Gheraṇḍasaṃhitā

Header

This file is an html transformation of sa_gheraNDasaMhitA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Peter Thomi

Contribution: Peter Thomi

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ghers_bu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Gheranda-Samhita
Electronic text based on the edition:
Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi.
Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1).

Input by Peter Thomi, edited by Peter Schreiner

Analytic text, BHELA conventions

Revisions:


Text

ādīśvarāya praṇanāmi tasmai $
yenopadiṣṭā haṭhayogavidyā &
virājate pronnatarājayogam %
āroḍhum icchor adhirohiṇīva // GhS_1.0

ādi-īśvarāya praṇanāmi tasmai $ yena upadiṣṭā haṭha-yoga-vidyā & virājate pronnata-rāja-yogam % āroḍhum icchor adhirohiṇi īva //

ekadā caṇḍakāpālir gatvā gheraṇḍakuṭṭiram
praṇamya vinayād bhaktyā gheraṇḍaṃ paripṛcchhati // GhS_1.1

ekadā caṇḍakāpālir gatvā gheraṇḍa-kuṭṭiram praṇamya vinayād bhaktyā gheraṇḍaṃ paripṛcchhati //

caṇḍakāpālir uvāca:

ghaṭasthayogaṃ yogeśa tattvajñānasya kāraṇam
idānīṃ śrotum icchāmi yogeśvara vada prabho // GhS_1.2

ghaṭa-stha-yogaṃ yoga-īśa tattva-jñānasya kāraṇam idānīṃ śrotum icchāmi yoga-īśvara vada prabho //

gheraṇḍa uvāca:

sādhu sādhu mahābāho yan māṃ tvaṃ paripṛcchasi
kathayāmi hi te tattvaṃ sāvadhāno 'vadhāraya // GhS_1.3

sādhu sādhu mahā-bāho yan māṃ tvaṃ paripṛcchasi kathayāmi hi te tattvaṃ sa-avadhāno 'vadhāraya //

nāsti māyāsamaḥ pāśo nāsti yogāt paraṃ balam
na hi jñānāt paro bandhur nāhaṃkārāt paro ripuḥ // GhS_1.4

na asti māyā-samaḥ pāśo na asti yogāt paraṃ balam na hi jñānāt paro bandhur na ahaṃ-kārāt paro ripuḥ //

abhyāsāt kādivarṇāder yathā śāstrāṇi bodhayet
tathā yogaṃ samāsādya tattvajñānaṃ ca labhyate // GhS_1.5

abhyāsāt ka-ādi-varṇa-āder yathā śāstrāṇi bodhayet tathā yogaṃ samāsādya tattva-jñānaṃ ca labhyate //

sukṛtair duṣkṛtaiḥ kāryair jāyate prāṇināṃ ghaṭaḥ
ghaṭād utpadyate karma ghaṭayantraṃ yathā bhramet // GhS_1.6

sukṛtair duṣ-kṛtaiḥ kāryair jāyate prāṇināṃ ghaṭaḥ ghaṭād utpadyate karma ghaṭa-yantraṃ yathā bhramet //

ūrdhvādho bhramate yadvad ghaṭayantraṃ gavāṃ vaśāt
tadvat karmavaśāj jīvo bhramate janmamṛtyunā // GhS_1.7

ūrdhva-adho bhramate yadvad ghaṭa-yantraṃ gavāṃ vaśāt tadvat karma-vaśāj jīvo bhramate janma-mṛtyunā //

āmakumbha ivāmbhaḥstho jīryamāṇaḥ sadā ghaṭaḥ
yogānalena saṃdahya ghaṭaśuddhiṃ samācaret // GhS_1.8

āma-kumbha iva ambhaḥ-stho jīryamāṇaḥ sadā ghaṭaḥ yoga-analena saṃdahya ghaṭa-śuddhiṃ samācaret //

śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam
pratyakṣaṃ ca nirliptaṃ ca ghatasthaṃ saptasādhanam // GhS_1.9

śodhanaṃ dṛḍhatā ca eva sthairyaṃ dhairyaṃ ca lāghavam praty-akṣaṃ ca nirliptaṃ ca ghata-sthaṃ sapta-sādhanam //

ṣaṭkarmaṇā śodhanaṃ ca āsanena bhaved dṛḍham
mudrayā sthiratā caiva pratyāhāreṇa dhairyatā // GhS_1.10

ṣaṭ-karmaṇā śodhanaṃ ca āsanena bhaved dṛḍham mudrayā sthiratā ca eva pratyāhāreṇa dhairyatā //

prāṇāyāmāl lāghavaṃ ca dhyānāt pratyakṣam ātmani
samādhinā nirliptaṃ ca muktir eva na saṃśayaḥ // GhS_1.11

prāṇa-āyāmāl lāghavaṃ ca dhyānāt praty-akṣam ātmani samādhinā nirliptaṃ ca muktir eva na saṃśayaḥ //

dhautir vastis tathā netir laulikī trāṭakaṃ tathā
kapālabhātiś caitāni ṣaṭkarmāṇi samācaret // GhS_1.12

dhautir vastis tathā netir laulikī trāṭakaṃ tathā kapālabhātiś ca etāni ṣaṭ-karmāṇi samācaret //

antardhautir dantadhautir hṛddhautir mūlaśodhanam
dhautyaś caturvidhā proktā ghaṭaṃ kurvanti nirmalam // GhS_1.13

antar-dhautir danta-dhautir hṛd-dhautir mūla-śodhanam dhautyaś catur-vidhā proktā ghaṭaṃ kurvanti nir-malam //

vātasāraṃ vārisāraṃ vahnisāraṃ bahiṣkṛtam
ghaṭasya nirmalārthāya hy antardhautiś caturvidhā // GhS_1.14

vāta-sāraṃ vāri-sāraṃ vahni-sāraṃ bahiṣ-kṛtam ghaṭasya nir-mala-arthāya hy antar-dhautiś catur-vidhā //

kākacañcūvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ
cālayed udaraṃ paścād vartmanā recayec chanaiḥ // GhS_1.15

kāka-cañcūvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ cālayed udaraṃ paścād vartmanā recayec chanaiḥ //

vātasāraṃ paraṃ gopyaṃ dehanirmalakārakam
sarvarogakṣayakaraṃ dehānalavivardhakam // GhS_1.16

vāta-sāraṃ paraṃ gopyaṃ deha-nir-mala-kārakam sarva-roga-kṣaya-karaṃ deha-anala-vivardhakam //

ākaṇṭhaṃ pūrayed vāri vaktreṇa ca pibec chanaiḥ
cālayed udareṇaiva codarād recayed adhaḥ // GhS_1.17

ā-kaṇṭhaṃ pūrayed vāri vaktreṇa ca pibec chanaiḥ cālayed udareṇa eva ca udarād recayed adhaḥ //

vārisāraṃ paraṃ gopyaṃ dehanirmalakārakam
sādhayed yaḥ prayatnena devadehaṃ prapadyate // GhS_1.18

vāri-sāraṃ paraṃ gopyaṃ deha-nir-mala-kārakam sādhayed yaḥ prayatnena deva-dehaṃ prapadyate //

vārisāraṃ parāṃ dhautiṃ sādhayed yaḥ prayatnataḥ
maladehaṃ śodhayitvā devadehaṃ prapadyate // GhS_1.19

vāri-sāraṃ parāṃ dhautiṃ sādhayed yaḥ prayatnataḥ mala-dehaṃ śodhayitvā deva-dehaṃ prapadyate //

nābhigranthiṃ merupṛṣṭhe śatavāraṃ ca kārayet
udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet
vahnisāram iyaṃ dhautir yogināṃ yogasiddhidā // GhS_1.20

nābhi-granthiṃ meru-pṛṣṭhe śata-vāraṃ ca kārayet udara-āmaya-jaṃ tyaktvā jāṭhara-agniṃ vivardhayet vahni-sāram iyaṃ dhautir yogināṃ yoga-siddhi-dā //

eṣā dhautiḥ parā gopyā na prakāśyā kadācana
kevalaṃ dhautimātreṇa devadeho bhaved dhruvam // GhS_1.21

eṣā dhautiḥ parā gopyā na prakāśyā kadā-cana kevalaṃ dhauti-mātreṇa deva-deho bhaved dhruvam //

kākīmudrāṃ sādhayitvā pūrayed udaraṃ mahat
dhārayed ardhayāmaṃ tu cālayed adhavartmanā
eṣā dhautiḥ parā gopyā na prakāśyā kadācana // GhS_1.22

kākī-mudrāṃ sādhayitvā pūrayed udaraṃ mahat dhārayed ardhayāmaṃ tu cālayed adha-vartmanā eṣā dhautiḥ parā gopyā na prakāśyā kadā-cana //

nābhimagnajale sthitvā śaktināḍīṃ vimarjayet
kārābhyāṃ kṣālayen nāḍīṃ yāvan malavisarjanam // GhS_1.23

nābhi-magna-jale sthitvā śakti-nāḍīṃ vimarjayet kārābhyāṃ kṣālayen nāḍīṃ yāvan mala-visarjanam //

tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ
idaṃ prakṣālanaṃ gopyaṃ devānām api durlabham
kevalaṃ dhautimātreṇa devadeho bhaved dhruvam // GhS_1.24

tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ idaṃ prakṣālanaṃ gopyaṃ devānām api dur-labham kevalaṃ dhauti-mātreṇa deva-deho bhaved dhruvam //

yām ārdhadhāraṇāśaktiṃ yāvan na sādhayen naraḥ
bahiṣkṛtaṃ mahādhautī tāvan naiva tu jāyate // GhS_1.25

yām ārdha-dhāraṇā-śaktiṃ yāvan na sādhayen naraḥ bahiṣ-kṛtaṃ mahā-dhautī tāvan na eva tu jāyate //

dantamūlaṃ jihvāmūlaṃ randhraṃ ca karṇayugmayoḥ
kapālarandhraṃ pañceti dantadhautirvidhīyate // GhS_1.26

danta-mūlaṃ jihvā-mūlaṃ randhraṃ ca karṇa-yugmayoḥ kapāla-randhraṃ pañca iti dantadhautirvidhīyate //

khadireṇa rasenātha mṛttikayā ca śuddhayā
mārjayed dantamūlaṃ ca yāvat kilbiṣam āharet // GhS_1.27

khadireṇa rasena atha mṛttikayā ca śuddhayā mārjayed danta-mūlaṃ ca yāvat kilbiṣam āharet //

dantamūlaṃ parā dhautir yogināṃ yogasādhane
nityaṃ kuryāt prabhāte ca dantarakṣāya yogavit
dantamūlaṃ dhāraṇādikāryeṣu yogināṃ yataḥ // GhS_1.28

danta-mūlaṃ parā dhautir yogināṃ yoga-sādhane nityaṃ kuryāt prabhāte ca danta-rakṣāya yoga-vit danta-mūlaṃ dhāraṇā-ādi-kāryeṣu yogināṃ yataḥ //

athātaḥ saṃpravakṣyāmi jihvāśodhanakāraṇam
jarāmaraṇarogādīn nāśayed dīrghalambikā // GhS_1.29

atha ataḥ saṃpravakṣyāmi jihvā-śodhana-kāraṇam jarā-maraṇa-roga-ādīn nāśayed dīrgha-lambikā //

tarjanīmadhyamānāmā aṅgulitrayayogataḥ
veśayed galamadhye tu mārjayel lambikāmalam
śanaiḥ śanair mārjayitvā kaphadoṣaṃ nivārayet // GhS_1.30

tarjanī-madhyamā-nāmā aṅguli-traya-yogataḥ veśayed gala-madhye tu mārjayel lambikā-malam śanaiḥ śanair mārjayitvā kapha-doṣaṃ nivārayet //

mārjayen navanītena dohayec ca punaḥ punaḥ
tadagraṃ lauhayantreṇa karṣayitvā punaḥ punaḥ // GhS_1.31

mārjayen navanītena dohayec ca punaḥ punaḥ tad-agraṃ lauha-yantreṇa karṣayitvā punaḥ punaḥ //

nityaṃ kuryāt prayatnena raver udayake 'stake
evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā // GhS_1.32

nityaṃ kuryāt prayatnena raver udayake 'stake evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā //

tarjanyaṅgulyagrayogān mārjayet karṇarandhrayoḥ
nityam abhyāsayogena nādāntaraṃ prakāśanam // GhS_1.33

tarjany--aṅguly-agra-yogān mārjayet karṇa-randhrayoḥ nityam abhyāsa-yogena nāda-antaraṃ prakāśanam //

vṛddhāṅguṣṭhena dakṣeṇa mardayed bhālarandhrakam
evam abhyāsayogena kaphadoṣaṃ nivārayet // GhS_1.34

vṛddha-aṅguṣṭhena dakṣeṇa mardayed bhāla-randhrakam evam abhyāsa-yogena kapha-doṣaṃ nivārayet //

nāḍī nirmalatāṃ yāti divyadṛṣṭiḥ prajāyate
nidrānte bhojanānte ca divānte ca dine dine // GhS_1.35

nāḍī nir-malatāṃ yāti divya-dṛṣṭiḥ prajāyate nidrā-ante bhojana-ante ca diva-ante ca dine dine //

hṛddhautiṃ trividhāṃ kuryād daṇḍavamanavāsasā // GhS_1.36

hṛd-dhautiṃ tri-vidhāṃ kuryād daṇḍa-vamana-vāsasā //

rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca
hṛnmadhye cālayitvā tu punaḥ pratyāharec chanaiḥ // GhS_1.37

rambhā-daṇḍaṃ harid-daṇḍaṃ vetra-daṇḍaṃ tatha aiva ca hṛn-madhye cālayitvā tu punaḥ pratyāharec chanaiḥ //

kaphapittaṃ tathā kledaṃ recayed ūrdhvavartmanā
daṇḍadhautividhānena hṛdrogaṃ nāśayed dhruvam // GhS_1.38

kapha-pittaṃ tathā kledaṃ recayed ūrdhva-vartmanā daṇḍa-dhauti-vidhānena hṛd-rogaṃ nāśayed dhruvam //

bhojanānte pibed vāri ākarṇapūritaṃ sudhīḥ
ūrdhvadṛṣṭiṃ kṣaṇaṃ kṛtvā taj jalaṃ vamayet punaḥ
nityam abhyāsayogena kaphapittaṃ nivārayet // GhS_1.39

bhojana-ante pibed vāri ā-karṇa-pūritaṃ su-dhīḥ ūrdhva-dṛṣṭiṃ kṣaṇaṃ kṛtvā taj jalaṃ vamayet punaḥ nityam abhyāsa-yogena kapha-pittaṃ nivārayet //

ekonaviṃśatiḥ hastaḥ pañcaviṃśati vai tathā
caturaṅgulavistāraṃ sūkṣmavastraṃ śanair graset
punaḥ pratyāhared etat procyate dhautikarmakam // GhS_1.40

eka-ūna-viṃśatiḥ hastaḥ pañca-viṃśati vai tathā catur-aṅgula-vistāraṃ sūkṣma-vastraṃ śanair graset punaḥ pratyāhared etat procyate dhauti-karmakam //

gulmajvaraplīhākuṣṭhakaphapittaṃ vinaśyati
ārogyaṃ balapuṣṭiś ca bhavet tasya dine dine // GhS_1.41

gulma-jvara-plīhā-kuṣṭha-kapha-pittaṃ vinaśyati ārogyaṃ bala-puṣṭiś ca bhavet tasya dine dine //

apānakrūratā tāvad yāvanmūlaṃ na śodhayet
tasmāt sarvaprayatnena mūlaśodhanam ācaret // GhS_1.42

apāna-krūratā tāvad yāvan-mūlaṃ na śodhayet tasmāt sarva-prayatnena mūla-śodhanam ācaret //

pītamūlasya daṇḍena madhyamāṅgulināpi vā
yatnena kṣālayed guhyaṃ vāriṇā ca punaḥ punaḥ // GhS_1.43

pīta-mūlasya daṇḍena madhyama-aṅgulina āpi vā yatnena kṣālayed guhyaṃ vāriṇā ca punaḥ punaḥ //

vārayet koṣṭhakāṭhinyam āmājīrṇaṃ nivārayet
kāraṇaṃ kāntipuṣṭyoś ca dīpanaṃ vahnimaṇḍalam // GhS_1.44

vārayet koṣṭha-kāṭhinyam āmā-jīrṇaṃ nivārayet kāraṇaṃ kānti-puṣṭyoś ca dīpanaṃ vahni-maṇḍalam //

