Haribhadrasūri: Śāstravārttāsamuccaya

Header

This file is an html transformation of sa_haribhadrasUri-zAstravArttAsamuccaya.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Yasunori Harada

Contribution: Yasunori Harada

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from hsasvrau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Haribhadrasuri: Sastravartasamuccaya,
Based on the ed. by K. K. Dixit,
Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969
(L. D. Series, 22)

Input by Yasunori Harada

TEXT WITH PADA MARKERS

The text has a number of metrical irregularities.
Pada boundaries frequently cut through compounds, and sometimes through words.

REFERENCE SYSTEM:
The reference includes the stabaka and section nos.
of K.K. Dixit's Viṣayasūcī [bracketed]:

HSvs_[n.n]nnn = [stabaka.section]verse

Revisions:


Frontmatter

===pahalā stabaka=== graṃtha prastāvanā 1.1 mokṣasādhanarūpa se dharma kī upādeyatā (1-29) 1.2 bhūtacaitanyavādakhaṃḍana (30-78) 1.3 maiṃ viṣayaka pratyakṣa anubhava se ātmā kī siddhi (79-87) 1.4 ātmā tathā karma ke saṃbaṃdha meṃ matamatāntara (88-109) 1.5 bhūtacaitanyavādakhaṃḍana kā upasaṃhāra (110-112) ===dūsarā stabaka=== 2.1 puṇya, pāpa tathā mokṣa se saṃbaṃdhita kuccha praśna (113-163) 2.2 kālavāda, svabhāvavāda, niyativāda, karmavāda, kālādisāmagrīvāda (164-193) ===tīsarā stabaka=== 3.1 īśvaravādakhaṃḍana (194-210) 3.2 prakṛtipuruṣavādakhaṃḍana (211-237) ===chauthā stabaka=== 4.1 kṣaṇikavādakhaṃḍana kī prastāvanā (238-247) 4.2 bhāva abhāva bana jātā hai isa mata kā khaṃḍana (248-275) 4.3 abhāva bhāva bana jātā hai isa mata kā khaṃḍana (276-302) 4.4 kṣaṇikavāda meṃ sāmagrīkāraṇatāvāda kī anupapatti (303-323) 4.5 kṣaṇikavāda meṃ vāsyavāsakabhāva kī anupapatti (324-329) 4.6 kṣaṇikavāda meṃ kāryakāraṇajñāna kī anupapatti (330-359) 4.7 buddhavacanoṃ kī sahāyatā se kṣaṇikavāda kā khaṃḍana (360-374) ===pāṃcavāṃ stabaka=== 5.1 bāhyārthakhaṃḍana (375-402) 5.2 vijñānadvaitavāda meṃ mokṣa kī anupapatti (403-413) ===chaṭṭhā stabaka=== 6.1 nirhetuka vināśa se kṣaṇikavāda kī siddhi nahīṃ (414-436) 6.2 arthakriyākāritva se kṣaṇikavāda kī siddhi nahīṃ (437-443) 6.3 rūparūpāntaraṇa se kṣaṇikavāda kī siddhi nārthīṃ (444-450) 6.4 antatogāmī nāśa se kṣaṇikavāda kī siddhi nahīṃ (451-463) 6.5 kṣaṇikavāda tathā vijñānadvaitavāda ke pratipādana kā eka āśayaviśeṣa (464-466) 6.6 śūnyavādakhaṃḍana (467-476) ===sātavāṃ stabaka=== 7.1 jainasammata nityānityatvavāda kā samarthana (477-542) ===āṭhavāṃ stabaka 8.1 brahmadvaitavādakhaṃḍana (543-552) ===navāṃ stabaka=== 9.1 mokṣa kī saṃbhāvanā tathā mokṣa ke sādhana (553-579) ===daśavāṃ stabaka=== 10.1 mīmāṃsaka ke sarvajñatākhaṃḍana kā khaṃḍana (580-626) 10.2 bauddha ke sarvajñatākhaṃḍana kā khaṃḍana (627-643) ===gyārahavāṃ stabaka=== 11.1 śabdārthasaṃbaṃdhakhaṃḍana kā khaṃḍana (644-672) 11.2 jñāna tathā kiryā ke bīca prādhānya-aprādhānya kā praśna (673-691) 11.3 mokṣa kā svarūpa (692-697) 11.4 graṃtha-upasaṃhāra (698-701) ========================

Text

granthaprastāvanā: mokṣa-sādhanarūpa se dharma kī upādeyatā

praṇamya paramātmānaṃ vakṣyāmi hitakāmyayā
sattvānām alpabuddhīnāṃ śāstravārttāsamuccayam // HSvs_1,1.1

yaṃ śrutvā sarvaśāstreṣu prāyas tattvaviniścayaḥ
jāyate dveṣaśamanaḥ svargasiddhisukhāvahaḥ // HSvs_1,1.2

duḥkhaṃ pāpāt sukhaṃ dharmāt sarvaśāstreṣu saṃsthitiḥ
na kartavyam ataḥ pāpaṃ kartavyo dharmasaṃcayaḥ // HSvs_1,1.3

hiṃsānṛtādayaḥ pañca tattvāśraddhānam eva ca
krodhādayaś ca catvāra iti pāpasya hetavaḥ // HSvs_1,1.4

viparītāstu dharmasya eta evoditā buddhaiḥ
eteṣu satataṃ yatnaḥ samyak kāryaḥ sukhaiṣiṇā // HSvs_1,1.5

sādhusevā sadā bhaktyā maitrī sattveṣu bhāvataḥ
ātmīyagrahamokṣaś ca dharmahetuprasādhanam // HSvs_1,1.6

upadeśaḥ śubho nityaṃ darśanaṃ dharmacāriṇām
sthāne vinaya ityetat sādhusevāphalaṃ mahat // HSvs_1,1.7

maitrīṃ bhāvayato nityaṃ śubho bhāvaḥ prajāyate
tato bhāvodayājjantor dveṣāgnir upaśāmyati // HSvs_1,1.8

aśeṣadoṣajananī niḥśeṣaguṇaghātinī
ātmīyagrahamokṣeṇa tṛṣṇāpi vinivarttate // HSvs_1,1.9

evaṃ guṇagaṇopeto viśuddhātmā sthirāśayaḥ
tattvaviddhiḥ samākhyātaḥ samyag dharmasya sādhakaḥ // HSvs_1,1.10

upādeyaś ca saṃsāre dharma eva buddhaiḥ sadā
viśuddho muktaye sarvaṃ yato 'nyad duḥkhakāraṇam // HSvs_1,1.11

anityaḥ priyasaṃyoga iherṣyāśokavatsalaḥ
anityaṃ yauvanaṃ cāpi kutsitācaraṇāspadam // HSvs_1,1.12

anityāḥ sampadas tīvrakleśavargasamudbhavāḥ
anityaṃ jīvitaṃ ceha sarvabhāvanibandhanam // HSvs_1,1.13

punarjanma punarmṛtyur hīnādisthānasaṃśrayaḥ
punaḥ punaś ca yad ataḥ sukham atra na vidyate // HSvs_1,1.14

prakṛtyasundaraṃ hy evaṃ saṃsāre sarvam eva yat
ato 'tra vada kiṃ yuktā kvacidāsthā vivekinām // HSvs_1,1.15

muktvā dharmaṃ jagad vandyam akalaṅkaṃ sanātanam
parārthasādhakaṃ dhīraiḥ sevitaṃ śīlaśālibhiḥ // HSvs_1,1.16

āha tatrāpi no yuktā yadi samyag nirūpyate
dharmasyāpi śubho yasmād bandha eva phalaṃ matam // HSvs_1,1.17

na cāyasasya bandhasya tadā hemamayasya ca
phale kaścid viśeṣo 'sti pāratantryāviśeṣataḥ // HSvs_1,1.18

tasmād adharmavat tvājyo dharmo 'py evaṃ mumukṣubhiḥ
dharmādharmakṣayānm uktir munibhir varṇitā yataḥ // HSvs_1,1.19

ucyate evam evaitat kintu dharmo dvidhā mataḥ
saṃjñānayoga evaikas tathānyaḥ puṇyalakṣaṇaḥ // HSvs_1,1.20

jñānayogas tapaḥ śuddham āśaṃsādoṣavarjitam
abhyāsātiśayād uktaṃ tad vimukteḥ prasādhanam // HSvs_1,1.21

dharmas tadapi cet satyaṃ kiṃ na bandhaphalaḥ sa yat
āśaṃsā varjito 'nyo 'pi kiṃ naivaṃ ced na yat tathā // HSvs_1,1.22

bhogamuktiphalo dharmaḥ sa pravṛttītarātmakaḥ
samyagmithyādirūpaś ca gatis tantrāntareṣv api // HSvs_1,1.23

tam antareṇa tu tayoḥ kṣayaḥ kena prasādhyate
sadā syān na kadācid vā yady ahetuka eva saḥ // HSvs_1,1.24

tasmād avaśyam eṣṭavyaḥ kaścid hetus tayoḥ kṣayeṃ
sa eva dharmo vijñeyaḥ śuddho muktiphalapradaḥ // HSvs_1,1.25

dharmādharmakṣayān muktir yac coktaṃ puṇyalakṣaṇam
heyaṃ dharmaṃ tadāśritya na tu saṃjñānayogakam // HSvs_1,1.26

atas tatraiva yuktāsthā yadi samyag nirūpyate
saṃsāre sarvam evānyat darśitaṃ duḥkhakāraṇam // HSvs_1,1.27

tasmāc ca jāyate muktir yathā mṛtyādivarjitā
tathopariṣṭād vakṣyāmaḥ samyakśāstrānusārataḥ // HSvs_1,1.28

idānīṃ tu samāsena śāstrasamyaktvam ucyate
kuvādiyuktyapavyākhyānirāsenāvirodhataḥ // HSvs_1,1.29

(2) bhūtacaitanyavāda-khaṇḍana

pṛthivyādimahābhūtakāryamātram idaṃ jagat
na cātmadṛṣṭasadbhāvaṃ manyante bhūtavādinaḥ // HSvs_1,2.30

acetanāni bhūtāni na taddharmo na tatphalam
cetanāsti ca yasyeyaṃ sa evātmeti cāpare // HSvs_1,2.31

yadīyaṃ bhūtadharmaḥ syāt pratyekaṃ teṣu sarvadā
upalambhyeta sattvādikāṭhinatvādayo yathā // HSvs_1,2.32

śaktirūpeṇā sā teṣu sadāto nopalabhyate
na ca tenāpi rūpeṇa satyasaty eva cen na tat // HSvs_1,2.33

śaktivetanayoraivyaṃ nānātvaṃ vātha sarvathā
aikye sā cetaneveti nānātve 'nyasya sā yataḥ // HSvs_1,2.34

anabhivyaktir apy asyā nyāyato nopapadyate
āvṛtir na yad anyena tattvasaṃkhyāvirodhataḥ // HSvs_1,2.35

na cāsau tatsvarūpeṇa teṣām anyatareṇa vā
vyañjakatvapratijñānāt nāvṛtir vyañjakaṃ yataḥ // HSvs_1,2.36

viśiṣṭapariṇāmabhā-ve 'pi hy atrāvṛtir na vai
bhāvatāptestathā nāmavyañjakatvaprasaṅgataḥ // HSvs_1,2.37

na cāsau bhūtabhinno yat tato vyaktiḥ sadā bhavet
bhede tvadhikabhāvena tattvasaṃkhyā na yujyate // HSvs_1,2.38

svakāle 'bhinna ity evaṃ kālābhāve na saṅgatam
lokasiddhāśraye tv ātmā hanta ! nāśrīyate katham // HSvs_1,2.39

nātmāpi loke no siddho jātismaraṇasaṃśrayāt
sarveṣāṃ tadabhāvaś ca citrakarmavipākataḥ // HSvs_1,2.40

loke 'pi naikataḥ sthānād āgatānāṃ tathekṣyate
aviśeṣeṇa sarveṣām anubhūtārthasaṃsmṛtiḥ // HSvs_1,2.41

divyadarśanataś caiva tacchiṣṭāvyabhicārataḥ
pitṛkarmādisiddheś ca hanta ! nātmāpy alaukikaḥ // HSvs_1,2.42

kāṭhinyābodharūpāṇi bhūtāny adhyakṣasiddhitaḥ
cetanā tu na tadrūpā sā kathaṃ tatphalaṃ bhavet ? // HSvs_1,2.43

pratyekam asatī teṣu na ca syād reṇutailavat
satī ced upalabhyeta bhinnarūpeṣu sarvadā // HSvs_1,2.44

asat sthūlatvam aṇvādau ghaṭādau dṛśyate yathā
tathāsatyeva bhūteṣu cetanāpīti cen matiḥ // HSvs_1,2.45

nāsat sthūlatvam aṇvādau tebhya eva tadudbhavāt
asatastatsamutpādo na yukto 'tiprasaṅgataḥ // HSvs_1,2.46

pañcamasyāpi bhūtasya tebhyo 'sattvāviśeṣataḥ
bhaved utpattir evaṃ ca tattvasaṃkhyā na yujyate // HSvs_1,2.47

na tajjananasvabhāvāś cet te 'tra mānaṃ na vidyate
sthūlatvotpāda iṣṭaś cet tatsadbhāve 'py asau samaḥ // HSvs_1,2.48

na ca mūrttāṇusaṅghātabhinnaṃ sthūlatvam ity adaḥ
teṣām eva tathābhāvo nyāyyaṃ mānāvirodhataḥ // HSvs_1,2.49

bhede tadadalaṃ yasmāt kathaṃ sadbhāvam aśnute
tadabhāve 'pi tadbhāve sadā sarvatra vā bhavet // HSvs_1,2.50

na caivaṃ bhūtasaṅghātamātraṃ caitanyam iṣyate
aviśeṣeṇa sarvatra tadvat tadbhāvasaṅgateḥ // HSvs_1,2.51

evaṃ sati ghaṭādīnāṃ vyaktacaitanyabhāvataḥ
puruṣān na viśeṣaḥ syāt sa ca pratyakṣabādhitaḥ // HSvs_1,2.52

atha bhinnasvabhāvāni bhūtāny eva yatastataḥ
tatsaṃghāteṣu caitanyaṃ na sarveṣv etad apy asat // HSvs_1,2.53

svabhāvo bhūtamātratve sati nyāyān na bhidyate
viśeṣaṇaṃ vinā yasmān na tulyānāṃ viśiṣṭatā // HSvs_1,2.54

svarūpamātrabhede ca bhedo bhūtetarātmakaḥ
anyabhedakabhāve tu sa evātmā prasajyate // HSvs_1,2.55

havir guḍakaṇikkādidravyasaṅghātajāny api
yathā bhinnasvabhāvāni khādyakāni tatheti cet // HSvs_1,2.56

vyaktimātrata evaiṣāṃ nanu bhinnasvabhāvatā
rasavīryavipākādikāryabhedo na vidyate // HSvs_1,2.57

tadātmakatvamātratve saṃsthānādivilakṣaṇā
yatheyam asti bhūtānāṃ tathā sāpi kathaṃ na cet // HSvs_1,2.58

kartrabhāvāt tathā deśakālabhedādyayogataḥ
na cāsiddhamado bhūtamātratve tadasaṃbhavāt // HSvs_1,2.59

tathā ca bhūtamātratve na tatsaṅghātabhedayoḥ
bhedakābhāvato bhedo yuktaḥ samyag vicintyatām // HSvs_1,2.60

ekas tathāparo neti tanmātratve tathāvidhaḥ
yatas tad api no bhinnaṃ tatas tulyaṃ ca tat tayoḥ // HSvs_1,2.61

syādetad bhūtajatve 'pi grāvādīnāṃ vicitratā
lokasiddheti siddhaiva na sā tanmātrajā nanu // HSvs_1,2.62

adṛṣṭākāśakālādisāmagrītaḥ samudbhavāt
tathaiva lokasaṃvitter anyathā tadabhāvataḥ // HSvs_1,2.63

na ceha laukiko mārgaḥ sthito 'smābhir vicāryate
kiṃ tv ayaṃ yujyate kveti tvannītau coktavan na saḥ // HSvs_1,2.64

mṛtadehe ca caitanyam upalabhyeta sarvathā
dehadharmādibhāvena tat taddharmādi nānyathā // HSvs_1,2.65

na ca lāvaṇyakārkaśyaśyāmatvair vyabhicāritā
mṛtadehe 'pi sadbhāvād adhyakṣeṇaiva saṃgateḥ // HSvs_1,2.66

na cel lāvaṇyasadbhāvo na sa tanmātrahetukaḥ
ata evānyasadbhāvād asty ātmeti vyavasthitam // HSvs_1,2.67

na prāṇādir asau mānaṃ kiṃ tadbhāve 'pi tulyatā
tadabhāvād abhāvaś ced ātmābhāve na kā pramā // HSvs_1,2.68

tena tadbhāvabhāvitvaṃ na bhūyo nalikādinā
saṃpādite 'py etat siddheḥ so 'nya eveti ced na tat // HSvs_1,2.69

vāyusāmānyasaṃsiddhes tatsvabhāvaḥ sa neti cet
atrāpi na pramāṇaṃ vaś caitanyotpattir eva cet // HSvs_1,2.70

na tasyām eva saṃdehāt tavāyaṃ kena neti cet
tattatsvarūpabhāvena tadabhāvaḥ kathaṃ nu cet // HSvs_1,2.71

tadvailakṣaṇyasaṃvitteḥ mātṛcaitanyaje hy ayam
sute tasmin na doṣaḥ syān na na bhāve 'sya mātari // HSvs_1,2.72

na ca saṃsvedajādyeṣu mātrabhāvena tad bhavet
pradīpajñātam apy atra nimittatvān na bādhakam // HSvs_1,2.73

itthaṃ na tadupādānaṃ yujyate tat kathaṃcana
anyopādānabhāve ca tad evātmā prasajyate // HSvs_1,2.74

na tathābhāvinaṃ hetum antareṇopajāyate
kiñcin naśyati naikāntād yathāha vyāsamaharṣiḥ // HSvs_1,2.75

nāsato vidyate bhāvo nābhāvo vidyate sataḥ
abhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ // HSvs_1,2.76

nābhāvo bhāvam āpnoti śaśaśṛṅge tathāgateḥ
bhāvo nābhāvam etīha dīpaś cen na sa sarvathā // HSvs_1,2.77

evaṃ caitanyavān ātmā siddhaḥ satatabhāvataḥ
paraloky api vijñeyo yuktimārgānusāribhiḥ // HSvs_1,2.78

