Gaṇḍavyūhasūtra

Header

This file is an html transformation of sa_gaNDavyUhasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu016_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Gandavyuhasutra
Based on the edition by P.L. Vaidya. Gaṇḍavyūhasūtram,
Darbhanga: The Mithila Institute, 1960
(Buddhist Sanskrit Texts No. 5).

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 16

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

PAGINATION OF VAIDYA'S EDITION (added):
(Gv nn)

Revisions:


Text

Gv 1

// Gaṇḍavyūhasūtram //

1 // nidānaparivartaḥ /

// om namaḥ sarvabuddhabodhisattvebhyaḥ //

evaṃ mayā śrutam / ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahāvyūhe kūṭāgāre sārdhaṃ pañcamātrairbodhisattvasahasraiḥ samantabhadramañjuśrībodhisattvapūrvaṃgamaiḥ / yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena / sattvottarajñāninā ca / asaṅgottarajñāninā ca / kusumottarajñāninā ca / sūryottarajñāninā ca / candrottarajñāninā ca / vimalottarajñāninā ca / vajrottarajñāninā ca / virajottarajñāninā ca / vairocanottarajñāninā (Gv 2) ca / bodhisattvena mahāsattvena // jyotirdhvajena ca / merudhvajena ca / ratnadhvajena ca / asaṅgadhvajena ca / kusumadhvajena ca / vimaladhvajena ca / sūryadhvajena ca / ruciradhvajena ca / virajadhvajena ca / vairocanadhvajrena ca bodhisattvena mahāsattvena // ratnatejasā ca / mahātejasā ca / jñānavajratejasā ca / vimalatejasā ca / dharmasūryatejasā ca / puṇyaparvatatejasā ca / jñānāvabhāsatejasā ca / samantaśrītejasā ca / samantaprabhatejasā ca / samantaprabhaśrītejasā ca bodhisattvena mahāsattvena // dhāraṇīgarbheṇa ca / gaganagarbheṇa ca / padmagarbheṇa ca / ratnagarbheṇa ca / sūryagarbheṇa ca / guṇaviśuddhigarbheṇa ca / dharmasamudragarbheṇa ca / vairocanagarbheṇa ca / nābhigarbheṇa ca / padmaśrīgarbheṇa ca bodhisattvena mahāsattvena // sunetreṇa ca / viśuddhanetreṇa ca / vimalanetreṇa ca / asaṅganetreṇa ca / samantadarśananetreṇa ca / suvilokitanetreṇa ca / avalokitanetreṇa ca / utpalanetreṇa ca / vajranetreṇa ca / ratnanetreṇa ca / gagananetreṇa ca / samantanetreṇa ca bodhisattvena mahāsattvena // devamukuṭena ca / dharmadhātupratibhāsamaṇimukuṭena ca / bodhimaṇḍamukuṭena ca / digvairocanamukuṭena ca / sarvabuddhasaṃbhūtagarbhamaṇimukuṭena ca / sarvalokadhātūdgatamukuṭena ca / samantavairocanamukuṭena ca / anabhibhūtamukuṭena ca / sarvatathāgatasiṃhāsanasaṃpratiṣṭhitamaṇimukuṭena ca / samantadharmadhātugaganapratibhāsamukuṭena ca bodhisattvena mahāsattvena // brahmendracuḍena ca / nāgendracūḍena ca / sarvabuddhanirmāṇapratibhāsacūḍena ca / bodhimaṇḍacūḍena ca / sarvapraṇidhānasāgaranirghoṣamaṇirājacūḍena ca / sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca / sarvākāśatalāsaṃbhedavijñaptimaṇiratnavibhūṣitacūḍena ca / sarvatathāgatavikurvitapratibhāsadhvajamaṇirājajālasaṃchāditacūḍena ca / sarvatathāgatadharmacakranirghoṣacūḍena ca / sarvatryadhvanāmacakranirghoṣacūḍena ca bodhisattvena mahāsattvena // mahāprabheṇa ca / vimalaprabheṇa ca / vimalatejaḥprabheṇa ca / ratnaprabheṇa ca / virajaprabheṇa ca / jotiṣprabheṇa ca / dharmaprabheṇa ca / śāntiprabheṇa ca / sūryaprabheṇa ca / vikurvitaprabheṇa ca / devaprabheṇa ca bodhisattvena mahāsattvena // puṇyaketunā ca / jñānaketunā ca / dharmaketunā ca / abhijñāketunā (Gv 3) ca / prabhāketunā / kusumaketunā ca / bodhiketunā ca / brahmaketunā ca / samantāvabhāsaketunā ca / maṇiketunā ca bodhisattvena mahāsattvena // brahmaghoṣeṇa ca / sāgaraghoṣeṇa ca / dharaṇīnirnādaghoṣeṇa ca / lokendraghoṣeṇa ca / śailendrarājasaṃghaṭṭanaghoṣeṇa ca / sarvadharmadhātuspharaṇaghoṣeṇa ca / sarvadharmadhātusāgaranigarjitaghoṣeṇa ca / sarvamāaramaṇḍalapramardanaghoṣeṇa ca / mahākaruṇānayameghanigarjitaghoṣeṇa ca / sarvajagadduḥkhapraśāntyāśvāsanaghoṣeṇa ca bodhisattvena mahāsattvena / dharmodgatena ca / viśeṣodgatena ca / jñānodgatena ca / puṇyasumerūdgatena ca / guṇaprabhāvodgatena ca / yaśodgatena ca / samantāvabhāsodgatena ca / mahāmaitryudgatena ca / jñānasaṃbhārodgatena ca / tathāgatakulagotrodgatena ca bodhisattvena mahāsattvena // prabhāśriyā ca / pravaraśriyā ca / samudgataśriyā ca / vairocanaśriyā ca / dharmaśriyā ca / candraśriyā ca / gaganaśriyā ca / ratnaśriyā ca / ketuśriyā ca / jñānaśriyā ca bodhisattvena mahāsattvena // śailendrarājena ca / dharmendrarājena ca / jagadindrarājena ca / brahmendrarājena ca / gaṇendrarājena ca / devendrarājena ca / śāntendrarājena ca / acalendrarājena ca / ṛṣabhendrarājena ca / pravarendrarājena ca bodhisattvena mahāsattvena // praśāntasvareṇa ca / asaṅgasvareṇa ca / dharaṇīnirghoṣasvareṇa ca / sāgaranigarjitasvareṇa ca / meghanirghoṣasvareṇa ca / dharmāvabhāsasvareṇa ca / gagananirghoṣasvareṇa ca / sarvasattvakuśalamūlanigarjitasvareṇa ca / pūrvapraṇidhānasaṃcodanasvareṇa ca / māramaṇḍalanirghoṣasvareṇa ca bodhisattvena mahāsattvena // ratnabuddhinā ca / jñānabuddhinā ca / gaganabuddhinā ca / asaṅgabuddhinā ca / vimalabuddhinā ca / viśuddhabuddhinā ca / tryadhvāvabhāsabuddhinā ca / viśālabuddhinā ca / samantāvalokabuddhinā ca / dharmadhātunayāvabhāsabuddhinā ca bodhisattvena mahāsattvena // evaṃpramukhaiḥ pañcamātrairbodhisattvasahasraiḥ sarvaiḥ samantabhadrabodhisattvacaryāpraṇidhānābhiniryātairasaṅgagocaraiḥ sarvabuddhakṣetraspharaṇatayā / anantakāyādhiṣṭhānaiḥ sarvatathāgatopasaṃkramaṇatayā / anāvaraṇacakṣurmaṇḍalaviśuddhaiḥ sarvabuddhavikurvitadarśanatayā / vijñaptiṣvapramāṇagataiḥ sarvatathāgatābhisaṃbodhimukhopasaṃkramaṇāpratiprasrabdhatayā / anantālokaiḥ sarvabuddhadharmasamudranayajñānāvabhāsapratilabdhatayā / anantakalpākṣīṇaguṇanirdeśaiḥ pratisaṃvidviśuddhyā / ākāśadhātuparamajñānagocaraviśuddhyanigṛhītairyathāśayajagadrūpakāyasaṃdarśanatayā / vitimirairniḥsattvanirjīvasattvadhātuparijñayā / gaganasamaprajñaiḥ sarvadharmadhāturaśmijālaspharaṇatayā / pañcabhiśca śrāvakamaharddhikaśataiḥ sarvaiḥ satyanayasvabhāvābhisaṃbuddhairbhūtakoṭipratyakṣagatairdharmaprakṛtyavatīrṇairbhavasamudroccalitaistathāgatagaganagocaraiḥ saṃyojanānuśayavāsanāvinivartitairasaṅgālayanilayairgaganaśāntavihāribhirbuddhakāṅkṣāvimativicikitsāsamucchinnaiḥ buddhajñānasamudrādhimuktipathāvatīrṇaiḥ // lokendraiśca pūrvajinakṛtādhikāraiḥ sarvajagaddhitasukhapratipannairanadhīṣṭakalyāṇamitraiḥ (Gv 4) parasattvarakṣāpratipannaiḥ lokaviśeṣavartijñānasukhavatīrṇaiḥ sarvasattvāparityāgacittairbuddhaśāsanagocaraniryātaistathāgataśāsanarakṣāpratipannairbuddhavaṃśasaṃdhāraṇapraṇidhinirjātaistathāgatakulagotrasaṃbhavābhimukhaiḥ sarvajñatājñānābhilāṣibhiḥ //

atha khalu teṣāṃ bodhisattvānāṃ saparivārāṇāṃ teṣāṃ ca śrāvakamaharddhikānāṃ teṣāṃ ca lokendrāṇāṃ saparivārāṇāmetadabhavatna śakyaṃ sadevakenāpi lokena tathāgataviṣayaṃ tathāgatajñānagocaraṃ tathāgatādhiṣṭhānaṃ tathāgatabalaṃ tathāgatavaiśāradyaṃ tathāgatasamādhiṃ tathāgatavihāraṃ tathāgatādhipatyaṃ tathāgatakāyaṃ tathāgatajñānamavagantuṃ vā avagāhituṃ vā adhimoktuṃ vā prajñātuṃ vā vijñātuṃ vā vicārayituṃ vā vibhāvayituṃ vā vibhājituṃ vā prabhāvayituṃ vā parasattvasaṃtāneṣu vā pratiṣṭhāpayitum, anyatra tathāgatādhiṣṭhānena tathāgatavikurvitena tathāgatānubhāvena tathāgatapūrvaprāṇidhānena pūrvabuddhasukṛtakuśalamūlatayā kalyāṇamitraparigraheṇa śraddhānayanajñānapariśuddhyā udārādhimuktyavabhāsapratilambhena bodhisattvādhyāśayapariśuddhyā adhyāśayasarvajñatāpraṇidhānaprasthānena / apyeva nāma bhagavānasmākaṃ yathāśayānāṃ bodhisattvānāṃ sarveṣāṃ ca sattvānāmāśaya vimātratayā adhimuktinānātvatayā pratibodhanānātvatayā vacanasaṃketanānātvaprāptānāṃ nānādhipateyabhūmipratiṣṭhitānāṃ nānendriyaviśuddhānāṃ nānāśayaprayogānāṃ nānācetanāviṣayāṇāṃ nānātathāgataguṇaniśritānāṃ nānādharmanirdeśadigabhimukhānāṃ pūrvasarvajñatāprasthānaṃ ca saṃdarśayet / pūrvabodhisattvapraṇidhānābhinirhāraṃ ca saṃdarśayet / pūrvabodhisattvapāramitāmaṇḍalaviśuddhiṃ ca saṃdarśayet / pūrvabodhisattvabhūmyākramaṇavikurvitaṃ ca saṃdarśayet / pūrvabodhisattvacaryāmaṇḍalābhinirhāraparipūriṃ ca saṃdarśayet / pūrvabodhisattvayānābhinirhāravyūhāvabhāsaṃ ca saṃdarśayet / pūrvabodhisattvamārgavyūhapariśuddhiṃ ca saṃdarśayet / pūrvabodhisattvaniryāṇanayasāgarābhinirhāravyūhānapi saṃdarśayet / pūrvabodhisattvasamudāgamavikurvitasāgaravyūhānapi saṃdarśayet / bodhisattvapūrvayogasamudrānapi saṃdarśayet / abhisaṃbodhimukhavikurvitasāgarānapi saṃdarśayet / tathāgatadharmacakrapravartanavikurvitavṛṣabhitāmapi saṃdarśayet / tathāgatabuddhakṣetrapariśuddhivikurvitasāgarānapi saṃdarśayet / tathāgatasattvadhātuvinayopāyamukhānyapi saṃdarśayet / tathāgatasarvajñatādharmanagarādhipateyatāmapi saṃdarśayet / tathāgatasarvasattvamārgāvabhāsānapi saṃdarśayet / tathāgatasattvabhavanapraveśavikurvitānyapi saṃdarśayet / tathāgatasattvadakṣiṇāpratigrahāṃśca saṃdarśayet / tathāgatasarvasattvapuṇyadakṣiṇādeśanāprātihāryāṇyapi saṃdarśayet / tathāgatasarvasattvacittagatiṣu buddhapratibhāsavijñaptīrapi saṃdarśayet / tathāgatasattvavikurvitaprātihāryāṇyapi saṃdarśayet / tathāgatasarvasattvadeśanānuśāsanīprātihāryāṇyapi saṃdarśayet / tathāgatasarvasattvācintyabuddhasamādhigocaravikurvitānyapi saṃdarśayediti //

atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥparivitarkamājñāya mahākaruṇāśarīraṃ mahākaruṇāmukhaṃ mahākaruṇāpūrvaṃgamaṃ mahākaruṇādharmagaganayānugamaṃ siṃhavijṛmbhitaṃ nāma (Gv 5) samādhiṃ samāpadyate sma jagadvirocanavyūham / samanantarasamāpannasya ca bhagavato mahāvyūhaḥ kūṭāgāro 'nantamadhyavipulaḥ saṃsthito 'bhūt / aparājitavajradharaṇītalavyūhaḥ sarvamaṇiratnarājajālasaṃsthitabhūmitalamanekaratnapuṣpābhikīrṇo mahāmaṇiratnasuvikīrṇo vaiḍūryastambhopaśobhito jagadvirocanamaṇirājasuvibhaktālaṃkāraḥ sarvaratnayamakasaṃghāto jāmbūnadamaṇiratnakūṭopaśobhitaḥ sarvaratnaniryūhatoraṇaharmyagavākṣāsaṃkhyeyavedikāviśuddhavyūhaḥ sarvalokendrasadṛśamaṇiratnavyūho jagatsāgaramaṇiratnavyūhaḥ sarvamaṇiratnasaṃchāditaḥ samucchritacchatradhvajapatākaḥ sarvadvāratoraṇavyūhamukhairdharmadhāturaśmijālapramuktaspharaṇavyūho bahiranabhilāpyaparṣanmaṇḍalabhūmitalavedikāvyūhaḥ samantadiksopānamaṇiratnakūṭaḥ paramasuvibhaktopaśobhitaḥ / sarvaṃ ca jetavanaṃ vipulāyāmavistāraṃ saṃsthitamabhūt / tānyapi ca buddhānubhāvena anabhilāpyabuddhakṣetraparamāṇurajaḥsamānibuddhakṣetrāṇi vipulāyāmavistārāṇi saṃsthitānyabhūvan / sarvaratnavicitravyūhāni anabhilāpyaratnacitrasaṃsthitabhūmitalāni asaṃkhyeyamaṇiratnaprākāraparikṣiptāni vividharatnatālapaṅktivyūhāni saṃsthitānyabhūvan / teṣu ca aparimāṇagandhodakanadyo 'nantāvartagandhodakaparipūrṇāḥ sarvaratnapuṣpaughakaluṣāḥ pradakṣiṇavāhinyaḥ sarvabuddhanirghoṣanigarjitavyūhāḥ samavatiṣṭhante sma / acintyāśca ratnapuṇḍarīkapaṅktayaḥ sarvaratnodgatapraphullapadmavyūhopaśobhitatalāśca ratnavṛkṣāḥ, acintyāśca vicitraratnakūṭāgārapaṅktayaḥ sarvamaṇiratnajālasaṃchannā asaṃkhyeyamaṇiratnaraśmijālāvabhāsavyūhā asaṃkhyeyamaṇiratnavimānasarvamaṇiratnavyūhāḥ sarvagandhakośapramuktāḥ sarvadhūpapaṭalavyūhāḥ saṃsthitā abhūvan / aparimāṇāśca ratnadhvajāḥ, evam vastradhvajāḥ patākādhvajā ratnapaṭṭadhvajāḥ puṣpadhvajā ābharaṇadhvajā mālyadhvajāḥ sarvaratnakiṅkiṇījāladhvajā maṇirājacchatradhvajāḥ samantāvabhāsaspharaṇamaṇiratnadhvajāḥ sarvatathāgatanāmacakranirghoṣamaṇiratnarājadhvajāḥ siṃhakāntamaṇiratnarājadhvajāḥ sarvatathāgatapūrvayoganigarjanamaṇiratnarājadhvajāḥ sarvadharmadhātupratibhāsadhvajā maṇiratnarājadhvajavyūhāḥ sarvadhvajālaṃkārasamantadiksuvibhaktavyūhāḥ saṃtiṣṭhante sma / sarvāvacca jetavanamacintyadivyavimānameghagaganatalālaṃkāraṃ saṃsthitamabhūt / asaṃkhyeyasarvagandhavṛkṣameghasaṃchannālaṃkāram, anabhilāpyasarvavyūhasumerusaṃchannālaṃkāram, anabhilāpyavādyatūryameghasarvatathāgatastutisaṃgītimadhuranirghoṣālaṃkāram, anabhilāpyaratnapadmameghasaṃchannālaṃkāram, anabhilāpyaratnasiṃhāsanadivyamaṇiratnavastraprajñaptabodhisattvaniṣaṇṇatathāgatastutimeghamadhuranirghoṣālaṃkāram, anabhilāpyadevendrabimbasadṛśābhimukhamaṇivigrahameghālaṃkāram, anabhilāpyaśvetamuktijālameghālaṃkāram, anabhilāpyalohitamuktākūṭāgārameghasaṃchannālaṃkāram, anabhilāpyavajrasāramuktāmeghapravarṣaṇālaṃkāraṃ saṃsthitamabhūt / tatkasya hetoḥ? tathā hi tadacintyaṃ tathāgatakuśalamūlam, acintyastathāgataśukladharmopacayaḥ, acintyaṃ tathāgatabuddhavṛṣabhitādhiṣṭhānam, acintyaṃ tathāgatasarvalokadhātvekakāyaspharaṇavikurvitam, acintyaṃ sarvatathāgataikakāyapraveśasarvabuddhakṣetravyūhasamavasaraṇādhiṣṭhānasaṃdarśanam acintyaṃ tathāgatānāmekaparamāaṇurajasi sarvadharmadhātupratibhāsavijñaptisaṃdarśanam, acintyaṃ tathāgatānāmekaromakūpe (Gv 6) pūrvāntakoṭīgatasarvatathāgataparaṃparāsaṃdarśan, acintyaṃ tathāgatāmekaraśmimukhasarvalokadhātuparamāṇurajaḥprasarāvabhāsanam, acintyaṃ tathāgatānāmekaromamukhasarvalokadhātuparamāṇurajaḥsamaṃ nirmitameghasarvabuddhakṣetraspharaṇam, acintyaṃ tathāgatānāmekaromamukhasarvalokadhātusaṃvartavivartakalpasaṃdarśanaṃ ca / yathā ca jetavanamevaṃrūpayā buddhakṣetrapariśuddhyā pariśuddhaṃ saṃsthitam, evaṃ daśasu dikṣu dharmadhātuparamākāśadhātuparyavasānāḥ sarvalokadhātavaḥ pariśuddhāḥ saṃsthitā alaṃkṛtāḥ pratimaṇḍitāḥ tathāgatakāyaparisphuṭā jetavanasamavasaraṇā bodhisattvaparipūrṇāḥ tathāgataparṣanmaṇḍalasamudrasuvyavasthitāḥ sarvavyūhameghabhipravarṣaṇāḥ, sarvaratnaprabhāvabhāsitāḥ sarvamaṇiratnameghapravarṣitālaṃkārāḥ, sarvakṣetravyūhameghasaṃchannālaṃkārāḥ, sarvadivyātmabhāvameghapravarṣitālaṃkārāḥ sarvapuṣpameghapravarṣitālaṃkārāḥ, supuṣpitakośaspharaṇālaṃkārāḥ, sarvavastrameghanānāraṅgaruciracīvaravarṣapramuktakośāḥ, sarvamālyadāmahāravyūhameghācchannadhārābhipravarṣaṇālaṃkārāḥ sarvadiksamutthitanānāgandhadhūpameghapaṭalasarvajagaccharīrasadṛśasaṃsthānapravarṣāṇālaṃkārāḥ sarvaratnakusumajālameghācchannaratnajālasūkṣmacūrṇapravarṣaṇālaṃkārāḥ sarvaratnadhvajapatākāmeghadivyakanyāpāṇiparigṛhītagaganatalāvartanaparivartanālaṃkārāḥ sarvaratnapadmavicitraratnapatramaṇḍalordhvadaṇḍādhaḥkesaranibaddhatūryasaṃghaṭṭitamadhuranirghoṣālaṃkārāḥ sarvaratnabimbajālasiṃhapañjaranānāratnacitrahāramālyālaṃkārāḥ saṃsthitāḥ saṃdṛśyante sma //

samanantarasamāpannasya bhagavata evaṃ siṃhavijṛmbhitaṃ tathāgatasamādhim, atha tāvadeva pūrvasyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa kanakameghapradīpadhvajāyā lokadhātorvairocanaśrītejorājasya tathāgatasya buddhakṣetrādvairocanapraṇidhānanābhiraśmiprabho nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrānto nānāvyūhameghairgaganatalamalaṃkurvan / yaduta divyapuṣpameghavarṣamabhipravarṣan, divyagandhameghavarṣaṃ pramuñcan, divyaratnapadmameghavarṣamabhiprakiran, divyamālyameghavarṣamavarsṛjan, divyaratnameghavarṣamabhipravarṣan, divyābharaṇameghavarṣamabhipravarṣan, divyaratnacchatrameghānabhinirharan, vicitranānāraṅgasūkṣmadivyavastrameghavarṣamabhipravarṣan, divyaratnadhvajapatākāmeghān gaganatale 'dhitiṣṭhan, ruciraiḥ sarvaratnameghavyūhairgaganatalaṃ spharan, yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya pūrvāṃ diśamupaniśritya samantavyūhamaṇiratnajālasaṃchannāni kūṭāgārāṇi dikprabhāsamaṇirājapadmagarbhāṇi ca siṃhāsanānyabhinirmāya nyaṣidatparyaṅkamābhujya cintārājamaṇiratnajālālaṃkārasaṃchannāni bodhisattvaśarīrāṇyadhiṣṭhāya //

dakṣiṇāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa vajrasāgaragarbhāyā lokadhātoḥ samantāvabhāsaśrīgarbharājasya tathāgatasya buddhakṣetrād duryodhanavīryavegarājo nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaiḥ tena ca bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ (Gv 7) sarvagandhadāmajālāvanaddhān sarvalokasamudrānadhitiṣṭhan, sarvaratnahāradāmajālāvanaddhān sarvabuddhakṣetraprasarānadhitiṣṭhan, sarvapuṣpadāmahārajālāvanaddhān sarvabuddhakṣetravaṃśānadhitiṣṭhan, sarvamālyadāmahārajālāvanaddhān sarvabuddhakṣetraparivartānadhitiṣṭhan, sarvavajrahārādhastalapratiṣṭhānasaṃgṛhītāni sarvabuddhakṣetraparṣanmaṇḍalānyadhitiṣṭhan, sarvamaṇiratnajālāvanaddhān sarvabuddhakṣetranayānadhitiṣṭhan, sarvavastradāmasamantaparigrahaparigṛhītān sarvalokadhātūnadhitiṣṭhan sarvaratnabimbahāradāmakalāpajālāvanaddhāni sarvabuddhakṣetrāṇyabhinirharan, śrīraśmimaṇiratnahāradāmajālāvanaddhāni sarvakṣetrāṇyadhitiṣṭhan, sarvavyūharaśmyavabhāsavairocanamaṇirājadāmajālāvanaddhāni sarvabuddhakṣetrāṇyadhitiṣṭhan, siṃhakāntamaṇiratnahāradāmajālapratiṣṭhānasaṃgṛhītān sarvalokadhātūnadhitiṣṭhan yena bhagavāstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya dakṣiṇāṃ diśamupaniśritya jagadvirocanamaṇikūṭāgārāṇi samantadigvirocanamaṇiratnapadmagarbhāṇi ca siṃhāsanānyabhinirmāya nyaṣīdat paryaṅkamābhujya sarvaratnakusumajālālaṃkārasaṃchannāni bodhisattvaśarīrāṇyadhiṣṭhāya //

paścimāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa maṇisumerūvirocanadhvajapradīpāyā lokadhātordharmadhātujñānapradīpasya tathāgatasya buddhakṣetrātsamantaśrīsamudgatarājo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalāduccalitvā yena sahālokadhātustenopasaṃkrānto 'nabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāvarṇagandhadhvajasumerumeghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairvividhagandhakusumameghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairanekavarṇagandhasumerudhūpameghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairvicitravarṇagandhameghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvapariṣkārasadṛśavarṇaiḥ romatejaḥsaṃbhavamaṇirājasumerumeghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāprabhāmaṇḍalavyūhajyotirdhvajamaṇiratnasumerumeghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāvarṇavajragarbhamaṇirājanānāvyūhaviṣayasumerumeghaiḥ sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvalokadhātupratibhāsaviṣayairjāmbūnadamaṇiratnasumerumeghai sarvadharmadhātuṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvaparvatadharmadhātupratibhāsamaṇirājasumerumeghaiḥ saṃchannaṃ gaganatalamadhitiṣṭhan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatalakṣaṇapratibhāsamaṇirājasumerumeghaiḥ sarvadharmadhātuviṣayaṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatapūrvayogapratibhāsasaṃdarśanabodhisattvacaryānirghoṣasvaramaṇirājasumerumeghaiḥ sarvadharmadhātugaganaṃ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatabodhimaṇḍapratibhāsamaṇirājasumerumeghairdaśa diśaḥ spharan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya paścimāṃ diśamupaniśritya (Gv 8) sarvagandharājaśarīramuktājālasaṃchāditān kūṭāgārān devendrapratibhāsadhvajamaṇiratnapadmagarbhāṇi ca siṃhāsanānyabhinirmāya nyaṣīdat paryaṅkamābhujya suvarṇamaṇirājasaṃchāditāni cintārājamakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya //

uttarāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa ratnavastrāvabhāsadhvajāyāṃ lokadhātau dharmadhātugaganaśrīvairocanasya tathāgatasya buddhakṣetrādasaṅgaśrīrājo nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ / sarvaratnapaṭṭameghālaṃkāram gaganatalamadhitiṣṭhan, pītavarṇapītanirbhāsaratnavastrameghālaṃkāraṃ gaganatalamadhitiṣṭhan, nānāgandhaparivāsitamaṇivastrameghapravarṣitālaṃkāraṃ gananatalamadhitiṣṭhan, ādityadhvajamaṇirājavastrameghālaṃkāraṃ gaganatalamadhitiṣṭhan, kanakaśrījvalanamaṇiratnavastrameghālaṃkāraṃ gaganatalamadhitiṣṭhan, ratnajvalanamaṇirājavastrameghālaṃkāraṃ gaganatalamadhitiṣṭhan, sarvajyotiḥpratibimbavicitramaṇivastrameghālaṃkāraṃ gaganatalamadhitiṣṭhan, pāṇḍukambalaśilāvabhāsamaṇiratnavastrameghadaśadikparisphuṭaṃ gaganatalamadhitiṣṭhan, vairocanaśrījvalanāvabhāsamaṇirājavastrameghadaśadikparisphuṭaṃ gaganatalamadhitiṣṭhan, avabhāsottaptavaddikkulavairocanamaṇirājavastrameghadaśadikparisphuṭaṃ gaganatalamadhitiṣṭhan, sāgaravyūhamaṇirājavastrameghasaṃchannaṃ gaganatalamadhitiṣṭhan yen bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya uttarāṃ diśamupaniśritya sāgarasaṃbhavamaṇirājakūṭāgāravaiḍūryapadmagarbhasiṃhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya siṃhakrāntamaṇirājajālasaṃchāditāni jyotirdhvajamaṇicūḍāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya //

uttarapūrvasyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa sarvamahāpṛthivīrājamaṇiraśmijālapramuktāyā lokadhātoranilambhacakṣuṣastathāgatasya buddhakṣetrāddharmadhātusunirmitapraṇidhicandro nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ / ratnakūṭāgāre meghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, gandhakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, dhūpakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, candanakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, kusumakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, maṇikūṭāgāramedhasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, vajrakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, kanakakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, vastrakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan, padmakūṭāgārameghasaṃchannān sarvalokadhātuprasarānadhitiṣṭhan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya uttarapūrvāṃ diśamupaniśritya sarvaratnadharmadhātvabhimukhadvāraśikharamahāmaṇiratnakūṭāgārān (Gv 9) atulyagandharājamaṇipadmagarbhasiṃhāsanāni ca abhinirmāya nyasīdat paryaṅkamābhujya kusumarājajālasaṃchāditāni vicitrakośajālamaṇimakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya //

pūrvadakṣiṇāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa gandhameghavyūhadhvajāyā lokadhātornāgeśvararājasya tathāgatasya buddhakṣetrāddharmārciṣmattejorājo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalanayasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ / kanakavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, anantavarṇaratnaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, tathāgatorṇavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, vicitraratnavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, padmagarbhaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, ratnadrumaśākhāmaṇḍalamaṇirājavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, tathāgatoṣṇīṣavarṇaprabhāmaṇḍalameghaiḥ sarvaṃ gaganatalaṃ saṃchādayan, jāmbūnadakanakavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṃ saṃchādayan, ādityavarṇaprabhāmaṇḍalameghaiḥ sarvaṃ gaganatalaṃ saṃchādayan, candrajyotiścakramaṇḍalavarṇameghaiḥ sarvagaganatalaṃ saṃchādayan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya purvadakṣiṇāṃ diśamupaniśritya virajovairocanamaṇiśrīkusumakūṭāgāran siṃhavajramaṇipadmagarbhasiṃhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya ratnārcijvalanamaṇirājasaṃchāditāni bodhisattvaśarīrāṇyadhiṣṭhāya //

dakṣiṇapaścimāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa maṇisūryapratibhāsagarbhāyā lokadhātordharmacandrasamantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ / sarvaromavivarebhya ākāśadhātuvipulān kusumārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān sarvavādyārcimeghān pramuñcan, sarvaromavivarebhya akāśadhātuvipulān maṇiratnārcimeghān pramuñcan, sarvaromakūpebhya ākāśadhātuvipulān nānāgandhadhūpadhūpitaratnavastrārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān nāgavikurvitavidyudarcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān vairocanamaṇiratnārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān suvarṇajvalanaratnārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān śrīgarbhamaṇirājajvalanārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulāṃstathāgatasmṛtisamudrasadṛśatryadhvatalāvabhāsanayanaratnārcimeghān pramuñcan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya dakṣiṇapaścimāṃ diśamupaniśritya samantadigabhimukharaśmijālabindusaddharmadhātuprabhāsamahāmaṇiratnakūṭāgārān (Gv 10) gandhapradīpārcimaṇipadmagarbhasiṃhāsanāni ca abhinirmāya vyaṣīdat paryaṅkamābhujya vimalagarbhamaṇirājajālasaṃchāditāni sarvasattvaprasthānanirghoṣamaṇirājamakuṭāvabaddhani bodhisattvaśarīrāṇyadhiṣṭhāya //

paścimottarāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa vairocanaśrīpraṇidhigarbhāyā lokadhātoḥ samantavairocanaśrīmerurājasya tathāgatasya buddhakṣetrādvairocanapraṇidhijñānaketurnām bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ / sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptāṃstathāgatakāyapratibimbameghān niścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabodhisattvakāyapratibimbameghān niścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptatathāgataparṣanmaṇḍalakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabuddhanirmāṇacakrapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptatathāgatapūrvayogapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptaśrāvakapratyekabuddhakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrat sarvatryadhvaprāptatathāgatakāyabodhimaṇḍavṛkṣarūpapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabuddhavikurvitapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptalokendrakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptapariśuddhabuddhakṣetrameghānniścārayan, kṣaṇe kṣaṇe sarvamākāśadhātuṃ spharan yen bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya paścimottarāṃ diśamupaniśritya samantadigvairocanamaṇirājagarbhakūṭāgārān jagadvirocanamaṇipadmagarbhasiṃhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya ajitaprabhamuktājālasaṃchānnāni samantāvabhāsaprabhāmaṇimakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya //

adhodiśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātorasaṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt sarvāvaraṇavikiraṇajñānavikrāmī nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrādabhyudgamya yena sahālokadhātustenopasaṃkrāntaḥ / sarvaromavivarebhyaḥ sarvajaganmantrasāgarasvaraniruktinirhāranirghoṣānniścārayan, sarvatryadhvabodhisattvaprasūtinayasāgarameghanirghoṣānnigarjan, sarvabodhisattvapraṇidhānābhinirhāranayasāgaranirghoṣān pramuñcan, sarvabodhisattvapāramitāpariśuddhiparipurinayasāgarameghanirghoṣān (Gv 11) pramuñcan, sarvabodhisattvacaryāmaṇḍalasarvakṣetraspharaṇanayasāgaranirghoṣān pramuñcan, sarvabodhisattvasamudāgamavikurvitanayasāgaranirghoṣān pramuñcan, sarvatathāgatabodhimaṇḍopasaṃkramaṇamārakalivikiraṇabodhivibudhyanayavikurvaṇanirghoṣasāgarān pramuñcan, sarvatathāgatadharmacakrapravartanasūtrāntanayanāmasāgaranirghoṣameghānnigarjan, sarvajagadvinayakālacakravinayadharmanayopāyanirghoṣān pramuñcan, sarvajñānādhigamayathāpraṇidhikuśalamūlaviśeṣakālopāyadharmanayasāgaranirghoṣān pramuñcan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya adhodiśamupaniśritya sarvatathāgatavimānapratibhāsagarbhasarvaratnavicitrakośakūṭāgārān sarvaratnaviddhapadmasaṃdhāritagarbhasiṃhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya sarvabodhimaṇḍapratibhāsadhvajamaṇimakuṭacūḍāvabaddhāni sarvakṣetrāvabhāsamaṇirājajālasaṃchāditāni bodhisattvaśarīrāṇyadhiṣṭhāya //

urdhvāyāṃ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa akṣayabuddhavaṃśanirdeśāyā lokadhātoḥ samantajñānamaṇḍalapratibhāsanirghoṣasya tathāgatasya buddhakṣetrāddharmadhātupraṇidhitalanirbhedo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṃkrāntaḥ / sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvakāyāt sarvāṅgapratyaṅgebhyaḥ sarvavacanapathebhyaḥ sarvacīvaraparivārebhyaḥ sarvabodhisattvaparivārasya ātmano bhagavataśca vairocanasya pūrvāntakoṭīgatānāṃ ca atītānāgatānāṃ sarvatathāgatānāmaparāntakoṭīgatānāṃ ca anāgatānāṃ vyākṛtāvyākṛtānāṃ sarvatathāgatānāṃ pratyutpannānāṃ ca daśasu dikṣu sarvakṣetraprasarapratiṣṭhitānāṃ sarvadānapāramitāpratisaṃyuktān pūrvayogasamudrān sarvapratigrāhakadeyavastrapratibimbāni ca lakṣaṇānuvyañjanaromamukhasarvaśarīrāṅgapratyaṅgavacanapathasarvaśarīraparivāreṣu pratibhāsaprāptāni vijñāpayan, sarvaśīlapāramitāpratisaṃyuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvakṣāntipāramitāsaṃprayuktānāṃ ca aṅgapratyaṅgacchedena nidarśanasaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvabodhisattvavīryavegavikramasaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvatathāgatadhyānasāgaraparyeṣṭiniṣpattisaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvatathāgatadharmacakragatipariniṣpattidharmaparyeṣṭisaṃprayuktānapi sarvāstiparityāgamahāvyavasāyaśarīramukhabimbavijñāpanān pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvatathāgatadarśanaprītisarvabodhisattvamārgasarvajagadabhirocanasaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvabodhisattvapraṇidhānasāgarābhinirhāramukhapariśuddhivyūhasaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, sarvabodhisattvabalapāramitāniṣpattivikramaviśuddhisaṃprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṃdarśayan, vipulavipulaṃ dharmadhātuṃ sarvavikurvitameghaiḥ spharitvā sarvabodhisattvajñānamaṇḍalasaṃprayuktānapi pūrvayogasamudrān (Gv 12) pratibhāsaprāptān saṃdarśayan yena bhagavāṃstenopasaṃkramya sārdhaṃ parivāreṇa bhagavantaṃ namaskṛtya ūrdhvāṃ diśamupaniśritya sarvavajrendravicitravyūhakūṭāgāran vajrendradhārāsamantabhadrabodhisattvanīlapadmagarbhasiṃhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya sarvaratnajvalanamaṇirājajālasaṃchannāni tryadhvatathāgatanāmanirghoṣamaṇirājahārapralambacūḍāmaṇiratnamakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya //

sarve ca te bodhisattvāḥ saparivārāḥ samantabhadrabodhisattvacaryāpraṇidhānaniryātāḥ sarvatathāgatapādamūlamukhoddarśanāya pariśuddhajñānacakṣuṣaḥ sarvatathāgatadharmacakrasūtrāntanayanirghoṣasamudrasuśrotrasamavasaraṇāḥ sarvabodhisattvavaśitāpratilambhaparamapāramiprāptāḥ sarvatathāgatopasaṃkramaṇakṣaṇakṣaṇasaṃdarśanavikurvitaniryātāḥ sarvalokadhātvekakāyaspharaṇaviṣayāḥ sarvatathāgataparṣanmaṇḍalābhyudgatavirocanakāyāḥ ekaparamāṇurajasi sarvalokadhātvekalokadhātupratibhāsasamavasaraṇasaṃdarśanaviṣayāḥ sarvajagatparipācanavinayakālāgamanapravaṇāḥ sarvatathāgatadharmacakramedhasarvaromamukhanigarjanaviṣayāḥ māyopamasarvasattvadhātuparijñāpratilabdhāḥ pratibhāsopamasarvatathāgatāvatīrṇāḥ svapnopamasarvabhavagatyupapattijñānaniryātāḥ pratibimbopamasarvakarmavipākajñānaviśuddhāḥ marīcyupamasarvābhinirvṛttijñānābhijñāḥ nirmitopamasarvalokadhātuprasarāvatīrṇāḥ daśatathāgatabalajñānāvabhāsapratilabdhāḥ vaiśāradyarṣabhasiṃhanādaparākramāḥ akṣayapratisaṃvitsamudrāvatīrṇāḥ sarvajaganmantrasāgaradharmaniruktijñānapratilabdhāḥ asaṅgadharmadhātugaganajñānagocarāḥ sarvadharmānāvaraṇajñānapratilabdhāḥ sarvabodhisattvābhijñājñānamaṇḍalaviśuddhāḥ sarvamāramaṇḍalavikṣobhaṇavīryāḥ sarvatryadhvajñānabalapratiṣṭhānāḥ anāvaraṇasarvajñānapratilabdhāḥ anālayagaganagocarāḥ anāyūhasarvajñatābhūmigaganavīryāḥ sarvabhavānilambhajñānagocarāḥ sarvadharmadhātunayasāgarajñānaprasaritāḥ sarvalokadhātvasaṃbhedajñānamukhapraviṣṭāḥ sarvalokadhātvanyonyasamavasaraṇavikurvitaniryātāḥ sarvalokadhātu kulopapatyupapannakāyasaṃdarśakāḥ sarvalokadhātusūkṣmodāravipulasaṃkṣiptanānāsaṃsthānapratividdhāḥ sūkṣmārambaṇaviopulakṣetrasamavasaraṇajñānādhigatāḥ vipulālambanasūkṣmajñānānugatāḥ sarvabuddhaikacittakṣaṇavihārapratilabdhāḥ sarvatathāgatajñānaśarīrāḥ sarvadiksāgarāsaṃmohajñānapratilabdhāsarvadiksamudraikacittakṣaṇavikurvitaspharaṇāḥ / evaṃrūpāpramāṇasamanvāgatairbodhisattvaiḥ sarvaṃ jetavanaṃ paripūrṇamabhūt yadut tathāgatānāmadhiṣṭhānena //

