Govardhana (c. 12th cent.):
Aryasaptasati

Based on the ed. by Ramakant Tripathi,
Varanasi : Chowkhamba Vidyabhawan, 1965
(Vidyabhawan Sanskrit Granthamala 127)

Input by Jan Brzezinski (Jagat)

Missing verses: 238-245, 480-489, 514-517, 531




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







govardhanācārya-viracitā
āryā-saptaśatī


|| śrīḥ ||
granthārambha-vrajyā

pāṇi-grahe pulakitaṃ vapur aiśaṃ bhūti-bhūṣitaṃ jayati |
aṅkurita iva mano-bhūr yasmin bhasmāvaśeṣo 'pi ||GAss_*1||

mā vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ |
prātar jayati salajjaḥ kajjala-malinādharaḥ śambhuḥ ||GAss_*2||

jayati priyā-padānte garala-graiveyakaḥ smarārātiḥ |
viṣama-viśikhe viśann iva śaraṇaṃ gala-baddha-karavālaḥ ||GAss_*3||

jayati lalāṭa-kaṭākṣaḥ śaśi-mauleḥ pakṣmalaḥ priyāgraṇatau |
dhanuṣi smareṇa nihitaḥ sa-kaṇṭakaḥ ketakeṣur iva ||GAss_*4||

jayati jaṭā-kiñjalkaṃ gaṅgā-madhu muṇḍa-valaya-bījam ayam |
gala-garala-paṅka-sambhavam abhoruham ānanaṃ śambhoḥ ||GAss_*5||

sandhyā-salilāñjalim api kaṅkaṇa-phaṇi-pīyamānam avijānan |
gaurī-mukhārpita-manā vijayā-hasitaḥ śivo jayati ||GAss_*6||

pratibimbita-gaurī-mukha-vilokanotkampa-śithila-kara-galitaḥ |
sveda-bhara-pūryamāṇaḥ śambhoḥ salilāj jalir jayati ||GAss_*7||

praṇaya-kupita-priyā-pada-lākṣā-sandhyānubandha-madhurenduḥ |
tad-valaya-kanaka-nikaṣa-grāva-grīvaḥ śivo jayati ||GAss_*8||

pūrṇa-nakhendur dviguṇita-mañjīrā prema-śṛṅkhalā jayati |
hara-śaśi-lekhā gaurī-caraṇāṅguli-madhya-gulpheṣu ||GAss_*9||

śrī-kara-pihitaṃ cakṣuḥ sukhayatu vaḥ puṇḍarīka-nayanasya |
jaghanam ivekṣitum āgatam abja-nibhaṃ nābhi-suṣireṇa ||GAss_*10||

śyāmaṃ śrī-kuca-kuṅkuma-piñjaritam uro muradviṣo jayati |
dina-mukha-nabha iva kaustubha-vibhākaro yad vibhūṣayati ||GAss_*11||

pratibimbita-priyā-tanu sa-kaustubhaṃ jayati madhubhido vakṣaḥ |
puruṣāyitam abhyasyati lakṣmīr yad vīkṣya mukuram iva ||GAss_*12||

keli-calāṅguli-lambhita-lakṣmī-nābhir muradviṣaś caraṇaḥ |
sa jayati yena kṛtā śrīr anurūpā padmanābhasya ||GAss_*13||

romāvalī murāreḥ śrīvatsa-niṣevitāgra-bhāgā vaḥ |
unnāla-nābhi-nalina-cchāyevottāpam apaharatu ||GAss_*14||

ādāya sapta-tantrocitāṃ vipañcīm iva trayīṃ gāyan |
madhuraṃ turaṅga-vadanocitaṃ harir jayati haya-mūrdhā ||GAss_*15||

sa jayati mahābāho jala-nidhi-jaṭhare ciraṃ nimagnāpi |
yenāntrair iva saha phaṇi-gaṇair balād uddhṛtā dharaṇī ||GAss_*16||

brahmāṇḍa-kumbhakāraṃ bhujagākāraṃ janārdanaṃ naumi |
sphāre yat-phaṇa-cakre dharā śarāva-śriyaṃ vahati ||GAss_*17||

caṇḍī-jaṅghā-kāṇḍaḥ śirasā caraṇa-spṛśi priye jayati |
śaṅkara-paryanta-jito vijaya-stambhaḥ smarasyeva ||GAss_*18||

unnāla-nābhi-paṅkeruha iva yenāvabhāti śambhur api |
jayati puruṣāyitāyās tad-ānanaṃ śaila-kanyāyāḥ ||GAss_*19||

aṅka-nilīna-gajānana-śaṅkākula-bāhuleya-hṛta-vasanau |
sa-smita-hara-kara-kalitau hima-giri-tanayā-stanau jayataḥ ||GAss_*20||

kaṇṭhocito 'pi huṅkṛti-mātra-nirastaḥ padāntike patitaḥ |
yasyāś candra-śikhaḥ smara-bhalla-nibho jayati sā caṇḍī ||GAss_*21||

deve'rpita-varaṇa-sraji bahumāye vahati kaiṭabhī-rūpam |
jayati surāsura-hasitā lajjā-jihmekṣaṇā lakṣmīḥ ||GAss_*22||

tān asurān api harim api taṃ vande kapaṭa-kaiṭabhī-rūpam |
yair yad bimbādhara-madhu-lubdhaiḥ pīyuṣam api mumuce ||GAss_*23||

talpī-kṛtāhir agaṇita-garuḍo hārābhihata-vidhir jayati |
phaṇa-śata-pīta-śvāso rāgāndhāyāḥ śriyaḥ keliḥ ||GAss_*24||

smerān anena hariṇā yat spṛham ākāra-vedinākalitam |
jayati puruṣāyitāyāḥ kamalāyāḥ kaiṭabhī-dhyānam ||GAss_*25||

kṛta-kānta-keli-kutuka-śrī-śīta-śvāsa-seka-nidrāṇaḥ |
ghorita-vitatāli-ruto nābhi-saroje vidhir jayati ||GAss_*26||

eka-rada dvaimātura nistriguṇa caturbhujāpi pañca-kara |
jaya ṣaṇ-mukha-nuta sapta-cchada-gandhi-madāṣṭa-tanu-tanaya ||GAss_*27||

maṅgala-kalaśa-dvaya-maya-kumbham adambhena bhajata gaja-vadanam |
yad-dāna-toya-taralais tila-tulanālambi rolambaiḥ ||GAss_*28||

yābhir anaṅgaḥ sāṅgī-kṛtaḥ striyo 'strī-kṛtāś ca tā yena |
vāmācaraṇa-pravaṇau praṇamtatau kāminī-kāmau ||GAss_*29||

vihita-ghanālaṅkāraṃ vicitra-varṇāvalī-maya-sphuraṇam |
śakrāyudham iva vakraṃ valmīka-bhuvaṃ kaviṃ naumi ||GAss_*30||

vyāsa-girāṃ niryāsaṃ sāraṃ viśvasya bhārataṃ vande |
bhūṣaṇayaiva sañjñāṃ yad aṅkitāṃ bhāratī vahati ||GAss_*31||

sati kākutstha-kulonnati-kāriṇi rāmāyaṇe kim anyena |
rohati kulyā gaṅgā-pūre kiṃ bahurase vahati ||GAss_*32||

atidīrgha-jīvi-doṣād vyāsena yaśo 'pahāritaṃ hanta |
kair nocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ ||GAss_*33||

śrī-rāmāyaṇa-bhārata-bṛhat-kathānāṃ kavīn namaskurmaḥ |
trisrotā iva sarasā sarasvatī sphurati yair bhinnā ||GAss_*34||

sākūta-madhura-komala-vilāsinī-kaṇṭha-kūjita-prāye |
śikṣa-samaye'pi mude rata-līlā-kālidāsoktī ||GAss_*35||

bhavabhūteḥ sambandhād bhūdhara-bhūr eva bhāratī bhāti |
etat-kṛta-kāruṇye kim anyathā roditi grāvā ||GAss_*36||

jātā śikhaṇḍinī prāg yathā śikhaṇḍī tathāvagacchāmi |
prāgalbhyam adhikam āptuṃ vāṇī bāṇo babhūveti ||GAss_*37||

yaṃ gaṇayati guror anu yasyās te dharma-karma saṅkucitam |
kavim aham uśanasam iva taṃ tātaṃ nīlāmbaraṃ vande ||GAss_*38||

sakala-kalāḥ kalpayituṃ prabhuḥ prabandhasya kumuda-bandhoś ca |
sena-kula-tila-bhūpatir eko rākā-pradoṣaś ca ||GAss_*39||

kāvyasyākṣara-maitrī-bhājo na ca karkaśā na ca grāmyāḥ |
śabdā api puruṣā api sādhava evārtha-bodhāya ||GAss_*40||

vaṃśe ghuṇa iva na viśati doṣo rasa-bhāvite satāṃ manasi |
rasam api tu na pratīcchati bahu-doṣaḥ sannipātīva ||GAss_*41||

viguṇo 'pi kāvya-bandhaḥ sādhūnām ānanaṃ gataḥ svadate |
phūtkāro 'pi suvaṃśair anūdyamānaḥ śrutiṃ harati ||GAss_*42||

svayam api bhūri-cchidraś cāpalam api sarvatomukhaṃ tanvan |
titaus tuṣasya piśuno doṣasya vivecane'dhikṛtaḥ ||GAss_*43||

antar-gūḍhānarthānavyañjayataḥ prasāda-rahitasya |
sandarbhasya nadasya ca na rasaḥ prītyai rasa-jñānām ||GAss_*44||

yadasevanīyam asatām amṛta-prāyaṃ suvarṇa-vinyāsam |
surasārthamayaṃ kāvyaṃ triviṣṭapaṃ vā samaṃ vidmaḥ ||GAss_*45||

sat-kavi-rasanā-śūrpī-nistuṣatara-śabda-śāli-pākena |
tṛpto dayitādharam api nādriyate kā sudhā dāsī ||GAss_*46||

akalita-śabdālaṅkṛtir anukūlā skhali-pada-niveśāpi |
abhisārikeva ramayati sūktiḥ sotkarṣa-śṛṅgārā ||GAss_*47||

adhvani pada-graha-paraṃ madayati hṛdayaṃ na vā na vā śravaṇam |
kāvyam abhijña-sabhāyāṃ mañjīraṃ keli-velāyām ||GAss_*48||

āsvādita-dayitādhara-sudhā-rasasyaiva sūktayo madhurāḥ |
akalita-rasāla-mukulo na kokilaḥ kalam udañcayati ||GAss_*49||

bālā-kaṭākṣa-sūtritam asatī-netra-tribhāga-kṛta-bhāṣyam |
kavi-māṇavakā dūtī-vyākhyātam adhīyate bhāvam ||GAss_*50||

masṛṇa-pada-gīti-gatayaḥ sajjana-hṛdayābhisārikāḥ surasāḥ |
madanādvayopaniṣado viśadā govardhanasyāryāḥ ||GAss_*51||

vāṇī prākṛta-samucita-rasā balenaiva saṃskṛtaṃ nītā |
nimnānurūpa-nīrā kalinda-kanyeva gagana-talam ||GAss_*52||

āryā-saptaśatīyaṃ pragalbha-manasām anādṛtā yeṣām |
dūtī-rahitā iva te na kāminī-manasi niviśante ||GAss_*53||

rata-rīti-vīta-vasanā priyeva śuddhāpi vāṅ-mude sarasā |
arasā sālaṅkṛtir api na rocate śālabhañjīva ||GAss_*54||

iti granthārambha-vrajyā samāptā |

**********************************************************

a-kāra-vrajyā

avadhi-dināvadhi-jīvāḥ prasīda jīvantu pathika-janajāyāḥ |
durlaṅghya-vartma-śailau stanau pidhehi prapāpāli ||GAss_1||

ativatsalā suśīlā sevā-caturā mano 'nukūlā ca |
ajani vinītā gṛhiṇī sapadi saptnī-stanodbhede ||GAss_2||

ayi kūla-nicula-mūlocchedana-duḥśīla-vīci-vācāle |
baka-vighasa-paṅka-sārā na cirāt kāveri bhavitāsi ||GAss_3||

ayi vividha-vacana-racane dadāsi candraṃ kare samānīya |
vyasana-divaseṣu dūti kva punas tvaṃ darśanīyāsi ||GAss_4||

astu mlānir loko lāñchanam apadiśatu hīyatām ojaḥ |
tad api na muñcati sa tvāṃ vasudhā-chāyām iva sudhāṃśuḥ ||GAss_5||

aticāpalaṃ vitanvann antarniviśan nikāma-kāṭhinyaḥ |
mukharayasi svayam etāṃ sad-vṛttāṃ śaṅkur iva ghaṇṭām ||GAss_6||

aṅgeṣu jīryati paraṃ khañjana-yūnor manobhava-prasaraḥ |
na punar anantar-garbhita-nidhini dharā-maṇḍale keliḥ ||GAss_7||

andhatvam andha-samaye badhiratvaṃ badhira-kāla ālambya |
śrī-keśavayoḥ praṇayī prajāpatir nābhi-vāstavyaḥ ||GAss_8||

ayi koṣa-kāra kuruṣe vanecarāṇāṃ puro guṇodgāram |
yan na vidārya vicārita-jaṭharas tvaṃ sa khalu te lābhaḥ ||GAss_9||

agaṇita-mahimā laṅghita-gurur adhanehaḥ stanandhaya-virodhī |
iṣṭākīrtis tasyās tvayi rāgaḥ prāṇa-nirapekṣaḥ ||GAss_10||

aparādhād adhikaṃ māṃ vyathayati tava kapaṭa-vacana-racaneyam |
śastrāghāto na tathā sūcī-vyadha-vedanā yādṛk ||GAss_11||

asatī-locana-mukure kim api pratiphalati yan manovarti |
sārasvatam api cakṣuḥ satimiram iva tan na lakṣayati ||GAss_12||

anya-mukhe durvādo yaḥ priya-vadane sa eva parihāsaḥ |
itarendhana-janmā yo dhūmaḥ so 'gurubhavo dhūpaḥ ||GAss_13||

ayi subhaga kutuka-taralā vicarantī saurabhānusāreṇa |
tvayi mohāya varākī patitā madhupīva viṣa-kusume ||GAss_14||

ayi mugdha-gandha-sindhura-śaṅkā-mātreṇa dantino dalitāḥ |
upabhuñjate kareṇūḥ kevalam iha mat-kuṇāḥ kariṇaḥ ||GAss_15||

ativinaya-vāmana-tanur vilaṅghate geha-dehalīṃ na vadhūḥ |
asyāḥ punar ārabhaṭīṃ kusumbhavāṭī vijānāti ||GAss_16||

antar-gatair guṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ |
sa guṇo gīter yad asau vanecaraṃ hariṇam api harati ||GAss_17||

alulita-sakala-vibhūṣāṃ prātar bālāṃ vilokya muditaṃ prāk |
priya-śirasi vīkṣya yāvakam atha niḥśvasitaṃ sapatnībhiḥ ||GAss_18||

ayi lajjāvati nibhara-niśītha-rata-niḥsahāṅgi sukha-supte |
locana-kokanada-cchadam unmīlaya suprabhātaṃ te ||GAss_19||

amilita-vadanam apīḍita-vakṣoruham atividūra-jaghanoru |
śapatha-śatena bhujābhyāṃ kevalam āliṅgito 'smi tayā ||GAss_20||

atipūjita-tāreyaṃ dṛṣṭiḥ śruti-laṅghana-kṣamā sutanu |
jina-siddhānta-sthitir iva sa-vāsanā kaṃ na mohayati ||GAss_21||

alam aviṣaya-bhaya-lajjā-vañcitam ātmānam iyam iyat samayam |
nava-paricita-dayita-guṇā śocati nālapati śayana-sakhīḥ ||GAss_22||

anurāga-vartinā tava viraheṇogreṇa sā gṛhītāṅgī |
tripura-ripuṇeva gaurī vara-tanur ardhāvaśiṣṭaiva ||GAss_23||

anya-pravaṇe preyasi viparīte srotasīva vihitāsthāḥ |
tad-gatim icchantyaḥ sakhi bhavanti viphala-śramāḥ hāsyāḥ ||GAss_24||

adhikaḥ sarvebhyo yaḥ priyaḥ priyebhyo hṛdi sthitaḥ satatam |
sa luṭhati virahe jīvaḥ kaṇṭhe'syās tvam iva sambhoge ||GAss_25||

anayana-pathe priye na vyathā yathā dṛśya eva duṣprāpe |
mlānaiva kevalaṃ niśi tapana-śilā vāsare jvalati ||GAss_26||

avibhāvyo mitre'pi sthiti-mātreṇaiva nandayan dayitaḥ |
rahasi vyapadeśād ayam arthaḥ ivārājake bhogyaḥ ||GAss_27||

aśrauṣīr aparādhān mama tathyaṃ kathaya man-mukhaṃ vīkṣya |
abhidhīyate na kiṃ yadi na māna-caurānanaḥ kitavaḥ ||GAss_28||

anyonyam anu srotasam anyad athānyat taṭāt taṭaṃ bhajatoḥ |
udite'rke'pi na māgha-snānaṃ prasamāpyate yūnoḥ ||GAss_29||

ayi cūta-valli phala-bhara-natāṅgi viṣvag-vikāsi-saurabhye |
śvapaca-ghaṭa-karparāṅkā tvaṃ kila phalitāpi viphalaiva ||GAss_30||

añjalir akāri lokair mlānim anāptaiva rañjitā jagatī |
sandhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva ||GAss_31||

agṛhītānunayāṃ mām upekṣya sakhyo gatā bataikāham |
prasabhaṃ karoṣi mayi cet tvad upari vapur adya mokṣyāmi ||GAss_32||

asthira-rāgaḥ kitavo mānī capalo vidūṣakas tvam asi |
mama sakhyāḥ patasi kare paśyāmi yathā ṛjur bhavasi ||GAss_33||

akaruṇa kātara-manaso darśita-nīrā nirantarāleyam |
tvām anu dhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ ||GAss_34||

antaḥ-kaluṣa-stambhita-rasayā bhṛṅgāranālayeva mama |
apy unmukhasya vihitā varavarṇini na tvayā tṛptiḥ ||GAss_35||

ayi sarale sarala-taror mada-mudita-dvipa-kapola-pāleś ca |
anyonya-mugdha-gandha-vyatihāraḥ kaṣaṇam ācaṣṭe ||GAss_36||

asyāḥ kara-ruha-khaṇḍita-kāṇḍa-paṭa-prakaṭa-nirgatā dṛṣṭiḥ |
paṭa-vigalita-niṣkaluṣā svadate pīyūṣa-dhāreva ||GAss_37||