(3)maiṃ viṣayaka pratyakṣa anubhava se ātmā kī siddhi

sato 'sya kiṃ ghaṭasyeva pratyakṣeṇa na darśanam
asty eva darśanaṃ spaṣṭam ahaṃpratyayavedanāt // HSvs_1,3.79

bhrānto 'haṃ gurur ity eṣaḥ satyam anyas tv asau mataḥ
vyabhicāritvato nāsya gamakatvam athocyate // HSvs_1,3.80

pratyakṣasyāpi tat tyājyaṃ tatsadbhāvāviśeṣataḥ
pratyakṣābhāsam anyac ced vyabhicāri na sādhu tat // HSvs_1,3.81

ahaṃpratyayapakṣe 'pi nanu sarvam idaṃ samam
atas tadvad asau mukhyaḥ samyak pratyakṣam iṣyatām // HSvs_1,3.82

gurvī me tanur ity ādau bhedapratyayadarśanāt
bhrāntatābhimatasyaiva sā yuktā netarasya tu // HSvs_1,3.83

ātmanātmagraho 'py asya tathānubhavasiddhitaḥ
tasyaiva tatsvabhāvatvāt na tu yuktyā na yujyate // HSvs_1,3.84

na ca buddhiviśeṣo 'yam ahaṃkāraḥ prakalpyate
dānādibuddhikāle 'pi tathāhaṃkāravedanāt // HSvs_1,3.85

ātmanātmagrahe tasya tatsvabhāvatvayogataḥ
sadaivāgrahaṇaṃ hy evaṃ vijñeyaṃ karmadoṣataḥ // HSvs_1,3.86

ataḥ pratyakṣasaṃsiddhaḥ sarvaprāṇabhṛtām ayam
svayaṃjyotiḥ sadaivātmā tathā vede 'pi paṭhyate // HSvs_1,3.87

(4) ātmā tathā karma ke sambandha meṃ matamatāntara

atrāpi varṇayantyeke saugatāḥ kṛtabuddhayaḥ
kliṣṭaṃ mano 'sti yan nityaṃ tad yathoktātmalakṣaṇam // HSvs_1,4.88

yadi nityaṃ tadātmaiva saṃjñābhedo 'tra kevalam
athānityaṃ tataś cedaṃ na yathoktātmalakṣaṇam // HSvs_1,4.89

yaḥ kartā karmabhedānāṃ bhoktā karmaphalasya ca
saṃsarttā parinirvātā sa hy ātmā nānyalakṣaṇaḥ // HSvs_1,4.90

ātmatvenāviśiṣṭasya vaicitryaṃ tasya yadvaśāt
narādirūpaṃ taccitram adṛṣṭaṃ karmasaṃjñitam // HSvs_1,4.91

tathā tulye 'pi cārambhe sadupāye 'pi yo nṛṇām
phalabhedaḥ sa no yukto yuktyā hetvantaraṃ vinā // HSvs_1,4.92

tasmādavaśyameṣṭavyaṃ tatra hetvantaraṃ paraiḥ
tadevādṛṣṭamityāhur anye śāstrakṛtaśramāḥ // HSvs_1,4.93

bhūtānāṃ tatsvabhāvatvād ayam ity apy anuttaram
na bhūtātmaka evātmety etad atra nidarśitam // HSvs_1,4.94

karmaṇo bhautikatvena yad vaitad api sāmpratam
ātmano vyatiriktaṃ tat citrabhāvaṃ yato matam // HSvs_1,4.95

śaktirūpaṃ tad anye tu sūrayaḥ saṃpracakṣate
anye tu vāsanārūpaṃ vicitraphaladaṃ matam // HSvs_1,4.96

anye tv abhidadhaty atra svarūpaniyatasya vai
kartur vinānyasaṃbandhaṃ śaktir ākasmikī kutaḥ // HSvs_1,4.97

tatkriyāyogataḥ sā cet tadapuṣṭau na yujyate
tadanyayogābhāve ca puṣṭir asya kathaṃ bhavet // HSvs_1,4.98

asty eva sā sadā kantu kriyayā vyajyate param
ātmamātrasthitāyā na tasyā vyaktiḥ kadācana // HSvs_1,4.99

tadanyāvaraṇābhāvād bhāve vāsyaiva karmatā
tannirākaraṇād vyaktir iti tadbhedasaṃsthitiḥ // HSvs_1,4.100

pāpaṃ tadbhinnam evāstu kriyāntaranibandhanam
evam iṣṭakriyājanyaṃ puṇyaṃ kim iti nekṣyate // HSvs_1,4.101

vāsanāpy anyasaṃbandhaṃ vinā naivopapadyate
puṣpādigandhavaikalye tilādau nekṣyate yataḥ // HSvs_1,4.102

bodhamātrātiriktaṃ tad vāsakaṃ kiñcid iṣyatām
mukhyaṃ tad eva vaḥ karma na yuktā vāsanānyathā // HSvs_1,4.103

bodhamātrasya tadbhāve nāsti jñānam avāsitam
tato 'muktiḥ sadaiva syād vaiśiṣṭyaṃ kevalasya na // HSvs_1,4.104

evaṃ śaktyādipakṣo 'yaṃ ghaṭate nāpapattitaḥ
bandhān nyūnātiriktatve tadbhāvān upapattitaḥ // HSvs_1,4.105

tasmāt tadātmano bhinnaṃ saccitraṃ cātmayogi ca
adṛṣṭam avagantavyaṃ tasya śaktyādisādhakam // HSvs_1,4.106

adṛṣṭaṃ karma saṃskārāḥ puṇyāpuṇye śubhāśubhe
dharmādharmau tathā pāśaḥ paryāyās tasya kīrttitāḥ // HSvs_1,4.107

hetavo 'sya samākhyātāḥ pūrvaṃ hiṃsānṛtādayaḥ
tadvān saṃyujyate tena vicitraphaladāyinā // HSvs_1,4.108

naivaṃ dṛṣṭeṣṭabādhā yat siddhiś cāsyānivāritā
tad enam eva vidvāṃsas tattvavādaṃ pracakṣate // HSvs_1,4.109

(5) bhūtacaitanyavādakhaṃḍana kā upasaṃhāra

lokāyatamataṃ prājñair jñeyaṃ pāpaughakāraṇam
itthaṃ tattvavilomaṃ yat tan na jñānavivardhanam // HSvs_1,5.110

indrapratāraṇāyedaṃ cakre kila bṛhaspatiḥ
ado 'pi yuktiśūnyaṃ yan nettham indraḥ pratāryate // HSvs_1,5.111

tasmād duṣṭāśayakaraṃ kliṣṭasattvavicintitam
pāpaśrutaṃ sadā dhīrair varjyaṃ nāstikadarśanam // HSvs_1,5.112

dūsarā stabaka

(2)puṇya, pāpa tathā mokṣa se saṃbaṃdhita kuccha praśna

hiṃsādibhyo 'śubhaṃ karma tadanyebhyaś ca tacchubham
jāyate niyamo mānāt kuto 'yam iti nāpare // HSvs_2,1.113

āgamākhyāt tadanye tu tac ca dṛṣṭādyabādhitam
sarvārthaviṣayaṃ nityaṃ vyaktārthaṃ paramātmanā // HSvs_2,1.114

candrasūryoparāgādes tataḥ saṃvādadarśanāt
tasyāpratyakṣe 'pi pāpādau na prāmāṇyaṃ na yujyate // HSvs_2,1.115

yadi nāma kvacid dṛṣṭaḥ saṃvādo 'nyatra vastuni
tadbhāvas tasya tattvaṃ vā kathaṃ samavasīyate ? // HSvs_2,1.116

āgamaikatvatas tac ca vākyādes tulyatādinā
suvṛddhasaṃpradāyena tathā pāpakṣayeṇa ca // HSvs_2,1.117

anyathā vastutattvasya parīkṣaiva na yujyate
āśaṅkā sarvagā yasmāt chadmasthasyopajāyate // HSvs_2,1.118

aparīkṣāpi no yuktā guṇadoṣāvivekataḥ
mahat saṃkaṭamāyātam āśaṅke nyāyavādinaḥ // HSvs_2,1.119

tasmād yathoditāt samyag āgamakhyāt pramāṇataḥ
hiṃsādibhyo 'śubhādīni niyamo 'yaṃ vyavasthitaḥ // HSvs_2,1.120

kliṣṭād hiṃsādyanuṣṭhānāt prāptiḥ kliṣṭasya karmaṇaḥ
yathāpathyabhujo vyādher akliṣṭasya viparyayāt // HSvs_2,1.121

svabhāva eṣa jīvasya yat tathāpariṇāmabhāk
badhyate puṇyapāpābhyāṃ mādhyasthyāt tu vimucyate // HSvs_2,1.122

sudūram api gatveha vihitāsūpapattiṣu
kaḥ svabhāvāgamāvante śaraṇaṃ na prapadyate // HSvs_2,1.123

pratipakṣasvabhāvena pratipakṣāgamena ca
bādhitvāt kathaṃ hy etau śaraṇaṃ yuktivādinām // HSvs_2,1.124

pratītyā bādhyate yo yat svabhāvo na sa yujyate
vastunaḥ kalpyamāno 'pi vahnyādeḥ śītatādivat // HSvs_2,1.125

vahneḥ śītatvam asty eva tatkāryaṃ kiṃ na dṛśyate
dṛśyate hi himāsanne katham itthaṃ svabhāvataḥ // HSvs_2,1.126

himasyāpi svabhāvo 'yaṃ niyamād vahnisaṃnidhau
karoti dāham ity evaṃ vahnyādeḥ śītatā na kim // HSvs_2,1.127

vyavasthābhāvato hy evaṃ yā tvadbuddhir ihedṛśī
sā loṣṭād asya yat kāryaṃ tat tvattas tatsvabhāvataḥ // HSvs_2,1.128

evaṃ subuddhiśūnyatvaṃ bhavato 'pi prasajyate
astu cet ko vivādo no buddhiśūnyena sarvathā // HSvs_2,1.129

anyastvāheha siddhe 'pi hiṃsādibhyo 'śubhādike
śubhāder eva saukhyādi kena mānena gamyate // HSvs_2,1.130

atrāpi bruvate kecit sarvathā yuktivādinaḥ
pratītigarbhayā yuktyā kilaitad avasīyate // HSvs_2,1.131

tayāhur nāśubhāt saukhyaṃ tadbāhulyaprasaṃgataḥ
bahavaḥ pāpakarmāṇo viralāḥ śubhakāriṇaḥ // HSvs_2,1.132

na caitad dṛśyate loke duḥkhabāhulyadarśanāt
śubhāt saukhyaṃ tataḥ siddham ato 'nyac cāpy ato 'nyataḥ // HSvs_2,1.133

anye punar idaṃ śrāddhā bruvate āgamena vai
śubhāder eva saukhyādi gamyate nānyataḥ kvacit // HSvs_2,1.134

atīndriyeṣu bhāveṣu prāyaḥ evaṃvidheṣu yat
chadmasthasyāvisaṃvādi mānam atra na vidyate // HSvs_2,1.135

yac coktaṃ duḥkhabāhulyadarśanaṃ tan na sādhakam
kvacit tathopalambhe 'pi sarvatrādarśanād iti // HSvs_2,1.136

sarvatra darśanaṃ yasya tadvākyāt kiṃ na sādhanam
sādhanaṃ tad bhavaty evam āgamāt tu na bhidyate // HSvs_2,1.137

aśubhād apy anuṣṭhānāt saukhyaprāptiś ca yā kvacit
phalaṃ vipākavirasā sā tathāvidhakarmaṇaḥ // HSvs_2,1.138

brahmahatyānideśānu-ṣṭhānād grāmādilābhavat
na punas tata evaitad āgamād eva gamyate // HSvs_2,1.139

pratipakṣāgamānāṃ ca dṛṣṭeṣṭābhyāṃ virodhataḥ
tathānāptapraṇītatvād āgamatvaṃ na yujyate // HSvs_2,1.140

dṛṣṭeṣṭābhyāṃ virodhāc ca teṣāṃ nāptapraṇītatā
niyamād gamyate yasmāt tad asāv eva darśyate // HSvs_2,1.141

agamyagamanādīnāṃ dharmasādhanatā kvacit
uktā lokaprasiddhena pratyakṣeṇa viruddhyate // HSvs_2,1.142

svadharmotkarṣād eva tathā muktir apīṣyate
hetvabhāvena tadbhāvo nitya iṣṭena bādhyate // HSvs_2,1.143

mādhyasthyam eva taddhetur agamyagamanādinā
sādhyate tat paraṃ yena tena doṣo na kaścana // HSvs_2,1.144

etad apy uktimātraṃ yad agamyagamanādiṣu
tathāpravṛttito yuktyā mādhyasthyaṃ nopapadyate // HSvs_2,1.145

apravṛttyaiva sarvatra yathāsāmarthyabhāvataḥ
viśuddhabhāvanābhyāsāt tanmādhyasthyaṃ paraṃ yataḥ // HSvs_2,1.146

yāvad evaṃvidhaṃ naivaṃ pravṛttis tāvad eva yā
sāviśeṣeṇa sādhvīti tasyotkarṣaprasādhanāt // HSvs_2,1.147

nāpravṛtter iyaṃ hetuḥ kutaścid anivarttanāt
sarvatra bhāvāvicchedād anyathāgamyasaṃsthitiḥ // HSvs_2,1.148

tac cāstu lokaśāstroktaṃ tatraudāsīnyayogataḥ
saṃbhāvyate paraṃ hy etad bhāvaśuddher mahātmanām // HSvs_2,1.149

saṃsāramocakasyāpi hiṃsā yad dharmasādhanam
muktiś cāsti tatas tasyāpy eṣa doṣo 'nivāritaḥ // HSvs_2,1.150

muktikarmakṣayād eva jāyate nānyataḥ kvacit
janmādirahitā yat tat sa evātra nirūpyate // HSvs_2,1.151

hiṃsādyutkarṣasādhyo vā tadviparyayajo 'pi vā
anyahetur ahetur vā sa vai karmakṣayo nanu // HSvs_2,1.152

hiṃsādyutkarṣasādhyatve tadabhāve na tatsthitiḥ
karmakṣayāsthitau ca syān muktānāṃ muktatākṣitiḥ // HSvs_2,1.153

tadviparyayasādhyatve parasiddhāntasaṃsthitiḥ
karmakṣayaḥ satāṃ yasmād ahiṃsādiprasādhanaḥ // HSvs_2,1.154

tadanyahetusādhyatve tatsvarūpam asaṃsthitam
ahetutve sadā bhāvo 'bhāvo vā syāt sadaiva hi // HSvs_2,1.155

muktiḥ karmakṣayād iṣṭā jñānayogaphalaṃ ca saḥ
ahiṃsādi ca taddhetur iti nyāyaḥ satāṃ mataḥ // HSvs_2,1.156

evaṃ vedavihitāpi hiṃsāpāyāya tattvataḥ
śāstracoditabhāve 'pi vacanāntarabādhanāt // HSvs_2,1.157

na hiṃsyād iha bhūtāni hiṃsanaṃ doṣakṛn matam
dāhavad vaidyake spaṣṭam utsargapratiṣedhataḥ // HSvs_2,1.158

tato vyādhinivṛttyarthaṃ dāhaḥ kāryas tu codite
na tato 'pi na doṣaḥ syāt phaloddeśena codanāt // HSvs_2,1.159

evaṃ tatphalabhāve 'pi codanāto 'pi sarvathā
dhruvam autsargiko doṣo jāyate phalacodanāt // HSvs_2,1.160

anyeṣām api buddhyaivaṃ dṛṣṭeṣṭābhyāṃ viruddhatā
darśanīyā kuśāstrāṇāṃ tataś ca sthitamityadaḥ // HSvs_2,1.161

kliṣṭaṃ hiṃsādyanuṣṭhānaṃ na yat tasyānyato bhavet
tataḥ kartā sa eva syāt sarvasyaiva hi karmaṇaḥ // HSvs_2,1.162

anādikarmayuktatvāt tanmohāt saṃpravartate
ahite 'py ātmanaḥ prāyo vyādhipīḍitacittavat // HSvs_2,1.163