jalavastiḥ śuṣkavastir vastī ca dvividhau smṛtau
jalavastiṃ jale kuryāc chuṣkavastiṃ kṣitau sadā // GhS_1.45

jala-vastiḥ śuṣka-vastir vastī ca dvi-vidhau smṛtau jala-vastiṃ jale kuryāc chuṣka-vastiṃ kṣitau sadā //

nābhimagnajale pāyunyastanālotkaṭāsanaḥ
ākuñcanaṃ prakāśaṃ ca jalavastiṃ samācaret // GhS_1.46

nābhi-magna-jale pāyu-nyasta-nāla-utkaṭa-āsanaḥ ākuñcanaṃ prakāśaṃ ca jala-vastiṃ samācaret //

pramehaṃ ca gudāvartaṃ krūravāyuṃ nivārayet
bhavet svacchandadehaś ca kāmadevasamo bhavet // GhS_1.47

pramehaṃ ca guda-āvartaṃ krūra-vāyuṃ nivārayet bhavet sva-cchanda-dehaś ca kāma-deva-samo bhavet //

vastiṃ paścimatānena cālayitvā śanaiḥ śanaiḥ
aśvinīmudrayā pāyum ākuñcayet prakāśayet // GhS_1.48

vastiṃ paścima-tānena cālayitvā śanaiḥ śanaiḥ aśvinī-mudrayā pāyum ākuñcayet prakāśayet //

evam abhyāsayogena koṣṭhadoṣo na vidyate
vivardhayej jāṭharāgnim āmavātaṃ vināśayet // GhS_1.49

evam abhyāsa-yogena koṣṭha-doṣo na vidyate vivardhayej jāṭhara-agnim āma-vātaṃ vināśayet //

vitastimānaṃ sūkṣmasūtraṃ nāsānāle praveśayet
mukhān nirgamayet paścāt procyate netikarmakam // GhS_1.50

vitastimānaṃ sūkṣma-sūtraṃ nāsā-nāle praveśayet mukhān nirgamayet paścāt procyate neti-karmakam //

sādhanān netikarmāpi khecarīsiddhim āpnuyāt
kaphadoṣā vinaśyanti divyadṛṣṭiḥ prajāyate // GhS_1.51

sādhanān neti-karma api khecarī-siddhim āpnuyāt kapha-doṣā vinaśyanti divya-dṛṣṭiḥ prajāyate //

amandavegaṃ tundaṃ ca bhrāmayed ubhapārśvayoḥ
sarvarogān nihantīha dehānalavivardhanam // GhS_1.52

a-manda-vegaṃ tundaṃ ca bhrāmayed ubha-pārśvayoḥ sarva-rogān nihanti iha deha-anala-vivardhanam //

nimeṣonmeṣakaṃ tyaktvā sūkṣmalakṣyaṃ nirīkṣayet
yāvad aśrū nipatate trāṭakaṃ procyate budhaiḥ // GhS_1.53

nimeṣa-unmeṣakaṃ tyaktvā sūkṣma-lakṣyaṃ nirīkṣayet yāvad aśrū nipatate trāṭakaṃ procyate budhaiḥ //

evam abhyāsayogena śāṃbhavī jāyate dhruvam
na jāyate netrarogaḥ divyadṛṣṭipradāyakam // GhS_1.54

evam abhyāsa-yogena śāṃbhavī jāyate dhruvam na jāyate netra-rogaḥ divya-dṛṣṭi-pradāyakam //

vāmakrameṇa vyutkrameṇa śītkrameṇa viśeṣataḥ
bhālabhātiṃ tridhā kuryāt kaphadoṣaṃ nivārayet // GhS_1.55

vāma-krameṇa vyutkrameṇa śīt-krameṇa viśeṣataḥ bhāla-bhātiṃ tridhā kuryāt kapha-doṣaṃ nivārayet //

iḍayā pūrayed vāyuṃ recayet piṅgalā punaḥ
piṅgalayā pūrayitvā punaś candreṇa recayet // GhS_1.56

iḍayā pūrayed vāyuṃ recayet piṅgalā punaḥ piṅgalayā pūrayitvā punaś candreṇa recayet //

pūrakaṃ recakaṃ kṛtvā vegena na tu cālayet
evam abhyāsayogena kaphadoṣaṃ nivārayet // GhS_1.57

pūrakaṃ recakaṃ kṛtvā vegena na tu cālayet evam abhyāsa-yogena kapha-doṣaṃ nivārayet //

nāsābhyāṃ jalam ākṛṣya punar vaktreṇa recayet
pāyaṃ pāyaṃ prakurvaṃś cec chleṣmadoṣaṃ nivārayet // GhS_1.58

nāsābhyāṃ jalam ākṛṣya punar vaktreṇa recayet pāyaṃ pāyaṃ prakurvaṃś cec chleṣma-doṣaṃ nivārayet //

śītkṛtya pītvā vaktreṇa nāsānalair virecayet
evam abhyāsayogena kāmadevasamo bhavet // GhS_1.59

śīt-kṛtya pītvā vaktreṇa nāsā-nalair virecayet evam abhyāsa-yogena kāma-deva-samo bhavet //

na jāyate vārddhakaṃ ca jvaro naiva prajāyate
bhavet svacchandadehaś ca kaphadoṣaṃ nivārayet // GhS_1.60

na jāyate vārddhakaṃ ca jvaro na eva prajāyate bhavet sva-cchanda-dehaś ca kapha-doṣaṃ nivārayet //

[[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghaṭa-stha-yoge ṣaṭ-karma-sādhanaṃ nāma prathamo1padeśaḥ //1// ]]

gheraṇḍa uvāca:

āsanāni samastāni yāvanto jīvajantavaḥ
caturaśīti lakṣāṇi śivena kathitaṃ purā // GhS_2.1

āsanāni samastāni yāvanto jīva-jantavaḥ catur-aśīti lakṣāṇi śivena kathitaṃ purā //

teṣāṃ madhye viśiṣṭāni ṣoḍaśonaṃ śataṃ kṛtam
teṣāṃ madhye martyaloke dvātriṃśad āsanaṃ śubham // GhS_2.2

teṣāṃ madhye viśiṣṭāni ṣo-ḍaśa-ūnaṃ śataṃ kṛtam teṣāṃ madhye martya-loke dvā-triṃśad āsanaṃ śubham //

siddhaṃ padmaṃ tathā bhadraṃ muktaṃ vajraṃ ca svastikam
siṃhaṃ ca gomukhaṃ vīraṃ dhanurāsanam eva ca // GhS_2.3

siddhaṃ padmaṃ tathā bhadraṃ muktaṃ vajraṃ ca svastikam siṃhaṃ ca go-mukhaṃ vīraṃ dhanur-āsanam eva ca //

mṛtaṃ guptaṃ tathā mātsyaṃ matsyendrāsanam eva ca
gorakṣaṃ paścimottānam utkaṭaṃ saṃkaṭaṃ tathā // GhS_2.4

mṛtaṃ guptaṃ tathā mātsyaṃ matsya-indra-āsanam eva ca go-rakṣaṃ paścima-uttānam ut-kaṭaṃ saṃ-kaṭaṃ tathā //

mayūraṃ kukkuṭaṃ kūrmaṃ tathā uttānakūrmakam
uttānamaṇḍukaṃ vṛkṣaṃ maṇḍūkaṃ garuḍaṃ vṛṣam // GhS_2.5

mayūraṃ kukkuṭaṃ kūrmaṃ tathā uttāna-kūrmakam uttāna-maṇḍukaṃ vṛkṣaṃ maṇḍūkaṃ garuḍaṃ vṛṣam //

śalabhaṃ makaraṃ coṣṭraṃ bhujaṃgaṃ ca yogāsanam
dvātriṃśad āsanāny eva martyaloke ca siddhidā // GhS_2.6

śalabhaṃ makaraṃ ca uṣṭraṃ bhujaṃ-gaṃ ca yoga-āsanam dvā-triṃśad āsanāny eva martya-loke ca siddhi-dā //

yonisthānakam aṅghrimūlaghaṭitaṃ saṃpīḍya gulphetaraṃ $
meḍhropary atha saṃnidhāya cibukaṃ kṛtvā hṛdi sthāpitam &
sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antare %
etan mokṣakapāṭabhedanakaraṃ siddhāsanaṃ procyate // GhS_2.7

yoni-sthānakam aṅghri-mūla-ghaṭitaṃ saṃpīḍya gulpha-itaraṃ $ meḍhra-upary atha saṃnidhāya cibukaṃ kṛtvā hṛdi sthāpitam & sthāṇuḥ saṃyamita-indriyo '-cala-dṛśā paśyan bhruvor antare % etan mokṣa-kapāṭa-bhedana-karaṃ siddha-āsanaṃ procyate //

vāmor ūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā $
dakṣor ūpari paścimena vidhinā kṛtvā karābhyāṃ dṛḍham &
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed %
etad vyādhivikāranāśanakaraṃ padmāsanaṃ procyate // GhS_2.8

vāmor ūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā $ dakṣor ūpari paścimena vidhinā kṛtvā karābhyāṃ dṛḍham & aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsā-agram ālokayed % etad vyādhi-vikāra-nāśana-karaṃ padma-āsanaṃ procyate //

gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau
pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ // GhS_2.9

gulphau ca vṛṣaṇasya adho vyutkrameṇa samāhitau pāda-aṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭha-deśataḥ //

jālaṃdharaṃ samāsādya nāsāgram avalokayet
bhadrāsanaṃ bhaved etat sarvavyādhivināśakam // GhS_2.10

jālaṃ-dharaṃ samāsādya nāsā-agram avalokayet bhadra-āsanaṃ bhaved etat sarva-vyādhi-vināśakam //

pāyumūle vāmagulphaṃ dakṣagulphaṃ tathopari
śirogrīvāsame kāye muktāsanaṃ tu siddhidam // GhS_2.11

pāyu-mūle vāma-gulphaṃ dakṣa-gulphaṃ tatha ūpari śiro-grīva-āsame kāye mukta-āsanaṃ tu siddhi-dam //

jaṅghayor vajravat kṛtvā gudapārśve padāv ubhau
vajrāsanaṃ bhaved etad yogināṃ siddhidāyakam // GhS_2.12

jaṅghayor vajravat kṛtvā guda-pārśve padāv ubhau vajra-āsanaṃ bhaved etad yogināṃ siddhi-dāyakam //

jānūrvor antare kṛtvā yogī pādatale ubhe
ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate // GhS_2.13

jānu-urvor antare kṛtvā yogī pāda-tale ubhe ṛju-kāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate //

gulphau ca vṛṣaṇasyādho vyutkrameṇordhvatāṃ gatau
citimūlau bhūmisaṃsthau karau ca jānunopari // GhS_2.14

gulphau ca vṛṣaṇasya adho vyutkrameṇā urdhvatāṃ gatau citi-mūlau bhūmi-saṃsthau karau ca jānuna ūpari //

vyāttavaktro jalaṃdhreṇa nāsāgram avalokayet
siṃhāsanaṃ bhaved etat sarvavyādhivināśakam // GhS_2.15

vyātta-vaktro jalaṃ-dhreṇa nāsā-agram avalokayet siṃha-āsanaṃ bhaved etat sarva-vyādhi-vināśakam //

pādau bhūmau ca saṃsthāpya pṛṣṭhapārśve niveśayet
sthirakāyaṃ samāsādya gomukhaṃ gomukhākṛti // GhS_2.16

pādau bhūmau ca saṃsthāpya pṛṣṭha-pārśve niveśayet sthira-kāyaṃ samāsādya go-mukhaṃ go-mukha-ākṛti //

ekapādam athaikasmin vinyased ūrusaṃsthitam
itarasmiṃs tathā paścād vīrāsanam itīritam // GhS_2.17

eka-pādam atha ekasmin vinyased ūru-saṃsthitam itarasmiṃs tathā paścād vīra-āsanam itī iritam //

prasārya pādau bhuvi daṇḍarūpau $
karau ca pṛṣṭhaṃ dhṛtapādayugmam &
kṛtvā dhanustulyavivartitāṅgaṃ %
nigadyate vai dhanurāsanaṃ tat // GhS_2.18

prasārya pādau bhuvi daṇḍa-rūpau $ karau ca pṛṣṭhaṃ dhṛta-pāda-yugmam & kṛtvā dhanus-tulya-vivartita-aṅgaṃ % nigadyate vai dhanur-āsanaṃ tat //

uttānaṃ śavavad bhūmau śayānaṃ tu śavāsanam
śavāsanaṃ śramaharaṃ cittaviśrāntikāraṇam // GhS_2.19

uttānaṃ śavavad bhūmau śayānaṃ tu śava-āsanam śava-āsanaṃ śrama-haraṃ citta-viśrānti-kāraṇam //

jānūrvor antare pādau kṛtvā pādau ca gopayet
pādaupari ca saṃsthāpya gudaṃ guptāsanaṃ viduḥ // GhS_2.20

jānu-ūrvor antare pādau kṛtvā pādau ca gopayet pādaupari ca saṃsthāpya gudaṃ gupta-āsanaṃ viduḥ //

muktapadmāsanaṃ kṛtvā uttānaśayanaṃ caret
kūrparābhyāṃ śiro veṣṭya matsyāsanaṃ tu rogahā // GhS_2.21

mukta-padma-āsanaṃ kṛtvā uttāna-śayanaṃ caret kūrparābhyāṃ śiro veṣṭya matsya-āsanaṃ tu roga-hā //

udare paścimaṃ tānaṃ kṛtvā tiṣṭhati yatnataḥ
namrāṅgaṃ vāmapadaṃ hi dakṣajānūpari nyaset // GhS_2.22

udare paścimaṃ tānaṃ kṛtvā tiṣṭhati yatnataḥ namra-aṅgaṃ vāma-padaṃ hi dakṣa-jānu-ūpari nyaset //

tatra yāmyaṃ kūrparaṃ ca yāmyakare ca vaktrakam
bhruvor madhye gatā dṛṣṭiḥ pīṭhaṃ matsyendram ucyate // GhS_2.23

tatra yāmyaṃ kūrparaṃ ca yāmya-kare ca vaktrakam bhruvor madhye gatā dṛṣṭiḥ pīṭhaṃ matsya-indram ucyate //

jānūrvor antare pādau uttānau vyaktasaṃsthitau
gulphau cācchādya hastābhyām uttānābhyaṃ prayatnataḥ // GhS_2.24

jānu-ūrvor antare pādau uttānau vyakta-saṃsthitau gulphau cā acchādya hastābhyām uttānābhyaṃ prayatnataḥ //

kaṇṭhasaṃkocanaṃ kṛtvā nāsāgram avalokayet
gorakṣāsanam ity āhur yogināṃ siddhikāraṇam // GhS_2.25

kaṇṭha-saṃkocanaṃ kṛtvā nāsa-agram avalokayet go-rakṣa-āsanam ity āhur yogināṃ siddhi-kāraṇam //

prasārya pādau bhuvi daṇḍarūpau $
saṃnyastabhālaṃ citiyugmamadhye &
yatnena pādau ca dhṛtau karābhyāṃ %
yogendrapīṭhaṃ paścimatānam āhuḥ // GhS_2.26

prasārya pādau bhuvi daṇḍa-rūpau $ saṃnyasta-bhālaṃ citi-yugma-madhye & yatnena pādau ca dhṛtau karābhyāṃ % yoga-indra-pīṭhaṃ paścima-tānam āhuḥ //

aṅguṣṭhābhyām avaṣṭabhya dharāṃ gulphau ca khe gatau
tatropari gudaṃ nyased vijñeyam utkaṭāsanam // GhS_2.27

aṅguṣṭhābhyām avaṣṭabhya dharāṃ gulphau ca khe gatau tatra upari gudaṃ nyased vijñeyam utkaṭa-āsanam //

vāmapādaciter mūlaṃ saṃnyasya dharaṇītale
pādadaṇḍena yāmyena veṣṭayed vāmapādakam
jānuyugme karayugmam etat saṃkaṭam āsanam // GhS_2.28

vāma-pāda-citer mūlaṃ saṃnyasya dharaṇī-tale pāda-daṇḍena yāmyena veṣṭayed vāma-pādakam jānu-yugme kara-yugmam etat saṃkaṭam āsanam //

dharām avaṣṭabhya karadvayābhyāṃ $
tat kūrpare sthāpitanābhipārśvam &
uccāsane daṇḍavad utthitaḥ khe %
mayūram etat pravadanti pīṭham // GhS_2.29

dharām avaṣṭabhya kara-dvayābhyāṃ $ tat kūrpare sthāpita-nābhi-pārśvam & ucca-āsane daṇḍavad utthitaḥ khe % mayūram etat pravadanti pīṭham //

