Haribhadrasuri: Sastravartasamuccaya,
Based on the ed. by K. K. Dixit,
Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969
(L. D. Series, 22)


Input by Yasunori Harada



TEXT WITH PADA MARKERS



The text has a number of metrical irregularities.
Pada boundaries frequently cut through compounds, and sometimes through words.



REFERENCE SYSTEM:
The reference includes the stabaka and section nos.
of K.K. Dixit's Viṣayasūcī [bracketed]:

HSvs_[n.n]nnn = [stabaka.section]verse




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



Viṣayasūcī by K.K. Dixit (verse numbers bracketed)

===pahalā stabaka===
graṃtha prastāvanā
1.1 mokṣasādhanarūpa se dharma kī upādeyatā (1-29)
1.2 bhūtacaitanyavādakhaṃḍana (30-78)
1.3 maiṃ viṣayaka pratyakṣa anubhava se ātmā kī siddhi (79-87)
1.4 ātmā tathā karma ke saṃbaṃdha meṃ matamatāntara (88-109)
1.5 bhūtacaitanyavādakhaṃḍana kā upasaṃhāra (110-112)

===dūsarā stabaka===
2.1 puṇya, pāpa tathā mokṣa se saṃbaṃdhita kuccha praśna (113-163)
2.2 kālavāda, svabhāvavāda, niyativāda, karmavāda, kālādisāmagrīvāda (164-193)

===tīsarā stabaka===
3.1 īśvaravādakhaṃḍana (194-210)
3.2 prakṛtipuruṣavādakhaṃḍana (211-237)

===chauthā stabaka===
4.1 kṣaṇikavādakhaṃḍana kī prastāvanā (238-247)
4.2 bhāva abhāva bana jātā hai isa mata kā khaṃḍana (248-275)
4.3 abhāva bhāva bana jātā hai isa mata kā khaṃḍana (276-302)
4.4 kṣaṇikavāda meṃ sāmagrīkāraṇatāvāda kī anupapatti (303-323)
4.5 kṣaṇikavāda meṃ vāsyavāsakabhāva kī anupapatti (324-329)
4.6 kṣaṇikavāda meṃ kāryakāraṇajñāna kī anupapatti (330-359)
4.7 buddhavacanoṃ kī sahāyatā se kṣaṇikavāda kā khaṃḍana (360-374)

===pāṃcavāṃ stabaka===
5.1 bāhyārthakhaṃḍana (375-402)
5.2 vijñānadvaitavāda meṃ mokṣa kī anupapatti (403-413)

===chaṭṭhā stabaka===
6.1 nirhetuka vināśa se kṣaṇikavāda kī siddhi nahīṃ (414-436)
6.2 arthakriyākāritva se kṣaṇikavāda kī siddhi nahīṃ (437-443)
6.3 rūparūpāntaraṇa se kṣaṇikavāda kī siddhi nārthīṃ (444-450)
6.4 antatogāmī nāśa se kṣaṇikavāda kī siddhi nahīṃ (451-463)
6.5 kṣaṇikavāda tathā vijñānadvaitavāda ke pratipādana kā eka āśayaviśeṣa (464-466)
6.6 śūnyavādakhaṃḍana (467-476)

===sātavāṃ stabaka===
7.1 jainasammata nityānityatvavāda kā samarthana (477-542)

===āṭhavāṃ stabaka
8.1 brahmadvaitavādakhaṃḍana (543-552)

===navāṃ stabaka===
9.1 mokṣa kī saṃbhāvanā tathā mokṣa ke sādhana (553-579)

===daśavāṃ stabaka===
10.1 mīmāṃsaka ke sarvajñatākhaṃḍana kā khaṃḍana (580-626)
10.2 bauddha ke sarvajñatākhaṃḍana kā khaṃḍana (627-643)

===gyārahavāṃ stabaka===
11.1 śabdārthasaṃbaṃdhakhaṃḍana kā khaṃḍana (644-672)
11.2 jñāna tathā kiryā ke bīca prādhānya-aprādhānya kā praśna (673-691)
11.3 mokṣa kā svarūpa (692-697)
11.4 graṃtha-upasaṃhāra (698-701)



========================


granthaprastāvanā: mokṣa-sādhanarūpa se dharma kī upādeyatā


praṇamya paramātmānaṃ $ vakṣyāmi hitakāmyayā &
sattvānām alpabuddhīnāṃ % śāstravārttāsamuccayam // HSvs_[1.1]1 //
yaṃ śrutvā sarvaśāstreṣu $ prāyas tattvaviniścayaḥ &
jāyate dveṣaśamanaḥ % svargasiddhisukhāvahaḥ // HSvs_[1.1]2 //
duḥkhaṃ pāpāt sukhaṃ dharmāt $ sarvaśāstreṣu saṃsthitiḥ &
na kartavyam ataḥ pāpaṃ % kartavyo dharmasaṃcayaḥ // HSvs_[1.1]3 //
hiṃsānṛtādayaḥ pañca $ tattvāśraddhānam eva ca &
krodhādayaś ca catvāra % iti pāpasya hetavaḥ // HSvs_[1.1]4 //
viparītāstu dharmasya $ eta evoditā buddhaiḥ &
eteṣu satataṃ yatnaḥ % samyak kāryaḥ sukhaiṣiṇā // HSvs_[1.1]5 //
sādhusevā sadā bhaktyā $ maitrī sattveṣu bhāvataḥ &
ātmīyagrahamokṣaś ca % dharmahetuprasādhanam // HSvs_[1.1]6 //
upadeśaḥ śubho nityaṃ $ darśanaṃ dharmacāriṇām &
sthāne vinaya ityetat % sādhusevāphalaṃ mahat // HSvs_[1.1]7 //
maitrīṃ bhāvayato nityaṃ $ śubho bhāvaḥ prajāyate &
tato bhāvodayājjantor % dveṣāgnir upaśāmyati // HSvs_[1.1]8 //
aśeṣadoṣajananī $ niḥśeṣaguṇaghātinī &
ātmīyagrahamokṣeṇa % tṛṣṇāpi vinivarttate // HSvs_[1.1]9 //
evaṃ guṇagaṇopeto $ viśuddhātmā sthirāśayaḥ &
tattvaviddhiḥ samākhyātaḥ % samyag dharmasya sādhakaḥ // HSvs_[1.1]10 //
upādeyaś ca saṃsāre $ dharma eva buddhaiḥ sadā &
viśuddho muktaye sarvaṃ % yato 'nyad duḥkhakāraṇam // HSvs_[1.1]11 //
anityaḥ priyasaṃyoga $ iherṣyāśokavatsalaḥ &
anityaṃ yauvanaṃ cāpi % kutsitācaraṇāspadam // HSvs_[1.1]12 //
anityāḥ sampadas tīvra- $ kleśavargasamudbhavāḥ &
anityaṃ jīvitaṃ ceha % sarvabhāvanibandhanam // HSvs_[1.1]13 //
punarjanma punarmṛtyur $ hīnādisthānasaṃśrayaḥ &
punaḥ punaś ca yad ataḥ % sukham atra na vidyate // HSvs_[1.1]14 //
prakṛtyasundaraṃ hy evaṃ $ saṃsāre sarvam eva yat &
ato 'tra vada kiṃ yuktā % kvacidāsthā vivekinām // HSvs_[1.1]15 //
muktvā dharmaṃ jagad vandyam $ akalaṅkaṃ sanātanam &
parārthasādhakaṃ dhīraiḥ % sevitaṃ śīlaśālibhiḥ // HSvs_[1.1]16 //
āha tatrāpi no yuktā $ yadi samyag nirūpyate &
dharmasyāpi śubho yasmād % bandha eva phalaṃ matam // HSvs_[1.1]17 //
na cāyasasya bandhasya $ tadā hemamayasya ca &
phale kaścid viśeṣo 'sti % pāratantryāviśeṣataḥ // HSvs_[1.1]18 //
tasmād adharmavat tvājyo $ dharmo 'py evaṃ mumukṣubhiḥ &
dharmādharmakṣayānm uktir % munibhir varṇitā yataḥ // HSvs_[1.1]19 //
ucyate evam evaitat $ kintu dharmo dvidhā mataḥ &
saṃjñānayoga evaikas % tathānyaḥ puṇyalakṣaṇaḥ // HSvs_[1.1]20 //
jñānayogas tapaḥ śuddham $ āśaṃsādoṣavarjitam &
abhyāsātiśayād uktaṃ % tad vimukteḥ prasādhanam // HSvs_[1.1]21 //
dharmas tadapi cet satyaṃ $ kiṃ na bandhaphalaḥ sa yat &
āśaṃsā varjito 'nyo 'pi % kiṃ naivaṃ ced na yat tathā // HSvs_[1.1]22 //
bhogamuktiphalo dharmaḥ $ sa pravṛttītarātmakaḥ &
samyagmithyādirūpaś ca % gatis tantrāntareṣv api // HSvs_[1.1]23 //
tam antareṇa tu tayoḥ $ kṣayaḥ kena prasādhyate &
sadā syān na kadācid vā % yady ahetuka eva saḥ // HSvs_[1.1]24 //
tasmād avaśyam eṣṭavyaḥ $ kaścid hetus tayoḥ kṣayeṃ &
sa eva dharmo vijñeyaḥ % śuddho muktiphalapradaḥ // HSvs_[1.1]25 //
dharmādharmakṣayān muktir $ yac coktaṃ puṇyalakṣaṇam &
heyaṃ dharmaṃ tadāśritya % na tu saṃjñānayogakam // HSvs_[1.1]26 //
atas tatraiva yuktāsthā $ yadi samyag nirūpyate &
saṃsāre sarvam evānyat % darśitaṃ duḥkhakāraṇam // HSvs_[1.1]27 //
tasmāc ca jāyate muktir $ yathā mṛtyādivarjitā &
tathopariṣṭād vakṣyāmaḥ % samyakśāstrānusārataḥ // HSvs_[1.1]28 //
idānīṃ tu samāsena $ śāstrasamyaktvam ucyate &
kuvādiyuktyapavyākhyā- % nirāsenāvirodhataḥ // HSvs_[1.1]29 //

(2) bhūtacaitanyavāda-khaṇḍana

pṛthivyādimahābhūta- $ kāryamātram idaṃ jagat &
na cātmadṛṣṭasadbhāvaṃ % manyante bhūtavādinaḥ // HSvs_[1.2]30 //
acetanāni bhūtāni $ na taddharmo na tatphalam &
cetanāsti ca yasyeyaṃ % sa evātmeti cāpare // HSvs_[1.2]31 //
yadīyaṃ bhūtadharmaḥ syāt $ pratyekaṃ teṣu sarvadā &
upalambhyeta sattvādi- % kāṭhinatvādayo yathā // HSvs_[1.2]32 //
śaktirūpeṇā sā teṣu $ sadāto nopalabhyate &
na ca tenāpi rūpeṇa % satyasaty eva cen na tat // HSvs_[1.2]33 //
śaktivetanayoraivyaṃ $ nānātvaṃ vātha sarvathā &
aikye sā cetaneveti % nānātve 'nyasya sā yataḥ // HSvs_[1.2]34 //
anabhivyaktir apy asyā $ nyāyato nopapadyate &
āvṛtir na yad anyena % tattvasaṃkhyāvirodhataḥ // HSvs_[1.2]35 //
na cāsau tatsvarūpeṇa $ teṣām anyatareṇa vā &
vyañjakatvapratijñānāt % nāvṛtir vyañjakaṃ yataḥ // HSvs_[1.2]36 //
viśiṣṭapariṇāmabhā- $ -ve 'pi hy atrāvṛtir na vai &
bhāvatāptestathā nāma- % vyañjakatvaprasaṅgataḥ // HSvs_[1.2]37 //
na cāsau bhūtabhinno yat $ tato vyaktiḥ sadā bhavet &
bhede tvadhikabhāvena % tattvasaṃkhyā na yujyate // HSvs_[1.2]38 //
svakāle 'bhinna ity evaṃ $ kālābhāve na saṅgatam &
lokasiddhāśraye tv ātmā % hanta ! nāśrīyate katham // HSvs_[1.2]39 //
nātmāpi loke no siddho $ jātismaraṇasaṃśrayāt &
sarveṣāṃ tadabhāvaś ca % citrakarmavipākataḥ // HSvs_[1.2]40 //
loke 'pi naikataḥ sthānād $ āgatānāṃ tathekṣyate &
aviśeṣeṇa sarveṣām % anubhūtārthasaṃsmṛtiḥ // HSvs_[1.2]41 //
divyadarśanataś caiva $ tacchiṣṭāvyabhicārataḥ &
pitṛkarmādisiddheś ca % hanta ! nātmāpy alaukikaḥ // HSvs_[1.2]42 //
kāṭhinyābodharūpāṇi $ bhūtāny adhyakṣasiddhitaḥ &
cetanā tu na tadrūpā % sā kathaṃ tatphalaṃ bhavet ? // HSvs_[1.2]43 //
pratyekam asatī teṣu $ na ca syād reṇutailavat &
satī ced upalabhyeta % bhinnarūpeṣu sarvadā // HSvs_[1.2]44 //
asat sthūlatvam aṇvādau $ ghaṭādau dṛśyate yathā &
tathāsatyeva bhūteṣu % cetanāpīti cen matiḥ // HSvs_[1.2]45 //
nāsat sthūlatvam aṇvādau $ tebhya eva tadudbhavāt &
asatastatsamutpādo % na yukto 'tiprasaṅgataḥ // HSvs_[1.2]46 //
pañcamasyāpi bhūtasya $ tebhyo 'sattvāviśeṣataḥ &
bhaved utpattir evaṃ ca % tattvasaṃkhyā na yujyate // HSvs_[1.2]47 //
na tajjananasvabhāvāś cet $ te 'tra mānaṃ na vidyate &
sthūlatvotpāda iṣṭaś cet % tatsadbhāve 'py asau samaḥ // HSvs_[1.2]48 //
na ca mūrttāṇusaṅghāta- $ bhinnaṃ sthūlatvam ity adaḥ &
teṣām eva tathābhāvo % nyāyyaṃ mānāvirodhataḥ // HSvs_[1.2]49 //
bhede tadadalaṃ yasmāt $ kathaṃ sadbhāvam aśnute &
tadabhāve 'pi tadbhāve % sadā sarvatra vā bhavet // HSvs_[1.2]50 //
na caivaṃ bhūtasaṅghāta- $ mātraṃ caitanyam iṣyate &
aviśeṣeṇa sarvatra % tadvat tadbhāvasaṅgateḥ // HSvs_[1.2]51 //
evaṃ sati ghaṭādīnāṃ $ vyaktacaitanyabhāvataḥ &
puruṣān na viśeṣaḥ syāt % sa ca pratyakṣabādhitaḥ // HSvs_[1.2]52 //
atha bhinnasvabhāvāni $ bhūtāny eva yatastataḥ &
tatsaṃghāteṣu caitanyaṃ % na sarveṣv etad apy asat // HSvs_[1.2]53 //
svabhāvo bhūtamātratve $ sati nyāyān na bhidyate &
viśeṣaṇaṃ vinā yasmān % na tulyānāṃ viśiṣṭatā // HSvs_[1.2]54 //
svarūpamātrabhede ca $ bhedo bhūtetarātmakaḥ &
anyabhedakabhāve tu % sa evātmā prasajyate // HSvs_[1.2]55 //
havir guḍakaṇikkādi- $ dravyasaṅghātajāny api &
yathā bhinnasvabhāvāni % khādyakāni tatheti cet // HSvs_[1.2]56 //
vyaktimātrata evaiṣāṃ $ nanu bhinnasvabhāvatā &
rasavīryavipākādi- % kāryabhedo na vidyate // HSvs_[1.2]57 //
tadātmakatvamātratve $ saṃsthānādivilakṣaṇā &
yatheyam asti bhūtānāṃ % tathā sāpi kathaṃ na cet // HSvs_[1.2]58 //
kartrabhāvāt tathā deśa- $ kālabhedādyayogataḥ &
na cāsiddhamado bhūta- % mātratve tadasaṃbhavāt // HSvs_[1.2]59 //
tathā ca bhūtamātratve $ na tatsaṅghātabhedayoḥ &
bhedakābhāvato bhedo % yuktaḥ samyag vicintyatām // HSvs_[1.2]60 //
ekas tathāparo neti $ tanmātratve tathāvidhaḥ &
yatas tad api no bhinnaṃ % tatas tulyaṃ ca tat tayoḥ // HSvs_[1.2]61 //
syādetad bhūtajatve 'pi $ grāvādīnāṃ vicitratā &
lokasiddheti siddhaiva % na sā tanmātrajā nanu // HSvs_[1.2]62 //
adṛṣṭākāśakālādi- $ sāmagrītaḥ samudbhavāt &
tathaiva lokasaṃvitter % anyathā tadabhāvataḥ // HSvs_[1.2]63 //
na ceha laukiko mārgaḥ $ sthito 'smābhir vicāryate &
kiṃ tv ayaṃ yujyate kveti % tvannītau coktavan na saḥ // HSvs_[1.2]64 //
mṛtadehe ca caitanyam $ upalabhyeta sarvathā &
dehadharmādibhāvena % tat taddharmādi nānyathā // HSvs_[1.2]65 //
na ca lāvaṇyakārkaśya- $ śyāmatvair vyabhicāritā &
mṛtadehe 'pi sadbhāvād % adhyakṣeṇaiva saṃgateḥ // HSvs_[1.2]66 //
na cel lāvaṇyasadbhāvo $ na sa tanmātrahetukaḥ &
ata evānyasadbhāvād % asty ātmeti vyavasthitam // HSvs_[1.2]67 //
na prāṇādir asau mānaṃ $ kiṃ tadbhāve 'pi tulyatā &
tadabhāvād abhāvaś ced % ātmābhāve na kā pramā // HSvs_[1.2]68 //
tena tadbhāvabhāvitvaṃ $ na bhūyo nalikādinā &
saṃpādite 'py etat siddheḥ % so 'nya eveti ced na tat // HSvs_[1.2]69 //
vāyusāmānyasaṃsiddhes $ tatsvabhāvaḥ sa neti cet &
atrāpi na pramāṇaṃ vaś % caitanyotpattir eva cet // HSvs_[1.2]70 //
na tasyām eva saṃdehāt $ tavāyaṃ kena neti cet &
tattatsvarūpabhāvena % tadabhāvaḥ kathaṃ nu cet // HSvs_[1.2]71 //
tadvailakṣaṇyasaṃvitteḥ $ mātṛcaitanyaje hy ayam &
sute tasmin na doṣaḥ syān % na na bhāve 'sya mātari // HSvs_[1.2]72 //
na ca saṃsvedajādyeṣu $ mātrabhāvena tad bhavet &
pradīpajñātam apy atra % nimittatvān na bādhakam // HSvs_[1.2]73 //
itthaṃ na tadupādānaṃ $ yujyate tat kathaṃcana &
anyopādānabhāve ca % tad evātmā prasajyate // HSvs_[1.2]74 //
na tathābhāvinaṃ hetum $ antareṇopajāyate &
kiñcin naśyati naikāntād % yathāha vyāsamaharṣiḥ // HSvs_[1.2]75 //
nāsato vidyate bhāvo $ nābhāvo vidyate sataḥ &
abhayor api dṛṣṭo 'ntas tv % anayos tattvadarśibhiḥ // HSvs_[1.2]76 //
nābhāvo bhāvam āpnoti $ śaśaśṛṅge tathāgateḥ &
bhāvo nābhāvam etīha % dīpaś cen na sa sarvathā // HSvs_[1.2]77 //
evaṃ caitanyavān ātmā $ siddhaḥ satatabhāvataḥ &
paraloky api vijñeyo % yuktimārgānusāribhiḥ // HSvs_[1.2]78 //