asyāḥ pati-gṛha-gamane karoti mātāśru-picchilāṃ padavīm |
guṇa-garvitā punar asau hasati śanaiḥ śuṣka-rudita-mukhī ||GAss_38||

aṅke niveśya kūṇita-dṛśaḥ śanair akaruṇeti śaṃsantyāḥ |
mokṣyāmi veṇi-bandhaṃ kadā nakhair gandha-tailāktaiḥ ||GAss_39||

alam analaṅkṛti-subhage bhūṣaṇam upahāsa-viṣayam itarāsām |
kuruṣe vanaspati-latā prasūnam iva bandhya-vallīnām ||GAss_40||

abudhā ajaṅgamā api kayāpi gatyā paraṃ padam avāptāḥ |
mantriṇa iti kīrtyante naya-bala-guṭikā iva janena ||GAss_41||

atiśīla-śīta-latayā lokeṣu sakhī mṛdu-pratāpā naḥ |
kṣaṇa-vāmya-dahyamānaḥ pratāpam asyāḥ priyo veda ||GAss_42||

anyāsv api gṛhiṇīti dhyāyann abhilaṣitam āpnoti |
paśyan pāṣāṇamayīḥ pratimā iva devatātvena ||GAss_43||

anupetya nīca-bhāvaṃ bālaka parito gabhīra-madhurasya |
asyāḥ premṇaḥ pātraṃ na bhavasi sarito rasasyeva ||GAss_44||

adhivāsanam ādheyaṃ guṇa-mārgam apekṣate na ca grathanām |
kalayati yuvajana-mauliṃ ketaka-kalikā svarūpeṇa ||GAss_45||

apanīta-nikhila-tāpāṃ subhaga sva-kareṇa vinihitāṃ bhavatā |
patiśayana-vāra-pāli-jvarauṣadhaṃ vahati sā mālām ||GAss_46||

agaṇita-guṇena sundara kṛtvā cāritram apy udāsīnam |
bhavatānanya-gatiḥ sā vihitāvartena taraṇir iva ||GAss_47||

anurakta-rāmayā punar āgataye sthāpitottarīyasya |
apy eka-vāsasas tava sarva-yuvabhyo 'dhikā śobhā ||GAss_48||

ardhaḥ prāṇity eko mṛta itaro me vidhuntudasyeva |
sudhayeva priyayā pathi saṅgatyāliṅgitārdhasya ||GAss_49||

avadhīrito 'pi nidrā-miṣeṇa māhātmyam asṛṇayā priyayā |
avabodhito 'smi capalo bāṣpa-sthita-mitena talpena ||GAss_50||

ayi śabda-mātra-sāmyād āsvādita-śarkarasya tava pathika |
svalpo rasanā-cchedaḥ purato jana-hāsyatā mahatī ||GAss_51||

abhinava-yauvana-durjaya-vipakṣa-jana-hanyamānamānāpi |
sūnoḥ pitṛ-priyatvād bibharti subhagā-madaṃ gṛhiṇī ||GAss_52||

apamānitam iva samprati guruṇā grīṣmeṇa durbalaṃ śaityam |
snānotsuka-taruṇī-stana-kalaśa-nibaddhaṃ payo viśati ||GAss_53||

alasayati gātram akhilaṃ kleśaṃ mocayati locanaṃ harati |
svāpa iva preyān mama moktuṃ na dadāti śayanīyam ||GAss_54||

aṃsāvalambi-kara-dhṛta-kacam abhiṣekārdra-dhavala-nakha-rekham |
dhautādhara-nayanaṃ vapur astram anaṅgasya tava niśitam ||GAss_55||

avinihitaṃ vinihitam iva yuvasu svaccheṣu vāra-vāma-dṛśaḥ |
upadarśayanti hṛdayaṃ darpaṇa-bimbeṣu vadanam iva ||GAss_56||

atilajjayā tvayaiva prakaṭaḥ preyān akāri nibhṛto 'pi |
prāsāda-maulir upari prasarantyā vaijayanty eva ||GAss_57||

anyonya-grathanāguṇa-yogād gāvaḥ padārpaṇair bahubhiḥ |
khalam api tudanti meḍhī-bhūtaṃ madhya-stham ālambya ||GAss_58||

ananugraheṇa na tathā vyathayati kaṭu-kūjitair yathā piśunaḥ |
rudhirādānād adhikaṃ dunoti karṇe kvaṇan maśakaḥ ||GAss_59||

agre laghimā paścān mahatāpi pidhīyate na hi mahimnā |
vāmana iti trivikramam abhidadhati daśāvatāra-vidaḥ ||GAss_60||

aṅke stanandhayas tava caraṇe paricārikā priyaḥ pṛṣṭhe |
asti kim u labhyam adhikaṃ gṛhiṇi yadā śaṅkase bālām ||GAss_61||

adhara udastaḥ kūjitam āmīlitam akṣi lolito mauliḥ |
āsāditam iva cumbana-sukham asparśe'pi taruṇābhyām ||GAss_62||

atirabhasena bhujo 'yaṃ vṛti-vivareṇa praveśitaḥ sadanam |
dayitāsparśollasito nāgacchati vartmanā tena ||GAss_63||

ambara-madhya-niviṣṭaṃ tavedam aticapalam alaghu jaghana-taṭam |
cātaka iva navam abhraṃ nirīkṣamāṇo na tṛpyāmi ||GAss_64||

ayam andhakāra-sindhura-bhārākrāntāvanī-bharākrāntaḥ |
unnata-pūrvādri-mukhaḥ kūrmaḥ sandhyāsram udvamati ||GAss_65||

antarbhūto nivasati jaḍe jaḍaḥ śiśira-mahasi hariṇa iva |
ajaḍe śaśīva tapane sa tu praviṣṭo 'pi niḥsarati ||GAss_66||

agaṇita-janāpavādā tvat-pāṇi-sparśa-harṣa-taraleyam |
āyāsyato varākī jvarasya talpaṃ prakalpayati ||GAss_67||

apy eka-vaṃśa-januṣoḥ paśyata pūrṇatva-tucchatā-bhājoḥ |
jyā-kārmukayoḥ kaścid guṇa-bhūtaḥ kaścid api bhartā ||GAss_68||

abhinava-keli-klāntā kalayati bālā krameṇa gharmāmbhaḥ |
jyām arpayituṃ namitā kusumāstra-dhanur lateva madhu ||GAss_69||

asatī kulajā dhīrā prauḍhā prativeśinī yad āsaktim |
kurute sarasā ca tadā brahmānandaṃ tṛṇaṃ manye ||GAss_70||

avirala-patitāśru vapuḥ pāṇḍu snigdhaṃ tavopanītam idam |
śata-dhautam ājyam iva me smara-śara-dāha-vyathāṃ harati ||GAss_71||

antar nipatita-guñjā-guṇa-ramaṇīyaś cakāsti kedāraḥ |
nija-gopī-vinaya-vyaya-khedena vidīrṇa-hṛdaya iva ||GAss_72||

amunā hatam idam idam iti rudatī prativeśine'ṅgam aṅgam iyam |
roṣa-miṣa-dalita-lajjā gṛhiṇī darśayati pati-purataḥ ||GAss_73||

iti vibhāvyākhyā-sametā a-kāra-vrajyā ||


**********************************************************


ā-kāra-vrajyā

āntaram api bahiri va hi vyañjayituṃ rasam aśeṣataḥ satatam |
asatī sat-kavi-sūktiḥ kāca-ghaṭīti trayaṃ veda ||GAss_74||

āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi |
chāyeva tad api tāpaṃ tvam eva me harasi mānavati ||GAss_75||

ājñā kākur yācñā-kṣepo hasitaṃ ca śuṣka-ruditaṃ ca |
iti nidhuvana-pāṇḍityaṃ dhyāyaṃs tasyā na tṛpyāmi ||GAss_76||

ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase |
asamaya-mānini mugdhe mā kuru bhagnāṅkuraṃ prema ||GAss_77||

āsādya bhaṅgam anayā dyūte vihitābhirucita-keli-paṇe |
niḥsārayatākṣāniti kapaṭa-ruṣotsāritāḥ sakhyaḥ ||GAss_78||

ādaraṇīya-guṇā sakhi mahatā nihitāsi tena śirasi tvam |
tava lāghava-doṣo 'yaṃ saudha-patākeva yac calasi ||GAss_79||

ārdram api stana-jaghanān nirasya sutanu tvayaitad unmuktam |
kha-stham avāptum iva tvāṃ tapanāṃśūn aṃśukaṃ pibati ||GAss_80||

āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa |
magnāpi pariṇayāpadi jāra-mukhaṃ vīkṣya hasitaiva ||GAss_81||

āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā |
adhidevatā tvam eva śrīr iva kamalasya mama manasaḥ ||GAss_82||

āsādya dakṣiṇāṃ diśam avilambaṃ tyajati cottarāṃ taraṇiḥ |
puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva ||GAss_83||

ādāna-pāna-lepaiḥ kāścid garalopatāpa-hāriṇyaḥ |
sadasi sthitaiva siddhauṣadhi-vallī kāpi jīvayati ||GAss_84||

āndola-lola-keśīṃ cala-kāñcī-kiṅkiṇī-gaṇa-kvaṇitām |
smarasi puruṣāyitāṃ tāṃ smara-cāmara-cihna-yaṣṭim iva ||GAss_85||

ākṣipasi karṇam akṣṇā balir api baddhas tvayā tridhā madhye |
iti jita-sakala-vadānye tanu-dāne lajjase sutanu ||GAss_86||

ākṣepa-caraṇa-laṅghana-keśa-graha-keli-kutuka-taralena |
strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ ||GAss_87||

āgacchatānavekṣita-pṛṣṭhenārthī varāṭakeneva |
muṣitāsmi tena jaghanāṃ-śukam api voḍhuṃ naśaktena ||GAss_88||

ākuñcitaika-jaṅghaṃ darāvṛtordhvoru gopitārdhoru |
sutanoḥ śvasita-kramana-mad-udara-sphuṭa-nābhi śayanam idam ||GAss_89||

ādāya dhanam analpaṃ dadānayā subhaga tāvakaṃ vāsaḥ |
mugdhā rajaka-gṛhiṇyā kṛtā dinaiḥ katipayair niḥsvā ||GAss_90||

āstāṃ varam avakeśī mā doha-damasya racaya pūga-taroḥ |
etasmāt phalitād api kevalam udvegam adhigaccha ||GAss_91||

ārabdham abdhi-mathanaṃ svahastayitvā dvi-jihvam amarair yat |
ucitas tat-pariṇāmo viṣamaṃ viṣam eva yaj jātam ||GAss_92||

āvarjitālakāli śvāsotkampa-stanārpitaika-bhujam |
śayanaṃ rati-vivaśa-tanoḥ smarāmi śithilāṃśukaṃ tasyāḥ ||GAss_93||

āmrāṅkuro 'yam aruṇa-śyāmala-rucir asthi-nirgataḥ sutanu |
nava-kamaṭha-karpara-puṭān mūrdhevordhvaṃ gataḥ sphurati ||GAss_94||

ābhaṅgurāgra-bahu-guṇa-dīrghāsvāda-pradā priyā-dṛṣṭiḥ |
karṣati mano madīyaṃ hrada-mīnaṃ baḍiśa-rajjur iva ||GAss_95||

ālapa yathā yathecchasi yuktaṃ tava kitava kim apavārayasi |
strī-jāti-lāñchanam asau jīvita-raṅkā sakhī subhaga ||GAss_96||

āsvādito 'si mohād bata viditā vadana-mādhurī bhavataḥ |
madhu-lipta-kṣura rasanāc chedāya paraṃ vijānāsi ||GAss_97||

ākṛṣṭi-bhagna-kaṭakaṃ kena tava prakṛti-komalaṃ subhage |
dhanyena bhuja-mṛṇālaṃ grāhyaṃ madanasya rājyam iva ||GAss_98||

āruhya dūram agaṇita-raudra-kleśā prakāśayantī svam |
vāta-pratīcchana-paṭī vahitram iva harasi māṃ sutanu ||GAss_99||

āyāsaḥ para-hiṃsā vaitaṃsika-sārameya tava sāraḥ |
tvām apasārya vibhājyaḥ kuraṅga eṣo 'dhunaivānyaiḥ ||GAss_100||

ānayati pathika-taruṇaṃ hariṇa iha prāpayann ivātmānam |
upakalam ago 'pi komala-kalam āvalika-valanottaralaḥ ||GAss_101||

āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha |
niṣṭhura-bhāvād adhunā kaṭūni sakhi raṭati paṭaha iva ||GAss_102||

ājñā-karaś ca tāḍana-paribhava-sahanaś ca satyam aham asyāḥ |
na tu śīla-śītaleyaṃ priyetarad vaktum api veda ||GAss_103||

ādhāya dugdha-kalaśe manthānaṃ śrānta-dor-latā gopī |
aprāpta-pārijātā daive doṣaṃ niveśayati ||GAss_104||

āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedya-durvinaye |
śithilita-rati-guṇa-garvā mamāpi sā lajjitā sutanuḥ ||GAss_105||

āvartair ātarpaṇa-śobhāṃ ḍiṇḍīra-pāṇḍurair dadhatī |
gāyati mukharita-salilā priya-saṅgama-maṅgalaṃ surasā ||GAss_106||

iti vibhāvyākhyā-sametā ā-kāra-vrajyā ||

**********************************************************

i-kāra-vrajyā

iyam udgatiṃ harantī-netra-nikocaṃ ca vidadhatī purataḥ |
na vijānīmaḥ kiṃ tava vadati sapatnīva dina-nidrā ||GAss_107||

idam ubhaya-bhitti-santata-hāra-guṇāntar-gataika-kuca-mukulam |
guṭikā-dhanur iva bālā-vapuḥ smaraḥ śrayati kutukena ||GAss_108||

iha śikhari-śikharāvalambini vinoda-dara-tarala-vapuṣi taru-hariṇe |
paśyābhilaṣati patituṃ vihagī nija-nīḍa-mohena ||GAss_109||

ikṣur nadī-pravāho dyūtaṃ māna-grahaś ca he sutanu |
bhrū-latikā ca taveyaṃ bhaṅge rasam adhikam āvahati ||GAss_110||

indor ivāsya purato yad vimukhī sāpa-vāraṇā bhramasi |
tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam ||GAss_111||

iha kapaṭa-kutuka-taralita-dṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe |
tava rabhasa-taraliteyaṃ vyādha-vadhūr vāladhau valate ||GAss_112||

iha vahati bahu mahodadhivibhūṣaṇā mānagarvam iyam urvī |
devasya kamaṭhamūrteḥ na pṛṣṭhaṃ api nikhilam āpnoti ||GAss_113||

iti vibhāvyākhyā-sametā i-kāra-vrajyā ||

**********************************************************

ī-kāra-vrajyā

īrṣyā-roṣa-jvalito-nija-pati-saṅgaṃ vicintayaṃs tasyāḥ |
cyuta-vasana-jaghana-bhāvana-sāndrānandena nirvāmi ||GAss_114||

īśvara-parigrahocita-moho 'syāṃ madhupa kiṃ mudhā patasi |
kanakābhidhāna-sārā vīta-rasā kitava-kalikeyam ||GAss_115||

īṣad avaśiṣṭa-jaḍimā śiśire gata-mātra eva ciram aṅgaiḥ |
nava-yauvaneva tanvī niṣevyate nirbharaṃ vāpī ||GAss_116||

iti vibhāvyākhyā-sametā ī-kāra-vrajyā ||



**********************************************************



u-kāra-vrajyā

ullasita-bhrū-dhanuṣā tava pṛthunā locanena rucirāṅgi |
acalā api na mahāntaḥ ke cañcala-bhāvam ānītāḥ ||GAss_117||

upanīya yan nitambe bhujaṅgam uccair alambi vibudhaiḥ śrīḥ |
ekaḥ sa mandara-giriḥ sakhi garimāṇaṃ samudvahatu ||GAss_118||

ullasita-lāñchano 'yaṃ jyotsnā-varṣī sudhākaraḥ sphurati |
āsakta-kṛṣṇa-caraṇaḥ śakaṭa iva prakaṭita-kṣīraḥ ||GAss_119||

upacārānunayās te kitavasyopekṣitāḥ sakhī-vacasā |
adhunā niṣṭhuram api yadi sa vadati kalikaitavād yāmi ||GAss_120||

uṣasi parivartayantyā muktā-dāmopavītatāṃ nītam |
puruṣāyita-vaidagdhyaṃ vrīḍāvati kairna kalitaṃ te ||GAss_121||

uḍḍīnānām eṣāṃ prāsādāt taruṇi pakṣiṇāṃ paṅktiḥ |
visphurati vaijayantī-pavana-cchinnāpaviddheva ||GAss_122||

ujjāgarita-bhrāmita-dantura-dala-ruddha-madhukara-prakare |
kāñcana-ketaki mā tava vikasatu saurabhya-sambhāraḥ ||GAss_123||

ullasita-bhrūḥ kim atikrāntaṃ cintayasi nistaraṅgākṣi |
kṣudrāpacāra-virasaḥ pākaḥ premṇo guḍasyeva ||GAss_124||

uddiśya niḥsarantīṃ sakhīm iyaṃ kapaṭa-kopa-kuṭila-bhrūḥ |
evam avataṃsam ākṣipad āhata-dīpo yathā patati ||GAss_125||

udito 'pi tuhina-gahane gagana-prānte na dīpyate tapanaḥ |
kaṭhina-ghṛta-pūra-pūrṇe śarāva-śirasi pradīpa iva ||GAss_126||

udgamanopaniveśana-śayana-parāvṛtti-valana-calaneṣu |
aniśaṃ sa mohayati māṃ hṛl-lagnaḥ śvāsa iva dayitaḥ ||GAss_127||

ujjhita-saubhāgya-mada-sphuṭa-yācñānaṅga-bhītayor yūnoḥ |
akalita-manasor ekā dṛṣṭir dūtī nisṛṣṭārthī ||GAss_128||

uttama-bhujaṅga-saṅgama-nispanda-nitamba-cāpalas tasyāḥ |
mandara-girir iva vibudhair itas tataḥ kṛṣyate kāyaḥ ||GAss_129||

upanīya kalama-kuḍavaṃ kathayati sabhayaś cikitsake halikaḥ |
śoṇaṃ somārdha-nibhaṃ vadhū-stane vyādhim upajātam ||GAss_130||

unmukulitādhara-puṭe-bhūti-kaṇa-trāsa-mīlitārdhākṣi |
dhūmo 'pi neha virama-bhramaro 'yaṃ śvasitam anusarati ||GAss_131||

upari pariplavate mama bāleyaṃ gṛhiṇi haṃsa-māleva |
sarasa iva nalina-nālā tvam āśayaṃ prāpya vasasi punaḥ ||GAss_132||

utkampa-gharma-picchila-doḥ-sādhika-hasta-vicyutaś cauraḥ |
śivam āśāste sutanu-stanayos tava pañcalāñcalayoḥ ||GAss_133||

utkṣipta-bāhu-darśita-bhuja-mūlaṃ cūta-mukula mama sakhyā |
ākṛṣyamāṇa rājati bhavataḥ param ucca-pada-lābhaḥ ||GAss_134||

ucca-kuca-kumbha-nihito hṛdayaṃ cālayati jaghana-lagnāgraḥ |
atinimna-madhya-saṅkrama-dāru-nibhas taruṇi tava hāraḥ ||GAss_135||

ullasita-śīta-dīdhiti-kalopakaṇṭhe sphuranti tāraughāḥ |
kusumāyudha-vidhṛta-dhanur-nirgata-makaranda-bindu-nibhāḥ ||GAss_136||

upanīya priyam asamaya-vidaṃ ca me dagdha-mānam apanīya |
narmopakrama eva kṣaṇade dūtīva calitāsi ||GAss_137||

uttama-vanitaika-gatiḥ karīva sarasī-payaḥ sakhī-dhairyam |
āskanditoruṇā tvaṃ hastenaiva spṛśan harasi ||GAss_138||

iti vibhāvyākhyā-sametā u-kāra-vrajyā ||


**********************************************************


ū-kāra-vrajyā

ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālam acalāpi |
sarvaṃsahe kaṭhora-tvacaḥ kim aṅkena kamaṭhasya ||GAss_139||

iti vibhāvyākhyā-sametā ū-kāra-vrajyā ||


**********************************************************


ṛ-kāra-vrajyā

ṛjunā nidhehi caraṇau parihara sakhi nikhila-nāgarācāram |
iha ḍākinīti pallī-patiḥ kaṭākṣe'pi daṇḍayati ||GAss_140||