bahukadaśanabhuktaṃ bhasma kuryād aśeṣaṃ $
janayati jaṭharāgniṃ jārayet kālakūṭam &
harati sakalarogān āśu gulmajvarādīn %
bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram // GhS_2.30

bahu-kad-aśana-bhuktaṃ bhasma kuryād a-śeṣaṃ $ janayati jaṭhara-agniṃ jārayet kāla-kūṭam & harati sa-kala-rogān āśu gulma-jvara-ādīn % bhavati vigata-doṣaṃ hy āsanaṃ śrī-mayūram //

padmāsanaṃ samāsādya jānūrvor antare karau
kūrparābhyāṃ samāsīno mañcasthaḥ kukkuṭāsanam // GhS_2.31

padma-āsanaṃ samāsādya jānu-ūrvor antare karau kūrparābhyāṃ samāsīno mañca-sthaḥ kukkuṭa-āsanam //

gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau
ṛjukāyaśirogrīvaṃ kūrmāsanam itīritam // GhS_2.32

gulphau ca vṛṣaṇasya adho vyutkrameṇa samāhitau ṛju-kāya-śiro-grīvaṃ kūrma-āsanam itī iritam //

kukkuṭāsanabandhasthaṃ karābhyāṃ dhṛtakandharam
khagakūrmavad uttānam etad uttānakūrmakam // GhS_2.33

kukkuṭa-āsana-bandha-sthaṃ karābhyāṃ dhṛta-kandharam kha-ga-kūrmavad uttānam etad uttāna-kūrmakam //

pādatalau pṛṣṭhadeśe aṅguṣṭhau dvau ca saṃspṛśet
jānuyugmaṃ puraskṛtya sādhayen maṇḍukāsanam // GhS_2.34

pāda-talau pṛṣṭha-deśe aṅguṣṭhau dvau ca saṃspṛśet jānu-yugmaṃ puraskṛtya sādhayen maṇḍuka-āsanam //

maṇḍūkāsanabandhasthaṃ kūrparābhyāṃ dhṛtaṃ śiraḥ
etad bhekavad uttānam etad uttānamaṇḍukam // GhS_2.35

maṇḍūka-āsana-bandha-sthaṃ kūrparābhyāṃ dhṛtaṃ śiraḥ etad bhekavad uttānam etad uttāna-maṇḍukam //

vāmorumūladeśe ca yāmyaṃ pādaṃ nidhāya tu
tiṣṭhati vṛkṣavad bhūmau vṛkṣāsanam idaṃ viduḥ // GhS_2.36

vāma-ūru-mūla-deśe ca yāmyaṃ pādaṃ nidhāya tu tiṣṭhati vṛkṣavad bhūmau vṛkṣa-āsanam idaṃ viduḥ //

jaṅghorubhyāṃ dharāṃ pīḍya sthirakāyo dvijānunā
jānūpari karayugmaṃ garuḍāsanam ucyate // GhS_2.37

jaṅgha-urubhyāṃ dharāṃ pīḍya sthira-kāyo dvi-jānunā jānu-ūpari kara-yugmaṃ garuḍa-āsanam ucyate //

yāmyagulphe pāyumūlaṃ vāmabhāge padetaram
viparītaṃ spṛśed bhūmiṃ vṛṣāsanam idaṃ bhavet // GhS_2.38

yāmya-gulphe pāyu-mūlaṃ vāma-bhāge pada-itaram viparītaṃ spṛśed bhūmiṃ vṛṣa-āsanam idaṃ bhavet //

adhyāsya śete padayugmavakṣe $
bhūmim avaṣṭabhya karadvayābhyām &
pādau ca śūnye ca vitasti cordhvaṃ %
vadanti pīṭhaṃ śalabhaṃ munīndrāḥ // GhS_2.39

adhyāsya śete pada-yugma-vakṣe $ bhūmim avaṣṭabhya kara-dvayābhyām & pādau ca śūnye ca vitasti cā urdhvaṃ % vadanti pīṭhaṃ śalabhaṃ muni-indrāḥ //

adhyāsya śete hṛdayaṃ nidhāya $
bhūmau ca pādau pravisāryamāṇau &
śiraś ca dhṛtvā karadaṇḍayugme %
dehāgnikāraṃ makarāsanaṃ tat // GhS_2.40

adhyāsya śete hṛdayaṃ nidhāya $ bhūmau ca pādau pravisāryamāṇau & śiraś ca dhṛtvā kara-daṇḍa-yugme % deha-agni-kāraṃ makara-āsanaṃ tat //

adhyāsya śete padayugmam astaṃ $
pṛṣṭhe nidhāyāpi dhṛtaṃ karābhyām &
ākuñcya samyag ghy udarāsyagaṇḍam %
uṣṭraṃ ca pīṭhaṃ yatayo vadanti // GhS_2.41

adhyāsya śete pada-yugmam astaṃ $ pṛṣṭhe nidhāya api dhṛtaṃ karābhyām & ākuñcya samyag ghy udara-āsya-gaṇḍam % uṣṭraṃ ca pīṭhaṃ yatayo vadanti //

aṅguṣṭhanābhiparyantam adho bhūmau ca vinyaset
karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi // GhS_2.42

aṅguṣṭha-nābhi-pary-antam adho bhūmau ca vinyaset kara-talābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇi īva hi //

dehāgnir vardhate nityaṃ sarvarogavināśanam
jāgarti bhujagī devī sādhanād bhujaṃgāsanam // GhS_2.43

deha-agnir vardhate nityaṃ sarva-roga-vināśanam jāgarti bhuja-gī devī sādhanād bhujaṃ-ga-āsanam //

uttānau caraṇau kṛtvā saṃsthāpya jānunopari
āsanopari saṃsthāpya uttānaṃ karayugmakam // GhS_2.44

uttānau caraṇau kṛtvā saṃsthāpya jānuna ūpari āsana upari saṃsthāpya uttānaṃ kara-yugmakam //

pūrakair vāyum ākṛṣya nāsāgram avalokayet
yogāsanaṃ bhaved etad yogināṃ yogasādhane // GhS_2.45

pūrakair vāyum ākṛṣya nāsa-agram avalokayet yoga-āsanaṃ bhaved etad yogināṃ yoga-sādhane //

[[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghata-stha-yogae āsana-prayogo nāma dvitīyo1padeśaḥ //2// ]]

gheraṇḍa uvāca:

mahāmudrā nabhomudrā uḍḍīyānaṃ jalaṃdharam
mūlabandhaṃ mahābandhaṃ mahāvedhaś ca khecarī // GhS_3.1

mahā-mudrā nabho-mudrā uḍḍīyānaṃ jalaṃ-dharam mūla-bandhaṃ mahā-bandhaṃ mahā-vedhaś ca khe-carī //

viparītakaraṇī yonir vajrolī śakticālanī
taḍāgī māṇḍukī mudrā śāṃbhavī pañcadhāraṇā // GhS_3.2

viparīta-karaṇī yonir vajrolī śakti-cālanī taḍāgī māṇḍukī mudrā śāṃbhavī pañca-dhāraṇā //

aśvinī pāśinī kākī mātaṅgī ca bhujaṃginī
pañcaviṃśatimudrāś ca siddhidā iha yoginām // GhS_3.3

aśvinī pāśinī kākī mātaṅgī ca bhujaṃ-ginī pañca-viṃśati-mudrāś ca siddhi-dā iha yoginām //

mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau
yena vijñātamātreṇa sarvasiddhiḥ prajāyate // GhS_3.4

mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau yena vijñāta-mātreṇa sarva-siddhiḥ prajāyate //

gopanīyaṃ prayatnena na deyaṃ yasya kasyacit
prītidaṃ yogināṃ caiva durlabhaṃ marutām api // GhS_3.5

gopanīyaṃ prayatnena na deyaṃ yasya kasya-cit prīti-daṃ yogināṃ ca eva durl-abhaṃ marutām api //

pāyumūlaṃ vāmagulphe saṃpīḍya dṛḍhayatnataḥ
yāmyapādaṃ prasāryātha karābhyāṃ dhṛtapadāṅguliḥ // GhS_3.6

pāyu-mūlaṃ vāma-gulphe saṃpīḍya dṛḍha-yatnataḥ yāmya-pādaṃ prasārya atha karābhyāṃ dhṛta-pada-aṅguliḥ //

kaṇṭhasaṃkocanaṃ kṛtvā bhruvor madhye nirīkṣayet
pūrakair vāyuṃ saṃpūrya mahāmudrā nigadyate // GhS_3.7

kaṇṭha-saṃkocanaṃ kṛtvā bhruvor madhye nirīkṣayet pūrakair vāyuṃ saṃpūrya mahā-mudrā nigadyate //

valitaṃ palitaṃ caiva jarāṃ mṛtyuṃ nivārayet
kṣayakāsaṃ gudāvartaṃ plīhājīrṇaṃ jvaraṃ tathā
nāśayet sarvarogāṃś ca mahāmudrābhisevanāt // GhS_3.8

valitaṃ palitaṃ ca eva jarāṃ mṛtyuṃ nivārayet kṣaya-kāsaṃ guda-āvartaṃ plīhā-jīrṇaṃ jvaraṃ tathā nāśayet sarva-rogāṃś ca mahā-mudrā-abhisevanāt //

yatra yatra sthito yogī sarvakāryeṣu sarvadā
ūrdhvajihvaḥ sthiro bhūtvā dhārayet pavanaṃ sadā
nabhomudrā bhaved eṣā yogināṃ roganāśinī // GhS_3.9

yatra yatra sthito yogī sarva-kāryeṣu sarvadā ūrdhva-jihvaḥ sthiro bhūtvā dhārayet pavanaṃ sadā nabho-mudrā bhaved eṣā yogināṃ roga-nāśinī //

udare paścimaṃ tānaṃ nābher ūrdhvaṃ tu kārayet
uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ
uḍḍīyānaṃ tv asau bandho mṛtyumātaṃgakesarī // GhS_3.10

udare paścimaṃ tānaṃ nābher ūrdhvaṃ tu kārayet uḍḍīnaṃ kurute yasmād a-viśrāntaṃ mahā-kha-gaḥ uḍḍīyānaṃ tv asau bandho mṛtyu-mātaṃga-kesarī //

samagrād bandhanād dhy etad uḍḍīyānaṃ viśiṣyate
uḍḍīyāne samabhyaste muktiḥ svābhāvikī bhavet // GhS_3.11

samagrād bandhanād dhy etad uḍḍīyānaṃ viśiṣyate uḍḍīyāne samabhyaste muktiḥ svābhāvikī bhavet //

kaṇṭhasaṃkocanaṃ kṛtvā cibukaṃ hṛdaye nyaset
jālaṃdhare kṛte bandhe ṣoḍaśādhārabandhanam
jālaṃdharamahāmudrā mṛtyoś ca kṣayakāriṇī // GhS_3.12

kaṇṭha-saṃkocanaṃ kṛtvā cibukaṃ hṛdaye nyaset jālaṃ-dhare kṛte bandhe ṣo-ḍaśa-ādhāra-bandhanam jālaṃ-dhara-mahā-mudrā mṛtyoś ca kṣaya-kāriṇī //

siddhaṃ jālaṃdharaṃ bandhaṃ yogināṃ siddhidāyakam
ṣaṇmāsam abhyased yo hi sa siddho nātra saṃśayaḥ // GhS_3.13

siddhaṃ jālaṃ-dharaṃ bandhaṃ yogināṃ siddhi-dāyakam ṣaṇ-māsam abhyased yo hi sa siddho na atra saṃśayaḥ //

pārṣṇinā vāmapādasya yonim ākuñcayet tataḥ
nābhigranthiṃ merudaṇḍe saṃpīḍya yatnataḥ sudhīḥ // GhS_3.14

pārṣṇinā vāma-pādasya yonim ākuñcayet tataḥ nābhi-granthiṃ meru-daṇḍe saṃpīḍya yatnataḥ su-dhīḥ //

meḍhraṃ dakṣiṇagulphena dṛḍhabandhaṃ samācaret
nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ
jarāvināśinī mudrā mūlabandho nigadyate // GhS_3.15

meḍhraṃ dakṣiṇa-gulphena dṛḍha-bandhaṃ samācaret nābher ūrdhvam adhaś ca api tānaṃ kuryāt prayatnataḥ jarā-vināśinī mudrā mūla-bandho nigadyate //

saṃsārasāgaraṃ tartum abhilaṣati yaḥ pumān
virale sugupto bhūtvā mudrām etāṃ samabhyaset // GhS_3.16

saṃsāra-sāgaraṃ tartum abhilaṣati yaḥ pumān virale su-gupto bhūtvā mudrām etāṃ samabhyaset //

abhyāsād bandhanasyāsya marutsiddhir bhaved dhruvam
sādhayed yatnatas tarhi maunī tu vijitālasaḥ // GhS_3.17

abhyāsād bandhanasya asya marut-siddhir bhaved dhruvam sādhayed yatnatas tarhi maunī tu vijita-ālasaḥ //

vāmapādasya gulphena pāyumūlaṃ nirodhayet
dakṣapādena tad gulphaṃ saṃpīḍya yatnataḥ sudhīḥ // GhS_3.18

vāma-pādasya gulphena pāyu-mūlaṃ nirodhayet dakṣa-pādena tad gulphaṃ saṃpīḍya yatnataḥ su-dhīḥ //

śanaiḥ śanaiś cālayet pārṣṇiṃ yonim ākuñcayec chanaiḥ
jālaṃdhare dhārayet prāṇaṃ mahābandho nigadyate // GhS_3.19

śanaiḥ śanaiś cālayet pārṣṇiṃ yonim ākuñcayec chanaiḥ jālaṃ-dhare dhārayet prāṇaṃ mahā-bandho nigadyate //

mahābandhaḥ paro bandho jarāmaraṇanāśanaḥ
prasādād asya bandhasya sādhayet sarvavāñchitam // GhS_3.20

mahā-bandhaḥ paro bandho jarā-maraṇa-nāśanaḥ prasādād asya bandhasya sādhayet sarva-vāñchitam //

rūpayauvanalāvaṇyaṃ nārīṇāṃ puruṣaṃ vinā
mūlabandhamahābandhau mahāvedhaṃ vinā tathā // GhS_3.21

rūpa-yauvana-lāvaṇyaṃ nārīṇāṃ puruṣaṃ vinā mūla-bandha-mahā-bandhau mahā-vedhaṃ vinā tathā //

mahābandhaṃ samāsādya uḍḍānakumbhakaṃ caret
mahāvedhaḥ samākhyāto yogināṃ siddhidāyakaḥ // GhS_3.22

mahā-bandhaṃ samāsādya uḍḍāna-kumbhakaṃ caret mahā-vedhaḥ samākhyāto yogināṃ siddhi-dāyakaḥ //

mahābandhamūlabandhau mahāvedhasamanvitau
pratyahaṃ kurute yas tu sa yogī yogavittamaḥ // GhS_3.23

mahā-bandha-mūla-bandhau mahā-vedha-samanvitau praty-ahaṃ kurute yas tu sa yogī yoga-vittamaḥ //

na mṛtyuto bhayaṃ tasya na jarā tasya vidyate
gopanīyaḥ prayatnena vedho yaṃ yogipuṃgavaiḥ // GhS_3.24

na mṛtyuto bhayaṃ tasya na jarā tasya vidyate gopanīyaḥ prayatnena vedho yaṃ yogi-puṃ-gavaiḥ //

jihvādho nāḍīṃ saṃchitya rasanāṃ cālayet sadā
dohayen navanītena lauhayantreṇa karṣayet // GhS_3.25

jihva ādho nāḍīṃ saṃchitya rasanāṃ cālayet sadā dohayen nava-nītena lauha-yantreṇa karṣayet //

evaṃ nityaṃ samabhyāsāl lambikā dīrghatāṃ vrajet
yāvad gacched bhruvor madhye tadā sidhyati khecarī // GhS_3.26

evaṃ nityaṃ samabhyāsāl lambikā dīrghatāṃ vrajet yāvad gacched bhruvor madhye tadā sidhyati khecarī //

rasanāṃ tālumadhye tu śanaiḥ śanaiḥ praveśayet
kapālakuhare jihvā praviṣṭā viparītagā
bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī // GhS_3.27

rasanāṃ tālu-madhye tu śanaiḥ śanaiḥ praveśayet kapāla-kuhare jihvā praviṣṭā viparīta-gā bhruvor madhye gatā dṛṣṭir mudrā bhavati khe-carī //

na ca mūrcchā kṣudhā tṛṣṇā naivālasyaṃ prajāyate
na ca rogo jarā mṛtyur devadehaṃ prapadyate // GhS_3.28

na ca mūrcchā kṣudhā tṛṣṇā na evā alasyaṃ prajāyate na ca rogo jarā mṛtyur deva-dehaṃ prapadyate //

na cāgnir dahate gātraṃ na śoṣayati mārutaḥ
na dehaṃ kledayanty āpo daṃśayen na bhujaṃgamaḥ // GhS_3.29

na ca agnir dahate gātraṃ na śoṣayati mārutaḥ na dehaṃ kledayanty āpo daṃśayen na bhujaṃ-gamaḥ //

lāvaṇyaṃ ca bhaved gātre samādhir jāyate dhruvam
kapālavaktrasaṃyoge rasanā rasam āpnuyāt // GhS_3.30

lāvaṇyaṃ ca bhaved gātre samādhir jāyate dhruvam kapāla-vaktra-saṃyoge rasanā rasam āpnuyāt //

nānāvidhisamudbhūtam ānandaṃ ca dine dine
ādau lavaṇakṣāraṃ ca tatas tiktakaṣāyakam // GhS_3.31

nānā-vidhi-samudbhūtam ānandaṃ ca dine dine ādau lavaṇa-kṣāraṃ ca tatas tikta-kaṣāyakam //

navanītaṃ ghṛtaṃ kṣīraṃ dadhitakramadhūni ca
drākṣārasaṃ ca pīyūṣaṃ jāyate rasanodakam // GhS_3.32

nava-nītaṃ ghṛtaṃ kṣīraṃ dadhi-takra-madhūni ca drākṣā-rasaṃ ca pīyūṣaṃ jāyate rasanā-udakam //

nābhimūle vaset sūryas tālumūle ca candramāḥ
amṛtaṃ grasate sūryas tato mṛtyuvaśo naraḥ // GhS_3.33

nābhi-mūle vaset sūryas tālu-mūle ca candramāḥ a-mṛtaṃ grasate sūryas tato mṛtyu-vaśo naraḥ //