(3)maiṃ viṣayaka pratyakṣa anubhava se ātmā kī siddhi

sato 'sya kiṃ ghaṭasyeva $ pratyakṣeṇa na darśanam &
asty eva darśanaṃ spaṣṭam % ahaṃpratyayavedanāt // HSvs_[1.3]79 //
bhrānto 'haṃ gurur ity eṣaḥ $ satyam anyas tv asau mataḥ &
vyabhicāritvato nāsya % gamakatvam athocyate // HSvs_[1.3]80 //
pratyakṣasyāpi tat tyājyaṃ $ tatsadbhāvāviśeṣataḥ &
pratyakṣābhāsam anyac ced % vyabhicāri na sādhu tat // HSvs_[1.3]81 //
ahaṃpratyayapakṣe 'pi $ nanu sarvam idaṃ samam &
atas tadvad asau mukhyaḥ % samyak pratyakṣam iṣyatām // HSvs_[1.3]82 //
gurvī me tanur ity ādau $ bhedapratyayadarśanāt &
bhrāntatābhimatasyaiva % sā yuktā netarasya tu // HSvs_[1.3]83 //
ātmanātmagraho 'py asya $ tathānubhavasiddhitaḥ &
tasyaiva tatsvabhāvatvāt % na tu yuktyā na yujyate // HSvs_[1.3]84 //
na ca buddhiviśeṣo 'yam $ ahaṃkāraḥ prakalpyate &
dānādibuddhikāle 'pi % tathāhaṃkāravedanāt // HSvs_[1.3]85 //
ātmanātmagrahe tasya $ tatsvabhāvatvayogataḥ &
sadaivāgrahaṇaṃ hy evaṃ % vijñeyaṃ karmadoṣataḥ // HSvs_[1.3]86 //
ataḥ pratyakṣasaṃsiddhaḥ $ sarvaprāṇabhṛtām ayam &
svayaṃjyotiḥ sadaivātmā % tathā vede 'pi paṭhyate // HSvs_[1.3]87 //


(4) ātmā tathā karma ke sambandha meṃ matamatāntara

atrāpi varṇayantyeke $ saugatāḥ kṛtabuddhayaḥ &
kliṣṭaṃ mano 'sti yan nityaṃ % tad yathoktātmalakṣaṇam // HSvs_[1.4]88 //
yadi nityaṃ tadātmaiva $ saṃjñābhedo 'tra kevalam &
athānityaṃ tataś cedaṃ % na yathoktātmalakṣaṇam // HSvs_[1.4]89 //
yaḥ kartā karmabhedānāṃ $ bhoktā karmaphalasya ca &
saṃsarttā parinirvātā % sa hy ātmā nānyalakṣaṇaḥ // HSvs_[1.4]90 //
ātmatvenāviśiṣṭasya $ vaicitryaṃ tasya yadvaśāt &
narādirūpaṃ taccitram % adṛṣṭaṃ karmasaṃjñitam // HSvs_[1.4]91 //
tathā tulye 'pi cārambhe $ sadupāye 'pi yo nṛṇām &
phalabhedaḥ sa no yukto % yuktyā hetvantaraṃ vinā // HSvs_[1.4]92 //
tasmādavaśyameṣṭavyaṃ $ tatra hetvantaraṃ paraiḥ &
tadevādṛṣṭamityāhur % anye śāstrakṛtaśramāḥ // HSvs_[1.4]93 //
bhūtānāṃ tatsvabhāvatvād $ ayam ity apy anuttaram &
na bhūtātmaka evātmety % etad atra nidarśitam // HSvs_[1.4]94 //
karmaṇo bhautikatvena $ yad vaitad api sāmpratam &
ātmano vyatiriktaṃ tat % citrabhāvaṃ yato matam // HSvs_[1.4]95 //
śaktirūpaṃ tad anye tu $ sūrayaḥ saṃpracakṣate &
anye tu vāsanārūpaṃ % vicitraphaladaṃ matam // HSvs_[1.4]96 //
anye tv abhidadhaty atra $ svarūpaniyatasya vai &
kartur vinānyasaṃbandhaṃ % śaktir ākasmikī kutaḥ // HSvs_[1.4]97 //
tatkriyāyogataḥ sā cet $ tadapuṣṭau na yujyate &
tadanyayogābhāve ca % puṣṭir asya kathaṃ bhavet // HSvs_[1.4]98 //
asty eva sā sadā kantu $ kriyayā vyajyate param &
ātmamātrasthitāyā na % tasyā vyaktiḥ kadācana // HSvs_[1.4]99 //
tadanyāvaraṇābhāvād $ bhāve vāsyaiva karmatā &
tannirākaraṇād vyaktir % iti tadbhedasaṃsthitiḥ // HSvs_[1.4]100 //
pāpaṃ tadbhinnam evāstu $ kriyāntaranibandhanam &
evam iṣṭakriyājanyaṃ % puṇyaṃ kim iti nekṣyate // HSvs_[1.4]101 //
vāsanāpy anyasaṃbandhaṃ $ vinā naivopapadyate &
puṣpādigandhavaikalye % tilādau nekṣyate yataḥ // HSvs_[1.4]102 //
bodhamātrātiriktaṃ tad $ vāsakaṃ kiñcid iṣyatām &
mukhyaṃ tad eva vaḥ karma % na yuktā vāsanānyathā // HSvs_[1.4]103 //
bodhamātrasya tadbhāve $ nāsti jñānam avāsitam &
tato 'muktiḥ sadaiva syād % vaiśiṣṭyaṃ kevalasya na // HSvs_[1.4]104 //
evaṃ śaktyādipakṣo 'yaṃ $ ghaṭate nāpapattitaḥ &
bandhān nyūnātiriktatve % tadbhāvān upapattitaḥ // HSvs_[1.4]105 //
tasmāt tadātmano bhinnaṃ $ saccitraṃ cātmayogi ca &
adṛṣṭam avagantavyaṃ % tasya śaktyādisādhakam // HSvs_[1.4]106 //
adṛṣṭaṃ karma saṃskārāḥ $ puṇyāpuṇye śubhāśubhe &
dharmādharmau tathā pāśaḥ % paryāyās tasya kīrttitāḥ // HSvs_[1.4]107 //
hetavo 'sya samākhyātāḥ $ pūrvaṃ hiṃsānṛtādayaḥ &
tadvān saṃyujyate tena % vicitraphaladāyinā // HSvs_[1.4]108 //
naivaṃ dṛṣṭeṣṭabādhā yat $ siddhiś cāsyānivāritā &
tad enam eva vidvāṃsas % tattvavādaṃ pracakṣate // HSvs_[1.4]109 //


(5) bhūtacaitanyavādakhaṃḍana kā upasaṃhāra

lokāyatamataṃ prājñair $ jñeyaṃ pāpaughakāraṇam &
itthaṃ tattvavilomaṃ yat % tan na jñānavivardhanam // HSvs_[1.5]110 //
indrapratāraṇāyedaṃ $ cakre kila bṛhaspatiḥ &
ado 'pi yuktiśūnyaṃ yan % nettham indraḥ pratāryate // HSvs_[1.5]111 //
tasmād duṣṭāśayakaraṃ $ kliṣṭasattvavicintitam &
pāpaśrutaṃ sadā dhīrair % varjyaṃ nāstikadarśanam // HSvs_[1.5]112 //


dūsarā stabaka
(2)puṇya, pāpa tathā mokṣa se saṃbaṃdhita kuccha praśna

hiṃsādibhyo 'śubhaṃ karma $ tadanyebhyaś ca tacchubham &
jāyate niyamo mānāt % kuto 'yam iti nāpare // HSvs_[2.1]113 //
āgamākhyāt tadanye tu $ tac ca dṛṣṭādyabādhitam &
sarvārthaviṣayaṃ nityaṃ % vyaktārthaṃ paramātmanā // HSvs_[2.1]114 //
candrasūryoparāgādes $ tataḥ saṃvādadarśanāt &
tasyāpratyakṣe 'pi pāpādau % na prāmāṇyaṃ na yujyate // HSvs_[2.1]115 //
yadi nāma kvacid dṛṣṭaḥ $ saṃvādo 'nyatra vastuni &
tadbhāvas tasya tattvaṃ vā % kathaṃ samavasīyate ? // HSvs_[2.1]116 //
āgamaikatvatas tac ca $ vākyādes tulyatādinā &
suvṛddhasaṃpradāyena % tathā pāpakṣayeṇa ca // HSvs_[2.1]117 //
anyathā vastutattvasya $ parīkṣaiva na yujyate &
āśaṅkā sarvagā yasmāt % chadmasthasyopajāyate // HSvs_[2.1]118 //
aparīkṣāpi no yuktā $ guṇadoṣāvivekataḥ &
mahat saṃkaṭamāyātam % āśaṅke nyāyavādinaḥ // HSvs_[2.1]119 //
tasmād yathoditāt samyag $ āgamakhyāt pramāṇataḥ &
hiṃsādibhyo 'śubhādīni % niyamo 'yaṃ vyavasthitaḥ // HSvs_[2.1]120 //
kliṣṭād hiṃsādyanuṣṭhānāt $ prāptiḥ kliṣṭasya karmaṇaḥ &
yathāpathyabhujo vyādher % akliṣṭasya viparyayāt // HSvs_[2.1]121 //
svabhāva eṣa jīvasya $ yat tathāpariṇāmabhāk &
badhyate puṇyapāpābhyāṃ % mādhyasthyāt tu vimucyate // HSvs_[2.1]122 //
sudūram api gatveha $ vihitāsūpapattiṣu &
kaḥ svabhāvāgamāvante % śaraṇaṃ na prapadyate // HSvs_[2.1]123 //
pratipakṣasvabhāvena $ pratipakṣāgamena ca &
bādhitvāt kathaṃ hy etau % śaraṇaṃ yuktivādinām // HSvs_[2.1]124 //
pratītyā bādhyate yo yat $ svabhāvo na sa yujyate &
vastunaḥ kalpyamāno 'pi % vahnyādeḥ śītatādivat // HSvs_[2.1]125 //
vahneḥ śītatvam asty eva $ tatkāryaṃ kiṃ na dṛśyate &
dṛśyate hi himāsanne % katham itthaṃ svabhāvataḥ // HSvs_[2.1]126 //
himasyāpi svabhāvo 'yaṃ $ niyamād vahnisaṃnidhau &
karoti dāham ity evaṃ % vahnyādeḥ śītatā na kim // HSvs_[2.1]127 //
vyavasthābhāvato hy evaṃ $ yā tvadbuddhir ihedṛśī &
sā loṣṭād asya yat kāryaṃ % tat tvattas tatsvabhāvataḥ // HSvs_[2.1]128 //
evaṃ subuddhiśūnyatvaṃ $ bhavato 'pi prasajyate &
astu cet ko vivādo no % buddhiśūnyena sarvathā // HSvs_[2.1]129 //
anyastvāheha siddhe 'pi $ hiṃsādibhyo 'śubhādike &
śubhāder eva saukhyādi % kena mānena gamyate // HSvs_[2.1]130 //
atrāpi bruvate kecit $ sarvathā yuktivādinaḥ &
pratītigarbhayā yuktyā % kilaitad avasīyate // HSvs_[2.1]131 //
tayāhur nāśubhāt saukhyaṃ $ tadbāhulyaprasaṃgataḥ &
bahavaḥ pāpakarmāṇo % viralāḥ śubhakāriṇaḥ // HSvs_[2.1]132 //
na caitad dṛśyate loke $ duḥkhabāhulyadarśanāt &
śubhāt saukhyaṃ tataḥ siddham % ato 'nyac cāpy ato 'nyataḥ // HSvs_[2.1]133 //
anye punar idaṃ śrāddhā $ bruvate āgamena vai &
śubhāder eva saukhyādi % gamyate nānyataḥ kvacit // HSvs_[2.1]134 //
atīndriyeṣu bhāveṣu $ prāyaḥ evaṃvidheṣu yat &
chadmasthasyāvisaṃvādi % mānam atra na vidyate // HSvs_[2.1]135 //
yac coktaṃ duḥkhabāhulya- $ darśanaṃ tan na sādhakam &
kvacit tathopalambhe 'pi % sarvatrādarśanād iti // HSvs_[2.1]136 //
sarvatra darśanaṃ yasya $ tadvākyāt kiṃ na sādhanam &
sādhanaṃ tad bhavaty evam % āgamāt tu na bhidyate // HSvs_[2.1]137 //
aśubhād apy anuṣṭhānāt $ saukhyaprāptiś ca yā kvacit &
phalaṃ vipākavirasā % sā tathāvidhakarmaṇaḥ // HSvs_[2.1]138 //
brahmahatyānideśānu- $ -ṣṭhānād grāmādilābhavat &
na punas tata evaitad % āgamād eva gamyate // HSvs_[2.1]139 //
pratipakṣāgamānāṃ ca $ dṛṣṭeṣṭābhyāṃ virodhataḥ &
tathānāptapraṇītatvād % āgamatvaṃ na yujyate // HSvs_[2.1]140 //
dṛṣṭeṣṭābhyāṃ virodhāc ca $ teṣāṃ nāptapraṇītatā &
niyamād gamyate yasmāt % tad asāv eva darśyate // HSvs_[2.1]141 //
agamyagamanādīnāṃ $ dharmasādhanatā kvacit &
uktā lokaprasiddhena % pratyakṣeṇa viruddhyate // HSvs_[2.1]142 //
svadharmotkarṣād eva $ tathā muktir apīṣyate &
hetvabhāvena tadbhāvo % nitya iṣṭena bādhyate // HSvs_[2.1]143 //
mādhyasthyam eva taddhetur $ agamyagamanādinā &
sādhyate tat paraṃ yena % tena doṣo na kaścana // HSvs_[2.1]144 //
etad apy uktimātraṃ yad $ agamyagamanādiṣu &
tathāpravṛttito yuktyā % mādhyasthyaṃ nopapadyate // HSvs_[2.1]145 //
apravṛttyaiva sarvatra $ yathāsāmarthyabhāvataḥ &
viśuddhabhāvanābhyāsāt % tanmādhyasthyaṃ paraṃ yataḥ // HSvs_[2.1]146 //
yāvad evaṃvidhaṃ naivaṃ $ pravṛttis tāvad eva yā &
sāviśeṣeṇa sādhvīti % tasyotkarṣaprasādhanāt // HSvs_[2.1]147 //
nāpravṛtter iyaṃ hetuḥ $ kutaścid anivarttanāt &
sarvatra bhāvāvicchedād % anyathāgamyasaṃsthitiḥ // HSvs_[2.1]148 //
tac cāstu lokaśāstroktaṃ $ tatraudāsīnyayogataḥ &
saṃbhāvyate paraṃ hy etad % bhāvaśuddher mahātmanām // HSvs_[2.1]149 //
saṃsāramocakasyāpi $ hiṃsā yad dharmasādhanam &
muktiś cāsti tatas tasyāpy % eṣa doṣo 'nivāritaḥ // HSvs_[2.1]150 //
muktikarmakṣayād eva $ jāyate nānyataḥ kvacit &
janmādirahitā yat tat % sa evātra nirūpyate // HSvs_[2.1]151 //
hiṃsādyutkarṣasādhyo vā $ tadviparyayajo 'pi vā &
anyahetur ahetur vā % sa vai karmakṣayo nanu // HSvs_[2.1]152 //
hiṃsādyutkarṣasādhyatve $ tadabhāve na tatsthitiḥ &
karmakṣayāsthitau ca syān % muktānāṃ muktatākṣitiḥ // HSvs_[2.1]153 //
tadviparyayasādhyatve $ parasiddhāntasaṃsthitiḥ &
karmakṣayaḥ satāṃ yasmād % ahiṃsādiprasādhanaḥ // HSvs_[2.1]154 //
tadanyahetusādhyatve $ tatsvarūpam asaṃsthitam &
ahetutve sadā bhāvo % 'bhāvo vā syāt sadaiva hi // HSvs_[2.1]155 //
muktiḥ karmakṣayād iṣṭā $ jñānayogaphalaṃ ca saḥ &
ahiṃsādi ca taddhetur % iti nyāyaḥ satāṃ mataḥ // HSvs_[2.1]156 //
evaṃ vedavihitāpi $ hiṃsāpāyāya tattvataḥ &
śāstracoditabhāve 'pi % vacanāntarabādhanāt // HSvs_[2.1]157 //
na hiṃsyād iha bhūtāni $ hiṃsanaṃ doṣakṛn matam &
dāhavad vaidyake spaṣṭam % utsargapratiṣedhataḥ // HSvs_[2.1]158 //
tato vyādhinivṛttyarthaṃ $ dāhaḥ kāryas tu codite &
na tato 'pi na doṣaḥ syāt % phaloddeśena codanāt // HSvs_[2.1]159 //
evaṃ tatphalabhāve 'pi $ codanāto 'pi sarvathā &
dhruvam autsargiko doṣo % jāyate phalacodanāt // HSvs_[2.1]160 //
anyeṣām api buddhyaivaṃ $ dṛṣṭeṣṭābhyāṃ viruddhatā &
darśanīyā kuśāstrāṇāṃ % tataś ca sthitamityadaḥ // HSvs_[2.1]161 //
kliṣṭaṃ hiṃsādyanuṣṭhānaṃ $ na yat tasyānyato bhavet &
tataḥ kartā sa eva syāt % sarvasyaiva hi karmaṇaḥ // HSvs_[2.1]162 //
anādikarmayuktatvāt $ tanmohāt saṃpravartate &
ahite 'py ātmanaḥ prāyo % vyādhipīḍitacittavat // HSvs_[2.1]163 //


