Govardhana (c. 12th cent.):: Āryāsaptaśatī

Header

This file is an html transformation of sa_govardhana-AryAsaptazatI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jan Brzezinski

Contribution: Jan Brzezinski

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from govass_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Govardhana (c. 12th cent.):
Aryasaptasati

Based on the ed. by Ramakant Tripathi,
Varanasi : Chowkhamba Vidyabhawan, 1965
(Vidyabhawan Sanskrit Granthamala 127)

Input by Jan Brzezinski (Jagat)

Missing verses: 238-245, 480-489, 514-517, 531

Revisions:


Text

govardhanācārya-viracitā āryā-saptaśatī

|| śrīḥ ||

granthārambha-vrajyā

pāṇi-grahe pulakitaṃ vapur aiśaṃ bhūti-bhūṣitaṃ jayati |
aṅkurita iva mano-bhūr yasmin bhasmāvaśeṣo 'pi ||GAss_*1||

mā vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ |
prātar jayati salajjaḥ kajjala-malinādharaḥ śambhuḥ ||GAss_*2||

jayati priyā-padānte garala-graiveyakaḥ smarārātiḥ |
viṣama-viśikhe viśann iva śaraṇaṃ gala-baddha-karavālaḥ ||GAss_*3||

jayati lalāṭa-kaṭākṣaḥ śaśi-mauleḥ pakṣmalaḥ priyāgraṇatau |
dhanuṣi smareṇa nihitaḥ sa-kaṇṭakaḥ ketakeṣur iva ||GAss_*4||

jayati jaṭā-kiñjalkaṃ gaṅgā-madhu muṇḍa-valaya-bījam ayam |
gala-garala-paṅka-sambhavam abhoruham ānanaṃ śambhoḥ ||GAss_*5||

sandhyā-salilāñjalim api kaṅkaṇa-phaṇi-pīyamānam avijānan |
gaurī-mukhārpita-manā vijayā-hasitaḥ śivo jayati ||GAss_*6||

pratibimbita-gaurī-mukha-vilokanotkampa-śithila-kara-galitaḥ |
sveda-bhara-pūryamāṇaḥ śambhoḥ salilāj jalir jayati ||GAss_*7||

praṇaya-kupita-priyā-pada-lākṣā-sandhyānubandha-madhurenduḥ |
tad-valaya-kanaka-nikaṣa-grāva-grīvaḥ śivo jayati ||GAss_*8||

pūrṇa-nakhendur dviguṇita-mañjīrā prema-śṛṅkhalā jayati |
hara-śaśi-lekhā gaurī-caraṇāṅguli-madhya-gulpheṣu ||GAss_*9||

śrī-kara-pihitaṃ cakṣuḥ sukhayatu vaḥ puṇḍarīka-nayanasya |
jaghanam ivekṣitum āgatam abja-nibhaṃ nābhi-suṣireṇa ||GAss_*10||

śyāmaṃ śrī-kuca-kuṅkuma-piñjaritam uro muradviṣo jayati |
dina-mukha-nabha iva kaustubha-vibhākaro yad vibhūṣayati ||GAss_*11||

pratibimbita-priyā-tanu sa-kaustubhaṃ jayati madhubhido vakṣaḥ |
puruṣāyitam abhyasyati lakṣmīr yad vīkṣya mukuram iva ||GAss_*12||

keli-calāṅguli-lambhita-lakṣmī-nābhir muradviṣaś caraṇaḥ |
sa jayati yena kṛtā śrīr anurūpā padmanābhasya ||GAss_*13||

romāvalī murāreḥ śrīvatsa-niṣevitāgra-bhāgā vaḥ |
unnāla-nābhi-nalina-cchāyevottāpam apaharatu ||GAss_*14||

ādāya sapta-tantrocitāṃ vipañcīm iva trayīṃ gāyan |
madhuraṃ turaṅga-vadanocitaṃ harir jayati haya-mūrdhā ||GAss_*15||

sa jayati mahābāho jala-nidhi-jaṭhare ciraṃ nimagnāpi |
yenāntrair iva saha phaṇi-gaṇair balād uddhṛtā dharaṇī ||GAss_*16||

brahmāṇḍa-kumbhakāraṃ bhujagākāraṃ janārdanaṃ naumi |
sphāre yat-phaṇa-cakre dharā śarāva-śriyaṃ vahati ||GAss_*17||

caṇḍī-jaṅghā-kāṇḍaḥ śirasā caraṇa-spṛśi priye jayati |
śaṅkara-paryanta-jito vijaya-stambhaḥ smarasyeva ||GAss_*18||

unnāla-nābhi-paṅkeruha iva yenāvabhāti śambhur api |
jayati puruṣāyitāyās tad-ānanaṃ śaila-kanyāyāḥ ||GAss_*19||

aṅka-nilīna-gajānana-śaṅkākula-bāhuleya-hṛta-vasanau |
sa-smita-hara-kara-kalitau hima-giri-tanayā-stanau jayataḥ ||GAss_*20||

kaṇṭhocito 'pi huṅkṛti-mātra-nirastaḥ padāntike patitaḥ |
yasyāś candra-śikhaḥ smara-bhalla-nibho jayati sā caṇḍī ||GAss_*21||

deve'rpita-varaṇa-sraji bahumāye vahati kaiṭabhī-rūpam |
jayati surāsura-hasitā lajjā-jihmekṣaṇā lakṣmīḥ ||GAss_*22||

tān asurān api harim api taṃ vande kapaṭa-kaiṭabhī-rūpam |
yair yad bimbādhara-madhu-lubdhaiḥ pīyuṣam api mumuce ||GAss_*23||

talpī-kṛtāhir agaṇita-garuḍo hārābhihata-vidhir jayati |
phaṇa-śata-pīta-śvāso rāgāndhāyāḥ śriyaḥ keliḥ ||GAss_*24||

smerān anena hariṇā yat spṛham ākāra-vedinākalitam |
jayati puruṣāyitāyāḥ kamalāyāḥ kaiṭabhī-dhyānam ||GAss_*25||

kṛta-kānta-keli-kutuka-śrī-śīta-śvāsa-seka-nidrāṇaḥ |
ghorita-vitatāli-ruto nābhi-saroje vidhir jayati ||GAss_*26||

eka-rada dvaimātura nistriguṇa caturbhujāpi pañca-kara |
jaya ṣaṇ-mukha-nuta sapta-cchada-gandhi-madāṣṭa-tanu-tanaya ||GAss_*27||

maṅgala-kalaśa-dvaya-maya-kumbham adambhena bhajata gaja-vadanam |
yad-dāna-toya-taralais tila-tulanālambi rolambaiḥ ||GAss_*28||

yābhir anaṅgaḥ sāṅgī-kṛtaḥ striyo 'strī-kṛtāś ca tā yena |
vāmācaraṇa-pravaṇau praṇamtatau kāminī-kāmau ||GAss_*29||

vihita-ghanālaṅkāraṃ vicitra-varṇāvalī-maya-sphuraṇam |
śakrāyudham iva vakraṃ valmīka-bhuvaṃ kaviṃ naumi ||GAss_*30||

vyāsa-girāṃ niryāsaṃ sāraṃ viśvasya bhārataṃ vande |
bhūṣaṇayaiva sañjñāṃ yad aṅkitāṃ bhāratī vahati ||GAss_*31||

sati kākutstha-kulonnati-kāriṇi rāmāyaṇe kim anyena |
rohati kulyā gaṅgā-pūre kiṃ bahurase vahati ||GAss_*32||

atidīrgha-jīvi-doṣād vyāsena yaśo 'pahāritaṃ hanta |
kair nocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ ||GAss_*33||

śrī-rāmāyaṇa-bhārata-bṛhat-kathānāṃ kavīn namaskurmaḥ |
trisrotā iva sarasā sarasvatī sphurati yair bhinnā ||GAss_*34||

sākūta-madhura-komala-vilāsinī-kaṇṭha-kūjita-prāye |
śikṣa-samaye'pi mude rata-līlā-kālidāsoktī ||GAss_*35||

bhavabhūteḥ sambandhād bhūdhara-bhūr eva bhāratī bhāti |
etat-kṛta-kāruṇye kim anyathā roditi grāvā ||GAss_*36||

jātā śikhaṇḍinī prāg yathā śikhaṇḍī tathāvagacchāmi |
prāgalbhyam adhikam āptuṃ vāṇī bāṇo babhūveti ||GAss_*37||

yaṃ gaṇayati guror anu yasyās te dharma-karma saṅkucitam |
kavim aham uśanasam iva taṃ tātaṃ nīlāmbaraṃ vande ||GAss_*38||

sakala-kalāḥ kalpayituṃ prabhuḥ prabandhasya kumuda-bandhoś ca |
sena-kula-tila-bhūpatir eko rākā-pradoṣaś ca ||GAss_*39||

kāvyasyākṣara-maitrī-bhājo na ca karkaśā na ca grāmyāḥ |
śabdā api puruṣā api sādhava evārtha-bodhāya ||GAss_*40||

vaṃśe ghuṇa iva na viśati doṣo rasa-bhāvite satāṃ manasi |
rasam api tu na pratīcchati bahu-doṣaḥ sannipātīva ||GAss_*41||

viguṇo 'pi kāvya-bandhaḥ sādhūnām ānanaṃ gataḥ svadate |
phūtkāro 'pi suvaṃśair anūdyamānaḥ śrutiṃ harati ||GAss_*42||

svayam api bhūri-cchidraś cāpalam api sarvatomukhaṃ tanvan |
titaus tuṣasya piśuno doṣasya vivecane'dhikṛtaḥ ||GAss_*43||

antar-gūḍhānarthānavyañjayataḥ prasāda-rahitasya |
sandarbhasya nadasya ca na rasaḥ prītyai rasa-jñānām ||GAss_*44||

yadasevanīyam asatām amṛta-prāyaṃ suvarṇa-vinyāsam |
surasārthamayaṃ kāvyaṃ triviṣṭapaṃ vā samaṃ vidmaḥ ||GAss_*45||

sat-kavi-rasanā-śūrpī-nistuṣatara-śabda-śāli-pākena |
tṛpto dayitādharam api nādriyate kā sudhā dāsī ||GAss_*46||

akalita-śabdālaṅkṛtir anukūlā skhali-pada-niveśāpi |
abhisārikeva ramayati sūktiḥ sotkarṣa-śṛṅgārā ||GAss_*47||

adhvani pada-graha-paraṃ madayati hṛdayaṃ na vā na vā śravaṇam |
kāvyam abhijña-sabhāyāṃ mañjīraṃ keli-velāyām ||GAss_*48||

āsvādita-dayitādhara-sudhā-rasasyaiva sūktayo madhurāḥ |
akalita-rasāla-mukulo na kokilaḥ kalam udañcayati ||GAss_*49||

bālā-kaṭākṣa-sūtritam asatī-netra-tribhāga-kṛta-bhāṣyam |
kavi-māṇavakā dūtī-vyākhyātam adhīyate bhāvam ||GAss_*50||

masṛṇa-pada-gīti-gatayaḥ sajjana-hṛdayābhisārikāḥ surasāḥ |
madanādvayopaniṣado viśadā govardhanasyāryāḥ ||GAss_*51||

vāṇī prākṛta-samucita-rasā balenaiva saṃskṛtaṃ nītā |
nimnānurūpa-nīrā kalinda-kanyeva gagana-talam ||GAss_*52||

āryā-saptaśatīyaṃ pragalbha-manasām anādṛtā yeṣām |
dūtī-rahitā iva te na kāminī-manasi niviśante ||GAss_*53||

rata-rīti-vīta-vasanā priyeva śuddhāpi vāṅ-mude sarasā |
arasā sālaṅkṛtir api na rocate śālabhañjīva ||GAss_*54||

iti granthārambha-vrajyā samāptā |

a-kāra-vrajyā

avadhi-dināvadhi-jīvāḥ prasīda jīvantu pathika-janajāyāḥ |
durlaṅghya-vartma-śailau stanau pidhehi prapāpāli ||GAss_1||

ativatsalā suśīlā sevā-caturā mano 'nukūlā ca |
ajani vinītā gṛhiṇī sapadi saptnī-stanodbhede ||GAss_2||

ayi kūla-nicula-mūlocchedana-duḥśīla-vīci-vācāle |
baka-vighasa-paṅka-sārā na cirāt kāveri bhavitāsi ||GAss_3||

ayi vividha-vacana-racane dadāsi candraṃ kare samānīya |
vyasana-divaseṣu dūti kva punas tvaṃ darśanīyāsi ||GAss_4||

astu mlānir loko lāñchanam apadiśatu hīyatām ojaḥ |
tad api na muñcati sa tvāṃ vasudhā-chāyām iva sudhāṃśuḥ ||GAss_5||

aticāpalaṃ vitanvann antarniviśan nikāma-kāṭhinyaḥ |
mukharayasi svayam etāṃ sad-vṛttāṃ śaṅkur iva ghaṇṭām ||GAss_6||

aṅgeṣu jīryati paraṃ khañjana-yūnor manobhava-prasaraḥ |
na punar anantar-garbhita-nidhini dharā-maṇḍale keliḥ ||GAss_7||

andhatvam andha-samaye badhiratvaṃ badhira-kāla ālambya |
śrī-keśavayoḥ praṇayī prajāpatir nābhi-vāstavyaḥ ||GAss_8||

ayi koṣa-kāra kuruṣe vanecarāṇāṃ puro guṇodgāram |
yan na vidārya vicārita-jaṭharas tvaṃ sa khalu te lābhaḥ ||GAss_9||

agaṇita-mahimā laṅghita-gurur adhanehaḥ stanandhaya-virodhī |
iṣṭākīrtis tasyās tvayi rāgaḥ prāṇa-nirapekṣaḥ ||GAss_10||

aparādhād adhikaṃ māṃ vyathayati tava kapaṭa-vacana-racaneyam |
śastrāghāto na tathā sūcī-vyadha-vedanā yādṛk ||GAss_11||

asatī-locana-mukure kim api pratiphalati yan manovarti |
sārasvatam api cakṣuḥ satimiram iva tan na lakṣayati ||GAss_12||

anya-mukhe durvādo yaḥ priya-vadane sa eva parihāsaḥ |
itarendhana-janmā yo dhūmaḥ so 'gurubhavo dhūpaḥ ||GAss_13||

ayi subhaga kutuka-taralā vicarantī saurabhānusāreṇa |
tvayi mohāya varākī patitā madhupīva viṣa-kusume ||GAss_14||

ayi mugdha-gandha-sindhura-śaṅkā-mātreṇa dantino dalitāḥ |
upabhuñjate kareṇūḥ kevalam iha mat-kuṇāḥ kariṇaḥ ||GAss_15||

ativinaya-vāmana-tanur vilaṅghate geha-dehalīṃ na vadhūḥ |
asyāḥ punar ārabhaṭīṃ kusumbhavāṭī vijānāti ||GAss_16||

antar-gatair guṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ |
sa guṇo gīter yad asau vanecaraṃ hariṇam api harati ||GAss_17||

alulita-sakala-vibhūṣāṃ prātar bālāṃ vilokya muditaṃ prāk |
priya-śirasi vīkṣya yāvakam atha niḥśvasitaṃ sapatnībhiḥ ||GAss_18||

ayi lajjāvati nibhara-niśītha-rata-niḥsahāṅgi sukha-supte |
locana-kokanada-cchadam unmīlaya suprabhātaṃ te ||GAss_19||

amilita-vadanam apīḍita-vakṣoruham atividūra-jaghanoru |
śapatha-śatena bhujābhyāṃ kevalam āliṅgito 'smi tayā ||GAss_20||

atipūjita-tāreyaṃ dṛṣṭiḥ śruti-laṅghana-kṣamā sutanu |
jina-siddhānta-sthitir iva sa-vāsanā kaṃ na mohayati ||GAss_21||

alam aviṣaya-bhaya-lajjā-vañcitam ātmānam iyam iyat samayam |
nava-paricita-dayita-guṇā śocati nālapati śayana-sakhīḥ ||GAss_22||

anurāga-vartinā tava viraheṇogreṇa sā gṛhītāṅgī |
tripura-ripuṇeva gaurī vara-tanur ardhāvaśiṣṭaiva ||GAss_23||

anya-pravaṇe preyasi viparīte srotasīva vihitāsthāḥ |
tad-gatim icchantyaḥ sakhi bhavanti viphala-śramāḥ hāsyāḥ ||GAss_24||

adhikaḥ sarvebhyo yaḥ priyaḥ priyebhyo hṛdi sthitaḥ satatam |
sa luṭhati virahe jīvaḥ kaṇṭhe'syās tvam iva sambhoge ||GAss_25||

anayana-pathe priye na vyathā yathā dṛśya eva duṣprāpe |
mlānaiva kevalaṃ niśi tapana-śilā vāsare jvalati ||GAss_26||

avibhāvyo mitre'pi sthiti-mātreṇaiva nandayan dayitaḥ |
rahasi vyapadeśād ayam arthaḥ ivārājake bhogyaḥ ||GAss_27||

aśrauṣīr aparādhān mama tathyaṃ kathaya man-mukhaṃ vīkṣya |
abhidhīyate na kiṃ yadi na māna-caurānanaḥ kitavaḥ ||GAss_28||

anyonyam anu srotasam anyad athānyat taṭāt taṭaṃ bhajatoḥ |
udite'rke'pi na māgha-snānaṃ prasamāpyate yūnoḥ ||GAss_29||

ayi cūta-valli phala-bhara-natāṅgi viṣvag-vikāsi-saurabhye |
śvapaca-ghaṭa-karparāṅkā tvaṃ kila phalitāpi viphalaiva ||GAss_30||

añjalir akāri lokair mlānim anāptaiva rañjitā jagatī |
sandhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva ||GAss_31||

agṛhītānunayāṃ mām upekṣya sakhyo gatā bataikāham |
prasabhaṃ karoṣi mayi cet tvad upari vapur adya mokṣyāmi ||GAss_32||

asthira-rāgaḥ kitavo mānī capalo vidūṣakas tvam asi |
mama sakhyāḥ patasi kare paśyāmi yathā ṛjur bhavasi ||GAss_33||

akaruṇa kātara-manaso darśita-nīrā nirantarāleyam |
tvām anu dhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ ||GAss_34||

antaḥ-kaluṣa-stambhita-rasayā bhṛṅgāranālayeva mama |
apy unmukhasya vihitā varavarṇini na tvayā tṛptiḥ ||GAss_35||

ayi sarale sarala-taror mada-mudita-dvipa-kapola-pāleś ca |
anyonya-mugdha-gandha-vyatihāraḥ kaṣaṇam ācaṣṭe ||GAss_36||

