(= Gorakhnāth): Gorakṣaśataka

Header

This file is an html transformation of sa_gorakSazataka-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from gorst2au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Goraksanatha [= Gorakhnath]: Goraksasataka
Based on the version of the text found in Briggs' Gorakhnath and the
Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass (pp. 284-304).

Input by ...(?)

Comment by the unknown contributor:
Another, quite different version of this text is found in another file
(Gorakṣa-śatakam 1). The numbers of verses found in the other version are given
in brackets. Many of the verses are from Haṭha-yoga-pradīpikā and I would
suspect that those not accounted for are taken from another text.
It is hard to believe that this text is the original Gorakṣa-śataka.
It looks more like someone was compiling verses from GS and HYP and
other sources and never completed his mission.

TEXT WITH PADA MARKERS

Revisions:


Text

gorakṣa-śatakam

oṃ haṭha-yoga-gorakṣa-śataka-prārambhaḥ

śrī-guruṃ paramānandaṃ vande svānanda-vigraham
yasya saṃnidhya-mātreṇa cidānandāyate tanuḥ // GorS_1

antar-niścalitātma-dīpa-kalikā-svādhāra-bandhādibhiḥ yo yogī yuga-kalpa-kāla-kalanāt tvaṃ jajegīyate
jñānāmoda-mahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyakta-guṇādhikaṃ tam aniśaṃ śrī-mīnanāthaṃ bhaje // GorS_2

namaskṛtya guruṃ bhaktyā gorakṣo jñānam uttamam
abhīṣṭaṃ yogināṃ brūte paramānanda-kārakam // GorS_3

gorakṣaḥ śatakaṃ vakti yogināṃ hita-kāmyayā
dhruvaṃ yasyāvabodhena jāyate paramaṃ padam // GorS_4

etad vimukti-sopānam etat kālasya vañcanam
yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani // GorS_5

n=(=1|2)

dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam
śamanaṃ bhava-tāpasya yogaṃ bhajati sajjanaḥ // GorS_6 (=1|3)

āsanaṃ prāṇa-saṃyāmaḥ pratyāhāro'tha dhāraṇā
dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ // GorS_7 (=1|4)

āsanāni tu tāvanti yāvatyo jīva-jātayaḥ
eteṣām akhilān bhedān vijānāti maheśvaraḥ // GorS_8 (=1|5)

caturāśīti-lakṣāṇāṃ ekam ekam udāhṛtam
tataḥ śivena pīṭhānāṃ ṣoḍeśānaṃ śataṃ kṛtam // GorS_9 (=1|6)

āsanebhyaḥ samastebhyo dvayam eva viśiṣyate
ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam // GorS_10 (=1|7)

yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham
sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyan bhruvor antaram etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate // GorS_11 (=1|8)

vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate // GorS_12 (=1|9)

ṣaṭ-cakraṃ ṣoḍaśādhāraṃ trilakṣaṃ vyoma-pañcakam
sva-dehe ye na jānanti kathaṃ sidhyanti yoginaḥ // GorS_13 (=1|10)

eka-stambhaṃ nava-dvāraṃ gṛhaṃ pañcādhidaivatam
sva-dehaṃ ye na jānanti kathaṃ sidhyanti yoginaḥ // GorS_14

caturdalaṃ syād ādhāraḥ svādhiṣṭhānaṃ ca ṣaṭ-dalam
nābhau daśa-dalaṃ padmaṃ sūrya-saṅkhya-dalaṃ hṛdi // GorS_15

kaṇṭhe syāt ṣoḍaśa-dalaṃ bhrū-madhye dvidalaṃ tathā
sahasra-dalam ākhyātaṃ brahma-randhre mahā-pathe // GorS_16

ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam
yoni-sthānaṃ dvayor madhye kāma-rūpaṃ nigadyate // GorS_17

ādhārākhyaṃ guda-sthānaṃ paṅkajaṃ ca catur-dalam
tan-madhye procyate yoniḥ kāmākṣā siddha-vanditā // GorS_18 (=1|11)

yoni-madhye mahā-liṅgaṃ paścimābhimukhaṃ sthitam
mastake maṇivad bimbaṃ yo jānāti sa yogavit // GorS_19 (=1|12)

tapta-cāmīkarābhāsaṃ taḍil-lekheva visphurat
trikoṇaṃ tat-puraṃ vahner adho-meḍhrāt pratiṣṭhitam // GorS_20 (=1|13)

yat samādhau paraṃ jyotir anantaṃ viśvato-mukham
tasmin dṛṣṭe mahā-yoge yātāyātaṃ na vidyate // GorS_21 (=1|14)

sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tad-āśrayaḥ
svādhiṣṭhānāt padād asmān meḍhram evābhidhīyate // GorS_22

tantunā maṇivat proto yatra kandaḥ suṣumṇayā
tan-nābhi-maṇḍalaṃ cakraṃ procyate maṇi-pūrakam // GorS_23 (=1|15)

dvādaśāre mahā-cakre puṇya-pāpa-vivarjite
tāvaj jīvo bhramaty eva yāvat tattvaṃ na vindati // GorS_24 (=1|16)