na ca te mahāśrāvakāḥ śāriputramaudgalyāyanamahākāśyaparevatasubhūtyaniruddhanandikakapphiṇakātyāyanapūrṇamaitrāyaṇīputrapramukhā jetavane tathāgatavikurvitamadrākṣuḥ / na ca tān buddhavyūhān buddhavṛṣabhitāṃ buddhavikrīḍitaṃ buddhaprātihāryaṃ buddhādhipateyatāṃ buddhacaritavikurvitaṃ buddhaprabhāvaṃ buddhādhiṣṭhānaṃ buddhakṣetrapariśuddhimadrākṣuḥ / nāpi tamacintyaṃ bodhisattvaviṣayaṃ bodhisattvasamāgamaṃ bodhisattvasamavasaraṇaṃ bodhisattvasaṃnipātaṃ bodhisattvopasaṃkramaṇaṃ bodhisattvavikurvitaṃ (Gv 13) bodhisattvaprātihāryaṃ bodhisattvaparṣanmaṇḍalaṃ bodhisattvadigavasthānaṃ bodhisattvasiṃhāsanavyūhaṃ bodhisattvabhavanaṃ bodhisattvavihāraṃ bodhisattvasamādhivikrīḍitaṃ bodhisattvavyavalokita bodhisattvavijṛmbhitaṃ bodhisattvavikramaṃ bodhisattvatathāgatapūjāṃ bodhisattvavyākaraṇaṃ bodhisattvavipākaṃ bodhisattvaparākramaṃ bodhisattvadharmakāyapariśuddhiṃ bodhisattvajñānakāyaparipūriṃ bodhisattvapraṇidhikāyavijñaptiṃ bodhisattvarūpakāyapariniṣpattiṃ bodhisattvalakṣaṇasaṃpatpariśuddhiṃ bodhisattvānantabalaprabhāmaṇḍalavyūhaṃ bodhisattvaraśmijālapramuñcanaṃ bodhisattvanirmitameghāvasṛjanaṃ bodhisattvadigjālaspharaṇaṃ bodhisattvacaryāmaṇḍalavikurvitamadrākṣuḥ / tatkasya hetoḥ? kuśalamūlāsabhāgatayā / na hi taiḥ sarvabuddhavikurvitadarśanasaṃvartanīyāni kuśalamūlānyupacitāni / na ca teṣāṃ pūrvaṃ daśadiglokadhātuparyāpannāḥ sarvabuddhakṣetraguṇavyūhapariśuddhayaḥ saṃvarṇitāḥ / na ca teṣāṃ buddhairbhagavadbhirnānābuddhavikurvitāni saṃvarṇitāni / na ca taiḥ pūrvaṃ saṃsāre saṃsaradbhiranuttarāyāṃ saṃyaksaṃbodhau sattvāḥ pāramitāsu samādāpitāḥ / na ca tairbodhicittotpādaḥ parasaṃtāneṣu pratiṣṭhāpitaḥ / na ca te tathāgatavaṃśasyānupacchedāya pratipannāḥ / na ca sarvasattvasaṃgrahāya prayuktāḥ / na ca tairbodhisattvāḥ pāramitāsu samādāpitāḥ / na ca taiḥ pūrvaṃ saṃsāre saṃsaradbhiḥ sarvajagadviśeṣavatījñānabhūmiradhyālambitā / na ca taiḥ sarvajñatāsaṃvartanīyaṃ kuśalamūlamupacitam / na ca taistathāgatalokottarakuśalamūlapariniṣpannāḥ sarvabuddhakṣetrapariśuddhivikurvitābhijñā jñātāḥ / na ca bodhisattvacakṣuṣpathavijñaptirasādhāraṇalokottarabodhyālambanakuśalamūlamahābodhisattvapraṇidhānasaṃbhavājñātāḥ / na ca tathāgatādhiṣṭhānaniryātamāyāgatadharmatā nirvṛttāḥ / svapnopamabodhisattvanānāsaṃjñāgrahādhiṣṭhānā mahābodhisattvaprītivegavivardhanāḥ samantabhadrabodhisattvajñānacakṣuṣpathavijñaptayo 'sādhāraṇāḥ sarvaśrāvakapratyekabuddhairjñātāḥ / tena te mahāśrāvakāḥ agrayugabhadrayugapramukhāstaṃ tathāgatavikurvitaṃ na paśyanti, na śṛṇvanti, na jānanti, na budhyanti, nāvataranti, nādhimucyante nādhigacchanti, na samanvāharanti, na vilokayanti, na nirīkṣante, na nidhyāyanti, nopnidhyāyanti / tatkasya hetoḥ? buddhajñānagocaro 'sau, na śrāvakagocaraḥ / tena te mahāśrāvakāstatraiva jetavane sthitāstāni buddhavikurvitāni na paśyanti / na hi teṣāṃ tadbhāgāya kuśalamūlamasti, na ca teṣāṃ tajjñānacakṣurviśuddham, yena tāni buddhavikurvitāni paśyeyuḥ / na ca samādhiḥ saṃvidyate, yena parīttālambane vipulavikurvitādhiṣṭhānānyavatareyuḥ / nāṣṭau vimokṣāḥ saṃvidyate, na sā ṛddhiḥ, na sā vṛṣabhitā, na tadbalam, na tadādhipateyam, na tatsthānam, na saṃjñā, na cakṣurvikramaḥ saṃvidyate, yena tatsaṃjānīyurvā paśyeyurvā avatareyurvā adhigaccheyurvā sphareyurvā vyavalokayeyurvā anubhaveyurvā ākrameyurvā pareṣāṃ prabhāvayeyurvā deśayeyurvā sūcayeyurvā saṃvarṇayeyurvā saṃdarśayeyurvā upanāmayeyurvā upasaṃhareyurvā, tatra vā sattvāni samādāpayeyuḥ, niryojayeyuḥ pratiṣṭhāpayeyuḥ, tasyāṃ buddhavikurvitadharmatāyāṃ (Gv 14) sattvānniyojayeyuḥ / tatteṣāṃ jñānaṃ na saṃvidyate / tatkasya hetoḥ? tathā hi te śrāvakayānena niryātāḥ, śrāvakamārgeṇa samudāgatāḥ, śrāvakacaryāmaṇḍalaparipūrṇāḥ śravākaphalapratiṣṭhitāḥ, satyāvabhāsajñānaniśritāḥ bhūtakoṭīpratiṣṭhitāḥ / atyantaśāntaniṣṭhāṃ gatāḥ mahākarūṇāvirahitacetasaḥ sarvalokanirapekṣaḥ ātmakāryapariprāptāḥ / te tatraiva jetavane saṃnipatitāḥ saṃniṣaṇṇāḥ / bhagavataḥ purato vāmadakṣiṇapṛṣṭhato bhagavato 'bhimukhaṃ saṃniṣaṇṇaḥ / na ca tāni jetavane buddhavikurvitānyadrākṣuḥ / tatkasya hetoḥ? na hi śakyamasamārjitasarvajñatājñānairasamudānītasarvajñatājñānaiḥ asaṃprasthitasarvajñatājñānaiḥ apraṇihitasarvajñatājñānaiḥ anabhinirhṛtasarvajñatājñānaiḥ aparibhāvitasarvajñatājñānaiḥ apariśodhitasarvajñatājñānaiḥ tattathāgatasamādhivikurvitamavatartuṃ vā pratipattuṃ vā draṣṭumadhigantuṃ vā / tatkasya hetoḥ? abhijātabodhisattvacakṣuṣpathavijñeyaṃ hi tat, na śrāvakacakṣuṣpathavijñeyam / tena te mahāśrāvakāstatraiva jetavane sthitāstāni tathāgatavikurvitāni buddhādhiṣṭhānāni buddhakṣetrapariśuddhiṃ bodhisattvasaṃnipātaṃ na paśyanti //

tadyathāpi nāma gaṅgāyā mahānadyā ubhayatastīre bahūni pretaśatasahasrāṇi samāgatāni kṣutpipāsāprapīḍitāni nagnāni nirvasanāni vidagdhagātracchavivarṇāni vātātapapariśuṣkāṇi kākasaṃghopadrutāni vṛkaśṛgālairvitrāsyamānāni tāṃ gaṅgāṃ mahānadīṃ na paśyanti / kecitpunaḥ śuṣkāṃ paśyanti nirudakāṃ bhasmaparipūrṇām, āvaraṇīyakarmāvṛtatvāt / evameva te sthavirā mahāśrāvakāstatraiva jetavane sthitāḥ tāni tathāgatavikurvitāni na paśyanti, nāvataranti, sarvajñatāvipakṣikāvidyāpaṭalanetraparyavanaddhatvāt, sarvajñatābhūmikuśalamūlāparigṛhītatvāt //

tadyathāpi nāma puruṣo mahatyahni vartamāne mahato janakāyasya madhye styānamiddhamavakrāmet / sa suptaḥ svapnāntaragatastatraiva pradeśe devanagaraṃ paśyet / sudarśanacakranilayaṃ sarvaṃ ca sumerutalaṃ savṛkṣaṃ sodyānamaṇḍalamapsaraḥkoṭīniyutaśatasahasrākīrṇaṃ devaputrakoṭīniyutaśatasahasrādhyuṣitaṃ vicitradivyapuṣpābhikīrṇam / vividhadivyavastramuktāhāraratnābharaṇasrakpramuktakośāṃśca kalpavṛkṣān paśyet / nānāvidhadivyavādyasamīritamanojñamadhuranirghoṣāṃśca vādyavṛkṣān paśyet / anekavidhāṃśca ratikrīḍāvyūhān paśyet / madhurāṃśca divyāpsarogaṇasaṃgītivādyaśabdān śṛṇuyāt / tatrasthaṃ cātmānaṃ saṃjānīyāt / sarvāvantaṃ ca tatpradeśaṃ divyavyūhavibhūṣitaṃ paśyet / sa ca sarvo janakāyo na paśyet, na jānīyāt, na vilokayet, tatraiva pradeśe sthitaḥ san / tatkasya hetoḥ? tasyaiva hi puruṣasya svapnāntaragatasya taddarśanam, tatraiva ca pradeśe sthitasya tasya mahājanakāyasyādarśanam / evameva te bodhisattvāste ca lokendrā bodhyabhimukhā vipulena buddhādhiṣṭhānena svakuśalamūlasusamārjitatayā ca sarvajñatāpraṇidhānasvabhinirhṛtatayā ca sarvatathāgataguṇasupratipannatayā ca mahāvyūhabodhisattvamārgasupratiṣṭhitatayā ca sarvajñatājñānasarvākāradharmodgatasupariniṣpannatayā ca samantabhadrabodhisattvacaryāviśeṣapraṇidhānaparipūriviśuddhyā (Gv 15) ca sarvabodhisattvabhūmijñānamaṇḍalākramaṇatayā ca sarvabodhisattvasamādhivihāravikrīḍanatayā ca sarvabodhisattvajñānagocarāsaṅgavicāraṇatayā ca tāmacintyāṃ buddhavṛṣabhitāṃ buddhavikrīḍitaṃ paśyanti, avataranti, anubhavanti / te ca mahāśrāvakā agrayugabhadrayugapramukhā na paśyanti na jānanti bodhisattvacakṣurvirahitatvāt //

tadyathāpi nāma himavati parvatarāje auṣadhyākarākīrṇe mantravidyauṣadhijñānagrahaṇasiddhavidyaḥ puruṣaḥ sarvauṣadhividhīn prajānan auṣadhigrahaṇakarma kuryāt / tatraiva ca śailendrābhirūḍhāḥ paśugaveḍakaṛkṣamṛgalubdhakāstadanye vā punarauṣadhyavidhijñāḥ puruṣāstamauṣadhirasavīryavipākaprabhāvopāyayogaṃ na prajānanti / evemeva te bodhisattvāstathāgatajñānaviṣayamavatīrṇā bodhisattvavikurvitaviṣayananiryātāstaṃ tathāgatasamādhivikurvitaviṣayaṃ prajānanti, te ca mahāśrāvakāagrayugabhadrayugapramukhāstatraiva jetavane viharantaḥ svakāryasaṃtuṣṭāḥ parakāryanirutsukā upekṣakā dṛṣṭadharmasukhavihāreṇa sukhasparśaṃ viharanti, taṃ ca tathāgatasamādhiviṣayavikurvitaviṣayaṃ na prajānanti //

tadyathāpi nāma iyaṃ mahāpṛthivī sarvaratnākarasamṛddhā nidhiśatasahasranicitā nānāvidhānantaratnaparipūrṇā / tatra ratnagotravidhijñānakṛtavidyaḥ puruṣo rantaparīkṣastatra paryavadātamatirvidhānatantrajñānaśilpasuśikṣito vipulapuṇyabalopastabdhaḥ tato yatheṣṭaṃ ratnānyādāaya ātmānaṃ samyak prīṇayet, mātāpitaraṃ samyakparicaret, putradāraṃ ca poṣayet / tadanyeṣāmapi sattvānāṃ vṛddhānāmāturāṇāṃ daridrāṇāṃ vinipatitānāmaśanavasanaviprahīṇānāṃ saṃvibhāgaṃ kuryāt / vividhāṃ ca artharatimanubhavet / ye tu punaste ratnākaranidhānāvidhijñāḥ sattvāḥ, akṛtapuṇyā apariśuddharatnajñānacakṣuṣasteṣāṃ ratnākarān ratnanidhīnna prajānanti, tatraiva ca vicaranti / na ca ratnāni gṛhṇanti / na ratnakāryāṇi kurvanti / evaṃ te bodhisattvā jetavane tatra acintye tathāgataviṣaye supariśuddhajñānacakṣuṣo 'cintyatathāgatajñānaviṣayāvatīrṇāstāni buddhavikurvitāni paśyanti / dharmanayasāgarāṃścāvataranti / samādhisamudrāṃśca niṣpādayanti / tathāgatapūjopasthāne ca prayujyante / sarvadharmaparigrahāya codyujyante / sarvasattvāṃśca saṃgṛhṇanti caturbhiḥ saṃgrahavastubhiḥ / te ca mahāśrāvakāstāni tathāgatavikurvitāni taṃ ca mahāntaṃ bodhisattvagaṇasaṃnipātaṃ na paśyanti na jānanti //

tadyathāpi nāma puruṣo dūṣyavastrābaddhābhyāṃ netrābhyāṃ ratnadvīpamanuprāptaḥ syāt / sa tatra ratnadvīpe caṃkramet, tiṣṭhet, niṣīdet, śayyāṃ vā kalpayet, na ca taṃ ratnākaraṃ paśyet / na ratnavṛkṣān, na vastraratnāni, na gandharatnāni, na sarvaratnāni paśyet / nāpi tāni ratnāni parijānīyādviṣayato vā mūlyato vā paribhogato va / sa tāni ratnāni na parigṛhṇīyāt, na ca ratnakāryamanubhavet / anāvṛtacakṣuṣaḥ etatsarvaṃ paśyeyurvijānīyuḥ / evameva te bodhisattvā dharmaratnadvīpamanuprāptā anuttaraṃ tathāgataratnaṃ sarvalokālaṃkāraṃ saṃmukhībhūtaṃ jetavane sthitamacintyāni (Gv 16) buddhavikurvitāni saṃdarśayamānaṃ paśyanti / te ca mahāśrāvakāstatraiva bhagavataḥ pādamūle tiṣṭhanti yāpayanti, na ca taṃ tathāgatasamādhiviṣayavikurvitaprātihāryaṃ paśyanti, na ca taṃ mahāntaṃ bodhisattvasaṃnipātaṃ mahāratnākaram / tatkasya hetoḥ? tathā hi teṣāṃ sarvajñatāvipakṣāvidyādūṣyāvabaddhajñānacakṣuṣāṃ tadasaṅgabodhisattvajñānacakṣurna pariśuddham, na ca tairdharmadhātuparaṃparāpraveśo 'nubuddhaḥ, yena tadacintyatathāgatasamādhivṛṣabhitāvikurvitaprātihāryaṃ paśyeyuḥ //

tadyathāpi nāma asti virajaḥprabhāsavatī nāma cakṣuḥpariśuddhiḥ, yā sarvatamondhakāreṇa sārdhaṃ na saṃvasati / tāṃ kaścitpuruṣaḥ pratilabheta / sa virajaḥprabhāsavatyā cakṣuḥpariśuddhyā samanvāgatastamondhakāraparyavanaddhāyāṃ rātryāmanekeṣāṃ prāṇakoṭīniyutaśatasahasrāṇāṃ saṃnipatītānāṃ vividhākalperyāpathānāṃ nimirāndhakāraparyākulanetrāṇāṃ manuṣyāṇāṃ madhye 'nuvicaret, anucaṃkramet, tiṣṭhet, niṣīdet, nāneryāpathān, vā kalpayet / na ca te manuṣyāstaṃ puruṣaṃ paśyeyuḥ, na saṃjānīyuḥ vividhānīryāpathān kalpayamānam / sa ca puruṣastaṃ mahāntaṃ janakāyaṃ paśyet nāneryāpathākalpavihāriṇaṃ nānādigabhimukhaṃ nānāsaṃsthānaṃ nānāvarṇaṃ nānāprāvaraṇam / evemeva tathāgataḥ sabodhisattvagaṇaparivāro viśuddhāsaṅgajñānacakṣuḥ sarvalokaṃ jānāti paśyati / mahābuddhasamādhivikurvitaprātihāryaṃ saṃdarśayati / na ca te mahāśrāvakāstaṃ tathāgatamahājñānasamādhivikurvitaprātihāryaṃ paśyanti, na ca taṃ mahābodhisattvasaṃnipātaparivāram //

tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṃ samādhiṃ samāpadyeta, apkṛtsnaṃ vā, tejaḥkṛstnaṃ vā, vāyukṛtsnaṃ vā, nīlakṛtnraṃ vā, pītakṛtsnaṃ vā, lohitakṛtsnaṃ vā, avadātakṛtsnaṃ vā, devakṛtsnaṃ vā, vividhasattvakāryakṛtsnaṃ vā, sarvarutaravitakṛtsnaṃ vā, sarvālambanakṛtsnaṃ vā samādhiṃ samāpadyeta / na ca sa mahājanakāyastamapskandhaṃ paśyet, na ca taṃ jvalanālokaṃ na ca tadvividhakāyakṛtsnam yāvat taṃ sarvālambanakṛtsnaṃ na paśyet, anyatra tatsamādhisamāpattivihāraprāptebhyaḥ / evameva tathāgatasya tadacintyabuddhasamādhiviṣayavikurvitaṃ saṃdarśayataḥ ye mahāśrāvakā na paśyanti, te ca bodhisattvastathāgatamārgapratipannāstaṃ tathāgataviṣayamavataranti //

tadyathāpi nāma añjanasiddhaḥ puruṣo netrayorañjitamātrayoḥ sarvajanakāyenādṛśyaśarīro bhavati / sa gacchan vā sthito vā niṣaṇṇo vā sarvajanakāyaṃ paśyati / evemeva tathāgato lokottarasarvajagadviṣayasamatikrāntaḥ sarvajñajñānaviṣayāvakrānto bodhisattvajñānacakṣurvijñeyaḥ / sa sarvajagat paśyati / te ca mahāśrāvakāstāni tathāgatavikurvitāni na paśyanti //

tadyathāpi nāma puruṣasya sahajātā devatā nityānubaddhā / sā taṃ puruṣaṃ paśyati, sa ca puruṣastāṃ devatāṃ na paśyati / evameva tathāgataḥ sarvajñajñānaviṣayāvasthito mahānti buddhavikurvitāni saṃdarśayati mahato bodhisattvagaṇasaṃnipātasya madhye / te ca mahāśrāvakāstaṃ tathāgatavikurvitaprātihāryaṃ tacca bodhisattvaparṣanmaṇḍalavikurvitaṃ na paśyanti na jānanti //

Gv 17

tadyathāpi nāma bhikṣuḥ sarvacetovaśiparamapāramitāprāptaḥ saṃjñāvedayitanirodhaṃ samāpanno na saṃjānāti na vedayati, na ca ṣaḍindriyeṇa kiṃcitkāryamanubhavati, na ca parinirvṛtaḥ saḥ / sarvalokavyavahāraśca tasmin pradeśe pravartante / na ca tān saṃjānāti, na vedayati yaduta tasyā eva samāpatteradhiṣṭhānādhipatyena / evemeva te mahāśrāvakāstatraiva jetavane viharanti, ṣaḍindriyaṃ caiṣāmasti, na ca taṃ tathāgatasamādhivikurvitavṛṣabhitāprātihāryaṃ paśyanti, nāvataranti, na saṃjānanti, na vijānanti, na ca taṃ mahābodhisattvasaṃnipātam bodhisattvaprātihāryaṃ bodhisattvavikurvitamavataranti, na paśyanti na jānanti / tatkasya hetoḥ? gambhīro hi buddhaviṣayo vipulo 'prameyo durdṛśo duṣpratibodho duravagāhaḥ sarvalokasamatikrāntaḥ / acintyo buddhaviṣayo 'saṃhāryaḥ sarvaśrāvakapratyekabuddhaiḥ / tena te mahāśrāvakāstatraiva jetavane bhagavataḥ pādamūlagatāstāni buddhavikurvitāni na paśyanti / taṃ ca mahābodhisattvasaṃnipātam tacca jetavanamacintyāsaṃkhyeyaviśuddhalokadhātuguṇavyūhasamavasaraṇaṃ na paśyanti na jānanti yathāpi tadabhājanībhūtatvāt //

atha khalu vairocanapraṇidhānābhiraścimaprabho bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

paśyadhvaṃ sattvasārasya buddhabodhiracintiyā /
jetadhvaje nidarśeti jino buddhavikurvitam // 1 //

svayaṃbhuvāmadhiṣṭhānamasaṃkhyeyaṃ pravartate /
yatra sa muhyate loko buddhadharmāṇajānakaḥ // 2 //

gambhīraṃ dharmarājānāmaprameyamacintiyam /
pravartate prātihāryaṃ yatra loko na gāhate // 3 //

anantavarṇāḥ saṃbuddhā lakṣaṇaiḥ suvibhūṣitāḥ /
alakṣaṇā hi te dharmā ye saṃbuddhaiḥ prabhāvitāḥ // 4 //

vikurvitāni darśeti jino jetāhvaye vane /
anantamadhyagambhīrān vākpathaiśca suduṣkarān // 5 //

mahātmanāṃ saṃnipātaṃ bodhisattvā na paśyati /
acintyakṣetrakoṭibhyo jinaṃ draṣṭumupāgatāḥ // 6 //

praṇidhānena saṃpannā asaṅgācāragocarāḥ /
na śakyaṃ sarvalokena teṣāṃ vijñātumāśayam // 7 //

sarvapratyekasaṃbuddhāḥ śrāvakā ye ca sarvaśaḥ /
na prajānanti te caryāṃ na caiṣāṃ cittagocaram // 8 //

Gv 18

bodhisattvā mahāprajñā durdharṣā aparājitāḥ /
śūradhvajā asaṃkīrṇā jñānabhūmiparāyaṇāḥ // 9 //

aprameyāḥ samāpannāste samādhiṃ mahāyaśāḥ /
spharitvā dharmadhātuṃ hi darśayanti vikurvitam // 10 //

atha khalu duryodhanavīryavegarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

puṇyagarbhān mahāprajñān bodhicaryāgatiṃgatān /
kṣemaṃkarān sarvaloke paśyadhvaṃ sugatātmajān // 11 //

medhavino 'nantamatīn susamāhitacetasaḥ /
anantamadhyagambhīravipulajñānagocarān // 12 //

jetāhvaye mahāraṇye mahāvyūhopaśobhite /
bodhisattvasamākīrṇe samyaksaṃbuddhaāśrame // 13 //

aniketāpratiṣṭhānān paśyadhvaṃ sāgarān bahūn /
daśabhyo digbhya āgatya niṣaṇṇān padmaāsane // 14 //

apratiṣṭhānanāyūhānniṣprapañcānanālayān /
asaṅgacittān virajān dharmadhātuparāyaṇān // 15 //

jñānadhvajān mahāvīrān vajracittānakampiyān /
anirvṛteṣu dharmeṣu nirvāṇaṃ darśayanti te // 16 //

daśadikkṣetrakoṭībhyo 'saṃkhyebhyaḥ samupāgatān /
saṃbuddhamupasaṃkrāntān dvayasaṃjñāvivarjitān // 17 //

svayaṃbhoḥ śākyasiṃhasya paśyantīdaṃ vikurvitam /
adhiṣṭhānena yasyeme bodhisattvāḥ samāgatāḥ // 18 //

buddhadharmeṣvasaṃbhedā dharmadhātutaleṣu ca /
vyavahāramātrasaṃbhedapāraprāptā jinātmajāḥ // 19 //

dharmadhātorasaṃbhedakoṭyante munayaḥ sthitāḥ /
akṣayaiśca prakurvanti padairdharmaprabhedanam // 20 //

atha khalu samantaśrīsamudgatatejorājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

paśyadhvaṃ sattvasārasya vipulaṃ jñānamaṇḍalam /
kālākālamabhijñāya dharmaṃ deśeti prāṇinām // 21 //

nānātīrthyasamākīrṇaparavādipramardanaḥ /
yathāśayānāṃ sattvānāṃ saṃdarśeti vikurvitam // 22 //

Gv 19

na ca pradeśa saṃbuddho na ca buddho diśānugaḥ /
apramāṇapramāṇāni nātikrānto mahāmuniḥ // 23 //

dinasaṃkhyo yathādityaḥ prabhāvayati khe vrajan /
evaṃ jñānaviduḥ śāstā tryadhvāsaṅgaprabhāvitaḥ // 24 //

pūrṇamāsyāṃ yathā rātrau bhāsate candramaṇḍalam /
paripūrṇaṃ tathā śukladharmaiḥ paśyati nāyakam // 25 //

antarīkṣe yathaiveha vrajatyādityamaṇḍalam /
vitiṣṭhate naiveha taṃ tathā buddhavikurvitam // 26 //

yathāpi gaganaṃ dikṣu sarvakṣetraṣvaniśritam /
evaṃ lokapradīpasya jñeyaṃ buddhavikurvitam // 27 //

yathā hi pṛthivī loke pratiṣṭhā sarvadehinām /
loke lokapradīpasya dharmacakraṃ tathā sthitam // 28 //

yathāpi māruto 'sajjan kṣipraṃ vyomni pravāyati /
buddhasya dharmatā tadvallokadhātuṣu vartate // 29 //

apskandhe hi yathā sarvakṣetrasaṃkhyāḥ pratiṣṭhitāḥ /
evaṃ tryadhvagatā buddhā jñānaskandhe pratiṣṭhitāḥ // 30 //

atha khalu asaṅgaśrīgarbharājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

yathāpi parvataḥ śaila udviddho vajrasaṃbhavaḥ /
sarvalokaparitrātā buddho loke tathodgataḥ // 31 //

yathaiva sāgare toyamaprameyamanāvilam /
buddhadarśanamevaṃ hi lokatṛṣṇāṃ chinatti ca // 32 //

parvato hi yathā meruḥ sāgarāmbhaḥsamudgataḥ /
tathaiva lokapradyota udgato dharmasāgarāt // 33 //

yathaiva sāgaraḥ pūrṇaḥ sarvaratnamahākaraḥ /
svayaṃbhuvastathā jñānamakṣayaṃ kṣaṇabodhanam // 34 //

gambhīraṃ nāyake jñānamasaṃkhyeyamathāmitam /
darśayatyamitācintyaṃ yena buddho vikurvitam // 35 //

māyākāro yathā vidvān māyālakṣaṇadarśakaḥ /
evaṃ jñānavaśī buddho vikurvitānidarśakaḥ // 36 //

cintāmaṇiryathā śuddho 'bhīpsitārthaprapūraṇaḥ /
evamāśayaśuddhānāṃ jinaḥ praṇīdhipūraṇaḥ // 37 //

Gv 20

bairocanaṃ yathā ratnaṃ prabhāsayati bhāskaram /
sarvajñatā viśuddhaivaṃ jagadāśayabhāsanī // 38 //

tathaiva digmukhaṃ ratnamaṣṭāṅgaṃ supratiṣṭhitam /
tathāpyasaṅgapradyoto dharmadhātvavabhāsanaḥ // 39 //

dakaprabhāsaṃ śuddhābhaṃ āvilāmbuprasādanam /
buddhasya darśanaṃ tadvajjagadindriyaśodhanam // 40 //

atha khalu dharmadhātupraṇidhisunirmitacandrarājo bodhisattvo buddhadhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

yathāpīhendranīlena ekavarṇā diśaḥ kṛtāḥ /
bodhivarṇaḥ prajāmevaṃ kurute buddhadarśanam // 41 //

ekaikasminnasau buddho nānāvidhavikurvitam /
vidarśayatyaprameyaṃ bodhisattvaviśodhanam // 42 //

taccāticitragambhīramaparyantaṃ durāsadam /
yasminna gāhate loko dhīmatāṃ jñānagocare // 43 //

vyūhānapi ca saṃpannān buddhakāraviśodhitān /
niṣpatterbodhisattvānāṃ dharmadhātupraveśanāt // 44 //

buddhakṣetrāṇyacintyāni yatra darśayate jinaḥ /
dhīmatāṃ parivṛtairbuddhairākīrṇāni samantataḥ // 45 //

sarvadharmavaśī śāstā utpannaḥ śākyapuṃgavaḥ /
prātihāryaṃ hi yasyedamaprameyaṃ pravartate // 46 //

nānātvacaryāṃ dhīrāṇāmaprameyāṃ vipaśyatha /
vikurvitānyanantāni darśayatyamitadyutiḥ // 47 //

dharmadhātau śikṣayati lokanātho jinaurasān /
bhavanti sarvadharmeṣu te 'saṅgajñānagocarāḥ // 48 //

adhiṣṭhānānnarendrasya dharmacakraṃ pravartate /
prātihāryaśatākīrṇaṃ sarvalokaviśodhanam // 49 //

viṣaye sattvasārasya jñānamaṇḍalaśodhitāḥ /
bhūriprajñā mahānāgāḥ sarvalokapramocanāḥ // 50 //

atha khalu dharmārciṣmattejorājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

Gv 21

ye 'dhvatraye vinīyante śrāvakāḥ paramarṣiṇā /
na kramotkṣepanikṣepaṃ saṃbuddhasya vidanti te // 51 //

ye 'pi pratyekasaṃbuddhāḥ triṣvapyadhveṣvaśeṣataḥ /
na kramotkṣepanikṣepaṃ te 'pi jānanti tāyinaḥ // 52 //

kiṃ punaḥ sarvasattvā hi vijñāsyanti vināyakam /
śveva gardulabaddha ye hyavidyātamasāvṛtāḥ // 53 //

pramāṇairaprameyo 'sau na śakyaṃ jānituṃ jinaḥ /
asaṅgajñānavān buddhaḥ samatikrāntavākpathaḥ // 54 //

pūrṇacandraprabho dhīro lakṣaṇaiḥ suvicitritaḥ /
kṣapayatyamitān kalpānadhitiṣṭhan vikurvitaiḥ // 55 //

nayādekaikato buddhaṃ cintayan susamāhitaḥ /
anabhilāpyaḥ kṣapayetkalpakoṭīracintiyāḥ // 56 //

guṇaikadeśaparyantaṃ nādhigacchetsvayaṃbhuvaḥ /
nirīkṣamāṇo buddho 'pi buddhadharmā hyacintiyāḥ // 57 //

yeṣāṃ ca praṇidhistatra yeṣāṃ ca manaso ratiḥ /
te 'pyevaṃgocarāḥ sarve bhaviṣyanti sudurdṛśāḥ // 58 //

puṇyajñānamayānantaṃ mahāsaṃbhāravikramāḥ /
nayaṃ hyavatarantyetaṃ dhīmaccitte 'male sthitāḥ // 59 //

vipulaḥ praṇidhisteṣāṃ vipulaścittasaṃvaraḥ /
lapsyanti vipulāṃ bodhimākramya jinagocaram // 60 //

atha khalu sarvamāramaṇḍalavikiraṇajñānadhvajarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

asaṅgajñānakāyatvādaśarīrāḥ svayaṃbhuvaḥ /
acintyajñānaviṣayāḥ śakyaṃ cintyayituṃ na te // 61 //

acintyaiḥ karmabhiḥ śuklairbuddhakāyaḥ samārjitaḥ /
trailokyānupalipto 'sau lakṣaṇavyañjanojjvalaḥ // 62 //

samantāvabhāso loke dharmadhātuviśodhitaḥ /
buddhabodherapi dvāraṃ sarvajñānamahākaraḥ // 63 //

virajo niṣprapañcaśca sarvasaṅgavivarjitaḥ /
ādityabhūto lokasya jñānaraśmipramuñcanaḥ // 64 //

Gv 22

bhavasaṃtrāsavicchettā traidhātukaviśodhanaḥ /
niṣpattirbodhisattvānāṃ buddhabodhyākarastathā // 65 //

anantavarṇadarśāvī sarvavarṇeṣvaniśritaḥ /
darśayatyapi tān varṇānacintyān sarvadehibhiḥ // 66 //

śakyaṃ na jñānaparyanto gantuṃ buddhasya kenacit /
ekakṣaṇe buddhabodhiracintyā yena śodhitā // 67 //

akṣayo jñānanirdeśo nirvikāraḥ svabhāvataḥ /
ekakṣaṇe prabhāvyante yasmiṃstryadhvagatā jināḥ // 68 //

anantakarmā saprajño bodhyarthī cintayetsadā /
cittamityapi yatrāsya citte cittaṃ na jāyate // 69 //

sarvābhilāpāviṣayā gambhīrā vākpathojjhitāḥ /
acintyā buddhadharmāste yaiḥ saṃbuddhāḥ prabhāvitāḥ // 70 //

atha khalu vairocanapraṇidhānaketudhvajo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

amūḍhasmṛtayaḥ śuddhā dharmodgatasuniścitāḥ /
acintyamatimantaste akṣayā bodhisāgarāḥ // 71 //

mano 'tra niścitaṃ teṣāṃ taccaryāgocaro hyayam /
teṣāmatrācalaṃ jñānaṃ te 'tra cchinnakathaṃkathāḥ // 72 //

khedo notpadyate teṣāṃ na teṣāṃ sīdate manaḥ /
teṣāṃ pravartate cittaṃ buddhadharmaparāyaṇam // 73 //

teṣāṃ prajāyate śraddhā mūlajātā samudgatā /
jñāne 'tra hi ratisteṣāmanilambhe nirālaye // 74 //

saṃpūrṇāḥ kuśalairdharmaiḥ kalpakoṭīsamārjitaiḥ /
nāmayanti ca tatsarve ete jñānārthino 'samāḥ // 75 //

vicaranti ca saṃsāre na ca saṃsāraniśritāḥ /
niścitā buddhadharmeṣu ramante buddhagocare // 76 //

yāvatī lokasaṃpattiḥ sattvadhātau pravartate /
sarva prahīṇā dhīrāṇāṃ buddhasaṃpasthitā hi te // 77 //

vṛthā samāśrito lokaḥ sadā baddhaḥ pravartate /
asaṅgacāriṇastatra sadā sattvārthaniśritāḥ // 78 //

Gv 23

atulyaṃ caritaṃ teṣāmacintyaṃ sarvadehibhiḥ /
lokasaukhyaṃ cintayanti yena duḥkhaṃ nivartate // 79 //

bodhijñānaviśuddhāste sarvalokānukampakāḥ /
ālokabhūtā lokasya sarvalokapramocakāḥ // 80 //

atha khalu sarvāvaraṇavikiraṇajñānavikrāntarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

sudurlabho buddhaśabdaḥ kalpakoṭīśatairapi /
kiṃ punardarśanaṃ sarvakāṅkṣāchedanamuttamam // 81 //

sa dṛṣṭo lokapradyotaḥ sarvadharmagatiṃ gataḥ /
puṇyatīrthaṃ trilokasya sarvasattvaviśodhanam // 82 //

paśyatāṃ rūpakāyena sattvasāramaninditam /
na samutpadyate tṛptiḥ kalpakoṭyayutairapi // 83 //

rūpakāyaṃ narendrasya prekṣamāṇā jinaurasāḥ /
asaṅgāḥ svaṃ śubhaṃ bodhau nāmayanti parārthinaḥ // 84 //

buddhabodhermukhamidam rūpakāyo mahāmuneḥ /
niścaranti yato 'saṅgā akṣayāḥ pratisaṃvidaḥ // 85 //

acintyānamitān sattvānavabhāsya mahāmuniḥ /
avatārya mahāyāne vyākarotyagrabodhaye // 86 //

mahatpuṇyamayaṃ kṣetramuditaṃ jñānamaṇḍalam /
bhāsayatyamitaṃ lokaṃ puṇyaskandhavivardhanam // 87 //

chedano duḥkhajālasya jñānaskandhaviśodhanaḥ /
na durgatibhayaṃ teṣāṃ yairihārāgito jinaḥ // 88 //

vipulaṃ jāyate cittaṃ paśyatāṃ dvipadottamam /
prajñābalamasaṃkhyeyaṃ jāyate candrabhāsvaram // 89 //

bhavanti niyatā bodhau dṛṣṭvā buddhaṃ narottamam /
niścitaṃ ca bhavatyeṣāṃ bhaviṣyāmi tathāgataḥ // 90 //

atha khalu dharmadhātutalabhedajñānābhijñārājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

anantaguṇasaṃpannaṃ dṛṣṭvā śākyarṣabhaṃ munim /
pariṇāmayatāṃ cittaṃ mahāyāne viśudhyati // 91 //

Gv 24

arthāya sarvasattvānāmutpadyante tathāgatāḥ /
mahākāruṇikā dhīrā dharmacakrapravartakāḥ // 92 //

pratikartuṃ kathaṃ śakyaṃ buddhānāṃ sarvadehibhiḥ /
sattvārtheṣvabhiyuktānāṃ kalpakoṭiśatairapi // 93 //

kalpakoṭyo varaṃ pakvastryapāye bhṛśadāruṇe /
na tvevādarśanaṃ śāstuḥ sarvasaṅgavivartinaḥ // 94 //

sarvasattvagatau yāvān duḥkhaskandhaḥ pravartate /
utsoḍhavyaḥ sa nikhilo buddhānāṃ na tvadarśanam // 95 //

yāvantyaḥ sarvaloke 'sminnapāyagatayaḥ pṛthak /
varaṃ tatra ciraṃ vāso buddhānāmaśrutirna ca // 96 //

ekaikatra varaṃ kalpān nivāso narake 'pi tān /
na tvanyatra jināptāyāḥ sthito bodhervidūrataḥ // 97 //

kiṃ kāraṇamapāyeṣu nivāsaściramiṣyate /
yatkāraṇaṃ jinendrasya darśanaṃ jñānavardhanam // 98 //

chidyante sarvaduḥkhāni dṛṣṭvā lokeśvaraṃ jinam /
saṃbhavatyavatāraśca jñāne saṃbuddhagocare // 99 //

kṣapayatyāvṛtīḥ sarvā dṛṣṭvā buddhaṃ narottamam /
vardhayatyamitam puṇyaṃ yena bodhiravāpyate // 100 //

chinatti kāṅkṣā vimatīḥ sattvānāṃ buddhadarśanam /
prapūrayati saṃkalpāṃllaukikāṃllokottarānapi // 101 //

Gv 25

2 samantabhadraḥ /

atha khalu samantabhadro bodhisattvo mahāsattvaḥ sarvāvantaṃ bodhisattvagaṇaṃ vyavalokya bhūyasyā mātrayā vibhajan vistārayan deśayan uttānīkurvan saṃprakāśayan avabhāsayan prabhāsayan upadiśan dharmadhātunayena ākāśadhātusamatayā tryadhvasamatayā dharmadhātusamatayā sattvadhātusamatayā sarvalokadhātusamatayā sarvakarmavaṃśasamatayā sattvāśayasamatayā sattvādhimuktisamatayā dharmapratibhāsasamatayā sattvaparipākakālasamatayā sarvajagadindriyasamatayā ca, evaṃ siṃhavijṛmbhitaṃ tathāgatasamādhiṃ caiṣāṃ bodhisattvānāṃ saṃprakāśayati sma daśabhirnirdeśapadaiḥ / katamairdaśabhiḥ? yaduta sarvadharmadhātuparyāpanneṣu buddhakṣetrapramāṇurajaḥsarvabuddhaparaṃparākṣetraparaṃparānirdeśaḥ / yaduta ākāśadhātuparameṣu sarvabuddhakṣetreṣu aparāntakoṭīgatakalpatathāgataguṇānucaraṇanirdeśaḥ / yaduta sarvabuddhakṣetratathāgatasamutpattyanantamadhyābhisaṃbodhimukhasamudrasaṃdarśananirdeśaḥ / yaduta ākāśadhātuparamabuddhakṣetratathāgataparṣanmaṇḍalabodhisattvasaṃghabodhimaṇḍābhimukhāvasthānanirdeśaḥ / yaduta sarvatryadhvabuddhakāyasadṛśanirmāṇasarvaromamukhapramuñcanacittakṣaṇadharmadhātuspharaṇanirdeśaḥ / yaduta sarvadiksamudreṣu sarvakṣetrasāgarasamatalādhiṣṭhānaikakāyaspharaṇaprabhāsanirdeśaḥ / yaduta sarvārambaṇataleṣu buddhabhūmivikurvitasarvatryadhvasamavasaraṇadhiṣṭhānasaṃdarśananirdeśaḥ / yaduta sarvakṣetraparamāṇurajaḥsamatryadhvakṣetraparaṃparānānābuddhavikurvitakalpasāgarasaṃdarśananirdeśaḥ / yaduta sarvatryadhvabuddhapraṇidhānasāgarasarvaromanigarjanāparyantādhiṣṭhānabodhisattvasaṃbhavanirdeśaḥ / yaduta dharmadhātupramāṇabuddhasiṃhāsanabodhisattvaparṣanmaṇḍalāsaṃbhinnabodhimaṇḍālaṃkāranānādharmacakrapravartanāparāntādhiṣṭhānanirdeśaḥ / iti hi bho jinaputrā etān daśān pramukhān kṛtvā anabhilāpyabuddhakṣetraparamāṇūrajaḥsamān etasya siṃhavijṛmbhitasya samādhinirdeśananugacchāmi / api tu khalu punarbho jinaputrāḥ tathāgatajñānagocara eṣaḥ //

atha khalu samantabhadro bodhisattva etasyaiva siṃhavijṛmbhitasya tathāgatasamādherarthanirdeśaṃ dyotayamāno buddhādhiṣṭhānena tathāgatavadanaṃ prekṣamāṇaḥ sarvāvantaṃ parṣanmaṇḍalasamudraṃ vyavalokya acintyabuddhaviṣayānantamadhyatathāgatasamādhivikurvitāni vyavalokya acintyajñānamāyāgatadharmatāṃ vyavalokya acintyatrayadhvabuddhasamatāṃ vyavalokya acintyānantamadhyasarvavākpathaniruktisarvadharmanayān vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

sarvakṣetraparamāṇusādṛśā ekaromi jinakṣetrasāgarāḥ /
bodhisattvaparṣatparīvṛtastatra buddha sthitu buddhaāsane // 1 //