asyāḥ kara-ruha-khaṇḍita-kāṇḍa-paṭa-prakaṭa-nirgatā dṛṣṭiḥ |
paṭa-vigalita-niṣkaluṣā svadate pīyūṣa-dhāreva ||GAss_37||

asyāḥ pati-gṛha-gamane karoti mātāśru-picchilāṃ padavīm |
guṇa-garvitā punar asau hasati śanaiḥ śuṣka-rudita-mukhī ||GAss_38||

aṅke niveśya kūṇita-dṛśaḥ śanair akaruṇeti śaṃsantyāḥ |
mokṣyāmi veṇi-bandhaṃ kadā nakhair gandha-tailāktaiḥ ||GAss_39||

alam analaṅkṛti-subhage bhūṣaṇam upahāsa-viṣayam itarāsām |
kuruṣe vanaspati-latā prasūnam iva bandhya-vallīnām ||GAss_40||

abudhā ajaṅgamā api kayāpi gatyā paraṃ padam avāptāḥ |
mantriṇa iti kīrtyante naya-bala-guṭikā iva janena ||GAss_41||

atiśīla-śīta-latayā lokeṣu sakhī mṛdu-pratāpā naḥ |
kṣaṇa-vāmya-dahyamānaḥ pratāpam asyāḥ priyo veda ||GAss_42||

anyāsv api gṛhiṇīti dhyāyann abhilaṣitam āpnoti |
paśyan pāṣāṇamayīḥ pratimā iva devatātvena ||GAss_43||

anupetya nīca-bhāvaṃ bālaka parito gabhīra-madhurasya |
asyāḥ premṇaḥ pātraṃ na bhavasi sarito rasasyeva ||GAss_44||

adhivāsanam ādheyaṃ guṇa-mārgam apekṣate na ca grathanām |
kalayati yuvajana-mauliṃ ketaka-kalikā svarūpeṇa ||GAss_45||

apanīta-nikhila-tāpāṃ subhaga sva-kareṇa vinihitāṃ bhavatā |
patiśayana-vāra-pāli-jvarauṣadhaṃ vahati sā mālām ||GAss_46||

agaṇita-guṇena sundara kṛtvā cāritram apy udāsīnam |
bhavatānanya-gatiḥ sā vihitāvartena taraṇir iva ||GAss_47||

anurakta-rāmayā punar āgataye sthāpitottarīyasya |
apy eka-vāsasas tava sarva-yuvabhyo 'dhikā śobhā ||GAss_48||

ardhaḥ prāṇity eko mṛta itaro me vidhuntudasyeva |
sudhayeva priyayā pathi saṅgatyāliṅgitārdhasya ||GAss_49||

avadhīrito 'pi nidrā-miṣeṇa māhātmyam asṛṇayā priyayā |
avabodhito 'smi capalo bāṣpa-sthita-mitena talpena ||GAss_50||

ayi śabda-mātra-sāmyād āsvādita-śarkarasya tava pathika |
svalpo rasanā-cchedaḥ purato jana-hāsyatā mahatī ||GAss_51||

abhinava-yauvana-durjaya-vipakṣa-jana-hanyamānamānāpi |
sūnoḥ pitṛ-priyatvād bibharti subhagā-madaṃ gṛhiṇī ||GAss_52||

apamānitam iva samprati guruṇā grīṣmeṇa durbalaṃ śaityam |
snānotsuka-taruṇī-stana-kalaśa-nibaddhaṃ payo viśati ||GAss_53||

alasayati gātram akhilaṃ kleśaṃ mocayati locanaṃ harati |
svāpa iva preyān mama moktuṃ na dadāti śayanīyam ||GAss_54||

aṃsāvalambi-kara-dhṛta-kacam abhiṣekārdra-dhavala-nakha-rekham |
dhautādhara-nayanaṃ vapur astram anaṅgasya tava niśitam ||GAss_55||

avinihitaṃ vinihitam iva yuvasu svaccheṣu vāra-vāma-dṛśaḥ |
upadarśayanti hṛdayaṃ darpaṇa-bimbeṣu vadanam iva ||GAss_56||

atilajjayā tvayaiva prakaṭaḥ preyān akāri nibhṛto 'pi |
prāsāda-maulir upari prasarantyā vaijayanty eva ||GAss_57||

anyonya-grathanāguṇa-yogād gāvaḥ padārpaṇair bahubhiḥ |
khalam api tudanti meḍhī-bhūtaṃ madhya-stham ālambya ||GAss_58||

ananugraheṇa na tathā vyathayati kaṭu-kūjitair yathā piśunaḥ |
rudhirādānād adhikaṃ dunoti karṇe kvaṇan maśakaḥ ||GAss_59||

agre laghimā paścān mahatāpi pidhīyate na hi mahimnā |
vāmana iti trivikramam abhidadhati daśāvatāra-vidaḥ ||GAss_60||

aṅke stanandhayas tava caraṇe paricārikā priyaḥ pṛṣṭhe |
asti kim u labhyam adhikaṃ gṛhiṇi yadā śaṅkase bālām ||GAss_61||

adhara udastaḥ kūjitam āmīlitam akṣi lolito mauliḥ |
āsāditam iva cumbana-sukham asparśe'pi taruṇābhyām ||GAss_62||

atirabhasena bhujo 'yaṃ vṛti-vivareṇa praveśitaḥ sadanam |
dayitāsparśollasito nāgacchati vartmanā tena ||GAss_63||

ambara-madhya-niviṣṭaṃ tavedam aticapalam alaghu jaghana-taṭam |
cātaka iva navam abhraṃ nirīkṣamāṇo na tṛpyāmi ||GAss_64||

ayam andhakāra-sindhura-bhārākrāntāvanī-bharākrāntaḥ |
unnata-pūrvādri-mukhaḥ kūrmaḥ sandhyāsram udvamati ||GAss_65||

antarbhūto nivasati jaḍe jaḍaḥ śiśira-mahasi hariṇa iva |
ajaḍe śaśīva tapane sa tu praviṣṭo 'pi niḥsarati ||GAss_66||

agaṇita-janāpavādā tvat-pāṇi-sparśa-harṣa-taraleyam |
āyāsyato varākī jvarasya talpaṃ prakalpayati ||GAss_67||

apy eka-vaṃśa-januṣoḥ paśyata pūrṇatva-tucchatā-bhājoḥ |
jyā-kārmukayoḥ kaścid guṇa-bhūtaḥ kaścid api bhartā ||GAss_68||

abhinava-keli-klāntā kalayati bālā krameṇa gharmāmbhaḥ |
jyām arpayituṃ namitā kusumāstra-dhanur lateva madhu ||GAss_69||

asatī kulajā dhīrā prauḍhā prativeśinī yad āsaktim |
kurute sarasā ca tadā brahmānandaṃ tṛṇaṃ manye ||GAss_70||

avirala-patitāśru vapuḥ pāṇḍu snigdhaṃ tavopanītam idam |
śata-dhautam ājyam iva me smara-śara-dāha-vyathāṃ harati ||GAss_71||

antar nipatita-guñjā-guṇa-ramaṇīyaś cakāsti kedāraḥ |
nija-gopī-vinaya-vyaya-khedena vidīrṇa-hṛdaya iva ||GAss_72||

amunā hatam idam idam iti rudatī prativeśine'ṅgam aṅgam iyam |
roṣa-miṣa-dalita-lajjā gṛhiṇī darśayati pati-purataḥ ||GAss_73||

iti vibhāvyākhyā-sametā a-kāra-vrajyā ||

ā-kāra-vrajyā

āntaram api bahiri va hi vyañjayituṃ rasam aśeṣataḥ satatam |
asatī sat-kavi-sūktiḥ kāca-ghaṭīti trayaṃ veda ||GAss_74||

āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi |
chāyeva tad api tāpaṃ tvam eva me harasi mānavati ||GAss_75||

ājñā kākur yācñā-kṣepo hasitaṃ ca śuṣka-ruditaṃ ca |
iti nidhuvana-pāṇḍityaṃ dhyāyaṃs tasyā na tṛpyāmi ||GAss_76||

ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase |
asamaya-mānini mugdhe mā kuru bhagnāṅkuraṃ prema ||GAss_77||

āsādya bhaṅgam anayā dyūte vihitābhirucita-keli-paṇe |
niḥsārayatākṣāniti kapaṭa-ruṣotsāritāḥ sakhyaḥ ||GAss_78||

ādaraṇīya-guṇā sakhi mahatā nihitāsi tena śirasi tvam |
tava lāghava-doṣo 'yaṃ saudha-patākeva yac calasi ||GAss_79||

ārdram api stana-jaghanān nirasya sutanu tvayaitad unmuktam |
kha-stham avāptum iva tvāṃ tapanāṃśūn aṃśukaṃ pibati ||GAss_80||

āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa |
magnāpi pariṇayāpadi jāra-mukhaṃ vīkṣya hasitaiva ||GAss_81||

āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā |
adhidevatā tvam eva śrīr iva kamalasya mama manasaḥ ||GAss_82||

āsādya dakṣiṇāṃ diśam avilambaṃ tyajati cottarāṃ taraṇiḥ |
puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva ||GAss_83||

ādāna-pāna-lepaiḥ kāścid garalopatāpa-hāriṇyaḥ |
sadasi sthitaiva siddhauṣadhi-vallī kāpi jīvayati ||GAss_84||

āndola-lola-keśīṃ cala-kāñcī-kiṅkiṇī-gaṇa-kvaṇitām |
smarasi puruṣāyitāṃ tāṃ smara-cāmara-cihna-yaṣṭim iva ||GAss_85||

ākṣipasi karṇam akṣṇā balir api baddhas tvayā tridhā madhye |
iti jita-sakala-vadānye tanu-dāne lajjase sutanu ||GAss_86||

ākṣepa-caraṇa-laṅghana-keśa-graha-keli-kutuka-taralena |
strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ ||GAss_87||

āgacchatānavekṣita-pṛṣṭhenārthī varāṭakeneva |
muṣitāsmi tena jaghanāṃ-śukam api voḍhuṃ naśaktena ||GAss_88||

ākuñcitaika-jaṅghaṃ darāvṛtordhvoru gopitārdhoru |
sutanoḥ śvasita-kramana-mad-udara-sphuṭa-nābhi śayanam idam ||GAss_89||

ādāya dhanam analpaṃ dadānayā subhaga tāvakaṃ vāsaḥ |
mugdhā rajaka-gṛhiṇyā kṛtā dinaiḥ katipayair niḥsvā ||GAss_90||

āstāṃ varam avakeśī mā doha-damasya racaya pūga-taroḥ |
etasmāt phalitād api kevalam udvegam adhigaccha ||GAss_91||

ārabdham abdhi-mathanaṃ svahastayitvā dvi-jihvam amarair yat |
ucitas tat-pariṇāmo viṣamaṃ viṣam eva yaj jātam ||GAss_92||

āvarjitālakāli śvāsotkampa-stanārpitaika-bhujam |
śayanaṃ rati-vivaśa-tanoḥ smarāmi śithilāṃśukaṃ tasyāḥ ||GAss_93||

āmrāṅkuro 'yam aruṇa-śyāmala-rucir asthi-nirgataḥ sutanu |
nava-kamaṭha-karpara-puṭān mūrdhevordhvaṃ gataḥ sphurati ||GAss_94||

ābhaṅgurāgra-bahu-guṇa-dīrghāsvāda-pradā priyā-dṛṣṭiḥ |
karṣati mano madīyaṃ hrada-mīnaṃ baḍiśa-rajjur iva ||GAss_95||

ālapa yathā yathecchasi yuktaṃ tava kitava kim apavārayasi |
strī-jāti-lāñchanam asau jīvita-raṅkā sakhī subhaga ||GAss_96||

āsvādito 'si mohād bata viditā vadana-mādhurī bhavataḥ |
madhu-lipta-kṣura rasanāc chedāya paraṃ vijānāsi ||GAss_97||

ākṛṣṭi-bhagna-kaṭakaṃ kena tava prakṛti-komalaṃ subhage |
dhanyena bhuja-mṛṇālaṃ grāhyaṃ madanasya rājyam iva ||GAss_98||

āruhya dūram agaṇita-raudra-kleśā prakāśayantī svam |
vāta-pratīcchana-paṭī vahitram iva harasi māṃ sutanu ||GAss_99||

āyāsaḥ para-hiṃsā vaitaṃsika-sārameya tava sāraḥ |
tvām apasārya vibhājyaḥ kuraṅga eṣo 'dhunaivānyaiḥ ||GAss_100||

ānayati pathika-taruṇaṃ hariṇa iha prāpayann ivātmānam |
upakalam ago 'pi komala-kalam āvalika-valanottaralaḥ ||GAss_101||

āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha |
niṣṭhura-bhāvād adhunā kaṭūni sakhi raṭati paṭaha iva ||GAss_102||

ājñā-karaś ca tāḍana-paribhava-sahanaś ca satyam aham asyāḥ |
na tu śīla-śītaleyaṃ priyetarad vaktum api veda ||GAss_103||

ādhāya dugdha-kalaśe manthānaṃ śrānta-dor-latā gopī |
aprāpta-pārijātā daive doṣaṃ niveśayati ||GAss_104||

āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedya-durvinaye |
śithilita-rati-guṇa-garvā mamāpi sā lajjitā sutanuḥ ||GAss_105||

āvartair ātarpaṇa-śobhāṃ ḍiṇḍīra-pāṇḍurair dadhatī |
gāyati mukharita-salilā priya-saṅgama-maṅgalaṃ surasā ||GAss_106||

iti vibhāvyākhyā-sametā ā-kāra-vrajyā ||

i-kāra-vrajyā

iyam udgatiṃ harantī-netra-nikocaṃ ca vidadhatī purataḥ |
na vijānīmaḥ kiṃ tava vadati sapatnīva dina-nidrā ||GAss_107||

idam ubhaya-bhitti-santata-hāra-guṇāntar-gataika-kuca-mukulam |
guṭikā-dhanur iva bālā-vapuḥ smaraḥ śrayati kutukena ||GAss_108||

iha śikhari-śikharāvalambini vinoda-dara-tarala-vapuṣi taru-hariṇe |
paśyābhilaṣati patituṃ vihagī nija-nīḍa-mohena ||GAss_109||

ikṣur nadī-pravāho dyūtaṃ māna-grahaś ca he sutanu |
bhrū-latikā ca taveyaṃ bhaṅge rasam adhikam āvahati ||GAss_110||

indor ivāsya purato yad vimukhī sāpa-vāraṇā bhramasi |
tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam ||GAss_111||

iha kapaṭa-kutuka-taralita-dṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe |
tava rabhasa-taraliteyaṃ vyādha-vadhūr vāladhau valate ||GAss_112||

iha vahati bahu mahodadhivibhūṣaṇā mānagarvam iyam urvī |
devasya kamaṭhamūrteḥ na pṛṣṭhaṃ api nikhilam āpnoti ||GAss_113||

iti vibhāvyākhyā-sametā i-kāra-vrajyā ||

ī-kāra-vrajyā

īrṣyā-roṣa-jvalito-nija-pati-saṅgaṃ vicintayaṃs tasyāḥ |
cyuta-vasana-jaghana-bhāvana-sāndrānandena nirvāmi ||GAss_114||

īśvara-parigrahocita-moho 'syāṃ madhupa kiṃ mudhā patasi |
kanakābhidhāna-sārā vīta-rasā kitava-kalikeyam ||GAss_115||

īṣad avaśiṣṭa-jaḍimā śiśire gata-mātra eva ciram aṅgaiḥ |
nava-yauvaneva tanvī niṣevyate nirbharaṃ vāpī ||GAss_116||

iti vibhāvyākhyā-sametā ī-kāra-vrajyā ||

u-kāra-vrajyā

ullasita-bhrū-dhanuṣā tava pṛthunā locanena rucirāṅgi |
acalā api na mahāntaḥ ke cañcala-bhāvam ānītāḥ ||GAss_117||

upanīya yan nitambe bhujaṅgam uccair alambi vibudhaiḥ śrīḥ |
ekaḥ sa mandara-giriḥ sakhi garimāṇaṃ samudvahatu ||GAss_118||

ullasita-lāñchano 'yaṃ jyotsnā-varṣī sudhākaraḥ sphurati |
āsakta-kṛṣṇa-caraṇaḥ śakaṭa iva prakaṭita-kṣīraḥ ||GAss_119||

upacārānunayās te kitavasyopekṣitāḥ sakhī-vacasā |
adhunā niṣṭhuram api yadi sa vadati kalikaitavād yāmi ||GAss_120||

uṣasi parivartayantyā muktā-dāmopavītatāṃ nītam |
puruṣāyita-vaidagdhyaṃ vrīḍāvati kairna kalitaṃ te ||GAss_121||

uḍḍīnānām eṣāṃ prāsādāt taruṇi pakṣiṇāṃ paṅktiḥ |
visphurati vaijayantī-pavana-cchinnāpaviddheva ||GAss_122||

ujjāgarita-bhrāmita-dantura-dala-ruddha-madhukara-prakare |
kāñcana-ketaki mā tava vikasatu saurabhya-sambhāraḥ ||GAss_123||

ullasita-bhrūḥ kim atikrāntaṃ cintayasi nistaraṅgākṣi |
kṣudrāpacāra-virasaḥ pākaḥ premṇo guḍasyeva ||GAss_124||

uddiśya niḥsarantīṃ sakhīm iyaṃ kapaṭa-kopa-kuṭila-bhrūḥ |
evam avataṃsam ākṣipad āhata-dīpo yathā patati ||GAss_125||

udito 'pi tuhina-gahane gagana-prānte na dīpyate tapanaḥ |
kaṭhina-ghṛta-pūra-pūrṇe śarāva-śirasi pradīpa iva ||GAss_126||

udgamanopaniveśana-śayana-parāvṛtti-valana-calaneṣu |
aniśaṃ sa mohayati māṃ hṛl-lagnaḥ śvāsa iva dayitaḥ ||GAss_127||

ujjhita-saubhāgya-mada-sphuṭa-yācñānaṅga-bhītayor yūnoḥ |
akalita-manasor ekā dṛṣṭir dūtī nisṛṣṭārthī ||GAss_128||

uttama-bhujaṅga-saṅgama-nispanda-nitamba-cāpalas tasyāḥ |
mandara-girir iva vibudhair itas tataḥ kṛṣyate kāyaḥ ||GAss_129||

upanīya kalama-kuḍavaṃ kathayati sabhayaś cikitsake halikaḥ |
śoṇaṃ somārdha-nibhaṃ vadhū-stane vyādhim upajātam ||GAss_130||

unmukulitādhara-puṭe-bhūti-kaṇa-trāsa-mīlitārdhākṣi |
dhūmo 'pi neha virama-bhramaro 'yaṃ śvasitam anusarati ||GAss_131||

upari pariplavate mama bāleyaṃ gṛhiṇi haṃsa-māleva |
sarasa iva nalina-nālā tvam āśayaṃ prāpya vasasi punaḥ ||GAss_132||

utkampa-gharma-picchila-doḥ-sādhika-hasta-vicyutaś cauraḥ |
śivam āśāste sutanu-stanayos tava pañcalāñcalayoḥ ||GAss_133||

utkṣipta-bāhu-darśita-bhuja-mūlaṃ cūta-mukula mama sakhyā |
ākṛṣyamāṇa rājati bhavataḥ param ucca-pada-lābhaḥ ||GAss_134||

ucca-kuca-kumbha-nihito hṛdayaṃ cālayati jaghana-lagnāgraḥ |
atinimna-madhya-saṅkrama-dāru-nibhas taruṇi tava hāraḥ ||GAss_135||

ullasita-śīta-dīdhiti-kalopakaṇṭhe sphuranti tāraughāḥ |
kusumāyudha-vidhṛta-dhanur-nirgata-makaranda-bindu-nibhāḥ ||GAss_136||

upanīya priyam asamaya-vidaṃ ca me dagdha-mānam apanīya |
narmopakrama eva kṣaṇade dūtīva calitāsi ||GAss_137||

uttama-vanitaika-gatiḥ karīva sarasī-payaḥ sakhī-dhairyam |
āskanditoruṇā tvaṃ hastenaiva spṛśan harasi ||GAss_138||

iti vibhāvyākhyā-sametā u-kāra-vrajyā ||

ū-kāra-vrajyā

ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālam acalāpi |
sarvaṃsahe kaṭhora-tvacaḥ kim aṅkena kamaṭhasya ||GAss_139||

iti vibhāvyākhyā-sametā ū-kāra-vrajyā ||

ṛ-kāra-vrajyā

ṛjunā nidhehi caraṇau parihara sakhi nikhila-nāgarācāram |
iha ḍākinīti pallī-patiḥ kaṭākṣe'pi daṇḍayati ||GAss_140||

