Goraksanatha [= Gorakhnath]: Goraksasataka
Based on the version of the text found in Briggs' Gorakhnath and the
Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass (pp. 284-304).


Input by ...(?)


Comment by the unknown contributor:
Another, quite different version of this text is found in another file
(Gorakṣa-śatakam 1). The numbers of verses found in the other version are given
in brackets. Many of the verses are from Haṭha-yoga-pradīpikā and I would
suspect that those not accounted for are taken from another text.
It is hard to believe that this text is the original Gorakṣa-śataka.
It looks more like someone was compiling verses from GS and HYP and
other sources and never completed his mission.




TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


gorakṣa-śatakam

oṃ haṭha-yoga-gorakṣa-śataka-prārambhaḥ

śrī-guruṃ paramānandaṃ $ vande svānanda-vigraham &
yasya saṃnidhya-mātreṇa % cidānandāyate tanuḥ // GorS(2)_1 //

antar-niścalitātma-dīpa-kalikā-svādhāra-bandhādibhiḥ $ yo yogī yuga-kalpa-kāla-kalanāt tvaṃ jajegīyate &
jñānāmoda-mahodadhiḥ samabhavad yatrādināthaḥ svayaṃ % vyaktāvyakta-guṇādhikaṃ tam aniśaṃ śrī-mīnanāthaṃ bhaje // GorS(2)_2 //

namaskṛtya guruṃ bhaktyā $ gorakṣo jñānam uttamam &
abhīṣṭaṃ yogināṃ brūte % paramānanda-kārakam // GorS(2)_3 //
gorakṣaḥ śatakaṃ vakti $ yogināṃ hita-kāmyayā &
dhruvaṃ yasyāvabodhena % jāyate paramaṃ padam // GorS(2)_4 //
etad vimukti-sopānam $ etat kālasya vañcanam &
yad vyāvṛttaṃ mano mohād % āsaktaṃ paramātmani // GorS(2)_5 (=1|2) //
dvija-sevita-śākhasya $ śruti-kalpa-taroḥ phalam &
śamanaṃ bhava-tāpasya % yogaṃ bhajati sajjanaḥ // GorS(2)_6 (=1|3) //
āsanaṃ prāṇa-saṃyāmaḥ $ pratyāhāro'tha dhāraṇā &
dhyānaṃ samādhir etāni % yogāṅgāni bhavanti ṣaṭ // GorS(2)_7 (=1|4) //
āsanāni tu tāvanti $ yāvatyo jīva-jātayaḥ &
eteṣām akhilān bhedān % vijānāti maheśvaraḥ // GorS(2)_8 (=1|5) //
caturāśīti-lakṣāṇāṃ $ ekam ekam udāhṛtam &
tataḥ śivena pīṭhānāṃ % ṣoḍeśānaṃ śataṃ kṛtam // GorS(2)_9 (=1|6) //
āsanebhyaḥ samastebhyo $ dvayam eva viśiṣyate &
ekaṃ siddhāsanaṃ proktaṃ % dvitīyaṃ kamalāsanam // GorS(2)_10 (=1|7) //

yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen $ meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham &
sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyan bhruvor antaram % etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate // GorS(2)_11 (=1|8) //

vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā $ dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham &
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed % etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate // GorS(2)_12 (=1|9) //