Gv 26

ekaromi bahukṣetrasāgarā bodhimaṇḍasthita padmaāsane /
dharmadhātu vipulam karitvanā dṛśyate drumavareṣu nāyakaḥ // 2 //

sarvakṣetraparamāṇusādṛśā ekaromi jina saṃniṣaṇṇakāḥ /
bodhisattvaparṣatparīvṛtāḥ sarvabhadracariyāṃ prabhāṣate // 3 //

ekakṣetri jina saṃniṣaṇṇakāḥ sarvakṣetraprasarān spharitvanā /
bodhisattva bahumegha akṣayā enti te daśadiśāṃ samantato // 4 //

kṣetrakoṭiparamāṇusādṛśā bodhisattvaguṇasāgaraprabhāḥ /
utthihantu parṣāsu śāstuno dharmadhātu sphariṣu daśa diśaḥ // 5 //

sarvakṣetrapratibhāsadarśanā dharmarājajinajñānasāgarāḥ /
te ca bhadracariyapratiṣṭhitāḥ sarvabuddhapariṣā upāgami // 6 //

sarvakṣetraprasare niṣaṇṇakā bodhisattvacaraprītigocarā /
dharmamegha śruṇamāna sūratā ekakṣetri cari kalpakoṭiyaḥ // 7 //

bodhisattva vicaranti cārikāṃ dharmasāgaracarī virocanā /
otaranti praṇidhānasāgarāṃste pratiṣṭha jinabhūmigocarāḥ // 8 //

anyamanyajinadharmasaṃbhavāste samantacari bhadrabuddhiṣu /
sarvabuddhaguṇavarṇasāgarānotaranti vipulaṃ vikurvitam // 9 //

Gv 27

dharmadhātusugatiṃ spharitvanā sarvakṣetraparamāṇusādṛśān /
kāyamegha satataṃ pramuñcato dharmavarṣatu upetu bodhaye // 10 //

atha khalu bhagavān bhūyasyā mātrayā teṣāṃ bodhisattvānāmatraiva siṃhavijṛmbhite buddhasamādhau saṃniyojanārthaṃ bhrūvivarāntarādūrṇākośāddharmadhātusamantadvāravijñaptitryadhvāvabhāsaṃ nāma raśmiṃ niścārayitvā anabhilāpyabuddhakṣetraparamāṇurajaḥsamaraśmiparivārāṃ daśadiksarvalokadhātusamudreṣu sarvakṣetraprasarānavabhāsayati sma //

atha khalu ye te bodhisattva jetavane saṃnipatitāḥ, te paśyanti sma sarvadharmadhātugateṣu sarvabuddhakṣetreṣu ākāśadhātuparyavasāneṣu sarvabuddhakṣetraparamāṇurajaḥsamabuddhakṣetraparamāṇurajontargateṣu buddhakṣetrasaṃgateṣu nānābaleṣu nānāviśuddheṣu nānāpratiṣṭhāneṣu nānāsaṃsthāneṣu buddhakṣetreṣu bodhimaṇḍavaragataṃ bodhisattvasiṃhāsananiṣaṇṇaṃ sarvalokendrasaṃpūjitaṃ bodhisattvagaṇaparivṛtamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyamāṇaṃ kvaciddharmacakraṃ pravartayantaṃ dharmadhātuspharaṇena svaramaṇḍalena anabhilāpyabuddhakṣetravipuleṣu parṣanmaṇḍaleṣu, kvaciddevabhavanagataṃ kvacinnāgabhavanagataṃ kvacid yakṣabhavanagataṃ kvacid gandharvabhavanagataṃ kvacidasurabhavanagataṃ kvacidgaruḍabhavanagataṃ kvacitkinnarabhavanagataṃ kvacinmahoragabhavanagataṃ kvacinmanuṣyendrabhavanagataṃ kvacinmanusyaloke grāmanagaranigamajanapadarāṣṭrarājadhānīṣu nānāvikurvitairdharmaṃ deśayamānaṃ nāneryāpathairnānāvidhairātmabhāvairnānāsamādhimukhavijñaptibhirnānāsamādhyabhijñābhirnānākulagotrasaṃbhavairnānāvarṇavijñaptibhirnānāprabhāmaṇḍalairnānāraśmijālapramuñcanairnānāsvaramaṇḍalairnānāparṣanmaṇḍalairnānākathāpuruṣādhiṣṭhānairnānāśāsanādhiṣṭhānairnānāpadavyañjanairnānāniruktibhirdharmaṃ deśayantam paśyanti sma / yāvantaśca te bodhisattvāsteṣu teṣu parṣanmaṇḍaleṣu tathāgatasya gambhīrabuddhasamādhivikurvitāni paśyanti sma / dharmadhātuparameṣu lokadhātuṣvākāśadhātuparyavasāneṣu daśadigvyavasthāneṣu anantadikparivartasamavasaraṇeṣu sarvadiksamudreṣu nānādharmadigdvāreṣu nānādiksaṃjñāgatesu nānādiksamavasaraṇeṣu nānādigbhāgeṣu nānādiganugameṣu nānādiksāgareṣu yaduta pūrvasyāṃ diśi dakṣiṇāyāṃ paścimāyāmuttarasyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarasyāmadhaḥ ūrdhvaṃ diśi kṣetrakāyadikṣu sattvakāyadikṣvapi sattvasaṃjñāgatadikṣvati pūrvāntakoṭīgatadikṣvapi daśadikpratyutpannadikṣvapi sarvākāśapathasūkṣmavālamukhanikṣepapragrahaṇadikṣvapi sarvakṣetraparamāṇurajaḥparaṃparādikṣvapi dikpraveśavataraṇadikṣvapi nānākarmābhisaṃskārasamutthitadikṣvapi ekavālapathānantamadhyākāśatalasaṃjñāgatadikpatheṣvapi samatānusṛtābhisaṃbhinnatryadhvatalasamatānugatasarvajagadasaṃbhinnasarvasattvasaṃjñāgatasamarutasarvajagaccitteṣu pratibhāsaprāptāni sarvasattvakāyeṣvabhimukhapralambasarvaparṣadupasaṃkramaṇarūpāṇi sarvakalpeṣu jñānāsaṃbhinnāni sarvakṣetreṣu sarvatra samatayā (Gv 28) yathāśayānāṃ sattvānāmabhimukharūpasaṃdarśanavijñaptīni sarvabuddhadharmasaṃprakāśanasarvasattvavinayāpratiprasrabdhāni tathāgatavikurvitāni paśyanti sma / sarve te bhagavatā vairocanena pūrvakuśalacaryāsabhāgatayā caturbhiḥ saṃgrahavastubhiḥ saṃgṛhītāḥ, darśanena śravaṇena anusmṛtyā paryupāsanena ca paripācitāḥ, pūrvamanuttarāyāṃ samyaksaṃbodhau cittamutpāditāḥ, tatra tathāgateṣūpasaṃkramantaḥ kuśalamūlaiḥ saṃgṛhītāḥ, yathākuśalamūlasabhāgatayā sarvajñatāparipākopāyasuparigṛhītattvāttadacintyaṃ bhagavato vairocanasya samādhivikurvitamavataranti dharmadhātuvipulamākāśadhātuparyavasānam / keciddharmakāyamavataranti, kecidrūpakāyam, kecitpūrvaṃ bodhisattvasamudāgamam, kecit pāramitāparipūrim, keciccaryāmaṇḍalaviśuddhivyūham, kecidbodhisattvabhūmivikurvitam, kecidabhisaṃbodhivikurvitam, kicidbuddhavihārasamādhyasaṃbhedavikurvitam, kecittathāgatabalavaiśāradyajñānam, kecidbuddhapratisaṃvitsāgaramavataranti / evaṃpramukhān daśabuddhakṣetrānabhilāpyaparamāṇurajaḥsamān buddhavikurvitasamudrānavataranti / nānādhimuktibhirnānāpathairnānādvārairnānāpraveśairnānāvatārainārnānayairnānānugamairnānādigbhirnānābhājanairnānādeśairnānālokairnānādhigamairnānāsaṃbhārairnānāvikurvitairnānopāyairnānāsamādhibhiḥ tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ / yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti / sarvatryadhvāsaṅgajñānaviṣayāvabhāsena bodhisattvasamādhinā, dharmadhātutalāsaṃbhedajñānālokena bodhisattvasamādhinā, tathāgataviṣayatalapraveśena bodhisattvasamādhinā, gaganatalāvabhāsena bodhisattvasamādhinā, daśatathāgatabalākramaṇavivareṇa bodhisattvasamādhinā, buddhacchambhitavyūhavikramavijṛmbhitena bodhisattvasamādhinā, sarvadharmadhātunayāvartagarbheṇa bodhisattvasamādhinā, sarvadharmadhātvaṅganigarjanaspharaṇacandreṇa bodhisattvasamādhinā, samantavyūhadharmaprabheṇa ca bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti / asaṅgapaṭṭadharmarājadhvajena ca bodhisattvasamādhinā, sarvāvaraṇabuddhasamudravipaśyinā bodhisattvasamādhinā, sarvalokagatyasaṃbhedakāyapratibhāsadhvajena bodhisattvasamādhinā, tathāgatakāyāsaṃbhedaviṣayapraveśena bodhisattvasamādhinā, sarvalokāvartyanupravartanakaruṇārgarbheṇa ca bodhisattvasamādhinā, sarvadharmapadapratiṣṭhānādhiṣṭhānādhiṣṭhitena ca bodhisattvasamādhinā, atyantaśāntapraśāntasamatāvabhāsamaṇḍalena bodhisattvasamādhinā, anilambhasunirmitasamantanirmāṇapratibhāsena bodhisattvasamādhinā, sarvakṣetrasamantasamavasaraṇādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakṣetrābhisaṃbodhyākāreṇābhinirhāreṇa bodhisattvasamādhinā, sarvajagadindrabalavivaraṇena bodhisattvasamādhinā, sarvajagadviśeṣāsaṅgamaṇḍalavivaraṇena, bodhisattvasamādhinā, sarvatathāgatajanetrīsaṃbhavādhiṣṭhānena bodhisattvasamādhinā, sarvasāgaraguṇapratipattyavatāreṇa bodhisattvasamādhinā, aśeṣasarvārambaṇavikurvitābhinirhārāparāntādhiṣṭhānena bodhisattvasamādhinā, sarvatathāgatapūrvayogasamudrāvatāreṇa bodhisattvasamādhinā, (Gv 29) aparāntasarvatathāgatavaṃśasaṃdhāraṇādhiṣṭhānena bodhisattvasamādhinā, pratyutpannadaśadiksarvakṣetrasāgarapariśuddhādhimuktyadhiṣṭhānena bodhisattvasamādhinā, sarvabuddhaikacittakṣaṇavihārāvabhāsena bodhisattvasamādhinā, sarvārambaṇāsaṅgakoṭipraveśena bodhisattvasamādhinā, sarvalokadhātvekabuddhakṣetrādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakāyanirmāṇābhinirhāreṇa bodhisattvasamādhinā, vajrendrasarvendriyasāgaraprativedhena bodhisattvasamādhinā, sarvatathāgataikaśarīragarbhādhiṣṭhānena bodhisattvasamādhinā, cittakṣaṇakoṭisarvadharmadhātunayānugamakṣaṇavihāreṇa bodhisattvasamādhinā, sarvadharmadhātukṣetraprasaranirvṛtisaṃdarśanādhiṣṭhānena bodhisattvasamādhinā, adhamūrdhatalavihārādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakṣetrasattvakāyāsaṃbhedādhiṣṭhānena bodhisattvasamādhinā, sarvajñānāvartābhimukhasamavasaraṇena bodhisattvasamādhinā, sarvadharmasvabhāvalakṣaṇāparijñāprabhedena bodhisattvasamādhinā, tryadhvaikacittakṣaṇasaṃbhedamaṇḍalena bodhisattvasamādhinā, sarvacittakṣaṇadharmadhātunayaśarīragarbheṇa bodhisattvasamādhinā, sarvatathāgatavaṃśānugamasiṃhena bodhisattvasamādhinā, sarvārambaṇadharmadhātumaticakṣurmaṇḍalena bodhisattvasamādhinā, daśabalākramavikramasamārambhena bodhisattvasamādhinā, sarvārambaṇasamantadarśanacakṣurmaṇḍalena bodhisattvasamādhinā, sarvavarṇamaṇḍalajadrocanābhinirhāreṇa bodhisattvasamādhinā, acalāvartagarbheṇa bodhisattvasamādhinā, ekadharmasarvadharmasamavasaraṇanirdeśena bodhisattvasamādhinā, ekadharmavākpathaniruktipadaprabhedena bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti / sarvabuddhadhvajādhiṣṭhānadharmanirdeśena bodhisattvasamādhinā, tryadhvakoṭyasaṅgavabhāsena bodhisattvasamādhinā, sarvakalpānugamāsaṃbhinnajñānena bodhisattvasamādhinā, sūkṣmanayadaśabalāntargatena bodhisattvasamādhinā, anācchedyabodhisattvacaryāsarvakalpābhinirhāreṇa bodhisattvasamādhinā, sarvadiksamantajavābhimukhameghena bodhisattvasamādhinā, abhisaṃbodhivikurvitaviṭhapanena bodhisattvasamādhinā, sarvavedayitāsparśakṣemadhvajena bodhisattvasamādhinā, sarvavyūhagaganālaṃkārābhinirhāreṇa bodhisattvasamādhinā, kṣaṇakṣaṇajagadupanirmitabimbameghābhinirhāreṇa bodhisattvasamādhinā, gaganavirajastathāgatacandraprabheṇa bodhisattvasamādhinā, sarvatathāgatagaganādhiṣṭhānena bodhisattvasamādhinā, sarvadharmendriyavyūhaprabhāsena bodhisattvasamādhinā, sarvadharmārthavivaraṇapradīpena bodhisattvasamādhinā, daśabalamaṇḍalāvabhāsena bodhisattvasamādhinā, tryadhvabuddhaketudhvajena bodhisattvasamādhinā, sarvabuddhakagarbheṇa bodhisattvasamādhinā, sarvakṣaṇakṣaṇārambhaniṣṭhena bodhisattvasamādhinā, akṣayapuṇyagarbheṇa bodhisattvasamādhinā, anantabuddhadarśanavinayāvabhāsena bodhisattvasamādhinā, sarvadharmavajrasiṃhapratiṣṭhānena bodhisattvasamādhina, sarvatathāgatanirmāṇasaṃdarśanasamantavijñaptyabhinirhāreṇa bodhisattvasamādhinā, sarvatathāgatadivasākramaṇāntinā bodhisattvasamādhinā, ekatryadhvasaṃtāpena bodhisattvasamādhinā, prakṛtiśāntasarvadharmasamantaprabhapramuktaghoṣasvareṇa bodhisattvasamādhinā, sarvabuddhadarśanasīmāvatikrameṇa bodhisattvasamādhinā, niravaśeṣasarvadharmadhātupadmanalinīpratibuddhena (Gv 30) bodhisattvasamādhinā, anālayadharmagaganavyavalokanena bodhisattvasamādhinā, ekadigdaśadiksāgarasamavasaraṇāvartena bodhisattvasamādhinā, sarvadharmadhātutalapramukhapraveśena bodhisattvasamādhinā, sarvadharmasāgaravatigarbheṇa bodhisattvasamādhinā, sarvasattvaprabhāmuñcanapraśāntakāyena bodhisattvasamādhinā, ekacittakṣaṇasarvābhijñāpraṇidhyabhinirhāreṇa bodhisattvasamādhinā, sadāsarvatrasamantābhisaṃbodhyadhiṣṭhānena bodhisattvasamādhinā, sarvadharmadhātvekavyūhānugamapraveśena bodhisattvasamādhinā, sarvabuddhasmṛtiśarīrāvabhāsena bodhisattvasamādhinā, sarvajagadbhūriviśeṣajñānābhijñena bodhisattvasamādhinā, cittakṣaṇānantadharmadhātunayasvakāyaspharaṇena bodhisattvasamādhinā, ekanayadharmadhātusarvadharmaikanayavyūhaprabheṇa bodhisattvasamādhinā, sarvabuddhadharmamaṇḍalacakratejodhiṣṭhānena bodhisattvasamādhinā, indrajālasattvadhātusaṃgrahapraṇidhicaryādhiṣṭhānena bodhisattvasamādhinā, sarvalokadhātutalāsaṃbhedena bodhisattvasamādhinā, padmaśrīvikurvitasamantavikrāmiṇā bodhisattvasamādhinā, sarvasattvakāyaparivartajñānābhijñena bodhisattvasamādhinā, sarvasattvābhimukhakāyādhiṣṭhānena bodhisattvasamādhinā, sarvasattvasvarāṅgasāgarajaganmantrasaṃbhedanayābhijñena bodhisattvasamādhinā, sarvajagattalabhedajñānābhijñena bodhisattvasamādhinā, mahākaruṇākośāsaṃbhedagarbheṇa bodhisattvasamādhinā, sarvabuddhatathāgatakoṭipraveśena bodhisattvasamādhinā, sarvatathāgatavimokṣabhavanavyavalokanasiṃhavijṛmbhitena bodhisattvasamādhinā, etatpramukhairanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvasamādhivargāvatāraiste bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti / pūrvasabhāgacaritavikurvitaṃ ca samanusmaranti / cittakṣaṇe cittakṣaṇe sarvadharmadhātuspharaṇenāvatāreṇa teṣāṃ punarbodhisattvānāṃ bhagavataḥ saṃmukhībhāvagatānāṃ jetavanānuprāptānāṃ daśabuddhakṣetraparamāṇurajaḥsamalokadhātuvipulanānāratnapadmagarbhasiṃhāsanasaṃniṣaṇṇānāṃ mahājñānābhijñāvikurvitaniryātānāṃ tīkṣṇajñānābhijñāvatibhūmyanuprāptānāṃ samantajñānavyavacārāṇāṃ prajñākaragotrasaṃbhavānāṃ sarvajñajñānābhimukhānāṃ vitimirajñānacakṣuṣāṃ sattvasārathibhāvānuprāptānāṃ sarvabuddhasamatānugatānāṃ sadāvikalpadharmacaraṇānāṃ sarvadharmārambaṇapratividdhānāṃ sarvadharmaprakṛtiśāntarambaṇānāṃ sarvalokapraśāntanirvāṇālayaparamāṇāṃ sarvalokanānātvapratiṣṭhānām aniketasarvakṣetragamanānām apratiṣṭhānasarvadharmapadānām anāryūhasavadhamavimānapratiṣṭhānāṃ sarvajagatparipākavinayapratipannānāṃ sarvasattvakṣemagatisaṃdarśakānām abhyudgatajñānavimokṣabhavanagocarāṇāṃ virāgakoṭyanugatajñānaśarīrāṇāṃ sarvabhavasamudroccalitānāṃ sarvajagadbhūtakoṭīvipaśyakānāṃ dharmasāgaraprajñāvabhāsamaṇḍalānāṃ sāgaravatīdhātusamādhisusamāhitamahākaruṇācittānāṃ māyāgatadharmanayasupratividdhānāṃ svapnopamasarvalokadhātvavatīrṇānāṃ pratibhāsopamasarvatathāgatadarśanapratividdhānāṃ pratiśrutkopamasarvarutaravitaghoṣavijñaptīnāṃ nirmitopamasarvadharmābhinirvṛttijñānapratividdhānāṃ susamārjitaviṣayapraṇidhānānāṃ samantajñānamaṇḍalaviśuddhikauśalyānugatānām atyantaśāntapraśāntacittānāṃ sarvadhāraṇīgotrajñānaviṣayāṇāṃ acchambhitasamādhibalasamantaparākramāṇāṃ dharmadhātusthitikoṭīgatacakṣuṣāṃ (Gv 31) sarvadharmānilambhavihāraprāptānāṃ anantaprajñāsāgaravicāriṇāṃ jñānapāramitāpāraṃgatānāṃ prajñāpāramitābalādhānaprāptānām ṛddhipāramitāsarvajagatpāraṃgatānāṃ samādhipāramitāvaśagatānāṃ sarvatathāgatārthakauśalyāviparītajñānināṃ dharmakauśalyaprakāśanavidhijñānāṃ niruktijñānābhijñānāmakṣayapratibhānabaladharmameghānāṃ vaiśāradyarṣabhasiṃhanādinām anālayadharmāsamaratiratānāṃ vitimirasarvadharmaprasāritacakṣuṣāṃ sarvalokasaṃvittibhavajñānacandrāṇāṃ prajñāmaṇḍalasarvasatyanayavyavahāraraśmīnāṃ jñānavajrapuṇyacakravālānāṃ sarvaupamyaupamyasamatikrāntānāṃ sarvadharmendriyajñānāṅkuravirūḍhānāṃ śūradhvajānāṃ sarvamāradhvajapramardanavīryāṇāmanantajñānamaṇḍalatejasāṃ sarvajagadabhyudgatakāyānāṃ sarvadharmānāvaraṇaprajñānāṃ kṣayākṣayakoṭijñānavibuddhānāṃ samantakoṭyanugatabhūtakoṭipratiṣṭhānāṃ animittavyavaharaṇapratyavekṣajñānacakṣuṣāṃ sarvabodhisattvacaryābhinirhāranimittakuśalānām advayajñānagocarāṇāṃ sarvalokagativipaśyakānām aniketasarvabuddhakṣetragatipratibhāsaprāptānāṃ sarvadharmāndhakāravigatānām atamojñānamaṇḍalapratipannānāṃ samantadigdharmāvabhāsaprayuktānāṃ sarvajadvareṇyapuṇyakṣetrānām amodhaśravaṇadarśanapraṇidhicandrāṇāṃ sarvalokābhyudgatapuṇyasumerūṇāṃ sarvaparapravādicakravinigrahaśūurāṇāṃ sarvabuddhakṣetraghoṣasvaraśabdanirnādināṃ sarvabuddhakāyātṛptadarśanānāṃ sarvabuddhaśarīrapratibhāsavaśavartināṃ jagadvinayānukūlakāyādhiṣṭhānānāṃ sarvakṣetraprasaraikakāyaspharaṇānām abhisaṃskāravimaṇḍalapariśuddhānāmanāvaraṇagaganamahājñānayānapātrāṇāṃ jñānamaṇḍalasarvadharmadhātukāyaprabhāsanānāṃ sarvajagaduditajñānādityānāṃ sarvajagaducitayathāśayabalānāṃ sarvajagadāśayendriyapratividdhajñānānām anāvaraṇaviṣayasarvadharmopapannānām anupapattisarvadharmasvabhāvavijñaptānāṃ sūkṣmodārānyonyasamavasaraṇajñānasaṃvardhitavartināṃ gambhīrabuddhabhūmigatiniścitānāṃ gambhīrārthapadavyañjanavyavahārajñānānām akṣayapadavyañjanārthasūcakānāṃ sarvasūtrasāgaraikapadapraveśaprabhāṣamāṇānāṃ vipuladhāraṇījñānaśarīrādhiṣṭhānānām anantakalpasaṃdhāraṇānugatādhiṣṭhānānām ekacittakṣaṇānabhilāpyakalpasaṃvāsapratividdhajñānānām ekacittakṣaṇatryadhvajñānasarvalokābhijñānānāṃ sarvadharmadhāraṇyanantabuddhadharmasāgarapratibhāsānāṃ sarvajagajjñānopanāyikadharmacakrapravartanānivartyānāṃ buddhaviṣayajñānāvabhāsapratilabdhānāṃ sudarśanasamādhisadāsamāpannānām asaṅgakoṭīsarvadharmaprabhedajñānābhijñānāṃ sarvadharmaviśeṣavimokṣaviṣayajñānavikrīḍitānāṃ sarvārambaṇaśubhavyūhādhiṣṭhānānāṃ daśadigdharmadhātudiganuśaraṇapraviṣṭānāṃ sarvadigvibhaṅgadharmadhātusamavasaraṇānāṃ susūkṣmodāraparamāṇurajobodhiṃ vibudhyatāṃ suvarṇaprakṛtisarvavarṇasaṃdarśakānāṃ ekadiksamavasaraṇānām ekarūpānantaguṇajñānasaṃvardhitajñānapuṇyagarbhāṇāṃ sarvabuddhastutastavitapraśastānām akṣīṇapadavyañjanaguṇavarṇanirdeśānāṃ bodhisattvānāṃ jetavane saṃnipatitānāṃ saṃniṣaṇṇānāṃ tathāgataguṇasamudramavataratāṃ tathāgataraśmyavabhāsitānāṃ sarvaśarīrebhyaḥ tebhyaśca kūṭāgārebhyo bodhisattvaparibhogebhyaḥ tebhyaśca bodhisattvāsanebhyaḥ sarvasmājjetavanānmahāprītivegapratilābhadharmatayā acintyabodhisattvadharmāvabhāsapratilābhena prītivegasaṃbhavamahāvikurvitavyūhānniścaritvā (Gv 32) sarvadharmadhātu spharanti sma / yaduta cittakṣaṇe cittakṣaṇe vipularaśmijālameghāḥ sarvajagatsaṃtoṣaṇā niścaritvā daśa diśaḥ spharanti sma / sarvaratnamaṇighaṇṭāmegha niścaritvā sarvatryadhvatathāgataguṇavarṇanirdeśameghanirnādānanuravanto daśa diśaḥ spharanti sma / sarvajagadvādyameghaḥ sarvārambaṇebhyo niścaritvā sarvasattvakarmavipākamadhuravādyaghoṣasaṃprayuktā anuvaranto daśa diśaḥ spharanti sma / sarvabodhisattvapraṇidhānavicitrabodhisattvacaryāsaṃdarśanarūpameghā niścaritvā sarvabodhisattvapraṇidhānarutaghoṣān nigarjanto daśa diśaḥ spharanti sma / lakṣaṇānuvyañjanavibhūṣitabodhisattvakāyameghā niścaritvā sarvakṣetreṣvanugatabuddhopādaparaṃparāmudīrayanto daśa diśaḥ spharanti sma / sarvatryadhvatathāgatasadṛśabodhimaṇḍameghā niścaritvā sarvatathāgatātisaṃbodhiniryāṇavyūhān saṃdarśayanto daśa diśaḥ spharanti sma / sarvārambaṇebhyaḥ sarvanāgendrakāyameghā niścaritvā sarvagandhavarṣāṇi pravarṣanto daśa diśaḥ spharanti sma / sarvajagadindrasadṛśakāyameghā niścaritvā samantabhadrabodhisattvacaryāmudīrayanto daśa diśaḥ spharanti sma / sarvārambaṇebhyaḥ sarvaratnamayasarvapariśuddhabuddhakṣetrapratibhāsameghā niścaritvā sarvatathāgatadharmacakrapravartanāni darśayanto daśa diśaḥ spharanti sma / evaṃpramukhā anabhilāpyabuddhakṣetraparamāṇurajaḥsamā mahāvyūhavikurvitameghā niścaranti sma teṣāṃ bodhisattvānāmadhiṣṭhānena acintyadharmasamudrāvabhāsapratilābhadharmatayā ca //

atha khalu mañjuśrīrbodhisattvo buddhādhiṣṭhānena etānyeva sarvavikurvitāni saṃdarśayan daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

saṃprekṣato jetavane anantaṃ buddhādhiṣṭhānaṃ vipulaṃ pravṛttam /
ārambaṇā sarvatu kāyameghā niścārya te sarvadiśaḥ spharanti // 11 //

anantavarṇā vipulā viśuddhā vyūhā vicitrāḥ sugatātmajānām /
dṛśyanti sarvehi ta āsanebhyaḥ sārambaṇebhyaḥ pratibhāsaprāptāḥ // 12 //

nānāviyūhā ratnārcimeghāḥ spharanti kṣetrāntara sarjamānāḥ /
romṇāṃ mukhebhyaḥ sugatātmajānāṃ rutāni bauddhāni nigarjamānāḥ // 13 //

brahmendrarūpaiḥ sadṛśātmabhāvāḥ praśāntaīryāpatha śuddhakāyāḥ / Gv 33 vṛkṣāṇa puṣpebhi viniścaritvā vrajanti dhyānāṅgamudīrayantaḥ // 14 //

samantabhadropamabodhisattvāḥ salakṣaṇavyañjanabhūṣitāṅgāḥ /
acintyā asaṅkhyāḥ sugatasya romṇo adhiṣṭhitā nirmita niścaranti // 15 //

tryadhvodbhavānāṃ sugatātmajānām ye varṇaniścāramahāsamudrāḥ /
garjenti tān jetavanopaviṣṭāṃste vyūhameghā guṇasāgarāṇām // 16 //

ye sarvadiksattvagaṇasya karmamahāsamudrā nikhilā vicitrā /
śrūyanti te jetavane drumāṇāṃ kośāntarebhyo 'pi viniścarantaḥ // 17 //

tryadhvasthitānāmiha yā jinanāṃ kṣetreṣu sarveṣvakhilā vikurvā /
kṣetrādadhastātparamāṇusaṃkhyā pratyekamārambaṇamāvibhānti // 18 //

ekaikaromṇi pravibhaktu citrā buddhā dikkṣetre samudrameghāḥ /
abhāsayanti jinādhivāsāṃ pratikṣaṇaṃ teṣu ca buddhameghāḥ // 19 //

jagatsamāḥ sarvadiśaḥ spharitvā sattvānupāyaiḥ paripācayantaḥ /
teṣāṃ prabhābhyaśca viniścaranto gandhārcipuṣpaughasamudrameghāḥ // 20 //

vyomāpramāṇāni vimānaratnān aśeṣasadvyūhavirājitāni /
spharanti sarvāṇyapi sarvadikṣu kṣetrāṇi sarvāṇyatha bodhimaṇḍān // 21 //

Gv 34

ye 'śeṣatastryaśvagatā hi dikṣu tryadhvasthitānāṃ sugataurasānām /
samantabhadraiścaritaprakārairviśodhitāḥ kṣetra mahauṣadhīnām // 22 //

vyūhā vicitrā jagadapramāṇairviśodhitāḥ kalpamahāsamudraiḥ /
dṛśyanti te 'pi pratibhāsayogādaśeṣato jetavanāntarikṣe // 23 //

atha khalu teṣāṃ bodhisattvānāṃ buddhasamādhyavabhāsitasaṃtānānāmekaikasya bodhisattvasya anabhilāpyabuddhakṣetraparamāṇurajaḥsamāni mahākaruṇāmukhānyavakrāntāni / te bhūyasyā mātrayā sarvajagaddhitasaṃgrahāya pratipannāḥ / teṣāṃ tathā samāhitānāmekaikasmādromamukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamā raśmayo niścaranti / ekaikasmācca raśmimukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamā bodhisattvanirmāṇameghā niścaranti sma sarvalokendrasadṛśakāyāḥ sarvajaganmukhākāyāḥ sarvasattvaparipākānukūlakāyāḥ / niścaritvā sarvadikṣu dharmadhātuṃ spharitvā sattvān saṃbodhayanti paripācayanti vinayanti / anabhilāpyabuddhakṣetraparamāṇurajaḥsamairdevabhavanacyutisaṃdarśanamukhaiḥ sarvalokopapattisaṃdarśanamukhairbodhisattvacaryāmaṇḍalasaṃdarśanamukhaiḥ svapnasaṃdarśanamukhaiścittasūcanāmakārṣuḥ / sarvabodhisattvapraṇidhānaniryāṇamukhairlokadhātusaṃpannamukhairdānapāramitācaryāsaṃdarśanamukhaiḥ sarvatathāgataguṇapratipattinivṛttimaṇḍalamukhaiḥ aṅgapratyaṅgacchedanākṣāntipāramitāsaṃdarśanamukhaiḥ mahābodhisattvavikurvitavīryapāramitāsaṃdarśanamukhaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpattibuddhajñānamārgamaṇḍalālokaprabhāsasvaramukhaiḥ sarvabuddhadharmaparyeṣaṇāya ekaikasya dharmapadavyañjanasyārthāya asaṃkhyeyātmabhāvaparityāgasaṃdarśanamukhaiḥ sarvatathāgatopasaṃkramaṇasarvadharmaparipṛcchanamukhaiḥ yathākālayathāśayajagadupasaṃkramaṇopanāyikasarvajñatāparipūrakopāyanayasāgarālokavijñaptimukhaiḥ sarvabodhisattvapuṇyajñānasaṃbhārasarvamāraparapravādyanavamṛdyabalaketusaṃdarśanamukhaiḥ sarvaśilpajñānābhijñāvatījñānabhūmisaṃdarśanamukhaiḥ sarvajagadviśeṣajñānābhijñāvatījñānabhūmisaṃdarśanamukhaiḥ sarvasattvāśayaviśeṣajñānābhijñāvatījñānabhūmisaṃdarśanamukhaiḥ sarvasattvendriyapraveśaprayoganānākleśavāsanāsamuddhātajñānābhijñāvatījñānabhūmisaṃdarśanamukhaiḥ sarvasattvanānākarmapratipattijñānābhijñāvatījñānabhūmisaṃdarśanamukhaiḥ / etatpramukhānanabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sattvaparipākavinayopāyasaṃgrahamukhaistairbodhisattvāḥ sarvasattvabhavaneṣūpasaṃkrāntāḥ saṃdṛśyante sma / keciddevabhavaneṣu kecinnāgabhavaneṣu kecid yakṣabhavaneṣu kecidgandharvabhavaneṣu kecidasurabhavaneṣu kecidgaruḍabhavaneṣu kecitkinnarabhavaneṣu kecinmahoragabhavaneṣu kecidbrahmendrabhavaneṣu kecinmanuṣyendrabhavaneṣu kecid yamanagareṣu kecit sarvapretālayeṣu kecit sarvanarakalokeṣu kecit sarvatiryagyonigatiṣu (Gv 35) asaṃbhinnayā mahākaruṇayā asaṃbhinnena praṇidhānena asaṃbhinnena jñānena asaṃbhinnena sattvasaṃgrahaprayogena darśanavainayikānāṃ sattvānāṃ śravaṇavainayikānāmanusmṛtivainayikānāṃ svaramaṇḍalavainayikānāṃ nāmanadīnirghoṣavainayikānāṃ prabhāmaṇḍalavainayikānāṃ raśmijālapramuñcanavainayikānāṃ yathāśayānāaṃ sattvānāṃ paripākavinayārthaṃ jetavanānte bodhisattvā nānāvikurvitavyūhaiḥ sarvalokadhātusamudreṣu sarvasattvadhātuprasarān spharantaḥ saṃdṛśyante sma / na ca tathagatāpādamūlāduccalanti / kecit svabhavanakūṭāgārāsanaparivārā daśa diśaḥ spharantaḥ saṃdṛśyante, tathāgatapādamūlācca na calanti / kecinnirmitameghān pramuñcataḥ saṃdṛśyante sattvaparipākāya, tathāgataparṣanmaṇḍalācca na calanti / kecicchramaṇarūpeṇa kecidbrāhmaṇarūpeṇa kecitsarvapratiliṅgākalpārohapariṇāharūpeṇa kecidvaidyarūpeṇa kecidvaṇigrūpeṇa kecicchrubhājīvarūpeṇa kecinnartakarūpeṇa keciddevalakarūpeṇa kecit sarvaśilpādhārarūpeṇa sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṃkrāntāḥ saṃdṛśyante sma / kālavaśena kālamanuvartamānā anurūpakāyābhinirhārabhedena anurūpakāyavarṇasaṃsthānabhedena svarabhedena mantrabhedena īryāpathabhedena avasthānabhedena sarvajagadindrajālopamāyāṃ bodhisattvācaryāyāṃ sarvaśilpamaṇḍalaprabhāsanāyāṃ sarvajagajjñānoddyotanālokapradīpāyāṃ sarvasatyādhiṣṭhānavyūhāyāṃ sarvadharmāvabhāsanaprabhāyāṃ sarvadigyānavyavasthānaśodhanāyāṃ sarvadharmamaṇḍalapradīpāyāṃ bodhisattvacaryāyāṃ carantaḥ sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṃkrāntāḥ saṃdṛśyante sma sattvaparipākavinayāya //