(1)kālavāda, svabhāvavāda, niyativāda, karmavāda, kālādisāmagrīvāda

kālādīnāṃ ca kartṛtvaṃ $ manyante 'nye pravādinaḥ &
kevalānāṃ tadanye tu % mithaḥ sāmagryapekṣayā // HSvs_[2.2]164 //
na kālavyatirekeṇa $ garbhabālaśubhādikam &
yat kiñcij jāyate loke % tad asau kāraṇaṃ kila // HSvs_[2.2]165 //
kālaḥ pacati bhūtāni $ kālaḥ saṃharati prajāḥ &
kālaḥ supteṣu jāgartti % kālo hi duratikramaḥ // HSvs_[2.2]166 //
kiñca kālādṛte naiva $ mudgapaktir apīṣyate &
sthālyādisaṃnidhāne 'pi % tataḥ kālād asau matā // HSvs_[2.2]167 //
kālābhāve ca garbhādi $ sarvaṃ syād avyavasthayā &
pareṣṭahetusadbhāva- % mātrād eva tadudbhavāt // HSvs_[2.2]168 //
na svabhāvātirekeṇa $ garbhabālaśubhādikam &
yat kiñcij jāyate loke % tad asau kāraṇaṃ kila // HSvs_[2.2]169 //
sarvabhāvāḥ svabhāvena $ svasvabhāve tathā tathā &
varttante 'tha nivarttante % kāmacāraparāṅmukhāḥ // HSvs_[2.2]170 //
na vineha svabhāvena $ mudgapaktir apīṣyate &
tathākālādibhāve 'pi % nāśvamāṣasya sā yataḥ // HSvs_[2.2]171 //
atatsvabhāvāt tadbhāve- $ 'tiprasaṃgo 'nivāritaḥ &
tulye tatra mṛdaḥ kumbho % na paṭādītyayuktimat // HSvs_[2.2]172 //
niyatenaiva rūpeṇa $ sarve bhāvā bhavanti yat &
tato niyatijā hy ete % tatsvarūpānuvedhataḥ // HSvs_[2.2]173 //
yad yadaiva yato yāvat $ tat tadaiva tatas tathā &
niyataṃ jāyate nyāyāt % ka etāṃ bādhituṃ kṣamaḥ // HSvs_[2.2]174 //
na carte niyatiṃ loke $ mudgapaktir apīkṣyate &
tatsvabhāvādibhāve 'pi % nāsāvaniyatā yataḥ // HSvs_[2.2]175 //
anyathāniyatatvena $ sarvabhāvaḥ prasajyate &
anyonyātmakatāpatteḥ % kriyāvaiphalyam eva ca // HSvs_[2.2]176 //
na bhoktṛvyatirekeṇa $ bhogyaṃ jagati vidyate &
na cākṛtasya bhogaḥ syān % muktānāṃ bhogabhāvataḥ // HSvs_[2.2]177 //
bhogyaṃ ca viśvaṃ sattvānāṃ $ vidhinā tena tena yat &
dṛśyate 'dhyakṣam evedaṃ % tasmāt tat karmajaṃ hi tat // HSvs_[2.2]178 //
na ca tat karmavaidhurye $ mudgapaktir apīkṣyate &
sthālyādibhaṅgabhāvena % yat kvacin nopapadyate // HSvs_[2.2]179 //
citraṃ bhogyaṃ tathā citrāt $ karmaṇo 'hetutānyathā &
tasya yasmād vicitratvaṃ % niyatyāder na yujyate // HSvs_[2.2]180 //
niyater niyatātmatvān $ niyatānāṃ samānatā &
tathāniyatabhāve ca % balāt syāt tadvicitratā // HSvs_[2.2]181 //
na ca tanmātrabhāvāder $ yujyate 'syā vicitratā &
tadanyabhedakaṃ muktvā % samyag nyāyāvirodhataḥ // HSvs_[2.2]182 //
na jalasyaikarūpasya $ viyatpātād vicitratā &
ūṣarādidharābhedam % antareṇopajāyate // HSvs_[2.2]183 //
tadbhinnabhedakatve ca $ tatra tasyā na kartṛtā &
tatkartṛtve ca citratvaṃ % tadvat tasyāpyasaṃgatam // HSvs_[2.2]184 //
tasyā eva tathābhūtaḥ $ svabhāvo yadi ceṣyate &
tyaktaḥ niyativādaḥ syāt % svabhāvāśrayaṇān nanu // HSvs_[2.2]185 //
svo bhāvaś ca svabhāvo 'pi $ svasattaiva hi bhāvataḥ &
tasyāpi bhedakābhāve % vaicitryaṃ nopapadyate // HSvs_[2.2]186 //
tatas tasyāviśiṣṭatvād $ yugapad viśvasaṃbhavaḥ &
na cāsāv iti sadyuktyā % tadvādo 'ip na saṃgataḥ // HSvs_[2.2]187 //
tattatkālādisāpekṣo $ viśvahetuḥ sa cen nanu &
muktaḥ svabhāvavādaḥ syāt % kālavādaparigrahāt // HSvs_[2.2]188 //
kālo 'pi samayādir yat $ kevalaṃ so 'pi kāraṇam &
tata eva hy asaṃbhūteḥ % kasyacin nopapadyate // HSvs_[2.2]189 //
ataś ca kāle tulye 'pi $ sarvatraiva na tatphalam &
ato hetvantarāpekṣaṃ % vijñeyaṃ tad vicakṣaṇaiḥ // HSvs_[2.2]190 //
ataḥ kālādayaḥ sarve $ samudāyena kāraṇam &
garbhādeḥ kāryajātasya % vijñeyā nyāyavādibhiḥ // HSvs_[2.2]191 //
na caikaikata eveha $ kvacit kiñcid apīkṣyate &
tasmāt sarvasya kāryasya % sāmagrī janikā matā // HSvs_[2.2]192 //
svabhāvo niyatiś caiva $ karmaṇo 'nye pracakṣate &
dharmāvanye tu sarvasya % sāmānyenaiva vastunaḥ // HSvs_[2.2]193 //


tīsarā stabaka
(1) īśvaravādakhaṃḍana

īśvaraḥ prerakatvena $ kartā kaiścid iheṣyate &
acintyacic chaktiyukto % 'nādiśuddhaś ca sūribhiḥ // HSvs_[3.1]194 //
jñānam apratighaṃ yasya $ vairāgyaṃ ca jagatpateḥ &
aiśvaryaṃ caiva dharmaś ca % sahasiddhaṃ catuṣṭayam // HSvs_[3.1]195 //
ajño jantur anīśo 'yam $ ātmanaḥ sukhaduḥkhayoḥ &
īśvaraprerito gacchet % svargaṃ vā śvabhram eva vā // HSvs_[3.1]196 //
anye tv abhidadhaty atra $ vītarāgasya bhāvataḥ &
itthaṃ prayojanābhāvāt % kartṛtvaṃ yujyate katham ? // HSvs_[3.1]197 //
narakādiphale kāṃścit $ kāṃścit svargādisādhane &
karmaṇi prerayaty āśu % sa jantūn kena hetunā ? // HSvs_[3.1]198 //
svayam eva pravartante $ sattvāś cet citrakarmaṇi &
nirarthakam iheśasya % kartṛtvaṃ gīyate katham ? // HSvs_[3.1]199 //
phalaṃ dadāti cet sarvaṃ $ tat teneha pracoditam &
aphale pūrvadoṣaḥ syāt % saphale bhaktimātratā // HSvs_[3.1]200 //
ādisarge 'pi na hetuḥ $ kṛtakṛtyasya vidyate &
pratijñātavirodhitvāt % svabhāvo 'py apramāṇakaḥ // HSvs_[3.1]201 //
karmādes tatsvabhāvatve $ na kiñcid bādhyate vibhoḥ &
vibhos tu tatsvabhāvatve % kṛtakṛtyatvabādhanam // HSvs_[3.1]202 //
tataś ceśvarakartṛtva- $ vādo 'yaṃ yujyate param &
samyag nyāyāvirodhena % yathāhuḥ śuddhabuddhayaḥ // HSvs_[3.1]203 //
īśvaraḥ paramātmaiva $ taduktavratasevanāt &
yato muktis tatas tasyāḥ % kartā syād guṇabhāvataḥ // HSvs_[3.1]204 //
tadanāsevanād eva $ yat saṃsāro 'pi tattvataḥ &
tena tasyāpi kartṛtvaṃ % kalpyamānaṃ na duṣyati // HSvs_[3.1]205 //
kartāyam iti tadvākye $ yataḥ keṣāṃcid ādaraḥ &
atas tadānuguṇyena % tasya kartṛtvadeśanā // HSvs_[3.1]206 //
paramaiśvaryayuktatvān $ mata ātmaiva ceśvaraḥ &
sa ca karteti nirdoṣaḥ % kartṛvādo vyavasthitaḥ // HSvs_[3.1]207 //
śāstrakārā mahātmānaḥ $ prāyo vītaspṛhā bhave &
sattvārthasaṃpravṛttāś ca % kathaṃ te 'yuktabhāṣiṇaḥ // HSvs_[3.1]208 //
abhiprāyas tatas teṣāṃ $ samyag mṛgyo hitaiṣiṇā &
nyāyaśāstrāvirodhena % yathāha manur apyadaḥ // HSvs_[3.1]209 //
ārṣaṃ ca dharmaśāstraṃ ca $ vedaśāstrāvirodhinā &
yas tarkeṇānusaṃdhatte % sa dharmaṃ veda netaraḥ // HSvs_[3.1]210 //


(2) prakṛtipuruṣavāda khaṇḍana

pradhānodbhavam anye tu $ manyante sarvam eva hi &
mahad ādikrameṇeha % kāryajātaṃ vipaścitaḥ // HSvs_[3.2]211 //
pradhānād mahato bhāvo $ 'haṃkārasya tato 'pi ca &
akṣatanmātravargasya % tanmātrād bhūtasaṃhateḥ // HSvs_[3.2]212 //
ghaṭādy api pṛthivyādi- $ pariṇāmasamudbhavam &
nātmavyāpārajaṃ kiñcit % teṣāṃ loke 'pi vidyate // HSvs_[3.2]213 //
anye tu bruvate hy etat $ prakriyāmātravarṇanam &
avicāryaiva tad yuktyā % śraddhayā gamyate param // HSvs_[3.2]214 //
yuktyā tu bādhyate yasmāt $ pradhānaṃ nityam iṣyate &
tathātvāpracyutau cāsya % mahadādi kathaṃ bhavet ? // HSvs_[3.2]215 //
tasyaiva tatsvabhāvatvād $ iti cet kiṃ na sarvadā &
ata eveti cet tasya % tathātve nanu tat kutaḥ ? // HSvs_[3.2]216 //
nānupādānam anyasya $ bhāve 'nyaj jātucid bhavet &
tadupādānatāyāṃ ca % na tasyaikāntanityatā // HSvs_[3.2]217 //
ghaṭādyapi kulālādi- $ sāpekṣaṃ dṛśyate bhavat &
ato na tat pṛthivyādi- % pariṇāmasamudbhavam // HSvs_[3.2]218 //
tatrāpi dehaḥ kartā cen $ naivāsāv ātmanaḥ pṛthak &
pṛthag eveti ced bhoga % ātmano yujyate katham ? // HSvs_[3.2]219 //
dehabhogena naivāsya $ bhāvato bhoga iṣyate &
pratibimbodayāt kintu % yathoktaṃ pūrvasūribhiḥ // HSvs_[3.2]220 //
"puruṣo 'vikṛtātmaiva $ svanirbhāsam acetanam &
manaḥ karoti sānnidhyād % upādhiḥ sphaṭikaṃ yathā // HSvs_[3.2]221 //
vibhaktedṛkpariṇatau $ buddhau bhogo 'sya kathyate &
pratibimbodayaḥ svacche % yathā candramaso 'mbhasi" // HSvs_[3.2]222 //
pratibimbodayo 'py asya $ nāmūrtatvena yujyate &
muktair atiprasaṃgāc ca % na vai bhogaḥ kadācana // HSvs_[3.2]223 //
na ca pūrvasvabhāvatvāt $ sa muktānām asaṃgataḥ &
svabhāvāntarabhāve ca % pariṇāmo 'nivāritaḥ // HSvs_[3.2]224 //
dehāt pṛthaktva evāsya $ na ca hiṃsādayaḥ kvacit &
tadabhāve 'nimittatvāt % kathaṃ bandhaḥ śubhāśubhaḥ // HSvs_[3.2]225 //
bandhādṛte na saṃsāro $ muktir vāsyopapadyate &
yamādi tadabhāve ca % sarvam eva hy apārthakam // HSvs_[3.2]226 //
ātmā na badhyate nāpi $ mucyate 'sau kadācana &
badhyate mucyate cāpi % prakṛtiḥ svātmaneti cet // HSvs_[3.2]227 //
ekāntenaikarūpāyā $ nityāyāś ca na sarvathā &
tasyāḥ kriyāntarābhāvād % bandhamokṣau tu yujtitaḥ // HSvs_[3.2]228 //
mokṣaḥ prakṛtyayogo yad $ ato 'syaḥ sa kathaṃ bhavet &
svarūpavigamāpattes % tathā tantravirodhataḥ // HSvs_[3.2]229 //
pañcaviṃśatitattvajño $ yatra tatrāśrame rataḥ &
jaṭī muṇḍī śikhī vāpi % mucyate nātra saṃśayaḥ // HSvs_[3.2]230 //
puruṣasyoditā muktir $ iti tantre cirantanaiḥ &
itthaṃ na ghaṭate ceyam % iti sarvamayuktimat // HSvs_[3.2]231 //
atrāpi puruṣasyānye $ muktim icchanti vādinaḥ &
prakṛtiṃ cāpi sannyāyāt % karmaprakṛtim eva ca // HSvs_[3.2]232 //
tasyāś cānekarūpatvāt $ pariṇāmitvayogataḥ &
ātmano bandhanatvāc ca % noktadoṣasamudbhavaḥ // HSvs_[3.2]233 //
nāmūrtaṃ mūrtatāṃ yāti $ mūrtaṃ na yāty amūrtatām &
yato bandhād yato nyāyād % ātmano 'saṃgataṃ tayā // HSvs_[3.2]234 //
dehasparśādisaṃvittyā $ na yāty evety atyuktimat &
anyonyavyāptijā ceyam % iti bandhādi saṃgatam // HSvs_[3.2]235 //
mūrtayāpyātmano yogo $ ghaṭate nabhaso yathā &
upaghātādibhāvaś ca % jñānasyeva surādinā // HSvs_[3.2]236 //
evaṃ prakṛtivādo 'pi $ vijñeyaḥ satya eva hi &
kapiloktatvataś caiva % divyo hi sa mahāmuniḥ // HSvs_[3.2]237 //


caithā stabaka
(1) kṣaṇikavāda khaṃḍana kī prastāvanā

manyante 'nye jagat sarvaṃ $ kleśakarmanibandhanam &
kṣaṇakṣayi mahāprajñā % jñānamātraṃ tathāpare // HSvs_[4.1]238 //
ta āhuḥ kṣaṇikaṃ sarvaṃ $ nāśahetor ayogataḥ &
arthakriyāsamarthatvāt % pariṇāmāt kṣayekṣaṇāt // HSvs_[4.1]239 //
jñānamātraṃ ca yal loke $ jñānam evānubhūyate &
nārthas tadvyatirekeṇa % tato 'sau naiva vidyate // HSvs_[4.1]240 //
atrāpy abhidadhaty anye $ smaraṇāder asaṃbhavāt &
bāhyārthavedanāc caiva % sarvam etad apārthakam // HSvs_[4.1]241 //
anubhūtārthaviṣayaṃ $ smaraṇaṃ laukikaṃ yataḥ &
kālāntare tathānitye % mukhyam etan na yujyate // HSvs_[4.1]242 //
so 'ntevāsī guruḥ so 'yaṃ $ pratyabhijñāpyasaṃgatā &
dṛṣṭakautukam udvegaḥ % pravṛttiḥ prāptir eva ca // HSvs_[4.1]243 //
svakṛtasyopabhogas tu $ dūrotsārita eva hi &
śīlānuṣṭhānahetur yaḥ % sa naśyati tadaiva yat // HSvs_[4.1]244 //
saṃtānāpekṣayāsmākaṃ $ vyavahāro 'khilo mataḥ &
sa caika eva tasmiṃś ca % sati kasmān na yujyate // HSvs_[4.1]245 //
yasminn eva tu saṃtāne $ āhitā karmavāsanā &
phalaṃ tatraiva saṃdhatte % karpāse raktatā yathā // HSvs_[4.1]246 //
etad apy uktimātraṃ yan $ na hetuphalabhāvataḥ &
santāno 'nyaḥ sa cāyukta % evāsatkāryavādinaḥ // HSvs_[4.1]247 //