ṛṣabho 'tra gīyata iti śrutvā svara-pāragā vayaṃ prāptāḥ |
ko veda goṣṭham etad go-śāntau vihita-bahu-mānam ||GAss_141||

iti vibhāvyākhyā-sametā ṛ-kāra-vrajyā ||


**********************************************************


e-kāra-vrajyā

eko haraḥ priyādhara-guṇa-vedī diviṣado 'pare mūḍhāḥ |
viṣam amṛtaṃ vā samam iti yaḥ paśyan garalam eva papau ||GAss_142||

eṣyati mā punar ayam iti gamane yad amaṅgalaṃ mayākāri |
adhunā tad eva kāraṇam avasthitau dagdha-geha-pateḥ ||GAss_143||

ekaikaśo yuva-janaṃ vilaṅghamānākṣa-nikaram iva taralā |
viśrāmyati subhaga tvām aṅgulir āsādya merum iva ||GAss_144||

ekaḥ sa eva jīvati svahṛdaya-śūnyo 'pi sahṛdayo rāhuḥ |
yaḥ sakala-laghima-kāraṇam udaraṃ na bibharti duṣpūram ||GAss_145||

ekena cūrṇa-kuntalam apareṇa kareṇa cibukam unnamayan |
paśyāmi bāṣpa-dhauta-śruti nagara-dvāri tad-vadanam ||GAss_146||

ekaṃ jīvana-mūlaṃ cañcalam api tāpayantam api satatam |
antar vahati varākī sā tvāṃ nāseva niḥśvāsam ||GAss_147||

ekaṃ vadati mano mama yāmi na yāmīti hṛdayam aparaṃ me |
hṛdaya-dvayam ucitaṃ tava sundari hṛta-kānta-cittāyāḥ ||GAss_148||

eraṇḍa-pattra-śayanā janayantī svedam alaghu-jaghana-taṭā |
dhūli-puṭīva milantī smara-jvaraṃ harati halika-vadhūḥ ||GAss_149||

iti vibhāvyākhyā-sametā e-kāra-vrajyā ||


**********************************************************


ka-kāra-vrajyā

keli-nilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate |
itthaṃ gṛhiṇīm arye stuvati prativeśinā hasitam ||GAss_150||

kāla-krama-kamanīya-kroḍeyaṃ ketakīti kāśaṃsā |
vṛddhir yathā yathā syās tathā tathā kaṇṭakotkarṣaḥ ||GAss_151||

kṛtakasvāpa madīya-śvāsa-dhvani-datta-karṇa kiṃ tīvraiḥ |
vidhyasi māṃ niḥśvāsaiḥ smaraḥ śaraiḥ śabda-vedhīva ||GAss_152||

kva sa nirmoka-dukūlaḥ kvālaṅkaraṇāya phaṇi-maṇi-śreṇī |
kāliya-bhujaṅga-gamanād yamune viśvasya gamyāsi ||GAss_153||

kiñcin na bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ |
mayi pada-patite kevalam akāri śuka-pañjaro vimukhaḥ ||GAss_154||

kṛta-hasita-hasta-tālaṃ manmatha-taralair vilokitāṃ yuvabhiḥ |
kṣiptaḥ kṣipto nipatann aṅge nartayati bhṛṅgas tām ||GAss_155||

kamala-mukhi sarvatomukha-nivāraṇaṃ vidadhad eva bhūṣayati |
rodho 'ruddha-svarasās taraṅgiṇīs tarala-nayanāś ca ||GAss_156||

kitava prapañcitā sā bhavatā mandākṣa-manda-sañcārā |
bahu-dāyair api samprati pāśakasārīva nāyāti ||GAss_157||

kaḥ ślāghanīya-janmā māgha-niśīthe'pi yasya saubhāgyam |
prāleyānila-dīrghaḥ kathayati kāñcī-ninādo 'yam ||GAss_158||

kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma |
sā giriśa-bhuja-bhujaṅgama-pheṇopadhānādya nidrāti ||GAss_159||
kṛtrima-kanakeneva premṇā muṣitasya vāra-vanitābhiḥ |
laghur iva vitta-vināśa-kleśo jana-hāsyatā mahatī ||GAss_160||

kiṃ parva-divasam ārjita-dantoṣṭhi nijaṃ vapur na maṇḍayasi |
sa tvāṃ tyajati na parvasv api madhurām ikṣu-yaṣṭim iva ||GAss_161||

kaṣṭaṃ sāhasa-kāriṇi tava nayanārdhena so 'dhvani spṛṣṭaḥ |
upavītād api vidito na dvija-dehas tapasvī te ||GAss_162||

kleśe'pi tanyamāne militeyaṃ māṃ pramodayaty eva |
raudre'nabhre'pi nabhaḥ-surāpagā-vāri-vṛṣṭir eva ||GAss_163||

kūpa-prabhavāṇāṃ param ucitam apāṃ paṭṭa-bandhanaṃ manye |
yāḥ śakyante labdhuṃ na pārthivenāpi viguṇena ||GAss_164||

kararuha-śikhā-nikhāta bhrāntvā viśrānta rajani-duravāpa |
ravir iva yantrollikhitaḥ kṛśo 'pi lokasya harasi dṛśam ||GAss_165||

kiṃ karavāṇi divā-niśam api lagnā sahaja-śītala-prakṛtiḥ |
hanta sukhayāmi na priyam ātmānam ivātmanaś chāyā ||GAss_166||

keśaiḥ śiraso garimā maraṇaṃ pīyūṣa-kuṇḍa-pātena |
dayita-vahanena vakṣasi yadi bhāras tad idam acikitsyam ||GAss_167||

kiñcit karkaśatām anu rasaṃ pradāsyan nisarga-madhuraṃ me |
ikṣor iva te sundari mānasya granthir api kāmyaḥ ||GAss_168||

kena giriśasya dattā buddhir bhujagaṃ jaṭāvane'rpayitum |
yena rati-rabhasa-kāntā-kara-cikurākarṣaṇaṃ muṣitam ||GAss_169||

kara-caraṇa-kāñci-hāra-prahāram avacintya bala-gṛhīta-kacaḥ |
praṇayī cumbati dayitā-vadanaṃ sphurad-adharam aruṇākṣam ||GAss_170||

kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api |
sundari harītakīm anu paripītā vāridhāreva ||GAss_171||

kajjala-tilaka-kalaṅkita-mukha-candre galita-salila-kaṇa-keśi |
nava-viraha-dahana-tūlo jīvayitavyas tvayā katamaḥ ||GAss_172||

kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ |
tṛṇa-mātra-jīvanā api kariṇo dāna-dravārdra-karāḥ ||GAss_173||

kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam |
tad atha darśayati yathāriṣṭaḥ kaṇṭhe'munā jagṛhe ||GAss_174||

kātaratā-kekarita-smara-lajjā-roṣa-masṛṇa-madhurākṣī |
yoktuṃ na moktum athavā valate'sāv artha-labdha-ratiḥ ||GAss_175||

ketaka-garbhe gandhādareṇa dūrād amī drutam upetāḥ |
madana-syandana-vājita iva madhupā dhūlim ādadate ||GAss_176||

ko vakrimā guṇāḥ ke kā kāntiḥ śiśira-kiraṇa-lekhānām |
antaḥ praviśya yāsām ākrāntaṃ paśu-viśeṣeṇa ||GAss_177||

kṛta-vividha-mathana-yatnaḥ parābhāvāya prabhuḥ surāsurayoḥ |
icchati saubhāgyam adāt svayaṃvareṇa śriyaṃ viṣṇuḥ ||GAss_178||

kiṃ putri gaṇḍa-śaila-bhrameṇa nava-nīradeṣu nidrāsi |
anubhava capalāvilasita-garjita-deśāntara-bhrāntīḥ ||GAss_179||

kāntaḥ padena hata iti saralām aparādhya kiṃ prasādayatha |
so 'py evam eva sulabhaḥ pada-prahāraḥ prasādaḥ kim ||GAss_180||

karṇa-gateyam amoghā dṛṣṭis tava śaktir indra-dattā ca |
sā nāsādita-vijayā kvacid api nāpārtha-patiteyam ||GAss_181||

kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa |
kāmo 'pi tatra sāyakam akīrti-śaṅkī na sandhatte ||GAss_182||

ko veda mūlyam akṣa-dyūte prabhuṇā paṇīkṛtasya vidhoḥ |
prativijaye yat pratipaṇam adharaṃ ghara-nandinī vidadhe ||GAss_183||

kupitāṃ caraṇa-praharaṇa-bhayena muñcāmi na khalu caṇḍi tvām |
alir anila-capala-kisalaya-tāḍana-sahano latāṃ bhajate ||GAss_184||

kopākṛṣṭa-bhrū-smara-śarāsane saṃvṛṇu priye patataḥ |
chinna-jyā-madhupān iva kajjala-malināśru-jala-bindūn ||GAss_185||

kāmenāpi na bhettuṃ kim u hṛdayam apāri bāla-vanitānām |
mūḍha-viśikha-prahārocchūnam ivābhāti yad-vakṣaḥ ||GAss_186||

kiṃ para-jīvair dīvyasi vismaya-madhurākṣi gaccha sakhi dūram |
ahim adhicatvaram uraga-grāhī khelayatu nirvighnaḥ ||GAss_187||

kara-caraṇena praharati yathā yathāṅgeṣu kopa-taralākṣī |
roṣayati paruṣa-vacanais tathā tathā preyasīṃ rasikaḥ ||GAss_188||

kas tāṃ nindati lumpati kaḥ smara-phalakasya varṇakaṃ mugdhaḥ |
ko bhavati ratna-kaṇṭakam amṛte kasyārucir udeti ||GAss_189||

kopavati pāṇi-līlā-cañcala-cūtāṅkure tvayi bhramati |
kara-kampita-karavāle smara iva sā mūrcchitā sutanuḥ ||GAss_190||

kaulīnyādalamenāṃ bhajāmi nakulaṃ smaraḥ pramāṇayati |
tad-bhāvanena bhajato mama gotra-skhalanam anivāryam ||GAss_191||

kuta iha kuraṅga-śāvaka kedāre kalam amañjarīṃ tyajasi |
tṛṇa-bāṇas tṛṇa-dhanvā tṛṇa-ghaṭitaḥ kapaṭa-puruṣo 'yam ||GAss_192||

iti vibhāvyākhyā-sametā ka-kāra-vrajyā ||


**********************************************************


kha-kāra-vrajyā

khala-sakhyaṃ prāṅ madhuraṃ vayo 'natarāle nidāgha-dinam ante |
ekaādi-madhya-pariṇati-ramaṇīyā sādhu-jana-maitrī ||GAss_193||

iti vibhāvyākhyā-sametā kha-kāra-vrajyā ||


**********************************************************


ga-kāra-vrajyā

guṇam adhigatam api dhanavān na cirān nāśayati rakṣati daridraḥ |
majjayati rajjum ambhasi pūrṇaḥ kumbhaḥ sakhi na tucchaḥ ||GAss_194||

gurur api laghūpanīto na nimajjati niyatam āśaye mahataḥ |
vānakaropanītaḥ śailo makarālayasyeva ||GAss_195||

gaurī-pater garīyo garalaṃ gatvā gale jīrṇam |
jīryati karṇe mahatāṃ durvādo nālpam api viśati ||GAss_196||

gṛhapati-purato jāraṃ kapaṭa-kathā-kathita-manmathāvastham |
prīṇayati pīḍayati ca bālā niḥśvasya niḥśvasya ||GAss_197||

gati-gañjita-vara-yuvatiḥ karī kapolau karotu mada-malinau |
mukha-bandha-mātra-sindhura labodara kiṃ madaṃ vahasi ||GAss_198||

gehinyāḥ śṛṇvantī gotra-skhalitāparādhato mānam |
snigdhāṃ priye sa-garvāṃ sakhīṣu bālā dṛśaṃ diśati ||GAss_199||

grīṣṃa-maye samaye'smin vinirmitaṃ kalaya keli-vana-mūle |
alam ālavāla-valaya-cchalena kuṇḍalitam iva śaityam ||GAss_200||

guṇa-baddha-caraṇa iti mā līlā-vihagaṃ vimuñca sakhi mugdhe |
asmin valayita-śākhe kṣaṇena guṇa-yantraṇaṃ truṭati ||GAss_201||

guru-garji-sāndra-vidyud-bhaya-mudrita-karṇa-cakṣuṣāṃ purataḥ |
bālā cumbati jāraṃ vajrād adhiko hi madaneṣuḥ ||GAss_202||

gṛhiṇī-guṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ |
mānaḥ prabhutā vāmyaṃ vibhūṣaṇaṃ vāma-nayanānām ||GAss_203||

guṇam āntaram aguṇaṃ vā lakṣmīr gaṅgā ca veda hari-harayoḥ |
ekā pade'pi ramate na vasati nihitā śirasy aparā ||GAss_204||

gatvā jīvita-saṃśayam abhyastaḥ soḍhum aticirād virahaḥ |
akaruṇaḥ punar api ditsasi surata-durabhyāsam asmākam ||GAss_205||

gotra-skhalita-praśne'py uttaram atiśīla-śītalaṃ dattvā |
niḥśvasya mogha-rūpe sva-vapuṣi nihitaṃ tayā cakṣuḥ ||GAss_206||

gandha-grāhiṇi śālonmīlita-niryāsa-nihita-nikhilāṅgi |
upabhukta-mukta-bhūruha-śate'dhunā bhramari na bhramasi ||GAss_207||

guruṣu militeṣu śirasā praṇamasi laghuṣūnnatā sameṣu samā |
ucitajñāsi tule kiṃ tulayasi guñjā-phalaiḥ kanakam ||GAss_208||

gehinyā hriyamāṇaṃ nirudhyamānaṃ navoḍhayā purataḥ |
mama naukā-dvitayārpita-guṇa iva hṛdayaṃ dvidhā bhavati ||GAss_209||

guṇa ākarṣaṇa-yogyo dhanuṣa ivaiko 'pi lakṣa-lābhāya |
lūtātantubhir iva kiṃ guṇair vimardāsahair bahubhiḥ ||GAss_210||

gāyati gīte vaṃśe vādayati sa vipañcīṣu |
pāṭhayati pañjara-śukaṃ tava sandeśākṣaraṃ rāmā ||GAss_211||

gaṇayati na madhu-vyayam ayam aviratam āpibatu madhukaraḥ kumudam |
saubhāgya-mānavān param asūyati dyu-maṇaye candraḥ ||GAss_212||

guṇa-vidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te |
hṛtam amunā mālāyāḥ samīraṇeneva saurabhyam ||GAss_213||

guru-sadane nedīyasi caraṇa-gate mayi ca mūkayāpi tayā |
nūpuram apāsya padayoḥ kiṃ na priyam īritaṃ priyayā ||GAss_214||

granthilatayā kim ikṣoḥ kim apabhraṃśena bhavati gītasya |
kim anārjavena śaśinaḥ kiṃ dāridryeṇa dayitasya ||GAss_215||

gehinyā cikura-graha-samaya-sasītkāra-mīlita-dṛśāpi |
bālā-kapola-pulakaṃ vilokya nihito 'smi śirasi padā ||GAss_216||

guru-pakṣma jāgarāruṇa-ghūrṇat-tāraṃ kathañcid api valate |
nayanam idaṃ sphuṭa-nakha-pada-niveś a-kṛta-kopa-kuṭila-bhru ||GAss_217||

iti vibhāvyākhyā-sametā ga-kāra-vrajyā ||


**********************************************************


gha-kāra-vrajyā

ghaṭita-jaghanaṃ nipīḍita-pīnoru nyasta-nikhila-kuca-bhāram |
āliṅganty api bālā vadaty asau muñca muñceti ||GAss_218||

ghaṭita-palāśa-kapāṭaṃ niśi niśi sukhino hi śerate padmāḥ |
ujjāgareṇa kairava kati śakyā rakṣituṃ lakṣmīḥ ||GAss_219||

ghūrṇanti vipralabdhāḥ snehāpāyāt pradīpa-kalikāś ca |
prātaḥ prasthita-pāntha-strī-hṛdayaṃ sphuṭati kamalaṃ ca ||GAss_220||

iti vibhāvyākhyā-sametā gha-kāra-vrajyā ||


**********************************************************


ca-kāra-vrajyā

capalasya palita-lāñchita-cikuraṃ dayitasya maulim avalokya |
khedocite'pi samaye saṃmadam evādade gṛhiṇī ||GAss_221||

caṇḍi prasāritena spṛśan bhujenāpi kopanāṃ bhavatīm |
tṛpyāmi paṅkilām iva piban nadīṃ nalina-nālena ||GAss_222||

capala-bhujaṅgī-bhuktojjhita śītala-gandhavaha niśi bhrānta |
aparāśāṃ pūrayituṃ pratyūṣa-sadāgate gaccha ||GAss_223||

cira-pathika drāghima-milad-alaka-latā-śaivalāvali-grathilā |
kara-toyeva mṛgākṣyā dṛṣṭir idānīṃ sadānīrā ||GAss_224||