ūrdhvaṃ ca yojayet sūryaṃ candraṃ ca adha ānayet
viparītakarī mudrā sarvatantreṣu gopitā // GhS_3.34

ūrdhvaṃ ca yojayet sūryaṃ candraṃ ca adha ānayet viparīta-karī mudrā sarva-tantreṣu gopitā //

bhūmau śiraś ca saṃsthāpya karayugmaṃ samāhitaḥ
ūrdhvapādaḥ sthiro bhūtvā viparītakarī matā // GhS_3.35

bhūmau śiraś ca saṃsthāpya kara-yugmaṃ samāhitaḥ ūrdhva-pādaḥ sthiro bhūtvā viparīta-karī matā //

mudreyaṃ sādhayen nityaṃ jarāṃ mṛtyuṃ ca nāśayet
sa siddhaḥ sarvalokeṣu pralaye 'pi na sīdati // GhS_3.36

mudra īyaṃ sādhayen nityaṃ jarāṃ mṛtyuṃ ca nāśayet sa siddhaḥ sarva-lokeṣu pralaye 'pi na sīdati //

siddhāsanaṃ samāsādya karṇākṣināsikāmukham
aṅguṣṭhatarjanīmadhyānāmādibhiś ca dhārayet // GhS_3.37

siddha-āsanaṃ samāsādya karṇa-akṣi-nāsikā-mukham aṅguṣṭha-tarjanī-madhya-a-nāmā-ādibhiś ca dhārayet //

kākībhiḥ prāṇaṃ saṃkṛṣya apāne yojayet tataḥ
ṣaṭ cakrāṇi kramād dhṛtvā huṃhaṃsamanunā sudhīḥ // GhS_3.38

kākībhiḥ prāṇaṃ saṃkṛṣya apāne yojayet tataḥ ṣaṭ cakrāṇi kramād dhṛtvā huṃ-haṃ-sa-manunā su-dhīḥ //

caitanyam ānayed devīṃ nidritā yā bhujaṃginī
jīvena sahitāṃ śaktiṃ samutthāpya parāmbuje // GhS_3.39

caitanyam ānayed devīṃ nidritā yā bhujaṃ-ginī jīvena sahitāṃ śaktiṃ samutthāpya para-ambu-je //

śaktimayaṃ svayaṃ bhūtvā paraṃ śivena saṃgamam
nānāsukhaṃ vihāraṃ ca cintayet paramaṃ sukham // GhS_3.40

śaktimayaṃ svayaṃ bhūtvā paraṃ śivena saṃgamam nānā-sukhaṃ vihāraṃ ca cintayet paramaṃ sukham //

śivaśaktisamāyogād ekāntaṃ bhuvi bhāvayet
ānandamānaso bhūtvā ahaṃ brahmeti saṃbhavet // GhS_3.41

śiva-śakti-samāyogād eka-antaṃ bhuvi bhāvayet ānanda-mānaso bhūtvā ahaṃ brahma iti saṃbhavet //

yonimudrā parā gopyā devānām api durlabhā
sakṛttadbhāvasaṃsiddhaḥ samādhisthaḥ sa eva hi // GhS_3.42

yoni-mudrā parā gopyā devānām api dur-labhā sakṛt-tad-bhāva-saṃsiddhaḥ samādhi-sthaḥ sa eva hi //

brahmahā bhrūṇahā caiva surāpo gurutalpagaḥ
etaiḥ pāpair na lipyate yonimudrānibandhanāt // GhS_3.43

brahma-hā bhrūṇa-hā ca eva surā-po guru-talpa-gaḥ etaiḥ pāpair na lipyate yoni-mudrā-nibandhanāt //

yāni pāpāni ghorāṇi upapāpāni yāni ca
tāni sarvāṇi naśyanti yonimudrānibandhanāt
tasmād abhyasanaṃ kuryād yadi muktiṃ samicchati // GhS_3.44

yāni pāpāni ghorāṇi upa-pāpāni yāni ca tāni sarvāṇi naśyanti yoni-mudrā-nibandhanāt tasmād abhyasanaṃ kuryād yadi muktiṃ samicchati //

dharām avaṣṭabhya karadvayābhyām $
ūrdhvaṃ kṣipet pādayugaṃ śiraḥ khe &
śaktiprabodhāya cirajīvanāya %
vajrolimudrāṃ munayo vadanti // GhS_3.45

dharām avaṣṭabhya kara-dvayābhyām $ ūrdhvaṃ kṣipet pāda-yugaṃ śiraḥ khe & śakti-prabodhāya cira-jīvanāya % vajroli-mudrāṃ munayo vadanti //

ayaṃ yogo yogaśreṣṭho yogināṃ muktikāraṇam
ayaṃ hitaprado yogo yogināṃ siddhidāyakaḥ // GhS_3.46

ayaṃ yogo yoga-śreṣṭho yogināṃ mukti-kāraṇam ayaṃ hita-prado yogo yogināṃ siddhi-dāyakaḥ //

etad yogaprasādena bindusiddhir bhaved dhruvam
siddhe bindau mahāyatne kiṃ na sidhyati bhūtale // GhS_3.47

etad yoga-prasādena bindu-siddhir bhaved dhruvam siddhe bindau mahā-yatne kiṃ na sidhyati bhū-tale //

bhogena mahatā yukto yadi mudrāṃ samācaret
tathāpi sakalā siddhis tasya bhavati niścitam // GhS_3.48

bhogena mahatā yukto yadi mudrāṃ samācaret tatha āpi sa-kalā siddhis tasya bhavati niścitam //

mūlādhāre ātmaśaktiḥ kuṇḍalī paradevatā
śayitā bhujagākārā sārdhatrivalayānvitā // GhS_3.49

mūla-ādhāre ātma-śaktiḥ kuṇḍalī para-devatā śayitā bhuja-ga-ākārā sa-ardha-tri-valaya-anvitā //

yāvat sā nidritā dehe tāvaj jīvaḥ paśur yathā
jñānaṃ na jāyate tāvat koṭiyogaṃ samabhyaset // GhS_3.50

yāvat sā nidritā dehe tāvaj jīvaḥ paśur yathā jñānaṃ na jāyate tāvat koṭi-yogaṃ samabhyaset //

udghāṭayet kavāṭaṃ ca yathā kuñcikayā haṭhāt
kuṇḍalinyāḥ prabodhena brahmadvāraṃ vibhedayet // GhS_3.51

udghāṭayet kavāṭaṃ ca yathā kuñcikayā haṭhāt kuṇḍalinyāḥ prabodhena brahma-dvāraṃ vibhedayet //

nābhiṃ bṛhadveṣṭanaṃ ca na ca nagnaṃ bahiḥ sthitam
gopanīyagṛhe sthitvā śakticālanam abhyaset // GhS_3.52

nābhiṃ bṛhad-veṣṭanaṃ ca na ca nagnaṃ bahiḥ sthitam gopanīya-gṛhe sthitvā śakti-cālanam abhyaset //

vitastipramitaṃ dīrghaṃ vistāre caturaṅgulam
mṛdulaṃ dhavalaṃ sūkṣmaveṣṭanāmbaralakṣaṇam
evam ambaram uktaṃ ca kaṭisūtreṇa yojayet // GhS_3.53

vitasti-pramitaṃ dīrghaṃ vistāre catur-aṅgulam mṛdulaṃ dhavalaṃ sūkṣma-veṣṭana-ambara-lakṣaṇam evam ambaram uktaṃ ca kaṭi-sūtreṇa yojayet //

bhāsmanā gātrasaṃliptaṃ siddhāsanaṃ samācaret
nāsābhyāṃ prāṇam ākṛṣya apāne yojayed balāt // GhS_3.54

bhāsmanā gātra-saṃliptaṃ siddha-āsanaṃ samācaret nāsābhyāṃ prāṇam ākṛṣya apāne yojayed balāt //

tāvad ākuñcayed guhyaṃ śanair aśvinimudrayā
yāvad gacchet suṣumṇāyāṃ vāyuḥ prakāśayed dhaṭhāt // GhS_3.55

tāvad ākuñcayed guhyaṃ śanair aśvini-mudrayā yāvad gacchet suṣumṇāyāṃ vāyuḥ prakāśayed dhaṭhāt //

tāvad vāyuprabhedena kumbhikā ca bhujaṃginī
baddhaśvāsas tato bhūtvā ca ūrdhvamātraṃ prapadyate
śabdadvayaṃ phalaikaṃ tu yonimudrāṃ ca cālayet // GhS_3.56

tāvad vāyu-prabhedena kumbhikā ca bhujaṃ-ginī baddha-śvāsas tato bhūtvā ca ūrdhva-mātraṃ prapadyate śabda-dvayaṃ phala-ekaṃ tu yoni-mudrāṃ ca cālayet //

vinā śakticālanena yonimudrā na sidhyati
ādau cālanam abhyasya yonimudrāṃ samabhyaset // GhS_3.57

vinā śakti-cālanena yoni-mudrā na sidhyati ādau cālanam abhyasya yoni-mudrāṃ samabhyaset //

iti te kathitaṃ caṇḍa prakāraṃ śakticālanam
gopanīyaṃ prayatnena dine dine samabhyaset // GhS_3.58

iti te kathitaṃ caṇḍa prakāraṃ śakti-cālanam gopanīyaṃ prayatnena dine dine samabhyaset //

mudreyaṃ paramā gopyā jarāmaraṇanāśinī
tasmād abhyasanaṃ kāryaṃ yogibhiḥ siddhikāṅkṣibhiḥ // GhS_3.59

mudra īyaṃ paramā gopyā jarā-maraṇa-nāśinī tasmād abhyasanaṃ kāryaṃ yogibhiḥ siddhi-kāṅkṣibhiḥ //

nityaṃ yo 'bhyasate yogī siddhis tasya kare sthitā
tasya vigrahasiddhiḥ syād rogāṇāṃ saṃkṣayo bhavet // GhS_3.60

nityaṃ yo 'bhyasate yogī siddhis tasya kare sthitā tasya vigraha-siddhiḥ syād rogāṇāṃ saṃkṣayo bhavet //

udare paścimaṃ tānaṃ kṛtvā ca taḍāgākṛti
taḍāgī sā parā mudrā jarāmṛtyuvināśinī // GhS_3.61

udare paścimaṃ tānaṃ kṛtvā ca taḍāga-ākṛti taḍāgī sā parā mudrā jarā-mṛtyu-vināśinī //

mukhaṃ saṃmudritaṃ kṛtvā jihvāmūlaṃ pracālayet
śanair grased amṛtaṃ tan māṇḍukīṃ mudrikāṃ viduḥ // GhS_3.62

mukhaṃ saṃmudritaṃ kṛtvā jihvā-mūlaṃ pracālayet śanair grased a-mṛtaṃ tan māṇḍukīṃ mudrikāṃ viduḥ //

valitaṃ palitaṃ naiva jāyate nityayauvanam
na keśe jāyate pāko yaḥ kuryān nitya māṇḍukīm // GhS_3.63

valitaṃ palitaṃ na eva jāyate nitya-yauvanam na keśe jāyate pāko yaḥ kuryān nitya māṇḍukīm //

netrāñjanaṃ samālokya ātmārāmaṃ nirīkṣayet
sā bhavec chāṃbhavī mudrā sarvatantreṣu gopitā // GhS_3.64

netra-añjanaṃ samālokya ātma-ārāmaṃ nirīkṣayet sā bhavec chāṃbhavī mudrā sarva-tantreṣu gopitā //

vedaśāstrapurāṇāni sāmānyagaṇikā iva
iyaṃ tu śāṃbhavī mudrā guptā kulavadhūr iva // GhS_3.65

veda-śāstra-purāṇāni sāmānya-gaṇikā iva iyaṃ tu śāṃbhavī mudrā guptā kula-vadhūr iva //

sa eva ādināthaś ca sa ca nārāyaṇaḥ svayam
sa ca brahmā sṛṣṭikārī yo mudrāṃ vetti śāṃbhavīm // GhS_3.66

sa eva ādi-nāthaś ca sa ca nārāyaṇaḥ svayam sa ca brahmā sṛṣṭi-kārī yo mudrāṃ vetti śāṃbhavīm //

satyaṃ satyaṃ punaḥ satyaṃ satyam uktaṃ maheśvara
śāṃbhavīṃ yo vijānīyāt sa ca brahma na cānyathā // GhS_3.67

satyaṃ satyaṃ punaḥ satyaṃ satyam uktaṃ mahā-īśvara śāṃbhavīṃ yo vijānīyāt sa ca brahma na ca anyathā //

kathitā śāṃbhavī mudrā śṛṇuṣva pañcadhāraṇām
dhāraṇāni samāsādya kiṃ na sidhyati bhūtale // GhS_3.68

kathitā śāṃbhavī mudrā śṛṇuṣva pañca-dhāraṇām dhāraṇāni samāsādya kiṃ na sidhyati bhū-tale //

anena naradehena svargeṣu gamanāgamam
manogatir bhavet tasya khecaratvaṃ na cānyathā // GhS_3.69

anena nara-dehena svargeṣu gamana-āgamam mano-gatir bhavet tasya khe-caratvaṃ na ca anyathā //

yat tattvaṃ haritāladeśaracitaṃ bhaumaṃ lakārānvitaṃ $
vedāsraṃ kamalāsanena sahitaṃ kṛtvā hṛdi sthāyinam &
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed %
eṣā stambhakarī sadā kṣitijayaṃ kuryād adhodhāraṇā // GhS_3.70

yat tattvaṃ hari-tāla-deśa-racitaṃ bhaumaṃ la-kāra-anvitaṃ $ veda-āsraṃ kamala-āsanena sahitaṃ kṛtvā hṛdi sthāyinam & prāṇaṃ tatra vinīya pañca-ghaṭikāś citta-anvitaṃ dhārayed % eṣā stambha-karī sadā kṣiti-jayaṃ kuryād adho-dhāraṇā //

pārthivīdhāraṇāmudrāṃ yaḥ karoti ca nityaśaḥ
mṛtyuṃjayaḥ svayaṃ so 'pi sa siddho vicared bhuvi // GhS_3.71

pārthivī-dhāraṇā-mudrāṃ yaḥ karoti ca nityaśaḥ mṛtyuṃ-jayaḥ svayaṃ so 'pi sa siddho vicared bhuvi //

śaṅkhendupratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ $
tat pīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā &
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed %
eṣā duḥsahatāpapāpahariṇī syād āmbhasī dhāraṇā // GhS_3.72