(1)kālavāda, svabhāvavāda, niyativāda, karmavāda, kālādisāmagrīvāda

kālādīnāṃ ca kartṛtvaṃ manyante 'nye pravādinaḥ
kevalānāṃ tadanye tu mithaḥ sāmagryapekṣayā // HSvs_2,2.164

na kālavyatirekeṇa garbhabālaśubhādikam
yat kiñcij jāyate loke tad asau kāraṇaṃ kila // HSvs_2,2.165

kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ
kālaḥ supteṣu jāgartti kālo hi duratikramaḥ // HSvs_2,2.166

kiñca kālādṛte naiva mudgapaktir apīṣyate
sthālyādisaṃnidhāne 'pi tataḥ kālād asau matā // HSvs_2,2.167

kālābhāve ca garbhādi sarvaṃ syād avyavasthayā
pareṣṭahetusadbhāvamātrād eva tadudbhavāt // HSvs_2,2.168

na svabhāvātirekeṇa garbhabālaśubhādikam
yat kiñcij jāyate loke tad asau kāraṇaṃ kila // HSvs_2,2.169

sarvabhāvāḥ svabhāvena svasvabhāve tathā tathā
varttante 'tha nivarttante kāmacāraparāṅmukhāḥ // HSvs_2,2.170

na vineha svabhāvena mudgapaktir apīṣyate
tathākālādibhāve 'pi nāśvamāṣasya sā yataḥ // HSvs_2,2.171

atatsvabhāvāt tadbhāve'tiprasaṃgo 'nivāritaḥ
tulye tatra mṛdaḥ kumbho na paṭādītyayuktimat // HSvs_2,2.172

niyatenaiva rūpeṇa sarve bhāvā bhavanti yat
tato niyatijā hy ete tatsvarūpānuvedhataḥ // HSvs_2,2.173

yad yadaiva yato yāvat tat tadaiva tatas tathā
niyataṃ jāyate nyāyāt ka etāṃ bādhituṃ kṣamaḥ // HSvs_2,2.174

na carte niyatiṃ loke mudgapaktir apīkṣyate
tatsvabhāvādibhāve 'pi nāsāvaniyatā yataḥ // HSvs_2,2.175

anyathāniyatatvena sarvabhāvaḥ prasajyate
anyonyātmakatāpatteḥ kriyāvaiphalyam eva ca // HSvs_2,2.176

na bhoktṛvyatirekeṇa bhogyaṃ jagati vidyate
na cākṛtasya bhogaḥ syān muktānāṃ bhogabhāvataḥ // HSvs_2,2.177

bhogyaṃ ca viśvaṃ sattvānāṃ vidhinā tena tena yat
dṛśyate 'dhyakṣam evedaṃ tasmāt tat karmajaṃ hi tat // HSvs_2,2.178

na ca tat karmavaidhurye mudgapaktir apīkṣyate
sthālyādibhaṅgabhāvena yat kvacin nopapadyate // HSvs_2,2.179

citraṃ bhogyaṃ tathā citrāt karmaṇo 'hetutānyathā
tasya yasmād vicitratvaṃ niyatyāder na yujyate // HSvs_2,2.180

niyater niyatātmatvān niyatānāṃ samānatā
tathāniyatabhāve ca balāt syāt tadvicitratā // HSvs_2,2.181

na ca tanmātrabhāvāder yujyate 'syā vicitratā
tadanyabhedakaṃ muktvā samyag nyāyāvirodhataḥ // HSvs_2,2.182

na jalasyaikarūpasya viyatpātād vicitratā
ūṣarādidharābhedam antareṇopajāyate // HSvs_2,2.183

tadbhinnabhedakatve ca tatra tasyā na kartṛtā
tatkartṛtve ca citratvaṃ tadvat tasyāpyasaṃgatam // HSvs_2,2.184

tasyā eva tathābhūtaḥ svabhāvo yadi ceṣyate
tyaktaḥ niyativādaḥ syāt svabhāvāśrayaṇān nanu // HSvs_2,2.185

svo bhāvaś ca svabhāvo 'pi svasattaiva hi bhāvataḥ
tasyāpi bhedakābhāve vaicitryaṃ nopapadyate // HSvs_2,2.186

tatas tasyāviśiṣṭatvād yugapad viśvasaṃbhavaḥ
na cāsāv iti sadyuktyā tadvādo 'ip na saṃgataḥ // HSvs_2,2.187

tattatkālādisāpekṣo viśvahetuḥ sa cen nanu
muktaḥ svabhāvavādaḥ syāt kālavādaparigrahāt // HSvs_2,2.188

kālo 'pi samayādir yat kevalaṃ so 'pi kāraṇam
tata eva hy asaṃbhūteḥ kasyacin nopapadyate // HSvs_2,2.189

ataś ca kāle tulye 'pi sarvatraiva na tatphalam
ato hetvantarāpekṣaṃ vijñeyaṃ tad vicakṣaṇaiḥ // HSvs_2,2.190

ataḥ kālādayaḥ sarve samudāyena kāraṇam
garbhādeḥ kāryajātasya vijñeyā nyāyavādibhiḥ // HSvs_2,2.191

na caikaikata eveha kvacit kiñcid apīkṣyate
tasmāt sarvasya kāryasya sāmagrī janikā matā // HSvs_2,2.192

svabhāvo niyatiś caiva karmaṇo 'nye pracakṣate
dharmāvanye tu sarvasya sāmānyenaiva vastunaḥ // HSvs_2,2.193

tīsarā stabaka

(1) īśvaravādakhaṃḍana

īśvaraḥ prerakatvena kartā kaiścid iheṣyate
acintyacic chaktiyukto 'nādiśuddhaś ca sūribhiḥ // HSvs_3,1.194

jñānam apratighaṃ yasya vairāgyaṃ ca jagatpateḥ
aiśvaryaṃ caiva dharmaś ca sahasiddhaṃ catuṣṭayam // HSvs_3,1.195

ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ
īśvaraprerito gacchet svargaṃ vā śvabhram eva vā // HSvs_3,1.196

anye tv abhidadhaty atra vītarāgasya bhāvataḥ
itthaṃ prayojanābhāvāt kartṛtvaṃ yujyate katham ? // HSvs_3,1.197

narakādiphale kāṃścit kāṃścit svargādisādhane
karmaṇi prerayaty āśu sa jantūn kena hetunā ? // HSvs_3,1.198

svayam eva pravartante sattvāś cet citrakarmaṇi
nirarthakam iheśasya kartṛtvaṃ gīyate katham ? // HSvs_3,1.199

phalaṃ dadāti cet sarvaṃ tat teneha pracoditam
aphale pūrvadoṣaḥ syāt saphale bhaktimātratā // HSvs_3,1.200

ādisarge 'pi na hetuḥ kṛtakṛtyasya vidyate
pratijñātavirodhitvāt svabhāvo 'py apramāṇakaḥ // HSvs_3,1.201

karmādes tatsvabhāvatve na kiñcid bādhyate vibhoḥ
vibhos tu tatsvabhāvatve kṛtakṛtyatvabādhanam // HSvs_3,1.202

tataś ceśvarakartṛtvavādo 'yaṃ yujyate param
samyag nyāyāvirodhena yathāhuḥ śuddhabuddhayaḥ // HSvs_3,1.203

īśvaraḥ paramātmaiva taduktavratasevanāt
yato muktis tatas tasyāḥ kartā syād guṇabhāvataḥ // HSvs_3,1.204

tadanāsevanād eva yat saṃsāro 'pi tattvataḥ
tena tasyāpi kartṛtvaṃ kalpyamānaṃ na duṣyati // HSvs_3,1.205

kartāyam iti tadvākye yataḥ keṣāṃcid ādaraḥ
atas tadānuguṇyena tasya kartṛtvadeśanā // HSvs_3,1.206

paramaiśvaryayuktatvān mata ātmaiva ceśvaraḥ
sa ca karteti nirdoṣaḥ kartṛvādo vyavasthitaḥ // HSvs_3,1.207

śāstrakārā mahātmānaḥ prāyo vītaspṛhā bhave
sattvārthasaṃpravṛttāś ca kathaṃ te 'yuktabhāṣiṇaḥ // HSvs_3,1.208

abhiprāyas tatas teṣāṃ samyag mṛgyo hitaiṣiṇā
nyāyaśāstrāvirodhena yathāha manur apyadaḥ // HSvs_3,1.209

ārṣaṃ ca dharmaśāstraṃ ca vedaśāstrāvirodhinā
yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // HSvs_3,1.210

(2) prakṛtipuruṣavāda khaṇḍana

pradhānodbhavam anye tu manyante sarvam eva hi
mahad ādikrameṇeha kāryajātaṃ vipaścitaḥ // HSvs_3,2.211

pradhānād mahato bhāvo 'haṃkārasya tato 'pi ca
akṣatanmātravargasya tanmātrād bhūtasaṃhateḥ // HSvs_3,2.212

ghaṭādy api pṛthivyādipariṇāmasamudbhavam
nātmavyāpārajaṃ kiñcit teṣāṃ loke 'pi vidyate // HSvs_3,2.213

anye tu bruvate hy etat prakriyāmātravarṇanam
avicāryaiva tad yuktyā śraddhayā gamyate param // HSvs_3,2.214

yuktyā tu bādhyate yasmāt pradhānaṃ nityam iṣyate
tathātvāpracyutau cāsya mahadādi kathaṃ bhavet ? // HSvs_3,2.215

tasyaiva tatsvabhāvatvād iti cet kiṃ na sarvadā
ata eveti cet tasya tathātve nanu tat kutaḥ ? // HSvs_3,2.216

nānupādānam anyasya bhāve 'nyaj jātucid bhavet
tadupādānatāyāṃ ca na tasyaikāntanityatā // HSvs_3,2.217

ghaṭādyapi kulālādisāpekṣaṃ dṛśyate bhavat
ato na tat pṛthivyādipariṇāmasamudbhavam // HSvs_3,2.218

tatrāpi dehaḥ kartā cen naivāsāv ātmanaḥ pṛthak
pṛthag eveti ced bhoga ātmano yujyate katham ? // HSvs_3,2.219

dehabhogena naivāsya bhāvato bhoga iṣyate
pratibimbodayāt kintu yathoktaṃ pūrvasūribhiḥ // HSvs_3,2.220

"puruṣo 'vikṛtātmaiva svanirbhāsam acetanam
manaḥ karoti sānnidhyād upādhiḥ sphaṭikaṃ yathā // HSvs_3,2.221

vibhaktedṛkpariṇatau buddhau bhogo 'sya kathyate
pratibimbodayaḥ svacche yathā candramaso 'mbhasi" // HSvs_3,2.222

pratibimbodayo 'py asya nāmūrtatvena yujyate
muktair atiprasaṃgāc ca na vai bhogaḥ kadācana // HSvs_3,2.223

na ca pūrvasvabhāvatvāt sa muktānām asaṃgataḥ
svabhāvāntarabhāve ca pariṇāmo 'nivāritaḥ // HSvs_3,2.224

dehāt pṛthaktva evāsya na ca hiṃsādayaḥ kvacit
tadabhāve 'nimittatvāt kathaṃ bandhaḥ śubhāśubhaḥ // HSvs_3,2.225

bandhādṛte na saṃsāro muktir vāsyopapadyate
yamādi tadabhāve ca sarvam eva hy apārthakam // HSvs_3,2.226

ātmā na badhyate nāpi mucyate 'sau kadācana
badhyate mucyate cāpi prakṛtiḥ svātmaneti cet // HSvs_3,2.227

ekāntenaikarūpāyā nityāyāś ca na sarvathā
tasyāḥ kriyāntarābhāvād bandhamokṣau tu yujtitaḥ // HSvs_3,2.228

mokṣaḥ prakṛtyayogo yad ato 'syaḥ sa kathaṃ bhavet
svarūpavigamāpattes tathā tantravirodhataḥ // HSvs_3,2.229

pañcaviṃśatitattvajño yatra tatrāśrame rataḥ
jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // HSvs_3,2.230

puruṣasyoditā muktir iti tantre cirantanaiḥ
itthaṃ na ghaṭate ceyam iti sarvamayuktimat // HSvs_3,2.231

atrāpi puruṣasyānye muktim icchanti vādinaḥ
prakṛtiṃ cāpi sannyāyāt karmaprakṛtim eva ca // HSvs_3,2.232

tasyāś cānekarūpatvāt pariṇāmitvayogataḥ
ātmano bandhanatvāc ca noktadoṣasamudbhavaḥ // HSvs_3,2.233

nāmūrtaṃ mūrtatāṃ yāti mūrtaṃ na yāty amūrtatām
yato bandhād yato nyāyād ātmano 'saṃgataṃ tayā // HSvs_3,2.234

dehasparśādisaṃvittyā na yāty evety atyuktimat
anyonyavyāptijā ceyam iti bandhādi saṃgatam // HSvs_3,2.235

mūrtayāpyātmano yogo ghaṭate nabhaso yathā
upaghātādibhāvaś ca jñānasyeva surādinā // HSvs_3,2.236

evaṃ prakṛtivādo 'pi vijñeyaḥ satya eva hi
kapiloktatvataś caiva divyo hi sa mahāmuniḥ // HSvs_3,2.237

caithā stabaka

(1) kṣaṇikavāda khaṃḍana kī prastāvanā

manyante 'nye jagat sarvaṃ kleśakarmanibandhanam
kṣaṇakṣayi mahāprajñā jñānamātraṃ tathāpare // HSvs_4,1.238

ta āhuḥ kṣaṇikaṃ sarvaṃ nāśahetor ayogataḥ
arthakriyāsamarthatvāt pariṇāmāt kṣayekṣaṇāt // HSvs_4,1.239

jñānamātraṃ ca yal loke jñānam evānubhūyate
nārthas tadvyatirekeṇa tato 'sau naiva vidyate // HSvs_4,1.240

atrāpy abhidadhaty anye smaraṇāder asaṃbhavāt
bāhyārthavedanāc caiva sarvam etad apārthakam // HSvs_4,1.241

anubhūtārthaviṣayaṃ smaraṇaṃ laukikaṃ yataḥ
kālāntare tathānitye mukhyam etan na yujyate // HSvs_4,1.242

so 'ntevāsī guruḥ so 'yaṃ pratyabhijñāpyasaṃgatā
dṛṣṭakautukam udvegaḥ pravṛttiḥ prāptir eva ca // HSvs_4,1.243

svakṛtasyopabhogas tu dūrotsārita eva hi
śīlānuṣṭhānahetur yaḥ sa naśyati tadaiva yat // HSvs_4,1.244

saṃtānāpekṣayāsmākaṃ vyavahāro 'khilo mataḥ
sa caika eva tasmiṃś ca sati kasmān na yujyate // HSvs_4,1.245

yasminn eva tu saṃtāne āhitā karmavāsanā
phalaṃ tatraiva saṃdhatte karpāse raktatā yathā // HSvs_4,1.246

etad apy uktimātraṃ yan na hetuphalabhāvataḥ
santāno 'nyaḥ sa cāyukta evāsatkāryavādinaḥ // HSvs_4,1.247