ūrdhvaṃ meḍhrād adho nābheḥ kanda-yoniḥ khagāṇḍavat
tatra nāḍyaḥ samutpannāḥ sahasrāṇāṃ dvisaptatiḥ // GorS_25

teṣu nāḍi-sahasreṣu dvisaptatir udāhṛtāḥ
pradhānaṃ prāṇa-vāhinyo bhūyas tatra daśa smṛtāḥ // GorS_26 (=1|17)

iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā
gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī // GorS_27 (=1|18)

alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā
etan nāḍi-mayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā // GorS_28 (=1|19)

iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā
suṣumṇā madhya-deśe tu gāndhārī vāma-cakṣuṣi // GorS_29 (=1|20)

dakṣiṇe hasti-jihvā ca pūṣā karṇe ca dakṣiṇe
yaśasvinī vāma-karṇe cāsane vāpy alambuṣā // GorS_30 (=1|21)

kuhūś ca liṅga-deśe tu mūla-sthāne ca śaṅkhinī
evaṃ dvāram upāśritya tiṣṭhanti daśa-nāḍikāḥ // GorS_31 (=1|22)

iḍā-piṅgalā-suṣumṇā ca tisro nāḍya udāhṛtāḥ
satataṃ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ // GorS_32 (=1|23)

prāṇo'pānaḥ samānaś ca udāno vyānau ca vāyavaḥ
nāgaḥ kūrmo'tha kṛkaro devadatto dhanañjayaḥ // GorS_33 (=1|24)

hṛdi prāṇo vasen nityaṃ apāno guda-maṇḍale
samāno nābhi-deśe syād udānaḥ kaṇṭha-madhyagaḥ // GorS_34 (=1|25)

udgāre nāgākhyātaḥ kūrma unmīlane smṛtaḥ
kṛkaraḥ kṣuta-kṛj jñeyo devadatto vijṛmbhaṇe // GorS_35

na jahāti mṛtaṃ cāpi sarva-vyāpi dhanañjayaḥ
ete sarvāsu nāḍīṣu bhramante jīva-rūpiṇaḥ // GorS_36

ākṣipto bhuja-daṇḍena yathoccalati kandukaḥ
prāṇāpāna-samākṣiptas tathā jīvo na tiṣṭhati // GorS_38 (=1|27)

prāṇāpāna-vaśo jīvo hy adhaś cordhvaṃ ca dhāvati
vāma-dakṣiṇa-mārgeṇa cañcalatvān na dṛśyate // GorS_39 (=1|26)

rajju-baddho yathā śyeno gato'py ākṛṣyate(?)
guṇa-baddhas tathā jīvaḥ prāṇāpānena kṛṣyate // GorS_40 (=1|28)

apānaḥ karṣati prāṇaḥ prāṇo'pānaṃ ca karṣati
ūrdhvādhaḥ saṃsthitāv etau saṃyojayati yogavit // GorS_41 (=1|29)

ha-kāreṇa bahir yāti sa-kāreṇa viśet punaḥ
haṃsa-haṃsety amuṃ mantraṃ jīvo japati sarvadā // GorS_42 (=1|30)

ṣaṭ-śatānitvaho-rātre sahasrāṇy eka-viṃśatiḥ
etat saṅkhyānvitaṃ mantra jīvo japati sarvadā // GorS_43

ajapā nāma gāyatrī yogināṃ mokṣa-dāyinī
asyāḥ saṅkalpa-mātreṇa sarva-pāpaiḥ pramucyate // GorS_44

anayā sadṛśī vidyā anayā sadṛśo japaḥ
anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati // GorS_45

kundalinyāḥ samudbhūtā gāyatrī prāṇa-dhāriṇī
prāṇa-vidyā mahā-vidyā yas tāṃ vetti sa yogavit // GorS_46

kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛti
brahma-dvāra-mukhaṃ nityaṃ mukhenācchādya tiṣṭhati // GorS_47

yena dvāreṇa gantavyaṃ brahma-sthānam anāmayam
mukhenācchādya tad-dvāraṃ prasuptā parameśvarī // GorS_48 (=1|31)

