Gheranda-Samhita
Electronic text based on the edition:
Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi.
Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1).

Input by Peter Thomi, edited by Peter Schreiner

Analytic text, BHELA conventions



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -




<1.0/1> ādī3śvarāya praṇanāmi tasmai !
<1.0/2> yeno7padiṣṭā haṭha-yoga-vidyā !
<1.0/3> virājate pronnata-rāja-yogam !
<1.0/4> āroḍhum icchor adhirohiṇī9va !!1.0!
<1.1/1> ekadā caṇḍakāpālir !gatvā gheraṇḍa-kuṭṭiram !
<1.1/2> praṇamya vinayād bhaktyā !gheraṇḍaṃ paripṛcchhati !!1.1!
<1.2/1> caṇḍakāpālir uvāca: ghaṭa-stha-yogaṃ yoge3śa !tattva-jñānasya kāraṇam !
<1.2/2> idānīṃ śrotum icchāmi !yoge3śvara vada prabho !!1.2!
<1.3/1> gheraṇḍa uvāca: sādhu sādhu mahā-bāho !yan māṃ tvaṃ paripṛcchasi !
<1.3/2> kathayāmi hi te tattvaṃ !sā1vadhāno 'vadhāraya !!1.3!
<1.4/1> nā7sti māyā-samaḥ pāśo !nā7sti yogāt paraṃ balam !
<1.4/2> na hi jñānāt paro bandhur !nā7haṃ-kārāt paro ripuḥ !!1.4!
<1.5/1> abhyāsāt kā3di-varṇā3der !yathā śāstrāṇi bodhayet !
<1.5/2> tathā yogaṃ samāsādya !tattva-jñānaṃ ca labhyate !!1.5!
<1.6/1> sukṛtair duṣ-kṛtaiḥ kāryair !jāyate prāṇināṃ ghaṭaḥ !
<1.6/2> ghaṭād utpadyate karma !ghaṭa-yantraṃ yathā bhramet !!1.6!
<1.7/1> ūrdhvā1dho bhramate yadvad !ghaṭa-yantraṃ gavāṃ vaśāt !
<1.7/2> tadvat karma-vaśāj jīvo !bhramate janma-mṛtyunā !!1.7!
<1.8/1> āma-kumbha ivā7mbhaḥ-stho !jīryamāṇaḥ sadā ghaṭaḥ !
<1.8/2> yogā1nalena saṃdahya !ghaṭa-śuddhiṃ samācaret !!1.8!
<1.9/1> śodhanaṃ dṛḍhatā cai7va !sthairyaṃ dhairyaṃ ca lāghavam !
<1.9/2> praty-akṣaṃ ca nirliptaṃ ca !ghata-sthaṃ sapta-sādhanam !!1.9!
<1.10/1> ṣaṭ-karmaṇā śodhanaṃ ca !āsanena bhaved dṛḍham !
<1.10/2> mudrayā sthiratā cai7va pratyāhāreṇa dhairyatā !!1.10!
<1.11/1> prāṇā3yāmāl lāghavaṃ ca !dhyānāt praty-akṣam ātmani !
<1.11/2> samādhinā nirliptaṃ ca !muktir eva na saṃśayaḥ !!1.11!
<1.12/1> dhautir vastis tathā netir !laulikī trāṭakaṃ tathā !
<1.12/2> kapālabhātiś cai7tāni !ṣaṭ-karmāṇi samācaret !!1.12!
<1.13/1> antar-dhautir danta-dhautir !hṛd-dhautir mūla-śodhanam !
<1.13/2> dhautyaś catur-vidhā proktā !ghaṭaṃ kurvanti nir-malam !!1.13!
<1.14/1> vāta-sāraṃ vāri-sāraṃ !vahni-sāraṃ bahiṣ-kṛtam !
<1.14/2> ghaṭasya nir-malā1rthāya hy !antar-dhautiś catur-vidhā !!1.14!
<1.15/1> kāka-cañcūvad āsyena !pibed vāyuṃ śanaiḥ śanaiḥ !
<1.15/2> cālayed udaraṃ paścād !vartmanā recayec chanaiḥ !!1.15!
<1.16/1> vāta-sāraṃ paraṃ gopyaṃ !deha-nir-mala-kārakam !
<1.16/2> sarva-roga-kṣaya-karaṃ !dehā1nala-vivardhakam !!1.16!
<1.17/1> ā-kaṇṭhaṃ pūrayed vāri !vaktreṇa ca pibec chanaiḥ !
<1.17/2> cālayed udareṇai7va !co7darād recayed adhaḥ !!1.17!
<1.18/1> vāri-sāraṃ paraṃ gopyaṃ !deha-nir-mala-kārakam !
<1.18/2> sādhayed yaḥ prayatnena !deva-dehaṃ prapadyate !!1.18!
<1.19/1> vāri-sāraṃ parāṃ dhautiṃ !sādhayed yaḥ prayatnataḥ !
<1.19/2> mala-dehaṃ śodhayitvā !deva-dehaṃ prapadyate !!1.19!
<1.20/1> nābhi-granthiṃ meru-pṛṣṭhe !śata-vāraṃ ca kārayet !
<1.20/2> udarā3maya-jaṃ tyaktvā !jāṭharā1gniṃ vivardhayet !
<1.20/3> vahni-sāram iyaṃ dhautir !yogināṃ yoga-siddhi-dā !!1.20!
<1.21/1> eṣā dhautiḥ parā gopyā !na prakāśyā kadā-cana !
<1.21/2> kevalaṃ dhauti-mātreṇa !deva-deho bhaved dhruvam !!1.21!
<1.22/1> kākī-mudrāṃ sādhayitvā !pūrayed udaraṃ mahat !
<1.22/2> dhārayed ardhayāmaṃ tu !cālayed adha-vartmanā !
<1.22/3> eṣā dhautiḥ parā gopyā !na prakāśyā kadā-cana !!1.22!
<1.23/1> nābhi-magna-jale sthitvā !śakti-nāḍīṃ vimarjayet !
<1.23/2> kārābhyāṃ kṣālayen nāḍīṃ !yāvan mala-visarjanam !!1.23!
<1.24/1> tāvat prakṣālya nāḍīṃ ca !udare veśayet punaḥ !
<1.24/2> idaṃ prakṣālanaṃ gopyaṃ !devānām api dur-labham !
<1.24/3> kevalaṃ dhauti-mātreṇa !deva-deho bhaved dhruvam !!1.24!
<1.25/1> yām ārdha-dhāraṇā-śaktiṃ yāvan na sādhayen naraḥ !
<1.25/2> bahiṣ-kṛtaṃ mahā-dhautī !tāvan nai7va tu jāyate !!1.25!
<1.26/1> danta-mūlaṃ jihvā-mūlaṃ !randhraṃ ca karṇa-yugmayoḥ !
<1.26/2> kapāla-randhraṃ pañce7ti@ !dantadhautirvidhīyate !!1.26!
<1.27/1> khadireṇa rasenā7tha !mṛttikayā ca śuddhayā !
<1.27/2> mārjayed danta-mūlaṃ ca !yāvat kilbiṣam āharet !!1.27!
<1.28/1> danta-mūlaṃ parā dhautir !yogināṃ yoga-sādhane !
<1.28/2> nityaṃ kuryāt prabhāte ca !danta-rakṣāya yoga-vit !
<1.28/3> danta-mūlaṃ dhāraṇā4di- !-kāryeṣu yogināṃ yataḥ !!1.28!
<1.29/1> athā7taḥ saṃpravakṣyāmi !jihvā-śodhana-kāraṇam !
<1.29/2> jarā-maraṇa-rogā3dīn !nāśayed dīrgha-lambikā !!1.29!
<1.30/1> tarjanī-madhyamā-nāmā !aṅguli-traya-yogataḥ !
<1.30/2> veśayed gala-madhye tu !mārjayel lambikā-malam !
<1.30/3> śanaiḥ śanair mārjayitvā !kapha-doṣaṃ nivārayet !!1.30!
<1.31/1> mārjayen navanītena !dohayec ca punaḥ punaḥ !
<1.31/2> tad-agraṃ lauha-yantreṇa !karṣayitvā punaḥ punaḥ !!1.31!
<1.32/1> nityaṃ kuryāt prayatnena !raver udayake 'stake !
<1.32/2> evaṃ kṛte tu nitye ca !lambikā dīrghatāṃ gatā !!1.32!
<1.33/1> tarjany--aṅguly-agra-yogān@ !mārjayet karṇa-randhrayoḥ !
<1.33/2> nityam abhyāsa-yogena !nādā1ntaraṃ prakāśanam !!1.33!
<1.34/1> vṛddhā1ṅguṣṭhena dakṣeṇa !mardayed bhāla-randhrakam !
<1.34/2> evam abhyāsa-yogena !kapha-doṣaṃ nivārayet !!1.34!
<1.35/1> nāḍī nir-malatāṃ yāti !divya-dṛṣṭiḥ prajāyate !
<1.35/2> nidrā2nte bhojanā1nte ca !divā1nte ca dine dine !!1.35!
<1.36/1> hṛd-dhautiṃ tri-vidhāṃ kuryād !daṇḍa-vamana-vāsasā !!1.36!
<1.37/1> rambhā-daṇḍaṃ harid-daṇḍaṃ !vetra-daṇḍaṃ tathai9va ca !
<1.37/2> hṛn-madhye cālayitvā tu !punaḥ pratyāharec chanaiḥ !!1.37!
<1.38/1> kapha-pittaṃ tathā kledaṃ !recayed ūrdhva-vartmanā !
<1.38/2> daṇḍa-dhauti-vidhānena !hṛd-rogaṃ nāśayed dhruvam !!1.38!
<1.39/1> bhojanā1nte pibed vāri !ā-karṇa-pūritaṃ su-dhīḥ !
<1.39/2> ūrdhva-dṛṣṭiṃ kṣaṇaṃ kṛtvā !taj jalaṃ vamayet punaḥ !
<1.39/3> nityam abhyāsa-yogena !kapha-pittaṃ nivārayet !!1.39!
<1.40/1> eko3na-viṃśatiḥ hastaḥ !pañca-viṃśati vai tathā !
<1.40/2> catur-aṅgula-vistāraṃ !sūkṣma-vastraṃ śanair graset !
<1.40/3> punaḥ pratyāhared etat !procyate dhauti-karmakam !!1.40!
<1.41/1> gulma-jvara-plīhā-kuṣṭha- !-kapha-pittaṃ vinaśyati !
<1.41/2> ārogyaṃ bala-puṣṭiś ca !bhavet tasya dine dine !!1.41!
<1.42/1> apāna-krūratā tāvad !yāvan-mūlaṃ na śodhayet !
<1.42/2> tasmāt sarva-prayatnena !mūla-śodhanam ācaret !!1.42!
<1.43/1> pīta-mūlasya daṇḍena !madhyamā1ṅgulinā9pi vā !
<1.43/2> yatnena kṣālayed guhyaṃ !vāriṇā ca punaḥ punaḥ !!1.43!
<1.44/1> vārayet koṣṭha-kāṭhinyam !āmā-jīrṇaṃ nivārayet !
<1.44/2> kāraṇaṃ kānti-puṣṭyoś ca !dīpanaṃ vahni-maṇḍalam !!1.44!
<1.45/1> jala-vastiḥ śuṣka-vastir !vastī ca dvi-vidhau smṛtau !
<1.45/2> jala-vastiṃ jale kuryāc !chuṣka-vastiṃ kṣitau sadā !!1.45!
<1.46/1> nābhi-magna-jale pāyu- !-nyasta-nālo1tkaṭā3sanaḥ !
<1.46/2> ākuñcanaṃ prakāśaṃ ca !jala-vastiṃ samācaret !!1.46!
<1.47/1> pramehaṃ ca gudā3vartaṃ !krūra-vāyuṃ nivārayet !