Gv 36

Kalyāṇamitrāṇi /

3 mañjuśrīḥ /

atha khalu mañjuśrīrapi kumarabhūtaḥ pratiṣṭhānakūṭāgāragataḥ sārdhaṃ sabhāgacaritairbodhisattvaiḥ, nityānubaddhaiśca vajrapāṇibhiḥ, sarvalokabalakaraṇaprayuktābhiśca sarvabuddhopasthānapraṇidhānacittābhiḥ śarīrakāyikābhirdevatābhiḥ, pūrvapraṇidhānānubaddhābhiśca padakāyikābhirdevatābhiḥ, dharmaśravaṇābhimukhābhiśca pṛthivīdevatābhiḥ, mahākaruṇāprayuktābhiśca utsasarohradataḍāgodadhānanadīdevatābhiḥ, prajñālokabalaprabhāvabhāsābhiśca jvalanadevatābhiḥ, ābaddhamakuṭābhiśca vāyudevatābhiḥ, sarvadigavabhāsajñānābhiśca digdevatābhiḥ avidyāndhakāravidhamanaprayuktābhiśca rātridevatābhiḥ, tathāgatadivasābhinirhāraprayuktābhiśca divasadevatābhiḥ, sarvadharmadhātugaganapratimaṇḍalaprayuktābhiśca gaganadevatābhiḥ, sarvajagadbhavasamudrasaṃtāraṇaprayuktābhiśca sāgaradevatābhiḥ, sarvajñatāsaṃbhārasamārjanaprayuktābhiśca kuśalamūlakūṭāgārabhyudgatacittābhiḥ parvatadevatābhiḥ, sarvajagaccharīrālaṃkāraprayuktābhiśca sarvabuddhavarṇādhiṣṭhānapraṇidhānaprayuktābhirnadīdevatābhiḥ, sarvajagaccittanagaraparipālanaprayuktābhiśca nagaradevatābhiḥ, sarvadharmanagarapraṇidhānādhimuktaiśca nāgendraiḥ sārdhaṃ sarvasattvārakṣāpratipannaiśca yakṣendraiḥ, sarvasattvaprītivegavivardhanaprayuktaiśca gandharvendraiḥ, sarvapretagativinivartanaprayuktaiśca kumbhāṇḍendraiḥ, sarvasattvabhavasāgarābhyuddharaṇapraṇidhipratipannaiśca garuḍendraiḥ, sarvalokābhyudgatatathāgatakāyabalapariniṣpattipraṇidhānasaṃjātaiśca asurendraiḥ, tathāgatadarśanaprītilabdhaiśca praṇatakāyairmahoragendraiḥ, saṃsārodvignamānasaiśca ullokitavadanairdevaendraiḥ, mahāgauravapratilabdhaiśca praṇataśarīrarbrahmendraiḥ, mahāgauravābhiṣṭutamahitam evaṃrūpayā bodhisattvavikramavyūhasaṃpadā mañjuśrīrbodhisattvaḥ svakādvihārānniṣkramya bhagavantamanekaśatakṛtvaḥ pradakṣiṇīkṛtya anekākārayā pūjayitvā bhagavato 'ntikādapakramya yena dakṣiṇāpathastena janapadacaryāṃ prakrāntaḥ //

atha khalu āyuṣmān śariputro buddhānubhāvena adrākṣīnmañjuśriyaṃ kumārabhūtamanayā īdṛśyā bodhisattvavikurvitavyūhasaṃpadā jetavanānniṣkamya yena dakṣiṇā dik tenopasaṃkramamāṇam / dṛṣṭvā ca asyaitadabhavat - yannvahaṃ mañjuśriyā kumārabhūtena sārdhaṃ janapadacaryāṃ prakrameyam / sa ṣaṣṭimātrairbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ svakādvihārānniṣkramya yena bhagavāṃstenopasaṃkrāmat / upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantamavalokya bhagavatābhyanujñāto bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato 'ntikātprakramya yena mañjuśrīḥ kumārabhūtastenopajagāma sārdhaṃ taiḥ ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ, sārdhavihāribhirnavakairacirapravrajitaiḥ, yaduta sāgarabuddhinā ca bhikṣuṇā, mahāsudatena ca bhikṣuṇā, puṇyaprabheṇa ca mahāvatsena ca vibhudattena ca viśuddhacāriṇā ca devaśriyā ca indramatinā ca brahmottamena ca praśāntamatinā ca bhikṣuṇā / evaṃpramukhaiḥ ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ / sarve ca te bhikṣavaḥ pūrvajinakṛtādhikārā avaropitakuśalamūlā dūrānugatādhimuktayaḥ śraddhānayapariśuddhā mahācetanāsamudācārā (Gv 37) buddhadigvilokanasamarthā dharmasvabhāvaprakṛtiniṣpatticetasaḥ parahitapariṇatabuddhayastathāgataguṇābhilāṣiṇo mañjuśrīdharmadeśanāvainayikāḥ //

atha khalu āyuṣmān śāriputro gacchanneva mārgaṃ sarvāstān bhikṣūnavalokya sāgarabuddhiṃ bhikṣumāmantrayāmāsa - paśya sāgarabuddhe mañjuśriyo bodhisattvasya kāyapariśuddhimacintyāṃ sadevakena lokena, lakṣaṇānuvyañjanavicitritāṃ prabhāmaṇḍalapariśuddhiṃ ca, aprameyasattvasaṃjananīraśmijālavyūhaṃ ca, aparimāṇasarvaduḥkhapraśamanaṃ parivārasaṃpadaṃ ca, pūrvakuśalamūlasuparigṛhītān mārgavyūhāṃśca gacchato 'ṣṭāpado mārgaḥ saṃtiṣṭhate / mārgavikramavyūhāṃśca sarvadigmaṇḍalābhimukhān vartamānān puṇyasamyagvyūhāṃśca vāmadakṣiṇena mahānidhānānyudvelāni bhavanti / pūrvabuddhopasthānakuśalamūlaniṣyandaiśca sarvavṛkṣakośebhyo vyūhā nirgacchanti / sarvalokendrāḥ pūjāmeghānabhipravarṣantaḥ praṇamanti / daśabhyo digbhyaḥ sarvatathāgatorṇākośebhyo raśmijālamaṇḍalāni niścaritvā sarvabuddhadharmānnigarjamānān mūrdhni nipatanti / evaṃpramukhānāyuṣmān śāriputro mañjuśriyaḥ kumārabhūtasya aparimāṇān mārgakramaṇaguṇavyūhāṃsteṣāṃ bhikṣūṇāṃ saṃdarśayati, bhāṣate udīrayati prabhāvayati saṃvarṇayati vivarati vibhajati uttānīkaroti / yathā yathā svaviraḥ śāriputro mañjuśriyaḥ kumārabhūtasya guṇānudīrayati, tathā tathā teṣāṃ bhikṣūṇāṃ cittāni viśuddhyanti prasīdanti, prītivegā vivardhante, harṣa utpadyate, saṃtānāni caiṣāṃ karmaṇyāni bhavanti, indriyāṇi prasīdanti, saumanasyaṃ vivardhate, daurmanasyaṃ prahīyate, cittamalo 'pagacchati, sarvāvaraṇāni vinivartante, buddhadarśanamabhimukhībhavati, buddhadharmeṣu cittāni pariṇamanti, bodhisattvendriyāṇi pariśuddhyante, bodhisattvaprasādavegā utpadyante, mahākaruṇā saṃbhavati, pāramitāmaṇḍalamavakrāmati, mahāpraṇidhānāni saṃjāyante, daśasu dikṣu buddhasamudrā ābhāsībhavanti / te evamudāraṃ sarvajñatāprasādavegaṃ pratilabdhā etadavocan - upanayatu upādhyāyo 'smānetasya satpuruṣasya sakāśam / atha khalu āyuṣmān śāriputra trairbhikṣubhiḥ sārdhaṃ yena mañjuśrīḥ kumārabhūtastenopasaṃkramya etadavocat - ime mañjuśrīḥ bhikṣavaḥ tvaddarśanakāmāḥ / atha khalu mañjuśrīḥ kumārabhūto mahatā bodhisattvavikurvitena sārdha parṣanmaṇḍalapramāṇena bhūmimaṇḍalena nāgāvalokitena pratyudāvṛtya tān bhikṣūnavalokayāmāsa / atha khalu te bhikṣavo mañjuśriyaḥ kumārabhūtasya pādau śirobhirabhivandya añjalīn pragṛhya etadavocan - anena vayaṃ satpuruṣa tvaddarśanakuśalamūlena yadapyasmākamanyatkuśalamūlaṃ tvaṃ jānīṣe, upādhyāyaśca, yacca bhagavataḥ śākyamunestathāgatasya pratyakṣam, tena vayaṃ kuśalamūlena īdṛśā eva bhavem, yādṛśastvam / evaṃrūpaṃ ca kāyaṃ pratilabhema, evaṃrūpaṃ ghoṣam, evaṃrūpāṇi lakṣaṇāni, īdṛśāni vikurvitāni yādṛśāni tava //

evamukte ebhirbhikṣubhiḥ mañjuśrīḥ kumārabhūtastān bhikṣūnidamavocat - daśabhiraparikhedacittotpādaiḥ samanvāgato bhikṣavo mahāyānasaṃprasthitaḥ kulaputro vā kuladuhitā vā (Gv 38) tathāgatabhūmimavakrāmati, prāgeva bodhisattvabhūmim / katamairdaśabhiḥ? yaduta sarvatathāgatadarśanaparyupāsanapūjopasthāneṣvaparikhedacittotpādena, sarvakuśalamūlopacayeṣvanivartyāparikhedacittotpādena, sarvadharmaparyeṣṭiṣvaparikhedacittotpādena, sarvabodhisattvapāramitāprayogeṣvaparikhedacittotpādena, sarvabodhisattvasamādhipariniṣpādaneṣvaparikhedacittotpādena, sarvādhvaparaṃparāvatāreṣvaparikhedacittotpādena, daśadiksarvabuddhakṣetrasamudraspharaṇapariśuddhiṣu aparikhedacittotpādena, sarvasattvadhātuparipākavinayeṣvaparikhedacittotpādena, sarvakṣetrakalpabodhisattvacaryānirhāreṣu aparikhedacittotpādena, sarvabuddhakṣetraparamāṇurajaḥsamapāramitāprayogaikasattvaparipācanakrameṇa sarvasattvadhātuparipācanena, ekatathāgatabalapariniṣpādaneṣu aparikhedacittotpādena / ebhirbhikṣavo daśabhiraparikhedacittotpādaiḥ samanvāgataḥ śrāddhaḥ kulaputraḥ kuladuhitā vā saṃvartate sarvakuśalamūleṣu, vivartate sarvasaṃsāragatibhyaḥ, uccalati sarvalokavaṃśebhyaḥ, atikrāmati sarvaśrāvakapratyekabuddhabhūmibhyaśca / saṃbhavati sarvatathāgatakulavaṃśeṣu, saṃpadyate bodhisattvapraṇidhāneṣu, viśudhyate sarvatathāgataguṇapratipattiṣu, pariśudhyate sarvabodhisattvacaryāsu, samudāgacchati sarvatathāgatabaleṣu, pramardati sarvamāraparapravādinaḥ, ākrāmati sarvabodhisattvabhūmīḥ, āsannībhavati tathāgatabhūmeḥ //

atha khalu te bhikṣava imaṃ dharmanayaṃ śrutvā sarvabuddhavidarśanāsaṅgacakṣurviṣayaṃ nāma samādhiṃ pratyalabhanta, yasyānubhāvāddaśadiganantāparyantalokadhātusthitāṃstathāgatān parṣanmaṇḍalānadrākṣuḥ / ye ca teṣu lokadhātuṣu sarvajagatyupapannāḥ sattvāstānaśeṣānadrākṣuḥ / tāṃśca lokadhātūn nānāvibhaktitānapaśyan / yāni ca teṣu lokadhātuṣu paramāṇurajāṃsi, tānyapi gaṇanāyogena prajānanti sma / ye ca teṣāṃ sattvānāṃ nānāratnamayā bhavanavimānaparibhogāstānapi paśyanti sma / teṣāṃ ca tathāgatānāṃ svarāṅgasamudrānaśrauṣuḥ / tāṃ ca dharmadeśanāṃ nānāpadavyañjananiruktimantranāmasaṃjñābhirājānanti sma / teṣāṃ ca sattvānāṃ cittendriyāśayān vyavalokayanti sma / daśa ca pūrvāntāparāntajātiparivartānanusmaranti sma / teṣāṃ ca tathāgatānāṃ daśadharmacakraniruktinirhārānavataranti sma / daśarddhivikurvitavihārān daśādeśanānayanirhārān daśānuśāstipadanirhārānavataranti sma / teṣāṃ ca tathāgatānāṃ daśapratisaṃvinnayābhinirhārānavataranti sma / sahapratilambhādasya samādherdaśabodhicittāṅgasahasrāṇi pariniṣpādayanti sma / daśasamādhisahasrāṇyavakrāmanti sma / daśapāramitāṅgasahasrāṇi viśodhayanti sma / te mahāvabhāsapratilabdhā mahāprajñāmaṇḍalāvabhāsitā daśa bodhisattvābhijñāḥ pratilabhante sma / tān mṛdusūkṣmābhijñāṅkurapratilabdhān bodhicittotpādadṛḍhapratiṣṭhitān mañjuśrīḥ kumārabhūtaḥ samantabhadrāyāṃ bodhisattvacaryāyāṃ samādāpya pratiṣṭhāpayāmāsa / te samantabhadrabodhisattvacaryāpratiṣṭhitā mahāpraṇidhānasamudrānavatīrya abhinirharanti sma / te mahāpraṇidhānasāgarābhinirhṛtayā cittaviśuddhyā kāyaviśuddhiṃ pratilabhante sma / kāyaviśuddhyā kāyalaghutāṃ pratilabhante sma, yayā kāyaviśuddhyā (Gv 39) kāyalaghutayā tānyabhijñāmukhāni vipulīkurvante, acyutāgāminīrabhijñāḥ pratilabhante sma, yenābhijñāpratilābhena mañjuśriyaśca kumārabhūtasya pādamūlānna calanti / daśasu ca dikṣu sarvatathāgatakāyameghānabhinirharanti sma sarvabuddhadharmapariniṣpattaye //

atha khalu mañjuśrīḥ kumārabhūtastān bhikṣūnanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpya anupūrveṇa janapadacaryāṃ caran yena dakṣiṇāpathe dhanyākaraṃ nāma mahānagaraṃ tenopajagāma / upetya dhanyākarasya mahānagarasya pūrveṇa vicitrasāradhvajavyūhaṃ nāma mahāvanaṣaṇḍaṃ pūrvabuddhādhyuṣitacaityaṃ tathāgatādhiṣṭhitaṃ sattvaparipākāya anantakṣetrānuravitanāmanirghoṣam, yatra bhagavatā pūrvaṃ bodhisattvacaryāṃ caratā aneke duṣkaraparityāgāḥ parityaktāḥ, yasmin pṛthivīpradeśe satatasamitaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ pūjāṃ pratyutsukāḥ, tatra vāsamupagataḥ sārdhaṃ saparivāreṇa / tatra mañjuśrīḥ kumārabhūto dharmadhātunayaprabhāsaṃ nāma sūtrāntaṃ prakāśayāmāsa daśasūtrāntakoṭīniyutaśatasahasraprasravam / tasya saṃprakāśayato mahāsamudrādanekāni nāgakoṭīniyutaśatasahasrāṇyupasaṃkrāntāni / te taṃ dharmanayaṃ śrutvā nāgagatiṃ vijugupsantastathāgataguṇān spṛhayanto nāgagatiṃ vivartya devamanuṣyopapattiṃ parigṛhṇanti sma / tatra daśa nāgasahasrāṇyavaivartikānyabhūvannanuttarāyāḥ samyaksaṃbodheḥ / tasya taṃ dharmaṃ deśayataḥ kālāntareṇa anantamadhyasattvadhāturvinayaṃ gatastribhiryānaiḥ //

aśrauṣurdhanyākaramanuṣyāḥ - mañjuśrīḥ kumārabhūtaḥ idaṃ dhanyākaraṃ nagaramanuprāptaḥ, ihaiva vicitrasāradhvajavyūhe caitye viharatīti / śrutvā ca punarupāsakopāsikā dārakadārikā mahāprajñopāsakaśreṣṭhipūrvaṃgamāḥ pratyekaṃ pañcaśataparivārā dhanyākarānnagarānniṣkramya yena mañjuśrīḥ kumārabhūtastenopasaṃkrāntāḥ / tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ vasudattena ca puṇyaprabheṇa ca yaśodevena ca somaśrityā ca somanandinā ca sumatinā ca mahāmatinā ca rāhulabhadreṇa ca bhadraśriyā copāsakena sārdhametatpramukhaiḥ pañcabhirupāsakaśataiḥ parivṛtaḥ puraskṛtaḥ yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat //

tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā sārdhaṃ sugātrayā ca subhadrayā ca bhadraśriyā ca candraprabhāsayā ca ketuprabhayā ca śrībhadrayā ca sulocanayā copāsikayā sārdhametatpramukhaiḥ pañcabhirupāsikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat //

tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ suśīlena ca svācāreṇa ca suvikrāmīṇā ca sucintinā ca sumatinā ca subuddhinā ca sunetreṇa ca subāhunā ca (Gv 40) suprabheṇa ca śreṣṭhidārakeṇa sārdhametatpramukhaiḥ pañcabhiḥ śreiṣṭhidārakaśataiḥ parivṛtaḥ puraskṛto yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat //

tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā sārdhamabhirāmavartayā ca dṛḍhamatyā ca śrībhadrayā ca brahmadattayā ca śrīprabhayā ca suprabhayā dārikayā sārdhametatpramukhaiḥ pañcabhirdārikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat //

atha khalu mañjuśrīḥ kumārabhūto dhanyākarānnagarāt tāḥ strīpuruṣadārakadārikāḥ saṃnipatitāḥ saṃniṣaṇṇā viditvā yathāśayaṃ saṃdarśanādhipatyenābhibhūya mahāmaitryādhipatyena prahlādya mahākaruṇādhipatyena dharmadeśanāmabhinirhṛtya jñānādhipatyena cittāśayān pravicintya mahāpratisaṃvidā dharmamupadeṣṭukāmaḥ sudhanaṃ śreiṣṭhidārakamvalokayāmāsa / (sudhanaḥ khalu punaḥ śreṣṭhidārakaḥ kena kāraṇenocyate sudhana iti? sudhanasya khalu śreṣṭhidārakasya samanantarāvakrāntasya mātuḥ kukṣau tasmin gṛhe sapta ratnāṅkurāḥ prādurbhūtāḥ samantādgṛhasya suvibhaktāḥ / teṣāṃ ca ratnāṅkurāṇāmadhaḥ sapta mahānidhānāni, yataste ratnāṅkurāḥ samutpatya dharaṇitalamabhinirbhidya abhyudgatāḥ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāaragalvasya saptamasya ratnasya / sa yadā sarvāṅgapratyaṅgaiḥ paripūrṇo daśānāṃ māsānāmatyayājjātaḥ, tadā tāni sapta mahānidhānāni saptahastāyāmavistārodvedhapramāṇāni dharaṇitalādabhyudgamya vivṛttāni virocanti bhrājante sma / pañca ca bhājanaśatāni tasmin gṛhe prādurbhūtāni nānāratnamayāni, yaduta sarpibhājanāni tailabhājanāni madhubhājanāni navanītabhājanāni, pratyekaṃ ca sarvopakaraṇaparipūrṇāni / yaduta vajrabhājanāni sarvagandhaparipūrṇāni sugandhabhājanāni, nānāvastraparipūrṇāni śilābhājanāni, nānābhakṣyabhojyarasarasāgraparipūrṇāni maṇibhājanāni, nānāratnaparipūrṇāni suvarṇabhājanāni rūpyacūrṇaparipūrṇāni, rūpyabhājanāni suvarṇavarṇacūrṇaparipūrṇāni, suvarṇarūpyabhājanāni vaiḍūryamaṇiratnaparipūrṇāni, sphaṭikabhājanāni musāragalvaparipūrṇāni, musāragalvabhājanāni sphaṭikaratnaparipūrṇāni, aśmagarbhabhājanāni lohitamuktāparipūrṇāni, lohitamuktābhājanāni aśmagarbhaparipūrṇāni, jyotirdhvajamaṇīratnabhājanāni udakaprasādakamaṇīratnaparipūrṇāni, udakaprasādakamaṇīratnabhājanāni jyotirdhvajamaṇiratnaparipūrṇāni / etatpramukhāni pañca ratnabhājanaśatāni sahajātasya khalu sudhanasya śreṣṭhidārakasya gṛhe sarvakośakoṣṭhāgāreṣu dhanadhānyahiraṇyasuvarṇavividharatnavarṣāṇyabhipravarṣitāni / tasya naimittikairbrāhmaṇairmātāpitṛbhyāṃ jñātivargeṇa ca vipulasamṛddhirasya jātamātrasya gṛhe prādurbhūteti sudhanaḥ sudhana iti nāmadheyaṃ kṛtam /) sudhanaḥ khalu śreṣṭhidārakaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlaḥ (Gv 41) udārādhimuktikaḥ kalyāṇamitrānugatāśayo 'navadyakāyavāṅmanaskarmasamudācāro bodhisattvamārgapariśodhanaprayuktaḥ sarvajñatābhimukho bhājanībhūto buddhadharmāṇāmāśayagamanapariśuddho 'saṅgabodhicittapariniṣpannaḥ //

atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṃ śreṣṭhidārakamavalokya pratisaṃmodate sma, dharmaṃ cāsya deśayāmāsa - yaduta sarvabuddhadharmānārabhya sarvabuddhadharmasamudayāvāptimārabhya sarvabuddhānantatāmārabhya sarvabuddhaparaṃparāvatāramārabhya sarvabuddhaparṣanmaṇḍalaviśuddhimārabhya sarvabuddhadharmacakranirvāṇavyūhamārabhya sarvabuddharūpakāyalakṣaṇānuvyañjanaviśuddhimārabhya sarvabuddhadharmakāyapariniṣpattimārabhya sarvabuddhasarasvativyūhamārabhya sarvabuddhaprabhāmaṇḍalavyūhaviśuddhimārabhya sarvabuddhasamatāmārabhya dharmaṃ deśayāmāsa //

atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṃ śreṣṭhidārakaṃ taṃ ca mahājanakāyaṃ dharmakathayā saṃdarśya samādāpya samuttejya saṃpraharṣayitvā anuttarāyāṃ samyaksaṃbodhau cittamutpādya pūrvakuśalamūlaṃ saṃsmārya dhanyākare mahānagare yathāśayānāṃ sattvānāṃ dharmadeśanādhiṣṭhānaṃ pratiprasrabhya prakrāntaḥ //

atha khalu sudhanaḥ śreṣṭhidārako mañjuśriyaḥ kumārabhūtasya sakāśādidamevaṃrūpaṃ buddhaguṇamāhātmyaṃ śrutvā anuttarasamyaksaṃbodhyabhilāṣaparamaḥ pṛṣṭhataḥ pṛṣṭhato 'nubaddho mañjuśriyaṃ kumārabhūtaṃ gāthābhirabhyaṣṭāvīt -

tvatprabhāvata ahaṃ mahāmate bodhi prasthitu hitāya dehinām /
tatra niścayu anantagocaro yo mamā bhavati taṃ śṛṇohi me // 1 //

nanditoyaparikhāvaropitaṃ mānadarpaprākāraucchritam /
sarvasattvagatidvāramāpitaṃ tatpuraṃ tribhavanātmakaṃ mahat // 2 //

mohavidyatimirāvaguṇṭhitaṃ rāgadoṣaśikhinā pratāpitam /
māraīśvaravaśaṃgatāḥ sadā yatra bāla abudhā bhiniśritāḥ // 3 //

tṛṣṇapāśanigaḍaiḥ sudāmitā māyaśāṭhiyakhilaiḥ khilīkṛtāḥ / Gv 42 saṃśayāvimatiandhalocanā mithyapṛthivīpathena prasthitāḥ // 4 //

īrṣya mātsarya sadā sudāmitāḥ pretatiryannarakākṣaṇe gatāḥ /
jātivyādhijaramṛtyupiḍitāḥ saṃbhramanti gaticakramohitāḥ // 5 //

teṣa tvaṃ kṛpaviśuddhamaṇḍala jñānaraśmikiraṇaprabhaṃkara /
kleśasāgarakṣayārthamudgata sūryabhūta avabhāsayāhi me // 6 //

maitrabhāvanasupūrṇamaṇḍalā puṇyajyotsnakiraṇā sukhaṃ dada /
sarvasattvabhavanairudāgatā pūrṇacandrasadṛśā prabhāsase // 7 //

sarvaśuklabalakośasaṃbhṛtā dharmadhātugaganena sajjase /
dharmacakraratanaṃ purojavā rājabhūta anuśāsayāhi me // 8 //

bodhiyānapraṇidhīparākramā puṇyajñānavipulā samārjitā /
sarvasattvahitayābhiprasthitā sārthavāha paripālayāhi me // 9 //

kṣāntisāradṛḍhavarmavarmitā jñānakhaṅgakaruṇāyatābhujā /
māramaṇḍalaraṇasmi āmukhe śūrabhūta abhivāhayāhi me // 10 //

dharmameruśikhare samāśritā apsarovarasamādhinirvṛtā /
kleśarāhuasurapramardanā śakrabhūta avalokyāhi me // 11 //

tvaṃ pure tṛbhavabālaālaye kleśakarmavinaye viniścita / Gv 43 hetubhūmigaticakrasaṃbhrame dīpabhūta gati darśayāhi me // 12 //

durgatīgatapathādvivartanā sūgatīgatapathāviśodhana /
sarvalokagativītisaṃkramā mokṣadvāramupanāmayāhi me // 13 //

nityaātmasukhasaṃjñasaṃhataṃ vitathagrāhapithanāsupīthitam /
satyajñānabalatīkṣṇacakṣuṣā mokṣadvāru vivarāhi me laghu // 14 //

satyavitathapatheṣu kovidā mārgajñānavidhiṣū viśāradā /
sarvamāragavinaye viniścitā bodhimārgamupadarśayāhi me // 15 //

samyadṛṣṭitalabhūmisaṃsthitā sarvabuddhaguṇatoyavardhitā /
buddhadharmaguṇapuṣpavarṣaṇā bodhimārgamupadarśayāhi me // 16 //

yāmatītajina yāmanāgatā pratyutpannajinabhāskarāṃśca yān /
sattvasārasugatān diśaṃ gatāṃstān pi darśayahi mārgadeśaka // 17 //

karmayantravidhiṣū viśāradā dharmayānarathayantrakovidā /
jñānayānavidhiṣū viniścitā bodhiyānamupadarśayāhi me // 18 //

prārthanāpraṇidhicakramaṇḍalaṃ kṣāntivajrakṛpaakṣasaṃsthitam /
śraddhaīṣaguṇaratnacitritaṃ bodhiyānamabhirohayāhi me // 19 //

Gv 44

sarvadhāraṇaviśuddhamaṇḍalaṃ maitrakūṭachadanaṃ svalaṃkṛtam /
ghaṇṭamālapratisaṃvidaṃ śubhaṃ agrayānamupasaṃharāhi me // 20 //

brahmacaryaśayanābhyalaṃkṛtaṃ strīsamādhinayutaiḥ samākulam /
dharmadundubhirutābhināditaṃ yānarājyamupanāmayāhi me // 21 //

saṃgrahaiścaturbhiḥ kośa akṣayaṃ jñānaratnaguṇahāralaṃkṛtam /
dāmahrīvaravaratrasaṃyataṃ yānaśreṣṭhamupadarśayāhi me // 22 //

tyāgaraśmiśubhamaṇḍalaprabhe śīlacandanakṛpānulepane /
kṣāntiśalyadṛḍhasaṃdhisaṃhate agrayāni laghu sthāpayāhi me // 23 //

sarvasattvavinayānivartiye dhyānapañjarasamādhiucchrite /
prajñapāyasamayogavāha te dharmayāni pravare sthapehi me // 24 //

praṇidhicakragaticakraśodhanaṃ dharmadhāraṇidṛḍhaṃ mahātalam /
jñānayantrasukṛtaṃ suniṣṭhitaṃ dharmayānamabhirohayāhi me // 25 //

tatsamantacaribhadraśodhitaṃ sattvavekṣasavilambavikramam /
sarvataḥ śubhacarīparākramaṃ jñānayānamupanāmayāhi me // 26 //

tadṛḍhaṃ vajirasārasaṃsthitaṃ jñānamāryasukṛtaṃ suniṣṭhitam / Gv 45 sarvaāvaraṇasaṃprachedanaṃ bhadrayānamabhirohayāhi me // 27 //

tadviśālamamalaṃ jagatsamaṃ sarvasattvaśaraṇaṃ sukhāvaham /
dharmadhātuvipulaṃ virocanaṃ bodhiyānamabhirohayāhi me // 28 //

tatpravṛttidukhaskandhachedanaṃ karmakleśarajacakraśodhanam /
sarvamāraparavādimardanaṃ dharmayānamabhirohayāhi me // 29 //

tatsamantadiśajñānagocaraṃ dharmadhātugaganaṃ viyūhanam /
sarvasattvaabhiprāyapūraṇaṃ dharmayānamabhivāhayāhi me // 30 //

tadviśuddhagaganāmitākṣayaṃ dṛṣṭividyatamadṛṣṭinirmalam /
sarvasattvaupakārasaṃsthitaṃ dharmayānamabhirohayāhi me // 31 //

tanmahāanilavegavegitaṃ praṇidhivāyubalalokadhāraṇam /
sarvaśāntipurabhūmisthāpanaṃ dharmayānamabhirohayāhi me // 32 //

tanmahāmahitalācalopamaṃ karuṇavegabalabhāravāhitam /
jñānasaṃpajagatopajīvitaṃ agrayānamabhirohayāhi me // 33 //

tadraviṃ yatha jagopajīvitaṃ saṃgrahaṃ vipularaśmimaṇḍalam /
dhāraṇīvaraviśuddhisuprabhaṃ jñānasūryamupadarśayāhi me // 34 //

taddhyanekabahukalpaśikṣitaṃ sarvahetunayabhūmikovida / Gv 46 jñānavajra dṛḍhamārya dehi me yena saṃskṛtapuraṃ vidāryate // 35 //

yatra te vipulajñānasāgare śikṣitā atulabuddhisāgarāḥ /
sarvabuddhaguṇasiktasaṃpadā sādhu tanmama vadārya kīdṛśam // 36 //

yatra te samabhirūḍhacakṣuṣā jñānarājamakuṭābhyalaṃkṛtā /
dharmapaṭṭavarabaddhaśīrṣayā dharmarājanagaraṃ vilokayi // 37 //

atha khalu mañjuśrīḥ kumārabhūto nāgāvalokitenāvalokya sudhanaṃ śreṣṭhidārakametadavocat - sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya kalyāṇamitrāṇyanubadhnāsi / bodhisattvacaryāṃ paripraṣṭāvyāṃ manyase bodhisattvamārgaṃ paripūrayitukāmaḥ / eṣa hi kulaputra ādiḥ, eṣa niṣyandaḥ sarvajñatāpariniṣpattaye, yaduta kalyāṇamitrāṇāṃ sevanaṃ bhajanaṃ paryupāsanam / tasmāttarhi kulaputra aparikhinnena te bhavitavyaṃ kalyāṇamitraparyupāsanatāyai / sudhana āha - yadārya vistareṇa kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam? kathaṃ pratipattavyam? kathaṃ bodhisattvena bodhisattvacaryā prārabhyā? kathaṃ bodhisattvena bodhisattvacaryāyāṃ caritavyam? kathaṃ bodhisattvena bodhisattvacaryāṃ paripūrayitavyāḥ? kathaṃ bodhisattvena bodhisattvacaryā pariśodhayitavyā? katham bodhisattvena bodhisattvacaryā avatartavyā? kathaṃ bodhisattvena bodhisattvacaryā abhinirhartavyā? kathaṃ bodhisattvena bodhisattvacaryā anusartavyā? kathaṃ bodhisattvena bodhisattvacaryā adhyālambitavyā? kathaṃ bodhisattvena bodhisattvacaryā vistartavyā? kathaṃ bodhisattvasya paripūrṇaṃ bhavati samantabhadracaryāmaṇḍalam? atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṃ śreiṣṭhidārakaṃ gāthābhirabhyabhāṣata -

sādhu śubhapuṇyasāgara yo hi tvamupāgato mama sakāśam /
vipulakṛpakaraṇamānasa paryeṣase anuttamāṃ bodhim // 38 //

sarvajaganmokṣārthaṃ vipulāṃ praṇidhi si cārikāmasamām /
bheṣyasi jagatastrāṇaṃ eṣa nayo bodhicaryāyāḥ // 39 //

ye bodhisattva sudṛḍhā akhinnamanasaḥ saṃsāri te carim /
samantabhadrāṃ labhate aparājitāṃ asaṅgāṃ hi // 40 //

puṇyaprabha puṇyaketu puṇyākara puṇyasāgara viśuddhim /
yastvaṃ samantabhadrāṃ praṇidhi si sacārikāṃ jagadartham // 41 //

amitānanantadhyān drakṣyasi buddhān daśaddiśi loke /
teṣāṃ ca dharmameghān dhārayitāsi smṛtibalena // 42 //

Gv 47

sa tvaṃ jinan daśaddiśi paśyannapi yeṣu buddhakṣetreṣu /
teṣāṃ praṇidhānasāgara śodhayiṣyasi bodhicaryāyām // 43 //

ye eta nayasamudrānavatīrṇa sthihitva buddhabhūmiye /
te bhonti sarvadarśī śikṣanto lokanāthānām // 44 //

tvaṃ sarvakṣetraprasare kṣetrarajaḥsamāṃścaritva bahukalpān /
caryāṃ samantabhadrāṃ spṛśiṣyasi śivāṃ prasara bodhim // 45 //

caritavya kalpasāgara anantamadhya aśeṣakṣetresu /
paripūritavya praṇidhī samantavarabhadracaryāyām // 46 //

prekṣasva sattvanayutān śrutvā tava praṇidhiprīti saṃjātā /
ye bodhi prārthayante samantabhadreṇa jñānena // 47 //

atha khalu mañjuśrīḥ kumārabhūta imā gāthā bhāṣitvā sudhanaṃ śreṣṭhidārakametadavocat - sādhu sādhu kulaputra, yastvamanuttarāyai samyaksaṃbodhaye cittamutpādya bodhisattvacaryāṃ parigaveṣitavyāṃ manyase / durlabhāste kulaputra sattvā ye 'nuttarāyai samyaksaṃbodhaye cittamutpādayanti / ataste durlabhatamāḥ sattvā ye 'nuttarāyai samyaksaṃbodhaye cittamutpādya bodhisattvacaryāṃ parigaveṣante / tena hi kulaputra bhūtakalyāṇamitreṣu niścayaprāptena bodhisattvena bhavitavyaṃ sarvajñajñānapratilambhāya / aparikhinnamānasena bhavitavyaṃ kalyāṇamitraparyeṣṭiṣu / atṛptena bhavitavyaṃ kalyāṇamitradarśaneṣu / pradakṣiṇagrāhiṇā te bhavitavyaṃ kalyāṇamitrānuśāsanīṣu / apratihatena bhavitavyaṃ kalyāṇamitropāyakauśalyacariteṣu / asti kulaputra ihaiva dakṣiṇāpathe rāmāvarānto nāma janapadaḥ / tatra sugrīvo nāma parvataḥ / tatra meghaśrīrnāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ prayoktavyam / kathaṃ bodhisattvacaryā prārabhyā? kathaṃ bodhisattvacaryāyāṃ caritavyam? kathaṃ bodhisattvacaryā paripūrayitavyā? kathaṃ pariśodhayitavyā? kathamavatartavyā? kathamabhinirhartavyā? kathamanusartavyā? kathamadhyālambitavyā? kathaṃ vistārayitavyā? kathaṃ bodhisattvasya paripūrṇaṃ bhavati samantabhadracaryāmaṇḍalam? sa te kulaputra kalyāṇamitraḥ samantabhadracaryāmaṇḍalamupadekṣyati //

atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya anekaśatasahasrakṛtvo 'valokya kalyāṇamitrapremānugatacittaḥ kalyāṇamitrādarśanamasahamāno 'śrumukho rudan mañjuśriyaḥ kumārabhūtasyāntikātprakrāntaḥ // 1 //

Gv 48

4 Meghaśrīḥ /

atha khalu sudhanaḥ śreṣṭhidārako 'nupūrveṇa yena rāmāvarānto janapadastenopajagāma / upetya rāmāvarānte janapade vicaran pūvakuśalamūlasaṃbhavo dārakarmādhiṣṭhānamanobhirucitān bhogān paribhuñjāno yena sugrīvaḥ parvatastenopasaṃkramya sugrīvaṃ parvatamadhiruhya meghaśriyaṃ bhikṣumanugaveṣamāṇaḥ pūrvāṃ diśaṃ niryayau / evaṃ dakṣiṇāṃ paścimāmuttarāmuttarapūrvāṃ pūrvadakṣiṇāṃ dakṣiṇapaścimāṃ paścimottarāmapi diśaṃ niryayau / meghaśriyaṃ bhikṣumanugaveṣamāṇaḥ ūrdhvato 'pyavalokayati sma, adhastādapi / sa saptāhasyātyayānmeghaśriyaṃ bhikṣumapaśyadanyatamasmin parvataśikharotsaṅge caṃkramyamāṇam / sa yena meghaśrīrbhikṣustenopasaṃkramya meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṃ bhikṣuṃ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā etadavocat - yatkhalu āryo jānīyāt - mayā anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jāne kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, kathaṃ bodhisattvacaryā prārabdhavyā, kathaṃ bodhisattvacaryāyāṃ caritavyam, kathaṃ bodhisattvacaryā paripurayitavyā, kathaṃ pariśodhayitavyā, kathamavatartavyā, kathamabhinirhartavyā, kathamanusartavyā, kathamadhyālambitavyā, kathaṃ vistārayitavyā, kathaṃ bodhisattvasya paripūrṇaṃ bhavati samantabhadracaryāmaṇḍalam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ kathaṃ bodhisattvā niryānti anuttarāyāṃ samyaksaṃbodhau / evamukte meghaśrīrbhikṣuḥ sudhanaṃ śriṣṭhidārakametadavocat - sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvacaryāṃ paripṛcchasi / duṣkaraṃ hi etat kulaputra paramaduṣkaraṃ yaduta bodhisattvacaryāparimārgaṇaṃ bodhisattvogocaraparimārgaṇaṃ bodhisattvaniryāṇaviśuddhiparimārgaṇaṃ bodhisattvamārgaviśuddhiparimārgaṇaṃ bodhisattvacaryāvaipulyaviśuddhiparimārgaṇaṃ bodhisattvābhijñānirhāraviśuddhiparimārgaṇaṃ bodhisattvavimokṣasaṃdarśanaṃ bodhisattvalokakṛpāpracārasaṃdarśanaṃ bodhisattvayathāśayajagadanuvartanaṃ bodhisattvasaṃsāranirvāṇamukhasaṃdarśanaṃ bodhisattvānāṃ saṃskṛtāsaṃskṛtadoṣabhayānupalepavicāraparimārgaṇam / ahaṃ kulaputra adhimuktibalādhipateyatayā cakṣurmatiśraddhānayanaviśuddhayā aparāṅmukhajñānālokāvabhāsena samantābhimukhāvalokanayā samantaviṣayāpratihatena darśanena sarvāvaraṇavigatena vipaśyinā kauśalyena samantacakṣurviṣayapariśuddhayā śarīraviśuddhyā sarvadiksrotaḥprasarābhimukhapraṇatena kayapraṇāmakauśalyena sarvabuddhadharmameghasaṃdhāranena ca dhāraṇībalena sarvadikkṣetrābhimukhāṃstathāgatān paśyāmi / yaduta pūrvasyāṃ diśi ekaṃ tathāgataṃ paśyāmi / dvāvapi, daśāpi, buddhaśatamapi, buddhasahasramapi, buddhaśatasahasramapi, buddhakoṭīmapi, buddhakoṭīśatamapi, buddhakoṭīsahasramapi, buddhakoṭiśatasahasramapi, buddhakoṭīniyutaśatasahasramapi, yāvadaparimāṇānaprameyānasaṃkhyeyānacintyānatulyānasamantānasīmāprāptānamāpyānanabhilāpyānapi (Gv 49) tathagatān paśyāmi / jambudvīpaparamāṇurajaḥsamānapi tathāgatān paśyāmi / cāturdvīpakalokadhātuparamāṇurajaḥsamānapi, sāhasradvisāhasratrisāhasramahāsāhasrabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / daśabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / śatabuddhakṣetraparamāṇurajaḥsamānapi, buddhakṣetrasahasraparamāṇurajaḥsamānapi, buddhakṣetraśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśataparamāṇurajaḥsamānapi, buddhākṣetrakoṭīsahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsamānapi, yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / yatha pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvaṃ diśi ekamapi tathāgataṃ paśyāmi / yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / ekaikasyāṃ diśi anuvilokayan nānāvarṇāṃstathāgatān paśyāmi nānāsaṃsthānān nānāvikurvitān nānāvṛṣabhitāvikrīḍitān vicitraparṣanmaṇḍalavyūhān anekavarṇānanekavarṇaraśmijālāvabhāsamuktān vividhabuddhakṣetraviśuddhibhavanavyūhān nānavidhāyuḥpramāṇaviśuddhān yathāśayajagadvijñāpanān vividhābhisaṃbodhiviśuddhimukhavikurvitān buddharṣabhasiṃhanādavinarditāṃstathāgatān paśyāmi / asyā ahaṃ kulaputra samantamukhasarvārambaṇavijñaptisamavasaraṇālokāyā buddhānusmṛterlābhī / kiṃ mayā śakyaṃ bodhisattvānāmanantajñānamaṇḍalaviśuddhānāṃ caryā jñātum, guṇān vā vaktum, ye te samantāvabhāsamaṇḍalabuddhānusmṛtimukhapratilabdhāḥ sarvatathāgatamaṇḍalasarvabuddhakṣetrabhavanaviśuddhivyūhābhimukhapaśyanatayā / ye te sarvajagatsamāropitabuddhānusmṛtimukhapratilabdhā yathāśayajagadvijñaptitathāgatadarśanaviśuddhyā / ye te daśabalasamāropitabuddhānusmṛtimukhapratilabdhā daśatathāgatabalāpramāṇānusaraṇatayā / ye te dharmasamāropitabuddhānusmṛtimukhapratilabdhā dharmaśravaṇākārasarvatathāgatakāyameghāvalokanatayā / ye te digvirocanagarbhabuddhānusmṛtimukhapratilabdhāḥ sarvadiksamudreṣvasaṃbhinnabuddhasamudrāvataraṇatayā / ye te dasadikpraveśabuddhānusmṛtimukhapratilabdhāḥ sūkṣmāvalambanasarvatathāgatavikurvitavṛṣabhitāvataraṇatayā / ye te kalpasamāropitabuddhānusmṛtimukhapratilabdhā avarahitasarvakalpatathāgatadarśanavijñaptyā / ye te kālasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvakālatathāgatakāladarśanasaṃvāsāvijahanatayā / ye te kṣetrasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhakṣetrābhyudgatānabhibhūtabuddhakāyadarśanavijñaptyā / ye te tryadhvasamāropitabuddhānusmṛtimukhapratilabdhāstryadhvatathāgatamaṇḍalasvacittāśayasamavasaraṇatayā / ye te ārambaṇasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvārambaṇatathāgataparaṃparāsamudāgamadarśanavijñaptyā / ye te śāntasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇasarvalokadhātuṣu sarvatathāgataparinirvāṇavijñaptyā / ye te vigamasamāropitabuddhānusmṛtimukhapratilabdhā ekadivase sarvāvāseṣu sarvatathāgataprakramaṇavijñaptyā / (Gv 50) ye te vipulasamāropitabuddhānusmṛtimukhapratilabdhā ekaikatathāgatadharmadhātuparyaṅkaparisphuṭabuddhaśarīravijñaptyā / ye te sūkṣmasamāropitabuddhānusmṛtimukhapratilabdhā ekavālapathena anabhilāpyabuddhotpādārāgaṇāvataraṇatayā / ye te vyūhasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇe sarvalokadhātuṣu abhisaṃbodhivikurvitasaṃdarśanavijñaptyā / ye te kārya samāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhotpādadharmacakravikurvitajñānāvabhāsapratilābhatayā / ye te samāropitabuddhānusmṛtimukhapratilabdhāḥ svacittāśayadarśanasarvatathāgatapratibhāsaprāptyā / ye te karmasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvajagadyathopacitakarmapratibimbasaṃdarśanatayā / ye te vikurvitasamāropitabuddhānusmṛtimukhapratilabdhā aśeṣasarvadharmadhātunalinīpadmaparisphuṭavipulabuddhavikurvitadarśanasamantadigabhimukhavijñaptyā / ye te gaganasamāropitabuddhānusmṛtimukhapratilabdhāstathāgatabimbamegharacitadharmadhātugaganālokanatayā //

gaccha kulaputra, ayamihaiva dakṣiṇāpathe sāgaramukho nāma dikpratyuddeśaḥ / tatra sāgaramegho nāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha, kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / sa te kulaputra kalyāṇamitraṃ paridīpayiṣyati / kuśalamūlasaṃbhārahetuṃ samavatārayiṣyati / vipulāṃ saṃbhārabhūmiṃ saṃjanayiṣyati / vipulaṃ kuśalamūlavegabalaṃ saṃvarṇayiṣyati / vipulaṃ bodhicittasaṃbhārahetuṃ janayiṣyati / vipulaṃ mahāyānāvabhāsahetumupastambhayiṣyati / vipulaṃ pāramitāsaṃbhārabalaṃ prabhāvayiṣyati / vipulaṃ caryāsāgarāvatāranayaṃ pariśodhayiṣyati / vipulaṃ praṇidhānamaṇḍalaṃ viśodhayiṣyati / vipulaṃ samantamukhaniryāṇavyūhaṃ saṃvardhayiṣyati / vipulaṃ mahākaruṇābalaṃ pravardhayiṣyati //

atha khalu sudhanaḥ śreṣṭhidārako meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛty avalokya ca meghaśriyo bhikṣorantikāt prakrāntaḥ // 2 //

