prajāpates tu saṃkalpāt saṃbhūtā bhuvanaśriyaḥ // HV_App.I,42.397

amṛtaṃ brāhmaṇā gāvo rudrāśceti catuṣṭayam / HV_App.I,42.398

surabhyapatyam ity etat purāṇe niścayo mahān // HV_App.I,42.399

etad vai kaśyapāpatyaṃ manor vaṃśaṃ nibodhata / HV_App.I,42.400

saṃkṣepeṇaiva tatsarvaṃ kīrtayiṣyāmi te 'nagha // HV_App.I,42.401

viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata / HV_App.I,42.402

marutvatyā marutvanto vasos tu vasavaḥ smṛtāḥ / HV_App.I,42.403

bhānos tu bhānavas tāta muhūrtās tu muhūrtajāḥ // HV_App.I,42.404

lambā ghoṣaṃ vijajñe 'tha nāgavīthī ca jāmijā / HV_App.I,42.405

pṛthivīviṣayaṃ sarvaṃ marutvatyām ajāyata // HV_App.I,42.406

saṃkalpāyās tu kauravya jajñe saṃkalpa eva ca / HV_App.I,42.407

dharmasya putro lakṣmyās tu kāmo jajñe jagatpriyaḥ // HV_App.I,42.408

yaśo harṣaś ca kāmasya ratyāṃ putradvayaṃ smṛtam / HV_App.I,42.409

somasya putro rohiṇyāṃ jajñe varcā mahāprabhaḥ // HV_App.I,42.410

udayann eva bhagavān varcasvī yena jāyate // HV_App.I,42.411

k: K3 Ñ2 Ds ins. :k

purūravāś ca bhagavān urvaśī yena yujyate / **HV_App.I,42.411**24:1

evaṃ putrasahasrāṇi strīṇāṃ caiva parasparam / HV_App.I,42.412

etāvat tu jaganmūlaṃ yatra lokāḥ pratiṣṭhitāḥ // HV_App.I,42.413

prajāpatis tu bhagavān guṇataḥ prekṣya dehinaḥ / HV_App.I,42.414

ādhipatyeṣu yukteṣu niyojayati yogavit // HV_App.I,42.415

diśo daśa kṣitim ṛṣayo 'rṇavān nagān @ HV_App.I,42.416

drumauṣadhīr uragasaritsurāsurān | HV_App.I,42.417

prajāpatīn bhuvanasṛjo nabho bhuvaḥ @ HV_App.I,42.418

kriyā makhān atha kṛtavān girīṃś ca saḥ || HV_App.I,42.419

Colophon vaiśaṃpāyana uvāca

trayāṇām api lokānām ādityānāṃ ca bhārata / HV_App.I,42.420

cakāra śakraṃ rājānam ādityasamatejasam // HV_App.I,42.421

sa vajrī kavacī jiṣṇur adityām abhijajñivān / HV_App.I,42.422

smṛtīsahāyo dyutimān yathā so 'dhvaryubhiḥ stutaḥ // HV_App.I,42.423

jātamātro 'tha bhagavān adityā sa kuśair vṛtah / HV_App.I,42.424

tadāprabhṛti deveśaḥ kauśikatvam upāgataḥ // HV_App.I,42.425

abhiṣicyādhirājye tu sahasrākṣaṃ puraṃdaram / HV_App.I,42.426

brahmā krameṇa rājyāni vyādeṣṭum upacakrame // HV_App.I,42.427

yajñānāṃ tapasāṃ caiva nakṣatragrahayos tathā / HV_App.I,42.428

dvijānām oṣadhīnāṃ ca somaṃ rājye 'bhyaṣecayat // HV_App.I,42.429

dakṣaṃ prajāpatīnāṃ tu ambhasāṃ varuṇaṃ patim / HV_App.I,42.430

pitṝṇāṃ sarvanidhanaṃ kālaṃ vaiśvānaraprabham // HV_App.I,42.431

k: V1 ins. :k

gandharvāṇāṃ ca sarveṣāṃ mahādevaḥ kṛtaḥ prabhuḥ / **HV_App.I,42.431**25:1

gandharvāṇāṃ ca sarveṣāṃ bhūtānāṃ ca śarīriṇām / HV_App.I,42.432

śabdakālabalānāṃ ca vāyur īśas tadā kṛtaḥ // HV_App.I,42.433

sarvabhūtapiśācānāṃ mātṝṇāṃ ca gavāṃ tathā / HV_App.I,42.434

unmādagraharogāṇāṃ vyādhīnām ītināṃ tathā // HV_App.I,42.435

pretānāṃ caiva sarveṣāṃ mahādevaḥ kṛtaḥ prabhuḥ / HV_App.I,42.436

yakṣāṇāṃ rākṣasānāṃ ca guhyakānāṃ dhanasya ca // HV_App.I,42.437

ratnānāṃ caiva sarveṣāṃ kṛto vaiśravaṇaḥ prabhuḥ / HV_App.I,42.438

sarveṣāṃ daṃṣṭriṇāṃ śeṣo nāgānām atha vāsukiḥ / HV_App.I,42.439

sarīsṛṣāṇāṃ sarveṣāṃ prabhur vai takṣakaḥ kṛtaḥ // HV_App.I,42.440

sāgarāṇāṃ nadīnāṃ ca meghānāṃ varṣitasya ca / HV_App.I,42.441

ādityānām avarajaḥ parjanyo 'dhipatiḥ kṛtaḥ // HV_App.I,42.442

gandharvāṇām adhipatiṃ cakre citrarathaṃ prabhum / HV_App.I,42.443

sarvāpsarogaṇānāṃ ca kāmadevaḥ kṛtaḥ prabhuḥ // HV_App.I,42.444

catuṣpadānāṃ sarveṣāṃ vāhanānāṃ ca sarvaśaḥ / HV_App.I,42.445

maheśvaradhvajaḥ śrīmān govṛṣo 'dhipatiḥ kṛtaḥ // HV_App.I,42.446

daityānāṃ ca mahātejā hiraṇyākṣaḥ prabhuḥ kṛtaḥ / HV_App.I,42.447

dānavānāṃ ca sarveṣām anīkānāṃ tathaiva ca // HV_App.I,42.448

vipracittaḥ prathamajas teṣāṃ rājye 'bhiṣecitaḥ / HV_App.I,42.449

hiraṇyakaśipuś caiva yauvarājye 'bhiṣecitaḥ // HV_App.I,42.450

gaṇānāṃ kālakeyānāṃ mahākālaḥ kṛtaḥ prabhuḥ / HV_App.I,42.451

anāyuṣāyāḥ putrāṇāṃ vṛtro rājā tadā kṛtaḥ // HV_App.I,42.452

k: K1 D4 ins. :k

ādityasya vibhoḥ putro dharmarājo mahāyaśāḥ / **HV_App.I,42.452**26:1

siṃhikātanayo yas tu rāhur nāma mahāgrahaḥ / HV_App.I,42.453

utpātānām anekānām aśubhānāṃ patiḥ kṛtaḥ // HV_App.I,42.454

ṛtūnām atha sarveṣāṃ yugānāṃ caiva bhārata / HV_App.I,42.455

pakṣāṇāṃ ca kṣapāṇāṃ ca tathāhastithiparvaṇām // HV_App.I,42.456

kalākāṣṭhāmuhūrtānāṃ gater ayanayos tathā / HV_App.I,42.457

kṛtaḥ saṃvatsaro rājā yogasya gaṇitasya ca // HV_App.I,42.458

pakṣiṇām atha sarveṣāṃ nāgānāṃ ca mahābalaḥ / HV_App.I,42.459

suparṇo bhogināṃ caiva guruḍo 'dhipatiḥ kṛtaḥ // HV_App.I,42.460

aruṇo guruḍabhrātā japāpuṣpacayaprabhaḥ / HV_App.I,42.461

k: Ñ2 Bombay Poona eds. G(ed.) ins. :k

yogānāṃ caiva sarveṣāṃ sādhyānām adhipaḥ kṛtaḥ // **HV_App.I,42.461**27:1

putro 'sya viratho nāma kaśyapasya prajāpateḥ / **HV_App.I,42.461**27:2

k: T2 G1.3-5 ins. after line 461, T1 after line 463 :k

sārathye yojitaś cāsīt sūryasyāmitatejasaḥ / **HV_App.I,42.461**28:1

rājā prācyāṃ diśi tathā vāsavo 'dhipatiḥ kṛtaḥ // HV_App.I,42.462

ādityasya vibhoḥ putro dharmarājo mahāyaśāḥ / HV_App.I,42.463

dakṣiṇasyāṃ diśi yamo mahendreṇābhisatkṛtaḥ // HV_App.I,42.464

kaśyapasyaurasaḥ putraḥ salilāntargatas tathā / HV_App.I,42.465

amburāja iti khyātaḥ pratīcyāṃ diśi pārthivaḥ // HV_App.I,42.466

pulastyaputro dyutimān mahedrapratimaḥ prabhuḥ / HV_App.I,42.467

ekākṣaḥ piṅgalo nāma saumyāyāṃ diśi pārthivaḥ // HV_App.I,42.468

evaṃ vibhajya rājyāni svayaṃbhūr lokabhāvanaḥ / HV_App.I,42.469

lokāṃś ca tridive divyān adadāt sa pṛthak pṛthak // HV_App.I,42.470

kasyacit sūryasaṃkāśān kasyacid vahnisaṃnibhān / HV_App.I,42.471

kasyacid vidyududyotān kasyacic candranirmalān // HV_App.I,42.472

nānāvarṇān kāmagamān anekaśatayojanān / HV_App.I,42.473

satāṃ sukṛtināṃ lokān pāpaduṣkṛtidurlabhān // HV_App.I,42.474

ye ca bhāsā vibhānty agre saumyās tārāgaṇā iva / HV_App.I,42.475

ete sukṛtināṃ lokā ye jātāḥ puṇyakarmiṇaḥ // HV_App.I,42.476

ye yajanti makhaiḥ puṇyaiḥ samāptavaradakṣiṇaiḥ / HV_App.I,42.477

svadāraniratāḥ kṣāntā ṛjavaḥ satyavādinaḥ // HV_App.I,42.478

dinānugrahakartāro brāhmaṇā lobhavarjitāḥ / HV_App.I,42.479

te tyaktarajasaḥ śāntā yānti tatra tapojjvalāḥ // HV_App.I,42.480

evaṃ niyujya tanayān svayaṃ lokapitāmahaḥ / HV_App.I,42.481

puṣkaraṃ brahmasadanam āruroha prajāpatiḥ // HV_App.I,42.482

sarve svayaṃbhudatteṣu pālaneṣu divaukasaḥ / HV_App.I,42.483

remire sveṣu lokeṣu mahendreṇābhipālitāḥ // HV_App.I,42.484

svayaṃbhuvā śakrapuraḥsarāḥ surāḥ @ HV_App.I,42.485

kṛtā yathārhaṃ pratipālaneṣu te | HV_App.I,42.486

yaśo divaṃ ca pratipedire śubhaṃ @ HV_App.I,42.487

mudaṃ ca jagmur makhabhāgabhojinaḥ || HV_App.I,42.488

Colophon vaiśaṃpāyana uvāca

kadācit tu sapakṣās te parvatā dharaṇīdharāḥ / HV_App.I,42.489

prasthitā dharaṇīṃ tyaktvā nūnaṃ tasyaiva māyayā // HV_App.I,42.490

tadāsurāṇāṃ nilayaṃ hiraṇyākṣeṇa pālitam / HV_App.I,42.491

diśaṃ pratīcīm āgamya hrade 'majjan yathā gajāḥ // HV_App.I,42.492

tatrāsurebhyaḥ śaṃsanta ādhipatyaṃ surāśrayam / HV_App.I,42.493

tac chrutvāthāsurāḥ sarve cakrur udyogam uttamam // HV_App.I,42.494

krūrāṃ ca buddhim atulāṃ pṛthivīharaṇe ratāḥ / HV_App.I,42.495

āyudhāni ca sarvaṇi jagṛhur bhīmavikramāḥ // HV_App.I,42.496

cakrāśanīṃs tathā khaḍgān bhuśuṇḍīś ca dhanūṃṣi ca / HV_App.I,42.497

prāsān pāśāṃś ca śaktīś ca musalāni gadās tathā // HV_App.I,42.498

kecit kavacinaḥ sajjā mattān nāgān samāsthitāḥ / HV_App.I,42.499

kecid aśvarathān yuktā apare 'śvā mahārathāḥ // HV_App.I,42.500

kecid uṣṭrāṃs tathā khaḍgān mahiṣān gardabhān api / HV_App.I,42.501

svabāhubalam āsthāya kecic cāpi padātayaḥ // HV_App.I,42.502

parivārya hiraṇyākṣaṃ talabaddhāḥ patākinaḥ / HV_App.I,42.503

itaś cetaś ca niścerur hṛṣṭāḥ sarve yuyutsavaḥ // HV_App.I,42.504

tato devagaṇāḥ paścāt puraṃdarapurogamāḥ / HV_App.I,42.505

daityānāṃ viditodyogāś cakrur udyogam uttamam // HV_App.I,42.506

mahatā caturaṅgeṇa balena susamāhitāḥ / HV_App.I,42.507

baddhagodhāṅgulitrāṇās tūṇavantaḥ samārgaṇāḥ // HV_App.I,42.508

ugrāyudhadharā devāḥ sveṣv anīkeṣv avasthitāḥ / HV_App.I,42.509

airāvatagataṃ śakram anvagacchanta pṛṣṭhataḥ // HV_App.I,42.510

tatas tūryaninādaiś ca bherīṇāṃ ca mahāsvanaiḥ / HV_App.I,42.511

abhyadravad dhiraṇyākṣo devarājaṃ puraṃdaram // HV_App.I,42.512

tīkṣṇaiḥ paraśunistriṃśair gadātomaraśāktibhiḥ / HV_App.I,42.513

musalaiḥ paṭṭisaiś caiva chādayām āsa vāsavam // HV_App.I,42.514

tato 'strabalavegena sārciṣmatyaḥ sudāruṇāḥ / HV_App.I,42.515

ghorarūpā mahāvegā nipetur bāṇavṛṣṭayaḥ // HV_App.I,42.516

śiṣṭāś ca daityā balinaḥ śitadhārāparaśvadhaiḥ / HV_App.I,42.517

parighair āyasaiḥ khaḍgaiḥ kṣepaṇīyaiś ca mudgaraiḥ // HV_App.I,42.518

gaṇḍaśailaiś ca vipulair aśmabhiś cādrisaṃnibhaiḥ / HV_App.I,42.519

ghātanībhiś ca gurvībhiḥ śataghnībhis tathaiva ca // HV_App.I,42.520

yugair yantraiś ca nirmuktair argalaiś ca vidāraṇaiḥ / HV_App.I,42.521

sarvān devagaṇān daityāḥ saṃnijaghnuḥ savāsavān // HV_App.I,42.522

dhūmrakeśaṃ hariśmaśruṃ nānāpraharaṇāyudham / HV_App.I,42.523

raktasaṃdhyābhrasaṃkāśaṃ kirīṭottamadhāriṇam // HV_App.I,42.524

nīlapītāmbaradharaṃ sitodvṛttogradaṃṣṭriṇam / HV_App.I,42.525

ājānubāhuṃ haryakṣaṃ vaidūryābharaṇojjvalam // HV_App.I,42.526

samudyatāyudhaṃ dṛṣṭvā sarve devagaṇās tadā / HV_App.I,42.527

te hiraṇyākṣam asuraṃ daityānām agrataḥ sthitam // HV_App.I,42.528

yugāntasamaye bhīmaṃ sthitaṃ mṛtyum ivāgrataḥ / HV_App.I,42.529

pravivyathuḥ surāḥ sarve tadā śakrapurogamāḥ // HV_App.I,42.530

dṛṣṭvāyāntaṃ hiraṇyākṣaṃ mahādrim iva jaṅgamam / HV_App.I,42.531

devāḥ saṃvignamanasaḥ pragṛhītaśarāsanāḥ / HV_App.I,42.532

sahasrākṣaṃ puraskṛtya tasthuḥ saṃgrāmamūrdhani // HV_App.I,42.533

sā tu daityacamū reje hiraṇyakavacojjvalā / HV_App.I,42.534

pravṛddhanakṣatragaṇā śāradī dyaur ivāmalā // HV_App.I,42.535

te 'nyonyam abhisaṃpetuḥ pātayantaḥ parasparam / HV_App.I,42.536

babhañjur bāhubhir bāhūn dvaṃdvam anye yuyutsavaḥ / HV_App.I,42.537

gadānipātair bhagnāṅgā bāṇaiś ca mathitorasaḥ // HV_App.I,42.538

vinipetuḥ pṛthak kecit tathānye vijughūrṇire / HV_App.I,42.539

babhañjire rathān kecit kecit saṃmṛditā rathaiḥ / HV_App.I,42.540

saṃbādham anye saṃprāptā na śekuś calituṃ rathāḥ // HV_App.I,42.541

dānavendrabalaṃ tat tu devānāṃ ca mahad balam / HV_App.I,42.542

anyonyaṃ bāṇavarṣeṇa yuddhadurdinam ābabhau // HV_App.I,42.543

hiraṇyākṣaś ca balavān kruddhaḥ sa ditinandanaḥ / HV_App.I,42.544

vyavardhata mahātejāḥ samudra iva parvaṇi // HV_App.I,42.545

tasya kruddhasya sahasā mukhān niścerur arciṣaḥ / HV_App.I,42.546

taiḥ sāgnidhūmapavanair vyadahad devatāgaṇān // HV_App.I,42.547

śastrajālair bahuvidhair dhanurbhiḥ parighair api / HV_App.I,42.548

divyam ākāśam āvavre parvatair ucchritair iva // HV_App.I,42.549

bahubhiḥ śatranistriṃśaiś chinnabhinnaśirorasaḥ / HV_App.I,42.550

na śekuś calituṃ devā hiraṇyākṣārditā yudhi // HV_App.I,42.551

tena vitrāsitā devā hiraṇyākṣeṇa saṃyuge / HV_App.I,42.552

na śekur yatnavanto 'pi yatnaṃ kartuṃ vicetasaḥ // HV_App.I,42.553

tena śakraḥ sahasrākṣaḥ stambhito 'streṇa dhīmatā / HV_App.I,42.554

airāvatagataḥ saṃkhye nāśakac calituṃ bhayāt // HV_App.I,42.555

sarvāṃś ca devān akhilān sa parājitya dānavaḥ / HV_App.I,42.556

stambhayitvā ca deveśam ātmasthaṃ manyate jagat // HV_App.I,42.557

satoyameghapratimogranisvanaṃ @ HV_App.I,42.558

prabhinnamātaṅgavilāsavikramam | HV_App.I,42.559

dhanurvidhunvantam udāravarcasaṃ @ HV_App.I,42.560

tadāsurendraṃ dadṛśuḥ surāḥ sthitam || HV_App.I,42.561

Colophon vaiśaṃpāyana uvāca

niṣprayatne surapatau dharṣiteṣu sureṣu ca / HV_App.I,42.562

hiraṇyākṣavadhe buddhiṃ cakre cakragadādharaḥ // HV_App.I,42.563

vārāhaḥ parvato nāma yaḥ pūrvaṃ samudāhṛtaḥ / HV_App.I,42.564

sa eṣa bhūtvā bhagavān ājagāmāsurāntakṛt // HV_App.I,42.565

tataś candrapratīkāśaṃ so 'gṛhṇāc chaṅkham uttamam / HV_App.I,42.566

sahasrāraṃ ca taccakraṃ cakraparvatasaṃsthitam // HV_App.I,42.567

mahādevo mahābuddhir mahāyogī maheśvaraḥ / HV_App.I,42.568

japyate yo 'maraiḥ sarvair guhyair nāmabhir avyayaḥ // HV_App.I,42.569

sa ca sarvātmani śreṣṭhaḥ sadbhir yaḥ sevyate sadā / HV_App.I,42.570

ijyate ca purāṇaiś ca triloke lokabhāvanaḥ // HV_App.I,42.571

yo vaikuṇṭhaḥ surendrāṇām ananto bhoginām api / HV_App.I,42.572

viṣṇur yo yogaviduṣāṃ yo yajño yajñakarmaṇi // HV_App.I,42.573

makhe yasya prasādena bhuvanasthā divaukasaḥ / HV_App.I,42.574

ājyaṃ maharṣibhir dattam aśnuvanti tridhā hutam // HV_App.I,42.575

yo naidhano 'gnir daityānāṃ yaḥ surāṇāṃ parā gatiḥ / HV_App.I,42.576

yaḥ pavitraṃ pavitrāṇāṃ svayaṃbhor api yo vibhuḥ // HV_App.I,42.577

yasya cakrapraviṣṭāni dānavānāṃ yuge yuge / HV_App.I,42.578

kulāny ākulatāṃ yānti yāni dṛptāni vīryataḥ // HV_App.I,42.579

tato daityadravakaraṃ paurāṇaṃ śaṅkham uttamam / HV_App.I,42.580

dadhmau prāṇena balavān vikṣipan daityajīvitam // HV_App.I,42.581

śrutvā śaṅkhasvanaṃ ghoram asurāṇāṃ bhayāvaham / HV_App.I,42.582

kṣubhitā dānavāḥ sarve diśo daśa vilokayan // HV_App.I,42.583

tataḥ saṃraktanayano hiraṇyākṣo mahasuraḥ / HV_App.I,42.584

ko 'yam ity abravīd roṣān nārāyaṇam udaikṣata // HV_App.I,42.585

varāharūpiṇaṃ devaṃ saṃsthitaṃ puruṣaṃ yathā / HV_App.I,42.586

śaṅkhacakrodyatakaraṃ devānām ārtināśanam // HV_App.I,42.587

rarāja śaṅkhacakrābhyāṃ tābhyām asurasūdanaḥ / HV_App.I,42.588

sūryācandramasor madhye yathā nīlaḥ payodharaḥ // HV_App.I,42.589

tato 'suragaṇāḥ sarve hiraṇyākṣapurogamāḥ / HV_App.I,42.590

udyatāyudhanistriṃśā dṛṣṭvā devam upādravan // HV_App.I,42.591

pīḍyamāno 'tibalibhir daityaiḥ sarvāyudhodyataiḥ / HV_App.I,42.592

na cacāla harir yuddhe 'kampamāna ivācalaḥ // HV_App.I,42.593

k: T1.2 G1.3.4 M2.4 ins. :k

tataḥ kruddho hiraṇyākṣaḥ provāca harim uddhataḥ / **HV_App.I,42.593**29:1

tiṣṭha tiṣṭha na me 'dya tvaṃ mokṣyase sahajīvitaḥ // **HV_App.I,42.593**29:2

tataḥ prajvalitāṃ śaktiṃ varāhorasi dānavaḥ / HV_App.I,42.594

hiraṇyākṣo mahātejāḥ pātayām āsa vīryavān / HV_App.I,42.595

tasyāḥ śaktyāḥ prahāreṇa brahmā vismayam āgataḥ // HV_App.I,42.596

k: B D4 Bombay Poona eds. G(ed.) ins. :k

samīpam āgatāṃ dṛṣṭvā mahāśaktiṃ mahābalaḥ / **HV_App.I,42.596**30:1

huṃkāreṇaiva nirbhartsya pātayām āsa bhūtale // **HV_App.I,42.596**30:2

tasyāṃ pratihatāyāṃ tu brahmā sādhv iti cābravīt / HV_App.I,42.597

yaḥ prabhuḥ sarvabhūtānāṃ varāhas tena tāḍitaḥ // HV_App.I,42.598

k: T1.2 G1.3-5 M2.4 G(ed.) ins. :k

tasyāṃ pratihatāyāṃ tu hiraṇyākṣaḥ pratāpavān / **HV_App.I,42.598**31:1

āsādya dānavendras tu talenāhatya keśavam / **HV_App.I,42.598**31:2

bāhubhyāṃ parijagrāha siṃhanādaṃ samānadat // **HV_App.I,42.598**31:3

tataś ca bhagavān viṣṇur durvijñeyagatiḥ prabhuḥ / **HV_App.I,42.598**31:4

bāhuyuddhaṃ samārebhe daityaṃ prati mahābalam // **HV_App.I,42.598**31:5

mahāvarāhaṃ daityendro muṣṭinā taṃ jaghāna ha // **HV_App.I,42.598**31:6

tayor yuddhaṃ mahac cāsīd devadaityendrayos tadā / **HV_App.I,42.598**31:7

tayoḥ śabdo mahān āsīd bāhvoḥ saṃkṣobhajas tadā // **HV_App.I,42.598**31:8

kṣubdhā devās tadā sarve bhītās tatrāvatathire / **HV_App.I,42.598**31:9

svastīty uktvā munigaṇā devadaityasamāgame // **HV_App.I,42.598**31:10

tasmin yuddhe mahāghore sanakādyās tato harim / **HV_App.I,42.598**31:11

tuṣṭuvuḥ puṇḍarīkākṣaṃ vārāhaṃ vapur āsthitam // **HV_App.I,42.598**31:12

jaya prapannārtihara prabho hare @ **HV_App.I,42.598**31:13

jayasva govinda nanātanātman | **HV_App.I,42.598**31:14

jayādideveśa jayāmareśa @ **HV_App.I,42.598**31:15

jayasva deva tripurārisaṃstuta || **HV_App.I,42.598**31:16

namo namo deva mahāmate hare @ **HV_App.I,42.598**31:17

mahāvarāhāya namo 'stu bhūyaḥ | **HV_App.I,42.598**31:18

namaḥ samasteśa varāharūpiṇe @ **HV_App.I,42.598**31:19

janārdanāya prabhaviṣṇave namaḥ || **HV_App.I,42.598**31:20

namo vareṇyāya varāya deva @ **HV_App.I,42.598**31:21

trivikramāyādivarāharūpiṇe | **HV_App.I,42.598**31:22

namo namo bhūpavilāsavikrama @ **HV_App.I,42.598**31:23

prabho hare deva sanātanāya || **HV_App.I,42.598**31:24

acintyarūpāya hiraṇyaretase @ **HV_App.I,42.598**31:25

vināśakartre kṣitipālanāya | **HV_App.I,42.598**31:26

natāḥ sma devaṃ varadaṃ vareṇyaṃ @ **HV_App.I,42.598**31:27

natāḥ sma viṣṇo niyatā janārdana || **HV_App.I,42.598**31:28

natāḥ sma śaṅkhārigadāsidhāriṇe @ **HV_App.I,42.598**31:29

natāḥ sma śārṅgāyudha devadeva || **HV_App.I,42.598**31:30

kṛṣṇa kṛṣṇa hṛṣīkeśa devadeva sanātana / **HV_App.I,42.598**31:31

nārāyana purāṇātman yogidhyeya jagatpate // **HV_App.I,42.598**31:32

jahīmaṃ dānavaṃ viṣṇo cakreṇa madhusūdana / **HV_App.I,42.598**31:33

nirvighnāḥ santu lokāś ca dānavasya vadhād dhare // **HV_App.I,42.598**31:34

ete devā namasyanti bhītās tvāṃ śaraṇaṃ gatāḥ / **HV_App.I,42.598**31:35

jahi kṣipraṃ durātmānaṃ viprāṇāṃ bhayavardhanam // **HV_App.I,42.598**31:36

ity uktvā te munivarā vācam āyamya saṃsthitāḥ / **HV_App.I,42.598**31:37

devāś ca munayaś caiva saṃsthitā bhayaviklavāḥ // **HV_App.I,42.598**31:38

Colophon vaiśaṃpāyana uvāca

evaṃ stuto jagannātho vavṛdhe viṣṇur avyayaḥ / **HV_App.I,42.598**31:39

dānavasya karaṃ gṛhya balād daṇḍam ivāyasam // **HV_App.I,42.598**31:40

mahāvarāho bhagavān nanāda bahuśas tadā / **HV_App.I,42.598**31:41

paribabhrāma sahasā bhrāmayaṃs taṃ mahāsuram / **HV_App.I,42.598**31:42

tayoś caṭacaṭāśabdaḥ prādur āsīt samantataḥ // **HV_App.I,42.598**31:43

mahāvarāhaḥ sahasā tadā hariḥ @ **HV_App.I,42.598**31:44

samānadan bhīmam atīva hṛṣṭaḥ | **HV_App.I,42.598**31:45

vighūrṇayan lokam imaṃ sasāgaram @ **HV_App.I,42.598**31:46

surāribhītiṃ vidadhan sanātanaḥ || **HV_App.I,42.598**31:47

tato hiraṇyākṣamahāsuraḥ krudhā @ **HV_App.I,42.598**31:48

nanāda bhūyo 'pi tato balāt sa tam | **HV_App.I,42.598**31:49

vighūrṇayām āsa diśaḥ samagrāḥ @ **HV_App.I,42.598**31:50

sasāgarāḥ sāgarapattanās tadā || **HV_App.I,42.598**31:51

tayos tadā śabda udāranisvanaḥ @ **HV_App.I,42.598**31:52

sa pūrayām āsa tathaiva rodasī | **HV_App.I,42.598**31:53

susaṃmitaḥ so 'tha mahāraṇe tadā @ **HV_App.I,42.598**31:54

guhāś ca sarvāḥ praviveśa parvatān || **HV_App.I,42.598**31:55

te parvatāś cāpi tathā vineduḥ @ **HV_App.I,42.598**31:56

śabdena tena prasabhaṃ samāyutāḥ | **HV_App.I,42.598**31:57

mahāvarāhaḥ sphuṭatīkṣṇadaṃṣṭravān @ **HV_App.I,42.598**31:58

dadaṃśa daityaṃ samare mahāmatim || **HV_App.I,42.598**31:59

muṣṭiprahāreṇa ca daityasattamaṃ @ **HV_App.I,42.598**31:60

jaghāṇa viṣṇuḥ suralokasatkṛtaḥ | **HV_App.I,42.598**31:61

sa daityarājo 'tha mahāvarāhaṃ @ **HV_App.I,42.598**31:62

jaghāna vīraḥ prasabhaṃ balād balī || **HV_App.I,42.598**31:63

stanāntare muṣṭibhir āttasāyakas @ **HV_App.I,42.598**31:64

tatāna vṛṣṭiṃ punar eva vakṣasi | **HV_App.I,42.598**31:65

mahāvarāhasya ca pādasaṃbhramaṃ @ **HV_App.I,42.598**31:66

soḍhuṃ na śaktā kila bhūtadhāriṇī || **HV_App.I,42.598**31:67

nanāda duḥkhād bahuśaḥ sasāgarā @ **HV_App.I,42.598**31:68

sādridrumā parvatakandarāntarā | **HV_App.I,42.598**31:69

tathaiva daityasya ca pādapātanam @ **HV_App.I,42.598**31:70

soḍhuṃ pravīṇā yudhi viṣṇusaṃgrahāt || **HV_App.I,42.598**31:71

tayoḥ śarīre sahasā prasusruvū @ **HV_App.I,42.598**31:72

raktāni māṃsāni bahūni cāsakṛt | **HV_App.I,42.598**31:73

asthīni majjāś ca babhūvur anyataḥ @ **HV_App.I,42.598**31:74

kṣiteḥ sthalaṃ śoṇitakardamaṃ kṛtam || **HV_App.I,42.598**31:75

evaṃ bahūni yuddhāni kṛtvā tau devadānavau / **HV_App.I,42.598**31:76

pīḍāṃ nāvāpatus tatra devadaityasamāgame // **HV_App.I,42.598**31:77

niśceṣṭaṃ ca jagat sarvaṃ prādur āsīt samantataḥ / **HV_App.I,42.598**31:78

evaṃ saṃkrīḍya bahudhā daityaṃ hantuṃ mano dadhe // **HV_App.I,42.598**31:79

tataś cakraṃ samādatta sahasrāraṃ mahādyutiḥ / **HV_App.I,42.598**31:80

cikṣeporasi daityasya vinadan bahuśo hariḥ // **HV_App.I,42.598**31:81

tato bhagavatā cakram āvidhyād ity asaṃnibham / HV_App.I,42.599

pātitaṃ dānavendrasya śirasy uttamatejasaḥ // HV_App.I,42.600

tataḥ sthitasyaiva śiras tasya bhūmau papāta ha / HV_App.I,42.601

daityendrasyāśanihataṃ meruśṛṅgam ivottamam // HV_App.I,42.602

hiraṇyākṣe hate daitye ye śeṣās tatra dānavāḥ / HV_App.I,42.603

sarve tasya bhayatrastā jagmur ārtā diśo daśa // HV_App.I,42.604

sa sarvalokāpraticakracakro @ HV_App.I,42.605

mahāhaveṣv apratimogracakraḥ | HV_App.I,42.606

babhau varāho yudhi cakrapāṇiḥ @ HV_App.I,42.607

kālo yugānteṣv iva daṇḍapāṇiḥ || HV_App.I,42.608

Colophon vaiśaṃpāyana uvāca

vidrāvya tu raṇe sarvān asurān puruṣottamaḥ / HV_App.I,42.609

mumoca tatra baddhāṃs tān puraṃdaramukhān surān // HV_App.I,42.610

tataḥ prakṛtim āpannāḥ sarve devagaṇās tadā / HV_App.I,42.611

puraṃdaraṃ puraskṛtya nārāyaṇam upasthitāḥ // HV_App.I,42.612

k: B2 D3 ins. :k

kṛtāñjalipuṭāḥ procur jagatīpatim īśvaram / **HV_App.I,42.612**32:1

vaiśaṃpāyana uvāca k: here ends 9420.612*32 :k devā ūcuḥ

tvatprasādena bhagavaṃs tava bāhubalena ca / HV_App.I,42.613

k: D6 T1.2 G1.3-5 M2.4 ins. after the ref. :k

natāḥ sma devadeveśa tvāṃ vayaṃ śaraṇaṃ gatāḥ / **HV_App.I,42.613**33:1

natāḥ sma viṣṇuṃ sakalaṃ niṣkalaṃ bhūtabhāvanam // **HV_App.I,42.613**33:2

natāḥ sma viṣṇuṃ deveśaṃ śaṅkhacakragadādharam / **HV_App.I,42.613**33:3

natāḥ sma bhūtabhavyeśam īḍyam ādiguruṃ harim // **HV_App.I,42.613**33:4

natāḥ sma varuṇaṃ devam arcitaṃ bhuvaneśvaram / **HV_App.I,42.613**33:5

natāḥ sma pretādhipatiṃ kuberaṃ devasattamam // **HV_App.I,42.613**33:6

namas tubhyaṃ jagannātha sanātana jagatpate / **HV_App.I,42.613**33:7

namaḥ sarvātmane tubhyaṃ sarvakartre namo namaḥ // **HV_App.I,42.613**33:8

nama ādyāya bījāya pradhānāya jagatpate / **HV_App.I,42.613**33:9

namaḥ sraṣṭe namo hartre namaḥ kartre jagatpate / **HV_App.I,42.613**33:10

namo goptre jagannātha namaḥ sthātre namo namaḥ // **HV_App.I,42.613**33:11

yaṃ prāpya na nivartante yogino yatacetasaḥ / **HV_App.I,42.613**33:12

tasmai tubhyaṃ pradhānātman sarvāya jagataḥ pate // **HV_App.I,42.613**33:13

sarveśa bhūtabhavyeśa sarvalokanamaskṛta / **HV_App.I,42.613**33:14

prasīda devadeveśa bhaktānām abhayaṃkara // **HV_App.I,42.613**33:15

jīvāmo 'dya mahābāho niṣkrāntāś cāntakānanāt // HV_App.I,42.614

tvacchāsanād dhi bhagavan kiṃ kurvantv aditeḥ sutāḥ / HV_App.I,42.615

icchāmaḥ pādaśuśrūṣāṃ tava kartuṃ sanātana // HV_App.I,42.616

tac chrutvā vacanaṃ teṣāṃ puṇḍarīkanibhekṣaṇaḥ / HV_App.I,42.617

uvāca vacanaṃ devān mudā yukto hatadviṣaḥ // HV_App.I,42.618

yo 'yaṃ sa bhavatāṃ loko mayaiva vihitaḥ purā / HV_App.I,42.619

pālyatāṃ sa tu yatnena prādhānyena kvacit kvacit // HV_App.I,42.620

aiśvaryaṃ pratipannāḥ stha kratubhāgapuraskṛtam / HV_App.I,42.621

mayaiva pūrvaṃ nirdiṣṭo niyogaḥ paripālyatām // HV_App.I,42.622

śakraṃ provāca bhagavān vacanaṃ duṃdubhisvanaḥ / HV_App.I,42.623

idaṃ yathāvat kartavyaṃ satsu cāsatsu ca tvayā // HV_App.I,42.624

gacchantu tapasā svargaṃ munayaḥ saṃśitavratāḥ / HV_App.I,42.625

k: Ñ2 Dn Ds ins. :k

tava lokaṃ suraśreṣṭha sarvakāmadughaṃ sadā // **HV_App.I,42.625**34:1

yāyajūkāś ca ye kecid brāhmaṇāḥ kṣatriyā viśaḥ / **HV_App.I,42.625**34:2

teṣāṃ kāmadughā lokāḥ svargam ādimanoharāḥ // **HV_App.I,42.625**34:3

yajñair iṣṭvā yāyajūkāḥ phalaṃ te prāpnuvantu ca // HV_App.I,42.626

bhāvaḥ svadharmaśīlānām abhāvaḥ pāpakarmaṇām / HV_App.I,42.627

santaḥ svargajitaḥ santu sarvāśramanivāsinaḥ // HV_App.I,42.628

satyaśūrā dānaśūrā raṇaśūrāś ca ye narāḥ / HV_App.I,42.629

te svargaphalam aśnantu sadā ye cānasūyakāḥ // HV_App.I,42.630

aśraddadhānāḥ puruṣāḥ kāmino 'rthaparāḥ śaṭhāḥ / HV_App.I,42.631

abrahmaṇyā nāstikāś ca narakaṃ yāntu mānavāḥ // HV_App.I,42.632

k: T1.2 G1.3-5 M2.4 ins. :k

yogino māṃ tu ye devaṃ bhajante yogatatparāḥ / **HV_App.I,42.632**35:1

namaskāryās tvayā śakra bhaktapravaṇacetasā // **HV_App.I,42.632**35:2

sadā māṃ dhyāhi deveśa śreyas tava bhaviṣyati / **HV_App.I,42.632**35:3

matparo bhava deveśa māṃ namaskuru yatnataḥ / **HV_App.I,42.632**35:4

idam eva paraṃ śreyo nātra kāryā vicāraṇā // **HV_App.I,42.632**35:5

etāvat kriyatāṃ vākyaṃ mayoktaṃ tridaśeśvarāḥ / HV_App.I,42.633

tato mayi sthite sarvān bādhiṣyante na cārayaḥ // HV_App.I,42.634

ity uktvāntarhito devaḥ śaṅkhacakragadādharaḥ / HV_App.I,42.635

devatānāṃ ca sarveṣām abhavad vismayo mahān // HV_App.I,42.636

etad atyadbhutaṃ dṛṣṭvā varāhacaritaṃ surāḥ / HV_App.I,42.637

namaskṛtvā varāhāya nākapṛṣṭham ito gatāḥ // HV_App.I,42.638

tataḥ svāny ādhipatyāni pratipannāni daivataiḥ / HV_App.I,42.639

sarvalokādhipatye ca pratiṣṭhāṃ vāsavo gataḥ / HV_App.I,42.640

vimuktā dānavagaṇaiḥ prakṛtiṃ dharaṇī gatā // HV_App.I,42.641

sthairyahetor dharaṇyās tu jñātvā cāgaskṛtān girīn / HV_App.I,42.642

sveṣu sthāneṣu saṃsthāpya parvatānāṃ puraṃdaraḥ / HV_App.I,42.643

ciccheda bhagavān pakṣān vajreṇa śataparvaṇā // HV_App.I,42.644

sarveṣām eva pakṣā vai chinnāḥ śakreṇa dhīmatā / HV_App.I,42.645

ekaḥ sapakṣo mainākaḥ surais tatsamayaḥ kṛtaḥ // HV_App.I,42.646

eṣa nārāyaṇasyādyaḥ prādurbhāvo mahātmanaḥ / HV_App.I,42.647

vārāha iti viprendraiḥ purāṇe parikīrtitaḥ // HV_App.I,42.648

kṛṣṇadvaipāyanamataṃ nānāśrutisamāhitam / HV_App.I,42.649

nāśūcerna kṛtaghnāya nṛśaṃsāya na kīrtayet // HV_App.I,42.650

k: Ñ2 Bombay Poona eds. G(ed.) ins. :k

na kṣudrāya na nīcāya na gurudveṣakāriṇe / **HV_App.I,42.650**36:1

nāśiṣyāya tathā rājan na kṛtaghnāya caiva hi // **HV_App.I,42.650**36:2

āyuṣkāmair yaśaskāmair mahīkāmaiś ca mānavaiḥ / HV_App.I,42.651

jayaiṣibhiś ca śrotavyo devānām eṣa vai jayaḥ // HV_App.I,42.652

purāṇo vedasaṃbaddhaḥ śivaḥ svastyayano mahān / HV_App.I,42.653

pāvanaḥ sarvabhūtānāṃ sāttviko vijayaṃkaraḥ // HV_App.I,42.654

eṣa kauravya tattvena kathitas te 'nupūrvaśaḥ / HV_App.I,42.655

varāhasya naraśreṣṭha prādurbhāvo mahātmanaḥ // HV_App.I,42.656

ye yajanti makhaiḥ puṇyair daivatāni pitṝn api / HV_App.I,42.657

ātmānam ātmanā nityaṃ viṣṇum eva yajanti te // HV_App.I,42.658

lokāyanāya tridaśāyanāya @ HV_App.I,42.659

brahmāyanāyātmabhavāyanāya | HV_App.I,42.660

nārāyaṇāyātmahitāyanāya @ HV_App.I,42.661

mahāvarāhāya namaskuruṣva || HV_App.I,42.662

Colophon h: HV (CE) App. 42A, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of May 15, 2001 :h k: K Ñ1.2 V1.3 B D T1.2 G1.3-5 M2.4 cont. after Appendix I, No. 42 :k vaiśaṃpāyana uvāca

vārāha eṣa kathito nārasiṃham ataḥ śṛṇu / HV_App.I,42A.1

k: Before the ref., D6 T1 G3-5 ins. :k janamejaya uvāca

vārāha eṣa kathito nārasiṃham ataḥ param / **HV_App.I,42A.0**1:1

kathayasva mahābhāga hiraṇyakaśipor vadham / **HV_App.I,42A.0**1:2

yatra bhūtvā mṛgendreṇa hiraṇyakaśipur hataḥ // HV_App.I,42A.2

purā kṛtayuge rājan hiraṇyakaśipuḥ prabhuḥ / HV_App.I,42A.3

daityānām ādipuruṣaś cakāra sumahattapaḥ // HV_App.I,42A.4

daśavarṣasahasrāṇi śatāni daśa pañca ca / HV_App.I,42A.5

jalavāsī samabhavat sthānamaunadhṛtavrataḥ // HV_App.I,42A.6

tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva ha / HV_App.I,42A.7

brahmā prīto 'bhavat tasya tapasā niyamena ca // HV_App.I,42A.8

tataḥ svayaṃbhūr bhagavān svayam āgatya tatra ha / HV_App.I,42A.9

vimānenārkavarṇena haṃsayuktena bhāsvatā // HV_App.I,42A.10

ādityair vasubhiḥ sādhyair marudbhir daivataiḥ saha / HV_App.I,42A.11

rudrair viśvasahāyaiś ca yakṣarākṣasakiṃnaraiḥ // HV_App.I,42A.12

digbhiś cāpi vidigbhiś ca nadībhiḥ sāgarais tathā / HV_App.I,42A.13

nakṣatraiś ca muhūrtaiś ca khecaraiś ca mahāgrahaiḥ // HV_App.I,42A.14

devair brahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhis tathā / HV_App.I,42A.15

rājarṣibhiḥ puṇyakṛdbhir gandharvair apsarogaṇaiḥ // HV_App.I,42A.16

carācaraguruḥ śrīmān vṛto devagaṇaiḥ saha / HV_App.I,42A.17

brahmā brahmavidāṃ śreṣṭho daityaṃ vacanam abravīt // HV_App.I,42A.18

prīto 'smi tava bhaktasya tapasānena suvrata / HV_App.I,42A.19

varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi // HV_App.I,42A.20

k: Ñ2 V1 B Dn Ds D6 ins. :k

tato hiraṇyakaśipuḥ prītātmā dānavottamaḥ / **HV_App.I,42A.20**2:1

kṛtāñjalipuṭaḥ śrīmān vacanaṃ cedam abravīt / **HV_App.I,42A.20**2:2

hiraṇyakaśipur uvāca

na devāsuragandharvā na yakṣoragarākṣasāḥ / HV_App.I,42A.21

na mānuṣāḥ piśācāś ca nihanyur māṃ kathaṃcana // HV_App.I,42A.22

ṛṣayo naiva māṃ kruddhāḥ sarvalokapitāmaha / HV_App.I,42A.23

śapeyus tapasā yuktā vara eṣa vṛto mayā // HV_App.I,42A.24

na śastreṇa na cāstreṇa giriṇā pādapena vā / HV_App.I,42A.25

na śuṣkeṇa na cārdreṇa na cānyenāpi me vadhaḥ // HV_App.I,42A.26

k: T1 G3.5 ins. :k

nākāśe vā na bhūmau vā rātrau vā divase 'pi vā / **HV_App.I,42A.26**3:1

nāntardhāne bahir vāpi syād vadho me pitāmaha / **HV_App.I,42A.26**3:2

paśubhir vā mṛgair na syāt pakṣibhir vā sarīsṛpaiḥ / **HV_App.I,42A.26**3:3

k: T1 G3.5 cont., G4 ins. after line 30, M2.4 after line 26 :k

na kenacid bhaved brahman mṛtyur me lokabhāvana / **HV_App.I,42A.26**4:1

na svarge 'py atha pātāle nākāśe nāvanisthale / HV_App.I,42A.27

na cābhyantararātryahnor na cāpyanyena me vadhaḥ // HV_App.I,42A.28

pāṇiprahāreṇaikena sabhṛtyabalavāhanam / HV_App.I,42A.29

yo māṃ nāśayituṃ śaktaḥ sa me mṛtyur bhaviṣyati // HV_App.I,42A.30

bhaveyam aham evārkaḥ somo vāyur hutāśanaḥ / HV_App.I,42A.31

salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa // HV_App.I,42A.32

ahaṃ krodhaś ca kāmaś ca varuṇo vāsavo yamaḥ / HV_App.I,42A.33

dhanadaś ca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ // HV_App.I,42A.34

mūrtimanti ca divyāni mamāstrāṇi mahāhave / HV_App.I,42A.35

upatiṣṭhantu deveśa sarvalokapitāmaha // HV_App.I,42A.36

k: T1 G3-5 ins. :k

dadāsi ced varān etān devadeva vṛṇomy aham / **HV_App.I,42A.36**5:1

brahmovāca

ete divyā varās tāta mayā dattās tavādbhutāḥ / HV_App.I,42A.37

sarvakāmapradā vatsa prāpsyase tān na saṃśayaḥ // HV_App.I,42A.38

vaiśaṃpāyana uvāca

evam uktvā sa bhagavāñ jagāmākāśam eva ca / HV_App.I,42A.39

vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam // HV_App.I,42A.40

tato devāś ca nāgāś ca gandharvā ṛṣibhiḥ saha / HV_App.I,42A.41

varapradānaṃ śrutvaiva pitāmaham upasthitāḥ // HV_App.I,42A.42

devā ūcuḥ

vareṇānena bhagavan vadhiṣyati sa no 'suraḥ / HV_App.I,42A.43

tat prasīdasva bhagavan vadho 'py asya vicityatām // HV_App.I,42A.44

vaiśaṃpayana uvāca

bhagavān sarvabhūtānām ādikartā svayaṃ prabhuḥ / HV_App.I,42A.45

sraṣṭā ca havyakavyānām avyaktaḥ prakṛtir dhruvaḥ // HV_App.I,42A.46

sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ / HV_App.I,42A.47

āśvāsayām āsa surān suśītair vacanāmbubhiḥ // HV_App.I,42A.48

avaśyaṃ tridasās tena prāptavyaṃ tapasaḥ phalam / HV_App.I,42A.49

tapaso 'nte 'sya bhagavān vadhaṃ viṣṇuḥ kariṣyati // HV_App.I,42A.50

etac chrutvā surāḥ sarve vākyaṃ paṅkajajanmanaḥ / HV_App.I,42A.51

svāni sthānāni divyāni pratijagmur mudānvitāḥ // HV_App.I,42A.52

labdhamātre vare tasmin sarvāḥ so 'bādhata prajāḥ / HV_App.I,42A.53

hiraṇyakaśipur daityo varadānena darpitaḥ // HV_App.I,42A.54

āśrameṣu munīn sarvān brāhmaṇān saṃśitavratān / HV_App.I,42A.55

satyadharmaratān dāntān dharṣayām āsa vīryavān // HV_App.I,42A.56

k: T2 G1.3-5 M2.4 ins., T1 after line 55 :k

svargaśreṇīṃ samālokya gṛhītvairāvataṃ balāt / **HV_App.I,42A.56**6:1

indraṃ ca pothayām āsa babādhe sa tu saṃyuge // **HV_App.I,42A.56**6:2

sa tu svargaṃ parityajya gataḥ śakraḥ śacīpatiḥ / **HV_App.I,42A.56**6:3

yamalokaṃ samāgamya yamaṃ vaivasvataṃ raṇe // **HV_App.I,42A.56**6:4

parājitya mahāyuddhe kālamṛtyuṃ tathaiva ca / **HV_App.I,42A.56**6:5

yāmyān atha samājaghne daityo dānavasaṃvṛtaḥ // **HV_App.I,42A.56**6:6

narakasthān samānīya svargasthāṃs tāṃś cakāra ha / **HV_App.I,42A.56**6:7

tato 'tha varuṇaṃ devaṃ parājitya mahāraṇe // **HV_App.I,42A.56**6:8

vāruṇāṃś ca tathā pāśāṃś chitvā dānavapuṃgavaḥ / **HV_App.I,42A.56**6:9

dānavān sthāpayām āsa yatheṣṭaṃ dānaveśvaraḥ // **HV_App.I,42A.56**6:10

saumyāṃ diśam atho gatvā kuberam atha saṃyuge / **HV_App.I,42A.56**6:11

gṛhītvā sabalaṃ taṃ tu padmaśaṅkhau samādade / **HV_App.I,42A.56**6:12

alakāyāṃ tathā daityān sthāpayām āsa dānavaḥ // **HV_App.I,42A.56**6:13

devāṃs tribhuvanasthāṃś ca parājitya mahāsuraḥ / HV_App.I,42A.57

trailokyaṃ vaśam ānīya svarge vasati dānavaḥ // HV_App.I,42A.58

yadā varamadonmattaś coditaḥ kāladharmaṇā / HV_App.I,42A.59

yajñiyān akarod daityān devāṃś caivāpy ayajñiyān // HV_App.I,42A.60

k: T1.2 G1.3-5 M2.4 ins. :k

yatheṣṭaṃ bubhuje lokān dānavo vigatajvaraḥ / **HV_App.I,42A.60**7:1

anekakālaḥ sumahān vyatīyād dānavasya ha // **HV_App.I,42A.60**7:2

athādityāś ca sādhyāś ca viśve ca vasavas tathā / HV_App.I,42A.61

rudrā devagaṇā yakṣā devadvijamaharṣayaḥ // HV_App.I,42A.62

k: T1.2 G1.3-5 M2.4 ins. :k

jitās tena mahārāja daityena ca mahaujasā / **HV_App.I,42A.62**8:1

śaraṇyaṃ śaraṇaṃ viṣṇum upatasthur mahābalam / HV_App.I,42A.63

devaṃ devamayaṃ yajñaṃ brahmadevaṃ sanātanam // HV_App.I,42A.64

bhūtaṃ bhavyaṃ bhaviṣyaṃ ca prajālokanamaskṛtam / HV_App.I,42A.65

nārāyaṇaṃ mahādevaṃ devās tvāṃ śaraṇaṃ gatāḥ // HV_App.I,42A.66

tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ / HV_App.I,42A.67

tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama // HV_App.I,42A.68

tvaṃ phullāmalapatrākṣa śatrupakṣakṣayāvaha / HV_App.I,42A.69

kṣayāya ditivaṃśasya śaraṇaṃ bhava naḥ prabho // HV_App.I,42A.70

k: K4 Ñ2 V1.3 B1.3 Dn Ds D1-3 ins., Dn2 D3 after line 65, Ñ1 Ds2 D6 T1.2 G1.3-5 M2.4 after line 66:k

trāyasva jahi daityendraṃ hiraṇyakaśipuṃ prabho / **HV_App.I,42A.70**9:1

viṣṇur uvāca

bhayaṃ tyajadhvam amarā abhayaṃ vo dadāmy aham / HV_App.I,42A.71

tathaiva tridivaṃ devāḥ pratipatsyatha māciram // HV_App.I,42A.72

eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam / HV_App.I,42A.73

avadhyam amarendrāṇāṃ dānavendraṃ nihanmy aham // HV_App.I,42A.74

vaiśaṃpāyana uvāca

evam uktvā tu bhagavān visṛjya tridivaukasaḥ / HV_App.I,42A.75

vadhaṃ saṃkalpayitvā tu hiraṇyakaśipoḥ prabhuḥ / HV_App.I,42A.76

k: K3 B1.2 Dn Ds D3.5.6 ins. :k

so 'cireṇaiva kālena himavatpārśvam āgataḥ // **HV_App.I,42A.76**10:1

kiṃ nu rūpaṃ samāsthāya nihanmy enaṃ mahāsuram / **HV_App.I,42A.76**10:2

yat siddhikaram āśu syād vadhāya vibudhadviṣaḥ // **HV_App.I,42A.76**10:3

anutpannaṃ tataś cakre so 'tyantaṃ rūpam īśvaraḥ / **HV_App.I,42A.76**10:4

nārasiṃham anādhṛṣyaṃ daityadānavarakṣasām // **HV_App.I,42A.76**10:5

sahāyaṃ tu mahābāhur jagrāhoṃkāram eva ca // HV_App.I,42A.77

athoṃkārasahāyo 'sau bhagavān viṣṇur acyutaḥ / HV_App.I,42A.78

hiraṇyakaśipoḥ sthānaṃ jagāma prabhur īśvaraḥ // HV_App.I,42A.79

tejasā bhāskara iva kāntyā candra ivāparaḥ / HV_App.I,42A.80

narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ prabhuḥ / HV_App.I,42A.81

nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā // HV_App.I,42A.82

tato 'paśyat suvistīrṇāṃ divyāṃ ramyāṃ manoramām / HV_App.I,42A.83

sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām // HV_App.I,42A.84

vistīrṇāṃ yojanaśataṃ śatam adhyardham āyatām / HV_App.I,42A.85

vaihāyasīṃ kāmagamāṃ pañcayojanam ucchritām // HV_App.I,42A.86

k: D5 ins. :k

sarvalokaguṇopetāṃ divyāṃ gandhavahāṃ śubhām / **HV_App.I,42A.86**11:1

jarāśokaklamatyaktāṃ niṣprakampāṃ śivāṃ śubhām / HV_App.I,42A.87

śubhrāsanavatīṃ ramyāṃ jvalantīm iva tejasā // HV_App.I,42A.88

antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā / HV_App.I,42A.89

divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutām // HV_App.I,42A.90

nīlapītāsitaśyāmaiḥ sitair lohitakair api / HV_App.I,42A.91

avatānais tathā gulmair mañjarīśatadhāribhiḥ // HV_App.I,42A.92

sitābhraghanasaṃkāśā plavantīvāpsu dṛśyate / HV_App.I,42A.93

k: G3.5 M2.4 ins. :k

bhāsvarā divyagandhā ca raśmimaty api cātulā / **HV_App.I,42A.93**12:1

śayyāsanavatī ramyā jvalantīva ca tejasā // HV_App.I,42A.94

prabhāvatī bhāsurā ca divyagandhā manoramā / HV_App.I,42A.95

nāsukhā na ca duhkhā sā na śītā na ca gharmadā // HV_App.I,42A.96

na kṣutpipāse glāniṃ vā prāpya tāṃ prāpnuvanti ha / HV_App.I,42A.97

nānārūpair viracitā vicitrair atibhāsvaraiḥ // HV_App.I,42A.98

stambhair maṇimayair divyaiḥ śāśvatī cākṣayā ca yā / HV_App.I,42A.99

ati candraṃ ca sūryaṃ ca pāvakaṃ ca svayaṃprabhā / HV_App.I,42A.100

dīpyate nākapṛṣṭhasthā bhartsayantīva bhāskaram // HV_App.I,42A.101

sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ / HV_App.I,42A.102

rasavantaḥ prabhūtāś ca bhakṣyaṃ bhojyaṃ tathākṣayam // HV_App.I,42A.103

puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ / HV_App.I,42A.104

uṣṇe śītāni toyāni śīte coṣṇāni santi vai / HV_App.I,42A.105

puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ // HV_App.I,42A.106

latāvitānasaṃchannāḥ saraḥsu ca saritsu ca / HV_App.I,42A.107

manoharāṃś ca vividhān dadarśa sa tadā prabhuḥ // HV_App.I,42A.108

drumān bahuvidhāṃs tatra mṛgendro dadṛśe prabhuḥ / HV_App.I,42A.109

gandhavanti ca puṣpāṇi rasavanti phalāni ca // HV_App.I,42A.110

tāni śītāni toyāni tatra tatra sarāṃsi ca / HV_App.I,42A.111

apaśyat sarvatīrthāni sabhāyāṃ tasya vai prabhuḥ // HV_App.I,42A.112

nalinaiḥ puṇḍarīkaiś ca śatapatraiḥ sugandhibhiḥ / HV_App.I,42A.113

raktaiḥ kuvalayair nīlaiḥ kumudaiḥ saṃtatāni ca // HV_App.I,42A.114

sakāntair dhārtarāṣṭraiś ca rājahaṃsaiḥ saraḥpriyaiḥ / HV_App.I,42A.115

kādambaiś cakravākaiś ca sārasaiḥ kurarair api // HV_App.I,42A.116

vimalasphaṭikābhāni pāṇḍuracchadanāni ca / HV_App.I,42A.117

kalahaṃsopagītāni sārasābhirutāni ca // HV_App.I,42A.118

gandhavatyaḥ śubhās tatra puṣpamañjaridhāriṇīḥ / HV_App.I,42A.119

dṛṣṭavān pādapāgreṣu nānāpuṣpadharā latāḥ // HV_App.I,42A.120

ketakāśokasaralāḥ punnāgatilakārjunāḥ / HV_App.I,42A.121

cūtā nīpā nāgapuṣpāḥ kadambā bakulā dhavāḥ // HV_App.I,42A.122

priyaṅgupāṭalā vṛkṣāḥ śālmalyaḥ saharidravāḥ / HV_App.I,42A.123

sālās tālāḥ priyālāś ca campakāś ca manoharāḥ // HV_App.I,42A.124

tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ / HV_App.I,42A.125

vidrumāś ca drumānīkā dāvāgnijvalitaprabhāḥ / HV_App.I,42A.126

skandhavantaḥ suśākhāś ca bahutālasamucchrayāḥ // HV_App.I,42A.127

añjanāśokavarṇābhā bhānti vañjulakā drumāḥ / HV_App.I,42A.128

varaṇā vatsanābhāś ca asanāḥ syandanaiḥ saha / HV_App.I,42A.129

nīlāḥ sumanasaś caiva pītāḥ sāśvatthatindukāḥ // HV_App.I,42A.130

k: T1.2 G1.4 M2 ins., G3.5 after line 134b, M4 after line 130a:k

nimbāś ca barbarāś caiva vṛkṣāḥ sāśvatthatindukāḥ / **HV_App.I,42A.130**13:1

aṅkolodumbarāś caiva kiṃśukā bhūrjapatrakāḥ // **HV_App.I,42A.130**13:2

prācīnāmalakā lodhrā mallikā bhadradāravaḥ / HV_App.I,42A.131

āmrātakās tathā jambūr lakucāś cailavālukāḥ // HV_App.I,42A.132

sarjarasāḥ kundaravāḥ pataṅgāḥ kuṭajās tathā / HV_App.I,42A.133

raktāḥ kurabakāś caiva nīpāś cāgurubhiḥ saha // HV_App.I,42A.134

kadambāś caiva bhavyāś ca dāḍimā bījapūrakāḥ / HV_App.I,42A.135

kālīyakā dukūlāś ca hiṅgavas tailaparṇikāḥ // HV_App.I,42A.136

kharjūrā nārikelāś ca dharmavṛkṣā harītakī / HV_App.I,42A.137

madhukāḥ saptaparṇāś ca bilvāḥ pārāvatās tathā // HV_App.I,42A.138

panasāś ca tamālāś ca nānāgulmalatāvṛtāḥ / HV_App.I,42A.139

latāś ca vividhākārāḥ puṣpapatraphalopagāḥ // HV_App.I,42A.140

ete cānye ca bahavas tatra kānanajā drumāḥ / HV_App.I,42A.141

nānāpuṣphaphalopetā vyarājanta samantataḥ // HV_App.I,42A.142

cakorāḥ śatapatrāś ca mattakokilasārikāḥ / HV_App.I,42A.143

puṣpitān puṣpitāgrāṃś ca saṃpatanti mahādrumān // HV_App.I,42A.144

raktapītāruṇās tatra pādapāgragatā dvijāḥ / HV_App.I,42A.145

parasparam avaikṣanta prahṛṣṭā jīvajīvakāḥ // HV_App.I,42A.146

Colophon vaiśaṃpāyana uvāca

tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipus tadā / HV_App.I,42A.147

āsīna āsane citre nalvamātre pramāṇataḥ // HV_App.I,42A.148

divākaranibhe divye divyāstaraṇasaṃvṛte / HV_App.I,42A.149

rarāja suciraṃ rājañ jvalatkāñcanakuṇḍalaḥ // HV_App.I,42A.150

tasya daityapater mandaṃ virajaskaḥ samantataḥ / HV_App.I,42A.151

divyagandhavahas tatra mārutaḥ susukho vavau // HV_App.I,42A.152

tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ / HV_App.I,42A.153

divyatālena divyāni jagur gītāni gāyanāḥ // HV_App.I,42A.154

viśvācī sahajanyā ca pramlocety abhiviśrutāḥ / HV_App.I,42A.155

divyā ca saurabheyī ca samīcī puñjikasthalā // HV_App.I,42A.156

miśrakeśī ca rambhā ca citrasenā śucismitā / HV_App.I,42A.157

cārunetrā ghṛtācī ca menakā corvaśī tathā // HV_App.I,42A.158

etāḥ sahasraśaś cānyā nṛtyavāditrakovidāḥ / HV_App.I,42A.159

upatiṣṭhanti rājānaṃ hiraṇyakaśipuṃ tadā // HV_App.I,42A.160

k: T1.2 G1.3.5 M2.4 subst. for line 160, G4 ins. :k

upacerur imaṃ daityaṃ hiraṇyakaśipuṃ prabhum / **HV_App.I,42A.160**14:1

hiraṇyakaśipus tatra vicitrābharaṇāmbaraḥ / HV_App.I,42A.161

strīsahasraiḥ parivṛtas tasthau jvalitakuṇḍalaḥ // HV_App.I,42A.162

tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum / HV_App.I,42A.163

upāsanta diteḥ putrāḥ sarve labdhavarāḥ purā // HV_App.I,42A.164

balir virocanas tatra narakaḥ pṛthivījayaḥ / HV_App.I,42A.165

prahlādo vipracittiś ca gaviṣṭhaś ca mahāsuraḥ // HV_App.I,42A.166

cakrahantā krodhahantā sumanāḥ sumatisvanaḥ / HV_App.I,42A.167

ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharas tathā // HV_App.I,42A.168

viśvarūpaḥ surūpaś ca virūpaś ca mahādyutiḥ / HV_App.I,42A.169

daśagrīvaś ca vālī ca meghavāsā mahāravaḥ // HV_App.I,42A.170

ghaṭābho vikaṭābhaś ca saṃhrādaś cendratāpanaḥ / HV_App.I,42A.171

daityadānavasaṃghāś ca sarve jvalitakuṇḍalāḥ // HV_App.I,42A.172

sragviṇo vāgminaḥ sarve sarve sucaritavratāḥ / HV_App.I,42A.173

sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ // HV_App.I,42A.174

ete cānye ca bahavo hiraṇyakaśipuṃ prabhum / HV_App.I,42A.175

upāsante mahātmānaṃ sarve divyaparicchadāḥ // HV_App.I,42A.176

vimānair vividhair agryair bhrājamānair ivārcibhiḥ / HV_App.I,42A.177

sragviṇo bhūṣitāḥ sarve yānti cāyānti cāpare // HV_App.I,42A.178

k: Ñ2 V1 B D6 ins. :k

vicitrābharaṇopetā vicitravasanās tathā / **HV_App.I,42A.178**15:1

vicitraśastrakavacā vicitradhvajavāhanāḥ // **HV_App.I,42A.178**15:2

mahendracāpasaṃkāśair vicitrair aṅgadair varaiḥ / HV_App.I,42A.179

bhūṣitāṅgā diteḥ putrās tam upāsanta sarvaśaḥ // HV_App.I,42A.180

tasyāṃ sabhāyāṃ divyāyām asurāḥ parvatopamāḥ / HV_App.I,42A.181

hiraṇyamukuṭāḥ sarve divākarakaraprabhāḥ // HV_App.I,42A.182

kanakamaṇivicitravedikāyām @ HV_App.I,42A.183

upahitavedisavajravīthikāyām | HV_App.I,42A.184

sa dadarśa mṛgādhipaḥ sabhāyāṃ @ HV_App.I,42A.185

suruciradantagavākṣasaṃvṛtāyām || HV_App.I,42A.186

kanakakamalahārabhūṣitāṇgaṃ @ HV_App.I,42A.187

dititanayaṃ sa mṛgādhipo dadarśa | HV_App.I,42A.188

divasakarakaraprabhaṃ jvalantam @ HV_App.I,42A.189

asurasahasragaṇair niṣevyamāṇam || HV_App.I,42A.190

Colophon vaiśaṃpāyana uvāca

tato dṛṣṭvā mahābāhuṃ kālacakram ivāgatam / HV_App.I,42A.191

nārasiṃhavapuś channaṃ bhasmacchannam ivānalam // HV_App.I,42A.192

vikuñcitasaṭāntasya nārasiṃhasya bhārata / HV_App.I,42A.193

rūpaudāryaṃ babhau tatra samastaṃ śaśisaṃnibham // HV_App.I,42A.194

aho rūpam idaṃ citraṃ śaṅkhakundendusaṃnibham / HV_App.I,42A.195

abruvan dānavāḥ sarve hiraṇyakaśipuś ca saḥ // HV_App.I,42A.196

evaṃ hi bruvatāṃ teṣāṃ nirdagdhānāṃ mahātmanām / HV_App.I,42A.197

nārasiṃhena cakṣurbhyāṃ coditāḥ kāladharmaṇā // HV_App.I,42A.198

hiraṇyakaśipoḥ putraḥ prahrādo nāma vīryavān / HV_App.I,42A.199

k: T1.2 G1.3-5 M2.4 ins. :k

sākṣād yogeśvaro yogī tanmayas tatparāyaṇaḥ / **HV_App.I,42A.199**16:1

divyena cakṣuṣā siṃham apaśyad devam āgatam // HV_App.I,42A.200

taṃ dṛṣṭvā rukmaśailābham apūrvāṃ tanum āsthitam / HV_App.I,42A.201

vismitā dānavāḥ sarve hiraṇyakaśipuś ca saḥ // HV_App.I,42A.202

prahrāda uvāca

mahārāja mahābāho daityānām ādisaṃbhava / HV_App.I,42A.203

na śrutaṃ naiva no dṛṣṭaṃ nārasiṃham idaṃ vapuḥ // HV_App.I,42A.204

avyaktaprabhavaṃ divyaṃ kim idaṃ rūpam adbhutam / HV_App.I,42A.205

daityāntakaraṇaṃ ghoraṃ śaṃsatīva manāṃsi naḥ // HV_App.I,42A.206

asya devāḥ śarīrasthāḥ sāgarāḥ saritas tathā / HV_App.I,42A.207

himavān pāriyātraś ca ye cānye kulaparvatāḥ // HV_App.I,42A.208

candramāḥ saha nakṣatrair ādityāś cāgninā saha / HV_App.I,42A.209

dhanado varuṇaś caiva yamaḥ śakraḥ śacīpatiḥ // HV_App.I,42A.210

maruto devagandharvā ṛṣayaś ca tapodhanāḥ / HV_App.I,42A.211

nāgā yakṣāḥ piśācāś ca rākṣasā bhīmavikramāḥ // HV_App.I,42A.212

brahmā devaḥ paśupatir lalāṭasthā vibhānti vai / HV_App.I,42A.213

sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca // HV_App.I,42A.214

bhavāṃś ca sahito 'smābhiḥ sarvadaityagaṇair vṛtaḥ / HV_App.I,42A.215

vimānaśatasaṃkīrṇā tathābhyantarajā sabhā // HV_App.I,42A.216

sarvaṃ tribhuvanaṃ rājaṃl lokadharmaś ca śāśvataḥ / HV_App.I,42A.217

dṛśyate nārasiṃhe 'smin yathendau vimale jagat // HV_App.I,42A.218

prajāpatiś cātra manur mahātmā @ HV_App.I,42A.219

grahāś ca yāgāś ca mahī nabhaś ca | HV_App.I,42A.220

utpātakālaś ca dhṛtiḥ smṛtiś ca @ HV_App.I,42A.221

rajaś ca sattvaṃ ca tamo damaś ca || HV_App.I,42A.222

sanatkumāraś ca mahānubhāvo @ HV_App.I,42A.223

viśve ca devā vasavaś ca sarve | HV_App.I,42A.224

krodhaś ca kāmaś ca tathaiva harṣo @ HV_App.I,42A.225

darpaś ca mohaḥ pitaraś ca sarve || HV_App.I,42A.226

k: B2 Dn Ds D3 ins. :k

ity evam uktvā sa ca daityarājaṃ @ **HV_App.I,42A.226**17:1

hiraṇyanāmānam avismayena | **HV_App.I,42A.226**17:2

dadhyau ca daityeśvaraputra ugraṃ @ **HV_App.I,42A.226**17:3

mahāmatiḥ kiṃcid adhomukhaḥ prāk || **HV_App.I,42A.226**17:4

k: D4 ins. after line 226 :k

pāhi tīvraṃ mahārāja kālarūpo hi dṛśyate / **HV_App.I,42A.226**18:1

evaṃ bruvati vai putre roṣākrāntabhayas tadā // **HV_App.I,42A.226**18:2

k: D6 T1.2 G1.3-5 M4 ins. after line 226:k

yaḥ prāṇaḥ sarvabhūtānāṃ yaḥ kratuḥ svayam eva ha / **HV_App.I,42A.266**19:1

praṇavaḥ sarvavedānāṃ so 'yaṃ viṣṇuḥ sanātanaḥ // **HV_App.I,42A.266**19:2

pramāṇair aparicchedyaḥ pramāṇaṃ yaḥ pracakṣate / **HV_App.I,42A.266**19:3

ādidevaḥ sahasrāṃśuḥ sāmagaḥ sāmavācakaḥ // **HV_App.I,42A.266**19:4

ṛṅmayo 'yaṃ purāṇātmā yajñarūpaḥ sanātanaḥ / **HV_App.I,42A.266**19:5

yogidhyeyaḥ sadā dāntaḥ pūjyo hi satataṃ prabho // **HV_App.I,42A.266**19:6

sukhadaḥ sarvado nityam ādikartā janārdanaḥ / **HV_App.I,42A.266**19:7

namaskuruṣva yatnena bhūyo bhūyaḥ pitaḥ kuru // **HV_App.I,42A.266**19:8

Colophon vaiśaṃpāyana uvāca

prahrādasya tataḥ śrūtvā hiraṇyakaśipur vacaḥ / HV_App.I,42A.227

k: D6 T1.2 G1.3-5 M2.4 ins. :k

dhvaṃseti ca tadā putraṃ roṣād āha nṛpottama / **HV_App.I,42A.227**20:1

ko 'yaṃ viṣṇus tvayā jñeyaḥ ko 'yaṃ devaḥ sanātanaḥ / **HV_App.I,42A.227**20:2

ayaṃ kila sadā viṣṇur mokṣibhir dhyeya ity uta // **HV_App.I,42A.227**20:3

ity abaddhaṃ tadā daityaḥ kruddho dṛṣṭvā janārdanam / **HV_App.I,42A.227**20:4

uvāca dānavān sarvān sagaṇāṃś ca gaṇādhipaḥ // HV_App.I,42A.228

mṛgendro gṛhyatāṃ śīghram apūrvāṃ tanum āsthitaḥ / HV_App.I,42A.229

yadi vā saṃśayaḥ kaścid vadhyatāṃ vanagocaraḥ // HV_App.I,42A.230

k: T1.2 G1.3-5 ins. :k vaiśaṃpāyana uvāca

śrutvā tu vacanaṃ tasya hiraṇyakaśipos tadā / **HV_App.I,42A.230**21:1

tac chrutvā dānavāḥ sarve mṛgendraṃ bhīmavikramam / HV_App.I,42A.231

parikṣipanto muditās trāsayām āsur ojasā // HV_App.I,42A.232

k: D4 ins. :k

daśa pañca tathā koṭir dānavātha mahābalāḥ / **HV_App.I,42A.232**22:1

na vivyathur mahāsiṃhe surāstrā divyarūpiṇaḥ // **HV_App.I,42A.232**22:2

siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ / HV_App.I,42A.233

k: T1.2 G1.3-5 M2.4 ins. :k

huṃkāreṇa tadā sarvān dānavāṃs trāsayan hariḥ / **HV_App.I,42A.233**23:1

babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ // HV_App.I,42A.234

sabhāyāṃ bhajyamānāyāṃ hiraṃyakaśipuḥ svayam / HV_App.I,42A.235

k: T1.2 G1.3-5 M2.4 ins. :k

utthāya cāsanāt tasmāt siṃhanādaṃ vyamuñcata / **HV_App.I,42A.235**24:1

cikṣepāstrāṇi siṃhasya roṣavyākulalocanaḥ // HV_App.I,42A.236

sarvāstrāṇām atha śreṣṭhaṃ daṇḍam astraṃ subhairavam / HV_App.I,42A.237

kālacakraṃ tathātyugraṃ viṣṇucakraṃ tathāparam // HV_App.I,42A.238

dharmacakraṃ mahācakram ajitaṃ nāma nāmataḥ / HV_App.I,42A.239

cakram aindraṃ tathā ghoram ṛṣicakraṃ tathaiva ca // HV_App.I,42A.240

paitāmahaṃ tathā cakraṃ trailokyam ahitasvaram / HV_App.I,42A.241

vicitrām aśanīṃ caiva śuṣkārdraṃ cāśanidvayam // HV_App.I,42A.242

raudraṃ tad ugraṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā / HV_App.I,42A.243