caṇḍi dara-capala-cela-vyaktoru-vilokanaika-rasikena |
dhūli-bhayād api na mayā caraṇa-hṛtau kuñcitaṃ cakṣuḥ ||GAss_225||

cala-kuṇḍala-calad-alaka-skhalad-urasija-vasana-sajjad-ūru-yugam |
jaghana-bhara-klama-kūṇita-nayanam idaṃ harati gatam asyāḥ ||GAss_226||

caraṇaiḥ parāga-saikatam aphalam idaṃ likhasi madhupa ketakyāḥ |
iha vasati kānti-sāre nāntaḥ-salilāpi madhu-sindhuḥ ||GAss_227||

cira-kāla-pathika śaṅkā-taraṅgitākṣaḥ kim īkṣase mugdha |
tvan-nistriṃśāśleṣa-vraṇa-kiṇarājīyam etasyāḥ ||GAss_228||

capalāṃ yathā madāndhaś chāyāmayam ātmanaḥ karo hanti |
āsphālayati karaṃ pratigajas tathāyaṃ puro ruddhaḥ ||GAss_229||

cumbana-lolupa-mad-adhara-hṛta-kāśmīraṃ smaran na tṛpyāmi |
hṛdaya-dviradālāna-stambhaṃ tasyās tad-ūru-yugam ||GAss_230||

cikura-visāraṇa-tiryaṅ-nata-kaṇṭhī vimukha-vṛttir api bālā |
tvām iyam aṅguli-kalpita-kacāvakāśā vilokayati ||GAss_231||

cumbana-hṛtāñjanārghaṃ sphuṭa-jāgara-rāgam īkṣaṇaṃ kṣipasi |
kim uṣasi viyoga-kātaram asameṣur ivārdha-nārācam ||GAss_232||

iti vibhāvyākhyā-sametā ca-kāra-vrajyā ||


**********************************************************


cha-kāra-vrajyā

chāyā-grāhī candraḥ kūṭatvaṃ satatam ambujaṃ vrajati |
hitvobhayaṃ sabhāyāṃ stauti tavaivānanaṃ lokaḥ ||GAss_233||

chāyā-mātraṃ paśyann adhomukho 'py udgatena dhairyeṇa |
tudati mama hṛdaya-nipuṇā rādhā-cakraṃ kirītīva ||GAss_234||

iti vibhāvyākhyā-sametā cha-kāra-vrajyā ||


**********************************************************


ja-kāra-vrajyā

jala-bindavaḥ katipaye nayanād gamanodyame tava skhalitāḥ |
kānte mama gantavyā bhūr etair eva picchilitā ||GAss_235||

jṛmbhottambhita-dor-yuga-yantrita-tāṭaṅka-pīḍita-kapolam |
tasyāḥ smarāmi jala-kaṇa-lulitāñjanam alasa-dṛṣṭi mukham ||GAss_236||

jāgaritvā puruṣaṃ paraṃ vane sarvato mukhaṃ harasi |
ati śarad-anurūpaṃ tava śīlam idaṃ jāti-śālinyāḥ ||GAss_237||

iti vibhāvyākhyā-sametā ja-kāra-vrajyā ||


**********************************************************


jha-kāra-vrajyā

jhaṅkṛta-kaṅkaṇa-pāṇi-kṣepaiḥ stambhāvalambanair maunaiḥ |
śobhayasi śuṣka-ruditair api sundari mandira-dvāram ||GAss_246||


iti vibhāvyākhyā-sametā jha-kāra-vrajyā ||


**********************************************************


ḍha-kāra-vrajyā

ḍhakkām āhatya madaṃ vitanvate kariṇa iva ciraṃ puruṣāḥ |
strīṇāṃ kariṇīnām iva madaḥ punaḥ sva-kula-nāśāya ||GAss_247||

iti vibhāvyākhyā-sametā ḍha-kāra-vrajyā ||


**********************************************************


ta-kāra-vrajyā

tāṃ tāpayanti manmatha-bāṇās tvāṃ prīṇayanti bata subhaga |
tapana-karās tapana-śilāṃ jvalayanti vidhuṃ madhurayanti ||GAss_248||

tava sutanu sānumatyā bahu-dhātu-janita-nitamba-rāgāyāḥ |
giri-vara-bhuva iva lābhenāpnomi dvy-aṅgulena divam ||GAss_249||

tyakto muñcati jīvanam ujjhati nānugrahe'pi lolutvam |
kiṃ prāvṛṣeva padmākarasya karaṇīyam asya mayā ||GAss_250||

tvad-virahāpadi pāṇḍus tanvaṅgī chāyayaiva kevalayā |
haṃsīva jyotsnāyāṃ sā subhaga pratyabhijñeyā ||GAss_251||

tvayi viniveśita-cittā subhaga gatā kevalena kāyena |
ghana-jāla-ruddha-mīnā nadīva sā nīra-mātreṇa ||GAss_252||

tvayi saṃsaktaṃ tasyāḥ kaṭhoratara hṛdayam asama-śara-taralam |
māruta-calam añcalam iva kaṇṭaka-samparkataḥ sphuṭitam ||GAss_253||

tvam asūryaṃpaśyā sakhi padam api na vināpavāraṇaṃ bhramasi |
chāye kim iha vidheyaṃ muñcanti na mūrtimantas tvām ||GAss_254||

tava virahe vistārita-rajanau janitendu-candana-dveṣe |
visinīva māgha-māse vinā hutāśane sā dagdhā ||GAss_255||

taruṇi tvac-caraṇāhati-kusumita-kaṅkelli-koraka-prakaram |
kuṭila-caritā sapatnī na pibati bata śoka-vikalāpi ||GAss_256||

talpe prabhur iva gurur iva manasija-tantre śrame bhujiṣyeva |
gehe śrīr iva guru-jana-purato mūrteva sā vrīḍā ||GAss_257||

tvam alabhyā mama tāvan moktum aśaktasya saṃmukhaṃ vrajataḥ |
chāyevāpasarantī bhittyā na nivāryase yāvat ||GAss_258||

tapasā kleśita eṣa prauḍha-balo na khalu phālgune'py āsīt |
madhunā pramattam adhunā ko madanaṃ mihiram iva sahate ||GAss_259||

tvad-gamana-divasa-gaṇa-nāvalakṣa-rekhābhir aṅkitā subhaga |
gaṇḍa-sthalīva tasyāḥ pāṇḍuritā bhavana-bhittir api ||GAss_260||

tasyāgrāmyasyāhaṃ sakhi vakra-snigdha-madhurayā dṛṣṭyā |
viddhā tad-eka-neyā potriṇa iva daṃṣṭrayā dharaṇī ||GAss_261||

tvayi kugrāma-vaṭa-druma vaiśravaṇo vasatu vā lakṣmīḥ |
pāmara-kuṭhāra-pātāt kāsara-śirasaiva te rakṣā ||GAss_262||

tava mukhara vadana-doṣaṃ sahamānā moktum akṣamā sutanuḥ |
sā vahati viṭa bhavantaṃ ghuṇamantaḥ śālabhañjīva ||GAss_263||

tṛṇa-mukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śavarāḥ |
yaśasaiva jīvitam idaṃ tyaja yojita-śṛṅga-saṅgrāmaḥ ||GAss_264||

tripura-ripor iva gaṅgā mama mānini janita-madana-dāhasya |
jīvanam arpita-śiraso dadāsi cikura-graheṇaiva ||GAss_265||

tvat-saṅkathāsu mukharaḥ saninda-sānanda-sāvahittha iva |
sa khalu sakhīnāṃ nibhṛtaṃ tvayā kṛtārthīkṛtaḥ subhagaḥ ||GAss_266||

tvayi sarpati pathi dṛṣṭiḥ sundara vṛti-vivara-nirgatā tasyāḥ |
dara-tarala-bhinna-śaivala-jālā śapharīva visphurati ||GAss_267||

te sutanu śūnya-hṛdayā ye śaṅkhaṃ śūnya-hṛdayam abhidadhati |
aṅgīkṛta-kara-pattro yas tava hasta-grahaṃ kurute ||GAss_268||

te śreṣṭhinaḥ kva samprati śakra-dhvaja yaiḥ kṛtas tavocchrāyaḥ |
īṣāṃ vā meḍhiṃ vādhunātanās tvāṃ vidhitsanti ||GAss_269||

tānavam etya chinnaḥ paropahita-rāga-madana-saṅghaṭitaḥ |
karṇa iva kāminīnāṃ na śobhate nirbharaḥ premā ||GAss_270||

tasmin gatārdra-bhāve vīta-rase śuṇṭhi-śakala iva puruṣe |
api bhūti-bhāji maline nāgara-śabdo viḍambāya ||GAss_271||

tamasi ghane viṣame pathi jambukam ulkā-mukhaṃ prapannāḥ smaḥ |
kiṃ kurmaḥ so 'pi sakhe sthito mukhaṃ mudrayitvaiva ||GAss_272||

tvām abhilaṣato mānini mama garima-guṇo 'pi doṣatāṃ yātaḥ |
paṅkila-kūlāṃ taṭinīṃ yiyāsataḥ sindhur asy eva ||GAss_273||

timire'pi dūra-dṛśyā kaṭhināśleṣe ca rahasi mukharā ca |
śaṅkha-maya-valaya-rājī gṛha-pati-śirasā saha sphuṭatu ||GAss_274||

tava vṛttena guṇena ca samucita-sampanna-kaṇṭha-luṭhanāyāḥ |
hāra-sraja iva sundari kṛtaḥ punar nāyakas taralaḥ ||GAss_275||

iti vibhāvyākhyā-sametā ta-kāra-vrajyā ||


**********************************************************


da-kāra-vrajyā

darśana-vinīta-mānā gṛhiṇī harṣollasat-kapola-talam |
cumbana-niṣedha-miṣato vadanaṃ pidadhāti pāṇibhyām ||GAss_276||

deha-stambhaḥ skhalanaṃ śaithilyaṃ vepathuḥ priya-dhyānam |
pathi pathi gaganāśleṣaḥ kāmini kas te'bhisāra-guṇaḥ ||GAss_277||

drāghayatā divasāni tvadīya-viraheṇa tīvra-tāpena |
grīṣmeṇeva nalinyā jīvanam alpīkṛtaṃ tasyāḥ ||GAss_278||

durjana-sahavāsād api śīlotkarṣaṃ na sajjanas tyajati |
pratiparva-tapana-vāsī niḥsṛta-mātraḥ śaśī śītaḥ ||GAss_279||

dayita-prahitāṃ dūtīm ālambya kareṇa tamasi gacchantī |
sveda-cyuta-mṛganābhir dūrād gaurāṅgi dṛśyāsi ||GAss_280||

dayitā-guṇaḥ prakāśaṃ nītaḥ svasyaiva vadana-doṣeṇa |
pratidina-vidalita-vāṭī-vṛti-gahṭanaiḥ khidyase kim iti ||GAss_281||

dākṣiṇyān mradimānaṃ dadhataṃ mā bhānum enam avamaṃsthāḥ |
raudrīm upāgate'smin kaḥ kṣamate dṛṣṭim api dātum ||GAss_282||

dṛṣṭyaiva viraha-kātara-tārakayā priya-mukhe samarpitayā |
yānti mṛga-vallabhāyāḥ pulinda-bāṇārditāḥ prāṇāḥ ||GAss_283||

dūra-sthāpita-hṛdayo gūḍha-rahasyo nikāmam āśaṅkaḥ |
āśleṣo bālānāṃ bhavati khalānāṃ ca sambhedaḥ ||GAss_284||

dvāre guravaḥ koṇe śukaḥ sakāśe śiśur gṛhe sakhyaḥ |
kālāsaha kṣamasva priya prasīda prayāta-mahaḥ ||GAss_285||

dadhi-kaṇa-muktā-bharaṇa-śvāsottuṅga-stanārpaṇa-manojñam |
priyam āliṅgati gopī manthana-śrama-mantharair aṅgaiḥ ||GAss_286||

dalitodvegena sakhi priyeṇa lagnena rāgam āvahatā |
mohayatā śayanīyaṃ tāmbūleneva nītāsmi ||GAss_287||

dṛṣṭam adṛṣṭa-prāyaṃ dayitaṃ kṛtvā prakāśitas tanayā |
hṛdayaṃ kareṇa tāḍitam atha mithyā vyañjita-trapayā ||GAss_288||

darśita-yamunocchrāye bhrū-vibhrama-bhāji valati tava nayane |
kṣipta-hale haladhara iva sarvaṃ puramarjitaṃ sutanu ||GAss_289||

dayita-prārthita-durlabha-mukha-madirā-sāraseka-sukumāraḥ |
vyathayati virahe bakulaḥ kva paricayaḥ prakṛti-kaṭhinānām ||GAss_290||

dvitrair eṣyāmi dinair iti kiṃ tad vacasi sakhi tavāśvāsaḥ |
kathayati cira-pathikaṃ taṃ dūra-nikhāto nakhāṅkas te ||GAss_291||

dayita-sparśonmīlita-dharma-jala-skhalita-caraṇa-khalākṣe |
garva-bhara-mukharite sakhi tac-cikurān kim aparādhayasi ||GAss_292||

duṣṭa-graheṇa gehini tena kuputreṇa kiṃ prajātena |
bhaumeneva nijaṃ kulam aṅgāra-kavat-kṛtaṃ yena ||GAss_293||

darśita-cāpocchrāyais tejovadbhiḥ sugotra-sañjātaiḥ |
hīrair apsv api vīrair āpatsv api gamyate nādhaḥ ||GAss_294||

dara-nidrāṇasyāpi smarasya śilpena nirgatāsūn me |
mugdhe tava dṛṣṭir asāv arjuna-yantreṣur iva hanti ||GAss_295||

durgata-gṛhiṇī tanaye karuṇārdrā priyatame ca rāgamayī |
mugdhā ratābhiyogaṃ na manyate na pratikṣipati ||GAss_296||

durgata-gehini jarjara-mandira-suptaiva vandase candram |
vayam indu-vañcita-dṛśo niculita-dolā-vihāriṇyaḥ ||GAss_297||

dīpa-daśā kula-yuvatir vaidagdhyenaiva malinatām eti |
doṣā api bhūṣāyai gaṇikāyāḥ śaśi-kalāyāś ca ||GAss_298||

dīrgha-gavākṣa-mukhāntar-nipātinas taraṇi-raśmayaḥ śoṇāḥ |
nṛhari-nakhā iva dānava-vakṣaḥ praviśanti saudha-talam ||GAss_299||

dara-tarale'kṣaṇi vakṣasi daronnate tava mukhe ca dara-hasite |
āstāṃ kusumaṃ vīraḥ smaro 'dhunā citra-dhanuṣāpi ||GAss_300||

duṣṭa-sakhī-sahiteyaṃ pūrṇendu-mukhī sukhāya nedānīm |
rākeva viṣṭi-yuktā bhavato 'bhimatāya niśi bhavatu ||GAss_301||

dalite palāla-puñje vṛṣabhaṃ paribhavati gṛha-patau kupite |
nibhṛta-nibhālita-vadanau halika-vadhū-devarau hasataḥ ||GAss_302||

dīpyantāṃ ye dīptyai ghaṭitā maṇayaś ca vīra-puruṣāś ca |
tejaḥ sva-vināśāya tu nṛṇāṃ tṛṇānām iva laghūnām ||GAss_303||

iti vibhāvyākhyā-sametā da-kāra-vrajyā ||


**********************************************************


dha-kāra-vrajyā

dhūmair aśru nipātaya daha śikhayā dahana-malinayāṅgāraiḥ |
jāgarayiṣyati durgata-gṛhiṇī tvāṃ tad api śiśira-niśi ||GAss_304||

dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ |
praviśa hṛdi tasya dūraṃ kṣaṇa-dhṛta-muktā smareṣur iva ||GAss_305||

dhavala-nakha-lakṣma durbalam akalaita-nepathyam alaka-pihitākṣyāḥ |
drakṣyāmi mad-avaloka-dvi-guṇāśru vapuḥ pura-dvāri ||GAss_306||

dharmārambhe'py asatāṃ para-hiṃsaiva prayojikā bhavati |
kākānām abhiṣeke'kāraṇatāṃ vṛṣṭir anubhavati ||GAss_307||

iti vibhāvyākhyā-sametā dha-kāra-vrajyā ||


**********************************************************


na-kāra-vrajyā

nīrāvataraṇa-danturasaikata-sambheda-meduraiḥ śiśire |
rājanti tūla-rāśi-sthūla-paṭair iva taṭaiḥ saritaḥ ||GAss_308||

nija-kāya-cchāyāyāṃ viśramya nidāgha-vipadam apanetum |
bata vividhās tanu-bhaṅgīr mugdha-karaṅgīyam ācarati ||GAss_309||

na hasanti jaraṭha iti yad vallava-vanitā namanti nandam api |
sakhi sa yaśodā-tanayo nityaṃ kandalita-kandarpaḥ ||GAss_310||

nītā svabhāvam arpita-vapur api vāmyaṃ na kāminī tyajati |
hara-dehārdha-grathitā nidarśanaṃ pārvatī tatra ||GAss_311||

nāgara-bhogānumita-sva-vadhū-saundarya-garva-taralasya |
nipatati padaṃ na bhūmau jñāti-puras tantu-vāyasya ||GAss_312||

nipatati caraṇe koṇe praviśya niśi yan nirīkṣate kas tat |
sakhi sa khalu loka-purataḥ khalaḥ sva-garimāṇam udgirati ||GAss_313||

na vimocayituṃ śakyaḥ kṣamāṃ mahān mocito yadi kathaṃcit |
mandara-girir iva garalaṃ nivartate nanu samutthāpya ||GAss_314||

niyataiḥ padair niṣevyaṃ skhalite'narthāvahaṃ samāśrayati |
sambhavad anya-gatiḥ kaḥ saṅkrama-kāṣṭhaṃ durīśaṃ ca ||GAss_315||

nija-pada-gati-guṇa-rañjita-jagatāṃ kariṇāṃ ca sat-kavīnāṃ ca |
vahatām api mahimānaṃ śobhāyai sajjanā eva ||GAss_316||

nottapane na snehaṃ harati na nirvāti na malino bhavati |
tasyojjvalo niśi niśi premā ratna-pradīpa iva ||GAss_317||

nihitān nihitān ujjhati niyataṃ mama pārthivān api prema |
bhrāmaṃ bhrāmaṃ tiṣṭhati tatraiva kulāla-cakram iva ||GAss_318||

nirbharam api sambhuktaṃ dṛṣṭyā prātaḥ piban na tṛpyāmi |
jaghanam anaṃśukam asyāḥ koka ivāśiśira-kara-bimbam ||GAss_319||