(2) bhāva abhāva bana jātā hai isa mata kā khaṃḍana

nābhāvo bhāvatāṃ yāti $ śaśaśṛṅge tathāgateḥ &
bhāvo nābhāvam etīha % tadutpattyādidoṣataḥ // HSvs_[4.2]248 //
sato 'sattve tadutpādas $ tato nāśo 'pi tasya yat &
tannaṣṭasya punarbhāvaḥ % sadā nāśo na tatsthitiḥ // HSvs_[4.2]249 //
sa kṣaṇasthitidharmā ced $ dvitīyādikṣaṇasthitau &
yujyate hy etad apy asya % tathā coktānatikramaḥ // HSvs_[4.2]250 //
kṣaṇasthitau tadaivāsya $ nāsthitir yuktyasaṃgateḥ &
na paścād api sā neti % sato 'sattvaṃ vyavasthitam // HSvs_[4.2]251 //
na tad bhavati cet kiṃ na $ sadā sattva tad eva yat &
na bhavaty etad evāsya % bhavanaṃ sūrayo viduḥ // HSvs_[4.2]252 //
kādācitkamado yasmād $ utpādyasya tad dhruvam &
tucchatvān nety atucchasyāpy % atucchatvāt kathaṃ nanu ? // HSvs_[4.2]253 //
tadā bhūter iyaṃ tulyā $ tannivṛtter na tasya kim &
tucchatāpterna bhāvo 'stu % nāsat sat sadasat katham ? // HSvs_[4.2]254 //
svahetor eva tajjātaṃ $ tatsvabhāvaṃ yato nanu &
tadanantarabhāvitvād % itaratrāpy adaḥ samam // HSvs_[4.2]255 //
nāhetorasya bhavanaṃ $ na tucche tatsvabhāvatā &
tataḥ kathaṃ nu tadbhāva % iti yuktyā kathaṃ samam ? // HSvs_[4.2]256 //
sa eva bhāvas taddhetus $ tasyaiva tathāsthiteḥ &
svanivṛttiḥ svabhāvo 'sya % bhāvasyeva tato na kim ? // HSvs_[4.2]257 //
jñeyatvavat svabhāvo 'pi $ na cāyukto 'sya tadvidhaḥ &
tadabhāve na tajjñānaṃ % tannivṛtter gatiḥ katham ? // HSvs_[4.2]258 //
tat tadvidhasvabhāvaṃ yat $ pratyakṣeṇa tathaiva hi &
gṛhyate tadgatis tena % naitat kvacid aniścayāt // HSvs_[4.2]259 //
samāropādasau neti $ gṛhītaṃ tattvatas tu tat &
yathābhāvagrahāt tasyā- % tiprasaṃgādado 'pyasat // HSvs_[4.2]260 //
gṛhītaṃ sarvam etena $ tattvato niścayaḥ punaḥ &
mitagrahasamāropād % iti tattvavyavasthiteḥ // HSvs_[4.2]261 //
ekatra niścayo 'nyatra $ niraṃśānubhavād api &
na tathā pāṭavābhāvād % ity apūrvam idaṃ tamaḥ // HSvs_[4.2]262 //
svabhāvakṣaṇato hy ūrdhvaṃ $ tucchatā tannivṛttitaḥ &
nāsāv ekakṣaṇagrāhi- % jñānāt samyag vibhāvyate // HSvs_[4.2]263 //
tasyāṃ ca nāgṛhītāyāṃ $ tat tatheti viniścayaḥ &
na hīndriyam atītādi- % grāhakaṃ sadbhir iṣyate // HSvs_[4.2]264 //
ante 'pi darśanaṃ nāsya $ kapālādigateḥ kvacit &
na tad eva ghaṭābhāvo % bhāvatvena pratītitaḥ // HSvs_[4.2]265 //
na tadgater gatis tasya $ pratibandhavivekataḥ &
tasyaivābhavanatve tu % bhāvāvicchedato 'nvayaḥ // HSvs_[4.2]266 //
tasmād avaśyam eṣṭavyaṃ $ tad ūrdhvaṃ tuccham eva tat &
jñeyaṃ sad jñāyate hy etad % apareṇāpi yuktimat // HSvs_[4.2]267 //
notpattyādes tayor aikyaṃ $ tucchetaraviśeṣataḥ &
nivṛttibhedataś caiva % buddhibhedāc ca bhāvyatām // HSvs_[4.2]268 //
etenaitat pratikṣiptaṃ $ yad uktaṃ nyāyamāninā &
na tatra kiñcid bhavati % na bhavaty eva kevalam // HSvs_[4.2]269 //
bhāve hy eṣa vikalpaḥ syād $ vidher vastvanurodhataḥ &
na bhāvo bhavatīty uktam % abhāvo bhavatīty api // HSvs_[4.2]270 //
etenāhetukatve 'pi hy $ abhūtvā nāśabhāvataḥ &
sattānāśitvadoṣasya % pratyākhyātaṃ prasañjanam // HSvs_[4.2]271 //
pratikṣiptaṃ ca yat sattā- $ 'nāśitvāgo 'nivāritam &
tuccharūpā tadāsattā % bhāvāpternāśitoditā // HSvs_[4.2]272 //
bhāvasyābhavanaṃ yat tad $ abhāvabhavanaṃ tu yat &
tattathādharmake hy ukta- % vikalpo na virudhyate // HSvs_[4.2]273 //
tad eva na bhavatyetad $ viruddhamiva lakṣyate &
tad eva vastusaṃsparśād % bhavanapratiṣedhataḥ // HSvs_[4.2]274 //
sato 'sattvaṃ yataś caivaṃ $ sarvathā nopapadyate &
bhāvo nābhāvametīha % tataś caitad vyavasthitam // HSvs_[4.2]275 //


(3) abhāva bhāva bana jātā hai
isa mata kā khaṃḍana

asataḥ sattvayoge tu $ tattathāśaktiyogataḥ &
nāsattvaṃ tadabhāve tu % na tatsattvaṃ tadanyavat // HSvs_[4.3]276 //
asadutpadyate taddhi $ vidyate yasya kāraṇam &
viśiṣṭaśaktimat tac ca % tatastatsattvasaṃsthitiḥ // HSvs_[4.3]277 //
atyantāsati sarvasmin $ kāraṇasya na yuktitaḥ &
viśiṣṭaśaktimattvaṃ hi % kalpyamānaṃ virājate // HSvs_[4.3]278 //
tatsattvasādhakaṃ tan na $ tad eva hi tadā na yat &
ata evedamicchantu % na vai tasyetyayogataḥ // HSvs_[4.3]279 //
vastusthityā tathā tadyat $ tadanantarabhāvi tat &
nānyat tataś ca nāmneha % na tathāsti prayojanam // HSvs_[4.3]280 //
nāmnā vināpi tattvena $ viśiṣṭāvidhinā vinā &
cintyatāṃ yadi sannyāyād % vastusthityāpi tattathā // HSvs_[4.3]281 //
sādhakatve tu sarvasya $ tato bhāvaḥ prasajyate &
kāraṇāśrayaṇo 'py evaṃ % na tatsattvaṃ tadanyavat // HSvs_[4.3]282 //
kiñca tat kāraṇaṃ kārya- $ bhūtikāle na vidyate &
tato na janakaṃ tasya % tadāsattvāt paraṃ yathā // HSvs_[4.3]283 //
anantaraṃ ca tadbhāvas $ tattvād eva nirarthakaḥ &
samaṃ ca hetuphalayor % nāśotpādavasaṅgatau // HSvs_[4.3]284 //
stastau bhinnāvabhinnau vā $ tābhyāṃ bede tayoḥ kutaḥ &
nāśotpādāvabhede tu % tayorvai tulyakālatā // HSvs_[4.3]285 //
na hetuphalabhāvaś ca $ tasyāṃ satyāṃ hi yujyate &
tannibandhanabhāvasya % dvayor api viyogataḥ // HSvs_[4.3]286 //
kalpitaś ced ayaṃ dharma- $ dharmibhāvo hi bhāvataḥ &
na hetuphalabhāvaḥ syāt % sarvathā tadabhāvataḥ // HSvs_[4.3]287 //
na dharmī kalpito dharma- $ dharmibhāvas tu kalpitaḥ &
pūrvo hetur niraṃśaḥ sa % uttaraḥ phalam ucyate // HSvs_[4.3]288 //
pūrvasyaiva tathābhāvā- $ bhāve hantottaraṃ kutaḥ &
tasyaiva tu tathābhāve % 'sataḥ sattvamado na sat // HSvs_[4.3]289 //
taṃ pratītya tadutpāda $ iti tuccham idaṃ vacaḥ &
atiprasaṃgataś caiva % tathā cāha mahāmatiḥ // HSvs_[4.3]290 //
sarvathaiva tathābhāvi- $ vastubhāvādṛte na yat &
kāraṇānantaraṃ kāryaṃ % drāg nabhastas tato na tat // HSvs_[4.3]291 //
tasyaiva tatsvabhāvatva- $ kalpanāsampad apy alam &
na yuktā yuktivaikalya- % rāhuṇā janmapīḍanāt // HSvs_[4.3]292 //
tadanantarabhāvitva- $ mātratas tadvyavasthiteḥ &
viśvasya viśvakāryatvaṃ % syāt tadbhāvāviśeṣataḥ // HSvs_[4.3]293 //
abhinnadeśatādīnām $ asiddhatvād ananvayāt &
sarveṣām aviśiṣṭatvān % na tanniyamahetutā // HSvs_[4.3]294 //
yo 'py ekasyānyato bhāvaḥ $ santāne dṛśyate 'nyadā &
tata eva videśasthāt % so 'pi yat tan na bādhakam // HSvs_[4.3]295 //
etenaitat pratikṣiptaṃ $ yad uktaṃ sūkṣmabuddhinā &
nāsato bhāvakartṛtvaṃ % tadavasthāntaraṃ na saḥ // HSvs_[4.3]296 //
vastuno 'nantaraṃ sattā $ kasyacid yā niyogataḥ &
sā tatphalaṃ matā saiva % bhāvotpattis tadātmikā // HSvs_[4.3]297 //
asadutpattir apy asya $ prāgasattvāt prakīrtitā &
nāsataḥ sattvayogena % kāraṇāt kāryabhāvataḥ // HSvs_[4.3]298 //
pratikṣiptaṃ ca tad hetoḥ $ prāpnoti phalatāṃ vinā &
asato bhāvakartṛtvaṃ % tadavasthāntaraṃ ca saḥ // HSvs_[4.3]299 //
vastuno 'nantaraṃ sattā $ tattathātāṃ vinā bhavet &
nabhaḥpātād asatsattva- % yogād veti na tatphalam // HSvs_[4.3]300 //
asadutpattir apy eva $ nāsyaiva prāg asattvataḥ &
kiṃ tv asat sad bhavaty evam % iti samyag vicāryatām // HSvs_[4.3]301 //
etac ca noktavad yuktyā $ sarvathā yujyate yataḥ &
nābhāvo bhāvatāṃ yāti % vyavasthitam idaṃ tataḥ // HSvs_[4.3]302 //


(4) kṣaṇikavāda meṃ sāmagrīkāraṇatāvāda kī anupapatti

yāpi rūpādisāmagrī $ viśiṣṭapratyayodbhavā &
janakatvena buddhyādeḥ % kalpyate sāpy anarthikā // HSvs_[4.4]303 //
sarveṣāṃ buddhijanane $ yadi sāmarthyam iṣyate &
rūpādīnāṃ tataḥ kārya- % bhedas tebhyo na yujyate // HSvs_[4.4]304 //
rūpālokādikaṃ kāryam $ anekaṃ copajāyate &
tebhyas tāvadbhya eveti % tad etac cintyatāṃ katham // HSvs_[4.4]305 //
prabhūtānāṃ ca naikatra $ sādhvī sāmarthyakalpanā &
teṣāṃ prabhūtabhāvena % tadekatvavirodhataḥ // HSvs_[4.4]306 //
tān aśeṣān pratītyeha $ bhavad ekaṃ kathaṃ bhavet &
ekasvabhāvam ekaṃ yat % tat tu nānekabhāvataḥ // HSvs_[4.4]307 //
yato bhinnasvabhāvatve $ sati teṣām anekatā &
tāvat sāmarthyajatve ca % kutas tasyaikarūpatā // HSvs_[4.4]308 //
yaj jāyate pratītyaika- $ sāmarthyaṃ nānyato hi tat &
tayor abhinnatāpatter % bhede bhedas tayor api // HSvs_[4.4]309 //
na pratītyaikasāmarthyaṃ $ jāyate tatra kiñcana &
sarvasāmarthyabhūtisva- % bhāvatvāt tasya cen na tat // HSvs_[4.4]310 //
pratyekaṃ tasya tadbhāve $ yuktā hy uktasvabhāvatā &
na hi tatsarvasāmarthyaṃ % tatpratyekatvavarjitam // HSvs_[4.4]311 //
atra coktaṃ na cāpy eṣāṃ $ tatsvabhāvatvakalpanā &
sādhvīty atiprasaṃgāder % anyathāpy uktisaṃbhavāt // HSvs_[4.4]312 //
athānyatrāpi sāmarthyaṃ $ rūpādīnāṃ prakalpyate &
na tad eva tad ity evaṃ % nānā caikatra tat kutaḥ // HSvs_[4.4]313 //
sāmagrībhedato yaś ca $ kāryabhedaḥ pragīyate &
nānākāryasamutpādād % ekasyāḥ so 'pi bādhyate // HSvs_[4.4]314 //
upādānādibhāvena $ na caikasyāstu saṃgatā &
yuktyā vicāryamāṇeha % tadenakatvakalpanā // HSvs_[4.4]315 //
rūpaṃ yena svabhāvena $ rūpopādānakāraṇam &
nimittakāraṇaṃ jñāne % tat tenānyena vā bhavet // HSvs_[4.4]316 //
yadi tenaiva vijñānaṃ $ bodharūpaṃ na yujyate &
athānyena balād rūpaṃ % dvisvabhāvaṃ prasajyate // HSvs_[4.4]317 //
abuddhijanakavyāvṛt- $ -tyā ced buddhiprasādhakaḥ &
rūpakṣaṇo hy abuddhitvāt % kathaṃ rūpasya sādhakaḥ // HSvs_[4.4]318 //
sa hi vyāvṛttibhedena $ rūpādijanako nanu &
ucyate vyavahārārtham % ekarūpo 'pi tattvataḥ // HSvs_[4.4]319 //
agandhajananavyāvṛtty- $ -āyaṃ kasmān na gandhakṛt &
ucyate tadabhāvāc ced % bhāvo 'nyasyāḥ prasajyate // HSvs_[4.4]320 //
evaṃ vyāvṛttibhede 'pi $ tasyānekasvabhāvatā &
balād āpadyate sā cā- % -yuktābhyupagamakṣateḥ // HSvs_[4.4]321 //
vibhinnakāryajanana- $ -svabhāvāś cakṣur ādayaḥ &
yadi jñāne 'pi bhedaḥ syāt % na ced bhedo na yujyate // HSvs_[4.4]322 //
sāmagryapekṣayāpy evaṃ $ sarvathā nopapadyate &
yad hetuhetumadbhāvas % tad eṣāpy uktimātrakam // HSvs_[4.4]323 //


(5) kṣaṇikavāda meṃ vāsyavāsakabhāva kī anupapatti

nānātvābādhānācceha $ kutaḥ svakṛtavedanam &
saty apy asmin mitho 'tyantaṃ % tadbhedād iti cintyatām // HSvs_[4.5]324 //
vāsyavāsakabhāvāc cen $ naitat tasyāpy asaṃbhavāt &
asaṃbhavaḥ kathaṃ nv asya % vikalpānupapattitaḥ // HSvs_[4.5]325 //
vāsakād vāsanā bhinnā $ abhinnā vā bhaved yadi &
bhinnā svayaṃ tayā śūnyo % naivānyaṃ vāsayaty asau // HSvs_[4.5]326 //
athābhinnā na saṃkrāntis $ tasyā vāsakarūpavat &
vāsye satyāṃ ca saṃsiddhir % dravyāṃśasya prajāyate // HSvs_[4.5]327 //
asatyām api saṃkrāntau $ vāsayaty eva ced asau &
atiprasaṃgaḥ syād evaṃ % sa ca nyāyabahiṣkṛtaḥ // HSvs_[4.5]328 //
vāsyavāsakabhāvaś ca $ na hetuphalabhāvataḥ &
tattvato 'nya iti nyāyāt % sa cāyukto nidarśitaḥ // HSvs_[4.5]329 //