ṣaṭ-cakraṃ ṣoḍaśādhāraṃ $ trilakṣaṃ vyoma-pañcakam &
sva-dehe ye na jānanti % kathaṃ sidhyanti yoginaḥ // GorS(2)_13 //
eka-stambhaṃ nava-dvāraṃ $ gṛhaṃ pañcādhidaivatam &
sva-dehaṃ ye na jānanti % kathaṃ sidhyanti yoginaḥ // GorS(2)_14 //
caturdalaṃ syād ādhāraḥ $ svādhiṣṭhānaṃ ca ṣaṭ-dalam &
nābhau daśa-dalaṃ padmaṃ % sūrya-saṅkhya-dalaṃ hṛdi // GorS(2)_15 //
kaṇṭhe syāt ṣoḍaśa-dalaṃ $ bhrū-madhye dvidalaṃ tathā &
sahasra-dalam ākhyātaṃ % brahma-randhre mahā-pathe // GorS(2)_16 //
ādhāraḥ prathamaṃ cakraṃ $ svādhiṣṭhānaṃ dvitīyakam &
yoni-sthānaṃ dvayor madhye % kāma-rūpaṃ nigadyate // GorS(2)_17 (=1|10) //
ādhārākhyaṃ guda-sthānaṃ $ paṅkajaṃ ca catur-dalam &
tan-madhye procyate yoniḥ % kāmākṣā siddha-vanditā // GorS(2)_18 (=1|11) //
yoni-madhye mahā-liṅgaṃ $ paścimābhimukhaṃ sthitam &
mastake maṇivad bimbaṃ % yo jānāti sa yogavit // GorS(2)_19 (=1|12) //
tapta-cāmīkarābhāsaṃ $ taḍil-lekheva visphurat &
trikoṇaṃ tat-puraṃ vahner % adho-meḍhrāt pratiṣṭhitam // GorS(2)_20 (=1|13) //
yat samādhau paraṃ jyotir $ anantaṃ viśvato-mukham &
tasmin dṛṣṭe mahā-yoge % yātāyātaṃ na vidyate // GorS(2)_21 //
sva-śabdena bhavet prāṇaḥ $ svādhiṣṭhānaṃ tad-āśrayaḥ &
svādhiṣṭhānāt padād asmān % meḍhram evābhidhīyate // GorS(2)_22 (=1|14) //
tantunā maṇivat proto $ yatra kandaḥ suṣumṇayā &
tan-nābhi-maṇḍalaṃ cakraṃ % procyate maṇi-pūrakam // GorS(2)_23 (=1|15) //
dvādaśāre mahā-cakre $ puṇya-pāpa-vivarjite &
tāvaj jīvo bhramaty eva % yāvat tattvaṃ na vindati // GorS(2)_24 //
ūrdhvaṃ meḍhrād adho nābheḥ $ kanda-yoniḥ khagāṇḍavat &
tatra nāḍyaḥ samutpannāḥ % sahasrāṇāṃ dvisaptatiḥ // GorS(2)_25 (=1|16) //
teṣu nāḍi-sahasreṣu $ dvisaptatir udāhṛtāḥ &
pradhānaṃ prāṇa-vāhinyo % bhūyas tatra daśa smṛtāḥ // GorS(2)_26 (=1|17) //
iḍā ca piṅgalā caiva $ suṣumṇā ca tṛtīyakā &
gāndhārī hasti-jihvā ca % pūṣā caiva yaśasvinī // GorS(2)_27 (=1|18) //
alambuṣā kuhūś caiva $ śaṅkhinī daśamī smṛtā &
etan nāḍi-mayaṃ cakraṃ % jñātavyaṃ yogibhiḥ sadā // GorS(2)_28 (=1|19) //
iḍā vāme sthitā bhāge $ piṅgalā dakṣiṇe tathā &
suṣumṇā madhya-deśe tu % gāndhārī vāma-cakṣuṣi // GorS(2)_29 (=1|20) //
dakṣiṇe hasti-jihvā ca $ pūṣā karṇe ca dakṣiṇe &
yaśasvinī vāma-karṇe % cāsane vāpy alambuṣā // GorS(2)_30 (=1|21) //
kuhūś ca liṅga-deśe tu $ mūla-sthāne ca śaṅkhinī &
evaṃ dvāram upāśritya % tiṣṭhanti daśa-nāḍikāḥ // GorS(2)_31 (=1|22) //
iḍā-piṅgalā-suṣumṇā ca $ tisro nāḍya udāhṛtāḥ &
satataṃ prāṇa-vāhinyaḥ % soma-sūryāgni-devatāḥ // GorS(2)_32 (=1|23) //
prāṇo'pānaḥ samānaś ca $ udāno vyānau ca vāyavaḥ &
nāgaḥ kūrmo'tha kṛkaro % devadatto dhanañjayaḥ // GorS(2)_33 (=1|24) //
hṛdi prāṇo vasen nityaṃ $ apāno guda-maṇḍale &
samāno nābhi-deśe syād % udānaḥ kaṇṭha-madhyagaḥ // GorS(2)_34 //
udgāre nāgākhyātaḥ $ kūrma unmīlane smṛtaḥ &
kṛkaraḥ kṣuta-kṛj jñeyo % devadatto vijṛmbhaṇe // GorS(2)_35 //
na jahāti mṛtaṃ cāpi $ sarva-vyāpi dhanañjayaḥ &
ete sarvāsu nāḍīṣu % bhramante jīva-rūpiṇaḥ // GorS(2)_36 (=1|25) //
ākṣipto bhuja-daṇḍena $ yathoccalati kandukaḥ &
prāṇāpāna-samākṣiptas % tathā jīvo na tiṣṭhati // GorS(2)_38 (=1|27) //
prāṇāpāna-vaśo jīvo hy $ adhaś cordhvaṃ ca dhāvati &
vāma-dakṣiṇa-mārgeṇa % cañcalatvān na dṛśyate // GorS(2)_39 (=1|26) //
rajju-baddho yathā $ śyeno gato'py ākṛṣyate(?) &
guṇa-baddhas tathā jīvaḥ % prāṇāpānena kṛṣyate // GorS(2)_40 (=1|28) //
apānaḥ karṣati prāṇaḥ $ prāṇo'pānaṃ ca karṣati &
ūrdhvādhaḥ saṃsthitāv etau % saṃyojayati yogavit // GorS(2)_41 (=1|29) //
ha-kāreṇa bahir yāti $ sa-kāreṇa viśet punaḥ &
haṃsa-haṃsety amuṃ mantraṃ % jīvo japati sarvadā // GorS(2)_42 //
ṣaṭ-śatānitvaho-rātre $ sahasrāṇy eka-viṃśatiḥ &
etat saṅkhyānvitaṃ mantra % jīvo japati sarvadā // GorS(2)_43 //
ajapā nāma gāyatrī $ yogināṃ mokṣa-dāyinī &
asyāḥ saṅkalpa-mātreṇa % sarva-pāpaiḥ pramucyate // GorS(2)_44 //
anayā sadṛśī vidyā $ anayā sadṛśo japaḥ &
anayā sadṛśaṃ jñānaṃ % na bhūtaṃ na bhaviṣyati // GorS(2)_45 //
kundalinyāḥ samudbhūtā $ gāyatrī prāṇa-dhāriṇī &
prāṇa-vidyā mahā-vidyā % yas tāṃ vetti sa yogavit // GorS(2)_46 //
kandordhvaṃ kuṇḍalī śaktir $ aṣṭadhā kuṇḍalākṛti &
brahma-dvāra-mukhaṃ nityaṃ % mukhenācchādya tiṣṭhati // GorS(2)_47 (=1|30) //
yena dvāreṇa gantavyaṃ $ brahma-sthānam anāmayam &
mukhenācchādya tad-dvāraṃ % prasuptā parameśvarī // GorS(2)_48 //
prabuddhā vahni-yogena $ manasā mārutā hatā &
sūcīvad guṇam ādāya % vrajaty ūrdhvaṃ suṣumṇayā // GorS(2)_49 (=1|31) //
prasphurad-bhujagākārā $ padma-tantu-nibhā śubhā &
prabuddhā vahni-yogena % vratya ūrdhvaṃ suṣumṇayā // GorS(2)_50 //
udghaṭayet kapātaṃ tu $ yathā kuñcikayā haṭhāt &
kuṇḍalinyā tathā yogī % mokṣa-dvāraṃ prabhedayet // GorS(2)_51 //

kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ $ gāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyātvā ca tat prekṣitam &
vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ % muñcan prāṇam upaiti bodham atulaṃ śakti-prabodhān naraḥ // GorS(2)_52 (=HYP 1.50) //

aṅgānāṃ mardanaṃ kuryāc $ chrama-jātena vāriṇā &
kaṭv-amla-lavaṇa-tyāgī % kṣīra-bhojanam ācaret // GorS(2)_53 (=1|50) //
brahmacārī mitāhārī $ tyāgī yoga-parāyaṇaḥ &
abdād ūrdhvaṃ bhavet siddho % nātra kāryā vicāraṇā // GorS(2)_54 (=HYP 1.59) //
susnigdhaṃ madhurāhāraṃ $ caturthāṃśa-vivarjitam &
bhujyate sura-samprītyai % mitāhāraḥ sa ucyate // GorS(2)_55 (=HYP 1.60) //
kandordhvaṃ kuṇḍalī śaktir $ aṣṭadhā kuṇḍalākṛtiḥ &
bandhanāya ca mūḍhānāṃ % yogināṃ mokṣadā smṛtā // GorS(2)_56 (=HYP 3.107) //
mahāmudrāṃ namo-mudrām $ uḍḍiyānaṃ jalandharam &
mūla-bandhaṃ ca yo vetti % sa yogī siddhi-bhājanam // GorS(2)_57 (=1|32) //
śodhanaṃ nāḍi-jālasya $ cālanaṃ candra-sūryayoḥ &
rasānāṃ śoṣaṇaṃ caiva % mahā-mudrābhidhīyate // GorS(2)_58 //