<1.47/2> bhavet sva-cchanda-dehaś ca !kāma-deva-samo bhavet !!1.47!
<1.48/1> vastiṃ paścima-tānena !cālayitvā śanaiḥ śanaiḥ !
<1.48/2> aśvinī-mudrayā pāyum !ākuñcayet prakāśayet !!1.48!
<1.49/1> evam abhyāsa-yogena !koṣṭha-doṣo na vidyate !
<1.49/2> vivardhayej jāṭharā1gnim !āma-vātaṃ vināśayet !!1.49!
<1.50/1> vitastimānaṃ sūkṣma-sūtraṃ !nāsā-nāle praveśayet !
<1.50/2> mukhān nirgamayet paścāt !procyate neti-karmakam !!1.50!
<1.51/1> sādhanān neti-karmā7pi !khecarī-siddhim āpnuyāt !
<1.51/2> kapha-doṣā vinaśyanti !divya-dṛṣṭiḥ prajāyate !!1.51!
<1.52/1> a-manda-vegaṃ tundaṃ ca !bhrāmayed ubha-pārśvayoḥ !
<1.52/2> sarva-rogān nihantī7ha !dehā1nala-vivardhanam !!1.52!
<1.53/1> nimeṣo1nmeṣakaṃ tyaktvā !sūkṣma-lakṣyaṃ nirīkṣayet !
<1.53/2> yāvad aśrū nipatate !trāṭakaṃ procyate budhaiḥ !!1.53!
<1.54/1> evam abhyāsa-yogena !śāṃbhavī jāyate dhruvam !
<1.54/2> na jāyate netra-rogaḥ !divya-dṛṣṭi-pradāyakam !!1.54!
<1.55/1> vāma-krameṇa vyutkrameṇa !śīt-krameṇa viśeṣataḥ !
<1.55/2> bhāla-bhātiṃ tridhā kuryāt !kapha-doṣaṃ nivārayet !!1.55!
<1.56/1> iḍayā pūrayed vāyuṃ -recayet piṅgalā punaḥ !
<1.56/2> piṅgalayā pūrayitvā !punaś candreṇa recayet !!1.56!
<1.57/1> pūrakaṃ recakaṃ kṛtvā !vegena na tu cālayet !
<1.57/2> evam abhyāsa-yogena !kapha-doṣaṃ nivārayet !!1.57!
<1.58/1> nāsābhyāṃ jalam ākṛṣya !punar vaktreṇa recayet !
<1.58/2> pāyaṃ pāyaṃ prakurvaṃś cec !chleṣma-doṣaṃ nivārayet !!1.58!
<1.59/1> śīt-kṛtya pītvā vaktreṇa !nāsā-nalair virecayet !
<1.59/2> evam abhyāsa-yogena !kāma-deva-samo bhavet !!1.59!
<1.60/1> na jāyate vārddhakaṃ ca !jvaro nai7va prajāyate !
<1.60/2> bhavet sva-cchanda-dehaś ca !kapha-doṣaṃ nivārayet !!1.60!
<1.61/0> [[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghaṭa-stha-yoge ṣaṭ-karma-sādhanaṃ
nāma prathamo1padeśaḥ !!1!! ]]
<2.1/1> gheraṇḍa uvāca:
<2.1/11> āsanāni samastāni !yāvanto jīva-jantavaḥ !
<2.1/2> catur-aśīti lakṣāṇi !śivena kathitaṃ purā !!2.1!
<2.2/1> teṣāṃ madhye viśiṣṭāni !ṣo-ḍaśo3naṃ śataṃ kṛtam !
<2.2/2> teṣāṃ madhye martya-loke !dvā-triṃśad āsanaṃ śubham !!2.2!
<2.3/1> siddhaṃ padmaṃ tathā bhadraṃ !muktaṃ vajraṃ ca svastikam !
<2.3/2> siṃhaṃ ca go-mukhaṃ vīraṃ !dhanur-āsanam eva ca !!2.3!
<2.4/1> mṛtaṃ guptaṃ tathā mātsyaṃ !matsye1ndrā3sanam eva ca !
<2.4/2> go-rakṣaṃ paścimo1ttānam !ut-kaṭaṃ saṃ-kaṭaṃ tathā !!2.4!
<2.5/1> mayūraṃ kukkuṭaṃ kūrmaṃ !tathā uttāna-kūrmakam !
<2.5/2> uttāna-maṇḍukaṃ vṛkṣaṃ !maṇḍūkaṃ garuḍaṃ vṛṣam !!2.5!
<2.6/1> śalabhaṃ makaraṃ co7ṣṭraṃ !bhujaṃ-gaṃ ca yogā3sanam !
<2.6/2> dvā-triṃśad āsanāny eva !martya-loke ca siddhi-dā !!2.6!
<2.7/1> yoni-sthānakam aṅghri-mūla-ghaṭitaṃ saṃpīḍya gulphe1taraṃ !
<2.7/11> meḍhro1pary atha saṃnidhāya cibukaṃ kṛtvā hṛdi sthāpitam !
<2.7/2> sthāṇuḥ saṃyamite1ndriyo '-cala-dṛśā paśyan bhruvor antare !
<2.7/3> etan mokṣa-kapāṭa-bhedana-karaṃ siddhā3sanaṃ procyate !!2.7!
<2.8/1> vāmor ūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā !
<2.8/11> dakṣor ūpari paścimena vidhinā kṛtvā karābhyāṃ dṛḍham !
<2.8/2> aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsā2gram ālokayed !
<2.8/3> etad vyādhi-vikāra-nāśana-karaṃ padmā3sanaṃ procyate !!2.8!
<2.9/1> gulphau ca vṛṣaṇasyā7dho !vyutkrameṇa samāhitau@ !
<2.9/2> pādā1ṅguṣṭhau karābhyāṃ ca !dhṛtvā ca pṛṣṭha-deśataḥ !!2.9!
<2.10/1> jālaṃ-dharaṃ samāsādya !nāsā2gram avalokayet !
<2.10/2> bhadrā3sanaṃ bhaved etat !sarva-vyādhi-vināśakam !!2.10!
<2.11/1> pāyu-mūle vāma-gulphaṃ !dakṣa-gulphaṃ tatho9pari !
<2.11/2> śiro-grīvā3same kāye@ !muktā3sanaṃ tu siddhi-dam !!2.11!
<2.12/1> jaṅghayor vajravat kṛtvā !guda-pārśve padāv ubhau !
<2.12/2> vajrā3sanaṃ bhaved etad !yogināṃ siddhi-dāyakam !!2.12!
<2.13/1> jānū1rvor antare kṛtvā !yogī pāda-tale ubhe !
<2.13/2> ṛju-kāyaḥ samāsīnaḥ !svastikaṃ tat pracakṣate !!2.13!
<2.14/1> gulphau ca vṛṣaṇasyā7dho !vyutkrameṇo8rdhvatāṃ gatau !
<2.14/2> citi-mūlau bhūmi-saṃsthau !karau ca jānuno9pari !!2.14!
<2.15/1> vyātta-vaktro jalaṃ-dhreṇa !nāsā2gram avalokayet !
<2.15/2> siṃhā3sanaṃ bhaved etat !sarva-vyādhi-vināśakam !!2.15!
<2.16/1> pādau bhūmau ca saṃsthāpya !pṛṣṭha-pārśve niveśayet !
<2.16/2> sthira-kāyaṃ samāsādya !go-mukhaṃ go-mukhā3kṛti !!2.16!
<2.17/1> eka-pādam athai7kasmin !vinyased ūru-saṃsthitam !
<2.17/2> itarasmiṃs tathā paścād !vīrā3sanam itī8ritam !!2.17!
<2.18/1> prasārya pādau bhuvi daṇḍa-rūpau !
<2.18/11> karau ca pṛṣṭhaṃ dhṛta-pāda-yugmam !
<2.18/2> kṛtvā dhanus-tulya-vivartitā1ṅgaṃ !
<2.18/3> nigadyate vai dhanur-āsanaṃ tat !!2.18!
<2.19/1> uttānaṃ śavavad bhūmau !śayānaṃ tu śavā3sanam !
<2.19/2> śavā3sanaṃ śrama-haraṃ !citta-viśrānti-kāraṇam !!2.19!
<2.20/1> jānū3rvor antare pādau !kṛtvā pādau ca gopayet !
<2.20/2> pādaupari ca saṃsthāpya !gudaṃ guptā3sanaṃ viduḥ !!2.20!
<2.21/1> mukta-padmā3sanaṃ kṛtvā !uttāna-śayanaṃ caret !
<2.21/2> kūrparābhyāṃ śiro veṣṭya !matsyā3sanaṃ tu roga-hā !!2.21!
<2.22/1> udare paścimaṃ@ tānaṃ !kṛtvā tiṣṭhati yatnataḥ !
<2.22/2> namrā1ṅgaṃ vāma-padaṃ hi !dakṣa-jānū3pari nyaset !!2.22!
<2.23/1> tatra yāmyaṃ kūrparaṃ ca !yāmya-kare ca vaktrakam !
<2.23/2> bhruvor madhye gatā dṛṣṭiḥ !pīṭhaṃ matsye1ndram ucyate !!2.23!
<2.24/1> jānū3rvor antare pādau !uttānau vyakta-saṃsthitau !
<2.24/2> gulphau cā8cchādya hastābhyām !uttānābhyaṃ prayatnataḥ !!2.24!
<2.25/1> kaṇṭha-saṃkocanaṃ kṛtvā !nāsā1gram avalokayet !
<2.25/2> go-rakṣā3sanam ity āhur !yogināṃ siddhi-kāraṇam !!2.25!
<2.26/1> prasārya pādau bhuvi daṇḍa-rūpau !
<2.26/2> saṃnyasta-bhālaṃ citi-yugma-madhye !
<2.26/3> yatnena pādau ca dhṛtau karābhyāṃ !
<2.26/4> yoge1ndra-pīṭhaṃ paścima-tānam āhuḥ !!2.26!
<2.27/1> aṅguṣṭhābhyām avaṣṭabhya !dharāṃ gulphau ca khe gatau !
<2.27/2> tatro7pari gudaṃ nyased !vijñeyam utkaṭā3sanam !!2.27!
<2.28/1> vāma-pāda-citer mūlaṃ !saṃnyasya dharaṇī-tale !
<2.28/2> pāda-daṇḍena yāmyena !veṣṭayed vāma-pādakam !
<2.28/3> jānu-yugme kara-yugmam !etat saṃkaṭam āsanam !!2.28!
<2.29/1> dharām avaṣṭabhya kara-dvayābhyāṃ !
<2.29/2> tat kūrpare sthāpita-nābhi-pārśvam !
<2.29/3> uccā3sane daṇḍavad utthitaḥ khe !
<2.29/4> mayūram etat pravadanti pīṭham !!2.29!
<2.30/1> bahu-kad-aśana-bhuktaṃ bhasma kuryād a-śeṣaṃ !
<2.30/2> janayati jaṭharā1gniṃ jārayet kāla-kūṭam !
<2.30/3> harati sa-kala-rogān āśu gulma-jvarā3dīn !
<2.30/4> bhavati vigata-doṣaṃ hy āsanaṃ śrī-mayūram !!2.30!
<2.31/1> padmā3sanaṃ samāsādya !jānū3rvor antare karau !
<2.31/2> kūrparābhyāṃ samāsīno !mañca-sthaḥ kukkuṭā3sanam !!2.31!
<2.32/1> gulphau ca vṛṣaṇasyā7dho !vyutkrameṇa samāhitau !
<2.32/2> ṛju-kāya-śiro-grīvaṃ !kūrmā3sanam itī8ritam !!2.32!
<2.33/1> kukkuṭā3sana-bandha-sthaṃ !karābhyāṃ dhṛta-kandharam !
<2.33/2> kha-ga-kūrmavad uttānam !etad uttāna-kūrmakam !!2.33!