(6) kṣaṇikavāda meṃ kāryakāraṇa jñāna kī anupapatti

tat tajjananasvabhāvaṃ $ janyabhāvaṃ tathāparam &
ataḥ svabhāvaniyamān % nāyuktaḥ sa kadācana // HSvs_[4.6]330 //
ubhayor grahaṇābhāve $ na tathābhāvakalpanam &
tayor nyāyyaṃ na caikena % dvayor gahaṇam asti vaḥ // HSvs_[4.6]331 //
ekam arthaṃ vijānāti $ na vijñānadvayaṃ yathā &
vijānāti na vijñānam % ekam arthadvayaṃ tathā // HSvs_[4.6]332 //
vastusthityā tayos tattve $ ekenāpi tathāgrahāt &
no bādhakaṃ na caikena % dvayor gahaṇam asty adaḥ // HSvs_[4.6]333 //
tathāgrahas tayor neta- $ -retaragrahaṇātmakaḥ &
kadācid api yukto yad % ataḥ katham abādhakam // HSvs_[4.6]334 //
tathāgrahe ca sarvatrā- $ vinābhāvagrahaṃ vinā &
na dhūmādigrahād eva hy % analādigatiḥ katham // HSvs_[4.6]335 //
samanantaravaikalyaṃ $ tatrety anupapattikam &
tulyayor api tadbhāve % hanta kvacid adarśanāt // HSvs_[4.6]336 //
na tayos tulyataikasya $ yasmāt kāraṇakāraṇam &
aughāt taddhetuviṣayaṃ % na tv evam itarasya ca // HSvs_[4.6]337 //
yaḥ kevalānalagrāhi- $ jñānakāraṇakāraṇaḥ &
so 'py evaṃ na ca taddhetos % tajjñānād api tadgatiḥ // HSvs_[4.6]338 //
tajjñānaṃ yan na vai dhūma- $ jñānasya samanantaraḥ &
tathābhūd ity ato neha % tajjñānād api tadgatiḥ // HSvs_[4.6]339 //
tatheti hanta ko nv arthaḥ $ tattathābhāvato yadi &
itaratraikam evetthaṃ % jñānaṃ tadgrāhi bhāvyatām // HSvs_[4.6]340 //
tadabhāve 'nyathā bhāvas $ tasya so 'syāpi vidyate &
anantaracirātītaṃ % tat punarvastutaḥ samam // HSvs_[4.6]341 //
agnijñānajam etena $ dhūmajñānaṃ svabhāvataḥ &
tathā vikalpakṛn nānyad % iti pratyuktam iṣyatām // HSvs_[4.6]342 //
ataḥ kathaṃcid ekena $ tayor agrahaṇe sati &
tathāpratītito nyāyyaṃ % na tathābhāvakalpanam // HSvs_[4.6]343 //
pratyakṣānupalambhābhyāṃ $ hantaivaṃ sādhyate katham &
kāryakāraṇatā tasmāt % tadbhāvāder aniścayāt // HSvs_[4.6]344 //
na pūrvam uttaraṃ ceha $ tadanyāgrahaṇād dhruvam &
gṛhyate 'ta idaṃ nāto % na tv atīndriyadarśanam // HSvs_[4.6]345 //
vikalpo 'pi tathā nyāyād $ yujyate na hy anīdṛśaḥ &
tatsaṃskāraprasūtatvāt % kṣaṇikatvāc ca sarvathā // HSvs_[4.6]346 //
netthaṃ bodhānvayābhāve $ ghaṭate tadviniścayaḥ &
mādhyasthyam avalambyaitat % cintyatāṃ svayam eva tu // HSvs_[4.6]347 //
agnyādijñānam eveha $ na dhūmajñānatāṃ yataḥ &
vrajaty ākārabhedena % kuto bodhānvayas tataḥ // HSvs_[4.6]348 //
tadākāraparityāgāt $ tasyākārāntarasthitiḥ &
bodhānvayaḥ pradīrghaikādhy- % -avasāyapravartakaḥ // HSvs_[4.6]349 //
svasaṃvedanasiddhatvāt $ na ca bhrānto 'yam ity api &
kalpanā yujyate yuktyā % sarvabhrāntiprasaṃgataḥ // HSvs_[4.6]350 //
pradīrghādhyavasāyena $ naśvarādiviniścayaḥ &
asya ca bhrāntatāyāṃ yat % tat tatheti na yuktimat // HSvs_[4.6]351 //
tasmād avaśyam eṣṭavyaṃ $ vikalpasyāpi kasyacit &
yena kena prakāreṇa % sarvathābhrāntarūpatā // HSvs_[4.6]352 //
satyām asyāṃ sthito 'smākam $ uktavannyāyayogataḥ &
bodhānvayo 'dalotpattya- % bhāvāc cātiprasaṃgataḥ // HSvs_[4.6]353 //
anyādṛśapadārthebhyaḥ $ svayam anyādṛśo 'py ayam &
yataś ceṣṭas tato nāsmāt % tatrāsaṃdigdhaniścayaḥ // HSvs_[4.6]354 //
tattajjananabhāvatve $ dhruvaṃ tadbhāvasaṃgatiḥ &
tasyaiva bhāvo nānyo yaj % janyāc ca jananaṃ tathā // HSvs_[4.6]355 //
evaṃ tajjanyabhāvatve 'py $ eṣā bhāvyā vicakṣaṇaiḥ &
tad eva hi yato bhāvaḥ % sa cetarasamāśrayaḥ // HSvs_[4.6]356 //
ity evam anvayāpattiḥ $ śabdārthād eva jāyate &
anyathā kalpanaṃ cāsya % sarvathā nyāyabādhitam // HSvs_[4.6]357 //
tadrūpaśaktiśūnyaṃ tat $ kāryaṃ kāryāntaraṃ yathā &
vyāpāro 'pi na tasyāpi % nāpekṣāsattvataḥ kvacit // HSvs_[4.6]358 //
tathāpi tu tayor eva $ tatsvabhāvatvakalpanam &
anyatrāpi samānatvāt % kevalaṃ dhyāndhyasūcakam // HSvs_[4.6]359 //


(7) buddhavacanoṃ kī sahāyatā se kṣaṇikavāda kā khaṃḍana
kiñcanyāt kṣaṇikatve va $ ārṣo 'rtho 'pi virudhyate &
virodhāpādanaṃ cāsya % nālpasya tamasaḥ phalam // HSvs_[4.7]360 //
ita ekanavate kalpe $ śaktyā me puruṣo hataḥ &
tena karmavipākena % pāde viddho 'smi bhikṣavaḥ // HSvs_[4.7]361 //
me mayety ātmanirdeśas $ tadgatoktā vadhakriyā &
svayam āptena yat tad vaḥ % ko 'yaṃ kṣaṇikatāgrahaḥ // HSvs_[4.7]362 //
santānāpekṣayaitac ced $ uktaṃ bhagavatā nanu &
sa hetuphalabhāvo yat % tan me iti na saṃgatam // HSvs_[4.7]363 //
mameti hetuśaktyā cet $ tasyārtho 'yaṃ vivakṣitaḥ &
nātra pramāṇam atyakṣā % tadvivakṣā yato matā // HSvs_[4.7]364 //
taddeśanā pramāṇaṃ cet $ na sānyārthā bhaviṣyati &
tatrāpi kiṃ pramāṇaṃ ced % idaṃ pūrvoktam ārṣakam // HSvs_[4.7]365 //
tathānyad api yat kalpa- $ sthāyinī pṛthivī kvacit &
uktā bhagavatā bhikṣūn % āmantrya svayam eva tu // HSvs_[4.7]366 //
pañca bāhyā dvivijñeyā $ ity anyad api cārṣakam &
pramāṇam avagantavyaṃ % prakrāntārthaprasādhakam // HSvs_[4.7]367 //
kṣaṇikatve yato 'mīṣāṃ $ na dvivijñeyatā bhavet &
bhinnakālagrahe hy ābhyāṃ % tacchabdārthopapattitaḥ // HSvs_[4.7]368 //
ekakālagrahe tu syāt $ tasyaikasyāpramāṇatā &
gṛhītagrahaṇād evaṃ % mithyā tathāgataṃ vacaḥ // HSvs_[4.7]369 //
indriyeṇa paricchinne $ rūpādau tadanantaram &
yadrūpādi tatas tatra % manojñānaṃ pravartate // HSvs_[4.7]370 //
evaṃ ca na virodho 'sti $ dvivijñeyatvabhāvataḥ &
pañcānām api cen nyāyād % etad apy asamañjasam // HSvs_[4.7]371 //
naiko 'pi yad dvivijñeya $ ekaikenaiva vedanāt &
sāmānyāpekṣayaitac cen % na tatsattvaprasaṃgataḥ // HSvs_[4.7]372 //
sattve 'pi nendriyajñānaṃ $ hanta tad gocaraṃ matam &
dvivijñeyatvam ity evaṃ % kṣaṇabhede na tattvataḥ // HSvs_[4.7]373 //
sarvam etena vikṣiptaṃ $ kṣaṇikatvaprasādhanam &
tathāpy ūrdhvaṃ viśeṣeṇa % kiñcit tatrāpi vakṣyate // HSvs_[4.7]374 //


pāṃcavāṃ stabaka
(1)bāhyārthakhaṃḍana khaṃḍana

vijñānamātravādo 'pi $ na samyagupapadyate &
mānaṃ yat tattvataḥ kiñcid % arthābhāve na vidyate // HSvs_[5.1]375 //
na pratyakṣaṃ yato 'bhāvā- $ lambanaṃ na tad iṣyate &
nānumānaṃ tathābhūta- % salliṅgānupapattitaḥ // HSvs_[5.1]376 //
upalabdhilakṣaṇaprāp- $ -to 'rtho yan nopalabhyate &
tataś cānupalabdhyaiva % tadabhāvo 'vasīyate // HSvs_[5.1]377 //
upalabdhilakṣaṇaprāp- $ -tis taddhatvantarasaṃhatiḥ &
eṣāṃ ca tatsvabhāvatve % tasyāsiddhiḥ kathaṃ bhavet // HSvs_[5.1]378 //
sahārthena tajjanana- $ svabhāvānīti cen nanu &
janayaty eva saty evam % anyathātatsvabhāvatā // HSvs_[5.1]379 //
yogyatām adhikṛtyātha $ tatsvabhāvatvakalpanā &
hantaivam api siddho vaḥ % kadācid upalabdhitaḥ // HSvs_[5.1]380 //
anyathā yogyatā teṣāṃ $ kathaṃ yuktyopapadyate &
na hi loke 'śvam āṣādeḥ % siddhā paktyādiyogyatā // HSvs_[5.1]381 //
parābhiprāyato hy etad $ evaṃ ced ucyate na yat &
upalabdhilakṣaṇaprāp- % -to 'rthas tasyopalabhyate // HSvs_[5.1]382 //
atadgrahaṇabhāvaiś ca $ yadi nāma na gṛhyate &
tata etāvatāsattvaṃ % na tasyātiprasaṃgataḥ // HSvs_[5.1]383 //
vijñānaṃ yat svasaṃvedyaṃ $ na tvartho yuktyayogataḥ &
atas tadvedane tasya % grahaṇaṃ nopapadyate // HSvs_[5.1]384 //
evaṃ cāgrahaṇād eva $ tadabhāvo 'vasīyate &
ataḥ kimucyate mānam % arthābhāve na vidyate // HSvs_[5.1]385 //
arthagrahaṇarūpaṃ yat $ tat svasaṃvedyam iṣyate &
tadvedane grahas tasya % tataḥ kiṃ nopapadyate // HSvs_[5.1]386 //
ghaṭādijñānam ity ādi- $ saṃvittes tatpravṛttitaḥ &
prāpter arthakriyāyogāt % smṛteḥ kautukabhāvataḥ // HSvs_[5.1]387 //
jñānamātre tu vijñānaṃ $ jñānam evety ado bhavet &
pravṛttyādi tato na syāt % prasiddhaṃ lokaśāstrayoḥ // HSvs_[5.1]388 //
tadanyagrahaṇe cāsya $ pradveṣo 'rthe 'nibandhanaḥ &
jñānāntare 'pi sadṛśaṃ % tadasaṃvedanādi yat // HSvs_[5.1]389 //
yuktyayogāś ca yo 'rthasya $ gīyate jātivādataḥ &
grāhyādibhāvadvāreṇa % jñānavāde 'py asau samaḥ // HSvs_[5.1]390 //
naikāntagrāhyabhāvaṃ tad $ grāhakābhāvato bhuvi &
grāhakaikāntabhāvaṃ tu % grāhyābhāvād asaṃgatam // HSvs_[5.1]391 //
virodhān nobhayākāram $ anyathā tad asad bhavet &
niḥsvabhāvatvatas tasya % sattaivaṃ yujyate katham // HSvs_[5.1]392 //
prakāśaikasvabhāvaṃ hi $ vijñānaṃ tattvato matam &
akarmakaṃ tathā caitat % svayam eva prakāśate // HSvs_[5.1]393 //
yathāste śeta ity ādau $ vinā karma sa eva hi &
tathocyate jagaty asmiṃs % tathā jñānam apīṣyatām // HSvs_[5.1]394 //
ucyate sāṃpratam adaḥ $ svayam eva vicintyatām &
pramāṇābhāvatas tatra % yady etad upapadyate // HSvs_[5.1]395 //
evaṃ na yat tadātmānam $ api hanta prakāśayet &
atas tad itthaṃ no yuktam % anyathā na vyavasthitiḥ // HSvs_[5.1]396 //
vyavasthitau ca tattvasya $ tathābhāvaprakāśakam &
dhruvaṃ yatas tato 'karma- % -katvam asya kathaṃ bhavet // HSvs_[5.1]397 //
vyavasthāpakam asyaivaṃ $ bhrāntaṃ caitat tu bhāvataḥ &
tathety abhrāntam atrāpi % nanu mānaṃ na vidyate // HSvs_[5.1]398 //
bhrāntāc cābhrāntarūpā na $ yuktiyuktā vyavasthitiḥ &
dṛṣṭā taimirikādīnām % akṣādāv iti cen na tat // HSvs_[5.1]399 //
nākṣādidoṣavijñānaṃ $ tadanyabhrāntivadyataḥ &
bhrāntaṃ tasya tathābhāve % bhrāntasyābhrāntatā bhavet // HSvs_[5.1]400 //
na ca prakāśamātraṃ tu $ loke kvacid akarmakam &
dīpādau yujyate nyāyād % ataś caitad apārthakam // HSvs_[5.1]401 //
dṛṣṭāntamātrataḥ siddhis $ tadatyantavidharmiṇaḥ &
na ca sādhyasya yat tena % śabdamātram asāv api // HSvs_[5.1]402 //


(2) vijñānādvaitavāda meṃ mokṣa kī anupapatti
kiṃ ca vijñānāmātratve $ na saṃsārāpavargayoḥ &
viśeṣo vidyate kaścit % tathā caitad vṛthoditam // HSvs_[5.2]403 //
cittam eva hi saṃsāro $ rāgādikleśavāsitam &
tad eva tair vinirmuktaṃ % bhavānta iti kathyate // HSvs_[5.2]404 //
rāgādikleśavargo yan $ na vijñānāt pṛthag mataḥ &
ekāntaikasvabhāve ca % tasmin kiṃ kena vāsitam // HSvs_[5.2]405 //
kliṣṭaṃ vijñānam evāsau $ kliṣṭatā tasya yadvaśāt &
nīlyādivad asau vastu % tadvad eva prasajyate // HSvs_[5.2]406 //
muktau ca tasya bhedena $ bhāvaḥ syāt paṭaśuddhivat &
tato bāhyārthatāsiddhir % aniṣṭā saṃprasajyate // HSvs_[5.2]407 //
prakṛtyaiva tathābhūtaṃ $ tad eva kliṣṭateti cet &
tadanyūnātiriktatve % kena muktir vicintyatām // HSvs_[5.2]408 //
asaty api ca yā bāhye $ grāhyagrāhakalakṣaṇā &
dvicandrabhrāntivad bhrāntir % iyaṃ naḥ kliṣṭateti cet // HSvs_[5.2]409 //
astv etat kintu taddhetu- $ bhinnahetvantarodbhavā &
iyaṃ syāt timirābhāve % na hīndudvayadarśanam // HSvs_[5.2]410 //
na cāsad eva taddhetur $ bodhamātraṃ na cāpi tat &
sadaiva kliṣṭatāpatter % iti muktir na yujyate // HSvs_[5.2]411 //
muktyabhāve ca sarvaiva $ nanu cintā nirarthikā &
bhāve 'pi sarvadā tasyāḥ % samyag etat vicintyatām // HSvs_[5.2]412 //
vijñānamātravādo yat $ netthaṃ yuktyopapadyate &
prājñasyābhineveśo na % tasmād atrāpi yujyate // HSvs_[5.2]413 //


chaṭhā stabaka
(1) nirhetuka vināśa se kṣaṇikavāda kī siddhi nahīṃ

yaccoktaṃ pūrvam atraiva $ kṣaṇikatvaprasādhakam &
nāśahetor ayogādi % tad idānīṃ parīkṣyate // HSvs_[6.1]414 //
hetoḥ syān naśvaro bhāvo $ 'naśvaro vā vikalpya yat &
nāśahetor ayogitvam % ucyate tan na yuktimat // HSvs_[6.1]415 //
hetuṃ pratītya yad asau $ tathā naśvara iṣyate &
yathaiva bhavato hetur % viśiṣṭaphalasādhakaḥ // HSvs_[6.1]416 //
tathāsvabhāva evāsau $ svahetor eva jāyate &
sahakāriṇam āsādya % yas tathāvidhakāryakṛt // HSvs_[6.1]417 //
na punaḥ kriyate kiñcit $ tenāsya sahakāriṇā &
samānakālabhāvitvāt % tathā coktam idaṃ tava // HSvs_[6.1]418 //
upakārī virodhī ca $ sahakārī ca yo mataḥ &
prabandhāpekṣayā sarvo % naikakāle kadācana // HSvs_[6.1]419 //
sahakārikṛto hetor $ viśeṣo nāsti yady api &
phalasya tu viśeṣo 'sti % tatkṛtātiśayāptitaḥ // HSvs_[6.1]420 //
na cāsyātatsvabhāvatve $ sa phalasyāpi yujyate &
sabhāgakṣaṇajanmāptes % tathāvidhatadanyavat // HSvs_[6.1]421 //
asthānapakṣapātaś ca $ hetor anupakāriṇī &
apekṣāyāṃ niyuṅkte yat % kāryametad vṛthoditam // HSvs_[6.1]422 //
yasmāt tasyāpy adas tulyaṃ $ viśiṣṭaphalasādhakam &
bhāvahetuṃ samāśritya % nanu nyāyān nidarśitam // HSvs_[6.1]423 //
evaṃ ca vyartham eveha $ vyatiriktādicintanam &
nāśyamāśritya nāśasya % kriyate yad vicakṣaṇaiḥ // HSvs_[6.1]424 //
kiñca nirhetuke nāśe $ hiṃsakatvaṃ na yujyate &
vyāpādyate sadā yasmān % na kaścit kenacit kvacit // HSvs_[6.1]425 //
kāraṇatvāt sa santāna- $ viśeṣaprabhavasya cet &
hiṃsakas tan na santāna- % samutpatter asaṃbhavāt // HSvs_[6.1]426 //
sāṃvṛtatvāt vyayotpādau $ santānasya khapuṣpavat &
na stastadadharmatvāc ca % hetus tatprabhave kutaḥ // HSvs_[6.1]427 //
visabhāgakṣaṇasyātha $ janako hiṃsako na tat &
svato 'pi tasya tatprāpter % janakatvāviśeṣataḥ // HSvs_[6.1]428 //
hanmyenam iti saṃkleśād $ hiṃsakaś cet prakalpyate &
naivaṃ tvannītito yasmād % ayam eva na yujyate // HSvs_[6.1]429 //
saṃkleśo yad guṇotpādaḥ $ sa cākliṣṭān na kevalāt &
na cānyasacivasyāpi % tasyānatiśayāt tataḥ // HSvs_[6.1]430 //
taṃ prāpya tatsvabhāvatvāt $ tataḥ sa iti cen nanu &
nāśahetum avāpyaivaṃ % nāśapakṣe 'pi na kṣatiḥ // HSvs_[6.1]431 //
anye tu janyam āśritya $ satsvahbāvādyapekṣayā &
evam āhur ahetutvaṃ % janakasyāpi sarvathā // HSvs_[6.1]432 //
na satsvabhāvajanakas $ tadvaiphalyaprasaṃgataḥ &
janmāyogādidoṣāc ca % netarasyāpi yujyate // HSvs_[6.1]433 //
na cobhayādibhāvasya $ virodhāsaṃbhavāditaḥ &
svanivṛttyādibhāvādau % kāryābhāvādito 'pare // HSvs_[6.1]434 //
na cādhyakṣaviruddhatvaṃ $ janakatvasya mānataḥ &
asiddhes tatra nītyā tad % vyavahāraniṣedhataḥ // HSvs_[6.1]435 //
mānābhāve pareṇāpi $ vyavahāro niṣidhyate &
sajjñānaśabdaviṣayas % tadvad atrāpi dṛśyatām // HSvs_[6.1]436 //