Gv 51

5 Sāgarameghaḥ /

atha khalu sudhanaḥ śreṣṭhidārakastāṃ kalyāṇamitrānuśāsanīmanuvicintayan, taṃ lokamanusmaran, taṃ bodhisattvavimokṣaṃ vicārayan, taṃ bodhisattvasamādhinayamanumārjan, taṃ bodhisattvasāgaranayamavalokayan, taṃ buddhamaṇḍalamabhimukhamadhimucyamānaḥ, taṃ buddhadarśanadiśamabhilaṣan, taṃ buddhasamudramanuvicintayan, tāṃ buddhaparaṃparāmanusmaran, taṃ buddhanayānugamamanugacchan, taṃ buddhagaganamanuvilokayan, anupūrveṇa yena sāgaramukhaṃ dikpratyuddeśo yena ca sāgaramegho bhikṣustenopasaṃkramya sāgarameghasya bhikṣoḥ pādau śirasābhivandya sāgarameghaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sāgarameghasya bhikṣoḥ purataḥ prāñjaliḥ sthitvā etadavocat - ahamārya anuttarāṃ samyaksaṃbodhimabhisaṃprasthito 'nuttaraṃ jñānasāgaramavatartukāmaḥ / na ca jāne kathaṃ bodhisattvā vivartante lokavaṃśāt / āvartante tathāgatavaṃśe / uttaranti saṃsārasāgarāt / avataranti sarvajñajñānasāgaram / uccalanti bālapṛthagjanabhūmīḥ / saṃpadyante tathāgatakule / vivartante saṃsārasrotasaḥ / pravartante bodhisattvacaryāsrotasi, nivartante saṃsārasāgaragaticakrāt / āvartante bodhisattvacaryāpraṇidhānacakram / pramardayanti sarvamāramaṇḍalam / dyotayanti sarvabuddhamaṇḍalaprabhavam / śoṣayanti tṛṣṇāsāgaram / vivardhayanti mahākaruṇātoyam / pithanti sarvākṣaṇāpāyadurgativinipātadvārāṇi / vivṛścanti svarganirvāṇadvāram, vinirbhindanti traidhātukanagarakapāṭam / vivṛṇvanti sarvajñatāpuradvārakapāṭam / vijahanti sarvopakaraṇatṛṣṇām / utpādayanti sarvajagatsaṃgrahapraṇidhim //

evamukte sāgaramegho bhikṣuḥ sudhanaṃ śreṣṭhidārakametadavocat - sādhu sādhu kulaputra, yattvayā anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na hi kulaputra anavaropitakuśalamūlānāṃ sattvānāṃ bodhāya cittamutpadyate / samantamukhakuśalāvabhāsapratilabdhānāmupāyagarbhamārgasamādhijñānālokāvabhāsitānāṃ vipulapuṇyasāgarasaṃbhṛtasaṃbhārāṇāṃ sarvaśuklopacayāpratiprasrabdhānāṃ sarvakalyāṇamitropastabdhopāyāparikhinnānāṃ kāyajīvitanapekṣāṇāṃ sarvavastūdgrahavigatānāmanimnonnatapṛthivīsamacittānāmā prakṛtikṛpāsnehānugatānāṃ sarvabhavagatisaṃvāsābhimukhānāṃ tathāgataviṣayābhilāṣiṇāṃ sattvānāṃ bodhāya cittamutpadyate / yaduta mahākaruṇācittaṃ sarvasattvaparitrāṇāya, mahāmaitrīcittam sarvajagatsamayogatāyai, sukhacittaṃ sarvajagadduḥkhaskandhavyupaśamanāya, hitacittaṃ sarvākuśaladharmavinivartanatāyai, dayācittaṃ sarvabhayārakṣāyai, asaṅgacittaṃ sarvāvaraṇavinivartanatāyai, vipulacittaṃ sarvadharmadhātuspharaṇatāyai, anantacittamākāśadhātusamavasaraṇasamatānugamāya, vimalacittaṃ sarvatathāgatadarśanavijñaptyai, viśuddhacittaṃ tryadhvāvaśeṣajñānaspharaṇatāyai, jñānacittaṃ sarvāvaraṇajñānavinivartanatāyai sarvajñajñāsāgarāvataraṇatāyai //

ahaṃ kulaputra pūrṇāni dvādaśa varṣāṇi iha sāgaramukhe dikpratyuddeśe viharāmi imaṃ mahāsāgaramārambaṇīkṛtya āmukhīkṛtya, yaduta mahāsāgarasya vipulāpramāṇatāmanuvicintayan vimalaprasannatāṃ ca gambhīraduravagāhatāṃ ca anupūrvanimnasusthitāṃ ca anekaratnākaravicitratāṃ ca vāriskandhāpramāṇatāṃ ca acintyodāravarṇavimātratāṃ ca anantabhūtāṃ ca vicitrodārapraṇādhivāsanatāṃ (Gv 52) ca mahāmeghapraticchannatāṃ ca antarāpurṇatāṃ ca anuvicintayan / tasya mama kulaputra evaṃ bhavati - asti na punaranyaḥ kaścidiha loke yo 'smānmanāsāgarādvipulataraśca vistīrṇataraśca apramāṇataraśca gambhīrataraśca vicitrataraśca / tasya mama kulaputra evaṃ yoniśaścintāmanasikāraprayuktasya mahāsāgarasyādhastānmahāpadmaṃ prādurabhūt / aparājitamaṇiratnendranīlamaṇivajradaṇḍaṃ mahāvaiḍūryamaṇiīratnāvataṃsakaṃ jāmbūnadasuvarṇavimalavipulapatraṃ kālānusāricandanakalikāvyūham aśmagarbharatnakesaropetaṃ sāgaravipulavistīrṇapramāṇaṃ daśāsurendraśatasahasrasaṃdhāritadaṇḍagarbhaṃ daśamaṇiratnaśatasahasravicitraratnajālasaṃchannaṃ daśanāgendraśatasahasragandhodakameghābhipravarṣitaṃ daśagaruḍendraśatasahasramukhapralambitapaṭṭamaṇidāmahāraṃ daśakinnarendraśatasahasrahitacittasaṃprekṣitaṃ daśamahoragendraśatasahasramukhapraṇatopacāraṃ daśarākṣasendraśatasahasrapraṇatakāyābhipūjitaṃ daśagandharvendraśatasahasravicitratūryasaṃgītistutopacitaṃ daśadevendraśatasahasradivyapuṣpagandhamālyadhūpavilepanacūrṇacīvaracchatradhvajapatākāmeghābhipravarṣitaṃ daśabrahmendraśatasahasramūrdhapraṇatopacāraṃ daśaśuddhāvāsakāyikādevatāśatasahasrakṛtāñjalipuṭanamaskṛtaṃ daśacakraparivartamanujendraśatasahasrasaptaratnapratyudgatābhipūjitaṃ daśasāgaradevatāśatasahasrābhyudgatanamaskṛtaṃ daśajyotīrasamaṇiratnaśatasahasraraśmivyūhāvabhāsitaṃ daśapuṇyaśuddhamaṇiratnaśatasahasrasuniścitavinyastopaśobhitaṃ daśavairocanamaṇiratnaśatasahasravimalagarbhaṃ daśaśrīmaṇiratnaśatasahasramahāśrīpratāpanaṃ daśavicitrakośamaṇiratnaśatasahasrānantāvabhāsitaṃ daśajambūdhvajamaṇiratnaśatasahasrasuparigṛhitasthitaprāptopaśobhitaṃ daśavajrasiṃhamaṇiratnaśatasahasrāparājitavyūhaṃ daśasūryagarbhamaṇiratnaśatasahasrodārottaptopacitaṃ daśaruciramaṇiratnaśatasahasravividhavarṇopacāraṃ daśacintārājamaṇiratnaśatasahasrākṣayavyūhaprabhojjvalitam / tacca mahāpadmaṃ tathāgatalokottarakuśalamūlanirjātaṃ bodhisattvāśayaṃsaṃprasthitaṃ sarvadigabhimukhavijñapanaṃ mayāgatadharmaniryātaṃ nirāmagandhakarmasaṃbhutam araṇādharmatānayavyūhaṃ svapnasamadharmatāsamudācāram anabhisaṃskāradharmanayamudritam asaṅgadharmanayānugataṃ samantāddaśadikkuladharmadhātuspharaṇaṃ buddhaviṣayaprabhāvabhāsanākulam, yasya na śakyamasaṃkhyeyaiurapi kalpaśatasahasrairākāraguṇasaṃsthānavarṇavyūhaparyanto 'dhigantum / tacca mahāpadmaṃ tathāgatakāyaparyaṅkapariṣphuṭaṃ paripūrṇaṃ paśyāmi / taṃ ca tathāgatakāyamita upādāya yāvadbhavāgraparamaṃ paśyāmi / tasya ca tathāgatasya acintyamāsanavyūhaṃ paśyāmi / acintyaparṣanmaṇḍalavyūhān / acintiyān prabhāmaṇḍalavyūhān / acintyāṃ lakṣaṇasaṃpadamacintyāmanuvyañjanacitratāmacintyāṃ buddhavṛṣabhitām / acintyaṃ buddhavikurvitam / acintyāṃ tathāgatavarṇaviśuddhim / acintyāmavalokitamūrdhitām / acintyāṃ prabhūtajihvatāṃ paśyāmi / acintyān buddhasarasvatīvyūhān śṛṇomi / acintyāṃ balāpramāṇatām, acintyāṃ vaiśaradyavyūhaviśuddhim, acintyaṃ pratisaṃvidbalābhinirhāramanugacchāmi / acintyaṃ pūrvabodhisattvacaryāsamudāgamamanusmarāmi / acintyamabhisaṃbodhivikurvitaṃ paśyāmi / acintyaṃ dharmameghābhinigarjitam, acintyaṃ samantadarśanavijñaptyāśrayavyūhaṃ (Gv 53) śṛṇomi / acintyāpramāṇāṃ vāmadakṣiṇena śarīravibhaktim, acintyaṃ sattvārthakāyapariprāptiṃ paśyāmi //

sa ca me tathāgato dakṣiṇaṃ pāṇiṃ prasārya śirasaṃ parimārjya samantanetraṃ nāma dharmaparyāyaṃ sarvatathāgataviṣayaṃ bodhisattvacaryāprabhāvanaṃ sarvadharmadhātutalaprabhedāvabhāsanaṃ sarvadharmamaṇḍalasamavasaraṇāvabhāsanaṃ sarvakṣetramaṇḍalākāraviśuddhyālokaṃ sarvaparapravādimaṇḍalavikiraṇaṃ sarvamārakalipramardanaṃ sarvasattvadhātusaṃtoṣaṇaṃ sarvasattvacittagahanāvabhāsanaṃ sarvasattvayathāśayavijñāpanaṃ sarvasattvendriyacakraparivartaprabhāsanaṃ prakāśayati / taṃ cāhaṃ samantanetraṃ dharmaparyāyamudgṛhṇāmi saṃdhārayāmi pravartayāmi puanidhyāyāmi evaṃrūpeṇodgaheṇa, yasya likhyamānasya mahāsamudrāpskandhapramāṇā ca maṣiḥ, sumeruparvatarājamātrakalamasaṃcayaḥ kṣayaṃ vrajet / na ca tasya dharmaparyāyasya ekaikasmātparivartādekaikasmāddharmadvārākaikasmāddharmanayādekaikasmāddharmayoneḥ ekaikasmāddharmapadaprabhedāt kṣaya upalabhyate, na ūnatvaṃ vā paryādānaṃ vā paryavasthānaṃ vā paryantaniṣṭhā vā //

iti hi kulaputra pūrṇāni dvādaśa varṣāṇyahamimaṃ samantanetraṃ dharmaparyāyamudgṛhītavān / evaṃrūpeṇodgaheṇa yadekadivasena asaṃkhyeyan parivartān paryavāpnomi śrutodgahaṇadhāraṇyālokāvabhāsena / asaṃkhyeyān parivartānavatarāmi śāntamukhadhāraṇyālokāvabhāsena / asaṃkhyeyān parivartān avatarāmi śāntamukhadhāraṇyālokāvabhāsena / asaṃkhyeyān parivartān samavasarāmi anantāvartadhāraṇyālokāvabhāsena / asaṃkhyeyān parivartān vibhāvayāmi praticinomi bhūmyavacāraṇānugamadhāraṇyālokāvabhāsena / asaṃkhyeyān parivartān paryādadāmi tejovatīdhāraṇyālokāvabhāsena / asaṃkhyeyān parivartān abhinirharāmi padmavyūhadhāraṇyālokāvabhāsena / asaṃkhyeyān parivartān saṃprakāśayāmi svaraviviktadhāraṇyālokāvabhāsena / asaṃkhyeyān parivartān pratibhajāmi gaganagarbhadhāraṇyālokāvabhāsena / asaṃkhyeyān parivartān pravistarāmi jyotiṣakūṭadhāraṇyālokāvabhāsena / asaṃkhyeyān parivartān parisaṃsthāpayāmi sāgaragarbhadhāraṇyālokāvabhāsena / ye ca me kecit sattvā upasaṃkrāmanti pūrvasyāṃ diśi devā vā devendrā vā nāgā vā nāgendrā vā yakṣā vā yakṣendrā vā asurā vā asurendrā vā garuḍā vā garuḍendrā vā mahoragā vā mahoragendrā vā manuṣyā vā manuṣyendrā vā brahmāṇo vā brahmendrā vā, tān sarvānatraiva samantanetre tathāgatabodhisattvacaryāvabhāse dharmaparyāye pratiṣṭhāpayāmi niveśayāmi / sarveṣāṃ ca teṣāmeva samantanetraṃ dharmaparyāyaṃ rocayāmi nirūpayāmi paridīpayāmi saṃvarṇayāmi saṃdarśayāmi vibhajāmi vistārayāmi uttānīkaromi vivarāmi pramuñcāmi avabhāsayāmi / yathā purvasyāṃ diśi, evaṃ dakṣiṇāyāḥ paścimāyā uttarāyā uttarapūrvāyāḥ purvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha urdhvāyāśca diśaḥ ye kecit sattvā upasaṃkrāmanti - pūrvavat //

Gv 54

etamahaṃ kulaputra, ekaṃ dharmaparyāyaṃ jānāmi / kiṃ mayā śakyaṃ bodhisattvānāṃ caryā jñātuṃ guṇān vā vaktuṃ sarvabodhisattvacaryāsamudrāvatīrṇānāṃ pariśuddhapraṇidhyanugamena, sarvapraṇidhānasāgarāvatīrṇānāṃ sarvakalpasaṃvāsavyavacchedāya, sarvasattvasaṃsārāvatīrṇānāṃ yathāśayacaryānuvartanatāyaiḥ sarvajagaccittasāgarāvatīrṇānāmajñānavijñaptyā, sarvaguṇasāgarāvatīrṇānāmasaṅgadaśabalajñānāvalokasaṃjananatāyai, sarvasattvendriyasāgarāvatīrṇānāṃ paripācanavinayakālānatikramaṇatāyai, sarvakṣetrasāgarāvatīrṇānāṃ sarvakṣetraviśuddhipraṇidhyabhinirhāreṇa, sarvabuddhasāgarāvatīrṇānāṃ tathāgatapūjopasthānapraṇidhibalena, sarvadharmasāgarāvatīrṇānāṃ jñānavijñaptyā, sarvaguṇasāgarāvatīrṇānāṃ pratipatyanugamena, sarvajaganmantrasāgarāvatīrṇānāṃ sarvamantresu dharmacakrapravartanābhinirharaṇatāyai //

gaccha kulaputra, ayamihaiva dakṣiṇāpathe itaḥ ṣaṣṭiyojanaiḥ sāgaratīraṃ nāma laṅkāpatham / tatra supratisthito nāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha kathaṃ bodhisattvena mahāsattvena bodhisattvacaryā pariśodhayitavyā //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sāgarameghasya bhikṣoḥ pādau śirasābhivandya sāgarameghaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya avalokya sāgarameghasya bhikṣorantikāt prakrāntaḥ // 3 //

Gv 55

6 Supratiṣṭhitaḥ /

atha khalu sudhanaḥ śreṣṭhidārakastāṃ kalyāṇamitrānuśāsanī taṃ ca samantanetraṃ dharmaparyāyamanusmaran, tacca tathāgatavikurvitamanuvicintayan, tāṃśca dharmapadavyañjanameghān dhārayan, tāṃśca dharmamukhasāgarānavataran, taṃ ca dharmavidhimanuvilokayan, tāṃśca dharmāvartanayānavagāhyamānaḥ, tacca dharmagaganaṃ samavasaran, tacca dharmamaṇḍalaṃ pariśodhayan, taṃ ca dharmaratnadvīpamanuvicārayan, anupūrveṇa yena sāgaratīraṃ laṅkāpathastenopasaṃkramya pūrvāṃ diśamavalokayāmāsa supratiṣṭhitasya bhikṣordarśanakāmatayā / evaṃ dakṣiṇāṃ paścimāmuttarāmuttarapūrvāṃ pūrvadakṣiṇāṃ dakṣiṇapaścimāṃ paścimottarāmadha ūrdhvāṃ diśamavalokayāmāsa supratiṣṭhitasya bhikṣordarśanakāmatayā / so 'paśyatsupratiṣṭhitaṃ bhikṣuṃ gaganatale caṃkramyamāṇamasaṃkhyeyadevatāśatasahasraparivṛtam, tacca gaganatalaṃ divyapuṣpameghābhikīrṇamadrākṣīdasaṃkhyeyadivyatūryameghanirghoṣam, asaṃkhyeyapaṭṭapatākālaṃkāraṃ devendraiḥ supratiṣṭhitasya bhikṣoḥ pūjakarmaṇi / acintyakālāgurumeghonnatanigarjanaṃ ca gaganatalamapaśyat nāgendraiḥ / asaṃkhyeyadivyamanojñavacanopacārastutisarvavādyatūryasaṃgītinirghoṣāṃśca kinnarendraiḥ saṃprayojitān gaganatalādaśrauṣīt / acintyāṃśca sūkṣmasphuṭavastrameghān gaganatale prītimanobhirmahoragendraiḥ prahitān prasṛtānapaśyat supratiṣṭhitasya bhikṣoḥ spṛhamāṇarūpaiḥ / acintyāṃśca maṇiratnameghān asurendragaganatalamadhiṣṭhitān acintyaguṇavyūhāvabhāsamapaśyat / acintyāṃśca garuḍendragaṇānudāramānavarūpabalasaṃsthānān garuḍendrakanyāparivārān avihiṃsāparamān prāñjalībhūtān gaganatale 'paśyat / acintyāni ca yakṣendraśatasahasrāṇi saparivārāṇi vikṛtaśarīrāṇi gaganatalagatānapaśyat supratiṣṭhitasya bhikṣormaitryādhipateyatayā / acintyāni ca rākṣasendraśatasahasrāṇi saparivārāṇi gaganatale anuparivartamānāni supratiṣṭhitasya bhikṣorārakṣāpratipannānyapaśyat / acintyāni ca brahmendraśatasahasrāṇi gaganatale kṛtāñjalipūṭāni abhipretamanojñavacanopacārastutipratyudāhāraprayuktānyapaśyat / acintyāni ca śuddhāvāsakāyikadevatāśatasahasrāṇi gaganatale vimānagatānyapaśyat supratiṣṭhitasya bhikṣoḥ pūjākarmaṇi //

atha khalu sudhanaḥ śreṣṭhidārakaḥ supratiṣṭhitaṃ bhikṣuṃ gaganatale caṃkramyamāṇaṃ dṛṣṭvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ prāñjaliḥ supratiṣṭhitaṃ bhikṣuṃ namaskṛtya evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena buddhadharmā anveṣṭavyāḥ? kathaṃ bodhisattvena buddhadharmāḥ samudānayitavyāḥ? kathaṃ bodhisattvena buddhadharmāḥ saṃhartavyāḥ? kathaṃ bodhisattvena buddhadharmāḥ sevitavyāḥ? kathaṃ bodhisattvena buddhadharmā bhāvayitavyāḥ? kathaṃ bodhisattvena buddhadharmā anuvartitavyāḥ? kathaṃ bodhisattvena buddhadharmāḥ paripiṇḍayitavyāḥ? kathaṃ bodhisattvena buddhadharmāḥ paribhāvayitavyāḥ? kathaṃ bodhisattvena buddhadharmā viśodhayitavyāḥ sarvabodhisattvakāryapariprāpaṇāya? kathaṃ bodhisattvena buddhadharmā anugantavyāḥ? śrutaṃ (Gv 56) ca ma āryo bodhisattvānāmavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena buddhadharmeṣu prayoktavyam, yathā prayujyamāno 'virahito bhavati buddhadarśanena, yathābhūtavipravāsāya avirahito bhavati bodhisattvadarśanena / sarvabodhisattvakuśalamūlaikadhyātāyai avirahito bhavati buddhadharmaiḥ / jñānānugamāyāvirahito bhavati sarvabodhisattvapraṇidhānaiḥ / sarvabodhisattvakāryapariprāpaṇāya avirahito bhavati bodhisattvacaryayā / sarvakalpasaṃvāsāparikhedatāyai avirahito bhavati sarvabuddhakṣetraspharaṇena / sarvalokadhātupariśuddhaye avirahito bhavati buddhavikurvitadarśanena / sarvatathāgatavikurvitavijñaptyai avirahito bhavati saṃskṛtāvāsena / nirmitopamabodhisattvacaryāyāḥ sarvabhavagaticyutyupapattyāyatanasvaśarīrānugamanatāyai avirahito bhavati dharmaśravaṇena / sarvatathāgatadharmameghasaṃpratīcchanatāyai avirahito bhavati jñānālokena tryadhvajñānānugamānusaraṇatāyai //

evamukte supratiṣṭhito bhikṣuḥ sudhanaṃ śreṣṭhidārakametadavocat - sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya buddhadharmān sarvajñatādharmān svayaṃbhūdharmān paripṛcchasi / ahaṃ kulaputra asaṅgamukhasya bodhisattvavimokṣasya lābhī / etaṃ me kulaputra asaṅgamukhaṃ bodhisattvavimokṣamāyūhatā niryūhatā anusaratā vibhajatā vicinvatā pravicinvatā pratibhāsayatā prabhāsayatā asaṅgakoṭirnāma jñānālokaḥ pratilabdhaḥ, yasya pratilambhānnāsti me sarvasattvacittacaritāvabhāseṣu saṅgaḥ / nāsti sarvasattvacyutyupapattiparijñāsu saṅgaḥ / nāsti pūrvanivāsānusmṛtimukhāvatāreṣu saṅgaḥ / nāstyaparāntakalpasarvajagatsaṃvāseṣu saṅgaḥ / nāsti pratyutpannādhvasarvajagadvijñaptiṣu saṅgaḥ / nāsti sarvasattvarutamantrasaṃvṛtiparijñāneṣu saṅgaḥ / nāsti sarvasattvasaṃśayacchedeṣu saṅgaḥ / nāsti rātriṃdivakṣaṇamuhūrtakālasaṃjñāgatāvatāreṣu saṅgaḥ / nāsti daśadigbuddhakṣetresu aśarīraspharaṇatāsu saṅgaḥ, yaduta abhāvapratiṣṭhitānabhisaṃskāravipratilambhena / asyāhaṃ kulaputra anabhisaṃskārikāyā ṛddheranubhāvena iha gaganatale caṃkramāmi, tiṣṭhāmi, niṣīdāmi, niṣadyāmi, vividhānīryāpathān kalpayāmi, antadardhāmi prādurbhavāmi, dhūmāyāmi prajvalāmi / eko bhūtvā bahudhā bhavāmi, bahudhā bhūtvaiko bhavāmi / āvirbhāvaṃ tirobhāvaṃ pratyanubhavāmi / tiraḥkuḍyaṃ tiraḥprākāramasajjan gacchāmi tadyathāpi nāma ākāśe / ākāśe 'pi paryaṅkena kramāmi tadyathāpi nāma pakṣī śakuniḥ / pṛthivyāmapi unmajjananimajjanaṃ karomi tadyathodake / udake 'pyasajjamāno gacchāmi tadyathā pṛthivyām / dhūmāyāmi prajvalāmi tadyathāpi nāma mahānagniskandhaḥ / pṛthivīmapi kampayāmi / imāvapi candrasūryau evaṃ maharddhikau evaṃ mahānubhāvau evaṃ mahaujasvinau pāṇinā saṃparimārjayāmi / yāvadbrahmalokaṃ kāye ca saṃvartayāmi / gandhadhūpapaṭalameghasaṃchannaṃ lokaṃ kṛtvā prajvalāmi / sarvaratnārcimeghasaṃchannaṃ lokaṃ kṛtvā sarvajagatsadṛśanirmitameghān pramuñcāmi / anantavarṇaprabhājālameghān pramuñcan samantāddiśo niryāmi - yaduta pūrvāṃ diśaṃ niryāmi, (Gv 57) dakṣiṇāṃ paścimāmuttarāmuttarapūrvāṃ pūrvadakṣiṇāṃ dakṣiṇapaścimāṃ paścimottarāmadha urdhvāmapi diśaṃ niryāmi / ekaikena cittakṣeṇena pūrvasyāṃ diśi ekaṃ lokadhātumatikramāmi / dvāvapi daśāpi lokadhātuśatamapi lokadhātusahasramapi lokadhātuśatasahasramapi lokadhātukoṭīmapi lokadhātukoṭīśatamapi lokadhātukoṭīsahasramapi lokadhatukoṭīśatasahasramapi lokadhātukoṭīniyutaśatasahasramapi, aparimāṇānapi lokadhātūnaprameyān, asaṃkhyeyānapi acintyānapi atulyānapi amāpyānapi asamantānapi aparyantānapi asīmāprāptānapi anabhilāpyānabhilāpyānapi lokadhātūnatikramāmi / ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu, teṣu teṣu lokadhātuprasareṣu, tāsu tāsu lokadhātudikṣu, teṣu teṣu lokadhātuparivarteṣu, teṣu teṣu lokadhātusamavasaraṇeṣu, teṣu teṣu lokadhātusaṃbhaveṣu, teṣu teṣu lokadhātunirdeśeṣu, teṣu teṣu lokadhātudvāreṣu, teṣu teṣu lokadhātukalpanirdeśeṣu, teṣu teṣu lokadhātvavatāreṣu, teṣu teṣu lokadhātubodhimaṇḍavyūheṣu, teṣu teṣu lokadhātuparṣanmaṇḍaleṣu ye buddhābhagavanto dharmaṃdeśayanti, teṣāṃ tathāgatānāmekaikaṃ tathāgatamanantabuddhakṣetraparamāṇurajaḥsamaiḥ kāyanānātvairekaikena kāyena anantabuddhakṣetraparamāṇurajaḥsamaiḥ pūjāmeghaiḥ pravarṣannupasaṃkramāmi / upasaṃkramya pūjāṃ karomyapratiprasrabdhaḥ sarvapuṣpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvavastraiḥ sarvadhvajaiḥ sarvapatākābhiḥ sarvavitānaiḥ sarvajālaiḥ sarvavigrahaiḥ / yacca te buddha bhagavanto bhāṣante deśayanti udīrayanti saṃprakāśayanti saṃvarṇayanti paridīpayanti upadiśanti nirdiśanti prabhāvayanti, tatsarvamājānāmi, udgṛhṇāmi / yā ca teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetrapariśuddhistāṃ sarvāmanusmarāmi / yathā purvasyāṃ diśi, evameva dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvāyāṃ diśi ekamapi lokadhātumatikramāmi / dvāvapi daśāpi lokadhātuśatamapi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi lokadhātūnatikramāmi / ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu tāsu tāsu lokadhātuviśuddhiṣu, yāvat teṣu teṣu lokadhātuṣu parṣanmaṇḍaleṣu dharmaṃ deśayanti, tān sarvān paśyāmi / teṣāṃ ca tathāgatānāṃ pūjāṃ karomi sarvapuṣpairyāvatsarvaparigrahaiḥ / yacca te buddhā bhagavanto bhāṣante yāvatprabhāvayanti tatsarvamājānāmi udgṛhṇāmi / yā ca teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetrapariśuddhistāṃ sarvāmanusmarāmi / yeṣāṃ ca sattvānāmābhāsamāgacchāmi, yaiḥ samāgacchāmi, te sarve niyatā bhavantyanuttarāyāṃ samyaksaṃbodhau / ye ca sattvā mamābhāsamāgacchanti, sūkṣmā vā udārā vā hīnā vā praṇītā vā sukhitā vā duḥkhitā vā, teṣāṃ sarveṣāṃ tatpramāṇāṃ kāyamadhitiṣṭhāmi paripākavinayakālānatikramaṇatāyai / ye ca sattvā māmupasaṃkrāmanti tān sarvānatraiva samantajave 'moghavikramaparyavasāne bodhisattvavimokṣe pratiṣṭhāpayāmi / etamahaṃ kulaputra samantajavaṃ tathāgatapūjopasthānaprayogaṃ (Gv 58) sarvasattvaparipākānukūlamasaṅgamukhaṃ bodhisattvavimokṣaṃ prajānāmi / kiṃ mayā śakyaṃ bodhisattvānāṃ mahāsattvānāṃ mahākaruṇāśīlānāṃ mahāyānapratipattiśīlānāṃ bodhisattvamārgāvipravāsaśīlānāsaṅgaśīlānāṃ bodhisattvāśayagarbhāvipātanaśīlānāṃ bodhicittāparityāgaśīlānāṃ buddhadharmādhyālambanaśīlānāṃ sarvajñatāmanasikārāvipravasitaśīlānāṃ gaganasamaśīlānāṃ sarvalokāniśritaśīlānāmavinaṣṭaśīlāmanupahataśīlānāmakhaṇḍaśīlānāmacchidraśīlānāmaśabalaśīlānāmakalmāṣaśīlānāṃ viśuddhaśīlānāṃ virajonirmalaśīlānāṃ bodhisattvānāṃ caryā jñātuṃ guṇān vā vaktum //

gaccha kulaputra, ihaiva dakṣiṇāpathe vajrapuraṃ nāma dramiḍapaṭṭanam / tatra megho nāma dramiḍaḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena mahāsattvena bodhisattvacaryāyāṃ śikṣitavyam, katham pratipattavyam //

atha khalu sudhanaḥ śreiṣṭhidārakaḥ supratiṣṭhitasya bhikṣoḥ pādau śirasābhivandya supratiṣṭhitaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya supratiṣṭhitasya bhikṣorantikāt prakrāntaḥ // 4 //

Gv 59

7 Meghaḥ /

atha khalu sudhanaḥ śreiṣṭhidārakastaṃ dharmālokamanusmaran dharmaprasādavegāviṣṭo buddhānugatasaṃjñāmanasikāraḥ triratnavaṃśānupacchedaprayuktaḥ kalyāṇamitrāṇyanusmaran tryadhvalokāvabhāsitacitto mahāpraṇidhānānugatamanaskāraḥ sarvasattvadhātuparitrāṇayogaprasṛtaḥ sarvasaṃskṛtaratyaniśritacitto virāgavaṃśamudīrayan sarvadharmasvabhāvanidhyaptiparamaḥ sarvalokadhātupariśuddhipraṇidhyanuccalitaḥ sarvabuddhaparṣanmaṇḍalāniśritavihārī anupūrveṇa vajrapuraṃ nāma dramiḍapaṭṭanamupasaṃkramya meghaṃ dramiḍaṃ paryeṣan adrākṣīt madhyenagaraṃ śṛṅgāṭake dharmasāṃkathyāya siṃhāsane niṣaṇṇaṃ daśānāṃ prāṇisahasrāṇāṃ cakrākṣaraparivartavyūhaṃ nāma dharmaparyāyaṃ saṃprakāśayamānam //

atha khalu sudhanaḥ śreṣṭhidārako meghasya dramiḍasya pādau śirasābhivandya meghaṃ dramiḍamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ saṃyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam? kathaṃ pratipattavyam? kathaṃ bodhisattvasya bodhisattvabodhicittotpādo na praṇaśyati? sarvabhavagatiṣu kathamāśayo dṛḍhībhavatyaparikhedatayā? kathamadhyāśayaḥ pariśuddhyatyanavamardyatayā? kathaṃ mahākaruṇābalaṃ saṃjāyate aparikhedatayā? kathaṃ dhāraṇībalamākrāmati samantamukhaviśuddhatayā? kathaṃ prajñālokaḥ saṃjāyate sarvadharmavitimirālokaḥ sarvājñānatimirapaṭavikiraṇatayā? kathaṃ pratisaṃvidbalamākrāmati arthadharmaniruktipratibhānakauśalasvaramaṇḍalaparipūraye? kathaṃ smṛtibalamākrāmati sarvabuddhadharmacakrāsaṃbhinnasaṃdhāraṇatayā? kathaṃ gatibalaṃ viśudhyati sarvadharmadiggatyālokānugamanugamanatayā? kathaṃ bodhisattvasya samādhibalaṃ niṣpadyate sarvadharmārthaniścayaprabhedaparamatayā?

atha khalu megho dramiḍo bodhisattvagauraveṇa tataḥ siṃhāsanādutthāya avatīrya sudhanasya śreṣṭhidārakasya sarvaśarīreṇa praṇipatya sudhanaṃ śreṣṭhidārakaṃ suvarṇapuṣparāśinā abhyavakirat / anarghaiśca maṇiratnairudāracandanacūrṇaiścābhiprākirat / nānācitraraṅgaraktaiśca anekairvastraśatasahasrairabhicchādayāmāsa / anekaiśca nānāvarṇai rucirairmanoramairgandhapuṣpairabhyavakīrya abhiprakīrya anyaiśca vividhaiḥ pūjāprakāraiḥ pūjayitvā satkṛtya gurukṛtya mānayitvā pūjayitvā sudhanaṃ śreṣṭhidārakametadavocat - sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / yena kulaputra anuttarāyāṃ samyaksaṃbodhau cittamutpāditam, sa sarvabuddhavaṃśasyānupacchedāya pratipanno bhavati virāgavaṃśasya yathāvadvijñāptaye 'bhiyuktaḥ, sarvakṣetravaṃśasya pariśuddhaye pratipannaḥ, sarvasattvavaṃśasya paripākavinayāya pratyupasthitaḥ, sarvadharmavaṃśasya yathāvannistīraṇāya prayuktaḥ, sarvakarmavaṃśasyāvirodhāya sthitaḥ sarvabodhisattvacaryāvaṃśasya paripūraye prayuktaḥ, sarvapraṇidhānavaṃśasyāvyavacchedāya saṃprasthitaḥ, sarvatryadhvavaṃśasya jñānānugamāya pratipannaḥ, adhimuktivaṃśasya dṛḍhīkaraṇāyodyuktaḥ, sādhiṣṭhito bhavati sarvatathāgatamaṇḍalena samanvāhṛtaḥ, sarvabuddhaiḥ (Gv 60) samatānugataḥ, sarvabodhisattvairanumoditaḥ, sarvāryairabhinanditaḥ, sarvabrahmendraiḥ pūjitaḥ, sarvadevendrairārakṣitaḥ, sarvayakṣendrairapacitaḥ, sarvarākṣasendraiḥ, pratyudgataḥ, sarvanāgendrairabhiṣṭutaḥ, sarvakinnarendraiḥ saṃvarṇitaḥ, sarvalokendrairanveṣitaḥ, sarvalokadhātutrividhāpāyagatisamucchedāya sarvākṣaṇadurgatipathavinivartanatāyai sarvadāridryapathasamatikramāya devamanuṣyasaṃpatpratilābhāya kalyāṇamitrasaṃdarśanāvipravāsāya udārabuddhadharmaśravāvikārāya bodhicittāśayapariśodhanāya bodhicittahetusaṃbhavasamudayāya bodhisattvamārgāvabhāsapratilābhāya bodhisattvajñānānugamāya bodhisattvabhūmyavasthānāya / tasya mama kulaputra evaṃ bhavati - duṣkarakārakā bodhisattvā durlabhadarśanaprādurbhāvā āśvāsakā lokasya / mātāpitṛbhūtā bodhisattvāḥ sarvasattvānām / alaṃkārabhūtā bodhisattvāḥ sadevakasya lokasya / pratiśaraṇabhūtā bodhisattvā duḥkhārditānām / layanabhūtā bodhisattvāḥ sarvajagadārakṣāyai / prāṇabhūtā bodhisattvā vividhabhayopadravāṇām / vātamaṇḍalībhūtā bodhisattvāḥ sarvajagattryapāyaprapātasaṃdhāraṇatayā / dharaṇībhūtā bodhisattvāḥ sarvasattvakuśalamūlavivardhanatayā / sāgarabhūtā bodhisattvāḥ akṣayapuṇyaratnakośagarbhatayā / ādityabhūtā bodhisattvāḥ jñānālokāvabhāsakaraṇatayā / sumerubhūtā bodhisattvāḥ kuśalamūlābhyudgatatayā / candrabhūtā bodhisattvāḥ bodhimaṇḍajñānacandrodāgamanatayā / śūrabhūtā bodhisattvāḥ sarvamārasainyapramardanatayā / vīrabhūtā bodhisattvāḥ svayaṃbhūdharmanagarānuprāptaye / tejobhūtā bodhisattvāḥ sarvasattvātmasnehaparyādānatayā / meghabhūtā bodhisattvāḥ vipuladharmameghābhisaṃpravarṣaṇatayā / vṛṣṭibhūtā bodhisattvāḥ śraddhādisattvendriyāṅkuravivardhanatayā / dāśabhūtā bodhisattvāḥ dharmasāgaratīrthapradarśanatayā / setubhūtā bodhisattvāḥ sarvasattvasaṃsārasamudrasaṃtāraṇatayā / tīrthabhūtā bodhisattvāḥ sarvasattvābhigamanatayā //

iti hi megho dramiḍaḥ sudhanasya śreṣṭhidārakasya purata ebhirvacanapadairbodhisattvān saṃvarṇya sudhanasya śreṣṭhidārakasya sādhukāramadāt / tasyemāṃ bodhisattvasaṃharṣaṇīṃ vācamudīrayato mukhadvārāttathārūpo 'rciḥskandho niścacāra, yenārciḥskandhena sāhasro lokadhātuḥ sphuṭo 'bhūt / ye ca sattvāstamavabhāsaṃ saṃjānanti sma, devamaharddhikā vā devā vā, nāgamaharddhikā vā nāgā vā, yakṣamaharddhikā vā yakṣā vā, gandharvamaharddhikā vā gandharvā vā, asuramaharddhikā vā asurā vā, garuḍamaharddhikā vā garuḍā vā, kinnaramaharddhikā vā kinnarā vā, mahoragamaharddhikā vā mahoragā vā, manuṣyamaharddhikā vā manuṣyā vā, amanuṣyamaharddhikā vā amanuṣyā vā, brahmamaharddhikā vā brahmāṇo vā, te tenāvabhāsenāvabhāsitāḥ santo meghasya dramiḍasyāntikamupasaṃkrāmantaḥ eteṣāṃ meghena dramiḍenādhiṣṭhitāśayānāṃ kṛtāñjalipuṭānāṃ hlāditakāyacittānām udāraprāmodyajātānāṃ mahāgauravasthitānāṃ nihatamāradhvajānāṃ māyāśāṭhyāpagatānāṃ viprasannendriyāṇāṃ megho dramiḍastameva cakrākṣaraparivartavyūhaṃ dharmaparyāyaṃ vistareṇa saṃprakāśayati pravedayati, praveśayati, nayati, anugamayati, yaṃ śrutvā sarve te 'vinivartanīyā abhūvan anuttarāyāṃ samyaksaṃbodhau / (Gv 61) sa punarapi dharmāsane niṣadya sudhanaṃ śreṣṭhidārakametadavocat - ahaṃ kulaputra sarasvatyā dhāraṇyālokasya lābhī / so 'hamekadvitrisāhasramahāsāhasre lokadhātau devānāṃ devamantrān prajānāmi / evaṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāmamanuṣyāṇāṃ brahmaṇāṃ brahmantrān prajānāmi / devānāṃ devamantranānātvam prajānāmi / evaṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāmamanuṣyāṇāṃ brahmaṇāṃ brahmamantranānātvaṃ prajānāmi / devānāṃ devamantraikatvam prajānāmi / evaṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāmamanuṣyāṇāṃ brahmaṇāṃ brahmamantraikatvaṃ prajānāmi / devānāṃ devamantrasaṃbhedaṃ prajānāmi / evaṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāmamanuṣyāṇāṃ brahmaṇāṃ brahmamantrasaṃbhedaṃ prajānāmi / tiryagyonigatānām sattvānāṃ sarvavyavahāramantrasaṃjñāḥ prajānāmi / nārakāṇāṃ sattvānāṃ mantrasaṃjñāḥ prajānāmi / yāmalaukikānāṃ sattvānām mantrasaṃjñāḥ prajānāmi / āryamantrasaṃjñāḥ prajānāmi / anāryamantrasaṃjñāḥ prajānāmi / bodhisattvamantrasattvāśayavāgniruktīḥ prajānāmi / tryadhvaprāptatathāgatasvarāṅgaghoṣasāgarān sarvasattvānāṃ kathārutamantrasaṃprayuktānavatarāmyadhimuñcāmi / cittakṣaṇe cittakṣaṇe yathā ceha trisāhasramahāsāhasralokadhātau sattvānāṃ sarvavyavahāraniruktimantrasaṃjñāsāgaramavatarāmi, tathā pūrvasyāṃ diśi lokadhātukoṭīniyutaśatasahasreṣu apramāṇeṣu asaṃkhyeyeṣu acintyeṣu atulyeṣu asamanteṣu asīmāprāpteṣu anabhilāpyanabhilāpyeṣu, tathā dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvāyāṃ diśi lokadhātukoṭīniyutaśatasahasreṣvapramāṇeṣu yāvadanabhilāpyānabhilāpyeṣu sattvānāṃ sarvavyavahāraniruktimantrasaṃjñāsāgaramavatarāmi - yaduta devānāṃ devamantrān prajānāmi / yāvadbrahmaṇāṃ brahmamantrān prajānāmi / etamahaṃ kulaputra, bodhisattvānāṃ sarasvatīdhāraṇyālokaṃ prajānāmi / kiṃ mayā śakyaṃ bodhisattvānāṃ caryā jñātuṃ guṇān vā vaktum, ye te vividhasaṃjñāgatasāgarānupraviṣṭāḥ / ye te vividhasarvajagatsaṃjñāmantrasāgarānupraviṣṭāḥ / ye te vividhajagannāmanirdeśasāgarānupraviṣṭāḥ / ye te vividhasarvajagadabhilāpyaprajñāptivyavahārasāgarānupraviṣṭāḥ / ye te sarvapadānusaṃdhisāgarānupraviṣṭāḥ / ye te padaparamasāgarānupraviṣṭāḥ / ye te sarvatryadhvārambaṇaikārambaṇavyavahārasamudrānupraviṣṭāḥ / ye te padottaranirdeśasāgarānupraviṣṭāḥ / ye te dvipadottaranirdeśasāgarānupraviṣṭāḥ / ye te padaprabhedanirdeśasāgarānupraviṣṭāḥ / ye te sarvadharmapadaprabhedavinayanirdeśasāgarānupraviṣṭāḥ / ye te sarvajaganmantrasāgarānupraviṣṭāḥ / ye te sarvasvaramaṇḍalaviśuddhivyūhāvakrāntāḥ / ye te cakrākṣarakoṭīgatiprabhedaniryātāḥ //

gaccha kulaputra, ayamihaiva dakṣiṇāpathe vanavāsī nāma janapadaḥ / tatra muktako nāma śreṣṭhī prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāmabhiyoktavyam, katham niryātavyam, kathaṃ cittaṃ nidhyātavyam /