ṛṣabho 'tra gīyata iti śrutvā svara-pāragā vayaṃ prāptāḥ |
ko veda goṣṭham etad go-śāntau vihita-bahu-mānam ||GAss_141||

iti vibhāvyākhyā-sametā ṛ-kāra-vrajyā ||

e-kāra-vrajyā

eko haraḥ priyādhara-guṇa-vedī diviṣado 'pare mūḍhāḥ |
viṣam amṛtaṃ vā samam iti yaḥ paśyan garalam eva papau ||GAss_142||

eṣyati mā punar ayam iti gamane yad amaṅgalaṃ mayākāri |
adhunā tad eva kāraṇam avasthitau dagdha-geha-pateḥ ||GAss_143||

ekaikaśo yuva-janaṃ vilaṅghamānākṣa-nikaram iva taralā |
viśrāmyati subhaga tvām aṅgulir āsādya merum iva ||GAss_144||

ekaḥ sa eva jīvati svahṛdaya-śūnyo 'pi sahṛdayo rāhuḥ |
yaḥ sakala-laghima-kāraṇam udaraṃ na bibharti duṣpūram ||GAss_145||

ekena cūrṇa-kuntalam apareṇa kareṇa cibukam unnamayan |
paśyāmi bāṣpa-dhauta-śruti nagara-dvāri tad-vadanam ||GAss_146||

ekaṃ jīvana-mūlaṃ cañcalam api tāpayantam api satatam |
antar vahati varākī sā tvāṃ nāseva niḥśvāsam ||GAss_147||

ekaṃ vadati mano mama yāmi na yāmīti hṛdayam aparaṃ me |
hṛdaya-dvayam ucitaṃ tava sundari hṛta-kānta-cittāyāḥ ||GAss_148||

eraṇḍa-pattra-śayanā janayantī svedam alaghu-jaghana-taṭā |
dhūli-puṭīva milantī smara-jvaraṃ harati halika-vadhūḥ ||GAss_149||

iti vibhāvyākhyā-sametā e-kāra-vrajyā ||

ka-kāra-vrajyā

keli-nilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate |
itthaṃ gṛhiṇīm arye stuvati prativeśinā hasitam ||GAss_150||

kāla-krama-kamanīya-kroḍeyaṃ ketakīti kāśaṃsā |
vṛddhir yathā yathā syās tathā tathā kaṇṭakotkarṣaḥ ||GAss_151||

kṛtakasvāpa madīya-śvāsa-dhvani-datta-karṇa kiṃ tīvraiḥ |
vidhyasi māṃ niḥśvāsaiḥ smaraḥ śaraiḥ śabda-vedhīva ||GAss_152||

kva sa nirmoka-dukūlaḥ kvālaṅkaraṇāya phaṇi-maṇi-śreṇī |
kāliya-bhujaṅga-gamanād yamune viśvasya gamyāsi ||GAss_153||

kiñcin na bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ |
mayi pada-patite kevalam akāri śuka-pañjaro vimukhaḥ ||GAss_154||

kṛta-hasita-hasta-tālaṃ manmatha-taralair vilokitāṃ yuvabhiḥ |
kṣiptaḥ kṣipto nipatann aṅge nartayati bhṛṅgas tām ||GAss_155||

kamala-mukhi sarvatomukha-nivāraṇaṃ vidadhad eva bhūṣayati |
rodho 'ruddha-svarasās taraṅgiṇīs tarala-nayanāś ca ||GAss_156||

kitava prapañcitā sā bhavatā mandākṣa-manda-sañcārā |
bahu-dāyair api samprati pāśakasārīva nāyāti ||GAss_157||

kaḥ ślāghanīya-janmā māgha-niśīthe'pi yasya saubhāgyam |
prāleyānila-dīrghaḥ kathayati kāñcī-ninādo 'yam ||GAss_158||

kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma |
sā giriśa-bhuja-bhujaṅgama-pheṇopadhānādya nidrāti ||GAss_159||

kṛtrima-kanakeneva premṇā muṣitasya vāra-vanitābhiḥ |
laghur iva vitta-vināśa-kleśo jana-hāsyatā mahatī ||GAss_160||

kiṃ parva-divasam ārjita-dantoṣṭhi nijaṃ vapur na maṇḍayasi |
sa tvāṃ tyajati na parvasv api madhurām ikṣu-yaṣṭim iva ||GAss_161||

kaṣṭaṃ sāhasa-kāriṇi tava nayanārdhena so 'dhvani spṛṣṭaḥ |
upavītād api vidito na dvija-dehas tapasvī te ||GAss_162||

kleśe'pi tanyamāne militeyaṃ māṃ pramodayaty eva |
raudre'nabhre'pi nabhaḥ-surāpagā-vāri-vṛṣṭir eva ||GAss_163||

kūpa-prabhavāṇāṃ param ucitam apāṃ paṭṭa-bandhanaṃ manye |
yāḥ śakyante labdhuṃ na pārthivenāpi viguṇena ||GAss_164||

kararuha-śikhā-nikhāta bhrāntvā viśrānta rajani-duravāpa |
ravir iva yantrollikhitaḥ kṛśo 'pi lokasya harasi dṛśam ||GAss_165||

kiṃ karavāṇi divā-niśam api lagnā sahaja-śītala-prakṛtiḥ |
hanta sukhayāmi na priyam ātmānam ivātmanaś chāyā ||GAss_166||

keśaiḥ śiraso garimā maraṇaṃ pīyūṣa-kuṇḍa-pātena |
dayita-vahanena vakṣasi yadi bhāras tad idam acikitsyam ||GAss_167||

kiñcit karkaśatām anu rasaṃ pradāsyan nisarga-madhuraṃ me |
ikṣor iva te sundari mānasya granthir api kāmyaḥ ||GAss_168||

kena giriśasya dattā buddhir bhujagaṃ jaṭāvane'rpayitum |
yena rati-rabhasa-kāntā-kara-cikurākarṣaṇaṃ muṣitam ||GAss_169||

kara-caraṇa-kāñci-hāra-prahāram avacintya bala-gṛhīta-kacaḥ |
praṇayī cumbati dayitā-vadanaṃ sphurad-adharam aruṇākṣam ||GAss_170||

kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api |
sundari harītakīm anu paripītā vāridhāreva ||GAss_171||

kajjala-tilaka-kalaṅkita-mukha-candre galita-salila-kaṇa-keśi |
nava-viraha-dahana-tūlo jīvayitavyas tvayā katamaḥ ||GAss_172||

kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ |
tṛṇa-mātra-jīvanā api kariṇo dāna-dravārdra-karāḥ ||GAss_173||

kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam |
tad atha darśayati yathāriṣṭaḥ kaṇṭhe'munā jagṛhe ||GAss_174||

kātaratā-kekarita-smara-lajjā-roṣa-masṛṇa-madhurākṣī |
yoktuṃ na moktum athavā valate'sāv artha-labdha-ratiḥ ||GAss_175||

ketaka-garbhe gandhādareṇa dūrād amī drutam upetāḥ |
madana-syandana-vājita iva madhupā dhūlim ādadate ||GAss_176||

ko vakrimā guṇāḥ ke kā kāntiḥ śiśira-kiraṇa-lekhānām |
antaḥ praviśya yāsām ākrāntaṃ paśu-viśeṣeṇa ||GAss_177||

kṛta-vividha-mathana-yatnaḥ parābhāvāya prabhuḥ surāsurayoḥ |
icchati saubhāgyam adāt svayaṃvareṇa śriyaṃ viṣṇuḥ ||GAss_178||

kiṃ putri gaṇḍa-śaila-bhrameṇa nava-nīradeṣu nidrāsi |
anubhava capalāvilasita-garjita-deśāntara-bhrāntīḥ ||GAss_179||

kāntaḥ padena hata iti saralām aparādhya kiṃ prasādayatha |
so 'py evam eva sulabhaḥ pada-prahāraḥ prasādaḥ kim ||GAss_180||

karṇa-gateyam amoghā dṛṣṭis tava śaktir indra-dattā ca |
sā nāsādita-vijayā kvacid api nāpārtha-patiteyam ||GAss_181||

kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa |
kāmo 'pi tatra sāyakam akīrti-śaṅkī na sandhatte ||GAss_182||

ko veda mūlyam akṣa-dyūte prabhuṇā paṇīkṛtasya vidhoḥ |
prativijaye yat pratipaṇam adharaṃ ghara-nandinī vidadhe ||GAss_183||

kupitāṃ caraṇa-praharaṇa-bhayena muñcāmi na khalu caṇḍi tvām |
alir anila-capala-kisalaya-tāḍana-sahano latāṃ bhajate ||GAss_184||

kopākṛṣṭa-bhrū-smara-śarāsane saṃvṛṇu priye patataḥ |
chinna-jyā-madhupān iva kajjala-malināśru-jala-bindūn ||GAss_185||

kāmenāpi na bhettuṃ kim u hṛdayam apāri bāla-vanitānām |
mūḍha-viśikha-prahārocchūnam ivābhāti yad-vakṣaḥ ||GAss_186||

kiṃ para-jīvair dīvyasi vismaya-madhurākṣi gaccha sakhi dūram |
ahim adhicatvaram uraga-grāhī khelayatu nirvighnaḥ ||GAss_187||

kara-caraṇena praharati yathā yathāṅgeṣu kopa-taralākṣī |
roṣayati paruṣa-vacanais tathā tathā preyasīṃ rasikaḥ ||GAss_188||

kas tāṃ nindati lumpati kaḥ smara-phalakasya varṇakaṃ mugdhaḥ |
ko bhavati ratna-kaṇṭakam amṛte kasyārucir udeti ||GAss_189||

kopavati pāṇi-līlā-cañcala-cūtāṅkure tvayi bhramati |
kara-kampita-karavāle smara iva sā mūrcchitā sutanuḥ ||GAss_190||

kaulīnyādalamenāṃ bhajāmi nakulaṃ smaraḥ pramāṇayati |
tad-bhāvanena bhajato mama gotra-skhalanam anivāryam ||GAss_191||

kuta iha kuraṅga-śāvaka kedāre kalam amañjarīṃ tyajasi |
tṛṇa-bāṇas tṛṇa-dhanvā tṛṇa-ghaṭitaḥ kapaṭa-puruṣo 'yam ||GAss_192||

iti vibhāvyākhyā-sametā ka-kāra-vrajyā ||

kha-kāra-vrajyā

khala-sakhyaṃ prāṅ madhuraṃ vayo 'natarāle nidāgha-dinam ante |
ekaādi-madhya-pariṇati-ramaṇīyā sādhu-jana-maitrī ||GAss_193||

iti vibhāvyākhyā-sametā kha-kāra-vrajyā ||

ga-kāra-vrajyā

guṇam adhigatam api dhanavān na cirān nāśayati rakṣati daridraḥ |
majjayati rajjum ambhasi pūrṇaḥ kumbhaḥ sakhi na tucchaḥ ||GAss_194||

gurur api laghūpanīto na nimajjati niyatam āśaye mahataḥ |
vānakaropanītaḥ śailo makarālayasyeva ||GAss_195||

gaurī-pater garīyo garalaṃ gatvā gale jīrṇam |
jīryati karṇe mahatāṃ durvādo nālpam api viśati ||GAss_196||

gṛhapati-purato jāraṃ kapaṭa-kathā-kathita-manmathāvastham |
prīṇayati pīḍayati ca bālā niḥśvasya niḥśvasya ||GAss_197||

gati-gañjita-vara-yuvatiḥ karī kapolau karotu mada-malinau |
mukha-bandha-mātra-sindhura labodara kiṃ madaṃ vahasi ||GAss_198||

gehinyāḥ śṛṇvantī gotra-skhalitāparādhato mānam |
snigdhāṃ priye sa-garvāṃ sakhīṣu bālā dṛśaṃ diśati ||GAss_199||

grīṣṃa-maye samaye'smin vinirmitaṃ kalaya keli-vana-mūle |
alam ālavāla-valaya-cchalena kuṇḍalitam iva śaityam ||GAss_200||

guṇa-baddha-caraṇa iti mā līlā-vihagaṃ vimuñca sakhi mugdhe |
asmin valayita-śākhe kṣaṇena guṇa-yantraṇaṃ truṭati ||GAss_201||

guru-garji-sāndra-vidyud-bhaya-mudrita-karṇa-cakṣuṣāṃ purataḥ |
bālā cumbati jāraṃ vajrād adhiko hi madaneṣuḥ ||GAss_202||

gṛhiṇī-guṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ |
mānaḥ prabhutā vāmyaṃ vibhūṣaṇaṃ vāma-nayanānām ||GAss_203||

guṇam āntaram aguṇaṃ vā lakṣmīr gaṅgā ca veda hari-harayoḥ |
ekā pade'pi ramate na vasati nihitā śirasy aparā ||GAss_204||

gatvā jīvita-saṃśayam abhyastaḥ soḍhum aticirād virahaḥ |
akaruṇaḥ punar api ditsasi surata-durabhyāsam asmākam ||GAss_205||

gotra-skhalita-praśne'py uttaram atiśīla-śītalaṃ dattvā |
niḥśvasya mogha-rūpe sva-vapuṣi nihitaṃ tayā cakṣuḥ ||GAss_206||

gandha-grāhiṇi śālonmīlita-niryāsa-nihita-nikhilāṅgi |
upabhukta-mukta-bhūruha-śate'dhunā bhramari na bhramasi ||GAss_207||

guruṣu militeṣu śirasā praṇamasi laghuṣūnnatā sameṣu samā |
ucitajñāsi tule kiṃ tulayasi guñjā-phalaiḥ kanakam ||GAss_208||

gehinyā hriyamāṇaṃ nirudhyamānaṃ navoḍhayā purataḥ |
mama naukā-dvitayārpita-guṇa iva hṛdayaṃ dvidhā bhavati ||GAss_209||

guṇa ākarṣaṇa-yogyo dhanuṣa ivaiko 'pi lakṣa-lābhāya |
lūtātantubhir iva kiṃ guṇair vimardāsahair bahubhiḥ ||GAss_210||

gāyati gīte vaṃśe vādayati sa vipañcīṣu |
pāṭhayati pañjara-śukaṃ tava sandeśākṣaraṃ rāmā ||GAss_211||

gaṇayati na madhu-vyayam ayam aviratam āpibatu madhukaraḥ kumudam |
saubhāgya-mānavān param asūyati dyu-maṇaye candraḥ ||GAss_212||

guṇa-vidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te |
hṛtam amunā mālāyāḥ samīraṇeneva saurabhyam ||GAss_213||

guru-sadane nedīyasi caraṇa-gate mayi ca mūkayāpi tayā |
nūpuram apāsya padayoḥ kiṃ na priyam īritaṃ priyayā ||GAss_214||

granthilatayā kim ikṣoḥ kim apabhraṃśena bhavati gītasya |
kim anārjavena śaśinaḥ kiṃ dāridryeṇa dayitasya ||GAss_215||

gehinyā cikura-graha-samaya-sasītkāra-mīlita-dṛśāpi |
bālā-kapola-pulakaṃ vilokya nihito 'smi śirasi padā ||GAss_216||

guru-pakṣma jāgarāruṇa-ghūrṇat-tāraṃ kathañcid api valate |
nayanam idaṃ sphuṭa-nakha-pada-niveś a-kṛta-kopa-kuṭila-bhru ||GAss_217||

iti vibhāvyākhyā-sametā ga-kāra-vrajyā ||

gha-kāra-vrajyā

ghaṭita-jaghanaṃ nipīḍita-pīnoru nyasta-nikhila-kuca-bhāram |
āliṅganty api bālā vadaty asau muñca muñceti ||GAss_218||

ghaṭita-palāśa-kapāṭaṃ niśi niśi sukhino hi śerate padmāḥ |
ujjāgareṇa kairava kati śakyā rakṣituṃ lakṣmīḥ ||GAss_219||

ghūrṇanti vipralabdhāḥ snehāpāyāt pradīpa-kalikāś ca |
prātaḥ prasthita-pāntha-strī-hṛdayaṃ sphuṭati kamalaṃ ca ||GAss_220||

iti vibhāvyākhyā-sametā gha-kāra-vrajyā ||

ca-kāra-vrajyā

capalasya palita-lāñchita-cikuraṃ dayitasya maulim avalokya |
khedocite'pi samaye saṃmadam evādade gṛhiṇī ||GAss_221||

caṇḍi prasāritena spṛśan bhujenāpi kopanāṃ bhavatīm |
tṛpyāmi paṅkilām iva piban nadīṃ nalina-nālena ||GAss_222||

capala-bhujaṅgī-bhuktojjhita śītala-gandhavaha niśi bhrānta |
aparāśāṃ pūrayituṃ pratyūṣa-sadāgate gaccha ||GAss_223||