(2) bhāva abhāva bana jātā hai isa mata kā khaṃḍana

nābhāvo bhāvatāṃ yāti śaśaśṛṅge tathāgateḥ
bhāvo nābhāvam etīha tadutpattyādidoṣataḥ // HSvs_4,2.248

sato 'sattve tadutpādas tato nāśo 'pi tasya yat
tannaṣṭasya punarbhāvaḥ sadā nāśo na tatsthitiḥ // HSvs_4,2.249

sa kṣaṇasthitidharmā ced dvitīyādikṣaṇasthitau
yujyate hy etad apy asya tathā coktānatikramaḥ // HSvs_4,2.250

kṣaṇasthitau tadaivāsya nāsthitir yuktyasaṃgateḥ
na paścād api sā neti sato 'sattvaṃ vyavasthitam // HSvs_4,2.251

na tad bhavati cet kiṃ na sadā sattva tad eva yat
na bhavaty etad evāsya bhavanaṃ sūrayo viduḥ // HSvs_4,2.252

kādācitkamado yasmād utpādyasya tad dhruvam
tucchatvān nety atucchasyāpy atucchatvāt kathaṃ nanu ? // HSvs_4,2.253

tadā bhūter iyaṃ tulyā tannivṛtter na tasya kim
tucchatāpterna bhāvo 'stu nāsat sat sadasat katham ? // HSvs_4,2.254

svahetor eva tajjātaṃ tatsvabhāvaṃ yato nanu
tadanantarabhāvitvād itaratrāpy adaḥ samam // HSvs_4,2.255

nāhetorasya bhavanaṃ na tucche tatsvabhāvatā
tataḥ kathaṃ nu tadbhāva iti yuktyā kathaṃ samam ? // HSvs_4,2.256

sa eva bhāvas taddhetus tasyaiva tathāsthiteḥ
svanivṛttiḥ svabhāvo 'sya bhāvasyeva tato na kim ? // HSvs_4,2.257

jñeyatvavat svabhāvo 'pi na cāyukto 'sya tadvidhaḥ
tadabhāve na tajjñānaṃ tannivṛtter gatiḥ katham ? // HSvs_4,2.258

tat tadvidhasvabhāvaṃ yat pratyakṣeṇa tathaiva hi
gṛhyate tadgatis tena naitat kvacid aniścayāt // HSvs_4,2.259

samāropādasau neti gṛhītaṃ tattvatas tu tat
yathābhāvagrahāt tasyātiprasaṃgādado 'pyasat // HSvs_4,2.260

gṛhītaṃ sarvam etena tattvato niścayaḥ punaḥ
mitagrahasamāropād iti tattvavyavasthiteḥ // HSvs_4,2.261

ekatra niścayo 'nyatra niraṃśānubhavād api
na tathā pāṭavābhāvād ity apūrvam idaṃ tamaḥ // HSvs_4,2.262

svabhāvakṣaṇato hy ūrdhvaṃ tucchatā tannivṛttitaḥ
nāsāv ekakṣaṇagrāhijñānāt samyag vibhāvyate // HSvs_4,2.263

tasyāṃ ca nāgṛhītāyāṃ tat tatheti viniścayaḥ
na hīndriyam atītādigrāhakaṃ sadbhir iṣyate // HSvs_4,2.264

ante 'pi darśanaṃ nāsya kapālādigateḥ kvacit
na tad eva ghaṭābhāvo bhāvatvena pratītitaḥ // HSvs_4,2.265

na tadgater gatis tasya pratibandhavivekataḥ
tasyaivābhavanatve tu bhāvāvicchedato 'nvayaḥ // HSvs_4,2.266

tasmād avaśyam eṣṭavyaṃ tad ūrdhvaṃ tuccham eva tat
jñeyaṃ sad jñāyate hy etad apareṇāpi yuktimat // HSvs_4,2.267

notpattyādes tayor aikyaṃ tucchetaraviśeṣataḥ
nivṛttibhedataś caiva buddhibhedāc ca bhāvyatām // HSvs_4,2.268

etenaitat pratikṣiptaṃ yad uktaṃ nyāyamāninā
na tatra kiñcid bhavati na bhavaty eva kevalam // HSvs_4,2.269

bhāve hy eṣa vikalpaḥ syād vidher vastvanurodhataḥ
na bhāvo bhavatīty uktam abhāvo bhavatīty api // HSvs_4,2.270

etenāhetukatve 'pi hy abhūtvā nāśabhāvataḥ
sattānāśitvadoṣasya pratyākhyātaṃ prasañjanam // HSvs_4,2.271

pratikṣiptaṃ ca yat sattā'nāśitvāgo 'nivāritam
tuccharūpā tadāsattā bhāvāpternāśitoditā // HSvs_4,2.272

bhāvasyābhavanaṃ yat tad abhāvabhavanaṃ tu yat
tattathādharmake hy uktavikalpo na virudhyate // HSvs_4,2.273

tad eva na bhavatyetad viruddhamiva lakṣyate
tad eva vastusaṃsparśād bhavanapratiṣedhataḥ // HSvs_4,2.274

sato 'sattvaṃ yataś caivaṃ sarvathā nopapadyate
bhāvo nābhāvametīha tataś caitad vyavasthitam // HSvs_4,2.275

(3) abhāva bhāva bana jātā hai

isa mata kā khaṃḍana

asataḥ sattvayoge tu tattathāśaktiyogataḥ
nāsattvaṃ tadabhāve tu na tatsattvaṃ tadanyavat // HSvs_4,3.276

asadutpadyate taddhi vidyate yasya kāraṇam
viśiṣṭaśaktimat tac ca tatastatsattvasaṃsthitiḥ // HSvs_4,3.277

atyantāsati sarvasmin kāraṇasya na yuktitaḥ
viśiṣṭaśaktimattvaṃ hi kalpyamānaṃ virājate // HSvs_4,3.278

tatsattvasādhakaṃ tan na tad eva hi tadā na yat
ata evedamicchantu na vai tasyetyayogataḥ // HSvs_4,3.279

vastusthityā tathā tadyat tadanantarabhāvi tat
nānyat tataś ca nāmneha na tathāsti prayojanam // HSvs_4,3.280

nāmnā vināpi tattvena viśiṣṭāvidhinā vinā
cintyatāṃ yadi sannyāyād vastusthityāpi tattathā // HSvs_4,3.281

sādhakatve tu sarvasya tato bhāvaḥ prasajyate
kāraṇāśrayaṇo 'py evaṃ na tatsattvaṃ tadanyavat // HSvs_4,3.282

kiñca tat kāraṇaṃ kāryabhūtikāle na vidyate
tato na janakaṃ tasya tadāsattvāt paraṃ yathā // HSvs_4,3.283

anantaraṃ ca tadbhāvas tattvād eva nirarthakaḥ
samaṃ ca hetuphalayor nāśotpādavasaṅgatau // HSvs_4,3.284

stastau bhinnāvabhinnau vā tābhyāṃ bede tayoḥ kutaḥ
nāśotpādāvabhede tu tayorvai tulyakālatā // HSvs_4,3.285

na hetuphalabhāvaś ca tasyāṃ satyāṃ hi yujyate
tannibandhanabhāvasya dvayor api viyogataḥ // HSvs_4,3.286

kalpitaś ced ayaṃ dharmadharmibhāvo hi bhāvataḥ
na hetuphalabhāvaḥ syāt sarvathā tadabhāvataḥ // HSvs_4,3.287

na dharmī kalpito dharmadharmibhāvas tu kalpitaḥ
pūrvo hetur niraṃśaḥ sa uttaraḥ phalam ucyate // HSvs_4,3.288

pūrvasyaiva tathābhāvābhāve hantottaraṃ kutaḥ
tasyaiva tu tathābhāve 'sataḥ sattvamado na sat // HSvs_4,3.289

taṃ pratītya tadutpāda iti tuccham idaṃ vacaḥ
atiprasaṃgataś caiva tathā cāha mahāmatiḥ // HSvs_4,3.290

sarvathaiva tathābhāvivastubhāvādṛte na yat
kāraṇānantaraṃ kāryaṃ drāg nabhastas tato na tat // HSvs_4,3.291

tasyaiva tatsvabhāvatvakalpanāsampad apy alam
na yuktā yuktivaikalyarāhuṇā janmapīḍanāt // HSvs_4,3.292

tadanantarabhāvitvamātratas tadvyavasthiteḥ
viśvasya viśvakāryatvaṃ syāt tadbhāvāviśeṣataḥ // HSvs_4,3.293

abhinnadeśatādīnām asiddhatvād ananvayāt
sarveṣām aviśiṣṭatvān na tanniyamahetutā // HSvs_4,3.294

yo 'py ekasyānyato bhāvaḥ santāne dṛśyate 'nyadā
tata eva videśasthāt so 'pi yat tan na bādhakam // HSvs_4,3.295

etenaitat pratikṣiptaṃ yad uktaṃ sūkṣmabuddhinā
nāsato bhāvakartṛtvaṃ tadavasthāntaraṃ na saḥ // HSvs_4,3.296

vastuno 'nantaraṃ sattā kasyacid yā niyogataḥ
sā tatphalaṃ matā saiva bhāvotpattis tadātmikā // HSvs_4,3.297

asadutpattir apy asya prāgasattvāt prakīrtitā
nāsataḥ sattvayogena kāraṇāt kāryabhāvataḥ // HSvs_4,3.298

pratikṣiptaṃ ca tad hetoḥ prāpnoti phalatāṃ vinā
asato bhāvakartṛtvaṃ tadavasthāntaraṃ ca saḥ // HSvs_4,3.299

vastuno 'nantaraṃ sattā tattathātāṃ vinā bhavet
nabhaḥpātād asatsattvayogād veti na tatphalam // HSvs_4,3.300

asadutpattir apy eva nāsyaiva prāg asattvataḥ
kiṃ tv asat sad bhavaty evam iti samyag vicāryatām // HSvs_4,3.301

etac ca noktavad yuktyā sarvathā yujyate yataḥ
nābhāvo bhāvatāṃ yāti vyavasthitam idaṃ tataḥ // HSvs_4,3.302

(4) kṣaṇikavāda meṃ sāmagrīkāraṇatāvāda kī anupapatti

yāpi rūpādisāmagrī viśiṣṭapratyayodbhavā
janakatvena buddhyādeḥ kalpyate sāpy anarthikā // HSvs_4,4.303

sarveṣāṃ buddhijanane yadi sāmarthyam iṣyate
rūpādīnāṃ tataḥ kāryabhedas tebhyo na yujyate // HSvs_4,4.304

rūpālokādikaṃ kāryam anekaṃ copajāyate
tebhyas tāvadbhya eveti tad etac cintyatāṃ katham // HSvs_4,4.305

prabhūtānāṃ ca naikatra sādhvī sāmarthyakalpanā
teṣāṃ prabhūtabhāvena tadekatvavirodhataḥ // HSvs_4,4.306

tān aśeṣān pratītyeha bhavad ekaṃ kathaṃ bhavet
ekasvabhāvam ekaṃ yat tat tu nānekabhāvataḥ // HSvs_4,4.307

yato bhinnasvabhāvatve sati teṣām anekatā
tāvat sāmarthyajatve ca kutas tasyaikarūpatā // HSvs_4,4.308

yaj jāyate pratītyaikasāmarthyaṃ nānyato hi tat
tayor abhinnatāpatter bhede bhedas tayor api // HSvs_4,4.309

na pratītyaikasāmarthyaṃ jāyate tatra kiñcana
sarvasāmarthyabhūtisvabhāvatvāt tasya cen na tat // HSvs_4,4.310

pratyekaṃ tasya tadbhāve yuktā hy uktasvabhāvatā
na hi tatsarvasāmarthyaṃ tatpratyekatvavarjitam // HSvs_4,4.311

atra coktaṃ na cāpy eṣāṃ tatsvabhāvatvakalpanā
sādhvīty atiprasaṃgāder anyathāpy uktisaṃbhavāt // HSvs_4,4.312

athānyatrāpi sāmarthyaṃ rūpādīnāṃ prakalpyate
na tad eva tad ity evaṃ nānā caikatra tat kutaḥ // HSvs_4,4.313

sāmagrībhedato yaś ca kāryabhedaḥ pragīyate
nānākāryasamutpādād ekasyāḥ so 'pi bādhyate // HSvs_4,4.314

upādānādibhāvena na caikasyāstu saṃgatā
yuktyā vicāryamāṇeha tadenakatvakalpanā // HSvs_4,4.315

rūpaṃ yena svabhāvena rūpopādānakāraṇam
nimittakāraṇaṃ jñāne tat tenānyena vā bhavet // HSvs_4,4.316

yadi tenaiva vijñānaṃ bodharūpaṃ na yujyate
athānyena balād rūpaṃ dvisvabhāvaṃ prasajyate // HSvs_4,4.317

abuddhijanakavyāvṛt-tyā ced buddhiprasādhakaḥ
rūpakṣaṇo hy abuddhitvāt kathaṃ rūpasya sādhakaḥ // HSvs_4,4.318

sa hi vyāvṛttibhedena rūpādijanako nanu
ucyate vyavahārārtham ekarūpo 'pi tattvataḥ // HSvs_4,4.319

agandhajananavyāvṛtty-āyaṃ kasmān na gandhakṛt
ucyate tadabhāvāc ced bhāvo 'nyasyāḥ prasajyate // HSvs_4,4.320

evaṃ vyāvṛttibhede 'pi tasyānekasvabhāvatā
balād āpadyate sā cā-yuktābhyupagamakṣateḥ // HSvs_4,4.321

vibhinnakāryajanana-svabhāvāś cakṣur ādayaḥ
yadi jñāne 'pi bhedaḥ syāt na ced bhedo na yujyate // HSvs_4,4.322

sāmagryapekṣayāpy evaṃ sarvathā nopapadyate
yad hetuhetumadbhāvas tad eṣāpy uktimātrakam // HSvs_4,4.323

(5) kṣaṇikavāda meṃ vāsyavāsakabhāva kī anupapatti

nānātvābādhānācceha kutaḥ svakṛtavedanam
saty apy asmin mitho 'tyantaṃ tadbhedād iti cintyatām // HSvs_4,5.324

vāsyavāsakabhāvāc cen naitat tasyāpy asaṃbhavāt
asaṃbhavaḥ kathaṃ nv asya vikalpānupapattitaḥ // HSvs_4,5.325

vāsakād vāsanā bhinnā abhinnā vā bhaved yadi
bhinnā svayaṃ tayā śūnyo naivānyaṃ vāsayaty asau // HSvs_4,5.326

athābhinnā na saṃkrāntis tasyā vāsakarūpavat
vāsye satyāṃ ca saṃsiddhir dravyāṃśasya prajāyate // HSvs_4,5.327

asatyām api saṃkrāntau vāsayaty eva ced asau
atiprasaṃgaḥ syād evaṃ sa ca nyāyabahiṣkṛtaḥ // HSvs_4,5.328

vāsyavāsakabhāvaś ca na hetuphalabhāvataḥ
tattvato 'nya iti nyāyāt sa cāyukto nidarśitaḥ // HSvs_4,5.329