prabuddhā vahni-yogena manasā mārutā hatā
sūcīvad guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā // GorS_49

prasphurad-bhujagākārā padma-tantu-nibhā śubhā
prabuddhā vahni-yogena vratya ūrdhvaṃ suṣumṇayā // GorS_50 (=HYP 1.50)

udghaṭayet kapātaṃ tu yathā kuñcikayā haṭhāt
kuṇḍalinyā tathā yogī mokṣa-dvāraṃ prabhedayet // GorS_51

kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyātvā ca tat prekṣitam
vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śakti-prabodhān naraḥ // GorS_52

aṅgānāṃ mardanaṃ kuryāc chrama-jātena vāriṇā
kaṭv-amla-lavaṇa-tyāgī kṣīra-bhojanam ācaret // GorS_53 (=1|50)

brahmacārī mitāhārī tyāgī yoga-parāyaṇaḥ
abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā // GorS_54 (=HYP 1.59)

susnigdhaṃ madhurāhāraṃ caturthāṃśa-vivarjitam
bhujyate sura-samprītyai mitāhāraḥ sa ucyate // GorS_55 (=HYP 1.60)

kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛtiḥ
bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā smṛtā // GorS_56 (=HYP 3.107)

mahāmudrāṃ namo-mudrām uḍḍiyānaṃ jalandharam
mūla-bandhaṃ ca yo vetti sa yogī siddhi-bhājanam // GorS_57 (=1|32)

śodhanaṃ nāḍi-jālasya cālanaṃ candra-sūryayoḥ
rasānāṃ śoṣaṇaṃ caiva mahā-mudrābhidhīyate // GorS_58 (=1|33)

vakṣo-nyasta-hanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasaritaṃ pādaṃ tathā dakṣiṇam
āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayed eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṃ procyate // GorS_59

candrāṅgena samabhyasya sūryāṅgenābhyaset punaḥ
yāvat tulyā bhavet saṅkhyā tato mudrāṃ visarjayet // GorS_60 (=HYP 3.15)

na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ
api muktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryate // GorS_61 (=HYP 3.16)

kṣaya-kuṣṭha-gudāvartagulmājīrṇa-purogamāḥ
tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo'bhyaset // GorS_62 (=HYP 3.17)

kathiteyaṃ mahāmudrā mahā-siddhi-karā nṝṇām
gopanīyā prayatnena na deyā yasya kasyacit // GorS_63 (=HYP 3.18)

kapāla-kuhare jihvā praviṣṭā viparītagā
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // GorS_64 (=1|34)

na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā
na ca mūrcchā bhavet tasya yo mudrāṃ vetti khecarīm // GorS_65 (=HYP 3.39)

pīḍyate na sa rogeṇa lipyate na ca karmaṇā
bādhyate na sa kālena yo mudrāṃ vetti khecarīm // GorS_66 (=HYP 3.40)

cittaṃ carati khe yasmāj jihvā carati khe gatā
tenaiṣā khecarī nāma mudrā siddhair nirūpitā // GorS_67 (=HYP 3.41)

bindu-mūlaṃ śarīraṃ tu śirās tatra pratiṣṭhitāḥ
bhāvayanti śarīraṃ yā āpāda-tala-mastakam // GorS_68 (=HYP 3.43)

khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ
na tasya kṣarate binduḥ kāminyāliṅgitasya ca // GorS_69

yāvad binduḥ sthito dehe tāvat kāla-bhayaṃ kutaḥ
yāvad baddhā nabho-mudrā tāvad bindur na gacchati // GorS_70

calito'pi yadā binduḥ samprāptaś ca hutāśanam
vrajaty ūrdhvaṃ hṛtaḥ śaktyā niruddho yoni-mudrayā // GorS_71

sa punar dvividho binduḥ paṇḍuro lohitas tathā
pāṇḍuraṃ śukram ity āhur lohitaṃ tu mahārājaḥ // GorS_72 (=HYP 3.56)

sindūra-drava-saṅkāśaṃ ravi-sthāne sthitaṃ rajaḥ
śaśi-sthāne sthito bindus tayor aikyaṃ sudurlabham // GorS_73

binduḥ śivo rajaḥ śaktir bindum indū rajo raviḥ
ubhayoḥ saṅgamād eva prāpyate paramaṃ padam // GorS_74

vāyunā śakti-cāreṇa preritaṃ tu mahā-rajaḥ
bindunaiti sahaikatvaṃ bhaved divyaṃ vapus tadā // GorS_75