niviḍa-ghaṭitoru-yugalāṃ śvāsottabdha-stanārpita-vyajanām |
tāṃ snigdha-kupita-dṛṣṭiṃ smarāmi rata-niḥsahāṃ sutanum ||GAss_320||

nirguṇa iti mṛta iti ca dvāv ekārthābhidhāyinau viddhi |
paśya dhanur-guṇa-śūnyaṃ nirjīvaṃ tad iha śaṃsanti ||GAss_321||

nija-sūkṣma-sūtra-lambī vilocanaṃ taruṇa te kṣaṇaṃ haratu |
ayam udgṛhīta-vaḍiśaḥ karkaṭa iva markaṭaḥ purataḥ ||GAss_322||

nāgara gītir ivāsau grāma-sthityāpi bhūṣitā sutanuḥ |
kastūrī na mṛgodara-vāsa-vaśād visratām eti ||GAss_323||

nakha-likhita-stani kura-baka-maya-pṛṣṭhe bhūmi-lulita-virasāṅgi |
hṛdaya-vidāraṇa-niḥsṛta-kusumāsra-śareva harasi manaḥ ||GAss_324||

nītā laghimānam iyaṃ tasyāṃ garimāṇam adhikam arpayasi |
bhāra iva viṣama-bhāryaḥ sudurvaho bhavati gṛha-vāsaḥ ||GAss_325||

na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣa-vikṣepaḥ |
saubhāgya-mānināṃ sakhi kaca-grahaḥ prathamam abhiyogaḥ ||GAss_326||

niśi viṣama-kusuma-viśikha-preritayor mauna-labdha-rati-rasayoḥ |
mānas tathaiva vilasati dampatyor aśithila-granthiḥ ||GAss_327||

nija-gātra-nirviśeṣa-sthāpitam api sāram akhilam ādāya |
nirmokaṃ ca bhujaṅgī muñcati puruṣaṃ ca vāra-vadhūḥ ||GAss_328||

nṛtya-śrama-gharmārdraṃ muñcasi kṛcchreṇa kañcukaṃ sutanu |
makarandodaka-juṣṭaṃ madana-dhanur-vallir iva colam ||GAss_329||

nāhaṃ vadāmi sutanu tvam aśīlā vā pracaṇḍa-caritā vā |
prema-svabhāva-sulabhaṃ bhayam udayati mama tu hṛdayasya ||GAss_330||

na nirūpito 'si sakhyā niyataṃ netra-tribhāga-mātreṇa |
hārayati yena kusumaṃ vimukhe tvayi kaṇṭha iva deve ||GAss_331||

nakha-daśana-muṣṭi-pātair adayair āliṅganaiś ca subhagasya |
aparādhaṃ śaṃsantyaḥ śāntiṃ racayanti rāgiṇyaḥ ||GAss_332||

na guṇe na lakṣaṇe'pi ca vayasi ca rūpe ca nādaro vihitaḥ |
tvayi saurabheyi ghaṇṭā kapilā-putrīti baddheyam ||GAss_333||

niṣkāraṇāparādhaṃ niṣkāraṇa-kalaha-roṣa-paritoṣam |
sāmānya-maraṇa-jīvana-sukha-duḥkhaṃ jayati dāmpatyam ||GAss_334||

na prāpyase karābhyāṃ hṛdayān nāpaiṣi vitanuṣe bādhām |
tvaṃ mama bhagnāvastita-kusumāyudha-viśikha-phalikeva ||GAss_335||

nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra |
tad-dāmpatyam ito 'nyan nārī rajjuḥ paśuḥ puruṣaḥ ||GAss_336||

nihitāyām asyām api saivaikā manasi me sphurati |
rekhāntaropadhānāt pattrākṣara-rājir iva dayitā ||GAss_337||

nidhi-nikṣepa-sthānasyopari cihnārtham iva latā nihitā |
lobhayati tava tanūdari jaghana-taṭād upari romālī ||GAss_338||

nihitārdha-locanāyās tvaṃ tasyā harasi hṛdaya-paryantam |
na subhaga samucitam īdṛśam aṅguli-dāne bhujaṃ gilasi ||GAss_339||

nītvāgāraṃ rajanī-jāgaram ekaṃ ca sādaraṃ dattvā |
acireṇa kair na taruṇair durgā-pattrīva muktāsi ||GAss_340||

nakṣatre'gnāv indāv udare kanake maṇau dṛśi samudre |
yat khalu tejas tad akhilam ojāyitam abja-mitrasya ||GAss_341||

na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ |
bālā tvad-virahāpadi jātāpabhraṃśa-bhāṣeva ||GAss_342||

na vibhūṣaṇe tavāsthā vapur guṇenaiva jayasi sakhi yūnaḥ |
avadhīritāstra-śastrā kusumeṣor malla-vidyeva ||GAss_343||

netrākṛṣṭo bhrāmaṃ bhrāmaṃ preyān yathā yathāsti tathā |
sakhi manthayati mano mama dadhi-bhāṇḍaṃ mantha-daṇḍa iva ||GAss_344||

nānā-varṇaka-rūpaṃ prakalpayantī manoharaṃ tanvī |
citrakara-tūlikeva tvāṃ sā pratibhitti bhāvayati ||GAss_345||

iti vibhāvyākhyā-sametā na-kāra-vrajyā ||


**********************************************************


pa-kāra-vrajyā

pathikāsaktā kiṃcin na veda ghana-kalam agopitā gopī |
keli-kalā-huṅkāraiḥ kīrāvali mogham apasarasi ||GAss_346||

praṇamati paśyati cumbati saṃśliṣyati pulaka-mukulitair aṅgaiḥ |
priya-saṅgāya sphuritāṃ viyoginī vāma-bāhulatām ||GAss_347||

praviśasi na ca nirgantuṃ jānāsi vyākulatvam ātanuṣe |
bālaka cetasi tasyāś cakra-vyūhe'bhimanyur iva ||GAss_348||

paśyānurūpam indindireṇa mākanda-śekharo mukharaḥ |
api ca picu-manda-mukule maukuli-kulam ākulaṃ milati ||GAss_349||

pratibimba-sambhṛtānanam ādarśaṃ sumukha mama sakhī-hastāt |
ādātum icchasi mudhā kiṃ līlā-kamala-mohena ||GAss_350||

prācīnācala-mauler yathā śaśī gagana-madhyam adhivasati |
tvāṃ sakhi paśyāmi tathā chāyām iva saṅkucan mānām ||GAss_351||

prāṅgaṇa-koṇe'pi niśāpatiḥ sa tāpaṃ sudhāmayo harati |
yadi māṃ rajani-jvara iva sakhi sa na niruṇaddhi geha-patiḥ ||GAss_352||

pati-pulaka-dūna-gātrī svacchāyāvīkṣaṇe'pi yā sabhayā |
abhisarati subhaga sā tvāṃ vidalantī kaṇṭakaṃ tamasi ||GAss_353||

pratibhūḥ śuko vipakṣe daṇḍaḥ śṛṅgāra-saṅkathā guruṣu |
puruṣāyitaṃ paṇas tad-bāle paribhāvyatāṃ dāyaḥ ||GAss_354||

para-mohanāya mukto niṣkaruṇe taruṇi tava kaṭākṣo 'yam |
viśikha iva kalita-karṇaḥ praviśati hṛdayaṃ na niḥsarati ||GAss_355||

prapadālambita-bhūmiś cumbantī prīti-bhīti-madhurākṣī |
prācīrāgra-niveśita-cibukatayā na patitā sutanuḥ ||GAss_356||

prātar upāgatya mrṣā vadataḥ sakhi nāsya vidyate vrīḍā |
mukha-lagnayāpi yo 'yaṃ na lajjate dagdha-kālikayā ||GAss_357||

paśyottaras tanūdari phālgunam āsādya nirjita-vipakṣaḥ |
vairāṭir iva pataṅgaḥ pratyānayanaṃ karoti gavām ||GAss_358||

pramada-vanaṃ tava ca stana-śailaṃ mūlaṃ gabhīra-sarasāṃ ca |
jagati nidāgha-nirastaṃ śaityaṃ durga-trayaṃ śrayati ||GAss_359||

proñchati tavāparādhaṃ mānaṃ mardayati nirvṛtiṃ harati |
svakṛtān nihanti śapathāñ jāgara-dīrghā niśā subhaga ||GAss_360||

priya āyāte dūrād abhūta iva saṅgamo 'bhavat pūrvaḥ |
māna-rudita-prasādāḥ punar āsanna-para-suratādau ||GAss_361||

pūrva-mahī-dhara-śikhare tamaḥ samāsanna-mihira-kara-kalitam |
śūla-protaṃ sarudhiram idam andhaka-vapur ivābhāti ||GAss_362||

parivṛtta-nābhi lupta-trivali śyāma-stanāgram alasākṣi |
bahu-dhavala-jaghana-rekhaṃ vapur na puruṣāyitaṃ sahate ||GAss_363||

prārabdha-nidhuvanaiva sveda-jalaṃ komalāṅgi kiṃ vahasi |
jyām arpayituṃ namitā kusumāstra-dhanur-lateva madhu ||GAss_364||

puṃsāṃ darśaya sundari mukhendum īṣat trpām apākṛtya |
jāyājita iti rūḍhā jana-śrutir me yaśo bhavatu ||GAss_365||

prasaratu śarat-triyāmā jaganti dhavalayatu dhāma tuhināṃśoḥ |
pañjara-cakorikāṇāṃ kaṇikākalpo 'pi na viśeṣaḥ ||GAss_366||

prathamāgata sotkaṇṭhā cira-caliteyaṃ vilamba-doṣe tu |
vakṣyanti sāṅga-rāgāḥ pathi taravas tava samādhānam ||GAss_367||

patite'ṃśuke stanārpita-hastāṃ tāṃ niviḍa-jaghana-pihitorum |
rada-pada-vikalita-phūtkṛti-śata-dhuta-dīpāṃ manaḥ smarati ||GAss_368||

paritaḥ sphurita-mahauṣadhi-maṇi-nikare keli-talpa iva śaile |
kāñcī-guṇa iva patitaḥ sthitaika-ratnaḥ phaṇī sphurati ||GAss_369||

prāvṛṣi śaila-śreṇī-nitambam uhhan dig-antare bhramasi |
capalāntara ghana kiṃ tava vacanīyaṃ pavana-vaśyo 'si ||GAss_370||

prati-divasa-kṣīṇa-daśas tavaiṣa vasanāñcalo 'tikara-kṛṣṭaḥ |
nija-nāyakam atikṛpaṇaṃ kathayati kugrāma iva viralaḥ ||GAss_371||

pathika kathaṃ capalojjvalam ambuda-jala-bindu-nihvaham aviṣahyam |
mayapura-kanaka-dravam iva śiva-śara-śikhi-bhāvitaṃ sahase ||GAss_372||

pathikaṃ śrameṇa suptaṃ dara-taralā taruṇi sumadhura-cchāyā |
vyālambamāna-veṇiḥ sukhayasi śākheva sārohā ||GAss_373||

pradadāti nāparāsāṃ praveśam api pīna-tuṅga-jaghanorūḥ |
yā lupta-kīla-bhāvaṃ yātā hṛdi bahir adṛśyāsi ||GAss_374||

prātar nidrāti yathā yathātmajā lulita-niḥsahair aṅgaiḥ |
jāmātari mudita-manās tathā tathā sādarā śvaśrūḥ ||GAss_375||

praṇaya-calito 'pi sakapaṭa-kopa-kaṭākṣair mayāhita-stambhaḥ |
trāsa-taralo gṛhītaḥ sahāsa-rabhasaṃ priyaḥ kaṇṭhe ||GAss_376||

priya-durnayena hṛdaya sphuṭasi yadi sphuṭanam api tava ślāghyam |
tat-keli-samara-talpī-kṛtasya vasanāñcalasyeva ||GAss_377||

pavanopanīta-saurabha-dūrodaka-pūra-padminī-lubdhaḥ |
aparīkṣita-svapakṣo gantā hantāpadaṃ madhupaḥ ||GAss_378||

prema-laghū-kṛta-keśava- vakṣo-bhara-vipula-pulaka-kuca-kalaśā |
govardhana-giri-gurutāṃ mugdha-vadhūr nibhṛtam upahasati ||GAss_379||

priya-viraha-niḥsahāyāḥ sahaja-vipakṣābhir api sapatnībhiḥ |
rakṣyante hariṇākṣyāḥ prāṇā gṛha-bhaṅga-bhītābhiḥ ||GAss_380||

prakaṭayasi rāgam adhikaṃ lapanam idaṃ vakrimāṇam āvahati |
prīṇayati ca pratipadaṃ dūti śukasyeva dayitasya ||GAss_381||

praviśantyāḥ priya-hṛdayaṃ bālāyāḥ prabala-yauvata-vyāptam |
nava-niśita-dara-taraṅgita-nayana-mayenāsinā panthāḥ ||GAss_382||

praṇayāparādha-roṣa-prasāda-viśvāsa-keli-pāṇḍityaiḥ |
rūḍha-premā hriyate kiṃ bālā-kutuka-mātreṇa ||GAss_383||

pūrvair eva caritair jarato 'pi pūjyatā bhavataḥ |
muñca madam asya gandhād yuvabhir gaja gaūjanīyo 'si ||GAss_384||

prathamaṃ praveśitā yā vāsāgāraṃ kathañcana sakhībhiḥ |
na śṛṇotīva prātaḥ sā nirgamanasya saṅketam ||GAss_385||

pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca |
tad-ubhaya-vipratipannaḥ paśyatu gīr-vāṇa-pāṣāṇam ||GAss_386||

pūrvādhiko gṛhiṇyāṃ bahu-mānaḥ prema-narma-viśvāsaḥ |
bhīr adhikeyaṃ kathayati rāgaṃ bālā-vibhaktam iva ||GAss_387||

pulikata-kaṭhora-pīvara-kuca-kalaśāśleṣa-vedanābhijñaḥ |
śambhor upavīta-phaṇī vāñchati māna-grahaṃ devyāḥ ||GAss_388||

priya āyāto dūrād iti yā prītir babhūva gehinyāḥ |
pathikebhyaḥ pūrvāgata iti garvāt sāpi śata-śikharā ||GAss_389||

pṛṣṭhaṃ prayaccha mā spṛśa dūrād apasarpa vihita-vaimukhya |
tvām anudhāvati taraṇis tad api guṇākarṣa-taraleyam ||GAss_390||

priyayā kuṅkuma-piñjara-pāṇi-dvaya-yojanāṅkitaṃ vāsaḥ |
prahitaṃ māṃ yācñāñjali-sahasra-karaṇāya śikṣayati ||GAss_391||

prācīrāntariteyaṃ priyasya vadane'dharaṃ samarpayati |
prāg-giri-pihitā rātriḥ sandhyā-rāgaṃ dinasyeva ||GAss_392||

para-pati-nirdaya-kulaṭāśoṣita śaṭha neṣyatā na kopena |
dagdha-mamatopataptā rodimi tava tānavaṃ vīkṣya ||GAss_393||

prāṅgaṇa eva kadā māṃ śliṣyantī many-kampi-kuca-kalaśā |
aṃsa-niṣaṇṇa-mukhī sā snapayati bāṣpeṇa mama pṛṣṭham ||GAss_394||

pretaiḥ praśasta-sattvā sāśru vṛkair vīkṣitā skhalad-grāsaiḥ |
cumbati mṛtasya vadanaṃ bhūta-mukholkekṣitaṃ bālā ||GAss_395||

piśunaḥ khalu sujanānāṃ khalam eva puro vidhāya jetavyaḥ |
kṛtvā jvaram ātmīyaṃ jigāya bāṇaṃ raṇe viṣṇuḥ ||GAss_396||

piba madhupa bakula-kalikāṃ dūre rasanāgra-mātram ādhāya |
adhara-vilepa-samāpye madhuni mudhā vadanam arpayasi ||GAss_397||

prāyeṇaiva hi malinā malinānām āśrayatvam upayānti |
kālindī-puṭa-bhedaḥ kāliya-puṭa-bhedanaṃ bhavati ||GAss_398||

paśya priya-tanu-vighaṭana-bhayena śaśi-mauli-deha-saṃlagnā |
subhagaika-daivatam umā śirasā bhāgīrathīṃ vahati ||GAss_399||

pathika-vadhū-jana-locana-nīra-nadī-mātṛka-pradeśeṣu |
dhana-maṇḍalam ākhaṇḍala-dhanuṣā kuṇḍalitam iva vidhinā ||GAss_400||

prativeśi-mitra-bandhuṣu dūrāt kṛcchrāgato 'pi gehinyā |
atikeli-lampaṭayā dinam ekam agopi geha-patiḥ ||GAss_401||

para-paṭa iva rajakībhir malino bhuktvāpi nirdayaṃ tābhiḥ |
artha-grahaṇena vinā jaghanya mukto 'si kulaṭābhiḥ ||GAss_402||

iti vibhāvyākhyā-sametā pa-kāra-vrajyā ||


**********************************************************


ba-kāra-vrajyā

bahu-yoṣiti lākṣāruṇa-śirasi vayasyena dayita upahasite |
tat-kāla-kalita-lajjā piśunayati sakhīṣu saubhāgyam ||GAss_403||

bandhana-bhājo 'muṣyāś cikura-kalāpasya muktamānasya |
sindūrita-sīmanta-cchalena hṛdayaṃ vidīrṇam iva ||GAss_404||

balam api vasati mayīti śreṣṭhini guru-garva-gadgadaṃ vadati |
taj-jāyayā janānāṃ mukham īkṣitam āvṛta-smitayā ||GAss_405||

balavad anilopanīta-sphuṭita-navāmbhoja-saurabho madhupaḥ |
ākṛṣyate nalinyā nāsā-nikṣipta-baḍiśa-rajjur iva ||GAss_406||
bāṇaṃ harir iva kurute sujano bahudoṣam apy adoṣam iva |
yāvad doṣaṃ jāgrati malimlucā iva punaḥ piśunāḥ ||GAss_407||

bauddhasyeva kṣaṇiko yadyapi bahu-vallabhasya tava bhāvaḥ |
bhagnā bhagnā bhrūr iva na tu tasyā vighaṭate maitrī ||GAss_408||

bāṣpākulaṃ pralapator gṛhiṇi nivartasva kānta gaccheti |
yātaṃ dampatyor dinam anugamanāvadhi saras-tīre ||GAss_409||

bālā-vilāsa-bandhān aprabhavan manasi cintayan pūrvam |
saṃmāna-varjitāṃ tāṃ gṛhiṇīm evānuśocāmi ||GAss_410||

iti vibhāvyākhyā-sametā ba-kāra-vrajyā ||


**********************************************************


bha-kāra-vrajyā

bhramasi prakaṭayasi radaṃ karaṃ prasārayasi tṛṇam api śrayasi |
dhiṅ mānaṃ tava kuñjara jīvaṃ na juhoṣi jaṭharāgnau ||GAss_411||