(6) kṣaṇikavāda meṃ kāryakāraṇa jñāna kī anupapatti

tat tajjananasvabhāvaṃ janyabhāvaṃ tathāparam
ataḥ svabhāvaniyamān nāyuktaḥ sa kadācana // HSvs_4,6.330

ubhayor grahaṇābhāve na tathābhāvakalpanam
tayor nyāyyaṃ na caikena dvayor gahaṇam asti vaḥ // HSvs_4,6.331

ekam arthaṃ vijānāti na vijñānadvayaṃ yathā
vijānāti na vijñānam ekam arthadvayaṃ tathā // HSvs_4,6.332

vastusthityā tayos tattve ekenāpi tathāgrahāt
no bādhakaṃ na caikena dvayor gahaṇam asty adaḥ // HSvs_4,6.333

tathāgrahas tayor neta-retaragrahaṇātmakaḥ
kadācid api yukto yad ataḥ katham abādhakam // HSvs_4,6.334

tathāgrahe ca sarvatrāvinābhāvagrahaṃ vinā
na dhūmādigrahād eva hy analādigatiḥ katham // HSvs_4,6.335

samanantaravaikalyaṃ tatrety anupapattikam
tulyayor api tadbhāve hanta kvacid adarśanāt // HSvs_4,6.336

na tayos tulyataikasya yasmāt kāraṇakāraṇam
aughāt taddhetuviṣayaṃ na tv evam itarasya ca // HSvs_4,6.337

yaḥ kevalānalagrāhijñānakāraṇakāraṇaḥ
so 'py evaṃ na ca taddhetos tajjñānād api tadgatiḥ // HSvs_4,6.338

tajjñānaṃ yan na vai dhūmajñānasya samanantaraḥ
tathābhūd ity ato neha tajjñānād api tadgatiḥ // HSvs_4,6.339

tatheti hanta ko nv arthaḥ tattathābhāvato yadi
itaratraikam evetthaṃ jñānaṃ tadgrāhi bhāvyatām // HSvs_4,6.340

tadabhāve 'nyathā bhāvas tasya so 'syāpi vidyate
anantaracirātītaṃ tat punarvastutaḥ samam // HSvs_4,6.341

agnijñānajam etena dhūmajñānaṃ svabhāvataḥ
tathā vikalpakṛn nānyad iti pratyuktam iṣyatām // HSvs_4,6.342

ataḥ kathaṃcid ekena tayor agrahaṇe sati
tathāpratītito nyāyyaṃ na tathābhāvakalpanam // HSvs_4,6.343

pratyakṣānupalambhābhyāṃ hantaivaṃ sādhyate katham
kāryakāraṇatā tasmāt tadbhāvāder aniścayāt // HSvs_4,6.344

na pūrvam uttaraṃ ceha tadanyāgrahaṇād dhruvam
gṛhyate 'ta idaṃ nāto na tv atīndriyadarśanam // HSvs_4,6.345

vikalpo 'pi tathā nyāyād yujyate na hy anīdṛśaḥ
tatsaṃskāraprasūtatvāt kṣaṇikatvāc ca sarvathā // HSvs_4,6.346

netthaṃ bodhānvayābhāve ghaṭate tadviniścayaḥ
mādhyasthyam avalambyaitat cintyatāṃ svayam eva tu // HSvs_4,6.347

agnyādijñānam eveha na dhūmajñānatāṃ yataḥ
vrajaty ākārabhedena kuto bodhānvayas tataḥ // HSvs_4,6.348

tadākāraparityāgāt tasyākārāntarasthitiḥ
bodhānvayaḥ pradīrghaikādhy-avasāyapravartakaḥ // HSvs_4,6.349

svasaṃvedanasiddhatvāt na ca bhrānto 'yam ity api
kalpanā yujyate yuktyā sarvabhrāntiprasaṃgataḥ // HSvs_4,6.350

pradīrghādhyavasāyena naśvarādiviniścayaḥ
asya ca bhrāntatāyāṃ yat tat tatheti na yuktimat // HSvs_4,6.351

tasmād avaśyam eṣṭavyaṃ vikalpasyāpi kasyacit
yena kena prakāreṇa sarvathābhrāntarūpatā // HSvs_4,6.352

satyām asyāṃ sthito 'smākam uktavannyāyayogataḥ
bodhānvayo 'dalotpattyabhāvāc cātiprasaṃgataḥ // HSvs_4,6.353

anyādṛśapadārthebhyaḥ svayam anyādṛśo 'py ayam
yataś ceṣṭas tato nāsmāt tatrāsaṃdigdhaniścayaḥ // HSvs_4,6.354

tattajjananabhāvatve dhruvaṃ tadbhāvasaṃgatiḥ
tasyaiva bhāvo nānyo yaj janyāc ca jananaṃ tathā // HSvs_4,6.355

evaṃ tajjanyabhāvatve 'py eṣā bhāvyā vicakṣaṇaiḥ
tad eva hi yato bhāvaḥ sa cetarasamāśrayaḥ // HSvs_4,6.356

ity evam anvayāpattiḥ śabdārthād eva jāyate
anyathā kalpanaṃ cāsya sarvathā nyāyabādhitam // HSvs_4,6.357

tadrūpaśaktiśūnyaṃ tat kāryaṃ kāryāntaraṃ yathā
vyāpāro 'pi na tasyāpi nāpekṣāsattvataḥ kvacit // HSvs_4,6.358

tathāpi tu tayor eva tatsvabhāvatvakalpanam
anyatrāpi samānatvāt kevalaṃ dhyāndhyasūcakam // HSvs_4,6.359

(7) buddhavacanoṃ kī sahāyatā se kṣaṇikavāda kā khaṃḍana

kiñcanyāt kṣaṇikatve va ārṣo 'rtho 'pi virudhyate
virodhāpādanaṃ cāsya nālpasya tamasaḥ phalam // HSvs_4,7.360

ita ekanavate kalpe śaktyā me puruṣo hataḥ
tena karmavipākena pāde viddho 'smi bhikṣavaḥ // HSvs_4,7.361

me mayety ātmanirdeśas tadgatoktā vadhakriyā
svayam āptena yat tad vaḥ ko 'yaṃ kṣaṇikatāgrahaḥ // HSvs_4,7.362

santānāpekṣayaitac ced uktaṃ bhagavatā nanu
sa hetuphalabhāvo yat tan me iti na saṃgatam // HSvs_4,7.363

mameti hetuśaktyā cet tasyārtho 'yaṃ vivakṣitaḥ
nātra pramāṇam atyakṣā tadvivakṣā yato matā // HSvs_4,7.364

taddeśanā pramāṇaṃ cet na sānyārthā bhaviṣyati
tatrāpi kiṃ pramāṇaṃ ced idaṃ pūrvoktam ārṣakam // HSvs_4,7.365

tathānyad api yat kalpasthāyinī pṛthivī kvacit
uktā bhagavatā bhikṣūn āmantrya svayam eva tu // HSvs_4,7.366

pañca bāhyā dvivijñeyā ity anyad api cārṣakam
pramāṇam avagantavyaṃ prakrāntārthaprasādhakam // HSvs_4,7.367

kṣaṇikatve yato 'mīṣāṃ na dvivijñeyatā bhavet
bhinnakālagrahe hy ābhyāṃ tacchabdārthopapattitaḥ // HSvs_4,7.368

ekakālagrahe tu syāt tasyaikasyāpramāṇatā
gṛhītagrahaṇād evaṃ mithyā tathāgataṃ vacaḥ // HSvs_4,7.369

indriyeṇa paricchinne rūpādau tadanantaram
yadrūpādi tatas tatra manojñānaṃ pravartate // HSvs_4,7.370

evaṃ ca na virodho 'sti dvivijñeyatvabhāvataḥ
pañcānām api cen nyāyād etad apy asamañjasam // HSvs_4,7.371

naiko 'pi yad dvivijñeya ekaikenaiva vedanāt
sāmānyāpekṣayaitac cen na tatsattvaprasaṃgataḥ // HSvs_4,7.372

sattve 'pi nendriyajñānaṃ hanta tad gocaraṃ matam
dvivijñeyatvam ity evaṃ kṣaṇabhede na tattvataḥ // HSvs_4,7.373

sarvam etena vikṣiptaṃ kṣaṇikatvaprasādhanam
tathāpy ūrdhvaṃ viśeṣeṇa kiñcit tatrāpi vakṣyate // HSvs_4,7.374

pāṃcavāṃ stabaka

(1)bāhyārthakhaṃḍana khaṃḍana

vijñānamātravādo 'pi na samyagupapadyate
mānaṃ yat tattvataḥ kiñcid arthābhāve na vidyate // HSvs_5,1.375

na pratyakṣaṃ yato 'bhāvālambanaṃ na tad iṣyate
nānumānaṃ tathābhūtasalliṅgānupapattitaḥ // HSvs_5,1.376

upalabdhilakṣaṇaprāp-to 'rtho yan nopalabhyate
tataś cānupalabdhyaiva tadabhāvo 'vasīyate // HSvs_5,1.377

upalabdhilakṣaṇaprāp-tis taddhatvantarasaṃhatiḥ
eṣāṃ ca tatsvabhāvatve tasyāsiddhiḥ kathaṃ bhavet // HSvs_5,1.378

sahārthena tajjananasvabhāvānīti cen nanu
janayaty eva saty evam anyathātatsvabhāvatā // HSvs_5,1.379

yogyatām adhikṛtyātha tatsvabhāvatvakalpanā
hantaivam api siddho vaḥ kadācid upalabdhitaḥ // HSvs_5,1.380

anyathā yogyatā teṣāṃ kathaṃ yuktyopapadyate
na hi loke 'śvam āṣādeḥ siddhā paktyādiyogyatā // HSvs_5,1.381

parābhiprāyato hy etad evaṃ ced ucyate na yat
upalabdhilakṣaṇaprāp-to 'rthas tasyopalabhyate // HSvs_5,1.382

atadgrahaṇabhāvaiś ca yadi nāma na gṛhyate
tata etāvatāsattvaṃ na tasyātiprasaṃgataḥ // HSvs_5,1.383

vijñānaṃ yat svasaṃvedyaṃ na tvartho yuktyayogataḥ
atas tadvedane tasya grahaṇaṃ nopapadyate // HSvs_5,1.384

evaṃ cāgrahaṇād eva tadabhāvo 'vasīyate
ataḥ kimucyate mānam arthābhāve na vidyate // HSvs_5,1.385

arthagrahaṇarūpaṃ yat tat svasaṃvedyam iṣyate
tadvedane grahas tasya tataḥ kiṃ nopapadyate // HSvs_5,1.386

ghaṭādijñānam ity ādisaṃvittes tatpravṛttitaḥ
prāpter arthakriyāyogāt smṛteḥ kautukabhāvataḥ // HSvs_5,1.387

jñānamātre tu vijñānaṃ jñānam evety ado bhavet
pravṛttyādi tato na syāt prasiddhaṃ lokaśāstrayoḥ // HSvs_5,1.388

tadanyagrahaṇe cāsya pradveṣo 'rthe 'nibandhanaḥ
jñānāntare 'pi sadṛśaṃ tadasaṃvedanādi yat // HSvs_5,1.389

yuktyayogāś ca yo 'rthasya gīyate jātivādataḥ
grāhyādibhāvadvāreṇa jñānavāde 'py asau samaḥ // HSvs_5,1.390

naikāntagrāhyabhāvaṃ tad grāhakābhāvato bhuvi
grāhakaikāntabhāvaṃ tu grāhyābhāvād asaṃgatam // HSvs_5,1.391

virodhān nobhayākāram anyathā tad asad bhavet
niḥsvabhāvatvatas tasya sattaivaṃ yujyate katham // HSvs_5,1.392

prakāśaikasvabhāvaṃ hi vijñānaṃ tattvato matam
akarmakaṃ tathā caitat svayam eva prakāśate // HSvs_5,1.393

yathāste śeta ity ādau vinā karma sa eva hi
tathocyate jagaty asmiṃs tathā jñānam apīṣyatām // HSvs_5,1.394

ucyate sāṃpratam adaḥ svayam eva vicintyatām
pramāṇābhāvatas tatra yady etad upapadyate // HSvs_5,1.395

evaṃ na yat tadātmānam api hanta prakāśayet
atas tad itthaṃ no yuktam anyathā na vyavasthitiḥ // HSvs_5,1.396

vyavasthitau ca tattvasya tathābhāvaprakāśakam
dhruvaṃ yatas tato 'karma-katvam asya kathaṃ bhavet // HSvs_5,1.397

vyavasthāpakam asyaivaṃ bhrāntaṃ caitat tu bhāvataḥ
tathety abhrāntam atrāpi nanu mānaṃ na vidyate // HSvs_5,1.398

bhrāntāc cābhrāntarūpā na yuktiyuktā vyavasthitiḥ
dṛṣṭā taimirikādīnām akṣādāv iti cen na tat // HSvs_5,1.399

nākṣādidoṣavijñānaṃ tadanyabhrāntivadyataḥ
bhrāntaṃ tasya tathābhāve bhrāntasyābhrāntatā bhavet // HSvs_5,1.400

na ca prakāśamātraṃ tu loke kvacid akarmakam
dīpādau yujyate nyāyād ataś caitad apārthakam // HSvs_5,1.401

dṛṣṭāntamātrataḥ siddhis tadatyantavidharmiṇaḥ
na ca sādhyasya yat tena śabdamātram asāv api // HSvs_5,1.402

(2) vijñānādvaitavāda meṃ mokṣa kī anupapatti

kiṃ ca vijñānāmātratve na saṃsārāpavargayoḥ
viśeṣo vidyate kaścit tathā caitad vṛthoditam // HSvs_5,2.403

cittam eva hi saṃsāro rāgādikleśavāsitam
tad eva tair vinirmuktaṃ bhavānta iti kathyate // HSvs_5,2.404

rāgādikleśavargo yan na vijñānāt pṛthag mataḥ
ekāntaikasvabhāve ca tasmin kiṃ kena vāsitam // HSvs_5,2.405

kliṣṭaṃ vijñānam evāsau kliṣṭatā tasya yadvaśāt
nīlyādivad asau vastu tadvad eva prasajyate // HSvs_5,2.406

muktau ca tasya bhedena bhāvaḥ syāt paṭaśuddhivat
tato bāhyārthatāsiddhir aniṣṭā saṃprasajyate // HSvs_5,2.407

prakṛtyaiva tathābhūtaṃ tad eva kliṣṭateti cet
tadanyūnātiriktatve kena muktir vicintyatām // HSvs_5,2.408

asaty api ca yā bāhye grāhyagrāhakalakṣaṇā
dvicandrabhrāntivad bhrāntir iyaṃ naḥ kliṣṭateti cet // HSvs_5,2.409

astv etat kintu taddhetubhinnahetvantarodbhavā
iyaṃ syāt timirābhāve na hīndudvayadarśanam // HSvs_5,2.410

na cāsad eva taddhetur bodhamātraṃ na cāpi tat
sadaiva kliṣṭatāpatter iti muktir na yujyate // HSvs_5,2.411

muktyabhāve ca sarvaiva nanu cintā nirarthikā
bhāve 'pi sarvadā tasyāḥ samyag etat vicintyatām // HSvs_5,2.412

vijñānamātravādo yat netthaṃ yuktyopapadyate
prājñasyābhineveśo na tasmād atrāpi yujyate // HSvs_5,2.413

chaṭhā stabaka

(1) nirhetuka vināśa se kṣaṇikavāda kī siddhi nahīṃ

yaccoktaṃ pūrvam atraiva kṣaṇikatvaprasādhakam
nāśahetor ayogādi tad idānīṃ parīkṣyate // HSvs_6,1.414

hetoḥ syān naśvaro bhāvo 'naśvaro vā vikalpya yat
nāśahetor ayogitvam ucyate tan na yuktimat // HSvs_6,1.415

hetuṃ pratītya yad asau tathā naśvara iṣyate
yathaiva bhavato hetur viśiṣṭaphalasādhakaḥ // HSvs_6,1.416

tathāsvabhāva evāsau svahetor eva jāyate
sahakāriṇam āsādya yas tathāvidhakāryakṛt // HSvs_6,1.417

na punaḥ kriyate kiñcit tenāsya sahakāriṇā
samānakālabhāvitvāt tathā coktam idaṃ tava // HSvs_6,1.418

upakārī virodhī ca sahakārī ca yo mataḥ
prabandhāpekṣayā sarvo naikakāle kadācana // HSvs_6,1.419

sahakārikṛto hetor viśeṣo nāsti yady api
phalasya tu viśeṣo 'sti tatkṛtātiśayāptitaḥ // HSvs_6,1.420

na cāsyātatsvabhāvatve sa phalasyāpi yujyate
sabhāgakṣaṇajanmāptes tathāvidhatadanyavat // HSvs_6,1.421

asthānapakṣapātaś ca hetor anupakāriṇī
apekṣāyāṃ niyuṅkte yat kāryametad vṛthoditam // HSvs_6,1.422

yasmāt tasyāpy adas tulyaṃ viśiṣṭaphalasādhakam
bhāvahetuṃ samāśritya nanu nyāyān nidarśitam // HSvs_6,1.423

evaṃ ca vyartham eveha vyatiriktādicintanam
nāśyamāśritya nāśasya kriyate yad vicakṣaṇaiḥ // HSvs_6,1.424

kiñca nirhetuke nāśe hiṃsakatvaṃ na yujyate
vyāpādyate sadā yasmān na kaścit kenacit kvacit // HSvs_6,1.425

kāraṇatvāt sa santānaviśeṣaprabhavasya cet
hiṃsakas tan na santānasamutpatter asaṃbhavāt // HSvs_6,1.426

sāṃvṛtatvāt vyayotpādau santānasya khapuṣpavat
na stastadadharmatvāc ca hetus tatprabhave kutaḥ // HSvs_6,1.427

visabhāgakṣaṇasyātha janako hiṃsako na tat
svato 'pi tasya tatprāpter janakatvāviśeṣataḥ // HSvs_6,1.428

hanmyenam iti saṃkleśād hiṃsakaś cet prakalpyate
naivaṃ tvannītito yasmād ayam eva na yujyate // HSvs_6,1.429

saṃkleśo yad guṇotpādaḥ sa cākliṣṭān na kevalāt
na cānyasacivasyāpi tasyānatiśayāt tataḥ // HSvs_6,1.430

taṃ prāpya tatsvabhāvatvāt tataḥ sa iti cen nanu
nāśahetum avāpyaivaṃ nāśapakṣe 'pi na kṣatiḥ // HSvs_6,1.431

anye tu janyam āśritya satsvahbāvādyapekṣayā
evam āhur ahetutvaṃ janakasyāpi sarvathā // HSvs_6,1.432

na satsvabhāvajanakas tadvaiphalyaprasaṃgataḥ
janmāyogādidoṣāc ca netarasyāpi yujyate // HSvs_6,1.433

na cobhayādibhāvasya virodhāsaṃbhavāditaḥ
svanivṛttyādibhāvādau kāryābhāvādito 'pare // HSvs_6,1.434

na cādhyakṣaviruddhatvaṃ janakatvasya mānataḥ
asiddhes tatra nītyā tad vyavahāraniṣedhataḥ // HSvs_6,1.435

mānābhāve pareṇāpi vyavahāro niṣidhyate
sajjñānaśabdaviṣayas tadvad atrāpi dṛśyatām // HSvs_6,1.436