astraṃ brahmaśiraś caiva brāhmam astraṃ tathaiva ca // HV_App.I,42A.244

aiṣīkam astram aindraṃ ca āgneyaṃ śaiśiraṃ tathā / HV_App.I,42A.245

vāyavyaṃ mathanaṃ nāma kāpālam atha kiṃkaram // HV_App.I,42A.246

tathā cāpratimāṃ śaktiṃ krauñcam astraṃ tathaiva ca / HV_App.I,42A.247

astraṃ hayaśiraś caiva somāstraṃ śiśiraprabham // HV_App.I,42A.248

paiśācam astram amitaṃ sārpam astraṃ tathādbhutam / HV_App.I,42A.249

mohanaṃ śoṣaṇaṃ caiva saṃtāpanavilāpanam // HV_App.I,42A.250

darpaṇaṃ pātanaṃ caiva tvāṣṭraṃ caiva sudāruṇam / HV_App.I,42A.251

kālamudgaram akṣobhyaṃ kṣobhaṇaṃ ca mahābalam // HV_App.I,42A.252

saṃvartaṃ mohanaṃ caiva tathā māyādharaṃ param / HV_App.I,42A.253

gāndharvam astraṃ dayitam asiratnaṃ ca nandakam // HV_App.I,42A.254

prasvāpanaṃ pramathanaṃ vāruṇaṃ cāstram uttamam / HV_App.I,42A.255

astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ // HV_App.I,42A.256

etāny astrāṇi sarvāṇi hiraṇyakaśipus tadā / HV_App.I,42A.257

cikṣepa nārasiṃhasya dīptasyāgrer yathāhutiḥ // HV_App.I,42A.258

astraiḥ prajvalitaiḥ siṃham āvṛṇod asurādhipaḥ / HV_App.I,42A.259

vivasvān gharmasamaye himavantam ivāṃśubhiḥ // HV_App.I,42A.260

sa hi varṣāniloddhūto daityānāṃ sainyasāgaraḥ / HV_App.I,42A.261

kṣaṇenāplāvayat siṃhaṃ mainākam iva sāgaraḥ // HV_App.I,42A.262

prāsaiḥ pāśaiś ca śūlaiś ca gadābhir musalais tathā / HV_App.I,42A.263

vajrair aśanikalpaiś ca śilābhiś ca mahādrumaiḥ // HV_App.I,42A.264

mudgaraiḥ kūṭapāśaiś ca śūlolūkhalaparvataiḥ / HV_App.I,42A.265

śataghnībhiś ca dīptābhir daṇḍair api sudāruṇaiḥ // HV_App.I,42A.266

k: K1.2 B1.2 D4 ins. :k

parivārya samantāt tu nihanyus te hariṃ tadā / **HV_App.I,42A.266**25:1

svalpam apy asya na kṣuṇṇaṃ ūrjitasya mahātmanaḥ // **HV_App.I,42A.266**25:2

te dānavāḥ pāśagṛhītahastā @ HV_App.I,42A.267

mahendravajrāśanitulyavegāḥ | HV_App.I,42A.268

samantato 'bhyudyatabāhuśastrāḥ @ HV_App.I,42A.269

sthitāstriśīrṣā iva nāgapotāḥ || HV_App.I,42A.270

suvarṇamālākulabhūṣitāṅgāś @ HV_App.I,42A.271

cīnāṃśukābhogavibhūṣitāṅgāḥ | HV_App.I,42A.272

muktāvalīdāmavibhūṣitāṅgā @ HV_App.I,42A.273

haṃsā ivābhānti viśālapakṣāḥ || HV_App.I,42A.274

teṣāṃ ca vāyupratimaujasāṃ vai @ HV_App.I,42A.275

keyūramālāvalayotkaṭāni | HV_App.I,42A.276

tāny uttamāṅgāny abhito vibhānti @ HV_App.I,42A.277

prabhātasūryāṃśusamaprabhāṇi || HV_App.I,42A.278

kṣipadbhir ugrajvalitānalopamair @ HV_App.I,42A.279

mahāstrapūgaiḥ sa samāvṛto babhau | HV_App.I,42A.280

girir yathā saṃtatavarṣibhir ghanaiḥ @ HV_App.I,42A.281

kṛtāndhakāro 'dbhutakandaradrumaḥ || HV_App.I,42A.282

tair hanyamāno 'pi mahāstrajālair @ HV_App.I,42A.283

mahābalair daityagaṇaiḥ sametaiḥ | HV_App.I,42A.284

nākampatājau bhagavān pratāpavān @ HV_App.I,42A.285

sthitaḥ prakṛtyā himavān ivācalaḥ || HV_App.I,42A.286

saṃtāpitāste narasiṃharūpiṇā @ HV_App.I,42A.287

diteḥ sutāḥ pāvakadīptatejasaḥ | HV_App.I,42A.288

bhayād viceluḥ pavanoddhutā yathā @ HV_App.I,42A.289

mahormayaḥ sāgaravārisaṃbhavāḥ || HV_App.I,42A.290

śatair dhanurbhiḥ sumahātivegato @ HV_App.I,42A.291

yugāntakālapratimāñ śaraughān | HV_App.I,42A.292

ekāyanasthe mumucur nṛsiṃhe @ HV_App.I,42A.293

mahāsurāḥ krodhavidīpitākṣāḥ || HV_App.I,42A.294

Colophon vaiśaṃpāyana uvāca

kharāḥ kharamukhāś caiva makarāśīviṣānanāḥ / HV_App.I,42A.295

īhāmṛgamukhāś cānye varāhamukhasaṃsthitāḥ // HV_App.I,42A.296

bālasūryamukhāś caiva dhūmaketumukhās tathā / HV_App.I,42A.297

candrārdhacandravaktrāś ca dīptāgnipramukhās tathā // HV_App.I,42A.298

haṃsakukkuṭavaktrāś ca vyāditāsyā bhayāvahāḥ / HV_App.I,42A.299

pañcāsyā lelihānāś ca kākagṛdhramukhās tathā // HV_App.I,42A.300

vidyujjihvāstriśīrṣāś ca tatholkāmukhasaṃsthitāḥ / HV_App.I,42A.301

mahāgrahanibhāś cānye dānavā baladarpitāḥ // HV_App.I,42A.302

kailāsavapuṣas tasya śarīre śaravṛṣṭayaḥ / HV_App.I,42A.303

avadhyasya mṛgendrasya na vyathāṃ cakrur āhave // HV_App.I,42A.304

evaṃ bhūyo 'parān ghorān asṛjan dānavāḥ śarān / HV_App.I,42A.305

mṛgendrasyorasi kruddhā niḥśvasanta ivoragāḥ // HV_App.I,42A.306

te dānavaśarā ghorā mṛgendrāya samīritāḥ / HV_App.I,42A.307

vilayaṃ jagmur ākāśe khadyotā iva parvate // HV_App.I,42A.308

tataś cakrāṇi divyāni daityāḥ krodhasamanvitāḥ / HV_App.I,42A.309

mṛgendrāya kṣipanty āśu prajvalantīva sarvaśaḥ // HV_App.I,42A.310

tair āsīd gaganaṃ cakraiḥ saṃpatadbhiḥ samāvṛtam / HV_App.I,42A.311

yugānte saṃprakāśadbhiś candrasūryagrahair iva // HV_App.I,42A.312

k: T1.2 G1.3-5 M2.4 ins. :k

tāni cakrāṇi divyāni mṛgendreṇa mahātmanā / **HV_App.I,42A.312**26:1

grastāny udīrṇāni tadā pāvakārciḥsamāni vai // **HV_App.I,42A.312**26:2

tāni cakrāṇi vadanaṃ praviśanti vibhānti vai / HV_App.I,42A.313

meghodaradarīṃ ghorāṃ candrasūryagrahāv iva // HV_App.I,42A.314

tāni cakrāṇi sarvāṇi mṛgendreṇa mahātmanā / HV_App.I,42A.315

nigīrṇāni pradīptāni pāvakārciḥsamāni vai // HV_App.I,42A.316

hiraṇyakaśipur daityo bhūyaḥ prāsṛjad ūrjitām / HV_App.I,42A.317

śaktiṃ prajvalitāṃ ghorāṃ hutāśanataḍitprabhām // HV_App.I,42A.318

tām āpatantīṃ saṃprekṣya mṛgendraḥ śaktim uttamām / HV_App.I,42A.319

huṃkāreṇaiva raudreṇa babhañja bhagavāṃs tadā // HV_App.I,42A.320

rarāja bhagnā sā śaktir mṛgendreṇa mahīṃ tale / HV_App.I,42A.321

savisphuliṅgā jvalitā maholkeva nabhaścyutā // HV_App.I,42A.322

nārācapaṅktiḥ siṃhasya sṛṣṭā reje vidūrataḥ / HV_App.I,42A.323

nīlotpalapalāśānāṃ mālevojjvaladarśanā // HV_App.I,42A.324

garjitvā tu yathākāmaṃ vikramya ca yathāsukham / HV_App.I,42A.325

tat sainyam utsāritavāṃs tṛṇāgrāṇīva mārutaḥ // HV_App.I,42A.326

tato 'śmavarṣaṃ daityendrā vyasṛjanta nabhogatāḥ / HV_App.I,42A.327

nagamātraiḥ śilākhaṇḍair girikūṭair mahāprabhaiḥ // HV_App.I,42A.328

tad aśmavarṣaṃ siṃhasya gātre nipatitaṃ mahat / HV_App.I,42A.329

diśo daśa prakīrṇaṃ hi khadyotaprakaro yathā // HV_App.I,42A.330

tamaśmaughair ditisutās tadā siṃham ariṃdamam / HV_App.I,42A.331

prācchādayan yathā meghā dhārābhir iva parvatam // HV_App.I,42A.332

na ca taṃ cālayām āsur daityaughā devam āsthitam / HV_App.I,42A.333

bhīmavegā balaśreṣṭhaṃ samudra iva mandaram // HV_App.I,42A.334

tato 'śmavarṣe nihate jalavarṣam anantaram / HV_App.I,42A.335

dhārābhir akṣamātrābhiḥ prādur āsīt samantataḥ // HV_App.I,42A.336

nabhasaḥ pracyutā dhārās tigmavegāḥ sahasraśaḥ / HV_App.I,42A.337

āvṛṇvan sarvato vyoma diśaś copadiśas tathā // HV_App.I,42A.338

dhārāṇāṃ saṃnipātena vāyor visphūrjitena ca / HV_App.I,42A.339

vardhatā caiva varṣeṇa na prājñāyata kiṃcana // HV_App.I,42A.340

dhārā divi ca saṃsaktā vasudhāyāṃ ca sarvaśaḥ / HV_App.I,42A.341

na spṛśanti sma taṃ tatra nipatantyo 'niśaṃ bhuvi // HV_App.I,42A.342

bāhyato vavṛśe varṣaṃ nopariṣṭāt tu vṛṣṭavān / HV_App.I,42A.343

mṛgendrapratirūpasya sthitasya yudhi māyayā // HV_App.I,42A.344

hate 'śmavarṣe tumule jalavarṣe ca śoṣite / HV_App.I,42A.345

sasṛjur dānavā māyām agniṃ vāyuṃ ca sarvaśaḥ // HV_App.I,42A.346

nabhasaḥ pracyutaś caiva tigmavegaḥ samantataḥ / HV_App.I,42A.347

jvālāmālī mahāraudro dīptatejāḥ samantataḥ // HV_App.I,42A.348

sa sṛṣṭaḥ pāvakas tena daityendreṇa mahātmanā / HV_App.I,42A.349

na śaśāka mahātejā dagdhum apratimaujasam // HV_App.I,42A.350

tam indras toyadaiḥ sārdhaṃ sahasrākṣo 'mitadyutiḥ / HV_App.I,42A.351

mahatā toyavarṣeṇa śamayām āsa pāvakam // HV_App.I,42A.352

tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavāḥ / HV_App.I,42A.353

sasṛjur ghorasaṃkāśaṃ tamas tīvraṃ samantataḥ // HV_App.I,42A.354

tamasā saṃvṛte loke daityeṣv āttāyudheṣu vai / HV_App.I,42A.355

svatejasā parivṛto divākara ivābabhau // HV_App.I,42A.356

triśikhāṃ bhrukuṭīṃ cāsya dadṛśur dānavā raṇe / HV_App.I,42A.357

lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva // HV_App.I,42A.358

Colophon vaisaṃpāyana uvāca

tataḥ sarvāsu māyāsu hatāsu ditinandanāḥ / HV_App.I,42A.359

hiraṇyakaśipuṃ daityā viṣaṇṇāḥ śaraṇaṃ gatāḥ // HV_App.I,42A.360

tataḥ prajvalitaḥ krodhāt pradahann iva tejasā / HV_App.I,42A.361

k: T2 G1 M2 ins., M4 after line 364:k

nādaṃ mahāntam akaron mṛgendrasyeva paśyataḥ / **HV_App.I,42A.361**27:1

hiraṇyakaśipur daityaś cālayām āsa medinīm // HV_App.I,42A.362

tataḥ prakṣubhitāḥ sarve sāgarāḥ salilākarāḥ / HV_App.I,42A.363

calitā girayaḥ sarve sakānanavanadrumāḥ // HV_App.I,42A.364

tasmin kruddhe tu daityendre tamobhūtam abhūj jagat / HV_App.I,42A.365

tamasā samavacchannaṃ na prājñāyata kiṃcana // HV_App.I,42A.366

k: T1 G3.5 ins. :k

tadā hiraṇyakaśipuḥ kruddhaḥ kālāntakopamaḥ / **HV_App.I,42A.366**28:1

āvahaḥ pravahaś caiva vivahaś ca samīraṇaḥ / HV_App.I,42A.367

k: Ñ1 ins. :k

ete cānye ca bahavo ghorā dānavayodhinaḥ / **HV_App.I,42A.367**29:1

parāvahaḥ saṃvahaś ca udvahaś ca mahābalaḥ // HV_App.I,42A.368

tathā parivahaḥ śrīmān mārutā bhayaśaṃsinaḥ / HV_App.I,42A.369

ity ete kṣubhitāḥ sapta mārutā gaganecarāḥ // HV_App.I,42A.370

ye grahāḥ sarvalokasya kṣaye prādur bhavanti vai / HV_App.I,42A.371

te grahā gagane hṛṣṭā vicaranti yathāsukham // HV_App.I,42A.372

k: T1.2 G1.3-4 M2.4 ins. :k

kalpānta iva samabhavat kṣubdhā devāḥ savāsavāḥ / **HV_App.I,42A.372**30:1

vicerur mārutās tatra tathā kalpāntaśaṃsinaḥ // **HV_App.I,42A.372**30:2

puṣkalādyās tathā meghāḥ prāvarṣanta samantataḥ / **HV_App.I,42A.372**30:3

tasmin praruṣite daitye kṣubdho mūlasamūlakaḥ // **HV_App.I,42A.372**30:4

ayogataś cacārāśu sarveṣv ṛkṣeṣu candramāḥ / HV_App.I,42A.373

sagrahaṃ sahanakṣatraṃ prajajvāla nabho niśi // HV_App.I,42A.374

vivarṇatvaṃ ca bhagavān gato divi divākaraḥ / HV_App.I,42A.375

kṛṣṇaḥ kabandhaś ca mahāṃl lakṣyate sma nabhastale // HV_App.I,42A.376

amuñcac cāsitāṃ sūryo dhūmavartiṃ mahābhayām / HV_App.I,42A.377

gaganasthaś ca bhagavān abhīkṣṇaṃ pariviṣyate // HV_App.I,42A.378

sapta dhūmanibhā ghorāḥ sūryā divi samutthitāḥ / HV_App.I,42A.379

somasya gaganasthasya grahās tiṣṭhanti śṛṅgagāḥ // HV_App.I,42A.380

vāme ca dakṣiṇe caiva sthitau śukrabṛhaspatī / HV_App.I,42A.381

śanaiś caro lohitāṅgo lohitārkasamadyutiḥ // HV_App.I,42A.382

samaṃ samabhirohanti durgāṇi gaganecarāḥ / HV_App.I,42A.383

śṛṅgāṇi śanakair ghorā yugāntāvartakā grahāḥ // HV_App.I,42A.384

candramāḥ saha nakṣatrair grahaiḥ saptabhir āvṛtaḥ / HV_App.I,42A.385

carācaravināśāya rohiṇīṃ nābhyanandata // HV_App.I,42A.386

gṛhīto rāhuṇā candra ulkābhir abhihanyate / HV_App.I,42A.387

ulkāḥ prajvalitāś candre pracelur ghoradarśanāḥ // HV_App.I,42A.388

devānām api yo devaḥ so 'py avarṣata śoṇitam / HV_App.I,42A.389

apatad gadganād ulkā vidyudrūpāśanisvanā // HV_App.I,42A.390

akāle ca drumāḥ sarve puṣpitāś ca phalanti ca / HV_App.I,42A.391

latāś ca saphalāḥ sarvā yāḥ prādur daityanāśanam // HV_App.I,42A.392

phale phalāny ajāyanta puṣpe puṣpaṃ tathaiva ca / HV_App.I,42A.393

unmīlanti nimīlanti hasanti ca rudanti ca // HV_App.I,42A.394

vikrośanti ca gambhīraṃ dhūmāyanti jvalanti ca / HV_App.I,42A.395

pratimāḥ sarvadevānāṃ kathayanti yugakṣayam // HV_App.I,42A.396

āraṇyaiḥ saha saṃsṛṣṭā grāmyāś ca mṛgapakṣiṇaḥ / HV_App.I,42A.397

cukruśur bhairavaṃ tatra mṛgendre samupasthite // HV_App.I,42A.398

nadyaś ca pratilomāni vahanti kaluṣodakāḥ / HV_App.I,42A.399

k: K Ñ3 V1.3 B2 D (except D6) ins. :k

aparāhṇagate sūrye lokānāṃ kṣayakārake / **HV_App.I,42A.399**31:1

na prakāśanti ca diśo raktareṇusamākulāḥ // HV_App.I,42A.400

vānaspatyā na pūjyante pūjanārhāḥ kathaṃcana / HV_App.I,42A.401

vāyuvegena hanyante bhidyante praṇudanti ca // HV_App.I,42A.402

tadā ca sarvabhūtānāṃ chāyā na parivartate / HV_App.I,42A.403

aparāhṇagate sūrye lokānāṃ ca yugakṣaye // HV_App.I,42A.404

tadā hiraṇyakaśipor daityasyopari veśmanaḥ / HV_App.I,42A.405

bhāṇḍāgārāyudhāgāre niviṣṭam abhavan madhu // HV_App.I,42A.406

k: Ñ3 B Dn Ds D5.6 ins. :k

tathaiva cāyudhāgāre dhūmarājir adṛśyata // **HV_App.I,42A.406**32:1

sa ca dṛṣṭvā mahotpātān hiraṇyakaśipus tadā / **HV_App.I,42A.406**32:2

purohitaṃ tadā śukraṃ vacanaṃ cedam abravīt // **HV_App.I,42A.406**32:3

kim arthaṃ bhagavann ete mahotpātāḥ samutthitāḥ / **HV_App.I,42A.406**32:4

śrotum icchāmi tattvena paraṃ kautūhalaṃ hi me // **HV_App.I,42A.406**32:5

śukra uvāca

śṛṇu rājann avahito vacanaṃ me mahāsura / **HV_App.I,42A.406**32:6

yadarthaṃ ete dṛśyante mahotpātā mahābhayāḥ // **HV_App.I,42A.406**32:7

yasyaite saṃpradṛśyante rājño rāṣṭre mahāsura / **HV_App.I,42A.406**32:8

deśo vā hriyate tasya rājā vā vadham arhati // **HV_App.I,42A.406**32:9

ato buddhyā samīkṣasva yathā sarvaṃ praṇaśyati / **HV_App.I,42A.406**32:10

bṛhad bhayaṃ hi nacirād bhaviṣyati na saṃśayaḥ // **HV_App.I,42A.406**32:11

etāvad uktvā śukras tu hiraṇyakaśipuṃ tadā / **HV_App.I,42A.406**32:12

svastīty uktvā tu daityendraṃ jagāma svaṃ niveśanam // **HV_App.I,42A.406**32:13

tasmin gate tu daityendro dhyātavān suciraṃ tadā / **HV_App.I,42A.406**32:14

āsāṃ cakre sudīnātmā brahmavākyam anusmaran // **HV_App.I,42A.406**32:15

asurāṇāṃ vināśāya surāṇāṃ vijayāya ca / HV_App.I,42A.407

dṛśyante vividhotpātā ghorā ghoranidarśanāḥ // HV_App.I,42A.408

ete cānye ca bahavo ghorā hy utpātadarśanāḥ / HV_App.I,42A.409

daityendrāṇāṃ vināśāya dṛśyante kalanirmitāḥ // HV_App.I,42A.410

tato hiraṇyakaśipur gadām ādāya satvaram / HV_App.I,42A.411

abhyadravata vegena dharaṇīm anukampayan // HV_App.I,42A.412

hiraṇyakaśipurdaityaḥ padā saṃghṛṣṭavān mahīm / HV_App.I,42A.413

k: B2 ins. :k

saṃspṛṣṭavāṃs tadā sarvaṃ jagad etad akampayat / **HV_App.I,42A.413**33:1

saṃdaṣṭauṣṭhapuṭaḥ krodhād varāha iva mūrchitaḥ // HV_App.I,42A.414

k: T1 G1.3-5 M2.4 ins. :k

tathā kruṣṭe nṛpaśreṣṭha tasmin ghore mahāsura / **HV_App.I,42A.414**34:1

cacāla pṛthivī sarvā saśailavanakānanā // **HV_App.I,42A.414**34:2

medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā / HV_App.I,42A.415

mahīdharebhyo nāgendrā niṣpetur bhayaviklavāḥ / HV_App.I,42A.416

viṣajvālākulair vaktrair vimuñcanto hutāśanam // HV_App.I,42A.417

catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāś ca pannagāḥ / HV_App.I,42A.418

vāsukis takṣakaś caiva karkoṭakadhanaṃjayau / HV_App.I,42A.419

elāpatraḥ kāliyaś ca mahāpadmaś ca vīryavān // HV_App.I,42A.420

sahasraśīrṣadhṛṅ nāgo hematāladhvajaḥ prabhuḥ / HV_App.I,42A.421

śeṣo 'nanto mahīpālo duṣprakampaḥ prakampitāḥ // HV_App.I,42A.422

dīptāny antarjalasthāni pṛthivīdharaṇāni ca / HV_App.I,42A.423

tadā kruddhena daityena kampitāni samantataḥ // HV_App.I,42A.424

k: K Ñ1.2 V1.3 B Dn Ds D1-4.6 ins. :k

pātālatalacāriṇyo nāgatejodharāḥ śivāḥ / **HV_App.I,42A.424**35:1

k: D5 T2 G1.3-5 M2.4 ins. after line 424, B2 after line 425 :k

nāgās tejodharāś cāpi pātālatalacāriṇaḥ / **HV_App.I,42A.424**36:1

k: B2 G3 M2 cont., T1 ins. after line 424:k

pātāle sahasā kṣubdhe duṣprakampyāḥ prakampitāḥ / **HV_App.I,42A.424**37:1

āpaś ca sahasā kruddhā duṣprakampyarasāḥ śubhāḥ / HV_App.I,42A.425

nadī bhāgīrathī caiva sarayūḥ kauśikī tathā // HV_App.I,42A.426

k: D2 ins. :k

sūryadehā tathā tāpī anyā nadyas tathaiva ca / **HV_App.I,42A.426**38:1

yamunā caiva kāverī kṛṣṇā veṇṇā tathaiva ca / HV_App.I,42A.427

suveṇṇā ca mahābhāgā nadī godāvarī tathā // HV_App.I,42A.428

carmaṇvatī ca sindhuś ca tathā nadanadīpatiḥ / HV_App.I,42A.429

mekalaprabhavaś caiva śoṇo maṇinibhodakaḥ // HV_App.I,42A.430

susrotā narmadā caiva tathā vetravatī nadī / HV_App.I,42A.431

gomatī gokulākīrṇā tathā pūrvā sarasvatī // HV_App.I,42A.432

mahī kālanadī caiva tamasā puṣpavāhinī // HV_App.I,42A.433

k: Ñ2 B1.3 Dn Ds D1.3.5.6 ins. :k

sītā cekṣumatī caiva devikā ca mahānadī / **HV_App.I,42A.433**39:1

jambūdvīpaṃ ratnavantaṃ sarvaratnopaśobhitam / HV_App.I,42A.434

survaṇakūṭakaṃ caiva suvarṇākaramaṇḍitam // HV_App.I,42A.435

mahānadaś ca lauhityaḥ śailakānanaśobhitaḥ / HV_App.I,42A.436

pattanaṃ kośakārāṇāṃ drumilaṃ rajatākaram // HV_App.I,42A.437

māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca / HV_App.I,42A.438

suhmān mallān videhāṃś ca mālavān kāśikosalān // HV_App.I,42A.439

bhavanaṃ vainateyasya suparṇasya ca kampitam / HV_App.I,42A.440

kailāsaśikharākāraṃ yat kṛtaṃ viśvakarmaṇā // HV_App.I,42A.441

raktatoyo bhīmavego lohito nāma sāgaraḥ / HV_App.I,42A.442

śubhaḥ pāṇḍurameghābhaḥ kṣīrodaś caiva sāgaraḥ // HV_App.I,42A.443

udayaś caiva śailendra ucchritaḥ śatayojanaḥ / HV_App.I,42A.444

suvarṇavedikaḥ śrīmān nāgapakṣiniṣevitaḥ // HV_App.I,42A.445

bhrājamāno 'rkasadṛśair jātarūpamayair drumaiḥ / HV_App.I,42A.446

sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ // HV_App.I,42A.447

ayomukhaś ca vipulaḥ parvato dhātumaṇḍitaḥ / HV_App.I,42A.448

tamālavanagandhaś ca parvato malayaḥ śubhaḥ // HV_App.I,42A.449

surāṣṭrāś ca subāhlīkāḥ śūrābhīrās tathaiva ca / HV_App.I,42A.450

bhojāḥ pāṇḍyāś ca vaṅgāś ca kaliṅgās tāmraliptakāḥ // HV_App.I,42A.451

tathaivāndhrāś ca pauṇḍrāś ca vāmacūḍāḥ sakeralāḥ / HV_App.I,42A.452

kṣobhitās tena daityena sadevāḥ sāpsarogaṇāḥ // HV_App.I,42A.453

agastyabhavanaṃ caiva yad agastyakṛtaṃ purā / HV_App.I,42A.454

siddhacāraṇasaṃghaiś ca sevitaṃ sumanoharam // HV_App.I,42A.455

vicitranānāvihagaṃ supuṣpitalatādrumam / HV_App.I,42A.456

jātarūpamayaiḥ śṛṅgair apsarogaṇasevitam // HV_App.I,42A.457

giriḥ puṣpitakaś caiva lakṣmīvān priyadarśanaḥ / HV_App.I,42A.458

utthitaḥ sāgaraṃ bhittvā vayasyaś candrasūryayoḥ // HV_App.I,42A.459

rarāja sumahāśṛṅgair gaganaṃ vilikhann iva / HV_App.I,42A.460

candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaḥ // HV_App.I,42A.461

vidyutvān parvataḥ śrīmān āyataḥ śatayojanam / HV_App.I,42A.462

vidyutāṃ yatra saṃpātā nipātyante nagottame // HV_App.I,42A.463

ṛṣabhaḥ parvataś caiva śrīmān vṛṣabhasaṃsthitaḥ / HV_App.I,42A.464

kuñjaraḥ parvataś caiva yatrāgastyagṛhaṃ mahat // HV_App.I,42A.465

viśālarathyā durdharṣā sarpāṇām ālayā purī / HV_App.I,42A.466

teṣāṃ bhogavatī cāpi daityendreṇābhikampitā // HV_App.I,42A.467

mahāmegho giriś caiva pāriyātraś ca parvataḥ / HV_App.I,42A.468

cakravāṃś ca giriśreṣṭho vārāhaś caiva parvataḥ // HV_App.I,42A.469

prāgjyotiṣapuraṃ caiva jātarūpamayaṃ śubham / HV_App.I,42A.470

yasmin vasati duṣṭātmā narako nāma dānavaḥ // HV_App.I,42A.471

meghaś ca parvataśreṣṭho meghagambhīranisvanaḥ / HV_App.I,42A.472

ṣaṣṭis tatra sahasrāṇi parvatānāṃ viśāṃ pate // HV_App.I,42A.473

taruṇādityasaṃkāśo meruś caiva mahāgiriḥ / HV_App.I,42A.474

devāvāsaḥ śubhaḥ puṇyo girirājo hiraṇmayaḥ // HV_App.I,42A.475

hemaśṛṅgo mahāśailas tathā meghasakho giriḥ / HV_App.I,42A.476

kailāsaś cāpi śailendro dānavendreṇa kampitaḥ // HV_App.I,42A.477

k: T2 G1.4 ins., T1 G3.5 M2.4 after line 478 :k

vindhyaś ca tu mahāśailo nānādrumalatāyutaḥ / **HV_App.I,42A.477**40:1

kampito dānavendreṇa kuñjaro bāhuśālinā // **HV_App.I,42A.477**40:2

yakṣarākṣasagandharvair nityaṃ sevitakaṃdaraḥ / HV_App.I,42A.478

śrīmān manoharaś caiva nityaṃ puṣpitapādapaḥ // HV_App.I,42A.479

hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ / HV_App.I,42A.480

kampitaṃ mānasaṃ caiva rājahaṃsair niṣevitam // HV_App.I,42A.481

triśṛṅgaparvataś caiva kumārī ca saridvarā / HV_App.I,42A.482

tuṣāracayasaṃkāśo mandaraś caiva parvataḥ // HV_App.I,42A.483

uśīrabījaś ca girī rudropasthas tathādrirāṭ / HV_App.I,42A.484

prajāpateś ca nilayas tathā puṣkaraparvataḥ // HV_App.I,42A.485

devāvṛtparvataś caiva tathā caivāluko giriḥ / HV_App.I,42A.486

krauñcaḥ saptarṣiśailaś ca dhūmavarṇaś ca parvataḥ // HV_App.I,42A.487

ete cānye ca girayo deśā janapadās tathā / HV_App.I,42A.488

nadyaś ca sāgarāś caiva dānavendreṇa kampitāḥ // HV_App.I,42A.489

kapilaś ca mahīputro vyāghrākṣaś caiva kampitaḥ / HV_App.I,42A.490

khecarāś ca niśāputrāḥ pātālatalavāsinaḥ // HV_App.I,42A.491

gaṇas tathāparo raudro meghanādāṅkuśāyudhaḥ / HV_App.I,42A.492

k: G1.4 ins., T1.2 G3.5 M2.4 after line 493:k

na vavau bhagavān vāyur na prabhāti sma bhāskaraḥ / **HV_App.I,42A.492**41:1

brahmāṇḍaṃ kṣubdham abhavad āpātālaṃ samantataḥ / **HV_App.I,42A.492**41:2

evaṃ kṣubdhaṃ jagat sarvaṃ tasmin kruddhe mahāsure // **HV_App.I,42A.492**41:3

ūrdhvago bhīmavegaś ca sarva evābhikampitāḥ // HV_App.I,42A.493

Colophon vaiśaṃpāyana uvāca

tatrādityāś ca sādhyāś ca viśve ca marutas tathā / HV_App.I,42A.494

rudrā devā mahātmāno vasavaś ca mahābalāḥ // HV_App.I,42A.495

āgamya te mṛgendrasya sakāśaṃ sūryavarcasaḥ / HV_App.I,42A.496

ūcuḥ saṃtrastamanaso devalokakṣayārditāḥ // HV_App.I,42A.497

jahi deva diteḥ putraṃ dānavaṃ lokanāśanam / HV_App.I,42A.498

durvṛttam asadācāraṃ saha sarvair mahāsuraiḥ // HV_App.I,42A.499

tvaṃ hy eṣām antako nānyo daityānāṃ daityanāśanaḥ / HV_App.I,42A.500

tan nāśaya hitārthāya lokānāṃ svasti vai kuru // HV_App.I,42A.501

tvaṃ guruḥ sarvalokānāṃ tvam indras tvaṃ pitāmahaḥ / HV_App.I,42A.502

ṛte tvadanyaḥ śaraṇaṃ na bhūtaṃ na bhaviṣyati // HV_App.I,42A.503

tac chrutvā vacanaṃ devo devānām ādisaṃbhavaḥ / HV_App.I,42A.504

nanāda sumahānādam atigambhīranisvanaḥ // HV_App.I,42A.505

pāṭitāny asurendrāṇāṃ mṛgendreṇa mahātmanā / HV_App.I,42A.506

siṃhanādena mahatā hṛdayāni manāṃsi ca // HV_App.I,42A.507

gaṇaḥ krodhavaśo nāma kālakeyas tathāparaḥ / HV_App.I,42A.508

k: B2.3 ins. :k

aṅgaputro gaṇaś cāpi bāhuśālī tathāparaḥ / **HV_App.I,42A.508**42:1

vegaś ca vegaleyaś ca saiṃhikeyaś ca vīryavān // HV_App.I,42A.509

saṃhṛādīyo mahānādī mahāvegas tathāparaḥ / HV_App.I,42A.510

kapilaś ca mahīputro vyāghrākṣaḥ kṣitikampanaḥ / HV_App.I,42A.511

khecarāś ca niśāputrāḥ pātālatalacāriṇaḥ // HV_App.I,42A.512

gaṇas tathāparo raudro meghanādo 'ṅkuśāyudhaḥ / HV_App.I,42A.513

ūrdhvago bhīmavegaś ca bhīmakarmārkalocanaḥ / HV_App.I,42A.514

k: T1 G3.5 ins. :k

ete cānye ca bahavo vividhāyudhapāṇayaḥ / **HV_App.I,42A.514**43:1

nṛsiṃham abhyadhāvanta pataṅgā iva pāvakam // **HV_App.I,42A.514**43:2

tato nṛsiṃhaḥ saṃkruddhas tān sarvān daityasattamān / **HV_App.I,42A.514**43:3

k: T1 G3.5 cont., G4 ins. after line 514 :k

huṃkāreṇaiva sahasā bhasmasād akarot prabhuḥ // **HV_App.I,42A.514**44:1

tatas tān nihatān dṛṣṭvā nṛsiṃhena mahātmanā / **HV_App.I,42A.514**44:2

pralayānalasaṃkāśaḥ kruddhaḥ kālāntakopamaḥ // **HV_App.I,42A.514**44:3

vajrī śūlī karālaś ca hiraṇyakaśipus tataḥ // HV_App.I,42A.515

jīmūtaghanasaṃkāśo jīmūtaghanavegavān / HV_App.I,42A.516

jīmūtaghananirghoṣo jīmūtasadṛśadyutiḥ / HV_App.I,42A.517

k: B2 Dn ins. :k

dṛptair daityagaṇais tuṣṭo mṛgendreṇa mahātmanā / **HV_App.I,42A.517**45:1

devārir ditijo dṛpto nṛsiṃhaṃ samupādravat // HV_App.I,42A.518

k: After line 518a, D3 ins. :k

dṛptaśārdūlavikramaḥ | **HV_App.I,42A.518**46:1

dīptair daityagaṇair dṛptān @ **HV_App.I,42A.518**46:2

k: T1.2 G1.3-5 M2.4 ins. :k

kruddho daityapatis tāvad dhanur ādāya satvaram / **HV_App.I,42A.518**47:1

daśayojanavistāraṃ śatayojanam āyatam // **HV_App.I,42A.518**47:2

tasmin dhanuṣi saṃdhāya vaiṣṇavāstraṃ mahādyutiḥ / **HV_App.I,42A.518**47:3

nadan bhīmaravaṃ ghoraṃ siṃhasya purataḥ sthitaḥ // **HV_App.I,42A.518**47:4

mumoca cāstraṃ daityendraḥ siṃho 'pi ca tad agrasat / **HV_App.I,42A.518**47:5

nārāyaṇaṃ tato 'py astraṃ niyojya dhanuṣi sthitaḥ // **HV_App.I,42A.518**47:6

dṛṣṭvā tat karma daityasya nārasiṃho janārdanaḥ / **HV_App.I,42A.518**47:7

tam abhyadhāvad vegena daityendraṃ purataḥ sthitaṃ // **HV_App.I,42A.518**47:8

jagrāha dhanuratnaṃ tat taṃ ca bāṇaṃ mahādyutiḥ / **HV_App.I,42A.518**47:9

dhanuratnaṃ dvidhā kṛtvā siṃhanādaṃ vyanīnadat // **HV_App.I,42A.518**47:10

tato daityapatiś caiva gadāṃ gṛhya mahābalaḥ / **HV_App.I,42A.518**47:11

jaghānorasi siṃhasya tāṃ babhañja tathācyutaḥ // **HV_App.I,42A.518**47:12

bāhubhyāṃ nārasiṃhaṃ tu jagrāha yudhi dānavaḥ / **HV_App.I,42A.518**47:13

tayoḥ sutumulaṃ yuddham āsīd dānavadevayoḥ // **HV_App.I,42A.518**47:14

bāhubhir muṣṭibhiś caiva dantair mastakasāyakaiḥ / **HV_App.I,42A.518**47:15

śaraiś cāśanikalpaiś ca urasas tāḍanais tathā // **HV_App.I,42A.518**47:16

tayoḥ pādaprahāreṇa namitā bhūtadhāriṇī / **HV_App.I,42A.518**47:17

bāhubhir mardayām āsa nṛsiṃho ditinandanam // **HV_App.I,42A.518**47:18

evaṃ saṃkrīḍya bahudhā devadevo jagatpatiḥ / **HV_App.I,42A.518**47:19

vadhāya hi mano dadhre daityasya harir īśvaraḥ // **HV_App.I,42A.518**47:20

bāhubhyāṃ parijagrāha sarvalokasya paśyataḥ / **HV_App.I,42A.518**47:21

asidhārānibhais tīkṣṇair mṛgendro harir īśvaraḥ / **HV_App.I,42A.518**47:22

hṛdayaṃ dārayām āsa daityendrasya mahātmanaḥ // **HV_App.I,42A.518**47:23

samutpatya tatas tīkṣṇair mṛgendreṇa mahānakhaiḥ / HV_App.I,42A.519

tatroṃkārasahāyena vidārya nihato yudhi // HV_App.I,42A.520

k: T1.2 G1.3-5 M2.4 ins. :k

mṛgendreṇa hataṃ dṛṣṭvā hiraṇyakaśipuṃ surāḥ / **HV_App.I,42A.520**48:1

hṛṣṭāḥ pramuditāḥ sarve pūjayanti mṛgādhipam // **HV_App.I,42A.520**48:2

mahī ca lokaś ca śasī nabhaś ca @ HV_App.I,42A.521

grahāś ca sūryaś ca diśaś ca sarvāḥ | HV_App.I,42A.522

nadyaś ca śailāś ca mahārṇavāś ca @ HV_App.I,42A.523

gatāḥ prakāśaṃ ditiputranāśāt || HV_App.I,42A.524

Colophon vaiśaṃpāyana uvāca

tataḥ pramuditā devā ṛṣayaś ca tapodhanāḥ / HV_App.I,42A.525

tuṣṭuvur vidhaiḥ stotrair ādidevaṃ sanātanam // HV_App.I,42A.526

yat tvayā vihitaṃ deva nārasiṃham idaṃ vapuḥ / HV_App.I,42A.527

etad evārcayiṣyanti parāvaravido janāḥ // HV_App.I,42A.528

k: T1 G3 M2 ins. :k

vayaṃ cāpi tvayāviṣṭaṃ nārasiṃham idaṃ vapuḥ / **HV_App.I,42A.528**49:1

mṛgendratvaṃ ca lokeṣu sarvasattveṣu vā vibho / HV_App.I,42A.529

k: T1.2 G1.3-5 M2.4 ins. :k

bhajiṣyanti mahābhāgās tvadbhāvagatamānasāḥ / **HV_App.I,42A.529**50:1

k: T2 G1 M2 cont. :k {śrīvaiśaṃpāyanaḥ} **HV_App.I,42A.529**51:1

svāni sthānāni bhūtāni pratipannāni devatāḥ / **HV_App.I,42A.529**51:2

gāsyanti tvāṃ ca munayo mṛgendra iti nityaśaḥ / HV_App.I,42A.530

tvatprasādāt svakaṃ sthānaṃ pratipannāḥ sma vai vibho // HV_App.I,42A.531

evam ukto devasaṃghair narasiṃho mahāmanāḥ / HV_App.I,42A.532

brahmā ca paramaprīto viṣṇoḥ stotram udairayat // HV_App.I,42A.533

k: T1.2 G1.3.5 M2 ins. :k

caturvedodāhṛtābhir ṛgbhiḥ samabhituṣṭuve / **HV_App.I,42A.533**52:1

bhavān akṣaram avyaktam acintyaṃ guhyam uttamam / HV_App.I,42A.534

kūṭastham akṛtaṃ kartṛ sanātanam anāmayam // HV_App.I,42A.535

sāṃkhye yoge ca yā buddhis tattvārthapariniṣṭitā / HV_App.I,42A.536

bhagavān deva vidyātmā puruṣaḥ śāśvato dhruvaḥ // HV_App.I,42A.537

tvaṃ vyaktaś ca tathāvyaktas tvattaḥ sarvam idaṃ jagat / HV_App.I,42A.538

bhavan mayā vayaṃ devā bhavān ātmā bhavān prabhuḥ // HV_App.I,42A.539

caturvibhaktamūrtis tvaṃ sarvalokavibhur guruḥ / HV_App.I,42A.540

caturyugasahasreśaḥ sarvalokāntakāntakaḥ // HV_App.I,42A.541

k: Ñ2 B2.3 ins. :k

caturvedaś caturhotraś caturātmā sanātanaḥ / **HV_App.I,42A.541**53:1

pratiṣṭhā sarvabhūtānām anantabalapauruṣaḥ / HV_App.I,42A.542

kapilaprabhṛtīnāṃ ca yatīnāṃ paramā gatiḥ // HV_App.I,42A.543

anādimadhyanidhanaḥ sarvātmā puruṣottamaḥ / HV_App.I,42A.544

sraṣṭā tvaṃ tvaṃ ca saṃhartā tvam eko lokabhāvanaḥ // HV_App.I,42A.545

bhavān brahmā ca rudraś ca mahendro varuṇo yamaḥ / HV_App.I,42A.546

bhavān kartā vikartā ca lokānāṃ prabhavo 'vyayaḥ // HV_App.I,42A.547

parāṃ ca siddhiṃ paramaṃ ca devaṃ @ HV_App.I,42A.548

paraṃ ca mantraṃ paramaṃ tapaś ca | HV_App.I,42A.549

paraṃ ca dharmaṃ paramaṃ yaśaś ca @ HV_App.I,42A.550

tvām āhur agryaṃ puruṣaṃ purāṇam || HV_App.I,42A.551

paraṃ ca satyaṃ paramaṃ haviś ca @ HV_App.I,42A.552

paraṃ pavitraṃ paramaṃ ca mārgam | HV_App.I,42A.553

paraṃ ca yajñaṃ paramaṃ ca hotraṃ @ HV_App.I,42A.554

tvām āhur agryaṃ puruṣaṃ purāṇam || HV_App.I,42A.555

k: D2 ins. :k

paraṃ parasyāpi paraṃ paraṃ yat @ **HV_App.I,42A.555**54:1

paraṃ parasyāpi paraṃ ca devam | **HV_App.I,42A.555**54:2

k: M2 ins. after line 555:k

parāt parasyāpi paraṃ ca lokaṃ @ **HV_App.I,42A.555**55:1

parāt parasyāpi paraṃ ca mokṣam | **HV_App.I,42A.555**55:2

parāt parasyāpi paraṃ padaṃ yat @ **HV_App.I,42A.555**55:3

tvām āhur ādyaṃ puruṣaṃ purāṇam || **HV_App.I,42A.555**55:4

paraṃ śarīraṃ paramaṃ ca dhāma @ HV_App.I,42A.556

paraṃ ca yogaṃ paramām ca vāṇīm | HV_App.I,42A.557

paraṃ rahasyaṃ paramām gatiṃ ca @ HV_App.I,42A.558

k: T2 G2.4 ins. :k

paraṃ parasyāpi paraṃ prabhuṃ ca | **HV_App.I,42A.558**56:1

paraṃ parasyāpi parāṃ ca kīrtim @ **HV_App.I,42A.558**56:2

tvām āhur agryaṃ munayaś ca sarve || **HV_App.I,42A.558**56:3

paraṃ parasyāpi paraṃ ca yogaṃ @ **HV_App.I,42A.558**56:4

paraṃ paraṃ cāpi paraṃ ca mokṣaṃ | **HV_App.I,42A.558**56:5

paraṃ padaṃ viṣṇu sanātanaṃ ca @ **HV_App.I,42A.558**56:6

tvām āhur agryaṃ puruṣaṃ purāṇam || HV_App.I,42A.559

paraṃ parasyāpi paraṃ padaṃ yat @ HV_App.I,42A.560

paraṃ parasyāpi paraṃ ca devam | HV_App.I,42A.561

paraṃ parasyāpi param prabhuṃ ca @ HV_App.I,42A.562

tvām āhur agryaṃ puruṣaṃ purāṇam || HV_App.I,42A.563

paraṃ parasyāpi paraṃ pradhānaṃ @ HV_App.I,42A.564

paraṃ parasyāpi paraṃ ca tattvam || HV_App.I,42A.565

paraṃ parasyāpi paraṃ ca dhātṛ @ HV_App.I,42A.566

tvām āhur agryaṃ puruṣaṃ purāṇam || HV_App.I,42A.567

k: G5 ins. :k

paraṃ parasyāpi paraṃ pradhānaṃ @ **HV_App.I,42A.567**57:1

paraṃ ca guptaṃ paramaṃ ca mantram | **HV_App.I,42A.567**57:2

pareṇa yogena paraṃ suguptaṃ @ **HV_App.I,42A.567**57:3

tvām āhur agryaṃ puruṣaṃ purāṇam || **HV_App.I,42A.567**57:4

paraṃ parasyāpi paraṃ rahasyaṃ @ HV_App.I,42A.568

paraṃ parasyāpi paraṃ paraṃ yat | HV_App.I,42A.569

param parasyāpi paraṃ tapo yat @ HV_App.I,42A.570

tvām āhur agryaṃ puruṣaṃ purāṇam || HV_App.I,42A.571

k: T1 G4 M4 ins. :k

paraṃ parasyāpi paraṃ paro yat @ **HV_App.I,42A.571**58:1

paraṃ parasyāpi paraṃ vibhuṃ ca | **HV_App.I,42A.571**58:2

param parasyāpi paraṃ ca dānaṃ @ **HV_App.I,42A.571**58:3

tvām āhur agryaṃ puruṣaṃ purāṇam || **HV_App.I,42A.571**58:4

paraṃ parasyāpi paraṃ ca yogaṃ @ **HV_App.I,42A.571**58:5

paraṃ parasyāpi paraṃ ca mokṣam | **HV_App.I,42A.571**58:6

param parasyāpi parāṃ vibhūtiṃ @ **HV_App.I,42A.571**58:7

tvām āhur agryaṃ puruṣaṃ purāṇam || **HV_App.I,42A.571**58:8

k: T1 cont. :k

paraṃ parasyāpi paraṃ purāṇaṃ @ **HV_App.I,42A.571**59:1

paraṃ ca mantram paramaṃ ca mantram | **HV_App.I,42A.571**59:2

pareṇa yogena paramaṃ ca guhyaṃ @ **HV_App.I,42A.571**59:3

tvām āhur agryaṃ puruṣaṃ purāṇam || **HV_App.I,42A.571**59:4

paraṃ parasyāpi paraṃ parāyaṇaṃ @ HV_App.I,42A.572

paraṃ ca guhyaṃ paramaṃ ca mantram | HV_App.I,42A.573

pareṇa yogena paraṃ suguptaṃ @ HV_App.I,42A.574

tvām āhur agryaṃ puruṣaṃ purāṇam || HV_App.I,42A.575

vaiśaṃpāyana uvāca

evam uktvā tu bhagavān sarvalokapitāmahaḥ / HV_App.I,42A.576

stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ // HV_App.I,42A.577

k: T1.2 G1.3-5 M2.4 ins. :k

hatvā daityapatiṃ viṣṇur asurān drāvayan raṇe / **HV_App.I,42A.577**60:1

daityarājaṃ tataś cakre prahrādaṃ dānaveśvaram // **HV_App.I,42A.577**60:2

tato nṛsiṃho bhagavān prahrādam idam abravīt / **HV_App.I,42A.577**60:3

dhyāhi māṃ satataṃ daitya manaḥśuddhir bhavet tava // **HV_App.I,42A.577**60:4

tathety evābravīd daityaḥ praṇamya harim īśvaram / **HV_App.I,42A.577**60:5

ādidevaṃ jagannātham akṣaraṃ puṣkarekṣaṇam // **HV_App.I,42A.577**60:6

tato nadatsu tūryeṣu nṛtyantīṣv apsaraḥsu ca / HV_App.I,42A.578

kśīrodasyottaraṃ kūlaṃ jagāma prabhur īśvaraḥ // HV_App.I,42A.579

nārasiṃhīṃ tanum tyaktvā sthāpayitvā ca tad vapuḥ / HV_App.I,42A.580

paurāṇaṃ rūpam āsthāya yayau sa garuḍadhvajaḥ // HV_App.I,42A.581

aṣṭacakreṇa yānena bhūtiyuktena śobhinā / HV_App.I,42A.582

avyaktaprakṛtir devaḥ svasthānam agamat prabhuḥ // HV_App.I,42A.583

k: Ñ2 V1.3 B Dn Ds D3.5.6 ins. :k

evaṃ mahātmanā tena nṛsiṃhavapuṣā tadā / **HV_App.I,42A.583**61:1

devārir nihato rājan hiraṇyakaśipuḥ purā // **HV_App.I,42A.583**61:2

k: T1.2 G1.3-5 M2.4 ins. after line 583 :k

tatrāpi yogaśayanaṃ cakre cakragadādharaḥ / **HV_App.I,42A.583**62:1

kim apy acintyaṃ yogātmā cintayām āsa yogavit // **HV_App.I,42A.583**62:2

lokasaṃrakṣaṇaparaḥ śeṣe śete jagatpatiḥ / **HV_App.I,42A.583**62:3

śriyas tv aṅke tathānyasya pādau raktatalau hariḥ / **HV_App.I,42A.583**62:4

sukhaṃ svapiti yogātmā brāhmaṇānāṃ hitāya vai // **HV_App.I,42A.583**62:5

Colophon h: HV (CE) Appendix I, No. 42B, transliterated by Andreas Viethsen, proof--read by Horst Brinkhaus, version of October 20, 2001 :h k: K Ñ1.2 V1.3 B D T1.2 G1.3-5 M2.4 cont. after Appendix I, No. 42A :k vaiśaṃpāyana uvāca