bhūtimayaṃ kurute'gnis tṛṇam api saṃlagnam enam api bhajataḥ |
saiva suvarṇa daśā te śaṅke garimoparodhena ||GAss_412||

bhavati nidāghe dīrghe yatheha yamuneva yāminī tanvī |
dvīpā iva divasā api tathā krameṇa prathīyāṃsaḥ ||GAss_413||

bhavatā mahati snehānale'rpitā pathika hema-guṭikeva |
tanvī hastenāpi spraṣṭum aśuddhair na sā śakyā ||GAss_414||

bhūmi-lulitaika-kuṇḍalam uttaṃsita-kāṇḍa-paṭam iyaṃ mugdhā |
paśyantī niḥśvāsaiḥ kṣipati manoreṇu-pūram api ||GAss_415||

bhavatāliṅgi bhujaṅgī jātaḥ kila bhogi-cakravartī tvam |
kañcuka vanecarī-stanam abhilaṣataḥ sphurati laghimā te ||GAss_416||

bhaikṣa-bhujā pallī-patir iti stutas tad-vadhū-sudṛṣṭena |
rakṣaka jayasi yad ekaḥ śūnye sura-sadasi sukham asmi ||GAss_417||

bhogākṣamasya rakṣāṃ dṛṅ-mātreṇaiva kurvato 'nabhimukhasya |
vṛddhasya pramadāpi śrīr api bhṛtyasya bhogāya ||GAss_418||

bhavitāsi rajani yasyām adhva-śrama-śāntaye padaṃ dadhatīm |
sa balād valayita-jaṅghā-baddhāṃ mām urasi pātayati ||GAss_419||

bhūṣaṇatāṃ bhajataḥ sakhi kaṣaṇa-viśuddhasya jāta-rūpasya |
puruṣasya ca kanakasya ca yukto garimā sarāgasya ||GAss_420||

bhasma-puruṣe'pi giriśe snehamayī tvam ucitena subhagāsi |
moghas tvayi janavādo yad oṣadhi-prastha-duhiteti ||GAss_421||

bhaya-pihitaṃ bālāyāḥ pīvaram ūru-dvayaṃ smaronnidraḥ |
nidrāyāṃ premārdraḥ paśyati niḥśvasya niḥśvasya ||GAss_422||

bhramarīva koṣa-garbhe gandha-hṛtā kusumam anusarantī tvām |
avyaktaṃ kūjantī saṅketaṃ tamasi sā bhramati ||GAss_423||

bhrāmaṃ bhrāmaṃ sthitayā snehe tava payasi tatra tatraiva |
āvarta-patita-naukāyitam anayā vinayam apanīya ||GAss_424||

bhramayasi guṇamayi kaṇṭha-graha-yogyānātma-mandiropānte |
hālika-nandini taruṇān kakudmino meḍhi-rajjur iva ||GAss_425||

bhāla-nayane'gnir indur maulau gātre bhujaṅga-maṇi-dīpāḥ |
tad api tamo-maya eva tvam īśa kaḥ prakṛtim atiśete ||GAss_426||

iti vibhāvyākhyā-sametā bha-kāra-vrajyā ||


**********************************************************


ma-kāra-vrajyā

madhu-mada-vīta-vrīḍā yathā yathā lapati saṃmukhaṃ bālā |
tan-mukham ajāta-tṛptis tathā tathā vallabhaḥ pibati ||GAss_427||

mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ |
arthaḥ satām iva hato mukha-vailakṣyeṇa māno 'yam ||GAss_428||

mama rāgiṇo manasvini karam arpayato dadāsi pṛṣṭham api |
yadi tad api kamala-bandhor iva manye svasya saubhāgyam ||GAss_429||

mā spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā |
āliṅgitayā sasmitamuktam anācāra kiṃ kuruṣe ||GAss_430||

mūlāni ca niculānāṃ hṛdayāni ca kūla-vasati-kulaṭānām |
mudira-madirā-pramattā godāvari kiṃ vidārayasi ||GAss_431||

malaya-druma-sārāṇām iva dhīrāṇāṃ guṇa-prakarṣo 'pi |
jaḍa-samaya-nipatitānām anādarāyaiva na guṇāya ||GAss_432||

madhumathana-mauli-māle sakhi tulayasi tulasi kiṃ mudhā rādhām |
yat tava padam adasīyaṃ surabhayituṃ saurabhodbhedaḥ ||GAss_433||

mayi yāsyati kṛtvāvadhi-dina-saṅkhyaṃ cumbanaṃ tathāśleṣam |
priyayānuśocitā sā tāvat suratākṣamā rajanī ||GAss_434||

mṛgamada-nidānam aṭavī kuṅkumam api kṛṣaka-vāṭikā vahati |
haṭṭavilāsini bhavatī param ekā paura-sarvasvam ||GAss_435||

madhu-divaseṣu bhrāmyan yathā viśati mānasaṃ bhramaraḥ |
sakhi loha-kaṇṭaka-nibhas tathā madana-viśikho 'pi ||GAss_436||

mayi calite tava muktā dṛśaḥ svabhāvāt priye sa-pānīyāḥ |
satyam amūlyāḥ sadyaḥ prayānti mama hṛdaya-hāratvam ||GAss_437||

mugdhe mama manasi śarāḥ smarasya pañcāpi santataṃ lagnāḥ |
śaṅke stana-guṭikā-dvayam arpitam etena tava hṛdaye ||GAss_438||

madhumathana-vadana-vinihita-vaṃśī-suṣirānusāriṇo rāgāḥ |
hanta haranti mano mama nalikā-viśikhāḥ smarasyeva ||GAss_439||

mahatoḥ suvṛttayoḥ sakhi hṛdaya-graha-yogyayoḥ samucchritayoḥ |
sajjanayoḥ stanayor iva nirantaraṃ saṅgataṃ bhavati ||GAss_440||

mama vāritasya bahubhir bhūyo bhūyaḥ svayaṃ ca bhāvayataḥ |
jāto diśīva tasyāṃ sakhe na vinivartate mohaḥ ||GAss_441||

magno 'si narmadāyā rase hṛto vīci-locana-kṣepaiḥ |
yady ucyase taruvara bhraṣṭo bhraṃśo 'pi te ślāghyaḥ ||GAss_442||

menām ullāsayati smerayati hariṃ giriṃ ca vimukhayati |
kṛta-kara-bandha-vilambaḥ pariṇayane giriśa-kara-kampaḥ ||GAss_443||

madhu-gandhi gharma-timyat-tilakaṃ skhalad-uktiṃ ghūrṇa-daruṇākṣam |
tasyāḥ kadādharāmṛtam ānanam avadhūya pāsyāmi ||GAss_444||

medinyāṃ tava nipatati na padaṃ bahu-vallabheti garveṇa |
āśliṣya kair na taruṇais turīva vasanair vimuktāsi ||GAss_445||

mūle nisarga-madhuraṃ samarpayanto rasaṃ puro virasāḥ |
ikṣava iva para-puruṣā vividheṣu raseṣu vinidheyāḥ ||GAss_446||

mahati snehe nihitaḥ kusumaṃ bahu dattam arcito bahuśaḥ |
vakras tad api śanaiścara iva sakhi duṣṭa-graho dayitaḥ ||GAss_447||

mā śabara-taruṇi pīvara-vakṣoruhayor bhareṇa bhaja garvam |
nirmokair api śobhā yayor bhujaṅgībhir unmuktaiḥ ||GAss_448||

mama kupitāyāś chāyāṃ bhūmāv āliṅgya sakhi milat-pulakaḥ |
snehamayatvam anujjhan karoti kiṃ naiṣa mām aruṣam ||GAss_449||

muṣita iva kṣaṇa-virahe ripur iva kusumeṣu-keli-saṅgrāme |
dāsa iva śrama-samaye bhajan natāṅgīṃ na tṛpyāmi ||GAss_450||

muñcasi kiṃ mānavatīṃ vyavasāyād dviguṇa-manyu-vegeti |
sneha-bhavaḥ payasāgniḥ sāntvena ca roṣa unmiṣati ||GAss_451||

malayajam apasārya ghanaṃ vījana-vighnaṃ vidhāya bāhubhyām |
smara-santāpād agaṇita-nidāgham āliṅgate mithunam ||GAss_452||

mahato 'pi hi viśvāsān mahāśayā dadhati nālpam api laghavaḥ |
saṃvṛṇute'drī-nudadhir nidāgha-nadyo na bhekam api ||GAss_453||

madhu-dhāreva na muñcasi mānini rūkṣāpi mādhurīṃ sahajām |
kṛta-mukha-bhaṅgāpi rasaṃ dadāsi mama sarid ivāmbhodheḥ ||GAss_454||

madanākṛṣṭa-nurjyā-ghātair iva gṛhiṇi pathika-taruṇānām |
vīṇā-tantrī-kvāṇaiḥ keṣāṃ na vikampate cetaḥ ||GAss_455||

mama bhayam asyāḥ kopo nirvedo 'syā mamāpi mandākṣam |
jātaṃ kva cāntarikṣe smita-saṃvṛti-namita-kandharayoḥ ||GAss_456||

muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu |
iyam eva narmadā mama vaṃśa-prabhavānurūpa-rasā ||GAss_457||

mṛgamada-lepanam enaṃ nīla-nicolaiva niśi niṣeva tvam |
kālindyām indīvaram indindira-sundarīva sakhi ||GAss_458||

mama sakhyā nayana-pathe militaḥ śakto na kaścid api calitum |
patito 'si pathika viṣame ghaṭṭa-kuṭīyaṃ kusuma-ketoḥ ||GAss_459||

mahatā priyeṇa nirmitam apriyam api subhaga sahyatāṃ yāti |
suta-sambhavena yauvana-vināśanaṃ na khalu khedāya ||GAss_460||

māna-graha-guru-kopād anu dayitāty eva rocate mahyam |
kāñcanamayī vibhūṣā dāhāñcita-śuddha-bhāveva ||GAss_461||

iti vibhāvyākhyā-sametā ma-kāra-vrajyā ||


**********************************************************


ya-kāra-vrajyā

yūnaḥ kaṇṭaka-viṭapāni viāñcala-grāhiṇas tyajantī sā |
vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī ||GAss_462||

yuṣmāsūpagatāḥ smo vibudhā vāṅ-mātra-pāṭavena vayam |
antarbhavati bhavatsv api nābhaktas tan na vijñātam ||GAss_463||

yatra na dūtī yatra snigdhā na dṛśo 'pi nipuṇayā nihitāḥ |
na giro 'dyāpi vyaktīkṛtaḥ sa bhāvo 'nurāgeṇa ||GAss_464||

yā nīyate sapatny praviśya yāvarjitā bhujaṅgena |
yamunāyā iva tasyāḥ sakhi malinaṃ jīvanaṃ manye ||GAss_465||

yasminn ayaśo 'pi yaśo hrīr vighno māna eva dauḥśīlyam |
laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ ||GAss_466||

yad vīkṣyate khalānāṃ māhātmyaṃ kvāpi daiva-yogena |
kākānām iva śauklyaṃ tad api hi na cirād anarthāya ||GAss_467||

yat khalu khala-mukha-huta-vaha-vinihitam api śuddhim eva parameti |
tad anala-śaucam ivāṃśukam iha loke durlabhaṃ prema ||GAss_468||

yan nāvadhim arthayate pātheyārthaṃ dadāti sarvasvam |
tenānayāti-dāruṇa-śaṅkām āropitaṃ cetaḥ ||GAss_469||

yūnām īrṣyā-vairaṃ vitanvatā taruṇi cakra-rucireṇa |
tava jagahnenākulitā nikhilā pallī khaleneva ||GAss_470||

yāvaj jīvana-bhāvī tulyāśayoyor nitānta-nirbhedaḥ |
nadayor ivaiṣa yuvayoḥ saṅgo rasam adhikam āvahatu ||GAss_471||

yan nihitāṃ śekharayasi mālāṃ sā yātu śaṭha bhavantam iti |
praharantīṃ śirasi padā smarāmi tāṃ garva-guru-kopām ||GAss_472||

yauvana-guptiṃ patyau bandhuṣu mugdhatvam ārjavaṃ guruṣu |
kurvāṇā halika-vadhūḥ praśasyate vyājato yuvabhiḥ ||GAss_473||

yo na gurubhir na mitrair na vivekenāpi naiva ripu-hasitaiḥ |
niyamita-pūrvaḥ sundari sa vinītatvaṃ tvayā nītaḥ ||GAss_474||

yan-mūlam ārdram udakaiḥ kusumaṃ pratiparva phala-bharaḥ paritaḥ |
druma tan mādyasi vīcī-paricaya-pariṇāmam avicintya ||GAss_475||

yasyāṅke smara-saṅgara-viśrānti-prāñjalā sakhī svapiti |
sa vahatu guṇābhimānaṃ madana-dhanur-valli-cola iva ||GAss_476||

yadi dāna-gandha-mātrād vasanti sapta-cchade'pi dantinyaḥ |
kim iti mada-paṅka-malināṃ karī kapola-sthalīṃ vahati ||GAss_477||

yad-avadhi vivṛddha-mātrā vikasita-kusumotkarā śaṇa-śreṇī |
pītāṃśuka-priyeyaṃ tadavadhi pallī-pateḥ putrī ||GAss_478||

yamunā-taraṅga-taralaṃ na kuvalayaṃ kusuma-lāvi tava sulabham |
yadi saurabhānusārī jhaṅkārī bhramati na bhramaraḥ ||GAss_479||

iti vibhāvyākhyā-sametā ya-kāra-vrajyā ||


**********************************************************


ra--kāra-vrajyā

rājyābhiṣeka-salila-kṣālita-mauleḥ kathāsu kṛṣṇasya |
garva-bhara-mantharākṣī paśyati pada-paṅkajaṃ rādhā ||GAss_490||

rati-kalaha-kupita-kāntā-kara-cikurākarṣa-mudita-gṛha-nātham |
bhavati bhavanaṃ tad anyat prāg-vaṃśaḥ parṇa-śālā vā ||GAss_491||

rogo rājāyata iti janavādaṃ satyam adya kalayāmi |
ārogya-pūrvakaṃ tvayi talpa-prāntāgate subhaga ||GAss_492||

ruddha-svarasa-prasarasyālibhir agre nataṃ priyaṃ prati me |
srotasa iva nimnaṃ prati rāgasya dviguṇa āvegaḥ ||GAss_493||

rūpam idaṃ kāntir asāv ayam utkarṣaḥ suvarṇa-racaneyam |
durgata-militā lalite bhramasi pratimandira-dvāram ||GAss_494||

racite nikuñja-patrair bhikṣuka-pātre dadāti sāvajñam |
paryuṣitam api sutīkṣṇa-śvāsa-kaduṣṇaṃ vadhūr annam ||GAss_495||

rakṣati na khalu nija-sthitim alaghuḥ sthāpayati nāyakaḥ sa yathā |
tiṣṭhati tathaiva tad-guṇa-viddheyaṃ hāra-yaṣṭhir iva ||GAss_496||

rājasi kṛśāṅgi maṅgala-kalaśī sahakāra-pallaveneva |
tenaiva cumbita-mukhī prathamāvirbhūta-rāgeṇa ||GAss_497||

rūpa-guṇa-hīna-hāryā bhavati laghur dhūlir anila-capaleva |
prathayati pṛghu-guṇa-neyā taruṇī taraṇir iva garimāṇam ||GAss_498||

rāge nave vijṛmbhati viraha-krama-manda-manda-mandākṣe |
sasmita-salajjam īkṣitam idam iṣṭaṃ siddham ācaṣṭe ||GAss_499||

roṣo 'pi rasavatīnāṃ na karkaśo vā cirānubandhī vā |
varṣāṇām upalo 'pi hi susnigdhaḥ kṣaṇika-kalpaś ca ||GAss_500||

rodanam etad dhanyaṃ sakhi kiṃ bahu mṛtyur api mamānarghaḥ |
svapneneva hi vihito nayana-mano-hāriṇā tena ||GAss_501||

roṣeṇaiva mayā sakhi vakro 'pi granthilo 'pi kaṭhino 'pi |
ṛjutām anīyatāyaṃ sadyaḥ svedena vaṃśa iva ||GAss_502||

rajanīm iyam upanetuṃ pitṛ-prasūḥ prathamam upatasthe |
rañjayati svayam induṃ kunāyakaṃ duṣṭa-dūtīva ||GAss_503||

iti vibhāvyākhyā-sametā ra-kāra-vrajyā ||


**********************************************************


la-kāra-vrajyā

lagnāsi kṛṣṇa-vartmani susnigdhe varti hanta dagdhāsi |
ayam akhila-nayana-subhago nu bhukta-muktāṃ punaḥ spṛśati ||GAss_504||

lakṣmīḥ śikṣayati guṇān amūn punar durgatir vidhūnayati |
pūrṇo bhavati suvṛttas tuṣāra-rucir apacaye vakraḥ ||GAss_505||

lūnā-tantu-niruddha-dvāraḥ śūnyālayaḥ patat-patagaḥ |
pathike tasminn añcala-pihita-mukho roditīva sakhi ||GAss_506||

lagnaṃ jaghane tasyāḥ suviśāle kalita-kari-kara-krīḍe |
vapre saktaṃ dvipam iva śṛṅgāras tvāṃ vibhūṣayati ||GAss_507||

liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī na caraṇāḥ parāgeṇa |
aspṛśateva nalinyā vidagdha-madhupena madhu pītam ||GAss_508||

lagnaṃ jaghane tasyāḥ śuṣyati nakha-lakṣma mānasaṃ ca mama |
bhuktam aviśadam avedanam idam adhika-sarāga-sābādham ||GAss_509||

lajjayitum akhila-gopī-nipīta-manasaṃ madhudviṣaṃ rādhā |
ajñeva pṛcchati kathāṃ śambhor dayitārdha-tuṣṭasya ||GAss_510||

lakṣmī-niḥśvāsānala-piṇḍī-kṛta-dugdha-jaladhi-sāra-bhujaḥ |
kṣīra-nidhi-tīra-sudṛśo yaśāṃsi gāyanti rādhāyāḥ ||GAss_511||

līlāgārasya bahiḥ sakhīṣu caraṇātithau mayi priyayā |
prakaṭīkṛtaḥ prasādo dattvā vātāyane vyajanam ||GAss_512||

iti vibhāvyākhyā-sametā la-kāra-vrajyā ||


**********************************************************


va-kāra-vrajyā

varṇa-hṛtir na lalāṭe na lulitam aṅgaṃ na cādhare daṃśaḥ |
utpalam ahāri vāri ca na spṛṣṭam upāya-catureṇa ||GAss_513||