(2) arthakriyākāritva se kṣaṇikavāda kī siddhi nahīṃ

arthakriyāsamarthatvaṃ kṣaṇike yac ca gīyate
utpattyanantaraṃ nāśād vijñeyaṃ tadayuktimat // HSvs_6,2.437

arthakriyā yato 'sau vā tadanyā vā dvayī gatiḥ
tattve na tatra sāmarthyam anyatas tatsamudbhavāt // HSvs_6,2.438

na svasaṃdhāraṇe nyāyāt janmānantaranāśataḥ
na ca nāśe 'pi sadyuktyā taddhetos tatsamudbhavāt // HSvs_6,2.439

anyatve 'nyasya sāmarthyam anyatreti na saṃgatam
tato 'nyabhāva evaitan nāsau nyāyyo dalaṃ vinā // HSvs_6,2.440

nāsat sat jāyate yasmād anyasattvasthitāv api
tasyaiva tu tathābhāve nanv asiddho 'nvayaḥ katham // HSvs_6,2.441

bhūtir yaiṣāṃ kriyā soktā na cāsau yujyate kvacit
kartṛbhoktṛsvabhāvatvavirodhād iti cintyatām // HSvs_6,2.442

na cātītasya sāmarthyaṃ tasyām iti nidarśitam
na cānyo laukikaḥ kaścic chabdārtho 'tretyayuktimat // HSvs_6,2.443

(3) rūparūpāntaraṇa se kṣaṇikavāda kī siddhi nahīṃ

pariṇāmo 'pi no hetuḥ kṣaṇikatvaprasādhane
sarvadaivānyathātve 'pi tathābhāvopalabdhitaḥ // HSvs_6,3.444

nārthāntaragamo yasmāt sarvathaiva na cāgamaḥ
pariṇāmaḥ pramāsiddhaḥ iṣṭaś ca khalu paṇḍitaiḥ // HSvs_6,3.445

yac cedam ucyate brūmo'tādavasthyamanityatām
etat tad eva na bhavaty ato 'nyatve dhruvo 'nvayaḥ // HSvs_6,3.446

tad eva na bhavaty etat tac ca na bhavatīti ca
viruddhaṃ hanta kiṃcānyad ādimat tat prasajyate // HSvs_6,3.447

kṣīranāśaś ca dadhy eva yad dṛṣṭaṃ gorasānvitam
na tu tailādyataḥ siddha pariṇamo 'nvayāvahaḥ // HSvs_6,3.448

nāsat sajjāyate jātu sac cāsat sarvathaiva hi
śaktyabhāvād ativyāpteḥ satsvabhāvatvahānitaḥ // HSvs_6,3.449

nityetaradato nyāyāt tat tathābhāvato hi tat
pratītisacivāt samyak pariṇāmena gamyate // HSvs_6,3.450

(4)antatogāmī nāśa se kṣaṇikavāda kī siddhi nahīṃ

ante kṣayekṣaṇaṃ cādyakṣaṇakṣayaprasādhanam
tasyaiva tatsvabhāvatvāt yujyate na kadācana // HSvs_6,4.451

ādau kṣayasvabhāvatve tatrānte darśanaṃ katham
tulyāparāparotpattivipralambhād yathoditam // HSvs_6,4.452

ante kṣayekṣaṇād ādau kṣayo 'dṛṣṭo 'numīyate
sadṛśenāvaruddhatvāt tadgrahād hi tadagrahaḥ // HSvs_6,4.453

etad apy asad eveti sadṛśo bhinna eva yat
bhedāgrahe kathaṃ tasya tatsvabhāvatvato grahaḥ // HSvs_6,4.454

tadarthaniyato 'sau yad bhedam anyāgrahād hi tat
na gṛhṇātīti cet tulyaḥ so 'pareṇa kuto gatiḥ // HSvs_6,4.455

tathāgater abhāve ca vacas tuccham idaṃ nanu
sadṛśenāvaruddhatvāt tadgrahād hi tadagrahaḥ // HSvs_6,4.456

bhāve cāsyā balād ekam anekagrahaṇātmakam
anvayi jñānam eṣṭavyaṃ sarvaṃ tat kṣaṇikaṃ kutaḥ // HSvs_6,4.457

jñānena gṛhyate cārtho na cāpi paradarśane
tadabhāve tu tadbhāvāt kadācid api tattvataḥ // HSvs_6,4.458

grahaṇe 'pi yadā jñānam apaity utpattyanantaram
tadā tat tasya jānāti kṣaṇikatvaṃ kathaṃ nanu // HSvs_6,4.459

tasyaiva tatsvabhāvatvāt svātmanaiva tadudbhavāt
yathā nīlādi tādrūpyān naitan mithyātvasaṃśayāt // HSvs_6,4.460

na cāpi svānumānena dharmabhedasya saṃbhavāt
liṅgadharmātipātāc ca tatsvabhāvādyayogataḥ // HSvs_6,4.461

nityasyārthakriyāyogo 'py evaṃ yuktyā na gamyate
sarvam evāviśeṣeṇa vijñānaṃ kṣaṇikaṃ yataḥ // HSvs_6,4.462

tathā citrasvabhāvatvān na cārthasya na yujyate
arthakriyā nanu nyāyāt kramākramavibhāvinī // HSvs_6,4.463

(5) kṣaṇikavāda tathā vijñānavāda ke pratipādana kā eka saṃbhava āśayaviśeṣa

anye tv abhidadhaty evam etad āsthānivṛttaye
kṣaṇikaṃ sarvam eveti buddhenoktaṃ na tattvataḥ // HSvs_6,5.464

vijñānamātram apy evaṃ bāhyāsaṃganivṛttaye
vineyān kāṃścid āśritya yad vā tad deśanārhataḥ // HSvs_6,5.465

na caitad api na nyāyyaṃ yato buddho mahāmuniḥ
suvaidyavad vinā kāryaṃ dravyāsatyaṃ na bhāṣate // HSvs_6,5.466

(6) śūnyavāda khaṃḍana

bruvate śūnyam anye tu sarvam eva vicakṣaṇāḥ
na nityaṃ nāpy anityaṃ yad vastu yuktyopapadyate // HSvs_6,6.467

nityam arthakriyābhāvāt kramākramavirodhataḥ
anityam api cotpādavyayābhāvān na jātucit // HSvs_6,6.468

utpādavyayabuddhiś ca bhrāntānandādikāraṇam
kumāryāḥ svapnavajjñeyā putrajanmādibuddhivat // HSvs_6,6.469

atrāpy abhidadhaty anye kim itthaṃ tattvasādhanam
pramāṇaṃ vidyate kiñcid āhosvicchūnyam eva hi // HSvs_6,6.470

śūnyaṃ cet susthitaṃ tattvam asti cec chūnyatā katham
tasyaiva nanu sadbhāvād iti samyag vicintyatām // HSvs_6,6.471

pramāṇam antareṇāpi syād evaṃ tattvasaṃsthitiḥ
anyathā neti suvyaktam idam īśvaraceṣṭitam // HSvs_6,6.472

uktaṃ vihāya mānaṃ cec chūnyatāny asya vastunaḥ
śūnyatve pratipādyasya nanu vyarthaḥ pariśramaḥ // HSvs_6,6.473

tasyāpy aśūnyatāyāṃ ca prāśnikānāṃ bahutvataḥ
prabhūtāśūnyatāpattir aniṣṭā saṃprasajyate // HSvs_6,6.474

yāvatām asti tanmānaṃ pratipādyās tathā ca ye
santi te sarva eveti prabhūtānām aśūnyatā // HSvs_6,6.475

evaṃ ca śūnyavādo 'pi tadvineyānuguṇyataḥ
abhiprāyata ity ukto lakṣyate tattvavedinā // HSvs_6,6.476

sātavāṃ stabaka

(1) jainasammata nityānityatvavāda kā samarthana

anye tv āhur anādy eva jīvājīvātmakaṃ jagat
sadutpādavyayadhrauvyayuktaṃ śāstrakṛtaśramāḥ // HSvs_7,1.477

ghaṭamaulisuvarṇārthī nāśotpādasthitiṣv ayam
śokapramodamādhyasthyaṃ jano yāti sahetukam // HSvs_7,1.478

payovato na dadhyatti na payo 'tti dadhivrataḥ
agorasavrato nobhe tasmāt tattvaṃ trayātmakam // HSvs_7,1.479

atrāpy abhidadhaty anye viruddhaṃ hi mithastrayam
ekatraivaikadā naitad ghaṭāṃ prāñcati jātucid // HSvs_7,1.480

utpādo 'bhūtabhavanaṃ vināśas tadviparyayaḥ
dhrauvyaṃ cobhayaśūnyaṃ yad ekadaikatra tat katham // HSvs_7,1.481

śokapramodamādhyasthyam uktaṃ yac cātra sādhanam
tadapy asāmprataṃ yat tad vāsanāhetukaṃ matam // HSvs_7,1.482

kiñca syādvādino naiva yujyate niścayaḥ kvacit
svatantrāpekṣayā tasya na mānaṃ mānam eva yat // HSvs_7,1.483

saṃsāry api na saṃsārī mukto 'pi na sa eva hi
tadatadrūpabhāvena sarvam evāvyavasthitam // HSvs_7,1.484

ta āhur mukuṭotpādo na ghaṭānāśadharmakaḥ
svarṇān na vānya eveti na viruddhaṃ mithastrayam // HSvs_7,1.485

na cotpādavyayau na sto dhrauvyavat taddhiyā gateḥ
nāstitve tu tayor dhrauvyaṃ tattvato 'stīti na pramā // HSvs_7,1.486

na nāsti dhrauvyam apy evam avigānena tadgateḥ
asyāś ca bhrāntatāyāṃ na jagaty abhrāntatāgatiḥ // HSvs_7,1.487

utpādo 'bhūtabhavanaṃ svahetvantaradharmakam
tathāpratītiyogena vināśas tadviparyayaḥ // HSvs_7,1.488

tathaitad ubhayādhārasvabhāvaṃ dhrauvyam ity api
anyathā tritayābhāva ekadaikatra kiṃ na tat // HSvs_7,1.489

ekatraivaikadaivaitad itthaṃ trayam api sthitam
nyāyyaṃ bhinnanimittatvāt tadabhede na yujyate // HSvs_7,1.490

iṣyate ca parair mohāt tat kṣaṇasthitidharmiṇi
abhāve 'nyatam asyāpi tatra tattvaṃ na yad bhavet // HSvs_7,1.491

bhāvamātraṃ tad iṣṭaṃ cet tad itthaṃ nirviśeṣaṇam
kṣaṇasthitisvabhāvatvaṃ na hy utpādavyayau vinā // HSvs_7,1.492

taditthaṃ bhūtam eveti drāgnabhasto na jātucit
bhūtvābhāvaś ca nāśo 'pi tad eveti na laukikam // HSvs_7,1.493

vāsanāhetukaṃ yac ca śokādi parikīrtitam
tadayuktaṃ yataś citrā sā na jātvanibandhanā // HSvs_7,1.494

sadābhāvetarāpatter ekabhāvāc ca vastunaḥ
tadbhāve 'tiprasaṃgādi niyamāt saṃprasajyate // HSvs_7,1.495

na mānaṃ mānam eveti sarvathāniścayaś ca yaḥ
ukto na yujyate so 'pi yad ekāntanibandhanaḥ // HSvs_7,1.496

mānaṃ tanmānam eveti pratyakṣaṃ laiṅgikaṃ na tu
tat tac cen mānam eveti syāt tadbhāvādṛte katham // HSvs_7,1.497

na svasattvaṃ parāsattvaṃ sadasattvavirodhataḥ
svasattvāsattvavannyāyān na ca nāsty eva tatra tat // HSvs_7,1.498

parikalpitam etac cen na tv itthaṃ tattvato na tat
tataḥ ka iha doṣaś cen na tu tadbhāvasaṃgatiḥ // HSvs_7,1.499

anekāntata evātaḥ samyag mānavyavasthiteḥ
syādvādino niyogena yujyate niścayaḥ paraḥ // HSvs_7,1.500

etena sarvam eveti yad uktaṃ tan nirākṛtam
śiṣyavyutpattaye kiñcit tathāpy aparam ucyate // HSvs_7,1.501

saṃsārī cet sa eveti kathaṃ muktasya saṃbhavaḥ
mukto 'pi cet sa eveti vyapadeśo 'nibandhanaḥ // HSvs_7,1.502

saṃsārād vipramukto yan mukta ity abhidhīyate
naitat tasyaiva tadbhāvam antareṇopapadyate // HSvs_7,1.503

tasyaiva ca tathābhāve tannivṛttītarātmakam
dravyaparyāyavad vastu balād eva prasiddhyati // HSvs_7,1.504

lajjate bālyacaritair bāla eva na cāpi yat
yuvā na lajjate cānyas tair āyatyaiva ceṣṭate // HSvs_7,1.505

yuvaiva na ca vṛddho 'pi nānyārthaṃ ceṣṭanaṃ ca tat
anvayādimayaṃ vastu tadabhāvo 'nyathā bhavet // HSvs_7,1.506

anvayo vyatirekaś ca dravyaparyāyasaṃjñitau
anyonyavyāptito bhedābhedavṛttyaiva vastu tau // HSvs_7,1.507

nānyonyavyāptir ekāntabhede 'bhede ca yujyate
atiprasaṃgād aikyāc ca śabdārthānupapattitaḥ // HSvs_7,1.508

anyonyam iti yad bhedaṃ vyāptiś cāha viparyayam
bhedābhede dvayos tasmād anyonyavyāptisaṃbhavaḥ // HSvs_7,1.509

evaṃ nyāyāviruddhe 'smin virodhodbhāvanaṃ nṛṇām
vyasanaṃ dhījaḍatvaṃ vā prakāśayati kevalam // HSvs_7,1.510

nyāyāt khalu virodho yaḥ sa virodha ihocyate
yadvadekāntabhedādau tayor evāprasiddhitaḥ // HSvs_7,1.511

mṛddravyaṃ yan na piṇḍādidharmāntaravivarjitam
tad vā tena vinirmuktaṃ kevalaṃ gamyate kvacit // HSvs_7,1.512

tato 'sat tat tathā nyāyād ekaṃ cobhayasiddhitaḥ
anyatrāto virodhas tadabhāvāpattilakṣaṇaḥ // HSvs_7,1.513

jātyantarātmake cāsmin nānavasthādidūṣaṇam
niyatatvād viviktasya bhedādeś cāpy asaṃbhavāt // HSvs_7,1.514

nābhedo bhedarahito bhedo vābhedavarjitaḥ
kevalo 'sti yatas tena kutas tatra vikalpanam // HSvs_7,1.515

yenākāreṇa bhedaḥ kiṃ tenāsāv eva vā dvayam
asattvāt kevalasyeha sataś ca kathitatvataḥ // HSvs_7,1.516

yataś ca tat pramāṇena gamyate hy ubhayātmakam
ato 'pi jātimātraṃ tad anavasthādikalpanam // HSvs_7,1.517

evaṃ hy ubhayadoṣādidoṣā api na dūṣaṇam
samyag jātyantaratvena bhedābhedaprasiddhitaḥ // HSvs_7,1.518

etenaitat pratikṣiptaṃ yad uktaṃ pūrvasūribhiḥ
vihāyānubhavaṃ mohāj jātiyuktyanusāribhiḥ // HSvs_7,1.519

dravyaparyāyayor bhede naikasyobhayarūpatā
abhede 'nyatarasthānanivṛttī cintyatāṃ katham // HSvs_7,1.520