nārasiṃho mayā prokto vāmanaṃ śṛṇvataḥ param / HV_App.I,42B.1

k: Before the ref., D6 T1.2 G1.3-5 M2.4 ins. :k janamejaya uvāca

prādurbhāvo nārasiṃhaḥ kīrtitaḥ paramādbhutaḥ / **HV_App.I,42B.1**1:1

viṣṇoś ca vāmanatvaṃ hi prabravīhi sanātanam // **HV_App.I,42B.1**1:2

k: After the ref., K Ñ1.2 V1.3 B2 Dn Ds D1-4 ins. :k

nṛsiṃha eṣa kathito bhūyo 'yaṃ vāmanaḥ paraḥ / **HV_App.I,42B.0**2:1

yatra vāmanam āsthāya rūpaṃ rūpavatāṃ varaḥ // HV_App.I,42B.2

baler balavato yajñe balinā viṣṇunā purā / HV_App.I,42B.3

vikramais tribhir ākramya trailokyam akhilaṃ hṛtam // HV_App.I,42B.4

samudravasanā corvī nānānagavibhūṣitā / HV_App.I,42B.5

hṛtvā dattā surendrāya śakrāya prabhaviṣṇunā // HV_App.I,42B.6

janamejaya uvāca

atra me saṃśayo brahmann atra me vismayo mahān / HV_App.I,42B.7

kathaṃ nārāyaṇo devo vāmanatvam upāgataḥ // HV_App.I,42B.8

yaḥ purāṇe purāṇātmā bhūtvā nārāyano vibhuḥ / HV_App.I,42B.9

padmanābho mahāyogī lokānāṃ prakṛtir vibhuḥ // HV_App.I,42B.10

anādimadhyanidhanas trailokyādiḥ sanātanaḥ / HV_App.I,42B.11

k: Ñ2 V1.3 B Dn2 Ds D3.5.6 ins. :k

devadevaḥ surādhyakṣaḥ kṛṣṇo lokanamaskṛtaḥ // **HV_App.I,42B.11**3:1

havyakavyavahaḥ śrīmān havyakavyabhug avyayaḥ // HV_App.I,42B.12

adityā devamātuś ca kathaṃ garbhe 'bhavat prabhuḥ / HV_App.I,42B.13

sraṣṭā yo vāsavasyāpi sa kathaṃ vāsavānujaḥ // HV_App.I,42B.14

prasūto divi deveśo viṣṇutvaṃ prāptavān katham / HV_App.I,42B.15

etad ācakṣva me vipra prādurbhāvaṃ mahātmanaḥ // HV_App.I,42B.16

vaiśaṃpāyana uvāca

śṛṇu rājan kathāṃ divyām arcitām ṛṣipuṃgavaiḥ / HV_App.I,42B.17

k: After the ref., D6 T1.2 G1.3-5 M2.4 ins. :k

namas kṛtya jagannāthaṃ devadevaṃ janārdanam / **HV_App.I,42B.17**4:1

samāhitamanā bhūtvā viṣṇum uddiśya bhaktitaḥ // **HV_App.I,42B.17**4:2

purāṇaiḥ kavibhiḥ proktāṃ brahmoktāṃ brahmaṇeritām // HV_App.I,42B.18

mārīcasya sureśasya kaśyapasya prajāpateḥ / HV_App.I,42B.19

aditir ditir dve bhārye bhaginyau janamejaya // HV_App.I,42B.20

adityāṃ jajñire devāḥ kaśyapasya mahātmanaḥ / HV_App.I,42B.21

dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā // HV_App.I,42B.22

indro vivasvān pūṣā ca parjanyo daśamas tathā / HV_App.I,42B.23

tathaikādaśamas tvaṣṭā dvādaśo viṣṇur ucyate // HV_App.I,42B.24

dityāṃ jāto hi bhagavān hiraṇyakaśipuḥ prabhuḥ / HV_App.I,42B.25

k: D6 ins. :k

gaṇāḥ subahuśo rājan deśe deśe sahasraśaḥ / **HV_App.I,42B.25**5:1

tasyānujaś ca daityendro hiraṇyākṣo mahābalaḥ // HV_App.I,42B.26

hiraṇyakaśipoḥ putrāḥ pañca ghoraparākramāḥ / HV_App.I,42B.27

prahrādaś cānuhrādaś ca jambhaḥ saṃhrāda eva ca // HV_App.I,42B.28

virocanas tu prāhrādis tasya putro baliḥ smṛtaḥ / HV_App.I,42B.29

putrapautraṃ ca balavat teṣām akṣayam avyayam // HV_App.I,42B.30

tejasvināṃ surārīṇāṃ daityendrāṇāṃ manasvinām / HV_App.I,42B.31

k: D6 T1.2 G1.3-5 M2.4 ins. :k

teṣām īśo mahāvīryo hiraṇyakaśipuḥ prabhuḥ // **HV_App.I,42B.31**6:1

śaśāsa sarvān daityaindro jitvā devān savāsavān / **HV_App.I,42B.31**6:2

taṃ dṛṣṭvā bhagavān viṣṇur jaghāna harirūpadhṛk // **HV_App.I,42B.31**6:3

tasmin hate mahāvīrye viṣṇunā prabhaviṣṇunā / **HV_App.I,42B.31**6:4

gaṇāḥ subahuśo rājan deśe deśe sahasraśaḥ // HV_App.I,42B.32

taṃ dṛṣṭvā nārasiṃhena hiraṇyakaśipuṃ hatam / HV_App.I,42B.33

daityā devavadhārthāya balim indraṃ pracakrire // HV_App.I,42B.34

dṛṣṭvā dharmaparaṃ nityaṃ satyavākyaṃ jitendriyam / HV_App.I,42B.35

śauryādhyayanasaṃpannaṃ sarvajñānaviśāradam // HV_App.I,42B.36

parāvaragṛhītārthaṃ tattvadarśinam avyayam / HV_App.I,42B.37

tejasvinaṃ suraripuṃ hiraṇyakaśipuṃ yathā // HV_App.I,42B.38

k: For line 38, T1.2 G1.3-5 M2.4 subst. :k

kṛtajñaṃ dṛḍhabhaktaṃ ca hiraṇyakaśipoḥ samam // **HV_App.I,42B.38**7:1

abhiṣekeṇa divyena baliṃ vairocaniṃ tadā / HV_App.I,42B.39

daityādhipatye ditijās tadā sarve nyayojayan // HV_App.I,42B.40

abhiṣiktas tu daityais tair balir balivatāṃ varaḥ / HV_App.I,42B.41

brahmaṇā caiva tuṣṭena hiraṇyakaśipoḥ pade // HV_App.I,42B.42

abhiṣikto 'suragaṇair balir vairocanis tathā / HV_App.I,42B.43

kāñcanaiḥ kalaśaiḥ sphītaiḥ sarvatīrthāmbusaṃbhṛtaiḥ // HV_App.I,42B.44

jayaśabdaṃ tataś cakrur abhiṣiktasya dānavāḥ / HV_App.I,42B.45

baler atulavīryasya siṃhāsanagatasya vai // HV_App.I,42B.46

kṛtvendraṃ dānavāḥ sarve baliṃ balavatāṃ varam / HV_App.I,42B.47

tato vijñāpayām āsuḥ śirobhiḥ patitāḥ kṣitau // HV_App.I,42B.48

viditaṃ tava daityendra hiraṇyakaśipor yathā / HV_App.I,42B.49

trailokyam āsīd akhilaṃ jagat sthāvarajaṅgamam // HV_App.I,42B.50

pitāmahaṃ tu hatvā te suraiḥ suraniṣūdana / HV_App.I,42B.51

hṛtaṃ tad eva trailokyaṃ śakraś caivābhiṣecitaḥ / HV_App.I,42B.52

k: T1.2 G1.3-5 M2.4 ins. :k

hatvendram amaraiḥ sārdham asmābhiḥ saha dānava / **HV_App.I,42B.52**8:1

tat pitāmaharājyaṃ svaṃ pratyāhartum ihārhasi // HV_App.I,42B.53

asmābhiḥ sahito nātha trailokyam idam avyayam / HV_App.I,42B.54

pratyānayasva bhadraṃ te rājyaṃ paitāmahaṃ vibho // HV_App.I,42B.55

asuragaṇasahasrasaṃvṛtas tvaṃ @ HV_App.I,42B.56

jaya divi devagaṇān sahānujas tvam | HV_App.I,42B.57

amitabalaparākramo 'si rājann @ HV_App.I,42B.58

atiśayase svaguṇaiḥ pitāmahaṃ svam || HV_App.I,42B.59

Colophon vaiśaṃpāyana uvāca

niśamya teṣāṃ vacanaṃ mahāmatir @ HV_App.I,42B.60

balis tadā prītamanā mahābalaḥ | HV_App.I,42B.61

ājñāpayām āsa sa daityakoṭīs @ HV_App.I,42B.62

trailokyam adyaiva jayāma sarvam || HV_App.I,42B.63

tasya tad vacanaṃ śrutvā baler vairocanasya tu / HV_App.I,42B.64

udyogaṃ paramaṃ cakrur dānavā yuddhadurmadāḥ // HV_App.I,42B.65

mahāpadmo nikumbhaś ca kumbhakarṇaś ca vīryavān / HV_App.I,42B.66

kāñcanākṣaḥ kapiskandho mainākaḥ kṣitikampanaḥ // HV_App.I,42B.67

sitakeśordhvavastraś ca vajranābhaḥ śikhī jaṭī / HV_App.I,42B.68

sahasrabahur vikaco vyāghrākṣaḥ priyadarśanaḥ // HV_App.I,42B.69

k: D3 ins. :k

vikṛto dīrghajihvaś ca mānuṣāśana eva ca // **HV_App.I,42B.69**9:1

ekākṣa ekapānmuṇḍo vidyudakṣaś caturbhujaḥ / HV_App.I,42B.70

gajodaro gajaśirā gajaskandho gajekṣaṇaḥ // HV_App.I,42B.71

k: G3.5 ins. :k

kṣitis kandhaḥ kṣobhaṇo 'tha bhagnanetro gavekṣaṇaḥ / **HV_App.I,42B.71**10:1

k: M2.4 ins. after line 71:k

kapis kandhaḥ kṣobhaṇo 'tha kāñcan ākṣo gavekṣaṇaḥ / **HV_App.I,42B.71**11:1

aṣṭadaṃṣṭraś caturvaktro meghanādī jalaṃdhamaḥ / HV_App.I,42B.72

karālo jvālajihvaś ca śatāṅgaḥ śatalocanaḥ // HV_App.I,42B.73

sahasrapāt kṛṣṇamukhaḥ kṛṣṇaś caiva mahāsuraḥ / HV_App.I,42B.74

raṇotkaṭo dānapatiḥ śailakampī kulākuliḥ // HV_App.I,42B.75

samudro rabhasaś caṇḍo dhūmraś caiva priyaṃkaraḥ / HV_App.I,42B.76

govrajo gokṣuro raudro godantaḥ svastiko dhruvaḥ // HV_App.I,42B.77

māṃsapo māmsabhakṣaś ca vegavān ketumāñ śiniḥ / HV_App.I,42B.78

pañkadigdhaśarīraś ca bṛhatkīrtir mahāhanuḥ // HV_App.I,42B.79

samaprabho vikumbhāṇḍo virūpākṣo harāharau / HV_App.I,42B.80

śvetaśīrṣaś candrahanuś candrahā candratāpanaḥ // HV_App.I,42B.81

vikṣaro dīrghabāhuś ca madyapo mārutāśanaḥ / HV_App.I,42B.82

kālakañjo mahākrodhaḥ sarabhaḥ śalabhaḥ krathaḥ // HV_App.I,42B.83

samudramathano nādī vitataś ca mahābalaḥ / HV_App.I,42B.84

pralambo narako vālī dhenukaḥ kālalocanaḥ // HV_App.I,42B.85

variṣṭhaś ca gaviṣṭhaś ca bhūtalonmathano vibhuḥ / HV_App.I,42B.86

duṣprasādaḥ kirīṭī ca sūcīvaktro mahāsuraḥ // HV_App.I,42B.87

subāhuḥ kubjabāhuś ca karuṇaḥ kalaśodaraḥ / HV_App.I,42B.88

somapo devayājī ca pravaro vīramardanaḥ // HV_App.I,42B.89

śuśrūṣuḥ khaṇḍaśaktiś ca kuṇinetraḥ śaśidhvajaḥ / HV_App.I,42B.90

k: T1 G3.5 M2.4 ins. :k

vidyuddaṃṣṭro bhīṣaṇaś ca bālanāgo mahābalaḥ / **HV_App.I,42B.90**12:1

yathāsmṛti mayā proktā marīceḥ kīrtivardhanāḥ // HV_App.I,42B.91

ete cānye ca bahavo nānābhūśaṇabhūṣitāḥ / HV_App.I,42B.92

rathaughair bahusāhasrair yayur yoddhum ariṃdamāḥ // HV_App.I,42B.93

divyāmbaradharā daityā divyamālyānulepanāḥ / HV_App.I,42B.94

divyaiś ca kavacair naddhā divyaiś caivocchritair dhvajaiḥ // HV_App.I,42B.95

divyāyudhadharā daityā garjamānā yathāmbudāḥ / HV_App.I,42B.96

bhṛhadbhī rathanirghoṣaiś cālayanto vasuṃdharām // HV_App.I,42B.97

mahābalā divyabalāstradhāriṇo @ HV_App.I,42B.98

bhujaṃgabhogapratimair mahābhujaiḥ | HV_App.I,42B.99

sudurjayā daityavṛṣāḥ surārayo @ HV_App.I,42B.100

ditipriyā lohitalohitekṣaṇāḥ || HV_App.I,42B.101

te jagmur arkajvalanogravīryā @ HV_App.I,42B.102

mahendravajrāśanitulyavegāḥ | HV_App.I,42B.103

vivṛddhadaṃṣṭrā haridhūmakeśā @ HV_App.I,42B.104

vinardamānāḥ śaradīva meghāḥ || HV_App.I,42B.105

sahasrabāhur bāṇaś ca baleḥ putro mahāsuraḥ / HV_App.I,42B.106

rathātirathakoṭyāsau saṃnahyata mahābalaḥ // HV_App.I,42B.107

sarve māyādharā daityāḥ sarve divyās trayodhinaḥ / HV_App.I,42B.108

sarve madabalotsiktāḥ sarve labdhavarās tathā // HV_App.I,42B.109

sarve kañcanaśailābhāḥ pītakauśeyavāsasaḥ / HV_App.I,42B.110

kirīṭoṣṇīṣamukuṭā divyabhūṣaṇabhūṣitāḥ // HV_App.I,42B.111

hiraṇyakavacāḥ sarve hiraṇyadhvajaketavaḥ / HV_App.I,42B.112

syandanasthā vyarājanta śāradāḥ khe grahā iva // HV_App.I,42B.113

tāpanīyair varair niṣkair analajvalitaprabhaiḥ / HV_App.I,42B.114

hemaparvataśṛṅgasthāḥ puṣpitā iva kiṃśukāḥ // HV_App.I,42B.115

teṣāṃ madhyagato bāṇaḥ prāvṛṣīvotthito ghanaḥ / HV_App.I,42B.116

sthitaḥ śaktigadāpāṇis trinalvapratime rathe // HV_App.I,42B.117

citrākṣeṣādhvajayuge citrabhaktivirājite / HV_App.I,42B.118

gadāparighasaṃpūrne hemajālavibhūṣite // HV_App.I,42B.119

anvīyamāno ditijair vālakhilyair ivāṃśumān / HV_App.I,42B.120

nānāpraharaṇair ghorais tīkṣṇadaṃṣṭrair ivoragaiḥ // HV_App.I,42B.121

pañca tasya mahāvīryā dānavā yuddhadurmadāḥ / HV_App.I,42B.122

rarakṣū ratham avyagrā vyāditāsyā bhayāvahāḥ // HV_App.I,42B.123

subāhur meghanādaś ca bhīmavegaś ca vīryavān / HV_App.I,42B.124

tathā gaganamūrdhā ca vegavān ketumān api // HV_App.I,42B.125

kanakarajatabhakticitrapārśve @ HV_App.I,42B.126

patagapatipratime rathe sthito 'bhūt | HV_App.I,42B.127

jaladaninadatulyanemighoṣe @ HV_App.I,42B.128

suragaṇasainyavadhāya dānavendraḥ || HV_App.I,42B.129

anāyuṣāyāḥ putras tu balo nāma mahāsuraḥ / HV_App.I,42B.130

vṛtaḥ śatasahasreṇa rathānāṃ bhīmavarcasām // HV_App.I,42B.131

yuktam ṛkṣasahasreṇa ratham āruhya vīryavān / HV_App.I,42B.132

nīlāyasamayaṃ ghoraṃ vāyasāṅkaṃ sudurjayam // HV_App.I,42B.133

nīlāmbaradharaḥ śrīmān vaiḍūryācalasaṃnibhaḥ / HV_App.I,42B.134

mahatā rathavṛndena prayayau dānavas tadā / HV_App.I,42B.135

tatraikārṇavasaṃkāśe sainyamadhye vyarājata / HV_App.I,42B.136

prabhātasamaye śrīmān samudrastha ivāṃśumān // HV_App.I,42B.137

sutaptajāmbūnadatulyavarcasā @ HV_App.I,42B.138

niśākarākārataḍidguṇākaraḥ | HV_App.I,42B.139

kirīṭamukhyena vibhāti śobhinā @ HV_App.I,42B.140

yathā giriḥ śṛṅgavareṇa bhāsvatā || HV_App.I,42B.141

ṣaṣtiṃ rathasahasrāṇi namucer asurasya vai / HV_App.I,42B.142

kharayuktāṇi sarvāṇi meghatulyaravāṇi ca // HV_App.I,42B.143

nānāpraharaṇāḥ sarve sarve te citrayodhinaḥ / HV_App.I,42B.144

mahābhraghanasaṃkāśā vegavanto mahābalāḥ // HV_App.I,42B.145

ratho vyāghrasahasreṇa yuktaḥ paramavegavān / HV_App.I,42B.146

namucer asurendrasya sarvaratnavibhūṣitaḥ // HV_App.I,42B.147

śārdūlacihnaḥ śuśubhe tasya ketur hiraṇmayaḥ / HV_App.I,42B.148

rathamadhye 'sureśasya madhyaṃdinaravir yathā // HV_App.I,42B.149

sa bhīmavegaś ca mahābalaś ca @ HV_App.I,42B.150

pragṛhya cāpaṃ himavān iva sthitaḥ | HV_App.I,42B.151

nīlāmbaraḥ kāñcanapaṭṭanaddho @ HV_App.I,42B.152

diśāgajo yadvad upetakakṣaḥ || HV_App.I,42B.153

kiṃkiṇījālanirghoṣaṃ tapanīyavibhūṣitam / HV_App.I,42B.154

sapatākadhvajopetaṃ sasaṃdhyam iva toyadam // HV_App.I,42B.155

cakraiś caturbhiḥ saṃyuktaṃ aṣṭanalvāyatāntaram / HV_App.I,42B.156

hemajālākulaṃ dīptaṃ kālacakram ivodyatam // HV_App.I,42B.157

nānāyudhadharaṃ divyaṃ vyāghracarmapariṣkṛtam / HV_App.I,42B.158

īhāmṛgagaṇākīrṇaṃ citrabhaktivirājitam // HV_App.I,42B.159

tūṇīraśatasaṃpūrṇaṃ śaktitomarasaṃkulam / HV_App.I,42B.160

gadāmudgarasaṃbādhaṃ dhanūratnavibūṣitam // HV_App.I,42B.161

yuktam ṛkṣasahasreṇa lambakesaravarcasā / HV_App.I,42B.162

rājatena vikīrṇena śobhitaṃ simhaketunā // HV_App.I,42B.163

sa tena śuśubhe daityo viśvakarmā mayo balī / HV_App.I,42B.164

ratharatne sthitaḥ śrīmān udayastha ivāṃśumān // HV_App.I,42B.165

himarajatasucāruśobhitāṅgaṃ @ HV_App.I,42B.166

maṇikanakojjvalacārubhakticitram | HV_App.I,42B.167

ayutaśatasahasram ūrjitānām @ HV_App.I,42B.168

ayam anuyāti mahāhave rathānām || HV_App.I,42B.169

Colophon vaiśaṃpāyana uvāca

pulomā tu mahādaityas timirākāragahvaraḥ / HV_App.I,42B.170

ārurohāyasaṃ ghoraṃ rathaṃ pararathārujam // HV_App.I,42B.171

utkīrṇaparvatākāraṃ lohajālāntarāntaram / HV_App.I,42B.172

nemighoṣeṇa mahatā kṣubhyantam iva sāgaram // HV_App.I,42B.173

gadāparighanistriṃsaiḥ satomaraparaśvadhaiḥ / HV_App.I,42B.174

śaktim udgarasaṃkīrṇaṃ satoyam iva toyadam // HV_App.I,42B.175

ratham uṣṭrasahasreṇa saṃyuktaṃ vāyuvegiṇā / HV_App.I,42B.176

pulomāruhya yuddhāya prasthito yuddhadurmadaḥ // HV_App.I,42B.177

ṣaṣṭiṃ rathasahasrāṇi pulomānaṃ mahāratham / HV_App.I,42B.178

anvayuḥ sūryavarṇāṇi pradīptānīva tejasā // HV_App.I,42B.179

khaḍgadhvajena mahatā taptakāñcanavarcasā / HV_App.I,42B.180

bhrājate rathamadhyasthaḥ parvatastha ivāṃśumān // HV_App.I,42B.181

sa cārucāmīkarapaṭṭanaddhāṃ @ HV_App.I,42B.182

mahāgadāṃ kālanibhāṃ mahābalaḥ | HV_App.I,42B.183

pragṛhya babhrāja sa sainyamadhye @ HV_App.I,42B.184

kārṣṇāyasaḥ ketur ivotthitorvyām || HV_App.I,42B.185

hayagrīvas tu balavān hayagrīvo mahābalaḥ / HV_App.I,42B.186

vṛtaḥ śatasahasreṇa rathānāṃ rathasattamaḥ // HV_App.I,42B.187

dharādharanibhākāraṃ sapatnānīkamardanam / HV_App.I,42B.188

syandanaṃ bhīmam āsthāya yuddhāyābhimukhaḥ sthitaḥ // HV_App.I,42B.189

śvetaśailapratīkāśaḥ śvetakuṇḍalabhūṣaṇaḥ / HV_App.I,42B.190

śuśubhe rathamadhyasthaḥ śvetaśṛṅga ivācalaḥ // HV_App.I,42B.191

mahatā saptaśīrṣeṇa śobhinā nāgaketunā / HV_App.I,42B.192

vaidūryamaṇicitrena pravālāṅkuraśobhinā // HV_App.I,42B.193

amitabalaparākramadyutīnām @ HV_App.I,42B.194

vararathinām anujagmur ūrjitānām | HV_App.I,42B.195

asuragaṇaśatāṇi gacchamānaṃ @ HV_App.I,42B.196

tridaśagaṇā iva vāsavaṃ prayāntam || HV_App.I,42B.197

prahrādas tu mahāprājñaḥ sarvaśāstraviśāradaḥ / HV_App.I,42B.198

sarvamāyādharaḥ śrīmān yaṣṭā kratuśatair api // HV_App.I,42B.199

samanahyata tejasvī pāvakārciḥ samaprabhaḥ / HV_App.I,42B.200

rathānīkena mahatā durdināmbhodanādinā // HV_App.I,42B.201

śūreṇāmitavīryeṇa hemakuṇḍaladhāriṇā / HV_App.I,42B.202

vṛto daityasahasreṇa devair iva pitāmahaḥ // HV_App.I,42B.203

svavīryād agraṇīr dṛpto mattavāraṇavikramaḥ / HV_App.I,42B.204

surasainyasya sarvasya pratirodha iva sthitaḥ // HV_App.I,42B.205

sa dhairyeṇodadhes tulyo vapuṣāgnir iva jvalan / HV_App.I,42B.206

tejasā bhāskarākāraḥ kṣamayā pṛthivīsamaḥ // HV_App.I,42B.207

tāladhvajena dīptena rathenātivirājatā / HV_App.I,42B.208

taṃ yāntam anuyānti sma dānavāḥ śatasaṃghaśaḥ // HV_App.I,42B.209

sarve hiraṇyakavacāḥ sarve ratnavibhūṣitāḥ / HV_App.I,42B.210

divyāṅgarāgābharaṇāḥ samareṣv anivartinaḥ // HV_App.I,42B.211

jāmbūnadavicitrāṅgā vaidūryavikṛtāṅgadāḥ / HV_App.I,42B.212

divyasyandanamadhyasthāḥ khasthā iva mahāgrahāḥ // HV_App.I,42B.213

ācāravāṃś caiva jitendriyaś ca @ HV_App.I,42B.214

dharme rataḥ satyaparo 'nasūyaḥ | HV_App.I,42B.215

sthito 'gnitoyāmbudavāyukalpo @ HV_App.I,42B.216

rūpī yathā sarvaharaḥ kṛtāntaḥ || HV_App.I,42B.217

śambaras tu mahāmāyo daityānāṃ rathayūthapaḥ / HV_App.I,42B.218

āruroha rathaṃ divyaṃ sarvayuddhaviśāradaḥ // HV_App.I,42B.219

lohitākṣo mahābāhuḥ prataptottamakuṇḍalaḥ / HV_App.I,42B.220

jīmūtaghanasaṃkāśo divyasraganulepanaḥ // HV_App.I,42B.221

vidyuddyotanikāśena mukuṭenārkavarcasā / HV_App.I,42B.222

maṇiratnavicitreṇa vaidūryāntaraśobhinā // HV_App.I,42B.223

tāpanīyena mahatā kavacena virājatā / HV_App.I,42B.224

saṃdhyābhreṇeva saṃchannaḥ śrīmān astaśiloccayaḥ // HV_App.I,42B.225

triṃśacchatasahasrāṇi daityānāṃ citrayodhinām / HV_App.I,42B.226

balināṃ kālakalpānām anvayuḥ śambaraṃ tadā // HV_App.I,42B.227

yuktaṃ hayasahasreṇa śukavarṇena rājatā / HV_App.I,42B.228

krauñcadhvajena dīptena rathenāhavaśobhinā // HV_App.I,42B.229

vyāsaktavaidūryasuvarṇajālaṃ @ HV_App.I,42B.230

nānāvihaṃgair api bhakticitram | HV_App.I,42B.231

vidyut prabhaṃ bhīmarathaṃ suvegaṃ @ HV_App.I,42B.232

rathaṃ samāruhya rarāja daityaḥ || HV_App.I,42B.233

Colophon vaiśaṃpāyana uvāca

anuhrādas tu tatraiva daityaḥ paramadurjayaḥ / HV_App.I,42B.234

hiraṇyakaśipoḥ putraḥ prayayau yuddhalālasaḥ // HV_App.I,42B.235

catuścakreṇa yānena trinalvapratimena tu / HV_App.I,42B.236

yuktenāśvair mahāvīryaiḥ siṃhavaktrair ajihmagaiḥ // HV_App.I,42B.237

k: For line 237, T1.2 G1.3-5 M2.4 subst. :k

yuktenoṣṭramukhair aśvair hemajālaparicchadaiḥ / **HV_App.I,42B.237**13:1

bhīmagambhīranādena nemighoṣeṇa vīryavān / HV_App.I,42B.238

cālayan vasudhāṃ sarvāṃ saśailavanakānanām // HV_App.I,42B.239

vinardamānā daityaughā anuhrādaṃ yayuḥ śubhāḥ / HV_App.I,42B.240

k: For line 240, T1.2 G1.3-5 M2.4 subst. :k

anuhlādaṃ vinardanto daityaughāḥ paryavārayan / **HV_App.I,42B.240**14:1

śataṃ śatasahasrāṇāṃ rathānāṃ hemamālinām // HV_App.I,42B.241

parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ / HV_App.I,42B.242

vividhāyudhahastās te śūlamudgarapāṇayaḥ // HV_App.I,42B.243

suvarṇajālanirmuktair vajraiś ca samalaṃkṛtāḥ / HV_App.I,42B.244

rathaiś cakraiś ca kavacaiḥ sajjamānā mahāsurāḥ // HV_App.I,42B.245

tadā viśālocchritaśailarūpe @ HV_App.I,42B.246

babhau rathe kāñcanacitritāṅge | HV_App.I,42B.247

daityādhipaḥ sarvabalānurūpe @ HV_App.I,42B.248

samāsthitas tu apratime surūpe || HV_App.I,42B.249

virocanaś ca balavān vaiśvānarasamadyutiḥ / HV_App.I,42B.250

mahatā rathavaṃśena sarvāstrakuśalaḥ śuciḥ // HV_App.I,42B.251

vyūhānāṃ viniyogajño jñānavijñānatattvavit / HV_App.I,42B.252

baleḥ pitāsuravaraḥ surāṇām iva vāsavaḥ // HV_App.I,42B.253

sarvāyudhavaropetaṃ kiṃkiṇījālabhūṣitaṃ / HV_App.I,42B.254

yuktānāṃ vājimukhyānāṃ sahasreṇāśugāminām // HV_App.I,42B.255

ratham āruhya daityendro babhau merur ivāparaḥ / HV_App.I,42B.256

kiṃkiṇījālaparyantaṃ gajendradhvajaśobhitam / HV_App.I,42B.257

saṃdhyābhrasamavarṇābhiḥ patākābhir alaṃkṛtam // HV_App.I,42B.258

pravālajāmbūnadabhakticitraṃ @ HV_App.I,42B.259

vyālaṃ vimuktāntaranemighoṣam | HV_App.I,42B.260

rathaṃ samāruhya kirīṭamālī @ HV_App.I,42B.261

yayau sa yuddhāya mahāsurendraḥ || HV_App.I,42B.262

virocanānujaś caiva kujambho nāma dānavaḥ / HV_App.I,42B.263

syandanair bahusāhasrair maṇikāñcanabhūṣitaiḥ // HV_App.I,42B.264

vṛto madabalotsiktair devārir arimardanaḥ / HV_App.I,42B.265

k: For line 265, T1.2 G1.3-5 M2.4 subst. :k

varadānamadotsiktair devatānāṃ ca śatrubhiḥ / **HV_App.I,42B.265**15:1

prāsapāśagadāhastair dānavair yuddhakāṅkṣibhiḥ // HV_App.I,42B.266

sa parvatanibhākāro bhinnāñjanacayaprabhaḥ / HV_App.I,42B.267

mahatā bhrājamānena kirīṭena suvarcasā // HV_App.I,42B.268

sarvaratnavicitreṇa kavacena ca saṃvṛtaḥ / HV_App.I,42B.269

mahatā dīptavapuṣā rathenendur ivāṃśumān // HV_App.I,42B.270

śātakaumbhena mahatā tālavṛkṣeṇa ketunā / HV_App.I,42B.271

rarāja rathamadhyastho merustha iva bhāskaraḥ // HV_App.I,42B.272

k: K1.2 Ñ2 V1.3 B Dn Ds D4-6 T1.2 G1.3-5 M2.4 ins. :k

raṇapaṭur ativīryasattvabuddhiḥ @ **HV_App.I,42B.272**16:1

surasamarābhimukhaḥ prayāti tūrṇam | **HV_App.I,42B.272**16:2

asuragaṇasamāvṛtaḥ kujambhas @ **HV_App.I,42B.272**16:3

tridaśagaṇair iva vṛtrahāmarendraḥ || **HV_App.I,42B.272**16:4

asilomā ca tatraiva dānavaḥ parvatāyudhaḥ / HV_App.I,42B.273

dāruṇaṃ vapur āstāya dāruṇo dāruṇānanaḥ // HV_App.I,42B.274

raudraḥ śakaṭacakrākṣo mahāmāyo mahābalaḥ / HV_App.I,42B.275

kṛṣṇāvāsā mahādaṃṣṭro raktākṣo lohitānanaḥ // HV_App.I,42B.276

vṛto daityasahasraughair giripādapayodhibhiḥ / HV_App.I,42B.277

nānārūpadharair dīptair daityais tridaśaśatrubhiḥ // HV_App.I,42B.278

te śūlahastā gagane caranta @ HV_App.I,42B.279

itas tatas toyadavṛndanādāḥ | HV_App.I,42B.280

khaṃ chādayantas tapanīyaniṣkā @ HV_App.I,42B.281

yathotthitāḥ prāvṛṣi kālameghāḥ || HV_App.I,42B.282

anāyuṣāyāḥ putras tu vṛtro nāma mahāsuraḥ / HV_App.I,42B.283

devaśatrur mahākāyas tāmrāsyo nirṇatodaraḥ // HV_App.I,42B.284

dīptajihvo hariśmaśrur ūrdhvaromā mahāhanuḥ / HV_App.I,42B.285

nīlāṅgo lohitagrīvaḥ kirīṭī lohitāṅgadaḥ // HV_App.I,42B.286

ājānubāhur vikṛtaḥ śvetadaṃṣṭro vibhīṣaṇaḥ / HV_App.I,42B.287

mahāmāyo mahābhīmo hemakeyūrabhūṣaṇaḥ // HV_App.I,42B.288

mahatā maṇicitreṇa kavacena susaṃvṛtaḥ / HV_App.I,42B.289

hemamālādharo raudraś cakraketur amarṣaṇaḥ // HV_App.I,42B.290

kiṃkiṇīśatasaṃghuṣṭaṃ tapanīyavibhūṣitam / HV_App.I,42B.291

yuktaṃ hayasahasreṇa raktadhvajapatākinā // HV_App.I,42B.292

rathānīkena mahatā yuddhāyābhimukho yayau / HV_App.I,42B.293

divyaṃ syandanam āsthāya daityānāṃ nandivardhanaḥ // HV_App.I,42B.294

tapitakanakabindupiṅgalākṣo @ HV_App.I,42B.295

dititanayo 'surasainyayuddhanetā | HV_App.I,42B.296

vikasitakamalābhacāruvaktraḥ @ HV_App.I,42B.297

sitadaśanaḥ śuśubhe rathāsanasthaḥ || HV_App.I,42B.298

ekacakras tu tatraiva sūryacakra ivoditaḥ / HV_App.I,42B.299

kālacakrasamo raudraś cakrāyudha ivodyataḥ / HV_App.I,42B.300

sarvāyudhamayaṃ divyaṃ ratham āsthāya bhāsvaram / HV_App.I,42B.301

vṛto daityagaṇair dṛptaiḥ kālāyasaśilāyudhaiḥ // HV_App.I,42B.302

tasyāśītisahasrāṇi rathānāṃ citrayodhinām / HV_App.I,42B.303

sarve kālāntakaprakhyā rudhirākṣā mahābalāḥ // HV_App.I,42B.304

āyasaiḥ kāñcanaiś caiva saṃnaddhā varavarmiṇaḥ / HV_App.I,42B.305

vyarājantāntarikṣasthā nīlā iva payodharāḥ // HV_App.I,42B.306

k: Ñ2 V2.3 B1.2 Ds ins. :k

saṃdaṣṭauṣṭhapuṭā ghorā mahākāyā mahodarāḥ / **HV_App.I,42B.306**17:1

vadhāya surasainyasya saṃnahyanta mahābalāḥ // **HV_App.I,42B.306**17:2

sarve kālāntakaprakhyā vīrāḥ samaradurjayāḥ / HV_App.I,42B.307

sāgarodaragambhīrā nīlavaktrā durāsadāḥ / HV_App.I,42B.308

rejur yānto 'suravarā velātītā ivārṇavāḥ // HV_App.I,42B.309

te bhīmamāyāḥ susamṛddhakāyāḥ @ HV_App.I,42B.310

kirīṭinaḥ kāñcanabhūṣitāṅgāḥ | HV_App.I,42B.311

yayus tadā svāyudhadīptahastā @ HV_App.I,42B.312

nabhaḥ sapakṣā iva parvatendrāḥ || HV_App.I,42B.313

saṃdiṣṭo baliputreṇa vṛtrabhrātā mahāsuraḥ / HV_App.I,42B.314

vadhāya surasainyasya saṃnahyasveti vīryavān // HV_App.I,42B.315

hemamālī mahādaṃṣṭraḥ sragvī rucirakuṇḍalaḥ / HV_App.I,42B.316

raktamālyāmbaradharaś caṇḍaḥ samaradurjayaḥ // HV_App.I,42B.317

mahāvivṛttanayanaḥ sa kirīṭī dhanurdharaḥ / HV_App.I,42B.318

prabhinna iva mātaṅgaḥ śārdūlasamavikramaḥ // HV_App.I,42B.319

mahātālanibhaṃ cāpaṃ mahārucirasāyakam / HV_App.I,42B.320

visphārayan mahāvegaṃ vajraniṣpeṣanisvanam / HV_App.I,42B.321

rathena kharayuktena dhvajena bhujagena ca / HV_App.I,42B.322

śuśubhe syandanasthaḥ sa saṃdhyāgata ivāṃśumān // HV_App.I,42B.323

rathais tu bahusāhasrair hemapaṭṭavibhūṣitaiḥ / HV_App.I,42B.324

śūlamudgarasaṃpūrṇais toyapūrṇair ivāmbudaiḥ / HV_App.I,42B.325

k: T1.2 G1.3.5 M2.4 ins. :k

saṃdaṣṭauṣṭhapuṭaḥ kruddho garjamāno 'tibhairavam // **HV_App.I,42B.325**18:1

sa daityendro 'bhicakrāma tasmin yuddha upasthite // HV_App.I,42B.326

pavanasamagatir viśālavakṣā @ HV_App.I,42B.327

vikasitapaṅkajacārugarbhagauraḥ | HV_App.I,42B.328

pravararathagato yayau sa tūrṇaṃ @ HV_App.I,42B.329

tridaśagaṇair abhilakṣitaprabhāvaḥ || HV_App.I,42B.330

siṃhikātanayaś caiva rāhur nāma mahāsuraḥ / HV_App.I,42B.331

vikaṭaḥ parvatākāraḥ śataśīrṣaḥ śatodaraḥ // HV_App.I,42B.332

pītamālyāmbaradharo jāmbūnadavibhūṣitaḥ / HV_App.I,42B.333

snigdhavaidūryasaṃkāśaḥ padmapatranibhekṣaṇaḥ // HV_App.I,42B.334

sarvakāñcanasaṃyuktaṃ maṇijālapariṣkṛtam / HV_App.I,42B.335

patākāśatasaṃkīrṇaṃ yuktaṃ paramavājibhiḥ // HV_App.I,42B.336

āruroha rathaṃ divyaṃ daityaḥ paramavīryavān / HV_App.I,42B.337

nanāda ca mahānādaṃ kampayan vasudhātalam // HV_App.I,42B.338

mayena vihito divyas tasya ketur hiraṇmayaḥ / HV_App.I,42B.339

mayūraṃ sūryasaṃkāśaṃ kavacaṃ cāyasaprabhaṃ // HV_App.I,42B.340

bhīmavegaravaiś cānyai rathair divyaiḥ subhāsuraiḥ / HV_App.I,42B.341

nānāpraharaṇākīrṇaiḥ sevyamāno mahābalaḥ // HV_App.I,42B.342

asuragaṇapatir gajendragāmī @ HV_App.I,42B.343

gatir abhavat sugatir mahāsurāṇām | HV_App.I,42B.344

arigaṇam abhito vibhuḥ prayāto @ HV_App.I,42B.345

girivaram astam ivāṃśumān prayātaḥ || HV_App.I,42B.346

vipracittis tu tatraiva danor vaṃśavivardhanaḥ / HV_App.I,42B.347

kaśyapasyātmajaḥ śrīmān brahmaṇas tejasā samaḥ // HV_App.I,42B.348

yaṣṭā kratusahasrāṇāṃ vedavit tapasānvitaḥ / HV_App.I,42B.349

svayaṃbhuvā dattavaro varadaś ca svayaṃprabhuḥ / HV_App.I,42B.350

īśitvaṃ ca vaśitvaṃ ca mahattvaṃ ca mahādyuteḥ // HV_App.I,42B.351

aiśvaryaguṇasaṃpanno brahmeva svayam urjitaḥ / HV_App.I,42B.352

sārdhaṃ putraiś ca pautraiś ca saṃnahyata mahābalaḥ // HV_App.I,42B.353

sarve māyādharāḥ śūrāḥ kṛtāstrā raṇadurjayāḥ / HV_App.I,42B.354

sarve kamalavarṇābhā hemakūṭocchrayocchritāḥ // HV_App.I,42B.355

sarve rajatasaṃkāśāḥ kailāsaśikharopamāḥ / HV_App.I,42B.356

mayena nirmitās teṣāṃ sarve māyāmayā rathāḥ // HV_App.I,42B.357

vicaranto vyarājanta śāradā iva toyadāḥ / HV_App.I,42B.358

sarve haṃsadhvajāḥ śvetāḥ śvetadaṇḍasamucchrayāḥ // HV_App.I,42B.359

śvetāmbaradharā daityāḥ śvetamālyavibhūṣitāḥ / HV_App.I,42B.360

śvetātapatrāḥ sarve te śvetakuṇḍalamaṇḍitāḥ // HV_App.I,42B.361

muktāhāravṛtoraskā bhānti nāgeśvarā iva / HV_App.I,42B.362

mahāgrahanibhākārāḥ śatrūṇāṃ lomaharṣaṇāḥ / HV_App.I,42B.363

raktacitrāmbaradharāś citrābharaṇabhūṣitāḥ // HV_App.I,42B.364

trailokyavijayaṃ nāma ratham āsthāya vīryavān / HV_App.I,42B.365

kailāsaśikharākāram aṣṭanalvāyatāntaram // HV_App.I,42B.366

yuktaṃ vājisahasreṇa sitena śaśivarcasā / HV_App.I,42B.367

patākāśatasaṃchannaṃ nānāyudhavikalpitam // HV_App.I,42B.368

haṃsāṃśukundapratimaṃ viśālaṃ @ HV_App.I,42B.369

sitātapatraṃ danujeśvarasya | HV_App.I,42B.370

vibhāti tasyopari dhāryamāṇaṃ @ HV_App.I,42B.371

śvetādrimūrdhāvagataḥ śaśāṅkaḥ || HV_App.I,42B.372

keśī dānavamukhyas tu jihmas tāmrākṣadarśanaḥ / HV_App.I,42B.373

nīlameghacayaprakhyaḥ kālaḥ puruṣavigrahaḥ // HV_App.I,42B.374

mahāgrahanibhākāraḥ śatrūnāṃ lomaharṣaṇaḥ / HV_App.I,42B.375

citramālyāmbaradharo raktābharaṇabhūṣitaḥ // HV_App.I,42B.376

śatākṣaḥ śatabāhuś ca hariśmaśrur mahābalaḥ / HV_App.I,42B.377

śaṅkukarṇo mahānādo vapuṣā raudradarśanaḥ // HV_App.I,42B.378

yuktaṃ mahiṣakair divyair ghaṇṭākoṭikṛtasvanam / HV_App.I,42B.379

mahāvāridharākāram āsthāya ratham uttamam // HV_App.I,42B.380

dhvajenoṣṭreṇa mahatā nīlakesaravarcasā / HV_App.I,42B.381

nānārāgavicitrābhiḥ patākābhir vibūṣitam // HV_App.I,42B.382

dvipañcāśatsahasrāṇi rathānām ugratejasām / HV_App.I,42B.383

yayus tasyāsurendrasya prayātasya surān prati // HV_App.I,42B.384

bhānti bhinnāñjananibhāḥ prayātasya mahātmanaḥ / HV_App.I,42B.385

daṃṣṭrārdhacandravadanāḥ sabalākā ivāmbudāḥ // HV_App.I,42B.386

tat tasya vaidūryasuvarṇacitraṃ @ HV_App.I,42B.387

vidyutprabhaṃ bhāskararaśmitulyam | HV_App.I,42B.388

kirīṭam ābhāty asurottamasya @ HV_App.I,42B.389

dāvāgnidīptaṃ śikharaṃ yathādreḥ || HV_App.I,42B.390

vṛṣaparvāsuraś caiva śrīmān suraniṣūdanaḥ / HV_App.I,42B.391

āruroha rathaṃ divyaṃ meruśṛṅgam ivāṃśumān // HV_App.I,42B.392

pravālajāmbūnadacitrakūbaraṃ @ HV_App.I,42B.393

mahārathaṃ bhārasahaṃ mahārham | HV_App.I,42B.394

svalaṃkṛtaṃ rājatahemamaṇḍalaṃ @ HV_App.I,42B.395

gabhastinakṣatrataḍinnikāśam || HV_App.I,42B.396

keyūrayuktāṅgadanaddhabāhuḥ @ HV_App.I,42B.397

sahasratāreṇa ca carmaṇā saḥ | HV_App.I,42B.398

sāṃgrāmikair ābharaṇaiś ca citrair @ HV_App.I,42B.399

madhyāhnasūryapratimo babhūva || HV_App.I,42B.400

mahābalo baddhatalāṇgulitro @ HV_App.I,42B.401

balotkaṭaḥ kiṃśukalohitākṣaḥ | HV_App.I,42B.402

pragṛhya cāmīkaracārucitraṃ @ HV_App.I,42B.403

cāpaṃ sthito vṛttaviśālanetraḥ || HV_App.I,42B.404

k: T1.2 G1.3-5 M2.4 ins. :k

sainyeṣu saṃnāhavidhānatsu @ **HV_App.I,42B.402**19:1

bhaṭeṣu yogyeṣu raṇāya bhūpate | **HV_App.I,42B.402**19:2

ratheṣu citrīkṛtakūbareṣu @ **HV_App.I,42B.402**19:3

nāgeṣu yatteṣu raṇāya pattibhiḥ || **HV_App.I,42B.402**19:4

mahāsurendraś ca mahāsurair vṛto @ HV_App.I,42B.405

balis tadā syandanam āruroha | HV_App.I,42B.406

vaidūryahemopacitaṃ viśālaṃ @ HV_App.I,42B.407

vidyutprabhaṃ ṣoḍaśanalvamātram || HV_App.I,42B.408

yuktaṃ sahasreṇa diteḥ sutānāṃ @ HV_App.I,42B.409

gajānanānāṃ vikṛtānanānām | HV_App.I,42B.410

cāmīkaroraḥsthalabhūṣitānāṃ @ HV_App.I,42B.411

pranardatāṃ prāvṛṣi cāmbudānām || HV_App.I,42B.412

mahārathaṃ devarathaprakāśaṃ @ HV_App.I,42B.413

sahasramāyena mayena sṛṣṭam | HV_App.I,42B.414

īhāmṛgākrīḍitabhakticitraṃ @ HV_App.I,42B.415

divyaṃ rathaṃ vīrarathānuyātam || HV_App.I,42B.416

k: D3 ins. :k

sarvāstrapūrnaṃ ca samīravegam | **HV_App.I,42B.416**20:1

sakiṃkiṇīkaṃ vimalaṃ suvistṛtaṃ @ HV_App.I,42B.417

hiraṇmayaiḥ padmaśatair alaṃkṛtam | HV_App.I,42B.418

abhyādade vaijayantīṃ jayāya @ HV_App.I,42B.419

srajaṃ balir hemavicitrapuṣpām || HV_App.I,42B.420

ābadhya mālāṃ prababhau vicitrāṃ @ HV_App.I,42B.421

balis tadā bhāti bhujair viśālaiḥ | HV_App.I,42B.422

rarāja taiḥ sarvasamṛddhiyuktair @ HV_App.I,42B.423

mahārciṣā sūrya ivāmbarasthaḥ || HV_App.I,42B.424

srajaṃ tadā badhyati cāsya durgāṃ @ HV_App.I,42B.425

sarvāsurāṇām iva hārabhūtām | HV_App.I,42B.426

vairocaniḥ sarvaśriyābhijuṣṭo @ HV_App.I,42B.427

vibhrājate 'sau śaradīva candraḥ || HV_App.I,42B.428

meros taṭaiḥ kāñcanarāgaraktair @ HV_App.I,42B.429

ādityasaṃsaktam ivābhranīlam | HV_App.I,42B.430

prāsāś ca pāśāś ca hiraṇyanaddhāś @ HV_App.I,42B.431

carmāṇi khaḍgāś ca paraśvadhāś ca || HV_App.I,42B.432

dhanūṃṣi vajrāyudhasaprabhāṇi @ HV_App.I,42B.433

divyā gadā vajramukhāś ca śaktyaḥ | HV_App.I,42B.434

divyāś ca khaḍgā viśikhāś ca dīptā @ HV_App.I,42B.435

nārācapūrṇā vividhāś ca tūṇāḥ | HV_App.I,42B.436

dhṛtā rathe daityavṛṣasya tasya @ HV_App.I,42B.437

cakāśire prajvalitā yatholkāḥ || HV_App.I,42B.438

taṃ cāmarāpīḍadharāḥ sudaṃṣṭrāḥ @ HV_App.I,42B.439

suvarṇamuktāmaṇihemacitrāḥ | HV_App.I,42B.440

vījanti vālavyajanair vinītāḥ @ HV_App.I,42B.441

svalaṃkṛtāḥ syandanavedikāsthāḥ || HV_App.I,42B.442

ayaḥśirā aśvaśirā durāpaḥ @ HV_App.I,42B.443

śibir mataṅgo vikaṭaḥ śatākṣaḥ | HV_App.I,42B.444

ajo nikumbhaḥ kupathaś ca dānavo @ HV_App.I,42B.445

rarakṣur ete daśa dānavādhipam || HV_App.I,42B.446

puraḥsarāś caiva sahasraśo 'surāḥ @ HV_App.I,42B.447

padātayo dānavarājarakṣiṇaḥ | HV_App.I,42B.448

śataghnicakrāśaniśaktipāṇayaḥ @ HV_App.I,42B.449

prajagmur agre 'nilatulyaveginaḥ || HV_App.I,42B.450

ghaṇṭāsuśabdās tapanīyanaddhā @ HV_App.I,42B.451

āḍambarā jharjharaḍiṇḍimāś ca | HV_App.I,42B.452

mahāravā dundubhayaś ca nedū @ HV_App.I,42B.453

rathaprayāṇe ditijeśvarasya || HV_App.I,42B.454

tasyocchritaḥ kāñcanavedikāḍhyo @ HV_App.I,42B.455

hiraṇmayo divyamahāpatākaḥ | HV_App.I,42B.456

mahādhvajo vai tapanīyanaddho @ HV_App.I,42B.457

rarāja vīrasya yathā vivasvān || HV_App.I,42B.458

samucchritaṃ kāñcanamātapatraṃ @ HV_App.I,42B.459

srakkāñcanī vakṣasi cāsya bhāti | HV_App.I,42B.460

samantataś cainam upācaranti @ HV_App.I,42B.461

daityarṣayaḥ prāñjalayo yajanti || HV_App.I,42B.462

purohitāḥ śatruvadhe samāhitās @ HV_App.I,42B.463

tathaiva cānye śrutaśīlavṛddhāḥ | HV_App.I,42B.464

japaiś ca mantraiś ca tathauṣadhībhir @ HV_App.I,42B.465

mahātmanaḥ svastyayanaṃ pracakruḥ || HV_App.I,42B.466

sa tatra vastrāṇi śubhāś ca gāvaḥ @ HV_App.I,42B.467

phalāni puṣpāṇi tathaiva niṣkān | HV_App.I,42B.468

balir daityo brāhmaṇebhyaḥ prayacchan @ HV_App.I,42B.469

virājate 'tīva yathā dhaneśaḥ || HV_App.I,42B.470

sahasrasūryo bahukiṃkiṇīkaḥ @ HV_App.I,42B.471

parārdhyajāmbūnadahemacitraḥ | HV_App.I,42B.472

sahasracandrāyutatārakaś ca @ HV_App.I,42B.473

ratho baler agnir ivāvabhāti || HV_App.I,42B.474

tam āsthito dānavasaṃgṛhītaṃ @ HV_App.I,42B.475

mahābalaḥ kārmukadhṛksabāṇaḥ | HV_App.I,42B.476

udvartayiṣyaṃs tridaśendrasenām @ HV_App.I,42B.477

atīva raudraṃ sa bibharti rūpam || HV_App.I,42B.478

sa vegavān vīrarathaughasaṃkulaḥ @ HV_App.I,42B.479

prayāti devān prati daityasāgaraḥ | HV_App.I,42B.480

mahārṇavo vīcitaraṃgasaṃkulo @ HV_App.I,42B.481

yathā jalaughair yugasaṃkṣaye tathā || HV_App.I,42B.482

trailokyavitrāsakarair vapurbhis @ HV_App.I,42B.483

tāny agrato yānti bale rathasya | HV_App.I,42B.484

mahābalāny ucchritakārmukāṇi @ HV_App.I,42B.485

saparvatānīva vanāni rājan || HV_App.I,42B.486

Colophon vaiśaṃpāyana uvāca

śrutas te daityasainyasya vistaro janamejaya / HV_App.I,42B.487

k: G4 om. lines 487-570 :k

bhūyas tridaśasainyasya śṛṇu vistaram āditaḥ // HV_App.I,42B.488

k: T1 G1.3.5 M2.4 ins. :k

daityānām atha saṃnāhaṃ dūtāc chrutvā surādhipaḥ // **HV_App.I,42B.488**21:1

surādhipas tu bhagavān ājñāpayata vai surān / HV_App.I,42B.489

marudgaṇāṃs tathādityān viśvedevāṃś ca vāsavaḥ // HV_App.I,42B.490

vasūnaṣṭau bhṛśaṃ sarvān yakṣarakṣomahoragān / HV_App.I,42B.491

k: For line 491, T1.2 G1.3-5 M2.4 subst. :k

aṣṭau cāpi vasūṃs tūrṇaṃ yakṣarākṣasakiṃnarān / **HV_App.I,42B.491**22:1

vidyādharagaṇān sarvān gandharvāṃś ca mahābalān // HV_App.I,42B.492

mahārṇavāṃś ca śailāṃś ca tathā rudrān mahaujasaḥ / HV_App.I,42B.493

yamavaiśravaṇau cobhau varuṇaṃ ca jalādhipam // HV_App.I,42B.494

ye tu siddhā mahātmānaḥ pitaraś ca manasvinaḥ / HV_App.I,42B.495

rājarṣīṃś ca api śataśo yogasiddhāṃs tathaiva ca // HV_App.I,42B.496

tridaśājñāpakaḥ śakra ājñāpayati vīryavān / HV_App.I,42B.497

bhavanto daityanāśāya saṃnahyantām iti prabhuḥ // HV_App.I,42B.498

śakrasya vacanaṃ śrutvā tataḥ sarve divaukasaḥ / HV_App.I,42B.499

saṃnahyanta mahātmānaḥ śakrasya samavikramāḥ // HV_App.I,42B.500

nānākavacinaḥ sarve vicitrakavacadhvajāḥ / HV_App.I,42B.501

nānāyudhodyatakarā mattā iva mahāgajāḥ // HV_App.I,42B.502

kecid āruruhur vyāghrān kecid āruruhur gajān / HV_App.I,42B.503

kecid āruruhur nāgān kecid āruruhur vṛṣān // HV_App.I,42B.504

harinetro hariśmaśrur dviradairāvatadhvajam / HV_App.I,42B.505

rathaṃ harihayair yuktvā sa prāyāt samaraṃ prati // HV_App.I,42B.506

ādityavarṇaṃ virajaṃ sudhautaṃ @ HV_App.I,42B.507

tvaṣṭrā svayaṃ nirmitam īśvarārtham | HV_App.I,42B.508

jālaiś ca jāmbūnadabhakticitrair @ HV_App.I,42B.509

alaṃkṛtaṃ kāñcanadāmabhiś ca || HV_App.I,42B.510

sakūbaropaskaravandhureṣaṃ @ HV_App.I,42B.511

vidyutprabhābhiḥ kṛtam ābhitāmram | HV_App.I,42B.512

kailāsaśṛṅgopamam indrayānaṃ @ HV_App.I,42B.513

sucārucārupraticakracakram || HV_App.I,42B.514

tārāsahasrai rucirair jvaladbhir @ HV_App.I,42B.515

devārdhamālyārcitasarvadeham | HV_App.I,42B.516

samucchritaśrīdhvajam akṣayākṣam @ HV_App.I,42B.517

jājvalyamānaṃ vapuṣottamena || HV_App.I,42B.518

āsthāya taṃ bhāsvaram āśuvegaṃ @ HV_App.I,42B.519

śacīpatir lokapatiḥ sureśaḥ | HV_App.I,42B.520

vajrasya bhartā bhuvanasya goptā @ HV_App.I,42B.521

yayau mahātmā bhagavān mahendraḥ || HV_App.I,42B.522

āmucya varmātha sahasratāraṃ @ HV_App.I,42B.523

hutāśanādityasamaprabhāvaṃ | HV_App.I,42B.524

sūryaprabhaṃ cāmumuce kirīṭaṃ @ HV_App.I,42B.525

mālāṃ ca jāmbūnadavaijayantīm || HV_App.I,42B.526

tvaṣṭrā kṛtaṃ bhāsvararaśmidīptaṃ @ HV_App.I,42B.527

sutīkṣṇaghorāmalatīkṣṇadhāram | HV_App.I,42B.528

mahāsurāṇāṃ rudhirārdram ugraṃ @ HV_App.I,42B.529

pragṛhya vajraṃ śataparvamukhyam || HV_App.I,42B.530

mahāśanī dve ca mahāgrahābhe @ HV_App.I,42B.531

dīptām amoghāṃ ca sa śaktim ugrām | HV_App.I,42B.532

cakraṃ tathaindraṃ sumahac ca cāpaṃ @ HV_App.I,42B.533

pragṛhya śakraḥ prayayau raṇāya || HV_App.I,42B.534

sahasradṛgbhūtapatiḥ sanātanaḥ @ HV_App.I,42B.535

sanātanānām api yaḥ sanātanaḥ | HV_App.I,42B.536

prayāti devādhipatir mahātmā @ HV_App.I,42B.537

vaiyāghram ādāya ca carma citram || HV_App.I,42B.538

kṣīrodadhikṣobhasamutthitāni @ HV_App.I,42B.539

purāmṛtād uttamabhūṣaṇāni | HV_App.I,42B.540

devāsurāṇāṃ śramanirjitāni @ HV_App.I,42B.541

somārkanakṣatrataḍitprabhāṇi || HV_App.I,42B.542

dattāny adityā maṇikuṇḍalāni @ HV_App.I,42B.543

yuddhaṃ prayātasya sureśvarasya | HV_App.I,42B.544

tair bhūṣito yāti sahasracakṣur @ HV_App.I,42B.545

uddyotayan vai vidiśo diśaś ca || HV_App.I,42B.546

hariḥ prabhur netrasahasracitro @ HV_App.I,42B.547

vibhāti yuddhābhimukhaḥ surendraḥ | HV_App.I,42B.548

yathā sitaṃ śāradam abhravṛndaṃ @ HV_App.I,42B.549

nabhastalaṃ ṛkṣasahasracitram || HV_App.I,42B.550

k: T1 G3.5 ins. :k

airāvataṃ nāgavaraṃ mahātmā @ **HV_App.I,42B.550**23:1

tadā samāruhya yayau raṇāya || **HV_App.I,42B.550**23:2

stuvanti yāntaṃ vipulair vacobhir @ HV_App.I,42B.551

jayāśiṣā corjitasattvavīryam | HV_App.I,42B.552

atrir vasiṣṭho jamadagnir aurvo @ HV_App.I,42B.553

bṛhaspatir nāradaparvatau ca || HV_App.I,42B.554

samanvayur devagaṇā mahendraṃ @ HV_App.I,42B.555

prayāntam ādityasamānavarcasam | HV_App.I,42B.556

viśve ca devā marutaś ca sarve @ HV_App.I,42B.557

sādhyās tathā ādityagaṇāś ca sarve || HV_App.I,42B.558

te devarājasya puraṃdarasya @ HV_App.I,42B.559

hayāś ca ye mātalisaṃgṛhītāḥ | HV_App.I,42B.560

prayānti deveśvaram udvahanto @ HV_App.I,42B.561

nabhastalaṃ padbhir ivākṣipantaḥ || HV_App.I,42B.562

brahmarṣayaś caiva surarṣayaś ca @ HV_App.I,42B.563

rājarṣayaś cākṣayapuṇyalokāḥ || HV_App.I,42B.564

sarve 'nujagmuḥ sahasā jvalantaṃ @ HV_App.I,42B.565

tejonvitaṃ śakram amitrasāham || HV_App.I,42B.566

pragṛhya śūlāni paraśvadhāṃś ca @ HV_App.I,42B.567

dīptāni cāpāny aśanīr vicitrāḥ | HV_App.I,42B.568

varmāṇi cāmucya hiraṇmayāni @ HV_App.I,42B.569

prayānti sūryāṃśusamaprabhāṇi || HV_App.I,42B.570

tathā kubero 'śvasahasrayuktaṃ @ HV_App.I,42B.571

śreṣṭhaṃ rathaṃ sarvasahaṃ mahārham | HV_App.I,42B.572

divyaṃ samāruhya raṇāya yāto @ HV_App.I,42B.573

dhaneśvaro dīptagadāgrahastaḥ || HV_App.I,42B.574

niśācarāḥ pāvakadhūmrakāyā @ HV_App.I,42B.575

rakṣovṛṣā rudrasakhasya tasya | HV_App.I,42B.576

viśālanānāyudhadīptahastā @ HV_App.I,42B.577

yānty agrato vaiśravaṇasya rājñaḥ || HV_App.I,42B.578

te lohitākṣāḥ parivārya devaṃ @ HV_App.I,42B.579

vrajanti bhinnāñjanacūrṇavarṇāḥ | HV_App.I,42B.580

yakṣottamā yakṣapatiṃ dhaneśaṃ @ HV_App.I,42B.581

rakṣanti vai prāsagadāsihastāḥ || HV_App.I,42B.582

puṇyaḥ prabhuḥ prāṇapatir yatātmā @ HV_App.I,42B.583

vaivasvato dharmabhṛtāṃ variṣṭhaḥ | HV_App.I,42B.584

taḍidguṇābhaṃ śatavājiyuktaṃ @ HV_App.I,42B.585

rathaṃ samārohata sūryakalpam || HV_App.I,42B.586

taṃ lokapālaṃ pitaro 'nujagmur @ HV_App.I,42B.587

viviktapāpā jvalitā yaśobhiḥ | HV_App.I,42B.588

sarve ca bhūtā bhuvanapradhānā | HV_App.I,42B.589

nānāyudhavyagrakarāḥ subhīmāḥ || HV_App.I,42B.590

daṇḍaṃ mahāstraṃ parigṛhya devo @ HV_App.I,42B.591

lokāṅkuśaṃ vigrahaniścitārthaṃ | HV_App.I,42B.592

hiraṇmayānāṃ kamalotpalānāṃ @ HV_App.I,42B.593

mālāṃ manojñām avasajya kaṇṭhe || HV_App.I,42B.594

sthito 'sthimedāmiṣalohitārdraṃ @ HV_App.I,42B.595

sarvāsurānāṃ nidhanaṃ vikāṅkṣan | HV_App.I,42B.596

tejomayaṃ mudgaram ugrarūpaṃ @ HV_App.I,42B.597

vikarṣamāṇo 'ruṇadhūmranetraḥ || HV_App.I,42B.598

samanvito vyādhiśatair anekair @ HV_App.I,42B.599

yayau hariśmaśrur udārasattvaḥ | HV_App.I,42B.600

mahāsurāṇāṃ nidhanāya buddhiṃ @ HV_App.I,42B.601

cakre tadā vyādhipatiḥ kṛtāntaḥ || HV_App.I,42B.602

tatas triśīrṣair bhujagair bṛhadbhir @ HV_App.I,42B.603

yuktaṃ rathaṃ hemacitaṃ mahātmā | HV_App.I,42B.604

āsthāya kundendunibhaṃ jaleśo @ HV_App.I,42B.605

yayau raṇāyāsuradarpahantā || HV_App.I,42B.606

vaidūryamuktāmaṇibhūṣitāṅgas @ HV_App.I,42B.607

tejomayaḥ pāśagṛhītahastaḥ | HV_App.I,42B.608

mahāsurāṇāṃ nidhanāya devaḥ @ HV_App.I,42B.609

prayāti rūpyākaranaddhabāhuḥ || HV_App.I,42B.610

k: Ñ2 V1.3 B Ds D3.6 T1.2 G1.3-5 M2.4 ins. :k

anvīyamāno jaladevatābhir @ **HV_App.I,42B.610**24:1

niṣevyamāṇo jalajaiś ca sattvaiḥ | **HV_App.I,42B.610**24:2

saṃstūyamānaś ca maharṣivṛndaiḥ @ **HV_App.I,42B.610**24:3

saṃpūjyamānaś ca mahābhujaṅgaiḥ || **HV_App.I,42B.610**24:4

kailāsaśṛṅgapratimo 'prameyaḥ @ HV_App.I,42B.611

samudranātho 'mṛtapo mahātmā | HV_App.I,42B.612

mahoragaiḥ svais tanayaiś ca gupto @ HV_App.I,42B.613

yayau rathenārkasamaprabheṇa || HV_App.I,42B.614

yuddhāya taṃ yāntam adīnasattvaṃ @ HV_App.I,42B.615

nabhastale candram ivātikāntam | HV_App.I,42B.616

paśyanti bhūtāni mahānubhāvaṃ @ HV_App.I,42B.617

saṃhṛṣṭaromāṇi kṛtāñjalīni || HV_App.I,42B.618

dhātāryamāṃśo 'tha bhago vivasvān @ HV_App.I,42B.619

parjanyamitrau ca śaśī ca devaḥ | HV_App.I,42B.620

tvaṣṭā tathaivorjitaviśvakarmā @ HV_App.I,42B.621

pūṣā ca sākṣād iva devarājaḥ || HV_App.I,42B.622

soraśchadaiḥ sadhvajakiṃkiṇīkair @ HV_App.I,42B.623

vaidūryaniṣkaiś citahemakaṇṭhaiḥ | HV_App.I,42B.624

k: CE vaiṃdūrya-- :k

hayair varaiḥ śakrahayaprakāśair @ HV_App.I,42B.625

yuktān rathān āruruhuḥ surās te || HV_App.I,42B.626

divākarākāranibhāni kecid @ HV_App.I,42B.627

dhutāśanārciḥpratimāni kecit | HV_App.I,42B.628

niśākarāṃśupratimāni kecit @ HV_App.I,42B.629

taḍidguṇoddyotanibhāni kecit || HV_App.I,42B.630

nīlāṃśumeghapratimāni kecit @ HV_App.I,42B.631

k: Ñ1 ins. :k

nīlābhatāmrasthitapuṣpavarṇaiḥ | **HV_App.I,42B.631**25:1

kārṣṇāyasākāranibhāni kecit @ HV_App.I,42B.632

k: Ñ1 ins. :k

kecit suvarṇābhanibhā vibhānti | **HV_App.I,42B.632**26:1

varmāṇi divyāni mahāprabhāṇi @ HV_App.I,42B.633

tvaṣṭrā kṛtāny uttamabhānumanti || HV_App.I,42B.634

āmucya mālāś ca suvarṇapadmāḥ @ HV_App.I,42B.635

prayānti toyānilatulyavegāḥ | HV_App.I,42B.636

dvāv aśvinau cāpi mahānubhāvau @ HV_App.I,42B.637

rūpottamau dharmabhṛtāṃ variṣṭhau || HV_App.I,42B.638

rathaṃ samāruhya suvarṇacitraṃ @ HV_App.I,42B.639

raṇaṃ gatau kāñcanatulyavarṇau | HV_App.I,42B.640

manoḥ sutā vai vasavaś ca sarve @ HV_App.I,42B.641

balotkaṭā daityavadhāya devāḥ || HV_App.I,42B.642

rathāṃś ca nāgāṃś ca mahāpramāṇān @ HV_App.I,42B.643

āsthāya jagmuḥ suśubhāstrahastāḥ | HV_App.I,42B.644

rudrāś ca sarve 'ruṇadhūmravarṇāḥ @ HV_App.I,42B.645

śvetair yayur gopatibhir bṛhadbhiḥ || HV_App.I,42B.646

mahaujasaḥ sarvaguṇopapannā @ HV_App.I,42B.647

dīptātmano bhābhir iva jvalantaḥ | HV_App.I,42B.648

nānāyudhavyagrakarair bhujais te @ HV_App.I,42B.649

lokān samastān iva nirdahantaḥ || HV_App.I,42B.650

yayuḥ sasainyās tapanīyanaddhāḥ @ HV_App.I,42B.651

savidyutas toyadharā yathaiva | HV_App.I,42B.652

viśve ca devās tapasā jvalanto @ HV_App.I,42B.653

vīryottamāḥ sūryamarīcivarṇāḥ || HV_App.I,42B.654

yayuḥ sasainyā yudhi durnivāryā @ HV_App.I,42B.655

balotkaṭāḥ padmasahasramālāḥ | HV_App.I,42B.656

rathaiḥ suyuktais tapanīyavarṇair @ HV_App.I,42B.657

vaidūryamuktāmaṇidāmacitraiḥ || HV_App.I,42B.658

nānāyudhākārasamākulās te @ HV_App.I,42B.659

pāriplavaiś caiva sitātapatraiḥ | HV_App.I,42B.660

k: D2 ins. :k

sitātapatraiḥ śaradindukāntaiḥ | **HV_App.I,42B.660**27:1

tejomayaiḥ kāñcanacārucitraiḥ @ HV_App.I,42B.661

sunirmalaiḥ pāvakasaṃnibhais te || HV_App.I,42B.662

uraśchadaiḥ sadhvajakiṃkiṇīkair @ HV_App.I,42B.663

hayaiś ca vāyoḥ samavegavadbhiḥ | HV_App.I,42B.664

diśāṃ gajaiś caiva mahābalais te @ HV_App.I,42B.665

kailāsaśṛṅgapratimair mahadbhiḥ || HV_App.I,42B.666

prajagmur ugrāyudhadīptahastāś @ HV_App.I,42B.667

caturyugānte jvalitā ivolkāḥ | HV_App.I,42B.668

sādhyāś ca devāḥ sumahāprabhāvāḥ @ HV_App.I,42B.669

svādhīnacakrāḥ pratidīptavaktrāḥ | HV_App.I,42B.670

prayānti jāmbūnadabhūṣitāṅgā @ HV_App.I,42B.671

gaṅgaughamārgair gagane balaughaiḥ || HV_App.I,42B.672

vidyotayanto vidiśo diśaś ca @ HV_App.I,42B.673

mahābalās te jayatāṃ variṣṭhāḥ | HV_App.I,42B.674

variṣṭhapṛṣṭhauṣṭhabhujāḥ sudṛptā @ HV_App.I,42B.675

vaiśvānarārkapratimaprabhāvāḥ || HV_App.I,42B.676

te brahmavidbhiś ca namasyamānāḥ @ HV_App.I,42B.677

saṃpūjyamānāś ca suraiḥ saśakraiḥ || HV_App.I,42B.678

gandharvasaṃghair anugamyamānā @ HV_App.I,42B.679

vadhāya teṣām asurādhipānām || HV_App.I,42B.680

vaidūryavajrasphaṭikāgracitrair @ HV_App.I,42B.681

vastraiḥ suvarṇaiś ca pariṣkṛtānām | HV_App.I,42B.682

rūpaṃ babhūvotkaṭabhūṣaṇānām @ HV_App.I,42B.683

daityendranāśāya vibhūṣitānām || HV_App.I,42B.684

ātmaprabhābhiś ca raṇotkaṭābhir @ HV_App.I,42B.685

varmaprabhābhiś ca tamonudābhiḥ | HV_App.I,42B.686

k: Ñ2 B Dn Ds D2.3.6 T1 G3-5 ins. :k

dhvajottamābhiḥ svaśarīrabhābhir @ **HV_App.I,42B.686**28:1

mahāprabhābhiś ca mahojjvalābhiḥ | **HV_App.I,42B.686**28:2

vibhānti te devavarāḥ sasādhyāḥ @ HV_App.I,42B.687

pradhmātaśaṅkhasvanasiṃhanādāḥ || HV_App.I,42B.688

mahārathasthās tridivaukasas te @ HV_App.I,42B.689

mahābalāḥ śatrubalaṃ prayānti | HV_App.I,42B.690

mahāstrahastā yayur ugrarūpā @ HV_App.I,42B.691

mahāsurāṇāṃ nidhanāya devāḥ || HV_App.I,42B.692

tathaiva sarve maruto 'tivīryā @ HV_App.I,42B.693

balotkaṭāḥ khe samarapratītāḥ | HV_App.I,42B.694

yayur mahāmeghasamānavarṇā @ HV_App.I,42B.695

bahvāyudhās toyadanādanādāḥ || HV_App.I,42B.696

mahendraketupratimā mahābalāḥ @ HV_App.I,42B.697

pragṛhya sarvāsurasūdanāṃ gadām | HV_App.I,42B.698

raṇotkaṭā lohitacandanāktāḥ @ HV_App.I,42B.699

sahemamālyāmbarabhūṣitāṅgāḥ || HV_App.I,42B.700

te yuddhaśauṇḍāḥ subhujāstravīryā @ HV_App.I,42B.701

balotkaṭāḥ krodhavilohitākṣāḥ | HV_App.I,42B.702

yayuḥ sajāmbūnadapadmamālā @ HV_App.I,42B.703

yatheṣṭanānāvidhakāmarūpāḥ || HV_App.I,42B.704

k: Ñ2 B Ds D6 T1 G3.5 ins. :k

khaḍgaprabhāśyāmalitāṃsapīṭhāḥ @ **HV_App.I,42B.704**29:1

puraṃdaraṃ vai parivārya devāḥ | **HV_App.I,42B.704**29:2

vaidūryacāmīkaracārurūpāṇy @ HV_App.I,42B.705

ābadhya gātreṣu mahāprabhāṇi | HV_App.I,42B.706

varmāṇi daityāstranivāraṇāni @ HV_App.I,42B.707

prayānti yuddhāya sapatnasāhāḥ || HV_App.I,42B.708

tair ucchritaiḥ kāñcanavedikāḍhyair @ HV_App.I,42B.709

varadhvajair bhāskararaśmivarṇaiḥ | HV_App.I,42B.710

yayau surāṇāṃ pṛtanogratejāḥ @ HV_App.I,42B.711

samunnadantī yudhi siṃhanādān || HV_App.I,42B.712

ity evam ugraṃ tridaśeśvarasya @ HV_App.I,42B.713

sainyaṃ tad āsīt sumahāprabhāvam | HV_App.I,42B.714

yoddhuṃ prayātasya jayāvahasya @ HV_App.I,42B.715

vadhāya teṣām asurādhipānām || HV_App.I,42B.716

Colophon vaiśaṃpāyana uvāca

tataḥ pravṛtto 'suradevavigrahas @ HV_App.I,42B.717

tadādbhuto bhāti surāsurākulaḥ | HV_App.I,42B.718

velām atikramya yugāntakāle @ HV_App.I,42B.719

mahārṇavānyonyam ivāśrayantaḥ || HV_App.I,42B.720

nānāyudhoddyotavidīpitāṅgā @ HV_App.I,42B.721

mahābalā vyāyatakārmukās te | HV_App.I,42B.722

madotkaṭā vāraṇahastahastāḥ @ HV_App.I,42B.723

sudurjayās toyadanādanādāḥ || HV_App.I,42B.724

visphārayantaḥ sahasā dhanūṃṣi @ HV_App.I,42B.725

cakrāṇi cādityasamaprabhāṇi | HV_App.I,42B.726

samutkṣipanto hy aśanīś ca ghorāḥ @ HV_App.I,42B.727

khaḍgāṃś ca te vajramukhāś ca śaktīḥ || HV_App.I,42B.728

mahāgadāḥ kāñcanapaṭṭanaddhās @ HV_App.I,42B.729

tathāyasān kārmukamudgarāṃś ca | HV_App.I,42B.730

śūlāṃś ca vṛkṣāṃś ca vigṛhya dīptān @ HV_App.I,42B.731

nadanti śūrāḥ śataśo raṇasthāḥ || HV_App.I,42B.732

k: K1.3 Ñ2 V1.3 B Dn Ds D3-6 T1.2 G1.3-5 M2.4 ins. :k

etasminn antare teṣām anyonyam abhinighnatām / **HV_App.I,42B.732**30:1

dvandvayuddhāny avartanta devānāṃ dānavaiḥ saha // **HV_App.I,42B.732**30:2

k: T1.2 G1.3-5 M2.4 ins. after line 732:k

śūlais tathānye parighais tathāpare @ **HV_App.I,42B.732**31:1

khaḍgaiś ca pāśair itare mahīpate | **HV_App.I,42B.732**31:2

cāpair athānye musalais tathāpare @ **HV_App.I,42B.732**31:3

kuntaiś ca kecid yudhi yuddhavīrāḥ || **HV_App.I,42B.732**31:4

cakraiḥ kuṭhārair asibhis tathāpare @ **HV_App.I,42B.732**31:5

gadābhir āyāmavibhūṣitābhiḥ | **HV_App.I,42B.732**31:6

anyonyam ājaghnur athātra vīrāḥ @ **HV_App.I,42B.732**31:7

mahāsurā devavarāś ca rājan || **HV_App.I,42B.732**31:8

śūlaiś ca śūlāni samāhatāni @ **HV_App.I,42B.732**31:9

khaḍgāś ca khaḍgaiḥ samam āhatā nṛpa | **HV_App.I,42B.732**31:10

kuntaiś ca kuntā yudhi yodhavīrāḥ @ **HV_App.I,42B.732**31:11

samāhatāḥ saṃprati rājamānāḥ || **HV_App.I,42B.732**31:12

śarān samāhatya śarāḥ samāhatā @ **HV_App.I,42B.732**31:13

bāṇān samāhatya tathaiva bāṇāḥ | **HV_App.I,42B.732**31:14

rathī rathaṃ yāti balān mahāraṇe @ **HV_App.I,42B.732**31:15

gajī gajaṃ yāti sa kuntapāṇiḥ | **HV_App.I,42B.732**31:16

aśvī hayaṃ yāti suśīghrahastaḥ @ **HV_App.I,42B.732**31:17

sādī padātiṃ sphuritādharoṣṭhaḥ || **HV_App.I,42B.732**31:18

khaḍgī ca hatvā yudhi yuddhavīraṃ @ **HV_App.I,42B.732**31:19

nanāda khaḍgena sa khaḍgapāṇiḥ | **HV_App.I,42B.732**31:20

pāśena badhvā samare tu pāśī @ **HV_App.I,42B.732**31:21

pāśaṃ dadhānaṃ sphuritādharoṣṭhaḥ || **HV_App.I,42B.732**31:22

gajena hatvā gajam eva kevalaṃ @ **HV_App.I,42B.732**31:23

gajādhipe khaḍgavareṇa pātite | **HV_App.I,42B.732**31:24

ākṛṣya dantau ripum anyam āśu @ **HV_App.I,42B.732**31:25

jaghāna tābhyāṃ vinanāda bhūyaḥ || **HV_App.I,42B.732**31:26

kaścid dhayaṃ sādinam ugravīryo @ **HV_App.I,42B.732**31:27

hatvā tadīyaiś ca kuṭhārakuntaiḥ | **HV_App.I,42B.732**31:28

anyaṃ samāhatya tadīyam āśu @ **HV_App.I,42B.732**31:29

jagrāha śastraṃ samare mahābalaḥ || **HV_App.I,42B.732**31:30

gajāś ca kecit patitā mahāraṇe @ **HV_App.I,42B.732**31:31

hayāś ca saṃbhinnaśirodharāḥ kṣitau | **HV_App.I,42B.732**31:32

rathāś ca kecid grathitograśaktayaḥ @ **HV_App.I,42B.732**31:33

bhaṭāś ca kecin mathitākṣakūbarāḥ || **HV_App.I,42B.732**31:34

tataḥ sapāśāḥ pracaranti yuddhe @ **HV_App.I,42B.732**31:35

piśācasaṃghā atha rākśasottamāḥ | **HV_App.I,42B.732**31:36

gṛdhrā balāḥ śyenakapotakāś ca @ **HV_App.I,42B.732**31:37

vikṛṣya māṃsāni nadanti sarve || **HV_App.I,42B.732**31:38

utkṛṣya cākṛṣya ca māṃsarāśiṃ @ **HV_App.I,42B.732**31:39

pibanti kāmaṃ rudhiraṃ śavānāṃ | **HV_App.I,42B.732**31:40

saṃchidya māṃsāni bahūni saṃkhye @ **HV_App.I,42B.732**31:41

sthānaṃ vibhajyātha piśācasaṃghāḥ || **HV_App.I,42B.732**31:42

tataś ca tūryāṇi bahūni saṃkhye @ **HV_App.I,42B.732**31:43

nādaṃ mahāntaṃ prasabhaṃ pracakruḥ | **HV_App.I,42B.732**31:44

śaṅkhāś ca bheryaḥ paṇavāḥ saḍiṇḍimāḥ @ **HV_App.I,42B.732**31:45

cakruḥ praṇādaṃ bahuśaḥ samāhatāḥ || **HV_App.I,42B.732**31:46

saṃkṣobham īyuḥ sahasā ca lokāḥ @ **HV_App.I,42B.732**31:47

kṣubdhāś ca sarve jalarāśayaś ca | **HV_App.I,42B.732**31:48

samāgame daityamahāsurāṇāṃ @ **HV_App.I,42B.732**31:49

divaukasāṃ yuddhasamutsukānām || **HV_App.I,42B.732**31:50

tasmin sughore mahati pravṛtte @ **HV_App.I,42B.732**31:51

raṇottame devamahāsurāṇām | **HV_App.I,42B.732**31:52

dvandvāni yuddhāni babhūvur atra @ **HV_App.I,42B.732**31:53

devāsurāṇāṃ jayam icchatāṃ nṛpa || **HV_App.I,42B.732**31:54

Colophon

marutāṃ pañcamo yas tu sa bāṇenābhyayudhyata / HV_App.I,42B.733

mahābalaḥ suravaraḥ sāvitra iti yaṃ viduḥ // HV_App.I,42B.734

anāyuṣāyāḥ putras tu balo nāma mahāsuraḥ / HV_App.I,42B.735

so 'yudhyata raṇe 'tyugro dhruveṇa vasunā saha / HV_App.I,42B.736

namuciś cāsuraśreṣṭho dhareṇa samayudhyata / HV_App.I,42B.737

sārdhaṃ sarveṇa sainyena vyāditāsya ivāntakaḥ // HV_App.I,42B.738

viśvakarmā suraśreṣṭho mayena samayudhyata / HV_App.I,42B.739

pravarau viśvakarmānau khyātau devāsureśvarau // HV_App.I,42B.740

pulomā tu mahādaityo vāyunā samayudhyata / HV_App.I,42B.741

sasainyaḥ parvatākāro raṇe 'yudhyata daṃśitaḥ / HV_App.I,42B.742

hayagrīvas tu ditijaḥ saha pūṣṇā tv ayudhyata / HV_App.I,42B.743

śūreṇāmitavīryeṇa bhāskarākāravarcasā // HV_App.I,42B.744

śambaras tu mahāvīryo mahāmāyo mahāsuraḥ / HV_App.I,42B.745

bhagenāyudhyata tadā sahito yuddhadurmadaḥ // HV_App.I,42B.746

śarabhaḥ śalabhaś caiva daityānāṃ candrabhāskarau / HV_App.I,42B.747

prayuddhau saha somena śiśirāstreṇa dhīmatā // HV_App.I,42B.748

virocanas tu balavān baler balavataḥ pitā / HV_App.I,42B.749

viṣvaksenena sādhyena devena samayudhyata // HV_App.I,42B.750

kujambhas tu mahātejā hiraṇyakaśipoḥ sutaḥ / HV_App.I,42B.751

aṃśenāyudhyata tadā prāsapraharaṇena vai // HV_App.I,42B.752

asilomā tu balinā mārutena samaṃ vibho / HV_App.I,42B.753

tadāyudhyata dīptāsyo vikṛtaḥ parvatāyudhaḥ // HV_App.I,42B.754

anāyuṣāyāḥ putras tu vṛtro nāma mahāsuraḥ / HV_App.I,42B.755

aśvibhyāṃ devavaidyābhyāṃ sahāyudhyata saṃyuge // HV_App.I,42B.756

ekacakras tu ditijaś cakrahasto durāsadaḥ / HV_App.I,42B.757

sahāyudhyata devena sādhyena ditijāriṇā // HV_App.I,42B.758

balas tu madhupiṅgākṣo vṛtrabhrātā mahāsuraḥ / HV_App.I,42B.759

mṛgavyādhena rudreṇa sahāyudhyata vīryavān // HV_App.I,42B.760

rāhus tu vikṛtākāraḥ śataśīrṣaḥ śatodaraḥ / HV_App.I,42B.761

ajaikapādena raṇe sahāyudhyata daṃśitaḥ // HV_App.I,42B.762

keśī tu dānavaśreṣṭhaḥ prāvṛṭkālāmbudaprabhaḥ / HV_App.I,42B.763

dhaneśvareṇa bhīmena sahāyudhyata saṃyuge // HV_App.I,42B.764

vṛṣaparvā tu balinā saha niṣkambhunā raṇe / HV_App.I,42B.765

viśvedevena viśveśaḥ sahāyudhyata vīryavān // HV_App.I,42B.766

prahrādas tu mahāvīryo vīraiḥ svais tanayair vṛtaḥ / HV_App.I,42B.767

yuyudhe saha kālena raṇe kāla iva sthitaḥ // HV_App.I,42B.768

anuhrādaḥ kubereṇa dhanadena mahāraṇe / HV_App.I,42B.769

gadāhastena yuyudhe kṣobhayan ripuvāhinīm // HV_App.I,42B.770

vipracittis tu daiteyo varuṇena mahātmanā / HV_App.I,42B.771

pravṛtto vai raṇaṃ kartuṃ daityānāṃ nandivardhanaḥ // HV_App.I,42B.772

balis tu saha śakreṇa sureśena mahātmanā / HV_App.I,42B.773

yuyudhe devarājena balinā balavān raṇe // HV_App.I,42B.774

śeṣā devāś ca daityāś ca jaghnur anyonyam āhave / HV_App.I,42B.775

vinadanto mahānādān prāsāsiśaraśaktibhiḥ // HV_App.I,42B.776

adṛśyanta mahotpātā ye proktā jagataḥ kṣaye / HV_App.I,42B.777

marutaḥ sapta te kṣubdhā vyaśīryanta mahīdharāḥ // HV_App.I,42B.778

sapta caivotthitāḥ sūryāḥ śoṣayanto mahārṇavān / HV_App.I,42B.779

bahudhābhidyata dharā vāyunā mathitā yathā // HV_App.I,42B.780

vyutthitāś ca mahāmeghāḥ śakracāpāṅkitodarāḥ / HV_App.I,42B.781

praṇeduḥ sarvabhūtāni sarvāḥ satimirā diśaḥ / HV_App.I,42B.782

devānām ajayo ghoro dṛśyate kālanirmitaḥ // HV_App.I,42B.783

k: For line 783, T1.2 G1.3-5 M2.4 subst. :k

devānām arayaḥ śūrā dṛśyante kālanirmitāḥ / **HV_App.I,42B.783**32:1

k: T1.2 G1.3-5 M2.4 cont., V3 B Ds D6 ins. after line 783:k

ghorotpātāḥ samudbhūtā yugāntasamaye yathā / **HV_App.I,42B.783**33:1

na hy antarikṣaṃ na diśo na bhūmir @ HV_App.I,42B.784

na bhāskaro 'dṛśyata reṇujālaiḥ | HV_App.I,42B.785

vavuś ca vātās tumulāḥ sadhūmā @ HV_App.I,42B.786

diśaś ca sarvās timiropagūḍhāḥ || HV_App.I,42B.787

ete cānye ca bahavo dṛśyante devanirmitāḥ / HV_App.I,42B.788

bhūmau tathāntarikṣe ca ghorotpātāḥ samantataḥ // HV_App.I,42B.789

k: 789 T2 ins. :k

yugāntasamaye tathā ete cānye ca tattvataḥ // **HV_App.I,42B.789**34:1

tad yuddhaṃ devadaityānāṃ bhīmānāṃ bhīmadarśanam / HV_App.I,42B.790

apaśyata gurur brahmā sarvair eva suraiḥ saha // HV_App.I,42B.791

vedaiś caturbhiḥ sāṅgaiś ca vidyābhiś ca sanātanaḥ / HV_App.I,42B.792

padmayonir vṛtaḥ śrīmān siddhaiś ca paramarṣibhiḥ // HV_App.I,42B.793

nānāmaṇistambhasahasracitram @ HV_App.I,42B.794

āruhya yānaṃ dadṛśe svayaṃbhūḥ | HV_App.I,42B.795

subhāsvaraṃ bhūtasahasrayuktaṃ @ HV_App.I,42B.796

pradīpyamānaṃ vapuṣā pareṇa || HV_App.I,42B.797

sutaptajāmbūnadacārucitram @ HV_App.I,42B.798

ānandabherīśatasaṃpraṇādam | HV_App.I,42B.799

nakṣatracandrāṃśubhir aṃśumantaṃ @ HV_App.I,42B.800

k: CE aśumantaṃ :k

vaidūryasomārkavibhūṣitāṅgam || HV_App.I,42B.801

tam ātmajo vai pulahaḥ pulastyas @ HV_App.I,42B.802

tathā marīcir bhṛgur aṅgirāś ca | HV_App.I,42B.803

ṛksāmabhiḥ samyag abhiṣṭuvantaḥ @ HV_App.I,42B.804

sevanti devaṃ varadaṃ vimāne || HV_App.I,42B.805

taṃ pāvakā lokaguruṃ svayaṃbhuvaṃ @ HV_App.I,42B.806

sāṅgāś ca vedā makhadevatāś ca | HV_App.I,42B.807

sevanti devaṃ bhuvaneśvareśaṃ @ HV_App.I,42B.808

bhūtāni cānyāni mahānubhāvam || HV_App.I,42B.809

ete ca bhūyaś ca manuṣyasaṃghā @ HV_App.I,42B.810

vaikhānasāḥ pāvakayonayaś ca | HV_App.I,42B.811

sarve yayur devapurohitāś ca @ HV_App.I,42B.812

yuddhotsukāḥ sarvasurāsurāṇām | HV_App.I,42B.813

yogeśvarāḥ ṣaṭ ca divākarābhā @ HV_App.I,42B.814

vāgbhūṣaṇair bhūṣitasarvadehāḥ | HV_App.I,42B.815

k: T1.2 G1.3-5 M4 ins. after line 815, M2 after line 809:k

jagatpatir devapatir janārdanaḥ @ **HV_App.I,42B.815**35:1

śikhī ca cakrī śaraśārṅgadhanvā | **HV_App.I,42B.815**35:2

antarhito mādhava eva sākṣād @ **HV_App.I,42B.815**35:3

draṣṭā raṇaṃ yāti nagendram īśaḥ | **HV_App.I,42B.815**35:4

antarhitā vai dadṛśur nabhaḥsthā @ HV_App.I,42B.816

nārāyaṇaś caiva naraś ca devaḥ || HV_App.I,42B.817

vaktraiś caturvedadharaiś caturbhiḥ @ HV_App.I,42B.818

saṃpūrṇacandrapratimaiḥ sukāntaiḥ | HV_App.I,42B.819

sarvā diśo nistimirāś cakāra @ HV_App.I,42B.820

navodito 'sau śaradīva candraḥ || HV_App.I,42B.821

Colophon vaiśaṃpāyana uvāca

ubhayoḥ senayo rājaṃs tayor yuddham avartata / HV_App.I,42B.822

k: After the ref., D6 T1.2 G1.3-5 M2.4 ins. :k

śṛṇuṣvāvahito rājan yathā yuddham avartata / **HV_App.I,42B.822**36:1

kīrtanād yasya yuddhasya pāpmā sadyo vimucyate // **HV_App.I,42B.822**36:2

nādena saṃcālayatā trailokyam idam avyayam // HV_App.I,42B.823

gomukhāḍambarāṇāṃ ca bherīṇāṃ murajaiḥ saha / HV_App.I,42B.824

jharjharīḍiṇḍimāṇāṃ ca vyaśrūyanta mahāsvanāḥ // HV_App.I,42B.825

pravṛtto yuddhayajñas tu tumulo lomaharṣaṇaḥ / HV_App.I,42B.826

raṇabhūmau mahānādaḥ svargīyaḥ śūrasaṃmataḥ // HV_App.I,42B.827

sa yuddhayajñasya mukhe prahrādo daityasattamaḥ / HV_App.I,42B.828

virocanas tathādhvaryur yuddhayajñapravartakaḥ // HV_App.I,42B.829

hotā caivātra namucir vṛtraḥ stotropakalpakaḥ / HV_App.I,42B.830

mantrā daityāḥ samākhyātā yajñakarmaṇi tatra vai // HV_App.I,42B.831

anuyātaś ca pitaram adhiko vā parākrame / HV_App.I,42B.832

yaṣṭā tatrābhavad bāṇaḥ saṃyuge copatiṣṭhati // HV_App.I,42B.833

k: For line 833, B1.3 D6 subst. :k

yaṣṭā vai tatra bāṇas tu samyag evāvatiṣṭhate / **HV_App.I,42B.833**37:1

k: On the other hand, T1.2 G1.3-5 M2.4 subst. for line 833 :k

neṣṭā tatra sa bāṇas tu samare cāvatiṣṭhataḥ / **HV_App.I,42B.833**38:1

aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ sudurjayam / HV_App.I,42B.834