cira-pathika drāghima-milad-alaka-latā-śaivalāvali-grathilā |
kara-toyeva mṛgākṣyā dṛṣṭir idānīṃ sadānīrā ||GAss_224||

caṇḍi dara-capala-cela-vyaktoru-vilokanaika-rasikena |
dhūli-bhayād api na mayā caraṇa-hṛtau kuñcitaṃ cakṣuḥ ||GAss_225||

cala-kuṇḍala-calad-alaka-skhalad-urasija-vasana-sajjad-ūru-yugam |
jaghana-bhara-klama-kūṇita-nayanam idaṃ harati gatam asyāḥ ||GAss_226||

caraṇaiḥ parāga-saikatam aphalam idaṃ likhasi madhupa ketakyāḥ |
iha vasati kānti-sāre nāntaḥ-salilāpi madhu-sindhuḥ ||GAss_227||

cira-kāla-pathika śaṅkā-taraṅgitākṣaḥ kim īkṣase mugdha |
tvan-nistriṃśāśleṣa-vraṇa-kiṇarājīyam etasyāḥ ||GAss_228||

capalāṃ yathā madāndhaś chāyāmayam ātmanaḥ karo hanti |
āsphālayati karaṃ pratigajas tathāyaṃ puro ruddhaḥ ||GAss_229||

cumbana-lolupa-mad-adhara-hṛta-kāśmīraṃ smaran na tṛpyāmi |
hṛdaya-dviradālāna-stambhaṃ tasyās tad-ūru-yugam ||GAss_230||

cikura-visāraṇa-tiryaṅ-nata-kaṇṭhī vimukha-vṛttir api bālā |
tvām iyam aṅguli-kalpita-kacāvakāśā vilokayati ||GAss_231||

cumbana-hṛtāñjanārghaṃ sphuṭa-jāgara-rāgam īkṣaṇaṃ kṣipasi |
kim uṣasi viyoga-kātaram asameṣur ivārdha-nārācam ||GAss_232||

iti vibhāvyākhyā-sametā ca-kāra-vrajyā ||

cha-kāra-vrajyā

chāyā-grāhī candraḥ kūṭatvaṃ satatam ambujaṃ vrajati |
hitvobhayaṃ sabhāyāṃ stauti tavaivānanaṃ lokaḥ ||GAss_233||

chāyā-mātraṃ paśyann adhomukho 'py udgatena dhairyeṇa |
tudati mama hṛdaya-nipuṇā rādhā-cakraṃ kirītīva ||GAss_234||

iti vibhāvyākhyā-sametā cha-kāra-vrajyā ||

ja-kāra-vrajyā

jala-bindavaḥ katipaye nayanād gamanodyame tava skhalitāḥ |
kānte mama gantavyā bhūr etair eva picchilitā ||GAss_235||

jṛmbhottambhita-dor-yuga-yantrita-tāṭaṅka-pīḍita-kapolam |
tasyāḥ smarāmi jala-kaṇa-lulitāñjanam alasa-dṛṣṭi mukham ||GAss_236||

jāgaritvā puruṣaṃ paraṃ vane sarvato mukhaṃ harasi |
ati śarad-anurūpaṃ tava śīlam idaṃ jāti-śālinyāḥ ||GAss_237||

iti vibhāvyākhyā-sametā ja-kāra-vrajyā ||

jha-kāra-vrajyā

jhaṅkṛta-kaṅkaṇa-pāṇi-kṣepaiḥ stambhāvalambanair maunaiḥ |
śobhayasi śuṣka-ruditair api sundari mandira-dvāram ||GAss_246||

iti vibhāvyākhyā-sametā jha-kāra-vrajyā ||

ḍha-kāra-vrajyā

ḍhakkām āhatya madaṃ vitanvate kariṇa iva ciraṃ puruṣāḥ |
strīṇāṃ kariṇīnām iva madaḥ punaḥ sva-kula-nāśāya ||GAss_247||

iti vibhāvyākhyā-sametā ḍha-kāra-vrajyā ||

ta-kāra-vrajyā

tāṃ tāpayanti manmatha-bāṇās tvāṃ prīṇayanti bata subhaga |
tapana-karās tapana-śilāṃ jvalayanti vidhuṃ madhurayanti ||GAss_248||

tava sutanu sānumatyā bahu-dhātu-janita-nitamba-rāgāyāḥ |
giri-vara-bhuva iva lābhenāpnomi dvy-aṅgulena divam ||GAss_249||

tyakto muñcati jīvanam ujjhati nānugrahe'pi lolutvam |
kiṃ prāvṛṣeva padmākarasya karaṇīyam asya mayā ||GAss_250||

tvad-virahāpadi pāṇḍus tanvaṅgī chāyayaiva kevalayā |
haṃsīva jyotsnāyāṃ sā subhaga pratyabhijñeyā ||GAss_251||

tvayi viniveśita-cittā subhaga gatā kevalena kāyena |
ghana-jāla-ruddha-mīnā nadīva sā nīra-mātreṇa ||GAss_252||

tvayi saṃsaktaṃ tasyāḥ kaṭhoratara hṛdayam asama-śara-taralam |
māruta-calam añcalam iva kaṇṭaka-samparkataḥ sphuṭitam ||GAss_253||

tvam asūryaṃpaśyā sakhi padam api na vināpavāraṇaṃ bhramasi |
chāye kim iha vidheyaṃ muñcanti na mūrtimantas tvām ||GAss_254||

tava virahe vistārita-rajanau janitendu-candana-dveṣe |
visinīva māgha-māse vinā hutāśane sā dagdhā ||GAss_255||

taruṇi tvac-caraṇāhati-kusumita-kaṅkelli-koraka-prakaram |
kuṭila-caritā sapatnī na pibati bata śoka-vikalāpi ||GAss_256||

talpe prabhur iva gurur iva manasija-tantre śrame bhujiṣyeva |
gehe śrīr iva guru-jana-purato mūrteva sā vrīḍā ||GAss_257||

tvam alabhyā mama tāvan moktum aśaktasya saṃmukhaṃ vrajataḥ |
chāyevāpasarantī bhittyā na nivāryase yāvat ||GAss_258||

tapasā kleśita eṣa prauḍha-balo na khalu phālgune'py āsīt |
madhunā pramattam adhunā ko madanaṃ mihiram iva sahate ||GAss_259||

tvad-gamana-divasa-gaṇa-nāvalakṣa-rekhābhir aṅkitā subhaga |
gaṇḍa-sthalīva tasyāḥ pāṇḍuritā bhavana-bhittir api ||GAss_260||

tasyāgrāmyasyāhaṃ sakhi vakra-snigdha-madhurayā dṛṣṭyā |
viddhā tad-eka-neyā potriṇa iva daṃṣṭrayā dharaṇī ||GAss_261||

tvayi kugrāma-vaṭa-druma vaiśravaṇo vasatu vā lakṣmīḥ |
pāmara-kuṭhāra-pātāt kāsara-śirasaiva te rakṣā ||GAss_262||

tava mukhara vadana-doṣaṃ sahamānā moktum akṣamā sutanuḥ |
sā vahati viṭa bhavantaṃ ghuṇamantaḥ śālabhañjīva ||GAss_263||

tṛṇa-mukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śavarāḥ |
yaśasaiva jīvitam idaṃ tyaja yojita-śṛṅga-saṅgrāmaḥ ||GAss_264||

tripura-ripor iva gaṅgā mama mānini janita-madana-dāhasya |
jīvanam arpita-śiraso dadāsi cikura-graheṇaiva ||GAss_265||

tvat-saṅkathāsu mukharaḥ saninda-sānanda-sāvahittha iva |
sa khalu sakhīnāṃ nibhṛtaṃ tvayā kṛtārthīkṛtaḥ subhagaḥ ||GAss_266||

tvayi sarpati pathi dṛṣṭiḥ sundara vṛti-vivara-nirgatā tasyāḥ |
dara-tarala-bhinna-śaivala-jālā śapharīva visphurati ||GAss_267||

te sutanu śūnya-hṛdayā ye śaṅkhaṃ śūnya-hṛdayam abhidadhati |
aṅgīkṛta-kara-pattro yas tava hasta-grahaṃ kurute ||GAss_268||

te śreṣṭhinaḥ kva samprati śakra-dhvaja yaiḥ kṛtas tavocchrāyaḥ |
īṣāṃ vā meḍhiṃ vādhunātanās tvāṃ vidhitsanti ||GAss_269||

tānavam etya chinnaḥ paropahita-rāga-madana-saṅghaṭitaḥ |
karṇa iva kāminīnāṃ na śobhate nirbharaḥ premā ||GAss_270||

tasmin gatārdra-bhāve vīta-rase śuṇṭhi-śakala iva puruṣe |
api bhūti-bhāji maline nāgara-śabdo viḍambāya ||GAss_271||

tamasi ghane viṣame pathi jambukam ulkā-mukhaṃ prapannāḥ smaḥ |
kiṃ kurmaḥ so 'pi sakhe sthito mukhaṃ mudrayitvaiva ||GAss_272||

tvām abhilaṣato mānini mama garima-guṇo 'pi doṣatāṃ yātaḥ |
paṅkila-kūlāṃ taṭinīṃ yiyāsataḥ sindhur asy eva ||GAss_273||

timire'pi dūra-dṛśyā kaṭhināśleṣe ca rahasi mukharā ca |
śaṅkha-maya-valaya-rājī gṛha-pati-śirasā saha sphuṭatu ||GAss_274||

tava vṛttena guṇena ca samucita-sampanna-kaṇṭha-luṭhanāyāḥ |
hāra-sraja iva sundari kṛtaḥ punar nāyakas taralaḥ ||GAss_275||

iti vibhāvyākhyā-sametā ta-kāra-vrajyā ||

da-kāra-vrajyā

darśana-vinīta-mānā gṛhiṇī harṣollasat-kapola-talam |
cumbana-niṣedha-miṣato vadanaṃ pidadhāti pāṇibhyām ||GAss_276||

deha-stambhaḥ skhalanaṃ śaithilyaṃ vepathuḥ priya-dhyānam |
pathi pathi gaganāśleṣaḥ kāmini kas te'bhisāra-guṇaḥ ||GAss_277||

drāghayatā divasāni tvadīya-viraheṇa tīvra-tāpena |
grīṣmeṇeva nalinyā jīvanam alpīkṛtaṃ tasyāḥ ||GAss_278||

durjana-sahavāsād api śīlotkarṣaṃ na sajjanas tyajati |
pratiparva-tapana-vāsī niḥsṛta-mātraḥ śaśī śītaḥ ||GAss_279||

dayita-prahitāṃ dūtīm ālambya kareṇa tamasi gacchantī |
sveda-cyuta-mṛganābhir dūrād gaurāṅgi dṛśyāsi ||GAss_280||

dayitā-guṇaḥ prakāśaṃ nītaḥ svasyaiva vadana-doṣeṇa |
pratidina-vidalita-vāṭī-vṛti-gahṭanaiḥ khidyase kim iti ||GAss_281||

dākṣiṇyān mradimānaṃ dadhataṃ mā bhānum enam avamaṃsthāḥ |
raudrīm upāgate'smin kaḥ kṣamate dṛṣṭim api dātum ||GAss_282||

dṛṣṭyaiva viraha-kātara-tārakayā priya-mukhe samarpitayā |
yānti mṛga-vallabhāyāḥ pulinda-bāṇārditāḥ prāṇāḥ ||GAss_283||

dūra-sthāpita-hṛdayo gūḍha-rahasyo nikāmam āśaṅkaḥ |
āśleṣo bālānāṃ bhavati khalānāṃ ca sambhedaḥ ||GAss_284||

dvāre guravaḥ koṇe śukaḥ sakāśe śiśur gṛhe sakhyaḥ |
kālāsaha kṣamasva priya prasīda prayāta-mahaḥ ||GAss_285||

dadhi-kaṇa-muktā-bharaṇa-śvāsottuṅga-stanārpaṇa-manojñam |
priyam āliṅgati gopī manthana-śrama-mantharair aṅgaiḥ ||GAss_286||

dalitodvegena sakhi priyeṇa lagnena rāgam āvahatā |
mohayatā śayanīyaṃ tāmbūleneva nītāsmi ||GAss_287||

dṛṣṭam adṛṣṭa-prāyaṃ dayitaṃ kṛtvā prakāśitas tanayā |
hṛdayaṃ kareṇa tāḍitam atha mithyā vyañjita-trapayā ||GAss_288||

darśita-yamunocchrāye bhrū-vibhrama-bhāji valati tava nayane |
kṣipta-hale haladhara iva sarvaṃ puramarjitaṃ sutanu ||GAss_289||

dayita-prārthita-durlabha-mukha-madirā-sāraseka-sukumāraḥ |
vyathayati virahe bakulaḥ kva paricayaḥ prakṛti-kaṭhinānām ||GAss_290||

dvitrair eṣyāmi dinair iti kiṃ tad vacasi sakhi tavāśvāsaḥ |
kathayati cira-pathikaṃ taṃ dūra-nikhāto nakhāṅkas te ||GAss_291||

dayita-sparśonmīlita-dharma-jala-skhalita-caraṇa-khalākṣe |
garva-bhara-mukharite sakhi tac-cikurān kim aparādhayasi ||GAss_292||

duṣṭa-graheṇa gehini tena kuputreṇa kiṃ prajātena |
bhaumeneva nijaṃ kulam aṅgāra-kavat-kṛtaṃ yena ||GAss_293||

darśita-cāpocchrāyais tejovadbhiḥ sugotra-sañjātaiḥ |
hīrair apsv api vīrair āpatsv api gamyate nādhaḥ ||GAss_294||

dara-nidrāṇasyāpi smarasya śilpena nirgatāsūn me |
mugdhe tava dṛṣṭir asāv arjuna-yantreṣur iva hanti ||GAss_295||

durgata-gṛhiṇī tanaye karuṇārdrā priyatame ca rāgamayī |
mugdhā ratābhiyogaṃ na manyate na pratikṣipati ||GAss_296||

durgata-gehini jarjara-mandira-suptaiva vandase candram |
vayam indu-vañcita-dṛśo niculita-dolā-vihāriṇyaḥ ||GAss_297||

dīpa-daśā kula-yuvatir vaidagdhyenaiva malinatām eti |
doṣā api bhūṣāyai gaṇikāyāḥ śaśi-kalāyāś ca ||GAss_298||

dīrgha-gavākṣa-mukhāntar-nipātinas taraṇi-raśmayaḥ śoṇāḥ |
nṛhari-nakhā iva dānava-vakṣaḥ praviśanti saudha-talam ||GAss_299||

dara-tarale'kṣaṇi vakṣasi daronnate tava mukhe ca dara-hasite |
āstāṃ kusumaṃ vīraḥ smaro 'dhunā citra-dhanuṣāpi ||GAss_300||

duṣṭa-sakhī-sahiteyaṃ pūrṇendu-mukhī sukhāya nedānīm |
rākeva viṣṭi-yuktā bhavato 'bhimatāya niśi bhavatu ||GAss_301||

dalite palāla-puñje vṛṣabhaṃ paribhavati gṛha-patau kupite |
nibhṛta-nibhālita-vadanau halika-vadhū-devarau hasataḥ ||GAss_302||

dīpyantāṃ ye dīptyai ghaṭitā maṇayaś ca vīra-puruṣāś ca |
tejaḥ sva-vināśāya tu nṛṇāṃ tṛṇānām iva laghūnām ||GAss_303||

iti vibhāvyākhyā-sametā da-kāra-vrajyā ||

dha-kāra-vrajyā

dhūmair aśru nipātaya daha śikhayā dahana-malinayāṅgāraiḥ |
jāgarayiṣyati durgata-gṛhiṇī tvāṃ tad api śiśira-niśi ||GAss_304||

dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ |
praviśa hṛdi tasya dūraṃ kṣaṇa-dhṛta-muktā smareṣur iva ||GAss_305||

dhavala-nakha-lakṣma durbalam akalaita-nepathyam alaka-pihitākṣyāḥ |
drakṣyāmi mad-avaloka-dvi-guṇāśru vapuḥ pura-dvāri ||GAss_306||

dharmārambhe'py asatāṃ para-hiṃsaiva prayojikā bhavati |
kākānām abhiṣeke'kāraṇatāṃ vṛṣṭir anubhavati ||GAss_307||

iti vibhāvyākhyā-sametā dha-kāra-vrajyā ||

na-kāra-vrajyā

nīrāvataraṇa-danturasaikata-sambheda-meduraiḥ śiśire |
rājanti tūla-rāśi-sthūla-paṭair iva taṭaiḥ saritaḥ ||GAss_308||

nija-kāya-cchāyāyāṃ viśramya nidāgha-vipadam apanetum |
bata vividhās tanu-bhaṅgīr mugdha-karaṅgīyam ācarati ||GAss_309||

na hasanti jaraṭha iti yad vallava-vanitā namanti nandam api |
sakhi sa yaśodā-tanayo nityaṃ kandalita-kandarpaḥ ||GAss_310||

nītā svabhāvam arpita-vapur api vāmyaṃ na kāminī tyajati |
hara-dehārdha-grathitā nidarśanaṃ pārvatī tatra ||GAss_311||

nāgara-bhogānumita-sva-vadhū-saundarya-garva-taralasya |
nipatati padaṃ na bhūmau jñāti-puras tantu-vāyasya ||GAss_312||

nipatati caraṇe koṇe praviśya niśi yan nirīkṣate kas tat |
sakhi sa khalu loka-purataḥ khalaḥ sva-garimāṇam udgirati ||GAss_313||

na vimocayituṃ śakyaḥ kṣamāṃ mahān mocito yadi kathaṃcit |
mandara-girir iva garalaṃ nivartate nanu samutthāpya ||GAss_314||

niyataiḥ padair niṣevyaṃ skhalite'narthāvahaṃ samāśrayati |
sambhavad anya-gatiḥ kaḥ saṅkrama-kāṣṭhaṃ durīśaṃ ca ||GAss_315||

nija-pada-gati-guṇa-rañjita-jagatāṃ kariṇāṃ ca sat-kavīnāṃ ca |
vahatām api mahimānaṃ śobhāyai sajjanā eva ||GAss_316||

nottapane na snehaṃ harati na nirvāti na malino bhavati |
tasyojjvalo niśi niśi premā ratna-pradīpa iva ||GAss_317||

nihitān nihitān ujjhati niyataṃ mama pārthivān api prema |
bhrāmaṃ bhrāmaṃ tiṣṭhati tatraiva kulāla-cakram iva ||GAss_318||

nirbharam api sambhuktaṃ dṛṣṭyā prātaḥ piban na tṛpyāmi |
jaghanam anaṃśukam asyāḥ koka ivāśiśira-kara-bimbam ||GAss_319||