yannivṛttau na yasyeha nivṛttis tat tato yataḥ
bhinnaṃ niyamato dṛṣṭaṃ yathā karkaḥ kramelakāt // HSvs_7,1.521

nivartate ca paryāyo na tu dravyaṃ tato na saḥ
abhinno dravyato 'bhede'nivṛttis tatsvarūpavat // HSvs_7,1.522

pratikṣiptaṃ ca yad bhedābhedapakṣo 'nya eva hi
bhedābhedavikalpābhyāṃ hanta jātyantarātmakaḥ // HSvs_7,1.523

jātyantarātmakaṃ cainaṃ doṣās te samiyuḥ katham
bhedābhede ca ye 'tyantaṃ jātibhinne vyavasthitāḥ // HSvs_7,1.524

kiñcin nivartate 'vaśyaṃ tasyāpy anyat tathā na yat
atas tadbheda evātra nivṛttyādyanyathā katham // HSvs_7,1.525

tasyeti yogasāmarthyād bheda eveti bādhitam
abhinnadeśas tasyeti yat tadvyāptyā tathocyate // HSvs_7,1.526

atas tadbheda eveti pratītivimukhaṃ vacaḥ
tasyaiva ca tathābhāvāt tannivṛttītarātmakam // HSvs_7,1.527

nānuvṛttinivṛttibhyāṃ vinā yad upapadyate
tasyaiva hi tathābhāvaḥ sūkṣmabuddhyā vicintyatām // HSvs_7,1.528

tasyaiva tu tathābhāve tad eva hi yatas tathā
bhavatyato na doṣo naḥ kaścid apy upapadyate // HSvs_7,1.529

ittham ālocanaṃ cedam anvayavyatirekavat
vastunas tatsvabhāvatvāt tathābhāvaprasādhakam // HSvs_7,1.530

na ca bhedo 'pi bādhāyai tasyānekāntavādinaḥ
jātyantarātmakaṃ vastu nityānityaṃ yato matam // HSvs_7,1.531

pratyabhijñābalāc caitad itthaṃ samavasīyate
iyaṃ ca lokasiddhaiva tad evedam iti kṣitau // HSvs_7,1.532

na yujyate ca sannyāyād ṛte tatpariṇāmitām
kālādibhedato vastvabhedataś ca tathāgateḥ // HSvs_7,1.533

ekāntaikye na nānā yan nānātve caikam apy adaḥ
ataḥ kathaṃ nu tadbhāvaḥ tadetadubhayātmakam // HSvs_7,1.534

tasyaiva tu tathābhāve kathañcid bhedayogataḥ
pramātur api tadbhāvāt yujyate mukhyavṛttitaḥ // HSvs_7,1.535

nityaikayogato vyaktibhede 'py eṣā na saṃgatā
tad iheti prasaṃgena tad evedam ayogataḥ // HSvs_7,1.536

sādṛśyājñānato nyāyyā na vibhramabalād api
etad dvayāgrahe yuktaṃ na ca sādṛśyakalpanam // HSvs_7,1.537

na ca bhrāntāpi sadbādhā'bhāvād eva kadācana
yogipratyayatadbhāve pramāṇaṃ nāsti kiñcana // HSvs_7,1.538

nānā yogī vijānātyanānā nety atra na pramā
deśanāyā vineyānuguṇyenāpi pravṛttitaḥ // HSvs_7,1.539

yā ca lūnapunarjātanakhakeśatṛṇādiṣu
iyaṃ saṃlakṣyate sāpi tadābhāsā na saiva hi // HSvs_7,1.540

pratyakṣābhāsabhāve 'pi nāpramāṇaṃ yathaiva hi
pratyakṣaṃ tadvad eveyaṃ pramāṇam avagamyatām // HSvs_7,1.541

matijñānavikalpatvān na cāniṣṭir iyaṃ yataḥ
etad balāt tataḥ siddhaṃ nityānityādi vastunaḥ // HSvs_7,1.542

āṭhavāṃ stabaka

(1) brahmādvaitavādakhaṃḍana

anye tv advaitam icchanti sadbrahmādivyapeṣayā
sato yad bhedakaṃ nānyat tac ca tanmātram eva hi // HSvs_8,1.543

yathā viśuddham ākāśaṃ timiropapluto janaḥ
saṃkīrṇam iva mātrābhir bhinnābhir abhimanyate // HSvs_8,1.544

tathedam amalaṃ brahma nirvikalpam avidyayā
kaluṣatvam ivāpannaṃ bhedarūpaṃ prakāśate // HSvs_8,1.545

atrāpy evaṃ vadanty anye avidyā na sataḥ pṛthak
tac ca tanmātram eveti bhedābhāso 'nibandhanaḥ // HSvs_8,1.546

saivāthābhedarūpāpi bhedābhāsanibandhanam
pramāṇam antareṇaitad avagantuṃ na śakyate // HSvs_8,1.547

bhāve 'pi ca pramāṇasya prameyavyatirekataḥ
nanu nādvaitam eveti tadabhāve 'pramāṇakam // HSvs_8,1.548

vidyāvidyādibhedāc ca svatantreṇaiva bādhyate
tatsaṃśayādiyogāc ca pratītyā ca vicintyatām // HSvs_8,1.549

anye vyākhyānayanty evaṃ samabhāvaprasiddhaye
advaitadeśanā śāstre nirdiṣṭā na tu tattvataḥ // HSvs_8,1.550

na caitat bādhyate yuktyā sacchāstrādivyavasthiteḥ
saṃsāramokṣabhāvāc ca tadarthaṃ yatnasiddhitaḥ // HSvs_8,1.551

anyathā tattvato 'dvaite hanta saṃsāramokṣayoḥ
sarvānuṣṭhānavaiyarthyam aniṣṭaṃ samprasajyate // HSvs_8,1.552

navāṃ stabaka

(1)mokṣa kī saṃbhāvanā tathā mokṣa ke sādhana

anye punar vadanty evaṃ mokṣa eva na vidyate
upāyābhāvataḥ kiṃ vā na sadā sarvadehinām // HSvs_9,1.553

karmādipariṇatyādisāpekṣo yady asau tataḥ
anādimattvāt karmādipariṇatyādi kiṃ tathā // HSvs_9,1.554

tasyaiva citrarūpatvāt tat tatheti na yujyate
utkṛṣṭā yā sthitis tasya yaj jātānekaśaḥ kila // HSvs_9,1.555

atrāpi varṇayanty anye vidyate darśanādikaḥ
upāyo mokṣatattvasya paraḥ sarvajñabhāṣitaḥ // HSvs_9,1.556

darśanaṃ muktibījaṃ ca samyaktvaṃ tattvavedanam
duḥkhāntakṛt sukhārambhaḥ paryāyās tasya kīrtitāḥ // HSvs_9,1.557

anādibhavyabhāvasya tatsvabhāvatvayogataḥ
utkṛṣṭādyāsvatītāsu tathā karmasthitiṣv alam // HSvs_9,1.558

tad darśanam avāpnoti karmagranthiṃ sudāruṇam
nirbhidya śubhabhāvena kadācit kaścid eva hi // HSvs_9,1.559

sati cāsminn asau dhanyaḥ samyagdarśanasaṃyutaḥ
tattvaśraddhānapūtātmā ramate na bhavodadhau // HSvs_9,1.560

sa paśyaty asya yad rūpaṃ bhāvato buddhicakṣuṣā
samyakśāstrānusāreṇa rūpaṃ naṣṭākṣirogavat // HSvs_9,1.561

tad dṛṣṭvā cintayaty evaṃ praśāntenāntarātmanā
bhāvagarbhaṃ yathābhāvaṃ paraṃ saṃvegam āśritaḥ // HSvs_9,1.562

janmamṛtyujarāvyādhirogaśokādyupadrutaḥ
kleśāya kevalaṃ puṃsām aho bhīmo mahodadhiḥ // HSvs_9,1.563

sukhāya tu paraṃ mokṣo janmādikleśavarjitaḥ
bhayaśaktyā vinirmukto vyābādhāvarjitaḥ sadā // HSvs_9,1.564

hetur bhavasya hiṃsādir duḥkhādyanvayadarśanāt
mukteḥ punar ahiṃsādir vyābādhāvinivṛttitaḥ // HSvs_9,1.565

buddhvaivaṃ bhavanairguṇyaṃ mukteś ca guṇarūpatām
tad arthaṃ ceṣṭate nityaṃ viśuddhātmā yathāgamam // HSvs_9,1.566

duṣkaraṃ kṣudrasattvānām anuṣṭhānaṃ karoty asau
muktau dṛḍhānurāgatvāt kāmīva vinitāntare // HSvs_9,1.567

upādeyaviśeṣasya na yat samyak prasādhanam
dunoti ceto 'nuṣṭhānaṃ tadbhāvapratibandhataḥ // HSvs_9,1.568

tataś ca duṣkaraṃ tan na samyag ālocyate yadā
ato 'nyad duṣkaraṃ nyāyād heyavastuprasādhakam // HSvs_9,1.569

vyādhigrasto yathārogyaleśam āsvādayan buddhaḥ
kaṣṭe 'py upakrame dhīraḥ samyak prītyā pravartate // HSvs_9,1.570

saṃsāravyādhinā grastas tadvaj jñeyo narottamaḥ
śamārogyalavaṃ prāpya bhāvatas tadupakrame // HSvs_9,1.571

pravartamāna evaṃ ca yathāśakti sthirāśayaḥ
śuddhaṃ cāritram āsādya kevalaṃ labhate kramāt // HSvs_9,1.572

tataḥ sa sarvavid bhūtvā bhavopagrāhikarmaṇaḥ
jñānayogāt kṣayaṃ kṛtvā mokṣam āpnoti śāśvatam // HSvs_9,1.573

jñānayogas tapaḥ śuddham ity ādi yad udīritam
aidamparyeṇa bhāvārthas tasyāyam abhidhīyate // HSvs_9,1.574

jñānayogasya yogīndraiḥ parā kāṣṭhā prakīrtitā
śaileśīsaṃjñitaṃ sthairyaṃ tato muktir asaṃśayam // HSvs_9,1.575

dharmas tac cātmadharmatvān muktidaḥ śuddhisādhanāt
akṣayo 'pratipātitvāt sadā muktau tathā sthiteḥ // HSvs_9,1.576

cāritrapariṇāmasya nivṛttir na ca sarvathā
siddha ukto yataḥ śāstre na cāritrī na cetaraḥ // HSvs_9,1.577

na cāvasthānivṛttyeha nivṛttis tasya yujyate
samayātikrame yadvat siddhabhāvaś ca tatra vai // HSvs_9,1.578

jñānayogād ato muktir iti samyag vyavasthitam
tantrāntarānurodhena gītaṃ cetthaṃ na doṣakṛt // HSvs_9,1.579

dasavāṃ stabaka

(1) mīmāṃsaka ke sarvajñatākhaṃḍana kā khaṃḍana

atrāpy abhidadhaty anye sarvajño naiva vidyate
tadgrāhakapramābhāvād iti nyāyānusāriṇaḥ // HSvs_10,1.580

pratyakṣeṇa pramāṇena sarvajño naiva gṛhyate
liṅgam apy avinābhāvi tena kiñcin na vidyate // HSvs_10,1.581

na cāgamena yad asau vidhyādipratipādakaḥ
apratyakṣatvato naivopamānenāpi gamyate // HSvs_10,1.582

nārthāpattyāpi sarvo 'rthas taṃ vināpy upapadyate
pramāṇapañcakāvṛttes tatrābhāvapramāṇatā // HSvs_10,1.583

dharmādharmavyavasthā tu vedākhyād āgamāt kila
apauruṣeyo 'sau yasmād hetudoṣavivarjitaḥ // HSvs_10,1.584

āha cālokavad vede sarvasādhāraṇe sati
dharmādharmaparijñātā kim arthaṃ kalpyate naraḥ // HSvs_10,1.585

īṣṭāpūrtādibhedo 'smāt sarvalokapratiṣṭhitaḥ
vyavahāraprasiddhayaiva yathaiva divasādayaḥ // HSvs_10,1.586

ṛtvigbhir mantrasaṃskārair brāhmaṇānāṃ samakṣataḥ
antarvedyāṃ tu yad dattam iṣṭaṃ tad abhidhīyate // HSvs_10,1.587

vāpīkūpataṅāgāni devatāyatanāni ca
annapradānam ity etat pūrttam ity abhidhīyate // HSvs_10,1.588

ato 'pi śuklaṃ yad vṛttaṃ nirīhasya mahātmanaḥ
dhyānādi mokṣaphaladaṃ śreyas tad abhidhīyate // HSvs_10,1.589

varṇāśramavyavasthāpi sarvā tatprabhavaiva hi
atīndriyārthadraṣṭā tan nāsti kiñcit prayojanam // HSvs_10,1.590

atrāpi bruvate kecid itthaṃ sarvajñavādinaḥ
pramāṇapañcakāvṛttiḥ kathaṃ tatropapadyate // HSvs_10,1.591

sarvārthaviṣayaṃ tac cet pratyakṣaṃ tan niṣedhakṛt
abhāvaḥ katham etasya na ced atrāpy adaḥ samam // HSvs_10,1.592

dharmādayo 'pi cādhyakṣāḥ jñeyabhāvād ghaṭādivat
kasyacit sarva eveti nānumānaṃ na vidyate // HSvs_10,1.593

āgamād api tatsiddhir yad asau codanāphalam
prāmāṇyaṃ ca svatas tasya nityatvam ca śruter iva // HSvs_10,1.594

hṛdgatāśeṣasaṃśītinirṇayāt tadgrahe punaḥ
upamānyagrahe tatra na cānyatrāpi cānyathā // HSvs_10,1.595

śāstrād atīndriyagater arthāpattyāpi gamyate
anyathā tatra nāśvāsaś chadmasthasyopajāyate // HSvs_10,1.596

pramāṇapañcakāvṛttir evaṃ tatra na yujyate
tathāpy abhāvaprāmāṇyam iti dhyāndhyavijṛmbhitam // HSvs_10,1.597

vedād dharmādisaṃsthāpi hantātīndriyadarśinam
vihāya gamyate samyak kuta etad vicintyatām // HSvs_10,1.598

na vṛddhasampradāyena chinnamūlatvayogataḥ
na cārvāgdarśinā tasyāt-īndriyārtho 'vasīyate // HSvs_10,1.599

prāmāṇyaṃ rūpaviṣaye saṃpradāye na yuktimat
yathānādimadandhānāṃ tathātrāpi nirūpyatām // HSvs_10,1.600

na laukikapadārthena tatpadārthasya tulyatā
niścetuṃ pāryate 'nyatra tadviparyayadarśanāt // HSvs_10,1.601

nityatvāpauruṣeyatvād yasti kiñcid alaukikam
tatrānyatrāpy ataḥ śaṅkā viduṣo na nivartate // HSvs_10,1.602

tannivṛttau ca nopāyo vinātīndriyavedinam
evaṃ ca kṛtvā sādhv etat kīrtitaṃ dharmakīrtinā // HSvs_10,1.603

svayaṃ rāgādimānnārthaṃ vetti vedasya nānyataḥ
na vedayati vedo 'pi vedārthasya gatiḥ kutaḥ // HSvs_10,1.604

tenāgnihotraṃ juhuyāt svargakāma iti śrutau
khādet śvamāṃsam ity eṣa nārtha ity atra kā pramā // HSvs_10,1.605

pradīpādivadiṣṭaś cet tacchabdo 'rthaprakāśakaḥ
svata eva pramāṇaṃ na kiñcid atrāpi vidyate // HSvs_10,1.606

viparītaprakāśaś ca dhruvam āpadyate kvacit
tathā hīndīvare dīpaḥ prakāśayati raktatām // HSvs_10,1.607

tasmān na cāviśeṣeṇa pratītir upajāyate
saṅketasavyapekṣatve svata evetyayuktimat // HSvs_10,1.608

sādhur na veti saṅketo na cāśaṅkā nivartate
tadvaicitryopalabdheś ca svāśayābhiniveśataḥ // HSvs_10,1.609

vyākhyāpy apauruṣeyyasya mānābhāvān na saṅgatā
mitho viruddhabhāvāc ca tatsādhutvādyaniściteḥ // HSvs_10,1.610

nānyapramāṇasaṃvādāt tatsādhutvaviniścayaḥ
so 'tīndriye na yannyāyyas tattadbhāvavirodhataḥ // HSvs_10,1.611

tasmād vyākhyānam asyedaṃ svābhiprāyanivedanam
jaiminyāder na tulyaṃ kiṃ vacanenāpareṇa vaḥ // HSvs_10,1.612