<2.34/1> pāda-talau pṛṣṭha-deśe !aṅguṣṭhau dvau ca saṃspṛśet !
<2.34/2> jānu-yugmaṃ puraskṛtya !sādhayen maṇḍukā3sanam !!2.34!
<2.35/1> maṇḍūkā3sana-bandha-sthaṃ !kūrparābhyāṃ dhṛtaṃ śiraḥ !
<2.35/2> etad bhekavad uttānam !etad uttāna-maṇḍukam !!2.35!
<2.36/1> vāmo3ru-mūla-deśe ca !yāmyaṃ pādaṃ nidhāya tu !
<2.36/2> tiṣṭhati vṛkṣavad bhūmau !vṛkṣā3sanam idaṃ viduḥ !!2.36!
<2.37/1> jaṅgho1rubhyāṃ dharāṃ pīḍya !sthira-kāyo dvi-jānunā !
<2.37/2> jānū3pari kara-yugmaṃ !garuḍā3sanam ucyate !!2.37!
<2.38/1> yāmya-gulphe pāyu-mūlaṃ !vāma-bhāge pade1taram !
<2.38/2> viparītaṃ spṛśed bhūmiṃ !vṛṣā3sanam idaṃ bhavet !!2.38!
<2.39/1> adhyāsya śete pada-yugma-vakṣe !
<2.39/2> bhūmim avaṣṭabhya kara-dvayābhyām !
<2.39/3> pādau ca śūnye ca vitasti co8rdhvaṃ !
<2.39/4> vadanti pīṭhaṃ śalabhaṃ munī1ndrāḥ !!2.39!
<2.40/1> adhyāsya śete hṛdayaṃ nidhāya !
<2.40/2> bhūmau ca pādau pravisāryamāṇau !
<2.40/3> śiraś ca dhṛtvā kara-daṇḍa-yugme !
<2.40/4> dehā1gni-kāraṃ makarā3sanaṃ tat !!2.40!
<2.41/1> adhyāsya śete pada-yugmam astaṃ@ !
<2.41/11> pṛṣṭhe nidhāyā7pi dhṛtaṃ karābhyām !
<2.41/2> ākuñcya samyag ghy udarā3sya-gaṇḍam@ !
<2.41/3> uṣṭraṃ ca pīṭhaṃ yatayo vadanti !!2.41!
<2.42/1> aṅguṣṭha-nābhi-pary-antam !adho bhūmau ca vinyaset !
<2.42/2> kara-talābhyāṃ dharāṃ dhṛtvā !ūrdhvaṃ śīrṣaṃ phaṇī9va hi !!2.42!
<2.43/1> dehā1gnir vardhate nityaṃ !sarva-roga-vināśanam !
<2.43/2> jāgarti bhuja-gī devī !sādhanād bhujaṃ-gā3sanam !!2.43!
<2.44/1> uttānau caraṇau kṛtvā !saṃsthāpya jānuno9pari !
<2.44/2> āsano7pari saṃsthāpya !uttānaṃ kara-yugmakam !!2.44!
<2.45/1> pūrakair vāyum ākṛṣya !nāsā1gram avalokayet !
<2.45/2> yogā3sanaṃ bhaved etad !yogināṃ yoga-sādhane !!2.45!
<2.46/0> [[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghata-stha-yogae āsana-prayogo nāma
dvitīyo1padeśaḥ !!2!! ]]
<3.1/1> gheraṇḍa uvāca: mahā-mudrā nabho-mudrā !uḍḍīyānaṃ jalaṃ-dharam !
<3.1/2> mūla-bandhaṃ mahā-bandhaṃ !mahā-vedhaś ca khe-carī !!3.1!
<3.2/1> viparīta-karaṇī yonir !vajrolī śakti-cālanī !
<3.2/2> taḍāgī māṇḍukī mudrā !śāṃbhavī pañca-dhāraṇā !!3.2!
<3.3/1> aśvinī pāśinī kākī !mātaṅgī ca bhujaṃ-ginī !
<3.3/2> pañca-viṃśati-mudrāś ca !siddhi-dā iha yoginām !!3.3!
<3.4/1> mudrāṇāṃ paṭalaṃ devi !kathitaṃ tava saṃnidhau !
<3.4/2> yena vijñāta-mātreṇa !sarva-siddhiḥ prajāyate !!3.4!
<3.5/1> gopanīyaṃ prayatnena !na deyaṃ yasya kasya-cit !
<3.5/2> prīti-daṃ yogināṃ cai7va !durl-abhaṃ marutām api !!3.5!
<3.6/1> pāyu-mūlaṃ vāma-gulphe !saṃpīḍya dṛḍha-yatnataḥ !
<3.6/2> yāmya-pādaṃ prasāryā7tha !karābhyāṃ dhṛta-padā1ṅguliḥ !!3.6!
<3.7/1> kaṇṭha-saṃkocanaṃ kṛtvā !bhruvor madhye nirīkṣayet !
<3.7/2> pūrakair vāyuṃ saṃpūrya !mahā-mudrā nigadyate !!3.7!
<3.8/1> valitaṃ palitaṃ cai7va !jarāṃ@ mṛtyuṃ nivārayet !
<3.8/2> kṣaya-kāsaṃ gudā3vartaṃ !plīhā-jīrṇaṃ jvaraṃ tathā !
<3.8/3> nāśayet sarva-rogāṃś ca !mahā-mudrā2bhisevanāt !!3.8!
<3.9/1> yatra yatra sthito yogī !sarva-kāryeṣu sarvadā !
<3.9/2> ūrdhva-jihvaḥ sthiro bhūtvā !dhārayet pavanaṃ sadā !
<3.9/3> nabho-mudrā bhaved eṣā !yogināṃ roga-nāśinī !!3.9!
<3.10/1> udare paścimaṃ tānaṃ !nābher ūrdhvaṃ tu kārayet !
<3.10/2> uḍḍīnaṃ kurute yasmād !a-viśrāntaṃ mahā-kha-gaḥ !
<3.10/3> uḍḍīyānaṃ tv asau bandho !mṛtyu-mātaṃga-kesarī !!3.10!
<3.11/1> samagrād bandhanād dhy etad !uḍḍīyānaṃ viśiṣyate !
<3.11/2> uḍḍīyāne samabhyaste !muktiḥ svābhāvikī bhavet !!3.11!
<3.12/1> kaṇṭha-saṃkocanaṃ kṛtvā !cibukaṃ hṛdaye nyaset !
<3.12/2> jālaṃ-dhare kṛte bandhe !ṣo-ḍaśā3dhāra-bandhanam !
<3.12/3> jālaṃ-dhara-mahā-mudrā !mṛtyoś ca kṣaya-kāriṇī !!3.12!
<3.13/1> siddhaṃ jālaṃ-dharaṃ bandhaṃ !yogināṃ siddhi-dāyakam !
<3.13/2> ṣaṇ-māsam abhyased yo hi !sa siddho nā7tra saṃśayaḥ !!3.13!
<3.14/1> pārṣṇinā vāma-pādasya !yonim ākuñcayet tataḥ !
<3.14/2> nābhi-granthiṃ meru-daṇḍe !saṃpīḍya yatnataḥ su-dhīḥ !!3.14!
<3.15/1> meḍhraṃ dakṣiṇa-gulphena !dṛḍha-bandhaṃ samācaret !
<3.15/2> nābher ūrdhvam adhaś cā7pi !tānaṃ kuryāt prayatnataḥ !
<3.15/3> jarā-vināśinī mudrā !mūla-bandho nigadyate !!3.15!
<3.16/1> saṃsāra-sāgaraṃ tartum !abhilaṣati yaḥ pumān !
<3.16/2> virale su-gupto bhūtvā !mudrām etāṃ samabhyaset !!3.16!
<3.17/1> abhyāsād bandhanasyā7sya !marut-siddhir bhaved dhruvam !
<3.17/2> sādhayed yatnatas tarhi !maunī tu vijitā3lasaḥ !!3.17!
<3.18/1> vāma-pādasya gulphena !pāyu-mūlaṃ nirodhayet !
<3.18/2> dakṣa-pādena tad gulphaṃ !saṃpīḍya yatnataḥ su-dhīḥ !!3.18!
<3.19/1> śanaiḥ śanaiś cālayet pārṣṇiṃ !yonim ākuñcayec chanaiḥ !
<3.19/2> jālaṃ-dhare dhārayet prāṇaṃ !mahā-bandho nigadyate !!3.19!
<3.20/1> mahā-bandhaḥ paro bandho !jarā-maraṇa-nāśanaḥ !
<3.20/2> prasādād asya bandhasya !sādhayet sarva-vāñchitam !!3.20!
<3.21/1> rūpa-yauvana-lāvaṇyaṃ !nārīṇāṃ puruṣaṃ vinā !
<3.21/2> mūla-bandha-mahā-bandhau !mahā-vedhaṃ vinā tathā !!3.21!
<3.22/1> mahā-bandhaṃ samāsādya !uḍḍāna!kumbhakaṃ caret !
<3.22/2> mahā-vedhaḥ samākhyāto !yogināṃ siddhi-dāyakaḥ !!3.22!
<3.23/1> mahā-bandha-mūla-bandhau !mahā-vedha-samanvitau !
<3.23/2> praty-ahaṃ kurute yas tu !sa yogī yoga-vittamaḥ !!3.23!
<3.24/1> na mṛtyuto bhayaṃ tasya !na jarā tasya vidyate !
<3.24/2> gopanīyaḥ prayatnena !vedho yaṃ yogi-puṃ-gavaiḥ !!3.24!
<3.25/1> jihvā9dho nāḍīṃ saṃchitya !rasanāṃ cālayet sadā !
<3.25/2> dohayen nava-nītena !lauha-yantreṇa karṣayet !!3.25!
<3.26/1> evaṃ nityaṃ samabhyāsāl !lambikā dīrghatāṃ vrajet !
<3.26/2> yāvadgacchedbhruvormadhye tadā sidhyati khecarī !!3.26!
<3.27/1> rasanāṃ tālu-madhye tu !śanaiḥ śanaiḥ praveśayet !
<3.27/2> kapāla-kuhare jihvā !praviṣṭā viparīta-gā !
<3.27/3> bhruvor madhye gatā dṛṣṭir !mudrā bhavati khe-carī !!3.27!
<3.28/1> na ca mūrcchā kṣudhā tṛṣṇā !nai7vā8lasyaṃ prajāyate !
<3.28/2> na ca rogo jarā mṛtyur !deva-dehaṃ prapadyate !!3.28!
<3.29/1> na cā7gnir dahate gātraṃ !na śoṣayati mārutaḥ !
<3.29/2> na dehaṃ kledayanty āpo !daṃśayen na bhujaṃ-gamaḥ !!3.29!
<3.30/1> lāvaṇyaṃ ca bhaved gātre !samādhir jāyate dhruvam !
<3.30/2> kapāla-vaktra-saṃyoge !rasanā rasam āpnuyāt !!3.30!
<3.31/1> nānā-vidhi-samudbhūtam !ānandaṃ ca dine dine !
<3.31/2> ādau lavaṇa-kṣāraṃ ca !tatas tikta-kaṣāyakam !!3.31!
<3.32/1> nava-nītaṃ ghṛtaṃ kṣīraṃ !dadhi-takra-madhūni ca !
<3.32/2> drākṣā-rasaṃ ca pīyūṣaṃ !jāyate rasano2dakam !!3.32!
<3.33/1> nābhi-mūle vaset sūryas !tālu-mūle ca candramāḥ !
<3.33/2> a-mṛtaṃ grasate sūryas !tato mṛtyu-vaśo naraḥ !!3.33!
<3.34/1> ūrdhvaṃ ca yojayet sūryaṃ !candraṃ ca adha ānayet !
<3.34/2> viparīta-karī mudrā !sarva-tantreṣu gopitā !!3.34!