vividhāyudha-vraṇārbuda-viṣame vakṣaḥ-sthale priyatamasya |
śrīr api vīra-vadhūr api garvotpulakā sukhaṃ svapiti ||GAss_518||

vaimukhye'pi vimuktāḥ śarā ivānyāya-yodhino vitanoḥ |
bhindanti pṛṣṭha-patitāḥ priya hṛdayaṃ mama tava śvāsāḥ ||GAss_519||

vyaktam adhunā sametaḥ khaṇḍo madirākṣi daśana-vasane te |
yan nava-sudhaika-sāre lobhini tat kim api nādrākṣam ||GAss_520||

vījayator anyonyaṃ yūnor viyutāni sakala-gātrāṇi |
san maitrīva śroṇī paraṃ nidāghe'pi na vighaṭitā ||GAss_521||

vyāroṣaṃ māninyās tamo divaḥ kāsaraṃ kalam abhūmeḥ |
baddham aliṃ ca nalinyāḥ prabhāta-sandhyāpasārayati ||GAss_522||

vakṣasi vijṛmbhamāṇe stana-bhinnaṃ truṭati kañcukaṃ tasyāḥ |
pūrva-dayitānurāgas tava hṛdi na manāg api truṭati ||GAss_523||

vyaktim avekṣya tad anyāṃ tasyām eveti viditam adhunā tu |
harmya-hari-mukham iva tvām ubhayoḥ sādhāraṇaṃ vedmi ||GAss_524||

vyajanasyeva samīpe gatāgatais tāpa-hāriṇo bhavataḥ |
añcalam iva cañcalatāṃ mama sakhyāḥ prāpitaṃ cetaḥ ||GAss_525||

vitarantī rasam antar mamārdra-bhāvaṃ tanoṣi tanu-gātri |
antaḥ-salilā sarid iva yan nivasasi bahir adṛśyāpi ||GAss_526||

vihita-vividhānubandho mānonnatayāvadhīrito mānī |
labhate kutaḥ prabodhaṃ sa jāgaritvaiva nidrāṇaḥ ||GAss_527||

vrīḍā-vimukhīṃ vīta-snehām āśaṅkya kāku-vāṅ-madhuraḥ |
premārdra-sāparādhāṃ diśati dṛśaṃ vallabhe bālā ||GAss_528||

vakṣaḥ-praṇayini sāndra-śvāse vāṅ-mātra-subhaṭi ghana-gharme |
sutanu lalāṭa-niveśita-lalāṭike tiṣṭha vijitāsi ||GAss_529||

vicarati paritaḥ kṛṣṇe rādhāyāṃ rāga-capala-nayanāyām |
daśa-dig-vedha-viśuddhaṃ viśikhaṃ vidadhāti viṣameṣuḥ ||GAss_530||

vimukhe caturmukhe śritavati cānīśa-bhāvam īśe'pi |
magna-mahī-nistāre hariḥ paraṃ stabdha-romābhūt ||GAss_532||

vāpī-kacche vāsaḥ kaṇṭaka-vṛtayaḥ sajāgarā bhramarāḥ |
ketaka-viṭapa kim etair nanu vāraya mañjarī-gandham ||GAss_533||

vicalasi mugdhe vidhṛtā yathā tathā viśasi hṛdaya-madaye me |
śaktiḥ prasūna-dhanuṣaḥ prakampa-lakṣyaṃ spṛśantīva ||GAss_534||

vihitaāsama-śara-samaro jita-gāṅgeya-cchaviḥ kṛtāṭopaḥ |
puruṣāyite virājati dehas tava sakhi śikhaṇḍīva ||GAss_535||

vṛti-vivara-nirgatasya pramadā-bimbādharasya madhu pibate |
avadhīrita-pīyūṣaḥ spṛhayati devādhirājo 'pi ||GAss_536||

vāsita-madhuni vadhūnām avataṃse mauli-maṇḍane yūnām |
vilasati sā puru-kusume madhupīva vana-prasūneṣu ||GAss_537||

vrīḍā-prasaraḥ prathamaṃ tad anu ca rasa-bhāva-puṣṭa-ceṣṭeyam |
javanī-vinirgamād anu naṭīva dayitā mano harati ||GAss_538||

vāsasi haridrayeva tvayi gaurāṅgyā niveśito rāgaḥ |
piśunena so 'panītaḥ sahasā patatā jaleneva ||GAss_539||

viṣvag-vikāsi-saurabha-rāgāndha-vyāgha-bādhanīyasya |
kvacid api kuraṅga bhavato nābhīm ādāya na sthānam ||GAss_540||

vaṭa-kuṭaja-śāla-śālmali-rasāla-bahu-sāra-sindhu-vārāṇām |
asti bhidā malayācala-sambhava-saurabhya-sāmye'pi ||GAss_541||

vinihita-kaparda-koṭiṃ cāpala-doṣeṇa śaṅkaraṃ tyaktvā |
vaṭam ekam anusarantī jāhnavi luṭhasi prayāga-taṭe ||GAss_542||

veda caturṇāṃ kṣaṇadā praharāṇāṃ saṅgamaṃ viyogaṃ ca |
caraṇānām iva kūrmī saṅkocam api prasāram api ||GAss_543||

vṛti-vivareṇa viśantī subhaga tvām īkṣituṃ sakhī dṛṣṭiḥ |
harati yuva-hṛdaya-pañjara-madhyasthā manmatheṣur iva ||GAss_544||

vipaṇitulā-sāmānye mā gaṇayainaṃ nirūpaṇe nipuṇa |
dharma-ghaṭo 'sāv adharīkaroti laghum upari nayati gurum ||GAss_545||

vāsara-gamyam anūror ambaram avanī ca vāmanaika-padam |
jaladhir api potalaṅghyaḥ satāṃ manaḥ kena tulayāmaḥ ||GAss_546||

vitata-tamo-maṣilekhālakṣmotsaṅga-sphuṭāḥ kuraṅgākṣi |
patrākṣara-nikarā iva tārā nabhasi prakāśante ||GAss_547||

vividhāṅga-bhaṅgiṣu gurur nūtana-śiṣyāṃ manobhavācāryaḥ |
vetra-latayeva bālāṃ talpe nartayati rata-rītyā ||GAss_548||

viparītam api rataṃ te sroto nadyā ivānukūlam idam |
taṭa-tarum iva mama hṛdayaṃ samūlam api vegato harati ||GAss_549||

vaibhava-bhājāṃ dūṣaṇam api bhūṣaṇa-pakṣa eva nikṣiptam |
ugṇam ātmanām adharmaṃ dveṣaṃ ca gṛṇanti kāṇādāḥ ||GAss_550||

vakrāḥ kapaṭa-snigdhāḥ malināḥ karṇāntike prasajjantaḥ |
kaṃ vañcayanti na sakhe khalāś ca gaṇikā-kaṭākṣāś ca ||GAss_551||

vidyuj-jvālā-valayita-jaladhara-piṭharodarād viniryānti |
viśadaudana-dyuti-muṣaḥ preyasi payasā samaṃ karakāḥ ||GAss_552||

vyajanādibhir upacāraiḥ kiṃ maru-pathikasya gṛhiṇi vihitair me |
tāpas tvad-ūru-kadalī-dvaya-madhye śānti-mayam eti ||GAss_553||

vaiguṇye'pi hi mahatā vinirmitaṃ bhavati karma śobhāyai |
durvaha-nitamba-mantharam api harati nitambinī-nṛtyam ||GAss_554||

vīkṣya satīnāṃ gaṇane rekhām ekāṃ tayā sva-nāmāṅkām |
santu yuvāno hasituṃ svayam evāpāri nāvaritum ||GAss_555||

vindhyācala iva dehas tava vividhāvarta-narmada-nitambaḥ |
sthagayati gatiṃ muner api sambhāvita-ravi-ratha-stambhaḥ ||GAss_556||

vṛti-bhañjana gañjana-saha nikāmam uddāma durnayārāma |
paravāṭī-śata-lampaṭa duṣṭa-vṛṣa smarasi geham api ||GAss_557||
vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ |
taj jālasya khalasya ca nijāṅka-supta-praṇāśāya ||GAss_558||

vindhya-mahīdhara-śikhare mudira-śreṇī-kṛpāṇa-mayam anilaḥ |
udyad-vidyuj-jyotiḥ pathika-vadhāyaiva śātayati ||GAss_559||

vyālambamāna-veṇī-dhuta-dhūli prathamam aśrubhir dhautam |
āyātasya padaṃ mama gehinyā tad anu salilena ||GAss_560||

vakṣaḥ-sthala-supte mama mukham upadhātuṃ na maulim ālabhase |
pīnottuṅga-stana-bhara-dūrī-bhūtaṃ rata-śrāntau ||GAss_561||

vadana-vyāpārāntarbhāvād anuraktamānayantī tvam |
dūti satī-nāśārthaṃ tasya bhujaṅgasya daṃṣṭrāsi ||GAss_562||

iti vibhāvyākhyā-sametā va-kāra-vrajyā ||


**********************************************************


śa-kāra-vrajyā

śrīr api bhujaṅga-bhoge mohana-vijñena śīlitā yena |
so 'pi hariḥ puruṣo yadi puruṣā itare'pi kiṃ kurmaḥ ||GAss_563||

śaṅke yā sthairyamayī ślathayati bāhū manobhavasyāpi |
darpa-śilām iva bhavatīṃ kataras taruṇo vicālayati ||GAss_564||

śārdūla-nakhara-bhaṅgura kaṭhoratara-jāta-rūpa-racano 'pi |
bālānām api bālāsā yasyās tvam api hṛdi vasasi ||GAss_565||

śruta eva śruti-hāriṇi rāgotkarṣeṇa kaṇṭham adhivasati |
gīta iva tvayi madhure karoti nārtha-grahaṃ sutanuḥ ||GAss_566||

śrīḥ śrī-phalena rājyaṃ tṛṇa-rājenālpa-sāmyato labdham |
kucayoḥ samyak-sāmyād gato ghaṭaś cakravartitvam ||GAss_567||

śroṇī bhūmāv aṅke priyo bhayaṃ manasi pati-bhuje mauliḥ |
gūḍhaśvāso vadane suratam idaṃ cet tṛṇaṃ tridivam ||GAss_568||

śliṣyann iva cumbann iva paśyann iva collikhann ivātṛptaḥ |
dadhad iva hṛdayasyāntaḥ smarāmi tasyā muhur jaghanam ||GAss_569||

śirasi caraṇa-prahāraṃ pradāya niḥsāryatāṃ sa te tad api |
cakrāṅkito bhujaṅgaḥ kāliya iva sumukhi kālindyāḥ ||GAss_570||

śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi |
snehaika-vaśya bhavatā tyaktā dīpena vartir iva ||GAss_571||

śuka iva dāru-śalākā-piñjaram anudivasa-vardhamāno me |
kṛntati dayitā-hṛdayaṃ śokaḥ smara-viśikha-tīkṣṇa-mukhaḥ ||GAss_572||

śrutvākasmika-maraṇaṃ śuka-sūnoḥ sakala-kautukaika-nidheḥ |
jñāto gṛhiṇī-vinaya-vyaya āgatyaiva pathikena ||GAss_573||

śīlita-bhujaṅga-bhogā kroḍenābhuddhṛtāpi kṛṣṇena |
acalaiva kīrtyate bhūḥ kim aśakyaṃ nāma vasumatyāḥ ||GAss_574||

śyāmā vilcana-harī bāleyaṃ manasi hanta sajjantī |
lumpati pūrva-kalatraṃ dhūma-latā bhitti-citram iva ||GAss_575||

śataśo gatir āvṛttiḥ śataśaḥ kaṇṭhāvalambanaṃ śataśaḥ |
śataśo yāmīti vacaḥ smarāmi tasyāḥ pravāsa-dine ||GAss_576||

śruta-para-puṣṭa-ravābhiḥ pṛṣṭo gopībhir abhimataṃ kṛṣṇaḥ |
śaṃsati vaṃśa-stanitaiḥ stana-vinihita-locano 'numatam ||GAss_577||

śaṅkara-śirasi niveśita-padeti mā garvam udvahendu-kale |
phalam etasya bhaviṣyati tava caṇḍī-caraṇa-reṇumṛjā ||GAss_578||

śākhi-śikhare samīraṇa-dolāyita-nīḍa-nirvṛtaṃ vasati |
karmaika-śarāṇam agaṇita-bhayam aśithila-keli khaga-mithunam ||GAss_579||

śuka surata-samara-nārada hṛdaya-rahasyaika-sāra sarvajña |
guru-jana-samakṣa-mūka prasīda jambū-phalaṃ dalaya ||GAss_580||

śirasā vahasi kapardaṃ rudra ruditvāpi rajatam arjayasi |
asyāpy udarasyārdhaṃ bhajatas tava vetti kas tattvam ||GAss_581||

śrotavyaiva sudheva śvetāṃśu-kaleva dūra-dṛśyaiva |
duṣṭa-bhujaṅga-parīte tvaṃ ketaki na khalu naḥ spṛśyā ||GAss_582||

śravaṇopanīta-guṇayā samarpayantyā praṇamya kusumāni |
madana-dhanur-latayeva tvayā vaśaṃ dūti nīto 'smi ||GAss_583||

śākhoṭaka-śākhoṭaja-vaikhānasa-karaṭa-pūjya raṭa suciram |
nādara-padam iha gaṇakāḥ pramāṇa-puruṣo bhavān ekaḥ ||GAss_584||

śaśi-rekhopama-kāntes tavānya-pāṇi-grahaṃ prayātāyāḥ |
madanāsi-putrikāyā ivāṅga-śobhāṃ kadarthayati ||GAss_585||

śaithilyena bhṛtā api bhartuḥ kāryaṃ tyajanti na suvṛttāḥ |
balinākṛṣṭe bāhau valayāḥ kūjanti dhāvanti ||GAss_586||

iti vibhāvyākhyā-sametā śa-kāra-vrajyā |


**********************************************************


ṣa-kāra-vrajyā

ṣaṭ-caraṇa-kīṭa-juṣṭaṃ parāga-ghuṇa-pūrṇam āyudhaṃ tyaktvā |
tvāṃ muṣṭimeya-madhyām adhunā śaktiṃ smaro vahati ||GAss_587||

iti vibhāvyākhyā-sametā ṣa-kāra-vrajyā |


**********************************************************

sa-kāra-vrajyā

sā divasa-yogya-kṛtya-vyapadeśā kevalaṃ gṛhiṇī |
dvitither divasasya parā tithir iva sevyā niśi tvam asi ||GAss_588||

stana-nūtana-nakha-lekhālambī tava gharma-bindu-sandohaḥ |
ābhāti paṭṭa-sūtre praviśann iva mauktika-prasaraḥ ||GAss_589||

saubhāgya-garvam ekā karotu yūthasya bhūṣaṇaṃ kariṇī |
atyāyām avator yā madāndhayor madhyam adhivasati ||GAss_590||

sva-caraṇa-pīḍānumita-tvan-mauli-rujā-vinīta-mātsaryā |
aparāddhā subhaga tvāṃ svayam aham anunetum āyātā ||GAss_591||

snehamayān pīḍayataḥ kiṃ cakreṇāpi tailakārasya |
cālayati pārthivān api yaḥ sa kulālaḥ paraṃ cakrī ||GAss_592||

sarale na veda bhavatī bahu-bhaṅgā bahu-rasā bahu-vivartā |
gatir asatī-netrāṇāṃ premṇāṃ srotasvatīnāṃ ca ||GAss_593||

sakhi madhyāhna-dvi-gu;na-dyumaṇi-kara-śreṇi-pīḍitā chāyā |
majjitum ivāla-vāle paritas taru-mūlam āśrayati ||GAss_594||

sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ |
tan-nagara-grāma-nadīḥ pṛcchati samam āgatān anyān ||GAss_595||

sāyaṃ ravir analam asau madana-śaraṃ sa ca viyoginī-cetaḥ |
idam api tamaḥ-samūhaṃ so 'pi nabho nirbharaṃ viśati ||GAss_596||

smara-samara-samaya-pūrita-kambhu-nibho dviguṇa-pīna-gala-nālaḥ |
śīrṇa-prāsādopari jigīṣur iva kala-ravaḥ kvaṇati ||GAss_597||

sphurad-adharam aviratāśru dhvani-rodhotkampa-kucam idaṃ ruditam |
jānūpanihita-hasta-nyasta-mukhaṃ dakṣiṇa-prakṛteḥ ||GAss_598||

svayam upanītair aśanaiḥ puṣṇantī nīḍa-nirvṛtaṃ dayitam |
sahaja-prema-rasajñā subhagā-garvaṃ bakī vahatu ||GAss_599||

sva-rasena badhnatāṃ karam ādāne kaṇṭakotkarais tudatām |
piśunānāṃ panasānāṃ koṣābhogo 'py aviśvāsyaḥ ||GAss_600||

saubhāgyaṃ dākṣiṇyān nety upadiṣṭaṃ hareṇa taruṇīnām |
vāmārdham eva devyāḥ sva-vapuḥ-śilpe niveśayatā ||GAss_601||

subhaga sva-bhavana-bhittau bhavatā saṃmardya pīḍitā sutanuḥ |
sā pīḍayaiva jīvati dadhatī vaidyeṣu vidveṣam ||GAss_602||

sā guṇa-mayī svabhāva-svacchā sutanuḥ kara-grahāyattā |
bhramitā bahu-mantra-vidā bhavatā kāśmīra-māleva ||GAss_603||

sa-vrīḍa-smita-subhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī |
apasarasi sundari yathā yathā tathā spṛśasi mama hṛdayam ||GAss_604||

sakhi sukhayaty avakāśa-prāptaḥ preyān yathā tathā na gṛhī |
vātād avāritād api bhavati gavākṣānilaḥ śītaḥ ||GAss_605||

satatam aruṇita-mukhe sakhi nigirantī garalam iva girāṃ gumpham |
avagaṇitauṣadhi-mantrā bhujaṅgi raktaṃ virañjayasi ||GAss_606||

sthala-kamala-mugdha-vapuṣā sātaṅkāṅka-sthitaika-caraṇena |
āśvāsayati visinyāḥ kūle visa-kaṇṭhikā śapharam ||GAss_607||

sa-nakha-padam adhika-gauraṃ nābhī-mūlaṃ niraṃśukaṃ kṛtvā |
anayā sevita pavana tvaṃ kiṃ kṛta-malaya-bhṛgupātaḥ ||GAss_608||

sarvāṅgam arpayantī lolā suptaṃ śrameṇa śayyāyām |
alasam api bhāgyavantaṃ bhajate puruṣayiteva śrīḥ ||GAss_609||

suditaṃ tad eva yatra smāraṃ smāraṃ viyoga-duḥkhāni |
āliṅgati sā gāḍhaṃ punaḥ punar yāminī-prathame ||GAss_610||