(2) arthakriyākāritva se kṣaṇikavāda kī siddhi nahīṃ

arthakriyāsamarthatvaṃ $ kṣaṇike yac ca gīyate &
utpattyanantaraṃ nāśād % vijñeyaṃ tadayuktimat // HSvs_[6.2]437 //
arthakriyā yato 'sau vā $ tadanyā vā dvayī gatiḥ &
tattve na tatra sāmarthyam % anyatas tatsamudbhavāt // HSvs_[6.2]438 //
na svasaṃdhāraṇe nyāyāt $ janmānantaranāśataḥ &
na ca nāśe 'pi sadyuktyā % taddhetos tatsamudbhavāt // HSvs_[6.2]439 //
anyatve 'nyasya sāmarthyam $ anyatreti na saṃgatam &
tato 'nyabhāva evaitan % nāsau nyāyyo dalaṃ vinā // HSvs_[6.2]440 //
nāsat sat jāyate yasmād $ anyasattvasthitāv api &
tasyaiva tu tathābhāve % nanv asiddho 'nvayaḥ katham // HSvs_[6.2]441 //
bhūtir yaiṣāṃ kriyā soktā $ na cāsau yujyate kvacit &
kartṛbhoktṛsvabhāvatva- % virodhād iti cintyatām // HSvs_[6.2]442 //
na cātītasya sāmarthyaṃ $ tasyām iti nidarśitam &
na cānyo laukikaḥ kaścic % chabdārtho 'tretyayuktimat // HSvs_[6.2]443 //


(3) rūparūpāntaraṇa se kṣaṇikavāda kī siddhi nahīṃ

pariṇāmo 'pi no hetuḥ $ kṣaṇikatvaprasādhane &
sarvadaivānyathātve 'pi % tathābhāvopalabdhitaḥ // HSvs_[6.3]444 //
nārthāntaragamo yasmāt $ sarvathaiva na cāgamaḥ &
pariṇāmaḥ pramāsiddhaḥ % iṣṭaś ca khalu paṇḍitaiḥ // HSvs_[6.3]445 //
yac cedam ucyate brūmo- $ 'tādavasthyamanityatām &
etat tad eva na bhavaty % ato 'nyatve dhruvo 'nvayaḥ // HSvs_[6.3]446 //
tad eva na bhavaty etat $ tac ca na bhavatīti ca &
viruddhaṃ hanta kiṃcānyad % ādimat tat prasajyate // HSvs_[6.3]447 //
kṣīranāśaś ca dadhy eva $ yad dṛṣṭaṃ gorasānvitam &
na tu tailādyataḥ siddha % pariṇamo 'nvayāvahaḥ // HSvs_[6.3]448 //
nāsat sajjāyate jātu $ sac cāsat sarvathaiva hi &
śaktyabhāvād ativyāpteḥ % satsvabhāvatvahānitaḥ // HSvs_[6.3]449 //
nityetaradato nyāyāt $ tat tathābhāvato hi tat &
pratītisacivāt samyak % pariṇāmena gamyate // HSvs_[6.3]450 //


(4)antatogāmī nāśa se kṣaṇikavāda kī siddhi nahīṃ

ante kṣayekṣaṇaṃ cādya- $ kṣaṇakṣayaprasādhanam &
tasyaiva tatsvabhāvatvāt % yujyate na kadācana // HSvs_[6.4]451 //
ādau kṣayasvabhāvatve $ tatrānte darśanaṃ katham &
tulyāparāparotpatti- % vipralambhād yathoditam // HSvs_[6.4]452 //
ante kṣayekṣaṇād ādau $ kṣayo 'dṛṣṭo 'numīyate &
sadṛśenāvaruddhatvāt % tadgrahād hi tadagrahaḥ // HSvs_[6.4]453 //
etad apy asad eveti $ sadṛśo bhinna eva yat &
bhedāgrahe kathaṃ tasya % tatsvabhāvatvato grahaḥ // HSvs_[6.4]454 //
tadarthaniyato 'sau yad $ bhedam anyāgrahād hi tat &
na gṛhṇātīti cet tulyaḥ % so 'pareṇa kuto gatiḥ // HSvs_[6.4]455 //
tathāgater abhāve ca $ vacas tuccham idaṃ nanu &
sadṛśenāvaruddhatvāt % tadgrahād hi tadagrahaḥ // HSvs_[6.4]456 //
bhāve cāsyā balād ekam $ anekagrahaṇātmakam &
anvayi jñānam eṣṭavyaṃ % sarvaṃ tat kṣaṇikaṃ kutaḥ // HSvs_[6.4]457 //
jñānena gṛhyate cārtho $ na cāpi paradarśane &
tadabhāve tu tadbhāvāt % kadācid api tattvataḥ // HSvs_[6.4]458 //
grahaṇe 'pi yadā jñānam $ apaity utpattyanantaram &
tadā tat tasya jānāti % kṣaṇikatvaṃ kathaṃ nanu // HSvs_[6.4]459 //
tasyaiva tatsvabhāvatvāt $ svātmanaiva tadudbhavāt &
yathā nīlādi tādrūpyān % naitan mithyātvasaṃśayāt // HSvs_[6.4]460 //
na cāpi svānumānena $ dharmabhedasya saṃbhavāt &
liṅgadharmātipātāc ca % tatsvabhāvādyayogataḥ // HSvs_[6.4]461 //
nityasyārthakriyāyogo 'py $ evaṃ yuktyā na gamyate &
sarvam evāviśeṣeṇa % vijñānaṃ kṣaṇikaṃ yataḥ // HSvs_[6.4]462 //
tathā citrasvabhāvatvān $ na cārthasya na yujyate &
arthakriyā nanu nyāyāt % kramākramavibhāvinī // HSvs_[6.4]463 //


(5) kṣaṇikavāda tathā vijñānavāda ke pratipādana kā eka saṃbhava āśayaviśeṣa

anye tv abhidadhaty evam $ etad āsthānivṛttaye &
kṣaṇikaṃ sarvam eveti % buddhenoktaṃ na tattvataḥ // HSvs_[6.5]464 //
vijñānamātram apy evaṃ $ bāhyāsaṃganivṛttaye &
vineyān kāṃścid āśritya % yad vā tad deśanārhataḥ // HSvs_[6.5]465 //
na caitad api na nyāyyaṃ $ yato buddho mahāmuniḥ &
suvaidyavad vinā kāryaṃ % dravyāsatyaṃ na bhāṣate // HSvs_[6.5]466 //


(6) śūnyavāda khaṃḍana

bruvate śūnyam anye tu $ sarvam eva vicakṣaṇāḥ &
na nityaṃ nāpy anityaṃ yad % vastu yuktyopapadyate // HSvs_[6.6]467 //
nityam arthakriyābhāvāt $ kramākramavirodhataḥ &
anityam api cotpāda- % vyayābhāvān na jātucit // HSvs_[6.6]468 //
utpādavyayabuddhiś ca $ bhrāntānandādikāraṇam &
kumāryāḥ svapnavajjñeyā % putrajanmādibuddhivat // HSvs_[6.6]469 //
atrāpy abhidadhaty anye $ kim itthaṃ tattvasādhanam &
pramāṇaṃ vidyate kiñcid % āhosvicchūnyam eva hi // HSvs_[6.6]470 //
śūnyaṃ cet susthitaṃ tattvam $ asti cec chūnyatā katham &
tasyaiva nanu sadbhāvād % iti samyag vicintyatām // HSvs_[6.6]471 //
pramāṇam antareṇāpi $ syād evaṃ tattvasaṃsthitiḥ &
anyathā neti suvyaktam % idam īśvaraceṣṭitam // HSvs_[6.6]472 //
uktaṃ vihāya mānaṃ cec $ chūnyatāny asya vastunaḥ &
śūnyatve pratipādyasya % nanu vyarthaḥ pariśramaḥ // HSvs_[6.6]473 //
tasyāpy aśūnyatāyāṃ ca $ prāśnikānāṃ bahutvataḥ &
prabhūtāśūnyatāpattir % aniṣṭā saṃprasajyate // HSvs_[6.6]474 //
yāvatām asti tanmānaṃ $ pratipādyās tathā ca ye &
santi te sarva eveti % prabhūtānām aśūnyatā // HSvs_[6.6]475 //
evaṃ ca śūnyavādo 'pi $ tadvineyānuguṇyataḥ &
abhiprāyata ity ukto % lakṣyate tattvavedinā // HSvs_[6.6]476 //


sātavāṃ stabaka
(1) jainasammata nityānityatvavāda kā samarthana

anye tv āhur anādy eva $ jīvājīvātmakaṃ jagat &
sadutpādavyayadhrauvya- % yuktaṃ śāstrakṛtaśramāḥ // HSvs_[7.1]477 //
ghaṭamaulisuvarṇārthī $ nāśotpādasthitiṣv ayam &
śokapramodamādhyasthyaṃ % jano yāti sahetukam // HSvs_[7.1]478 //
payovato na dadhyatti $ na payo 'tti dadhivrataḥ &
agorasavrato nobhe % tasmāt tattvaṃ trayātmakam // HSvs_[7.1]479 //
atrāpy abhidadhaty anye $ viruddhaṃ hi mithastrayam &
ekatraivaikadā naitad % ghaṭāṃ prāñcati jātucid // HSvs_[7.1]480 //
utpādo 'bhūtabhavanaṃ $ vināśas tadviparyayaḥ &
dhrauvyaṃ cobhayaśūnyaṃ yad % ekadaikatra tat katham // HSvs_[7.1]481 //
śokapramodamādhyasthyam $ uktaṃ yac cātra sādhanam &
tadapy asāmprataṃ yat tad % vāsanāhetukaṃ matam // HSvs_[7.1]482 //
kiñca syādvādino naiva $ yujyate niścayaḥ kvacit &
svatantrāpekṣayā tasya % na mānaṃ mānam eva yat // HSvs_[7.1]483 //
saṃsāry api na saṃsārī $ mukto 'pi na sa eva hi &
tadatadrūpabhāvena % sarvam evāvyavasthitam // HSvs_[7.1]484 //
ta āhur mukuṭotpādo $ na ghaṭānāśadharmakaḥ &
svarṇān na vānya eveti % na viruddhaṃ mithastrayam // HSvs_[7.1]485 //
na cotpādavyayau na sto $ dhrauvyavat taddhiyā gateḥ &
nāstitve tu tayor dhrauvyaṃ % tattvato 'stīti na pramā // HSvs_[7.1]486 //
na nāsti dhrauvyam apy evam $ avigānena tadgateḥ &
asyāś ca bhrāntatāyāṃ na % jagaty abhrāntatāgatiḥ // HSvs_[7.1]487 //
utpādo 'bhūtabhavanaṃ $ svahetvantaradharmakam &
tathāpratītiyogena % vināśas tadviparyayaḥ // HSvs_[7.1]488 //
tathaitad ubhayādhāra- $ svabhāvaṃ dhrauvyam ity api &
anyathā tritayābhāva % ekadaikatra kiṃ na tat // HSvs_[7.1]489 //
ekatraivaikadaivaitad $ itthaṃ trayam api sthitam &
nyāyyaṃ bhinnanimittatvāt % tadabhede na yujyate // HSvs_[7.1]490 //
iṣyate ca parair mohāt $ tat kṣaṇasthitidharmiṇi &
abhāve 'nyatam asyāpi % tatra tattvaṃ na yad bhavet // HSvs_[7.1]491 //
bhāvamātraṃ tad iṣṭaṃ cet $ tad itthaṃ nirviśeṣaṇam &
kṣaṇasthitisvabhāvatvaṃ % na hy utpādavyayau vinā // HSvs_[7.1]492 //
taditthaṃ bhūtam eveti $ drāgnabhasto na jātucit &
bhūtvābhāvaś ca nāśo 'pi % tad eveti na laukikam // HSvs_[7.1]493 //
vāsanāhetukaṃ yac ca $ śokādi parikīrtitam &
tadayuktaṃ yataś citrā % sā na jātvanibandhanā // HSvs_[7.1]494 //
sadābhāvetarāpatter $ ekabhāvāc ca vastunaḥ &
tadbhāve 'tiprasaṃgādi % niyamāt saṃprasajyate // HSvs_[7.1]495 //
na mānaṃ mānam eveti $ sarvathāniścayaś ca yaḥ &
ukto na yujyate so 'pi % yad ekāntanibandhanaḥ // HSvs_[7.1]496 //
mānaṃ tanmānam eveti $ pratyakṣaṃ laiṅgikaṃ na tu &
tat tac cen mānam eveti % syāt tadbhāvādṛte katham // HSvs_[7.1]497 //
na svasattvaṃ parāsattvaṃ $ sadasattvavirodhataḥ &
svasattvāsattvavannyāyān % na ca nāsty eva tatra tat // HSvs_[7.1]498 //
parikalpitam etac cen $ na tv itthaṃ tattvato na tat &
tataḥ ka iha doṣaś cen % na tu tadbhāvasaṃgatiḥ // HSvs_[7.1]499 //
anekāntata evātaḥ $ samyag mānavyavasthiteḥ &
syādvādino niyogena % yujyate niścayaḥ paraḥ // HSvs_[7.1]500 //
etena sarvam eveti $ yad uktaṃ tan nirākṛtam &
śiṣyavyutpattaye kiñcit % tathāpy aparam ucyate // HSvs_[7.1]501 //
saṃsārī cet sa eveti $ kathaṃ muktasya saṃbhavaḥ &
mukto 'pi cet sa eveti % vyapadeśo 'nibandhanaḥ // HSvs_[7.1]502 //
saṃsārād vipramukto yan $ mukta ity abhidhīyate &
naitat tasyaiva tadbhāvam % antareṇopapadyate // HSvs_[7.1]503 //
tasyaiva ca tathābhāve $ tannivṛttītarātmakam &
dravyaparyāyavad vastu % balād eva prasiddhyati // HSvs_[7.1]504 //
lajjate bālyacaritair $ bāla eva na cāpi yat &
yuvā na lajjate cānyas % tair āyatyaiva ceṣṭate // HSvs_[7.1]505 //
yuvaiva na ca vṛddho 'pi $ nānyārthaṃ ceṣṭanaṃ ca tat &
anvayādimayaṃ vastu % tadabhāvo 'nyathā bhavet // HSvs_[7.1]506 //
anvayo vyatirekaś ca $ dravyaparyāyasaṃjñitau &
anyonyavyāptito bhedā- % bhedavṛttyaiva vastu tau // HSvs_[7.1]507 //
nānyonyavyāptir ekānta- $ bhede 'bhede ca yujyate &
atiprasaṃgād aikyāc ca % śabdārthānupapattitaḥ // HSvs_[7.1]508 //
anyonyam iti yad bhedaṃ $ vyāptiś cāha viparyayam &
bhedābhede dvayos tasmād % anyonyavyāptisaṃbhavaḥ // HSvs_[7.1]509 //
evaṃ nyāyāviruddhe 'smin $ virodhodbhāvanaṃ nṛṇām &
vyasanaṃ dhījaḍatvaṃ vā % prakāśayati kevalam // HSvs_[7.1]510 //
nyāyāt khalu virodho yaḥ $ sa virodha ihocyate &
yadvadekāntabhedādau % tayor evāprasiddhitaḥ // HSvs_[7.1]511 //
mṛddravyaṃ yan na piṇḍādi- $ dharmāntaravivarjitam &
tad vā tena vinirmuktaṃ % kevalaṃ gamyate kvacit // HSvs_[7.1]512 //
tato 'sat tat tathā nyāyād $ ekaṃ cobhayasiddhitaḥ &
anyatrāto virodhas tad- % abhāvāpattilakṣaṇaḥ // HSvs_[7.1]513 //
jātyantarātmake cāsmin $ nānavasthādidūṣaṇam &
niyatatvād viviktasya % bhedādeś cāpy asaṃbhavāt // HSvs_[7.1]514 //
nābhedo bhedarahito $ bhedo vābhedavarjitaḥ &
kevalo 'sti yatas tena % kutas tatra vikalpanam // HSvs_[7.1]515 //
yenākāreṇa bhedaḥ kiṃ $ tenāsāv eva vā dvayam &
asattvāt kevalasyeha % sataś ca kathitatvataḥ // HSvs_[7.1]516 //
yataś ca tat pramāṇena $ gamyate hy ubhayātmakam &
ato 'pi jātimātraṃ tad % anavasthādikalpanam // HSvs_[7.1]517 //
evaṃ hy ubhayadoṣādi- $ doṣā api na dūṣaṇam &
samyag jātyantaratvena % bhedābhedaprasiddhitaḥ // HSvs_[7.1]518 //
etenaitat pratikṣiptaṃ $ yad uktaṃ pūrvasūribhiḥ &
vihāyānubhavaṃ mohāj % jātiyuktyanusāribhiḥ // HSvs_[7.1]519 //
dravyaparyāyayor bhede $ naikasyobhayarūpatā &
abhede 'nyatarasthāna- % nivṛttī cintyatāṃ katham // HSvs_[7.1]520 //
yannivṛttau na yasyeha $ nivṛttis tat tato yataḥ &
bhinnaṃ niyamato dṛṣṭaṃ % yathā karkaḥ kramelakāt // HSvs_[7.1]521 //
nivartate ca paryāyo $ na tu dravyaṃ tato na saḥ &
abhinno dravyato 'bhede- % 'nivṛttis tatsvarūpavat // HSvs_[7.1]522 //
pratikṣiptaṃ ca yad bhedā- $ bhedapakṣo 'nya eva hi &
bhedābhedavikalpābhyāṃ % hanta jātyantarātmakaḥ // HSvs_[7.1]523 //
jātyantarātmakaṃ cainaṃ $ doṣās te samiyuḥ katham &
bhedābhede ca ye 'tyantaṃ % jātibhinne vyavasthitāḥ // HSvs_[7.1]524 //
kiñcin nivartate 'vaśyaṃ $ tasyāpy anyat tathā na yat &
atas tadbheda evātra % nivṛttyādyanyathā katham // HSvs_[7.1]525 //
tasyeti yogasāmarthyād $ bheda eveti bādhitam &
abhinnadeśas tasyeti % yat tadvyāptyā tathocyate // HSvs_[7.1]526 //
atas tadbheda eveti $ pratītivimukhaṃ vacaḥ &
tasyaiva ca tathābhāvāt % tannivṛttītarātmakam // HSvs_[7.1]527 //
nānuvṛttinivṛttibhyāṃ $ vinā yad upapadyate &
tasyaiva hi tathābhāvaḥ % sūkṣmabuddhyā vicintyatām // HSvs_[7.1]528 //
tasyaiva tu tathābhāve $ tad eva hi yatas tathā &
bhavatyato na doṣo naḥ % kaścid apy upapadyate // HSvs_[7.1]529 //
ittham ālocanaṃ cedam $ anvayavyatirekavat &
vastunas tatsvabhāvatvāt % tathābhāvaprasādhakam // HSvs_[7.1]530 //
na ca bhedo 'pi bādhāyai $ tasyānekāntavādinaḥ &
jātyantarātmakaṃ vastu % nityānityaṃ yato matam // HSvs_[7.1]531 //
pratyabhijñābalāc caitad $ itthaṃ samavasīyate &
iyaṃ ca lokasiddhaiva % tad evedam iti kṣitau // HSvs_[7.1]532 //
na yujyate ca sannyāyād $ ṛte tatpariṇāmitām &
kālādibhedato vastva- % bhedataś ca tathāgateḥ // HSvs_[7.1]533 //
ekāntaikye na nānā yan $ nānātve caikam apy adaḥ &
ataḥ kathaṃ nu tadbhāvaḥ % tadetadubhayātmakam // HSvs_[7.1]534 //
tasyaiva tu tathābhāve $ kathañcid bhedayogataḥ &
pramātur api tadbhāvāt % yujyate mukhyavṛttitaḥ // HSvs_[7.1]535 //
nityaikayogato vyakti- $ bhede 'py eṣā na saṃgatā &
tad iheti prasaṃgena % tad evedam ayogataḥ // HSvs_[7.1]536 //
sādṛśyājñānato nyāyyā $ na vibhramabalād api &
etad dvayāgrahe yuktaṃ % na ca sādṛśyakalpanam // HSvs_[7.1]537 //
na ca bhrāntāpi sadbādhā- $ 'bhāvād eva kadācana &
yogipratyayatadbhāve % pramāṇaṃ nāsti kiñcana // HSvs_[7.1]538 //
nānā yogī vijānātya- $ nānā nety atra na pramā &
deśanāyā vineyānu- % guṇyenāpi pravṛttitaḥ // HSvs_[7.1]539 //
yā ca lūnapunarjāta- $ nakhakeśatṛṇādiṣu &
iyaṃ saṃlakṣyate sāpi % tadābhāsā na saiva hi // HSvs_[7.1]540 //
pratyakṣābhāsabhāve 'pi $ nāpramāṇaṃ yathaiva hi &
pratyakṣaṃ tadvad eveyaṃ % pramāṇam avagamyatām // HSvs_[7.1]541 //
matijñānavikalpatvān $ na cāniṣṭir iyaṃ yataḥ &
etad balāt tataḥ siddhaṃ % nityānityādi vastunaḥ // HSvs_[7.1]542 //