<3.35/1> bhūmau śiraś ca saṃsthāpya !kara-yugmaṃ samāhitaḥ !
<3.35/2> ūrdhva-pādaḥ sthiro bhūtvā !viparīta-karī matā !!3.35!
<3.36/1> mudre9yaṃ sādhayen nityaṃ !jarāṃ mṛtyuṃ ca nāśayet !
<3.36/2> sa siddhaḥ sarva-lokeṣu !pralaye 'pi na sīdati !!3.36!
<3.37/1> siddhā3sanaṃ samāsādya !karṇā1kṣi-nāsikā-mukham !
<3.37/2> aṅguṣṭha-tarjanī-madhyā1- !-nāmā4dibhiś ca dhārayet !!3.37!
<3.38/1> kākībhiḥ prāṇaṃ saṃkṛṣya !apāne yojayet tataḥ !
<3.38/2> ṣaṭ cakrāṇi kramād dhṛtvā !huṃ-haṃ-sa-manunā su-dhīḥ !!3.38!
<3.39/1> caitanyam ānayed devīṃ !nidritā yā bhujaṃ-ginī !
<3.39/2> jīvena sahitāṃ śaktiṃ !samutthāpya parā1mbu-je !!3.39!
<3.40/1> śaktimayaṃ svayaṃ bhūtvā !paraṃ śivena saṃgamam !
<3.40/2> nānā-sukhaṃ vihāraṃ ca !cintayet paramaṃ sukham !!3.40!
<3.41/1> śiva-śakti-samāyogād !ekā1ntaṃ bhuvi bhāvayet !
<3.41/2> ānanda-mānaso bhūtvā !ahaṃ brahme7ti saṃbhavet !!3.41!
<3.42/1> yoni-mudrā parā gopyā !devānām api dur-labhā !
<3.42/2> sakṛt-tad-bhāva-saṃsiddhaḥ !samādhi-sthaḥ sa eva hi !!3.42!
<3.43/1> brahma-hā bhrūṇa-hā cai7va !surā-po guru-talpa-gaḥ !
<3.43/2> etaiḥ pāpair na lipyate !yoni-mudrā-nibandhanāt !!3.43!
<3.44/1> yāni pāpāni ghorāṇi !upa-pāpāni yāni ca !
<3.44/2> tāni sarvāṇi naśyanti !yoni-mudrā-nibandhanāt !
<3.44/3> tasmād abhyasanaṃ kuryād !yadi muktiṃ samicchati !!3.44!
<3.45/1> dharām avaṣṭabhya kara-dvayābhyām !
<3.45/11> ūrdhvaṃ kṣipet pāda-yugaṃ śiraḥ khe !
<3.45/2> śakti-prabodhāya cira-jīvanāya !
<3.45/3> vajroli-mudrāṃ munayo vadanti !!3.45!
<3.46/1> ayaṃ yogo yoga-śreṣṭho !yogināṃ mukti-kāraṇam !
<3.46/2> ayaṃ hita-prado yogo !yogināṃ siddhi-dāyakaḥ !!3.46!
<3.47/1> etad yoga-prasādena !bindu-siddhir bhaved dhruvam !
<3.47/2> siddhe bindau mahā-yatne !kiṃ na sidhyati bhū-tale !!3.47!
<3.48/1> bhogena mahatā yukto !yadi mudrāṃ samācaret !
<3.48/2> tathā9pi sa!kalā siddhis !tasya bhavati niścitam !!3.48!
<3.49/1> mūlā3dhāre ātma-śaktiḥ !kuṇḍalī para-devatā !
<3.49/2> śayitā bhuja-gā3kārā !sā1rdha-tri-valayā1nvitā !!3.49!
<3.50/1> yāvat sā nidritā dehe !tāvaj jīvaḥ paśur yathā !
<3.50/2> jñānaṃ na jāyate tāvat !koṭi-yogaṃ samabhyaset !!3.50!
<3.51/1> udghāṭayet kavāṭaṃ ca !yathā kuñcikayā haṭhāt !
<3.51/2> kuṇḍalinyāḥ prabodhena !brahma-dvāraṃ vibhedayet !!3.51!
<3.52/1> nābhiṃ bṛhad-veṣṭanaṃ ca !na ca nagnaṃ bahiḥ sthitam !
<3.52/2> gopanīya-gṛhe sthitvā !śakti-cālanam abhyaset !!3.52!
<3.53/1> vitasti-pramitaṃ dīrghaṃ !vistāre catur-aṅgulam !
<3.53/2> mṛdulaṃ dhavalaṃ sūkṣma- !-@veṣṭanā1mbara-lakṣaṇam !
<3.53/3> evam ambaram uktaṃ @ ca !kaṭi-sūtreṇa yojayet !!3.53!
<3.54/1> bhāsmanā gātra-saṃliptaṃ !siddhā3sanaṃ samācaret !
<3.54/2> nāsābhyāṃ prāṇam ākṛṣya !apāne yojayed balāt !!3.54!
<3.55/1> tāvad ākuñcayed guhyaṃ !śanair aśvini-mudrayā !
<3.55/2> yāvad gacchet suṣumṇāyāṃ !vāyuḥ prakāśayed dhaṭhāt !!3.55!
<3.56/1> tāvad vāyu-prabhedena !kumbhikā ca bhujaṃ-ginī !
<3.56/2> baddha-śvāsas tato bhūtvā !ca ūrdhva-mātraṃ prapadyate !
<3.56/3> śabda-dvayaṃ phalai1kaṃ tu !yoni-mudrāṃ ca cālayet !!3.56!
<3.57/1> vinā śakti-cālanena !yoni-mudrā na sidhyati !
<3.57/2> ādau cālanam abhyasya !yoni-mudrāṃ samabhyaset !!3.57!
<3.58/1> iti te kathitaṃ caṇḍa !prakāraṃ śakti-cālanam !
<3.58/2> gopanīyaṃ prayatnena !dine dine samabhyaset !!3.58!
<3.59/1> mudre9yaṃ paramā gopyā !jarā-maraṇa-nāśinī !
<3.59/2> tasmād abhyasanaṃ kāryaṃ !yogibhiḥ siddhi-kāṅkṣibhiḥ !!3.59!
<3.60/1> nityaṃ yo 'bhyasate yogī !siddhis tasya kare sthitā !
<3.60/2> tasya vigraha-siddhiḥ syād !rogāṇāṃ saṃkṣayo bhavet !!3.60!
<3.61/1> udare paścimaṃ @ tānaṃ !kṛtvā ca taḍāgā3kṛti !
<3.61/2> taḍāgī sā parā mudrā !jarā-mṛtyu-vināśinī !!3.61!
<3.62/1> mukhaṃ saṃmudritaṃ kṛtvā !jihvā-mūlaṃ pracālayet !
<3.62/2> śanair grased a-mṛtaṃ tan !māṇḍukīṃ mudrikāṃ viduḥ !!3.62!
<3.63/1> valitaṃ palitaṃ nai7va !jāyate nitya-yauvanam !
<3.63/2> na keśe jāyate pāko !yaḥ kuryān nitya māṇḍukīm !!3.63!
<3.64/1> netrā1ñjanaṃ samālokya !ātmā3rāmaṃ nirīkṣayet !
<3.64/2> sā bhavec chāṃbhavī mudrā !sarva-tantreṣu gopitā !!3.64!
<3.65/1> veda-śāstra-purāṇāni !sāmānya-gaṇikā iva !
<3.65/2> iyaṃ tu śāṃbhavī mudrā !guptā kula-vadhūr iva !!3.65!
<3.66/1> sa eva ādi-nāthaś ca !sa ca nārāyaṇaḥ svayam !
<3.66/2> sa ca brahmā sṛṣṭi-kārī !yo mudrāṃ vetti śāṃbhavīm !!3.66!
<3.67/1> satyaṃ satyaṃ punaḥ satyaṃ !satyam uktaṃ mahe4śvara !
<3.67/2> śāṃbhavīṃ yo vijānīyāt !sa ca brahma na cā7nyathā !!3.67!
<3.68/1> kathitā śāṃbhavī mudrā !śṛṇuṣva pañca-dhāraṇām !
<3.68/2> dhāraṇāni samāsādya !kiṃ na sidhyati bhū-tale !!3.68!
<3.69/1> anena nara-dehena !svargeṣu gamanā3gamam !
<3.69/2> mano-gatir bhavet tasya !khe-caratvaṃ na cā7nyathā !!3.69!
<3.70/1> yat tattvaṃ hari-tāla-deśa-racitaṃ bhaumaṃ la-kārā1nvitaṃ !
<3.70/11> vedā3sraṃ kamalā3sanena sahitaṃ kṛtvā hṛdi sthāyinam !
<3.70/2> prāṇaṃ tatra vinīya pañca-ghaṭikāś cittā1nvitaṃ dhārayed !
<3.70/3> eṣā stambha-karī sadā kṣiti-jayaṃ kuryād adho-dhāraṇā !!3.70!
<3.71/1> pārthivī-dhāraṇā-mudrāṃ !yaḥ karoti ca nityaśaḥ !
<3.71/2> mṛtyuṃ-jayaḥ svayaṃ so 'pi !sa siddho vicared bhuvi !!3.71!
<3.72/1> śaṅkhe1ndu-pratimaṃ ca kunda-dhavalaṃ tattvaṃ kilālaṃ śubhaṃ !
<3.72/11> tat pīyūṣa-va-kāra-bīja-sahitaṃ yuktaṃ sadā viṣṇunā !
<3.72/2> prāṇaṃ tatra vinīya pañca-ghaṭikāś cittā1nvitaṃ dhārayed !
<3.72/3> eṣā duḥ-saha-tāpa-pāpa-hariṇī syād āmbhasī dhāraṇā !!3.72!
<3.73/1> āmbhasīṃ paramāṃ mudrāṃ !yo jānāti sa yoga-vit !
<3.73/2> jale ca gabhīre ghore !maraṇaṃ tasya no7 bhavet !!3.73!
<3.74/1> iyaṃ tu paramā mudrā !gopanīyā prayatnataḥ !
<3.74/2> prakāśāt siddhi-hāniḥ syāt !satyaṃ vacmi ca tattvataḥ !!3.74!
<3.75/1> yan nābhi-sthitam indra=gopa-sa-dṛśaṃ bīja-tri-koṇā1nvitaṃ @ !
<3.75/11> tattvaṃ tejamayaṃ pradīptam aruṇaṃ rudreṇa yat siddhi-dam !
<3.75/2> prāṇaṃ tatra vinīya pañca-ghaṭikāś cittā1nvitaṃ dhārayed !
<3.75/3> eṣā kāla-gabhīra-bhīti-haraṇī vaiśvānarī dhāraṇā !!3.75!
<3.76/1> pradīpte jvalite vahnau !yadi patati sādhakaḥ !
<3.76/2> etan-mudrā-prasādena !sa jīvati na mṛtyu-bhāk !!3.76!
<3.77/1> yad bhinnā1ñjana-puñja-saṃnibham idaṃ dhūmrā1vabhāsaṃ paraṃ !
<3.77/11> tattvaṃ sattvamayaṃ ya-kāra-sahitaṃ yatre8śvaro devatā !
<3.77/2> prāṇaṃ tatra vinīya pañca-ghaṭikāś cittā1nvitaṃ dhārayed !
<3.77/3> eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā !!3.77!
<3.78/1> iyaṃ tu paramā mudrā !jarā-mṛtyu-vināśinī !
<3.78/2> vāyunā mriyate nā7pi !khe ca gati-pradāyinī !!3.78!
<3.79/1> śaṭhāya bhakti-hīnāya !na deyā yasya kasya-cit !
<3.79/2> datte ca siddhi-hāniḥ syāt !satyaṃ vacmi ca caṇḍa te !!3.79!
<3.80/1> yat sindhau vara-śuddha-vāri-sa-dṛśaṃ vyomaṃ paraṃ bhāsitaṃ !