Gv 62

atha khalu sudhanaḥ śreṣṭhidārako meghasya dramiḍasya pādau śirasābhivandya dharmagauraveṇa kṛtvā mūlaṃ jātaśraddhālakṣaṇaṃ prarūpayamāṇaḥ kalyāṇamitrānugatāṃ sarvajñatāṃ saṃpaśyan aśrumukho rudan meghaṃ dramiḍamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praṇipatya meghasya dramiḍasyāntikāt prakrāntaḥ // 5 //

Gv 63

8 Muktakaḥ /

atha khalu sudhanaḥ śreṣṭhidārakastameva bodhisattvasarasvatīdhāraṇyālokavyūhamanuvicintayan, tameva bodhisattvamantranayasāgaramavataran, tameva bodhisattvacittavyavadānaviśuddhimanusmaran, tameva bodhisattvakuśalavāsanopasaṃhārābhinirhāramabhinirharan, tadeva bodhisattvaparipākamukhaṃ viśodhanayan, tadeva bodhisattvānāṃ sattvasaṃgrahajñānamuttāpayan, tāmeva bodhisattvāśayabalaviśuddhiṃ dṛḍhīkurvāṇaḥ tadeva bodhisattvādhyāśayabalamupastambhayan, tameva bodhisattvādhimuktivaṃśaṃ pariśodhayan, tāmeva bodhisattvāśayacittakalyāṇatāṃ saṃbhāvayan, tameva bodhisattvavyavasāyamuttārayan, sudhanaḥ śreiṣṭhidārako dṛḍhapratijñāpraṇidhicittāparikhinnasaṃtānavyūho 'nivartyavikrāntavīryaḥ pratyudāvartyamanovyavasāyaḥ asaṃhāryaśraddhābalopetaḥ vajranārāyaṇābhedyacittaḥ sarvakalyāṇamitrānuśāsanīpradakṣiṇagrāhī anupahataprajñāviṣayaḥ samantamukhaviśuddhayabhimukhaḥ apratihatajñānaviśuddhigocaraḥ samantanetrajñānanayālokaḥ samantabhūmidhāraṇyavabhāsapratilabdhaḥ dharmadhātutalabhedābhimukhacittaḥ samantatalāpratiṣṭhānavyūhaviśuddhisvabhāvavijñaptaḥ aniketāsamādvayagocaraparamaḥ sarvasaṃjñāvikramaṇajñānamukhaviśuddhaḥ sarvadikkulabhedadikpratyūhavyūhaḥ lokataladigbhedānivartyaḥ dharmataladigbhedāpratyudāvartyaḥ buddhadikkulabhedadarśanavijñaptiparamaḥ adhadikkulabhedānugatajñānī ruciradharmacakrasaṃbhṛtabuddhiḥ samantarucirajñānasamādhyākāralokāvabhāsitacittaḥ samantaviṣayabhūmyanugatamanaḥśarīraḥ tathāgatajñānavidyudavabhāsitasaṃtānaḥ sarvajñatormiprasādāvegasaṃjātaḥ buddhadharmaprasādavegāvirahitaḥ tathāgatādhiṣṭhānāvegāviṣṭaḥ sarvabuddhasvacittānugamālokāvabhāsitaḥ sarvalokadhātujālasvaśarīraspharaṇapraṇidhisamanvāgataḥ sarvadharmadhātusvakāyasamavasaraṇābhinirhāraparamo 'nupūrveṇa dvādaśabhirvarṣaistaṃ vanavāsijanapadamanuprāptaḥ / sa taṃ muktakaṃ śreṣṭhinaṃ parimārgamāṇo 'drākṣīt / dṛṣṭvā ca punaḥ sarvaśarīreṇa praṇipatya purataḥ prāñjaliḥ sthitvā evamāha - ārya, labdhā me lābhāḥ, yasya meghakalyāṇamitrasamavadhānam / tatkasya hetoḥ? durlabhadarśanāni hi kalyāṇamitrāṇi durlabhaprādurbhāvāni duḥpratyāgatāni durupasaṃkramaṇāni duḥparyupāsyāni / durāsadāni duḥsaṃvāsāni durabhisādhyāni duranubandhyāni kalyānamitrāṇi / tacca meghakalyāṇamitrasamavadhānaṃ jātam / mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / yaduta sarvabuddhārāgaṇatāyai sarvabuddhābhirādhanatāyai sarvabuddhadarśanatāyai sarvabuddhavijñaptaye sarvabuddhasamatānugamāya sarvabuddhapraṇidhyanugamāya sarvabuddhapraṇidhiparipūraye sarvabuddhasamudāgamajñānālokanatāyai sarvabuddhasvaśarīrābhinirharaṇatāyai sarvabuddhasamudāgamasvacaryābhinirharaṇatāyai sarvabuddhavikurvitapratyakṣābhijñatāyai sarvabuddhabalavaiśāradyapariśuddhaye sarvadharmadeśanāśravaṇāvitṛptatāyai sarvabuddhadharmadeśanāśravaṇodgrahaṇatāyai sarvabuddhadharmadeśanāsaṃdhāraṇatāyai sarvabuddhadharmadeśanāvibhajanatāyai sarvabuddhaśāsanasaṃdhāraṇatāyai sarvabuddhasattvaikatvatāyai sarvabodhisattvasabhāgatāyai sarvabodhisattvacaryāpariśuddhye sarvabodhisattvapāramitāparipūraye (Gv 64) sarvabodhisattvapraṇidhyabhinirhāraviśuddhaye sarvabodhisattvabuddhādhiṣṭhānakośapratilābhitāyai sarvabodhisattvadharmanidhānakośākṣayajñānālokatāyai sarvabodhisattvanidhānakośānugamāya sarvabodhisattvāpramāṇakośābhinirharaṇatāyai sarvabodhisattvamahākaruṇānidhānakośasattvavinayaniṣṭhāparyantagamanatāyai sarvabodhisattvavikurvitanidhānakośavijñaptaye sarvabodhisattvavaśitānidhānakośasvacittavaśavartanatāyai sarvabodhisattvaviśuddhinidhānakośasarvākāravyūhatāyai / evaṃcitto 'hamārya ihopasaṃkrāntaḥ, evamabhiprāyaḥ evaṃmanorathaḥ evamabhinandyaḥ evamāśayaḥ evaṃnidhyaptiparamaḥ evaṃgocarābhimukhaḥ evanayānugamābhimukhaḥ evaṃviśuddhiparamaḥ evaṃvyūhābhiprāyaḥ evaṃpraṇatacittaḥ evaṃkalyāṇaprayogaḥ evamabhimukhendriyaḥ / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti, nayamupadiśati, anugamanamavabhāsayati, mārgamupadiśati, tīrthamavatārayati, dharmadvāraṃ vivṛṇoti, saṃśayān chinatti, kāṅkṣāṃ vinodayati, kathaṃkathāśalyamuddharati, vicikitsāmalamapakarṣayati, cittagahanamavabhāsayati, cittamalamapaharati, cittasaṃtatiṃ prasādayati, cittakauṭilyamapanayati, cittatāpaṃ prahlādayati, vyāvartayati, saṃsāracittaṃ vinivartayati, akuśalebhyo vivartayati, narakebhyo vivecayati, niketanebhya uccālayati, anabhiniveśāt parimocayati, sarvasaṅgebhya āvarjayati, sarvajñatāyāmabhimukhīkaroti, dharmanagarānupraveśāya āvartayati, mahākaruṇāyāṃ pratiṣṭhāpayati, mahāmaitryāṃ niyojayati, bodhisattvacaryāyāṃ praveśayati, samādhimukhabhavanatāyāṃ niveśayati, anugamamukheṣu sthāpayati, svabhāvanidhyaptau spharati, balānugamena vibhajati sarvajagatsamatānugamāya cittam / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam? kathamabhiyoktavyam? kathaṃ prayoktavyam? kathaṃ prayuktasya kṣipraṃ viśudhyati bodhisattvacaryāmaṇḍalam?

atha khalu muktakaḥ śreṣṭhī tasyāṃ velāyāṃ sarvabuddhakṣetrasamavasaraṇaṃ nāma anantāvartadhāraṇīmukhapūrvaṃgamaṃ bodhisattvasamādhimukhaṃ samāpadyata pūrvakuśalamūlabalādhānena tathāgatādhiṣṭhānena, mañjuśriyaśca kumārabhūtasya samanvāhareṇa jñānālokopasaṃhāreṇa ca / samanantarasamāpannasya ca muktakasya śreṣṭhinastathārūpā kāyapariśuddhiḥ saṃsthitā yayā kāyapariśuddhayā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamā buddhā bhagavantaḥ saha buddhakṣetrapariśuddhayā saparṣanmaṇḍalāḥ saha prabhāviśuddhayā sapūrvacaryāsaṃvāsāḥ sabuddhavikurvitāḥ sapraṇidhānasaṃbhārāḥ sahacaryāniryāṇavyūhaviśuddhayā sābhisaṃbodhisaṃdarśanāḥ sahadharmacakroddayotanāḥ sasattvaparipākāḥ sadharmaniṣṭhāparyantāḥ sarvakāye 'ntargatāḥ anupraviṣṭāḥ saṃdṛśyante sma / anyonyāsaṃbhinnā anyonyānāvaraṇā anyonyasuvibhaktā anyonyasuvyavasthitanānākalpasaṃsthānā yathāvadvijñaptā nānābuddhakṣetravyūhāḥ nānābodhisattvaparṣanmaṇḍalālaṃkārā nānābuddhavikurvitaṃ saṃdarśayantaḥ saṃdṛśyante sma / nānāyānanayavyavasthānā nānāpraṇidhānamukhaparidīpanāḥ kvacillokadhātau tuṣitabhavanopapannāḥ saṃdṛśyante / sarvabuddhakāryaṃ kurvantaḥ kvacittuṣitabhavanāccyavamānāḥ, kvacinmātuḥ kukṣigatāḥ vividhavikurvitāni (Gv 65) saṃdarśayantaḥ, kvacijjāyamānāḥ bālakrīḍāmupadarśayantaḥ, kvacidantaḥpuramadhyagatāḥ, kvacidabhiniṣkrāmantaḥ kvacidbodhimaṇḍavaragatāḥ mahāvyūhavikurvitamārasainyaparājayaṃ kurvantaḥ saṃdṛśyante / kvaciddevanāgayakṣagandharvaparivṛtā brahmendrairdharmacakrapravartanāyādhyeṣyamāṇāḥ, kvaciddharmacakraṃ pravartayantaḥ kvacitsarvasattvabhavanagatāḥ kvacitparinirvāyamāṇāḥ saṃdṛśyante / kvacillokadhātau tathāgatānāṃ parinirvṛtānāṃ dhātuvibhaṅgāḥ saṃdṛśyante / kvacidbuddhakṣetradevamanuṣyāstathāgatacaityānyalaṃkurvantaḥ saṃdṛśyante / yacca te buddhā bhagavanto bhāṣante nānāsattvanikāyeṣu nānāsattvalokeṣu nānāsattvagatiṣu nānāsattvopapattiṣu nānāsattvasaṃnipāteṣu nānāsattvakuśalamūlaparivarteṣu nānāsattvagatiparivarteṣu nānāsattvāśayaparivarteṣu nānāsattvādhimuktiparivarteṣu nānāsattvendriyaparivarteṣu nānākālaparivarteṣu nānāsattvakarmasaṃbhedeṣu nānāsattvakarmavimātratāsu nānāsattvalokavibhāvanāsu nānāgaticaryāvicariteṣu sattvanayeṣu nānāśayaprayogeṣu sattvasamudreṣu nānendriyavimātratāviśuddheṣu nānākleśavāsanānuśayiteṣu sattvaprasareṣu vividhabuddhivikurvitasaṃdarśanairnānāniruktibhirnānāsvarāṅgarutanirhārairnānāsūtrāntanayodāhārairnānādhāraṇīmukhaparivartairnānāpratisaṃvinnayaprabhavairnānāsatyanāmasamudraparivartaiḥ nānābuddharṣabhasiṃhanādanaiḥ nānāsattvakuśalamūladeśanāprātihāryasaṃdarśanaiḥ nānāmukhasmṛtinidarśanavikurvitaiḥ nānābodhisattvavyākaraṇasiṃhanādaiḥ nānātathāgatadharmacakravijṛmbhitaiḥ anantamadhyeṣu parṣanmaṇḍaleṣu anantasaṃbhedeṣvanyonyārambaṇeṣu nānāviśuddhaparṣanmaṇḍaleṣu vipuleṣu sūkṣmaparṣanmaṇḍalasamavasaraṇeṣu yojanapramāṇeṣu daśayojanapramāṇeṣu yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātupramāṇeṣu parṣanmaṇḍaleṣu yatte buddhā bhagavanto dharmaṃ bhāṣante sarvasvarāṅgarutaghoṣānugāminyā tathāgatavācā, taṃ sarvaṃ sudhanaḥ śreṣṭhidārakaḥ śṛṇoti udgṛhṇāti saṃdhārayati pravartayati upanidhyāyati / tacca vikurvitaṃ paśyati, tāṃ ca acintyāṃ bodhisattvasamādhivṛṣabhitām //

atha khalu muktakaḥ śreṣṭhī smṛtaḥ saṃprajānaṃstasmātsamādhervyūtthāya sudhanaṃ śreṣṭhidārakametadavocat - ahaṃ kulaputra asaṅgavyūhaṃ nāma tathāgatavimokṣamāyūhāmi niryūhāmi / tasya me kulaputra asaṅgavyūhaṃ tathāgatavimokṣamāyūhato niryūhataḥ pūrvasyāṃ diśi jāmbūnadaprabhāsavatyāṃ lokadhātau tāreśvararājo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ vairocanagarbhabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / dakṣiṇāyāṃ diśi sarvabalavegavatyāṃ lokadhātau samantagandhavitāno nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ cintārājabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa (Gv 66) ābhāsamāgacchati / paścimāyāṃ diśi sarvagandhaprabhāsavatyāṃ lokadhātau merupradīparājo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamasaṅgacittabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / uttarāyāṃ diśi kāṣāyadhvajāyāṃ lokadhātau vajrapramardano nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ vajrapadavikrāmibodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣaābhāsamāgacchati / uttarapūrvāyāṃ diśi sarvaratnarucirāyāṃ lokadhātau anilambhacakṣurvairocano nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamanilambhasunirmitabodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / pūrvadakṣiṇāyāṃ diśi gandhārciḥprabhāsvarāyāṃ lokadhātau gandhapradīpo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ sarvadharmadhātutalabhedaketurājabodhisattvapūrvaṃgamena bodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / dakṣiṇapaścimāyāṃ diśi sūryakesaranirbhāsāyāṃ lokadhātau samantamukhajñānavirocanaghoṣo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ samantakusumārciḥpralambacūḍabodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / paścimottarāyāṃ diśi gandhālaṃkāraruciraśubhagarbhāyāṃ lokadhātāvapramāṇaguṇasāgaraprabho nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamasaṅgakāyaraśmitejomatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / aghodiśi ratnasiṃhāvabhāsajvalanāyāṃ lokadhātau dharmadhātuvidyotitaraśmirnām tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ dharmadhātvarcirvairocanasaṃbhavamatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / ūrdhvāyāṃ diśi lakṣaṇaruciravairocanāyāṃ lokadhātāvapratihataguṇakīrtivimokṣaprabharājo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamasaṅgabalavīryamatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati //

iti hi kulaputra, etān daśa tathāgatān pramukhān kṛtvā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān paśyāmi / na ca te tathāgatā ihāgacchanti, na cāhaṃ tatra gacchāmi / yasyāṃ ca velāyāmicchāmi, tasyāṃ velāyāṃ sukhāvatyāṃ lokadhātāvamitābhaṃ tathāgataṃ paśyāmi / candanavatyāṃ lokadhātau vajrābhaṃ tathāgataṃ paśyāmi / gandhavatyāṃ lokadhātau ratnābhaṃ tathāgataṃ paśyāmi / padmavatyāṃ lokadhātau ratnapadmābhaṃ tathāgataṃ paśyāmi / kanakavatyāṃ lokadhātau śāntābhaṃ tathāgataṃ paśyāmi / abhiratyāṃ lokadhātau akṣobhyaṃ tathāgataṃ paśyāmi / supratiṣṭhāyāṃ lokadhātau siṃhaṃ tathāgataṃ paśyāmi / ādarśamaṇḍalanibhāsāyāṃ lokadhātau candrabuddhiṃ tathāgataṃ paśyāmi / ratnaśrīhaṃsacitrāyāṃ lokadhātau vairocanaṃ tathāgataṃ paśyāmi / iti hi kulaputra yasyāṃ yasyāṃ diśi yasyāṃ yasyāṃ lokadhātau yaṃ yameva tathāgataṃ draṣṭumākāṅkṣāmi, taṃ tameva tathāgataṃ paśyāmi / yasmin yasminnadhvani yasmin yasminnārambaṇe yasyāṃ yasyāṃ pūrvacayāyāṃ tathāgataṃ draṣṭumākāṅkṣāmi, yasmin yasmin vikurvitakāraṇe yasmin yasmin sattvavinayakāraṇe yaṃ yaṃ tathāgataṃ draṣṭumākāṅkṣāmi, taṃ tameva tathāgataṃ paśyāmi / na ca te tathāgatā ihāgacchanti, na cāhaṃ tatra gacchāmi / so 'haṃ kulaputra na kutaścidāgamanatāṃ tathāgatānāṃ prajānan, na kvacidgamanatāṃ svakāyasya prajānan, svapnopamavijñaptiṃ ca tathāgatānāṃ prajānan, svapnasamavicāravijñaptiṃ svacittasya prajānan, pratibhāsasamavijñaptiṃ ca tathāgatānāṃ prajānan, acchodakabhājanavijñaptiṃ ca svacittasya prajānan, māyākṛtarūpavijñaptiṃ ca tathāgatānāṃ prajānan, māyopamavijñaptiṃ ca svacittasya prajānan, pratiśrutkāgirighoṣānuravaṇatāṃ ca tathāgataghoṣasya prajānan, pratiśrutkāsamavijñaptiṃ ca svacittasya prajānan, evamanugacchāmi (Gv 67) evamanusmarāmi svacittādhiṣṭhānaṃ bodhisattvānāṃ sarvabuddhadharma iti / svacittādhiṣṭhānaṃ sarvabuddhakṣetrapariśuddhiḥ, svacittādhiṣṭhānaṃ sarvabuddhabodhisattvacaryā, svacittādhiṣṭhānaṃ sarvasattvaparipākavinayaḥ, svacittādhiṣṭhānaṃ sarvabodhisattvapraṇidhānābhinirhāraḥ, svacittādhiṣṭhānaṃ sarvajñatānagarānuprāptiḥ, svacittādhiṣṭhānamacintyabodhisattvavimokṣavikrīḍanatā, svacittādhiṣṭhānaṃ buddhabodhyabhisaṃbodhaḥ, svacittādhiṣṭhānaṃ samantadharmadhātusamavasaraṇavṛṣabhitāvikurvitam, svacittādhiṣṭhānaṃ sarvakalpasūkṣmasamavasaraṇajñānamiti //

tasya mama kulaputra evaṃ bhavati - svacittamevopastambhayitavyaṃ sarvakuśalamūlaiḥ / svacittameva pariṣyandayitavyaṃ dharmameghaiḥ / svacittameva pariśodhayitavyamārambaṇīyadharmebhyaḥ / svacitameva dṛḍhīkartavyaṃ vīryeṇa / svacittameva śamīkartavyaṃ kṣāntyā / svacitameva praṇayitavyaṃ jñānānugameṣu / svacittamevottāpayitavyaṃ prajñayā / svacittamevābhinirhartavyaṃ vaśitāśu / svacittamevavipulīkartavyaṃ buddhasamatāyām / svacittamevāvabhāsayitavyāṃ daśatathāgatabalaiḥ / etamahaṃ kulaputra asaṅgavyūhatathāgatavimokṣaṃ jānāmi āyūhāmi niryūhāmi / kiṃ mayā śakyaṃ bodhisattvānāmasaṅgacittānāmasaṅgavihāragocarāṇāṃ pratyutpannasarvabuddhadharmasaṃmukhāvasthitasamādhipratilabdhānāmaparionirvāṇakoṭigatasaṃbodhimukhasamādhipratilabdhānāṃ tryadhvasamatānuprāptānāṃ samantatalasaṃbhedasamādhigocaravidhijñānāṃ sarvabuddhakṣetrasuvibhaktaśarīrāṇāmasaṃbhinnabuddhaviṣayavihāriṇāṃ sarvadigabhimukhagocarāṇāmaparāṅbhukhajñānamaṇḍalavyavalokanānāṃ caryā jñātuṃ guṇān vā vaktum, yeṣāmātmabhāvasarvalokadhātusaṃvartavivartāḥ prajñāyante / na caiṣāmātmani lokadhātuṣu vā dvayasaṃjñā pravartate //

gaccha kulaputra, ihaiva dakṣiṇāpathe milaspharaṇaṃ nāma jambūdvīpaśīrṣam / tatra sāradhvajo nāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ prayoktavyam //

atha khalu sudhanaḥ śreṣṭhidārako muktakasya śreṣṭhinaḥ pādau śirasābhivandya muktakaṃ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya muktakasya śreṣṭhino 'saṃkhyān guṇānudānayan upavicārayan, abhilaṣan, avijahan rudan paridevan kalyāṇamitrasnehajātaḥ kalyāṇamitrapratiśaraṇaḥ kalyāṇamitrārāgaṇābhimukhaḥ kalyāṇamitrajñānamavikopayan kalyāṇamitrādhīnāṃ sarvajñatāṃ samanupaśyan kalyāṇamitrānugatāśayaḥ kalyāṇamitropāyasādhyopacāraḥ kalyāṇamitracetanāvaśartī, mātṛsaṃjñī kalyāṇamitreṣu sarvāhitaparivarjanatayā, pitṛsaṃjñī kalyāṇamitreṣu sarvakuśaladharmasaṃjananatayā, muktakasya śreṣṭhino 'ntikātprakrāntaḥ // 6 //

Gv 68

9 Sāradhvajaḥ /

atha khalu sudhanaḥ śreṣṭhidārakastāmeva muktakasya śreṣṭhino 'nuśāsanīmanuvicintayan, muktakasya śreṣṭhino 'vavāde pratipadyamāno 'cintyaṃ bodhisattvavimokṣamanusmaran, acintyaṃ bodhisattvajñānālokamanusmaran, acintyaṃ dharmadhātupraveśāvatāramanugacchan, acintyaṃ bodhisattvasamavasaraṇanayamavataran, acintyaṃ tathāgatavikurvitamanupaśyan, acintyaṃ buddhakṣetrasamavasaraṇamadhimucyamānaḥ, acintyaṃ buddhādhiṣṭhānavyūhamanumārjan, acintyaṃ bodhisattvasamādhivimokṣavyavasthānavṛṣabhitāmavakalpayan, acintyāṃ lokadhātusaṃbhedānāvaraṇatāmavagāhamānaḥ, tasyāmacintyabodhisattvakarmadṛḍhādhyāśayatāyāṃ pratipadyamānaḥ, tadacintyabodhisattvakarmapraṇidhānasroto 'nukurvan, anupūrveṇa yena milaspharaṇaṃ jambūdvīpaśīrṣaṃ tenopasaṃkramya sāradhvajaṃ bhikṣuṃ parimārgayan apaśyadanyatarasminnāśrame caṃkramakoṭyāṃ niṣaṇṇaṃ samādhisamāpannamanuśvasantamanupraśvasantamaniñjamānamamanyamānamṛjukāyaṃ pratimukhasmṛtimacintyena samādhivikurvitena vikurvamāṇaṃ vāmadakṣiṇābhyāmūrdhvaṃ vā acintyāpramāṇānantakāyamavalokitamūrdhānamanekavarṇakāyāprameyavarṇavimātratāṃ cittakṣaṇe cittakṣaṇe saṃdarśayamānam / tasya tathā samāpannasya gambhīrasya śāntasya nirunmiñjitasya nirālambasya romāñcordhvakāyasya sarvaromamukhebhyo 'cintyaṃ bodhisattvavimokṣavikurvitaṃ pravartayamānamapaśyat / yena vimokṣamukhavikurvitena sa cittakṣaṇe cittakṣaṇe sarvadharmadhātuṃ spharati anantanānāvikurvitavikalpaiḥ sarvasattvaparipākāya sarvatathāgatapūjāprayogāya sarvabuddhakṣetrapariśodhanāya sarvasattvaduḥkhaskandhanivartanāya sarvadurgatimārgasamucchedāya sarvasattvasugatidvāravivaraṇāya sarvasattvakleśasaṃtāpapraśamanāya sarvasattvājñānāvaraṇavikiraṇāya sarvasattvasarvajñatāpratiṣṭhāpanāya //

tasyādhaḥkramatalābhyāmasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān śreṣṭhigaṇān nānopasthānapratyupasthānān sarvalokadhātuparyāpannaśreṣṭhisadṛśarūpātirekaviṣayaprāvārān nānābhūṣaṇavibhūṣitaśarīrān vicitramaulicūḍāmaṇimakuṭadharān dārakabimbaparivārān niścaramāṇānapaśyat / brāhmaṇagṛhapatīṃśca sarvānnapānavidhibhiḥ sarvasāṅgopacāraiḥ sarvābharaṇaiḥ sarvavastraiḥ sarvapuṣpaiḥ sarvamālyaiḥ sarvagandhaiḥ sarvavilepanaiḥ sarvakāmopacāraiḥ sarvaratnaiḥ sarvāyatanaiḥ sarvabhājanavidhibhiḥ sarvopakaraṇavidhibhiḥ daridrān sattvān saṃgṛhyamāṇān duḥkhitaṃ jagadāśvāsayamānān satvamanāṃsi paritoṣayamānān sattvāśayān viśodhayamānān sattvān bodhau paripācayamānān daśa diśaḥ spharitvā gacchato 'paśyat //

jānumaṇḍalābhyāṃ niścaritvā kṣatriyapaṇḍitarūpān brāhmaṇapaṇḍitarūpān lokapaṇḍitarūpān vividhaśilpapaṇḍitarūpān manuṣyagatipaṇḍitarūpān laukikalokottarakriyāvidhijñānapaṭupaṇḍitarūpān lokācāryasaṃmatapaṇḍitarūpān anekākārakalpān anekākārasaṃsthānavyūhān manojñāni vacāṃsyudīrayato durmanasaḥ sattvān praharṣamāṇān dharmadhanaparihīṇān sattvānanugṛhyamāṇān duḥkhitān sattvān sukhayamānān vinipatitān sattvānabhyuddharamāṇān (Gv 69) vipannayānapātrān sattvānāśvāsayamānān bhītān sattvān paritrāyamāṇān kuśalamūlaśabdamanuśrāvayamāṇān pāpavinivṛttiśabdamudīrayamāṇān kuśaladharmasamādāpane sattvān viniyojayamānān arthacaryāyāṃ sattvān pratiṣṭhāpayamānān prītivegaṃ saṃjanayamānān priyavāditāsaṃgrahavastūnyudīrayamāṇān samānārthatāṃ ca lokasyopadarśayamānān daśa diśaḥ spharitvā gacchato 'paśyat //

nābhimaṇḍalāt sarvasattvān sattvajagaccharīrasaṃsthānān ajinacīvaravalkaladharān daṇḍakāṣṭhakuṇḍikāgṛhītān nānārūpān kalpasaṃsthānān praśānteryāpathān ṛṣigaṇānniścaritvā uparyantarīkṣe buddhavarṇānudīrayamānān dharmaśabdaṃ saṃśrāvayamāṇān buddhaghoṣaṃ niścārayamāṇān bodhisattvasaṃghaṃ saṃdarśayamānān brahmacaryaṃ saṃpravarṇayamānān guptendriyatāyāṃ sattvānniyojayamānān niḥsvabhāvārthaṃ prarūpayamāṇān jñānārthe lokaṃ pratiṣṭhāpayamānān laukikaśāstravidhiṃ praṇayamānān sarvajñajñānaniryāṇamārgavidhiṃ pradarśayamānān anupūrvakriyāyāṃ sattvān pratiṣṭhāpayamānān daśa diśaḥ spharitvā gacchato 'paśyat //

dvābhyāṃ pārśvābhyāṃ sarvalokapravṛttisaṃkhyā acintyānekaśarīrasaṃsthānanāgakanyā niścaritvā acintyaṃ nāgavikurvitaṃ saṃdarśayamānāḥ acintyasugandhameghālaṃkāragaganatalamadhiṣṭhamānā acintyapuṣpameghālaṃkāraiḥ sarvagaganatalamalaṃkurvatīḥ acintyamālyameghālaṃkāraiḥ sarvamākāśadhātuṃ vyūhayamānā acintyaratnachatrameghālaṃkāraiḥ sarvadharmadhātuṃ saṃchādayamānā acintyaratnadhvajameghālaṃkāram acintyaratnapatākāmeghālaṃkāram acintyaratnapatākāvittaratnābharaṇameghavarṣāṃlaṃkāram acintyānantamahāmaṇiratnameghapravarṣaṇālaṃkāram acintyaratnahāravicitrakusumameghapravarṣaṇālaṃkāram acintyaratnāsanaparyaṅkaniṣaṇṇabodhisattvabuddhadharmameghapravarṣaṇālaṃkāram acintyadivyaratnābharaṇameghāpsarogaṇadharmasaṃgītirutaghoṣameghapravarṣaṇālaṃkāram, acintyamuktajālālaṃkṛtaratnapadmordhvakesarasarvaratnarājacūrṇameghavarṣavikiraṇālaṃkāram, acintyaratnamakuṭameghasarvamaṇiratnavibhūṣitānantaraśmimeghapravarṣaṇālaṃkāram, acintyadevakāyameghapuṣpamālyacchatradhvajapatākālaṃkāram, acintyāpsaromeghonnatakāyakṛtāñjalipuṭasuvarṇapuṣpavikiraṇapramuktapuṭakośasarvatathāgataguṇavarṇastutimeghanigarjitapravarṣaṇālaṃkāraṃ gaganatalamadhitiṣṭhamānāḥ sarvaratnavarṇairgandhakūṭameghairudāradhūpapaṭalameghaśca sarvatathāgataparṣanmaṇḍalāni saṃchādayamānāḥ, sarvalokadhātuprasarānalaṃkurvatīḥ sarvasattvāni praharṣayamāṇāḥ sarvabuddhān pūjayamānāḥ kṣaṇe kṣaṇe sarvadharmadhātuṃ spharamāṇāḥ sudhanaḥ śreṣṭhidārako 'paśyat //

urastaḥ śrīvatsādasaṃkhyeyabuddhakṣetraparamāṇurajaḥ samānasurendrānniścaritvā acintyāsuramāyāvikurvitāni pradarśayamānān mahājaladharān saṃkṣobhayamāṇān lokadhātuśatasahasrāṇi saṃprakampayamānān sarvaśailendrarājānj saṃghaṭṭayamānān sarvadevabhavanāni saṃprakampayamānān (Gv 70) sarvamāramaṇḍalāni jihmīkurvāṇān sarvamārasainyaṃ pramardayamānān sarvalokamadamānadarpān prabhañjayamānān praduṣṭacittānnivārya prasādayamānān vihiṃsācittān pratinivārayamāṇān sattvānāmakuśalān dharmānupaśamayamānān kleśaparvatān vikirayamāṇān raṇasaṃgrāmānupaśamayamānān vividhāsuramāyāvikurvitavikrīḍitaiḥ sattvān saṃvejayamānān pāpādudvejayamānān saṃsārāduntrāsayamānān sarvabhavagatibhya uccālya anikete niveśayamānān bodhicitte sattvān pratiṣṭhāpayamānān bodhisattvānāṃ bodhisattvacaryāṃ viśodhayamānān bodhisattvān pāramitāsu pratiṣṭhāpayamānān bodhisattvabhūmiṣu avatārayamāṇān bodhisattvānāṃ buddhadharmanayāvabhāsaṃ janayamānān nānādharmanayavyavasthānaiścittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇānapaśyat sudhanaḥ śreṣṭhidārakaḥ //

pṛṣṭhavaṃśādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān śrāvakapratyekabuddhakāyānniścaritvā śrāvakapratyekabuddhavainayikānāṃ sattvānāmātmābhiniviṣṭānāṃ nirātmatāṃ niḥsattvatāmudīrayamāṇān śāśvatābhiniviṣṭānāṃ sarvasaṃskārānityatāṃ paridīpayamānān rāgacaritānāmaśubhāṃ bhāvanāṃ dveṣacaritānāṃ maitrīṃ mohacaritānāmidaṃpratyayatāpratītyasamutpādamudīrayamāṇān samabhāgacaritānāṃ jñānaviṣayasaṃprayuktaṃ dharmanayabhidyotayamānān viṣayābhiratānāmanālayatāṃ kathayamānān śāntau niketāśayatānāṃ praṇidhiviśeṣamabhirocayamānān sarvadikparivartamukheṣu sarvadharmanayasāgaraparivartamukheṣu sarvasattvārthakriyāmabhidyotayato dharmadhātuṃ spharayamāṇānapaśyat sudhanaḥ śreṣṭhidārakaḥ //

aṃsakūṭābhyāmasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān yakṣarākṣasendrānniścaritvā nānāsaṃsthānavikṛtaśarīrān nānāvarṇārohapariṇāhān nāneryāpathavikalpān nānāyānābhirūḍhān nānāparivāraparivṛtān sattvadhātuparipālanaprayuktān nānāprabhāvabhāsaprayuktān nānāghoṣanirghoṣanigarjitān nānopāyābhinirhārairasaṃbhinnaiḥ samantadigvidiggaganaṃ spharamāṇān sarvasattvakuśalacaryārakṣāyai sarvāryamaṇḍalarakṣāyai sarvabodhisattvaparigrahāya sarvasamyagnatasamyakpratipannaparipālanāya vajrapāṇikarmaṇā sarvabuddhopasthānapūjāvidhānatāyai, vinipatitānāṃ sattvānāṃ sarvāpāyagativinivartanatāyai, sarvalokasarvavyādhyādyupadravabhayopaśamanāya prayuktān sattvārthakriyālokaparipālanotsukān puṇyajñānasaṃbhāracakraṃ paripūrayamāṇān dharmacakramanupravartayamānān paravādicakraṃ nigṛhyamāṇān sarvadharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako 'paśyat //

udarādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān kinnarendrān asaṃkhyeyakinnarendrakanyāśatasahasraparivārān asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca gandharvendrān asaṃkhyeyagandharvendrakanyāśatasahasraparivārān niścaritvā asaṃkhyeyadivyatūryaśatasahasrasaṃgītisaṃprabhaṇitadharmasvabhāvopasaṃhitāni buddhastotrāṇyudīrayamāṇān bodhicittaṃ paridīpayamānān bodhisattvacaryāṃ saṃvarṇayamānān sarvābhisaṃbodhimukhānyabhiṣṭavamānān sarvadharmacakramukhānyavagāhayamānān sarvavikurvitamukhānyabhirocayamānān sarvaparinirvāṇamukhāni paridīpayamānān sarvabuddhaśāsanamukhāni (Gv 71) saṃparigṛhyamāṇān sarvasattvamukhāni saṃpraharṣayamāṇān sarvabuddhakṣetrāṇi pariśodhayamānān sarvadharmamukhāni abhidyotayamānān sarvāvaraṇamukhāni vinivartayamānān sarvakuśalamūlamukhāni saṃjayamānān dharmadhātuṃ spharayamāṇān sudhanaḥ śreṣṭhidārako 'paśyat //

mukhadvārādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān saptaratnacaturaṅgabalakāyaparivārān cakravartino niścaritvā mahātyāgaraśmivyūhān pramuñcamānān sarvaratnākarānutsṛjyamānān sarvamaṇiratnākarān viśrāṇayamānān daridrān sadhanīkurvāṇān prāṇivadhāllokaṃ vinivartayamānān maitrīcitte sattvān saṃniyojayamānān adattādānādvivecayamānān svalaṃkṛtāsaṃkhyeyakanyākoṭīniyutaśatasahasrāṇi pratipādayamānān kāmamithyācārādvicchandayamānān brahmacarye pratiṣṭhāpayamānān mṛṣāvādādvinivartayamānān asaṃvivādaparamatāyāṃ niyojayamānān, piśunavacanādvinivartayamānān paramasaṃgrahaprayuktaṃ ghoṣamudīrayamānān paruṣavacanāllokaṃ vinivartayamānān, manojñaślakṣṇāṃ vācamudīrayamāṇān, anarthādharmopasaṃhitādabaddhapralāpāt sattvān vinivartayamānān, gambhīrārthapadaprabhedaviniścaye saṃniyojayamānān, sarvavacanadoṣebhyo lokaṃ vinivartayamānān, karuṇābaddhavācamudīrayamāṇān, hṛdayamalaṃ loke 'paharaṇamāṇān, alpecchatāsaṃtuṣṭiparamatāyāṃ sattvānniyojayamānān, vyāpādāllokaṃ vinivartayamānān, parasaṃtatiprasādane saṃniyojayamānān, sarvadṛṣṭijālaṃ loke uddharamāṇān, sarvavimatiprakārān vikirayamāṇān, sarvasaṃdehakūṭān prapātayamānān, sarvasaṃśayavicikitsātimiramapanayamānān, dharmapravicayaṃ loke pravibhajamānān, idaṃpratyayatāpratītyasamutpādamudīrayamāṇān, svabhāvasatyanaye sattvānniyojayamānān, sarvāvaraṇāni vinivartayamānān, anāvaraṇanaye 'vatārayamāṇān, buddhārthanayamudyotayamānān, daśa diśo dharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako 'paśyat //

nayanābhyāmasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāni sūryamaṇḍalaśatasahasrāṇi niścaritvā sarvamahānirayānavabhāsamānāni, mahāndhakāraṃ loke vidhamanti, mohatimiraṃ sattvānāmapanayamānāni, śītanarakāpāyagatānāṃ sattvānāṃ śītaduḥkhaṃ praśamayamānāni, mṛṇmayeṣu kṣetreṣu avadātavarṇāṃ prabhāṃ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu vaiḍūryavarṇāṃ prabhāṃ pramuñcamānāni, vaidūryamayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, rūpyamayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu sphaṭikavarṇāṃ prabhāṃ pramuñcamānāni, sphaṭikamayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu musāragalvavarṇāṃ prabhāṃ pramuñcamānāni, musāragalvamayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, lohitamuktāmayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, suvarṇaṃmayeṣu kṣetreṣu lohitamuktāvarṇāṃ prabhāṃ pramuñcamānāni, aśmagarbhamayeṣu kṣetreṣu suvarṇavarṇāṃ prabhāṃ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu aśmagarbhavarṇāṃ prabhāṃ pramuñcamānāni, indranīlamayeṣu kṣetreṣu sūryagarbhamaṇirājavarṇāṃ prabhāṃ pramuñcamānāni, sūryagarbhamaṇirājaśarīreṣu kṣetreṣu indranīlamaṇirājavarṇāṃ prabhāṃ pramuñcamānāni, lohitamuktāmayeṣu kṣetreṣu candrāṃśujālamaṇḍalagarbhamaṇirājavarṇāṃ prabhāṃ pramuñcamānāni, candrāṃśujālamaṇḍalagarbhamaṇirājaśarīreṣu (Gv 72) kṣetreṣu lohitamuktāvarṇāṃ prabhāṃ pramuñcamānāni, ekaratnamayeṣu kṣetreṣu nānāratnavarṇāṃ prabhāṃ pramuñcamānāni, nānāratnamayeṣu kṣetreṣu ekaratnavarṇāṃ prabhāṃ pramuñcamānāni, evaṃ sarvabodhisattvaparṣanmaṇḍaleṣu aparimāṇasattvakāryaprayuktāni sarvasattvadharmadhātuṃ spharamāṇānyapaśyat sudhanaḥ śreṣṭhidārakaḥ //

bhrūvivarāntarādūrṇākośādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān śaśāṅkakāyānniścaritvā sarvadevendrānabhibhavamānān, kāmaratiṃ sarvaloke vinivartayamānān, buddhadarśanaratimanuvartayamānān, aparimāṇasattvavinayaprayuktān daśa diśo dharmadhātuṃ spharamāṇānapaśyat //

lalāṭādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamān mahābrahmaṇo niścaritvā praśānteryāpathān brahmaghoṣamudīrayamāṇān sarvabuddhānadhyeṣyamāṇān sarvabuddhānabhiṣṭavamānān sarvabodhisattvān praharṣayamāṇān aparimāṇasattvakāryaprayuktān daśa diśaḥ sarvadharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako 'paśyat //