mantrās tatrābhyavartanta sādhvanuhrādayojitāḥ // HV_App.I,42B.835

k: T2 G1.3-5 M2.4 ins. :k

daityāś ca prathitā mantre yakṣakarmaṇi tatra vai / **HV_App.I,42B.835**39:1

udgātā ca mayaḥ śrīmān sthitaḥ sarvabhayaṃkaraḥ / HV_App.I,42B.836

vinadan ditijaśreṣṭho devānīkaṃ vyadārayat // HV_App.I,42B.837

balis tu rājā dyutimāñ śaśvat tatra mahāsuraḥ / HV_App.I,42B.838

k: For line 838, B1.3 D6 subst. :k

balis tu balavān rājā vaiśvānarasamadyutiḥ / **HV_App.I,42B.838**40:1

japair homaiś ca saṃyukto brahmatvam akarot prabhuḥ // HV_App.I,42B.839

raṇāgnir jvalito ghoro vairendhanasamīritaḥ / HV_App.I,42B.840

devo viṣṇuḥ surais tatra rathavedyāṃ susaṃskṛtaḥ // HV_App.I,42B.841

śaṅkhaśabdaiḥ sutumulair bherīṇāṃ ca mahāsvanaiḥ / HV_App.I,42B.842

udghuṣṭaṃ vipulaṃ caiva subrahmaṇyaṃ prayujyate // HV_App.I,42B.843

balaś ca balakaś caiva pulomā ca mahāsuraḥ / HV_App.I,42B.844

praśāntarūpaṃ kṛtvā tu mantraṃ samyak pravartayan // HV_App.I,42B.845

kalmāṣadaṇḍā vimalā vipulā rathapaṅktayaḥ / HV_App.I,42B.846

yūpāś ca samakalpyanta yuddhayajñe mahāphale // HV_App.I,42B.847

karṇinālīkanārāca+ vatsadantopabṛṃhakāḥ / HV_App.I,42B.848

tomarāḥ somakalaśā vicitrāṇi dhanūṃṣi ca // HV_App.I,42B.849

asthīny atra kapālāni puroḍāśāḥ śirāṃsi ca / HV_App.I,42B.850

ājyaṃ ca rudhiraṃ raudraṃ tasmin yajñe 'bhihūyate // HV_App.I,42B.851

idhmāḥ paridhayas tatra prastārā vipulā gadāḥ / HV_App.I,42B.852

hayagrīvo 'silomā ca rāhuḥ keśī ca dānavāḥ // HV_App.I,42B.853

virocanaś ca jambhaś ca kujambhaś ca mahābalaḥ / HV_App.I,42B.854

sadasyās tatra tu makhe vipracittiś ca vīryavān // HV_App.I,42B.855

iṣavas tu sruvās tatra rathākṣasadṛśāḥ śubhāḥ / HV_App.I,42B.856

dhanuṣkoṭyo dhanurjyāś ca sruvas tatra mahāmakhe // HV_App.I,42B.857

pratiprasthānikaṃ karma vṛṣaparvākarot tadā / HV_App.I,42B.858

dīkṣitas tatra tu balis tasya patnī mahācamūḥ // HV_App.I,42B.859

śambaras tatra śāmitram akarod ditinandanaḥ / HV_App.I,42B.860

k: For line 860, T1.2 G1.3-5 M2.4 subst. :k

āgnīdhras tatra balavān akaroc chambaras tadā / **HV_App.I,42B.860**41:1

atirātre mahābāhur vitate yajñakarmaṇi // HV_App.I,42B.861

dakṣiṇās tasya yajñasya kālanemir mahāsuraḥ / HV_App.I,42B.862

vaitāne karmaṇi vibho yaḥ khyāto havyavāḍ iva // HV_App.I,42B.863

tridaśānāṃ tu sainyasya śarīrair gatajīvitaiḥ / HV_App.I,42B.864

tasmin yajñe tu savanaṃ vardhate daityanirmitam // HV_App.I,42B.865

devānāṃ rudhiraṃ saṃkhye papur ugrā diteḥ sutāḥ / HV_App.I,42B.866

nardamānāḥ pramuditāḥ somapānaṃ raṇādhvare // HV_App.I,42B.867

yadā balir mahādaityo vijetā samare surān / HV_App.I,42B.868

tadā hy avabhṛthaṃ yajñe bhaviṣyati na saṃśayaḥ // HV_App.I,42B.869

mahāsurendrapatayo yajvāno bhūridakṣiṇāḥ / HV_App.I,42B.870

vedavanto vṛttavantaḥ śūrāḥ sarve tanutyajaḥ // HV_App.I,42B.871

trailokyaharaṇe sṛṣṭā yuddhayajñāya dīkṣitāḥ / HV_App.I,42B.872

baddhakṛṣṇājināḥ sarve vratino muñjadhāriṇaḥ / HV_App.I,42B.873

k: T1 2 G1.3-5 M2.4 ins. after line 873 :k k: D6 after line 874:k

svaṃ svaṃ karma yathāśaktyā yuddhakarma pravartate // **HV_App.I,42B.873**42:1

evaṃ samabhavad bhīmo yuddhayajño mahātmanām / **HV_App.I,42B.873**42:2

śaktyṛṣṭiparaśuprāsair nighnatām itaretaram // **HV_App.I,42B.873**42:3

k: For line 1, D6 subst. :k

svaṃ svaṃ tathā yathā cakrur yuddhakarma viśāradāḥ / **HV_App.I,42B.873**42A:1

ekaniścayakāryāś ca trailokyajayakāṅkṣiṇaḥ // HV_App.I,42B.874

suradānavasainyānāṃ śabdaḥ samabhavan mahān / HV_App.I,42B.875

nānāyudhanihastānāṃ tvaritānāṃ pradhāvatām // HV_App.I,42B.876

kṣveḍitotkruṣṭaninadair gajabṛṃhitanisvanaiḥ / HV_App.I,42B.877

rathanemisvanair ghorais tumulaḥ sarvato 'bhavat / HV_App.I,42B.878

k: CE rathanebhi-- :k

śaṅkhadundubhinirghoṣair hayaheṣitanisvanaiḥ // HV_App.I,42B.879

hayānāṃ heṣamāṇānāṃ dānavānāṃ ca garjatām / HV_App.I,42B.880

kṣveḍitotkruṣṭaninadaiḥ pāṇipādaravais tathā // HV_App.I,42B.881

dānavānāṃ pareṣāṃ ca śastravanti mahānti ca / HV_App.I,42B.882

k: After 882a T1.2 G1.3-5 M2.4 ins. :k

bhidyatīva nabhasthalam | **HV_App.I,42B.882**43:2

daityānāṃ ca surāṇāṃ ca @ **HV_App.I,42B.882**43:3

samare bhīmakarmāṇi sainyāni pracakāśire // HV_App.I,42B.883

tato nāgā rathāś caiva jāmbūnadavibhūṣitāḥ / HV_App.I,42B.884

bhrājamānā hy adṛśyanta meghā iva savidyutaḥ // HV_App.I,42B.885

ṛṣṭikhaḍgagadās tīkṣṇāḥ śūlaśaktiparaśvadhāḥ / HV_App.I,42B.886

cāru bibhrājire tatra sveṣv anīkeṣu bhāgaśaḥ // HV_App.I,42B.887

rathā bahuvidhākārāḥ śataśo 'tha sahasraśaḥ / HV_App.I,42B.888

hemasaṃchannaśikharā jvalanta iva pāvakāḥ // HV_App.I,42B.889

dānavānāṃ surāṇāṃ ca samālokyanta sainikāḥ / HV_App.I,42B.890

kāṇcanaiḥ kavacaiḥ sarve jvalitārkasamaprabhaiḥ // HV_App.I,42B.891

saṃnaddhāḥ samadṛśyanta jyotīṃṣi gagane yathā / HV_App.I,42B.892

udyatair āyudhaiś citrais talabaddhāḥ patākinaḥ / HV_App.I,42B.893

ṛṣabhākṣāḥ suragaṇāś camūmukhagatā babhuḥ // HV_App.I,42B.894

nānāvarṇāḥ patākāś ca dhvajamālāś ca saṃyuge / HV_App.I,42B.895

yudhyatāṃ raṇaśauṇḍānām īrayām āsa mārutaḥ // HV_App.I,42B.896

dhvajālaṃkāravastrāṇi varmāṇi kavacāni ca / HV_App.I,42B.897

raśmibhir bhāsayām āsa raśmivarṇāni raśmimān // HV_App.I,42B.898

ubhābhyām aprameyābhyāṃ balābhyāṃ pādacāriṇām / HV_App.I,42B.899

rajaḥ pracchādayām āsa patrorṇāḥ pāṇḍurā diśaḥ // HV_App.I,42B.900

divyāyudhadharāḥ sarve dīptāyudhaparicchadāḥ / HV_App.I,42B.901

k: after 901a, K3 ins. :k

te tadā devadānavāḥ | **HV_App.I,42B.901**44:1

yuddhaṃ pracakrire ramyaṃ @ **HV_App.I,42B.901**44:2

pratitastambhire 'nyonyam anīkaṃ pratyanīkataḥ // HV_App.I,42B.902

girikūṭocchrayāḥ sarve tadā te devadānavāḥ / HV_App.I,42B.903

anyonyam abhinighnanto raṇasthāś citrayodhinaḥ / HV_App.I,42B.904

bāṇaiḥ surucirais tīkṣṇaiḥ patravājair durāsadaiḥ // HV_App.I,42B.905

mudgarair musalaiḥ śūlair ayastuṇḍair ulūkhalaiḥ / HV_App.I,42B.906

vajrair aśanikalpaiś ca khaḍgavṛkṣādibhis tathā // HV_App.I,42B.907

k: T1 G3-5 M2.4 ins. :k

evaṃ tad abhavad yuddhaṃ meruparvatamūrdhani / **HV_App.I,42B.907**45:1

k: CE +mūrghani :k

suradānavasainyānāṃ ghoraṃ kṣayakaraṃ mahat // **HV_App.I,42B.907**45:2

tathā pravartite teṣāṃ vimarde 'dbhutavikrame / HV_App.I,42B.908

sāvitrasya vadhaṃ prepsur bāṇo jagrāha kārmukam // HV_App.I,42B.909

śarajālena divyena chādayānaḥ surottamam / HV_App.I,42B.910

mantrair huta ivārciṣmān sa prajajvāla tejasā // HV_App.I,42B.911

sāgarābhyāṃ mahāsenāṃ devānāṃ daityapuṃgavaḥ / HV_App.I,42B.912

saṃśoṣayati bāṇaughair arkāṃśubhir ivārṇavam // HV_App.I,42B.913

mārutaḥ sa mahāvegaḥ sāvitraḥ śaktim uttamām / HV_App.I,42B.914

cikṣepa baliputrāya śakro 'śanim ivādraye // HV_App.I,42B.915

āpatantī ca sā śaktir maholkā jvalitā iva / HV_App.I,42B.916

dvidhā chinnā kṣurapreṇa bāṇenādbhutakarmaṇā // HV_App.I,42B.917

hatāyām atha śaktyāṃ tu sāvitro devasattamaḥ / HV_App.I,42B.918

viśvakarmakṛtaṃ divyaṃ sutīkṣṇaṃ dānavārdanam // HV_App.I,42B.919

supītadhāraṃ vipulaṃ vimalaṃ candravarcasam / HV_App.I,42B.920

agṛhṇān niśitaṃ khaḍgam āśīviṣam ivoragam // HV_App.I,42B.921

taṃ gṛhītvā raṇamukhe prajvalantaṃ mahāprabham / HV_App.I,42B.922

bāṇābhyāśe mahātejāḥ khaḍgapāṇir avasthitaḥ // HV_App.I,42B.923

sa taṃ sthitam athālakṣya sāvitraṃ balinandanaḥ / HV_App.I,42B.924

lohitākṣaṃ mahākāyaṃ cikṣepa ca nanāda ca // HV_App.I,42B.925

tato 'rkakiraṇākārān aśanipratimāñ śitān / HV_App.I,42B.926

saṃdadhe cāśu bāṇaughān āśīviṣasamān balī // HV_App.I,42B.927

rukmapuṅkhān pradīptāgrān ugravegān alaṃkṛtān / HV_App.I,42B.928

ākarṇapūrṇāṃś cikṣepa śarān ugrān samantataḥ // HV_App.I,42B.929

dṛḍhacāpapramuktās te śarā vaiśvānaraprabhāḥ / HV_App.I,42B.930

sāvitraṃ chādayām āsuḥ kailāsam iva toyadāḥ // HV_App.I,42B.931

saṃchādyamānaḥ śastraughair bāṇena balisūnunā / HV_App.I,42B.932

parāṅmukhaḥ suravaraḥ prayātaḥ sarathadhvajaḥ // HV_App.I,42B.933

parājitya ca sāvitraṃ bāṇaḥ paramaharṣitaḥ / HV_App.I,42B.934

pragṛhya kārmukaṃ ghoraṃ gataḥ śakrarathaṃ prati // HV_App.I,42B.935

balaś cāpy asuraśreṣṭhaḥ pragṛhya mahatīṃ gadām / HV_App.I,42B.936

dhruvāya vasave mūrdhni raudrāṃ cikṣepa dānavaḥ // HV_App.I,42B.937

tasya nirmathito deho hemacitraṃ ca varma vai / HV_App.I,42B.938

gadāvegena bhīmena dhruvasya samare tadā // HV_App.I,42B.939

śeṣaś ca vasavaḥ sarve divyāstrair ghoradarśanaiḥ / HV_App.I,42B.940

prācchādayan raṇe daityam ādityam iva toyadāḥ // HV_App.I,42B.941

tataḥ so 'marṣito bāṇair balo dānavasattamaḥ / HV_App.I,42B.942

avātarad rathāt tasmād gadām udyamya vegavān // HV_App.I,42B.943

k: T2 G1.3-5 M2.4 ins. :k

sarvāyasamayīṃ divyāṃ hemacitrāṃ gadottamām / **HV_App.I,42B.943**46:1

pātayām āsa śatrūṇāṃ samāvidhya mahāsuraḥ / HV_App.I,42B.944

k: For line 944, B1.3 Ds D6 subst. :k

śiraḥsu pātayām āsa śatrūṇāṃ tāṃ gadāṃ tadā / **HV_App.I,42B.944**47:1

diśaḥ prādrāvayat sarvāṃs stridaśān sā mahāgadā / HV_App.I,42B.945

indrāśanir ivendreṇa pravṛddhāḥ sumahāsvanāḥ // HV_App.I,42B.946

tasyāḥ suvidyudghoṣāyās tena śabdena vejitāḥ / HV_App.I,42B.947

vyadravanta paribhraṣṭā rathebhyo rathinas tadā // HV_App.I,42B.948

tadudīrṇaṃ rathānīkaṃ sūryābhaṃ meghanisvanam / HV_App.I,42B.949

devānāṃ śaradhārābhiḥ samantād abhyavarṣata / HV_App.I,42B.950

kṣuraprair viśikhair bhallair vatsadantaiḥ śilīmukhaiḥ // HV_App.I,42B.951

muhur muhur mahātejāḥ pratyavidhyan mahāsuraḥ / HV_App.I,42B.952

balas tu sa gadāpāṇir vyāditāsya ivāntakaḥ // HV_App.I,42B.953

taḍidguṇārkasadṛśo vaiśvānara ivāparaḥ / HV_App.I,42B.954

pibann iva śaraughāṃs tān devacāpasamutthitān // HV_App.I,42B.955

abhyadravata daityendro mahārṇava ivāparaḥ / HV_App.I,42B.956

avasphūrjan diśaḥ sarvāḥ svena vīryeṇa dānavaḥ // HV_App.I,42B.957

arujaṃs tridaśān daityaḥ sindhuvegho nagān iva / HV_App.I,42B.958

samṛddhas tarasā devān vāyur vṛkṣān ivaujasā / HV_App.I,42B.959

śamayaṃś ca maheṣvāsāṇ vasubhyāṃ samasajjata // HV_App.I,42B.960

āpaś caivānilaś caiva vavarṣatur ariṃdamau / HV_App.I,42B.961

śaravarṣāṇi dīptāni meghāv iva paraṃtapau / HV_App.I,42B.962

kṣiptāṃs tān viśikhān dīptān antarikṣe sa cicchide // HV_App.I,42B.963

k: For line 963, G4 subst. :k

prāsādān vividhān dīptān antarikṣe ca cicchiduḥ / **HV_App.I,42B.963**48:1

amṛṣyamāṇas tat karma dhruvas tam abhidudruve / HV_App.I,42B.964

tau pṛthak śaravarṣābhyām anyonyam abhijaghnatuḥ // HV_App.I,42B.965

uttamābhijanau śūrau devadaityayaśaskarau / HV_App.I,42B.966

tau nakhair iva śārdūlau dantair iva mahādvipau / HV_App.I,42B.967

rathaśaktibhir anyonyaṃ viśikhaiś cābhyakṛntatām // HV_App.I,42B.968

nirbhindantau ca gātrāṇi vilikhantau ca sāyakaiḥ / HV_App.I,42B.969

stambhayantau ca balinau pratudantau sthitau raṇe / HV_App.I,42B.970

carantau vividhān mārgān maṇḍalāni ca bhāgaśaḥ // HV_App.I,42B.971

mudgarair jaghnatuḥ kruddhāv anyonyam abhimāninau / HV_App.I,42B.972

asibhyāṃ carmaṇī divye vipule ca śarāsane / HV_App.I,42B.973

nikṛtyācalasaṃkāśau bāhuyuddhaṃ pracakratuḥ // HV_App.I,42B.974

byūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau / HV_App.I,42B.975

bāhubhiḥ samasajjetām āyasaiḥ parighair iva // HV_App.I,42B.976

tayor āsīd bhujāghāta+ nigrahaḥ pragrahas tathā / HV_App.I,42B.977

atīva bhīmaḥ saṃhrādo vajraparvatayor iva // HV_App.I,42B.978

dvipāv iva viṣāṇāgraiḥ śṛṅgair iva mahāvṛṣau / HV_App.I,42B.979

anyonyam abhisaṃrabdhau muhūrtaṃ paryakarṣatām // HV_App.I,42B.980

tataḥ parājito devo balakena tadā dhruvaḥ / HV_App.I,42B.981

rathaṃ tyaktvā bhayāt tasya pranaṣṭaḥ prāṅmukho vasuḥ // HV_App.I,42B.982

punar eva ca tatrāsīn mahad yuddhaṃ sudāruṇam / HV_App.I,42B.983

kruddhasya namuceś caiva dharasya ca mahātmanaḥ // HV_App.I,42B.984

saṃrabdhau ca mahābāhū maheṣvāsāv ariṃdamau / HV_App.I,42B.985

parasparam udīkṣetāṃ dahantāv iva locanaiḥ // HV_App.I,42B.986

visphārya ca mahac cāpaṃ hemapṛṣṭhaṃ dūrāsadam / HV_App.I,42B.987

saṃrambhāt sa vasuśreṣṭhas tyaktvā prāṇān ayudhyata // HV_App.I,42B.988

sa sāyakamayair jālair vṛto daityarathaṃ prati / HV_App.I,42B.989

bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām // HV_App.I,42B.990

tataḥ prahasya namucir dharasya ca śilāśitān / HV_App.I,42B.991

asṛjat sāyakān dīptān bhīmavegān durāsadān // HV_App.I,42B.992

mahātejā mahābāhur mahāvego mahārathaḥ / HV_App.I,42B.993

vivyādhātiratho daityo navabhir niśitaiḥ śaraiḥ // HV_App.I,42B.994

sa totrair iva mātaṅgo dāryamāṇaḥ patatribhiḥ / HV_App.I,42B.995

abhyadhāvata saṃkruddho namuciṃ vasusattamaḥ // HV_App.I,42B.996

tam āpatantaṃ vegena saṃrambhān namucī raṇe / HV_App.I,42B.997

daityaḥ pratyasarad devaṃ matto mattam iva dvipam // HV_App.I,42B.998

tataḥ prādhmāpayac chaṅkhaṃ bherīśatanināditam / HV_App.I,42B.999

vikṣobhya tad balaṃ harṣād uddhūtārṇavasaprabham // HV_App.I,42B.1000

aśvān ṛkṣasavarṇābhān haṃsavarṇaiḥ suvājibhiḥ / HV_App.I,42B.1001

bhiśrayan samare daityo vasuṃ prācchādayac charaiḥ // HV_App.I,42B.1002

samāśliṣṭāv athānyonyaṃ vasudānavayo rathau / HV_App.I,42B.1003

dṛṣṭvā prākampata muhus tridaśānāṃ mahad balam // HV_App.I,42B.1004

krodhasaṃraktatāmrākṣau prekṣamāṇau muhur muhuḥ // HV_App.I,42B.1005

garjantāv iva śārdūlau prabhinnāv iva vāraṇau // HV_App.I,42B.1006

mahāmeghopamaṃ raudram āsīd āyodhanaṃ tayoḥ / HV_App.I,42B.1007

rathāśvanarasaṃbādhaṃ mattavāraṇasaṃkulam // HV_App.I,42B.1008

samājam iva taṃ dṛṣṭvā prekṣamānau mahārathau / HV_App.I,42B.1009

āśaṃsante jayaṃ tābhyāṃ yodhās te gaṇaśaḥ sthitāḥ // HV_App.I,42B.1010

k: T1 G3.5 ins. :k

parasparaṃ prārthayantaḥ parasparasamāśrayāḥ / **HV_App.I,42B.1010**49:1

tayoḥ praikṣanta samaraṃ saṃnikṛṣṭaṃ mahāstrayoḥ / HV_App.I,42B.1011

siddhagandharvamunayo devadānavayos tadā // HV_App.I,42B.1012

k: For line 1012, Ñ1 subst. :k

siddhacāraṇagandharva+ munayo dānavās tathā / **HV_App.I,42B.1012**50:1

tau chādayantāv anyonyaṃ samare niśitaiḥ śaraiḥ / HV_App.I,42B.1013

śarajālāvṛtaṃ vyoma cakratus tau mahābalau // HV_App.I,42B.1014

tāv anyonyaṃ jighāṃsantau śarais tīkṣnair mahārathau // HV_App.I,42B.1015

k: For line 1015, T2 G1 M2.4 subst. :k

āsādayetām anyonyaṃ tau raṇe niśitaiḥ śaraiḥ // **HV_App.I,42B.1015**51:1

prekṣaṇiyatarāv āstāṃ vṛṣṭimantāv ivāmbudau // HV_App.I,42B.1016

suvarṇavikṛtān bāṇān pramuñcantāv ariṃdamau / HV_App.I,42B.1017

bhāskarābhaṃ tadākāśam ulkābhir iva cakratuḥ // HV_App.I,42B.1018

tayoḥ śarāḥ prakāśante devadānavayos tadā / HV_App.I,42B.1019

paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare // HV_App.I,42B.1020

tridaśāśvagajānāṃ hi śarīrair gatajīvitaiḥ / HV_App.I,42B.1021

kṣaṇena saṃvṛtā bhūmir meghair iva nabhastalam // HV_App.I,42B.1022

tataḥ sudhāraṃ jvalitaṃ sūryamaṇḍalasaṃnibham / HV_App.I,42B.1023

dharāya vasave muktaṃ cakraṃ namucinā raṇe // HV_App.I,42B.1024

patatā tena cakreṇa dharasya syandanottamaḥ // HV_App.I,42B.1025

sadhvajaḥ sapatākaś ca dagdho 'rkakiraṇaprabhaḥ // HV_App.I,42B.1026

sa tyaktvā syandanaṃ devaḥ pradīptaṃ cakratejasā / HV_App.I,42B.1027

bhayāt tasyāsurendrasya gataḥ svagṛham uttamam // HV_App.I,42B.1028

parājitya suraṃ daityo namucir baladarpitaḥ / HV_App.I,42B.1029

prayātaḥ svena sainyena bhūyaḥ suracamūṃ prati // HV_App.I,42B.1030

yau tau mayaś ca tvaṣṭā ca devadaityeṣu viśrutau / HV_App.I,42B.1031

pravarau viśvakarmāṇau māyāśataviśāradau // HV_App.I,42B.1032

ghoras tayoḥ saṃprahāraḥ prāvartata sudāruṇaḥ / HV_App.I,42B.1033

k: For line 1033, B1.3 T1.2 G1.3-5 M2.4 subst. :k

tayoḥ prāṇaharas tv āsīt saṃprahāro mahātmanoḥ / **HV_App.I,42B.1033**52:1

anyonyaspardhinos tatra cirāt prabhṛti saṃyuge // HV_App.I,42B.1034

k: For line 1034, T1.2 G1.3-5 M2.4 subst. :k

cirāt prabhṛti saṃrambhād anyonyaspardhinau raṇe / **HV_App.I,42B.1034**53:1

tvaṣṭā tu niśitair bāṇair daityaṃ tu baladarpitam / HV_App.I,42B.1035

parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ // HV_App.I,42B.1036

mayas tu prativivyādha tvaṣṭāraṃ niśitaiḥ śaraiḥ / HV_App.I,42B.1037

sudhautaiḥ suprasannāgraiḥ śātakumbhavibhūṣitaiḥ // HV_App.I,42B.1038

nanāda ditijaśreṣṭho hatas tvaṣṭuḥ śarair mayaḥ // HV_App.I,42B.1039

saṃkruddho daityasainyasya vicinvann iva jīvitam / HV_App.I,42B.1040

śaktiṃ kanakacitrākṣāṃ citradaṇḍāṃ mahāprabhām / HV_App.I,42B.1041

devo gṛhītvā samare daityendre saṃnyapātayat / HV_App.I,42B.1042

bhīmāṃ sarvāyasīṃ tvaṣṭā puraṃdara ivāśanim // HV_App.I,42B.1043

tāṃ tvaṣṭur bhujanirmuktām arkavaiśvānaraprabhām / HV_App.I,42B.1044

mayaś ciccheda tīkṣṇāgrais tūrṇaṃ saptabhir āśugaiḥ // HV_App.I,42B.1045

tataḥ kṣiṇvann iva prāṇāṃs tvaṣṭuḥ kopān mahāsuraḥ / HV_App.I,42B.1046

preṣayām āsa saṃrabdhaḥ śarān barhiṇavāsasaḥ // HV_App.I,42B.1047

ciccheda bāṇāṃs tvaṣṭā tāñ jvalitair nataparvabhiḥ / HV_App.I,42B.1048

daityasya sumahāvegaiḥ suvarṇavikṛtaiḥ śaraiḥ // HV_App.I,42B.1049

tau vṛṣāv iva nardantau balinau vāśitāntare / HV_App.I,42B.1050

śārdūlāv iva cānyonyaṃ prasaktāv abhijaghnatuḥ // HV_App.I,42B.1051

anyonyaṃ pratividhyantāv anyonyavadhakāṅkṣiṇau / HV_App.I,42B.1052

anyonyam abhivīkṣantau kruddhāv āśīviṣāv iva // HV_App.I,42B.1053

mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam / HV_App.I,42B.1054

śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ // HV_App.I,42B.1055

tataḥ sa vipulāṃ dīptāṃ mayo rukmāṅgadāṃ gadām / HV_App.I,42B.1056

tvaṣṭuḥ saṃprāhiṇotkruddhaḥ sarvaprāṇaharāṃ raṇe // HV_App.I,42B.1057

tayā jaghānātirathas tvaṣṭur uttamavājinaḥ / HV_App.I,42B.1058

gadayā dānavaḥ kruddho vajreṇendra ivācalān // HV_App.I,42B.1059

tataḥ kruddho mahādaityaḥ kṣurābhyāṃ tasya saṃyuge / HV_App.I,42B.1060

k: K Ñ1.2 V1.3 B D (D6 missing) ins. :k

punar dvābhyāṃ śarābhyāṃ tu niśitābhyāṃ mahāraṇe / **HV_App.I,42B.1060**54:1

dhvajaṃ tvaṣṭur atha cchittvā sūtaṃ ninye yamakṣayam // HV_App.I,42B.1061

k: K Ñ1.2 V B D (D6 missing) ins. :k

mahābalān mahāvegān sadaśvān gadayāhanat / **HV_App.I,42B.1061**55:1

dṛṣṭvā tvaṣṭā hataṃ sūtaṃ kṣurābhyāṃ vinipātitam / HV_App.I,42B.1062

hatāśvaṃ ratham utsṛjya sūtaṃ ca patitaṃ bhuvi / HV_App.I,42B.1063

visphārayan mahācāpaṃ sthito bhūmau mahābalaḥ // HV_App.I,42B.1064

hatāśvasūtaṃ virathaṃ dṛṣṭvā ripum avasthitam / HV_App.I,42B.1065

jayaśriyā sevyamāno dīpyamāna ivācalaḥ // HV_App.I,42B.1066

mayaḥ kālāntakaprakhyaś cāpapāṇir ivāntakaḥ / HV_App.I,42B.1067

prādahad devasainyāni dāvāgnir iva kānanam // HV_App.I,42B.1068

svaṣṭuḥ so 'kṣipatātyugrān nārācāṃs tigmatejasaḥ / HV_App.I,42B.1069

caturdaśa śilādhautān sāyakān vividhākṛtīn // HV_App.I,42B.1070

te papus tasya devasya śoṇitaṃ rukmabhūṣaṇāḥ / HV_App.I,42B.1071

āśīviṣā iva kruddhā bhujagāḥ kālacoditāḥ // HV_App.I,42B.1072

te kṣitiṃ samavartanta śobhante rudhirokṣitāḥ / HV_App.I,42B.1073

k: For line 1073, T1.2 G1.3-5 M2.4 subst. :k

te patantaḥ kṣititale dṛśyante smāsṛgukṣitāḥ / **HV_App.I,42B.1073**56:1

ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ // HV_App.I,42B.1074

te prakāśanta nārācāḥ praviśanto vasuṃdharām / HV_App.I,42B.1075

astaṃ gacchantam ādityaṃ praviśanta ivāṃśavaḥ // HV_App.I,42B.1076

taṃ pratyavidhyat tvaṣṭā tu jāmbūnadavibhūṣitaiḥ / HV_App.I,42B.1077

caturdaśabhir atyugrair nārācair abhidārayan // HV_App.I,42B.1078

te tasya daityasya bhujaṃ savyaṃ nirbhidya patriṇaḥ / HV_App.I,42B.1079

vidārya viviśur bhūmiṃ bhujagā iva vegitāḥ // HV_App.I,42B.1080

mayas tribhir athānarcchat tvaṣṭāraṃ tu patatribhiḥ / HV_App.I,42B.1081

sapatravegair vikṛtair jvaladbhiḥ prāṇanāśanaiḥ // HV_App.I,42B.1082

k: For line 1082, B1.3 T1.2 G3-5 M2.4 subst. :k

ardayām āsa daityendro jvalitaiḥ śoṇitāśanaiḥ / **HV_App.I,42B.1082**57:1

tvaṣṭātha mayanirmuktaiḥ sāyakair arditaḥ prabhuḥ // HV_App.I,42B.1083

apayāto raṇaṃ hitvā vrīḍayābhisamanvitaḥ // HV_App.I,42B.1084

taṃ tatra hatasūtāśvaṃ bhujaṃgam iva nirviṣam / HV_App.I,42B.1085

tvaṣṭāraṃ virathaṃ dṛṣṭvā muditaḥ sa tu dānavaḥ // HV_App.I,42B.1086

visphārayan suruciraṃ cāpaṃ rukmāṅgadaṃ dṛḍham / HV_App.I,42B.1087

raṇe 'bhyatiṣṭhad daityendro jvalann iva hutāśanaḥ // HV_App.I,42B.1088

pulomā tu balaślāghī dṛpto dānavasattamaḥ / HV_App.I,42B.1089

raṇe śvetāśvayuktena rathena pratyadṛśyata // HV_App.I,42B.1090

k: B1.3 Ds T1.2 G1.3-5 M2.4 ins. :k

tato vai sarvabhūtānāṃ śarīrāntaracāriṇām / **HV_App.I,42B.1090**58:1

sarveṣām eva bhūtānāṃ yaḥ prāṇaḥ kathyate dvijaiḥ / HV_App.I,42B.1091

balinā kālakalpena vāyunā saha saṃgataḥ // HV_App.I,42B.1092

pulomnas tatra pavanaḥ śrutvā jyātalanisvanam / HV_App.I,42B.1093

nāmṛṣyata yathā matto gajaḥ pratigajasvanam // HV_App.I,42B.1094

daityacāpacyutair bāṇaiḥ prācchādyanta diśo daśa / HV_App.I,42B.1095

raśmijālair ivārkasya vitataṃ sāmbaraṃ jagat // HV_App.I,42B.1096

sa tāmranayanaḥ kruddhaḥ śvasann iva mahoragaḥ / HV_App.I,42B.1097

vṛto daityaśatair vāyū raśmivān iva bhāskaraḥ // HV_App.I,42B.1098

daityacāpabhujotsṛṣṭāḥ śarā barhiṇavāsasaḥ / HV_App.I,42B.1099

rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva // HV_App.I,42B.1100

cāpadhvajapatākābhyaḥ śastrā dīptamukhāś cyutāḥ / HV_App.I,42B.1101

prapatantaḥ sma dṛśyante daityasyāyutaśaḥ śarāḥ // HV_App.I,42B.1102

evaṃ sutīkṣṇān khacarāñ śalabhān iva pāvake / HV_App.I,42B.1103

suvarṇavikṛtāṃś citrān mumoca ditijaḥ śarān // HV_App.I,42B.1104

tam antakam iva kruddham āpatantaṃ sa mārutaḥ / HV_App.I,42B.1105

tyaktvā prāṇān atikramya vivyādha navabhiḥ śaraiḥ // HV_App.I,42B.1106

tasya vegam asaṃhāryaṃ dṛṣṭvā vāyuḥ sanātanaḥ / HV_App.I,42B.1107

uttamaṃ javam āsthāya vyadhamat sāyakavrajān // HV_App.I,42B.1108

tato vidhamya balavāñ śarajālāni mārutaḥ / HV_App.I,42B.1109

k: D3 ins. :k

vivyādhorasi tīkṣṇāgraiḥ śaraiḥ śaktibhir āyasaiḥ / **HV_App.I,42B.1109**59:1

vivyādha daityaṃ viṃśatyā viśikhair nataparvabhiḥ // HV_App.I,42B.1110

mārudgaṇānāṃ pravarā daśa divyā mahaujasaḥ / HV_App.I,42B.1111

sādhu sādhv iti vegena siṃhanādaṃ pracakrire // HV_App.I,42B.1112

tasmin samutthite śabde tumule lomaharṣaṇe / HV_App.I,42B.1113

abhyadhāvanta ditijāḥ paulomāḥ krodhamūrchitāḥ // HV_App.I,42B.1114

te samāsādya pavanaṃ samāvṛṇvañ śarottamaiḥ / HV_App.I,42B.1115

k: For line 1115, B1.3 Ds T1.2G1.3-5 M2.4 subst. :k

tataḥ pracchādayām āsuḥ pavanaṃ śaravṛṣṭibhiḥ / **HV_App.I,42B.1115**60:1

parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ // HV_App.I,42B.1116

te pīḍayantaḥ pavanaṃ kruddhāḥ sapta mahārathāḥ / HV_App.I,42B.1117

prajāsaṃharaṇe ghorāḥ somaṃ sapta grahā iva // HV_App.I,42B.1118

tato dakṣiṇam akṣobhyaṃ nānāratnavibhūṣitam / HV_App.I,42B.1119

karaṃ gajakarākāram udyamya yudhi mārutaḥ // HV_App.I,42B.1120

teṣāṃ mūrdhasu daityānāṃ pātayām āsa vīryavān / HV_App.I,42B.1121

nihatā vāyuvegena sapta tena mahārathāḥ // HV_App.I,42B.1122

tyaktvā prāṇān pulomā tu vivyādha navabhiḥ śaraiḥ / HV_App.I,42B.1123

tasyāpi tam asaṃhāryaṃ dṛṣtvā vāyuḥ sanātanaḥ / HV_App.I,42B.1124

asaṃcintya śaraughāṃs tāñ jvalitān vai pulomataḥ // HV_App.I,42B.1125

teṣāṃ vidārya tejāṃsi dānavānāṃ mahātmanām / HV_App.I,42B.1126

śoṇitaklinnamukuṭā gairikārdrā ivādrayaḥ // HV_App.I,42B.1127

te bhinnavarmāsthibhujāḥ patanto bhānti dānavāḥ / HV_App.I,42B.1128

mātaṅgayūthasaṃrugṇāḥ puṣpitā iva pādapāḥ // HV_App.I,42B.1129

teṣāṃ vidāritair dehair dānavānāṃ mahātmanām / HV_App.I,42B.1130

tataḥ prāvartata nadī raudrarūpā bhayāvahā // HV_App.I,42B.1131

prasravantī raṇe raktaṃ bhīrūṇāṃ bhayavardhinī / HV_App.I,42B.1132

devadaityagaṇaiś caiva rudhiraughapariplutā / HV_App.I,42B.1133

raṇabhūmir abhūd raudrā tatra tatra sahasraśaḥ // HV_App.I,42B.1134

saṃbhṛtā gatasattvaiś ca yakṣarākṣasakhecaraiḥ / HV_App.I,42B.1135

sānukarṣapatākaiś ca sopāsaṅgair dhvajai rathaiḥ // HV_App.I,42B.1136

śīrṇakumbhais tathā nāgair ghaṇṭābhiḥ suvibhūṣitaiḥ / HV_App.I,42B.1137

suvarṇapuṅkhair jvalitair nārācais tigmatejasaiḥ // HV_App.I,42B.1138

devadānavanirmuktaiḥ saviṣair uragair iva / HV_App.I,42B.1139

prāsatomaranārācaiḥ śaktikhaḍgaparaśvadhaiḥ / HV_App.I,42B.1140

suvarṇavikṛtaiś cāpair gadāmusalapaṭṭisaiḥ / HV_App.I,42B.1141

kanakāṅgadakeyūrair maṇibhiś ca sakuṇḍalaiḥ // HV_App.I,42B.1142

tanutraiḥ satalatraiś ca hārair niṣkaiś ca śobhanaiḥ / HV_App.I,42B.1143

hataiś ca ditijais tatra śastrasyandanavarjitaiḥ // HV_App.I,42B.1144

patitair apaviddhaiś ca śataśo 'tha sahasraśaḥ / HV_App.I,42B.1145

nipātitadhvajaratho hatavājirathadvipaḥ / HV_App.I,42B.1146

k: For line 1146, D3 subst. :k

nipātitair dhvajarathai rathair nihatavājibhiḥ / **HV_App.I,42B.1146**61:1

vimardo devasainyānāṃ sadṛśaḥ karmaṇāṃ babhau // HV_App.I,42B.1147

atha daityasahasreṇa paulomena mahārathaḥ / HV_App.I,42B.1148

saṃvṛtaḥ pavanaḥ śrīmān gadāmusalapāṇinā // HV_App.I,42B.1149

te jaghnuḥ śatasāhasrāḥ pavanaṃ dānavottamāḥ / HV_App.I,42B.1150

tair vadhyamānaḥ sa babhau samantād arpitaiḥ śaraiḥ // HV_App.I,42B.1151

k: K1.4 Dn D1.2 ins. :k

hatvā tu ditijaḥ pṛṣṭham āsādya yudhi varjitān / **HV_App.I,42B.1151**62:1

hatvāṣṭau tatra yodhānāṃ śatāni pavanaḥ prabhuḥ / HV_App.I,42B.1152

kṛtvā mārgaṃ suraśreṣṭhaḥ prayātaḥ sa mahārathaḥ // HV_App.I,42B.1153

adyāpi ca suvistīrṇaḥ panthāḥ saṃdṛśyate divi / HV_App.I,42B.1154

nāmnā vāyupatho nāma siddhāḥ paśyanti taṃ divi // HV_App.I,42B.1155

hayagrīvas tu ditijaḥ pūṣāṇaṃ prati vīryavān / HV_App.I,42B.1156

nanāda sumahānādaṃ siṃhanādaṃ mahārathaḥ // HV_App.I,42B.1157

visphārya sumahac cāpaṃ hemajālavibhūṣitam / HV_App.I,42B.1158

pūṣāṇaṃ ditijo 'paśyat kruddho ghoreṇa cakṣuṣā // HV_App.I,42B.1159

bhujābhyām ādadānasya saṃdadhānasya vai śarān / HV_App.I,42B.1160

muñcataḥ karṣato vāpi dadṛśus tatra nāntaram // HV_App.I,42B.1161

agnicakropamaṃ dīptaṃ maṇḍalīkṛtakārmukam / HV_App.I,42B.1162

tadāsīd dānavendrasya savyadakṣiṇam agrataḥ // HV_App.I,42B.1163

rukmapuṅkhais tatas tasya cāpamuktaiḥ śitaiḥ śaraiḥ / HV_App.I,42B.1164

prācchādyanta śilādhautair diśaḥ sūryasya ca prabhāḥ // HV_App.I,42B.1165

tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām / HV_App.I,42B.1166

nabhaścarāṇāṃ nabhasi dṛśyante bahavo vrajāḥ // HV_App.I,42B.1167

girikūṭanibhāc cāpāt prabhavantaḥ śarottamāḥ / HV_App.I,42B.1168

śreṇībhūtāḥ prakāśante yāntaḥ śyenā ivāmbare // HV_App.I,42B.1169

gṛdhrapatrāñ śilādhautān kārtasvaravibhūṣitān / HV_App.I,42B.1170

k: For line 1170, D3 subst. :k

gṛdhrapatrāḥ śilādhautāḥ kārtasvaravibhūṣitāḥ / **HV_App.I,42B.1170**63:1

mahāvegān prasannāgrān mumoca ditijaḥ śarān // HV_App.I,42B.1171

tataś cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ / HV_App.I,42B.1172

dehe samavakīryanta pūṣṇaḥ suniśitāḥ śarāḥ // HV_App.I,42B.1173

te vyomni vikṛtākārāḥ saṃprakāśanta sarvaśaḥ / HV_App.I,42B.1174

khadyotā iva gharmānte khe carantaḥ samantataḥ // HV_App.I,42B.1175

śilādhautāḥ prasannāgrāḥ pūṣaṇaṃ vikṛtāḥ śarāḥ / HV_App.I,42B.1176

parvataṃ vāridhārābhir yathā prāvṛṣi toyadāḥ // HV_App.I,42B.1177

k: K3 Ñ1.2 V1.3 B2.3 Dn Ds D1.3.5 T1 G3.5 ins. :k

daityaḥ pracchādayām āsa pūṣaṇaṃ śaravṛṣṭibhiḥ / **HV_App.I,42B.1177**64:1

parvataṃ vāridhārābhiś chādayann iva toyadaḥ // **HV_App.I,42B.1177**64:2

k: For line 1, T1 G3 subst. :k

ācchādayata daityendro raṇe ghoraparākramaḥ / **HV_App.I,42B.1177**64A:1

k: For line 1, G5 subst. :k

śilādhautaiḥ prasannāgraiḥ pūṣaṇaṃ bibhide śaraiḥ / **HV_App.I,42B.1177**64B:2

k: After line 1, D3 ins. :k

pūṣāpi daityaṃ navabhiḥ śarais tato @ **HV_App.I,42B.1177**64C:3

vivyādha hemāṅgadabhūṣitāṅgakaḥ | **HV_App.I,42B.1177**64C:4

nirbhidya dehaṃ ditijasya te śarā @ **HV_App.I,42B.1177**64C:5

jagmuḥ pṛthivyāṃ rudhirāruṇānanāḥ || **HV_App.I,42B.1177**64C:6

te bāṇā bhūtale magnāḥ pūṣṇo bhāti śilāśitāḥ / **HV_App.I,42B.1177**64C:7

vikramaṃ śaṃsituṃ tūrṇam anantasya ca vai gatāḥ // **HV_App.I,42B.1177**64C:8

k: Ñ2 D2 ins. after line 2, B2 after line 1 :k

ācchādayata daityendraṃ pūṣā ghoraparākramaḥ // **HV_App.I,42B.1177**64D:9

k: After line 2, G5 ins. :k

ācchādyata tadā devo raṇe ghoraparākramaḥ / **HV_App.I,42B.1177**64E:10

vyatīte dharmasamaye meghajālair ivāṃśumān // **HV_App.I,42B.1177**64E:11

tatas tu pūṣṇo devasya balaṃ vīryaṃ parākramam / HV_App.I,42B.1178

vyavasāyaṃ ca sattvaṃ ca paśyanti tridaśādbhutam // HV_App.I,42B.1179

tāṃ samudrād ivodbhūtāṃ śaravṛṣṭiṃ samutthitām / HV_App.I,42B.1180

nācintayat tadā pūṣā daityāṃś cābhyadravad raṇe // HV_App.I,42B.1181

hemapṛṣṭhaṃ mahānādaṃ pūṣṇa āsīn mahad dhanuḥ / HV_App.I,42B.1182

vikṛtaṃ maṇḍalībhūtaṃ śakrāśanim ivāparam // HV_App.I,42B.1183

tataḥ śarāḥ prādur āsan pūrayanta ivāmbaram / HV_App.I,42B.1184

suvarṇapuṅkhāḥ pūṣṇas te prabhavantaḥ śarāsanāt // HV_App.I,42B.1185

māleva rukmapuṅkhānāṃ vitatā vyomni patriṇām / HV_App.I,42B.1186

prādur āsīn mahāghorā bṛhataḥ pūṣakārmukāt // HV_App.I,42B.1187

tato vyomni vibhaktāni śarajālāni sarvaśaḥ / HV_App.I,42B.1188

āhatāni vyaśīryanta śaraiḥ saṃnataparvabhiḥ // HV_App.I,42B.1189

tataḥ kanakapuṅkhānāṃ chinnānāṃ kaṅkavāsasām / HV_App.I,42B.1190

patatāṃ pātyamānānāṃ kham āsīt saṃvṛtaṃ vrajaiḥ // HV_App.I,42B.1191

pūṣā prāpūrayad bāṇair hayagrīvaṃ śilāśitaiḥ / HV_App.I,42B.1192

nāmāṅkair arkasadṛśair divyahemapariṣkṛtaiḥ // HV_App.I,42B.1193

tato vyasṛjad ugrāṇi śarajālāni dānavaḥ / HV_App.I,42B.1194

amarṣī balavān kruddho didhakṣann iva pāvakaḥ // HV_App.I,42B.1195

pūṣṇas tv ājau dhvajaṃ caiva patākāṃ dhanur eva ca / HV_App.I,42B.1196

raśmīn yoktrāṇi cāśvānāṃ hayagrīvo raṇe 'cchinat // HV_App.I,42B.1197

athāsyāśvān punar hatvā caturbhiḥ sāyakottamaiḥ / HV_App.I,42B.1198

sārathiṃ sa mahātejā rathopasthād apātayat // HV_App.I,42B.1199

kṛtas tu virathaḥ pūṣā hayagrīveṇa saṃyuge / HV_App.I,42B.1200

pūṣā tasya rathābhyāśāt sa yayau tena vai jitaḥ // HV_App.I,42B.1201

k: B1.3 T1.2 G1.3-5 M2.4 subst. for line 1201, K1.2 D4 ins. after line 1200, Ds D5 after line 1201 :k

gataḥ śakrarathābhyāśaṃ mukto mṛtyumukhād iva / **HV_App.I,42B.1201**65:12

Colophon

tatrādbhutam ito bhūyo yuddhaṃ vartata dāruṇam / HV_App.I,42B.1202

kṛtapratikṛtaṃ ghoraṃ śambarasya bhagasya ca // HV_App.I,42B.1203

saptakiṣkuparīṇāhaṃ dvādaśāratnikārmukam / HV_App.I,42B.1204

vāsavāśaninirghośaṃ dṛḍhajyaṃ bhārasādhanam // HV_App.I,42B.1205

vikṣipann akṣasadṛśān vyasṛjat sāyakān bahūn / HV_App.I,42B.1206

krodhasaṃraktanayanaḥ śambaraḥ sarvayogavit // HV_App.I,42B.1207

tena vitrāsyamānāni devasainyāni sarvaśaḥ / HV_App.I,42B.1208

samakampanta bhītāni sindhor iva mahormayaḥ // HV_App.I,42B.1209

tam āpatantaṃ saṃprekṣya virūpākṣaṃ vibhīṣaṇam / HV_App.I,42B.1210

bhagaḥ prasphuramāṇauṣṭhas tvaramāṇo nyavārayat // HV_App.I,42B.1211

tato bhago maheṣvāso divyaṃ visphārayan dhanuḥ / HV_App.I,42B.1212

avākirad daityagaṇāñ śarajālena chādayan // HV_App.I,42B.1213

tam abhyayād bhago daityaṃ tūrṇam asyantam antikāt / HV_App.I,42B.1214

mātaṅgam iva mātaṅgo vṛṣaḥ prativṛṣaṃ yathā // HV_App.I,42B.1215

tau pragṛhya mahāvegau dhanuṣī bhārasādhane / HV_App.I,42B.1216

prācchādayetām anyonyaṃ takṣamāṇau raṇe śaraiḥ // HV_App.I,42B.1217

tayoḥ sutumulaṃ yuddham āsīd ghoraṃ mahāraṇe / HV_App.I,42B.1218

bhagaśambarayor bhīmam aprameyaṃ mahātmanoḥ // HV_App.I,42B.1219

atha pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ / HV_App.I,42B.1220

vyadārayetām anyonyaṃ kārṣṇe nirbhidya varmaṇī // HV_App.I,42B.1221

tau tu vikṣatasarvāṅgau rudhireṇa samukṣitau / HV_App.I,42B.1222

k: K3 Ñ2 B Dn D5 (marg.) T1.2 G1.4.5 M2.4 ins. :k

saṃprekṣamānau rathināv ubhau paramadurmadau / **HV_App.I,42B.1222**66:1

takṣamānau śitair bāṇair nānvīkṣitum aśaknutām // HV_App.I,42B.1223

atha vivyādha samare tvaramāṇo 'suro bhagam / HV_App.I,42B.1224

nārācaiḥ krodhatāmrākṣaḥ kālāntakayamopamaḥ // HV_App.I,42B.1225

garutmān iva cākāśe pothayāno mahoragān / HV_App.I,42B.1226

nārācā nyapatan dehe tūrṇaṃ śambaracoditāḥ // HV_App.I,42B.1227

tān antarikṣe nārācān bhagaś ciccheda patriṇā / HV_App.I,42B.1228

jvalantam acalaprakhyaṃ vaiśvānarasamaprabhān // HV_App.I,42B.1229

tato bhagaṃ catuḥṣaṣṭyā vivyādhāsurasattamaḥ / HV_App.I,42B.1230

śilīmukhair mahāvegair jāmbūnadavibhūṣitaiḥ // HV_App.I,42B.1231

k: For line 1231, B T1.2 G1.3-5 M2.4 subst. :k

sāyakānāṃ sutīkṣṇānāṃ sumukhānāṃ suveginām / **HV_App.I,42B.1231**67:1

tadā tat suciraṃ kālaṃ yuddhaṃ samam ivābhavat / HV_App.I,42B.1232

śambarasya ca māyābhir nādṛśyata tato 'mbaram // HV_App.I,42B.1233

dorbhyāṃ vikṣipataś cāpaṃ rathaṃ viṣṭabhya tiṣṭhataḥ / HV_App.I,42B.1234

śrūyate dhanuṣaḥ śabdo visphūrjitam ivāśaṇeḥ // HV_App.I,42B.1235

sa bhagasya hayān hatvā chittvā ca dhvajam āhave / HV_App.I,42B.1236

abhyavarṣac charair enaṃ parjanya iva vṛṣṭimān // HV_App.I,42B.1237

na tasyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram / HV_App.I,42B.1238

bhagadevasya daityena śambareṇāstraghātinā // HV_App.I,42B.1239

k: For line 1239 B1.3 G1.4.5 M2.4 subst., Ds ins. after line 1238:k

bhagādityasya devasya śambarāstreṇa dhīmataḥ / **HV_App.I,42B.1239**68:1

daityasya cādbhutaṃ divyam astram astreṇa vārayan / HV_App.I,42B.1240

k: T2 G1.3.5 M2.4 ins. :k

mumoca krodhatāṃ rākṣo didhakṣan daityam āhave / **HV_App.I,42B.1240**69:1

māyāyuddhena māyāvī śambaras tam ayodhayat / HV_App.I,42B.1241

avañcayad bhagaṃ daityo māyābhir lāghavena ca // HV_App.I,42B.1242

k: For line 1242, G4.5 M2.4 subst. :k

atha daityo bhagaṃ samyag vañcayām āsa lāghavaiḥ / **HV_App.I,42B.1242**70:1

k: While K1.2 D4 ins. after line 1242 :k

bhagas tasya rathaṃ sāśvaṃ śaravarṣair avākirat / **HV_App.I,42B.1242**71:1

sahasramāyo dyutimān devasenāṃ niṣūdayan / HV_App.I,42B.1243

adṛśyata śaraiś channaḥ śambaraḥ śatadhā raṇe // HV_App.I,42B.1244

adṛśyat patito bhūmau gatacetā ivāsuraḥ / HV_App.I,42B.1245

atha sma yudhyate bhūyaḥ śatadhā śailasaṃnibhaḥ // HV_App.I,42B.1246

diśāgajendram ārūḍho dṛśyate sma punar balī / HV_App.I,42B.1247

pādeśamātraś ca punar bhūtvā bhavati śailavat / HV_App.I,42B.1248

mahāmegha iva śrīmāṃs tiryag ūrdhvaṃ ca so 'bhavat / HV_App.I,42B.1249

k: T1.2 G1.3-5 M2.4 ins. :k

garjamāno 'niśaṃ raudraṃ vidyut saṃpātabhīṣaṇaḥ / **HV_App.I,42B.1249**72:1

punaḥ kṛtvā virūpāṇi vikṛtāni ca sarvaśaḥ / HV_App.I,42B.1250

sarvāṃ bhīṣayate senāṃ devānāṃ bhīmadarśanaḥ // HV_App.I,42B.1251

k: K1.2 B2 Dn D4 T1 ins. :k

te bhītāḥ prapalāyante siṃhatrastā mṛgā iva / **HV_App.I,42B.1251**73:1

tataḥ so 'nyaṃ navaṃ dehaṃ kṛtvā prāṃśutaraṃ punaḥ / HV_App.I,42B.1252

gacchaty ūrdhvagatiṃ ghoro diśaḥ śabdena pūrayan / HV_App.I,42B.1253

nabhastalagataś cāpi varṣate vāsavo yathā / HV_App.I,42B.1254

saṃvartakāmbudaprakhyaḥ pūrayan pṛthivītalam // HV_App.I,42B.1255

k: For line 1255, T1.2 G1.3-5 M2.4 subst. :k

taj jalaṃ śoṣayitvā tu yugāntādityarūpadhṛk / **HV_App.I,42B.1255**74:1

saṃvartako 'nalaś caiva bhūtvā bhīmaparākramaḥ / HV_App.I,42B.1256

śatavartmā śataśikho dadāha ca punaḥ surān // HV_App.I,42B.1257

muhūrtāc ca mahāśailaḥ śataśīrṣaḥ śatodaraḥ / HV_App.I,42B.1258

adṛśyata divaṃ stabdhvā śataśṛṅga ivācalaḥ // HV_App.I,42B.1259

yo 'nye daityāś ca sādhyāś ca ye ca viśve ca devatāḥ / HV_App.I,42B.1260

kṣipanty astrāṇi divyāni tāni so 'grasatāsuraḥ // HV_App.I,42B.1261

yudhyamānaś ca samare sarathaḥ so 'surottamaḥ / HV_App.I,42B.1262

k: CE sabhare :k

gandharvanagarākāras tatraivāntaradhīyata // HV_App.I,42B.1263

te bhītāḥ samudaikṣanta tridaśā bhīmavikramam / HV_App.I,42B.1264

sahasramāyaṃ samare śambaraṃ citrayodhinam // HV_App.I,42B.1265

sa bhago bhayasaṃtrasto dānavendrasya saṃyuge / HV_App.I,42B.1266

rathaṃ tyaktvā mahābhāgo mahendraṃ śaraṇaṃ gataḥ // HV_App.I,42B.1267

parājitya tu taṃ devaṃ dānavendraḥ pratāpavān / HV_App.I,42B.1268

gato yatra mahātejā jātavedā mahāprabhaḥ // HV_App.I,42B.1269

sa vahnir vāgbhir ugrābhiḥ kruddhas tarjayate balī / HV_App.I,42B.1270

bhavāmy eṣa hi te mṛtyur ity uktvāntaradhīyata // HV_App.I,42B.1271

etasminn antare caiva brāhmaṇendro mahābalaḥ / HV_App.I,42B.1272

jaghāna somaḥ śītāstro dānavānāṃ camūṃ raṇe // HV_App.I,42B.1273

kailāsaśikharākāro dyutimadbhir gaṇair vṛtaḥ / HV_App.I,42B.1274

avadhīd dānavān dṛptān daṇḍapāṇir ivāntakaḥ // HV_App.I,42B.1275

pothayan rathavṛndāni vājivṛndāni cābhibhūḥ / HV_App.I,42B.1276

daityeṣu vyacarac chrīmān yugānte kālavac chaśī // HV_App.I,42B.1277

sa karṣan rathajālāni ūruvegena candramāḥ / HV_App.I,42B.1278

dadāha dānavān sarvān dāvāgnir iva coditaḥ // HV_App.I,42B.1279

mṛdgan rathebhyo rathino gajebhyo gajayodhinaḥ / HV_App.I,42B.1280

sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātinaḥ // HV_App.I,42B.1281

śītena vyadhamat sarvān vāyur vṛkṣān ivaujasā / HV_App.I,42B.1282

candramāḥ sumahātejā dānavānāṃ mahācamūm // HV_App.I,42B.1283

tad astram abhavat tasya pradigdhaṃ śatruśoṇitaiḥ / HV_App.I,42B.1284

pinākam iva rudrasya kruddhasyābhighnataḥ paśūn / HV_App.I,42B.1285

yugāntakopamaḥ śrīmān daityeṣu vyacarad balī // HV_App.I,42B.1286

āvārya mahatīṃ senāṃ pradravantīṃ punaḥ punaḥ / HV_App.I,42B.1287

candraṃ mṛtyum ivāyāntaṃ dṛṣṭvā yodhā visiṣmiyuḥ // HV_App.I,42B.1288

yato yataḥ prakṣipati śiśirāstraṃ tamonudaḥ / HV_App.I,42B.1289

tatas tato vyaśīryanta daityasainyāni saṃyuge // HV_App.I,42B.1290

vyadārayata sainyāni svabalenābhisaṃvṛtaḥ / HV_App.I,42B.1291

grasamānam anīkāni vyāditāsyam ivāntakam // HV_App.I,42B.1292

taṃ tathā bhīmakarmāṇaṃ gṛhītāstraṃ mahāhave / HV_App.I,42B.1293

dṛṣṭvā śaśāṅkam āyāntaṃ daityānāṃ candrabhāskarau // HV_App.I,42B.1294

tālamātrāṇi cāpāni karṣamānau mahābalau / HV_App.I,42B.1295

chādayetāṃ śaraiś candraṃ vṛṣṭim antāv ivāmbudau // HV_App.I,42B.1296

atha visphāryamāṇānāṃ kārmukāṇāṃ surāsuraiḥ / HV_App.I,42B.1297

abhavat sumahāśabdo diśaḥ saṃnādayann iva // HV_App.I,42B.1298

vinadadbhir mahānāgair heṣamānaiś ca vājibhiḥ / HV_App.I,42B.1299

bherīśaṅkhaninādaiś ca tumulaṃ sarvato 'bhavat // HV_App.I,42B.1300

yuyutsavas te saṃrabdhā jayagṛddhā yaśasvinaḥ / HV_App.I,42B.1301

anyonyam abhigarjanto goṣṭheṣv iva mahāvṛṣāḥ // HV_App.I,42B.1302

śirasāṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ / HV_App.I,42B.1303

aśmavṛṣṭir ivākāśe hy abhavat senayos tayoḥ // HV_App.I,42B.1304

kuṇḍaloṣṇīṣadhārīṇī jātarūpasrajāṃsi ca / HV_App.I,42B.1305

patitāni sma dṛśyante śirāṃsi raṇamūrdhani // HV_App.I,42B.1306

viśikhonmathitair gātrair bāhubhiś ca sakārmukaiḥ / HV_App.I,42B.1307

sahasrābharaṇaiś cānyair vicchinnai ruciraiḥ karaiḥ // HV_App.I,42B.1308

kavacair āvṛtair gātrair urubhiś candanokśitaiḥ / HV_App.I,42B.1309

mukhaiś ca candrasaṃkāśais taptakuṇḍalabhūṣanaiḥ // HV_App.I,42B.1310

gajavājimanuṣyāṇāṃ sarvagātraiḥ samantataḥ / HV_App.I,42B.1311

āsīt sarvā samākīrṇā muhūrtena vasuṃdharā // HV_App.I,42B.1312

cāpameghāś ca vipulāḥ śastravidyutprakāśinaḥ / HV_App.I,42B.1313

vāhanānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat // HV_App.I,42B.1314

sa saṃprahāras tumulaḥ kaṭukaḥ śoṇitodakaḥ / HV_App.I,42B.1315

prāvartata surāṇāṃ ca dānavānāṃ ca saṃyuge // HV_App.I,42B.1316

tasmin mahāhave raudre tumule lomaharṣaṇe / HV_App.I,42B.1317

k: D5 ins. :k

sa saṃprahāras tumolo bhīrūnāṃ bhayavardhanaḥ / **HV_App.I,42B.1317**75:1

vavarṣuḥ śaravarṣāṇi saṃrabdhā devadānavāḥ // HV_App.I,42B.1318

vyakrośanta gajās tatra śaravarṣaprapīḍitāḥ / HV_App.I,42B.1319

aśvāś ca paryadhāvanta hatārohā diśo daśa / HV_App.I,42B.1320

utpatya nipatanty anye śaravarṣaprapīḍitāḥ // HV_App.I,42B.1321

devānāṃ dānavānāṃ ca gajāśvarathināṃ raṇe / HV_App.I,42B.1322

samare tatra śūrāṇāṃ pravarāṇāṃ tarasvinām / HV_App.I,42B.1323

dhanurjyātalaśabdena na prājñāyata kiṃcana // HV_App.I,42B.1324

śaraśaktigadābhis te khaḍgaiś cāmitatejasaḥ / HV_App.I,42B.1325

nirjaghnur mahatīṃ senām anyonyasya paraṃtapāḥ // HV_App.I,42B.1326

bāhūnām uttamāṅgānāṃ kārmukānāṃ ca saṃyuge / HV_App.I,42B.1327

rāśayas tatra dṛśyante devadaityasamāgame // HV_App.I,42B.1328

aśvānāṃ kuñjarāṇāṃ ca rathānāṃ ca varūthināṃ / HV_App.I,42B.1329

nāntaṃ samadhigacchanti nihatānāṃ surāsuraiḥ // HV_App.I,42B.1330

gadābhir asibhiḥ prāsair bhallaiḥ saṃnataparvabhiḥ / HV_App.I,42B.1331

yodhās tatrābhyahanyanta hastyaśvam api tad bahu // HV_App.I,42B.1332

prāvartata nadī ghorā śoṇitaughataraṃgiṇī / HV_App.I,42B.1333

tadā madhyena sainyānāṃ keśaśaivalaśāḍvalā // HV_App.I,42B.1334

hāhākāro mahāśabdo yodhānām abhavat tadā / HV_App.I,42B.1335

dānavair hanyamānānāṃ tridaśānāṃ mahāraṇe // HV_App.I,42B.1336

k: D3 ins. :k

abhavat tumulaḥ śabdo meghānām iva garjatām / **HV_App.I,42B.1336**76:1

evaṃ tad abhavad yuddhaṃ devānām asuraiḥ saha / HV_App.I,42B.1337

vibhīṣaṇaṃ mahāraudraṃ vikṛtaṃ bhīmadarśanam // HV_App.I,42B.1338

virocanas tu tatraiva viṣvaksenaṃ mahāhave / HV_App.I,42B.1339

jaghāna rudhirābhākṣaṃ sādhyaṃ paramadhanvinām // HV_App.I,42B.1340

tam āyāntam abhiprekṣya viṣvaksenaḥ surair vṛtaḥ / HV_App.I,42B.1341

ameyātmā suraśreṣṭhaḥ pratyavidhyat stanāntare // HV_App.I,42B.1342

sādhyasya bāṇābhihatas totrārdita iva dvipaḥ / HV_App.I,42B.1343

virocanaḥ prajajvāla krodhenāgnir ivādhvare // HV_App.I,42B.1344

sa kārmukavinirmuktaiḥ śarair dānavasattamaḥ / HV_App.I,42B.1345

viṣvaksenaṃ bibhedājau dīptaiḥ saptabhir āśugaiḥ // HV_App.I,42B.1346

so 'tividdho balavatā dānavena surottamaḥ / HV_App.I,42B.1347

mūrcchām abhijagāmāśu dhvajaṃ cāpy āśrayat prabhuḥ // HV_App.I,42B.1348

tataḥ sa punar āśvasya sādhyo yuddhe mano dadhe / HV_App.I,42B.1349

visphārya ca mahācāpaṃ daityamadhye vyavasthitaḥ // HV_App.I,42B.1350

virocanaś ca balavān abhyayudhyata sarvaśaḥ / HV_App.I,42B.1351

kṣobhayan surasainyāni samantān niśitaiḥ śaraiḥ // HV_App.I,42B.1352

tatas tasyāsurendrasya yudhyamānasya saṃyuge / HV_App.I,42B.1353

k: For line 1353, D3 subst. :k

tasya vai yudhyamānasya saṃyuge niśitaiḥ śaraiḥ / **HV_App.I,42B.1353**77:1

śrūyate tumulaḥ śabdo jīmūtasyeva garjataḥ // HV_App.I,42B.1354

jagarja ca mahāghoṣo vinighnan devavāhinīm / HV_App.I,42B.1355

caṇḍamegho 'śmavarṣī ca savidyut stanayitnumān // HV_App.I,42B.1356

diśo vidrāvayām āsa śaravarṣeṇa dānavaḥ / HV_App.I,42B.1357

sarvasainyāni devānām udyatāstro mahāhave // HV_App.I,42B.1358

te prādravanta vitrastā rathebhyo rathinas tadā / HV_App.I,42B.1359

sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ // HV_App.I,42B.1360

śrutvā kārmukanirghoṣaṃ visphūrjitam ivāśaneḥ / HV_App.I,42B.1361

k: T2 G1.3-5 M2.4 ins. :k

stambhībhūtā nirutsāhā gatasattvā ivābhavan / **HV_App.I,42B.1361**78:1

sasainyo 'nugato nityaṃ balaṃ yatra samāviśāt // **HV_App.I,42B.1361**78:2

sarvasainyāni bhītāni nivyalīyanta saṃyuge // HV_App.I,42B.1362

virocanabhayatrastā rathebhyo rathinas tadā / HV_App.I,42B.1363

padātīnāṃ yayuḥ saṃghā yatra devaḥ śacīpatiḥ // HV_App.I,42B.1364

viṣvaksenasya sādhyasya sarvataḥ sa mahābalaḥ / HV_App.I,42B.1365

pādarakṣasahasrāṇi nijaghāna caturdaśa // HV_App.I,42B.1366

aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ / HV_App.I,42B.1367

padātīnāṃ ca saṃgheṣu vinighnan pratyadṛśyata // HV_App.I,42B.1368

vitatya śyenavat pakṣau sarvataḥ sa varūthinīm / HV_App.I,42B.1369

bhittvā bhittvā mahābāhuḥ śirāṃsy ājāv akṛntata // HV_App.I,42B.1370

sādinaś ca padātāś ca hataśeṣā rathās tathā / HV_App.I,42B.1371

viṣvaksenena sahitā virocanam abhidravan // HV_App.I,42B.1372

te 'sicarmagadāśakti+ parighaprāsatomaraiḥ / HV_App.I,42B.1373

tam ekam abhyadhāvantaṃ siṃhanādaṃ pracakrire // HV_App.I,42B.1374

tataḥ so 'siṃ samudyamya javam āsthāya dānavaḥ / HV_App.I,42B.1375

cakarta rathinām ājau śirāṃsi ca dhanūṃṣi ca // HV_App.I,42B.1376

rathanāgāśvavṛndeṣu balavān arisūdanaḥ / HV_App.I,42B.1377

virocanaś caran mārgān prakārān ekaviṃśatim // HV_App.I,42B.1378

bhrāntam udbhrāntam āviddham āplutaṃ viplutaṃ plutam / HV_App.I,42B.1379

saṃpātaṃ samudīrṇaṃ ca darśayām āsa dānavaḥ // HV_App.I,42B.1380

kecid varāsinā rugṇā dānavena mahātmanā / HV_App.I,42B.1381

vineduś chinnavarmāṇo nipetuś ca gatāsavaḥ // HV_App.I,42B.1382

chinnapṛṣṭhā hatārohā dānavena mahātmanā / HV_App.I,42B.1383

vidrutāḥ svāny anīkāni jaghnus tridaśavāraṇāḥ // HV_App.I,42B.1384

nipetur urvyām ākāśān nikṛttā dṛḍhadhanvinā / HV_App.I,42B.1385

vividhās tomarāś cāpā mahāmātraśirāṃsi ca / HV_App.I,42B.1386

pratīpam āharan nāgān aśvāṃś ca dṛḍhavikramān / HV_App.I,42B.1387

cakarta rathinām ājau śirāṃsi ca dhanūṃṣi ca // HV_App.I,42B.1388

āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ / HV_App.I,42B.1389

sūtāṃś ciccheda khaḍgena rathān api ca dānavaḥ // HV_App.I,42B.1390

muhur utpatato dikṣu dhāvataś ca yaśasvinaḥ / HV_App.I,42B.1391

mārgāṃś carita vai citrān vyasmayanta tato 'surāḥ // HV_App.I,42B.1392

nijaghāna padā kāṃścid ākṣipyānyān apothayat / HV_App.I,42B.1393

khaḍgena cānyāṃś ciccheda nādenānyāṃś ca bhīṣayat // HV_App.I,42B.1394

ūrustambhagṛhītāś ca prapatanty apare bhuvi / HV_App.I,42B.1395

apare daityam ālokya bhayāt prāṇān avāsṛjan // HV_App.I,42B.1396

tasmiṃs tathā vartamāne yuddhe mahati dāruṇe / HV_App.I,42B.1397

rathaughavājināgānāṃ surāṇāṃ ca mahākṣaye // HV_App.I,42B.1398

k: D3 ins. :k

surāṇāṃ kampajanana+ kalpāntasadṛśo bhuvi // **HV_App.I,42B.1398**79:1

kujumbho dānavaśreṣṭho hy aṃśam ādityam āhave / HV_App.I,42B.1399

k: K1.2.4 Ñ2 V1.3 B D T2 ins. :k

yodhayām āsa samare vṛṣaḥ prativṛṣaṃ yathā / **HV_App.I,42B.1399**80:1

jaghānācalasaṃkāśo mattavāraṇavikramaḥ // HV_App.I,42B.1400

k: Ñ1 B Dn Ds D5.6 T1.2 G1.3-5 M2.4 ins. :k

sphuradbhir niśitais tīkṣnaiḥ śarair bahubhir āśugaiḥ / **HV_App.I,42B.1400**81:1