śukraṃ candreṇa saṃyuktaṃ rajaḥ sūryeṇa saṃyutam
tayoḥ samarasaikatvaṃ yojānāti sa yogavit // GorS_76

uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahā-khagaḥ
uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate // GorS_77

udarāt paścime bhāge hy adho nābher nigadyate
uḍḍīyanasya bandho'yaṃ tatra bandho vidhīyate // GorS_78 (=HYP 3.71)

badhnāti hi sirājālam adho-gāmi śiro-jalam
tato jālandharo bandhaḥ kaṇṭha-duḥkhaugha-nāśanaḥ // GorS_79

jālandhare kṛte bandhe kaṇṭha-saṃkoca-lakṣaṇe
pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati // GorS_80 (=1|36, HYP 3.72)

pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam
apānam ūrdhvam ākṛṣya mūla-bandho'bhidhīyate // GorS_81 (=1|37, HYP 3.61)

apāna-prāṇayor aikyāt kṣayān mūtra-purīṣayoḥ
yuvā bhavati vṛddho'pi satataṃ mūla-bandhanāt // GorS_82 (=1|38, HYP 3.65)

padmāsanaṃ samāruhya sama-kāya-śiro-dharaḥ
nāsāgra-dṛṣṭir ekānte japed oṅkāram avyayam // GorS_83 (=1|39, HYP 2.2)

bhūr bhuvaḥ svar ime lokāḥ soma-sūryāgni-devatāḥ
yasyā mātrāsu tiṣṭhanti tat paraṃ jyotir om iti // GorS_84

trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ
trayo devāḥ sthitā yatra tat paraṃ jyotir om iti // GorS_85

kriyā cecchā tathā jñānā brāhmī raudrī ca vaiṣṇavī
tridhā śaktiḥ sthitā yatra tat paraṃ jyotir om iti // GorS_86

ākārāś ca tatho-kāro ma-kāro bindu-saṃjñakaḥ
tisro mātrāḥ sthitā yatra tat paraṃ jyotir om iti // GorS_87

vacasā taj jayed bījaṃ vapuṣā tat samabhyaset
manasā tat smaren nityaṃ tat paraṃ jyotir om iti // GorS_88

śucir vāpy aśucir vāpi yo japet praṇavaṃ sadā
lipyate na sa pāpena padma-patram ivāmbhasā // GorS_89

cale vāte calo bindur niścale niścalo bhavet
yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet // GorS_90

yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate
maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet // GorS_91 (=HYP 2.3)

yāvad baddho marud dehe yāvac cittaṃ nirākulam
yāvad dṛṣṭir bhruvor madhye tāvat kāla-bhayaṃ kutaḥ // GorS_92 (=HYP 2.40)

ataḥ kāla-bhayād brahmā prāṇāyāma-parāyaṇaḥ
yogino munayaś caiva tato vāyuṃ nirodhayet // GorS_93 (=1|40)

ṣaṭ-triṃśad-aṅgulo haṃsaḥ prayāṇaṃ kurute bahiḥ
vāma-dakṣiṇa-mārgeṇa tataḥ prāṇo'bhidhīyate // GorS_94

śuddhim eti yadā sarvaṃ nāḍī-cakraṃ malākulam
tadaiva jāyate yogī prāṇa-saṃgrahaṇe kṣamaḥ // GorS_95 (=1|43)

baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet
dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet // GorS_96

amṛtaṃ dadhi-saṅkāśaṃ go-kṣīra-rajatopamam
dhyātvā candramaso bimbaṃ prāṇāyāmī sukhī bhavet // GorS_97 (=1|44)

dakṣiṇo śvāsam ākṛṣya pūrayed udaraṃ śanaiḥ
kumbhayitvā vidhānena puraś candreṇa recayet // GorS_98 (=1|45)

prajvalaj-jvalana-jvālāpuñjam āditya-maṇḍalam
dhyātvā nābhi-sthitaṃ yogī prāṇāyāme sukhī bhavet // GorS_99 (=1|46)

prāṇaṃ codiḍayā piben parimitaṃ bhūyo'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā
sūrya-candramasor anena vidhinā bimba-dvayaṃ dhyāyataḥ śuddhā nāḍi-gaṇā bhavanti yamino māsa-trayād ūrdhvataḥ // GorS_100 (=HYP 2.10)

yatheṣṭhaṃ dhāraṇaṃ vāyor analasya pradīpanam
nādābhivyaktir ārogyaṃ jāyate nāḍi-śodhanāt // GorS_101

iti gorakṣa-śatakaṃ sampūrṇam