śirasto 'saṃkhyeyabuddhakṣetraparamāṇurajaḥsamān bodhisattvānniścaritvā nānāvarṇasaṃsthānavibhūṣitaśarīratāṃ saṃdarśayamānān anuvyañjanavicitragātratāṃ prabhāvayamānān anantamadhyaprabhāmaṇḍalameghān pramuñcamānān sarvabuddhānāṃ pūrvabodhisattvacaryāmārabhya dāyakapratigrāhakavastuparityāgaprakārameghān sarvaromavivarebhyo niścārayamāṇān nānāpāramitāsaṃprayuktān pūrvayogasamudrān saṃdarśayamānān dānacaryāṃ lokasya saṃvarṇayamānān mātsaryamalaṃ vinivartayamānān sarvagrāhotsarge sattvānniyojayamānān, vicitrasarvaratnālaṃkārālaṃkṛtaṃ lokamadhitiṣṭhamānān, dānapāramitāyāṃ sattvān pratiṣṭhāpya pariṣkāravaśitāyāṃ pratiṣṭhāpayamānān, sarvalakṣaṇaguṇān saṃvarṇayamānān, buddhalakṣaṇasaṃbhave hetumupadiśyamānānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā śīlapāramitāṃ saṃvarṇayamānān, sarvabuddhānāṃ śīlapāramitāsaṃprayuktān pūrvayogasamudrān sarvaromavivarebhyaḥ saṃdarśayamānān, sarvasattvān sarvalokagativiṣayebhyo vimukhīkṛtya tathāgataviṣayābhimukhīkurvāṇān, kāmalokaṃ vijugupsamānān, viparyāsapaṭalaṃ loke vikiramāṇān, vitathaparikalpān praśamayitvā bodhisattvaśīle saṃniyojayamānān, mahākaruṇāśīlaṃ saṃvarṇayitvā tathāgataśīlapratilambhāya buddhamārgapratipattiśīle sattvān pratiṣṭhāpayamānān, svapnopamāṃ bhavagatiṃ sattvānāṃ prabhāvayitvā svapnavidhisamavasaraṇatāyai viṣayaparigrahakleśavaśitāyāṃ sattvān pratiṣṭhāpayamānānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścarya suvarṇavarṇacchavitāṃ loke 'bhidyotayamānān, akrodhānupāyāsatāyāmakhiladuṣṭāvinaṣṭāpratihatacittāyāṃ sattvān pratiṣṭhāpayamānān, sarvatiryagyonigatisamucchedāya sarvaromamukhebhyaḥ kṣāntipāramitāsaṃprayuktān tathāgatapūrvayogameghānniścārayamāṇān, kṣāntibale sattvān pratiṣṭhāpayamānān, dharmavaśitāyāṃ sattvānavabhāsayamānānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścarya anantabodhisattvavīryabalaṃ saṃdarśayamānān, sarvajñatārambhāvivartyabalena (Gv 73) sarvasattvaśrutasāgaraparyeṣṭiparikhedatāṃ saṃvarṇayamānān, sarvatathāgatapūjopasthāne sattvānniyojayamānān, sarvaduḥkhaskandhavinivartanamahāvīryārambhe sattvān pratiṣṭhāpayamānān, vīryapāramitāpratisaṃyuktān pūrvayogameghān sarvaśarīrānniścārayamāṇān, bodhisattvavīryapāramitācaryāṃ saṃdarśayamānān, kausīdyaparvatān sattvānāṃ vikiramāṇān, vīryapāramitāyāṃ sattvān pratiṣṭhāpayamānān, karmavaśitāyāṃ lokaṃ viniyojayamānān adhiṣṭhānaprayuktānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā bodhisattvānusmṛtipathe sattvān pratiṣṭhāpayamānān, sarvāvaraṇanivaraṇatimiraṃ vidhamamānān, sarvamadapramādāt sattvān vinivartayamānān, apramādadharme pratiṣṭhāpayamānān, stambhasaṃrambhamānadhvajānprapātayamānān, buddhadhyānāṅgasāgaramudīrayamānān, dhyānapāramitāṃ loke saṃvarṇayamānān, dhyānapāramitāpratisaṃyuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, cittavaśitāyāṃ sattvān pratiṣṭhāpayamānān, kṣaṇe kṣaṇe dharmadhātuṃ spharamāṇānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā buddhadharmaparyeṣṭisaṃprayuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, sarvasvarāṅgasāgararūtaiḥ prajñāpāramitāmeghānnigarjamānān, samyagdṛṣṭividyutaṃ niścārayamāṇān, dharmasvabhāvarutaghoṣān ravamāṇān, ātmadṛṣṭiparvatakūṭānisattvānāṃ pradāryamāṇān, sarvadṛṣṭiśalyānyuddharamāṇān, kāṅkṣāvimatimativicikitsātimiraṃ vidhamamānān, adhimuktivaśitāṃ saṃvarṇayamānān, cittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā sarvabuddhopāyakauśalyanayamaṇḍalaṃ prabhāvayamānān, upāyakauśalyapratisaṃyuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, upayakauśalyacaryāṃ loke prabhāvayamānān, mahāyānaniryāṇamabhidyotayamānān, sarvabuddhamaṇḍalaṃ saṃvarṇayamānān, saṃsāranirvāṇāsaṃbhinnāṃ bodhisattvacaryāṃ saṃvarṇayamānān, darśayamānān, bodhisattvopāyakauśalyapāramitāyāṃ sattvān pratiṣṭhāpayamānān, sarvabodhisattvopapattivaśitāmaṇḍalaṃ loke nidarśayamānān, cittotpāde dharmadhātu spharamāṇānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā sarvatathāgatanāmasamudrameghān sarvaromavivarebhyo nigarjamānān, sarvabodhisattvapraṇidhānapāramitāpariśuddhisaṃprayuktān pūrvayogameghān sarvaromamukhamaṇḍalebhyaḥ pramuñcamānān, praṇidhānapāramitāṃ saṃvarṇayamānān, sarvabodhisattvavaśitāsu sattvān pratiṣṭhāpayamānān, aparāntakoṭyāviddhaṃ mahāpraṇidhānarathacakraṃ sarvadharmānusaraṇaṃ sarvakleśavinivartanamajñānaparvatavikiraṇaṃ loke prabhāvayamānān, nānāpraṇidhānavikurvitaiḥ cittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā bodhisattvabalamavabhāsayamānān, bodhisattvabalapariniṣpattirutaṃ pramuñcamānān, balapāramitāpariniṣpattisaṃbhavapūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, sarvamāraparapravādyanavamṛdyabalaṃ saṃdarśayamānān, sarvacakravālavajraparvataśarīropanipātātmabhedyabalaṃ prabhāvayamānān, (Gv 74) sarvakalpoddāhāgnisāgarasaṃvāsaśarīrānuddayotabalaṃ saṃdarśayamānān, gaganatale sarvalokadhātuprasarapāṇitalasaṃdhāraṇabalatāṃ saṃdarśayamānān, cittakṣaṇe cittakṣaṇe ṛddhivaśitāyāṃ sattvān pratiṣṭhāpayamānān dharmadhātuspharaṇāpratiprasrabdhānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvān niścaritvā sattvānāṃ jñānamaṇḍalaṃ dyotayamānān, jñānaparimitāpariśuddhisaṃprayuktān pūrvayogameghān sarvaromavivarebhyaḥ pramuñcamānān, sarvabuddhaguṇajñānābhijñāvatīṃ jñānabhūmiṃ loke prabhāvayamāṇān, sarvabuddhasaṃjñābhijñāvatīṃ jñānabhūmiṃ saṃdarśayamānān, sarvapraṇidhyabhinirhārābhijñānābhijñāvatīṃ jñānabhūmiṃ paridīpayamānān, sarvasattvasaṃgrahapraṇidhyabhinirhārajñānābhijñāvatīṃ jñānabhūmiṃ vikhyāpayamānān, sarvasattvanairātmyāsvabhāvāvatārābhijñāvatīṃ jñānabhūmiṃ vikhyāpayamānān, sarvasattvacittasāgaravyavalokanābhijñāvatīṃ jñānabhūmiṃ prakāśayamānān, sarvasattvendriyavicayajñānābhijñāvatīṃ jñānabhūmiṃ pravibhajamānān, sarvasattvāśayādhimuktivyavalokanajñānābhijñāvatīṃ jñānabhūmiṃ saṃvarṇayamānān, sarvasattvakarmasāgarāvatārābhijñāvatīṃ jñānabhūmiṃ vivaramāṇān, sarvasattvapraṇidhānasāgarāvatārajñānābhijñāvatīṃ jñānabhūmiṃ saṃdarśyaṃ jñānapāramitāyāṃ sattvān pratiṣṭhāpayamānān, cittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako 'paśyat //

mūrdhata uṣṇīṣavivarādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃstathāgatavigrahān varalakṣaṇānuvyañjanaviśuddhayalaṃkārān prataptajāmbūnadakanakaparvatanirbhāsān sarvadaśadikpratāpanāpramāṇadīptaprabhāmaṇḍaladharmadhātunayaspharaṇaghoṣān anantamadhyabuddhavikurvitasaṃdarśanān sarvajagadasaṃbhinnadharmameghānabhipravarṣamāṇān, yaduta bodhimaṇḍavaragatānāṃ bodhisattvānāṃ samantadharmadhātutalabhedābhimukhajñānameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, abhiṣekaprāptānāṃ bodhisattvānāṃ samantatalameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mahādharmayauvarājyābhiṣiktānāṃ bodhisattvānāṃ samantamukhapraveśaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, kumārabhūtānāṃ bodhisattvānāṃ samantavyūhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, avivartyānāṃ bodhisattvānāṃ mahākarūṇādṛḍhakūṭaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, śuddhādhyāśayānāṃ bodhisattvānāṃ sarvadharmasvabhāvabhedajñānavajraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, pūrvayogasaṃpannānāṃ bodhisattvānāṃ samantajagatsaṃgrahavyūhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, janmajānāṃ bodhisattvānāṃ tryadhvatathāgataparṣanmaṇḍalābhimukhavijñaptimeghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yogācārāṇāṃ bodhisattvānāṃ sarvadharmasvabhāvatalanirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, ādikarmikāṇāṃ bodhisattvānāṃ mahākaruṇānayopāyagarbhameghasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, prathamacittotpādikānāṃ bodhisattvānāṃ pragraha kośopacayagarbhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, udārādhimuktikānāṃ bodhisattvānāmakṣayavimokṣatathāgatapraṇidhipragrahakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, rūpāvacarāṇāṃ sattvānāṃ samantatalākṣayakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, brahmakāyikānāṃ devānāmapramāṇanayasāgaranigarjitaghoṣaṃ (Gv 75) nāma dharmameghavarṣamabhipravarṣamāṇān, vaśavartināṃ devānāṃ balasaṃbhavadharmopakaraṇākṣayakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mārakāyikānāṃ devānāṃ citradhvajasarvajñatāsaṃbhārasaṃmārjanaghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, nirmāṇaratīnāṃ devānāṃ jñānaratnavicitradhuraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, tuṣitānāṃ devānāṃ bodhisattvapraṇidhivicitradhvajaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmānāṃ devānāṃ sarvatathāgatānusmṛtikośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, śakradevendrabhavaneṣu tathāgatadarśanaprītivegasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yakṣendrabhavaneṣu dharmadhātugaganatathāgatavikurvitaspharaṇameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, gandharvendrabhavaneṣu sarvatathāgatadharmasaṃgītinirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, asurendrabhavaneṣu jñānanayavajramaṇḍalaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, garuḍendrabhavaneṣu sarvatathāgatasaṃbhavopāyameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, kinnarendrabhavaneṣu sarvadharmameghasaṃgītinirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, nāgendrabhavaneṣu bodhisattvavikurvitanirghoṣabhavagatyudvegasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mahoragendrabhavaneṣu prītisāgaravivardhanavegaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, manuṣyalokeṣu sarvajagadviśeṣajñānaviṣayaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, narakalokeṣu sarvasaṃsāraduḥkhapraśāntanirghoṣāryamārgavacanādhārālaṃkāraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, tiryagyoniṣu anavadyakarmapathapratipattinirghoṣatathāgatānusmṛtimeghamaṇḍalaśarīraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmalaukikeṣu sarvatathāgatapāramitānirnādasarvasattvatyāgacittasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, vinipatiteṣu sattveṣu sarvaduḥkhopaśamapratilābhasamāśvāsanasvaranirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, sarvadharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako 'paśyat //

sarvaromamukhebhyaśca ekaikasmādromavivarādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāni raśmijālamaṇḍalāni niścaritvā asaṃkhyeyabalarūpāvartavyūhān asaṃkhyeyavicitrakāryapratyupasthānāni daśa diśo dharmadhātuṃ spharamāṇānyapaśyat / yaduta kutaścidromamukharaśmijālamaṇḍalādvimaladānacaryāsarvasvaparityāgavikurvitamapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvatryadhvabodhisattvaśīlavratasamādānākalpamaṇḍalavikurvitamapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvakṣānticaryārūpatryadhvaprāptānāṃ bodhisattvānāṃ hastapādottamāṅgacchedādhivāsanavikurvitaṃ pāṇidaṇḍaśasraśarīropanipātādhivāsanavikurvitaṃ sarvaśarīrabhedanahṛdayanayanoddharaṇādhivāsanavikurvitapaśyat / yairapyanyaistryadhvaprāptabodhisattvavikalpitātmabhāvaiḥ sarvajñatādharmaparyeṣṭinidānaṃ sarvakāyikacaitasikaprapīḍitānyaṅgapratyaṅgacchedanāni mahākarūṇāprapīḍitairadhivāsitāni marṣitāni adhyupekṣitāni, tānyapi sarvabodhisattvakṣānticaryāvikurvitapratibimbarūpāṇyapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvavīryacaryādhimātratāvibhaktarūpāṇyatītānāgatapratyutpannāni bodhisattvavikurvitāni lokasaṃkampanasāgarasaṃkṣobhanasattvasaṃvejanasarvatīrthyasaṃtrāsanamāramaṇḍalavidrāvaṇadharmadigdyotanamahābodhisattvavikramavikurvitānyapaśyat / (Gv 76) kutaścidromamukharaśmijālamaṇḍalād yāni sarvabodhisattvacaryānirūpaṇāni yānyātmabhāvopādānāni ye kulopapattiparigrahāya rūpakāya pariniṣpattaye ye kalyāṇamitrānuśāsanīparigrahāḥ, yāni kalyāṇamitropadeśapratipattisthānāni, yāni tathāgatadhyānāṅgapariniṣpattyanurūpavihārabhavanavimānajanapadagirikandarāṇi, yāni ṛṣiśarīrāṇi, yaistāni dhyānāṅgāni niṣpāditāni, yāni nṛpādhipatyāni, yāni naiṣkramyamukhāni, ye vratasamādānākalperyāpathāḥ, tatsarvaṃ sudhanaḥ śreṣṭhidārako 'paśyat //

kutaścidromamukharaśmijālamaṇḍalāt prajñāpāramitācaryāvihārasarvadharmaparyeṣṭisaṃprayuktān kāyaparigrahānapaśyat / yaiḥ kāyairekaikaṃdharmapadaṃ sarvāstiparityāgitayā sarvasattvānāmantikātparyeṣitaṃ sarvopasthānaparicaryāsarvakalyāṇamitrasakāśātparyeṣitaṃ śraddhāgauravanirjātena ca kāyapramāṇena tathāgatasakāśātparyeṣitam, yathā caikatvaṃ dharmapadaṃ tathā sarvadharmapadāni prajñāpāramitāpratisaṃyuktāni yāni sarvajagadupapattipratibhāsaiḥ kāyaiḥ paryeṣitāni, tatsarvaṃ sudhanaḥ śreṣṭhidārakaḥ ekaikasmādromamukharaśmijālamaṇḍalādapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvaparipākopāyasattvagatisamudraprasaritān sarvasattvasaṃgrahaprayogānapaśyat / ekaikaṃ ca sattvaṃ sarvasattvakāyasadṛśairātmabhāvopacāramukhaiḥ pūrvātmabhāvopādānairupāyakauśalyacaryāprayuktaiḥ saṃgṛhyamāṇaṃ tata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat / kutaścidromamukharaśmijālamaṇḍalāt yā bhagavataḥ pūrvasarvakalpapraṇidhyabhinirhāracaryā sarvasattvaparipākapraṇidhyabhinirhāracaryā sarvakṣetrapariśuddhipraṇidhyabhinirhāracaryā, yāni ca sarvapraṇidhyabhinirhāramaṇḍalāni teṣu teṣu tathāgatapādamūleṣu abhinirhṛtāni sarvasaṃsāradoṣāṇāṃ tasya tasya saṃsāradoṣasya pratipakṣeṇa, tatsarvaṃ sudhanaḥ śreṣṭhidārakastata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabalapāramitācaryāsaṃprayuktān pūrvayogasamudrānapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvajñānacaryāvicārasaṃprayuktānajñānanidrāprasuptasattvaprabodhanaśarīrān pūrvayogasamudrānapaśyat //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sāradhvajaṃ bhikṣuṃ tathā samāhitamupanidhyāyantamupaparīkṣamāṇaḥ, tatsamādhivimokṣamaṇḍalamanusmaran, tāmacintyāṃ bodhisattvasamādhivṛṣabhitāmanuvicintayan, tamacintyaṃ sattvārthanayasāgaramavataran, tadacintyaṃ samantasrotābhimukhavyūhābhisaṃskāramukhamanusaran, adhimucyamānaḥ, taddharmadhātuvyūhaviśuddhijñānamukhamavataran, tadbuddhādhiṣṭhānaṃ saṃpratīcchan, jñānaṃ nistīrayamāṇaḥ, tadbodhisattvavaśitābalaṃ saṃjanayan, tadbodhisattvapraṇidhibalaṃ dṛḍhīkurvāṇaḥ, tadbodhisattvacaryābalaṃ vistārayan, sāradhvajasya bhikṣoḥ purataḥ ekamapi rātriṃdivasamatināmayati, dvāvapi, saptāpi rātriṃdivāni purato 'tināmayati, ardhamāsamapi, māsadvayamapi, yāvat ṣaḍapi māsān ṣaḍ vā rātriṃdivāni sāradhvajasya bhikṣoḥ purato 'tināmayati / tataḥ ṣaṇṇāṃ māsānāṃ ṣaṇṇāṃ ca rātriṃdivānāmatyayena sāradhvajo bhikṣustasmātsamādhervyutthitaḥ / sudhana āha - āścaryaṃ batedam, ārya, yāvadgambhīra eṣa (Gv 77) samādhiḥ / yāvadvipulo yāvadapramāṇaviṣayo yāvadacintyavikurvitavyūhaḥ yāvadatulyālokaḥ yāvadasaṃkhyeyavyūhaḥ yāvadasaṃhāryagocaraḥ yāvadasaṃbhinnaviṣayaḥ yāvatsamadigvirocanaḥ yāvadapramāṇasattvārthaprayoga eṣa samādhiḥ, yatra hi nāma evaṃ sarvasattvānāmaparimāṇaduḥkhaskandhavyupaśamāya pratyupasthitaḥ, yaduta dāridryaduḥ khaskandhavyupaśamārthena pratyupasthitaḥ / narakagativyupacchedanārthena tiryagyonigatiparitrāṇārthena sarvākṣaṇagatidvārapithanārthena svargagatyupanayanārthena devamanuṣyaratisukhasaṃbhavārthena dhyānaviṣayaratyanubhavārthena saṃskṛtāvacarasukhasaṃvardhanārthena traidhātukaniḥsaraṇamukhasaṃdarśanārthena pratyupasthitaḥ / bodhicittasaṃbhavahetuparidīpanārthena pratyupasthitaḥ / puṇyajñānasaṃbhārasaṃbhavahetusaṃvardhanārthena vipulamahākaruṇāvegavivardhanārthena mahāpraṇidhānabalasaṃjananārthena bodhisattvamārgāvabhāsapratilambhārthena mahāpāramitāyānavyūhārthena mahāyānaviśeṣāvatārābhinirhārārthena samantabhadracaryājñānāvalokārthena bodhisattvabhūmijñānālokapratilābhārthena sarvabodhisattvapraṇidhicaryāniryāṇavyūhaviśuddhisamudāgamārthena sarvajñaviṣayākramaṇādhiṣṭhānārthena pratyupasthitaḥ / ko nāma ārya eṣa samādhiḥ? āha - asti kulaputra, samantacakṣurupekṣāpratilabdhā nāma prajñāpāramitā / tadāloka eṣa samādhiḥ samantamukhaviśuddhivyūho nāma / etasya kulaputra samantacakṣurupekṣāpratilabdhaprajñāpāramitālokanirjātasya samantamukhaviśuddhivyūhasya samādheḥ subhāvitatvātsamantamukhaviśuddhivyūhapūrvaṃgamāni paripūrṇāni daśa samādhyasaṃkhyeyaśatasahasrāṇyājāyante / āha - etāvatparamaḥ ārya asya samādherviṣayaḥ? āha - etaṃ kulaputra samādhiṃ samāpannasya adhiṣṭhānaṃ lokadhātuvijñaptiṣu / adhiṣṭhānaṃ lokadhātvavatāreṣu / adhiṣṭhānaṃ lokadhātuvikrameṣu / adhiṣṭhānaṃ lokadhātupratimaṇḍaleṣu / adhiṣṭhānaṃ lokadhātuparikarmasu / adhiṣṭhānaṃ lokadhātupariśodhaneṣu / adhiṣṭhānaṃ buddhadarśanavijñaptiṣu / adhiṣṭhānaṃ buddhamāhātmyapratyavekṣāyām / adhiṣṭhānaṃ buddhavikurvitajñānatāyām / adhiṣṭhānaṃ buddhabalāvatārānugameṣu / adhiṣṭhānaṃ buddhaguṇasamudrāvataraṇatāsu / adhiṣṭhānaṃ buddhadharmameghasaṃpratīcchanatāsu / adhiṣṭhānaṃ sarvabuddhadharmacakrapravartanāsaṃbhedajñānānugameṣu / adhiṣṭhānaṃ buddhaparṣaṇḍalasamudrāvataraṇāvagāhanatāsu / adhiṣṭhānaṃ daśadikpraveśānusaraṇatāsu / adhiṣṭhānaṃ buddhadharmadeśanānuvilokaneṣu / adhiṣṭhānaṃ buddhadiganulokanatāsu / adhiṣṭhānaṃ mahākaruṇādigavijahanatāsu / adhiṣṭhānaṃ maitrīdikspharaṇatāsu / adhiṣṭhānaṃ buddhadarśanadigavatārātṛptiṣu / adhiṣṭhānaṃ sarvasattvasamudrāvatārānugameṣu / adhiṣṭhānaṃ sarvasattvendriyasamudrajñānānugameṣu / adhiṣṭhānaṃ sarvasattvendriyasaṃbhedajñāneṣu / etamahaṃ kulaputra prajñāpāramitāvihāraṃ jānāmi / kiṃ mayā śakyaṃ prajñāpāramitāvihārasāgarāvatīrṇānāṃ dharmadhātuviṣayamativiśuddhānāṃ sarvadharmagatyanusṛtijñānināṃ vipulabuddhyapramāṇaviṣayaspharaṇānāṃ mahādhāraṇyavabhāsavaśavartināṃ sarvasamādhimaṇḍalālokasupariśuddhānāmabhijñāvikurvitavṛṣabhitāniryātānāmakṣayapratisaṃvitsāgarāvatīrṇānāṃ bhūmigarbhamadhuranirghoṣāṇāṃ sarvajagatpratiśaraṇabhūtānāṃ bodhisattvānāṃ caryā jñātum, guṇān vā vaktum, gocaro vā nidarśayitum, (Gv 78) viṣayo vā prabhāvayitum, mahāpraṇidhānabalaṃ vā saṃvarṇayitum, niryāṇamukhaṃ vā avabhāsayitum, samudāgamo vā abhidyotayitum, mārgaṃ vā paridīpayitum, samādhisroto va anusartum, cittaviṣayo vā jñātum, jñānaṃ vā samatā vā avagantum //

gaccha kulaputra ihaiva dakṣiṇāpathe samudravetāḍī nāma pratyuddeśaḥ / tatra samantavyūhaṃ nāmodyānaṃ mahāprabhasya nagarasya pūrveṇa / tatra āśā nāmopāsikā prativasati suprabhasya manujendrasya bhāryā / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ prayoktavyam //

atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sāradhvajasya bhikṣorantikādāttasāraḥ upajīvitadharmā avatīrṇasamādhiviṣayo labdhālokāvabhāsitajñānaḥ samādhyavabhāsapratilabdhaḥ adhimuktiviśuddhayanugatadharmanayālokānugatacetanaḥ viśuddhimukhānugatāloko digālokaprasṛtajñānaḥ sāradhvajasya bhikṣoḥ pādau śirasābhivandya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sāradhvajaṃ bhikṣumavalokya praṇipatya punaḥ punaravalokayan abhivilokayan nipatan praṇipatan namasyan avanaman manasikurvaṃścintayan bhāvayan pāribhāvayan udānamudānayan hākkāraṃ kurvan guṇānabhimukhīkurvan anugamayan anusmaran anusmārayan dṛḍhīkurvan avijahan manasā āgamayan upanibadhnan praṇidhiṃ samavasaran darśanamabhilaṣan svaranimittamudgṛhṇan dhārayan dhāraṇānugatacitto varṇasaṃsthānamanusmaran jñānaviśeṣamanuvicintayan samādhiviṣayaṃ samavataran praṇidhiviṣayamanuprabandhan gocaraviṣayaṃ vicārayan jñānāvabhāsaṃ saṃpratīcchan sāradhvajasya bhikṣorantikātprakrāntaḥ // 7 //

Gv 79

10 āśā /

atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitraguṇārādhitaḥ kalyāṇamitrasaṃpreṣitaḥ kalyāṇamitradarśanāveśāviṣṭaḥ kalyāṇamitrānuśāsanīṃ pratipadyamānaḥ kalyāṇavacanānyanusmaran, kalyāṇamiutrānugatapremā kalyāṇamitrāṇyākaraṃ buddhadarśanaṃ saṃpaśyan, kalyāṇamitrāṇi buddhadharmasaṃdarśakāni saṃpaśyan, kalyāṇamitrāṇyācāryāṇi sarvajñatādharmeṣu samanupaśyan, cakṣurbhūtāni kalyāṇamitrāṇi buddhagaganālokanatāyai saṃpaśyan, anupūrveṇa yena samudravetālīpradeśe samantavyūhamudyānaṃ tenopasaṃkrāntaḥ / so 'paśyat samantavyūhamudyānaṃ sarvaratnaprākāraparikṣiptaṃ sarvaratnadrumapaṅktiṣu āviddhasamalaṃkṛtaṃ sarvaratnapaṅktirucirasūkṣmakusumareṇupramuktaṃ sarvaratnadrumasamalaṃkṛtaṃ sarvaratnadrumapuṣpavicitrakusumākīrṇaṃ sarvagandhadrumapaṅktisamantadigniścaritagandhaṃ sarvaratnamālādrumakośapramuktapralambanānāratnamālāvṛṣṭayabhipravarṣaṇaṃ sarvamaṇirājadrumamaṇiratnakṛtavicitrabhaktisaṃstīrṇopaśobhitatalaṃ sarvakalpapuṣpadrumanānāraṅgavastrapralambapracchannopacārasuvibhaktadeśaṃ sarvavādyadrumadivyātirekatūryamārutasamīritanirnāditamadhuranighoṣamanimnonnatapṛthivīsamatalāviddhaṃ sarvābharaṇavṛkṣakośapramuktābharaṇavikṛtavicitradhārābhipralambitopaśobhitavyūham / tasmin khalu punaḥ samantavyūhe mahodyāne daśa prāsādakoṭīśatasahasrāṇi sarvamahāmaṇiratnapratimaṇḍitaniryūhavyūhāni, daśa kūṭāgāraśatasahasrāṇi jāmbūnadakūṭakanakacchadanopetāni, daśa vimānaśatasahasrāṇi vairocanamaṇiratnopaśobhitagarbhāṇi, daśa puṣkariṇīśatasahasrāṇi sarvaratnamayāni ratneṣṭakānicitāni saptaratnavicitrasopānāni nānāmaṇiratnavedikāparivṛtāni divyacandanavāriniṣyandagandhāni suvarṇavālukāsaṃstīrṇadaśaprāsādakanakamaṇiratnākīrṇatalāni caturdikṣu vibhaktasopānāni aṣṭāṅgopetavāriparipūrṇāni haṃsakrauñcamayūrakokilakalaviṅkakuṇālanirnādarutamadhuranirghoṣāṇi ratnatālapaṅktiparivṛtāni suvarṇaghaṇṭājālasaṃchannamārutasamīritamanojñanirghoṣaśabdāni uparimahāmaṇiratnavitānavitatāni nānāratnavṛkṣavāṭikāparivṛtāni ucchritacchatradhvajamaṇiratnajālodyotitāni daśa ca taḍāgaśatasahasrāṇi, kālānusāricandanakardamopacitāni sarvaratnamayavicitravarṇapadmasaṃchannāni mahāmaṇiratnapadmāvabhāsitavimalasalilāni / tasya codyānasya madhya vicitradhvajaṃ nāma mahāvimānaṃ sāgaragarbharatnapṛthivītalasaṃsthānaṃ vaidūryamaṇiratnastambhopaśobhitaṃ jāmbūnadasuvarṇasamudgatakūṭaṃ jagadvirocanamaṇiratnagarbhavyūhaphalakabaddhamasaṃkhyeyamaṇiratnajālojjvalitatalamajitavatigandhamaṇirājanirdhūpitopacāramanuracitagandhamaṇirājasamīritagandhaṃ vibodhanagandhamaṇirājavidhamanatīkṣṇendriyavāsanam / tasmiṃśca vicitradhvaje mahāvimāne 'parimitānyāsanāni prajñaptāni - yaduta padmagarbhāṇi digrocanamaṇiratnapadmagarbhāṇi vairocanamaṇiratnapadmagarbhāṇi jagadrocanamaṇiratnapadmagarbhāṇi citrakośamaṇiratnapadmagarbhāṇi siṃhapañjaramaṇiratnapadmagarbhāṇi vimalamaṇiratnapadmagarbhāṇi maṇiratnaracitapadmagarbhāṇi samantamukhamaṇiratnapadmagarbhāṇi prabhāvyūhamaṇiratnapadmagarbhāṇi sāgarapratiṣṭhānaviśuddhamaṇiratnavyūhasamantaraśmiprabhāsamaṇirājapadmagarbhāṇi (Gv 80) vajrasiṃhākrāntamaṇiratnapadmagarbhāṇi / tasya ca vicitradhvajasya mahāvimānasya aneke niryūhā acintyaratnamayā vicitraratnavyūhā acintyavarṇanirbhāsarucirasaṃsthānāḥ / tacca samantavyūhamudyānamupariṣṭāddaśabhirmahāvitānaśatasahasraiḥ saṃchannaṃ yaduta vastravitānairdrumalatāvitānaiḥ puṣpavitānairmālyavitānairgandhavitānairmaṇiratnavitānaiḥ suvarnavitānairābharaṇavitānaiḥ vajraprabhāsamaṇivitānairairāvaṇanāgarājavikurvitāpsarovitānaiḥ śakrābhilagnamaṇiratnavitānaiḥ / etatpramukhairdaśabhirvitānaśatasahasraiḥ saṃchannam / daśabhiśca mahāratnajālaśatasahasraiḥ saṃchannam / yaduta ratnagarbhakiṅkiṇījālaiḥ ratnacchatrajālaiḥ ratnabimbajālaiḥ sāgaragarbhamuktājālaiḥ nīlavaiḍūryamaṇiratnajālaiḥ siṃhalatājālaiḥ candrakāntamaṇiratnajālaiḥ gandhavigrahajālaiḥ rantamakuṭajālaiḥ rantahārajālaiḥ / etatpramukhairdaśabhirmahāmaṇiratnajālaśatasahasraiḥ saṃchannam / daśabhiśca mahāvabhāsaśatasahasrairavabhāsitam - yaduta jyotiraśmimaṇiratnāvabhāsena ādityagarbhamaṇiratnāvabhāsena candradhvajamaṇiratnāvabhāsena gandhapradhūpanārcimaṇiratnāvabhāsena śrīgarbhamaṇiratnavabhāsena padmagarbhamaṇiratnāvabhāsena jyotirdhvajamaṇiratnāvabhāsena mahāpradīpamaṇiratnāvabhāsena samantadigvairocanamaṇiratnāvabhāsena mahāgandhameghaniścaritavidyunmālāmaṇiratnāvabhāsena / etatpramukhairdaśabhirmahāmaṇiratnāvabhāsaśatasahasrairnityāvabhāsitaṃ tanmahodyānam / daśamahābharaṇameghaśatasahasrābhivarṣitālaṃkāraṃ ca tanmahodyānaṃ daśakālānusāricandanameghaśatasahasrābhigarjitaṃ daśadivyasamatikrāntamahāmālyadāmameghaśatasahasrābhipralambitopaśobhitaṃ daśadivyasamatikrāntanānāraṅgavicitravastrameghaśatasahasrābhipravarṣitaṃ daśadivyasamatikrāntābharaṇameghaśatasahasravibhūṣitaṃ daśadevaputraśatasahasradarśanakāmādhomukhapraṇatābhipravarṣitaṃ daśāpsaromeghaśatasahasrapūrvasabhāgacaritasvakasvakātmabhāvotsṛjanābhipravarṣitaṃ daśabodhisattvameghaśatasahasradharmaśravaṇatarṣopasaṃkrāntābhipravarṣitaṃ ca tanmahodyānam / yatra āśopāsikā kāñcanagarbhamahābhadrāsanopaviṣṭā sāgaragarbhamuktājālālaṃkṛtā avabaddhamakuṭā divyātirekakanakakeyūravalayabāhuvyūhā śrīkāyaraśmimaṇiratnavirājitabāhuḥ abhinīlavimalavilambamaṇikuṇḍalā mahāratnajālasaṃchannopaśobhitaśīrṣā siṃhamukhamaṇiratnakarṇacūḍakadhāraṇī cintārājamaṇiratnahārāvasaktakaṇṭhā sarvaratnajālasaṃchannaprabhojjvalitaśarīrā prāṇikoṭiniyutaśatasahasrapraṇatakāyā / tatra ye āśāyā upāsikāyāḥ sakāśamaparimāṇāḥ sattvāḥ pūrvasyā diśa āgacchanti, mahābrahmāṇo vā brahmapurohitā vā brahmakāyikā vā vaśavartino vā paranirmitavaśavartikāyikā vā sunirmitā vā nirmāṇaratikāyikā vā saṃtuṣitā vā tuṣitakāyikā vā suyāmā vā suyāmakāyikā vā devendrā vā trāyastriṃśatkāyikā vā yakṣendrā vā yakṣā vā gandharvendrā vā gandharvā vā kumbhāṇḍendrā vā kumbhāṇḍā vā nāgendrā vā nāgā vā asurendrā vā asurā vā garuḍendrā vā garuḍā va kinnarendrā vā kinnarā vā mahoragendrā va mahoragā vā yamā vā yamakanyā vā, pretamaharddhikā vā pretā vā manuṣyendrā vā manusyā vā / evaṃ ye dakṣiṇāyā vā paścimāyā uttarāyā uttarapūrvāyā pūrvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha (Gv 81) ūrdhvāyā diśa āgacchati / mahābrahmāṇo va brahmapurohitā vā brahmakāyikā vā vaśavartino vā vaśavartikāyikā vā yāvanmanuṣyendrā vā manuṣyā vā āgacchanti nānāvyādhispṛṣṭā nānākleśaparyavasthitā vividhadṛṣṭigatābhiniviṣṭāḥ karmāvaraṇavṛtāḥ, te sahadarśanādāśāyā upāsikāyāḥ sarvavyādhyupaśāntā bhavati / vigatakleśamalacittā apagatadṛṣṭiśalyāḥ sarvāvaraṇaparvatavikīrṇā anāvaraṇaviśuddhimaṇḍalamavataranti / yatra viśuddhimaṇḍale sarvakuśalamūlānyuttapante, sarvendriyāṅkurā vivardhante, sarvajñajñānanayasāgarāḥ samavasaranti / sarvadhāraṇīmukhanayasamudrā āvartante / sarvasamādhimukhanayasamudrā abhimukhībhavanti / sarvapraṇidhānamukhāni saṃjāyante / sarvacaryāmukhāni pravartante / sarvaguṇābhinirhāramukhāni viśudhyante / cittavaipulyatāsarvābhijñāvatinayena pravartante / kāyāsaṅgatā sarvatrānugatā bhavanti //