sāntar-bhayaṃ bhujiṣyā yathā yathācarati samadhikāṃ sevām |
sāśaṅka-serṣya-sabhayā tathā tathā gehinī tasya ||GAss_611||

sundari darśayati yathā bhavad-vipakṣasya tat-sakhī kāntim |
patati tathā mama dṛṣṭis tvad-eka-dāsasya sāsūyā ||GAss_612||

svādhīnair adhara-vraṇa-nakhāṅka-patrāvalopa-dina-śayanaiḥ |
subhagā subhagety anayā sakhi nikhilā mukharitā pallī ||GAss_613||

sarita iva yasya gehe śuṣyanti viśāla-gotrajā nāryaḥ |
kṣārāsv eva sa tṛpyati jala-nidhi-laharīṣu jalada iva ||GAss_614||

sakala-kaṭakaika-maṇḍani kaṭhinī-bhūtāśaye śikhara-danti |
giribhuva iva tava manye manaḥ śilā samabhavac caṇḍi ||GAss_615||

sakhi duravagāha-gahano vidadhāno vipriyaṃ priya-jane'pi |
khala iva durlakṣyas tava vinata-mukhasyopari sthitaḥ kopaḥ ||GAss_616||

sveda-sacela-snātā sapta-padī sapta maṇḍalīr yāntī |
sa-madana-dahana-vikārā manoharā vrīḍitā namati ||GAss_617||

surasa-pravartamānaḥ saṅghāṭo 'yaṃ samāna-vṛttānām |
etyaiva bhinna-vṛttair bhaṅguritaḥ kāvya-sarga iva ||GAss_618||

sarvāsām eva sakhe paya iva surataṃ manohāri |
tasyā eva punaḥ punar āvṛttau dugdham iva madhuram ||GAss_619||

svapne'pi yāṃ na muñcasi yā te'nugrāhiṇī hṛdi-sthāpi |
duṣṭāṃ na buddhim iva tāṃ gūḍha-vyabhicāriṇīṃ vetsi ||GAss_620||

saparāvṛti carantī vāty eva tṛṇaṃ mano 'navadyāṅgi |
harasi kṣipasi taralayasi bhramayasi tolayasi pātayasi ||GAss_621||

sā bahu-lakṣaṇa-bhāvā strī-mātraṃ veti kitava tava tulyam |
koṭir varāṭikā vā dyūta-vidheḥ sarva eva paṇaḥ ||GAss_622||

sā viraha-dahana-dūnā mṛtvā mṛtvāpi jīvati varākī |
śārīva kitava bhavatānukūlitā pātitākṣeṇa ||GAss_623||

sparśād eva svedaṃ janayati na ca me dadāti nidrātum |
pirya iva jaghanāṃśukam api na nidāghaḥ kṣaṇam api kṣamate ||GAss_624||

sā bhavato bhāvanayā samaya-viruddhaṃ manobhavaṃ bālā |
nūtana-lateva sundara dohada-śaktyā phalaṃ vahati ||GAss_625||

spṛśati nakhair na ca vilikhati sicayaṃ gṛhṇāti na ca vimocayati |
na ca muñcati na ca madayati nayati niśāṃ sā na nidrāti ||GAss_626||

stana-jaghana-dvayam asyā laṅghita-madhyaḥ sakhe mama kaṭākṣaḥ |
nojjhati rodhasvatyās taṭa-dvayaṃ tīrtha-kāka iva ||GAss_627||

sa-vrīḍa-smita-manda-śvasitaṃ māṃ mā spṛśeti śaṃsantyā |
ākopam etya vātāyanaṃ pidhāya sthitaṃ priyayā ||GAss_628||

sa-kara-grahaṃ sa-ruditaṃ sākṣepaṃ sa-nakha-muṣṭi sa-jigīṣam |
tasyāḥ surataṃ surataṃ prājāpatya-kratur ato 'nyaḥ ||GAss_629||

sakhi na khalu nimalānāṃ vidadhaty abhidhānam api mukhe malināḥ |
kenāśrāvi pikānāṃ kuhūṃ vihāyetaraḥ śabdaḥ ||GAss_630||

svalpā iti rāma-balair ye nyastā nāśaye payo-rāśeḥ |
te śailāḥ sthitimanto hanta laghimnaiva bahu-mānaḥ ||GAss_631||

sā śyāmā tanvaṅgī dahatā śītopacāra-tīvreṇa |
viraheṇa pāṇḍimānaṃ nītā tuhinena dūrvaiva ||GAss_632||

sunirīkṣita-niścala-kara-vallabha-dhārā-jalokṣitā na tathā |
sotkampena mayā sakhi dṛṣṭā sā mādyati sma yathā ||GAss_633||

sakhi moghīkṛta-madane pativrate kas tavādaraṃ kurute |
nāśrauṣīr bhagavān api sa kāma-viddho haraḥ pūjyaḥ ||GAss_634||

sā mayi na dāsa-buddhir na ratir nāpi trapā na viśvāsaḥ |
hanta nirīkṣya navoḍhāṃ manye vayam apiryā jātāḥ ||GAss_635||

sucirāyāte gṛhiṇī niśi bhuktā dina-mukhe vidagdheyam |
dhavala-nakhāṅkaṃ nija-vapur akuṅkumārdraṃ na darśayati ||GAss_636||

stana-jaghanoru-praṇayī gāḍhaṃ lagno niveśita-snehaḥ |
priya kāla-pariṇatir iyaṃ virajyase yan nakhāṅka iva ||GAss_637||

sā vicchāyā niśi niśi sutanur bahu-tuhina-śītale talpe |
jvalati tvadīya-virahād oṣadhir iva himavataḥ pṛṣṭhe ||GAss_638||

sā nīrase tava hṛdi praviśati niryāti na labhate sthairyam |
sundara sakhī divasakara-bimbe tuhināṃśu-rekheva ||GAss_639||

sukumāratvaṃ kāntir nitānta-saraatvam āntarāś ca guṇāḥ |
kiṃ nāma nendulekhe śaśa-graheṇaiva tava kathitam ||GAss_640||

saurabhya-mātra-manasām āstāṃ malaya-drumasya na viśeṣaḥ |
dharmārthināṃ tathāpi sa mṛgyaḥ pūjārtham aśvatthaḥ ||GAss_641||

saṃvāhayati śayānaṃ yathopavījayati gṛhapatiṃ gṛhiṇī |
gṛha-vṛti-vivara-niveśita-dṛśas tathāśvāsanaṃ yūnaḥ ||GAss_642||

satyaṃ svalpa-guṇeṣu stabdhā sadṛśe punar bhujaṅge sā |
arpita-koṭiḥ praṇamati sundara hara-cāpa-yaṣṭir iva ||GAss_643||

sarvaṃsahāṃ mahīm iva vidhāya tāṃ bāṣpa-vāribhiḥ pūrṇām |
bhavanāntara-mayam adhunā saṅkrāntas te guruḥ premā ||GAss_644||

sambhavati na khalu rakṣā sarasānāṃ prakṛti-capala-caritānām |
anubhavati hara-śirasy api bhujaṅga-pariśīlanaṃ gaṅgā ||GAss_645||

sulabheṣu kamala-kesara-ketaka-mākanda-kunda-kusumeṣu |
vāñchati manorathāndhā madhupī smara-dhanuṣi guṇī-bhāvam ||GAss_646||

sā lajjitā sapatnī kupitā bhītaḥ priyaḥ sakhī sukhitā |
bālāyāḥ pīḍāyāṃ nidānite jāgare vaidyaiḥ ||GAss_647||

sucirāgatasya saṃvāhana-cchalenāṅgam aṅgam āliṅgya |
puṣyati ca māna-carcāṃ gṛhiṇī saphalayait cotkalikām ||GAss_648||

sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati |
vacana-paṭos tava rāgaḥ kevalam āsye śukasyeva ||GAss_649||

sāyaṃ kānta-bhujāntara-patitā rati-nīta-sakala-rajanīkā |
uṣasi dadatī pradīpaṃ sakhībhir upahasyate bālā ||GAss_650||

sā tīkṣṇa-māna-dahanā mahataḥ snehasya durlabhaḥ pākaḥ |
tvāṃ darvīm iva dūti prayāsayann asmi viśvastaḥ ||GAss_651||

sneha-kṣatir jigīṣā samaraḥ prāṇa-vyayāvadhiḥ kariṇām |
na vitanute kam anarthaṃ dantini tava yauvanodbhaṭaḥ ||GAss_652||

sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā |
jvalati sapatnī kīre jalpati mugdhe prasīdati ||GAss_653||

saṅkucitāṅgīṃ dviguṇāṃśukāṃ mano-mātra-visphuran-madanām |
dayitāṃ bhajāmi mugdhām iva tuhina tava prasādena ||GAss_654||

sakhi lagnaiva vasantī sadāśaye mahati rasa-maye tasya |
bāḍava-śikheva sindhor na manāg apy ārdratāṃ bhajasi ||GAss_655||

sakhi mihirodgamanādi-pramodam apidhāya so 'yam avasāne |
bandhyo 'vadhi-vāsara iva tuṣāra-divasaḥ kadarthayati ||GAss_656||

sura-bhavane taruṇābhyāṃ parasparākṛṣṭa-dṛṣṭi-hṛdayābhyām |
devārcanārtham udyatam anyonyasyārpitaṃ kusumam ||GAss_657||

sāyaṃ kuśeśayāntar-madhupānāṃ niryatāṃ nādaḥ |
mitra-vyasana-viṣaṇṇaiḥ kamalair ākranda iva muktaḥ ||GAss_658||

sumahati manyu-nimitte mayaiva vihite'pi vepamānoruḥ |
na sakhīnām api rudatī mamaiva vakṣaḥ-sthale patitā ||GAss_659||

subhaga vyajana-vicālana-śithila-bhujābhūd iyaṃ vayasyāpi |
udvartanaṃ na sakhyāḥ samāpyate kiñcid apagaccha ||GAss_660||

sa-vrīḍā nakha-radanārpaṇeṣu kupitā pragāḍham aciroḍhā |
bahu-yācñā-caraṇa-graha-sādhyā roṣeṇa jāteyam ||GAss_661||

sugṛhīta-malina-pakṣā laghavaḥ para-bhedinaḥ paraṃ tīkṣṇāḥ |
puruṣā api viśikhā api guṇa-cyutāḥ kasya na bhayāya ||GAss_662||

sva-kapolena prakaṭīkṛtaṃ pramattatva-kāraṇaṃ kim api |
dviradasya durjanasya ca madaṃ cakāraiva dānam api ||GAss_663||

satyaṃ patir avidagdhaḥ sā tu sva-dhiyaiva nidhuvane nipuṇā |
mārttikam ādhāya guruṃ dhanur adhigatam ekalavyena ||GAss_664||

saubhāgya-mānavān sa tvayāvadhīryāpamānam ānītaḥ |
svaṃ viraha-pāṇḍimānaṃ bhasma-snānopamaṃ tanute ||GAss_665||

sakhi mama karañja-tailaṃ bahu-sandeśaṃ praheṣyasīty uditā |
śvaśura-gṛha-gamana-militaṃ bāṣpa-jalaṃ saṃvṛṇoty asatī ||GAss_666||

sandarśayanti sundari kulaṭānāṃ tamasi vitatam avikalpe |
maulimaṇidīpa-kalikā varti-nibhā bhogino 'dhvānam ||GAss_667||

sarvaṃ vanaṃ tṛṇālyā pihitaṃ pītāḥ sitāṃśu-ravi-tārāḥ |
pradhvaṃsāḥ panthāno malinenodgamya meghena ||GAss_668||

samyag aniṣpannaḥ san yo 'rthas tvarayā svayaṃ sphuṭīkriyate |
sa vyaṅga eva bhavati prathamo vinatā-tanūja iva ||GAss_669||

sajjana eva hi vidyā śobhanāyai bhavati durjane moghā |
na vidūra-darśanatayā kaiścid upādīyate gṛdhraḥ ||GAss_670||

subhagaṃ vadati janas taṃ nija-patir iti naiṣa rocate mahyam |
pīyūṣe'pi hi bheṣaja-bhāvopanate bhavaty aruciḥ ||GAss_671||

saudha-gavākṣa-gatāpi hi dṛṣṭis taṃ sthiti-kṛta-prayatnam api |
hima-giri-śikhara-skhalitā gaṅgevairāvataṃ harati ||GAss_672||

saha-gharma-cāriṇī mama paricchadaḥ sutanu neha sandehaḥ |
na tu sukhayati tuhina-dina-cchatra-cchāyeva sajjantī ||GAss_673||

sakala-guṇaika-niketana dānava-vāsena gharaṇiruharājaḥ |
jāto 'si bhūtale tvaṃ satām anādeya-phala-kusumaḥ ||GAss_674||

sundari tāṭaṅkamayaṃ cakram ivodvahati tāvake karṇe |
nipatati nikāma-tīkṣṇaṃ kaṭākṣa-bāṇo 'rjuna-praṇayī ||GAss_675||

svādhīnaiva phala-rddhir janopajīvyatvam ucchraya-cchāyā |
sat-puṃso maru-bhūruha iva jīvana-mātram āśāsyam ||GAss_676||

santāpa-moha-kampān sampādayituṃ nihantum api jantūn |
sakhi durjanasya bhūtiḥ prasarati dūraṃ jvarasyeva ||GAss_677||

sukhayitatarāṃ na rakṣati paricaya-leśaṃ gaṇāṅganeva śrīḥ |
kuka-kāminīva nojjhati vāg-devī janma-janmāpi ||GAss_678||

sva-sadana-nikaṭe nalinīm abhinava-jāta-cchadāṃ nirīkṣyaiva |
hā gṛhiṇīti pralapaṃś cirāgataḥ sakhi patiḥ patitaḥ ||GAss_679||

saci caturānana-bhāvād vaimukhyaṃ kvāpi naiva darśayati |
ayam eka-hṛdaya eva druhiṇa iva priyatamas tad api ||GAss_680||

satyaṃ madhuro niyataṃ vakro nūnaṃ kalādharo dayitaḥ |
sa tu veda na dvitīyām akalaṅkaḥ pratipad-indur iva ||GAss_681||

sva-sthānād api vicalati majjati jaladhau ca nīcam api bhajate |
nija-pakṣa-rakṣaṇa-manāḥ sujano maināka-śaila iva ||GAss_682||

saṃvṛṇu bāṣpa-jalaṃ sakhi dṛśam uparajyāñjanena valayainām |
dayitaḥ paśyatu pallava-paṅkajayor yugapad eva rucam ||GAss_683||

sā pāṇḍu-durbalāṅgī nayasi tvaṃ yatra yāti tatraiva |
kaṭhinīva kaitava-vido hasta-graha-mātra-sādhyā te ||GAss_684||

sakhi viśva-gañjanīyā lakṣmīr iva kamala-mukhi kadaryasya |
tvaṃ pravayaso 'sya rakṣā-vīkṣaṇa-mātropayogyāsi ||GAss_685||

iti vibhāvyākhyā-sametā sa-kāra-vrajyā |


**********************************************************


ha-kāra-vrajyā

hṛdayajñayā gavākṣe visadṛkṣaṃ kim api kūjitaṃ sakhyā |
yat kalaha-bhinna-talpā bhaya-kapaṭād eti māṃ sutanu ||GAss_686||

harati hṛdayaṃ śalākā-nihito 'ñjana-tantur eṣa sakhi mugdhe |
locana-bāṇa-mucāntar-bhrūdhanuṣā kiṇa ivollikhitaḥ ||GAss_687||

hasasi caraṇa-prahāre talpād apasārito bhuvi svapiṣi |
nāsadṛśe'pi kṛte priya mama hṛdayāt tvaṃ viniḥsarasi ||GAss_688||

hasati sapatnī śvaśrū roditi vadanaṃ ca pidadhate sakhyaḥ |
svapnāyitena tasyāṃ subhaga tvan-nāma jalpantyām ||GAss_689||

hṛdayaṃ mama pratikṣaṇa-vihitāvṛttiḥ sakhe priyāśokaḥ |
prabalo vidārayiṣyati jala-kalaśaṃ nīra-lekheva ||GAss_690||

hanta virahaḥ samantāj jvalayati durvāra-tīvra-saṃvegaḥ |
aruṇas tapana-śilām iva punar na māṃ bhasmatāṃ nayati ||GAss_691||

hṛtvā taṭini taraṅgair bhramitaś cakreṣu nāśaye nihitaḥ |
phala-dala-valkala-rahitas tvayāntarikṣe tarus tyaktaḥ ||GAss_692||

hṛta-kāñci-valli-bandhottara-jaghanād apara-bhoga-bhuktāyāḥ |
ullasati roma-rājiḥ stana-śambhor garala-lekheva ||GAss_693||

iti vibhāvyākhyā-sametā ha-kāra-vrajyā |


**********************************************************


kṣa-kāra-vrajyā

kṣīrasya tu dayitatvaṃ yato 'pi śāntopacāram āsādya |
śailo 'ṅgāny ānamayati premṇaḥ śeṣo jvarasyeva ||GAss_694||

kṣāntam apasārito yac caraṇāv upadhāya supta evāsi |
udghāṭayasi kim ūru niḥśvāsaiḥ pulakayann uṣṇaiḥ ||GAss_695||

kṣudrodbhavasya kaṭutāṃ prakaṭayato yac chataś ca madam uccaiḥ |
madhuno laghu-puruṣasya ca garimā laghimā ca bhedāya ||GAss_696||


**********************************************************


pūrvair vibhinna-vṛttāṃ guṇāḍhya-bhava-bhūti-bāṇa-raghukāraiḥ |
vāg-devīṃ bhajato mama santaḥ paśyantu ko doṣaḥ ||GAss_697||

sat-pātropanayocita-sat-pratibimbābhinava-vastu |
kasya na janayati harṣaṃ sat-kāvyaṃ madhura-vacanaṃ ca ||GAss_698||

ekā dhvain-dvitīyā tirbhuvana-sārā sphuṭokti-cāturyā |
pañceṣu-ṣaṭpada-hitā bhūṣā śravaṇasya sapta-śatī ||GAss_699||

kavi-samara-siṃha-nādaḥ svarānuvādaḥ sudhaika-saṃvādaḥ |
vidvad-vinoda-kandaḥ sandarbho 'yaṃ mayā sṛṣṭaḥ ||GAss_700|||

udayana-balabhadrābhyāṃ saptaśatī śiṣya-sodarābhyāṃ me |
dyaur iva ravi-candrābhyāṃ prakāśitā nirmalīkṛtya ||GAss_701||

hari-caraṇāñjalim alaṃ kavi-vara-harṣāya buddhimān satatam |
kṛtāryā-sapta-śatīm etāṃ govardhanācāryaḥ ||GAss_702||

iti govardhanācārya-viracitā āryā-saptaśatī samāptā