<3.80/11> tattvaṃ deva-sadā-śivena sahitaṃ bījaṃ ha-kārā1nvitam !
<3.80/2> prāṇaṃ tatra vinīya pañca-ghaṭikāś cittā1nvitaṃ dhārayed !
<3.80/3> eṣā mokṣa-kavāṭa-bhedana-karī tu syān @ nabho-dhāraṇā !!3.80!
<3.81/1> ākāśī-dhāraṇāṃ mudrāṃ !yo vetti sa ca yoga-vit !
<3.81/2> na mṛtyur jāyate tasya !pralaye nā7vasīdati !!3.81!
<3.82/1> ākuñcayed guda-dvāraṃ !prakāśayet punaḥ punaḥ !
<3.82/2> sā bhaved aśvinī mudrā !śakti-prabodha-kāriṇī !!3.82!
<3.83/1> aśvinī paramā mudrā guhya-roga-vināśinī !
<3.83/2> bala-puṣṭi-karī cai7va !a-kāla-maraṇaṃ haret !!3.83!
<3.84/1> kaṇṭha-pṛṣṭe kṣipet pādau !pāśavad dṛḍha-bandhanam !
<3.84/2> sā eva pāśinī mudrā !śakti-prabodha-kāriṇī !!3.84!
<3.85/1> pāśinī mahatī mudrā !bala-puṣṭi-vidhāyinī !
<3.85/2> sādhanīyā prayatnena !sādhakaiḥ siddhi-kāṅkṣibhiḥ !!3.85!
<3.86/1> kāka-cañcuvad āsyena !pibed vāyuṃ śanaiḥ śanaiḥ !
<3.86/2> kākī mudrā bhaved eṣā !sarva-roga-vināśinī !!3.86!
<3.87/1> kākī-mudrā parā mudrā !sarva-tantreṣu gopitā !
<3.87/2> asyāḥ prasāda-mātreṇa !na rogī kākavad bhavet !!3.87!
<3.88/1> kaṇṭha-magna-jale sthitvā !nāsābhyāṃ jalam āharet !
<3.88/2> mukhān nirgamayet paścāt !punar vaktreṇa cā8haret !!3.88!
<3.89/1> nāsābhyāṃ recayet paścāt !kuryād evaṃ punaḥ punaḥ !
<3.89/2> mātaṅginī parā mudrā !jarā-mṛtyu-vināśinī !!3.89!
<3.90/1> virale nir-jane deśe !sthitvā cai7kā1gra-mānasaḥ !
<3.90/2> kuryān mātaṅginīṃ mudrāṃ !mātaṅga iva jāyate !!3.90!
<3.91/1> yatra yatra sthito yogī !sukham aty-antam aśnute !
<3.91/2> tasmāt sarva-prayatnena !sādhayen mudrikāṃ parām !!3.91!
<3.92/1> vaktraṃ kiṃ-cit-su-prasārya !cālinaṃ galayā pibet !
<3.92/2> sā bhaved bhuja-gī mudrā !jarā-mṛtyu-vināśinī !!3.92!
<3.93/1> yāvac ca udare rogam !a-jīrṇā3di viśeṣataḥ !
<3.93/2> tat sarvaṃ nāśayed āśu !yatra mudrā bhujaṃ-ginī !!3.93!
<3.94/1> idaṃ tu mudrā-paṭalaṃ !kathitaṃ caṇḍa te śubham !
<3.94/2> vallabhaṃ sarva-siddhānāṃ !jarā-maraṇa-nāśanam !!3.94!
<3.95/1> śaṭhāya bhakti-hīnāya !na deyaṃ yasya kasya-cit !
<3.95/2> gopanīyaṃ prayatnena !dur-labhaṃ marutām api !!3.95!
<3.96/1> ṛjave śānta-cittāya !guru-bhakti-parāya ca !
<3.96/2> kulīnāya pradātavyaṃ !bhoga-mukti-pradāyakam !!3.96!
<3.97/1> mudrāṇāṃ paṭalaṃ hy etat !sarva-vyādhi-vināśanam !
<3.97/2> nityam abhyāsa-śīlasya !jaṭharā1gni-vivardhanam !!3.97!
<3.98/1> na tasya jāyate mṛtyur !nā7sya jarā4dikaṃ tathā !
<3.98/2> nā7gni-jala-bhayaṃ tasya !vāyor api kuto bhayam !!3.98!
<3.99/1> kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ !śleṣma-rogāś ca viṃśatiḥ !
<3.99/2> mudrāṇāṃ sādhanāc cai7va !vinaśyanti na saṃśayaḥ !!3.99!
<3.100/1> bahunā kim iho7ktena !sāraṃ vacmi ca caṇḍa te !
<3.100/2> nā7sti mudrā-samaṃ kiṃ-cit !siddhi-daṃ kṣiti-maṇḍale !!3.100!
<3.101/0> [[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghaṭa-stha-yoga-prakaraṇe
mudrā-prayogo nāma tṛtīyo1padeśaḥ !!3!! ]]
<3.102/0>
<4.1/1> gheraṇḍa uvāca:
<4.1/11> athā7taḥ saṃpravakṣyāmi !pratyāhārakam uttamam !
<4.1/2> yasya vijñāna-mātreṇa !kāmā3di-ripu-nāśanam !!4.1!
<4.2/1> yato yato niścarati !manaś cañcalam a-sthiram !
<4.2/2> tatas tato niyamyai7tad !ātmany eva vaśaṃ nayet !!4.2!
<4.3/1> yatra yatra gatā dṛṣṭir !manas tatra pragacchati !
<4.3/2> tataḥ pratyāhared etad !ātmany eva vaśaṃ nayet !!4.3!
<4.4/1> puras-kāraṃ tiras-kāraṃ !su-śrāvyaṃ vā bhayānakam !
<4.4/2> manas tasmān niyamyai7tad !ātmany eva vaśaṃ nayet !!4.4!
<4.5/1> śītaṃ vā9pi tathā co7ṣṇaṃ !yan manaḥ-sparśa-yogataḥ !
<4.5/2> tasmāt pratyāhared etad !ātmany eva vaśaṃ nayet !!4.5!
<4.6/1> su-gandhe vā9pi dur-gandhe !ghrāṇeṣu jāyate manaḥ !
<4.6/2> tasmāt pratyāhared etad !ātmany eva vaśaṃ nayet !!4.6!
<4.7/1> madhurā3mlaka-tiktā3di- !-rasaṃ gataṃ yadā manaḥ !
<4.7/2> tasmāt pratyāhared etad !ātmany eva vaśaṃ nayet !!4.7!
<4.8/1> śabdā3diṣv anuraktāni !nigṛhyā7kṣāṇi yoga-vit !
<4.8/2> kuryāc cittā1nucārīṇi !pratyāhāra-parāyaṇaḥ !!4.8!
<4.9/1> vaśyatā paramā tena !jāyate 'ti-calā3tmanām !
<4.9/2> indriyāṇām a-vaśyais tair !na yogī yoga-sādhakaḥ !!4.9!
<4.10/1> prāṇā3yāmair dahed doṣān !dhāraṇābhiś ca kilbiṣam !
<4.10/2> pratyāhāreṇa viṣayān !dhyānenā7n-īśvarān guṇān !!4.10!
<4.11/1> yathā parvata-dhātūnāṃ !doṣā dahyanti dhāmyatām !
<4.11/2> tathe9ndriya-kṛtā doṣā !dahyante prāṇa-nigrahāt !!4.11!
<4.12/1> samaḥ samā3sano bhūtvā !saṃhṛtya caraṇāv ubhau !
<4.12/2> saṃvṛtā3syas tathai9vo7rū !samyag viṣṭabhya cā7grataḥ !!4.12!
<4.13/1> pārṣṇibhyāṃ liṅga-vṛṣaṇāv !a-spṛśan prayataḥ sthitaḥ !
<4.13/2> kiṃ-cid-unnāmita-śirā !dantair dantān na saṃspṛśet !
<4.13/3> saṃpaśyan nāsikā1graṃ svaṃ !diśaś cā7n-avalokayan !!4.13!
<4.14/1> rajasā tamaso vṛttiṃ !sattvena rajasas tathā !
<4.14/2> saṃchādya nir-male sattve !sthito yuñjīta yoga-vit !!4.14!
<4.15/1> indriyāṇī7ndriyā1rthebhyaḥ !prāṇā3dīn mana eva ca !
<4.15/2> nigṛhya samavāyena !pratyāhāram upakramet !!4.15!
<4.16/1> yas tu pratyāharet kāmān !sarvā1ṅgān īva kacchapaḥ !
<4.16/2> sadā0tma-ratir eka-sthaḥ !paśyaty ātmānam ātmani !!4.16!
<4.17/1> sa bāhyā1bhy-antaraṃ śaucaṃ !niṣpādyā8-kaṇṭha-nābhitaḥ !
<4.17/2> pūrayitvā budho dehaṃ !pratyāhāram upakramet !!4.17!
<4.18/1> tathā vai yoga-yuktasya !yogino niyatā3tmanaḥ !
<4.18/2> (sarve doṣāḥ praṇaśyanti !sva-sthaś cai7vo7pajāyate) !!4.18!
<4.19/0> [[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghaṭa-stha-yoge pratyāhāra-prayogo
nāma caturtho1padeśaḥ !!4!! ]]
<5.1/1> gheraṇḍa uvāca:
<5.1/11> athā7taḥ saṃpravakṣyāmi !prāṇā3yāmasya yad-vidhim !
<5.1/2> yasya sādhana-mātreṇa !deva-tulyo bhaven naraḥ !!5.1!
<5.2/1> ādau sthānaṃ tathā kālaṃ !mitā3hāraṃ tathā2param !
<5.2/2> nāḍī-śuddhiṃ tataḥ paścāt !prāṇā3yāmaṃ ca sādhayet !!5.2!
<5.3/1> dūra-deśe tathā9raṇye !rāja-dhānyāṃ janā1ntike !
<5.3/2> yogā3rambhaṃ na kurvīta !kṛtaś cet siddhi-hā bhavet !!5.3!
<5.4/1> a-viśvāsaṃ dūra-deśe !araṇye bhakṣa!varjitam !
<5.4/2> lokā3raṇye prakāśaś ca !tasmāt trīṇi vivarjayet !!5.4!
<5.5/1> su-deśe dhārmike rājye !su-bhikṣe nir-upadrave !
<5.5/2> tatrai7kaṃ kuṭiraṃ kṛtvā !prācīraiḥ pariveṣṭayet !!5.5!
<5.6/1> vāpī-kūpa-taḍāgaṃ ca !prācīra-madhya-varti ca !
<5.6/2> nā7ty-uccaṃ nā7ti-nīcaṃ vā !kuṭiraṃ kīṭa-varjitam !!5.6!
<5.7/1> samyag-gomaya-liptaṃ ca !kuṭiraṃ randhra-varjitam !
<5.7/2> evaṃ sthāne hi gupte ca !prāṇā3yāmaṃ samabhyaset !!5.7!
<5.8/1> hemante śiśire grīṣme !varṣāyāṃ ca ṛtau tathā !
<5.8/2> yogā3rambhaṃ na kurvīta !kṛte yogo hi roga-daḥ !!5.8!
<5.9/1> vasante śaradi proktaṃ !yogā3rambhaṃ samācaret !
<5.9/2> tadā yogo bhavet siddho !rogān mukto bhaved dhruvam !!5.9!
<5.10/1> caitrā3di-phālgunā1nte ca !māghā3di-phālgunā1ntike !
<5.10/2> dvau dvau māsau ṛtu-bhāgau !anubhāvaś catuś catuḥ !!5.10!
<5.11/1> vasantaś caitra-vaiśākhau !jyeṣṭhā3ṣāḍhau ca grīṣmakau !