eṣa sthāṇur ayaṃ mārga iti vaktīha kaścana
anyaḥ svayaṃ bravīmīti tayor bhedaḥ parīkṣyatām // HSvs_10,1.613

na cāpy apauruṣeyo 'sau ghaṭate sūpapattitaḥ
vaktṛvyāpāravaikalye tacchabdānupalabdhitaḥ // HSvs_10,1.614

vaktṛvyāpārabhāveti tadbhāve laukikaṃ na kim
apauruṣeyam iṣṭaṃ vo vaco dravyavyapekṣayā // HSvs_10,1.615

dṛśyamāne 'pi cāśaṅkā-dṛśyakartṛsamudbhavā
nātīndriyārthadraṣāram antareṇa nivartate // HSvs_10,1.616

pāpād atredṛśī buddhir na puṇyād iti na pramā
na loko hi vigānatvāt tadbahutvādyaniściteḥ // HSvs_10,1.617

bahūnām api saṃmohabhāvān mithyāpravartanāt
mānasaṃkhyāvirodhāc ca katham ittham idaṃ nanu // HSvs_10,1.618

atīndriyārthadraṣṭā tu pumān kaścid yadīṣyate
saṃbhavadviṣayāpi syād evaṃbhūtārthakalpanā // HSvs_10,1.619

apauruṣeyatāpy asya nānyato hy avagamyate
kartur asmaraṇādīnāṃ vyabhicārādidoṣataḥ // HSvs_10,1.620

nābhyāsa evam ādīnām api kartāvigānataḥ
smaryate ca vigānena hantehāpy aṣṭakādayaḥ // HSvs_10,1.621

abhyāsaḥ karmaṇāṃ satyam utpādayati kauśalam
svakṛtādhyayanasyāpi tadbhāvo na virudhyate
gauravāpādanārthaṃ ca tathā syād anivedanam // HSvs_10,1.622

mantrādīnāṃ ca sāmarthyaṃ śābarāṇām api sphuṭam
pratītaṃ sarvaloke 'pi na cāpy avyabhicāri tat // HSvs_10,1.623

vede 'pi paṭhyate hy eṣa mahātmā tatra tatra yat
sa ca mānamato 'py asyā-sattvaṃ vaktuṃ na yujyate // HSvs_10,1.624

na cāpy atīndriyārthatvāj jyāyo viṣayakalpanam
asākṣāddarśinas tatra rūpe 'ndhasy eva sarvathā // HSvs_10,1.625

sarvajñena hy abhivyaktāt sarvārthādāgamāt parā
dharmādharmavyavastheyaṃ yujyate nānyataḥ kvacit // HSvs_10,1.626

2. bauddha ke sarvajñatākhaṃḍana kā khaṃḍana

atrāpi prājña ity anya ittham āha subhāṣitam
iṣṭo 'yam arthaḥ śakyeta jñātuṃ so 'tiśayo yadi // HSvs_10,2.627

ayam evaṃ na vety anyadoṣo nirdoṣatāpi vā
durlabhatvāt pramāṇānāṃ durbodhety apare viduḥ // HSvs_10,2.628

atrāpi bruvate vṛddhāḥ siddham avyabhicāry api
loke guṇādivijñānaṃ sāmānyena mahātmanām // HSvs_10,2.629

tannītipratipattyāder anyathā tan na yuktimat
viśeṣajñānam apy evaṃ tadvad abhyāsato na kim // HSvs_10,2.630

doṣāṇāṃ hrāsadṛṣṭyeha tatsarvakṣayasaṃbhavāt
tatsiddhau jñāyate prājñais tasyātiśaya ity api // HSvs_10,2.631

hṛdgatāśeṣasaṃśītinirṇayādiprabhāvataḥ
tadātve vartamāne tu tadvyaktārthāvirodhataḥ // HSvs_10,2.632

na cāsyādarśane 'py adya sāmrājyasy eva nāstitā
saṃbhavo nyāyayuktas tu pūrvam eva nidarśitaḥ // HSvs_10,2.633

pratibhālocanaṃ tāvad idānīm apy atīndriye
suvaidyasaṃyatādīnām avisaṃvādi dṛśyate // HSvs_10,2.634

evaṃ tatrāpi tadbhāve na virodho 'sti kaścana
tadvyaktārthāvirodhādau jñānabhāvāc ca sāmpratam // HSvs_10,2.635

sarvatra dṛṣṭe saṃvādād adṛṣṭe nopajāyate
jñātur visaṃvādāśaṅkā tadvaiśiṣṭyopalabdhitaḥ // HSvs_10,2.636

vastusthityāpi tat tādṛg na visaṃvādakaṃ bhavet
yathottaraṃ tathā dṛṣṭer iti caitan na sāṃpratam // HSvs_10,2.637

siddhyet pramāṇaṃ yady evam apramāṇam atheha kim
na hy ekaṃ nāsti satyārthaṃ puruṣe bahubhāṣiṇi // HSvs_10,2.638

yata ekaṃ na satyārthaṃ kintu sarvaṃ yathāśrutam
yatrāgame pramāṇaṃ sa iṣyate paṇḍitair janaiḥ // HSvs_10,2.639

ātmā nāmī pṛthak karma tatsaṃyogād bhavo 'nyathā
muktir hiṃsādayo mukhyās tannivṛttiḥ sasādhanā // HSvs_10,2.640

atīndriyārthasaṃvādo viśuddho bhāvanāvidhiḥ
yatredaṃ yujyate sarvaṃ yogivyaktaṃ sa āgamaḥ // HSvs_10,2.641

adhikāry api cāsyeha svayam ajño 'pi yaḥ pumān
kathitajñaḥ punar dhīmāṃs tadvaiyarthyamato 'nyathā // HSvs_10,2.642

paricittādidharmāṇāṃ gatyupāyābhidhānataḥ
sarvārthaviṣayo 'py eṣa iti tadbhāvasaṃsthitiḥ // HSvs_10,2.643

gyārahavāṃ stabaka

1. śabdārthasaṃbaṃdhakhaṃḍana kā khaṃḍana

anye tv abhidadhaty atra yuktimārgakṛtaśramāḥ
śabdārthayor na saṃbandho vastusthityeha vidyate // HSvs_11,1.644

na tādātmyaṃ dvayābhāvaprasaṃgād buddhibhedataḥ
śastrādyuktau mukhacchedā-disaṃgāt samayasthiteḥ // HSvs_11,1.645

arthāsaṃnidhibhāvena taddṛṣṭāvanyathoktitaḥ
anyābhāvaniyogāc ca na tadutpattir apy alam // HSvs_11,1.646

paramārthaikatānatve śabdānām anibandhanā
na syāt pravṛttir artheṣu darśanāntarabhediṣu // HSvs_11,1.647

atītājātayor vāpi na ca syād anṛtārthatā
vācaḥ kasyāścid ity eṣā bauddhārthaviṣayā matā // HSvs_11,1.648

vācya ittham apohas tu na jātiḥ pāramārthikī
tadayogād vinā bhedaṃ tadanyebhyas tathāsthiteḥ // HSvs_11,1.649

sati cāsmin kim anyena śabdāt tadvatpratītitaḥ
tadabhāve na tadvattvaṃ tadbhrāntatvāt tathā na kim // HSvs_11,1.650

abhrāntajātivāde tu na daṇḍād daṇḍivad gatiḥ
tadvaty ubhayasāṅkarye na bhedād vo 'pi tādṛśam // HSvs_11,1.651

anye tv abhidadhaty evaṃ vācyavācakalakṣaṇaḥ
asti śabdārthayor yogas tatpratītyāditas tataḥ // HSvs_11,1.652

naitad dṛśyavikalpyarthai-kīkaraṇena bhedataḥ
ekapramātrabhāvāc ca tayos tattvāprasiddhitaḥ // HSvs_11,1.653

śabdāt tadvāsanābodho vikalpasya tato hi yat
tad ittham ucyate 'smābhir na tatas tadasiddhitaḥ // HSvs_11,1.654

viśiṣṭaṃ vāsanājanma bodhas tac ca na jātucit
anyatas tulyakālāder viśeṣo 'nyasya no yataḥ // HSvs_11,1.655

niṣpannatvād asattvāc ca dvābhyām anyodayo na saḥ
upādānāviśeṣeṇa tatsvabhāvaṃ tu tatkutaḥ // HSvs_11,1.656

na hy uktavat svahetos tu syāc ca nāśaḥ sahetukaḥ
itthaṃ prakalpane nyāyād ata eva na yuktimat // HSvs_11,1.657

anabhyupagamāc ceha tādātmyādisamudbhavāḥ
na doṣā no na cānye 'pi tadbhedād hetubhedataḥ // HSvs_11,1.658

vandhyetarādiko bhedo rāmādīnāṃ yathaiva hi
mṛṣāsatyādiśabdānāṃ tadvat taddhetubhedataḥ // HSvs_11,1.659

paramārthaikatānatve 'py anyadoṣopavarṇanam
pratyākhyātaṃ hi śabdānām iti samyag vicintyatām // HSvs_11,1.660

anyadoṣo yad anyasya yuktyā yukto na jātucit
vaktyavarṇaṃ na buddhānāṃ bhikṣvādiḥ śabarādivat // HSvs_11,1.661

jñāyate tadviśeṣas tu pramāṇetarayor iva
svarūpālocanādibhyas tathā darśanato bhuvi // HSvs_11,1.662

samayopekṣaṇaṃ ceha tatkṣayopaśamaṃ vinā
tatkartṛtvena saphalaṃ yogināṃ tu na vidyate // HSvs_11,1.663

sarvavācakabhāvatvāc chabdānāṃ citraśaktitaḥ
vācyasya ca tathānyatra nāgo 'sya samaye 'pi hi // HSvs_11,1.664

anantadharmakaṃ vastu taddharmaḥ kaścid eva ca
vācyo na sarva eveti tataś caitan na bādhakam // HSvs_11,1.665

anyad evendriyagrāhyam anyac chabdasya gocaraḥ
śabdāt pratyeti bhinnākṣaḥ na tu pratyakṣam īkṣate // HSvs_11,1.666

anyathā dāhasambandhād dāhaṃ dagdho 'bhimanyate
anyathā dāhaśabdena dāhārthaḥ saṃpratīyate // HSvs_11,1.667

indriyagrāhyato 'nyo 'pi vācyo 'sau na ca dāhakṛt
tathāpratītito bhedā-bhedasiddhyaiva vastu naḥ // HSvs_11,1.668

apohasyāpi vācyatvam upapattyā na yujyate
asattvād vastubhedena buddhyā tasyāpi bodhataḥ // HSvs_11,1.669

kṣaṇikāḥ sarvasaṃskārā anyathaitad virudhyate
apoho yan na saṃskāro na ca kṣaṇika iṣyate // HSvs_11,1.670

evaṃ ca vastunas tattvaṃ hanta śāstrād aniścitam
tadabhāve ca suvyaktaṃ tad etat tuṣakhaṇḍanam // HSvs_11,1.671

buddhāvarṇe 'pi cādoṣaḥ saṃstave 'py aguṇas tathā
āhvānāpratipattyādi śabdārthāyogato dhruvam // HSvs_11,1.672

(2) jñāna tathā kiryā ke bīca prādhānya-aprādhānya kā praśna

jñānād eva niyogena siddhim icchanti kecana
anye kriyāta eveti dvābhyām anye vicakṣaṇāḥ // HSvs_11,2.673

jñānaṃ hi phaladaṃ puṃsāṃ na kiryā phaladā matā
mithyājñānāt pravṛttasya phalaprāpter asaṃbhavāt // HSvs_11,2.674

jñānahīnāś ca yal loke dṛśyante hi mahākriyāḥ
tāmyante 'ticiraṃ kālaṃ kleśāyāsaparāyaṇāḥ // HSvs_11,2.675

jñānavantaś ca tadvīryāt tatra tatra svakarmaṇi
viśiṣṭaphalayogena sukhino 'lpakriyā api // HSvs_11,2.676

kevalajñānabhāve ca muktir apy anyathā na yat
kriyayāvato 'pi yatnena tasmāt jñānād asau matā // HSvs_11,2.677

kriyaiva phaladā puṃsāṃ na jñānaṃ phaladaṃ matam
yataḥ strībhakṣyabhogajño na jñānāt sukhino bhavet // HSvs_11,2.678

kriyāhīnāś ca yal loke dṛśyante jñānino 'pi hi
kṛpāyatanam anyeṣāṃ sukhasampadvivarjitāḥ // HSvs_11,2.679

kriyopetāś ca tadyogād udagraphalabhāvataḥ
mūrkhā api hi bhūyāṃso vipaścitsvāmino 'naghāḥ // HSvs_11,2.680

kriyātiśayayogāc ca muktiḥ kevalino 'pi hi
nānyathā kevalitve 'pi tad asau tannibandhanā // HSvs_11,2.681

phalaṃ jñānakriyāyoge sarvam evopapadyate
tayor api ca tadbhāvaḥ paramārthena nānyathā // HSvs_11,2.682

sādhyam arthaṃ parijñāya yadi samyak pravartate
tatas tat sādhayatv eva tathā cāha bṛhaspatiḥ // HSvs_11,2.683

samyak pravṛttiḥ sādhyasya prāptyupāyo 'bhidhīyate
tadaprāptāv upāyatvaṃ na tasyā upapadyate // HSvs_11,2.684

asādhyārambhiṇas tena samyag jñānaṃ na jātucit
sādhyānārambhiṇaś ceti dvayam anyo'nysaṃgatam // HSvs_11,2.685

ata evāgamajñasya yā kriyā sā kriyocyate
āgamajño 'pi yas tasyāṃ yathāśakti pravartate // HSvs_11,2.686

cintāmaṇisvarūpajño daurgatyopahato na hi
tatprāptyupāyavaicitrye muktvānyatra pravartate // HSvs_11,2.687

na cāsau tatsvarūpajño yo 'nyatrāpi pravartate
mālatīgandhagaṇavid darbhe na ramate hy aliḥ // HSvs_11,2.688

muktiś ca kevalajñānakriyātiśayajaiva hi
tadbhāva eva tadbhāvāt tadabhāve 'py abhāvataḥ // HSvs_11,2.689

na viviktaṃ dvayaṃ samyag etad anyair apīṣyate
svakāryasādhanābhāvād yathāha vyāsamaharṣiḥ // HSvs_11,2.690

baṭharaś ca tapasvī ca śūraś cāpy akṛtavraṇaḥ
madyapā strī satītvaṃ ca rājan na śraddadhāmy aham // HSvs_11,2.691

(3) mokṣa kā svarūpa

mṛtyādivarjitā ceha muktiḥ karmaparikṣayāt
nākarmaṇaḥ kvacij janma yathoktaṃ pūrvasūribhiḥ // HSvs_11,3.692

dagdhe bīje yathātyantaṃ prādurbhavati nāṅkuraḥ
karmabīje tathā dagdhe na rohati bhavāṅkuraḥ // HSvs_11,3.693

janmābhāve jarāmṛtyor abhāvo hetvabhāvataḥ
tadabhāve ca niḥśeṣaduḥkhābhāvaḥ sadaiva hi // HSvs_11,3.694

paramānandabhāvaś ca tadabhāve hi śāśvataḥ
vyābādhābhāvasaṃsiddhaḥ sidhānāṃ sukham iṣyate // HSvs_11,3.695

sarvadvandvavinirmuktāḥ sarvābādhāvivarjitāḥ
sarvasaṃsiddhasatkāryāḥ sukhaṃ teṣāṃ kimucyate // HSvs_11,3.696

amūrtāḥ sarvabhāvajñās trailokyoparivartinaḥ
kṣīṇasaṅgā mahātmānas te sadā sukham āsate // HSvs_11,3.697

etā vārtā upaśrutya bhāvayan buddhimān naraḥ
ihopanyastaśāstrāṇāṃ bhāvārtham adhigacchati // HSvs_11,4.698

śatāni sapta ślokānām anuṣṭupchandasāṃ kṛtam
ācāryaharibhadreṇa śāstravārtāsamuccayam // HSvs_11,4.699

kṛtvā prakaraṇam etad yad avāptaṃ kiñcid iha mayā kuśalam /
bhavavirahabījam anaghaṃ labhatāṃ bhavyo janas tena // HSvs_11.4.700*

yaṃ buddhaṃ bodhayantaḥ śikhijalamarutas tuṣṭuvur lokavṛttyai jñānaṃ yatrodapādi pratihatabhuvanālokavandhyatvahetu
sarvaprāṇisvabhāṣāpariṇatisubhagaṃ kauśalaṃ yasya vācāṃ tasmin devādhideve bhagavati bhavatādhīyatāṃ bhaktirāgaḥ // HSvs_11,4.701