āṭhavāṃ stabaka
(1) brahmādvaitavādakhaṃḍana

anye tv advaitam icchanti $ sadbrahmādivyapeṣayā &
sato yad bhedakaṃ nānyat % tac ca tanmātram eva hi // HSvs_[8.1]543 //
yathā viśuddham ākāśaṃ $ timiropapluto janaḥ &
saṃkīrṇam iva mātrābhir % bhinnābhir abhimanyate // HSvs_[8.1]544 //
tathedam amalaṃ brahma $ nirvikalpam avidyayā &
kaluṣatvam ivāpannaṃ % bhedarūpaṃ prakāśate // HSvs_[8.1]545 //
atrāpy evaṃ vadanty anye $ avidyā na sataḥ pṛthak &
tac ca tanmātram eveti % bhedābhāso 'nibandhanaḥ // HSvs_[8.1]546 //
saivāthābhedarūpāpi $ bhedābhāsanibandhanam &
pramāṇam antareṇaitad % avagantuṃ na śakyate // HSvs_[8.1]547 //
bhāve 'pi ca pramāṇasya $ prameyavyatirekataḥ &
nanu nādvaitam eveti % tadabhāve 'pramāṇakam // HSvs_[8.1]548 //
vidyāvidyādibhedāc ca $ svatantreṇaiva bādhyate &
tatsaṃśayādiyogāc ca % pratītyā ca vicintyatām // HSvs_[8.1]549 //
anye vyākhyānayanty evaṃ $ samabhāvaprasiddhaye &
advaitadeśanā śāstre % nirdiṣṭā na tu tattvataḥ // HSvs_[8.1]550 //
na caitat bādhyate yuktyā $ sacchāstrādivyavasthiteḥ &
saṃsāramokṣabhāvāc ca % tadarthaṃ yatnasiddhitaḥ // HSvs_[8.1]551 //
anyathā tattvato 'dvaite $ hanta saṃsāramokṣayoḥ &
sarvānuṣṭhānavaiyarthyam % aniṣṭaṃ samprasajyate // HSvs_[8.1]552 //


navāṃ stabaka
(1)mokṣa kī saṃbhāvanā tathā mokṣa ke sādhana

anye punar vadanty evaṃ $ mokṣa eva na vidyate &
upāyābhāvataḥ kiṃ vā % na sadā sarvadehinām // HSvs_[9.1]553 //
karmādipariṇatyādi- $ sāpekṣo yady asau tataḥ &
anādimattvāt karmādi- % pariṇatyādi kiṃ tathā // HSvs_[9.1]554 //
tasyaiva citrarūpatvāt $ tat tatheti na yujyate &
utkṛṣṭā yā sthitis tasya % yaj jātānekaśaḥ kila // HSvs_[9.1]555 //
atrāpi varṇayanty anye $ vidyate darśanādikaḥ &
upāyo mokṣatattvasya % paraḥ sarvajñabhāṣitaḥ // HSvs_[9.1]556 //
darśanaṃ muktibījaṃ ca $ samyaktvaṃ tattvavedanam &
duḥkhāntakṛt sukhārambhaḥ % paryāyās tasya kīrtitāḥ // HSvs_[9.1]557 //
anādibhavyabhāvasya $ tatsvabhāvatvayogataḥ &
utkṛṣṭādyāsvatītāsu % tathā karmasthitiṣv alam // HSvs_[9.1]558 //
tad darśanam avāpnoti $ karmagranthiṃ sudāruṇam &
nirbhidya śubhabhāvena % kadācit kaścid eva hi // HSvs_[9.1]559 //
sati cāsminn asau dhanyaḥ $ samyagdarśanasaṃyutaḥ &
tattvaśraddhānapūtātmā % ramate na bhavodadhau // HSvs_[9.1]560 //
sa paśyaty asya yad rūpaṃ $ bhāvato buddhicakṣuṣā &
samyakśāstrānusāreṇa % rūpaṃ naṣṭākṣirogavat // HSvs_[9.1]561 //
tad dṛṣṭvā cintayaty evaṃ $ praśāntenāntarātmanā &
bhāvagarbhaṃ yathābhāvaṃ % paraṃ saṃvegam āśritaḥ // HSvs_[9.1]562 //
janmamṛtyujarāvyādhi- $ rogaśokādyupadrutaḥ &
kleśāya kevalaṃ puṃsām % aho bhīmo mahodadhiḥ // HSvs_[9.1]563 //
sukhāya tu paraṃ mokṣo $ janmādikleśavarjitaḥ &
bhayaśaktyā vinirmukto % vyābādhāvarjitaḥ sadā // HSvs_[9.1]564 //
hetur bhavasya hiṃsādir $ duḥkhādyanvayadarśanāt &
mukteḥ punar ahiṃsādir % vyābādhāvinivṛttitaḥ // HSvs_[9.1]565 //
buddhvaivaṃ bhavanairguṇyaṃ $ mukteś ca guṇarūpatām &
tad arthaṃ ceṣṭate nityaṃ % viśuddhātmā yathāgamam // HSvs_[9.1]566 //
duṣkaraṃ kṣudrasattvānām $ anuṣṭhānaṃ karoty asau &
muktau dṛḍhānurāgatvāt % kāmīva vinitāntare // HSvs_[9.1]567 //
upādeyaviśeṣasya $ na yat samyak prasādhanam &
dunoti ceto 'nuṣṭhānaṃ % tadbhāvapratibandhataḥ // HSvs_[9.1]568 //
tataś ca duṣkaraṃ tan na $ samyag ālocyate yadā &
ato 'nyad duṣkaraṃ nyāyād % heyavastuprasādhakam // HSvs_[9.1]569 //
vyādhigrasto yathārogya- $ leśam āsvādayan buddhaḥ &
kaṣṭe 'py upakrame dhīraḥ % samyak prītyā pravartate // HSvs_[9.1]570 //
saṃsāravyādhinā grastas $ tadvaj jñeyo narottamaḥ &
śamārogyalavaṃ prāpya % bhāvatas tadupakrame // HSvs_[9.1]571 //
pravartamāna evaṃ ca $ yathāśakti sthirāśayaḥ &
śuddhaṃ cāritram āsādya % kevalaṃ labhate kramāt // HSvs_[9.1]572 //
tataḥ sa sarvavid bhūtvā $ bhavopagrāhikarmaṇaḥ &
jñānayogāt kṣayaṃ kṛtvā % mokṣam āpnoti śāśvatam // HSvs_[9.1]573 //
jñānayogas tapaḥ śuddham $ ity ādi yad udīritam &
aidamparyeṇa bhāvārthas % tasyāyam abhidhīyate // HSvs_[9.1]574 //
jñānayogasya yogīndraiḥ $ parā kāṣṭhā prakīrtitā &
śaileśīsaṃjñitaṃ sthairyaṃ % tato muktir asaṃśayam // HSvs_[9.1]575 //
dharmas tac cātmadharmatvān $ muktidaḥ śuddhisādhanāt &
akṣayo 'pratipātitvāt % sadā muktau tathā sthiteḥ // HSvs_[9.1]576 //
cāritrapariṇāmasya $ nivṛttir na ca sarvathā &
siddha ukto yataḥ śāstre % na cāritrī na cetaraḥ // HSvs_[9.1]577 //
na cāvasthānivṛttyeha $ nivṛttis tasya yujyate &
samayātikrame yadvat % siddhabhāvaś ca tatra vai // HSvs_[9.1]578 //
jñānayogād ato muktir $ iti samyag vyavasthitam &
tantrāntarānurodhena % gītaṃ cetthaṃ na doṣakṛt // HSvs_[9.1]579 //


dasavāṃ stabaka
(1) mīmāṃsaka ke sarvajñatākhaṃḍana kā khaṃḍana

atrāpy abhidadhaty anye $ sarvajño naiva vidyate &
tadgrāhakapramābhāvād % iti nyāyānusāriṇaḥ // HSvs_[10.1]580 //
pratyakṣeṇa pramāṇena $ sarvajño naiva gṛhyate &
liṅgam apy avinābhāvi % tena kiñcin na vidyate // HSvs_[10.1]581 //
na cāgamena yad asau $ vidhyādipratipādakaḥ &
apratyakṣatvato naivo- % pamānenāpi gamyate // HSvs_[10.1]582 //
nārthāpattyāpi sarvo 'rthas $ taṃ vināpy upapadyate &
pramāṇapañcakāvṛttes % tatrābhāvapramāṇatā // HSvs_[10.1]583 //
dharmādharmavyavasthā tu $ vedākhyād āgamāt kila &
apauruṣeyo 'sau yasmād % hetudoṣavivarjitaḥ // HSvs_[10.1]584 //
āha cālokavad vede $ sarvasādhāraṇe sati &
dharmādharmaparijñātā % kim arthaṃ kalpyate naraḥ // HSvs_[10.1]585 //
īṣṭāpūrtādibhedo 'smāt $ sarvalokapratiṣṭhitaḥ &
vyavahāraprasiddhayaiva % yathaiva divasādayaḥ // HSvs_[10.1]586 //
ṛtvigbhir mantrasaṃskārair $ brāhmaṇānāṃ samakṣataḥ &
antarvedyāṃ tu yad dattam % iṣṭaṃ tad abhidhīyate // HSvs_[10.1]587 //
vāpīkūpataṅāgāni $ devatāyatanāni ca &
annapradānam ity etat % pūrttam ity abhidhīyate // HSvs_[10.1]588 //
ato 'pi śuklaṃ yad vṛttaṃ $ nirīhasya mahātmanaḥ &
dhyānādi mokṣaphaladaṃ % śreyas tad abhidhīyate // HSvs_[10.1]589 //
varṇāśramavyavasthāpi $ sarvā tatprabhavaiva hi &
atīndriyārthadraṣṭā tan % nāsti kiñcit prayojanam // HSvs_[10.1]590 //
atrāpi bruvate kecid $ itthaṃ sarvajñavādinaḥ &
pramāṇapañcakāvṛttiḥ % kathaṃ tatropapadyate // HSvs_[10.1]591 //
sarvārthaviṣayaṃ tac cet $ pratyakṣaṃ tan niṣedhakṛt &
abhāvaḥ katham etasya % na ced atrāpy adaḥ samam // HSvs_[10.1]592 //
dharmādayo 'pi cādhyakṣāḥ $ jñeyabhāvād ghaṭādivat &
kasyacit sarva eveti % nānumānaṃ na vidyate // HSvs_[10.1]593 //
āgamād api tatsiddhir $ yad asau codanāphalam &
prāmāṇyaṃ ca svatas tasya % nityatvam ca śruter iva // HSvs_[10.1]594 //
hṛdgatāśeṣasaṃśīti- $ nirṇayāt tadgrahe punaḥ &
upamānyagrahe tatra % na cānyatrāpi cānyathā // HSvs_[10.1]595 //
śāstrād atīndriyagater $ arthāpattyāpi gamyate &
anyathā tatra nāśvāsaś % chadmasthasyopajāyate // HSvs_[10.1]596 //
pramāṇapañcakāvṛttir $ evaṃ tatra na yujyate &
tathāpy abhāvaprāmāṇyam % iti dhyāndhyavijṛmbhitam // HSvs_[10.1]597 //
vedād dharmādisaṃsthāpi $ hantātīndriyadarśinam &
vihāya gamyate samyak % kuta etad vicintyatām // HSvs_[10.1]598 //
na vṛddhasampradāyena $ chinnamūlatvayogataḥ &
na cārvāgdarśinā tasyāt- % -īndriyārtho 'vasīyate // HSvs_[10.1]599 //
prāmāṇyaṃ rūpaviṣaye $ saṃpradāye na yuktimat &
yathānādimadandhānāṃ % tathātrāpi nirūpyatām // HSvs_[10.1]600 //
na laukikapadārthena $ tatpadārthasya tulyatā &
niścetuṃ pāryate 'nyatra % tadviparyayadarśanāt // HSvs_[10.1]601 //
nityatvāpauruṣeyatvād $ yasti kiñcid alaukikam &
tatrānyatrāpy ataḥ śaṅkā % viduṣo na nivartate // HSvs_[10.1]602 //
tannivṛttau ca nopāyo $ vinātīndriyavedinam &
evaṃ ca kṛtvā sādhv etat % kīrtitaṃ dharmakīrtinā // HSvs_[10.1]603 //
svayaṃ rāgādimānnārthaṃ $ vetti vedasya nānyataḥ &
na vedayati vedo 'pi % vedārthasya gatiḥ kutaḥ // HSvs_[10.1]604 //
tenāgnihotraṃ juhuyāt $ svargakāma iti śrutau &
khādet śvamāṃsam ity eṣa % nārtha ity atra kā pramā // HSvs_[10.1]605 //
pradīpādivadiṣṭaś cet $ tacchabdo 'rthaprakāśakaḥ &
svata eva pramāṇaṃ na % kiñcid atrāpi vidyate // HSvs_[10.1]606 //
viparītaprakāśaś ca $ dhruvam āpadyate kvacit &
tathā hīndīvare dīpaḥ % prakāśayati raktatām // HSvs_[10.1]607 //
tasmān na cāviśeṣeṇa $ pratītir upajāyate &
saṅketasavyapekṣatve % svata evetyayuktimat // HSvs_[10.1]608 //
sādhur na veti saṅketo $ na cāśaṅkā nivartate &
tadvaicitryopalabdheś ca % svāśayābhiniveśataḥ // HSvs_[10.1]609 //
vyākhyāpy apauruṣeyyasya $ mānābhāvān na saṅgatā &
mitho viruddhabhāvāc ca % tatsādhutvādyaniściteḥ // HSvs_[10.1]610 //
nānyapramāṇasaṃvādāt $ tatsādhutvaviniścayaḥ &
so 'tīndriye na yannyāyyas % tattadbhāvavirodhataḥ // HSvs_[10.1]611 //
tasmād vyākhyānam asyedaṃ $ svābhiprāyanivedanam &
jaiminyāder na tulyaṃ kiṃ % vacanenāpareṇa vaḥ // HSvs_[10.1]612 //
eṣa sthāṇur ayaṃ mārga $ iti vaktīha kaścana &
anyaḥ svayaṃ bravīmīti % tayor bhedaḥ parīkṣyatām // HSvs_[10.1]613 //
na cāpy apauruṣeyo 'sau $ ghaṭate sūpapattitaḥ &
vaktṛvyāpāravaikalye % tacchabdānupalabdhitaḥ // HSvs_[10.1]614 //
vaktṛvyāpārabhāveti $ tadbhāve laukikaṃ na kim &
apauruṣeyam iṣṭaṃ vo % vaco dravyavyapekṣayā // HSvs_[10.1]615 //
dṛśyamāne 'pi cāśaṅkā- $ -dṛśyakartṛsamudbhavā &
nātīndriyārthadraṣāram % antareṇa nivartate // HSvs_[10.1]616 //
pāpād atredṛśī buddhir $ na puṇyād iti na pramā &
na loko hi vigānatvāt % tadbahutvādyaniściteḥ // HSvs_[10.1]617 //
bahūnām api saṃmoha- $ bhāvān mithyāpravartanāt &
mānasaṃkhyāvirodhāc ca % katham ittham idaṃ nanu // HSvs_[10.1]618 //
atīndriyārthadraṣṭā tu $ pumān kaścid yadīṣyate &
saṃbhavadviṣayāpi syād % evaṃbhūtārthakalpanā // HSvs_[10.1]619 //
apauruṣeyatāpy asya $ nānyato hy avagamyate &
kartur asmaraṇādīnāṃ % vyabhicārādidoṣataḥ // HSvs_[10.1]620 //
nābhyāsa evam ādīnām $ api kartāvigānataḥ &
smaryate ca vigānena % hantehāpy aṣṭakādayaḥ // HSvs_[10.1]621 //
abhyāsaḥ karmaṇāṃ satyam $ utpādayati kauśalam &
svakṛtādhyayanasyāpi % tadbhāvo na virudhyate \
gauravāpādanārthaṃ ca # tathā syād anivedanam // HSvs_[10.1]622 //
mantrādīnāṃ ca sāmarthyaṃ $ śābarāṇām api sphuṭam &
pratītaṃ sarvaloke 'pi % na cāpy avyabhicāri tat // HSvs_[10.1]623 //
vede 'pi paṭhyate hy eṣa $ mahātmā tatra tatra yat &
sa ca mānamato 'py asyā- % -sattvaṃ vaktuṃ na yujyate // HSvs_[10.1]624 //
na cāpy atīndriyārthatvāj $ jyāyo viṣayakalpanam &
asākṣāddarśinas tatra % rūpe 'ndhasy eva sarvathā // HSvs_[10.1]625 //
sarvajñena hy abhivyaktāt $ sarvārthādāgamāt parā &
dharmādharmavyavastheyaṃ % yujyate nānyataḥ kvacit // HSvs_[10.1]626 //