<5.11/2> varṣā śrāvaṇa-bhādrābhyāṃ !śarad āśvina-kārtikau !
<5.11/3> mārga-pauṣau ca hemantaḥ !śiśiro māgha-phālgunau !!5.11!
<5.12/1> anubhāvaṃ pravakṣyāmi !ṛtūnāṃ ca yatho2ditam !
<5.12/2> māghā3di-mādhavā1nte hi !vasantā1nubhavaś catuḥ !!5.12!
<5.13/1> caitrā3di cā8ṣāḍhā1ntaṃ ca !grīṣmaś cā7nubhavaś catuḥ !
<5.13/2> āṣāḍhā3di cā7śvinā1ntaṃ !varṣā cā7nubhavaś catuḥ !!5.13!
<5.14/1> bhādrā3di mārgaśīrṣā1ntaṃ !śarado 'nubhavaś catuḥ !
<5.14/2> kārtikā3di-māgha-māsā1ntaṃ !hemantā1nubhavaś catuḥ !
<5.14/3> mārgā3dīṃś caturo māsāñ !śiśirā1nubhavaṃ viduḥ !!5.14!
<5.15/1> vasante vā9pi śaradi !yogā3rambhaṃ tu samācaret !
<5.15/2> tadā yogo bhavet siddho !vinā0yāsena kathyate !!5.15!
<5.16/1> mitā3hāraṃ vinā yas tu !yogā3rambhaṃ tu kārayet !
<5.16/2> nānā-rogo bhavet tasya !kiṃ-cid yogo na sidhyati !!5.16!
<5.17/1> śāly-annaṃ yava-piṇḍaṃ vā !godhūma-piṇḍakaṃ tathā !
<5.17/2> mudgaṃ māṣa-caṇakā3di !śubhraṃ ca tuṣa-varjitam !!5.17!
<5.18/1> paṭolaṃ panasaṃ mānaṃ !kakkolaṃ ca śukā3śakam !
<5.18/2> drāḍhikāṃ karkaṭīṃ rambhāṃ !ḍumbarīṃ kaṇṭa-kaṇṭakam !!5.18!
<5.19/1> āma-rambhāṃ bāla-rambhāṃ !rambhā-daṇḍaṃ ca mūlakam !
<5.19/2> vārtākīṃ mūlakam ṛddhiṃ !yogī bhakṣaṇam ācaret !!5.19!
<5.20/1> bāla-śākaṃ kāla śākaṃ !tathā paṭola-patrakam !
<5.20/2> pañca-śākaṃ praśaṃsīyād !vāstūkaṃ hila-mocikāṃ !!5.20!
<5.21/1> śuddhaṃ su-madhuraṃ snigdham !udarā1rdha-vivarjitam !
<5.21/2> bhujyate sura-saṃprītyā [su-rasaṃ prityā] !mitā3hāram imaṃ viduḥ !!5.21!
<5.22/1> annena pūrayed ardhaṃ !toyena tu tṛtīyakam !
<5.22/2> udarasya turīyā1ṃśaṃ !saṃrakṣed vāyu-cāraṇe !!5.22!
<5.23/1> kaṭv amlaṃ lavaṇaṃ tiktaṃ !bhṛṣṭaṃ ca dadhi takrakam !
<5.23/2> śāko1tkaṭaṃ tathā madyaṃ !tālaṃ ca panasaṃ tathā !!5.23!
<5.24/1> kulatthaṃ masūraṃ pāṇḍuṃ !kūṣmāṇḍaṃ śāka-daṇḍakam !
<5.24/2> tumbī-kola-kapitthaṃ ca !kaṇṭa-bilvaṃ palāśakam !!5.24!
<5.25/1> kadambaṃ jambīraṃ bimbaṃ !lakucaṃ laśunaṃ viṣam !
<5.25/2> kāma-raṅgaṃ piyālaṃ ca !hiṅgu-śālmali-kemukam !!5.25!
<5.26/1> yogā3rambhe varjayec ca !patha-strī-vahni-sevanam !!5.26!
<5.27/1> nava-nītaṃ ghṛtaṃ kṣīraṃ !guḍaṃ śarkarā3di ce8kṣavaṃ !
<5.27/2> pakva-rambhāṃ nārikelaṃ !dāḍimbam a-śivā3savam !
<5.27/3> drākṣāṃ tu lavalīṃ dhātrīṃ !rasam amla-vivarjitam !!5.27!
<5.28/1> elā-jāti-lavaṅgaṃ ca !pauruṣaṃ jambu-jāmbalam !
<5.28/2> harītakīṃ kharjūraṃ ca !yogī bhakṣaṇam ācaret !!5.28!
<5.29/1> laghu-pākaṃ priyaṃ snigdhaṃ !tathā dhātu-prapoṣaṇam !
<5.29/2> mano-abhilaṣitaṃ yogyaṃ !yogī bhojanam ācaret !!5.29!
<5.30/1> kāṭhinyaṃ duritaṃ pūtim !uṣṇaṃ paryuṣitaṃ tathā !
<5.30/2> ati-śītaṃ cā7ti co7ṣṇaṃ !bhakṣyaṃ yogī vivarjayet !!5.30!
<5.31/1> prātaḥ-snāno1pavāsā3di- !-kāya-kleśa-vidhiṃ tathā !
<5.31/2> ekā3hāraṃ nir-āhāraṃ !yāmā1nte ca na kārayet !!5.31!
<5.32/1> evaṃ-vidhi-vidhānena !prāṇā3yāmaṃ samācaret !
<5.32/2> ārambhe prathame kuryāt !kṣīrā3dyaṃ nitya-bhojanam !
<5.32/3> madhyā1hne cai7va sāyā1hne !bhojana-dvayam ācaret !!5.32!
<5.33/1> kuśā3sane mṛgā1jine !vyāghrā1jine ca kambale !
<5.33/2> sthūlā3sane samāsīnaḥ !prāṅmukho vā9pyudaṅ-mukhaḥ !
<5.33/3> nāḍī-śuddhiṃ samāsādya !prāṇā3yāmaṃ samabhyaset !!5.33!
<5.34/1> caṇḍakāpālir uvāca:
<5.34/11> nāḍī-śuddhiṃ kathaṃ kuryān !nāḍī-śuddhis tu kī-dṛśī !
<5.34/2> tat sarvaṃ śrotum icchāmi !tad vadasva dayā-nidhe !!5.34!
<5.35/1> gheraṇḍa uvāca:
<5.35/11> malā3kulāsu nāḍīṣu !māruto nai7va gacchati !
<5.35/2> prāṇā3yāmaḥ kathaṃ sidhyet !tattva-jñānaṃ kathaṃ bhavet !
<5.35/3> tasmād ādau naḍī-śuddhiṃ !prāṇā3yāmaṃ tato 'bhyaset !!5.35!
<5.36/1> nāḍī-śuddhir dvidhā proktā !sa-manur nir-manus tathā !
<5.36/2> bījena sa-manuṃ kuryān !nir-manuṃ dhauti-karmaṇi !!5.36!
<5.37/1> dhauti-karma purā proktaṃ !ṣaṭ-karma-sādhane yathā !
<5.37/2> śṛṇuṣva sa-manuṃ caṇḍa !nāḍī-śuddhir yathā bhavet !!5.37!
<5.38/1> upaviśyā8sane yogī !padmā3sanaṃ samācaret !
<5.38/2> gurv-ādi-nyāsanaṃ kṛtvā !yathai9va guru-bhāṣitam !
<5.38/3> nāḍī-śuddhiṃ prakurvīta !prāṇā3yāma-viśuddhaye !!5.38!
<5.39/1> vāyu-bījaṃ tato dhyātvā !dhūmra-varṇaṃ sa-tejasam !
<5.39/2> candreṇa pūrayed vāyuṃ !bījaṃ ṣo-ḍaśakaiḥ su-dhīḥ !!5.39!
<5.40/1> catuḥ-ṣaṣṭyā mātrayā ca !kumbhakenai7va dhārayet !
<5.40/2> dvā-triṃśan-mātrayā vāyuṃ !sūrya-nāḍyā ca recayet !!5.40!
<5.41/1> nābhi-mūlād vahnim utthāpya !dhyāyet tejo vanī-yutam !
<5.41/2> vahni-bījaṃ @ ṣo-ḍaśena !sūrya-nāḍyā ca pūrayet !!5.41!
<5.42/1> catuḥ-ṣaṣṭyā mātrayā ca !kumbhakenai7va dhārayet !
<5.42/2> dvā-triṃśan-mātrayā vāyuṃ !śaśi-nāḍyā ca recayet !!5.42!
<5.43/1> nāsā1gre śaśa-dhṛg bimbaṃ !dhyātvā jyotsnā-samanvitam !
<5.43/2> ṭhaṃ bījaṃ ṣo-ḍaśenai7va !iḍayā pūrayen marut !!5.43!
<5.44/1> catuḥ-ṣaṣṭyā mātrayā ca ![kumbhakenai7va] dhārayet !
<5.44/2> a-mṛta-plāvitaṃ dhyātvā !prāṇā3yāmaṃ samabhyaset !!5.44!
<5.45/1> [vaṃ bījaṃ śo-ḍaśenai7va !sūrya-nāḍyā ca pūrayet] !
<5.45/2> dvā-triṃśena la-kāreṇa !dṛḍhaṃ bhāvyaṃ virecayet !!5.45!
<5.46/1> evaṃ-vidhāṃ nāḍī-śuddhiṃ !kṛtvā nāḍīṃ viśodhayet !
<5.46/2> dṛḍho bhūtvā0sanaṃ kṛtvā !prāṇā3yāmaṃ samācaret !!5.46!
<5.47/1> sahitaḥ sūrya-bhedaś ca !ujjāyī śītalī tathā !
<5.47/2> bhastrikā bhrāmarī mūrcchā !kevalī cā7ṣṭa kumbhikāḥ !!5.47!
<5.48/1> sahitau dvi-vidhau proktau !prāṇā3yāmaṃ samācaret !
<5.48/2> sa-garbho bījam uccārya !nir-garbho bīja-varjitaḥ !
<5.48/3> prāṇā3yāmaṃ sa-garbhaṃ ca !prathamaṃ kathayāmi te !!5.48!
<5.49/1> sukhā3sane co7paviśya !prāṅ-mukho vā9py udaṅ-mukhaḥ !
<5.49/2> dhyāyed vidhiṃ rajo-guṇaṃ !rakta-varṇam a-varṇakam !!5.49!
<5.50/1> iḍayā pūrayed vāyuṃ !mātrayā ṣo-ḍaśaiḥ su-dhīḥ !
<5.50/2> pūrakā1nte kumbhakā3dye !kartavyas tū7ḍḍiyānakaḥ !!5.50!
<5.51/1> sattvamayaṃ hariṃ dhyātvā !u-kāraiḥ śukla-varṇakaiḥ !
<5.51/2> catuḥ-ṣaṣṭyā ca mātrayā !anilaṃ kumbhakaṃ caret !
<5.51/3> kumbhakā1nte recakā3dye !kartavyaṃ ca jālaṃ-dharam !!5.51!
<5.52/1> rudraṃ tamo-guṇaṃ dhyātvā !ma-kāraiḥ kṛṣṇa-varṇakaiḥ !
<5.52/2> dvā-triṃśan-mātrayā cai7va !recayed vidhinā punaḥ !!5.52!
<5.53/1> punaḥ piṅgalayā0pūrya !kumbhakenai7va dhārayet !
<5.53/2> iḍayā recayet paścāt !tad-bījena krameṇa tu !!5.53!
<5.54/1> anu-loma-vi-lomena !vāraṃ vāraṃ ca sādhayet !
<5.54/2> pūrakā1nte kumbhakā3dye !dhṛtaṃ nāsā-puṭa-dvayam !
<5.54/3> kaniṣṭhā2-nāmikā2ṅguṣṭhais !tarjanī-madhyame vinā !!5.54!