vakṣo-nyasta-hanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā $ hastābhyām avadhāritaṃ prasaritaṃ pādaṃ tathā dakṣiṇam &
āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayed % eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṃ procyate // GorS(2)_59 (=1|33) //
candrāṅgena samabhyasya $ sūryāṅgenābhyaset punaḥ &
yāvat tulyā bhavet saṅkhyā % tato mudrāṃ visarjayet // GorS(2)_60 (=HYP 3.15) //
na hi pathyam apathyaṃ vā $ rasāḥ sarve'pi nīrasāḥ &
api muktaṃ viṣaṃ ghoraṃ % pīyūṣam api jīryate // GorS(2)_61 (=HYP 3.16) //
kṣaya-kuṣṭha-gudāvarta- $ gulmājīrṇa-purogamāḥ &
tasya doṣāḥ kṣayaṃ yānti % mahāmudrāṃ tu yo'bhyaset // GorS(2)_62 (=HYP 3.17) //
kathiteyaṃ mahāmudrā $ mahā-siddhi-karā nṝṇām &
gopanīyā prayatnena % na deyā yasya kasyacit // GorS(2)_63 (=HYP 3.18) //
kapāla-kuhare jihvā $ praviṣṭā viparītagā &
bhruvor antargatā dṛṣṭir % mudrā bhavati khecarī // GorS(2)_64 (=1|34) //
na rogo maraṇaṃ tandrā $ na nidrā na kṣudhā tṛṣā &
na ca mūrcchā bhavet tasya % yo mudrāṃ vetti khecarīm // GorS(2)_65 (=HYP 3.39) //
pīḍyate na sa rogeṇa $ lipyate na ca karmaṇā &
bādhyate na sa kālena % yo mudrāṃ vetti khecarīm // GorS(2)_66 (=HYP 3.40) //
cittaṃ carati khe yasmāj $ jihvā carati khe gatā &
tenaiṣā khecarī nāma % mudrā siddhair nirūpitā // GorS(2)_67 (=HYP 3.41) //
bindu-mūlaṃ śarīraṃ tu $ śirās tatra pratiṣṭhitāḥ &
bhāvayanti śarīraṃ yā % āpāda-tala-mastakam // GorS(2)_68 //
khecaryā mudritaṃ yena $ vivaraṃ lambikordhvataḥ &
na tasya kṣarate binduḥ % kāminyāliṅgitasya ca // GorS(2)_69 //
yāvad binduḥ sthito dehe $ tāvat kāla-bhayaṃ kutaḥ &
yāvad baddhā nabho-mudrā % tāvad bindur na gacchati // GorS(2)_70 //
calito'pi yadā binduḥ $ samprāptaś ca hutāśanam &
vrajaty ūrdhvaṃ hṛtaḥ śaktyā % niruddho yoni-mudrayā // GorS(2)_71 (=HYP 3.43) //
sa punar dvividho binduḥ $ paṇḍuro lohitas tathā &
pāṇḍuraṃ śukram ity āhur % lohitaṃ tu mahārājaḥ // GorS(2)_72 //
sindūra-drava-saṅkāśaṃ $ ravi-sthāne sthitaṃ rajaḥ &
śaśi-sthāne sthito bindus % tayor aikyaṃ sudurlabham // GorS(2)_73 //
binduḥ śivo rajaḥ śaktir $ bindum indū rajo raviḥ &
ubhayoḥ saṅgamād eva % prāpyate paramaṃ padam // GorS(2)_74 //
vāyunā śakti-cāreṇa $ preritaṃ tu mahā-rajaḥ &
bindunaiti sahaikatvaṃ % bhaved divyaṃ vapus tadā // GorS(2)_75 //
śukraṃ candreṇa saṃyuktaṃ $ rajaḥ sūryeṇa saṃyutam &
tayoḥ samarasaikatvaṃ % yojānāti sa yogavit // GorS(2)_76 //
uḍḍīnaṃ kurute yasmād $ aviśrāntaṃ mahā-khagaḥ &
uḍḍīyānaṃ tad eva syāt % tava bandho'bhidhīyate // GorS(2)_77 (=HYP 3.56) //
udarāt paścime bhāge hy $ adho nābher nigadyate &
uḍḍīyanasya bandho'yaṃ % tatra bandho vidhīyate // GorS(2)_78 //
badhnāti hi sirājālam $ adho-gāmi śiro-jalam &
tato jālandharo bandhaḥ % kaṇṭha-duḥkhaugha-nāśanaḥ // GorS(2)_79 (=HYP 3.71) //
jālandhare kṛte bandhe $ kaṇṭha-saṃkoca-lakṣaṇe &