niviḍa-ghaṭitoru-yugalāṃ śvāsottabdha-stanārpita-vyajanām |
tāṃ snigdha-kupita-dṛṣṭiṃ smarāmi rata-niḥsahāṃ sutanum ||GAss_320||

nirguṇa iti mṛta iti ca dvāv ekārthābhidhāyinau viddhi |
paśya dhanur-guṇa-śūnyaṃ nirjīvaṃ tad iha śaṃsanti ||GAss_321||

nija-sūkṣma-sūtra-lambī vilocanaṃ taruṇa te kṣaṇaṃ haratu |
ayam udgṛhīta-vaḍiśaḥ karkaṭa iva markaṭaḥ purataḥ ||GAss_322||

nāgara gītir ivāsau grāma-sthityāpi bhūṣitā sutanuḥ |
kastūrī na mṛgodara-vāsa-vaśād visratām eti ||GAss_323||

nakha-likhita-stani kura-baka-maya-pṛṣṭhe bhūmi-lulita-virasāṅgi |
hṛdaya-vidāraṇa-niḥsṛta-kusumāsra-śareva harasi manaḥ ||GAss_324||

nītā laghimānam iyaṃ tasyāṃ garimāṇam adhikam arpayasi |
bhāra iva viṣama-bhāryaḥ sudurvaho bhavati gṛha-vāsaḥ ||GAss_325||

na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣa-vikṣepaḥ |
saubhāgya-mānināṃ sakhi kaca-grahaḥ prathamam abhiyogaḥ ||GAss_326||

niśi viṣama-kusuma-viśikha-preritayor mauna-labdha-rati-rasayoḥ |
mānas tathaiva vilasati dampatyor aśithila-granthiḥ ||GAss_327||

nija-gātra-nirviśeṣa-sthāpitam api sāram akhilam ādāya |
nirmokaṃ ca bhujaṅgī muñcati puruṣaṃ ca vāra-vadhūḥ ||GAss_328||

nṛtya-śrama-gharmārdraṃ muñcasi kṛcchreṇa kañcukaṃ sutanu |
makarandodaka-juṣṭaṃ madana-dhanur-vallir iva colam ||GAss_329||

nāhaṃ vadāmi sutanu tvam aśīlā vā pracaṇḍa-caritā vā |
prema-svabhāva-sulabhaṃ bhayam udayati mama tu hṛdayasya ||GAss_330||

na nirūpito 'si sakhyā niyataṃ netra-tribhāga-mātreṇa |
hārayati yena kusumaṃ vimukhe tvayi kaṇṭha iva deve ||GAss_331||

nakha-daśana-muṣṭi-pātair adayair āliṅganaiś ca subhagasya |
aparādhaṃ śaṃsantyaḥ śāntiṃ racayanti rāgiṇyaḥ ||GAss_332||

na guṇe na lakṣaṇe'pi ca vayasi ca rūpe ca nādaro vihitaḥ |
tvayi saurabheyi ghaṇṭā kapilā-putrīti baddheyam ||GAss_333||

niṣkāraṇāparādhaṃ niṣkāraṇa-kalaha-roṣa-paritoṣam |
sāmānya-maraṇa-jīvana-sukha-duḥkhaṃ jayati dāmpatyam ||GAss_334||

na prāpyase karābhyāṃ hṛdayān nāpaiṣi vitanuṣe bādhām |
tvaṃ mama bhagnāvastita-kusumāyudha-viśikha-phalikeva ||GAss_335||

nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra |
tad-dāmpatyam ito 'nyan nārī rajjuḥ paśuḥ puruṣaḥ ||GAss_336||

nihitāyām asyām api saivaikā manasi me sphurati |
rekhāntaropadhānāt pattrākṣara-rājir iva dayitā ||GAss_337||

nidhi-nikṣepa-sthānasyopari cihnārtham iva latā nihitā |
lobhayati tava tanūdari jaghana-taṭād upari romālī ||GAss_338||

nihitārdha-locanāyās tvaṃ tasyā harasi hṛdaya-paryantam |
na subhaga samucitam īdṛśam aṅguli-dāne bhujaṃ gilasi ||GAss_339||

nītvāgāraṃ rajanī-jāgaram ekaṃ ca sādaraṃ dattvā |
acireṇa kair na taruṇair durgā-pattrīva muktāsi ||GAss_340||

nakṣatre'gnāv indāv udare kanake maṇau dṛśi samudre |
yat khalu tejas tad akhilam ojāyitam abja-mitrasya ||GAss_341||

na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ |
bālā tvad-virahāpadi jātāpabhraṃśa-bhāṣeva ||GAss_342||

na vibhūṣaṇe tavāsthā vapur guṇenaiva jayasi sakhi yūnaḥ |
avadhīritāstra-śastrā kusumeṣor malla-vidyeva ||GAss_343||

netrākṛṣṭo bhrāmaṃ bhrāmaṃ preyān yathā yathāsti tathā |
sakhi manthayati mano mama dadhi-bhāṇḍaṃ mantha-daṇḍa iva ||GAss_344||

nānā-varṇaka-rūpaṃ prakalpayantī manoharaṃ tanvī |
citrakara-tūlikeva tvāṃ sā pratibhitti bhāvayati ||GAss_345||

iti vibhāvyākhyā-sametā na-kāra-vrajyā ||

pa-kāra-vrajyā

pathikāsaktā kiṃcin na veda ghana-kalam agopitā gopī |
keli-kalā-huṅkāraiḥ kīrāvali mogham apasarasi ||GAss_346||

praṇamati paśyati cumbati saṃśliṣyati pulaka-mukulitair aṅgaiḥ |
priya-saṅgāya sphuritāṃ viyoginī vāma-bāhulatām ||GAss_347||

praviśasi na ca nirgantuṃ jānāsi vyākulatvam ātanuṣe |
bālaka cetasi tasyāś cakra-vyūhe'bhimanyur iva ||GAss_348||

paśyānurūpam indindireṇa mākanda-śekharo mukharaḥ |
api ca picu-manda-mukule maukuli-kulam ākulaṃ milati ||GAss_349||

pratibimba-sambhṛtānanam ādarśaṃ sumukha mama sakhī-hastāt |
ādātum icchasi mudhā kiṃ līlā-kamala-mohena ||GAss_350||

prācīnācala-mauler yathā śaśī gagana-madhyam adhivasati |
tvāṃ sakhi paśyāmi tathā chāyām iva saṅkucan mānām ||GAss_351||

prāṅgaṇa-koṇe'pi niśāpatiḥ sa tāpaṃ sudhāmayo harati |
yadi māṃ rajani-jvara iva sakhi sa na niruṇaddhi geha-patiḥ ||GAss_352||

pati-pulaka-dūna-gātrī svacchāyāvīkṣaṇe'pi yā sabhayā |
abhisarati subhaga sā tvāṃ vidalantī kaṇṭakaṃ tamasi ||GAss_353||

pratibhūḥ śuko vipakṣe daṇḍaḥ śṛṅgāra-saṅkathā guruṣu |
puruṣāyitaṃ paṇas tad-bāle paribhāvyatāṃ dāyaḥ ||GAss_354||

para-mohanāya mukto niṣkaruṇe taruṇi tava kaṭākṣo 'yam |
viśikha iva kalita-karṇaḥ praviśati hṛdayaṃ na niḥsarati ||GAss_355||

prapadālambita-bhūmiś cumbantī prīti-bhīti-madhurākṣī |
prācīrāgra-niveśita-cibukatayā na patitā sutanuḥ ||GAss_356||

prātar upāgatya mrṣā vadataḥ sakhi nāsya vidyate vrīḍā |
mukha-lagnayāpi yo 'yaṃ na lajjate dagdha-kālikayā ||GAss_357||

paśyottaras tanūdari phālgunam āsādya nirjita-vipakṣaḥ |
vairāṭir iva pataṅgaḥ pratyānayanaṃ karoti gavām ||GAss_358||

pramada-vanaṃ tava ca stana-śailaṃ mūlaṃ gabhīra-sarasāṃ ca |
jagati nidāgha-nirastaṃ śaityaṃ durga-trayaṃ śrayati ||GAss_359||

proñchati tavāparādhaṃ mānaṃ mardayati nirvṛtiṃ harati |
svakṛtān nihanti śapathāñ jāgara-dīrghā niśā subhaga ||GAss_360||

priya āyāte dūrād abhūta iva saṅgamo 'bhavat pūrvaḥ |
māna-rudita-prasādāḥ punar āsanna-para-suratādau ||GAss_361||

pūrva-mahī-dhara-śikhare tamaḥ samāsanna-mihira-kara-kalitam |
śūla-protaṃ sarudhiram idam andhaka-vapur ivābhāti ||GAss_362||

parivṛtta-nābhi lupta-trivali śyāma-stanāgram alasākṣi |
bahu-dhavala-jaghana-rekhaṃ vapur na puruṣāyitaṃ sahate ||GAss_363||

prārabdha-nidhuvanaiva sveda-jalaṃ komalāṅgi kiṃ vahasi |
jyām arpayituṃ namitā kusumāstra-dhanur-lateva madhu ||GAss_364||

puṃsāṃ darśaya sundari mukhendum īṣat trpām apākṛtya |
jāyājita iti rūḍhā jana-śrutir me yaśo bhavatu ||GAss_365||

prasaratu śarat-triyāmā jaganti dhavalayatu dhāma tuhināṃśoḥ |
pañjara-cakorikāṇāṃ kaṇikākalpo 'pi na viśeṣaḥ ||GAss_366||

prathamāgata sotkaṇṭhā cira-caliteyaṃ vilamba-doṣe tu |
vakṣyanti sāṅga-rāgāḥ pathi taravas tava samādhānam ||GAss_367||

patite'ṃśuke stanārpita-hastāṃ tāṃ niviḍa-jaghana-pihitorum |
rada-pada-vikalita-phūtkṛti-śata-dhuta-dīpāṃ manaḥ smarati ||GAss_368||

paritaḥ sphurita-mahauṣadhi-maṇi-nikare keli-talpa iva śaile |
kāñcī-guṇa iva patitaḥ sthitaika-ratnaḥ phaṇī sphurati ||GAss_369||

prāvṛṣi śaila-śreṇī-nitambam uhhan dig-antare bhramasi |
capalāntara ghana kiṃ tava vacanīyaṃ pavana-vaśyo 'si ||GAss_370||

prati-divasa-kṣīṇa-daśas tavaiṣa vasanāñcalo 'tikara-kṛṣṭaḥ |
nija-nāyakam atikṛpaṇaṃ kathayati kugrāma iva viralaḥ ||GAss_371||

pathika kathaṃ capalojjvalam ambuda-jala-bindu-nihvaham aviṣahyam |
mayapura-kanaka-dravam iva śiva-śara-śikhi-bhāvitaṃ sahase ||GAss_372||

pathikaṃ śrameṇa suptaṃ dara-taralā taruṇi sumadhura-cchāyā |
vyālambamāna-veṇiḥ sukhayasi śākheva sārohā ||GAss_373||

pradadāti nāparāsāṃ praveśam api pīna-tuṅga-jaghanorūḥ |
yā lupta-kīla-bhāvaṃ yātā hṛdi bahir adṛśyāsi ||GAss_374||

prātar nidrāti yathā yathātmajā lulita-niḥsahair aṅgaiḥ |
jāmātari mudita-manās tathā tathā sādarā śvaśrūḥ ||GAss_375||

praṇaya-calito 'pi sakapaṭa-kopa-kaṭākṣair mayāhita-stambhaḥ |
trāsa-taralo gṛhītaḥ sahāsa-rabhasaṃ priyaḥ kaṇṭhe ||GAss_376||

priya-durnayena hṛdaya sphuṭasi yadi sphuṭanam api tava ślāghyam |
tat-keli-samara-talpī-kṛtasya vasanāñcalasyeva ||GAss_377||

pavanopanīta-saurabha-dūrodaka-pūra-padminī-lubdhaḥ |
aparīkṣita-svapakṣo gantā hantāpadaṃ madhupaḥ ||GAss_378||

prema-laghū-kṛta-keśava- vakṣo-bhara-vipula-pulaka-kuca-kalaśā |
govardhana-giri-gurutāṃ mugdha-vadhūr nibhṛtam upahasati ||GAss_379||

priya-viraha-niḥsahāyāḥ sahaja-vipakṣābhir api sapatnībhiḥ |
rakṣyante hariṇākṣyāḥ prāṇā gṛha-bhaṅga-bhītābhiḥ ||GAss_380||

prakaṭayasi rāgam adhikaṃ lapanam idaṃ vakrimāṇam āvahati |
prīṇayati ca pratipadaṃ dūti śukasyeva dayitasya ||GAss_381||

praviśantyāḥ priya-hṛdayaṃ bālāyāḥ prabala-yauvata-vyāptam |
nava-niśita-dara-taraṅgita-nayana-mayenāsinā panthāḥ ||GAss_382||

praṇayāparādha-roṣa-prasāda-viśvāsa-keli-pāṇḍityaiḥ |
rūḍha-premā hriyate kiṃ bālā-kutuka-mātreṇa ||GAss_383||

pūrvair eva caritair jarato 'pi pūjyatā bhavataḥ |
muñca madam asya gandhād yuvabhir gaja gaūjanīyo 'si ||GAss_384||

prathamaṃ praveśitā yā vāsāgāraṃ kathañcana sakhībhiḥ |
na śṛṇotīva prātaḥ sā nirgamanasya saṅketam ||GAss_385||

pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca |
tad-ubhaya-vipratipannaḥ paśyatu gīr-vāṇa-pāṣāṇam ||GAss_386||

pūrvādhiko gṛhiṇyāṃ bahu-mānaḥ prema-narma-viśvāsaḥ |
bhīr adhikeyaṃ kathayati rāgaṃ bālā-vibhaktam iva ||GAss_387||

pulikata-kaṭhora-pīvara-kuca-kalaśāśleṣa-vedanābhijñaḥ |
śambhor upavīta-phaṇī vāñchati māna-grahaṃ devyāḥ ||GAss_388||

priya āyāto dūrād iti yā prītir babhūva gehinyāḥ |
pathikebhyaḥ pūrvāgata iti garvāt sāpi śata-śikharā ||GAss_389||

pṛṣṭhaṃ prayaccha mā spṛśa dūrād apasarpa vihita-vaimukhya |
tvām anudhāvati taraṇis tad api guṇākarṣa-taraleyam ||GAss_390||

priyayā kuṅkuma-piñjara-pāṇi-dvaya-yojanāṅkitaṃ vāsaḥ |
prahitaṃ māṃ yācñāñjali-sahasra-karaṇāya śikṣayati ||GAss_391||

prācīrāntariteyaṃ priyasya vadane'dharaṃ samarpayati |
prāg-giri-pihitā rātriḥ sandhyā-rāgaṃ dinasyeva ||GAss_392||

para-pati-nirdaya-kulaṭāśoṣita śaṭha neṣyatā na kopena |
dagdha-mamatopataptā rodimi tava tānavaṃ vīkṣya ||GAss_393||

prāṅgaṇa eva kadā māṃ śliṣyantī many-kampi-kuca-kalaśā |
aṃsa-niṣaṇṇa-mukhī sā snapayati bāṣpeṇa mama pṛṣṭham ||GAss_394||

pretaiḥ praśasta-sattvā sāśru vṛkair vīkṣitā skhalad-grāsaiḥ |
cumbati mṛtasya vadanaṃ bhūta-mukholkekṣitaṃ bālā ||GAss_395||

piśunaḥ khalu sujanānāṃ khalam eva puro vidhāya jetavyaḥ |
kṛtvā jvaram ātmīyaṃ jigāya bāṇaṃ raṇe viṣṇuḥ ||GAss_396||

piba madhupa bakula-kalikāṃ dūre rasanāgra-mātram ādhāya |
adhara-vilepa-samāpye madhuni mudhā vadanam arpayasi ||GAss_397||

prāyeṇaiva hi malinā malinānām āśrayatvam upayānti |
kālindī-puṭa-bhedaḥ kāliya-puṭa-bhedanaṃ bhavati ||GAss_398||

paśya priya-tanu-vighaṭana-bhayena śaśi-mauli-deha-saṃlagnā |
subhagaika-daivatam umā śirasā bhāgīrathīṃ vahati ||GAss_399||

pathika-vadhū-jana-locana-nīra-nadī-mātṛka-pradeśeṣu |
dhana-maṇḍalam ākhaṇḍala-dhanuṣā kuṇḍalitam iva vidhinā ||GAss_400||

prativeśi-mitra-bandhuṣu dūrāt kṛcchrāgato 'pi gehinyā |
atikeli-lampaṭayā dinam ekam agopi geha-patiḥ ||GAss_401||

para-paṭa iva rajakībhir malino bhuktvāpi nirdayaṃ tābhiḥ |
artha-grahaṇena vinā jaghanya mukto 'si kulaṭābhiḥ ||GAss_402||

iti vibhāvyākhyā-sametā pa-kāra-vrajyā ||

ba-kāra-vrajyā

bahu-yoṣiti lākṣāruṇa-śirasi vayasyena dayita upahasite |
tat-kāla-kalita-lajjā piśunayati sakhīṣu saubhāgyam ||GAss_403||

bandhana-bhājo 'muṣyāś cikura-kalāpasya muktamānasya |
sindūrita-sīmanta-cchalena hṛdayaṃ vidīrṇam iva ||GAss_404||

balam api vasati mayīti śreṣṭhini guru-garva-gadgadaṃ vadati |
taj-jāyayā janānāṃ mukham īkṣitam āvṛta-smitayā ||GAss_405||

balavad anilopanīta-sphuṭita-navāmbhoja-saurabho madhupaḥ |
ākṛṣyate nalinyā nāsā-nikṣipta-baḍiśa-rajjur iva ||GAss_406||

bāṇaṃ harir iva kurute sujano bahudoṣam apy adoṣam iva |
yāvad doṣaṃ jāgrati malimlucā iva punaḥ piśunāḥ ||GAss_407||

bauddhasyeva kṣaṇiko yadyapi bahu-vallabhasya tava bhāvaḥ |
bhagnā bhagnā bhrūr iva na tu tasyā vighaṭate maitrī ||GAss_408||

bāṣpākulaṃ pralapator gṛhiṇi nivartasva kānta gaccheti |
yātaṃ dampatyor dinam anugamanāvadhi saras-tīre ||GAss_409||

bālā-vilāsa-bandhān aprabhavan manasi cintayan pūrvam |
saṃmāna-varjitāṃ tāṃ gṛhiṇīm evānuśocāmi ||GAss_410||

iti vibhāvyākhyā-sametā ba-kāra-vrajyā ||

bha-kāra-vrajyā

bhramasi prakaṭayasi radaṃ karaṃ prasārayasi tṛṇam api śrayasi |
dhiṅ mānaṃ tava kuñjara jīvaṃ na juhoṣi jaṭharāgnau ||GAss_411||