śaṅkha-indu-pratimaṃ ca kunda-dhavalaṃ tattvaṃ kilālaṃ śubhaṃ $ tat pīyūṣa-va-kāra-bīja-sahitaṃ yuktaṃ sadā viṣṇunā & prāṇaṃ tatra vinīya pañca-ghaṭikāś citta-anvitaṃ dhārayed % eṣā duḥ-saha-tāpa-pāpa-hariṇī syād āmbhasī dhāraṇā //

āmbhasīṃ paramāṃ mudrāṃ yo jānāti sa yogavit
jale ca gabhīre ghore maraṇaṃ tasya no bhavet // GhS_3.73

āmbhasīṃ paramāṃ mudrāṃ yo jānāti sa yoga-vit jale ca gabhīre ghore maraṇaṃ tasya na u bhavet //

iyaṃ tu paramā mudrā gopanīyā prayatnataḥ
prakāśāt siddhihāniḥ syāt satyaṃ vacmi ca tattvataḥ // GhS_3.74

iyaṃ tu paramā mudrā gopanīyā prayatnataḥ prakāśāt siddhi-hāniḥ syāt satyaṃ vacmi ca tattvataḥ //

yan nābhisthitam indra=gopasadṛśaṃ bījatrikoṇānvitaṃ $
tattvaṃ tejamayaṃ pradīptam aruṇaṃ rudreṇa yat siddhidam &
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed %
eṣā kālagabhīrabhītiharaṇī vaiśvānarī dhāraṇā // GhS_3.75

yan nābhi-sthitam indra=gopa-sa-dṛśaṃ bīja-tri-koṇa-anvitaṃ $ tattvaṃ tejamayaṃ pradīptam aruṇaṃ rudreṇa yat siddhi-dam & prāṇaṃ tatra vinīya pañca-ghaṭikāś citta-anvitaṃ dhārayed % eṣā kāla-gabhīra-bhīti-haraṇī vaiśvānarī dhāraṇā //

pradīpte jvalite vahnau yadi patati sādhakaḥ
etanmudrāprasādena sa jīvati na mṛtyubhāk // GhS_3.76

pradīpte jvalite vahnau yadi patati sādhakaḥ etan-mudrā-prasādena sa jīvati na mṛtyu-bhāk //

yad bhinnāñjanapuñjasaṃnibham idaṃ dhūmrāvabhāsaṃ paraṃ $
tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā &
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed %
eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā // GhS_3.77

yad bhinna-añjana-puñja-saṃnibham idaṃ dhūmra-avabhāsaṃ paraṃ $ tattvaṃ sattvamayaṃ ya-kāra-sahitaṃ yatrā iśvaro devatā & prāṇaṃ tatra vinīya pañca-ghaṭikāś citta-anvitaṃ dhārayed % eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā //

iyaṃ tu paramā mudrā jarāmṛtyuvināśinī
vāyunā mriyate nāpi khe ca gatipradāyinī // GhS_3.78

iyaṃ tu paramā mudrā jarā-mṛtyu-vināśinī vāyunā mriyate na api khe ca gati-pradāyinī //

śaṭhāya bhaktihīnāya na deyā yasya kasyacit
datte ca siddhihāniḥ syāt satyaṃ vacmi ca caṇḍa te // GhS_3.79

śaṭhāya bhakti-hīnāya na deyā yasya kasya-cit datte ca siddhi-hāniḥ syāt satyaṃ vacmi ca caṇḍa te //

yat sindhau varaśuddhavārisadṛśaṃ vyomaṃ paraṃ bhāsitaṃ $
tattvaṃ devasadāśivena sahitaṃ bījaṃ hakārānvitam &
prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed %
eṣā mokṣakavāṭabhedanakarī tu syān nabhodhāraṇā // GhS_3.80

yat sindhau vara-śuddha-vāri-sa-dṛśaṃ vyomaṃ paraṃ bhāsitaṃ $ tattvaṃ deva-sadā-śivena sahitaṃ bījaṃ ha-kāra-anvitam & prāṇaṃ tatra vinīya pañca-ghaṭikāś citta-anvitaṃ dhārayed % eṣā mokṣa-kavāṭa-bhedana-karī tu syān nabho-dhāraṇā //

ākāśīdhāraṇāṃ mudrāṃ yo vetti sa ca yogavit
na mṛtyur jāyate tasya pralaye nāvasīdati // GhS_3.81

ākāśī-dhāraṇāṃ mudrāṃ yo vetti sa ca yoga-vit na mṛtyur jāyate tasya pralaye na avasīdati //

ākuñcayed gudadvāraṃ prakāśayet punaḥ punaḥ
sā bhaved aśvinī mudrā śaktiprabodhakāriṇī // GhS_3.82

ākuñcayed guda-dvāraṃ prakāśayet punaḥ punaḥ sā bhaved aśvinī mudrā śakti-prabodha-kāriṇī //

aśvinī paramā mudrā guhyarogavināśinī
balapuṣṭikarī caiva akālamaraṇaṃ haret // GhS_3.83

aśvinī paramā mudrā guhya-roga-vināśinī bala-puṣṭi-karī ca eva a-kāla-maraṇaṃ haret //

kaṇṭhapṛṣṭe kṣipet pādau pāśavad dṛḍhabandhanam
sā eva pāśinī mudrā śaktiprabodhakāriṇī // GhS_3.84

kaṇṭha-pṛṣṭe kṣipet pādau pāśavad dṛḍha-bandhanam sā eva pāśinī mudrā śakti-prabodha-kāriṇī //

pāśinī mahatī mudrā balapuṣṭividhāyinī
sādhanīyā prayatnena sādhakaiḥ siddhikāṅkṣibhiḥ // GhS_3.85

pāśinī mahatī mudrā bala-puṣṭi-vidhāyinī sādhanīyā prayatnena sādhakaiḥ siddhi-kāṅkṣibhiḥ //

kākacañcuvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ
kākī mudrā bhaved eṣā sarvarogavināśinī // GhS_3.86

kāka-cañcuvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ kākī mudrā bhaved eṣā sarva-roga-vināśinī //

kākīmudrā parā mudrā sarvatantreṣu gopitā
asyāḥ prasādamātreṇa na rogī kākavad bhavet // GhS_3.87

kākī-mudrā parā mudrā sarva-tantreṣu gopitā asyāḥ prasāda-mātreṇa na rogī kākavad bhavet //

kaṇṭhamagnajale sthitvā nāsābhyāṃ jalam āharet
mukhān nirgamayet paścāt punar vaktreṇa cāharet // GhS_3.88

kaṇṭha-magna-jale sthitvā nāsābhyāṃ jalam āharet mukhān nirgamayet paścāt punar vaktreṇa cā aharet //

nāsābhyāṃ recayet paścāt kuryād evaṃ punaḥ punaḥ
mātaṅginī parā mudrā jarāmṛtyuvināśinī // GhS_3.89

nāsābhyāṃ recayet paścāt kuryād evaṃ punaḥ punaḥ mātaṅginī parā mudrā jarā-mṛtyu-vināśinī //

virale nirjane deśe sthitvā caikāgramānasaḥ
kuryān mātaṅginīṃ mudrāṃ mātaṅga iva jāyate // GhS_3.90

virale nir-jane deśe sthitvā ca eka-agra-mānasaḥ kuryān mātaṅginīṃ mudrāṃ mātaṅga iva jāyate //

yatra yatra sthito yogī sukham atyantam aśnute
tasmāt sarvaprayatnena sādhayen mudrikāṃ parām // GhS_3.91

yatra yatra sthito yogī sukham aty-antam aśnute tasmāt sarva-prayatnena sādhayen mudrikāṃ parām //

vaktraṃ kiṃcitsuprasārya cālinaṃ galayā pibet
sā bhaved bhujagī mudrā jarāmṛtyuvināśinī // GhS_3.92

vaktraṃ kiṃ-cit-su-prasārya cālinaṃ galayā pibet sā bhaved bhuja-gī mudrā jarā-mṛtyu-vināśinī //

yāvac ca udare rogam ajīrṇādi viśeṣataḥ
tat sarvaṃ nāśayed āśu yatra mudrā bhujaṃginī // GhS_3.93

yāvac ca udare rogam a-jīrṇa-ādi viśeṣataḥ tat sarvaṃ nāśayed āśu yatra mudrā bhujaṃ-ginī //

idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham
vallabhaṃ sarvasiddhānāṃ jarāmaraṇanāśanam // GhS_3.94

idaṃ tu mudrā-paṭalaṃ kathitaṃ caṇḍa te śubham vallabhaṃ sarva-siddhānāṃ jarā-maraṇa-nāśanam //

śaṭhāya bhaktihīnāya na deyaṃ yasya kasyacit
gopanīyaṃ prayatnena durlabhaṃ marutām api // GhS_3.95

śaṭhāya bhakti-hīnāya na deyaṃ yasya kasya-cit gopanīyaṃ prayatnena dur-labhaṃ marutām api //

ṛjave śāntacittāya gurubhaktiparāya ca
kulīnāya pradātavyaṃ bhogamuktipradāyakam // GhS_3.96

ṛjave śānta-cittāya guru-bhakti-parāya ca kulīnāya pradātavyaṃ bhoga-mukti-pradāyakam //

mudrāṇāṃ paṭalaṃ hy etat sarvavyādhivināśanam
nityam abhyāsaśīlasya jaṭharāgnivivardhanam // GhS_3.97

mudrāṇāṃ paṭalaṃ hy etat sarva-vyādhi-vināśanam nityam abhyāsa-śīlasya jaṭhara-agni-vivardhanam //

na tasya jāyate mṛtyur nāsya jarādikaṃ tathā
nāgnijalabhayaṃ tasya vāyor api kuto bhayam // GhS_3.98

na tasya jāyate mṛtyur na asya jarā-ādikaṃ tathā na agni-jala-bhayaṃ tasya vāyor api kuto bhayam //

kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣmarogāś ca viṃśatiḥ
mudrāṇāṃ sādhanāc caiva vinaśyanti na saṃśayaḥ // GhS_3.99

kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣma-rogāś ca viṃśatiḥ mudrāṇāṃ sādhanāc ca eva vinaśyanti na saṃśayaḥ //

bahunā kim ihoktena sāraṃ vacmi ca caṇḍa te
nāsti mudrāsamaṃ kiṃcit siddhidaṃ kṣitimaṇḍale // GhS_3.100

bahunā kim iha uktena sāraṃ vacmi ca caṇḍa te na asti mudrā-samaṃ kiṃ-cit siddhi-daṃ kṣiti-maṇḍale //

[[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghaṭa-stha-yoga-prakaraṇe mudrā-prayogo nāma tṛtīyo1padeśaḥ //3// ]]

gheraṇḍa uvāca:

athātaḥ saṃpravakṣyāmi pratyāhārakam uttamam
yasya vijñānamātreṇa kāmādiripunāśanam // GhS_4.1

atha ataḥ saṃpravakṣyāmi pratyāhārakam uttamam yasya vijñāna-mātreṇa kāma-ādi-ripu-nāśanam //

yato yato niścarati manaś cañcalam asthiram
tatas tato niyamyaitad ātmany eva vaśaṃ nayet // GhS_4.2

yato yato niścarati manaś cañcalam a-sthiram tatas tato niyamya etad ātmany eva vaśaṃ nayet //

yatra yatra gatā dṛṣṭir manas tatra pragacchati
tataḥ pratyāhared etad ātmany eva vaśaṃ nayet // GhS_4.3

yatra yatra gatā dṛṣṭir manas tatra pragacchati tataḥ pratyāhared etad ātmany eva vaśaṃ nayet //

puraskāraṃ tiraskāraṃ suśrāvyaṃ vā bhayānakam
manas tasmān niyamyaitad ātmany eva vaśaṃ nayet // GhS_4.4

puras-kāraṃ tiras-kāraṃ su-śrāvyaṃ vā bhayānakam manas tasmān niyamya etad ātmany eva vaśaṃ nayet //

śītaṃ vāpi tathā coṣṇaṃ yan manaḥsparśayogataḥ
tasmāt pratyāhared etad ātmany eva vaśaṃ nayet // GhS_4.5

śītaṃ va āpi tathā ca uṣṇaṃ yan manaḥ-sparśa-yogataḥ tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //

sugandhe vāpi durgandhe ghrāṇeṣu jāyate manaḥ
tasmāt pratyāhared etad ātmany eva vaśaṃ nayet // GhS_4.6

su-gandhe va āpi dur-gandhe ghrāṇeṣu jāyate manaḥ tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //

madhurāmlakatiktādirasaṃ gataṃ yadā manaḥ
tasmāt pratyāhared etad ātmany eva vaśaṃ nayet // GhS_4.7

madhura-āmlaka-tikta-ādi-rasaṃ gataṃ yadā manaḥ tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //

śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit
kuryāc cittānucārīṇi pratyāhāraparāyaṇaḥ // GhS_4.8

śabda-ādiṣv anuraktāni nigṛhya akṣāṇi yoga-vit kuryāc citta-anucārīṇi pratyāhāra-parāyaṇaḥ //

vaśyatā paramā tena jāyate 'ticalātmanām
indriyāṇām avaśyais tair na yogī yogasādhakaḥ // GhS_4.9

vaśyatā paramā tena jāyate 'ti-cala-ātmanām indriyāṇām a-vaśyais tair na yogī yoga-sādhakaḥ //

prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam
pratyāhāreṇa viṣayān dhyānenānīśvarān guṇān // GhS_4.10

prāṇa-āyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam pratyāhāreṇa viṣayān dhyānena an-īśvarān guṇān //

yathā parvatadhātūnāṃ doṣā dahyanti dhāmyatām
tathendriyakṛtā doṣā dahyante prāṇanigrahāt // GhS_4.11

yathā parvata-dhātūnāṃ doṣā dahyanti dhāmyatām tatha īndriya-kṛtā doṣā dahyante prāṇa-nigrahāt //

samaḥ samāsano bhūtvā saṃhṛtya caraṇāv ubhau
saṃvṛtāsyas tathaivorū samyag viṣṭabhya cāgrataḥ // GhS_4.12

samaḥ sama-āsano bhūtvā saṃhṛtya caraṇāv ubhau saṃvṛta-āsyas tatha aiva urū samyag viṣṭabhya ca agrataḥ //

pārṣṇibhyāṃ liṅgavṛṣaṇāv aspṛśan prayataḥ sthitaḥ
kiṃcidunnāmitaśirā dantair dantān na saṃspṛśet
saṃpaśyan nāsikāgraṃ svaṃ diśaś cānavalokayan // GhS_4.13

pārṣṇibhyāṃ liṅga-vṛṣaṇāv a-spṛśan prayataḥ sthitaḥ kiṃ-cid-unnāmita-śirā dantair dantān na saṃspṛśet saṃpaśyan nāsika-agraṃ svaṃ diśaś ca an-avalokayan //

rajasā tamaso vṛttiṃ sattvena rajasas tathā
saṃchādya nirmale sattve sthito yuñjīta yogavit // GhS_4.14

rajasā tamaso vṛttiṃ sattvena rajasas tathā saṃchādya nir-male sattve sthito yuñjīta yoga-vit //

indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca
nigṛhya samavāyena pratyāhāram upakramet // GhS_4.15

indriyāṇi indriya-arthebhyaḥ prāṇa-ādīn mana eva ca nigṛhya samavāyena pratyāhāram upakramet //

yas tu pratyāharet kāmān sarvāṅgān īva kacchapaḥ
sadātmaratir ekasthaḥ paśyaty ātmānam ātmani // GhS_4.16

yas tu pratyāharet kāmān sarva-aṅgān īva kacchapaḥ sadā ātma-ratir eka-sthaḥ paśyaty ātmānam ātmani //

sa bāhyābhyantaraṃ śaucaṃ niṣpādyākaṇṭhanābhitaḥ
pūrayitvā budho dehaṃ pratyāhāram upakramet // GhS_4.17

sa bāhya-abhy-antaraṃ śaucaṃ niṣpādyā a-kaṇṭha-nābhitaḥ pūrayitvā budho dehaṃ pratyāhāram upakramet //

tathā vai yogayuktasya yogino niyatātmanaḥ
(sarve doṣāḥ praṇaśyanti svasthaś caivopajāyate) // GhS_4.18

tathā vai yoga-yuktasya yogino niyata-ātmanaḥ (sarve doṣāḥ praṇaśyanti sva-sthaś ca eva upajāyate) //

[[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghaṭa-stha-yoge pratyāhāra-prayogo nāma caturtho1padeśaḥ //4// ]]

gheraṇḍa uvāca:

athātaḥ saṃpravakṣyāmi prāṇāyāmasya yadvidhim
yasya sādhanamātreṇa devatulyo bhaven naraḥ // GhS_5.1

atha ataḥ saṃpravakṣyāmi prāṇa-āyāmasya yad-vidhim yasya sādhana-mātreṇa deva-tulyo bhaven naraḥ //

ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam
nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet // GhS_5.2

ādau sthānaṃ tathā kālaṃ mita-āhāraṃ tathā-aparam nāḍī-śuddhiṃ tataḥ paścāt prāṇa-āyāmaṃ ca sādhayet //

dūradeśe tathāraṇye rājadhānyāṃ janāntike
yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet // GhS_5.3

dūra-deśe tatha āraṇye rāja-dhānyāṃ jana-antike yoga-ārambhaṃ na kurvīta kṛtaś cet siddhi-hā bhavet //

aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam
lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet // GhS_5.4

a-viśvāsaṃ dūra-deśe araṇye bhakṣa-varjitam loka-āraṇye prakāśaś ca tasmāt trīṇi vivarjayet //

sudeśe dhārmike rājye subhikṣe nirupadrave
tatraikaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭayet // GhS_5.5

su-deśe dhārmike rājye su-bhikṣe nir-upadrave tatra ekaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭayet //

vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca
nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam // GhS_5.6

vāpī-kūpa-taḍāgaṃ ca prācīra-madhya-varti ca na aty-uccaṃ na ati-nīcaṃ vā kuṭiraṃ kīṭa-varjitam //

samyaggomayaliptaṃ ca kuṭiraṃ randhravarjitam
evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset // GhS_5.7

samyag-gomaya-liptaṃ ca kuṭiraṃ randhra-varjitam evaṃ sthāne hi gupte ca prāṇa-āyāmaṃ samabhyaset //

hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā
yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ // GhS_5.8

hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā yoga-ārambhaṃ na kurvīta kṛte yogo hi roga-daḥ //

vasante śaradi proktaṃ yogārambhaṃ samācaret
tadā yogo bhavet siddho rogān mukto bhaved dhruvam // GhS_5.9

vasante śaradi proktaṃ yoga-ārambhaṃ samācaret tadā yogo bhavet siddho rogān mukto bhaved dhruvam //

caitrādiphālgunānte ca māghādiphālgunāntike
dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ // GhS_5.10

caitra-ādi-phālguna-ante ca māgha-ādi-phālguna-antike dvau dvau māsau ṛtu-bhāgau anubhāvaś catuś catuḥ //

vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau
varṣā śrāvaṇabhādrābhyāṃ śarad āśvinakārtikau
mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau // GhS_5.11

vasantaś caitra-vaiśākhau jyeṣṭha-āṣāḍhau ca grīṣmakau varṣā śrāvaṇa-bhādrābhyāṃ śarad āśvina-kārtikau mārga-pauṣau ca hemantaḥ śiśiro māgha-phālgunau //

anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam
māghādimādhavānte hi vasantānubhavaś catuḥ // GhS_5.12

anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathā-uditam māgha-ādi-mādhava-ante hi vasanta-anubhavaś catuḥ //

caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ
āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ // GhS_5.13

caitra-ādi cā aṣāḍha-antaṃ ca grīṣmaś ca anubhavaś catuḥ āṣāḍha-ādi ca aśvina-antaṃ varṣā ca anubhavaś catuḥ //

bhādrādi mārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ
kārtikādimāghamāsāntaṃ hemantānubhavaś catuḥ
mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ // GhS_5.14

bhādra-ādi mārgaśīrṣa-antaṃ śarado 'nubhavaś catuḥ kārtika-ādi-māgha-māsa-antaṃ hemanta-anubhavaś catuḥ mārga-ādīṃś caturo māsāñ śiśira-anubhavaṃ viduḥ //

vasante vāpi śaradi yogārambhaṃ tu samācaret
tadā yogo bhavet siddho vināyāsena kathyate // GhS_5.15

vasante va āpi śaradi yoga-ārambhaṃ tu samācaret tadā yogo bhavet siddho vinā āyāsena kathyate //

mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet
nānārogo bhavet tasya kiṃcid yogo na sidhyati // GhS_5.16

mita-āhāraṃ vinā yas tu yoga-ārambhaṃ tu kārayet nānā-rogo bhavet tasya kiṃ-cid yogo na sidhyati //

śālyannaṃ yavapiṇḍaṃ vā godhūmapiṇḍakaṃ tathā
mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam // GhS_5.17

śāly-annaṃ yava-piṇḍaṃ vā godhūma-piṇḍakaṃ tathā mudgaṃ māṣa-caṇaka-ādi śubhraṃ ca tuṣa-varjitam //

paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam
drāḍhikāṃ karkaṭīṃ rambhāṃ ḍumbarīṃ kaṇṭakaṇṭakam // GhS_5.18

paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śuka-āśakam drāḍhikāṃ karkaṭīṃ rambhāṃ ḍumbarīṃ kaṇṭa-kaṇṭakam //

āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam
vārtākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret // GhS_5.19

āma-rambhāṃ bāla-rambhāṃ rambhā-daṇḍaṃ ca mūlakam vārtākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret //

bālaśākaṃ kāla śākaṃ tathā paṭolapatrakam
pañcaśākaṃ praśaṃsīyād vāstūkaṃ hilamocikāṃ // GhS_5.20

bāla-śākaṃ kāla śākaṃ tathā paṭola-patrakam pañca-śākaṃ praśaṃsīyād vāstūkaṃ hila-mocikāṃ //

śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam
bhujyate surasaṃprītyā [surasaṃ prityā] mitāhāram imaṃ viduḥ // GhS_5.21

śuddhaṃ su-madhuraṃ snigdham udara-ardha-vivarjitam bhujyate sura-saṃprītyā [su-rasaṃ prityā] mita-āhāram imaṃ viduḥ //

annena pūrayed ardhaṃ toyena tu tṛtīyakam
udarasya turīyāṃśaṃ saṃrakṣed vāyucāraṇe // GhS_5.22

annena pūrayed ardhaṃ toyena tu tṛtīyakam udarasya turīya-aṃśaṃ saṃrakṣed vāyu-cāraṇe //

kaṭv amlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam
śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā // GhS_5.23

kaṭv amlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam śāka-utkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā //

kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam
tumbīkolakapitthaṃ ca kaṇṭabilvaṃ palāśakam // GhS_5.24

kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śāka-daṇḍakam tumbī-kola-kapitthaṃ ca kaṇṭa-bilvaṃ palāśakam //

kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam
kāmaraṅgaṃ piyālaṃ ca hiṅguśālmalikemukam // GhS_5.25

kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam kāma-raṅgaṃ piyālaṃ ca hiṅgu-śālmali-kemukam //

yogārambhe varjayec ca pathastrīvahnisevanam // GhS_5.26

yoga-ārambhe varjayec ca patha-strī-vahni-sevanam //

navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi cekṣavaṃ
pakvarambhāṃ nārikelaṃ dāḍimbam aśivāsavam
drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam // GhS_5.27

nava-nītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkara-ādi cā ikṣavaṃ pakva-rambhāṃ nārikelaṃ dāḍimbam a-śiva-āsavam drākṣāṃ tu lavalīṃ dhātrīṃ rasam amla-vivarjitam //

elājātilavaṅgaṃ ca pauruṣaṃ jambujāmbalam
harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret // GhS_5.28

elā-jāti-lavaṅgaṃ ca pauruṣaṃ jambu-jāmbalam harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret //

laghupākaṃ priyaṃ snigdhaṃ tathā dhātuprapoṣaṇam
manoabhilaṣitaṃ yogyaṃ yogī bhojanam ācaret // GhS_5.29

laghu-pākaṃ priyaṃ snigdhaṃ tathā dhātu-prapoṣaṇam mano-abhilaṣitaṃ yogyaṃ yogī bhojanam ācaret //

kāṭhinyaṃ duritaṃ pūtim uṣṇaṃ paryuṣitaṃ tathā
atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet // GhS_5.30

kāṭhinyaṃ duritaṃ pūtim uṣṇaṃ paryuṣitaṃ tathā ati-śītaṃ ca ati ca uṣṇaṃ bhakṣyaṃ yogī vivarjayet //

prātaḥsnānopavāsādikāyakleśavidhiṃ tathā
ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet // GhS_5.31

prātaḥ-snāna-upavāsa-ādi-kāya-kleśa-vidhiṃ tathā eka-āhāraṃ nir-āhāraṃ yāma-ante ca na kārayet //

evaṃvidhividhānena prāṇāyāmaṃ samācaret
ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam
madhyāhne caiva sāyāhne bhojanadvayam ācaret // GhS_5.32

evaṃ-vidhi-vidhānena prāṇa-āyāmaṃ samācaret ārambhe prathame kuryāt kṣīra-ādyaṃ nitya-bhojanam madhya-ahne ca eva sāya-ahne bhojana-dvayam ācaret //

kuśāsane mṛgājine vyāghrājine ca kambale
sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ
nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset // GhS_5.33

kuśa-āsane mṛga-ajine vyāghra-ajine ca kambale sthūla-āsane samāsīnaḥ prāṅmukho va āpyudaṅ-mukhaḥ nāḍī-śuddhiṃ samāsādya prāṇa-āyāmaṃ samabhyaset //

caṇḍakāpālir uvāca:

nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī
tat sarvaṃ śrotum icchāmi tad vadasva dayānidhe // GhS_5.34

nāḍī-śuddhiṃ kathaṃ kuryān nāḍī-śuddhis tu kī-dṛśī tat sarvaṃ śrotum icchāmi tad vadasva dayā-nidhe //

gheraṇḍa uvāca:

malākulāsu nāḍīṣu māruto naiva gacchati
prāṇāyāmaḥ kathaṃ sidhyet tattvajñānaṃ kathaṃ bhavet
tasmād ādau naḍīśuddhiṃ prāṇāyāmaṃ tato 'bhyaset // GhS_5.35

mala-ākulāsu nāḍīṣu māruto na eva gacchati prāṇa-āyāmaḥ kathaṃ sidhyet tattva-jñānaṃ kathaṃ bhavet tasmād ādau naḍī-śuddhiṃ prāṇa-āyāmaṃ tato 'bhyaset //

nāḍīśuddhir dvidhā proktā samanur nirmanus tathā
bījena samanuṃ kuryān nirmanuṃ dhautikarmaṇi // GhS_5.36

nāḍī-śuddhir dvidhā proktā sa-manur nir-manus tathā bījena sa-manuṃ kuryān nir-manuṃ dhauti-karmaṇi //

dhautikarma purā proktaṃ ṣaṭkarmasādhane yathā
śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet // GhS_5.37

dhauti-karma purā proktaṃ ṣaṭ-karma-sādhane yathā śṛṇuṣva sa-manuṃ caṇḍa nāḍī-śuddhir yathā bhavet //

upaviśyāsane yogī padmāsanaṃ samācaret
gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam
nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye // GhS_5.38

upaviśyā asane yogī padma-āsanaṃ samācaret gurv-ādi-nyāsanaṃ kṛtvā yatha aiva guru-bhāṣitam nāḍī-śuddhiṃ prakurvīta prāṇa-āyāma-viśuddhaye //

vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam
candreṇa pūrayed vāyuṃ bījaṃ ṣoḍaśakaiḥ sudhīḥ // GhS_5.39

vāyu-bījaṃ tato dhyātvā dhūmra-varṇaṃ sa-tejasam candreṇa pūrayed vāyuṃ bījaṃ ṣo-ḍaśakaiḥ su-dhīḥ //

catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet
dvātriṃśanmātrayā vāyuṃ sūryanāḍyā ca recayet // GhS_5.40

catuḥ-ṣaṣṭyā mātrayā ca kumbhakena eva dhārayet dvā-triṃśan-mātrayā vāyuṃ sūrya-nāḍyā ca recayet //

nābhimūlād vahnim utthāpya dhyāyet tejo vanīyutam
vahnibījaṃ ṣoḍaśena sūryanāḍyā ca pūrayet // GhS_5.41

nābhi-mūlād vahnim utthāpya dhyāyet tejo vanī-yutam vahni-bījaṃ ṣo-ḍaśena sūrya-nāḍyā ca pūrayet //

catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet
dvātriṃśanmātrayā vāyuṃ śaśināḍyā ca recayet // GhS_5.42

catuḥ-ṣaṣṭyā mātrayā ca kumbhakena eva dhārayet dvā-triṃśan-mātrayā vāyuṃ śaśi-nāḍyā ca recayet //

nāsāgre śaśadhṛg bimbaṃ dhyātvā jyotsnāsamanvitam
ṭhaṃ bījaṃ ṣoḍaśenaiva iḍayā pūrayen marut // GhS_5.43

nāsa-agre śaśa-dhṛg bimbaṃ dhyātvā jyotsnā-samanvitam ṭhaṃ bījaṃ ṣo-ḍaśena eva iḍayā pūrayen marut //

catuḥṣaṣṭyā mātrayā ca [kumbhakenaiva] dhārayet
amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset // GhS_5.44

catuḥ-ṣaṣṭyā mātrayā ca [kumbhakena eva] dhārayet a-mṛta-plāvitaṃ dhyātvā prāṇa-āyāmaṃ samabhyaset //

[vaṃ bījaṃ śoḍaśenaiva sūryanāḍyā ca pūrayet]
dvātriṃśena lakāreṇa dṛḍhaṃ bhāvyaṃ virecayet // GhS_5.45

[vaṃ bījaṃ śo-ḍaśena eva sūrya-nāḍyā ca pūrayet] dvā-triṃśena la-kāreṇa dṛḍhaṃ bhāvyaṃ virecayet //

evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet
dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret // GhS_5.46

evaṃ-vidhāṃ nāḍī-śuddhiṃ kṛtvā nāḍīṃ viśodhayet dṛḍho bhūtvā āsanaṃ kṛtvā prāṇa-āyāmaṃ samācaret //

sahitaḥ sūryabhedaś ca ujjāyī śītalī tathā
bhastrikā bhrāmarī mūrcchā kevalī cāṣṭa kumbhikāḥ // GhS_5.47

sahitaḥ sūrya-bhedaś ca ujjāyī śītalī tathā bhastrikā bhrāmarī mūrcchā kevalī ca aṣṭa kumbhikāḥ //

sahitau dvividhau proktau prāṇāyāmaṃ samācaret
sagarbho bījam uccārya nirgarbho bījavarjitaḥ
prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te // GhS_5.48

sahitau dvi-vidhau proktau prāṇa-āyāmaṃ samācaret sa-garbho bījam uccārya nir-garbho bīja-varjitaḥ prāṇa-āyāmaṃ sa-garbhaṃ ca prathamaṃ kathayāmi te //

sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ
dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam // GhS_5.49

sukha-āsane ca upaviśya prāṅ-mukho va āpy udaṅ-mukhaḥ dhyāyed vidhiṃ rajo-guṇaṃ rakta-varṇam a-varṇakam //

iḍayā pūrayed vāyuṃ mātrayā ṣoḍaśaiḥ sudhīḥ
pūrakānte kumbhakādye kartavyas tūḍḍiyānakaḥ // GhS_5.50

iḍayā pūrayed vāyuṃ mātrayā ṣo-ḍaśaiḥ su-dhīḥ pūraka-ante kumbhaka-ādye kartavyas tu uḍḍiyānakaḥ //

sattvamayaṃ hariṃ dhyātvā ukāraiḥ śuklavarṇakaiḥ
catuḥṣaṣṭyā ca mātrayā anilaṃ kumbhakaṃ caret
kumbhakānte recakādye kartavyaṃ ca jālaṃdharam // GhS_5.51

sattvamayaṃ hariṃ dhyātvā u-kāraiḥ śukla-varṇakaiḥ catuḥ-ṣaṣṭyā ca mātrayā anilaṃ kumbhakaṃ caret kumbhaka-ante recaka-ādye kartavyaṃ ca jālaṃ-dharam //

rudraṃ tamoguṇaṃ dhyātvā makāraiḥ kṛṣṇavarṇakaiḥ
dvātriṃśanmātrayā caiva recayed vidhinā punaḥ // GhS_5.52

rudraṃ tamo-guṇaṃ dhyātvā ma-kāraiḥ kṛṣṇa-varṇakaiḥ dvā-triṃśan-mātrayā ca eva recayed vidhinā punaḥ //

punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet
iḍayā recayet paścāt tadbījena krameṇa tu // GhS_5.53

punaḥ piṅgalayā āpūrya kumbhakena eva dhārayet iḍayā recayet paścāt tad-bījena krameṇa tu //