devasenāsahasrāṇi sarathāni mahāhave / HV_App.I,42B.1401

tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ // HV_App.I,42B.1402

praṇeduḥ sarvabhūtāni babhuḥ satimirā diśaḥ / HV_App.I,42B.1403

devānām ajayaḥ kruraḥ pratyapadyata dāruṇaḥ // HV_App.I,42B.1404

aṃśaś ca dānavendrasya jaghānottamavikramaḥ / HV_App.I,42B.1405

anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām // HV_App.I,42B.1406

āpatantaṃ gajānīkaṃ kujambho vīkṣya dānavaḥ / HV_App.I,42B.1407

gadāpāṇir avārohad rathopasthād ariṃdamaḥ / HV_App.I,42B.1408

adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadāṃ / HV_App.I,42B.1409

abhyadravad gajānīkaṃ vyāditāsya ivāntakaḥ // HV_App.I,42B.1410

sa gajān gadayā nighnan vyacarat samare balī / HV_App.I,42B.1411

kujambho dānavaśreṣṭho gadāpāṇir balādhikaḥ // HV_App.I,42B.1412

viśīrṇadantāṃś ca bahūn bhinnakumbhāṃś ca vāraṇān / HV_App.I,42B.1413

akarod dānavaśreṣṭha uddiśyoddiśya tān balī // HV_App.I,42B.1414

k: V1.3 B D5(marg.) T1.2 G1.3-5 M2.4 ins. :k

viśīrṇadantā bahavo bhinnakumbhās tathāpare / **HV_App.I,42B.1414**82:1

kujambhenārdinā nāgā vyadravanta diśo daśa // **HV_App.I,42B.1414**82:2

kujambhasya ca ye 'mātyā dānavā ghoravikramāḥ / HV_App.I,42B.1415

nārācair vividhais tīkṣṇair apāsya gajayodhinaḥ // HV_App.I,42B.1416

kṣuraiḥ kṣuraprair bhallaiś ca pītair añjalikaiḥ śitaiḥ / HV_App.I,42B.1417

ciccheda cottamāṅgāni kujambho dānavottamaḥ // HV_App.I,42B.1418

śirobhiḥ prapatadbhiś ca gaganaṃ pratyapūryata / HV_App.I,42B.1419

aśmavṛṣṭir ivābhāti bāhubhiś ca sahāṅkuśaiḥ // HV_App.I,42B.1420

hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ / HV_App.I,42B.1421

adṛśyanta mahārāja tālā viśiraso yathā // HV_App.I,42B.1422

āpatantaṃ mahānāgam aṃśasyāsurasattamaḥ / HV_App.I,42B.1423

jaghānaikeṣuṇā kruddhas tataḥ sa vimukho 'bhavat // HV_App.I,42B.1424

vigāhyaivaṃ gajānīkaṃ kujambho dānavottamaḥ / HV_App.I,42B.1425

vinighnan pravarān sainyān gadayā balināṃ varaḥ // HV_App.I,42B.1426

ekapraharābhihatān kujambhena mahāgajān / HV_App.I,42B.1427

apaśyanta surāḥ sarve parvatān iva pātitān // HV_App.I,42B.1428

kujambhasya ca mārgeṣu viśīrṇās te mahāgajāḥ / HV_App.I,42B.1429

vajrāhatā ivendreṇa viśīrṇā iva parvatāḥ // HV_App.I,42B.1430

apaśyaṃs tridaśāḥ sarve mūrtimantam ivāntakam / HV_App.I,42B.1431

gandhādevāsya dīryante siṃhasyevetare mṛgāḥ // HV_App.I,42B.1432

sa babhau tāṃ gadāṃ bibhrat prokṣitāṃ gajaśoṇitaiḥ / HV_App.I,42B.1433

vyāditāsyo 'nadat kruddho raudrarūpo bhayānakaḥ / HV_App.I,42B.1434

k: K1.2 Ñ1.2 B Dn D4 T1 G3 ins. :k

yathā hi bhagavān kruddhaḥ prajānāṃ saṃkṣaye purā / **HV_App.I,42B.1434**83:1

vikrīḍamāno gadayā raṇamadhye mahāsuraḥ // HV_App.I,42B.1435

gopāla iva daṇḍena kālayan sa mahāgajān / HV_App.I,42B.1436

kruddhaṃ kālam ivākāśe daṇḍam udyamya dānavam / HV_App.I,42B.1437

apaśyanta surāḥ sarve kujambhaṃ bhīmavikramam // HV_App.I,42B.1438

hatārohās tu tatrānye prabhinnā vāraṇottamāḥ / HV_App.I,42B.1439

te hanyamānā gadayā bāṇaiś ca bhṛśavikṣatāḥ // HV_App.I,42B.1440

asahantaḥ kujambhasya gadāvegaṃ mahāhave / HV_App.I,42B.1441

svāny anīkāni mṛdnantaḥ prādravanta mahāgajāḥ // HV_App.I,42B.1442

mahāvāta ivābhrāṇi vidhaman gadayā gajān / HV_App.I,42B.1443

k: T2 G1.3-5 M2.4 ins. :k

abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ / **HV_App.I,42B.1443**84:1

atiṣṭat samare daityaḥ kālaḥ saṃvartako yathā // HV_App.I,42B.1444

tataḥ sarvāṇi sainyāni devarājasya śāsanāt / HV_App.I,42B.1445

abhyadravanta ditijān nandanto bhairavān ravān // HV_App.I,42B.1446

k: T2 G1.3-5 M2.4 ins. :k

gadayā hanyamānāni bāṇakṣatavapūṃṣi ca / **HV_App.I,42B.1446**85:1

taṃ balaugham aparyantaṃ devānāṃ sudurāsadam / HV_App.I,42B.1447

k: Ñ1 ins. :k

āpatantam apāraṃ ca samudram iva parvaṇi / **HV_App.I,42B.1447**86:1

rathanāgāśvakalilaṃ śaṅkhaduṃdubhinisvanam // HV_App.I,42B.1448

āpatantaṃ suduṣpāraṃ rajasā sarvato vṛtam / HV_App.I,42B.1449

sainyasāgaram akṣobhyaṃ veleva makarālayam // HV_App.I,42B.1450

tad āścaryam apaśyanta aśraddheyam ivādbhutam / HV_App.I,42B.1451

k: Ds1 M2.4 subst. for line 1452, B1. 3 Ds2 G5 ins. after line 1451 :k

rathanāgāśvakalilaṃ samudīrṇaṃ mahābalam / **HV_App.I,42B.1451**87:1

udīrṇāṃ pṛtanāṃ sarvāṃ sāśvāṃ sarathakuñjarām // HV_App.I,42B.1452

āvārya samare 'tiṣṭhat kujambhas tarasā balī / HV_App.I,42B.1453

sainyārṇavaṃ devatānāṃ girir merur ivācalaḥ / HV_App.I,42B.1454

anīkinīṃ kujambhas tu gadayā saṃnyavārayat // HV_App.I,42B.1455

k: Dn Ds (marg.) Bom. Poona eds. G(ed.) ins. :k

sā tathā vāritā senā vihvalābhūn nirudyamā / **HV_App.I,42B.1455**88:1

tasmiṃs tathā vartamāne saṃprahāre sudāruṇe / HV_App.I,42B.1456

asilomā hariś caiva jaghnatus tau parasparam // HV_App.I,42B.1457

asilomā tu balavān dānavo dānavādhipaḥ / HV_App.I,42B.1458

devasainyasya sarvasya dhūmaketur ivotthitaḥ / HV_App.I,42B.1459

tapaty arka ivāmoghaḥ surasainyāni saṃyuge // HV_App.I,42B.1460

sahasraraśmipratimo dānavasya rathottamaḥ / HV_App.I,42B.1461

śarair megha ivāvarṣad devānīkaṃ pratāpavān // HV_App.I,42B.1462

śaraugharaśmibhir dīptaiḥ pratapad ghoravikramaḥ / HV_App.I,42B.1463

raudraḥ krūro durādharṣo durvāryo dhvajinīmukhe // HV_App.I,42B.1464

yudhyate daivataiḥ sārdhaṃ grasamāna iva prabhuḥ / HV_App.I,42B.1465

ugreṣur ugravadano mṛdyamāno mahāgajān // HV_App.I,42B.1466

surāṇām uttamāṅgāni pracinoti mahābalaḥ / HV_App.I,42B.1467

grasan daivatasainyāni śaradaṃṣṭraḥ pratāpavān // HV_App.I,42B.1468

k: G4 ins. :k

śakracāpamahācāpo mahāmegha ivāsuraḥ / **HV_App.I,42B.1468**89:1

asijihvaś cakrahastaś cāpavyāttānano 'suraḥ / HV_App.I,42B.1469

paraśvadhanakhaḥ śrīmān mṛdaṅgāpūritadhvaniḥ // HV_App.I,42B.1470

tiṣṭhate dānavaśreṣṭhaḥ saṃyuge vyāghravad balī / HV_App.I,42B.1471

k: T1.2 G3-5 M2.4 ins. :k

pṛṣatkavṛṣṭimān ghoro jyāmeghaḥ stanayitnumān / **HV_App.I,42B.1471**90:1

śakracāpamahācāpo mahāmegha ivāsuraḥ // **HV_App.I,42B.1471**90:2

maurvīghoṣaḥ stanayitnuḥ pṛṣatkaprathito mahān // HV_App.I,42B.1472

dhanur vidyudguṇāṭopo mahāmegha ivāparaḥ / HV_App.I,42B.1473

iṣvastrasāgaro ghoro bāhugrāho durāsadaḥ // HV_App.I,42B.1474

kārmukormitaraṅgaugho bāṇāvartamahāhradaḥ / HV_App.I,42B.1475

gadāsimakaro raudro jyāvelaḥ śikṣito 'rṇavaḥ // HV_App.I,42B.1476

padātimīnaḥ sumahān garjitotkruṣṭaghoṣavān / HV_App.I,42B.1477

hayān gajān padātīṃś ca rathāṃś ca tarasā bahūn // HV_App.I,42B.1478

nyamajjayat sa samare paravīrān mahārathān / HV_App.I,42B.1479

aplāvayat sa devaughān dāruṇo dānaveśvaraḥ // HV_App.I,42B.1480

prāmardata yudhi śrīmān yudhi śreṣṭo yudhi sthitaḥ / HV_App.I,42B.1481

apaṣyaṃs tridaśāḥ sarve śuddhajāmbūnadaprabham // HV_App.I,42B.1482

saṃnaddhaṃ tatra yudhyantaṃ jvalantam iva pāvakam / HV_App.I,42B.1483

madhyaṃdinagataṃ sūryaṃ jvalantam iva tejasā / HV_App.I,42B.1484

na śekuḥ sarvabhūtāni dānavaṃ prasamīkṣitum // HV_App.I,42B.1485

yathā prarūḍhe gharmānte dahet kakṣaṃ hutāśanaḥ / HV_App.I,42B.1486

tathā suravarān daityo dahate balatejasā // HV_App.I,42B.1487

devānāṃ dānavānāṃ ca balaṃ nardati dāruṇam / HV_App.I,42B.1488

vimūḍham abhavat sarvam ākulaṃ ca samantataḥ // HV_App.I,42B.1489

tataḥ śūrā balodagrā hastyaśvarathadhūrgatāḥ / HV_App.I,42B.1490

āryāṃ buddhiṃ samādāya na tyajanti mahāraṇam // HV_App.I,42B.1491

tad utpiñjalakaṃ yuddhaṃ abhaval lomaharṣaṇam / HV_App.I,42B.1492

devadānavayoḥ saṃkhye rudhirasrāvakardamam / HV_App.I,42B.1493

na diśaṃ pratyajānanta bhayagrāhanipīḍitāḥ // HV_App.I,42B.1494

astraghātāṃś ca vividhān dānavānāṃ tadā raṇe / HV_App.I,42B.1495

anyonyaṃ mūḍhacittās te nijaghnur vyākulīkṛtāḥ / HV_App.I,42B.1496

svān parān nābhijānanti vimūḍhāḥ śastrapāṇayaḥ // HV_App.I,42B.1497

śiroruheṣu saṃgṛhya kaścic chūrasya saṃyuge / HV_App.I,42B.1498

śūraś chinatti mūrdhānaṃ saṃdaṣṭauṣṭhapuṭānanam // HV_App.I,42B.1499

bāhubhir muṣṭibhiś caiva vajrakalpaiḥ sudāruṇaiḥ / HV_App.I,42B.1500

praharanti raṇe vīrā āttaśastrāḥ parasparam // HV_App.I,42B.1501

yodhaprāṇahare raudre svargadvāravighaṭṭane / HV_App.I,42B.1502

saṃkule tumule yuddhe vartamāne mahābhaye // HV_App.I,42B.1503

hayo hayaṃ gajo nāgaṃ vīro vīraṃ mahāhave / HV_App.I,42B.1504

abhyadravañ jighāṃsanto hy asamañja samāhave // HV_App.I,42B.1505

k: For line 1505, B T1.2 G1.3-5 M2.4 subst. :k

abhidudrāva vegena nyahanac caivam antikāt / **HV_App.I,42B.1505**91:1

asurāś ca surāś caiva vikramāḍhyā mahārathāḥ / HV_App.I,42B.1506

juhvataḥ samare prāṇān nijaghnur itaretaram // HV_App.I,42B.1507

muktakeśā vikavacā virathāś chinnakārmukāḥ / HV_App.I,42B.1508

hastaiḥ pādaiś ca yudhyante dānavās tridaśaiḥ saha // HV_App.I,42B.1509

haris tu niśitaṃ bhallaṃ preṣayām āsa saṃyuge / HV_App.I,42B.1510

sa tasya ghanuṣaḥ koṭiṃ chittvā bhūmāv apātayat / HV_App.I,42B.1511

punaś cāpi pṛṣatkānāṃ śatāni nataparvaṇām / HV_App.I,42B.1512

prāhiṇot sahasā tasya dānavendrasya saṃyuge // HV_App.I,42B.1513

tasya dehe vimuktās te mārutena samīritāḥ / HV_App.I,42B.1514

magnārdhakāyā viviśuḥ pannagā iva parvate // HV_App.I,42B.1515

sa tair nipatitair gātraiḥ kṣaradbhir asṛg avyayam / HV_App.I,42B.1516

babhau daityo mahābāhur merur dhātum ivotsṛjan // HV_App.I,42B.1517

k: Ñ1.2 Bom. Poona eds. G(ed.) ins. :k

punaś cāpi pṛṣatkānāṃ śatāni nataparvaṇām / **HV_App.I,42B.1517**92:1

tato 'silomā saṃkruddhaḥ pragṛhyānyan mahad dhanuḥ / HV_App.I,42B.1518

rukmapuṅkhāṃś ca niśitān preṣayām āsa sāyakān // HV_App.I,42B.1519

tais tu marmasu vivyādha sarpānalaviṣopamaiḥ / HV_App.I,42B.1520

gātraṃ saṃchādayām āsa mahābhrair iva parvatam // HV_App.I,42B.1521

k: For line 1521, T2 G1.4.5 M2.4 subst. :k

sarvāṅgeṣu havir devān dānavo baladarpitaḥ / **HV_App.I,42B.1521**93:1

bhūyaḥ saṃdhāya ca śaraṃ mumocāntakasaṃnibham / HV_App.I,42B.1522

k: Ñ1 subst. :k

bhūyaś ca saṃdhayām āsa sapuṅkhākālasaṃnibhaḥ / **HV_App.I,42B.1522**94:1

supuṅkhaṃ sūryasaṃkāśaṃ bāṇam apratimaṃ raṇe // HV_App.I,42B.1523

tena bāṇaprahāreṇa saṃyuge bhīmakarmaṇā / HV_App.I,42B.1524

mumoha sahasā devo bhūmau cāpi papāta ha // HV_App.I,42B.1525

tato hāhākṛtāḥ sarve deve bhūtalam āśrite / HV_App.I,42B.1526

k: Ñ2 ins. :k

tataḥ sa marmābhihato vepamāna ivāpatat / **HV_App.I,42B.1526**95:1

jagat sadevam āvignaṃ yathārkapatane tathā // HV_App.I,42B.1527

parivāraṃ tu samare tasya hatvā mahāsuraḥ / HV_App.I,42B.1528

ekatriṃśat sahasrāṇi yodhānāṃ dānavottamaḥ // HV_App.I,42B.1529

k: K1.2 Ñ2 V3 B Dn Ds D4.6 ins. :k

jayaśriyā sevyamāno dīpyamāna ivācalaḥ / **HV_App.I,42B.1529**96:1

pragṛhya kārmukaṃ ghoraṃ gataḥ śakrarathaṃ prati // **HV_App.I,42B.1529**96:2

tatraiva tu mahāyuddhe sasainyāv aśvināv ubhau / HV_App.I,42B.1530

prayuddhau saha vṛtreṇa balinā devatāriṇā // HV_App.I,42B.1531

bāṇakhaḍgadhanuṣpāṇiḥ samare tyaktajīvitaḥ / HV_App.I,42B.1532

āsādya so 'śvinau daityaḥ sthito girir ivācalaḥ // HV_App.I,42B.1533

tataḥ śaṅkham upādhmāya dviṣatāṃ lomaharṣaṇam / HV_App.I,42B.1534

jyāghoṣatalaśabdaiś ca sarvabhūtāny amohayat // HV_App.I,42B.1535

tataḥ saṃhṛṣṭaromāṇaḥ śaṅkhaśabdaṃ viśuśruvuḥ / HV_App.I,42B.1536

yakṣarākṣasadevaughā vṛtrasyāpi ca nisvanam // HV_App.I,42B.1537

gadātomaranistriṃśa+ śaktiśūlaparaśvadhāḥ / HV_App.I,42B.1538

pragṛhītā vyarājanta yakṣarākṣasabāhubhiḥ // HV_App.I,42B.1539

taiḥ prayuktān mahākāyaiḥ śūlaśaktiparaśvadhān / HV_App.I,42B.1540

bhallair vṛtraḥ praciccheda bhīmavegaravais tathā / HV_App.I,42B.1541

antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām / HV_App.I,42B.1542

śarair vivyādha gātrāṇi devānāṃ priyadarśanaḥ // HV_App.I,42B.1543

vṛtrāsurabhujotsṛṣṭair bahudhā yakṣarakṣasām / HV_App.I,42B.1544

k: For line 1544, Ñ1 subst. :k

tatrāyudhabhujotsṛṣṭā bahudhā yakṣarākṣasāḥ / **HV_App.I,42B.1544**97:1

nikṛttāny eva dṛśyante śarīrāṇi śirāṃsi ca // HV_App.I,42B.1545

atha raktamahāvṛṣṭir abhyavartata medinīm / HV_App.I,42B.1546

gadāparighabhinnānāṃ devānāṃ gātrasaṃbhavā // HV_App.I,42B.1547

pracchādayantaṃ bāṇaughair vṛtraṃ bhīmaparākramam / HV_App.I,42B.1548

dadṛśuḥ sarvabhūtāni bhānumantam ivāṃśubhiḥ // HV_App.I,42B.1549

tīkṣṇaraśmir ivādityaḥ pratapan sarvadevatāḥ / HV_App.I,42B.1550

avidhyat sabalān kruddhaḥ sāyakair marmabhedibhiḥ // HV_App.I,42B.1551

nadato vividhān nādān arditasyāpi sāyakaiḥ / HV_App.I,42B.1552

na moham asurendrasya dadṛśus tridaśā raṇe // HV_App.I,42B.1553

te 'sicarmagadābhiś ca parighaprāsatomaraiḥ / HV_App.I,42B.1554

paraśvadhaiś ca śūlaiś ca pravavarṣur mahārathāḥ // HV_App.I,42B.1555

tato vṛtraḥ susaṃkruddhas tais tadābhyardito balāt / HV_App.I,42B.1556

k: For line 1556, T2 G1.4.5 M2.4 subst. :k

vrtrāsuras tu saṃkruddhas tvaramāṇo mahābalaḥ / **HV_App.I,42B.1556**98:1

abhyavarṣac chitair bāṇais tān sarvān satyavikramaḥ // HV_App.I,42B.1557

tena vitrāsitā devā viprakīrṇamahāyudhāḥ / HV_App.I,42B.1558

ghoram ārtasvaraṃ cakrur vṛtrāsurabhayārditāḥ // HV_App.I,42B.1559

utsṛjya te gadāśakti+ śūlarṣṭiparighāśanīn / HV_App.I,42B.1560

uttarāṃ diśam ājagmus trāsitā dṛḍhadhanvanā // HV_App.I,42B.1561

tataḥ śūlagadāpāṇir vyūḍhorasko mahābhujaḥ / HV_App.I,42B.1562

prāvartata raṇe vṛtras trāsayānaś carācarān // HV_App.I,42B.1563

tatraikas tu mahābāhur asiśūladharaḥ prabhuḥ / HV_App.I,42B.1564

abhyadhāvata daityendraṃ vṛtram apratimaṃ raṇe // HV_App.I,42B.1565

k: B T2 G1.4.5 M2.4 ins. :k

gṛhītacāpo vegena prabhinna iva vāraṇaḥ / **HV_App.I,42B.1565**99:1

tam āpatantaṃ saṃprekṣya prabhinnam iva vāraṇam / HV_App.I,42B.1566

vatsadantais tribhiḥ pārśve vivyādhāsurasattamam // HV_App.I,42B.1567

so 'tividdho maheṣvāsaḥ śarair amitavikramaḥ / HV_App.I,42B.1568

gadāṃ jagrāha balavān gadāyuddhaviśāradaḥ // HV_App.I,42B.1569

tāṃ pragṛhya mahābhīmām adrisāramayīṃ dṛḍhām / HV_App.I,42B.1570

aśvinaṃ sahasāgamya tāḍayām āsa vīryavān // HV_App.I,42B.1571

dīpyamānaṃ tataḥ śūlam aśvī suvipulaṃ dṛḍham / HV_App.I,42B.1572

prāsṛjad vṛtradaityāya sa haropamavikramaḥ // HV_App.I,42B.1573

bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ / HV_App.I,42B.1574

aśvinaṃ sahasā bhartsya garutmān iva pannagam // HV_App.I,42B.1575

so 'ntarikṣāt samutpatya vidhūya mahatīṃ gadām / HV_App.I,42B.1576

nāsatyopari cikṣepa giriśṛṅgopamāṃ balī // HV_App.I,42B.1577

gadayābhihataḥ so 'śvī tyaktvā śūlam anuttamam / HV_App.I,42B.1578

prayātaḥ sahasā tatra yatra yudhyati vāsavaḥ // HV_App.I,42B.1579

parājitya tu saṃgrāme so 'śvinaṃ bhīmavikramam / HV_App.I,42B.1580

jayaśriyā sevyamāno vṛtro yuddhe vyavasthitaḥ // HV_App.I,42B.1581

Colophon

tatraiva tu mahāyuddhe raṇājir devasattamaḥ / HV_App.I,42B.1582

yudhyate saha daityena ekacakreṇa dhīmatā // HV_App.I,42B.1583

pracchādya rathapanthānam utkrośantaṃ mahāravam / HV_App.I,42B.1584

ekacakrasya sainyaṃ tac charavarṣair avākirat // HV_App.I,42B.1585

mahāsurā mahāvīryā mahāpaṭṭasayodhinaḥ / HV_App.I,42B.1586

śūlāni ca bhuśuṇḍīś ca kṣipanti sma mahāraṇe // HV_App.I,42B.1587

tac chūlavarṣaṃ sumahad gadāśaktisamākulam / HV_App.I,42B.1588

aśivaṃ ditijair muktaṃ durnivāryaṃ carācaraiḥ // HV_App.I,42B.1589

anyonyam abhyavarṣanta devāsuragaṇā yudhi / HV_App.I,42B.1590

mahādriśikharākārā vīryavanto mahābalāḥ // HV_App.I,42B.1591

turaṃgamāṇāṃ tu śataṃ tasya yuktaṃ mahārathe / HV_App.I,42B.1592

mahāsuravarasyeva hiraṇyakaśipor yudhi // HV_App.I,42B.1593

teṣāṃ ca raṇapātena cakranemisvanena ca / HV_App.I,42B.1594

k: CE cakranebhi-- :k

tasya bāṇanipātaiś ca hatā vai śataśaḥ surāḥ // HV_App.I,42B.1595

tataḥ sa laghubhiś citraiḥ śaraiḥ saṃnataparvabhiḥ / HV_App.I,42B.1596

āyudhān acchinat kruddhaḥ śataśo 'tha sahasraśaḥ // HV_App.I,42B.1597

vadhyamānāḥ śarais tīkṣṇai rathadviradavājinaḥ / HV_App.I,42B.1598

gamitāḥ prakṣayaṃ kecit tridaśair dānavā raṇe // HV_App.I,42B.1599

tataḥ prakṣīyamāṇāṃs tān utprekṣya ca dite sutāḥ / HV_App.I,42B.1600

tyaktvā prāṇān nyavartanta pragṛhītavarāyudhāḥ // HV_App.I,42B.1601

te diśo vidiśaś caiva pratirudhya prahāriṇaḥ / HV_App.I,42B.1602

abhyaghnan niśitaiḥ śastrair devān ditisutā raṇe // HV_App.I,42B.1603

raṇājir jvalitaṃ ghoraṃ paramaṃ tigmatesam / HV_App.I,42B.1604

mumocāstraṃ mahābāhur mathanaṃ nāma saṃyuge // HV_App.I,42B.1605

tataḥ śastrāṇi śūlāni niśitāni sahasraśaḥ / HV_App.I,42B.1606

astravīryeṇa mahatā ditijaḥ saṃpracicchide // HV_App.I,42B.1607

chittvā śūlāṃś ca tān sarvān ekacakro mahāsuraḥ / HV_App.I,42B.1608

abhyavidhyata taṃ sādhyaṃ daśabhir niśitaiḥ śaraiḥ // HV_App.I,42B.1609

astravegaṃ nihatyaivaṃ so 'strais tasyānusainikān / HV_App.I,42B.1610

jvalitair aparaiḥ śīghrais tān avidhyat sahasraśaḥ // HV_App.I,42B.1611

teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam / HV_App.I,42B.1612

prāvṛṣīvātivṛṣṭāni śṛṅgāni dharaṇībhṛtām // HV_App.I,42B.1613

indrāśanisamasparśair vegavadbhir ajihmagaiḥ / HV_App.I,42B.1614

ditijaiḥ kālyamānās te vitresuḥ surasattamāḥ // HV_App.I,42B.1615

ekacakro raṇe tiṣṭhann apaśyad gajayūthapān / HV_App.I,42B.1616

varābharaṇanirhrādān samudrasamanisvanān // HV_App.I,42B.1617

mattān suvihitān dṛptān mahāmātrair adhiṣṭhitān / HV_App.I,42B.1618

kulīnān vīryasaṃpannān pratidviradaghātinaḥ // HV_App.I,42B.1619

śikṣitān gajaśikṣāyām airāvatasamān yudhi / HV_App.I,42B.1620

nyahanat surasainyasya gajān gaja ivāsuraḥ // HV_App.I,42B.1621

vikṣaranto mahānāgān bhīmavegāṃs tridhā madam / HV_App.I,42B.1622

meghas tanitanirghoṣān mahādrīn iva cotthitān // HV_App.I,42B.1623

sahasrasaṃmitān divyāñ jāmbūnadapariṣkṛtān / HV_App.I,42B.1624

suvarṇajālair vitatāṃs taruṇādityavarcasaḥ // HV_App.I,42B.1625

ekacakro gadāpāṇir balavān gadinām varaḥ / HV_App.I,42B.1626

utsārayām āsa gajān mahābhrāṇīva mārutaḥ // HV_App.I,42B.1627

nihatya gadayā sarvāṃs tān gajān gajamardanaḥ / HV_App.I,42B.1628

bhūyo 'śvasaṃghān balino niraikṣata mahāsuraḥ // HV_App.I,42B.1629

śukavarṇān ṛśyavarṇān mayūrasadṛśāṃs tathā / HV_App.I,42B.1630

pārāvatasavarṇāṃś ca haṃsavarṇāṃs tathaiva ca // HV_App.I,42B.1631

mallikākṣān virūpākṣān krauñcavarṇān manojavān / HV_App.I,42B.1632

aśvasainyaṃ mahābāhus tad apratimapauruṣaḥ / HV_App.I,42B.1633

niṣūdayām āsa balī gadayā bhīmavikramaḥ // HV_App.I,42B.1634

raṇājis tasya samare sarvān dṛṣṭvāsuradviṣaḥ / HV_App.I,42B.1635

acintyavikramaḥ śrīmān abhyayād devavāhinīm // HV_App.I,42B.1636

gadāyuddheṣu kuśalo rathena rathayūthapaḥ / HV_App.I,42B.1637

hṛṣṭasainyo mahābāhuḥ prasthitaḥ śakrasaṃnidhau // HV_App.I,42B.1638

triṃśacchatasahasrāṇi prāṇināṃ vinihatya saḥ / HV_App.I,42B.1639

raṇe 'tiṣṭhata daityendro vidhūma iva pāvakaḥ // HV_App.I,42B.1640

tasminn eva tu saṃgrāme balodrikto mahāsuraḥ / HV_App.I,42B.1641

mṛgavyādhaṃ mahātmānaṃ yodhayaty ajitaṃ raṇe // HV_App.I,42B.1642

mṛgavyādhasya rudrasya mahāpāriṣadās tataḥ / HV_App.I,42B.1643

samutpetur balaṃ dṛṣṭvā hutāgnisamatejasaḥ // HV_App.I,42B.1644

gajair mattai rathair divyair vājibhiś ca mahājavaiḥ / HV_App.I,42B.1645

astraiś ca niśitais tīkṣṇaiḥ śaraiś cānalasaṃnibhaiḥ // HV_App.I,42B.1646

tatas te dadṛśur vīrā dīpyamānaṃ mahāsuraṃ / HV_App.I,42B.1647

raśmivantam ivodyantaṃ svatejoraśmimālinam // HV_App.I,42B.1648

saṃgrāmasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam / HV_App.I,42B.1649

mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahāsuram // HV_App.I,42B.1650

taṃ saṃīkṣya mahāyodhaṃ dikṣu sarvāsv avasthitam / HV_App.I,42B.1651

tataḥ praharaṇair ghorair abhipetuḥ samantataḥ // HV_App.I,42B.1652

tasya sarvāyasās tīkṣṇāḥ śarāḥ pītamukhāḥ śitāḥ / HV_App.I,42B.1653

śirasy adripratīkāśe mṛgavyādhena pātitāḥ // HV_App.I,42B.1654

taiś ca saptabhir āviṣṭaḥ śaraiḥ śirasi cārpitaiḥ / HV_App.I,42B.1655

utpapāta tadā vyomni diśo daśa vinādayan // HV_App.I,42B.1656

tatas taṃ tridaśo vīraḥ sarathaḥ sajyakārmukaḥ / HV_App.I,42B.1657

anuvavrāja saṃhṛṣṭaḥ khaṃ tadā sa mahābalaḥ // HV_App.I,42B.1658

k: For line 1658, T2 G1.4.5 M2.4 subst. :k

avarṣad girisaṃkāśaṃ vegavān sa mahābalaḥ / **HV_App.I,42B.1658**100:1

asuraṃ chādayām āsa taṃ vyomni śaravṛṣṭibhiḥ / HV_App.I,42B.1659

vṛṣṭimān iva jīmūto nidāghānte dharādharam // HV_App.I,42B.1660

ardyamānas tatas tena mṛgavyādhena dānavaḥ / HV_App.I,42B.1661

cakāra ninadaṃ ghoram ambare jalado yathā // HV_App.I,42B.1662

sa dūraṃ sahasotpatya mṛgavyādharathaṃ prati / HV_App.I,42B.1663

nipapāta mahāvegaḥ pakṣavān vai girir yathā // HV_App.I,42B.1664

babhañja ca tato daityo bhagneṣākūbaraṃ rathaṃ / HV_App.I,42B.1665

mṛgavyādhaḥ parityajya sthito bhūmau mahābalaḥ // HV_App.I,42B.1666

virathaṃ prekṣya rudraṃ tu tasya pāriṣadāḥ śubhāḥ / HV_App.I,42B.1667

utthitā ghoraraktākṣā vyomni mudgarapāṇayaḥ // HV_App.I,42B.1668

sa tu taiḥ sahasotthāya viṣṭhito vimale 'mbare / HV_App.I,42B.1669

mudgarair ardito bhīmair vṛkṣaḥ paraśubhir yathā // HV_App.I,42B.1670

teṣāṃ vegavatāṃ vegaṃ nihatya sa mahāsuraḥ / HV_App.I,42B.1671

nipapāta punar bhūmau suparṇasamavikramaḥ // HV_App.I,42B.1672

sa sālavṛkṣam utpāṭya mahāśākhaṃ mahābalaḥ / HV_App.I,42B.1673

sarvān pāriṣadān saṃkhye sūdayām āsa dānavaḥ // HV_App.I,42B.1674

sa tair vikṣatadehas tu rudhiraughapariplutaḥ / HV_App.I,42B.1675

śuśubhe dānavaśreṣṭho bālasūrya ivoditaḥ // HV_App.I,42B.1676

athotpāṭya gire śṛṇgaṃ samṛgavyālapādapam / HV_App.I,42B.1677

jaghāna tān pāriṣadān samare dānaveśvaraḥ // HV_App.I,42B.1678

tatas teṣv avasanneṣu mahāpāriṣadeṣu vai / HV_App.I,42B.1679

balaṃ tad avaśeṣaṃ sa nāśayām āsa vīryavān // HV_App.I,42B.1680

aśvair aśvān gajair nāgān yodhān yodhai rathān rathaiḥ / HV_App.I,42B.1681

dānavaḥ sūdayām āsa yugānte 'ntakavat prajāḥ // HV_App.I,42B.1682

hatair aśvaiś ca nāgaiś ca bhagnākṣaiś ca mahārathaiḥ / HV_App.I,42B.1683

tridaśaiś cābhavad bhūmī ruddhamārgā samantataḥ // HV_App.I,42B.1684

evaṃbalaḥ sa daityendro mṛgavyādhaś ca vīryavān / HV_App.I,42B.1685

yudhi prayuddhau balinau prabhinnāv iva vāraṇau // HV_App.I,42B.1686

tatraiva yudhyate rudro dvitīyo rāhuṇā saha / HV_App.I,42B.1687

viśrutas triṣu lokeṣu krodhātmā aja ekapāt // HV_App.I,42B.1688

tat tadā sumahad yuddhaṃ tumulaṃ lomaharṣaṇam / HV_App.I,42B.1689

āsīt pratibhayaṃ raudraṃ vīrāṇāṃ jayam icchatām // HV_App.I,42B.1690

devadānavadehais tu dustarā keśaśāḍvalā / HV_App.I,42B.1691

śarīrasaṃghātavahā prasṛtā lohitāpagā // HV_App.I,42B.1692

ājaghānātha saṃkruddho rudro raudrākṛtiḥ prabhuḥ / HV_App.I,42B.1693

rāhuṃ śatamukhaṃ yuddhe śatrusainyavidāraṇam // HV_App.I,42B.1694

tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim / HV_App.I,42B.1695

jaghāna samare śrīmān kruddho daityasya sāyakaiḥ // HV_App.I,42B.1696

tasya pāriṣadas tv eko rathaśaktyā mahābalaḥ / HV_App.I,42B.1697

bibheda samare hṛṣṭo dānavaṃ taṃ stanāntare / HV_App.I,42B.1698

sa bhinnagātro rudreṇa tathā pāriṣadair api // HV_App.I,42B.1699

rudrasya ratham āyāntaṃ sa rāhur dānavottamaḥ / HV_App.I,42B.1700

pramamātha talenāśu sahasā krodhamūrchitaḥ // HV_App.I,42B.1701

bhinnagātraḥ śarais tīkṣṇai rudreṇāmitatejasā / HV_App.I,42B.1702

k: After line 1702a, K1 D4 ins. :k

meruṃ sūrya ivāṃśubhiḥ | **HV_App.I,42B.1702**101:1

hatair dānavamukhyais tu @ **HV_App.I,42B.1702**101:2

rudrapāriṣadān sarvān nijaghāna mahāsuraḥ // HV_App.I,42B.1703

sṛjantaṃ śaravarṣāṇi dānavaṃ ghoradarśanam / HV_App.I,42B.1704

bibheda samare rudraḥ śaraiḥ saṃnataparvabhiḥ // HV_App.I,42B.1705

vartamāne mahāghore saṃgrāme lomaharṣaṇe / HV_App.I,42B.1706

rudhiraughā mahāvegā mahānadyaḥ prasusruvuḥ // HV_App.I,42B.1707

dānavaḥ samare rudraṃ nīlāñjanacayopamaḥ / HV_App.I,42B.1708

nirbibheda śarais tīkṣṇair meruṃ sūrya ivāṃśubhiḥ // HV_App.I,42B.1709

hatair dānavamukhyaiś ca śaktiśūlaparaśvadhaiḥ / HV_App.I,42B.1710

patitaiḥ parvatābhaiś ca dānavaiḥ kāmarūpibhiḥ // HV_App.I,42B.1711

k: T1.3-5 M2.4 ins. :k

tataḥ sa rudraḥ samare muṣṭinābhihatas tadā / **HV_App.I,42B.1711**102:1

papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale // **HV_App.I,42B.1711**102:2

vartamāne mahāghore saṃgrāme lohamarṣaṇe / HV_App.I,42B.1712

k: K1-3 Dn D4.6 ins. :k

virejus te tadā daityāḥ puṣpitā iva kiṃśukāḥ / **HV_App.I,42B.1712**103:1

k: While, T1.2 G1.3-5 M2.4 ins. :k

rudhirodā mahāvegā mahānadyaḥ prasuśruvuḥ / **HV_App.I,42B.1712**104:1

mahābherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaiḥ // HV_App.I,42B.1713

śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ / HV_App.I,42B.1714

hatānāṃ svanatāṃ tatra daityānāṃ cāpi nisvanaiḥ / HV_App.I,42B.1715

surāṇām asurāṇāṃ ca saṃbabhūva mahāsvanaḥ // HV_App.I,42B.1716

turaṃgamakhurotkīrṇaṃ rathanemisamuddhatam / HV_App.I,42B.1717

rurodha mārgaṃ yodhānāṃ cakṣūṃṣi ca dharārajaḥ // HV_App.I,42B.1718

śastrapuṣpopahārā sā tatrāsīd yuddhamedinī / HV_App.I,42B.1719

k: K1 ins. :k

āsīt pratibhayaṃ raudraṃ vīrāṇāṃ jayam icchatāṃ // **HV_App.I,42B.1719**105:1

devadānavadehais tu dustarābhūd raṇotkaṭā / **HV_App.I,42B.1719**105:2

śarīrasahane rūḍhā prasṛtā lohitā nadī // **HV_App.I,42B.1719**105:3

durdarśā durvigāhyā ca māṃsaśoṇitakardamā // HV_App.I,42B.1720

bhagnaiḥ khaḍgair gadābhiś ca śaktitomarapaṭṭiśaiḥ / HV_App.I,42B.1721

k: For line 1721, T2 G1.4.5 M2.4 subst. :k

bhagnaiḥ khaḍgagadāśakti+ tomarāsiparaśvadhaiḥ / **HV_App.I,42B.1721**106:1

apaviddhaiś ca bhagnaiś ca rathaiḥ sāṃgrāmikair hataiḥ // HV_App.I,42B.1722

nihataiḥ kuñjarair mattais tathā tridaśadānavaiḥ / HV_App.I,42B.1723

cakrākṣayugaśastraiś ca bhagnair avanipātitaiḥ / HV_App.I,42B.1724

babhūvāyodhanaṃ ghoraṃ piśitāśanasaṃkulam // HV_App.I,42B.1725

k: T1.2 G1.3-5 M2.4 ins. :k

aṣṭāśītisahasrāṇi rathās tatra hatāḥ kila / **HV_App.I,42B.1725**107:1

nāgā lakṣaṃ hatā rājann aśvā lakṣatrayaṃ nṛpa // **HV_App.I,42B.1725**107:2

utpetuś ca kavandhāni dikṣu sarvāsu saṃyuge / HV_App.I,42B.1726

anyonyabaddhavairāṇāṃ daityānāṃ jayagṛddhinām / HV_App.I,42B.1727

saṃprahāras tadā yuddhe vartate 'tibhayaṃkaraḥ // HV_App.I,42B.1728

sainyānāṃ saṃprayuktānāṃ śūrāṇām anivartinām / HV_App.I,42B.1729

ajasya caikapādasya rāhoś caiva mahātmanaḥ // HV_App.I,42B.1730

teṣāṃ tu tatra patatāṃ kruddhānām atinisvanaḥ / HV_App.I,42B.1731

udvarta iva bhūtānāṃ samudrāṇāṃ ca śuśruve // HV_App.I,42B.1732

tatraikas tu sadhūmrākṣaḥ śrīmān rudro munīśvaraḥ / HV_App.I,42B.1733

bibheda keśinaṃ śaktyā gadāpaṭṭisaśūladhṛk // HV_App.I,42B.1734

nānāpraharaṇā ghorā bhīmākṣā bhīmadarśanāḥ / HV_App.I,42B.1735

nipetū rudradayitā mahāpāriṣadās tadā // HV_App.I,42B.1736

ratham āsthāya ca śrīmāṃs taptakāñcanakuṇḍalaḥ / HV_App.I,42B.1737

dānavaiḥ saṃvṛtaḥ keśī yudhyate yudhi durjayaiḥ // HV_App.I,42B.1738

tasya saṃgrāmaśauṇḍasya saṃgrāmāgre yuyutsavaḥ / HV_App.I,42B.1739

niṣpetur ugravīryasya jvālā hi prasṛtā mukhāt // HV_App.I,42B.1740

sa tu siṃhāñcitaskandhaḥ śārdūlasamavīkramaḥ / HV_App.I,42B.1741

mahājaladasaṃkāśo mṛdaṅgadhvaninisvanaḥ // HV_App.I,42B.1742

tasya niṣpatamānasya dānavaiḥ saṃvṛtasya vai / HV_App.I,42B.1743

babhūva sumahānādaḥ kṣobhayaṃs tridivaṃ tadā // HV_App.I,42B.1744

tena śabdena vitrastā tridaśānāṃ mahācamūḥ / HV_App.I,42B.1745

drumaśailapraharaṇā yoddhum evābhyavartata // HV_App.I,42B.1746

k: B Bom. Poona eds. G(ed.) ins. :k

teṣāṃ ca devadaityānāṃ yuyutsūnāṃ parasparam / **HV_App.I,42B.1746**108:1

saṃnipātaḥ sutumulo raudro lokabhayāvahaḥ // **HV_App.I,42B.1746**108:2

teṣāṃ yuddhaṃ mahāghoraṃ saṃjajñe lomaharṣaṇam / HV_App.I,42B.1747

devadānavasaṃghānāṃ prāṇāṃs tyaktvā mahāhave // HV_App.I,42B.1748

sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ / HV_App.I,42B.1749

k: B Ds D2.3.6 ins. :k

sarve sarvāstravidvāṃsaḥ sarve sarvāyudhodyatāḥ / **HV_App.I,42B.1749**109:1

tridaśā dānavāś caiva parasparajighāṃsavaḥ // HV_App.I,42B.1750

teṣāṃ ninadatāṃ śabdaḥ saṃyuge meghanisvanaḥ / HV_App.I,42B.1751

k: D3 ins. :k

śuśruve 'timahāghoṣo garuḍasyeva gacchataḥ / **HV_App.I,42B.1751**110:1

śuśruve 'timahāghoraś carasthāvarakampanaḥ // HV_App.I,42B.1752

reṇuś cāruṇasaṃkāśaḥ sabhīmaḥ samapadyata / HV_App.I,42B.1753

udbhūto devadaityaughaiḥ saṃrurodha diśo daśa // HV_App.I,42B.1754

anyonyaṃ rajasā tena kauśeyāruṇapāṇḍunā / HV_App.I,42B.1755

saṃvṛtā bahurūpeṇa dadṛśur na sma kiṃcana // HV_App.I,42B.1756

na dhvajo na patākā vā na varma turago 'pi vā / HV_App.I,42B.1757

āyudhaṃ syandanaṃ vāpi dṛśyate naiva sārathiḥ // HV_App.I,42B.1758

sa śabdas tumulas teṣām anyonyam abhidhāvatām / HV_App.I,42B.1759

nipetur ugravīryasya jvālā hi prasṛtā mukhāt // HV_App.I,42B.1760

sa tu siṃharṣabhaskandhaḥ śārdūlasamavikramaḥ / HV_App.I,42B.1761

mahājaladasaṃkāśo mahājaladanisvanaḥ // HV_App.I,42B.1762

tasya niṣpatamānasya dānavaiḥ saṃvṛtasya ca / HV_App.I,42B.1763

śrūyate tumulaḥ śabdo na rūpāṇi cakāśire // HV_App.I,42B.1764

dānavās tatra saṃkruddhā dānavān eva jaghnire / HV_App.I,42B.1765

tridaśās tridaśāṃś caiva nijaghnus tumule tadā // HV_App.I,42B.1766

te parāṃś ca vinighnantaḥ svāṃś ca yuddhe mahāsurān / HV_App.I,42B.1767

rudhirārdrāṃ tathā cakrur medinīm asurāḥ surāḥ // HV_App.I,42B.1768

tatas tu rudhiraugheṇa saṃsiktaṃ mṛditaṃ rajaḥ / HV_App.I,42B.1769

śarīraśatasaṃkīrṇaṃ babhūva sumahāraṇam // HV_App.I,42B.1770

śūlaśaktigadākhaṅga+ parighaprāsatomaraiḥ / HV_App.I,42B.1771

tridaśā dānavāś caiva jaghnur anyonyam āhave // HV_App.I,42B.1772

bāhubhiḥ parighākārair nighnantaḥ parvatais tadā / HV_App.I,42B.1773

rudrapāriṣadān sarvān sūdayanti sma dānavāḥ // HV_App.I,42B.1774

rudrapāriṣadāś caiva mahādrumamahāśmabhiḥ / HV_App.I,42B.1775

vyadārayann atikramya śastraiś cādityavarcasaiḥ // HV_App.I,42B.1776

etasminn antare kruddhaḥ keśī dānavasattamaḥ / HV_App.I,42B.1777

saṃgrāmamarṣī ghoraḥ sa svāny anīkāni harṣayan / HV_App.I,42B.1778

teṣāṃ paramasaṃkruddho vajram astram udīrayat // HV_App.I,42B.1779

vajreṇāstreṇa divyena śastreṇa ca mahātmanā / HV_App.I,42B.1780

mahāpāriṣadāḥ sarvaṃ nihatā yudhi durjayāḥ // HV_App.I,42B.1781

vajrāstrapīḍitā bhrāntā rudrapāriṣadā yudhi / HV_App.I,42B.1782

viprakīrṇadrumāḥ petuḥ śailā vajrahatā iva // HV_App.I,42B.1783

evaṃ tat tumulaṃ yuddham abhaval lomaharṣaṇam / HV_App.I,42B.1784

keśinaḥ saha rudreṇa tad adbhutam ivābhavat // HV_App.I,42B.1785

Colophon vaiśaṃpāyana uvāca

vṛṣaparvā tu daityendro viśvam adbhutadarśanam / HV_App.I,42B.1786

niṣkumbhaṃ yodhayām āsa lohitārkasamadyutim // HV_App.I,42B.1787

krodhamūrchitavaktras tu dhunvan paramakārmukam / HV_App.I,42B.1788

dhvajinīṃ prekṣya śatrūṇāṃ sārathiṃ tvarito 'bravīt // HV_App.I,42B.1789

atraiva tāvat tvaritaṃ nayemaṃ sārathe ratham / HV_App.I,42B.1790

ete hi devāḥ sahitā ghnanti naḥ samare balam // HV_App.I,42B.1791

etān nihantum icchāmi samaraślāghino raṇe / HV_App.I,42B.1792

etair hi dānavānīkaṃ kṛtacchidram idaṃ mahat // HV_App.I,42B.1793

tataḥ prajavitāśvena rathena rathināṃ varaḥ / HV_App.I,42B.1794

arīn abhyahanat kruddhaḥ śarajālair mahāsuraḥ // HV_App.I,42B.1795

k: T1.2 G1.3-5 M2.4 ins. :k

tasya vikramataḥ saṃkhye dānavendrasya dhīmataḥ / **HV_App.I,42B.1795**111:1

na sthātuṃ devatāḥ śaktāḥ kiṃ punar yoddhum āhave / HV_App.I,42B.1796

k: T1.2 G1.3-5 M2.4 ins. :k

atyarthaṃ vai raṇe śūrāḥ saṃgrāmeṣv anivartinaḥ / **HV_App.I,42B.1796**112:1

vṛṣaparvavinirbhinnāḥ sarva evābhidudruvuḥ // HV_App.I,42B.1797

k: T2 G1.4.5 M2 ins. :k

vṛṣaparvavinirbhiṇṇā vineduś cātra sarvaśaḥ / **HV_App.I,42B.1797**113:1

tān mṛtyuvaśam āpannān vaivasvatavaśaṃ gatān / HV_App.I,42B.1798

k: CE mūtyu-- :k

samīkṣya nihatāñ jñātīn avatasthe mahāsuraḥ // HV_App.I,42B.1799

niṣkumbhaṃ tatra taṃ dṛṣṭvā sarve te tridaśottamāḥ / HV_App.I,42B.1800

sametya sahitāḥ sarve taṃ drutaṃ paryavārayan // HV_App.I,42B.1801

vyavasthitaṃ ca niṣkumbhaṃ taṃ dṛṣṭvā tridaśottamāḥ / HV_App.I,42B.1802

babhūvur balavanto vai tasyāstrabalatejasā // HV_App.I,42B.1803

vṛṣaparvā tu śailābhaṃ niṣkumbhaṃ samare sthitam / HV_App.I,42B.1804

mahendra iva dhārābhiḥ śaravarṣair avākirat // HV_App.I,42B.1805

acintayitvā tu śarāñ śarīre patitān bahūn / HV_App.I,42B.1806

sthitaś ca pramukhe śrīmān sasainyaḥ sa mahābalaḥ // HV_App.I,42B.1807

sa prahasya mahātejā vṛṣaparvāṇam āhave / HV_App.I,42B.1808

abhidudrāva vegena kampayann iva medinīm // HV_App.I,42B.1809

tasya tv ādhāvamānasya dīpyamānasya tejasā / HV_App.I,42B.1810

babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ // HV_App.I,42B.1811

rathaṃ tyaktvā sa tu śrīmān sakrodhaḥ kamalekṣaṇaḥ / HV_App.I,42B.1812

vṛkṣam utpāṭayām āsa mahāśākhaṃ mahocchrayam / HV_App.I,42B.1813

tataś cikṣepa taṃ vṛkṣaṃ niṣkumbho vṛṣaparvaṇaḥ // HV_App.I,42B.1814

taṃ gṛhītvā mahāvṛkṣaṃ pāṇinaikena dānavaḥ / HV_App.I,42B.1815

vinadya sumahānādaṃ bhrāmayitvā ca vīryavān // HV_App.I,42B.1816

sagajān sagajārohān sarathān rathinas tathā / HV_App.I,42B.1817

jaghāna dānavas tena śākhinā tridaśāṃs tadā // HV_App.I,42B.1818

tam antakam iva kruddhaṃ samare prāṇahāriṇam / HV_App.I,42B.1819

vṛṣaparvāṇam āsādya tridaśā vipradudruvuḥ // HV_App.I,42B.1820

tam āpatantaṃ saṃkruddhaṃ tridaśānāṃ bhayāvaham / HV_App.I,42B.1821

ālokya dhanvī niṣkumbhaś cukrodha ca nanāda ca // HV_App.I,42B.1822

sa tatra niśitair bāṇair viṃśadbhir marmavedhibhiḥ / HV_App.I,42B.1823

nirbibheda mahāvīryo niṣkumbho dānavādhipam // HV_App.I,42B.1824

śaraśaktibhir ugrābhir daityānām adhipaṃ prabhum / HV_App.I,42B.1825

k: K1 V1.3 B Dn Ds D3.4.6 T1.2 G1.4.5 M2.4 subst. for line 1825, Ñ2 cont. after 115** :k

daityānām atha niṣkumbhaḥ śaraśaktibhir arditaḥ / **HV_App.I,42B.1825**114:1

k: CE +kambhuḥ :k k: Ñ2 ins. after line 1825:k

tato daityo 'bhavat kruddho dānavānāṃ camūmukhe / **HV_App.I,42B.1825**115:1

bibheda niśitair bāṇaiḥ niṣkumbhaṃ dānavottamaḥ // **HV_App.I,42B.1825**115:2

viddhaḥ samaramadhyastho rudhiraṃ prāsravad bahu // HV_App.I,42B.1826

udvignā muktakeśāś ca bhagnadarpāḥ parājitāḥ / HV_App.I,42B.1827

śvasanto dudruvuḥ sarve bhayād vai vṛṣaparvaṇaḥ // HV_App.I,42B.1828

anyonyaṃ pramamanthus te trāsitā vṛṣaparvaṇā / HV_App.I,42B.1829

pṛṣṭhatas trāsasaṃvignāḥ prekṣamāṇā muhur muhuḥ // HV_App.I,42B.1830

tyaktapraharaṇāḥ sarve kṛtās te vṛṣaparvaṇā / HV_App.I,42B.1831

saṃgrāme yuddhaśauṇḍena tadā niṣkumbhasainikāḥ // HV_App.I,42B.1832

tatraiva tu mahāvīryaḥ prahrādaḥ kālam āhave / HV_App.I,42B.1833

yodhayām āsa raktākṣo hiraṇyakaśipoḥ sutaḥ // HV_App.I,42B.1834

tasya dānavavīrasya yuddhakāle jayakriyāḥ / HV_App.I,42B.1835

k: T1.2 G1.3-5 M2.4 ins. :k

lokanāthe harau viṣṇau jñānagamye jaganmaye / **HV_App.I,42B.1835**116:1

tasya dānavarājasya yuddhakālakṣamāḥ kriyāḥ // **HV_App.I,42B.1835**116:2

cakāra tvarayā yukto bhārgavo vijayāvahāḥ // HV_App.I,42B.1836

hutāśanaṃ tarpayato brāhmaṇāṃś ca namasyataḥ / HV_App.I,42B.1837

ājyagandhaprativaho mārutaḥ surabhir vavau // HV_App.I,42B.1838

srajaś ca vividhāś citrā jayārtham abhimantritāḥ / HV_App.I,42B.1839

prahlādasya śubhe mūrdhni ābabandhośanāḥ svayam / HV_App.I,42B.1840

kālena saha saṃgrāme prayuddhaḥ sa mahāsuraḥ // HV_App.I,42B.1841

prahrādasyātivīryasya śāntiṃ cakre sa bhārgavaḥ / HV_App.I,42B.1842

daśa śiṣyasahasrāṇi bhārgavasya mahātmanaḥ / HV_App.I,42B.1843

tāni dānavavīrāṇāṃ jepuḥ śāntim anuttamām // HV_App.I,42B.1844

atharvāṇam atho divyaṃ brahmasaṃstavacoditam / HV_App.I,42B.1845

k: K2.3 D4 ins. after line 1845, K1 after line 1846:k

raṇapraveśasāntiṃ te kramāc cakruś ca dānavāḥ / **HV_App.I,42B.1845**117:1

raṇapraveśasadṛśaṃ karma vaijayikaṃ kṛtam // HV_App.I,42B.1846

tataḥ sarvāstraviduṣaḥ samareṣv anivartinaḥ / HV_App.I,42B.1847

vidyātapaḥsamāyuktāḥ kṛtasvastyayanakriyāḥ // HV_App.I,42B.1848

dhanurhastāḥ kavacino vegenāplutya dānavāḥ / HV_App.I,42B.1849

balim abhyarcya rājānaṃ prahradāṃ paryavārayan // HV_App.I,42B.1850

āsthāya vipulaṃ divyaṃ rathaṃ pararathārujam / HV_App.I,42B.1851

nānāpraharaṇākīrṇaṃ sacakram iva parvatam // HV_App.I,42B.1852

tad babhūva muhūrtena kṣveḍitāsphoṭitākulam / HV_App.I,42B.1853

meroḥ śikharam ākīrṇaṃ dyaur ivāmbudharāgame // HV_App.I,42B.1854

srajaḥ padmapalāśānām āmucya suvibhūṣītāḥ / HV_App.I,42B.1855

bāndhavān saṃparityajya nipatanti raṇapriyāḥ // HV_App.I,42B.1856

mahāyudhadharaḥ śrīmāñ śubhavarmadharaḥ prabhuḥ / HV_App.I,42B.1857

śirastrāṇatanutrāṇī dhanvī paramadurjayaḥ // HV_App.I,42B.1858

siṃhaśārdūladarpāṇāṃ nadatāṃ kiṃkiṇīkinām / HV_App.I,42B.1859

tasya daityasahasrāṇi prayānty agre mahāraṇe // HV_App.I,42B.1860

sainyapakṣahatās tasya rathāḥ paramadurjayāḥ / HV_App.I,42B.1861

saptatir vai sahasrāṇi gajās tāvanta eva ca // HV_App.I,42B.1862

madhye vyūhodarasthas tu kālanemir mahāsuraḥ / HV_App.I,42B.1863

dhanur visphārayan ghoraṃ nanāda prajahāsa ca // HV_App.I,42B.1864

tasmiñ śatasahasrāṇi puro yānti mahādyuteḥ / HV_App.I,42B.1865

dānavānāṃ balavatāṃ śakrapratimatejasām // HV_App.I,42B.1866

sa samaṃ vartamānas tu pakṣābhyāṃ vistṛto mahān / HV_App.I,42B.1867

abhavad dānavavyūho durbhedyaḥ sarvadevataiḥ // HV_App.I,42B.1868

ṣaṣtiṃ rathasasharāṇi dānavānāṃ dhanurbhṛtām / HV_App.I,42B.1869

nānāpraharaṇānāṃ ca parimāṇaṃ na vidyate // HV_App.I,42B.1870

gadāparighanistriṃśa+ śūlam udgarapaṭṭisaiḥ / HV_App.I,42B.1871

pragṛhītair vyarājanta dānavāḥ parvatopamāḥ // HV_App.I,42B.1872

garjanto vinadantaś ca vikrośantaḥ punaḥ punaḥ / HV_App.I,42B.1873

ayudhyanta mahāvīryāḥ samareṣv anivartinaḥ // HV_App.I,42B.1874

tatra tūryasahasrāṇāṃ saṃjajñe nisvano mahān / HV_App.I,42B.1875

hayānāṃ ca gajānāṃ ca garjatām abhitaujasām // HV_App.I,42B.1876

duṃdubhīnāṃ ca nirghoṣaḥ parjanyaninadopamaḥ / HV_App.I,42B.1877

śuśruve śaṅkhaśabdaś ca paṭahānāṃ ca nisvanaḥ // HV_App.I,42B.1878

tena śaṅkhaninādena bherītūryaraveṇa ca / HV_App.I,42B.1879

nirghoṣeṇa rathānāṃ ca krośatīva nabhaḥsthalam // HV_App.I,42B.1880

sāgarapratimaughena balena mahatā vṛtaḥ / HV_App.I,42B.1881

prahrādo 'yudhyata kruddhaḥ kālāntakayamopamaḥ // HV_App.I,42B.1882

tasya nādena raudreṇa ghoreṇāpratimaujasaḥ / HV_App.I,42B.1883

vineduḥ sarvabhūtāni trailokyavisṛtaiḥ svaraiḥ // HV_App.I,42B.1884

antarikṣāt papātolkā vāyuś ca paruṣo vavau / HV_App.I,42B.1885

vamantyaḥ pāvakaṃ ghoraṃ śivāś caiva vavāśire // HV_App.I,42B.1886

prahrādas tu mahāvīryaḥ prahasan yuddhadurmadaḥ / HV_App.I,42B.1887

uvāca vacanaṃ śrīmāṃs tatkālakṣamam uttamam / HV_App.I,42B.1888

adyāhaṃ darśayiṣyāmi svabāhubalam ūrjitam / HV_App.I,42B.1889

adya madbāṇanihatān devān drakṣyatha saṃyuge // HV_App.I,42B.1890

bāndhavā nihatā yeṣāṃ tridaśair iha saṃyuge / HV_App.I,42B.1891

adya te nirvapiṣyanti śatrumāṃsāni dānavāḥ // HV_App.I,42B.1892

imam adya samudbhūtaṃ reṇuṃ samaramūrdhani / HV_App.I,42B.1893

ahaṃ saṃśamayiṣyāmi śatruśoṇitavisravaiḥ // HV_App.I,42B.1894

timiraughahatārkaṃ ca sainyareṇvaruṇīkṛtam / HV_App.I,42B.1895

ākāśaṃ saṃpatiṣyanti khadyotā iva me śarāḥ // HV_App.I,42B.1896

hṛṣṭāḥ saṃparimodadhvaṃ devebhyas tyajyatāṃ bhayam / HV_App.I,42B.1897

adyāhaṃ nihaniṣyāmi kālendraṃ dhanuṣā raṇe // HV_App.I,42B.1898

toṣayiṣyāmi rājānaṃ baliṃ balavatāṃ varam / HV_App.I,42B.1899

tridaśān sagaṇān hatvā raṇe cāntakasaṃnibhān // HV_App.I,42B.1900

akṣayāḥ santi me tūṇāḥ śarāś cāśīviṣopamāḥ / HV_App.I,42B.1901

sthātuṃ me purataḥ śaktāḥ ke raṇe jīvitepsavaḥ // HV_App.I,42B.1902

hatvā ripugaṇāṃs tuṣṭir anurāgaś ca rājasu / HV_App.I,42B.1903

hatasya tridive vāso nāsti yuddhasamā gatiḥ // HV_App.I,42B.1904

te bhayaṃ pṛṣṭhataḥ kṛtvā raṇe dānavasattamāḥ / HV_App.I,42B.1905

nihatyemān arīn sarvān modadhvaṃ nandane vane // HV_App.I,42B.1906

evam uktvā mahāsainyaṃ prahrādo dānavottamaḥ / HV_App.I,42B.1907

kālasainyaṃ mahāraudraṃ tarasāmardatāsuraḥ // HV_App.I,42B.1908

sarvāstravidvāñ śūraś ca nityaṃ cāpy aparājitaḥ / HV_App.I,42B.1909

yuddheṣv abhimukho nityaṃ svabāhubaladarpitaḥ // HV_App.I,42B.1910

ṣaṣtiṃ rathasahasrāṇi vividhāyudhadhāriṇām / HV_App.I,42B.1911

prahrādasyātivīryasya ye tasya tanayā nijāḥ // HV_App.I,42B.1912

tais tu kratuśatair iṣṭaṃ vipulair āptadakṣiṇaiḥ / HV_App.I,42B.1913

kṣāntā dharmaparā nityaṃ satyavrataparāyaṇāḥ // HV_App.I,42B.1914

dātāraḥ priyavaktāro vaktāraḥ śāstravastuṣu / HV_App.I,42B.1915

svadāraniratā nityaṃ brahmaṇyāḥ satyasaṃgarāḥ // HV_App.I,42B.1916

yaṣṭāraḥ kratubhir nityaṃ nityaṃ cādhyayane ratāḥ / HV_App.I,42B.1917

iṣvastrakuśalāḥ sarve bahuśo dṛṣṭavikramāḥ // HV_App.I,42B.1918

mattavāraṇavikrāntāḥ śatrusainyapramardakāḥ / HV_App.I,42B.1919

dārayantaḥ padākṣepaiḥ sughorān vātarecakān // HV_App.I,42B.1920

yuddhotsukadhiyo nityaṃ krodharañjitalocanāḥ / HV_App.I,42B.1921

saṃdaṣṭauṣṭhapuṭā daityā vinedur bhīmavikramāḥ // HV_App.I,42B.1922

kṣveḍitāsphoṭitaravair anyonyaṃ samaharṣayan / HV_App.I,42B.1923

veṇuśaṅkharavaiś caiva siṃhanādaiś ca puṣkalaiḥ // HV_App.I,42B.1924

āplutyāplutya sahasā raṇe vavrur anekaśaḥ / HV_App.I,42B.1925

tālamātrāṇi cāpāni vikṛṣya sumahābalāḥ // HV_App.I,42B.1926

amṛṣyamāṇāḥ sahasā dānavā bāṇapāṇayaḥ / HV_App.I,42B.1927

mahāsurair apy ajitā yodhayanti raṇe 'ntakam // HV_App.I,42B.1928

prataptahemābharaṇāḥ sarve te śvetavāsasaḥ / HV_App.I,42B.1929

dānavā māninaḥ sarve sarve svargābhikāṅkṣiṇaḥ // HV_App.I,42B.1930

k: Ñ2 B Ds D6 ins. :k

sarve jayaiṣiṇo vīrāḥ sarve śatruvadhodyatāḥ / **HV_App.I,42B.1930**117:1

śuśubhe sā camūr dīptā patākādhvajamālinī / HV_App.I,42B.1931

gajāśvarathasaṃbādhā svargamārgābhikāṅkṣiṇī // HV_App.I,42B.1932

tataḥ kālas tu niryāto bhīmo bhīmaparākramaḥ / HV_App.I,42B.1933

vinadan sumahākāyo vyādhibhir bahubhir vṛtaḥ // HV_App.I,42B.1934

dadarśa mahatīṃ senāṃ dānavānāṃ balīyasām / HV_App.I,42B.1935

abhisaṃjātaharṣāṇāṃ kālaṃ samabhigarjatām // HV_App.I,42B.1936

āpatantaṃ tadānīkaṃ dānavānāṃ tarasvinām / HV_App.I,42B.1937

pratilomaṃ cakārāśu vyādhibhiḥ sahito 'ntakaḥ // HV_App.I,42B.1938

praviśya dhvajinīṃ caiṣāṃ ghātayām āsa vīryavān / HV_App.I,42B.1939

kālo rudhiraraktākṣaḥ svenānīkena saṃvṛtaḥ // HV_App.I,42B.1940

prahrādabalam atyugraṃ prahrādaṃ ca mahābalam / HV_App.I,42B.1941

ājaghāna raṇe kālo daṇḍam udgarapaṭṭisaiḥ // HV_App.I,42B.1942

śaraśaktyṛṣṭikhaḍgāṃś ca śūlāni musalāni ca / HV_App.I,42B.1943

gadāś ca parighāś caiva vividhāś ca paraśvadhāḥ // HV_App.I,42B.1944

dhanūṃṣi ca vicitrāṇi śataghnīś ca sthirāyasīḥ / HV_App.I,42B.1945

pātyante vyādhibhir yuddhe dānavānāṃ camūmukhe // HV_App.I,42B.1946

k: T1.2 G1.3-5 M2.4 ins. :k

atisārā jvarāś caiva yakṣmāṇaḥ śleṣmajā rujāḥ / **HV_App.I,42B.1946**118:1

śirorogākṣirogāś ca audarīkāś ca ye 'gadāḥ // **HV_App.I,42B.1946**118:2

bahavo vyādhayo yuddhe bahūn asurapuṅgavān / HV_App.I,42B.1947

vyādhīn api ca daityaughā nijaghnur bahavo bahūn // HV_App.I,42B.1948

śūlaiḥ pramathitāḥ kecit kecic chinnāḥ paraśvadhaiḥ / HV_App.I,42B.1949

parighair āhatāḥ kecit kecic ca paramāyudhaiḥ // HV_App.I,42B.1950

kecid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi / HV_App.I,42B.1951

vyādhayo dānavair evaṃ nānāśastrair vidāritāḥ // HV_App.I,42B.1952

te cāpi vyādhibhiḥ sarve vividhair āyudhottamaiḥ / HV_App.I,42B.1953

khaḍgaiś ca vipulais tīkṣṇaiḥ prāsatomaramudgaraiḥ / HV_App.I,42B.1954

bhinnāś ca dānavāḥ śūlair nikṛttāś ca paraśvadhaiḥ // HV_App.I,42B.1955

mudgaraiḥ paṭṭisaiś caiva vyādhibhiś ca mahābalaiḥ / HV_App.I,42B.1956

kṣatāḥ śastrair anekaiś ca muṣṭibhiś ca mahāmṛdhe // HV_App.I,42B.1957

vemuḥ śonitam akṣobhyaṃ viṣṭhabdhadaśanekṣaṇāḥ // HV_App.I,42B.1958

ārtasvaraṃ ca nadatāṃ siṃhanādāṃś ca garjatām / HV_App.I,42B.1959

babhūva tumulaḥ śabdaḥ saṃgrāme lomaharṣaṇaḥ // HV_App.I,42B.1960

muṣṭibhiś cottamāṅgāni talair gātrāṇi cāsakṛt / HV_App.I,42B.1961

sāditāni mahīṃ jagmus tiṣṭhatām eva saṃyuge // HV_App.I,42B.1962

astraphenā dhvajāvartā chinnabāhumahoragā / HV_App.I,42B.1963

śūlaśaktimahāmatsyā cāpagrāhasamākulā // HV_App.I,42B.1964

ratheṣūpalasaṃbādhā dhvajadrumasamāvṛtā / HV_App.I,42B.1965

saśabdaghoravistārā lohitodābhavan nadī // HV_App.I,42B.1966

sadhanuḥśakradhanuṣau kāñcanāṅgadavidyutau / HV_App.I,42B.1967

tau daityakālajaladau śaradhārāṃ vyamuñcatām // HV_App.I,42B.1968

tau mahāmeghasaṃkāśau rathanāgagatau tadā / HV_App.I,42B.1969

babhūvatur atikruddhau sāmbugarbhāvivāmbudau // HV_App.I,42B.1970

taptakāñcanasaṃnāhau divyahāravibhūṣitau / HV_App.I,42B.1971

tau virejatur āyastau sūryavaiśvānaropamau // HV_App.I,42B.1972

tau mahācalasaṃkāśāv anyonyasya camūmukhe / HV_App.I,42B.1973

vajrāśanisamasparśair bāṇair jaghnatur āhave // HV_App.I,42B.1974

parasparaṃ samāsādya tayor yudhi durāsadam / HV_App.I,42B.1975

nāśaṃsanta tadā yodhā jīvitāny api saṃyuge // HV_App.I,42B.1976

śaranirbhinnasarvāṅgā yudhi prakṣīṇajīvitāḥ / HV_App.I,42B.1977

nipetur yodhamukhyās tu rudhirokṣitavakṣasaḥ // HV_App.I,42B.1978

patitair nipatadbhiś ca pātyamānaiś ca saṃyuge / HV_App.I,42B.1979

babhūva bhūḥ samākīrṇā yodhair udgatajīvitaiḥ // HV_App.I,42B.1980

na gṛhṇatoḥ śarān ghorān na ca saṃdadhatos tayoḥ / HV_App.I,42B.1981

antaraṃ dadṛśe kaścit prayatnād api saṃyuge // HV_App.I,42B.1982

laghutvāc ca mahābāhū yuddhaśauṇḍau mahābalau / HV_App.I,42B.1983

maṇḍalībhūtadhanuṣau sakṛd eva babhūvatuḥ // HV_App.I,42B.1984

prahrādasya ca bāṇaughair dudrāvāntakavāhinī / HV_App.I,42B.1985

tudyamānā balavatā vāyunevābhramaṇḍalam // HV_App.I,42B.1986

k: T1.2 G1.3-5 M2.4 ins. :k

tato mudgaram ādāya prahlādo dānavottamaḥ / **HV_App.I,42B.1986**119:1

antakāya pracikṣepa tena bhagnas tadāntakaḥ / **HV_App.I,42B.1986**119:2

prāṇasaṃśayam āpanno nipapāta mahītale // **HV_App.I,42B.1986**119:3

hatadarpaṃ tu vijñāya prahrādaḥ kālam āhave / HV_App.I,42B.1987

apayātaṃ ca samarād dviṣantaṃ saṃpratarkya tam // HV_App.I,42B.1988

k: T1.2 G1.4.5 M2.4 ins. :k

tanūjaḥ śārṅgiṇa iti bhītaṃ nāma tṛṇānanam / **HV_App.I,42B.1988**120:1

matvā vaśagataṃ caiva prahrādo yuddhadurmadaḥ / HV_App.I,42B.1989

tatraivānyāṃ camūṃ bhūyaḥ sa mamarda mahāsuraḥ // HV_App.I,42B.1990

kālaprahrādayo yuddham abhavad yādṛśaṃ purā / HV_App.I,42B.1991

tādṛśaṃ sarvalokeṣu na bhūtaṃ na bhaviṣyati // HV_App.I,42B.1992

evam adbhutavīryaujā mahāraṇakṛtavraṇaḥ / HV_App.I,42B.1993

prahrādaḥ parivṛddho 'tra kālas tv apasṛto raṇāt // HV_App.I,42B.1994

Colophon vaiśaṃpāyana uvāca

dhanādhyakṣam anuhrādaḥ prahrādasyānujo balī / HV_App.I,42B.1995

sasainyo yodhayām āsa kṣobhayan yakṣavāhinīm // HV_App.I,42B.1996

mahatā ca balaughena anuhrādo 'surottamaḥ / HV_App.I,42B.1997

ardayām āsa saṃkruddho dhanādhyakṣaṃ pratāpavān // HV_App.I,42B.1998

amṛṣyamāṇas tridaśān āhavasthān udāyudhān / HV_App.I,42B.1999

cakāra kadanaṃ ghoraṃ dhanuṣpāṇir mahāsuraḥ // HV_App.I,42B.2000

āvarta iva saṃjajñe balasya mahato mahān / HV_App.I,42B.2001

kṣubhitasyāprameyasya sāgarasyeva saṃplavaḥ // HV_App.I,42B.2002

tridaśānāṃ śarīrais tu dānavānāṃ ca medinī / HV_App.I,42B.2003

babhūva nicitā ghoraiḥ parvatair iva saṃplave // HV_App.I,42B.2004

merupṛṣṭhaṃ tu raktena rañjitaṃ saṃprakāśate / HV_App.I,42B.2005

sarvato mādhave māsi puṣpitair iva kiṃśukaiḥ // HV_App.I,42B.2006

hatair vīrair gajair aśvaiḥ prāvartata mahānadī / HV_App.I,42B.2007

śoṇitaughamahātoyā yamarāṣṭravivardhanī // HV_App.I,42B.2008

śakṛnmedomahāpaṅkā viprakīrṇāntraśaivalā / HV_App.I,42B.2009

chinnakāyaśiromīnā aṅgāvayavaśāḍvalā // HV_App.I,42B.2010

gṛdhrahaṃsasamākīrṇā kaṅkasārasanāditā / HV_App.I,42B.2011

vasāphenasamākīrṇā protkruṣṭastanitasvanā // HV_App.I,42B.2012

tāṃ kāpuruṣadustārāṃ yuddhabhūmau mahānadīm / HV_App.I,42B.2013

nadīm iva jalāpāye haṃsasārthopaśobhitām // HV_App.I,42B.2014

tridaśā dānavāś caiva terus tāṃ dustarāṃ nadīm / HV_App.I,42B.2015

yathā padmarajodhvas tāṃ nalinīṃ gajayūthapāḥ // HV_App.I,42B.2016

tataḥ sṛjantaṃ bānaughān anuhrādaṃ rathe sthitam / HV_App.I,42B.2017

dadarśa tarasā devo nighnantaṃ yakṣavāhinīm // HV_App.I,42B.2018

kruddhas tato daityabalaṃ sūdayām āsa vittapaḥ / HV_App.I,42B.2019

vikṣipann iva khe vāyur mahābhrapaṭalaṃ balāt // HV_App.I,42B.2020

samīkṣya tumulaṃ yuddham anuhrādaś ca bhūpatiḥ / HV_App.I,42B.2021

rathenādityavarṇena kuberam abhidudruve // HV_App.I,42B.2022

sa dhanur dhanināṃ śreṣṭho vikṛṣya raṇamūrdhani / HV_App.I,42B.2023

utsasarja śitān bāṇān vitteśasya mahātmanaḥ // HV_App.I,42B.2024

kuberaṃ prāpya te bāṇā nirbhidya susamāhitāḥ / HV_App.I,42B.2025

aparān pṛṣṭhato jaghnur vyāsaktān yakṣarākṣasān // HV_App.I,42B.2026

devaḥ śarair abhihato niśitair jvalanopamaiḥ / HV_App.I,42B.2027

anuhrādaṃ pratyudīyāt saṃkruddhaḥ paramāhave // HV_App.I,42B.2028

tato vaiśravaṇo rājā kruddho yakṣagaṇaiḥ saha / HV_App.I,42B.2029

vavarṣa śaravarṣāṇi dānavaṃ prati vīryavān // HV_App.I,42B.2030

tad yathā śāradaṃ varṣaṃ govṛṣaḥ śīghram āgatam / HV_App.I,42B.2031

apārayan vārayituṃ pratigṛhṇan nimīlitaḥ // HV_App.I,42B.2032

evam eva kuberasya śaravarṣaṃ mahāsuraḥ / HV_App.I,42B.2033

nimīlitākṣaḥ sahasā daityaḥ sahati dāruṇam // HV_App.I,42B.2034

roṣitaḥ śaravarṣeṇa dhanadena mahābalaḥ / HV_App.I,42B.2035

k: T1.2 G1.3-4 M2.4 ins. :k

utpapāta rathāt tūrṇaṃ kṣitiṃ padbhyām upāgataḥ / **HV_App.I,42B.2035**121:1

indraketupratīkāśam abhito 'paśyata drumam // HV_App.I,42B.2036

pravṛddhaśākhāviṭapaṃ taruṇāṅkurapallavam / HV_App.I,42B.2037

utpāṭya kupito daityas taruṃ phalasamanvitam / HV_App.I,42B.2038

nijaghāna hayāñ śreṣṭhān kuberasya mahājavān // HV_App.I,42B.2039

tasya karma mahāghoraṃ dṛṣṭvā sarve mahāsurāḥ / HV_App.I,42B.2040

siṃhanādaṃ nandanti sma anuhrādapraharṣitāḥ // HV_App.I,42B.2041

tayos tu tumulaṃ yuddhaṃ saṃjajñe devadaityayoḥ // HV_App.I,42B.2042

k: T1.2 G1.3-5 M2.4 ins. :k

balīndravijayārthāya trailokyavijayāya ca / **HV_App.I,42B.2042**122:1

tatas tau krodharaktākṣāv anyonyavadhakāṅkṣiṇau / HV_App.I,42B.2043

anyonyaṃ vividhaiḥ śastrair ghorair jaghnatur āhave // HV_App.I,42B.2044

tridaśā dānavān yuddhe mathitvā prāṇadaṃs tadā / HV_App.I,42B.2045

dānavais tridaśāś cāpi kruddhair bhuvi nipātitāḥ // HV_App.I,42B.2046

dānavās tv atha saṃkruddhās tridaśān niśitaiḥ śaraiḥ / HV_App.I,42B.2047

vivyadhur vahnisaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ // HV_App.I,42B.2048