bhūtimayaṃ kurute'gnis tṛṇam api saṃlagnam enam api bhajataḥ |
saiva suvarṇa daśā te śaṅke garimoparodhena ||GAss_412||

bhavati nidāghe dīrghe yatheha yamuneva yāminī tanvī |
dvīpā iva divasā api tathā krameṇa prathīyāṃsaḥ ||GAss_413||

bhavatā mahati snehānale'rpitā pathika hema-guṭikeva |
tanvī hastenāpi spraṣṭum aśuddhair na sā śakyā ||GAss_414||

bhūmi-lulitaika-kuṇḍalam uttaṃsita-kāṇḍa-paṭam iyaṃ mugdhā |
paśyantī niḥśvāsaiḥ kṣipati manoreṇu-pūram api ||GAss_415||

bhavatāliṅgi bhujaṅgī jātaḥ kila bhogi-cakravartī tvam |
kañcuka vanecarī-stanam abhilaṣataḥ sphurati laghimā te ||GAss_416||

bhaikṣa-bhujā pallī-patir iti stutas tad-vadhū-sudṛṣṭena |
rakṣaka jayasi yad ekaḥ śūnye sura-sadasi sukham asmi ||GAss_417||

bhogākṣamasya rakṣāṃ dṛṅ-mātreṇaiva kurvato 'nabhimukhasya |
vṛddhasya pramadāpi śrīr api bhṛtyasya bhogāya ||GAss_418||

bhavitāsi rajani yasyām adhva-śrama-śāntaye padaṃ dadhatīm |
sa balād valayita-jaṅghā-baddhāṃ mām urasi pātayati ||GAss_419||

bhūṣaṇatāṃ bhajataḥ sakhi kaṣaṇa-viśuddhasya jāta-rūpasya |
puruṣasya ca kanakasya ca yukto garimā sarāgasya ||GAss_420||

bhasma-puruṣe'pi giriśe snehamayī tvam ucitena subhagāsi |
moghas tvayi janavādo yad oṣadhi-prastha-duhiteti ||GAss_421||

bhaya-pihitaṃ bālāyāḥ pīvaram ūru-dvayaṃ smaronnidraḥ |
nidrāyāṃ premārdraḥ paśyati niḥśvasya niḥśvasya ||GAss_422||

bhramarīva koṣa-garbhe gandha-hṛtā kusumam anusarantī tvām |
avyaktaṃ kūjantī saṅketaṃ tamasi sā bhramati ||GAss_423||

bhrāmaṃ bhrāmaṃ sthitayā snehe tava payasi tatra tatraiva |
āvarta-patita-naukāyitam anayā vinayam apanīya ||GAss_424||

bhramayasi guṇamayi kaṇṭha-graha-yogyānātma-mandiropānte |
hālika-nandini taruṇān kakudmino meḍhi-rajjur iva ||GAss_425||

bhāla-nayane'gnir indur maulau gātre bhujaṅga-maṇi-dīpāḥ |
tad api tamo-maya eva tvam īśa kaḥ prakṛtim atiśete ||GAss_426||

iti vibhāvyākhyā-sametā bha-kāra-vrajyā ||

ma-kāra-vrajyā

madhu-mada-vīta-vrīḍā yathā yathā lapati saṃmukhaṃ bālā |
tan-mukham ajāta-tṛptis tathā tathā vallabhaḥ pibati ||GAss_427||

mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ |
arthaḥ satām iva hato mukha-vailakṣyeṇa māno 'yam ||GAss_428||

mama rāgiṇo manasvini karam arpayato dadāsi pṛṣṭham api |
yadi tad api kamala-bandhor iva manye svasya saubhāgyam ||GAss_429||

mā spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā |
āliṅgitayā sasmitamuktam anācāra kiṃ kuruṣe ||GAss_430||

mūlāni ca niculānāṃ hṛdayāni ca kūla-vasati-kulaṭānām |
mudira-madirā-pramattā godāvari kiṃ vidārayasi ||GAss_431||

malaya-druma-sārāṇām iva dhīrāṇāṃ guṇa-prakarṣo 'pi |
jaḍa-samaya-nipatitānām anādarāyaiva na guṇāya ||GAss_432||

madhumathana-mauli-māle sakhi tulayasi tulasi kiṃ mudhā rādhām |
yat tava padam adasīyaṃ surabhayituṃ saurabhodbhedaḥ ||GAss_433||

mayi yāsyati kṛtvāvadhi-dina-saṅkhyaṃ cumbanaṃ tathāśleṣam |
priyayānuśocitā sā tāvat suratākṣamā rajanī ||GAss_434||

mṛgamada-nidānam aṭavī kuṅkumam api kṛṣaka-vāṭikā vahati |
haṭṭavilāsini bhavatī param ekā paura-sarvasvam ||GAss_435||

madhu-divaseṣu bhrāmyan yathā viśati mānasaṃ bhramaraḥ |
sakhi loha-kaṇṭaka-nibhas tathā madana-viśikho 'pi ||GAss_436||

mayi calite tava muktā dṛśaḥ svabhāvāt priye sa-pānīyāḥ |
satyam amūlyāḥ sadyaḥ prayānti mama hṛdaya-hāratvam ||GAss_437||

mugdhe mama manasi śarāḥ smarasya pañcāpi santataṃ lagnāḥ |
śaṅke stana-guṭikā-dvayam arpitam etena tava hṛdaye ||GAss_438||

madhumathana-vadana-vinihita-vaṃśī-suṣirānusāriṇo rāgāḥ |
hanta haranti mano mama nalikā-viśikhāḥ smarasyeva ||GAss_439||

mahatoḥ suvṛttayoḥ sakhi hṛdaya-graha-yogyayoḥ samucchritayoḥ |
sajjanayoḥ stanayor iva nirantaraṃ saṅgataṃ bhavati ||GAss_440||

mama vāritasya bahubhir bhūyo bhūyaḥ svayaṃ ca bhāvayataḥ |
jāto diśīva tasyāṃ sakhe na vinivartate mohaḥ ||GAss_441||

magno 'si narmadāyā rase hṛto vīci-locana-kṣepaiḥ |
yady ucyase taruvara bhraṣṭo bhraṃśo 'pi te ślāghyaḥ ||GAss_442||

menām ullāsayati smerayati hariṃ giriṃ ca vimukhayati |
kṛta-kara-bandha-vilambaḥ pariṇayane giriśa-kara-kampaḥ ||GAss_443||

madhu-gandhi gharma-timyat-tilakaṃ skhalad-uktiṃ ghūrṇa-daruṇākṣam |
tasyāḥ kadādharāmṛtam ānanam avadhūya pāsyāmi ||GAss_444||

medinyāṃ tava nipatati na padaṃ bahu-vallabheti garveṇa |
āśliṣya kair na taruṇais turīva vasanair vimuktāsi ||GAss_445||

mūle nisarga-madhuraṃ samarpayanto rasaṃ puro virasāḥ |
ikṣava iva para-puruṣā vividheṣu raseṣu vinidheyāḥ ||GAss_446||

mahati snehe nihitaḥ kusumaṃ bahu dattam arcito bahuśaḥ |
vakras tad api śanaiścara iva sakhi duṣṭa-graho dayitaḥ ||GAss_447||

mā śabara-taruṇi pīvara-vakṣoruhayor bhareṇa bhaja garvam |
nirmokair api śobhā yayor bhujaṅgībhir unmuktaiḥ ||GAss_448||

mama kupitāyāś chāyāṃ bhūmāv āliṅgya sakhi milat-pulakaḥ |
snehamayatvam anujjhan karoti kiṃ naiṣa mām aruṣam ||GAss_449||

muṣita iva kṣaṇa-virahe ripur iva kusumeṣu-keli-saṅgrāme |
dāsa iva śrama-samaye bhajan natāṅgīṃ na tṛpyāmi ||GAss_450||

muñcasi kiṃ mānavatīṃ vyavasāyād dviguṇa-manyu-vegeti |
sneha-bhavaḥ payasāgniḥ sāntvena ca roṣa unmiṣati ||GAss_451||

malayajam apasārya ghanaṃ vījana-vighnaṃ vidhāya bāhubhyām |
smara-santāpād agaṇita-nidāgham āliṅgate mithunam ||GAss_452||

mahato 'pi hi viśvāsān mahāśayā dadhati nālpam api laghavaḥ |
saṃvṛṇute'drī-nudadhir nidāgha-nadyo na bhekam api ||GAss_453||

madhu-dhāreva na muñcasi mānini rūkṣāpi mādhurīṃ sahajām |
kṛta-mukha-bhaṅgāpi rasaṃ dadāsi mama sarid ivāmbhodheḥ ||GAss_454||

madanākṛṣṭa-nurjyā-ghātair iva gṛhiṇi pathika-taruṇānām |
vīṇā-tantrī-kvāṇaiḥ keṣāṃ na vikampate cetaḥ ||GAss_455||

mama bhayam asyāḥ kopo nirvedo 'syā mamāpi mandākṣam |
jātaṃ kva cāntarikṣe smita-saṃvṛti-namita-kandharayoḥ ||GAss_456||

muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu |
iyam eva narmadā mama vaṃśa-prabhavānurūpa-rasā ||GAss_457||

mṛgamada-lepanam enaṃ nīla-nicolaiva niśi niṣeva tvam |
kālindyām indīvaram indindira-sundarīva sakhi ||GAss_458||

mama sakhyā nayana-pathe militaḥ śakto na kaścid api calitum |
patito 'si pathika viṣame ghaṭṭa-kuṭīyaṃ kusuma-ketoḥ ||GAss_459||

mahatā priyeṇa nirmitam apriyam api subhaga sahyatāṃ yāti |
suta-sambhavena yauvana-vināśanaṃ na khalu khedāya ||GAss_460||

māna-graha-guru-kopād anu dayitāty eva rocate mahyam |
kāñcanamayī vibhūṣā dāhāñcita-śuddha-bhāveva ||GAss_461||

iti vibhāvyākhyā-sametā ma-kāra-vrajyā ||

ya-kāra-vrajyā

yūnaḥ kaṇṭaka-viṭapāni viāñcala-grāhiṇas tyajantī sā |
vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī ||GAss_462||

yuṣmāsūpagatāḥ smo vibudhā vāṅ-mātra-pāṭavena vayam |
antarbhavati bhavatsv api nābhaktas tan na vijñātam ||GAss_463||

yatra na dūtī yatra snigdhā na dṛśo 'pi nipuṇayā nihitāḥ |
na giro 'dyāpi vyaktīkṛtaḥ sa bhāvo 'nurāgeṇa ||GAss_464||

yā nīyate sapatny praviśya yāvarjitā bhujaṅgena |
yamunāyā iva tasyāḥ sakhi malinaṃ jīvanaṃ manye ||GAss_465||

yasminn ayaśo 'pi yaśo hrīr vighno māna eva dauḥśīlyam |
laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ ||GAss_466||

yad vīkṣyate khalānāṃ māhātmyaṃ kvāpi daiva-yogena |
kākānām iva śauklyaṃ tad api hi na cirād anarthāya ||GAss_467||

yat khalu khala-mukha-huta-vaha-vinihitam api śuddhim eva parameti |
tad anala-śaucam ivāṃśukam iha loke durlabhaṃ prema ||GAss_468||

yan nāvadhim arthayate pātheyārthaṃ dadāti sarvasvam |
tenānayāti-dāruṇa-śaṅkām āropitaṃ cetaḥ ||GAss_469||

yūnām īrṣyā-vairaṃ vitanvatā taruṇi cakra-rucireṇa |
tava jagahnenākulitā nikhilā pallī khaleneva ||GAss_470||

yāvaj jīvana-bhāvī tulyāśayoyor nitānta-nirbhedaḥ |
nadayor ivaiṣa yuvayoḥ saṅgo rasam adhikam āvahatu ||GAss_471||

yan nihitāṃ śekharayasi mālāṃ sā yātu śaṭha bhavantam iti |
praharantīṃ śirasi padā smarāmi tāṃ garva-guru-kopām ||GAss_472||

yauvana-guptiṃ patyau bandhuṣu mugdhatvam ārjavaṃ guruṣu |
kurvāṇā halika-vadhūḥ praśasyate vyājato yuvabhiḥ ||GAss_473||

yo na gurubhir na mitrair na vivekenāpi naiva ripu-hasitaiḥ |
niyamita-pūrvaḥ sundari sa vinītatvaṃ tvayā nītaḥ ||GAss_474||

yan-mūlam ārdram udakaiḥ kusumaṃ pratiparva phala-bharaḥ paritaḥ |
druma tan mādyasi vīcī-paricaya-pariṇāmam avicintya ||GAss_475||

yasyāṅke smara-saṅgara-viśrānti-prāñjalā sakhī svapiti |
sa vahatu guṇābhimānaṃ madana-dhanur-valli-cola iva ||GAss_476||

yadi dāna-gandha-mātrād vasanti sapta-cchade'pi dantinyaḥ |
kim iti mada-paṅka-malināṃ karī kapola-sthalīṃ vahati ||GAss_477||

yad-avadhi vivṛddha-mātrā vikasita-kusumotkarā śaṇa-śreṇī |
pītāṃśuka-priyeyaṃ tadavadhi pallī-pateḥ putrī ||GAss_478||

yamunā-taraṅga-taralaṃ na kuvalayaṃ kusuma-lāvi tava sulabham |
yadi saurabhānusārī jhaṅkārī bhramati na bhramaraḥ ||GAss_479||

iti vibhāvyākhyā-sametā ya-kāra-vrajyā ||

ra--kāra-vrajyā

rājyābhiṣeka-salila-kṣālita-mauleḥ kathāsu kṛṣṇasya |
garva-bhara-mantharākṣī paśyati pada-paṅkajaṃ rādhā ||GAss_490||

rati-kalaha-kupita-kāntā-kara-cikurākarṣa-mudita-gṛha-nātham |
bhavati bhavanaṃ tad anyat prāg-vaṃśaḥ parṇa-śālā vā ||GAss_491||

rogo rājāyata iti janavādaṃ satyam adya kalayāmi |
ārogya-pūrvakaṃ tvayi talpa-prāntāgate subhaga ||GAss_492||

ruddha-svarasa-prasarasyālibhir agre nataṃ priyaṃ prati me |
srotasa iva nimnaṃ prati rāgasya dviguṇa āvegaḥ ||GAss_493||

rūpam idaṃ kāntir asāv ayam utkarṣaḥ suvarṇa-racaneyam |
durgata-militā lalite bhramasi pratimandira-dvāram ||GAss_494||

racite nikuñja-patrair bhikṣuka-pātre dadāti sāvajñam |
paryuṣitam api sutīkṣṇa-śvāsa-kaduṣṇaṃ vadhūr annam ||GAss_495||

rakṣati na khalu nija-sthitim alaghuḥ sthāpayati nāyakaḥ sa yathā |
tiṣṭhati tathaiva tad-guṇa-viddheyaṃ hāra-yaṣṭhir iva ||GAss_496||

rājasi kṛśāṅgi maṅgala-kalaśī sahakāra-pallaveneva |
tenaiva cumbita-mukhī prathamāvirbhūta-rāgeṇa ||GAss_497||

rūpa-guṇa-hīna-hāryā bhavati laghur dhūlir anila-capaleva |
prathayati pṛghu-guṇa-neyā taruṇī taraṇir iva garimāṇam ||GAss_498||

rāge nave vijṛmbhati viraha-krama-manda-manda-mandākṣe |
sasmita-salajjam īkṣitam idam iṣṭaṃ siddham ācaṣṭe ||GAss_499||

roṣo 'pi rasavatīnāṃ na karkaśo vā cirānubandhī vā |
varṣāṇām upalo 'pi hi susnigdhaḥ kṣaṇika-kalpaś ca ||GAss_500||

rodanam etad dhanyaṃ sakhi kiṃ bahu mṛtyur api mamānarghaḥ |
svapneneva hi vihito nayana-mano-hāriṇā tena ||GAss_501||

roṣeṇaiva mayā sakhi vakro 'pi granthilo 'pi kaṭhino 'pi |
ṛjutām anīyatāyaṃ sadyaḥ svedena vaṃśa iva ||GAss_502||

rajanīm iyam upanetuṃ pitṛ-prasūḥ prathamam upatasthe |
rañjayati svayam induṃ kunāyakaṃ duṣṭa-dūtīva ||GAss_503||

iti vibhāvyākhyā-sametā ra-kāra-vrajyā ||

la-kāra-vrajyā

lagnāsi kṛṣṇa-vartmani susnigdhe varti hanta dagdhāsi |
ayam akhila-nayana-subhago nu bhukta-muktāṃ punaḥ spṛśati ||GAss_504||

lakṣmīḥ śikṣayati guṇān amūn punar durgatir vidhūnayati |
pūrṇo bhavati suvṛttas tuṣāra-rucir apacaye vakraḥ ||GAss_505||

lūnā-tantu-niruddha-dvāraḥ śūnyālayaḥ patat-patagaḥ |
pathike tasminn añcala-pihita-mukho roditīva sakhi ||GAss_506||

lagnaṃ jaghane tasyāḥ suviśāle kalita-kari-kara-krīḍe |
vapre saktaṃ dvipam iva śṛṅgāras tvāṃ vibhūṣayati ||GAss_507||

liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī na caraṇāḥ parāgeṇa |
aspṛśateva nalinyā vidagdha-madhupena madhu pītam ||GAss_508||

lagnaṃ jaghane tasyāḥ śuṣyati nakha-lakṣma mānasaṃ ca mama |
bhuktam aviśadam avedanam idam adhika-sarāga-sābādham ||GAss_509||

lajjayitum akhila-gopī-nipīta-manasaṃ madhudviṣaṃ rādhā |
ajñeva pṛcchati kathāṃ śambhor dayitārdha-tuṣṭasya ||GAss_510||

lakṣmī-niḥśvāsānala-piṇḍī-kṛta-dugdha-jaladhi-sāra-bhujaḥ |
kṣīra-nidhi-tīra-sudṛśo yaśāṃsi gāyanti rādhāyāḥ ||GAss_511||

līlāgārasya bahiḥ sakhīṣu caraṇātithau mayi priyayā |
prakaṭīkṛtaḥ prasādo dattvā vātāyane vyajanam ||GAss_512||

iti vibhāvyākhyā-sametā la-kāra-vrajyā ||

va-kāra-vrajyā

varṇa-hṛtir na lalāṭe na lulitam aṅgaṃ na cādhare daṃśaḥ |
utpalam ahāri vāri ca na spṛṣṭam upāya-catureṇa ||GAss_513||

