Garbhasamgraha
Based on the ed. by Rameshchandra Negi: Atishaviracita ekadasha granthah.
Varanasi : Central Institute of High Tibetan Studies (CIHTS) 1992, pp. 79-80


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 8


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Garbhasaṅgrahaḥ / (Gs)

namo mahākāruṇikāya /

trailokyaduḥkhasindhūnāṃ karmabhyaḥ kṣubdhavīcayaḥ /
kuśalākuśalādibhyaḥ sāsravebhyo viniḥsṛtāḥ // Gs_1 //
rāgadveṣāditastāni jātāni kleśahetutaḥ /
teṣāmudbhavahetuścāpīṣṭāniṣṭādikastathā // Gs_2 //
dvaidhagrahaṇato jātaḥ padārthagrāhakagrahāḥ /
nityavibhvaikatādyāśca samastotpādahetavaḥ // Gs_3 //
bhāgyavān puruṣastasmāt muktikāṃkṣī parātmanoḥ /
pratītyādisuyuktīnām abhyāsairvinivārayet // Gs_4 //
bhāvānāṃ grahaṇaṃ tāvat dharmān bāhyāntarākhilān /
sarvalakṣaṇahīnena cākāśena samaṃ bhajet // Gs_5 //
vastugrahābhibhūtaṃ tu lakṣyīkṛtyākhilaṃ jagat /
duḥkhasāgarasaṃśoṣimahākāruṇyapūrvakam // Gs_6 //
svaparārthabhavaṃ ratnaṃ bodhicittaṃ prabhāvayet /
bodhicaryāmahāvīciṣaṭpāramitādikam // Gs_7 //
dhyānavyutthānayogena pañcamārgaiḥ kramād vrajet /
dvividhāvaraṇaṃ chittvā dvau saṃbhārau prapūrya ca // Gs_8 //
trikāyaphalamāptavyaṃ trikāyāpteśca lakṣaṇam /
nabhovacchūnyatāyāścānābhogakaruṇāmbudāt // Gs_9 //
dvikāyāmṛtadhārābhirātridhātu sadārdrayan /
bodhimaṇḍasubījebhyaḥ puṇyaśasyāni pācayet // Gs_10 //
hṛdayaṃ sarvabuddhānāṃ garbhasaṅgraha ityayam /
kālāntyādalpamāyuṣyaṃ bahurogāścālpabhogitā // Gs_11 //
durhetubahuvighnaiśca ciraṃ sthātumaśaktitaḥ /
padānucchedaśakyatvāt sanmitraṃ hi samāśrayet // Gs_12 //
atyantavīryacittena prapātaṃ smaratā bhṛśam /
saṅgṛhīto 'ñjasā garbho moktuṃ svaṃ ca paraṃ tathā // Gs_13 //
snehainaitatkṛtātpuṇyāt sattvāḥ sarve 'pi durbhagāḥ /
bodhicittamayā bhūtvā garbhaṃ gṛhṇantu cāñjasā // Gs_14 //

garbhasaṅgraho nāma mahācārya-dīpaṅkaraśrījñānaviracitaḥ samāptaḥ //