vidāryamāṇā daityaughais tridaśās tu mahābalāḥ / HV_App.I,42B.2049

amarṣitatarā bhūyaś cakruḥ karmāṇy abhītavat // HV_App.I,42B.2050

te gadābhiḥ subhīmābhiḥ paṭṭiśaiḥ śūlam udgaraiḥ / HV_App.I,42B.2051

parighaiś ca sutīkṣṇāgrair dānavāḥ pīḍitāḥ suraiḥ // HV_App.I,42B.2052

śaranirbhinnagātrāś ca khaḍgavicchinnavakṣasaḥ / HV_App.I,42B.2053

jagṛhus te śilāś caiva drumāṃś cāsurasattamāḥ // HV_App.I,42B.2054

te bhīmavegā ditijā nardamānāḥ punaḥ punaḥ / HV_App.I,42B.2055

mamanthus tridaśān vīrāñ śataśo 'tha sahasraśaḥ // HV_App.I,42B.2056

tataḥ sutumulaṃ yuddhaṃ teṣāṃ samabhivartata / HV_App.I,42B.2057

śilābhir vipulābhiś ca śataśākhaiś ca pādapaiḥ / HV_App.I,42B.2058

parighaiḥ paṭṭisair bhallair bhiṇḍipālaiḥ paraśvadhaiḥ // HV_App.I,42B.2059

kecin nikṛttaśirasaḥ kecic ca vidalīkṛtāḥ / HV_App.I,42B.2060

kecid vinihatā bhūmau rudhirārdrāḥ surāsurāḥ // HV_App.I,42B.2061

kecid vidrāvitā naṣṭāḥ parasparavadhārditāḥ / HV_App.I,42B.2062

vibhinnahṛdayāḥ kecic chinnapādāś ca śerate / HV_App.I,42B.2063

vidāritās triśūlaiś ca kecit tatra gatāsavaḥ // HV_App.I,42B.2064

tat subhīmaṃ mahāyuddhaṃ devadānavasaṃkulam / HV_App.I,42B.2065

babhūva śastratumulaṃ śilāpādapasaṃkulam // HV_App.I,42B.2066

dhanur jyātantrimadhuraṃ hikkātālasamanvitam / HV_App.I,42B.2067

ārtastanitaghoṣāḍhyaṃ yuddhaṃ gāndharvam ābabhau // HV_App.I,42B.2068

kuberaḥ sa dhanuṣpāṇir dānavān raṇamūrdhani / HV_App.I,42B.2069

diśo vidrāvayām āsa saṃkruddhaḥ śaravṛṣṭibhiḥ // HV_App.I,42B.2070

kubereṇārditaṃ sainyaṃ vidrutaṃ prekṣya dānavaḥ / HV_App.I,42B.2071

abhyadravad anuhrādaḥ pragṛhya vipulāṃ śilām // HV_App.I,42B.2072

krodhād dviguṇaraktākṣaḥ pitus tulyaparākramaḥ / HV_App.I,42B.2073

śilāṃ tāṃ pātayām āsa kuberasya rathottame // HV_App.I,42B.2074

āpatantīṃ śilāṃ dṛṣṭvā gadāpāṇir dhanādhipaḥ / HV_App.I,42B.2075

rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata // HV_App.I,42B.2076

sacakrakūbarahayaṃ sadhvajaṃ saśarāsanam / HV_App.I,42B.2077

bhaṅktvā rathottamaṃ tasya nipapāta śilā bhuvi // HV_App.I,42B.2078

vimathya tu kuberasya prahrādasyānujo ratham / HV_App.I,42B.2079

surāṇāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ // HV_App.I,42B.2080

vibhinnaśiraso bhagnās tridaśāḥ śoṇitokṣitāḥ / HV_App.I,42B.2081

drumaiḥ pramathitāṅgāś ca nipetur dharaṇītale // HV_App.I,42B.2082

vidrāvya vipulaṃ sainyam anuhrādo 'surottamaḥ / HV_App.I,42B.2083

giriśṛṅgaṃ mahad gṛhya kuberam abhidudruve // HV_App.I,42B.2084

tam āpatantaṃ dhanado gadām udyamya vīryavān / HV_App.I,42B.2085

vinardann āhvayām āsa dānavendraṃ mahābalam // HV_App.I,42B.2086

tasya kruddhasya saṃkruddho gadāṃ tāṃ bahukaṇṭakām / HV_App.I,42B.2087

nyapātayata vitteśo dānavasyorasi prabhuḥ // HV_App.I,42B.2088

daityas tu krodhatāmrākṣas taṃ prahāram acintayan / HV_App.I,42B.2089

vitteśasyopari tadā giriśṛṅgam apātayat // HV_App.I,42B.2090

sa vihvalitasarvāṅgo giriśṛṇgeṇa tāḍitaḥ / HV_App.I,42B.2091

papāta sahasā bhūmau viśīrṇa iva parvataḥ // HV_App.I,42B.2092

vitteśaṃ vihvalaṃ dṛṣṭvā sarve te yakṣarākṣasāḥ / HV_App.I,42B.2093

parivārya mahātmānaṃ rarakṣur bhīmavikramāḥ // HV_App.I,42B.2094

muhūrtaṃ vihvalo bhūtvā prabhur viśravasaḥ sutaḥ / HV_App.I,42B.2095

k: K1-3 Ñ1 Dn1 Ds D3.4.6 ins. :k

rarāja patito bhūmau chinnapakṣa ivācalaḥ / **HV_App.I,42B.2095**123:1

utthitaḥ sahasā bhūyaḥ piṅgākṣaḥ sa mahābalaḥ // HV_App.I,42B.2096

nanāda ca mahānādaṃ trailokyam abhinādayan / HV_App.I,42B.2097

janayann iva nirghoṣaṃ vidhamann iva parvatān // HV_App.I,42B.2098

tam avadhyaṃ tu vijñāya nihataṃ punar utthitam / HV_App.I,42B.2099

prekṣya piṅgākṣam āyāntaṃ dānavā vipradudruvuḥ // HV_App.I,42B.2100

tāṃs tu vidravato dṛṣṭvā anuhrādo 'suro 'bravīt / HV_App.I,42B.2101

kālanemiṃ ca nemiṃ ca mahānemiṃ ca dānavam // HV_App.I,42B.2102

ātmānaṃ caiva vīryaṃ ca vismṛtyābhijanaṃ tadā / HV_App.I,42B.2103

kva gacchata bhayatrastāḥ prākṛtā iva dānavāḥ // HV_App.I,42B.2104

nivartadhvaṃ mahāvīryāḥ kiṃ prāṇān parirakṣatha / HV_App.I,42B.2105

nālaṃ yuddhāya yakṣo 'yaṃ mahatīyaṃ vibhīṣikā // HV_App.I,42B.2106

etāṃ samutthitām adya dānavānāṃ vibhīṣikām / HV_App.I,42B.2107

vikramya vidham iṣyāmi nivartadhvaṃ mahāsurāḥ // HV_App.I,42B.2108

te 'surāḥ saṃnivṛtyātha samadā iva kuñjarāḥ / HV_App.I,42B.2109

nijaghnuḥ paramakruddhā devasainyaṃ mahāsurāḥ // HV_App.I,42B.2110

kṣīṇapraharaṇāḥ kecin mahāmeghanibhasvanāḥ / HV_App.I,42B.2111

darpotkaṭā bhujair eva saṃprahāraṃ pracakrire // HV_App.I,42B.2112

pāṃsubhiś caiva kāṣṭhaiś ca śilābhiś ca mahābalāḥ / HV_App.I,42B.2113

bāhubhiś ca tathānyonyam ākṣipanti sma vegitāḥ // HV_App.I,42B.2114

muṣtibhiś ca talaiś caiva nakhapātair mahābalāḥ / HV_App.I,42B.2115

pādapaiś ca mahāśākhair ayudhyanta raṇājire // HV_App.I,42B.2116

anuhrādas tu saṃkruddho devatānāṃ mahācamūm / HV_App.I,42B.2117

mamantha paramāyasto vanāny agnir ivotthitaḥ // HV_App.I,42B.2118

rudhirārdrās tu bahavaḥ śerate yodhasattamāḥ / HV_App.I,42B.2119

nikṛttāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ // HV_App.I,42B.2120

anuhrādas tu vikrānto devāṃs tv āśīviṣopamān / HV_App.I,42B.2121

yudhyamānāṃś ca samare vyasṛjan niśitāñ śarān // HV_App.I,42B.2122

dhanādhipena viddhasya anuhrādasya saṃyuge / HV_App.I,42B.2123

aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ // HV_App.I,42B.2124

atha bāṇasahasreṇa vitteśaṃ dānavottamaḥ / HV_App.I,42B.2125

vivyādha samare kruddho daṇḍapāṇir ivāntakaḥ // HV_App.I,42B.2126

kuberas tu śarair bhinnaḥ samantāt kṣatajokṣitaḥ / HV_App.I,42B.2127

rudhiraṃ parisusrāva giriḥ prasravaṇair iva // HV_App.I,42B.2128

k: Ñ2 V3 ins. :k

vihvalaś cāpy abhūd devo muhūrtaṃ dhanadādhipaḥ / **HV_App.I,42B.2128**124:1

k: Ñ2 V3 cont., K4 Dn D1.2 ins. after line 2128 :k

labdhvā sa tu punaḥ saṃjñāṃ roṣaraktekṣaṇaḥ suraḥ / **HV_App.I,42B.2128**125:1

gadām atha samāsādya bhīmāṃ bhīmaparākramaḥ / HV_App.I,42B.2129

cikṣeṣa daityam uddiśya balāt krodhena mūrchitaḥ // HV_App.I,42B.2130

aprāptām antare so 'tha tāṃ gadāṃ gadayāsuraḥ / HV_App.I,42B.2131

babhañja vinadan kruddhas tad āścaryam abhūt tadā / HV_App.I,42B.2132

pragṛhya tu gadāṃ bhūyo hy abhidudrāva dānavam // HV_App.I,42B.2133

tam āpatantaṃ dṛṣṭvaiva anuhrādo mahābalaḥ / HV_App.I,42B.2134

giriśṛṅgam athotpāṭya kailāsācalasaṃnibham / HV_App.I,42B.2135

dhanādhipaṃ pradudrāva vyāditāsya ivāntakaḥ // HV_App.I,42B.2136

tam antakam ivāyāntam ajeyaṃ sakalaiḥ suraiḥ / HV_App.I,42B.2137

grasantam iva taṃ daityaṃ trailokyam akhilaṃ ruṣā // HV_App.I,42B.2138

tam ālokya tathārūpaṃ dhanādhyakṣo raṇaṃ bhayāt / HV_App.I,42B.2139

apahāya yayau tatra yatra śakraḥ surādhipaḥ // HV_App.I,42B.2140

tasya cāpi mahat karma dṛṣṭvā vittapatis tadā / HV_App.I,42B.2141

k: G1.3-5 M2.4 ins. :k

nāhaṃ śakto raṇe yoddhum iti matvā dhanādhipaḥ / **HV_App.I,42B.2141**126:1

jagāma bhayasaṃtrasto yatra devaḥ śacīpatiḥ // HV_App.I,42B.2142

Colophon vaiśaṃpāyana uvāca

vipracittis tu varuṇaṃ daityānām ādir avyayam / HV_App.I,42B.2143

jaghāneṣugaṇaiḥ kruddho dīptair iva mahoragaiḥ // HV_App.I,42B.2144

sa dahyamāno daityena dīptaiḥ śaragabhastibhiḥ / HV_App.I,42B.2145

nābhyajānata kartavyaṃ saṃgrāme sa jaleśvaraḥ // HV_App.I,42B.2146

sarvalokeśvarasyeva parameṣṭhī prajāpatiḥ / HV_App.I,42B.2147

k: After line 2147a, G3 ins. :k

viṣṇor amitatejasaḥ | **HV_App.I,42B.2147**127:1

nārāyaṇasya balavān @ **HV_App.I,42B.2147**127:2

na śaknoty agrataḥ sthātuṃ vipracitter jalādhipaḥ // HV_App.I,42B.2148

vajro nāma mahāvyūho nirbhayaḥ sarvatomukhaḥ / HV_App.I,42B.2149

taṃ vyūhya pratyayudhyanta dānavā devavāhinīm // HV_App.I,42B.2150

vahnijvālāsamaṃ tatra ravimaṇḍalasaṃnibham / HV_App.I,42B.2151

mukham ābhāti daityasya vipracitter mahātmanaḥ // HV_App.I,42B.2152

varuṇas tu mahātejā vipracittiṃ mahāsuram / HV_App.I,42B.2153

pradahann iva tejobhir jigīṣuḥ pratyavaikṣata / HV_App.I,42B.2154

k: T1.2 G1.3-5 M2.4 ins. :k

kṛtasyandanamātraṃ tu dattapañcāṅgulāntaram / **HV_App.I,42B.2154**128:1

sragdāmamālābharaṇaḥ keyūrāṅgadaśobhitaḥ / HV_App.I,42B.2155

jagrāha parighaṃ daityaḥ kailāsaśikharopamam // HV_App.I,42B.2156

pinaddhaṃ kāñcanaiḥ paṭṭair hemamālinam āyasam / HV_App.I,42B.2157

yamadaṇḍopamaṃ ghoraṃ daityānāṃ bhayanāśanam // HV_App.I,42B.2158

tam āvidhya mahātejā mahāśakradhvajopamam / HV_App.I,42B.2159

vinanāda vivṛttāsyo vipracittir mahāsuraḥ / HV_App.I,42B.2160

sa kaṇṭhasthena niṣkeṇa bhujasthair api cāṅgadaiḥ / HV_App.I,42B.2161

kuṇḍalābhyāṃ vicitrābhyāṃ srajā caiva vicitrayā // HV_App.I,42B.2162

dānavo bhūṣaṇair bhāti parigheṇāyasena ca / HV_App.I,42B.2163

yathendradhanuṣā meghaḥ savidyut stanayitnumān // HV_App.I,42B.2164

k: T1.2 G1.3-5 M2.4 ins. :k

āviddhaḥ parighas tena sphoṭayāno nabhasthalam / **HV_App.I,42B.2164**129:1

prasphoṭya parighāgreṇa vātaskandhān mahāsvanaḥ / HV_App.I,42B.2165

prajajvāla sadhūmārciḥ saṃgharṣeṇa yathānalaḥ // HV_App.I,42B.2166

vidyādharagaṇaiḥ sārdhaṃ gandharvanagarāṇy api / HV_App.I,42B.2167

saha caivāmarāvatyā siddhalokais tathā saha // HV_App.I,42B.2168

grahanakṣatracaritaṃ sārkacandravibhūṣitam / HV_App.I,42B.2169

daityendraparighoddhūtaṃ bhramatīva nabhaḥsthalam // HV_App.I,42B.2170

durāsadaḥ sa saṃjajñe parighābharaṇaḥ prabhuḥ / HV_App.I,42B.2171

surendhano 'surendrāgnir yugāntāgnir ivotthitaḥ // HV_App.I,42B.2172

tridaśā varuṇaś caiva na śekuḥ spandituṃ bhayāt / HV_App.I,42B.2173

tatrāsīn nirbhayas tv ekaḥ kauśiko vāsavaḥ prabhuḥ // HV_App.I,42B.2174

bhāskarapratimaṃ ghoraṃ parighaṃ raudradarśanam / HV_App.I,42B.2175

pātayām āsa senāyāṃ jaleśasya mahātmanaḥ // HV_App.I,42B.2176

patatā tena saṃgrāme jaleśasya mahātmanaḥ / HV_App.I,42B.2177

bhūtānāṃ daśasāhasraṃ parigheṇa samāhatam / HV_App.I,42B.2178

k: T1.2 G1.4.5 M2.4 ins. :k

papāta sa punas tūrṇaṃ varuṇasyeva vakṣasi / **HV_App.I,42B.2178**130:1

tasya gātraṃ samāsādya vyaśīryata sahasradhā // **HV_App.I,42B.2178**130:2

teṣāṃ gātrāṇi cāsādya vyaśīryata sahasraśaḥ / HV_App.I,42B.2179

viśīryamāṇo vibabhāv ulkāśatam ivāmbare // HV_App.I,42B.2180

bhūyaś cainaṃ tadā bhrāmya varuṇāya nyapātayat // HV_App.I,42B.2181

k: For line 2181, G3 subst. :k

sa papāta punas tūrṇaṃ varuṇasyeha vakṣasi / **HV_App.I,42B.2181**131:1

k: While, K4 Dn D1.2.6 ins. after line 2181:k

pātyamāne tadā tasmiñ śarīre varuṇas tadā / **HV_App.I,42B.2181**132:1

sa bhinnaḥ parigho ghoro devagātre vyaśīryata / HV_App.I,42B.2182

śīryamāṇasya cūrṇāni khadyotā iva cāmbare // HV_App.I,42B.2183

sa tu tena prahāreṇa cacāla salilādhipaḥ / HV_App.I,42B.2184

parigheṇāhataḥ saṃkhye yathā bhūmicale 'calaḥ // HV_App.I,42B.2185

sa sainyeṣv atha bhagneṣu bhinnadeheṣu cāhave / HV_App.I,42B.2186

muhūrtam agamat kṣobham apāṃ patir amarṣaṇaḥ // HV_App.I,42B.2187

so 'marṣavaśam āpanno varuṇo 'mitavikramaḥ / HV_App.I,42B.2188

sarvasaṃhāram akarot svapakṣasyārimardanaḥ // HV_App.I,42B.2189

sa sāgaraiś caturbhis tu vṛto dīptaiḥ sapannagaiḥ / HV_App.I,42B.2190

śaṅkhamuktāmaṇinibho bibhrat toyam ayaṃ vapuḥ // HV_App.I,42B.2191

pāṇḍuroddhūtavasano nānāratnacitāṅgadaḥ / HV_App.I,42B.2192

varuṇaḥ pāśadhṛk śrīmān kūrmamīnasamākulaḥ // HV_App.I,42B.2193

varuṇas tu tadā kruddhas tān nirīkṣya svasainikān / HV_App.I,42B.2194

uvāca hṛṣṭā yudhyadhvaṃ dānavānāṃ jighāṃsayā // HV_App.I,42B.2195

k: K4 Dn D1.2.6 ins. :k

aham enaṃ haniṣyāmi bhayaṃ muktvā tu yudhyata / **HV_App.I,42B.2195**133:1

tatas te pannagāḥ sarve mahārṇavajalāśrayāḥ / HV_App.I,42B.2196

jaghnur daityān raṇamukhe nadanto jayagṛddhinaḥ // HV_App.I,42B.2197

te tu nālīkanārācair gadābhiḥ parighair api / HV_App.I,42B.2198

abhyaghnan dānavān dṛptān muditā varuṇānugāḥ // HV_App.I,42B.2199

vipracittis tu saṃkruddho mahābalaparākramaḥ / HV_App.I,42B.2200

pannagānāṃ śarīrāṇi vyadhamad raṇamūrdhani // HV_App.I,42B.2201

gāruḍena tu so 'streṇa pannagān dānavottamaḥ / HV_App.I,42B.2202

ghātayām āsa samare garuḍaiḥ pannagāśanaiḥ // HV_App.I,42B.2203

sa śaraiḥ sūryasaṃkāśaiḥ śātakumbhavibhūṣitaiḥ / HV_App.I,42B.2204

pannagān samare vīraḥ pramamātha sudurjayaḥ // HV_App.I,42B.2205

te bhinnagātrāḥ samare pannagāḥ śarapīḍitāḥ / HV_App.I,42B.2206

petur mathitasarvāṅgā gajā iva mahāgajaiḥ // HV_App.I,42B.2207

pratapantam ivādityaṃ dīptair bāṇagabhastibhiḥ / HV_App.I,42B.2208

abhyadhāvata saṃkruddhaḥ samare varuṇaḥ prabhuḥ // HV_App.I,42B.2209

k: T1.2 G1.3-5 M2.4 ins. :k

taṃ dṛṣṭvā kruddham āyāntaṃ hantāraṃ dānavān bahūn / **HV_App.I,42B.2209**134:1

tatas tu dānavās tatra bhinnadehāḥ sahasraśaḥ / HV_App.I,42B.2210

vyathitā vidravanti sma diśo daśa vicetasaḥ / HV_App.I,42B.2211

indrasyārthe parākramya varuṇas tyaktajīvitaḥ / HV_App.I,42B.2212

vinardamāno yuyudhe samare pāśabhṛd varaḥ // HV_App.I,42B.2213

vāruṇāḥ pannagāś caiva muṣṭibhiḥ samarotkaṭāḥ / HV_App.I,42B.2214

abhyavartanta samare vipracittiṃ mahāsuram // HV_App.I,42B.2215

tato 'straiś ca śilābhiś ca praharan sa balotkaṭaḥ / HV_App.I,42B.2216

vyapohata mahātejā vipracittir mahāsuraḥ // HV_App.I,42B.2217

tataḥ pāvakasaṃkāśaiḥ sumuktaiḥ śīghragāmibhiḥ / HV_App.I,42B.2218

varuṇasya mahāvegān bibheda samare hayān // HV_App.I,42B.2219

karmaṇā tena mahatā vipracitter mahātmanaḥ / HV_App.I,42B.2220

agner ājyāhutasyeva tejaḥ samabhivardhata // HV_App.I,42B.2221

sa śaraiḥ sūryasaṃkāśaiḥ sumuktaiḥ śīghragāmibhiḥ / HV_App.I,42B.2222

vāruṇīṃ tāṃ mahāsenāṃ nirmamantha mahāsuraḥ // HV_App.I,42B.2223

kṣīṇāstrāṃ sāyakākrāntāṃ śarajālena mohitām / HV_App.I,42B.2224

śūlaśaktyṛṣṭibhinnāṃ ca cakāra rudhirokṣitām // HV_App.I,42B.2225

k: For line 2225, T1.2 G1.3-5 M2.4 subst. :k

śūlaśaktyaṣṭisaṃbhinnaḥ śararuddhaḥ śarakṣataḥ / **HV_App.I,42B.2225**135:1

k: K4 Dn D1.2 ins. after line 2225:k

sa śarair vahnisaṃkāśaiḥ sumuktair nataparvabhiḥ / **HV_App.I,42B.2225**136:1

varuṇasya mahāvegān bibheda samare hayān / **HV_App.I,42B.2225**136:2

abhidruto 'tha daityena sasainyaḥ salilādhipaḥ / HV_App.I,42B.2226

mahendraṃ śaraṇaṃ prāpto vipracitter bhayārditaḥ // HV_App.I,42B.2227

Colophon vaiśaṃpāyana uvāca

parājayaṃ tu devānāṃ dṛṣṭvāgnis tridaśottamaḥ / HV_App.I,42B.2228

cakāra buddhiṃ daityānāṃ vadhe brahmarṣibhiḥ stutaḥ // HV_App.I,42B.2229

svayaṃprabhāyāḥ śāṇḍilyā yaḥ putro havyavāhanaḥ / HV_App.I,42B.2230

hiraṇyaretāḥ piṅgākṣo devadūto hutāśanaḥ // HV_App.I,42B.2231

lohito lohitagrīvo hartā dātā haviḥ kaviḥ / HV_App.I,42B.2232

pāvako viśvabhug devaḥ sarvadevānanaḥ prabhuḥ // HV_App.I,42B.2233

subrahmātmā suvarcaskaḥ sahasrārcir vibhāvasuḥ / HV_App.I,42B.2234

kṛṣṇavartmā citrabhānur devāgryaś citra ekarāṭ // HV_App.I,42B.2235

lokasākṣī dvijahuto vaṣaṭkārapriyo 'rcimān / HV_App.I,42B.2236

havyabhakṣaḥ śamīgarbhaḥ svayoniḥ sarvakarmakṛt // HV_App.I,42B.2237

pāvanaḥ sarvabhūtānāṃ tridaśānāṃ taponidhiḥ / HV_App.I,42B.2238

śamanaḥ sarvapāpānāṃ lelihānas tapomayaḥ // HV_App.I,42B.2239

pradakṣiṇāvartaśikhaḥ śucilomā makhākṛtiḥ / HV_App.I,42B.2240

havyabhug bhūtabhavyeśo havyabhāgaharo hariḥ // HV_App.I,42B.2241

somapaḥ sumahātejā bhūteśaḥ sarvabhūtahā / HV_App.I,42B.2242

adhṛṣyaḥ pāvako bhūtir bhūtātmā vai svadhādhipaḥ // HV_App.I,42B.2243

svāhāpatiḥ sāmagītaḥ somapūtāśano 'dridhṛk / HV_App.I,42B.2244

devadevo mahākrodho rudrātmā brahmasaṃbhavaḥ // HV_App.I,42B.2245

lohitāśvaṃ vāyucakraṃ ratham āsthāya bhūtakṛt / HV_App.I,42B.2246

dhūmaketur dhūmaśikho nīlavāsāḥ surottamaḥ // HV_App.I,42B.2247

udyamya divyam āgneyam astraṃ devo raṇe mahat / HV_App.I,42B.2248

dānavāṇāṃ sahasrāṇi prayutāny arbudāni ca // HV_App.I,42B.2249

dadāha bhagavān vahniḥ saṃkruddhaḥ pralaye yathā / HV_App.I,42B.2250

k: For line 2250, B1.3 Cal. ed. subst. :k

samare vijayākāṅkṣī dadāhānilasārathiḥ / **HV_App.I,42B.2250**137:1

prāṇo yaḥ sarvabhūtānāṃ hṛdi tiṣṭhati pañcadhā // HV_App.I,42B.2251

yantā yaś ca hutāśasya sakhā ca prabhur īśvaraḥ / HV_App.I,42B.2252

prabhañjano yo lokānāṃ yugānte sarvanāśanaḥ // HV_App.I,42B.2253

saptasvaragatā yasya yonir gīrbhir udīryate / HV_App.I,42B.2254

yo hy ākāśagato devo dūragaḥ śabdasaṃbhavaḥ // HV_App.I,42B.2255

yaś ca kartā vikartā ca gatir gatimatāṃ prabhuḥ / HV_App.I,42B.2256

devakartā samo loke brahmaṇā yaḥ sanātanaḥ // HV_App.I,42B.2257

amūrtimantaṃ yaṃ prāhur mahābhūtaṃ mahattaram / HV_App.I,42B.2258

so 'gniṃ samīrayām āsa śamīgarbhaṃ samīraṇaḥ // HV_App.I,42B.2259

tridivārohibhir jvālair jṛmbhamāṇo diśo daśa / HV_App.I,42B.2260

dānavānām abhāvāya yugāntagnir ivotthitaḥ // HV_App.I,42B.2261

medomajjāmahāpaṅkāṃ keśaśaivalaśāḍvalām / HV_App.I,42B.2262

yodhaśīrṣopalavahāṃ mṛtadvipataṭotkaṭām / HV_App.I,42B.2263

śoṇitodāṃ raṇe dṛṣṭvā saṃgrāmasaritaṃ vibhuḥ // HV_App.I,42B.2264

vahniḥ praskandayām āsa daityānāṃ bhayavardhanaḥ / HV_App.I,42B.2265

agnis tu sarvān ditijān prahrādapramukhāṃs tadā / HV_App.I,42B.2266

parājayām āsa vibhuḥ krośamānān mahāhave // HV_App.I,42B.2267

kecit pradīptair mukuṭaiḥ kecid dīptaiḥ śiroruhaiḥ / HV_App.I,42B.2268

kecit pradīptair vasanaiḥ kecid dīptair bhujānanaiḥ // HV_App.I,42B.2269

k: K4 Ñ2 Dn D1-3.6 T1.2 G1.3-5 M2.4 ins. :k

kecit pradīptair vacanaiḥ kecic chatrair dhvajai rathaiḥ / **HV_App.I,42B.2269**138:1

asurās tatra dṛśyante pradīptenāgninā vṛtāḥ / HV_App.I,42B.2270

patākāś ca parāś cānye mukuteṣv aṅgadeṣu ca // HV_App.I,42B.2271

sainyās te ca na dīpyante pāvakābhihatā raṇe / HV_App.I,42B.2272

asurā bhayavitrastā vidrutāś ca diśo daśa // HV_App.I,42B.2273

tyaktvāyudhāni sarvāṇi sadhvajāṃś ca rathottamān / HV_App.I,42B.2274

dagdhāṅgāḥ samare bhītāḥ pāvakena parājitāḥ // HV_App.I,42B.2275

na ca paśyanti te sarve rūpiṇaṃ dhvajinīmukhe / HV_App.I,42B.2276

diśaḥ khaṃ gāṃ ca meghāṃś ca dīptān paśyanti dānavāḥ // HV_App.I,42B.2277

dhruvaṃ svayaṃbhuvā sṛṣṭo yugāntas toyayoninā / HV_App.I,42B.2278

ity evaṃ dānavāḥ sarve menire trastacetasaḥ // HV_App.I,42B.2279

mayaś ca śambaraś caiva mahāmāyādharau tadā / HV_App.I,42B.2280

pārjanyavāruṇī māye vyadhattāṃ vārivikṣare // HV_App.I,42B.2281

tābhyāṃ vahniḥ sa māyābhyāṃ śāmyate vyutthitas tadā / HV_App.I,42B.2282

k: After line 2282a, K3 ins. :k

sa vahniḥ śāmitas tadā | **HV_App.I,42B.2282**139:1

daityābhyāṃ ghorarūpābhyāṃ śāmito vahnir adbhutaḥ // **HV_App.I,42B.2282**139:2

ghanaiś ca vṛṣṭim adbhiś ca jalaughān bahuśas tadā / **HV_App.I,42B.2282**139:3

nīto vahnis tadā śāntiṃ mayena śambareṇa ca / **HV_App.I,42B.2282**139:4

toyaughaiḥ parvatanibhair mṛdvarcir abhavad raṇe // HV_App.I,42B.2283

śāmyamāne tu samare pāvake daityanāśane / HV_App.I,42B.2284

bṛhatkīrtir bṛhattejā vahnim āha bṛhaspatiḥ // HV_App.I,42B.2285

hiraṇyaretaḥ suśikha jvalanākṣaya sarvabhuk / HV_App.I,42B.2286

saptajihvānana kṣāma lelihāna mahābala // HV_App.I,42B.2287

ātmā vāyus tava vibho śarīram uta vīrudhaḥ / HV_App.I,42B.2288

yonir āpaś ca te śukre yonis tvam asi cāmbhasaḥ // HV_App.I,42B.2289

ūrdhvaṃ cādhaś ca gacchanti saṃcaranti ca pārśvataḥ / HV_App.I,42B.2290

arciṣas te mahābhāga sarvataḥ prabhavanti ca // HV_App.I,42B.2291

tvam evāgne sarvam asi tvayi sarvam idaṃ jagat / HV_App.I,42B.2292

tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca // HV_App.I,42B.2293

tvam evāgne havyavāḍ ekas tvam eva paramaṃ haviḥ / HV_App.I,42B.2294

yajanti ca sadā santas tvām eva paramādhvare // HV_App.I,42B.2295

tvam annaṃ prāṇināṃ bhuṅkṣe jagdhapītāśitaṃ vibho / HV_App.I,42B.2296

k: After 2296a, T2 G1 M4 ins. :k

līḍhā pītāsi ca prabho | **HV_App.I,42B.2296**140:1

tvam ante prāṇinām atsi @ **HV_App.I,42B.2296**140:2

k: After 2296, T1 G3 M2 ins. :k

tvam antaḥ prāṇinām āsīd dagdhapītāśanaḥ prabho / **HV_App.I,42B.2296**141:1

tvayi pravṛtto vijayas tvayi lokāḥ pratiṣṭḥitāḥ // HV_App.I,42B.2297

sarvāṃl lokāṃs trīn imān havyavāha @ HV_App.I,42B.2298

prāpte kāle pacasi tvaṃ samiddhaḥ | HV_App.I,42B.2299

tvam evaikas tapase jātavedo @ HV_App.I,42B.2300

nānyas taptā vidyate goṣu deva || HV_App.I,42B.2301

vṛṣākapiḥ sindhupatis tvam agne @ HV_App.I,42B.2302

mahāmakheṣv agraharas tvam eva | HV_App.I,42B.2303

viśvasya bhūmnas tvam asi prasūtis @ HV_App.I,42B.2304

tvaṃ ca pratiṣṭhā bhagavan prajānām || HV_App.I,42B.2305

sṛjasy apo raśmibhir jātavedas @ HV_App.I,42B.2306

tathauṣadhīr oṣadhīnāṃ rasāṃś ca | HV_App.I,42B.2307

viśvaṃ tvam ādāya yugāntakāle @ HV_App.I,42B.2308

sraṣṭā bhavasy ānala sargakāle || HV_App.I,42B.2309

tvam agne sarvabhūtānāṃ yonir vedeṣu gīyase / HV_App.I,42B.2310

tvayā devahitārthāya nihatā dānavā raṇe // HV_App.I,42B.2311

svayonis te mahātejas toyaṃ nakhaśatārcitaḥ / HV_App.I,42B.2312

tāṃ svayoniṃ samāsādya kiṃ viṣīdasi pāvaka // HV_App.I,42B.2313

k: D3 ins. :k

gatis tavāpratihatā bhavataḥ śaraṇaṃ vibho / **HV_App.I,42B.2313**142:1

trāyasva devān samare daityebhyaḥ surasattama / HV_App.I,42B.2314

k: V1 B Ds1.(marg.)2 D6 Cal. ed. ins. :k

yugāntābha surārighna viśvakarman sahasrabhuk / **HV_App.I,42B.2314**143:1

piṅgākṣa lohitagrīva kṛṣṇavartman hutāśana // HV_App.I,42B.2315

k: T1.2 G1.3-5 M2.4. ins. :k

namas te havyavāḍ eko namaste dāhaśaktaye / **HV_App.I,42B.2315**144:1

Colophon vaiśaṃpāyana uvāca

bṛhaspates tu vacanaṃ śrutvāgniḥ satyam īritam / HV_App.I,42B.2316

bhūyaḥ prajajvāla raṇe haviṣeva mahāmakhe // HV_App.I,42B.2317

hatās tu māyā daityānāṃ saṃpradīptāgninā raṇe / HV_App.I,42B.2318

hatamāyā hatabalā baliṃ te samupasthitāḥ // HV_App.I,42B.2319

parājiteṣu daityeṣu vahninādbhutakarmaṇā / HV_App.I,42B.2320

prahrādas tūttaraṃ vākyam āha daityapatiṃ balim // HV_App.I,42B.2321

bhavān agniś ca vāyuś ca bhāskaraḥ salilaṃ śaśī / HV_App.I,42B.2322

nakṣatrāṇi diśo vyoma bhūś ca dānavasattama // HV_App.I,42B.2323

bhaviṣyaṃ caiva bhūtaṃ ca bhavac cāsurasattama / HV_App.I,42B.2324

dattaṃ hi te bhagavatā varahetoḥ svayaṃbuvā // HV_App.I,42B.2325

indratvaṃ cāmaratvaṃ ca yuddhe cāpy aparājayaḥ / HV_App.I,42B.2326

īśitvaṃ ca vaśitvaṃ ca balaṃ caivāmitaṃ tava / HV_App.I,42B.2327

sarvabhūteśvaratvaṃ ca prabhutvaṃ ca sadā tava / HV_App.I,42B.2328

mahāyogīśvaratvaṃ ca śūratvaṃ ca mahāmṛdhe // HV_App.I,42B.2329

amitatvaṃ laghutvaṃ ca ye cānye sāttvikā guṇāḥ // HV_App.I,42B.2330

tat parājaya devendraṃ devān sarvāṃś ca sānugān / HV_App.I,42B.2331

yathoktaṃ brahmaṇā rājaṃs tat tathā na tad anyathā // HV_App.I,42B.2332

tasya tad vacanaṃ śrutvā prahrādasya mahātmanaḥ / HV_App.I,42B.2333

baliḥ paramasaṃhṛṣṭo gataḥ śatruratho yataḥ // HV_App.I,42B.2334

tataḥ prayāntaṃ tridaśendrasaṃnidhau @ HV_App.I,42B.2335

mahāsurendraṃ balim uttamaśriyam | HV_App.I,42B.2336

tam añjasā cakrur abhipradakṣiṇaṃ @ HV_App.I,42B.2337

dvijāś ca mukhyāḥ paśavaś ca maṅgalāḥ || HV_App.I,42B.2338

mahājaṭābhāradharās tapasvinas @ HV_App.I,42B.2339

tadā tam āhur vidhimantramaṅgalaiḥ | HV_App.I,42B.2340

abhiṣṭuvantaḥ kavayaḥ svalaṃkṛtaṃ @ HV_App.I,42B.2341

baliṃ prayāntaṃ raṇamūrdhani sthitam || HV_App.I,42B.2342

k: T1.2 G1.3.4 M2.4 ins. :k

jayāya mantraṃ kavayas tv alaṃkṛtaṃ @ **HV_App.I,42B.2342**145:1

baliṃ saṃetyocur athāgrataḥ sthitam | **HV_App.I,42B.2342**145:2

prataptajāmbūnadacitrabhūṣaṇair @ HV_App.I,42B.2343

divyaiś ca ratnair vividhair alaṃkṛtaḥ | HV_App.I,42B.2344

virājamānaḥ parameṇa varcasā @ HV_App.I,42B.2345

raṇe vibhāty agniśikheva dānavaḥ || HV_App.I,42B.2346

sa vai tadā śatrubalārditaṃ balaṃ @ HV_App.I,42B.2347

balir dadarśottamavīryavikramaḥ | HV_App.I,42B.2348

jalāgame śrīmad ivābhramaṇḍalaṃ @ HV_App.I,42B.2349

vikīryamāṇaṃ nabhasīva vāyunā || HV_App.I,42B.2350

tato dadarśātha balāni sarvato @ HV_App.I,42B.2351

raṇe suguptāni hutāśanena vai | HV_App.I,42B.2352

samutthitāny uttamavīryavanti @ HV_App.I,42B.2353

samudravegān iva parvasaṃdhiṣu || HV_App.I,42B.2354

sa śūlaśaktyṛṣṭigadāsisāyakān @ HV_App.I,42B.2355

kṣipan ripūṇāṃ samudagratejasāḥ | HV_App.I,42B.2356

nanāda siṃharṣabhamattanāgavaj @ HV_App.I,42B.2357

jalāgame toyadavac ca vīryavān || HV_App.I,42B.2358

divyāstradhūmaḥ subhujaughavāyur @ HV_App.I,42B.2359

mahābalaḥ pauruṣavikramendhanaḥ | HV_App.I,42B.2360

prajā didhakṣann iva kālavahniḥ @ HV_App.I,42B.2361

sughorarūpo vibabhau raṇe baliḥ || HV_App.I,42B.2362

Colophon vaiśaṃpāyana uvāca

balinā tu surāḥ sarve varjayitvā surādhipam / HV_App.I,42B.2363

raṇe śaraśatair bhinnāḥ sasainyā vai parājitāḥ // HV_App.I,42B.2364

vimukhā sā tu daityendrair vadhyamānā mahācamūḥ / HV_App.I,42B.2365

jitāś ca balinā devāḥ śakram āhur mahābalam // HV_App.I,42B.2366

bhavān indraś ca dhātā ca lokānāṃ prabhur avyayaḥ / HV_App.I,42B.2367

tvam apratimakarmā ca tathaivānupamadyutiḥ // HV_App.I,42B.2368

vidrutānīha sainyāni sahāsmābhiḥ sureśvara / HV_App.I,42B.2369

rathacakradhvajākṣāṇi vibhinnāni mahāsuraiḥ // HV_App.I,42B.2370

rathahastyaśvayodhāś ca padātāś ca sahasraśaḥ / HV_App.I,42B.2371

bhinnāś chinnāś ca śataśo gadāmusalapaṭṭisaiḥ // HV_App.I,42B.2372

mahābhair avarūpaṃ hi daityendreṇa kṛtaṃ raṇe / HV_App.I,42B.2373

kim upekṣasi daityendrair hanyamānāṃ mahācamūm / HV_App.I,42B.2374

trāyasva tridaśaśreṣṭha śaraṇya śaraṇāgatān // HV_App.I,42B.2375

śrutvā tu vacanaṃ teṣāṃ devānām amarādhipaḥ / HV_App.I,42B.2376

saṃvartakam iva kruddhaḥ sarvān dahati dānavān // HV_App.I,42B.2377

divākarakarākāraṃ kirīṭaṃ dhārayan prabuḥ / HV_App.I,42B.2378

vaidūryavarṇasaṃkāśo nānāratnacitāṅgadaḥ / HV_App.I,42B.2379

mayūralomā dhūmnākṣaḥ śatabāhuḥ sahasradṛk // HV_App.I,42B.2380

harikeśo hariśmaśrur nāgaketur mahābalaḥ / HV_App.I,42B.2381

vajrapraharaṇaḥ śrīmān yogī śataśirodharaḥ // HV_App.I,42B.2382

sa dhanur baddhasaṃnāhaḥ śatādityasamaprabhaḥ / HV_App.I,42B.2383

devagandharvayakṣaughair anuyātaḥ sahasraśaḥ // HV_App.I,42B.2384

sāmagaiḥ sujapaiś cāpi stūyamāno maharṣibhiḥ / HV_App.I,42B.2385

śataparva mahāraudraṃ sphoṭanaṃ sarvatomukham // HV_App.I,42B.2386

pragṛhya ruciraṃ vajraṃ dīptaṃ raudrāṭṭahāsinam / HV_App.I,42B.2387

daityān ayodhayat sarvān mahendraḥ pākaśāsanaḥ / HV_App.I,42B.2388

adhṛṣyaḥ sarvabhūtānām adityā dayitaḥ sutaḥ // HV_App.I,42B.2389

tataḥ pravṛttaḥ saṃgrāmo balivāsavayos tadā / HV_App.I,42B.2390

ubhābhyāṃ devadaityābhyām acirān mahadadbhutaḥ / HV_App.I,42B.2391

ativīryabalodagras tumulo lomaharṣaṇaḥ // HV_App.I,42B.2392

k: D6 T1.2 G1.4.5 M2.4 ins. after line 2392, G3 after line 2397:k

śarair anekasāhasrair ardayām āsa vāsavaḥ / **HV_App.I,42B.2392**146:1

baliṃ balavatāṃ śreṣṭhaṃ baliś cāpi sureśvaram // **HV_App.I,42B.2392**146:2

ubhau tau lokavikhyātau balivāsavaśabditau // **HV_App.I,42B.2392**146:3

tataḥ kruddho balir daityaḥ śakraṃ hantuṃ mahāmṛdhe / **HV_App.I,42B.2392**146:4

nārāyaṇaṃ mahāraudram astram ādāya dānavaḥ / **HV_App.I,42B.2392**146:5

siṃhanādaṃ vinadyāśu tiṣṭhety asakṛd abravīt // **HV_App.I,42B.2392**146:6

śakro 'pi tena deveśo vārayitvā samudyatam / **HV_App.I,42B.2392**146:7

parjanyam atha māhendraṃ vāruṇaṃ vāyusaṃjñitam / **HV_App.I,42B.2392**146:8

catvāry etāni saṃgṛhya śakras tiṣṭheti cābravīt // **HV_App.I,42B.2392**146:9

tais tāni ca samāhatya nanāda vipulaṃ baliḥ / **HV_App.I,42B.2392**146:10

sa pāśupatam ādāya balir balavatāṃ varaḥ / **HV_App.I,42B.2392**146:11

anena tvāṃ haniṣyāmi balir āha śatakratum // **HV_App.I,42B.2392**146:12

tenaiva tat samāhatya śakro dīptatvam āyayau // **HV_App.I,42B.2392**146:13

astre pāśupate caiva nirbhagne vaiṣṇave tadā / **HV_App.I,42B.2392**146:14

kṛtye caiva tadā mūḍhe śakro vajraṃ samādade // **HV_App.I,42B.2392**146:15

bhrāmayitvā śataguṇaṃ moktum aicchac chatakratuḥ / **HV_App.I,42B.2392**146:16

tato hāhākṛtaṃ sarvaṃ jagad āsij jagatpate // **HV_App.I,42B.2392**146:17

tato balir mahātejā brahmāstraṃ ca samādade / **HV_App.I,42B.2392**146:18

tena tat prahṛtaṃ ghoraṃ vajram astraṃ mahāraṇe // **HV_App.I,42B.2392**146:19

itthaṃ vṛtte mahāghore saṃgrāme devadaityayoḥ / **HV_App.I,42B.2392**146:20

ubhau tau kṛtyasaṃmūḍhau vīryavantau mahāraṇe / **HV_App.I,42B.2392**146:21

vijetukāmāv anyonyam īśvarau lokaviśrutau // **HV_App.I,42B.2392**146:22

ubhābhyāṃ devadaityābhyām acirān mahadadbhutaḥ / **HV_App.I,42B.2392**146:23

mahādevastutiśataiḥ karmabhir jayasaṃmitaiḥ / HV_App.I,42B.2393

prabodhito daityapatir agnir iddha ivābabhau // HV_App.I,42B.2394

surāsurendrayor dṛṣṭvā saṃgrāmaṃ lomaharṣaṇam / HV_App.I,42B.2395

devānāṃ dānavānāṃ ca bhūyo yuddham abhūt tadā // HV_App.I,42B.2396

tato 'vidhyan mahendras taṃ baliṃ śastrair mahābalaḥ / HV_App.I,42B.2397

tāny astrāṇi mahābāhuś ciccheda śatadhā raṇe // HV_App.I,42B.2398

tataḥ kruddhaḥ punas tatra nijaghne dānavaṃ mahat / HV_App.I,42B.2399

āgneyam atha śatrughnaṃ cikṣependro mahābalaḥ / HV_App.I,42B.2400

k: K1 Ñ2 V1.3 B Ds D4.6 G3 ins. :k

taṃ dṛṣṭvā khe samāgacchat pralayānalasaṃnibham / **HV_App.I,42B.2400**147:1

śātayām āsa tac caindraṃ vāruṇāstreṇa dhīmatā // HV_App.I,42B.2401

saṃkruddho maghavā vajram agṛhṇāt parvatopamam / HV_App.I,42B.2402

hantukāmo balaślāghī baliṃ daityādhipaṃ raṇe // HV_App.I,42B.2403

tataḥ śuśrāva devendraḥ kauśiko harivāhanaḥ / HV_App.I,42B.2404

aśarīrāṃ śubhāṃ vāṇīṃ tasmin mahati vaiśase // HV_App.I,42B.2405

nivartasva mahābāho surāṇāṃ nandivardhana / HV_App.I,42B.2406

puraṃdara suraśreṣṭha jeṣyasi baliṃ raṇe // HV_App.I,42B.2407

tapasā hy uttamo daityo varadānena cādhikaḥ / HV_App.I,42B.2408

svayaṃbhūparitoṣāc ca satyadharmāc ca vāsava / HV_App.I,42B.2409

naiṣa śakyas tvayā jetuṃ tridaśair vā sureśvara // HV_App.I,42B.2410

k: For line 2410, T1.2 G1.4.5 M2.4 subst. :k

na śakyo bhavatā jetuṃ kuto 'nyais tridaśālayaiḥ / **HV_App.I,42B.2410**148:1

yo hy asya jetā bhagavāṃs taṃ śṛṇuṣva samāhitaḥ / HV_App.I,42B.2411

brahmaṇaḥ sa hi sarvasvaṃ devānāṃ caiva sā gatiḥ // HV_App.I,42B.2412

paraṃ rahasyaṃ dharmasya parasya ca parā gatiḥ / HV_App.I,42B.2413

parāt parataraḥ śrīmāṇ parāvaragatiḥ prabhuḥ // HV_App.I,42B.2414

k: K V1.3 B2 Dn Ds D1-6 T1.2 G1.3-5 M2.4 ins. :k

vyaktāvyaktamahābhūto bhūtabhavyabhavatprabhuḥ / **HV_App.I,42B.2414**149:1

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt / HV_App.I,42B.2415

śaṅkhacakragadāpāṇiḥ pītavāsāḥ surārihā / HV_App.I,42B.2416

jetājeyo jayaḥ śrīmān so 'sya jetā bhaviṣyati // HV_App.I,42B.2417

śrutvā divyāṃ tu madhurāṃ vāṇīṃ tām aśarīriṇīm / HV_App.I,42B.2418

apayāto raṇāc chakraḥ sārdhaṃ sarvair marudgaṇaiḥ // HV_App.I,42B.2419

apayāto tu devendre kauśike harivāhane / HV_App.I,42B.2420

siṃhanādo mahān āsīd dānavānāṃ mahāmṛdhe // HV_App.I,42B.2421

k: G5 ins. after line 2420, T1.2 G1.3.4. M2.4 after line 2421:k

jitaṃ tribhuvanaṃ sarvaṃ balineti mahāmṛdhe / **HV_App.I,42B.2421**150:1

tataḥ kilakilāśabdaḥ kṣveḍitāsphoṭitasvanaḥ / HV_App.I,42B.2422

śaṅkhānāṃ ninadaś cātra yodhānāṃ valgitasvanaḥ // HV_App.I,42B.2423

vāditrāṇāṃ ca nirghoṣas tumulaś cābhavat tadā / HV_App.I,42B.2424

jayaśabdaravaś caiva devānāṃ tu parājaye // HV_App.I,42B.2425

sasainyo daityarājas tu stūyamānaḥ suhṛdgaṇaiḥ / HV_App.I,42B.2426

balir indro babhau daityo hiraṇyakaśipur yathā // HV_App.I,42B.2427

Colophon vaiśaṃpāyana uvāca

niṣprayatneṣu deveṣu trailokye daityapālite / HV_App.I,42B.2428

jaye baler balavato mayaśambarayos tathā // HV_App.I,42B.2429

śuddhāsu dikṣu sarvāsu pravṛtte dharmakarmaṇi / HV_App.I,42B.2430

apāvṛte devapathe ayanasthe divākare // HV_App.I,42B.2431

prahrādaśambaramayair anuhrādena caiva hi / HV_App.I,42B.2432

dikṣu sarvāsu guptāsu gagane daityapālite // HV_App.I,42B.2433

deveṣu makhaśobhāś ca svargārthaṃ darśayatsu ca / HV_App.I,42B.2434

prakṛtisthe tadā loke vartamāne ca satpathe // HV_App.I,42B.2435

abhāve sarvapāpānāṃ bhāve caiva tathā sthite / HV_App.I,42B.2436

bhāve tapasi siddhānāṃ sarvatrāśramarakṣiṣu // HV_App.I,42B.2437

k: For line 2437, G3 subst. :k

bhāve ca kāryasiddhīnāṃ sadvārtānayaśīliṣu / **HV_App.I,42B.2437**151:1

catuṣpāde sthite dharme adharme pādavigrahe / HV_App.I,42B.2438

prajāpālanayukteṣu bhrājamāneṣu rājasu // HV_App.I,42B.2439

svadharmasaṃprayukteṣu sarvāśramanivāsiṣu / HV_App.I,42B.2440

abhiṣikto 'suraiḥ sarvair devarājye balis tadā // HV_App.I,42B.2441

hṛṣṭeṣv asurasaṃgheṣu nadatsu muditeṣu ca / HV_App.I,42B.2442

athābhyupagatā lakṣmīr baliṃ padmāsane sthitā / HV_App.I,42B.2443

padmodyatakarā devī varadāsurasevinī // HV_App.I,42B.2444

k: B2 ins. :k

śrīr uvācāsurapatiṃ suprasannamukhī tadā / **HV_App.I,42B.2444**152:1

śrīr uvāca

bale balavatāṃ śreṣṭha mahārāja mahādyute / HV_App.I,42B.2445

prītāsmi tava bhadraṃ te devatānāṃ parājaye // HV_App.I,42B.2446

yat tvayā yudhi vikramya devarājaḥ parājitaḥ / HV_App.I,42B.2447

dṛṣṭvā te paramaṃ sattvaṃ tato 'haṃ svayam āgatā // HV_App.I,42B.2448

nāścaryaṃ dānavaśreṣtha hiraṇyakaśipoḥ kule / HV_App.I,42B.2449

prasūtasyāsurendrasya tava karmedam īdṛśam // HV_App.I,42B.2450

viśeṣitas tvayā rājan daityendraḥ sa pitāmahaḥ / HV_App.I,42B.2451

k: D4 ins. :k

raso divyā nṛtyasīmā svargasthāḥ sarvasaṃpadaḥ / **HV_App.I,42B.2451**153:1

yena bhuktaṃ hi nikhilaṃ trailokyam idam avyayam // HV_App.I,42B.2452

k: K1.4 Ñ2 B Ds D1.2.4.6 ins. :k

viśeṣatas tava vibho sarvo dharmaḥ sthitaḥ pathi / **HV_App.I,42B.2452**154:1

tena trailokyam akṣayyaṃ bhokṣyasy amitavikrama / **HV_App.I,42B.2452**154:2

evam uktvā hi sā devī lakṣmīr daityapatiṃ balim / HV_App.I,42B.2453

graviṣṭā varadā saumyā sarvabhūtamanoramā // HV_App.I,42B.2454

śiṣṭāś ca divyaḥ pravarā hrīḥ kīrtir dyutir eva ca / HV_App.I,42B.2455

prabhā dhṛtiḥ kṣamā bhūtir nītir vidyā dayā matiḥ // HV_App.I,42B.2456

smṛtir meghā tathā lajjā lakṣmīr īḍā gatis tathā / HV_App.I,42B.2457

śrutiḥ prītis tathā kāntiḥ śāntiḥ puṣṭiḥ kriyā tathā // HV_App.I,42B.2458

k: T G1.3.4 M2.4 ins. :k

anupraviṣṭās tāḥ sarvā daityanāthaṃ mahābalam / **HV_App.I,42B.2458**155:1

sarvāś cāpsaraso divyā nṛtyagītaviśāradāḥ / HV_App.I,42B.2459

upatasthur mahātmānaṃ baliṃ indraṃ mahāratham // HV_App.I,42B.2460

pratipannaṃ tu daiteyais trailokyaṃ sacarācaram / HV_App.I,42B.2461

prāptam aiśvaryam amitaṃ balinā brahmavādinā // HV_App.I,42B.2462

Colophon janamejaya uvāca

parājitāḥ surā daityaiḥ kim akurvata vai mune / HV_App.I,42B.2463

kathaṃ ca tridivaṃ labdhaṃ bhūyo devair dvijottama // HV_App.I,42B.2464

vaiśaṃpāyana uvāca

śrutvā vāṇīṃ tu tāṃ divyāṃ saha devaiḥ surādhipaḥ / HV_App.I,42B.2465

prāgdiśaṃ prasthitaḥ śrīmān adityālayam uttamam // HV_App.I,42B.2466

k: T1.2 G1.3-5 M2 ins. :k

devamātuḥ suraśreṣṭho devaiḥ saha puraṃdaraḥ / **HV_App.I,42B.2466**156:1

prāpyādityālayaṃ śakraḥ kathayām āsa tāṃ giram / HV_App.I,42B.2467

adityā sā yathā yuddhe tena vāṇī purā śrutā // HV_App.I,42B.2468

aditir uvāca

yady evaṃ putra yuṣmābhir na śakyo hantum āhave / HV_App.I,42B.2469

balir virocanasutaḥ sarvaiś caiva marudgaṇaiḥ // HV_App.I,42B.2470

sahasraśirasā hantuṃ kevalaṃ śakyate 'suraḥ / HV_App.I,42B.2471

tenaikena sahasrākṣa na hy anyena śatakrato // HV_App.I,42B.2472

tad vaḥ pṛcchāmi pitaraṃ kaśyapaṃ satyavādinam / HV_App.I,42B.2473

k: T1.2 G1.5 M2.4 ins. :k

tad gaccha pitaraṃ pṛccha kāśyapaṃ brahmavādinam / **HV_App.I,42B.2473**157:1

parājayārthaṃ daityasya bales tasya mahātmanaḥ // HV_App.I,42B.2474

tato 'dityā saha surāḥ saṃprāptāḥ kaśyapāntikam / HV_App.I,42B.2475

apaśyan kaśyapaṃ tatra muniṃ dīptataponidhim // HV_App.I,42B.2476

ādyaṃ devaguruṃ divyaṃ klinnaṃ triṣavaṇāmbubhiḥ / HV_App.I,42B.2477

tejasā bhāskarākāraṃ gauram agniśikhāprabham // HV_App.I,42B.2478

nyastadaṇḍaṃ tapoyuktaṃ baddhakṛṣṇājinottaram / HV_App.I,42B.2479

valkalājinasaṃvītaṃ pradīptaṃ brahmavarcasā // HV_App.I,42B.2480

k: T1.2 G1.3-5 M2.4 ins. :k

saṃveṣṭitajaṭābhāraṃ pradīptam iva pāvakam / **HV_App.I,42B.2480**158:1

hutāśam iva dīpyantam ājyamantrapuraskṛtam / HV_App.I,42B.2481

svādhyāyanirataṃ nityaṃ vapuṣmantam ivānalam // HV_App.I,42B.2482

taṃ brahmavādināṃ śreṣṭhaṃ surāsuraguruṃ prabhum / HV_App.I,42B.2483

k: T1.2 G1.5 M2.4 ins. :k

brahmavādī satyavādī surāsuraguruś ca saḥ / **HV_App.I,42B.2483**159:1

pratapantam ivādityaṃ mārīcaṃ dīptatejasam // HV_App.I,42B.2484

k: For line 2484, T1.2 G1.3-5 M2.4 subst. :k

trailokye 'pratimaṃ lakṣmyā kāśyapaṃ dīptatejasam / **HV_App.I,42B.2484**160:1

yaḥ sraṣṭā sarvabhūtānāṃ prajānāṃ patir uttamaḥ / HV_App.I,42B.2485

ātmabhāvaviśeṣeṇa tṛtīyo yaḥ prajāpatiḥ // HV_App.I,42B.2486

tataḥ praṇamya te vīrāḥ sahādityā surarṣabhāḥ / HV_App.I,42B.2487

ūcuḥ prāṅjalayaḥ sarve brahmāṇam iva mānasāḥ // HV_App.I,42B.2488

yac chrutaṃ yudhi śakreṇa sarasvatyā samīritam / HV_App.I,42B.2489

ajeyas tridaśaiḥ sarvair balir dānavasattamaḥ // HV_App.I,42B.2490

śrutvā tu vacanaṃ teṣāṃ putrāṇāṃ kaśyapas tadā / HV_App.I,42B.2491

cakāra gamane buddhiṃ brahmalokāya lokakṛt // HV_App.I,42B.2492

kaśyapa uvāca

gacchāma brahmasadanaṃ brahmaghoṣanināditam / HV_App.I,42B.2493

yathāśrutaṃ ca tatraiva brahmaṇe vadatānaghāḥ // HV_App.I,42B.2494

tato 'dityā saha surā yāntaṃ kaśyapam anvayuḥ / HV_App.I,42B.2495

prasthitaṃ brahmasadanaṃ devarṣigaṇasevitam // HV_App.I,42B.2496

te muhūrtena saṃprāptā brahmalokaṃ divaukasaḥ / HV_App.I,42B.2497

divyaiḥ kāmagamair yānair mahārhaiḥ sumanoharaiḥ // HV_App.I,42B.2498

didṛkṣavas te brahmāṇaṃ tapaso rāśim avyayam / HV_App.I,42B.2499

abhyagacchanta vistīrṇāṃ brahmaṇaḥ paramāṃ sabhām // HV_App.I,42B.2500

k: T1.2 G1.3-5 M4 ins. after line 2500 :k k: G4 M2 after line 2501:k

ṣaṭpadodgītininadāṃ sāmagaiḥ samudīritām / **HV_App.I,42B.2500**161:1

yajuvadārthatattvajñair āvṛtāṃ vedapāragaiḥ / **HV_App.I,42B.2500**161:2

adhvaryuvṛṣabhaiś caiva nāditāṃ sarvataḥ śubhām // **HV_App.I,42B.2500**161:3

ṛco bahvṛcamukhyaiś ca proktāḥ puṇyaparākṣarāḥ / **HV_App.I,42B.2500**161:4

ṣaṭpadodgītaninadāṃ sāmagītavimiśritām / HV_App.I,42B.2501

k: K1 Ñ1 V1.3 B Ds D4.6 T1.2 G1.5 M2.4 ins. after line 2501, Ñ2 after line 2502 :k