vividhāyudha-vraṇārbuda-viṣame vakṣaḥ-sthale priyatamasya |
śrīr api vīra-vadhūr api garvotpulakā sukhaṃ svapiti ||GAss_518||

vaimukhye'pi vimuktāḥ śarā ivānyāya-yodhino vitanoḥ |
bhindanti pṛṣṭha-patitāḥ priya hṛdayaṃ mama tava śvāsāḥ ||GAss_519||

vyaktam adhunā sametaḥ khaṇḍo madirākṣi daśana-vasane te |
yan nava-sudhaika-sāre lobhini tat kim api nādrākṣam ||GAss_520||

vījayator anyonyaṃ yūnor viyutāni sakala-gātrāṇi |
san maitrīva śroṇī paraṃ nidāghe'pi na vighaṭitā ||GAss_521||

vyāroṣaṃ māninyās tamo divaḥ kāsaraṃ kalam abhūmeḥ |
baddham aliṃ ca nalinyāḥ prabhāta-sandhyāpasārayati ||GAss_522||

vakṣasi vijṛmbhamāṇe stana-bhinnaṃ truṭati kañcukaṃ tasyāḥ |
pūrva-dayitānurāgas tava hṛdi na manāg api truṭati ||GAss_523||

vyaktim avekṣya tad anyāṃ tasyām eveti viditam adhunā tu |
harmya-hari-mukham iva tvām ubhayoḥ sādhāraṇaṃ vedmi ||GAss_524||

vyajanasyeva samīpe gatāgatais tāpa-hāriṇo bhavataḥ |
añcalam iva cañcalatāṃ mama sakhyāḥ prāpitaṃ cetaḥ ||GAss_525||

vitarantī rasam antar mamārdra-bhāvaṃ tanoṣi tanu-gātri |
antaḥ-salilā sarid iva yan nivasasi bahir adṛśyāpi ||GAss_526||

vihita-vividhānubandho mānonnatayāvadhīrito mānī |
labhate kutaḥ prabodhaṃ sa jāgaritvaiva nidrāṇaḥ ||GAss_527||

vrīḍā-vimukhīṃ vīta-snehām āśaṅkya kāku-vāṅ-madhuraḥ |
premārdra-sāparādhāṃ diśati dṛśaṃ vallabhe bālā ||GAss_528||

vakṣaḥ-praṇayini sāndra-śvāse vāṅ-mātra-subhaṭi ghana-gharme |
sutanu lalāṭa-niveśita-lalāṭike tiṣṭha vijitāsi ||GAss_529||

vicarati paritaḥ kṛṣṇe rādhāyāṃ rāga-capala-nayanāyām |
daśa-dig-vedha-viśuddhaṃ viśikhaṃ vidadhāti viṣameṣuḥ ||GAss_530||

vimukhe caturmukhe śritavati cānīśa-bhāvam īśe'pi |
magna-mahī-nistāre hariḥ paraṃ stabdha-romābhūt ||GAss_532||

vāpī-kacche vāsaḥ kaṇṭaka-vṛtayaḥ sajāgarā bhramarāḥ |
ketaka-viṭapa kim etair nanu vāraya mañjarī-gandham ||GAss_533||

vicalasi mugdhe vidhṛtā yathā tathā viśasi hṛdaya-madaye me |
śaktiḥ prasūna-dhanuṣaḥ prakampa-lakṣyaṃ spṛśantīva ||GAss_534||

vihitaāsama-śara-samaro jita-gāṅgeya-cchaviḥ kṛtāṭopaḥ |
puruṣāyite virājati dehas tava sakhi śikhaṇḍīva ||GAss_535||

vṛti-vivara-nirgatasya pramadā-bimbādharasya madhu pibate |
avadhīrita-pīyūṣaḥ spṛhayati devādhirājo 'pi ||GAss_536||

vāsita-madhuni vadhūnām avataṃse mauli-maṇḍane yūnām |
vilasati sā puru-kusume madhupīva vana-prasūneṣu ||GAss_537||

vrīḍā-prasaraḥ prathamaṃ tad anu ca rasa-bhāva-puṣṭa-ceṣṭeyam |
javanī-vinirgamād anu naṭīva dayitā mano harati ||GAss_538||

vāsasi haridrayeva tvayi gaurāṅgyā niveśito rāgaḥ |
piśunena so 'panītaḥ sahasā patatā jaleneva ||GAss_539||

viṣvag-vikāsi-saurabha-rāgāndha-vyāgha-bādhanīyasya |
kvacid api kuraṅga bhavato nābhīm ādāya na sthānam ||GAss_540||

vaṭa-kuṭaja-śāla-śālmali-rasāla-bahu-sāra-sindhu-vārāṇām |
asti bhidā malayācala-sambhava-saurabhya-sāmye'pi ||GAss_541||

vinihita-kaparda-koṭiṃ cāpala-doṣeṇa śaṅkaraṃ tyaktvā |
vaṭam ekam anusarantī jāhnavi luṭhasi prayāga-taṭe ||GAss_542||

veda caturṇāṃ kṣaṇadā praharāṇāṃ saṅgamaṃ viyogaṃ ca |
caraṇānām iva kūrmī saṅkocam api prasāram api ||GAss_543||

vṛti-vivareṇa viśantī subhaga tvām īkṣituṃ sakhī dṛṣṭiḥ |
harati yuva-hṛdaya-pañjara-madhyasthā manmatheṣur iva ||GAss_544||

vipaṇitulā-sāmānye mā gaṇayainaṃ nirūpaṇe nipuṇa |
dharma-ghaṭo 'sāv adharīkaroti laghum upari nayati gurum ||GAss_545||

vāsara-gamyam anūror ambaram avanī ca vāmanaika-padam |
jaladhir api potalaṅghyaḥ satāṃ manaḥ kena tulayāmaḥ ||GAss_546||

vitata-tamo-maṣilekhālakṣmotsaṅga-sphuṭāḥ kuraṅgākṣi |
patrākṣara-nikarā iva tārā nabhasi prakāśante ||GAss_547||

vividhāṅga-bhaṅgiṣu gurur nūtana-śiṣyāṃ manobhavācāryaḥ |
vetra-latayeva bālāṃ talpe nartayati rata-rītyā ||GAss_548||

viparītam api rataṃ te sroto nadyā ivānukūlam idam |
taṭa-tarum iva mama hṛdayaṃ samūlam api vegato harati ||GAss_549||

vaibhava-bhājāṃ dūṣaṇam api bhūṣaṇa-pakṣa eva nikṣiptam |
ugṇam ātmanām adharmaṃ dveṣaṃ ca gṛṇanti kāṇādāḥ ||GAss_550||

vakrāḥ kapaṭa-snigdhāḥ malināḥ karṇāntike prasajjantaḥ |
kaṃ vañcayanti na sakhe khalāś ca gaṇikā-kaṭākṣāś ca ||GAss_551||

vidyuj-jvālā-valayita-jaladhara-piṭharodarād viniryānti |
viśadaudana-dyuti-muṣaḥ preyasi payasā samaṃ karakāḥ ||GAss_552||

vyajanādibhir upacāraiḥ kiṃ maru-pathikasya gṛhiṇi vihitair me |
tāpas tvad-ūru-kadalī-dvaya-madhye śānti-mayam eti ||GAss_553||

vaiguṇye'pi hi mahatā vinirmitaṃ bhavati karma śobhāyai |
durvaha-nitamba-mantharam api harati nitambinī-nṛtyam ||GAss_554||

vīkṣya satīnāṃ gaṇane rekhām ekāṃ tayā sva-nāmāṅkām |
santu yuvāno hasituṃ svayam evāpāri nāvaritum ||GAss_555||

vindhyācala iva dehas tava vividhāvarta-narmada-nitambaḥ |
sthagayati gatiṃ muner api sambhāvita-ravi-ratha-stambhaḥ ||GAss_556||

vṛti-bhañjana gañjana-saha nikāmam uddāma durnayārāma |
paravāṭī-śata-lampaṭa duṣṭa-vṛṣa smarasi geham api ||GAss_557||

vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ |
taj jālasya khalasya ca nijāṅka-supta-praṇāśāya ||GAss_558||

vindhya-mahīdhara-śikhare mudira-śreṇī-kṛpāṇa-mayam anilaḥ |
udyad-vidyuj-jyotiḥ pathika-vadhāyaiva śātayati ||GAss_559||

vyālambamāna-veṇī-dhuta-dhūli prathamam aśrubhir dhautam |
āyātasya padaṃ mama gehinyā tad anu salilena ||GAss_560||

vakṣaḥ-sthala-supte mama mukham upadhātuṃ na maulim ālabhase |
pīnottuṅga-stana-bhara-dūrī-bhūtaṃ rata-śrāntau ||GAss_561||

vadana-vyāpārāntarbhāvād anuraktamānayantī tvam |
dūti satī-nāśārthaṃ tasya bhujaṅgasya daṃṣṭrāsi ||GAss_562||

iti vibhāvyākhyā-sametā va-kāra-vrajyā ||

śa-kāra-vrajyā

śrīr api bhujaṅga-bhoge mohana-vijñena śīlitā yena |
so 'pi hariḥ puruṣo yadi puruṣā itare'pi kiṃ kurmaḥ ||GAss_563||

śaṅke yā sthairyamayī ślathayati bāhū manobhavasyāpi |
darpa-śilām iva bhavatīṃ kataras taruṇo vicālayati ||GAss_564||

śārdūla-nakhara-bhaṅgura kaṭhoratara-jāta-rūpa-racano 'pi |
bālānām api bālāsā yasyās tvam api hṛdi vasasi ||GAss_565||

śruta eva śruti-hāriṇi rāgotkarṣeṇa kaṇṭham adhivasati |
gīta iva tvayi madhure karoti nārtha-grahaṃ sutanuḥ ||GAss_566||

śrīḥ śrī-phalena rājyaṃ tṛṇa-rājenālpa-sāmyato labdham |
kucayoḥ samyak-sāmyād gato ghaṭaś cakravartitvam ||GAss_567||

śroṇī bhūmāv aṅke priyo bhayaṃ manasi pati-bhuje mauliḥ |
gūḍhaśvāso vadane suratam idaṃ cet tṛṇaṃ tridivam ||GAss_568||

śliṣyann iva cumbann iva paśyann iva collikhann ivātṛptaḥ |
dadhad iva hṛdayasyāntaḥ smarāmi tasyā muhur jaghanam ||GAss_569||

śirasi caraṇa-prahāraṃ pradāya niḥsāryatāṃ sa te tad api |
cakrāṅkito bhujaṅgaḥ kāliya iva sumukhi kālindyāḥ ||GAss_570||

śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi |
snehaika-vaśya bhavatā tyaktā dīpena vartir iva ||GAss_571||

śuka iva dāru-śalākā-piñjaram anudivasa-vardhamāno me |
kṛntati dayitā-hṛdayaṃ śokaḥ smara-viśikha-tīkṣṇa-mukhaḥ ||GAss_572||

śrutvākasmika-maraṇaṃ śuka-sūnoḥ sakala-kautukaika-nidheḥ |
jñāto gṛhiṇī-vinaya-vyaya āgatyaiva pathikena ||GAss_573||

śīlita-bhujaṅga-bhogā kroḍenābhuddhṛtāpi kṛṣṇena |
acalaiva kīrtyate bhūḥ kim aśakyaṃ nāma vasumatyāḥ ||GAss_574||

śyāmā vilcana-harī bāleyaṃ manasi hanta sajjantī |
lumpati pūrva-kalatraṃ dhūma-latā bhitti-citram iva ||GAss_575||

śataśo gatir āvṛttiḥ śataśaḥ kaṇṭhāvalambanaṃ śataśaḥ |
śataśo yāmīti vacaḥ smarāmi tasyāḥ pravāsa-dine ||GAss_576||

śruta-para-puṣṭa-ravābhiḥ pṛṣṭo gopībhir abhimataṃ kṛṣṇaḥ |
śaṃsati vaṃśa-stanitaiḥ stana-vinihita-locano 'numatam ||GAss_577||

śaṅkara-śirasi niveśita-padeti mā garvam udvahendu-kale |
phalam etasya bhaviṣyati tava caṇḍī-caraṇa-reṇumṛjā ||GAss_578||

śākhi-śikhare samīraṇa-dolāyita-nīḍa-nirvṛtaṃ vasati |
karmaika-śarāṇam agaṇita-bhayam aśithila-keli khaga-mithunam ||GAss_579||

śuka surata-samara-nārada hṛdaya-rahasyaika-sāra sarvajña |
guru-jana-samakṣa-mūka prasīda jambū-phalaṃ dalaya ||GAss_580||

śirasā vahasi kapardaṃ rudra ruditvāpi rajatam arjayasi |
asyāpy udarasyārdhaṃ bhajatas tava vetti kas tattvam ||GAss_581||

śrotavyaiva sudheva śvetāṃśu-kaleva dūra-dṛśyaiva |
duṣṭa-bhujaṅga-parīte tvaṃ ketaki na khalu naḥ spṛśyā ||GAss_582||

śravaṇopanīta-guṇayā samarpayantyā praṇamya kusumāni |
madana-dhanur-latayeva tvayā vaśaṃ dūti nīto 'smi ||GAss_583||

śākhoṭaka-śākhoṭaja-vaikhānasa-karaṭa-pūjya raṭa suciram |
nādara-padam iha gaṇakāḥ pramāṇa-puruṣo bhavān ekaḥ ||GAss_584||

śaśi-rekhopama-kāntes tavānya-pāṇi-grahaṃ prayātāyāḥ |
madanāsi-putrikāyā ivāṅga-śobhāṃ kadarthayati ||GAss_585||

śaithilyena bhṛtā api bhartuḥ kāryaṃ tyajanti na suvṛttāḥ |
balinākṛṣṭe bāhau valayāḥ kūjanti dhāvanti ||GAss_586||

iti vibhāvyākhyā-sametā śa-kāra-vrajyā |

ṣa-kāra-vrajyā

ṣaṭ-caraṇa-kīṭa-juṣṭaṃ parāga-ghuṇa-pūrṇam āyudhaṃ tyaktvā |
tvāṃ muṣṭimeya-madhyām adhunā śaktiṃ smaro vahati ||GAss_587||

iti vibhāvyākhyā-sametā ṣa-kāra-vrajyā |

sa-kāra-vrajyā

sā divasa-yogya-kṛtya-vyapadeśā kevalaṃ gṛhiṇī |
dvitither divasasya parā tithir iva sevyā niśi tvam asi ||GAss_588||

stana-nūtana-nakha-lekhālambī tava gharma-bindu-sandohaḥ |
ābhāti paṭṭa-sūtre praviśann iva mauktika-prasaraḥ ||GAss_589||

saubhāgya-garvam ekā karotu yūthasya bhūṣaṇaṃ kariṇī |
atyāyām avator yā madāndhayor madhyam adhivasati ||GAss_590||

sva-caraṇa-pīḍānumita-tvan-mauli-rujā-vinīta-mātsaryā |
aparāddhā subhaga tvāṃ svayam aham anunetum āyātā ||GAss_591||

snehamayān pīḍayataḥ kiṃ cakreṇāpi tailakārasya |
cālayati pārthivān api yaḥ sa kulālaḥ paraṃ cakrī ||GAss_592||

sarale na veda bhavatī bahu-bhaṅgā bahu-rasā bahu-vivartā |
gatir asatī-netrāṇāṃ premṇāṃ srotasvatīnāṃ ca ||GAss_593||

sakhi madhyāhna-dvi-gu;na-dyumaṇi-kara-śreṇi-pīḍitā chāyā |
majjitum ivāla-vāle paritas taru-mūlam āśrayati ||GAss_594||

sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ |
tan-nagara-grāma-nadīḥ pṛcchati samam āgatān anyān ||GAss_595||

sāyaṃ ravir analam asau madana-śaraṃ sa ca viyoginī-cetaḥ |
idam api tamaḥ-samūhaṃ so 'pi nabho nirbharaṃ viśati ||GAss_596||

smara-samara-samaya-pūrita-kambhu-nibho dviguṇa-pīna-gala-nālaḥ |
śīrṇa-prāsādopari jigīṣur iva kala-ravaḥ kvaṇati ||GAss_597||

sphurad-adharam aviratāśru dhvani-rodhotkampa-kucam idaṃ ruditam |
jānūpanihita-hasta-nyasta-mukhaṃ dakṣiṇa-prakṛteḥ ||GAss_598||

svayam upanītair aśanaiḥ puṣṇantī nīḍa-nirvṛtaṃ dayitam |
sahaja-prema-rasajñā subhagā-garvaṃ bakī vahatu ||GAss_599||

sva-rasena badhnatāṃ karam ādāne kaṇṭakotkarais tudatām |
piśunānāṃ panasānāṃ koṣābhogo 'py aviśvāsyaḥ ||GAss_600||

saubhāgyaṃ dākṣiṇyān nety upadiṣṭaṃ hareṇa taruṇīnām |
vāmārdham eva devyāḥ sva-vapuḥ-śilpe niveśayatā ||GAss_601||

subhaga sva-bhavana-bhittau bhavatā saṃmardya pīḍitā sutanuḥ |
sā pīḍayaiva jīvati dadhatī vaidyeṣu vidveṣam ||GAss_602||

sā guṇa-mayī svabhāva-svacchā sutanuḥ kara-grahāyattā |
bhramitā bahu-mantra-vidā bhavatā kāśmīra-māleva ||GAss_603||

sa-vrīḍa-smita-subhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī |
apasarasi sundari yathā yathā tathā spṛśasi mama hṛdayam ||GAss_604||

sakhi sukhayaty avakāśa-prāptaḥ preyān yathā tathā na gṛhī |
vātād avāritād api bhavati gavākṣānilaḥ śītaḥ ||GAss_605||

satatam aruṇita-mukhe sakhi nigirantī garalam iva girāṃ gumpham |
avagaṇitauṣadhi-mantrā bhujaṅgi raktaṃ virañjayasi ||GAss_606||

sthala-kamala-mugdha-vapuṣā sātaṅkāṅka-sthitaika-caraṇena |
āśvāsayati visinyāḥ kūle visa-kaṇṭhikā śapharam ||GAss_607||

sa-nakha-padam adhika-gauraṃ nābhī-mūlaṃ niraṃśukaṃ kṛtvā |
anayā sevita pavana tvaṃ kiṃ kṛta-malaya-bhṛgupātaḥ ||GAss_608||

sarvāṅgam arpayantī lolā suptaṃ śrameṇa śayyāyām |
alasam api bhāgyavantaṃ bhajate puruṣayiteva śrīḥ ||GAss_609||

suditaṃ tad eva yatra smāraṃ smāraṃ viyoga-duḥkhāni |
āliṅgati sā gāḍhaṃ punaḥ punar yāminī-prathame ||GAss_610||