2. bauddha ke sarvajñatākhaṃḍana kā khaṃḍana

atrāpi prājña ity anya $ ittham āha subhāṣitam &
iṣṭo 'yam arthaḥ śakyeta % jñātuṃ so 'tiśayo yadi // HSvs_[10.2]627 //
ayam evaṃ na vety anya- $ doṣo nirdoṣatāpi vā &
durlabhatvāt pramāṇānāṃ % durbodhety apare viduḥ // HSvs_[10.2]628 //
atrāpi bruvate vṛddhāḥ $ siddham avyabhicāry api &
loke guṇādivijñānaṃ % sāmānyena mahātmanām // HSvs_[10.2]629 //
tannītipratipattyāder $ anyathā tan na yuktimat &
viśeṣajñānam apy evaṃ % tadvad abhyāsato na kim // HSvs_[10.2]630 //
doṣāṇāṃ hrāsadṛṣṭyeha $ tatsarvakṣayasaṃbhavāt &
tatsiddhau jñāyate prājñais % tasyātiśaya ity api // HSvs_[10.2]631 //
hṛdgatāśeṣasaṃśīti- $ nirṇayādiprabhāvataḥ &
tadātve vartamāne tu % tadvyaktārthāvirodhataḥ // HSvs_[10.2]632 //
na cāsyādarśane 'py adya $ sāmrājyasy eva nāstitā &
saṃbhavo nyāyayuktas tu % pūrvam eva nidarśitaḥ // HSvs_[10.2]633 //
pratibhālocanaṃ tāvad $ idānīm apy atīndriye &
suvaidyasaṃyatādīnām % avisaṃvādi dṛśyate // HSvs_[10.2]634 //
evaṃ tatrāpi tadbhāve $ na virodho 'sti kaścana &
tadvyaktārthāvirodhādau % jñānabhāvāc ca sāmpratam // HSvs_[10.2]635 //
sarvatra dṛṣṭe saṃvādād $ adṛṣṭe nopajāyate &
jñātur visaṃvādāśaṅkā % tadvaiśiṣṭyopalabdhitaḥ // HSvs_[10.2]636 //
vastusthityāpi tat tādṛg $ na visaṃvādakaṃ bhavet &
yathottaraṃ tathā dṛṣṭer % iti caitan na sāṃpratam // HSvs_[10.2]637 //
siddhyet pramāṇaṃ yady evam $ apramāṇam atheha kim &
na hy ekaṃ nāsti satyārthaṃ % puruṣe bahubhāṣiṇi // HSvs_[10.2]638 //
yata ekaṃ na satyārthaṃ $ kintu sarvaṃ yathāśrutam &
yatrāgame pramāṇaṃ sa % iṣyate paṇḍitair janaiḥ // HSvs_[10.2]639 //
ātmā nāmī pṛthak karma $ tatsaṃyogād bhavo 'nyathā &
muktir hiṃsādayo mukhyās % tannivṛttiḥ sasādhanā // HSvs_[10.2]640 //
atīndriyārthasaṃvādo $ viśuddho bhāvanāvidhiḥ &
yatredaṃ yujyate sarvaṃ % yogivyaktaṃ sa āgamaḥ // HSvs_[10.2]641 //
adhikāry api cāsyeha $ svayam ajño 'pi yaḥ pumān &
kathitajñaḥ punar dhīmāṃs % tadvaiyarthyamato 'nyathā // HSvs_[10.2]642 //
paricittādidharmāṇāṃ $ gatyupāyābhidhānataḥ &
sarvārthaviṣayo 'py eṣa % iti tadbhāvasaṃsthitiḥ // HSvs_[10.2]643 //

gyārahavāṃ stabaka
1. śabdārthasaṃbaṃdhakhaṃḍana kā khaṃḍana

anye tv abhidadhaty atra $ yuktimārgakṛtaśramāḥ &
śabdārthayor na saṃbandho % vastusthityeha vidyate // HSvs_[11.1]644 //
na tādātmyaṃ dvayābhāva- $ prasaṃgād buddhibhedataḥ &
śastrādyuktau mukhacchedā- % -disaṃgāt samayasthiteḥ // HSvs_[11.1]645 //
arthāsaṃnidhibhāvena $ taddṛṣṭāvanyathoktitaḥ &
anyābhāvaniyogāc ca % na tadutpattir apy alam // HSvs_[11.1]646 //
paramārthaikatānatve $ śabdānām anibandhanā &
na syāt pravṛttir artheṣu % darśanāntarabhediṣu // HSvs_[11.1]647 //
atītājātayor vāpi $ na ca syād anṛtārthatā &
vācaḥ kasyāścid ity eṣā % bauddhārthaviṣayā matā // HSvs_[11.1]648 //
vācya ittham apohas tu $ na jātiḥ pāramārthikī &
tadayogād vinā bhedaṃ % tadanyebhyas tathāsthiteḥ // HSvs_[11.1]649 //
sati cāsmin kim anyena $ śabdāt tadvatpratītitaḥ &
tadabhāve na tadvattvaṃ % tadbhrāntatvāt tathā na kim // HSvs_[11.1]650 //
abhrāntajātivāde tu $ na daṇḍād daṇḍivad gatiḥ &
tadvaty ubhayasāṅkarye % na bhedād vo 'pi tādṛśam // HSvs_[11.1]651 //
anye tv abhidadhaty evaṃ $ vācyavācakalakṣaṇaḥ &
asti śabdārthayor yogas % tatpratītyāditas tataḥ // HSvs_[11.1]652 //
naitad dṛśyavikalpyarthai- $ -kīkaraṇena bhedataḥ &
ekapramātrabhāvāc ca % tayos tattvāprasiddhitaḥ // HSvs_[11.1]653 //
śabdāt tadvāsanābodho $ vikalpasya tato hi yat &
tad ittham ucyate 'smābhir % na tatas tadasiddhitaḥ // HSvs_[11.1]654 //
viśiṣṭaṃ vāsanājanma $ bodhas tac ca na jātucit &
anyatas tulyakālāder % viśeṣo 'nyasya no yataḥ // HSvs_[11.1]655 //
niṣpannatvād asattvāc ca $ dvābhyām anyodayo na saḥ &
upādānāviśeṣeṇa % tatsvabhāvaṃ tu tatkutaḥ // HSvs_[11.1]656 //
na hy uktavat svahetos tu $ syāc ca nāśaḥ sahetukaḥ &
itthaṃ prakalpane nyāyād % ata eva na yuktimat // HSvs_[11.1]657 //
anabhyupagamāc ceha $ tādātmyādisamudbhavāḥ &
na doṣā no na cānye 'pi % tadbhedād hetubhedataḥ // HSvs_[11.1]658 //
vandhyetarādiko bhedo $ rāmādīnāṃ yathaiva hi &
mṛṣāsatyādiśabdānāṃ % tadvat taddhetubhedataḥ // HSvs_[11.1]659 //
paramārthaikatānatve 'py $ anyadoṣopavarṇanam &
pratyākhyātaṃ hi śabdānām % iti samyag vicintyatām // HSvs_[11.1]660 //
anyadoṣo yad anyasya $ yuktyā yukto na jātucit &
vaktyavarṇaṃ na buddhānāṃ % bhikṣvādiḥ śabarādivat // HSvs_[11.1]661 //
jñāyate tadviśeṣas tu $ pramāṇetarayor iva &
svarūpālocanādibhyas % tathā darśanato bhuvi // HSvs_[11.1]662 //
samayopekṣaṇaṃ ceha $ tatkṣayopaśamaṃ vinā &
tatkartṛtvena saphalaṃ % yogināṃ tu na vidyate // HSvs_[11.1]663 //
sarvavācakabhāvatvāc $ chabdānāṃ citraśaktitaḥ &
vācyasya ca tathānyatra % nāgo 'sya samaye 'pi hi // HSvs_[11.1]664 //
anantadharmakaṃ vastu $ taddharmaḥ kaścid eva ca &
vācyo na sarva eveti % tataś caitan na bādhakam // HSvs_[11.1]665 //
anyad evendriyagrāhyam $ anyac chabdasya gocaraḥ &
śabdāt pratyeti bhinnākṣaḥ % na tu pratyakṣam īkṣate // HSvs_[11.1]666 //
anyathā dāhasambandhād $ dāhaṃ dagdho 'bhimanyate &
anyathā dāhaśabdena % dāhārthaḥ saṃpratīyate // HSvs_[11.1]667 //
indriyagrāhyato 'nyo 'pi $ vācyo 'sau na ca dāhakṛt &
tathāpratītito bhedā- % -bhedasiddhyaiva vastu naḥ // HSvs_[11.1]668 //
apohasyāpi vācyatvam $ upapattyā na yujyate &
asattvād vastubhedena % buddhyā tasyāpi bodhataḥ // HSvs_[11.1]669 //
kṣaṇikāḥ sarvasaṃskārā $ anyathaitad virudhyate &
apoho yan na saṃskāro % na ca kṣaṇika iṣyate // HSvs_[11.1]670 //
evaṃ ca vastunas tattvaṃ $ hanta śāstrād aniścitam &
tadabhāve ca suvyaktaṃ % tad etat tuṣakhaṇḍanam // HSvs_[11.1]671 //
buddhāvarṇe 'pi cādoṣaḥ $ saṃstave 'py aguṇas tathā &
āhvānāpratipattyādi % śabdārthāyogato dhruvam // HSvs_[11.1]672 //


(2) jñāna tathā kiryā ke bīca prādhānya-aprādhānya kā praśna

jñānād eva niyogena $ siddhim icchanti kecana &
anye kriyāta eveti % dvābhyām anye vicakṣaṇāḥ // HSvs_[11.2]673 //
jñānaṃ hi phaladaṃ puṃsāṃ $ na kiryā phaladā matā &
mithyājñānāt pravṛttasya % phalaprāpter asaṃbhavāt // HSvs_[11.2]674 //
jñānahīnāś ca yal loke $ dṛśyante hi mahākriyāḥ &
tāmyante 'ticiraṃ kālaṃ % kleśāyāsaparāyaṇāḥ // HSvs_[11.2]675 //
jñānavantaś ca tadvīryāt $ tatra tatra svakarmaṇi &
viśiṣṭaphalayogena % sukhino 'lpakriyā api // HSvs_[11.2]676 //
kevalajñānabhāve ca $ muktir apy anyathā na yat &
kriyayāvato 'pi yatnena % tasmāt jñānād asau matā // HSvs_[11.2]677 //
kriyaiva phaladā puṃsāṃ $ na jñānaṃ phaladaṃ matam &
yataḥ strībhakṣyabhogajño % na jñānāt sukhino bhavet // HSvs_[11.2]678 //
kriyāhīnāś ca yal loke $ dṛśyante jñānino 'pi hi &
kṛpāyatanam anyeṣāṃ % sukhasampadvivarjitāḥ // HSvs_[11.2]679 //
kriyopetāś ca tadyogād $ udagraphalabhāvataḥ &
mūrkhā api hi bhūyāṃso % vipaścitsvāmino 'naghāḥ // HSvs_[11.2]680 //
kriyātiśayayogāc ca $ muktiḥ kevalino 'pi hi &
nānyathā kevalitve 'pi % tad asau tannibandhanā // HSvs_[11.2]681 //
phalaṃ jñānakriyāyoge $ sarvam evopapadyate &
tayor api ca tadbhāvaḥ % paramārthena nānyathā // HSvs_[11.2]682 //
sādhyam arthaṃ parijñāya $ yadi samyak pravartate &
tatas tat sādhayatv eva % tathā cāha bṛhaspatiḥ // HSvs_[11.2]683 //
samyak pravṛttiḥ sādhyasya $ prāptyupāyo 'bhidhīyate &
tadaprāptāv upāyatvaṃ % na tasyā upapadyate // HSvs_[11.2]684 //
asādhyārambhiṇas tena $ samyag jñānaṃ na jātucit &
sādhyānārambhiṇaś ceti % dvayam anyo'nysaṃgatam // HSvs_[11.2]685 //
ata evāgamajñasya $ yā kriyā sā kriyocyate &
āgamajño 'pi yas tasyāṃ % yathāśakti pravartate // HSvs_[11.2]686 //
cintāmaṇisvarūpajño $ daurgatyopahato na hi &
tatprāptyupāyavaicitrye % muktvānyatra pravartate // HSvs_[11.2]687 //
na cāsau tatsvarūpajño $ yo 'nyatrāpi pravartate &
mālatīgandhagaṇavid % darbhe na ramate hy aliḥ // HSvs_[11.2]688 //
muktiś ca kevalajñāna- $ kriyātiśayajaiva hi &
tadbhāva eva tadbhāvāt % tadabhāve 'py abhāvataḥ // HSvs_[11.2]689 //
na viviktaṃ dvayaṃ samyag $ etad anyair apīṣyate &
svakāryasādhanābhāvād % yathāha vyāsamaharṣiḥ // HSvs_[11.2]690 //
baṭharaś ca tapasvī ca $ śūraś cāpy akṛtavraṇaḥ &
madyapā strī satītvaṃ ca % rājan na śraddadhāmy aham // HSvs_[11.2]691 //


(3) mokṣa kā svarūpa

mṛtyādivarjitā ceha $ muktiḥ karmaparikṣayāt &
nākarmaṇaḥ kvacij janma % yathoktaṃ pūrvasūribhiḥ // HSvs_[11.3]692 //
dagdhe bīje yathātyantaṃ $ prādurbhavati nāṅkuraḥ &
karmabīje tathā dagdhe % na rohati bhavāṅkuraḥ // HSvs_[11.3]693 //
janmābhāve jarāmṛtyor $ abhāvo hetvabhāvataḥ &
tadabhāve ca niḥśeṣa- % duḥkhābhāvaḥ sadaiva hi // HSvs_[11.3]694 //
paramānandabhāvaś ca $ tadabhāve hi śāśvataḥ &
vyābādhābhāvasaṃsiddhaḥ % sidhānāṃ sukham iṣyate // HSvs_[11.3]695 //
sarvadvandvavinirmuktāḥ $ sarvābādhāvivarjitāḥ &
sarvasaṃsiddhasatkāryāḥ % sukhaṃ teṣāṃ kimucyate // HSvs_[11.3]696 //
amūrtāḥ sarvabhāvajñās $ trailokyoparivartinaḥ &
kṣīṇasaṅgā mahātmānas % te sadā sukham āsate // HSvs_[11.3]697 //

etā vārtā upaśrutya $ bhāvayan buddhimān naraḥ &
ihopanyastaśāstrāṇāṃ % bhāvārtham adhigacchati // HSvs_[11.4]698 //
śatāni sapta ślokānām $ anuṣṭupchandasāṃ kṛtam &
ācāryaharibhadreṇa % śāstravārtāsamuccayam // HSvs_[11.4]699 //
kṛtvā prakaraṇam etad yad avāptaṃ kiñcid iha mayā kuśalam /*
bhavavirahabījam anaghaṃ labhatāṃ bhavyo janas tena // HSvs_[11.4]700 //*
yaṃ buddhaṃ bodhayantaḥ śikhijalamarutas tuṣṭuvur lokavṛttyai $ jñānaṃ yatrodapādi pratihatabhuvanālokavandhyatvahetu &
sarvaprāṇisvabhāṣāpariṇatisubhagaṃ kauśalaṃ yasya vācāṃ % tasmin devādhideve bhagavati bhavatādhīyatāṃ bhaktirāgaḥ // HSvs_[11.4]701 //