anulomavilomena vāraṃ vāraṃ ca sādhayet
pūrakānte kumbhakādye dhṛtaṃ nāsāpuṭadvayam
kaniṣṭhānāmikāṅguṣṭhais tarjanīmadhyame vinā // GhS_5.54

anu-loma-vi-lomena vāraṃ vāraṃ ca sādhayet pūraka-ante kumbhaka-ādye dhṛtaṃ nāsā-puṭa-dvayam kaniṣṭhā-a-nāmikā-aṅguṣṭhais tarjanī-madhyame vinā //

prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate
vāmajānūpari nyastavāmapāṇitalaṃ bhramet
mātrādiśataparyantaṃ pūrakumbhakarecanam // GhS_5.55

prāṇa-āyāmaṃ ni-garbhaṃ tu vinā bījena jāyate vāma-jānu-upari nyasta-vāma-pāṇi-talaṃ bhramet mātrā-ādi-śata-pary-antaṃ pūra-kumbhaka-recanam //

uttamā viṃśatir mātrā madhyamā ṣoḍaśī smṛtā
adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ // GhS_5.56

uttamā viṃśatir mātrā madhyamā ṣo-ḍaśī smṛtā adhamā dvā-daśī mātrā prāṇa-āyāmās tridhā smṛtāḥ //

adhamāj jāyate gharmo merukampaś ca madhyamāt
uttamāc ca bhūmityāgas trividhaṃ siddhilakṣaṇam // GhS_5.57

adhamāj jāyate gharmo meru-kampaś ca madhyamāt uttamāc ca bhūmi-tyāgas tri-vidhaṃ siddhi-lakṣaṇam //

prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam
prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī
ānando jāyate citte prāṇāyāmī sukhī bhavet // GhS_5.58

prāṇa-āyāmāt khe-caratvaṃ prāṇa-āyāmād roga-nāśanam prāṇa-āyāmād bodhayec chaktiṃ prāṇa-āyāmān mana-unmanī ānando jāyate citte prāṇa-āyāmī sukhī bhavet //

kathitaṃ sahitaṃ kumbhaṃ sūryabhedanakaṃ śṛṇu
pūrayet sūryanāḍyā ca yathāśakti bahirmarut // GhS_5.59

kathitaṃ sahitaṃ kumbhaṃ sūrya-bhedanakaṃ śṛṇu pūrayet sūrya-nāḍyā ca yathā-śakti bahir-marut //

dhārayed bahuyatnena kumbhakena jalaṃdharaiḥ
yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam // GhS_5.60

dhārayed bahu-yatnena kumbhakena jalaṃ-dharaiḥ yāvat svedaṃ nakha-keśābhyāṃ tāvat kurvantu kumbhakam //

prāṇo 'pānaḥ samānaś caudānavyānau ca vāyavaḥ
nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ // GhS_5.61

prāṇo 'pānaḥ samānaś caudāna-vyānau ca vāyavaḥ nāgaḥ kūrmaś ca kṛkaro deva-datto dhanaṃ-jayaḥ //

hṛdi prāṇo vahen nityam apāno gudamaṇḍale
samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ
vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ // GhS_5.62

hṛdi prāṇo vahen nityam apāno guda-maṇḍale samāno nābhi-deśe tu udānaḥ kaṇṭha-madhya-gaḥ vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ //

prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ
teṣām api ca pañcānāṃ sthānāni ca vadāmy aham // GhS_5.63

prāṇa-ādyāḥ pañca vikhyātā nāga-ādyāḥ pañca vāyavaḥ teṣām api ca pañcānāṃ sthānāni ca vadāmy aham //

udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ
kṛkaraḥ kṣuttṛṣe jñeyo devadatto vijṛmbhaṇe
na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ // GhS_5.64

udgāre nāga ākhyātaḥ kūrmas tu unmīlane smṛtaḥ kṛkaraḥ kṣut-tṛṣe jñeyo deva-datto vijṛmbhaṇe na jahāti mṛte kva api sarva-vyāpī dhanaṃ-jayaḥ //

nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam
kṣuttṛṣaṃ kṛkaraś caiva jṛmbhaṇaṃ caturthena tu
bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret // GhS_5.65

nāgo gṛhṇāti caitanyaṃ kūrmaś ca eva nimeṣaṇam kṣut-tṛṣaṃ kṛkaraś ca eva jṛmbhaṇaṃ caturthena tu bhaved dhanaṃ-jayāc chabdaṃ kṣaṇa-mātraṃ na niḥsaret //

sarvaṃ ca sūryakaṃ bhitvā nābhimūlāt samuddharet // GhS_5.66

sarvaṃ ca sūryakaṃ bhitvā nābhi-mūlāt samuddharet //

iḍayā recayet paścād dhairyeṇākhaṇḍavegataḥ
punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi // GhS_5.67

iḍayā recayet paścād dhairyeṇa a-khaṇḍa-vegataḥ punaḥ sūryeṇa cā akṛṣya kumbhayitvā yathā-vidhi //

recayitvā sādhayet tu krameṇa ca punaḥ punaḥ
kumbhakaḥ sūryabhedas tu jarāmṛtyuvināśakaḥ // GhS_5.68

recayitvā sādhayet tu krameṇa ca punaḥ punaḥ kumbhakaḥ sūrya-bhedas tu jarā-mṛtyu-vināśakaḥ //

bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam
iti te kathitaṃ caṇḍa sūryabhedanam uttamam // GhS_5.69

bodhayet kuṇḍalīṃ śaktiṃ deha-anala-vivardhanam iti te kathitaṃ caṇḍa sūrya-bhedanam uttamam //

nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet
hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet // GhS_5.70

nāsābhyāṃ vāyum ākṛṣya mukha-madhye ca dhārayet hṛd-galābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet //

mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃdharaṃ tataḥ
āśakti kumbhakaṃ kṛtvā dhārayed avirodhataḥ // GhS_5.71

mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃ-dharaṃ tataḥ ā-śakti kumbhakaṃ kṛtvā dhārayed a-virodhataḥ //

ujjāyīkumbhakaṃ kṛtvā sarvakāryāṇi sādhayet
na bhavet kapharogaś ca krūravāyur ajīrṇakam // GhS_5.72

ujjāyī-kumbhakaṃ kṛtvā sarva-kāryāṇi sādhayet na bhavet kapha-rogaś ca krūra-vāyur a-jīrṇakam //

āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate
jarāmṛtyuvināśāya cojjāyīṃ sādhayen naraḥ // GhS_5.73

āma-vātaḥ kṣayaḥ kāso jvara-plīhā na jāyate jarā-mṛtyu-vināśāya ca ujjāyīṃ sādhayen naraḥ //

jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ
kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ // GhS_5.74

jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ //

sarvadā sādhayed yogī śītalīkumbhakaṃ śubham
ajīrṇaṃ kaphapittaṃ ca naiva tasya prajāyate // GhS_5.75

sarvadā sādhayed yogī śītalī-kumbhakaṃ śubham a-jīrṇaṃ kapha-pittaṃ ca na eva tasya prajāyate //

bhastreva lohakārāṇāṃ yathākrameṇa saṃbhramet
tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ // GhS_5.76

bhastra īva loha-kārāṇāṃ yathā-krameṇa saṃbhramet tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ //

evaṃ viṃśativāraṃ ca kṛtvā kuryāc ca kumbhakam
tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi // GhS_5.77

evaṃ viṃśati-vāraṃ ca kṛtvā kuryāc ca kumbhakam tad-ante cālayed vāyuṃ pūrva-uktaṃ ca yathā-vidhi //

trivāraṃ sādhayed enaṃ bhastrikākumbhakaṃ sudhīḥ
na ca rogo na ca kleśa ārogyaṃ ca dine dine // GhS_5.78

tri-vāraṃ sādhayed enaṃ bhastrikā-kumbhakaṃ su-dhīḥ na ca rogo na ca kleśa ārogyaṃ ca dine dine //

ardharātre gate yogī jantūnāṃ śabdavarjite
karṇau nidhāya hastābhyāṃ kuryāt pūrakam uttamam // GhS_5.79

ardha-rātre gate yogī jantūnāṃ śabda-varjite karṇau nidhāya hastābhyāṃ kuryāt pūrakam uttamam //

śṛṇuyād dakṣiṇe karṇe nādam antargataṃ sudhīḥ
prathamaṃ jhiṃjhīnādaṃ ca vaṃśīnādaṃ tataḥ param
meghaghargharabhrāmarī ca ghaṇṭākāṃsyaṃ tataḥ param // GhS_5.80

śṛṇuyād dakṣiṇe karṇe nādam antar-gataṃ su-dhīḥ prathamaṃ jhiṃjhī-nādaṃ ca vaṃśī-nādaṃ tataḥ param megha-gharghara-bhrāmarī ca ghaṇṭā-kāṃsyaṃ tataḥ param //

turībherīmṛdaṅgādivīṇānādakadundubhiḥ
evaṃ nānāvidho nādo jāyate nityam abhyasāt // GhS_5.81

turī-bherī-mṛd-aṅga-ādi-vīṇā-nādaka-dundubhiḥ evaṃ nānā-vidho nādo jāyate nityam abhyasāt //

anāhatasya śabdasya tasya śabdasya yo dhvaniḥ
dhvaner antargataṃ jyotir jyotir antargataṃ manaḥ // GhS_5.82

an-āhatasya śabdasya tasya śabdasya yo dhvaniḥ dhvaner antar-gataṃ jyotir jyotir antar-gataṃ manaḥ //

tasmiṃs tu vilayaṃ yāti tad viṣṇoḥ paramaṃ padam
evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhim āpnuyāt // GhS_5.83

tasmiṃs tu vilayaṃ yāti tad viṣṇoḥ paramaṃ padam evaṃ bhrāmarī-saṃsiddhiḥ samādhi-siddhim āpnuyāt //

mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ
saṃtyajya viṣayān sarvān manomūrcchā sukhapradā // GhS_5.84

mukhe ca kumbhakaṃ kṛtvā bhruvor antar-gataṃ manaḥ saṃtyajya viṣayān sarvān mano-mūrcchā sukha-pradā //

ātmani manasaṃyogād ānandaṃ jāyate dhruvam
evaṃ nānāvidhānando jāyate nityam abhyasāt
evam abhyāsayogena samādhisiddhim āpnuyāt // GhS_5.85

ātmani mana-saṃyogād ānandaṃ jāyate dhruvam evaṃ nānā-vidhā-ānando jāyate nityam abhyasāt evam abhyāsa-yogena samādhi-siddhim āpnuyāt //

bhujaṃginyāḥ śvāsavaśād ajapā jāyate nanu
haṃkāreṇa bahir yāti saḥkāreṇa viśet punaḥ // GhS_5.86

bhujaṃ-ginyāḥ śvāsa-vaśād a-japā jāyate nanu haṃ-kāreṇa bahir yāti saḥ-kāreṇa viśet punaḥ //

ṣaṭ śatāni divārātrau sahasrāṇy ekaviṃśatiḥ
ajapāṃ nāma gāyatrīṃ jīvo japati sarvadā // GhS_5.87

ṣaṭ śatāni divā-rātrau sahasrāṇy eka-viṃśatiḥ a-japāṃ nāma gāyatrīṃ jīvo japati sarvadā //

mūlādhāre yathā haṃsas tathā hi hṛdi paṅkaje
tathā nāsāpuṭadvandve triveṇīsaṃgamāgamam // GhS_5.88

mūla-ādhāre yathā haṃsas tathā hi hṛdi paṅka-je tathā nāsā-puṭa-dvandve tri-veṇī-saṃgama-āgamam //

ṣaṇṇavatyaṅgulīmānaṃ śarīraṃ karmarūpakam
dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ // GhS_5.89

ṣaṇ-ṇavaty-aṅgulī-mānaṃ śarīraṃ karma-rūpakam dehād bahir-gato vāyuḥ sva-bhāvād dvā-daśa-aṅguliḥ //

śayane ṣoḍaśāṅgulyo bhojane viṃśatis tathā
caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ
maithune ṣaṭtriṃśad uktaṃ vyāyāme ca tato 'dhikam // GhS_5.90

śayane ṣo-ḍaśa-aṅgulyo bhojane viṃśatis tathā catur-viṃśa-aṅguliḥ panthe nidrāyāṃ triṃśad-aṅguliḥ maithune ṣaṭ-triṃśad uktaṃ vyāyāme ca tato 'dhikam //

svabhāve 'sya gater nyūne param āyuḥ pravardhate
āyuḥkṣayo 'dhike prokto mārute cāntarād gate // GhS_5.91

sva-bhāve 'sya gater nyūne param āyuḥ pravardhate āyuḥ-kṣayo 'dhike prokto mārute ca antarād gate //

tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate
vāyunā ghaṭasaṃbandhe bhavet kevalakumbhakaḥ // GhS_5.92

tasmāt prāṇe sthite dehe maraṇaṃ na eva jāyate vāyunā ghaṭa-saṃbandhe bhavet kevala-kumbhakaḥ //

yāvajjīvaṃ japen mantram ajapāsaṃkhyakevalam
adyāvadhi dhṛtaṃ saṃkhyāvibhramaṃ kevalīkṛte // GhS_5.93

yāvaj-jīvaṃ japen mantram a-japā-saṃkhya-kevalam adya-avadhi dhṛtaṃ saṃkhyā-vibhramaṃ kevalī-kṛte //

ata eva hi kartavyaḥ kevalīkumbhako naraiḥ
kevalī cājapāsaṃkhyā dviguṇā ca manonmanī // GhS_5.94

ata eva hi kartavyaḥ kevalī-kumbhako naraiḥ kevalī ca a-japā-saṃkhyā dvi-guṇā ca mana-unmanī //

nāsābhyāṃ vāyum ākṛṣya kevalaṃ kumbhakaṃ caret
ekādikacatuḥṣaṣṭiṃ dhārayet prathame dine // GhS_5.95

nāsābhyāṃ vāyum ākṛṣya kevalaṃ kumbhakaṃ caret eka-ādika-catuḥ-ṣaṣṭiṃ dhārayet prathame dine //

kevalīm aṣṭadhā kuryād yāme yāme dine dine
atha vā pañcadhā kuryād yathā tat kathayāmi te // GhS_5.96

kevalīm aṣṭadhā kuryād yāme yāme dine dine atha vā pañcadhā kuryād yathā tat kathayāmi te //

prātar madhyāhnasāyāhne madhyarātre caturthake
trisaṃdhyam atha vā kuryāt samamāne dine dine // GhS_5.97

prātar madhya-ahna-sāya-ahne madhya-rātre caturthake tri-saṃdhyam atha vā kuryāt sama-māne dine dine //

pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā
ajapāparimāṇe ca yāvat siddhiḥ prajāyate // GhS_5.98

pañca-vāraṃ dine vṛddhir vāra-ekaṃ ca dine tathā a-japā-parimāṇe ca yāvat siddhiḥ prajāyate //

prāṇāyāmaṃ kevalīṃ nāma tadā vadati yogavit
kumbhake kevale siddhe kiṃ na sidhyati bhūtale // GhS_5.99

prāṇa-āyāmaṃ kevalīṃ nāma tadā vadati yoga-vit kumbhake kevale siddhe kiṃ na sidhyati bhū-tale //