<5.55/1> prāṇā3yāmaṃ ni-garbhaṃ tu !vinā bījena jāyate !
<5.55/2> vāma-jānū1pari nyasta- !-vāma-pāṇi-talaṃ bhramet !
<5.55/3> mātrā4di-śata-pary-antaṃ !pūra-kumbhaka-recanam !!5.55!
<5.56/1> uttamā viṃśatir mātrā !madhyamā ṣo-ḍaśī smṛtā !
<5.56/2> adhamā dvā-daśī mātrā !prāṇā3yāmās tridhā smṛtāḥ !!5.56!
<5.57/1> adhamāj jāyate gharmo !meru-kampaś ca madhyamāt !
<5.57/2> uttamāc ca bhūmi-tyāgas !tri-vidhaṃ siddhi-lakṣaṇam !!5.57!
<5.58/1> prāṇā3yāmāt khe-caratvaṃ !prāṇā3yāmād roga-nāśanam !
<5.58/2> prāṇā3yāmād bodhayec chaktiṃ prāṇā3yāmān mano1nmanī !
<5.58/3> ānando jāyate citte !prāṇā3yāmī sukhī bhavet !!5.58!
<5.59/1> kathitaṃ sahitaṃ kumbhaṃ !sūrya-bhedanakaṃ śṛṇu !
<5.59/2> pūrayet sūrya-nāḍyā ca !yathā-śakti bahir-marut !!5.59!
<5.60/1> dhārayed bahu-yatnena !kumbhakena jalaṃ-dharaiḥ !
<5.60/2> yāvat svedaṃ nakha-keśābhyāṃ !tāvat kurvantu kumbhakam !!5.60!
<5.61/1> prāṇo 'pānaḥ samānaś ca- !udāna-vyānau ca vāyavaḥ !
<5.61/2> nāgaḥ kūrmaś ca kṛkaro !deva-datto dhanaṃ-jayaḥ !!5.61!
<5.62/1> hṛdi prāṇo vahen nityam !apāno guda-maṇḍale !
<5.62/2> samāno nābhi-deśe tu !udānaḥ kaṇṭha-madhya-gaḥ !
<5.62/3> vyāno vyāpya śarīre tu !pradhānāḥ pañca vāyavaḥ !!5.62!
<5.63/1> prāṇā3dyāḥ pañca vikhyātā !nāgā3dyāḥ pañca vāyavaḥ !
<5.63/2> teṣām api ca pañcānāṃ !sthānāni ca vadāmy aham !!5.63!
<5.64/1> udgāre nāga ākhyātaḥ !kūrmas tū7nmīlane smṛtaḥ !
<5.64/2> kṛkaraḥ kṣut-tṛṣe @ jñeyo !deva-datto vijṛmbhaṇe !
<5.64/3> na jahāti mṛte kvā7pi !sarva-vyāpī dhanaṃ-jayaḥ !!5.64!
<5.65/1> nāgo gṛhṇāti caitanyaṃ !kūrmaś cai7va nimeṣaṇam !
<5.65/2> kṣut-tṛṣaṃ kṛkaraś cai7va !jṛmbhaṇaṃ caturthena tu !
<5.65/3> bhaved dhanaṃ-jayāc chabdaṃ !kṣaṇa-mātraṃ na niḥsaret !!5.65!
<5.66/1> sarvaṃ ca sūryakaṃ bhitvā !nābhi-mūlāt samuddharet !!5.66!
<5.67/1> iḍayā recayet paścād !dhairyeṇā7-khaṇḍa-vegataḥ !
<5.67/2> punaḥ sūryeṇa cā8kṛṣya !kumbhayitvā yathā-vidhi !!5.67!
<5.68/1> recayitvā sādhayet tu !krameṇa ca punaḥ punaḥ !
<5.68/2> kumbhakaḥ sūrya-bhedas tu !jarā-mṛtyu-vināśakaḥ !!5.68!
<5.69/1> bodhayet kuṇḍalīṃ śaktiṃ !dehā1nala-vivardhanam !
<5.69/2> iti te kathitaṃ caṇḍa !sūrya-bhedanam uttamam !!5.69!
<5.70/1> nāsābhyāṃ vāyum ākṛṣya !mukha-madhye ca dhārayet !
<5.70/2> hṛd-galābhyāṃ samākṛṣya !vāyuṃ vaktreṇa dhārayet !!5.70!
<5.71/1> mukhaṃ praphullaṃ saṃrakṣya !kuryāj jālaṃ-dharaṃ tataḥ !
<5.71/2> ā-śakti kumbhakaṃ kṛtvā !dhārayed a-virodhataḥ !!5.71!
<5.72/1> ujjāyī-kumbhakaṃ kṛtvā !sarva-kāryāṇi sādhayet !
<5.72/2> na bhavet kapha-rogaś ca !krūra-vāyur a-jīrṇakam !!5.72!
<5.73/1> āma-vātaḥ kṣayaḥ kāso !jvara-plīhā na jāyate !
<5.73/2> jarā-mṛtyu-vināśāya !co7jjāyīṃ sādhayen naraḥ !!5.73!
<5.74/1> jihvayā vāyum ākṛṣya !udare pūrayec chanaiḥ !
<5.74/2> kṣaṇaṃ ca kumbhakaṃ kṛtvā !nāsābhyāṃ recayet punaḥ !!5.74!
<5.75/1> sarvadā sādhayed yogī !śītalī-kumbhakaṃ śubham !
<5.75/2> a-jīrṇaṃ kapha-pittaṃ ca !nai7va tasya prajāyate !!5.75 bhastre9va loha-kārāṇāṃ
!yathā-krameṇa saṃbhramet !
<5.75/3> tato vāyuṃ ca nāsābhyām !ubhābhyāṃ cālayec chanaiḥ !!5.76!
<5.77/1> evaṃ viṃśati-vāraṃ ca !kṛtvā kuryāc ca kumbhakam !
<5.77/2> tad-ante cālayed vāyuṃ !pūrvo1ktaṃ ca yathā-vidhi !!5.77!
<5.78/1> tri-vāraṃ sādhayed enaṃ !bhastrikā-kumbhakaṃ su-dhīḥ !
<5.78/2> na ca rogo na ca kleśa !ārogyaṃ ca dine dine !!5.78!
<5.79/1> ardha-rātre gate yogī !jantūnāṃ śabda-varjite !
<5.79/2> karṇau nidhāya hastābhyāṃ !kuryāt pūrakam uttamam !!5.79!
<5.80/1> śṛṇuyād dakṣiṇe karṇe !nādam antar-gataṃ su-dhīḥ !
<5.80/2> prathamaṃ jhiṃjhī-nādaṃ ca !vaṃśī-nādaṃ tataḥ param !
<5.80/3> megha-gharghara-bhrāmarī ca !ghaṇṭā-kāṃsyaṃ tataḥ param !!5.80!
<5.81/1> turī-bherī-mṛd-aṅgā3di- !-vīṇā-nādaka-dundubhiḥ !
<5.81/2> evaṃ nānā-vidho nādo !jāyate nityam abhyasāt !!5.81!
<5.82/1> an-āhatasya śabdasya !tasya śabdasya yo dhvaniḥ !
<5.82/2> dhvaner antar-gataṃ jyotir !jyotir antar-gataṃ manaḥ !!5.82!
<5.83/1> tasmiṃs tu vilayaṃ yāti !tad viṣṇoḥ paramaṃ padam !
<5.83/2> evaṃ bhrāmarī-saṃsiddhiḥ !samādhi-siddhim āpnuyāt !!5.83!
<5.84/1> mukhe ca kumbhakaṃ kṛtvā !bhruvor antar-gataṃ manaḥ !
<5.84/2> saṃtyajya viṣayān sarvān !mano-mūrcchā sukha-pradā !!5.84!
<5.85/1> ātmani mana-saṃyogād !ānandaṃ jāyate dhruvam !
<5.85/2> evaṃ nānā-vidhā4nando !jāyate nityam abhyasāt !
<5.85/3> evam abhyāsa-yogena !samādhi-siddhim āpnuyāt !!5.85!
<5.86/1> bhujaṃ-ginyāḥ śvāsa-vaśād !a-japā jāyate nanu !
<5.86/2> haṃ-kāreṇa bahir yāti !saḥ-kāreṇa viśet punaḥ !!5.86!
<5.87/1> ṣaṭ śatāni divā-rātrau !sahasrāṇy eka-viṃśatiḥ !
<5.87/2> a-japāṃ nāma gāyatrīṃ !jīvo japati sarvadā !!5.87!
<5.88/1> mūlā3dhāre yathā haṃsas !tathā hi hṛdi paṅka-je !
<5.88/2> tathā nāsā-puṭa-dvandve !tri-veṇī-saṃgamā3gamam !!5.88!
<5.89/1> ṣaṇ-ṇavaty-aṅgulī-mānaṃ !śarīraṃ karma-rūpakam !
<5.89/2> dehād bahir-gato vāyuḥ !sva-bhāvād dvā-daśā1ṅguliḥ !!5.89!
<5.90/1> śayane ṣo-ḍaśā1ṅgulyo !bhojane viṃśatis tathā !
<5.90/2> catur-viṃśā1ṅguliḥ panthe !nidrāyāṃ triṃśad-aṅguliḥ !
<5.90/3> maithune ṣaṭ-triṃśad uktaṃ !vyāyāme ca tato 'dhikam !!5.90!
<5.91/1> sva-bhāve 'sya gater nyūne !param āyuḥ pravardhate !
<5.91/2> āyuḥ-kṣayo 'dhike prokto !mārute cā7ntarād gate !!5.91!
<5.92/1> tasmāt prāṇe sthite dehe !maraṇaṃ nai7va jāyate !
<5.92/2> vāyunā ghaṭa-saṃbandhe !bhavet kevala-kumbhakaḥ !!5.92!
<5.93/1> yāvaj-jīvaṃ japen mantram !a-japā-saṃkhya-kevalam !
<5.93/2> adyā1vadhi dhṛtaṃ saṃkhyā- !-vibhramaṃ kevalī-kṛte !!5.93!
<5.94/1> ata eva hi kartavyaḥ !kevalī-kumbhako naraiḥ !
<5.94/2> kevalī cā7-japā-saṃkhyā !dvi-guṇā ca mano1nmanī !!5.94!
<5.95/1> nāsābhyāṃ vāyum ākṛṣya !kevalaṃ kumbhakaṃ caret !
<5.95/2> ekā3dika-catuḥ-ṣaṣṭiṃ !dhārayet prathame dine !!5.95!
<5.96/1> kevalīm aṣṭadhā kuryād !yāme yāme dine dine !
<5.96/2> atha vā pañcadhā kuryād !yathā tat kathayāmi te !!5.96!
<5.97/1> prātar madhyā1hna-sāyā1hne !madhya-rātre caturthake !
<5.97/2> tri-saṃdhyam atha vā kuryāt !sama-māne dine dine !!5.97!
<5.98/1> pañca-vāraṃ dine vṛddhir !vārai1kaṃ ca dine tathā !
<5.98/2> a-japā-parimāṇe @ ca !yāvat siddhiḥ prajāyate !!5.98!
<5.99/1> prāṇā3yāmaṃ kevalīṃ nāma !tadā vadati yoga-vit !
<5.99/2> kumbhake kevale siddhe !kiṃ na sidhyati bhū-tale !!5.99!
<5.100/0> [[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghata-stha-yoga-prakaraṇe
prāṇā3yāma-prayogo nāma pañcamo1padeśaḥ !!5! ]]
<6.1/1> gheraṇḍa uvāca:
<6.1/11> sthūlaṃ jyotis tathā sūkṣmaṃ !dhyānasya tri-vidhaṃ viduḥ !
<6.1/2> sthūlaṃ mūrtimayaṃ proktaṃ !jyotis tejomayaṃ tathā !