sāntar-bhayaṃ bhujiṣyā yathā yathācarati samadhikāṃ sevām |
sāśaṅka-serṣya-sabhayā tathā tathā gehinī tasya ||GAss_611||

sundari darśayati yathā bhavad-vipakṣasya tat-sakhī kāntim |
patati tathā mama dṛṣṭis tvad-eka-dāsasya sāsūyā ||GAss_612||

svādhīnair adhara-vraṇa-nakhāṅka-patrāvalopa-dina-śayanaiḥ |
subhagā subhagety anayā sakhi nikhilā mukharitā pallī ||GAss_613||

sarita iva yasya gehe śuṣyanti viśāla-gotrajā nāryaḥ |
kṣārāsv eva sa tṛpyati jala-nidhi-laharīṣu jalada iva ||GAss_614||

sakala-kaṭakaika-maṇḍani kaṭhinī-bhūtāśaye śikhara-danti |
giribhuva iva tava manye manaḥ śilā samabhavac caṇḍi ||GAss_615||

sakhi duravagāha-gahano vidadhāno vipriyaṃ priya-jane'pi |
khala iva durlakṣyas tava vinata-mukhasyopari sthitaḥ kopaḥ ||GAss_616||

sveda-sacela-snātā sapta-padī sapta maṇḍalīr yāntī |
sa-madana-dahana-vikārā manoharā vrīḍitā namati ||GAss_617||

surasa-pravartamānaḥ saṅghāṭo 'yaṃ samāna-vṛttānām |
etyaiva bhinna-vṛttair bhaṅguritaḥ kāvya-sarga iva ||GAss_618||

sarvāsām eva sakhe paya iva surataṃ manohāri |
tasyā eva punaḥ punar āvṛttau dugdham iva madhuram ||GAss_619||

svapne'pi yāṃ na muñcasi yā te'nugrāhiṇī hṛdi-sthāpi |
duṣṭāṃ na buddhim iva tāṃ gūḍha-vyabhicāriṇīṃ vetsi ||GAss_620||

saparāvṛti carantī vāty eva tṛṇaṃ mano 'navadyāṅgi |
harasi kṣipasi taralayasi bhramayasi tolayasi pātayasi ||GAss_621||

sā bahu-lakṣaṇa-bhāvā strī-mātraṃ veti kitava tava tulyam |
koṭir varāṭikā vā dyūta-vidheḥ sarva eva paṇaḥ ||GAss_622||

sā viraha-dahana-dūnā mṛtvā mṛtvāpi jīvati varākī |
śārīva kitava bhavatānukūlitā pātitākṣeṇa ||GAss_623||

sparśād eva svedaṃ janayati na ca me dadāti nidrātum |
pirya iva jaghanāṃśukam api na nidāghaḥ kṣaṇam api kṣamate ||GAss_624||

sā bhavato bhāvanayā samaya-viruddhaṃ manobhavaṃ bālā |
nūtana-lateva sundara dohada-śaktyā phalaṃ vahati ||GAss_625||

spṛśati nakhair na ca vilikhati sicayaṃ gṛhṇāti na ca vimocayati |
na ca muñcati na ca madayati nayati niśāṃ sā na nidrāti ||GAss_626||

stana-jaghana-dvayam asyā laṅghita-madhyaḥ sakhe mama kaṭākṣaḥ |
nojjhati rodhasvatyās taṭa-dvayaṃ tīrtha-kāka iva ||GAss_627||

sa-vrīḍa-smita-manda-śvasitaṃ māṃ mā spṛśeti śaṃsantyā |
ākopam etya vātāyanaṃ pidhāya sthitaṃ priyayā ||GAss_628||

sa-kara-grahaṃ sa-ruditaṃ sākṣepaṃ sa-nakha-muṣṭi sa-jigīṣam |
tasyāḥ surataṃ surataṃ prājāpatya-kratur ato 'nyaḥ ||GAss_629||

sakhi na khalu nimalānāṃ vidadhaty abhidhānam api mukhe malināḥ |
kenāśrāvi pikānāṃ kuhūṃ vihāyetaraḥ śabdaḥ ||GAss_630||

svalpā iti rāma-balair ye nyastā nāśaye payo-rāśeḥ |
te śailāḥ sthitimanto hanta laghimnaiva bahu-mānaḥ ||GAss_631||

sā śyāmā tanvaṅgī dahatā śītopacāra-tīvreṇa |
viraheṇa pāṇḍimānaṃ nītā tuhinena dūrvaiva ||GAss_632||

sunirīkṣita-niścala-kara-vallabha-dhārā-jalokṣitā na tathā |
sotkampena mayā sakhi dṛṣṭā sā mādyati sma yathā ||GAss_633||

sakhi moghīkṛta-madane pativrate kas tavādaraṃ kurute |
nāśrauṣīr bhagavān api sa kāma-viddho haraḥ pūjyaḥ ||GAss_634||

sā mayi na dāsa-buddhir na ratir nāpi trapā na viśvāsaḥ |
hanta nirīkṣya navoḍhāṃ manye vayam apiryā jātāḥ ||GAss_635||

sucirāyāte gṛhiṇī niśi bhuktā dina-mukhe vidagdheyam |
dhavala-nakhāṅkaṃ nija-vapur akuṅkumārdraṃ na darśayati ||GAss_636||

stana-jaghanoru-praṇayī gāḍhaṃ lagno niveśita-snehaḥ |
priya kāla-pariṇatir iyaṃ virajyase yan nakhāṅka iva ||GAss_637||

sā vicchāyā niśi niśi sutanur bahu-tuhina-śītale talpe |
jvalati tvadīya-virahād oṣadhir iva himavataḥ pṛṣṭhe ||GAss_638||

sā nīrase tava hṛdi praviśati niryāti na labhate sthairyam |
sundara sakhī divasakara-bimbe tuhināṃśu-rekheva ||GAss_639||

sukumāratvaṃ kāntir nitānta-saraatvam āntarāś ca guṇāḥ |
kiṃ nāma nendulekhe śaśa-graheṇaiva tava kathitam ||GAss_640||

saurabhya-mātra-manasām āstāṃ malaya-drumasya na viśeṣaḥ |
dharmārthināṃ tathāpi sa mṛgyaḥ pūjārtham aśvatthaḥ ||GAss_641||

saṃvāhayati śayānaṃ yathopavījayati gṛhapatiṃ gṛhiṇī |
gṛha-vṛti-vivara-niveśita-dṛśas tathāśvāsanaṃ yūnaḥ ||GAss_642||

satyaṃ svalpa-guṇeṣu stabdhā sadṛśe punar bhujaṅge sā |
arpita-koṭiḥ praṇamati sundara hara-cāpa-yaṣṭir iva ||GAss_643||

sarvaṃsahāṃ mahīm iva vidhāya tāṃ bāṣpa-vāribhiḥ pūrṇām |
bhavanāntara-mayam adhunā saṅkrāntas te guruḥ premā ||GAss_644||

sambhavati na khalu rakṣā sarasānāṃ prakṛti-capala-caritānām |
anubhavati hara-śirasy api bhujaṅga-pariśīlanaṃ gaṅgā ||GAss_645||

sulabheṣu kamala-kesara-ketaka-mākanda-kunda-kusumeṣu |
vāñchati manorathāndhā madhupī smara-dhanuṣi guṇī-bhāvam ||GAss_646||

sā lajjitā sapatnī kupitā bhītaḥ priyaḥ sakhī sukhitā |
bālāyāḥ pīḍāyāṃ nidānite jāgare vaidyaiḥ ||GAss_647||

sucirāgatasya saṃvāhana-cchalenāṅgam aṅgam āliṅgya |
puṣyati ca māna-carcāṃ gṛhiṇī saphalayait cotkalikām ||GAss_648||

sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati |
vacana-paṭos tava rāgaḥ kevalam āsye śukasyeva ||GAss_649||

sāyaṃ kānta-bhujāntara-patitā rati-nīta-sakala-rajanīkā |
uṣasi dadatī pradīpaṃ sakhībhir upahasyate bālā ||GAss_650||

sā tīkṣṇa-māna-dahanā mahataḥ snehasya durlabhaḥ pākaḥ |
tvāṃ darvīm iva dūti prayāsayann asmi viśvastaḥ ||GAss_651||

sneha-kṣatir jigīṣā samaraḥ prāṇa-vyayāvadhiḥ kariṇām |
na vitanute kam anarthaṃ dantini tava yauvanodbhaṭaḥ ||GAss_652||

sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā |
jvalati sapatnī kīre jalpati mugdhe prasīdati ||GAss_653||

saṅkucitāṅgīṃ dviguṇāṃśukāṃ mano-mātra-visphuran-madanām |
dayitāṃ bhajāmi mugdhām iva tuhina tava prasādena ||GAss_654||

sakhi lagnaiva vasantī sadāśaye mahati rasa-maye tasya |
bāḍava-śikheva sindhor na manāg apy ārdratāṃ bhajasi ||GAss_655||

sakhi mihirodgamanādi-pramodam apidhāya so 'yam avasāne |
bandhyo 'vadhi-vāsara iva tuṣāra-divasaḥ kadarthayati ||GAss_656||

sura-bhavane taruṇābhyāṃ parasparākṛṣṭa-dṛṣṭi-hṛdayābhyām |
devārcanārtham udyatam anyonyasyārpitaṃ kusumam ||GAss_657||

sāyaṃ kuśeśayāntar-madhupānāṃ niryatāṃ nādaḥ |
mitra-vyasana-viṣaṇṇaiḥ kamalair ākranda iva muktaḥ ||GAss_658||

sumahati manyu-nimitte mayaiva vihite'pi vepamānoruḥ |
na sakhīnām api rudatī mamaiva vakṣaḥ-sthale patitā ||GAss_659||

subhaga vyajana-vicālana-śithila-bhujābhūd iyaṃ vayasyāpi |
udvartanaṃ na sakhyāḥ samāpyate kiñcid apagaccha ||GAss_660||

sa-vrīḍā nakha-radanārpaṇeṣu kupitā pragāḍham aciroḍhā |
bahu-yācñā-caraṇa-graha-sādhyā roṣeṇa jāteyam ||GAss_661||

sugṛhīta-malina-pakṣā laghavaḥ para-bhedinaḥ paraṃ tīkṣṇāḥ |
puruṣā api viśikhā api guṇa-cyutāḥ kasya na bhayāya ||GAss_662||

sva-kapolena prakaṭīkṛtaṃ pramattatva-kāraṇaṃ kim api |
dviradasya durjanasya ca madaṃ cakāraiva dānam api ||GAss_663||

satyaṃ patir avidagdhaḥ sā tu sva-dhiyaiva nidhuvane nipuṇā |
mārttikam ādhāya guruṃ dhanur adhigatam ekalavyena ||GAss_664||

saubhāgya-mānavān sa tvayāvadhīryāpamānam ānītaḥ |
svaṃ viraha-pāṇḍimānaṃ bhasma-snānopamaṃ tanute ||GAss_665||

sakhi mama karañja-tailaṃ bahu-sandeśaṃ praheṣyasīty uditā |
śvaśura-gṛha-gamana-militaṃ bāṣpa-jalaṃ saṃvṛṇoty asatī ||GAss_666||

sandarśayanti sundari kulaṭānāṃ tamasi vitatam avikalpe |
maulimaṇidīpa-kalikā varti-nibhā bhogino 'dhvānam ||GAss_667||

sarvaṃ vanaṃ tṛṇālyā pihitaṃ pītāḥ sitāṃśu-ravi-tārāḥ |
pradhvaṃsāḥ panthāno malinenodgamya meghena ||GAss_668||

samyag aniṣpannaḥ san yo 'rthas tvarayā svayaṃ sphuṭīkriyate |
sa vyaṅga eva bhavati prathamo vinatā-tanūja iva ||GAss_669||

sajjana eva hi vidyā śobhanāyai bhavati durjane moghā |
na vidūra-darśanatayā kaiścid upādīyate gṛdhraḥ ||GAss_670||

subhagaṃ vadati janas taṃ nija-patir iti naiṣa rocate mahyam |
pīyūṣe'pi hi bheṣaja-bhāvopanate bhavaty aruciḥ ||GAss_671||

saudha-gavākṣa-gatāpi hi dṛṣṭis taṃ sthiti-kṛta-prayatnam api |
hima-giri-śikhara-skhalitā gaṅgevairāvataṃ harati ||GAss_672||

saha-gharma-cāriṇī mama paricchadaḥ sutanu neha sandehaḥ |
na tu sukhayati tuhina-dina-cchatra-cchāyeva sajjantī ||GAss_673||

sakala-guṇaika-niketana dānava-vāsena gharaṇiruharājaḥ |
jāto 'si bhūtale tvaṃ satām anādeya-phala-kusumaḥ ||GAss_674||

sundari tāṭaṅkamayaṃ cakram ivodvahati tāvake karṇe |
nipatati nikāma-tīkṣṇaṃ kaṭākṣa-bāṇo 'rjuna-praṇayī ||GAss_675||

svādhīnaiva phala-rddhir janopajīvyatvam ucchraya-cchāyā |
sat-puṃso maru-bhūruha iva jīvana-mātram āśāsyam ||GAss_676||

santāpa-moha-kampān sampādayituṃ nihantum api jantūn |
sakhi durjanasya bhūtiḥ prasarati dūraṃ jvarasyeva ||GAss_677||

sukhayitatarāṃ na rakṣati paricaya-leśaṃ gaṇāṅganeva śrīḥ |
kuka-kāminīva nojjhati vāg-devī janma-janmāpi ||GAss_678||

sva-sadana-nikaṭe nalinīm abhinava-jāta-cchadāṃ nirīkṣyaiva |
hā gṛhiṇīti pralapaṃś cirāgataḥ sakhi patiḥ patitaḥ ||GAss_679||

saci caturānana-bhāvād vaimukhyaṃ kvāpi naiva darśayati |
ayam eka-hṛdaya eva druhiṇa iva priyatamas tad api ||GAss_680||

satyaṃ madhuro niyataṃ vakro nūnaṃ kalādharo dayitaḥ |
sa tu veda na dvitīyām akalaṅkaḥ pratipad-indur iva ||GAss_681||

sva-sthānād api vicalati majjati jaladhau ca nīcam api bhajate |
nija-pakṣa-rakṣaṇa-manāḥ sujano maināka-śaila iva ||GAss_682||

saṃvṛṇu bāṣpa-jalaṃ sakhi dṛśam uparajyāñjanena valayainām |
dayitaḥ paśyatu pallava-paṅkajayor yugapad eva rucam ||GAss_683||

sā pāṇḍu-durbalāṅgī nayasi tvaṃ yatra yāti tatraiva |
kaṭhinīva kaitava-vido hasta-graha-mātra-sādhyā te ||GAss_684||

sakhi viśva-gañjanīyā lakṣmīr iva kamala-mukhi kadaryasya |
tvaṃ pravayaso 'sya rakṣā-vīkṣaṇa-mātropayogyāsi ||GAss_685||

iti vibhāvyākhyā-sametā sa-kāra-vrajyā |

ha-kāra-vrajyā

hṛdayajñayā gavākṣe visadṛkṣaṃ kim api kūjitaṃ sakhyā |
yat kalaha-bhinna-talpā bhaya-kapaṭād eti māṃ sutanu ||GAss_686||

harati hṛdayaṃ śalākā-nihito 'ñjana-tantur eṣa sakhi mugdhe |
locana-bāṇa-mucāntar-bhrūdhanuṣā kiṇa ivollikhitaḥ ||GAss_687||

hasasi caraṇa-prahāre talpād apasārito bhuvi svapiṣi |
nāsadṛśe'pi kṛte priya mama hṛdayāt tvaṃ viniḥsarasi ||GAss_688||

hasati sapatnī śvaśrū roditi vadanaṃ ca pidadhate sakhyaḥ |
svapnāyitena tasyāṃ subhaga tvan-nāma jalpantyām ||GAss_689||

hṛdayaṃ mama pratikṣaṇa-vihitāvṛttiḥ sakhe priyāśokaḥ |
prabalo vidārayiṣyati jala-kalaśaṃ nīra-lekheva ||GAss_690||

hanta virahaḥ samantāj jvalayati durvāra-tīvra-saṃvegaḥ |
aruṇas tapana-śilām iva punar na māṃ bhasmatāṃ nayati ||GAss_691||

hṛtvā taṭini taraṅgair bhramitaś cakreṣu nāśaye nihitaḥ |
phala-dala-valkala-rahitas tvayāntarikṣe tarus tyaktaḥ ||GAss_692||

hṛta-kāñci-valli-bandhottara-jaghanād apara-bhoga-bhuktāyāḥ |
ullasati roma-rājiḥ stana-śambhor garala-lekheva ||GAss_693||

iti vibhāvyākhyā-sametā ha-kāra-vrajyā |

kṣa-kāra-vrajyā

kṣīrasya tu dayitatvaṃ yato 'pi śāntopacāram āsādya |
śailo 'ṅgāny ānamayati premṇaḥ śeṣo jvarasyeva ||GAss_694||

kṣāntam apasārito yac caraṇāv upadhāya supta evāsi |
udghāṭayasi kim ūru niḥśvāsaiḥ pulakayann uṣṇaiḥ ||GAss_695||

kṣudrodbhavasya kaṭutāṃ prakaṭayato yac chataś ca madam uccaiḥ |
madhuno laghu-puruṣasya ca garimā laghimā ca bhedāya ||GAss_696||

pūrvair vibhinna-vṛttāṃ guṇāḍhya-bhava-bhūti-bāṇa-raghukāraiḥ |
vāg-devīṃ bhajato mama santaḥ paśyantu ko doṣaḥ ||GAss_697||

sat-pātropanayocita-sat-pratibimbābhinava-vastu |
kasya na janayati harṣaṃ sat-kāvyaṃ madhura-vacanaṃ ca ||GAss_698||

ekā dhvain-dvitīyā tirbhuvana-sārā sphuṭokti-cāturyā |
pañceṣu-ṣaṭpada-hitā bhūṣā śravaṇasya sapta-śatī ||GAss_699||

kavi-samara-siṃha-nādaḥ svarānuvādaḥ sudhaika-saṃvādaḥ | vidvad-vinoda-kandaḥ sandarbho 'yaṃ mayā sṛṣṭaḥ ||GAss_700|||

udayana-balabhadrābhyāṃ saptaśatī śiṣya-sodarābhyāṃ me |
dyaur iva ravi-candrābhyāṃ prakāśitā nirmalīkṛtya ||GAss_701||

hari-caraṇāñjalim alaṃ kavi-vara-harṣāya buddhimān satatam |
kṛtāryā-sapta-śatīm etāṃ govardhanācāryaḥ ||GAss_702||

iti govardhanācārya-viracitā āryā-saptaśatī samāptā