śreyaskarīm amitraghnīṃ dṛṣṭvā saṃjahṛṣur mudā / **HV_App.I,42B.2501**162:1

k: T1.2 G1.5 M2.4 cont. :k

sarvakāmadughāṃ divyāṃ śītānte dharmadām iva / **HV_App.I,42B.2501**163:1

śuśruvur madhurāṃ devā brahmaṇaḥ sadane sthitāḥ // HV_App.I,42B.2502

k: K1 V1.3 B Ds D4.6 ins. :k

brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ / **HV_App.I,42B.2502**164:1

k: While Ñ2 ins. after line 2502:k

śreyaskarīm amitraghnīṃ śrutvā saṃjahṛṣur mudā / **HV_App.I,42B.2502**165:1

ṛco bahvṛcamukhyaiś ca preryamāṇaiḥ padakramaiḥ / HV_App.I,42B.2503

k: Ñ1 B3 Dn M2 ins. :k

śabdanirvacanārthaṃ ca preryamāṇapadākṣarāḥ / **HV_App.I,42B.2503**166:1

śuśruvus te 'maravyāghrā vitateṣu ca karmasu // HV_App.I,42B.2504

yajñavedāṅgavidbhiś ca kramaśikṣāviśāradaiḥ / HV_App.I,42B.2505

ghoṣeṇa paramarṣīṇāṃ sā babhūva vināditā // HV_App.I,42B.2506

yajñasaṃstavavidbhiś ca śikṣāvidbhis tathā dvijaiḥ / HV_App.I,42B.2507

śabdanirvacanārthajñair sarvavidyāviśāradaiḥ / HV_App.I,42B.2508

vākyair nānārthasaṃyogaiḥ samavāyaviśāradaiḥ / HV_App.I,42B.2509

hṛṣṭapuṣṭasvarais tatra dvijendrair valguvādibhiḥ / HV_App.I,42B.2510

nāditaṃ brahmasadanaṃ pravaraṃ devasadmavat // HV_App.I,42B.2511

te tatra samanuprāpya śṛṇvanto vai dhvaniṃ surāḥ / HV_App.I,42B.2512

pūtāny ātmaśarīrāṇi menire te na saṃśayaḥ // HV_App.I,42B.2513

tūṣṇībhūtā ekacittā brahmaṇyagatamānasāḥ / HV_App.I,42B.2514

vismayotphullanayanā nirīkṣantaḥ parasparam // HV_App.I,42B.2515

namaskurvanti ca punar guruṃ lokaguruṃ prabhum / HV_App.I,42B.2516

manasaiva suraśreṣṭhāḥ puraskṛtya tu kaśyapam // HV_App.I,42B.2517

punaḥ prahṛṣṭāḥ paramaṃ vedoccāraṇanisvanam / HV_App.I,42B.2518

gambhīrodāramadhuraṃ susvaraṃ haṃsagadgadam // HV_App.I,42B.2519

k: K1 B Ds D4.6 Bom. Poona ed. G(ed.) ins. :k

mīmāṃsāhetuvākyajñaiḥ sarvavādaviśāradaiḥ / **HV_App.I,42B.2519**167:1

lokāyatikamukhyaiś ca śuśruvuḥ svanam īritam / HV_App.I,42B.2520

tatra tatra ca viprendrān niyatān saṃśitavratān / HV_App.I,42B.2521

japahomaparān mukhyān dadṛśuḥ kaśyapātmajāḥ // HV_App.I,42B.2522

tasyāṃ sabhāyām āste sma brahmā lokapitāmahaḥ / HV_App.I,42B.2523

surāsuraguruḥ śrīmān vidhivad devamāyayā // HV_App.I,42B.2524

upāsate ca tatrainaṃ prajānāṃ patayaḥ prabhum / HV_App.I,42B.2525

dakṣaḥ pracetāḥ pulaho marīciś ca dvijottamaḥ // HV_App.I,42B.2526

bhṛgur atrir vasiṣṭhaś ca gautamo nāradas tathā / HV_App.I,42B.2527

mano dyaur antarikṣaṃ ca vāyus tejo jalaṃ mahī // HV_App.I,42B.2528

śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca / HV_App.I,42B.2529

prakṛtiś ca vikāraś ca yac cānyat kāraṇaṃ mahat // HV_App.I,42B.2530

sāṅgopāṅgāś caturvedāḥ sarahasyapadakramāḥ / HV_App.I,42B.2531

kriyāś ca kratavaś caiva saṃkalpaḥ prāṇa eva ca // HV_App.I,42B.2532

ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ / HV_App.I,42B.2533

artho dharmaś ca kāmaś ca dveṣo harṣaś ca nityadā // HV_App.I,42B.2534

śuko bṛhaspatiś caiva saṃvarto budha eva ca / HV_App.I,42B.2535

śanaiś caraś ca rāhuś ca grahāḥ sarve hy aśeṣataḥ // HV_App.I,42B.2536

maruto viśvakarmā ca nakṣatrāṇi ca bhārata / HV_App.I,42B.2537

divākaraś ca somaś ca brahmāṇaṃ samupāsate / HV_App.I,42B.2538

sāvitrī durgataraṇī vāṇī saptavidhā tathā // HV_App.I,42B.2539

sarvāṇi śrutiśāstrāṇi gāthāś ca niyamās tathā / HV_App.I,42B.2540

bhāṣyāṇi sarvaśāstrāṇi dehavanti viśāṃ pate // HV_App.I,42B.2541

kṣaṇā lavā muhūrtāś ca divā rātriś ca bhārata / HV_App.I,42B.2542

ardhamāsāś ca māsāś ca ṛtavaḥ ṣaṭ tathaiva ca // HV_App.I,42B.2543

saṃvatsarāś caturyugaṃ māsā rātriś caturvidhāḥ / HV_App.I,42B.2544

kālacakraṃ ca yad divyaṃ nityam adhruvam avyayam // HV_App.I,42B.2545

ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ / HV_App.I,42B.2546

te praviṣṭāḥ sabhāṃ divyāṃ brahmaṇaḥ sarvakāmadām // HV_App.I,42B.2547

kaśyapas tridaśaiḥ sārdhaṃ putrair dharmaviśāradaiḥ / HV_App.I,42B.2548

sarvatejomayīṃ divyāṃ brahmarṣigaṇasevitām // HV_App.I,42B.2549

brāhmyā śriyā dīpyamānam acintyaṃ vigataklamam / HV_App.I,42B.2550

brahmāṇaṃ vīkṣya te sarve āsīnaṃ paramāsane / HV_App.I,42B.2551

k: Ñ1 B T1.2 G1.3-5 M2.4 ins. :k

śirobhiḥ praṇatāḥ sarve devāḥ kāśyapa eva ca / **HV_App.I,42B.2551**168:1

jagmur mūrdhnā śubhau pādau brahmaṇas te divaukasaḥ // HV_App.I,42B.2552

śirobhiḥ spṛśya caraṇau tasya te parameṣṭhinaḥ / HV_App.I,42B.2553

vimuktāḥ sarvapāpebhyaḥ śāntā vigatakalmaṣāḥ // HV_App.I,42B.2554

dṛṣtvā tu tān surān sarvān kaśyapena sahāgatān / HV_App.I,42B.2555

āha brahmā mahātejā devānāṃ prabhur īśvaraḥ // HV_App.I,42B.2556

Colophon brahmovāca

yadartham iha saṃprāptā bhavantaḥ sarva eva hi / HV_App.I,42B.2557

vijānāmy aham avyagram enam arthaṃ mahābalāḥ // HV_App.I,42B.2558

bhaviṣyati ca vaḥ so 'rthaḥ kāṅkṣito yaḥ surottamāḥ / HV_App.I,42B.2559

baler dānavamukhyasya yo vai jetā bhaviṣyati // HV_App.I,42B.2560

na khalv asurasaṃghānām eko jetā sa viśvakṛt / HV_App.I,42B.2561

k: For line 2561, T1.2 G1.3-5 M2.4 subst. :k

na kevalaṃ surārīṇāṃ vijetā viśvakarmakṛt / **HV_App.I,42B.2561**169:1

trailokyasyāpi jetāsau devānām api cottamaḥ // HV_App.I,42B.2562

dhātā caiva hi lokānāṃ viśvayoniḥ sanātanaḥ / HV_App.I,42B.2563

k: Ñ2 ins. :k

yo mānyaḥ sarvabhūtānāṃ yaś ca bhūtaḥ sanātanaḥ / **HV_App.I,42B.2563**170:1

pūrvadevaṃ sadā prāhur hemagarbhanidarśanam // HV_App.I,42B.2564

ātmā vai yena vibhunā kṛto 'jeyo mahātmanā / HV_App.I,42B.2565

baler asuramukhyasya viśvasya jagatas tathā // HV_App.I,42B.2566

k: T1.2 G1.5 M2.4 ins. :k

paraṃ devasya viśvasya jagataḥ śāśvatas tathā / **HV_App.I,42B.2566**171:1

prabhavaḥ sa hi sarveṣām asmākam api pūrvajaḥ / HV_App.I,42B.2567

acintyaḥ sa hi viśvātmā yogayuktaḥ paraṃ tapaḥ // HV_App.I,42B.2568

taṃ devāpi mahātmānaṃ na viduḥ ko 'py asāv iti / HV_App.I,42B.2569

vedātmānaṃ ca viśvaṃ ca sa devaḥ puruṣottamaḥ // HV_App.I,42B.2570

tasyaiva tu prasādena tasya vakṣye parāṃ gatim / HV_App.I,42B.2571

yatra yogaṃ samāsthāya tapaś carati duścaram // HV_App.I,42B.2572

kṣīrodasyottare kūle udīcyāṃ diśi devatāḥ / HV_App.I,42B.2573

amṛtaṃ nāma paramaṃ sthānam āhur manīṣiṇaḥ // HV_App.I,42B.2574

bhavantas tatra vai gatvā tapasā saṃśitavratāḥ / HV_App.I,42B.2575

amṛtaṃ sthānam āsādya tapaś carata duścaram // HV_App.I,42B.2576

tatra śroṣyatha vispaṣṭāṃ snigdhagambhīranisvanām / HV_App.I,42B.2577

uṣṇage toyapūrṇasya toyadasya samasvanām // HV_App.I,42B.2578

yuktākṣarapadasnigdhāṃ ramyām abhayadāṃ śivām / HV_App.I,42B.2579

vāṇīṃ paramasaṃskārāṃ varadāṃ brahmavādinīm // HV_App.I,42B.2580

divyāṃ sarasvatīṃ satyāṃ sarvakilbiṣanāśinīm / HV_App.I,42B.2581

sarvadevādhidevasya bhāṣitāṃ bhāvitātmanaḥ // HV_App.I,42B.2582

tasya vratasamāptyāṃ tu yāvad vratavisarjanāt / HV_App.I,42B.2583

amoghāṃ tasya devasya viśve devā mahātmanaḥ // HV_App.I,42B.2584

k: After line 2584a, G3.4 ins. :k

darśanaṃ vo bhaviṣyati | **HV_App.I,42B.2584**172:1

atha yuṣmān harir brūyāt kim āgamanakāraṇam / **HV_App.I,42B.2584**172:2

svāgataṃ vaḥ suraśreṣṭhā matsakāśe vyavasthitāḥ / HV_App.I,42B.2585

kasya kaṃ vā varaṃ devā dadāmi varadaḥ sthitaḥ // HV_App.I,42B.2586

taṃ kaśyapo 'ditiś caiva varaṃ gṛhṇīta vai tataḥ / HV_App.I,42B.2587

praṇamya śirasā pādau tasmai yogātmane tadā // HV_App.I,42B.2588

bhagavān eva naḥ putro bhavatv iti na saṃśayaḥ / HV_App.I,42B.2589

uktaś ca parayā bhaktyā tathāstv iti sa vakṣyati // HV_App.I,42B.2590

devā bruvantu te sarve bhrātā nas tvaṃ bhaveti ca / HV_App.I,42B.2591

tathāstv iti ca sa śrīmān vakṣyate sarvalokakṛt // HV_App.I,42B.2592

tasmād evaṃ gṛhītvā tu varaṃ tridaśasattamāḥ / HV_App.I,42B.2593

kṛtakṛtyāḥ punaḥ sarve gacchadhvaṃ svaṃ svam ālayam // HV_App.I,42B.2594

tathāstv iti surāḥ sarve kaśyapo 'ditir eva ca / HV_App.I,42B.2595

vanditvā brahmacaraṇau gatāḥ saumyāṃ diśaṃ prati // HV_App.I,42B.2596

te 'cireṇaiva saṃprāptāḥ kṣīrodasyottaraṃ taṭam / HV_App.I,42B.2597

yathoddiṣṭhaṃ bhagavatā brahmaṇā brahmavādinā // HV_App.I,42B.2598

te 'tītya sāgarān sarvān parvatāṃś ca bahūn kṣaṇāt / HV_App.I,42B.2599

nadīś ca vividhā divyāḥ pṛthivyāṃ surasattamāḥ // HV_App.I,42B.2600

paśyanti ca sughorāṃ vai sarvasattvavivarjitām / HV_App.I,42B.2601

abhāskarām amaryādāṃ tamasā saṃvṛtāṃ diśam // HV_App.I,42B.2602

amṛtaṃ sthānam āsādya kaśyapena surāḥ saha / HV_App.I,42B.2603

dīkṣitāḥ kāmadaṃ divyaṃ vrataṃ varṣasahasrakam // HV_App.I,42B.2604

prasādārthaṃ sureśāya tasmai yogāya dhīmate / HV_App.I,42B.2605

nārāyaṇāya devāya sahasrākṣāya bhūtaye // HV_App.I,42B.2606

brahmacaryeṇa maunena sthānavīrāsanena ca / HV_App.I,42B.2607

damena ca sūrāḥ sarve tapo duścaram āsthitāḥ // HV_App.I,42B.2608

kaśyapas tatra bhagavān prasādārthaṃ mahātmanaḥ / HV_App.I,42B.2609

udīrayati vedoktaṃ yam āhuḥ paramaṃ stavam // HV_App.I,42B.2610

k: T1.2 G1.3-5 M2.4 ins. :k

sarvakāmayutaṃ caiva kṛṣṇadvaipāyano 'bravīt / **HV_App.I,42B.2610**173:1

k: G4 cont. :k

kṛtāñjalipuṭo bhūtvā proccārya praṇavaṃ sakṛt / **HV_App.I,42B.2610**174:1

ekāgraḥ prayato bhūtvā tuṣṭāva jagatīpatim / **HV_App.I,42B.2610**174:2

Colophon kaśyapa uvāca

||* namo 'stu te devadeva ekaśṛṅga varāha vṛṣārciṣa vṛṣasindho vṛṣākape suravṛṣabha suranirmita anirmita bhadra kapila viṣvaksena dhruvadharma dharmarāja vaikuṇṭha śatāvarta anādimadhyanidhana dhanaṃjaya śuciśravaḥ agnija vṛṣṇija aja ajaya amṛteśa sanātana vidhātaḥ trikāma tridhāma trikakut kukudmin duṃdubhe mahānābha lokanābha padmanābha viriñce variṣṭha bahurūpa virūpa viśvarūpa akṣaya akṣara satyākṣara haṃsākṣara havyabhuja khaṇḍaparaśo śukra muñjakeśa haṃsa mahadakṣara hṛṣīkeśa sūkṣma paramasūkṣma turāṣāṭ viśvamūrte surāgraja nīla nistama viraja tamorajaḥsattvadhāma sarvalokapratiṣṭha śipiviṣṭa sutapaḥ tapogra agra agraja dharmanābha gabhastinābha dharmaneme satyadhāma satyākṣara gabhastineme vipāpman candraratha tvam eva samudravāsī aja ekapāt sahasraśīrṣa sahasrasaṃmita mahāśīrṣa sahasradṛk sahasrapāt adhomukha mahāmukha mahāpuruṣa puruṣottama sahasrabāho sahasramūrte sahasrāsya sahasrākṣa sahasrabhuja sahasrabhuva sahasraśas tvām āhur vedāḥ *||

||* viśvadeva viśvasaṃbhava sarveṣām eva devānāṃ saubhaga ādau gatiḥ viśvaṃ tvam āpyāyanaḥ viśvaṃ tvām āhuḥ puṣpahāsa paramavaradas tvam eva tvam eva vauṣaṭ *||

||* oṃkāra vaṣaṭkāraṃ tvām ekam āhur agryaṃ makhabhāgaprāśinam *||

||* śatadhāra sahasradhāra bhūrda bhuvarda svarda bhūrbhuvaḥsvarda tvam eva bhūtaṃ bhuvanaṃ tvaṃ svadhā tvam eva brahmaśaya brahmamaya brahmādis tvam eva *||

||* dyaur asi pṛthivy asi pūṣāsi mātariśvāsi dharmo 'si maghavāsi hotā potā netā hantā mantā homyahotā parātparas tvaṃ homyahotā tvam eva *||

||* āpo 'si viśvavāk dhātrā parameṇa dhāmnā tvam eva digbhyaḥ sruk srugbhāṇḍa ijyo 'si īḍyo 'si tvaṣṭā tvam eva samiddhaḥ tvam eva gatir gatimatām asi mokṣo 'si yogo 'si guhyo 'si siddho 'si dhanyo 'si dhātāsi paramo 'si yajño 'si somo 'si yūpo 'si dakṣiṇāsi dīkṣāsi viśvam asi *||

||* sthaviṣṭha sthavira viśvaturāṣāṭ hiraṇyagarbha hiraṇyanābha hiraṇyanārāyaṇa nārāyaṇāntara nṛṇām ayana ādityavarṇa ādityatejaḥ mahāpuruṣa surottama ādideva padmanābha padmeśaya padmākṣa padmagarbha hiraṇyāgrakeśa śukla viśvadeva viśvatomukha viśvākṣa viśvasaṃbhava viśvabhuk tvam eva *||

||* bhūrivikrama cakrakrama tribhuvanasuvikrama svavikrama svarvikrama babhruḥ suvibhuḥ prabhākaraḥ śaṃbhuḥ svayaṃbhūś ca bhūtādiḥ bhūtātman mahābhūta viśvabhuk tvam eva viśvagoptāsi viśvaṃbhara pavitram asi havirviśārada haviḥkarmā amṛtendhana surāsuraguro mahādideva nṛdeva ūrdhvakarman pūtātman amṛteśa divaspṛk viśvasthapate ghṛtācy asi anantakarman druhiṇavaṃśa svavaṃśa viśvapās tvaṃ tvam eva viśvaṃ bibharṣi varārthino nas trāyasveti *||

Colophon vaiśaṃpāyana uvāca

nārāyaṇas tu bhagavāñ śrutvemaṃ paramaṃ stavam / HV_App.I,42B.2611

brahmajñena dvijendreṇa kaśyapena samīritam // HV_App.I,42B.2612

snigdhagambhīranirghoṣaṃ jīmūtasvananisvanam / HV_App.I,42B.2613

manasā prītiyuktena vibudhānāṃ mahātmanām // HV_App.I,42B.2614

uvāca vacanaṃ samyag hṛṣṭapuṣṭapadākṣaram / HV_App.I,42B.2615

ākāśāc chuśruvur devā darśanaṃ nopalabhyate / HV_App.I,42B.2616

śrīmān prītamanā devaḥ provāca prabur īśvaraḥ // HV_App.I,42B.2617

prīto 'smi vaḥ suraśreṣṭhāḥ sarve matto viniścayan / HV_App.I,42B.2618

varaṃ vṛṇuta bhadraṃ vo varado 'smi surottamāḥ // HV_App.I,42B.2619

kaśyapa uvāca

yadaiva bhagavān prītaḥ sarveṣām amarottama / HV_App.I,42B.2620

tadaiva kṛtakṛtyāḥ sma tvaṃ hi naḥ paramā gatiḥ // HV_App.I,42B.2621

yadi prasanno bhagavān dātavyo vā paro yadi / HV_App.I,42B.2622

vāsavasyānujo bhrātā jñātīnāṃ nandivardhanaḥ / HV_App.I,42B.2623

adityāṃ vai mama śrīmān bhagavān astu vai sutaḥ // HV_App.I,42B.2624

iśaṃpāyana uvāca

aditir devamātā ca etam evārtham uttamam / HV_App.I,42B.2625

putrārthe varadaṃ prāha bhagavantaṃ varārthinī // HV_App.I,42B.2626

yācate putrakāmā vai bhavān putro bhavatv iti / HV_App.I,42B.2627

niḥśreyasārthaṃ sarveṣāṃ devānāṃ hi mahātmanām / HV_App.I,42B.2628

bhrātā bhartā ca dhātā ca śaraṇaṃ ca bhavasva naḥ // HV_App.I,42B.2629

adityāḥ putratāṃ yāte tvayi devāḥ savāsavāḥ / HV_App.I,42B.2630

devaśabdaṃ vahiṣyanti kaśyapasyātmajo bhava // HV_App.I,42B.2631

vaiśaṃpāyana uvāca

tatas tān abravīd viṣṇur devān kaśyapam eva ca / HV_App.I,42B.2632

k: Ñ2 V1.3 B Ds D3.6 G3.4 ins. :k

evaṃ bhavatu bhadraṃ vo yatheṣṭaṃ kāmam āpnuta / **HV_App.I,42B.2632**175:1

sarveṣām eva yuṣmākaṃ ye bhaviṣyanti śatravaḥ / HV_App.I,42B.2633

muhūrtam api te sarve na sthāsyanti mamāgrataḥ // HV_App.I,42B.2634

k: T1.2 G1.3-5 M2.4 ins. :k

parair mama sukhaṃ cāpi tat kariṣyāmi cādarāt // **HV_App.I,42B.2634**176:1

parituṣṭo 'smi vo devā mamaivaṃ niyamena ca / **HV_App.I,42B.2634**176:2

pitāmahavarān mattān maheśvaravarais tathā / **HV_App.I,42B.2634**176:3

haniṣyāmi ca durvṛttān dānavān amaradviṣaḥ / **HV_App.I,42B.2634**176:4

hatvāsuragaṇān sarvān ye cānye devaśatravaḥ / HV_App.I,42B.2635

kariṣye devatāḥ sarvā yajñabhāgāgrabhojinaḥ / HV_App.I,42B.2636

havyādāṃś ca surān sarvān kavyādāṃś ca pitṝn api // HV_App.I,42B.2637

kariṣye vibudhaśreṣṭhāḥ pārameṣṭhyena karmaṇā / HV_App.I,42B.2638

yathāgatena mārgeṇa nivartadhvaṃ surottamāḥ // HV_App.I,42B.2639

devamātus tathādityāḥ kaśyapasyāmitātmanaḥ / HV_App.I,42B.2640

yathāmanīṣitaṃ kartā gacchadhvaṃ tvaṃ svam ālayam // HV_App.I,42B.2641

evam ukte tu vacane viṣṇunā prabhaviṣṇunā / HV_App.I,42B.2642

devāḥ prahṛṣṭamanasaḥ pūjayanti sma sarvaśaḥ / HV_App.I,42B.2643

viśve devā mahātmānaḥ kaśyapo 'ditir eva ca // HV_App.I,42B.2644

k: K1 Ñ2 V1.3 B Ds D3.4.5 ins. :k

sādhyā marudgaṇāś caiva śakraś caiva mahābalaḥ / **HV_App.I,42B.2644**177:1

namaskṛtya sureśāya tasmai devāya raṃhase / HV_App.I,42B.2645

prayātāḥ prāgdiśaṃ divyaṃ vipulaṃ kaśyapāśramam // HV_App.I,42B.2646

gatvā tam āśramaṃ tatra brahmarṣigaṇasevitam / HV_App.I,42B.2647

ceruḥ svādhyāyaniratā adityā garbham īpsavaḥ // HV_App.I,42B.2648

aditir devamātā ca garbhaṃ dadhre 'titejasam / HV_App.I,42B.2649

bhūtātmānaṃ mahātmānaṃ divyaṃ varṣasahasrikam // HV_App.I,42B.2650

k: T1.2 G1.3-5 M2.4 G(ed.) ins. :k

kukṣiṃ praviṣṭe jagatāṃ nivāse @ **HV_App.I,42B.2650**178:1

surendramātuḥ suralokavandye | **HV_App.I,42B.2650**178:2

kṣubdhāś ca daityāḥ sakalā mahābalāḥ @ **HV_App.I,42B.2650**178:3

kṣobhaṃ samāyānti jagadgurau harau || **HV_App.I,42B.2650**178:4

garbhasrāvaṃ samāyānti daityadānavayoṣitaḥ / **HV_App.I,42B.2650**178:5

akasmāt kṣobham āyānti daityānāṃ balaśālinām / **HV_App.I,42B.2650**178:6

manāṃsi bhūtabhavyeśe vardhamāne jagadgurau / **HV_App.I,42B.2650**178:7

pūrṇe varṣasahasre tu prasūtā garbham uttamam / HV_App.I,42B.2651

surāṇāṃ śaraṇaṃ devam asurāṇāṃ vināśanam // HV_App.I,42B.2652

garbhasthena tu devena paritrātāḥ surās tadā / HV_App.I,42B.2653

ādadānena tejāṃsi trailokyasya mahātmanā // HV_App.I,42B.2654

tasmiñ jāte tu deveśe trailokyasya sukhāvahe / HV_App.I,42B.2655

bhayade daityasaṃghānāṃ surāṇāṃ nandivardhane // HV_App.I,42B.2656

k: D6 T1.3 G1.3-5 M2.4 G(ed.) ins. :k

viśokā hṛṣṭamanasaḥ sarve devāḥ savāsavāḥ / **HV_App.I,42B.2656**179:1

Colophon vaiśaṃpāyana uvāca

prajānāṃ patayaḥ sapta sapta caiva maharṣayaḥ / HV_App.I,42B.2657

tasya devasya jātasya namaskāraṃ pracakrire // HV_App.I,42B.2658

bharadvājaḥ kaśyapo gautamaś ca @ HV_App.I,42B.2659

viśvāmitro jamadagnir vasiṣṭhaḥ | HV_App.I,42B.2660

yaś codito bhāskaro vipranaṣṭe @ HV_App.I,42B.2661

so 'py atrātrir bhagavān ājagāma || HV_App.I,42B.2662

marīcir aṅgirāś caiva pulastyaḥ pulahaḥ kratuḥ / HV_App.I,42B.2663

dakṣaḥ prajāpatiś caiva namaskāraṃ pracakrire // HV_App.I,42B.2664

aurvo vasiṣṭhaputraś ca stambaḥ kaśyapa eva ca / HV_App.I,42B.2665

kapīvān akapīvāṃś ca datto niścyavanas tathā // HV_App.I,42B.2666

vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ / HV_App.I,42B.2667

hiraṇyagarbhasya sutāḥ aurvāj jātāḥ sutejasaḥ // HV_App.I,42B.2668

gārgyaḥ pṛthus tathaivāgryo yāmyo vāmana eva ca / HV_App.I,42B.2669

devabāhur yadudhraś ca parjanyaś caiva somajaḥ // HV_App.I,42B.2670

hiraṇyaromā vedaśirāḥ satyanetras tathaiva ca / HV_App.I,42B.2671

viśvo 'tiviśvaś cyavanaḥ sudhāmā virajās tathā / HV_App.I,42B.2672

atināmā sahiṣṇuś ca namaskāram akurvata // HV_App.I,42B.2673

vidyotamānā vapuṣā sarvābharaṇabhūśitāḥ / HV_App.I,42B.2674

upanṛtyanti deveśaṃ viṣṇum apsarasāṃ varāḥ // HV_App.I,42B.2675

tato gandharvatūryeṣu praṇadatsu vihāyasi / HV_App.I,42B.2676

bahubhiḥ saha gandharvaiḥ prāgāyata ca tumburuḥ // HV_App.I,42B.2677

mahāśrutiś citraśirā ūrṇāyur anaghas tathā / HV_App.I,42B.2678

gomāyuḥ sūryavarcāś ca somavarcāś ca saptamaḥ // HV_App.I,42B.2679

yugapas tṛṇapaḥ kārṣṇir nandiś citrarathas tathā / HV_App.I,42B.2680

trayodaśaḥ śāliśirāḥ parjanyaś ca caturdaśa // HV_App.I,42B.2681

kaliḥ pañcadaśaś cātra nāradaś caiva ṣoḍaśaḥ / HV_App.I,42B.2682

ṣaṭpañcāśad ime proktās tatraiva tu mahīpate // HV_App.I,42B.2683

hāhā hūhūś ca gandharvau haṃsaś caiva mahādyutiḥ / HV_App.I,42B.2684

k: D6 M2.4 ins. :k

parvataś ca mahāvāgmī tantrīlayaviśāradaḥ / **HV_App.I,42B.2684**180:1

sarve te devagandharvā upagāyanti keśavam // HV_App.I,42B.2685

tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ / HV_App.I,42B.2686

vapuṣmantyaḥ sujaghanāḥ sarvāṅgaśubhadarśanāḥ // HV_App.I,42B.2687

nanṛtuś ca mahābhāgā jaguś cāyatalocanāḥ / HV_App.I,42B.2688

sumadhyāś cārumadhyāś ca priyamukhyo varānanāḥ // HV_App.I,42B.2689

anūkā ca tathā jāmī miśrakeśī alaṃbusā / HV_App.I,42B.2690

marīciḥ śucikā caiva vidyutparṇā tilottamā / HV_App.I,42B.2691

adrikā lakṣmaṇā caiva rambhā tadvanmanoramā // HV_App.I,42B.2692

asitā ca subāhuś ca supriyā subhagā tathā / HV_App.I,42B.2693

urvaśī citralekhā ca sugrīvā ca sulocanā // HV_App.I,42B.2694

k: G3 ins. :k

raktāṅgā sugarā caiva surathā pramādinī / **HV_App.I,42B.2694**181:1

nandā sarasvatī caiva tathānyās tatra saṃpadāḥ / **HV_App.I,42B.2694**181:2

puṇḍarīkā sugandhā ca surathā ca pramāthinī / HV_App.I,42B.2695

nandā sārasvatī caiva tathānyās tatra saṃghaśaḥ // HV_App.I,42B.2696

menakā sahajanyā ca parṇikā puñjikasthalā / HV_App.I,42B.2697

etāś cāpsaraso 'nyāś ca pranṛtyanti sahasraśaḥ // HV_App.I,42B.2698

dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā / HV_App.I,42B.2699

indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā / HV_App.I,42B.2700

kathito viṣṇur ity evaṃ kāśyapeyo gaṇas tathā // HV_App.I,42B.2701

ity ete dvādaśādityā jvalantaḥ sūryavarcasaḥ / HV_App.I,42B.2702

cakrus tasya sureśasya namaskāraṃ mahātmanaḥ // HV_App.I,42B.2703

mṛgavyādhaś ca sarpaś ca nirṛtiś ca mahāyaśāḥ / HV_App.I,42B.2704

ajaikapād ahirbudhnyaḥ pinākī cāparājitaḥ // HV_App.I,42B.2705

dahano 'atheśvaraś caiva kapālī ca viśāṃ pate / HV_App.I,42B.2706

sthāṇur bhagaś ca bhagavān rudras tatrāvatasthire // HV_App.I,42B.2707

k: For line 2707, T1 G3.5 subst. :k

stāṇuś ca bhagavān rudras tathā ekādaśāpare / **HV_App.I,42B.2707**182:1

aśvinau vasavaś cāṣṭau marutaś ca mahābalāḥ / HV_App.I,42B.2708

viśvedevāś ca sādhyāś ca tasya prāñjalayaḥ sthitāḥ / HV_App.I,42B.2709

śeṣānujā mahābhāgā vāsukipramukhās tathā / HV_App.I,42B.2710

kacchapaś cāpahantā ca takṣakaś ca mahābalaḥ // HV_App.I,42B.2711

k: T1.2 G1.3.5 M2.4 ins. :k

viṣolbaṇā mahāvīryā balavanto yaśasvinaḥ / **HV_App.I,42B.2711**183:1

adhṛṣyās tejasā yuktā mahākrodhā mahābalāḥ / HV_App.I,42B.2712

ete nāgā mahātmānas tasmai prāñjalayaḥ sthitāḥ // HV_App.I,42B.2713

k: B1 Cal. ed. ins. :k

ete cānye ca bahavo nāgās tasya mahātmanaḥ / **HV_App.I,42B.2713**184:1

tasthuḥ prāñjalayaḥ sarve namaskāraṃ pracakrire / **HV_App.I,42B.2713**184:2

tārkṣyaś cāriṣṭanemiś ca garuḍaś ca mahābalaḥ / HV_App.I,42B.2714

aruṇaś cāruṇiś caiva vainateyā hy upasthitāḥ // HV_App.I,42B.2715

k: K1 D4 ins. :k

sarve prāñjalayas tasthur namaskāraṃ pracakrire / **HV_App.I,42B.2715**185:1

svargasthā devatāś caiva śacīpatipurogamāḥ // **HV_App.I,42B.2715**185:2

ṛṣayaḥ pitaraś caiva somapāś cāmbupāś ca ye // **HV_App.I,42B.2715**185:3

trailokyam adahat kṛtsnaṃ sādhyā ye ca tapodhanāḥ / **HV_App.I,42B.2715**185:4

cakrus tasya namaskāraṃ sureśasya mahātmanaḥ / **HV_App.I,42B.2715**185:5

pitāmahaś ca bhagavān svayam āgamya lokakṛt / HV_App.I,42B.2716

k: D6 G1.4 ins. :k

cakāra vidhivat prītyā jātakarmādikāḥ kriyāḥ / **HV_App.I,42B.2716**186:1

prāha devaguruḥ śrīmān saha sarvair mahātmabhiḥ // HV_App.I,42B.2717

yasmāt prasūyate lokaḥ prabhaviṣṇuḥ sanātanaḥ / HV_App.I,42B.2718

tasmāl lokeśvaraḥ śrīmān viṣṇur eva bhavatv ayam // HV_App.I,42B.2719

evam uktvā tu bhagavān sārdhaṃ devarṣibhiḥ prabhuḥ / HV_App.I,42B.2720

namas kṛtvā sureśāya jagāma tridivaṃ punaḥ // HV_App.I,42B.2721

sa tu jātaḥ sureśānaḥ kaśyapasyātmajaḥ prabhuḥ / HV_App.I,42B.2722

navadurdinameghābho raktākṣo vāmanākṛtiḥ // HV_App.I,42B.2723

śrīvatsenorasi śrīmāṃl lomajātena rājatā / HV_App.I,42B.2724

utphullalocanāḥ sarvāḥ paśyanty apsarasas tadā // HV_App.I,42B.2725

divi sūryasahasrasya bhaved yugapatthitā / HV_App.I,42B.2726

yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ // HV_App.I,42B.2727

surarṣipratimaḥ śrīmān bhūr bhuvo bhūtabhāvanaḥ / HV_App.I,42B.2728

śucilomā mahāskandhaḥ sarvatejomayaḥ prabhuḥ // HV_App.I,42B.2729

yo gatiḥ puṇyakīrtīnām agatiḥ pāpakarmiṇām / HV_App.I,42B.2730

yogasiddhaṃ mahātmānaṃ yaṃ vidur yogam uttamam // HV_App.I,42B.2731

yasyāṣṭaguṇam aiśvaryaṃ yam āhur devasattamam / HV_App.I,42B.2732

yaṃ prāpya śāśvataṃ viprā niyatā mokṣakāṅkṣiṇaḥ / HV_App.I,42B.2733

k: T1.2 G1.5 M2.4 ins. :k

praviśanti mahātmānaṃ yogasiddhaṃ sanātanam // **HV_App.I,42B.2733**187:1

yaṃ prāhuḥ śāśvataṃ divyaṃ gīyatāṃ mokṣakāñkṣiṇaḥ / **HV_App.I,42B.2733**187:2

janmato maraṇāc caiva mucyante bhavabhīravaḥ // HV_App.I,42B.2734

yad etat tapa ity āhuḥ sarvāśrayanivāsinaḥ / HV_App.I,42B.2735

sevante yaṃ yatāhārā duścaraṃ vratam āsthitāḥ // HV_App.I,42B.2736

yo 'nanta iti nāgeṣu sevyate sarvabhogibhiḥ / HV_App.I,42B.2737

sahasramūrdhā raktākṣaḥ śeṣādibhir anuttamaiḥ // HV_App.I,42B.2738

yo yajña iti viprendrair ijyate svargalipsubhiḥ / HV_App.I,42B.2739

nānāsthānagataḥ śrīmān ekaḥ kavir anuttamaḥ // HV_App.I,42B.2740

yaṃ vedā gānti vettāraṃ yajñabhāgapradāyinam / HV_App.I,42B.2741

vṛṣārciś candrasūryākṣaṃ devam ākāśavigraham // HV_App.I,42B.2742

sa prāha tridaśān sarvān vācā vai parayā vibhuḥ / HV_App.I,42B.2743

jānann api mahātejā gato yogena bālatām // HV_App.I,42B.2744

kiṃ karomi suraśreṣṭhāḥ kaṃ varaṃ ca dadāmi vaḥ / HV_App.I,42B.2745

yat kāṅkṣitaṃ vaḥ sarveṣāṃ tad vai brūta mudā yutāḥ // HV_App.I,42B.2746

tasya tad vacanaṃ śrutvā vāmanasya mahātmanaḥ / HV_App.I,42B.2747

sarve te hṛṣṭamanaso devāḥ kaśyapanandanāḥ / HV_App.I,42B.2748

ūcuḥ prāñjalayo viṣṇuṃ surāḥ śakrapurogamāḥ // HV_App.I,42B.2749

brahmaṇo varadānena hṛtaṃ no nikhilaṃ jagat / HV_App.I,42B.2750

tapasā mahatā caiva vikrameṇa damena ca // HV_App.I,42B.2751

balinā daityamukhyena sarvajñena mahātmanā / HV_App.I,42B.2752

avadhyaḥ kila sarveśāṃ so 'smākaṃ devasattama // HV_App.I,42B.2753

bhavān prabhavate tasya nānyaḥ kaścana suvrata / HV_App.I,42B.2754

tat prapadyāmahe sarvaṃ bhavantaṃ śaraṇārthinaḥ / HV_App.I,42B.2755

śaraṇyaṃ varadaṃ devaṃ sarvadevabhayāpaham // HV_App.I,42B.2756

ṛṣīṇāṃ ca hitārthāya lokānāṃ ca sureśvara // HV_App.I,42B.2757

priyārthaṃ ca tathādityāḥ kaśyapasya tathaiva ca // HV_App.I,42B.2758

kavyaṃ pitṝṇām ucitaṃ surāṇāṃ havyam uttamam / HV_App.I,42B.2759

k: G3.4 M2.4 ins. :k

asmākaṃ ca hitārthāya trailokyasya ca sattama / **HV_App.I,42B.2759**188:1

pravartatāṃ mahābāho yathāpūrvaṃ surottama // HV_App.I,42B.2760

k: D6 T1.2 G1.3-5 M2.4 ins. :k

priyahetor adityāś ca kāśyapasya tathaiva ca / **HV_App.I,42B.2760**189:1

ānṛṇyārthaṃ sureśasya vāsavasya mahātmanaḥ / HV_App.I,42B.2761

pratyānaya mahendrasya trailokyam idam avyayam // HV_App.I,42B.2762

kratunā vājimeghena yajate sa hi dānavaḥ / HV_App.I,42B.2763

k: D6 T1.2 G1.3-5 M2.4 ins. :k

sarvartuguṇayuktena vidhidṛṣṭhena karmaṇā // **HV_App.I,42B.2763**190:1

asmin sthāne tu te nātha trailokyasya gataiḥ saha / **HV_App.I,42B.2763**190:2

yat pratyānayane yuktaṃ lokānāṃ tad vicintaya // HV_App.I,42B.2764

evam uktas tadā devair viṣṇur vāmanarūpadhṛk / HV_App.I,42B.2765

praharṣayann uvācātha sarvān devān idaṃ vacaḥ // HV_App.I,42B.2766

tasya yajñasakāśaṃ māṃ maharṣir vedapāragaḥ / HV_App.I,42B.2767

bṛhaspatir bṛhattejā nayatām aṅgiraḥsutaḥ // HV_App.I,42B.2768

tasyāhaṃ samanuprāpto yajñavāṭaṃ surottamāḥ / HV_App.I,42B.2769

vicariṣye yathāyuktaṃ trailokyaharaṇāya vai // HV_App.I,42B.2770

tato bṛhaspatiḥ śrīmān anayad vāmanaṃ prabhum / HV_App.I,42B.2771

yajñavāṭaṃ mahātejā dānavendrasya dhīmataḥ // HV_App.I,42B.2772

mauñjī yajñopavītī ca chatrī daṇḍī dhvajī tathā / HV_App.I,42B.2773

vāmano dhūmraraktākṣo bhagavān bālarūpadhṛk // HV_App.I,42B.2774

taṃ gatvā yajñavāṭaṃ tu brahmarṣigaṇasevitam / HV_App.I,42B.2775

k: K1 D4 ins. :k

praviśann eva sa śrīmān yajñavāṭaṃ sureśvaraḥ / **HV_App.I,42B.2775**191:1

ātmānam eva bhagavān varṇayām āsa taṃ kratum // HV_App.I,42B.2776

k: After line 2776, K1 Ñ2 V1. 3 B Dn Ds D3. 4. 6 T1. 2 G1. 3-5 M2. 4 ins. :k

lokeśvareśvaraḥ śrīmān surair brahmapurogamaiḥ / **HV_App.I,42B.2776**192:1

anvāsyamāno bhagavān avṛddho 'py atha vṛddhavat // **HV_App.I,42B.2776**192:2

dānavādhipates tasya baler vairocanasya ha / **HV_App.I,42B.2776**192:3

yajñavāṭam acintyātmā jagāma surasattamaḥ // **HV_App.I,42B.2776**192:4

pālito 'pi hi daiteyaiḥ sāṃgrāmikaparicchadaiḥ / **HV_App.I,42B.2776**192:5

dvāre dānavasaṃbādhe sahasaiva viveśa ha // **HV_App.I,42B.2776**192:6

ṛtvigbhiś caiva mantrādyaiḥ sarvataḥ parivāritam / **HV_App.I,42B.2776**192:7

daityadānavarājendram upatasthe baliṃ balī // **HV_App.I,42B.2776**192:8

varṇayitvā yathānyāyaṃ yajñaṃ yajñaḥ sanātanaḥ / **HV_App.I,42B.2776**192:9

vistareṇāmaraśreṣṭha prayogair vividhais tathā // **HV_App.I,42B.2776**192:10

śukrādīn ṛtvijaś cāpi yajñakarmavicakṣaṇān / **HV_App.I,42B.2776**192:11

sarvān evābhijagrāha cakāra ca niruttarān // **HV_App.I,42B.2776**192:12

ārād atha bales tasya ṛtvijām abhitas tathā / **HV_App.I,42B.2776**192:13

yajñam ātmānam evāsau hetubhiḥ kāraṇair vibhuḥ // **HV_App.I,42B.2776**192:14

vaidikair aprakāśaiś ca punar apy atha bhārata / **HV_App.I,42B.2776**192:15

pratyakṣam ṛṣisaṃghānāṃ varṇayām āsa citraguḥ // **HV_App.I,42B.2776**192:16

tato niruttarān dṛṣṭvā sopādhyāyān ṛṣīṃś ca tān / **HV_App.I,42B.2776**192:17

avṛddhenāpi vṛddhāṃs tān vāmanena mahaujasā // **HV_App.I,42B.2776**192:18

adbhutaṃ cāpi mene sa virocanasuto balī / **HV_App.I,42B.2776**192:19

mūrdhnā kṛtāñjaliś cedam abravīd dhṛṣṭavad vacaḥ // **HV_App.I,42B.2776**192:20

kutas tvaṃ ko 'si kasyāsi kiṃ cehāsti prayojanam / **HV_App.I,42B.2776**192:21

naivaṃvidhaḥ parijñāto dṛṣṭapūrvo mayā dvijaḥ // **HV_App.I,42B.2776**192:22

bālo matimatāṃ śreṣṭho jñānavijñānakovidaḥ / **HV_App.I,42B.2776**192:23

śiṣṭavāg rūpasaṃpanno manojñaḥ priyadarśanaḥ // **HV_App.I,42B.2776**192:24

nedṛśāḥ santi devānām ṛṣīṇām api sūnavaḥ / **HV_App.I,42B.2776**192:25

na nāgānāṃ na yakṣāṇāṃ nāsurāṇāṃ na rakṣasām // **HV_App.I,42B.2776**192:26

na pitṝnāṃ na siddhānāṃ gandharvāṇāṃ tathaiva ca / **HV_App.I,42B.2776**192:27

yo 'si so 'si namaste 'stu brūhi kiṃ karavāṇi te // **HV_App.I,42B.2776**192:28

ukta evaṃ hy acintyātmā balinā vāmanas tadā / **HV_App.I,42B.2776**192:29

provācopāyatattvajñaḥ smitapūrvam idaṃ vacaḥ / **HV_App.I,42B.2776**192:30

aho yajño 'sureśasya bahubhakṣaḥ susaṃskṛtaḥ / HV_App.I,42B.2777

pitāmahasyeva purā yajataḥ parameṣṭhinaḥ // HV_App.I,42B.2778

sureśvarasya śakrasya yamasya varuṇasya ca / HV_App.I,42B.2779

viśeṣitās tvayā yajñā dānavendra mahābala // HV_App.I,42B.2780

yajatā vājimeghena kratūnāṃ pravareṇa ha / HV_App.I,42B.2781

sarvapāpavināśāya svargamārgapradarśinā // HV_App.I,42B.2782

sarvakāmamayo hy eṣa saṃmato brahmavādinām / HV_App.I,42B.2783

kratūnāṃ pravaraḥ śrīmān aśvamedha iti smṛtaḥ // HV_App.I,42B.2784

suvarṇaśṛṅgo hi mahānubhāvo @ HV_App.I,42B.2785

lokeśvaro vāyumayo mahātmā | HV_App.I,42B.2786

svargekṣaṇaḥ kāñcanagarbhagauraḥ @ HV_App.I,42B.2787

sa viśvayoniḥ paramo hi medhyaḥ || HV_App.I,42B.2788

āsthāya vai vājinam āśvamedhikam @ HV_App.I,42B.2789

iṣṭvā narā duṣkṛtam uttaranti | HV_App.I,42B.2790

yam āhur vai vedavido dvijendrā @ HV_App.I,42B.2791

vaiśvānaraṃ vājinam āśvamedhikam || HV_App.I,42B.2792

yathāśramāṇāṃ pravaro gṛhāśramo @ HV_App.I,42B.2793

yathā nṛṇāṃ pravarā brāhmaṇāś ca | HV_App.I,42B.2794

yathāsurāṇāṃ pravaro bhavān iha @ HV_App.I,42B.2795

tathā kratūnāṃ pravaro 'śvamedhaḥ || HV_App.I,42B.2796

etac chrutvā tu daityendro vāmanena samīritam / HV_App.I,42B.2797

mudā paramayā yuktaḥ prāha daityapatir baliḥ // HV_App.I,42B.2798

kasyāsi brāhmaṇaśreṣṭha kim icchasi dadāmi te / HV_App.I,42B.2799

varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi // HV_App.I,42B.2800

vāmana uvāca

na rājyaṃ na ca yānāni na ratnāni na ca striyaḥ / HV_App.I,42B.2801

kāmaye yadi tuṣṭo 'si dharme ca yadi te matiḥ // HV_App.I,42B.2802

gurvarthaṃ me grayacchasva padāni trīṇi dānava / HV_App.I,42B.2803

tvam agniśaraṇārthāya eṣa me paramo varaḥ // HV_App.I,42B.2804

k: Dn ins. :k

vāmanasya vacaḥ śrutvā prāha daityapatir baliḥ / **HV_App.I,42B.2804**193:1

k: While D6 T1.2 G1.3-5 M2.4 ins. after line 2804 :k

evam ukto 'suraśreṣṭhaḥ suraśreṣṭhena bhārata / **HV_App.I,42B.2804**194:1

vītabhīḥ surasaṃghātam uvācedaṃ tato baliḥ / **HV_App.I,42B.2804**194:2

balir uvāca

tribhiḥ kiṃ tava viprendra padaiḥ pravadatāṃ vara / HV_App.I,42B.2805

śataṃ śatasahasrāṇāṃ padānāṃ mārgatāṃ bhavān // HV_App.I,42B.2806

śukra uvāca

mā dadasva mahābāho na taṃ vetsi mahāsura / HV_App.I,42B.2807

eṣa māyāpraticchanno bhagavān pravaro hariḥ // HV_App.I,42B.2808

vāmanaṃ rūpam āsthāya śakrapriyahitepsayā / HV_App.I,42B.2809

tvāṃ vañcayitum āyāto baṭurūpadharo vibhuḥ // HV_App.I,42B.2810

evam uktaḥ sa śukreṇa ciraṃ saṃcintya vai baliḥ / HV_App.I,42B.2811

k: G3 ins. :k

balir dānavarājas tu avajñāya tu tad vacaḥ / **HV_App.I,42B.2811**195:1

praharṣeṇa samāyuktaḥ kiṃ ataḥ pātram iṣyate // HV_App.I,42B.2812

gṛhya haste tv asaṃbhrānto bhṛṅgāraṃ kanakāmayam / HV_App.I,42B.2813

balir uvāca

viprendra prāṅmukhas tiṣṭha sthito 'si kamalekṣaṇa // HV_App.I,42B.2814

pratīccha dehi kiṃ bhūmiṃ kiṃmātrā bhoḥ padatrayam / HV_App.I,42B.2815

dattaṃ vaḥ pātaya jalaṃ naiva mithyā bhaved guruḥ // HV_App.I,42B.2816

śukra uvāca

bho na deyaṃ kuto daitya vijñāto 'yaṃ yathā dhruvam / HV_App.I,42B.2817

ko 'yaṃ viṣṇur aho prītir vañcitas tvaṃ na vañcitaḥ // HV_App.I,42B.2818

balir uvāca

kathaṃ sa nātho 'yaṃ viṣṇur yajñe svayam upasthitaḥ / HV_App.I,42B.2819

dāsyāmi devadevāya yad yad icchaty ayaṃ prabhuḥ // HV_App.I,42B.2820

ko vānyaḥ pātrabhūto 'smād viṣṇoḥ parataraṃ bhavet / HV_App.I,42B.2821

evam uktvā baliḥ śīghraṃ pātayām āsa vai jalam // HV_App.I,42B.2822

vāmana uvāca

padāni trīṇi daityendra paryāptāni mamānagha / HV_App.I,42B.2823

yan mayā pūrvam uktaṃ hi tat tathā na tad anyathā // HV_App.I,42B.2824

k: After line 2824, K1 Ñ2 V1.3 B Dn Ds D4.6 T1.2 G1.3-5 M2.4 ins. :k vaiśaṃpāyana uvāca

ity etad vacanaṃ śrutvā vāmanasya mahaujasaḥ / **HV_App.I,42B.2824**196:1

kṛṣṇājinottarīyaṃ sa kṛtvā vairocanis tadā // **HV_App.I,42B.2824**196:2

evam astv iti daityeśo vākyam uktvārisūdanaḥ / **HV_App.I,42B.2824**196:3

tato vārisamāpūrṇaṃ bhṛṅgāraṃ sa parāmṛśat // **HV_App.I,42B.2824**196:4

vāmano hy asurendrasya cikīrṣuḥ kadanaṃ mahat / **HV_App.I,42B.2824**196:5

kṣipraṃ prasārayām āsa daityakṣayakaraṃ karam / **HV_App.I,42B.2824**196:6

prāṅmukhaś cāpi daityeśas tasmai sumanasā jalam / **HV_App.I,42B.2824**196:7

dātukāmaḥ kare yāvat tāvat taṃ pratyabodhayat // **HV_App.I,42B.2824**196:8

tasya tad rūpam ālokya acintyasyāmitaujasaḥ / **HV_App.I,42B.2824**196:9

abhūtapūrvaṃ devārthaṃ jihīrṣoḥ śriyam āsurīm / **HV_App.I,42B.2824**196:10

iṅgitajño 'grataḥ sthitvā prahrādas tv abravīd vacaḥ // **HV_App.I,42B.2824**196:11

prahrāda uvāca

mā dadasva jalaṃ haste baṭor vāmanarūpiṇaḥ / **HV_App.I,42B.2824**196:12

sa tv asau yena te pūrvaṃ nihataḥ prapitāmahaḥ / **HV_App.I,42B.2824**196:13

viṣṇur eva mahāprājñas tvāṃ vañcayitum āgataḥ // **HV_App.I,42B.2824**196:14

balir uvāca

hanta tasmai pradāsyāmi devāyemaṃ pratigraham / **HV_App.I,42B.2824**196:15

anugrahakaraṃ devam īdṛśaṃ jagataḥ prabhum // **HV_App.I,42B.2824**196:16

brahmaṇo 'pi garīyāṃsaṃ pātraṃ lapsyāmahe vayam / **HV_App.I,42B.2824**196:17

avaśyaṃ cāsuraśreṣṭha dātavyaṃ dīkṣitena vai // **HV_App.I,42B.2824**196:18

ity uktvāsurasaṃghānāṃ madhye vairocanis tadā / **HV_App.I,42B.2824**196:19

devāya pradadau tasmai padāni trīṇi viṣṇave // **HV_App.I,42B.2824**196:20

prahrāda uvāca

dānaveśvara mā dās tvaṃ viprāyāsmai pratigraham / **HV_App.I,42B.2824**196:21

nainaṃ vipraśiśuṃ manye nedṛśo bhavati dvijaḥ // **HV_App.I,42B.2824**196:22

rūpeṇānena daityendra satyam etad bravīmi te / **HV_App.I,42B.2824**196:23

nārasiṃham ahaṃ manye tam eva punar āgatam // **HV_App.I,42B.2824**196:24

evam uktas tadā tena prahrādenāmitaujasā / **HV_App.I,42B.2824**196:25

prahrādam abravīd vākyam idaṃ nirbhartsayann iva // **HV_App.I,42B.2824**196:26

balir uvāca

dehīti yācate yo hi pratyākhyāti ca yo 'sura / **HV_App.I,42B.2824**196:27

ubhayor apy alakṣyā vai bhāgas taṃ viśate naram // **HV_App.I,42B.2824**196:28

pratijñāya tu yo vipre na dadāti pratigraham / **HV_App.I,42B.2824**196:29

sa yāti narakaṃ pāpī mitragotrasamanvitaḥ // **HV_App.I,42B.2824**196:30

alakṣmībhayabhīto 'haṃ dadāmy asmai vasuṃdharām / **HV_App.I,42B.2824**196:31

pratigrahītā cāpy anyaḥ kaścid asmād dvijo 'tha vai // **HV_App.I,42B.2824**196:32

nādhiko vidyate yasmāt tad dadāmi vasuṃdharām / **HV_App.I,42B.2824**196:33

hṛdayasya ca me tuṣṭiḥ parā bhavati dānava // **HV_App.I,42B.2824**196:34

dṛṣṭvā vāmanarūpeṇa yācantaṃ dvijapuṅgavam / **HV_App.I,42B.2824**196:35

eṣa tasmāt pradāsyāmi na sthāsyāmi nivāritaḥ // **HV_App.I,42B.2824**196:36

bhūyaś ca prābravīd enaṃ vāmanaṃ baṭurūpiṇam / **HV_App.I,42B.2824**196:37

k: CE prābavīd :k

svalpaiḥ svalpamate kiṃ te padais tribhir anuttamam / **HV_App.I,42B.2824**196:38

kṛtsnāṃ dadāmi te vipra pṛthivīṃ sāgarair vṛtām // **HV_App.I,42B.2824**196:39

vāmana uvāca

na pṛthvīṃ kāmaye kṛtsnāṃ saṃtuṣṭo 'smi padais tribhiḥ / **HV_App.I,42B.2824**196:40

eṣa eva ruciṣyo me varo dānavasattama / **HV_App.I,42B.2824**196:41

k: After line 24 of *196, Ñ2 ins. :k

kṛtvārdhaṃ tanu siṃhasya narasyaiva paraṃ tathā / **HV_App.I,42B.2824**196A:1

devakāryapraticchannaḥ sarvabhūtasukhāvahaḥ // **HV_App.I,42B.2824**196A:2

devānāṃ kāryasiddhyarthaṃ nānāṃśe ni*taḥ punaḥ / **HV_App.I,42B.2824**196A:3

karoti kadanaṃ netra(?) duṣṭānāṃ pāpakarmiṇām // **HV_App.I,42B.2824**196A:4

eka eva asau devaḥ kāryārthe bahutāṃ gataḥ / **HV_App.I,42B.2824**196A:5

āpo bhūḥ khaṃ sarṣigaṇā devā jyotir gaṇādayaḥ // **HV_App.I,42B.2824**196A:6

vāyu anilendurddhā bhūdharā vīrudhādayaḥ / **HV_App.I,42B.2824**196A:7

yad aṃśabhūtāḥ sarve te sa eva punar āgataḥ // **HV_App.I,42B.2824**196A:8

ātmānaṃ baṭum āsthāya yayāca tvāṃ sureśvara / **HV_App.I,42B.2824**196A:9

na deyaṃ hi na deyaṃ hi iti me niścitā matiḥ / **HV_App.I,42B.2824**196A:10

k: After line 33 of *196, Ñ2 ins. :k

sa kathaṃ yācate māṃ tu baṭur bhūtvā hariḥ svayam / **HV_App.I,42B.2824**196B:11

padāni trīṇi daityendra yajñavāṭe tataḥ punaḥ // **HV_App.I,42B.2824**196B:12

na vidyate sukṛtaṃ tāta yena sa dṛṣṭim āgataḥ / **HV_App.I,42B.2824**196B:13

yaṃ dhyāyanti ca manasā yogino niyame sthitāḥ / **HV_App.I,42B.2824**196B:14

brahmadevo bhavaś caiva yaṃ na paśyati cakṣuṣā // **HV_App.I,42B.2824**196B:15

niyamena vinā tāta bhaktyā vā bhajatā mayi / **HV_App.I,42B.2824**196B:16

īdṛśo yadi so bhūtaḥ ataḥ para karomi kim / **HV_App.I,42B.2824**196B:17

k: After line 36 of *196, T1.2 G1.3.5 M2.4 ins. :k

tataḥ śukro mahātejā nivavāra mahābalim / **HV_App.I,42B.2824**196C:18

kartavyaṃ naitad ity evaṃ māyeyaṃ prāyikī nṛpa // **HV_App.I,42B.2824**196C:19

balir dānavarājas tu avajñāya ca tad vacaḥ / **HV_App.I,42B.2824**196C:20

vaiśaṃpāyana uvāca

tathāstv iti baliḥ procya sparśayām āsa dānavaḥ / HV_App.I,42B.2825

k: Ñ1 ins. :k

kampayāmy aśayām āsa tujena hṛdayena ca (?) / **HV_App.I,42B.2825**197:21

padāni trīṇi devāya viṣṇave 'mitatejase // HV_App.I,42B.2826

k: D6 T1.2 G1.3-5 M2.4 ins. :k

dadau ca sodakaṃ daityo vāmanāya jagatpatiḥ / **HV_App.I,42B.2826**198:1

asakṛt pratiṣiddho 'pi śukreṇa prabhumantriṇā / **HV_App.I,42B.2826**198:2

toye tu patite haste vāmano 'bhūd avāmanaḥ / HV_App.I,42B.2827

sarvadevamayaṃ rūpaṃ darśayām āsa vai prabhuḥ // HV_App.I,42B.2828

bhūḥ pādau dyauḥ śiraś cāsya candrādityau ca cakṣuṣī / HV_App.I,42B.2829

pādāṅgulyaḥ piśācāś ca hastāṅgulyaś ca guhyakāḥ // HV_App.I,42B.2830

viśvedevāś ca jānusthā jaṅghe sādhyāḥ surottamāḥ / HV_App.I,42B.2831

yakṣā nakheṣu saṃbhūtā lekhāś cāpsarasas tathā // HV_App.I,42B.2832

dṛṣṭir dhiṣṇyāni vipulāḥ keśāḥ sūryāṃśavas tathā / HV_App.I,42B.2833

tārakā lomakūpāni lomāni ca maharṣayaḥ // HV_App.I,42B.2834

bāhavo vidiśaś cāsya diśaḥ śrotraṃ tathaiva ca / HV_App.I,42B.2835

aśvinau śravaṇau cāsya nāsā vāyur mahābalaḥ // HV_App.I,42B.2836

prasādaś candramāś caiva mano dharmas tathaiva ca / HV_App.I,42B.2837

satyam asyābhavad vāṇī jihvā devī sarasvatī // HV_App.I,42B.2838

grīvāditir mahādevī tāluḥ sūryaś ca dīptamān / HV_App.I,42B.2839

dvāraṃ svargasya nābhir vai mitras tvaṣṭā ca vai bhruvau // HV_App.I,42B.2840

mukhaṃ vaiśvānaraś cāsya vṛṣaṇau tu prajāpatiḥ / HV_App.I,42B.2841

hṛdayaṃ bhagavān brahmā puṃstvaṃ vai kaśyapo muniḥ // HV_App.I,42B.2842

pṛṣṭhe 'sya vasavo devā marutaḥ sarvasaṃdhiṣu / HV_App.I,42B.2843

sarvacchandāṃsi daśanā jyotīṃṣi vimalāḥ prabhāḥ // HV_App.I,42B.2844

uro rudro mahādevo dhairyaṃ cāsya mahārṇavaḥ / HV_App.I,42B.2845

udaraṃ cāsya gandharvā bhujagāś ca mahābalāḥ // HV_App.I,42B.2846

lakṣmīr medhā dhṛtiḥ kāntiḥ sarvavidyāś ca vai kaṭiḥ / HV_App.I,42B.2847

lalāṭam asya paramaṃ svasthānaṃ paramātmanaḥ // HV_App.I,42B.2848

sarvajyotīṃṣi yānīha tapaḥ śakras tu devarāṭ / HV_App.I,42B.2849

tasya devādhidevasya tejaś cāsīn mahātmanaḥ // HV_App.I,42B.2850

stanau kakṣau ca vedāś ca oṣṭhau cāsya makhāḥ sthitāḥ / HV_App.I,42B.2851

iṣṭayaḥ paśubandhāś ca dvijānāṃ ceṣṭitāni ca // HV_App.I,42B.2852

tasya devamayaṃ rūpaṃ dṛṣṭvā viṣṇor mahāsurāḥ / HV_App.I,42B.2853

abhisarpanti saṃkruddhāḥ pataṃgā iva pāvakam // HV_App.I,42B.2854

Colophon

śṛṇu nāmāni sarveṣāṃ rūpāṇy abhijanāni ca / HV_App.I,42B.2855

k: Before line 2855, D6 T1.2 G1.3-5 M2.4 ins. :k vaiśaṃpāyanaḥ

etasminn antare devaṃ jṛmbhamāṇaṃ janārdanam / **HV_App.I,42B.2855**199:1

ṛṣayo janalokasthā dṛṣṭvā devaṃ tathāvidham / **HV_App.I,42B.2855**199:2

astuvan bhaktinamrās te sanakādyā munīśvarāḥ // **HV_App.I,42B.2855**199:3

jaya deva jagannātha bhūtabhāvana bhāvana / **HV_App.I,42B.2855**199:4

jaya viśva prabho viṣṇo jaya vāmana mādhava // **HV_App.I,42B.2855**199:5

namaḥ sahasraśirase devadeva jagatpate / **HV_App.I,42B.2855**199:6

jayācyuta hare viṣṇo jayājeya jagatpate // **HV_App.I,42B.2855**199:7

natāḥ sma bhūtādhipam ādidevaṃ @ **HV_App.I,42B.2855**199:8

jagajjanitraṃ sakalasya jantoḥ | **HV_App.I,42B.2855**199:9

parāvareśaṃ paramaṃ vareṇyaṃ @ **HV_App.I,42B.2855**199:10

namo namaḥ satyajagatpate te || **HV_App.I,42B.2855**199:11

viśvasya dhātāram aṇīyasām aṇuṃ @ **HV_App.I,42B.2855**199:12

vedāntavedyaṃ param āmananti | **HV_App.I,42B.2855**199:13

tam ādidevaṃ varadaṃ vareṇyaṃ @ **HV_App.I,42B.2855**199:14

natāḥ sma taṃ jagatāṃ patim ādibhūtam || **HV_App.I,42B.2855**199:15

namo namo jagannātha viṣṇo deva jagatpate / **HV_App.I,42B.2855**199:16

tvām eva vividhā vedā vadanti brahma śāśvatam // **HV_App.I,42B.2855**199:17

jaya deva hare kṛṣṇa jaya vāmana pāvana / **HV_App.I,42B.2855**199:18

tvayy eva sakalaṃ lokaṃ paśyāmo jagatīpate // **HV_App.I,42B.2855**199:19

sarvātman sarvabhūteśa namas te 'stu janārdana / **HV_App.I,42B.2855**199:20

iti stuto jagannātho vyajṛmbhata jagatpatiḥ / **HV_App.I,42B.2855**199:21

samakṣaṃ sarvabhūtānāṃ yāvad brahmāṇḍasaṃsthitaḥ // **HV_App.I,42B.2855**199:22

dakṣiṇo 'py asya devasya pādapadmadalaṃ prabhum / **HV_App.I,42B.2855**199:23

brahmalokaṃ samāyāti brahmaṇā tatra pūjitaḥ // **HV_App.I,42B.2855**199:24

itaraś ca mahāpādaḥ padmakiṃjalkasaṃnibhaḥ / **HV_App.I,42B.2855**199:25

rasātalagatasyātha śeṣasyopari saṃsthitaḥ / **HV_App.I,42B.2855**199:26

tatra nāgāḥ parivṛtāḥ samānarcuḥ padaṃ mahat // **HV_App.I,42B.2855**199:27

evaṃ vijṛmbhatas tasya bāhavo vividhābhavan / **HV_App.I,42B.2855**199:28

sahasrabāhavo viṣṇoḥ pūrvāṃ diśam upāyayuḥ // **HV_App.I,42B.2855**199:29

yābhyāṃ sahasram anye tu vāruṇīṃ ca tathāpare / **HV_App.I,42B.2855**199:30

kauberīm apare viṣṇoḥ sahasraṃ bāhavo 'bhavan // **HV_App.I,42B.2855**199:31

antarā ca sahasrāṇi bāhūnāṃ yānti cakriṇaḥ // **HV_App.I,42B.2855**199:32

kecic chaṅkhaṃ samādaghmuḥ kecic chārṅgaṃ vicikṣipuḥ / **HV_App.I,42B.2855**199:33

anye khaḍgān samājahrur apare śaktitomarān // **HV_App.I,42B.2855**199:34

anye parighasaktāḥ syur itare pāśino bhavan / **HV_App.I,42B.2855**199:35

bahūni subahūny āsan bhīmarūpāṇi saṃtatam / **HV_App.I,42B.2855**199:36

evaṃ vicitrarūpo 'sau vyajṛmbhata jagatpatiḥ // **HV_App.I,42B.2855**199:37

Colophon vaiśaṃpāyanaḥ

etasminn antare kruddhā dānavāḥ śastrayodhinaḥ / **HV_App.I,42B.2855**199:38

abhipetur jagannāthaṃ jṛmbhamāṇam itas tataḥ / **HV_App.I,42B.2855**199:39

k: For line 15 of *199, D6 subst. :k

natāḥ sma he bhūpatim ādidevam | **HV_App.I,42B.2855**199A:1

k: After line 17 of *199, D6 ins. :k

iti stuto jagannātho vyajṛmbhata jagatpatiḥ / **HV_App.I,42B.2855**199B:2

k: After line 18a of *199, T2 G1-2.4 M2.4 ins. :k

jaya bhāvana vāmana | **HV_App.I,42B.2855**199C:3

tyayy eva sakalaṃ lokaṃ paśyāmo jagatīpate // **HV_App.I,42B.2855**199C:4

sarvātma sarvabhūteśa namas te 'stu janārdana / **HV_App.I,42B.2855**199C:5

iti stuto jagannātho vyajṛmbhata jagatpatiḥ / **HV_App.I,42B.2855**199C:6

samakṣaṃ sarvabhūtānāṃ @ **HV_App.I,42B.2855**199C:7

āyudhāni ca mukhyāni dānavānāṃ mahātmanām // HV_App.I,42B.2856

vipracittiḥ śibiḥ śaṅkur ayaḥśaṅkus tathaiva ca / HV_App.I,42B.2857

ayaḥśirā aśvaśirā hayagrīvaś ca vīryavān // HV_App.I,42B.2858

vegavān ketumān ugraḥ sogravyagro mahāsuraḥ / HV_App.I,42B.2859

puṣkaraḥ puṣkalaś caiva sāśvo 'śvapatir eva ca // HV_App.I,42B.2860

prahrādo 'śvaśirāḥ kumbhaḥ saṃhrādo gaganapriyaḥ / HV_App.I,42B.2861

anuhrādo hariharau varāhaḥ saṃharo 'rujaḥ // HV_App.I,42B.2862

vṛṣaparvā virūpākṣo aticandraḥ sulocanaḥ / HV_App.I,42B.2863

niṣprabhaḥ suprabhaḥ śrīmāṃs tathaiva ca nirūdaraḥ // HV_App.I,42B.2864

ekacakro mahācakro dvicakraḥ kālasaṃnibhaḥ / HV_App.I,42B.2865

k: T1.2 G1.3-5 M2.4 ins. :k

ekavaktro mahāvaktro vidyujjihvograkarmakṛt / **HV_App.I,42B.2865**200:8

śarabhaḥ śalabhaś caiva kuṇapaḥ kulapaḥ krathaḥ // HV_App.I,42B.2866

bṛhatkīrtir mahāgarbhaḥ śaṅkukarṇo mahādhvaniḥ / HV_App.I,42B.2867

dīrghajihvo 'rkavadano mṛdubāhur mṛdupriyaḥ // HV_App.I,42B.2868

vāyur gaviṣṭho namuciḥ śambaro vikṣaro mahān / HV_App.I,42B.2869

candrahantā krodhahantā krodhavardhana eva ca // HV_App.I,42B.2870

kālakaḥ kālakākṣaś ca vṛtraḥ krodho vimokṣaṇaḥ / HV_App.I,42B.2871

gaviṣṭhaś ca haviṣṭhaś ca pralambo narakaḥ pṛthuḥ // HV_App.I,42B.2872

candratāpanavātāpī ketumān baladarpitaḥ / HV_App.I,42B.2873

asilomā pulomā ca bāṣkalaḥ pramado madaḥ // HV_App.I,42B.2874

śṛgālavadanaś caiva karālaḥ keśir eva ca / HV_App.I,42B.2875

ekākṣaś ca varāhaś ca tuhuṇḍaḥ sṛmalaḥ sṛpaḥ // HV_App.I,42B.2876

ete cānye ca bahavaḥ kramamāṇaṃ trivikramam / HV_App.I,42B.2877

upatasthur mahātmānaṃ viṣṇuṃ daityagaṇās tadā // HV_App.I,42B.2878

pāśodyatakarāḥ ke 'pi vyāditāsyāḥ kharasvanāḥ / HV_App.I,42B.2879

śataghnīcakrahastāś ca vajrahastās tathāpare // HV_App.I,42B.2880

khaḍgapaṭṭiśahastāś ca paraśvadhadharāḥ pare / HV_App.I,42B.2881

prāsamudgarahastāś ca tathā parighapāṇayaḥ // HV_App.I,42B.2882

mahāśanivyagrakarā śūlahastā mahābalāḥ / HV_App.I,42B.2883

k: V3 ins. :k

mahāmudgarahastāś ca gadāhastās tathā pare / **HV_App.I,42B.2883**201:1

mahāvṛkṣodyatakarās tathaiva ca dhanurdharāḥ // HV_App.I,42B.2884

k: Ñ2 V1 B Ds2 T1.2 G1.4-5 M2.4 ins. after line 2884, Ñ1 Dn D3 after line 2885 :k

mahāpaṭṭiśahastāś ca tathā musalapāṇayaḥ / **HV_App.I,42B.2884**202:1

gadābhuśuṇḍihastāś ca vajrahastās tathāpare / HV_App.I,42B.2885

asikampanahastāś ca dānavā yuddhadurmadāḥ / HV_App.I,42B.2886

nānāpraharaṇā ghorā nānāveṣā mahābalāḥ // HV_App.I,42B.2887

kūrmakukkuṭavaktrāś ca hastivaktrās tathāpare / HV_App.I,42B.2888

kharoṣṭravadanāś caiva varāhavadanās tathā // HV_App.I,42B.2889

bhīmā makaravaktrāś ca śiśumāramukhās tathā / HV_App.I,42B.2890

mārjāraśukavaktrāś ca dīrghavaktrāś ca dānavaḥ // HV_App.I,42B.2891

guruḍānanāḥ khaḍgamukhā mayūravadanās tathā / HV_App.I,42B.2892

aśvavaktrā babhruvaktrā ghorā mṛgamukhās tathā // HV_App.I,42B.2893

k: Ds ins. after line 2893; V1.3 Cal. ed. after line 2895:k

śākhāmṛgānanāḥ śūrā chāgāvimahiṣānanāḥ / **HV_App.I,42B.2893**203:1

sārameyumukhā raudrāḥ krauñcavaktrāś ca dānavāḥ / **HV_App.I,42B.2893**203:2

uṣṭraśalyakavaktrāś ca krauñcavaktrāś dānavāḥ / HV_App.I,42B.2894

nakulaśyenavaktrāś ca pārāvatamukhāstathā / HV_App.I,42B.2895

k: CE --mukhā tathā :k

cakravākamukhāś caiva godhāvaktrās tathāpare / HV_App.I,42B.2896

k: Ds ins. after line 2896 :k k: B1 after line 2897:k

nakraghorānanāḥ krūrā ṛkṣaśārdūlavaktrakāḥ / **HV_App.I,42B.2896**204:1

khaḍgisiṃhamukhāś caiva mayūradanās tathā / **HV_App.I,42B.2896**204:2

tathā mṛgānanāḥ śūrā gojāvimahiṣānanāḥ // HV_App.I,42B.2897

k: G3.4 ins. :k

sārameyamukhā raudrāś cāṣṭavaktrāś ca dānavāḥ / **HV_App.I,42B.2897**205:1

kṛkalāsamukhāś caiva vyāghravaktrās tathāpare / HV_App.I,42B.2898

ṛkṣaśārdūlavaktrāś ca siṃhavaktrās tathāpare // HV_App.I,42B.2899

k: G3 ins. :k

nakrameṣānanāḥ krūrā anye ca garuḍānanāḥ / **HV_App.I,42B.2899**206:1

khaḍgaśyenamukhāś caiva mayūravadanās tathā / **HV_App.I,42B.2899**206:2

gajendracarmavasanās tathā kṛṣṇājināmbarāḥ / HV_App.I,42B.2900

cīrasaṃvṛtagātrāś ca tathā phalakavāsasaḥ // HV_App.I,42B.2901

uṣṇīṣiṇo mukuṭinas tathā kuṇḍalino 'surāḥ / HV_App.I,42B.2902

kirīṭino lambaśikhāḥ kambugrīvāḥ suvarcasaḥ // HV_App.I,42B.2903

nānāveṣadharā daityā nānāmālyānulepanāḥ / HV_App.I,42B.2904

svāny āyudhāni dīptāni pragṛhyāsurasattamāḥ / HV_App.I,42B.2905

kramamāṇaṃ hṛṣīkeśam upatiṣṭhanti dānavāḥ // HV_App.I,42B.2906

k: T1.2 G1.3-5 M2.4 ins. :k

kecic chūlaiḥ samājaghnur anye parighasāyukaiḥ / **HV_App.I,42B.2906**207:1

kuntaiḥ kuṭhāraiḥ parighair asibhis tomaraiḥ śaraiḥ // **HV_App.I,42B.2906**207:2

bāhubhir muṣṭibhiś caiva talair dantair nakhais tathā / **HV_App.I,42B.2906**207:3