pīyūṣaṃ na pataty agnau % na ca vāyuḥ prakupyati // GorS(2)_80 (=1|36, HYP 3.72) //
pārṣṇi-bhāgena sampīḍya $ yonim ākuñcayed gudam &
apānam ūrdhvam ākṛṣya % mūla-bandho'bhidhīyate // GorS(2)_81 (=1|37, HYP 3.61) //
apāna-prāṇayor aikyāt $ kṣayān mūtra-purīṣayoḥ &
yuvā bhavati vṛddho'pi % satataṃ mūla-bandhanāt // GorS(2)_82 (=1|38, HYP 3.65) //
padmāsanaṃ samāruhya $ sama-kāya-śiro-dharaḥ &
nāsāgra-dṛṣṭir ekānte % japed oṅkāram avyayam // GorS(2)_83 //
bhūr bhuvaḥ svar ime lokāḥ $ soma-sūryāgni-devatāḥ &
yasyā mātrāsu tiṣṭhanti % tat paraṃ jyotir om iti // GorS(2)_84 //
trayaḥ kālās trayo vedās $ trayo lokās trayaḥ sverāḥ &
trayo devāḥ sthitā yatra % tat paraṃ jyotir om iti // GorS(2)_85 //
kriyā cecchā tathā jñānā $ brāhmī raudrī ca vaiṣṇavī &
tridhā śaktiḥ sthitā yatra % tat paraṃ jyotir om iti // GorS(2)_86 //
ākārāś ca tatho-kāro $ ma-kāro bindu-saṃjñakaḥ &
tisro mātrāḥ sthitā yatra % tat paraṃ jyotir om iti // GorS(2)_87 //
vacasā taj jayed bījaṃ $ vapuṣā tat samabhyaset &
manasā tat smaren nityaṃ % tat paraṃ jyotir om iti // GorS(2)_88 //
śucir vāpy aśucir vāpi $ yo japet praṇavaṃ sadā &
lipyate na sa pāpena % padma-patram ivāmbhasā // GorS(2)_89 //
cale vāte calo bindur $ niścale niścalo bhavet &
yogī sthāṇutvam āpnoti % tato vāyuṃ nirodhayet // GorS(2)_90 (=1|39, HYP 2.2) //
yāvad vāyuḥ sthito dehe $ tāvaj jīvanam ucyate &
maraṇaṃ tasya niṣkrāntis % tato vāyuṃ nirodhayet // GorS(2)_91 (=HYP 2.3) //
yāvad baddho marud dehe $ yāvac cittaṃ nirākulam &
yāvad dṛṣṭir bhruvor madhye % tāvat kāla-bhayaṃ kutaḥ // GorS(2)_92 (=HYP 2.40) //
ataḥ kāla-bhayād brahmā $ prāṇāyāma-parāyaṇaḥ &
yogino munayaś caiva % tato vāyuṃ nirodhayet // GorS(2)_93 //
ṣaṭ-triṃśad-aṅgulo haṃsaḥ $ prayāṇaṃ kurute bahiḥ &
vāma-dakṣiṇa-mārgeṇa % tataḥ prāṇo'bhidhīyate // GorS(2)_94 (=1|40) //
śuddhim eti yadā sarvaṃ $ nāḍī-cakraṃ malākulam &
tadaiva jāyate yogī % prāṇa-saṃgrahaṇe kṣamaḥ // GorS(2)_95 //
baddha-padmāsano yogī $ prāṇaṃ candreṇa pūrayet &
dhārayitvā yathā-śakti % bhūyaḥ sūryeṇa recayet // GorS(2)_96 (=1|43) //
amṛtaṃ dadhi-saṅkāśaṃ $ go-kṣīra-rajatopamam &
dhyātvā candramaso bimbaṃ % prāṇāyāmī sukhī bhavet // GorS(2)_97 (=1|44) //
dakṣiṇo śvāsam ākṛṣya $ pūrayed udaraṃ śanaiḥ &
kumbhayitvā vidhānena % puraś candreṇa recayet // GorS(2)_98 (=1|45) //
prajvalaj-jvalana-jvālā- $ puñjam āditya-maṇḍalam &
dhyātvā nābhi-sthitaṃ yogī % prāṇāyāme sukhī bhavet // GorS(2)_99 (=1|46) //

prāṇaṃ codiḍayā piben parimitaṃ bhūyo'nyayā recayet $ pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā &
sūrya-candramasor anena vidhinā bimba-dvayaṃ dhyāyataḥ % śuddhā nāḍi-gaṇā bhavanti yamino māsa-trayād ūrdhvataḥ // GorS(2)_100 (=HYP 2.10) //

yatheṣṭhaṃ dhāraṇaṃ vāyor $ analasya pradīpanam &
nādābhivyaktir ārogyaṃ % jāyate nāḍi-śodhanāt // GorS(2)_101 //

iti gorakṣa-śatakaṃ sampūrṇam