[[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghata-stha-yoga-prakaraṇe prāṇā3yāma-prayogo nāma pañcamo1padeśaḥ //5// ]]

gheraṇḍa uvāca:

sthūlaṃ jyotis tathā sūkṣmaṃ dhyānasya trividhaṃ viduḥ
sthūlaṃ mūrtimayaṃ proktaṃ jyotis tejomayaṃ tathā
sūkṣmaṃ bindumayaṃ brahma kuṇḍalī paradevatā // GhS_6.1

sthūlaṃ jyotis tathā sūkṣmaṃ dhyānasya tri-vidhaṃ viduḥ sthūlaṃ mūrtimayaṃ proktaṃ jyotis tejomayaṃ tathā sūkṣmaṃ bindumayaṃ brahma kuṇḍalī para-devatā //

svakīyahṛdaye dhyāyet sudhāsāgaram uttamam
tanmadhye ratnadvīpaṃ tu suratnavālukāmayam // GhS_6.2

svakīya-hṛdaye dhyāyet sudhā-sāgaram uttamam tan-madhye ratna-dvīpaṃ tu su-ratna-vālukāmayam //

caturdikṣu nīpataruṃ bahupuṣpasamanvitam
nīpopavanasaṃkulair veṣṭitaṃ paritā iva // GhS_6.3

catur-dikṣu nīpa-taruṃ bahu-puṣpa-samanvitam nīpa-upa-vana-saṃkulair veṣṭitaṃ paritā iva //

mālatīmallikājātī$kesaraiś campakais tathā &
pārijātaiḥ sthalapadmair gandhāmoditadiṅmukhaiḥ // GhS_6.4

mālatī-mallikā-jātī-$-kesaraiś campakais tathā & pārijātaiḥ sthala-padmair gandhā-modita-diṅ-mukhaiḥ //

tanmadhye saṃsmared yogī kalpavṛkṣaṃ manoramam
catuḥśākhācaturvedaṃ nityapuṣpaphalānvitam // GhS_6.5

tan-madhye saṃsmared yogī kalpa-vṛkṣaṃ mano-ramam catuḥ-śākhā-catur-vedaṃ nitya-puṣpa-phala-anvitam //

bhramarāḥ kokilās tatra guñjanti nigadanti ca
dhyāyettatra sthiro bhūtvā mahāmāṇikyamaṇḍapam // GhS_6.6

bhramarāḥ kokilās tatra guñjanti nigadanti ca dhyāyet-tatra sthiro bhūtvā mahā-māṇikya-maṇḍapam //

tanmadhye tu smared yogī paryaṅkaṃ sumanoharam
tatreṣṭadevatāṃ dhyāyed yaddhyānaṃ gurubhāṣitam // GhS_6.7

tan-madhye tu smared yogī paryaṅkaṃ su-mano-haram tatra iṣṭa-devatāṃ dhyāyed yad-dhyānaṃ guru-bhāṣitam //

yasya devasya yad rūpaṃ yathā bhūṣaṇavāhanam
tad rūpaṃ dhyāyate nityaṃ sthūladhyānam idaṃ viduḥ // GhS_6.8

yasya devasya yad rūpaṃ yathā bhūṣaṇa-vāhanam tad rūpaṃ dhyāyate nityaṃ sthūla-dhyānam idaṃ viduḥ //

sahasrāramahāpadme karṇikāyāṃ vicintayet
vilagnasahitaṃ padmaṃ dvādaśair dalasaṃyutam // GhS_6.9

sahasra-ara-mahāpadme karṇikāyāṃ vicintayet vilagna-sahitaṃ padmaṃ dvā-daśair dala-saṃyutam //

śubhravarṇaṃ mahātejo dvādaśair bījabhāṣitam
sahakṣamavalariyuṃ haṃsaśaktiṃ yathākramam // GhS_6.10

śubhra-varṇaṃ mahā-tejo dvā-daśair bīja-bhāṣitam sa-ha-kṣa-ma-va-la-ri-yuṃ haṃ-sa-śa-ktiṃ yathā-kramam //

tanmadhye karṇikāyāṃ tu akathādirekhātrayam
halakṣakoṇasaṃyuktaṃ praṇavaṃ tatra vartate // GhS_6.11

tan-madhye karṇikāyāṃ tu a-ka-tha-ādi-rekhā-trayam ha-la-kṣa-koṇa-saṃyuktaṃ praṇavaṃ tatra vartate //

nādabindumayaṃ pīṭhaṃ dhyāyet tatra manoharam
tatropari haṃsayugmaṃ pādukā tatra vartate // GhS_6.12

nāda-bindumayaṃ pīṭhaṃ dhyāyet tatra mano-haram tatra-upari haṃ-sa-yugmaṃ pādukā tatra vartate //

dhyāyettatra guruṃ devaṃ vibhujaṃ ca trilocanam
śvetāmbaradharaṃ devaṃ śuklagandhānulepanam // GhS_6.13

dhyāyettatra guruṃ devaṃ vi-bhujaṃ ca tri-locanam śveta-ambara-dharaṃ devaṃ śukla-gandha-anulepanam //

śuklapuṣpamayaṃ mālyaṃ raktaśaktisamanvitam
evaṃvidhagurudhyānāt sthūladhyānaṃ prasidhyati // GhS_6.14

śukla-puṣpamayaṃ mālyaṃ rakta-śakti-samanvitam evaṃ-vidha-guru-dhyānāt sthūla-dhyānaṃ prasidhyati //

kathitaṃ sthūladhyānaṃ tu tejodhyānaṃ śṛṇuṣva me
yaddhyānena yogasiddhir ātmapratyakṣam eva ca
mūlādhāre kuṇḍalinī bhujagākārarūpiṇī // GhS_6.15

kathitaṃ sthūla-dhyānaṃ tu tejo-dhyānaṃ śṛṇuṣva me yad-dhyānena yoga-siddhir ātma-praty-akṣam eva ca mūla-ādhāre kuṇḍalinī bhuja-ga-ākāra-rūpiṇī //

jīvātmā tiṣṭhati tatra pradīpakalikākṛtiḥ
dhyāyet tejomayaṃ brahma tejodhyānaṃ tad eva hi // GhS_6.16

jīva-ātmā tiṣṭhati tatra pradīpa-kalikā-ākṛtiḥ dhyāyet tejomayaṃ brahma tejo-dhyānaṃ tad eva hi //

nābhimūle sthitaṃ sūryamaṇḍalaṃ vahnisaṃyutam
dhyāyet tejo mahad vyāptaṃ tejodhyānaṃ tad eva hi // GhS_6.17

nābhi-mūle sthitaṃ sūrya-maṇḍalaṃ vahni-saṃyutam dhyāyet tejo mahad vyāptaṃ tejo-dhyānaṃ tad eva hi //

bhruvor madhye manordhve ca yat tejaḥ praṇavātmakam
dhyāyej jvālāvalīyuktaṃ tejodhyānaṃ tad eva hi // GhS_6.18

bhruvor madhye mana-ūrdhve ca yat tejaḥ praṇava-ātmakam dhyāyej jvāla-avalī-yuktaṃ tejo-dhyānaṃ tad eva hi //

tejodhyānaṃ śrutaṃ caṇḍa sūkṣmadhyānaṃ vadāmy aham
bahubhāgyavaśād yasya kuṇḍalī jāgratī bhavet // GhS_6.19

tejo-dhyānaṃ śrutaṃ caṇḍa sūkṣma-dhyānaṃ vadāmy aham bahu-bhāgya-vaśād yasya kuṇḍalī jāgratī bhavet //

ātmanā saha yogena netrarandhrād vinirgatā
vihared rājamārge ca cañcalatvān na dṛśyate // GhS_6.20

ātmanā saha yogena netra-randhrād vinirgatā vihared rāja-mārge ca cañcalatvān na dṛśyate //

śāṃbhavīmudrayā yogī dhyānayogena sidhyati
sūkṣmadhyānam idaṃ gopyaṃ devānām api durlabham // GhS_6.21

śāṃbhavī-mudrayā yogī dhyāna-yogena sidhyati sūkṣma-dhyānam idaṃ gopyaṃ devānām api dur-labham //

sthūladhyānāc chataguṇaṃ tejodhyānaṃ pracakṣate
tejodhyānāl lakṣaguṇaṃ sūkṣmadhyānaṃ parātparam // GhS_6.22

sthūla-dhyānāc chata-guṇaṃ tejo-dhyānaṃ pracakṣate tejo-dhyānāl lakṣa-guṇaṃ sūkṣma-dhyānaṃ parāt-param //

iti te kathitaṃ caṇḍa dhyānayogaṃ sudurlabham
ātmā sākṣād bhaved yasmāt tasmād dhyānaṃ viśiṣyate // GhS_6.23

iti te kathitaṃ caṇḍa dhyāna-yogaṃ su-dur-labham ātmā sa-akṣād bhaved yasmāt tasmād dhyānaṃ viśiṣyate //

[[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghata-stha-yoge sapta-sādhane dhyāna-yogo nāma ṣaṣṭho1padeśaḥ //6// ]]

gheraṇḍa uvāca:

samādhiś ca paraṃ tattvaṃ bahubhāgyena labhyate
guroḥ kṛpāprasādena prāpyate gurubhaktitaḥ // GhS_7.1

samādhiś ca paraṃ tattvaṃ bahu-bhāgyena labhyate guroḥ kṛpā-prasādena prāpyate guru-bhaktitaḥ //

vidyāpratītiḥ svagurupratītir $
ātmapratītir manasaḥ prabodhaḥ &
dine dine yasya bhavet sa yogī %
suśobhanābhyāsam upaiti sadyaḥ // GhS_7.2

vidyā-pratītiḥ sva-guru-pratītir $ ātma-pratītir manasaḥ prabodhaḥ & dine dine yasya bhavet sa yogī % su-śobhana-abhyāsam upaiti sadyaḥ //

ghaṭād bhinnaṃ manaḥ kṛtvā aikyaṃ kuryāt parātmani
samādhiṃ taṃ vijānīyān muktasaṃjño daśādibhiḥ // GhS_7.3

ghaṭād bhinnaṃ manaḥ kṛtvā aikyaṃ kuryāt para-ātmani samādhiṃ taṃ vijānīyān mukta-saṃjño daśā-ādibhiḥ //

ahaṃ brahma na cānyo 'smi brahmaivāhaṃ na śokabhāk
saccidānandarūpo 'haṃ nityamuktaḥ svabhāvavān // GhS_7.4

ahaṃ brahma na ca anyo 'smi brahma eva ahaṃ na śoka-bhāk sac-cid-ānanda-rūpo 'haṃ nitya-muktaḥ sva-bhāvavān //

śāṃbhavyā caiva khecaryā bhrāmaryā yonimudrayā
dhyānaṃ nādaṃ rasānandaṃ layasiddhiś caturvidhā // GhS_7.5

śāṃbhavyā ca eva khe-caryā bhrāmaryā yoni-mudrayā dhyānaṃ nādaṃ rasa-ānandaṃ laya-siddhiś catur-vidhā //

pañcadhā bhaktiyogena manomūrcchā ca ṣaḍvidhā
ṣaḍvidho 'yaṃ rājayogaḥ pratyekam avadhārayet // GhS_7.6

pañcadhā bhakti-yogena mano-mūrcchā ca ṣaḍ-vidhā ṣaḍ-vidho 'yaṃ rāja-yogaḥ praty-ekam avadhārayet //

śāṃbhavīṃ mudrikāṃ kṛtvā ātmapratyakṣam ānayet
bindu brahmamayaṃ dṛṣṭvā manas tatra niyojayet // GhS_7.7

śāṃbhavīṃ mudrikāṃ kṛtvā ātma-praty-akṣam ānayet bindu brahmamayaṃ dṛṣṭvā manas tatra niyojayet //

khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru
ātmānaṃ khamayaṃ dṛṣṭvā na kiṃcid api bādhyate
sadānandamayo bhūtvā samādhistho bhaven naraḥ // GhS_7.8

kha-madhye kuru cā atmānam ātma-madhye ca khaṃ kuru ātmānaṃ khamayaṃ dṛṣṭvā na kiṃ-cid api bādhyate sad-ānandamayo bhūtvā samādhi-stho bhaven naraḥ //

khecarīmudrāsādhanād rasanā ūrdhvagatā yadā
tadā samādhisiddhiḥ syād dhitvā sādhāraṇakriyām // GhS_7.9

khe-carī-mudrā-sādhanād rasanā ūrdhva-gatā yadā tadā samādhi-siddhiḥ syād dhitvā sādhāraṇa-kriyām //

anilaṃ mandavegena bhrāmarīkumbhakaṃ caret
mandaṃ mandaṃ recayed vāyuṃ bhṛṅganādaṃ tato bhavet // GhS_7.10

anilaṃ manda-vegena bhrāmarī-kumbhakaṃ caret mandaṃ mandaṃ recayed vāyuṃ bhṛṅga-nādaṃ tato bhavet //

antaḥsthaṃ bhramarīnādaṃ śrutvā tatra mano nayet
samādhir jāyate tatra ānandaḥ so 'ham ity ataḥ // GhS_7.11

antaḥ-sthaṃ bhramarī-nādaṃ śrutvā tatra mano nayet samādhir jāyate tatra ānandaḥ so 'ham ity ataḥ //

yonimudrāṃ samāsādya svayaṃ śaktimayo bhavet
suśṛṅgārarasenaiva viharet paramātmani // GhS_7.12

yoni-mudrāṃ samāsādya svayaṃ śaktimayo bhavet su-śṛṅgāra-rasena eva viharet parama-ātmani //

ānandamayaḥ saṃbhūtvā aikyaṃ brahmaṇi saṃbhavet
ahaṃ brahmeti cādvaitaṃ samādhis tena jāyate // GhS_7.13

ānandamayaḥ saṃbhūtvā aikyaṃ brahmaṇi saṃbhavet ahaṃ brahmeti ca a-dvaitaṃ samādhis tena jāyate //

svakīyahṛdaye dhyāyed iṣṭadevasvarūpakam
cintayed bhaktiyogena paramāhlādapūrvakam // GhS_7.14

svakīya-hṛdaye dhyāyed iṣṭa-deva-sva-rūpakam cintayed bhakti-yogena parama-āhlāda-pūrvakam //

ānandāśrupulakena daśābhāvaḥ prajāyate
samādhiḥ saṃbhavet tena saṃbhavec ca manonmanī // GhS_7.15

ānanda-aśru-pulakena daśā-a-bhāvaḥ prajāyate samādhiḥ saṃbhavet tena saṃbhavec ca mana-unmanī //

manomūrcchāṃ samāsādya mana ātmani yojayet
parātmanaḥ samāyogāt samādhiṃ samavāpnuyāt // GhS_7.16

mano-mūrcchāṃ samāsādya mana ātmani yojayet para-ātmanaḥ samāyogāt samādhiṃ samavāpnuyāt //

iti te kathitaṃ caṇḍa samādhir muktilakṣaṇam
rājayogaḥ samādhiḥ syād ekātmany eva sādhanam
unmanī sahajāvasthā sarve caikātmavācakāḥ // GhS_7.17

iti te kathitaṃ caṇḍa samādhir mukti-lakṣaṇam rāja-yogaḥ samādhiḥ syād eka-ātmany eva sādhanam unmanī saha-ja-avasthā sarve ca eka-ātma-vācakāḥ //

jale viṣṇuḥ sthale viṣṇur viṣṇuḥ parvatamastake
jvālāmālākule viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat // GhS_7.18

jale viṣṇuḥ sthale viṣṇur viṣṇuḥ parvata-mastake jvālā-māla-ākule viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat //

bhūcarāḥ khecarāś cāmī yāvanto jīvajantavaḥ
vṛkṣagulmalatāvallītṛṇādyā vāri parvatāḥ
sarvaṃ brahma vijānīyāt sarvaṃ paśyati cātmani // GhS_7.19

bhū-carāḥ khe-carāś ca amī yāvanto jīva-jantavaḥ vṛkṣa-gulma-latā-vallī-tṛṇa-ādyā vāri parvatāḥ sarvaṃ brahma vijānīyāt sarvaṃ paśyati cā atmani //

ātmā ghatasthacaitanyam advaitaṃ śāśvataṃ param
ghaṭād bhinnataraṃ jñānaṃ vītarāgaṃ vivāsanam // GhS_7.20

ātmā ghata-stha-caitanyam a-dvaitaṃ śāśvataṃ param ghaṭād bhinnataraṃ jñānaṃ vīta-rāgaṃ vi-vāsanam //

evaṃvidhiḥ samādhiḥ syāt sarvasaṃkalpavarjitaḥ
svadehe putradārādibāndhaveṣu dhanādiṣu
sarveṣu nirmamo bhūtvā samādhiṃ samavāpnuyāt // GhS_7.21

evaṃ-vidhiḥ samādhiḥ syāt sarva-saṃkalpa-varjitaḥ sva-dehe putra-dāra-ādi-bāndhaveṣu dhana-ādiṣu sarveṣu nir-mamo bhūtvā samādhiṃ samavāpnuyāt //

layāmṛtaṃ paraṃ tattvaṃ śivoktaṃ vividhāni ca
teṣāṃ saṃkṣepam ādāya kathitaṃ muktilakṣaṇam // GhS_7.22

laya-a-mṛtaṃ paraṃ tattvaṃ śiva-uktaṃ vi-vidhāni ca teṣāṃ saṃkṣepam ādāya kathitaṃ mukti-lakṣaṇam //

iti te kathitaś caṇḍa samādhir durlabhaḥ paraḥ
yaṃ jñātvā na punarjanma jāyate bhūmimaṇḍale // GhS_7.23

iti te kathitaś caṇḍa samādhir dur-labhaḥ paraḥ yaṃ jñātvā na punar-janma jāyate bhūmi-maṇḍale //

[[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghata-stha-yoga-sādhane yogasya sapta-sāre samādhi-yogo nāma saptamo1padeśaḥ samāptaḥ //7// ]]