yathāśakti yathāyogaṃ kuryur yuddhaṃ hi dānavāḥ / **HV_App.I,42B.2906**207:4

pramathya sarvān daiteyān pādahastatalaiḥ prabhuḥ / HV_App.I,42B.2907

k: V1.3 B1 Cal. ed. ins. :k

jahāra tridivaṃ devas tribhir vikramaṇair hariḥ / **HV_App.I,42B.2907**208:1

k: On the other hand, T1.2 G1.3-5 M2.4 ins. after line 2907 :k

daityendrān sa samāgatya bāhubhiś ca tathā parān / **HV_App.I,42B.2907**209:1

niḥśeṣaṃ dānavabalaṃ cakāra harir īśvaraḥ / **HV_App.I,42B.2907**209:2

rūpaṃ kṛtvā mahākāyaṃ jahārāśu sa medinīm // HV_App.I,42B.2908

k: Ñ2 B1.2 T2 G1 ins. :k

trailokyaṃ kramamāṇasya dyutir ādityasaṃbhavā / **HV_App.I,42B.2908**210:1

tasya vikramato bhūmiṃ candrādityau stanāntare / HV_App.I,42B.2909

nabhaḥ prakramamāṇasya sakthideśe vyavasthitau // HV_App.I,42B.2910

paraṃ vikramamāṇasya jānudeśe vyavasthitau / HV_App.I,42B.2911

viṣṇor amitavīryasya vadanty evaṃ dvijātayaḥ // HV_App.I,42B.2912

jitvā lokatrayaṃ kṛtsnaṃ hatvā cāsurapuṃgavān / HV_App.I,42B.2913

dadau śakrāya vasudhāṃ harir lokanamaskṛtaḥ // HV_App.I,42B.2914

k: T2 G1.3-5 M2.4 ins. :k

puraṃdarāya pradadau trailokyaṃ puruṣottamaḥ / **HV_App.I,42B.2914**211:1

prītas tasmai sureśāya dadau viṣṇur urukramaḥ / **HV_App.I,42B.2914**211:2

sutalaṃ nāma pātālam aghastād vasudhātale / HV_App.I,42B.2915

baler dattaṃ bhagavatā viṣṇunā prabhaviṣṇunā // HV_App.I,42B.2916

tad avāpyāsuraśreṣṭhaś cakāra matim uttamām / HV_App.I,42B.2917

rasātalatale vāsam akarod asurādhipaḥ // HV_App.I,42B.2918

tatrasthaś ca mahātejā dhyānaṃ paramam āsthitaḥ / HV_App.I,42B.2919

uvāca vacanaṃ dhīmān viṣṇuṃ lokanamaskṛtam / HV_App.I,42B.2920

kiṃ mayā deva kartavyaṃ brūhi sarvam aśeṣataḥ // HV_App.I,42B.2921

k: After line 2921a, D6 T1.2 G1.3-5 M2.4 ins. :k

pātāle vasatā prabho | **HV_App.I,42B.2921**212:1

śāsanaṃ tava viśveśa @ **HV_App.I,42B.2921**212:2

k: After line 2921, Ñ2 V3 T1 G4 ins. :k

tato daityādhipaṃ prāha devo viṣṇuḥ surottamaḥ / **HV_App.I,42B.2921**213:1

viṣṇur uvāca

dadāmi te mahābhāga parituṣṭo 'smi te 'sura / HV_App.I,42B.2922

varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi // HV_App.I,42B.2923

k: Ñ1 ins. after line 2923, B1.3 Ds subst. for line 2926:k

evam uktvā tato viṣṇur atha bhūyo 'surādhipam / **HV_App.I,42B.2923**214:1

mā ca śakrasya vacanaṃ pratihāsīḥ kathaṃcana / HV_App.I,42B.2924

aham ājñāpayāmi tvāṃ śreyaś caivam avāpsyasi // HV_App.I,42B.2925

k: G3.4 ins. :k

evam uktvā tadā viṣṇu+ narekaśaḥ surādhipam / **HV_App.I,42B.2925**215:1

k: Reading corrupt! Perhaps for "viṣṇur narakeśāsurādhipam"? :k

atha daityādhipaṃ prāha viṣṇur devādhipānujaḥ / HV_App.I,42B.2926

vācā paramayā devo vareṇyaḥ prabhur īśvaraḥ // HV_App.I,42B.2927

yat tvayā salilaṃ dattaṃ gṛhītaṃ pāṇinā mayā / HV_App.I,42B.2928

tasmāt te daitya devebhyo nāsti jātu bhayaṃ kvacit // HV_App.I,42B.2929

k: Ñ1 ins. :k

te tasmin parituṣṭiś ca varaṃ caitac chṛṇuṣva me / **HV_App.I,42B.2929**216:1

devadānavasaṃghānāṃ na te jīvitasaṃkṣayaḥ / **HV_App.I,42B.2929**216:2

k: T1.2 G1.3-5 M2.4 ins. after line 2929 :k

amaratvaṃ hi bhavato nāsti mṛtyuḥ pitus tava / **HV_App.I,42B.2929**217:1

dhyāhi māṃ satataṃ daitya matkathāparamo bhava / **HV_App.I,42B.2929**217:2

sutalaṃ nāma pātālaṃ tatra tvaṃ sānugo vasa / HV_App.I,42B.2930

sarvadaitygaṇaiḥ sārdhaṃ matprasādān mahāsura // HV_App.I,42B.2931

na ca te devadevasya śakrasyāmitatejasaḥ / HV_App.I,42B.2932

śāsanaṃ pratihantavyaṃ smaratā śāsanaṃ mama / HV_App.I,42B.2933

devatāś cāpi te sarvāḥ pūjyā eva mahāsura // HV_App.I,42B.2934

k: T1.2 G1.3-5 M2.4 ins. :k

pātālavāsino nityaṃ mānyās tava maharṣayaḥ / **HV_App.I,42B.2934**218:1

prāpsyase ca mahābhāga divyān kāmān yathepsitān / HV_App.I,42B.2935

iha cāmutra cākṣayyān vividhāṃś ca paricchadān // HV_App.I,42B.2936

daityādhipatyaṃ ca sadā matprasādād avāpsyasi / HV_App.I,42B.2937

bhogāṃś ca vividhān samyag yajñāṃś ca sahadakṣiṇān // HV_App.I,42B.2938

yadā caitāṃ mayā proktāṃ maryādāṃ cālayiṣyasi / HV_App.I,42B.2939

bandhiṣyanti tadā hi tvāṃ nāgapāśā mahābalāḥ // HV_App.I,42B.2940

namaskāryāś ca te nityaṃ mahendrādyā divaukasaḥ / HV_App.I,42B.2941

mama jyeṣṭhaḥ suraśreṣṭhaḥ śāsanaṃ pratigṛhyatām // HV_App.I,42B.2942

balir uvāca

devadeva mahābhāga śaṅkhacakragadādhara / HV_App.I,42B.2943

surāsuraguruśreṣṭha sarvalokamaheśvara // HV_App.I,42B.2944

k: D6 T1.2 G1.3-5 M2.4 ins. :k

namas karomi deveśaṃ tvāṃ sadā jagatīpate / **HV_App.I,42B.2944**219:1

tvam eva mama govinda śaraṇaṃ nānya eva hi // **HV_App.I,42B.2944**219:2

cintayāmi jagannātha tvām eva satataṃ hare / **HV_App.I,42B.2944**219:3

idaṃ mama hare viṣṇo vadasvādya hitaṃ vibho / **HV_App.I,42B.2944**219:4

tatrāsato me pātāle bhāgaṃ brūhi surottama // HV_App.I,42B.2945

k: Ñ2 V1.3 B2 Ds D3 T1.2 G1.3-5 M2.4 ins. :k

kathaṃ tatra mayā stheyaṃ vibudhānāṃ maheśvara / **HV_App.I,42B.2945**220:1

mamānnam aśanaṃ deva prāśanārtham ariṃdama / HV_App.I,42B.2946

tad vadasva suraśreṣṭha tṛptir yena mamākṣayā // HV_App.I,42B.2947

bhagavān uvāca

aśrotriyaṃ śrāddam adhītam avratam @ HV_App.I,42B.2948

adakṣiṇaṃ yajñam anṛtvijā hutam | HV_App.I,42B.2949

aśraddhayā dattam asaṃskṛtaṃ havir @ HV_App.I,42B.2950

ete pradattās tava daitya bhāgāḥ || HV_App.I,42B.2951

puṇyaṃ maddveṣiṇāṃ yac ca madbhaktadveṣiṇāṃ tathā / HV_App.I,42B.2952

k: D6 T1.2 G1.3-5 M2.4 ins. :k

kathāsu mama daityendra kathyamānāsu yatra ha / **HV_App.I,42B.2952**221:1

aśṛṇvan yo naro gacchet tasya saṃvatsarārjitam / **HV_App.I,42B.2952**221:2

yatnena mahatā vāpi tava sarvaṃ bhaviṣyati // **HV_App.I,42B.2952**221:3

aśuśrūṣur hared vidyāṃ sā tavāstu bale parā // **HV_App.I,42B.2952**221:4

śudrānnam aśnatām yeṣāṃ puṇyaṃ yac cārjitaṃ mahat / **HV_App.I,42B.2952**221:5

kṣudravidyārjitaṃ puṇyaṃ śrutismṛtivivarjitam / **HV_App.I,42B.2952**221:6

vedoktaṃ yat parityajya dharmam anyaṃ prakurvataḥ / **HV_App.I,42B.2952**221:7

krayavikrayasaktānāṃ puṇyaṃ yac cāgnihotriṇām // HV_App.I,42B.2953

aśraddhayā ca yad dānaṃ dadatām yajatāṃ yathā / HV_App.I,42B.2954

tat sarvaṃ tava daityendra matprasādād bhaviṣyati // HV_App.I,42B.2955

k: K2 ins. :k

śaradṛtau dinaikaṃ ca rājyaṃ tava bhaviṣyati / **HV_App.I,42B.2955**222:1

pānabhojanasaṃyuktaṃ lakṣyāyuḥkīrtikāri ca // **HV_App.I,42B.2955**222:2

brahmakṣatriyaviṭśūdra+ bandināṃ surapūjitam / **HV_App.I,42B.2955**222:3

sarvakāmasusaṃpūrṇaṃ madprasādād bhaviṣyati / **HV_App.I,42B.2955**222:4

vaiśaṃpāyana uvāca

etac chrutvā tu vacanaṃ balir viṣṇor mahātmanaḥ / HV_App.I,42B.2956

k: T1.2 G1.3-5 M2.4 ins. :k

praṇamya pātālatalaṃ yayau vāsāya bhārata / **HV_App.I,42B.2956**223:1

evam astv iti taṃ proktvā pātālam asuro gataḥ / HV_App.I,42B.2957

k: After line 2957, Ñ1 ins. :k

gateṣv atha mahābāhur viṣnuḥ satyaparākramaḥ / **HV_App.I,42B.2957**224:1

cintayām āsa bhagavān pravibhāgaṃ jite(?)s tadā // **HV_App.I,42B.2957**224:2

atha cintayatas tasya devā brahmādayo nṛpa / **HV_App.I,42B.2957**224:3

te gatā jatvare(?) cainaṃ bhagavantaṃ mahādyutim / **HV_App.I,42B.2957**224:4

divyāṃ vai surarājyajña sattvopāyāni nisvanaiḥ / **HV_App.I,42B.2957**224:5

pātālaṃ pātito divyā nigṛhāṇaṃ ca te kṣayāḥ / **HV_App.I,42B.2957**224:6

niṣekam idaṃ sarvaṃ kṛtaṃ te 'surasūdanaḥ / **HV_App.I,42B.2957**224:7

kṛṣṇāṣiṣa mahābāho vibhāgaṃ cintayat tadā / **HV_App.I,42B.2957**224:8

abravīc ca mahābāho rūpendro dānavāntakṛt / **HV_App.I,42B.2957**224:9

indro madhurayā vācā pālyatāṃ tridivaṃ punaḥ / **HV_App.I,42B.2957**224:10

praviveśa mahābhāgo devājñāṃ pratipālayan // HV_App.I,42B.2958

k: Ñ2 B Ds D6 T1.2 G1.3-5 M2.4 ins. :k

etasminn antare cāpi viṣṇus tridaśapūjitaḥ / **HV_App.I,42B.2958**225:1

k: D6 T1.2 G1.3-5 M2.4 cont. :k

jāmbavantaṃ samāhūya vacanaṃ cedam abravīt / **HV_App.I,42B.2958**226:1

macchāsanaṃ samādāya bherī saṃtāḍyatām iti // **HV_App.I,42B.2958**226:2

jāmbavān atha tac chrutvā bherīṃ saṃnādayan bahu / **HV_App.I,42B.2958**226:3

yatheṣṭaṃ saṃpravartantāṃ kriyāḥ sarvā munīśvara // **HV_App.I,42B.2958**226:4

devāḥ svasthānam āyantu daityāḥ sarve hatāśrayāḥ / **HV_App.I,42B.2958**226:5

na bhayaṃ vidyate kiṃcij jitaṃ bhagavatā jagat // **HV_App.I,42B.2958**226:6

baliḥ praviṣṭo 'tha rasātalaṃ mahad @ **HV_App.I,42B.2958**226:7

daityā gatāḥ sāgaram eva śeṣāḥ | **HV_App.I,42B.2958**226:8

svasthaṃ jagat sarvam idaṃ munīśvarāḥ @ **HV_App.I,42B.2958**226:9

kriyāḥ kriyatāṃ mahatīs tapodhanāḥ || **HV_App.I,42B.2958**226:10

vimucyantāṃ guhāḥ sarvāḥ parvatasyātha devatāḥ / **HV_App.I,42B.2958**226:11

sadā vedā hy adhīyantāṃ śīghraṃ nākaṃ prapadyatām / **HV_App.I,42B.2958**226:12

brāhmaṇāḥ svasti vo nityaṃ na bhayaṃ vidyate kvacit / **HV_App.I,42B.2958**226:13

viṣṇur vikramato rājyaṃ jahāra balikaṇṭakāt // **HV_App.I,42B.2958**226:14

ity uktvā jāmbavān ṛkṣaḥ sthito meroś ca mastake / **HV_App.I,42B.2958**226:15

samāghnan bahuśas tūryam ājñayā keśavasya hi // **HV_App.I,42B.2958**226:16

tasya bherīravaṃ sarvaṃ jagad vikṣobhya saṃsthitam / **HV_App.I,42B.2958**226:17

pṛthivīm antarikṣaṃ ca pātālaṃ ca samaspṛśat // **HV_App.I,42B.2958**226:18

śrutvā tu bherīravam ādimūrter @ **HV_App.I,42B.2958**226:19

ājñākṛtaṃ sāgaraghoṣakalpam | **HV_App.I,42B.2958**226:20

lokāś ca sarve sacarācarāś ca @ **HV_App.I,42B.2958**226:21

svasthānam āyānti bhayaṃ vimucya || **HV_App.I,42B.2958**226:22

bhagavān api rājyānāṃ pravibhāgaṃ cakāra ha / HV_App.I,42B.2959

dadau pūrvāṃ diśaṃ caindrīṃ śakrāyāmitatejase // HV_App.I,42B.2960

yāmyāṃ yamāya devāya pitṛrājñe mahātmane // HV_App.I,42B.2961

paścimām tu diśaṃ prādād varuṇāya mahātmane / HV_App.I,42B.2962

uttarāṃ ca kuberāya yakṣādhipataye diśam / HV_App.I,42B.2963

aghastān nāgarājāya somāyordhvāṃ diśaṃ dadau // HV_App.I,42B.2964

evaṃ vibhajya trailokyaṃ viṣṇur balavatāṃ varaḥ / HV_App.I,42B.2965

k: Ñ1 ins. :k

vāsave ca pratiṣṭhāpya trailokyādhipatir mahān / **HV_App.I,42B.2965**227:1

k: V1.3 B1.3 Ds D6 ins. after line 2965:k

śokāpanayanaṃ cakre devānām ajitaḥ prabhuḥ / **HV_App.I,42B.2965**228:1

k: T1.2 G1.3-5 M2.4 ins. after line 2965 :k

akṣayaṃ cāmṛtatvaṃ ca dadau jāmbavate hariḥ / **HV_App.I,42B.2965**229:1

śokāpanayanaṃ dattvā devānāṃ surapūjitaḥ / **HV_App.I,42B.2965**229:2

jagāma tridivaṃ devaḥ pūjyamāno maharṣibhiḥ / HV_App.I,42B.2966

k: T1.2 G1.3.5 M2.4 ins. :k

nāradena jagannāthaḥ stūto devaiś ca pūjitaḥ / **HV_App.I,42B.2966**230:1

vāmanaḥ sarvabhūteṣu pratiṣṭāpyaiva vāsavam // HV_App.I,42B.2967

k: T1.2 G1.3 M2.4 ins. :k

adhikaṃ sarvabhūteṣu pratiṣṭhāpya ca keśavaḥ // **HV_App.I,44B.2967**231:1

iti te kathitaṃ sarvaṃ vāmanatvaṃ yathāgatam / **HV_App.I,44B.2967**231:2

hariḥ sarveśvaro viṣṇuḥ prāptaṃ devair yathā divam / **HV_App.I,44B.2967**231:3

tasmin prayāte durdharṣe vāmane 'mitatejasi / HV_App.I,42B.2968

sarve mumudire devāḥ puraskṛtya śatakratum // HV_App.I,42B.2969

gate tu tridivaṃ kṛṣṇe badhvā vairocaniṃ balim / HV_App.I,42B.2970

nāgaiḥ saptaśirobhiś ca kambalāśvatarādibhiḥ // HV_App.I,42B.2971

nāgabandhanaduḥkhārtaṃ baliṃ vairocaniṃ tataḥ / HV_App.I,42B.2972

papracchayāsau devarṣir nāradaḥ pratyapadyata // HV_App.I,42B.2973

sa taṃ kṛcchragataṃ dṛṣṭvā kṛpayābhipariplutaḥ / HV_App.I,42B.2974

uvāca dānavaśreṣṭhaṃ mokṣopāyaṃ dadāmi te // HV_App.I,42B.2975

stavaṃ devādhidevasya vāsudevasya dhīmataḥ / HV_App.I,42B.2976

anādinidhanasyāsya akṣayasyāvyayasya ca // HV_App.I,42B.2977

tam adhīṣvātha daityendra viśuddhenāntarātmanā / HV_App.I,42B.2978

tadgatas tanmanā bhūtvā drutaṃ mokṣam avāpsyasi // HV_App.I,42B.2979

tato virocanasutaḥ prāñjaliḥ prayataḥ śuciḥ / HV_App.I,42B.2980

mokṣaviṃśakam avyagro nāradāt samadhītavān // HV_App.I,42B.2981

tam adhītya stavaṃ divyaṃ nāradena samīritam / HV_App.I,42B.2982

pṛthivī coddhṛtā yena taṃ jajāpa mahāsuraḥ // HV_App.I,42B.2983

auṃ namo 'stv anantapataye akṣayāya mahātmane / HV_App.I,42B.2984

jaleśayāya devāya padmanābhāya viṣṇave // HV_App.I,42B.2985

saptasūryavapuḥ kṛtvā trīṃl lokān krāntavān asi / HV_App.I,42B.2986

bhagavan kālakālas tvaṃ tena satyena mokṣaya // HV_App.I,42B.2987

naṣṭacandrārkagagane kṣīṇayajñatapaḥkriye / HV_App.I,42B.2988

punaś cintayase lokāṃs tena satyena mokṣaya // HV_App.I,42B.2989

brahmarudrendravāyvagni+ saridbhujagaparvatāḥ / HV_App.I,42B.2990

tvatsthā dṛṣṭā dvijendreṇa tena satyena mokṣaya // HV_App.I,42B.2991

mārkaṇḍena purākalpe praviśya jaṭharaṃ tava / HV_App.I,42B.2992

carācaragataṃ dṛṣṭaṃ tena satyena mokṣaya // HV_App.I,42B.2993

eko vidyāsahāyas tvaṃ yogī yogam upāgataḥ / HV_App.I,42B.2994

punas trailokyam utsṛjya tena satyena mokṣaya // HV_App.I,42B.2995

jagmaśayyām upāsīno yoganidrām upāgataḥ / HV_App.I,42B.2996

lokāṃś cintayase bhūyas tena satyena mokṣaya // HV_App.I,42B.2997

vārāhaṃ rūpam āsthāya vedayajñapuraskṛtam / HV_App.I,42B.2998

dharā jaloddhṛtā yena tena satyena mokṣaya // HV_App.I,42B.2999

uddhṛtya daṃṣṭrayā yajñāṃs tripiṇḍān kṛtavān asi / HV_App.I,42B.3000

k: CE trīpiṇḍān :k

tvaṃ pitṝṇām api hare tena satyena mokṣaya // HV_App.I,42B.3001

pradudruvuḥ surāḥ sarve hiraṇyākṣabhayārditāḥ / HV_App.I,42B.3002

paritrātās tvayā deva tena satyena mokṣaya // HV_App.I,42B.3003

dīrghavaktreṇa rūpeṇa hiraṇyākṣasya saṃyuge / HV_App.I,42B.3004

śiro jahāra cakreṇa tena satyena mokṣaya // HV_App.I,42B.3005

bhagnamūrdhāsthimastiṣko hiraṇyakaśipuḥ purā / HV_App.I,42B.3006

huṃkāreṇa hato daityas tena satyena mokṣaya // HV_App.I,42B.3007

dānavābhyāṃ hṛtā vedā brahmaṇaḥ paśyataḥ purā / HV_App.I,42B.3008

paritrātās tvayā deva tena satyena mokṣaya // HV_App.I,42B.3009

kṛtvā hayaśirorūpam hatvā tu madhukaiṭabhau / HV_App.I,42B.3010

brahmaṇe te 'rpitā vedās tena satyena mokṣaya // HV_App.I,42B.3011

devadānavagandharvā yakṣasiddhamahoragāḥ / HV_App.I,42B.3012

antaṃ tava na paśyanti tena satyena mokṣaya // HV_App.I,42B.3013

apāntaratamā nāma jāto devasya vai sutaḥ / HV_App.I,42B.3014

kṛtāś ca tena vedārthās tena satyena mokṣaya // HV_App.I,42B.3015

vedayajñāgnihotrāṇi pitṛyajñahavīṃṣi ca / HV_App.I,42B.3016

rahasyaṃ tava devasya tena satyena mokṣaya // HV_App.I,42B.3017

ṛṣir dhīrghatamā nāma jātyandho guruśāpataḥ / HV_App.I,42B.3018

tvatprasādāc ca cakṣuṣmāṃs tena satyena mokṣaya // HV_App.I,42B.3019

grāhagrastaṃ gajendraṃ ca dīnaṃ mṛtyuvaśaṃ gatam / HV_App.I,42B.3020

bhaktaṃ mokṣitavāṃs tvaṃ hi tena satyena mokṣaya // HV_App.I,42B.3021

akṣayaś cāvyayaś ca tvaṃ brahmaṇyo bhaktavatsalaḥ / HV_App.I,42B.3022

ucchritānāṃ niyantāsi tena satyena mokṣaya // HV_App.I,42B.3023

śaṅkhaṃ cakraṃ gadāṃ padmaṃ śārṅgaṃ garuḍam eva ca / HV_App.I,42B.3024

prasādayāmi śirasā te bandhān mokṣayantu mām // HV_App.I,42B.3025

śaṅkhacakragadātūṇa+ śārṅgaṃ ca garuḍādayaḥ / HV_App.I,42B.3026

hariṃ prasādayām āsur baliṃ mokṣaya bandhanāt // HV_App.I,42B.3027

tataḥ prasanno bhagavān ādideśa khageśvaram / HV_App.I,42B.3028

garuḍaṃ nāgahantāraṃ baliṃ mokṣaya bandhanāt // HV_App.I,42B.3029

tato vikṣipya garuḍaḥ pakṣāvatulavikramaḥ / HV_App.I,42B.3030

jagāma vasudhāmūlaṃ yatrāste saṃyato baliḥ // HV_App.I,42B.3031

āgamaṃ tasya vijñāya nāgā muktvā mahāsuram / HV_App.I,42B.3032

yayuḥ purīṃ bhogavatīṃ vainateyabhayārditāḥ // HV_App.I,42B.3033

muktaṃ kṛṣṇaprasādena cintayānam adhomukham / HV_App.I,42B.3034

bhraṣṭaśriyam uvācedaṃ garutmān apapannagam // HV_App.I,42B.3035

dānavendra mahābāho viṣṇus tvām abravīt prabhuḥ / HV_App.I,42B.3036

mukto nivasa pātāle saputrajanabāndhavaḥ // HV_App.I,42B.3037

itasvayā na gantavyaṃ gavyūtim api dānava / HV_App.I,42B.3038

samayaṃ yadi bhindyās tvaṃ mūrdhā te śatadhā vrajet // HV_App.I,42B.3039

pakṣīndravacanaṃ śrutvā dānavendro 'bravīd idam / HV_App.I,42B.3040

sthito 'smi samaye tasya anantasya mahātmanaḥ // HV_App.I,42B.3041

jīvyopāyaṃ tu bhagavān mama kiṃcit karotu saḥ / HV_App.I,42B.3042

ihastho 'ham sukhāsīno yenāpyāye khageśvara // HV_App.I,42B.3043

bales tu vacanaṃ śrutvā garutmān idam abravit / HV_App.I,42B.3044

pūrvam eva kṛtas tena jīvyopāyo mahātmanā // HV_App.I,42B.3045

pravartiṣyanti ye yajñā vidhihīnā hy anṛtvijaḥ / HV_App.I,42B.3046

prāyaścittam ajānanto yajñabhāgas tatas tava // HV_App.I,42B.3047

na teṣāṃ yajñabhāgaṃ vai pratigṛhṇanti devatāḥ / HV_App.I,42B.3048

anenāpyāyitabalaḥ sukham atra nivatsyasi // HV_App.I,42B.3049

saṃdeśam etaṃ bhagavān dattavān kaśyapātmajaḥ / HV_App.I,42B.3050

dānavendra mahābāho viṣṇus trailokyabhāvanaḥ // HV_App.I,42B.3051

imaṃ stavam anantasya sarvapāpapramocanam / HV_App.I,42B.3052

yaḥ paṭheta naro bhaktyā tasya naśyati kilbiṣam // HV_App.I,42B.3053

gohatyāyāḥ pramucyeta brahmaghno brahmahatyayā / HV_App.I,42B.3054

aputro labhate putraṃ kanyā caivepsitaṃ patim / HV_App.I,42B.3055

lagnagarbhāt pramucyeta garbhiṇī janayet sutam // HV_App.I,42B.3056

ye ca mokṣaiṣiṇo loke yoginaḥ sāṃkhyakāpilāḥ / HV_App.I,42B.3057

stavenānena gacchanti śvetadvīpam akalmaṣāḥ / HV_App.I,42B.3058

sarvakāmaprado hy eṣa stavo 'nantasya kīrtyate // HV_App.I,42B.3059

yaḥ paṭhet prātar utthāya śuciḥ prayatamānasaḥ / HV_App.I,42B.3060

sarvakāmam avāpnoti mānavo nātra saṃśayaḥ // HV_App.I,42B.3061

eṣa vai vāmano nāma prādurbhāvo mahātmanaḥ / HV_App.I,42B.3062

vedavidbhir dvijair eva paṭhyate vaiṣṇavaṃ yaśaḥ // HV_App.I,42B.3063

yas tv imaṃ vāmanaṃ divyaṃ prādurbhāvaṃ mahātmanaḥ / HV_App.I,42B.3064

śṛṇuyān niyato bhaktyā sadā parvasu parvasu // HV_App.I,42B.3065

parān vijayate rājā yathā viṣṇur mahābalaḥ / HV_App.I,42B.3066

yaśo vipulam āpnoti vipulaṃ cāpnute vasu // HV_App.I,42B.3067

priyo bhavati bhūtānāṃ sarveṣāṃ vāmano yathā / HV_App.I,42B.3068

k: B1.3 D6 G3.4 ins. :k

putrāṃś ca labhate dhanyān meghāguṇasamanvitā / **HV_App.I,42B.3068**232:1

dharmāyur arthā vardhante ārogyaguṇasaṃpadaḥ / **HV_App.I,42B.3068**232:2

k: On the other hand, T1.2 G1.5 M2.4 ins. after line 3068, G3.4 after line 3066 :k

paṭhan nityam idaṃ sarvaṃ caritaṃ vāmanasya ha / **HV_App.I,42B.3068**233:1

bhaktyā niṣkalmaṣo bhūtvā dīrgham āyur avāpnuyāt / **HV_App.I,42B.3068**233:2

k: T1.2 G1.5 M2.4 cont., G3.4 ins. after line 3070:k

cintayed vāmanaṃ nityaṃ śriyaḥ prāptuṃ yad icchasi / **HV_App.I,42B.3068**234:1

śrāvayed divyam ākhyānaṃ brāhmaṇebhyo dine dine / **HV_App.I,42B.3068**234:2

k: CE -ākhghānaṃ :k

putrapautrāś ca vardhante ārogyaguṇasaṃpadā // HV_App.I,42B.3069

prīyate paṭhataś cāsya devadevo janārdanaḥ / HV_App.I,42B.3070

sarvakāmayutaś caiva kṛṣṇadvaipāyano 'bravīt // HV_App.I,42B.3071

k: T1.2 G1.3-5 M2.4 ins. :k

abhīkṣṇaṃ garbhiṇī śrutvā namasyati ca vāmanam / **HV_App.I,42B.3071**235:1

dhruvaṃ putraṃ janayate devadevasya kīrtanāt // **HV_App.I,42B.3071**235:2

yas tv imāṃ harivaṃśasya saṃhitāṃ nikhilāṃ paṭhet / **HV_App.I,42B.3071**235:3

so 'sukṣaye brahmalokaṃ gantā vai nātra saṃśayaḥ // **HV_App.I,42B.3071**235:4

pitā pitāmahaś caiva tathaiva prapitāmahaḥ / **HV_App.I,42B.3071**235:5

pitāmahaḥ pitā caiva viṣṇur eva na saṃśayaḥ / **HV_App.I,42B.3071**235:6

parivādo na kartavyo viṣṇurudrasvayaṃbhuvām / **HV_App.I,42B.3071**235:7

parivādāt kṛmir bhūtvā tatraiva parivartate // **HV_App.I,42B.3071**235:8

manasā karmaṇā vācā dveṣam eteṣu varjayet / **HV_App.I,42B.3071**235:9

pretyānantyaṃ phalaṃ bhuṅkte iha caiva na saṃśayaḥ // **HV_App.I,42B.3071**235:10

kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum / **HV_App.I,42B.3071**235:11

ko hy anyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet // **HV_App.I,42B.3071**235:12

dharmāṇāṃ bhāvināṃ caiva ko brūyāt tam ṛte prabhum / **HV_App.I,42B.3071**235:13

vartatāṃ te mahāyajño yathā saṃkalpitas tvayā // **HV_App.I,42B.3071**235:14

saṃkalpitāśvamedhas tvaṃ śrutvā dharmāṃś ca śāsvatān / **HV_App.I,42B.3071**235:15

āyuṣo 'nte tapas taptvā gantāsi tvaṃ narādhipa // **HV_App.I,42B.3071**235:16

etat te mahad ākhyānaṃ śrutvā tvaṃ pārthivottama / **HV_App.I,42B.3071**235:17

tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabha // **HV_App.I,42B.3071**235:18

prādurbhāvo vāmanasya kathitaś caiṣa te mayā / **HV_App.I,42B.3071**235:19

rājarṣīṇām ṛṣīṇāṃ ca nāradasya ca saṃnidhau // **HV_App.I,42B.3071**235:20

eṣā te vaiṣṇavī caryā mayā kārtsnyena kīrtitā / **HV_App.I,42B.3071**235:21

pṛcchatas tāta yajñe 'smin nivṛtte janamejaya // **HV_App.I,42B.3071**235:22

āścaryaparvam akhilaṃ yo hīdaṃ śṛṇuyān naraḥ / **HV_App.I,42B.3071**235:23

nāśubhaṃ prāpnuyāt kiṃcid dīrgham āyur avāpnuyāt // **HV_App.I,42B.3071**235:24

yaś cedaṃ brāhmaṇo 'dhīte śucir bhūtvā sanātanaḥ / **HV_App.I,42B.3071**235:25

bhakto nārāyaṇaṃ devaṃ śraddadhāno jitendriyaḥ // **HV_App.I,42B.3071**235:26

sakhilānāṃ sakalpānāṃ sapādānāṃ kramaiḥ saha / **HV_App.I,42B.3071**235:27

caturṇām api vedānāṃ phalabhāgī bhaviṣyati // **HV_App.I,42B.3071**235:28

ā brahmabhavanāc cāpi yaśaḥ khyātim asaṃśayam / **HV_App.I,42B.3071**235:29

bhaviṣyati nṛpaśreṣṭha satyam etad bravīmi te // **HV_App.I,42B.3071**235:30

{sūtaḥ} **HV_App.I,42B.3071**235:31

iti pārikṣito rājā vaiśaṃpāyanabhāṣitam / **HV_App.I,42B.3071**235:32

śrutvā niṣkalmaṣo 'bhūt sa harivaṃśaṃ dvijarṣabhāt // **HV_App.I,42B.3071**235:33

śaunakād yair hi saṃkṣepād bistareṇa tathaiva ca / **HV_App.I,42B.3071**235:34

proktas te harivaṃśas tu kim anyat kathayāmi te / **HV_App.I,42B.3071**235:35

Colophon h: HV (CE) Appendix I, No. 43, transliterated by H. Brinkhaus, proof--read by H. Brinkhaus, version of May 30, 2002 :h k: K1 V1.3 B Dn Ds D3-5 cont. after Appendix I, No. 40; Ñ2 ins. after Adhyāya 118, V2 after line 13 of Appendix I, No. 41; D6 cont. after Appendix I, No. 42B, G3 after Appendix I, No. 41 :k janamejaya uvāca

tryakṣād vadham ahaṃ brahmañ śrotum icchāmi tattvataḥ / HV_App.I,43.1

trayāṇāṃ purasaṃjñānāṃ khecarāṇāṃ samāsataḥ / HV_App.I,43.2

vaiśaṃpāyana uvāca

śṛṇu vistarataḥ sarvaṃ yan māṃ pṛcchasi naidhanam / HV_App.I,43.3

daityānāṃ bāhubalināṃ sarvaprāṇivirodhināṃ // HV_App.I,43.4

śaṃkareṇa vadhaṃ rājañ śūlais tribhir ajihmagaiḥ / HV_App.I,43.5

kṛtaṃ purāsurendrāṇāṃ sarvabhūtavadhaiṣiṇām // HV_App.I,43.6

tripuraṃ puruṣavyāghra bṛhaddhātusamīritam / HV_App.I,43.7

vikrāmati nabhomadhye meghavṛndam ivotthitam // HV_App.I,43.8

prākāreṇa pravṛddhena kāñcanena virājitā / HV_App.I,43.9

maṇibhiś ca prakāśadbhiḥ sarvaratnaiś ca toraṇaiḥ // HV_App.I,43.10

babhāse nabhaso madhye śriyā paramayā jvalat / HV_App.I,43.11

gandharvāṇām ivodagraṃ karmaṇā sādhitaṃ puraṃ // HV_App.I,43.12

vājinaḥ pakṣasaṃyuktā vahanti baladarpitāḥ / HV_App.I,43.13

puraṃ prabhākaraṃ śreṣṭhaṃ manobhiḥ kāmacāriṇaḥ // HV_App.I,43.14

dhāvanto hreṣamāṇās te vikramaiḥ prāṇasaṃbhṛtaiḥ / HV_App.I,43.15

āhvayanta ivākāśaṃ khuraiḥ śyāmadalaprabhaiḥ // HV_App.I,43.16

vāyuvegasamair vegaiḥ kampayanta ivāmbaram / HV_App.I,43.17

sarvataḥ samadṛśyanta cakṣurbhir vihitātmabhiḥ // HV_App.I,43.18

ṛṣibhir jvalanaprakhyais tapasā dagdhakilbiṣaiḥ / HV_App.I,43.19

gītavāditrabahulaṃ gandharvanagaropamam // HV_App.I,43.20

citrāyudhasamākīrṇaiḥ prataptakanakaprabhaiḥ / HV_App.I,43.21

bhavanair bahuvarṇaiś ca prāṃśubhiḥ samalaṃkṛtaiḥ // HV_App.I,43.22

devendrabhavanākāraiḥ śuśubhe tan mahādyuti / HV_App.I,43.23

prāsādāgraiḥ pravṛddhaiś ca kailāsaśikharaprabhaiḥ // HV_App.I,43.24

śuśubhe daityanagaraṃ bahusūryam ivāmbaram / HV_App.I,43.25

cayāṭṭālakasaṃpannaṃ taptakāñcanasaprabham // HV_App.I,43.26

k: Ñ2 V2 Dn D5 ins. :k

pradīptam iva tejobhī rarājātha mahāprabho / **HV_App.I,43.26**1:1

kṣveḍitotkruṣṭabahulaṃ siṃhanādavināditam / HV_App.I,43.27

babhau valgujanākīrṇaṃ vanaṃ caitrarathaṃ yathā // HV_App.I,43.28

samuddhūtapatākaṃ tad asibhiś ca virājitam / HV_App.I,43.29

rarāja tripuraṃ rājan mahadvidyud ivāmbaram // HV_App.I,43.30

sūryanābhaś ca daityendraś candranābhaś ca bhārata / HV_App.I,43.31

tathānye ca mahāvīryā dānavā baladarpitāḥ // HV_App.I,43.32

mamṛduś ca babhañjuś ca mohitāḥ parameṣṭhinā / HV_App.I,43.33

panthānaṃ devagamanaṃ pitṛyānaṃ ca bhārata // HV_App.I,43.34

tair evam asurāgraiś ca pragṛhītaśarāsanaiḥ / HV_App.I,43.35

dānavair naraśārdūla devayāne mahāpathe / HV_App.I,43.36

pitṛvahnibalopete hṛte bharatasattama // HV_App.I,43.37

brahmāṇam abhyadhāvanta sarve suragaṇās tathā / HV_App.I,43.38

vivarṇavadanā dīnāś chinne ca gatikarmaṇi // HV_App.I,43.39

abruvaṃś cāgrataḥ sthitvā svareṇārtaninādinā / HV_App.I,43.40

hanyāmahe śatrugaṇair bhāgocchedena bhāgada // HV_App.I,43.41

teṣāṃ caiva vadhopāyaṃ vadasva vadatāṃ vara / HV_App.I,43.42

yaṃ jñātvā bāhubalino vadhema samare parān // HV_App.I,43.43

sāntvayitvātha varado brahmā provāca devatāḥ / HV_App.I,43.44

k: D5 ins. :k

gacchadhvam amarāḥ sarve rudram ārādhituṃ bhuvi / **HV_App.I,43.44**2:1

sa eva nigrahe śakto daityānāṃ nātra saṃśayaḥ // **HV_App.I,43.44**2:2

k: D6 ins. after line 44:k

tapasā tasya devasya samartho vai tato bhavet / **HV_App.I,43.44**3:1

rudrasyārādhanārthāya devadevasya śāśvataḥ // **HV_App.I,43.44**3:2

k: G3 ins. after line 44 :k

mahādevaṃ virūpākṣaṃ bhajadhvaṃ tridaśottamāḥ / **HV_App.I,43.44**4:1

sa eva hatvā tān sarvān kuśalaṃ vo vidhāsyati // **HV_App.I,43.44**4:2

śṛṇudhvaṃ devatāḥ sarvāḥ śatrupratikṛtiṃ parām / HV_App.I,43.45

avadhyā dānavāḥ sarve ṛte śaṃkaram avyayam // HV_App.I,43.46

pratigṛhya ca tadvākyaṃ manobhir vāgbhir eva ca / HV_App.I,43.47

bhūmau prapedire sarve saha rudraiś ca bhārata // HV_App.I,43.48

vindhyapāde ca merau ca madhye ca pṛthivītale / HV_App.I,43.49

tapasogreṇa yogajñāḥ sarve te munayo 'bhavan / HV_App.I,43.50

kāśyapeyā haraṃ prāptā japanto brahmasaṃhitāṃ / HV_App.I,43.51

teṣāṃ paramanārīṇām abhavad dhavyavāhane / HV_App.I,43.52

vinyastadarbhanicaye tāmraṃ lohaṃ ca bhūṣaṇam // HV_App.I,43.53

paridhānāni carmāṇi mṛdūni ca śubhāni ca / HV_App.I,43.54

svayaṃmṛtānāṃ kṛṣṇānāṃ mṛgāṇāṃ kurusattama / HV_App.I,43.55

gṛhītāni vimuktāni dehebhyo vanacāriṇām // HV_App.I,43.56

te 'ntarikṣam athopetya viviśur māyayā vṛtāḥ / HV_App.I,43.57

harālayaṃ surāḥ sarve vyāghracarmanivāsinaḥ // HV_App.I,43.58

praṇipatyātha te dīnā bhagavantaṃ jagatpatim / HV_App.I,43.59

suvyaktenābhidhānena prabhāṣante haraṃ tataḥ // HV_App.I,43.60

havir dattam ivājñānād bhasmacchanneṣu vahniṣu / HV_App.I,43.61

varadānaṃ vṛthāsmāsu bhagavan vimukhe tvayi // HV_App.I,43.62

yathādeśaṃ yathākālaṃ kriyatāṃ brahmaṇo vacaḥ / HV_App.I,43.63

yad uktaṃ devadevena khecarāṇāṃ samīpataḥ // HV_App.I,43.64

k: D5 ins. :k

evam ārādhito devaiḥ surāsuranamaskṛtaḥ / **HV_App.I,43.64**5:1

prasannacetā bhagavān devadevo vṛṣadhvajaḥ / **HV_App.I,43.64**5:2

pratijajñe 'suravadhaṃ sabhṛtyabalavāhanam // **HV_App.I,43.64**5:3

tataḥ provāca bhagavān puraṃdarapurogamān / **HV_App.I,43.64**5:4

sarve mām anugacchantu tripurasya jighāṃsayā // **HV_App.I,43.64**5:5

evaṃ devavacobhiś ca bhāvino 'rthasya vai balāt / HV_App.I,43.65

samanahyan mahādevo devaiḥ saha savāsavaiḥ // HV_App.I,43.66

ādityā ratham āsthāya saṃnaddhāḥ samalaṃkṛtāḥ / HV_App.I,43.67

sarve kāñcana varṇābhā babhur dīptā ivāgnayaḥ // HV_App.I,43.68

rudreṇa sahitā rudrā dahanta iva tejasā / HV_App.I,43.69

saṃnaddhāś cārumukuṭāḥ prāṃśavaḥ parvatā iva // HV_App.I,43.70

viśve viśvena vapuṣā balinaḥ kāmarūpiṇaḥ / HV_App.I,43.71

samanahyan mahātmāno dānavāntaṃ vidhitsavaḥ // HV_App.I,43.72

ebhiḥ saha balādhyakṣaiḥ samantāt parivāritaḥ / HV_App.I,43.73

tripuraṃ yodhayat tryakṣaḥ pragṛhya saśaraṃ dhanuḥ // HV_App.I,43.74

atha daityā bhinnadehāḥ purāṭ ṭālagatā iva / HV_App.I,43.75

nyapatan bhuvi dehais te viśīrṇā iva parvatāḥ // HV_App.I,43.76

abhividdhāḥ praviddhāś ca cayāṭ ṭālagatā nṛpa / HV_App.I,43.77

nyapatan daityasaṃghāś ca vajreṇeva hatā nagāḥ // HV_App.I,43.78

asibhiś ca hatā devaiḥ śakticakraparaśvadhaiḥ / HV_App.I,43.79

bāṇaiś ca bhinnamarmāṇo daityendrā yudhi gocare / HV_App.I,43.80

prapetuḥ sahitā urvyāṃ chinnapakṣā ivācalāḥ // HV_App.I,43.81

tatra saṃjñāṃ vyamuñcanta tena dīptena tejasā / HV_App.I,43.82

evaṃ te 'nyonyasaṃbādhe kṣīyante kṣayakarmaṇā / HV_App.I,43.83

nopālabhyanta cakṣurbhyām api divyena cakṣuṣā // HV_App.I,43.84

astaṃ prāpte dinakare surendrās te niśāmukhe / HV_App.I,43.85

chinnabhinnakṣatamukhā nipetur vasudhātale // HV_App.I,43.86

atha daityā jayaṃ prāptā niśāyāṃ niśitaiḥ śaraiḥ / HV_App.I,43.87

vinedur vipulair nādair meghā iva mahāravāḥ // HV_App.I,43.88

jayaprāptyāsurāś caiva te 'nyonyam abhijalpire / HV_App.I,43.89

trāsitās tridaśāḥ sarve saṃgrāme jayakāṅkṣiṇaḥ / HV_App.I,43.90

asmābhir balasaṃpannaiḥ saha prāsāsitomaraiḥ // HV_App.I,43.91

virejuś ca jayaṃ prāptā uśanohavyabodhitāḥ / HV_App.I,43.92

samare balasaṃpannāḥ sāyudhā daityasattamāḥ // HV_App.I,43.93

suraiś ca sahitaḥ sarvai ratham āsthāya śaṃkaraḥ / HV_App.I,43.94

darpitān abhinad daityān prabhindann iva vai diśaḥ // HV_App.I,43.95

yugāntakāle vitato raśmivān iva nirdahan / HV_App.I,43.96

sarvabhūtāni bhūtāgryaḥ pralaye samupasthite // HV_App.I,43.97

sa ratho vājibhiḥ śīghrair uhyamāno manojavaiḥ / HV_App.I,43.98

vibabhau nabhaso madhye savidyud iva toyadaḥ // HV_App.I,43.99

vṛṣabheṇa dhvajāgreṇa garjamānena bhārata / HV_App.I,43.100

bhāti sma sa ratho rājan sendrāyudha ivāmbudaḥ // HV_App.I,43.101

tato 'mbaragatāḥ siddhās tuṣṭuvur vṛṣabhadhvajam / HV_App.I,43.102

karmabhiḥ pūrvajaṃ pūrvaiḥ śucibhis tryambakaṃ tadā // HV_App.I,43.103

ṛṣayaś ca tapaḥśrāntāḥ satyavrataparāyaṇāḥ / HV_App.I,43.104

amṛtaprāśinaś caiva surasaṃghāḥ sahasraśaḥ // HV_App.I,43.105

gandharvāś copagāyanti gāndharveṇa svareṇa vai / HV_App.I,43.106

prahṛṣṭavadanāḥ saumyāḥ paitrye sthānāntare nṛpa // HV_App.I,43.107

cayāṭṭālakasaṃpanne śataghnīśatasaṃkule / HV_App.I,43.108

tasmiṃs tu daityanagare sarvabhūtabhayāvahe // HV_App.I,43.109

tatas tu śaravarṣāṇi mumucur daityadānavāḥ / HV_App.I,43.110

surāṇām arayo madhye tīkṣṇāgrāṇi samantataḥ // HV_App.I,43.111

śataghnībhiś ca nighnanto bhallaiḥ śūlaiś ca bhārata / HV_App.I,43.112

te cakrire mahatkarma dānavā yuddhakovidāḥ // HV_App.I,43.113

gadābhiś ca gadā jaghnur bhallair bhallāṃś ca cicchiduḥ / HV_App.I,43.114

astrair astrāṇy abādhanta māyāṃ māyābhir eva ca // HV_App.I,43.115

tato 'pare samudyamya śaraśaktiparaśvadhān / HV_App.I,43.116

aśanīś ca mahāghorā yuktāḥ śatasahasraśaḥ // HV_App.I,43.117

asibhir māyāvihitair mṛtyor viṣayagocaraiḥ / HV_App.I,43.118

te vadhyamānā vibudhāḥ śaravarṣair avasthitāḥ // HV_App.I,43.119

gandharvanagarākāraḥ so 'sīdat saharo rathaḥ / HV_App.I,43.120

hanyamāno 'suragaṇaiḥ sārdhaṃ prāsāsitomaraiḥ // HV_App.I,43.121

daityapraharaṇais taiś ca gurubhir bhārasādibhiḥ / HV_App.I,43.122

citraiś ca bahubhiḥ śastrair atiṣṭhata śacīpatiḥ // HV_App.I,43.123

tato madhye divyaśabdaḥ prādur āsīn mahīpate / HV_App.I,43.124

ṛṣīṇāṃ brahmaputrāṇāṃ mahatām api bhārata // HV_App.I,43.125

sa eṣa śaṃkarasyāgre ratho bhūmiṃ pratiṣṭhitaḥ / HV_App.I,43.126

ajeyo jayyatāṃ prāptaḥ sarvalokasya paśyataḥ // HV_App.I,43.127

tasmin nipatite rājan rathānāṃ pravare rathe / HV_App.I,43.128

nipetuḥ sarvabhūtāni vasudhāṃ vasudhādhipa // HV_App.I,43.129

viceluḥ parvatāgrāṇi celuś caiva mahādrumāḥ / HV_App.I,43.130

vicukṣubhuḥ samudrāś ca na rejuś ca diśo daśa // HV_App.I,43.131

vṛddhāś ca brāhmaṇās tatra jepuś ca paramaṃ japam / HV_App.I,43.132

yat tad brahmamayaṃ tejaḥ sarvatra vijayaiṣiṇām // HV_App.I,43.133

śāntyartham iha bhūtānām iha loke paratra ca / HV_App.I,43.134

samādhāyātmanātmānaṃ yogaprāptena hetunā // HV_App.I,43.135

rathantareṇa sāmnātha brahmabhūtena bhārata / HV_App.I,43.136

tejasā jvalayan viṣṇos tryakṣasya ca mahātmanaḥ // HV_App.I,43.137

sarveṣāṃ caiva devānāṃ balināṃ kāmarūpiṇām / HV_App.I,43.138

ṛṣīṇāṃ tapasāḍhyānāṃ vasatāṃ vijane vane // HV_App.I,43.139

atha viṣṇur mahāyogī sarvato dṛṣya tattvataḥ / HV_App.I,43.140

vṛṣarūpaṃ samāsthāya projjahāra rathottamam / HV_App.I,43.141

samākrāntaṃ devagaṇaiḥ samagrabalapauruṣaiḥ // HV_App.I,43.142

balavāṃs tolayitvā tu viṣāṇābhyāṃ mahābalaḥ / HV_App.I,43.143

nanāda prāṇayogena mathyamāna ivārṇavaḥ // HV_App.I,43.144

tṛtīyaṃ vāyuviṣayaṃ samākramya viṣāṇavān / HV_App.I,43.145

nanāda balavan nādaṃ samudra iva parvaṇi // HV_App.I,43.146

tato nādena vitrastā daiteyā yuddhadurmadāḥ / HV_App.I,43.147

punas te kṛtasaṃnāhā yuyudhuḥ sumahābalāḥ // HV_App.I,43.148

sarve vai bāhubalinaḥ samarthabalapauruṣāḥ / HV_App.I,43.149

surasainyaṃ pramardanti pragṛhītaśarāsanāḥ // HV_App.I,43.150

agniṃ saṃdhāya dhanuṣi taṃ ca bāṇaṃ suyantritam / HV_App.I,43.151

brahmāstreṇābhisaṃyojya brahmadaṇḍam ivāvyayaḥ / HV_App.I,43.152

mumuce daityanagare tridhā śabdena saṃjñitam // HV_App.I,43.153

taṃ bāṇaṃ trividhaṃ vīryāt saṃdhāya manasā prabhuḥ / HV_App.I,43.154

satyena brahmayogena tapogreṇa ca bhārata // HV_App.I,43.155

mumuce daityanagare sarvaprāṇaharāñ śarān / HV_App.I,43.156

dīptān kanakavarṇābhān suparṇāṃś ca sunirmalān // HV_App.I,43.157

muktvā śaravarān ghorān saviṣān iva pannagān / HV_App.I,43.158

supradīptais tribhir bāṇair vegibhis tad vidāritam // HV_App.I,43.159

śarapātapradīptāni vindhyāgrāṇīva bhārata / HV_App.I,43.160

gopurāṇy asuraiḥ sārdhaṃ dahyamānāni bhārata / HV_App.I,43.161

viśīryanta ivābhānti manujendra dharādharāḥ // HV_App.I,43.162

agninā saṃpradīptāni vahnigarbhāṇi bhārata / HV_App.I,43.163

dharaṇīṃ pratyapadyanta purāṇi vasudhādhipa // HV_App.I,43.164

tāni tasya tu dagdhāni vaidūryasadṛśāni vai / HV_App.I,43.165

nipetur dahyamānāni śikharāṇi girer iva / HV_App.I,43.166

śaṅkareṇa pradagdhāni brahmāstreṇāpatan nṛpa // HV_App.I,43.167

k: G3 ins. :k

tatas tu vijayī rudraḥ sevyamāno maharṣibhiḥ / **HV_App.I,43.167**6:1

vṛṣarūpaṃ tadā viṣṇuṃ pūjayan prayayau girim // **HV_App.I,43.167**6:2

ya imaṃ śṛṇuyān nityaṃ vijayaṃ śaṃkarasya ca / **HV_App.I,43.167**6:3

sarvatra vijayaṃ prāptaḥ sa tu dīrghāyur āpnuyāt // **HV_App.I,43.167**6:4

hate tu tripure devair vāco harṣāt kileritāḥ / HV_App.I,43.168

sarvāñ jahīti śatrūṃs tvaṃ pravṛddhān puruṣottama // HV_App.I,43.169

viṣṇur eva mahāyogī yogena prasmayann iva / HV_App.I,43.170

stūyate brahmasadṛśair ṛṣibhiḥ śaṃkareṇa ca / HV_App.I,43.171

brahmaṇā sahitair devaiḥ saṃpannabalapauruṣaiḥ // HV_App.I,43.172

Colophon h: HV (CE) Appendix I, No. 44, transliterated by H. Brinkhaus, proof--read by H. Brinkhaus, version of September 20, 2001 :h k: K1 Ñ2 V1 B2 Dn Ds D4.5 cont. after Appendix I, No. 43; K2 cont. after Appendix I, No. 42B; D3 ins. after line 26 of Appendix I, No. 45; D6 cont. after Appendix I, No. 40 :k vaiśaṃpāyana uvāca

harivaṃśe 'tra vṛttāntāḥ kramād ete ihoditāḥ // HV_App.I,44.1

tatrādya ādisargas tu bhūtasargas tataḥ paraḥ / HV_App.I,44.2

pṛthor vainyasya cākhyānaṃ manūnāṃ kīrtanaṃ tathā // HV_App.I,44.3

vaivasvatakulotpattir dhundhumārakathā tathā / HV_App.I,44.4

gālavotpattir ikṣvāku+ vaṃśasyāpy anukīrtanam // HV_App.I,44.5

pitṛkalpas tathotpattiḥ somasya ca budhasya ca / HV_App.I,44.6

amāvasor anvayasya kīrtanaṃ kīrtivardhanam // HV_App.I,44.7

cyutipratiṣṭhe śakrasya prasavaḥ kṣatravṛddhijaḥ / HV_App.I,44.8

yayāticaritaṃ caiva pūruvaṃśānukīrtanam // HV_App.I,44.9

k: Dn ins. :k

divodāsapratiṣṭhā ca triśaṅkoḥ kṣatriyasya ca / **HV_App.I,44.9**1:1

kīrtanaṃ kṛṣṇasaṃbhūteḥ syamantakamaṇes tathā / HV_App.I,44.10

saṃkṣepāt kīrtitā viṣṇoḥ prādurbhāvās tataḥ param // HV_App.I,44.11

tārakāmayayuddhaṃ ca brahmalokasya varṇanam / HV_App.I,44.12

yoganidrāsamutthānaṃ viṣṇor vākyaṃ ca vedhasaḥ // HV_App.I,44.13

pṛthvīvākyaṃ ca devānām aṃśāvataraṇaṃ tathā / HV_App.I,44.14

k: D5 ins. :k

pralambanidhanaṃ caiva śaradvarṇanam eva ca / **HV_App.I,44.14**2:1

giriyajñapravṛttis tu govardhanavidhāraṇe / **HV_App.I,44.14**2:2

tato nāradavākyaṃ ca svapnagarbhavidhis tathā // HV_App.I,44.15

āryāstavaḥ punaḥ kṛṣṇa+ samutpattiḥ prapañcataḥ / HV_App.I,44.16

govraje gamanaṃ viṣṇoḥ śakaṭasya nivartanam // HV_App.I,44.17

pūtanāyā vadho bhaṅgo yamalārjunayor api / HV_App.I,44.18

vṛkasaṃdarśanaṃ caiva vṛndāvananiveśanam // HV_App.I,44.19

prāvṛṣo varṇanaṃ cāpi yamunāhradadarśanam / HV_App.I,44.20

damanaṃ kāliyasyāpi dhenukasya vadhas tathā // HV_App.I,44.21

pralambanidhanaṃ caiva śaradvarṇanam eva ca / HV_App.I,44.22

giriyajñapravṛttiś ca govardhanavidhāraṇam // HV_App.I,44.23

govindasyābhiṣekaṃ ca gopīsaṃkrīḍanaṃ tathā / HV_App.I,44.24

riṣṭāsurasya nidhanam akrūrapreṣaṇaṃ tathā // HV_App.I,44.25

andhakasya ca vākyāni keśino nidhanaṃ tathā / HV_App.I,44.26

akrūrāgamanaṃ caiva nāgalokasya darśanam // HV_App.I,44.27

k: Ñ2 ins. :k

rājamārgasya gamanaṃ rajake vastrayācanam / **HV_App.I,44.27**3:1

mālākāre mālyayācñā varadānaṃ ca tasya vai / **HV_App.I,44.27**3:2

kubjāyā darśanaṃ cātra anulepanayācanam / **HV_App.I,44.27**3:3

vyavasthā cātra kubjāyā akṣatasvāvihaṃsanam / **HV_App.I,44.27**3:4

dhanurbhaṇgasya kathanaṃ kaṃsavākyam ataḥ param / HV_App.I,44.28

k: Ñ2 ins. :k

mallasya mattraṇā cātra mahāmātre nivedanam / **HV_App.I,44.28**4:1

kuvalayāpīḍavadhaś cāṇūrasya vadhas tathā // HV_App.I,44.29

kaṃsasya nidhanaṃ cāpi vilāpaḥ kaṃsayoṣitām / HV_App.I,44.30

kaṃsasatkārakaraṇam ugrasenābhiṣecanam // HV_App.I,44.31

k: Dn subst. for line 31:k

ugrasenābhiśekaś ca yādavāśvāsanaṃ tathā / **HV_App.I,44.31**5:1

pratyāgatir gurukulād athoktā rāmakṛṣṇayoḥ / HV_App.I,44.32

mathurāyāś coparodho jarāsaṃḍhanivartanam // HV_App.I,44.33

vikadruvākyaṃ rāmasya darśanaṃ bhāṣaṇaṃ tathā / HV_App.I,44.34

gomantārohaṇaṃ cāpi jarāsaṃdhāgatis tathā // HV_App.I,44.35

gomantasya girer dāhaḥ karavīrapure gatiḥ / HV_App.I,44.36

śṛgālasya vadhas tatra mathurāgamanaṃ tataḥ // HV_App.I,44.37

yamunākarṣaṇaṃ caiva mathurāpakramas tathā / HV_App.I,44.38

upāyena vadhaḥ kāla+ yavanasya prakīrtitaḥ // HV_App.I,44.39

nirmāṇaṃ dvāravatyās tu rukmiṇīharaṇaṃ tathā / HV_App.I,44.40

vivāhaś caiva rukmiṇyā rukmiṇo nidhanaṃ tathā // HV_App.I,44.41

baladevāhnikaṃ puṇyaṃ balamāhātmyam eva ca / HV_App.I,44.42

narakasya vadhaḥ pāri+ jātasya haraṇaṃ tathā // HV_App.I,44.43

k: K2, V1, D4 subst. for line 43 :k

narakasya vadhaś caiva pārijātaharas tathā / **HV_App.I,44.43**6:1

k: Ñ2 subst. for line 43:k

narakasya vadhaś cātra pārijātāpahāraṇam / **HV_App.I,44.43**7:1

dvāravatyā viśeṣeṇa punar nirmāṇakīrtanam / HV_App.I,44.44

dvārakāyāṃ praveśaś ca sabhāyāṃ ca praveśanam // HV_App.I,44.45

nāradasya ca vākyāni vṛṣṇivaṃśānukīrtanam / HV_App.I,44.46

ṣaṭpurasya vadhākhyānam andhakasya nibarhaṇam // HV_App.I,44.47

samudrayātrā kṛṣṇasya jalakrīḍākutūhalam / HV_App.I,44.48

tathā bhaimapravīrāṇāṃ madhupānapravartanam // HV_App.I,44.49

tataś chālikyagāndharva+ kam udāharaṇaṃ hareḥ / HV_App.I,44.50

bhānoś ca duhitur bhānum atyāharaṇakīrtanam / HV_App.I,44.51

nikumbhasya vadhākhyānaṃ prapañcenaiva kīrtitam // HV_App.I,44.52

atha vajrapure bhūri+ vicitropāyakalpanaiḥ / HV_App.I,44.53

vajranābhavadhaś cātra prapañcenaiva darśitaḥ // HV_App.I,44.54

śambarasya vadhaś caiva dhanyopākhyānam eva ca / HV_App.I,44.55

vāsudevasya māhātmyaṃ bāṇayuddhaṃ prapañcitam // HV_App.I,44.56

k: Ñ2 ins. :k

bhaviṣyaṃ cātra dāhaś ca tripurasya udāhṛtaḥ / **HV_App.I,44.56**8:1

bhaviṣyaṃ puṣkaraṃ caiva prapañcenaiva kīrtitam / HV_App.I,44.57

vārāhaṃ nārasiṃhaṃ ca vāmanaṃ bahuvistaram / HV_App.I,44.58

k: Dn Ds2 Bom. Poona eds. G(ed.) ins. :k

kailāsayātrā kṛṣṇasya pauṇḍrakasya vadhas tathā / **HV_App.I,44.58**9:1

haṃsasya ḍimbhakasyaiva vadhaś caiva prakīrtitaḥ // **HV_App.I,44.58**9:2

k: After line 1 of *9, G(ed.) ins. :k

sudarśanena kṛtyāstu drāvaṇaṃ dahanaṃ tathā / **HV_App.I,44.58**9A:1

k: D6 ins. :k

tripurasyāpi saṃdāho bhārataśravaṇasya tu / **HV_App.I,44.58**10:2

phalamāhātmyaniyamam vācakasya ca pūjanam / **HV_App.I,44.58**10:3

ity eśa harivaṃśasya prokto vṛttāntasaṃgrahaḥ // **HV_App.I,44.58**10:4

śatāśvamedhasya yad atra puṇyaṃ @ **HV_App.I,44.58**10:5

catuḥsahasraṃ ca śatakratoś ca | **HV_App.I,44.58**10:6

bhaved anantaṃ harivaṃśadānāt @ **HV_App.I,44.58**10:7

prakīrtitaṃ vyāsamaharṣiṇā ca || **HV_App.I,44.58**10:8

yad vājapeyena tu rājasūyād @ **HV_App.I,44.58**10:9

dṛṣṭaṃ phalaṃ hastirathena cānyat | **HV_App.I,44.58**10:10

tal labhyate vyāsavacaḥ pramāṇaṃ @ **HV_App.I,44.58**10:11

gītaṃ ca vālmīkimaharṣiṇā ca || **HV_App.I,44.58**10:12

pārāśaryavacaḥ sarojam amalaṃ gītārthagandhotkaṭaṃ @ **HV_App.I,44.58**10:13

nānākhyānakakesaraṃ harikathāsaṃbodhanābodhitam | **HV_App.I,44.58**10:14

loke sajjanaṣaṭpadair ahar ahaḥ pepīyamānaṃ mudā @ **HV_App.I,44.58**10:15

bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase || **HV_App.I,44.58**10:16

aṣṭādaśa sahasrāṇi ślokānāṃ kīrtitāni vai / **HV_App.I,44.58**10:17

ślokāś ca caturāśītir harivaṃśaḥ prakīrtitaḥ // **HV_App.I,44.58**10:18

khileṣu harivaṃśe 'tra saṃkhyātāni mahātmanā / **HV_App.I,44.58**10:19

etat sarvaṃ samākhyātaṃ bhārataṃ pūrvasaṃgrahāt // **HV_App.I,44.58**10:20

|| iti śrīmanmahābhārate śatasahasrasaṃhitāyāṃ vaiyyāsakyāṃ pārijāte sakalaharicarite khilasaṃjñaṃ samāptam *|| (**HV_App.I,44.58**10:21)

|| śrī prayāgamādhavārpaṇam astu *|| (**HV_App.I,44.58**10:22)

tripurasyāpi dāhaś ca iti vṛttāntasaṃgrahaḥ // HV_App.I,44.59

k: After line 59, K2 ins. :k

harivaṃśe śrute caiva sarvapāpaiḥ pramucyate / **HV_App.I,44.59**11:1

harivaṃśe śṛṇotīha .......tasya de.... // **HV_App.I,44.59**11:2

.... .... .... . vācayet / **HV_App.I,44.59**11:3

k: follows postscriptum in prose -- not transliterated. :k k: V1 ins. *12 = lines 160-173 of Appendix I, No. 40. :k k: Dn ins. :k

kathito nṛpaśārdūla sarvapāpapraṇāśanaḥ // **HV_App.I,44.59**13:1

vṛttāntaṃ śṛṇuyād yas tu sāyaṃ prātaḥ samāhitaḥ / **HV_App.I,44.59**13:2

sa yāti vaiṣṇavaṃ dhāma labdhakāmaḥ kurūdvaha // **HV_App.I,44.59**13:3

dhanyaṃ yaśasyam āyuṣyaṃ bhuktimuktiphalapradam / **HV_App.I,44.59**13:4

k: Ds2 ins. :k

imāṃ ca saṃhitāṃ ceti sarvaśāstramayīṃ tathā / **HV_App.I,44.59**14:1

ekakālaṃ dvikālaṃ vā trikālaṃ vāpi yaḥ paṭhet // **HV_App.I,44.59**14:2

devatāyatane tīrthe viṣṇoś cātra viśeṣataḥ / **HV_App.I,44.59**14:3

śivālaye tathā kṣetre naimiṣe puṣkare tathā // **HV_App.I,44.59**14:4

śucir bhūtvā dampatī ca vācakaṃ pūjayet sudhīḥ / **HV_App.I,44.59**14:5

mantrāvaliṃ khilasyāpi ekena manasāpi vā // **HV_App.I,44.59**14:6

khilo viṣṇuḥ prasīdeta vācakaḥ paṭhanāt punaḥ / **HV_App.I,44.59**14:7

saṃhitāṃ harivaṃśasya tathānukramaṇīṃ śubhām // **HV_App.I,44.59**14:8

śrutvā ca labhate lakṣmīṃ saṃtatiṃ manasepsitāṃ / **HV_App.I,44.59**14:9

brahmahatyādipāpebhyo mucyate nātra saṃśayaḥ // **HV_App.I,44.59**14:10

sarvatīrtheṣu sa snātaḥ śrutvānukramaṇīṃ śubhām // **HV_App.I,44.59**14:11

vaśīṃ vibhūśitakarān navanīradābhāt @ **HV_App.I,44.59**14:12

pītāmbarād aruṇabimbaphalādharoṣṭhāt | **HV_App.I,44.59**14:13

pūrṇendusundaramukhād aravindanetrāt @ **HV_App.I,44.59**14:14

kṛṣṇāt paraṃ kim api tattvam ahaṃ na jāne || **HV_App.I,44.59**14:15

k: D4 ins. :k

ya idaṃ śrāvayed vidvān samastaṃ tv ardham eva vā / **HV_App.I,44.59**15:1

pādamātraṃ tadardhaṃ vā tv ekaṃ cākhyānaṃ uttamam / **HV_App.I,44.59**15:2

sa namasyaḥ prayatnena viṣṇoḥ saṃprītaye sadā // **HV_App.I,44.59**15:3

.... .... saṃpūjyas tv iṣṭadevavat / **HV_App.I,44.59**15:4

tasmai deyaṃ prayatnena viṣṇoḥ saṃprītaye sadā / **HV_App.I,44.59**15:5

ya etat pustakaṃ ramyaṃ leṣayitvā samarpa .. / **HV_App.I,44.59**15:6

akhilāni purāṇāni tena dattāni nānyathā / **HV_App.I,44.59**15:7

atrākhyānāni yāvanti ślokā yāvanta eva hi / **HV_App.I,44.59**15:8

tathā pādāni yāvanti varṇā yāvanta ... / **HV_App.I,44.59**15:9

yāvanty api ca mātrāṇi yāvantyaḥ patrapaṅkayaḥ / **HV_App.I,44.59**15:10

guṇe sūtrāṇi yāvanti yāvantaḥ paṭatantavaḥ / **HV_App.I,44.59**15:11

citrarūpāṇi ramya .. .... . pustake / **HV_App.I,44.59**15:12

tāvad yugasahasrāṇi dātā svarge mahīyate / **HV_App.I,44.59**15:13

aputraḥ śṛṇuyād yas tu susnātaḥ śraddhayānvitaḥ / **HV_App.I,44.59**15:14

tasya putrā bhavanty eva nārāyaṇaprabhāvataḥ / **HV_App.I,44.59**15:15

etacchravaṇataḥ puṃsāṃ sarvatra vijayo bhavet / **HV_App.I,44.59**15:16

saubhāgyaṃ cāpi sarvatra prāpnuyān nirmalāśayaḥ / **HV_App.I,44.59**15:17

yasya viśveśvaras tuṣṭas tasmai tacchravaṇe matiḥ / **HV_App.I,44.59**15:18

jāyate puṇyayuktasya mahānirmalacetasaḥ / **HV_App.I,44.59**15:19

tac chrotavyaṃ manuṣyeṇa paramaṃ padam icchatā / **HV_App.I,44.59**15:20

etat pavitraṃ paramaṃ etad dharmanidarśanam / **HV_App.I,44.59**15:21

etat sarvaguṇopetaṃ śrotavyaṃ śreya icchatā / **HV_App.I,44.59**15:22

dharmārthakāmamokhyāṃś ca labhate nātra saṃśayaḥ // **HV_App.I,44.59**15:23

k: Colophon + postscripta -- not transliterated :k h: HV (CE) Appendix I, No. 45, transliterated by Horst Brinkhaus, proof--read by Horst Brinkhaus, version of September 26, 2002 :h k: Dn D3.5.6 cont. after App. I, No. 44 :k janamejaya uvāca

harivaṃśe purāṇe tu śrute munivarottama / HV_App.I,45.1

kiṃ phalaṃ kiṃ ca deyaṃ vai tad brūhi tvaṃ mamāgrataḥ // HV_App.I,45.2

vaiśaṃpāyaṇa uvāca

harivaṃśe purāṇe tu śrute ca bharatottama / HV_App.I,45.3

kāyikaṃ vācikaṃ caiva manasā samupārjitam / HV_App.I,45.4

tat sarvaṃ nāśam āyāti himaṃ sūryodaye yathā // HV_App.I,45.5

aṣṭādaśapurāṇānāṃ śravaṇād yat phalaṃ labhet / HV_App.I,45.6

tat phalaṃ samavāpnoti vaiṣṇavo nātra saṃśayaḥ // HV_App.I,45.7

k: D3.5.6 ins. :k

striyaś ca puruṣāś caiva vaiṣṇavaṃ padam āpnuyuḥ / **HV_App.I,45.7**1:2

ślokārdhaṃ ślokapādaṃ vā harivaṃśasamudbhavam / HV_App.I,45.8

śṛṇvantaḥ śraddhayā yuktā vaiṣṇavaṃ padam āpnuyuḥ // HV_App.I,45.9

jambūdvīpaṃ samāśritya śrotāro durlabhāḥ kalau / HV_App.I,45.10

bhaviṣyanti narā rājan satyaṃ satyaṃ vadāmy aham // HV_App.I,45.11

strībhiś ca putrakāmābhiḥ śrotavyaṃ vaiṣṇavaṃ yaśaḥ / HV_App.I,45.12

dakṣiṇā cātra deyā vai niṣkatrayasuvarṇakam / HV_App.I,45.13

vācakāya yathāśaktyā yathoktaṃ phalam icchatā // HV_App.I,45.14

svarṇaśṛṅgīṃ ca kapilāṃ savatsāṃ vastrasaṃyutām / HV_App.I,45.15

vācakāya pradadyād vai ātmanaḥ śreyakāṅkṣayā // HV_App.I,45.16

alaṃkāraṃ pradadyāc ca pāṇyor vai bharatarṣabha / HV_App.I,45.17

karṇasyābharaṇaṃ dadyād yānaṃ ca saviśeṣataḥ // HV_App.I,45.18

bhūmidānaṃ samādadyād brāhmaṇāya narādhipa / HV_App.I,45.19

bhūmidānasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati // HV_App.I,45.20

k: D5 ins. :k

ghoṭakaṃ javinaṃ dadyād vṛṣaṃ ca dhuri yojitam / **HV_App.I,45.20**2:1

śṛṇoti śrāvayād vāpi harivaṃśaṃ tu yo naraḥ / HV_App.I,45.21

sarvapāpavinirmukto vaiṣṇavaṃ padam āpnuyāt // HV_App.I,45.22

k: D5 (marg.) ins. :k

kuṇḍale caiva dātavye ūrṇāvastraṃ tathaiva ca / **HV_App.I,45.22**3:1

samāptau vidhivad vastraṃ deyaṃ kṣaumaṃ dvijātaye // **HV_App.I,45.22**3:2

pitṝn uddharate sarvān ekādaśa samudbhavān / HV_App.I,45.23

ātmānaṃ sasutaṃ caiva striyaṃ ca bharatarṣabha / HV_App.I,45.24

daśāṃśaś cātra homo vai kāryaḥ śrotrā narādhipa // HV_App.I,45.25

idaṃ mayā tavāgre ca sarvaṃ proktaṃ nararṣabha / HV_App.I,45.26

yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate / HV_App.I,45.27

aputraḥ putram āpnoti adhano dhanam āpnuyāt // HV_App.I,45.28

naramedhāśvamedhābhyāṃ yat phalaṃ prāpyate naraiḥ / HV_App.I,45.29

tat phalaṃ labhate nūnaṃ purāṇaśravaṇād dhareḥ // HV_App.I,45.30

brahmahā bhrūṇahā goghnaḥ surāpo gurutalpagaḥ / HV_App.I,45.31

sakṛt purāṇaśravaṇāt pūto bhavati nānyathā // HV_App.I,45.32

idaṃ mayā te parikīrtitaṃ mahac @ HV_App.I,45.33

chrīkṛṣṇamāhātmyam apāram adbhutam | HV_App.I,45.34

śṛṇvan paṭhann āśu samāpnuyāt phalaṃ @ HV_App.I,45.35

yac cāpi lokeṣu sudurlabhaṃ mahat || HV_App.I,45.36

Colophon + postscripta