<6.1/3> sūkṣmaṃ bindumayaṃ brahma !kuṇḍalī para-devatā !!6.1!
<6.2/1> svakīya-hṛdaye dhyāyet !sudhā-sāgaram uttamam !
<6.2/2> tan-madhye ratna-dvīpaṃ tu !su-ratna-vālukāmayam !!6.2!
<6.3/1> catur-dikṣu nīpa-taruṃ !bahu-puṣpa-samanvitam !
<6.3/2> nīpo1pa-vana-saṃkulair !veṣṭitaṃ paritā @ iva !!6.3!
<6.4/1> mālatī-mallikā-jātī-!-kesaraiś campakais tathā !
<6.4/2> pārijātaiḥ sthala-padmair !gandhā-modita-diṅ-mukhaiḥ !!6.4!
<6.5/1> tan-madhye saṃsmared yogī !kalpa-vṛkṣaṃ mano-ramam !
<6.5/2> catuḥ-śākhā-catur-vedaṃ !nitya-puṣpa-phalā1nvitam !!6.5!
<6.6/1> bhramarāḥ kokilās tatra !guñjanti nigadanti ca !
<6.6/2> dhyāyet-tatra sthiro bhūtvā !mahā-māṇikya-maṇḍapam !!6.6!
<6.7/1> tan-madhye tu smared yogī !paryaṅkaṃ su-mano-haram !
<6.7/2> tatre7ṣṭa-devatāṃ dhyāyed !yad-dhyānaṃ guru-bhāṣitam !!6.7!
<6.8/1> yasya devasya yad rūpaṃ !yathā bhūṣaṇa-vāhanam !
<6.8/2> tad rūpaṃ dhyāyate nityaṃ !sthūla-dhyānam idaṃ viduḥ !!6.8!
<6.9/1> sahasrā1ra-mahāpadme !karṇikāyāṃ vicintayet !
<6.9/2> vilagna-sahitaṃ padmaṃ !dvā-daśair dala-saṃyutam !!6.9!
<6.10/1> śubhra-varṇaṃ mahā-tejo !dvā-daśair bīja-bhāṣitam !
<6.10/2> sa-ha-kṣa-ma-va-la-ri-yuṃ !haṃ-sa-śa-ktiṃ yathā-kramam !!6.10!
<6.11/1> tan-madhye karṇikāyāṃ tu !a-ka-thā3di-rekhā-trayam !
<6.11/2> ha-la-kṣa-koṇa-saṃyuktaṃ !praṇavaṃ tatra vartate !!6.11!
<6.12/1> nāda-bindumayaṃ pīṭhaṃ !dhyāyet tatra mano-haram !
<6.12/2> tatro1pari haṃ-sa-yugmaṃ !pādukā tatra vartate !!6.12!
<6.13/1> dhyāyettatra guruṃ devaṃ !vi-bhujaṃ ca tri-locanam !
<6.13/2> śvetā1mbara-dharaṃ devaṃ !śukla-gandhā1nulepanam !!6.13!
<6.14/1> śukla-puṣpamayaṃ mālyaṃ !rakta-śakti-samanvitam !
<6.14/2> evaṃ-vidha-guru-dhyānāt !sthūla-dhyānaṃ prasidhyati !!6.14!
<6.15/1> kathitaṃ sthūla-dhyānaṃ tu !tejo-dhyānaṃ śṛṇuṣva me !
<6.15/2> yad-dhyānena yoga-siddhir !ātma-praty-akṣam eva ca !
<6.15/3> mūlā3dhāre kuṇḍalinī !bhuja-gā3kāra-rūpiṇī !!6.15!
<6.16/1> jīvā3tmā tiṣṭhati tatra !pradīpa-kalikā4kṛtiḥ !
<6.16/2> dhyāyet tejomayaṃ brahma !tejo-dhyānaṃ tad eva hi !!6.16!
<6.17/1> nābhi-mūle sthitaṃ sūrya- !-maṇḍalaṃ vahni-saṃyutam !
<6.17/2> dhyāyet tejo mahad vyāptaṃ !tejo-dhyānaṃ tad eva hi !!6.17!
<6.18/1> bhruvor madhye mano3rdhve ca !yat tejaḥ praṇavā3tmakam !
<6.18/2> dhyāyej jvālā1valī-yuktaṃ !tejo-dhyānaṃ tad eva hi !!6.18!
<6.19/1> tejo-dhyānaṃ śrutaṃ caṇḍa !sūkṣma-dhyānaṃ vadāmy aham !
<6.19/2> bahu-bhāgya-vaśād yasya !kuṇḍalī jāgratī bhavet !!6.19!
<6.20/1> ātmanā saha yogena !netra-randhrād vinirgatā !
<6.20/2> vihared rāja-mārge ca !cañcalatvān na dṛśyate !!6.20!
<6.21/1> śāṃbhavī-mudrayā yogī !dhyāna-yogena sidhyati !
<6.21/2> sūkṣma-dhyānam idaṃ gopyaṃ !devānām api dur-labham !!6.21!
<6.22/1> sthūla-dhyānāc chata-guṇaṃ !tejo-dhyānaṃ pracakṣate !
<6.22/2> tejo-dhyānāl lakṣa-guṇaṃ !sūkṣma-dhyānaṃ parāt-param !!6.22!
<6.23/1> iti te kathitaṃ caṇḍa !dhyāna-yogaṃ su-dur-labham !
<6.23/2> ātmā sā1kṣād bhaved yasmāt !tasmād dhyānaṃ viśiṣyate !!6.23!
<6.24/0> [[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghata-stha-yoge sapta-sādhane
dhyāna-yogo nāma ṣaṣṭho1padeśaḥ !!6! ]]
<7.1/1> gheraṇḍa uvāca:
<7.1/11> samādhiś ca paraṃ tattvaṃ !bahu-bhāgyena labhyate !
<7.1/2> guroḥ kṛpā-prasādena !prāpyate guru-bhaktitaḥ !!7.1!
<7.2/1> vidyā-pratītiḥ sva-guru-pratītir !
<7.2/2> ātma-pratītir manasaḥ prabodhaḥ !
<7.2/3> dine dine yasya bhavet sa yogī !
<7.2/4> su-śobhanā1bhyāsam upaiti sadyaḥ !!7.2!
<7.3/1> ghaṭād bhinnaṃ manaḥ kṛtvā !aikyaṃ kuryāt parā3tmani !
<7.3/2> samādhiṃ taṃ vijānīyān !mukta-saṃjño daśā4dibhiḥ !!7.3!
<7.4/1> ahaṃ brahma na cā7nyo 'smi !brahmai7vā7haṃ na śoka-bhāk !
<7.4/2> sac-cid-ānanda-rūpo 'haṃ !nitya-muktaḥ sva-bhāvavān !!7.4!
<7.5/1> śāṃbhavyā cai7va khe-caryā !bhrāmaryā yoni-mudrayā !
<7.5/2> dhyānaṃ nādaṃ rasā3nandaṃ !laya-siddhiś catur-vidhā !!7.5!
<7.6/1> pañcadhā bhakti-yogena !mano-mūrcchā ca ṣaḍ-vidhā !
<7.6/2> ṣaḍ-vidho 'yaṃ rāja-yogaḥ !praty-ekam avadhārayet !!7.6!
<7.7/1> śāṃbhavīṃ mudrikāṃ kṛtvā !ātma-praty-akṣam ānayet !
<7.7/2> bindu brahmamayaṃ dṛṣṭvā !manas tatra niyojayet !!7.7!
<7.8/1> kha-madhye kuru cā8tmānam !ātma-madhye ca khaṃ kuru !
<7.8/2> ātmānaṃ khamayaṃ dṛṣṭvā !na kiṃ-cid api bādhyate !
<7.8/3> sad-ānandamayo bhūtvā !samādhi-stho bhaven naraḥ !!7.8!
<7.9/1> khe-carī-mudrā-sādhanād !rasanā ūrdhva-gatā yadā !
<7.9/2> tadā samādhi-siddhiḥ syād !dhitvā sādhāraṇa-kriyām !!7.9!
<7.10/1> anilaṃ manda-vegena !bhrāmarī-kumbhakaṃ caret !
<7.10/2> mandaṃ mandaṃ recayed vāyuṃ !bhṛṅga-nādaṃ tato bhavet !!7.10!
<7.11/1> antaḥ-sthaṃ bhramarī-nādaṃ !śrutvā tatra mano nayet !
<7.11/2> samādhir jāyate tatra !ānandaḥ so 'ham ity ataḥ !!7.11!
<7.12/1> yoni-mudrāṃ samāsādya !svayaṃ śaktimayo bhavet !
<7.12/2> su-śṛṅgāra-rasenai7va !viharet paramā3tmani !!7.12!
<7.13/1> ānandamayaḥ saṃbhūtvā !aikyaṃ brahmaṇi saṃbhavet !
<7.13/2> ahaṃ brahmeti cā7-dvaitaṃ !samādhis tena jāyate !!7.13!
<7.14/1> svakīya-hṛdaye dhyāyed !iṣṭa-deva-sva-rūpakam !
<7.14/2> cintayed bhakti-yogena !paramā3hlāda-pūrvakam !!7.14!
<7.15/1> ānandā1śru-pulakena !daśā2-bhāvaḥ prajāyate !
<7.15/2> samādhiḥ saṃbhavet tena !saṃbhavec ca mano1nmanī !!7.15!
<7.16/1> mano-mūrcchāṃ samāsādya !mana ātmani yojayet !
<7.16/2> parā3tmanaḥ samāyogāt !samādhiṃ samavāpnuyāt !!7.16!
<7.17/1> iti te kathitaṃ caṇḍa !samādhir mukti-lakṣaṇam !
<7.17/2> rāja-yogaḥ samādhiḥ syād !ekā3tmany eva sādhanam !
<7.17/3> unmanī saha-jā1vasthā !sarve cai7kā3tma-vācakāḥ !!7.17!
<7.18/1> jale viṣṇuḥ sthale viṣṇur !viṣṇuḥ parvata-mastake !
<7.18/2> jvālā-mālā3kule viṣṇuḥ !sarvaṃ viṣṇumayaṃ jagat !!7.18!
<7.19/1> bhū-carāḥ khe-carāś cā7mī !yāvanto jīva-jantavaḥ !
<7.19/2> vṛkṣa-gulma-latā-vallī- !-tṛṇā3dyā vāri parvatāḥ !
<7.19/3> sarvaṃ brahma vijānīyāt !sarvaṃ paśyati cā8tmani !!7.19!
<7.20/1> ātmā ghata-stha-caitanyam !a-dvaitaṃ śāśvataṃ param !
<7.20/2> ghaṭād bhinnataraṃ jñānaṃ !vīta-rāgaṃ vi-vāsanam !!7.20!
<7.21/1> evaṃ-vidhiḥ samādhiḥ syāt !sarva-saṃkalpa-varjitaḥ !
<7.21/2> sva-dehe putra-dārā3di- !-bāndhaveṣu dhanā3diṣu !
<7.21/3> sarveṣu nir-mamo bhūtvā !samādhiṃ samavāpnuyāt !!7.21!
<7.22/1> layā1-mṛtaṃ paraṃ tattvaṃ !śivo1ktaṃ vi-vidhāni ca !
<7.22/2> teṣāṃ saṃkṣepam ādāya !kathitaṃ mukti-lakṣaṇam !!7.22!
<7.23/1> iti te kathitaś caṇḍa !samādhir dur-labhaḥ paraḥ !
<7.23/2> yaṃ jñātvā na punar-janma !jāyate bhūmi-maṇḍale !!7.23!
<7.24/0> [[iti śrī-gheraṇḍa-saṃhitāyāṃ gheraṇḍa-caṇḍa-saṃvāde ghata-stha-yoga-sādhane yogasya
sapta-sāre samādhi-yogo nāma saptamo1padeśaḥ samāptaḥ !!7! ]]