Garbhasaṃgrahaḥ

Header

This file is an html transformation of sa_garbhasaMgrahaH.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa008_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Garbhasamgraha
Based on the ed. by Rameshchandra Negi: Atishaviracita ekadasha granthah.
Varanasi : Central Institute of High Tibetan Studies (CIHTS) 1992, pp. 79-80

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 8

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

Garbhasaṅgrahaḥ / (Gs)

namo mahākāruṇikāya /

trailokyaduḥkhasindhūnāṃ karmabhyaḥ kṣubdhavīcayaḥ /
kuśalākuśalādibhyaḥ sāsravebhyo viniḥsṛtāḥ // Gs_1 //

rāgadveṣāditastāni jātāni kleśahetutaḥ /
teṣāmudbhavahetuścāpīṣṭāniṣṭādikastathā // Gs_2 //

dvaidhagrahaṇato jātaḥ padārthagrāhakagrahāḥ /
nityavibhvaikatādyāśca samastotpādahetavaḥ // Gs_3 //

bhāgyavān puruṣastasmāt muktikāṃkṣī parātmanoḥ /
pratītyādisuyuktīnām abhyāsairvinivārayet // Gs_4 //

bhāvānāṃ grahaṇaṃ tāvat dharmān bāhyāntarākhilān /
sarvalakṣaṇahīnena cākāśena samaṃ bhajet // Gs_5 //

vastugrahābhibhūtaṃ tu lakṣyīkṛtyākhilaṃ jagat /
duḥkhasāgarasaṃśoṣimahākāruṇyapūrvakam // Gs_6 //

svaparārthabhavaṃ ratnaṃ bodhicittaṃ prabhāvayet /
bodhicaryāmahāvīciṣaṭpāramitādikam // Gs_7 //

dhyānavyutthānayogena pañcamārgaiḥ kramād vrajet /
dvividhāvaraṇaṃ chittvā dvau saṃbhārau prapūrya ca // Gs_8 //

trikāyaphalamāptavyaṃ trikāyāpteśca lakṣaṇam /
nabhovacchūnyatāyāścānābhogakaruṇāmbudāt // Gs_9 //

dvikāyāmṛtadhārābhirātridhātu sadārdrayan /
bodhimaṇḍasubījebhyaḥ puṇyaśasyāni pācayet // Gs_10 //

hṛdayaṃ sarvabuddhānāṃ garbhasaṅgraha ityayam /
kālāntyādalpamāyuṣyaṃ bahurogāścālpabhogitā // Gs_11 //

durhetubahuvighnaiśca ciraṃ sthātumaśaktitaḥ /
padānucchedaśakyatvāt sanmitraṃ hi samāśrayet // Gs_12 //

atyantavīryacittena prapātaṃ smaratā bhṛśam /
saṅgṛhīto 'ñjasā garbho moktuṃ svaṃ ca paraṃ tathā // Gs_13 //

snehainaitatkṛtātpuṇyāt sattvāḥ sarve 'pi durbhagāḥ /
bodhicittamayā bhūtvā garbhaṃ gṛhṇantu cāñjasā // Gs_14 //

garbhasaṅgraho nāma mahācārya-dīpaṅkaraśrījñānaviracitaḥ samāptaḥ //