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantavyūhamudyānaṃ praviśya samantādanuvilokayan adrākṣīdāśāmupāsikāṃ bhadrāsane niṣaṇṇām / sa yena āśopāsikā tenopajagāma / upetya āśāyā upāsikāyāḥ pādau śirasābhivandya āśopāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya etadavocat - mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryā - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

sā āha - ahaṃ kulaputra, aśokakṣemadhvajasya bodhisattvavimokṣasya lābhinī / sāhaṃ kulaputra amoghadarśanā amoghaśravaṇā amoghaparyupāsanā amoghaikavāsasaṃvāsanā amoghānusmaraṇā / nāhaṃ kulaputra, anavaropitakuśalamūlānāṃ sattvānāṃ cakṣuṣa ābhāsamāgacchāmi darśanavijñaptyā, nāparigṛhītakalyāṇamitrāṇāṃ nāsamanvāhṛtasamyaksaṃbuddhānām / mama kulaputra sahadarśanena sattvā avaivartikā bhavantyanuttarāyāḥ samyaksaṃbodheḥ / api tu khalu punarme kulaputra, pūrvasyāṃ diśi tathāgatā āgatya iha ratnāsane niṣadya dharmaṃ deśayanti / yathā pūrvasyāṃ diśi, evaṃ daśabhyo digbhyaḥ / sāhaṃ kulaputra avirahitā tathāgatadarśanena, avirahitā dharmaśravaṇena, avirahitā bodhisattvasamavadhānena / yānyapīmāni kulaputra caturaśītiḥ prāṇikoṭīniyutaśatasahasrāṇi iha samantavyūhe mahodyāne prativasanti, sarvāṇyetānyavaivartikānyanuttarāyāḥ samyaksaṃbodheḥ mama sabhāgacaritāni / ye 'pyanye kulaputra kecidiha sattvāḥ prativasanti, te 'pyavivartyāḥ save 'nuttarāyāḥ samyaksaṃbodheḥ / avivartyasaṃghasamavasaraṇā mama sabhāgacaritā bodhisattvāḥ / āha - kiyaccirotpāditaṃ tvayā ārye anuttarāyāṃ samyaksaṃbodhau cittam? āha - ahaṃ kulaputra pūrvenivāsamanusmarāmi, dīpaṃkaraṃ tathāgatamarhantaṃ samyaksaṃbuddham / tasya me tathāgatasyāntike brahmacaryaṃ cīrṇam / sa ca me tathāgataḥ pūjitaḥ, dharmadeśanā ca me tasyāntikādudgṛhītā / tasya pareṇa vimalo nāma tathāgato 'bhut / (Gv 82) tasyāhaṃ śāsane pravrajitā, dharmacakraṃ ca me saṃdhāritam / tasya pareṇa keturnāma tathāgato 'bhūt / sa mayā ārāgitaḥ / tasya pareṇa meruśrīrnāma tathāgato 'bhūt / tasya pareṇa padmagarbho nāma tathāgato 'bhūt / tasya pareṇa vairocano nāma tathāgataḥ / tasya pareṇa samantacakṣurnām tathāgataḥ / tasya pareṇa brahmaśuddho nāma tathāgataḥ / tasya pareṇa vajranābhirnāma tathāgataḥ / tasya pareṇa varuṇadevo nāma tathāgato 'bhut / anena kulaputra paryāyeṇa jātiparaṃparayā kalpaparaṃparayā buddhaparaṃparāmavatarantī anusmaramāṇā tathāgatānarhato 'nantaryatayā ṣaṭtriṃśadgaṅgānadīvālukāsamāṃstathāgatānanusmarāmi, ye mayā ārāgitā upasthitāḥ pūjitā arcitāḥ yeṣāṃ mayā antikāddharmadeśanā śrutā, yeṣāṃ ca me śāsane brahmacaryaṃ cīrṇam / ata uttari kulaputra tathāgatāḥ prajānanti, yāvanto mayā tathāgatā ārāgitāḥ / apramāṇāḥ kulaputra bodhisattvāḥ prathamacittotpādenaiva sarvadharmadhātuspharaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ mahākarūṇānayena sarvajagadantargatatayā, apramāṇāḥ kulaputra bodhisattvā mahāpraṇidhānadaśadigdharmadhātutalaniṣṭhānugamanatayā, apramāṇāḥ kulaputra bodhisattvā mahāmaitryā sarvajagatspharaṇatayā, apramāṇāḥ kulaputra, bodhisattvā bodhisattvacaryayā sarvakṣetreṣu sarvakalpasamavasaraṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ samādhibalena bodhisattvamārgāpratyudāvartanatayā, apramāṇāḥ kulaputra bodhisattvā dharaṇībalena sarvajagatsaṃdhāraṇadhāraṇīnayānugamanatayā, apramāṇāḥ kulaputra bodhisattvā jñānālokabalena tryadhvajñānayānugamanasaṃdhāraṇatayā, apramāṇāḥ kulaputra bodhisattvā abhijñābalena sarvakṣetreṣu yathāśayasattvābhirucitaprabhājālacakrābhinirharaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ pratisaṃvidbalena ekaghoṣodāhārasarvajagatsaṃtoṣaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ kāyaviśuddhayā sarvabuddhakṣetrasvaśarīraspharaṇatayā //

sudhana āha - kiyaccireṇa ārye tvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase? āha - na khalu kulaputra ekasattvārambaṇatayā bodhisattvānāṃ bodhāya cittamutpadyate yaduta paripākavinayāya / na sattvaśatasyārthāya, na sattvasahasrasya, na sattvaśatasahasrasya, na sattvakoṭeḥ, na sattvakoṭīśatasya, na sattvakoṭīsahasrasya, na sattvakoṭīniyutaśatasahasrasya arthāya bodhisattvānāṃ bodhāya cittamutpadyate / na sattvakaṅkarasyārthāya, na sattvabimbarasya, na sattvapravarasya, na sattvaparamasya, na sattvāvarasya, na sattvāsīnasya, na sattvānaupamyasya, na sattvanemasya, na sattvavipāsasya, na sattvamṛgavasya, na sattvavināhasya, na sattvavirāgasya, na sattvāvagamasya, na sattvavivagasya, na sattvasaṃkramasya, na sattvavisarasya, na sattvavijaṅgasya, na sattvavisrotasaḥ, na sattvavivāhasya, na sattvavibhakteḥ, na sattvavigdhantasya, na sattvatulanasya, na sattvātulasya, na sattvavaraṇasya, na sattvavivaraṇasya, na sattvavanasya, na sattvavivarṇasya, na sattvasāmyasya, na sattvavaraṇasya, na sattvavicārasya, na sattvavisārasya, na sattvavyatyastasya, na sattvābhyudgatasya, na sattvavisṛṣṭasya, na sattvadevalasya, na sattvaparibhedasya, na sattvavikṣobhasya, na sattvapaliguñjasya, na sattvaharitasya, (Gv 83) na sattvālokasya, na sattvendriyasya, na sattvahelukasya, na sattvadurbudasya, na sattvaharuṇasya, na sattvamālutasya, na sattvamailutasya, na sattvakṣayasya, na sattvākṣayamuktasya, na sattvailatāyāḥ, na sattvamālutāyāḥ, na sattvamaṇḍumāyāḥ, na sattvaviṣamatāyāḥ, na sattvasamatāyāḥ, na sattvapramantāyāḥ, na sattvapramartāyāḥ, na sattvāmantrāyāḥ, na sattvānnamantrāyāḥ, na sattvasaṅgamantrāyāḥ, na sattvavimantrāyāḥ na sattvahimantrāyāḥ na sattvaparamantrāyāḥ, na sattvaśivamantrāyāḥ, na sattvailāyāḥ, na sattvavelāyāḥ, na sattvatelāyāḥ, na sattvaśailāyāḥ, na sattvakelāyāḥ, na sattvaśilāyāḥ, na sattvaśvelāyāḥ, na sattvanelāyāḥ, na sattvabhelāyāḥ, na sattvaselāyāḥ, na sattvapelāyāḥ, na sattvahelāyāḥ, na sattvamelāyāḥ, na sattvasaraḍasya, na sattvamārutasya, na sattvamerutasya, na sattvakhelutasya, na sattvamālutasya, na sattvamulutasya, na sattvājavasya, na sattvakamalasya, na sattvakamarasya, na sattvātarasya, na sattvaheluvasya, na sattvaveluvasya, na sattvajāvakasya, na sattvahavasya, na sattvahavalasya, na sattvabimbarasya, na sattvabimbahurasya, na sattvacaraṇasya, na sattvacaramasya, na sattvaparavasya, na sattvadhavarasya, na sattvapramadasya, na sattvavigamasya, na sattvodvartanasya, na sattvanirdeśasya, na sattvakṣayasya, na sattvasaṃbhūtasya, na sattvamamasya, na sattvavadasya arthāya, na sattvotpalasya, na sattvapadmasya, na sattvasaṃkhyāyāḥ, na sattvopāgamasya, na sattvagatyāḥ na sattvāsaṃkhyeyasya, na sattvāsaṃkhyeyaparivartasya, na sattvāparimāṇasya, na sattvāparimāṇaparivartasya, na sattvāparyantasya,na sattvāparyantaoparivartasya, na sattvāsamantasya, na sattvāsamantaparivartasya, na sattvāgaṇeyasya,na sattvāgaṇeyaparivartasya, na sattvātulyasya, na sattvātulyaparivartasya, na sattvācintyasya, na sattvācintyaparivartasya, na sattvāparyantasya, na sattvāparyantaparivartasya, na sattvāmāpyasya, na sattvāmāpyaparivartasya, na sattvānabhilāpyasya, na sattvānabhilāpyaparivartasya, na sattvānabhilāpyānabhilāpyasya arthāya, na sattvānabhilāpyānabhilāpyaparivartasyārthāya / naikalokadhātuparyāpannānāṃ sattvānāmarthāya, na yāvadanabhilāpyānabhilāpyalokadhātuparyāpannānāṃ sattvānāmarthāya, na cāturdvīpakalokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṃ sattvānāmarthāya, na sahasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṃ sattvānāmarthāya, na dvisāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṃ sattvānāmarthāya, na trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṃ sattvānāmarthāya, na yāvadanabhilāpyānabhilāpyatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṃ sattvānāmarthāya bodhisattvānāṃ bodhāya cittamutpadyate yaduta paripākavinayāya, api tu aśeṣaniḥśeṣānavaśeṣasarvalokadhātuparyāpannānāṃ sarvasattvānāmarthāya bodhisattvānāṃ bodhāya cittamutpadyate yaduta paripākavinayāya / naikabuddhārāgaṇatāyai bodhisattvānāṃ bodhāya cittamutpadyate yaduta ārāgaṇābhirādhanapūjopasthānatāyai / na daśabuddhārāgaṇābhirādhanapūjopasthānatāyai, na yāvadanabhilāpyānabhilāpyalokadhātuparamāṇurajaḥsamabuddhārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṃ bodhāya cittamutpadyate / naikalokadhātuparyāpannabuddhavaṃśārāgaṇābhirādhanapūjopasthānatāyai, (Gv 84) na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannatathāgatavaṃśārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṃ bodhāya cittamutpadyate / naikabuddhakṣetrapariśodhanāya, na yāvadanabhilāpyānabhilāpyalokadhātuparamāṇurajaḥsamabuddhakṣetrapariśodhanāya bodhisattvānāṃ bodhāya cittamutpadyate / naikatathāgataśāsanasaṃdhāraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥ samatathāgataśāsanasaṃdhāraṇāya bodhisattvānāṃ bodhāya cittamutpadyate / naikabuddhaprasthānapraṇidhānavimātratāvataraṇāya na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamabuddhaprasthānapraṇidhānavimātrāvaraṇāya bodhisattvānāṃ bodhāya cittamutpadyate / naikatathāgatabuddhakṣetravyūhāvataraṇatāyai, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatabuddhakṣetravyūhāvataraṇāya, bodhisattvānāṃ bodhāya cittamutpadyate / naikabuddhaparṣanmaṇḍalavibhaktyavataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamabuddhaparṣanmaṇḍalavibhaktyavataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate / naikatathāgatadharmacakrasaṃdhāraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatadharmacakrasaṃdhāraṇāya bodhisattvānāṃ bodhāya cittamutpadyate / naikasattvacittasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvacittasamudrāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate / naikasattvendriyacakraparijñāyai, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvendriyaparijñāyai bodhisattvānāṃ bodhāya cittamutpadyate / naikasattvendriyasāgarāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvendriyasāgarāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate / naikalokadhātukalpaparaṃparāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātukalpaparaṃparāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate / naikalokadhātuparyāpannasarvasattvacaryāvāsanānusaṃdhyavataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvacaryāvāsanānusaṃdhyavataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate / naikalokadhātuparyāpannasarvasattvakleśasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvasarvakleśasamudrāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate / naikalokadhātuparyāpannasarvasattvasarvakarmasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyānabhilāpyabuddhakṣetraparamāṇūrajasamalokadhātuparyāpannasarvasattvasarvakarmasamudrāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate / naikalokadhātuparyāpannasarvasattvasarvacaryāsamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvasarvacaryāsamudrāvataraṇāya bodhisattvānāṃ bodhāya cittamutpadyate / api tu aśeṣaniḥśeṣānavaśeṣasarvasattvadhātuparipākavinayāya bodhisattvānāṃ bodhāya cittamutpadyate / anavaśeṣasarvabuddhārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṃ bodhāya cittamutpadyate / anavaśeṣasarvalokadhātuparyāpannasarvabuddhavaṃśārāgaṇābhirādhanapūjopasthānatāyai (Gv 85) bodhisattvānāṃ praṇidhyabhilāṣo bhavati / anavaśeṣasarvabuddhakṣetrapariśodhanāya bodhisattvānāmāśayo dṛḍhībhavati / anavaśeṣasarvabuddhaśāsanasaṃdhāraṇāya bodhisattvānāṃ prayogaḥ saṃbhavati / anavaśeṣasarvatathāgataprasthānapraṇidhivimātratānugamāya bodhisattvānāṃ cittavegāḥ prādurbhavanti / anavaśeṣasarvatathāgatasarvabuddhakṣetraguṇavyūhāvataraṇāya bodhisattvānāṃ vyavasāya utpadyate / anavaśeṣasarvatathāgataparṣanmaṇḍalasamudrāvataraṇāya bodhisattvānāmabhilāṣaḥ prabhavati / anavaśeṣasarvajagaccittasāgarāvagāhanatāyai bodhisattvānāṃ prārthanā saṃjāyate / anavaśeṣasarvasattvendriyacakraparijñāyai bodhisattvānāmabhikāṅkṣotpadyate / anavaśeṣasarvasattvendriyasāgarāvataraṇatāyai bodhisattvānāmutsoḍhirājāyate / anavaśeṣasarvalokadhātukalpaparaṃparāvataraṇāya bodhisattvānāṃ chandaḥ saṃbhavati / anavaśeṣasarvasattvakleśavāsanānusaṃdhisamucchedāya bodhisattvānāṃ parākrama ājāyate / anavaśeṣasarvasattvakarmakleśasamudrocchoṣaṇāya bodhisattvānāṃ mahājñānasūrya udāgacchati / anavaśeṣasarvasattvacaryāparijñāyai bodhisattvānāṃ prajñālokaḥ prādurbhavati / anavaśeṣasarvasattvaduḥkhāgniskandhapraśamanāya bodhisattvānāṃ mahākarūṇāmeghaḥ samudāgacchati / saṃkṣepaeṇa kulaputra etatpramukhāni daśa bodhisattvacaryānayamukhāsaṃkhyeyaśatasahasrāṇi, yāni bodhisattvena samudānayitavyāni / api tu khalu punaḥ kulaputra sarvadharmasamavasaraṇā bodhisattvānāṃ caryā yaduta jñānānugamāya / sarvakṣetrasamavasaraṇā bodhisattvānāṃ caryā yaduta pariśodhanatāyai / tasyā mama kulaputra evaṃpraṇidheryanniṣṭhā kāma dhātuviśuddhiḥ, tanniṣṭhāni mama praṇidhānāni bhavantu / yanniṣṭhā lokadhātuviśuddhiḥ, tanniṣṭhāni mama praṇidhānāni bhavantu / yā niṣṭhā sarvasattvakleśavāsanānusaṃdhyanuśayānām, tanniṣṭhāni mama praṇidhānāni bhavantu //

āha - ko nāma ārye eṣa vimokṣaḥ? āha - aśokakṣemadhvajo nāma kulaputra eṣa vimokṣaḥ / etamahaṃ kulaputra, ekaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ sāgarasamacittānāṃ bodhisattvānāṃ sarvabuddhadharmasaṃpratīcchanatayā, merukalpānāṃ dṛḍhādhyāśayatayā, sudarśanabhaiṣajyarājopamānāṃ sarvasattvakleśavyādhipramokṣaṇatayā, ādityakalpānāṃ sarvasattvāvidyāndhakāravidhamanatayā, dharaṇīsamacittānāṃ sarvasattvāśrayapratiṣṭhānabhūtatayā, mārūtasadṛśānāṃ sarvajagadarthakaraṇatayā, pradīpabhūtānāṃ sarvasattvajñānālokakaraṇatayā, meghopamānāṃ śāntanirghoṣayathāvaddharmapravarṣaṇatayā, candropamānāṃ puṇyaraśmijālapramocanatayā, śakropamānāṃ sarvajagadārakṣāpratipannatayā caryā jñātuṃ guṇān vā vaktum, acintyā vā bodhisattvaśikṣāḥ prabhāvayitum, anantamadhyā vā bodhisattvapraṇidhivikalpāḥ saṃdarśayitum //

gaccha kulaputra ayamihaiva dakṣiṇāpathe samudravetālyāṃ nālayurnāma janapadaḥ / tatra bhīṣmottaranirghoṣo nāma ṛṣiḥ prativasati / tamupasaṃkramya paripṛccha / sa te kulaputra bodhisattvacaryāmupadekṣyati //

Gv 86

atha khalu sudhanaḥ śreṣṭhidāraka āśāyā upāsikāyāḥ pādau śirasābhivandya āśāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praṇipatya aśrumukho rudan bodhiparamadurlabhatāmanuvicintayan, kalyāṇamitradurārāgaṇatāmanuvicintayan, satpuruṣasamavadhānasudurlabhatāmanuvicintayan, bodhisattvendriyapratilābhadurabhisaṃbhavatāmanuvicintayan, bodhisattvāśayaviśuddhidurlabhatāmanuvicintayan, sabhāgamitrasamavadhānadurlabhatāmanuvicintayan, yathāvadbodhyabhimukhacittanidhyaptidurlabhatāmanuvicintayan, aviṣamadharmanayānuśāsanīprayogadurlabhatāmanuvicintayan, asaṃhāryacittakalyāṇatāyogasaṃjananadurlabhatāmanuvicintayan, sarvajñatāvegavivardhanadharmālokasudurlabhatāmanuvicintayan, āśāyā upāsikāyā antikātprakrāntaḥ // 8 //

Gv 87

11 Bhīṣmottaranirghoṣaḥ /

atha khalu sudhanaḥ śreṣṭhidārako bodhisattvānuśāsanyanugatacitto bodhisattvacaryāpariśodhanānugatacitto bodhisattvapuṇyabalavivardhanacitto buddhadarśanavegāvabhāsitacitto dharmanidhānapratilābhasaṃjātacittavego mahāpraṇidhānābhinirhārapravardhitacittavegaḥ sarvadharmadigabhimukhacitto dharmasvabhāvāvabhāsitacittaḥ sarvāvaraṇavikiraṇacitto nirandhakāradharmadhātuvyavalokanacitto nārāyaṇavajraratnābhedyavimalāśayacittaḥ sarvamārabaladuryodhanadurdharṣaṇacitto 'nupūrveṇa yena nālayurjanapadaḥ tenopasaṃkramya bhīṣmottaranirghoṣamṛṣimanveṣate sma / tena ca samayena bhīṣmottaranirghoṣarṣiranyatamasminnāśramapade viharati sma asaṃkhyeyavicitradrumalatāvanaramaṇīye vividhavṛkṣapatrasaṃchanne sadāpraphullitavicitrapuṣpavṛkṣe sadāphalopacitaphalavṛkṣe nānāratnavṛkṣodāramaṇiphalakasaṃskṛtatale suvibhaktamahācandanadrume manojñāgaruvṛkṣasadāpramuktagandhopaśobhite caturdikṣuvibhaktagandhopaśobhite caturdikṣu vibhaktapāṭalīvṛkṣasamalaṃkṛte nyagrodhavṛkṣapādaparucirasaṃsthāne sadāpakvaphalajambūvṛkṣapravarṣaṇe navanalinīpadmotpalakumudopaśobhite / adrākṣītsudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣamṛṣiṃ daśaṛṣisahasraparivṛtaṃ candanatalāvabaddhāyāṃ kuṭyāṃ jaṭāmakuṭadhāriṇamajinadarbhacīvaravalkalavasanaṃ tṛṇasaṃstaropaviṣṭam / dṛṣṭvā ca punaryena bhīṣmottaranirghoṣa ṛṣistenopajagāma / upetya bhūtakalyāṇamitrapratilambanāśayakalyāṇamitrāyadvārāṃ sarvajñatāṃ saṃpaśyan, bhūtamārgopanayāya kalyāṇamitrānuśāsanyadhīnāṃ sarvajñatāṃ saṃpaśyan, sarvajñatābhūmyupanayena kalyāṇamitradāsādhīnāṃ sarvajñatāṃ saṃpaśyan, daśabalajñānaratnadvīpopanayena kalyāṇamitrolkāvabhāsitāṃ sarvajñatāṃ saṃpaśyan, daśabalajñānālokasaṃjananatayā kalyāṇamitramārgāṃ sarvajñatāṃ saṃpaśyan, akṣuṇṇasarvajñatāpuraprāpaṇatayā kalyāṇamitrapradīpāṃ sarvajñatāṃ saṃpaśyan, samaviṣamasaṃdarśanatayā kalyāṇamitraṃ setuṃ sarvajñatāyāḥ saṃpaśyan, sarvaprapātabhayavigamanatayā kalyāṇamitracchatrāṃ sarvajñatāṃ saṃpaśyan, mahāmaitrībalāhlādasaṃjananatayā kalyāṇamitravegāṃ sarvajñatāṃ saṃpaśyan, mahākaruṇāsaṃjananatayā kalyāṇamitrādhīnāṃ sarvajñatādarśanaparipuṣṭiṃ saṃpaśyan, dharmasvabhāvanayāvabhāsanatayā sarvaśarīreṇa praṇipatya utthāya bhīṣmottaranirghoṣamṛṣiṃ anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya prāñjalibhūtaḥ purataḥ sthitvā manojñopacāreṇa manojñāṃ vācamudīrayan evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu bhīṣmottaranirghoṣaṛṣistāni daśa māṇavakasahasrāṇyanuvilokya evamāhaanena māṇavakāḥ kulaputreṇa anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / sarvasattvāścābhayenopanimantritāḥ / ayaṃ sa kulaputrāḥ sarvasattvahitasukhāya pratyupasthito jñānasāgarābhimukhaḥ (Gv 88) sarvatathāgatānāṃ dharmameghān dhātukāmaḥ sarvadharmanayasāgarānavagāhayitukāmaḥ mahājñānāloke 'vasthātukāmo mahākaruṇāmeghamupasthāpayitukāmo mahādharmavarṣamabhipravarṣayitukāmo mahājñānāloke candre udāgatya sarvakleśapratāpaṃ praśamayitukāmo sarvasattvakuśalamūlāni vardhayitukāmaḥ //

atha khalu tāni daśa māṇavakasahasrāṇi nānāvarṇaiḥ suruciraiḥ sugandhaiḥ puṣpaiḥ sudhanaṃ śreṣṭhidārakamavakīrya abhyavakīrya abhivandya namaskṛtvā praṇipatya pradakṣiṇīkṛtya evaṃ vācamudīrayāmāsuḥ - eṣa trātā bhaviṣyati, sarvasattvānāṃ sarvanirayaduḥkhāni praśamayiṣyati / sarvatiryagyonigatiṃ vyavacchetsyati / sarvayamalokagatiṃ vinivartayiṣyati / sarvākṣaṇadvārakapāṭāni pithapayiṣyati / tṛṣṇāsamudramucchoṣayiṣyati / tṛṣṇābandhanaṃ chetsyati / duḥkhaskandhaṃ vinivartayiṣyati / avidyāndhakāraṃ vidhamayiṣyati / puṇyacakravālaṃ loke parisaṃsthāpayiṣyati / jñānaratnākaramupadarśayiṣyati / jñānasūryamudāgamiṣyati / dharmacakṣurviśodhayiṣyati / samaviṣamaṃ loke saṃprakāśayiṣyati / atha khalu bhīṣmottaranirghoṣa ṛṣiḥ tān māṇavakānevamāha - yena māṇavakā anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ bhavati, sa bodhisattvacaryāṃ caran sarvasattvānāṃ sukhamutpādayati, anupūrveṇa ca sarvajñatāṃ pratilabhate / anena māṇavakāḥ kulaputreṇa anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / sa eṣa sarvabuddhaguṇabhūmiṃ paripūrayiṣyati / atha khalu bhīṣmottaranirghoṣa ṛṣiḥ sudhanaṃ śreṣṭhidārakametadavocat - ahaṃ kulaputra aparājitadhvajasya bodhisattvasya vimokṣasya lābhī / sudhana āha - ka etasya ārya aparājitadhvajasya bodhisattvavimokṣasya viṣayaḥ? tato bhīṣmāttaranirghoṣaṛṣiḥ dakṣiṇaṃ pāṇiṃ prasārya sudhanaṃ śreṣṭhidārakaṃ śirasi parimārjya dakṣiṇena pāṇinā paryagṛhṇāt / samanantaraparigṛhītaśca sudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣeṇa ṛṣiṇā dakṣiṇena pāṇinā, atha tāvadeva sudhanaḥ śreṣṭhidārako 'paśyaddaśasu dikṣu daśabuddhakṣetraśatasahasraparamāṇurajaḥsamāni buddhakṣetrāṇi / teṣu ca daśabuddhakṣetraśatasahasraparamāṇurajaḥsamānāṃ tathāgatānāṃ pādamūlagatamātmānaṃ saṃjānāti sma / tāni ca buddhakṣetrāṇyapaśyadasaṃkhyeyākāraviśuddhavyūhāni / teṣu ca tathāgataparṣanmaṇḍalasamudrānnānāvarṇavicitravyūhānapaśyat / teṣu ca parṣanmaṇḍalasamudreṣu tathāgataśarīrāṇi lakṣaṇānuvyañjanojjvalitopacitānyapaśyat / tebhyaśca dharmadeśanāṃ śṛṇotyekapadavyañjanāparāṅbhukhām / tāni ca tathāgatadharmacakrāṇyanyonyāsaṃbhinnāni saṃdhārayati / tāṃśca dharmameghānnānāsattvāśayeṣu pravarṣaṇāṃ saṃpratīcchati / teṣāṃ ca tathāgatānāṃ nānādhimuktibalaviśodhitaṃ pūrvapraṇidhānasamudrānavatarati / tāṃśca nānāpraṇidhānasāgaraviśuddhān buddhasamudāgamasamudrānavatarati / tāṃśca yathāśayasarvasattvasahasrasaṃtoṣaṇavijñāpanān buddhavarṇānadrākṣīt / tāni ca buddharaśmijālāni nānāvirāgaviśuddhavyūhamaṇḍalānyapaśyat / tāni ca buddhabalānyanāvaraṇajñānālokānugamenāvatarati / sa kvacittathāgatapādamūle rātriṃdivaṃ saṃjānāti / kvacitsapta rātriṃdivāni, kvacidardhamāsam, kvacinmāsam,kvacitsaṃvatsaraṃ kvacidvarṣaśataṃ kvacidvarṣasahasraṃ kvacidvarṣaśatasahasraṃ kvacidvarṣakoṭiṃ (Gv 89) kvacidvarṣakoṭīśataṃ kvacidvarṣakoṭisahasraṃ kvacidvarṣakoṭīśatasahasraṃ kvacidvarṣakoṭyayutaṃ kvacidvarṣakoṭīniyutaṃ kvacidardhakalpaṃ saṃjānāti / kvacitkalpaṃ kvacitkalpaśataṃ kvacitkalpasahasraṃ kvacitkalpaśatasahasraṃ kvacitkalpakoṭīṃ kvacitkalpakoṭīśataṃ kvacitkalpakoṭīsahasraṃ kvacitkalpakoṭīśatasahasraṃ kvacitkalpakoṭīniyutaśatasahasraṃ kvacittathāgatapādamūle yāvadanabhilāpyānabhilāpyān kalpān saṃjānāti / kvacittathāgatapādamūle jambūdvīpaparamāṇurajaḥsamān kalpān saṃjānāti / kvacidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān saṃjānāti aparājitadhvajabodhisattvavimokṣajñānāvabhāsito vairocanagarbhasamādhyavabhāsapratilabdhaḥ akṣayajñānavimokṣasamādhyanugataḥ samantadikpañjaradhāraṇīmukhāvalokapratilabdho vajramaṇḍaladhāraṇīmukhāvabhāsitacittaḥ suvibhaktajñānakūṭaviṣayasamādhivihārapratilabdhaḥ samantatalavyūhamārgaprajñāpāramitāvihāraviṣayo buddhagaganagarbhamaṇḍalasamādhyālokaprasṛtaḥ sarvabuddhadharmacakranemisamādhyavabhāsitacittaḥ tryadhvajñānaratnākṣayamaṇḍalasamādhyālokaprāptaḥ //

atha khalu bhīṣmottaranirghoṣa ṛṣiḥ sudhanaṃ śreṣṭhidārakaṃ vyamuñcat / sa punarapi bhīṣmottaranirghoṣasya ṛṣeḥ purataḥ sthitamātmānaṃ saṃjānāti / taṃ bhīṣmottaranirghoṣa ṛṣirāha - smarasi kulaputra? āha - smarāmi ārya kalyāṇamitrādhiṣṭhānena / āha - etamahaṃ kulaputra aparājitadhvajaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ sarvajagadviśeṣajñānābhijñāvatārasamādhipratilabdhānāṃ bodhisattvānāṃ sarvakālacakravaśavartināṃ buddhalakṣaṇajñānābhinirhārakuśalānāṃ tathāgatadivasāvakrāntivijñaptivyūhānāṃ tryadhvaviṣayaikalakṣaṇajñānasamavasaraṇānāṃ sarvalokadhātusuvibhaktakāyānāṃ sarvadharmadhātvavabhāsitajñānaśarīrāṇāṃ sarvasattvayathāśayābhimukhābhyutthitānāṃ yathāśayasattvacaryāvicārānukūlopacārāṇāṃ samantābhirucitarocanānām amalavipularucirajñānamaṇḍalaviśuddhānāṃ caryā jñātuṃ guṇā vā vaktuṃ praṇidhiviśeṣo vā sūcayituṃ kṣetrābhisaṃskāro vā jñātuṃ jñānaviṣayo avagāhituṃ samādhigocaro vā anusartuṃ ṛdvivikurvitaṃ vā avatarituṃ vimokṣavṛṣabhitāvikrīḍitaṃ vā anugantuṃ śarīravibhaktinimittaṃ vā udgrahītuṃ svaramaṇḍalaviśuddhirvā prabhāvayituṃ jñānāvabhāso vā nidarśayitum //

gaccha kulaputra, ayamihaiva dakṣiṇāpathe īṣāṇo nāma janapadaḥ / tatra jayoṣmāyatano nāma brāhmaṇaḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhīṣmottaranirghoṣasya ṛṣeḥ pādau śirasābhivandya bhīṣmottaranirghoṣaṃ ṛṣimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya bhīṣmottaranirghoṣasya ṛṣerantikātprakrāntaḥ // 9 //

Gv 90

12 jayoṣmāyatanaḥ /

atha khalu sudhanaḥ śreṣṭhidārako 'parājitadhvajabodhisattvavimokṣajñānāvabhāsitaḥ acintyabuddhaviṣayavikurvitapratyakṣavihārī acintyabodhisattvavimokṣapratyakṣajñānābhijñaḥ acintyabodhisattvasamādhijñānāvabhāsitacittaḥ sarvakālasamavasaraṇasamādhijñānāvabhāsapratilabdhaḥ sarvasaṃjñāsaṃgatasamavasaraṇasamādhiviṣayāvabhāsitaḥ sarvajagadviśeṣavatijñānālokapratilabdhaḥ sarvatryadhvānugatagocaravihārābhimukhaḥ advayavikalpasamatānirdeśajñānaparamaḥ sarvārambaṇaprasaritajñānālokaḥ sattvaśraddhābhimukhakṣāntiviśuddhayadhimuktikośakuśalaḥ svabhāvadharmakṣāntiniścayajñānālokapratilabdhaḥ sarvatrānugatābhijñabodhisattvacaryāsvabhāvabhāvanāvirahitacittaḥ sarvajñatāvegāvivartyacitto daśabalajñānavidyudavabhāsapratilabdhaḥ dharmadhātunirghoṣābhilāṣāvitṛptacittaḥ sarvajñatāvihāragocarāvataraṇapratipatticittaḥ anantabodhisattvacaryāvyūhābhinirhāracitto 'nantabodhisattvamahāpraṇidhānamaṇḍalapariśodhanacittaḥ anantamadhyalokadhātujālākṣayānugamajñānābhimukhacittaḥ anantasattvasāgaraparipākavinayāsaṃkucitacittaḥ anantabodhisattvacaryāviṣayaṃ saṃpaśyan anantalokadhātugativimātratāṃ saṃpaśyan anantalokadhātuvibhaktivicitratāṃ saṃpaśyan ananta lokadhātusūkṣmodārārambaṇāntargatāṃ saṃpaśyan anantalokadhātupratiṣṭhānasaṃjñājālavicitritāṃ saṃpaśyan anantalokadhātuvyavahāraprajñaptisaṃvṛtivimātratāṃ saṃpaśyan anantasattvādhimuktivimātratāṃ saṃpaśyan anantasattvavibhaktivimātratāṃ saṃpaśyan anantasattvaparipākavinayānugamaṃ saṃpaśyan anantasattvadikkālasaṃjñāgatavicitratāṃ saṃpaśyan kalyāṇamitrāṇyabhimukhīkurvāṇo 'nupūrveṇa yena īṣāṇe janapade jayoṣmāyatano brāhmaṇaḥ, tenopasaṃkrāntaḥ / tena ca samayena jayoṣmāyatano brāhmaṇa ugraṃ tapaḥ tapyati sarvajñatāmārambaṇīkṛtya / tasya caturdiśaṃ mahānagniskandhaḥ parvatamātrojjvalitaḥ / abhyudgatamahāparvataprapātaḥ kṣuradhārāmārgaḥ saṃdṛśyate //

atha khalu sudhanaḥ śreṣṭhidārako jayoṣmāyatanasya brāhmaṇasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / sa āha - gaccha kulaputra, etaṃ kṣuradhāramārgaṃ parvatamabhiruhya atra agnikhadāyāṃ prapata / evaṃ te bodhisattvacaryā pariśuddhiṃ gamiṣyati //

atha khalu sudhanasya śreṣṭhidārakasya etadabhavat - durlabhā aṣṭākṣaṇavinivṛttiḥ / durlabho mānuṣyapratilābhaḥ / durlabhā kṣaṇasaṃpadviśuddhiḥ / durlabho buddhotpādaḥ / durlabhā avikalendriyatā / durlabho buddhadharmaśravaḥ / durlabhaṃ satpuruṣasamavadhānam / durlabhāni bhūtakalyāṇamitrāṇi / durlabho bhūtanayānuśāsanopasaṃhāraḥ / durlabhaṃ samyagjīvitaṃ manuṣyaloke / durlabhā dharmānudharmapratipattiḥ / mā haivāyaṃ māro bhaviṣyati mārādhiṣṭhito vā mārakāyiko vā kalyāṇamitrapratirūpako vā bodhisattvakhaṇḍako vā, yo mama kuśalamūlāntarāyāya pratipannaḥ, yo mama jīvitanirodhāya (Gv 91) abhyutthitaḥ / mā haiva mamāntarāyaṃ kartukāmaḥ sarvajñatāyām / mā khalu māṃ viṣameṇa pathā praṇetukāmaḥ / mā khalu me dharmamukhāntarāyaṃ kartukāmo buddhadharmādhigamāya / tasyaivaṃ cintāmanasikāraprayuktasya daśa brahmasahasrāṇyuparyantarikṣe sthitvā evamāhuḥ - mā kulaputra evaṃ cetanāṃ dṛḍhīkārṣīḥ / eṣa kulaputra āryo vajrārciḥsamādhyavabhāsalabdhaḥ avivartyavīryo mahārambhottāraṇapratipannaḥ, sarvajagatsnehaparyādānāyābhyutthitaḥ, sarvadṛṣṭigatajāladālanāya prayuktaḥ, sarvakleśakarmakakṣanirdahanāya pratyupasthitaḥ, sarvākṣaṇajñānakāntārāvabhāsanāyodyuktaḥ, sarvasattvajarāmaraṇaprapātabhayavinivartanāya vyavasthitaḥ, tryadhvāndhakāravidhamanatāyai abhiyuktaḥ, sarvadharmaraśmipramuñcanatāyai pratipannaḥ / etasya hi kulaputra, pañcatapastapyamānasya yāvantaḥ kecidbrāhmaṇāḥ kartṛtvamīśvaratvaṃ sarvalokajyeṣṭhatvamātmani manyante vividhadṛṣṭigatābhiniviṣṭāḥ tasya asamogratapovratasamādānaprabhāveṇa sarve svabhavaneṣu na ramante / te dhyānaratimanāsvādayanto 'sya sakāśamupasaṃkrāmanti / tāneṣa āgatānṛddhayanubhāvenābhibhūya ugravratatapasā ca tebhyaḥ sarvadṛṣṭigatavinivartanāya sarvamānamadaprahāṇāya ca dharmaṃ deśayati / sarvajaganmahāmaitrīmahākarūṇāspharaṇatāyai bodhyāśayadṛḍhīkaraṇatāyai bodhicittotpādavipulakaraṇatāyai sarvabuddhasaṃdarśanābhimukhatāyai buddhasvaramaṇḍalapratilambhaparipūraṇāya sarvatrānuravaṇabuddhaghoṣāpratighātānāvaraṇatāyai ca dharmaṃ deśayati //

daśa ca mārasahasrāṇyuparyantarīkṣe sthitvā divyairmaṇiratnairabhyavakīrya evamāhuḥ - asya kulaputra, pañcatapastapyato 'smādarciḥskandhādābhā niścaritvā asmadbhavanānyātmabhāvanābhavanābharaṇaparibhogāṃśca jihmīkurvanti / te vayaṃ saṃvegajātāḥ saparivārāḥ etasya sakāśamupasaṃkramāma / upasaṃkrāntānāṃ caiṣā 'smākaṃ tathā dharmaṃ deśayati, yathā svacittapratilabdhā bodhāya cittamutpādya avinivartanīyā bhavāmo 'nuttarayāṃ samyaksaṃbodhau //

daśa ca vaśavartidevarājasahasrāṇi divyaiḥ puṣpairabhyavakīrya evamāhuḥ - vayaṃ kulaputra, asya pañcatapastapyataḥ svabhavaneṣu ratiṃ na vindāmaḥ / te vayaṃ svasvajanaparivārā etasya sakāśamupasaṃkramāmaḥ / sa eṣo 'smākamupasaṃkrāntānāṃ svacittavaśavartitāpratilābhāya dharmaṃ deśayati / sarvakleśavaśitāpratilābhāya yathābhiprāyopapattivaśitāpratilābhāya sarvakarmāvaraṇaviśuddhivaśitāpratilābhāya sarvasamāpattivaśavartitāpratilābhāya pariṣkāravaśitāvyūhapariśuddhaye yathābhiprāyavaśavartitāyai ca dharmaṃ deśayati //

daśa ca sunirmitadevarājasahasrāṇyuparyantarikṣe sthitvā divyasaṃgītaprayoganirnādamadhuranirghoṣeṇa pūjāṃ kṛtvā evamāhuḥ - etasya kulaputra pañcatapastapyata ebhyo 'gnikūṭebhyastadrūpā prabhā niścarati, yayā asmākamimāni vimānānyuttapyante, viśudhyanti, prabhāsvaratarāṇi bhavanti / imāni cābharaṇāni, imāścāpsarasaḥ, vayamapīdānīṃ sadevaputrāpsarogaṇaparivārā na kāmeṣu ratiṃ vindāmaḥ / na kāmasukhamabhinandāmaḥ / te vayaṃ prahlāditakāyacittāḥ etasya sakāśamupasaṃkramāmaḥ / sa eṣo 'smākamupasaṃkrāntānāṃ cittaviśuddhaye dharmaṃ deśayati / cittaprabhāsvaratāyai cittakalyāṇatāyai cittakarmaṇyatāyai cittaprītisaṃjananatāyai daśabalajñānapratilābhaviśuddhaye (Gv 92) mahādharmavegavivardhanatayai kāyaviśuddhaye apramāṇabuddhakāyābhinirharaṇatāyai vāgviśuddhaye tathāgataghoṣapratilābhāya cittaviśuddhaye sarvajñatāpratilābhāya dharmaṃ deśayati //

daśa ca saṃtuṣitadevarājasahasrāṇi sadevaputrāpsaragaṇoparivārāṇi uparyantarikṣe sthitvā sarvagandhacūrṇameghavarṣamabhipravṛṣya pūjayitvā namaskṛtya evamāhuḥ - asya kulaputra, pañcatapastapyamānasya asmākaṃ svabhavaneṣu ratirna bhavati / te vayamanabhiratāḥ santaḥ etasya sakāśamupasaṃkramāmaḥ / tata eṣo 'smākamupasaṃkrāntānāṃ sarvaviṣayānavekṣatāyai dharmaṃ deśayati / saṃtuṣṭicittatāyai cittaparituṣṭitāyai kuśalamūlasaṃjananatāyai bodhicittotpādapratilābhāya yāvatsarvabuddhadharmaparipūraṇāya dharmaṃ deśayati //

daśa ca suyāmadevarājasahasrāṇi sadevaputrāpsarogaṇaparivārāṇi divyāni māndāravakusumavarṣāṇyabhipravṛṣya evamāhuḥ - asya kulaputra pañcatapastapyamānasya asmākaṃ divyasaṃgītiṣu ratirna bhavati / te vayamanabhiratā etasya sakāśamupasaṃkramāmaḥ / tata eṣo 'smākamupasaṃkrāntānāṃ sarvakāmarativinivartanatāyai yāvatsarvabuddhadharmapratilābhāya dharmaṃ deśayati //

daśa ca śakradevendraśatasahasrāṇi pratyekaṃ dvātriṃśadbhirupendraiḥ sadevaputrāpsarogaṇaparivāraiḥ sārdhaṃ divyavastraratnābharaṇakusumameghavarṣamabhipravṛtya evamāhuḥ - asya kulaputra pañcatapastapyamānasya asmākaṃ sarvaśakrabhavanodyānakrīḍāvanadivyatūryatālopacārasaṃgītiparibhogeṣu ratirna bhavati / te vayamanabhiratā etasya sakāśamupasaṃkramāmaḥ / tata eṣo 'smākamupasaṃkrāntānāṃ sarvakāmaratiprahāṇāya dharmaṃ deśayati / sarvamidamanityaṃ calaṃ vyayadharmamiti vācamudīrayati / sarvamadapramādasamucchedanāya dharmaṃ deśayati anuttarabodhicchandavivardhanatāyai / api tu khalu punaḥ kulaputra asya saṃprekṣitena imāni meruśikharāṇi saṃprakampitāni / te vayaṃ vyathitasaṃvignacittāḥ sarvajñatācittotpādanadṛḍhatayā sarvajñatājñāne praṇidhimabhinirharāmaḥ //

daśa ca nāgasahasrāṇi airāvatanandopanandanāgarājapramukhāni uparyantarikṣe gatāni divyakālānusāricandanameghairnāgakanyāsaṃgītinirnādamadhuranirghoṣairdivyagandhodakadhārāprasṛtapramuktairabhipravṛṣya evamāhuḥ - asya kulaputra pañcatapastapyata ebhyo mahāgniskandharāśibhya ābhāḥ pramuktāḥ sarvanāgabhavanānyavabhāsya vālikāvarṣasuparṇibhayānyapanayanti / krodhapravṛttiṃ caiṣāṃ praśamayitvā āśayaṃ prahlādya manaḥ prasādayanti / tata eṣo 'smākaṃ prasannacittānāṃ dharmaṃ deśayati, yaduta hīnanāgagativijugupsanatāyai sarvāvaraṇīyakarmaprahāṇāya / atyayaṃ deśayitvā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya sarvajñatāyāṃ pratiṣṭhāpayati //

daśa ca yakṣendrasahasrāṇi gaganatale sthitvā nānāvidhayā pūjayā pūjayitvā jayoṣmāyatanaṃ brāhmaṇaṃ sudhanaṃ ca śreṣṭhidārakamevamāhuḥ - asya kulaputra pañcatapastapyamānasya asmatpārṣadānāṃ manuṣyeṣu maitraṃ cittaṃ saṃjāyate / sarvayakṣarākṣasakumbhāṇḍāśca maitracittā bhavanti / te maitracittā (Gv 93) aviheṭhanapratipannā asmatsakāśamupasaṃkrāmanti - vayamapīdānīṃ maitryādhipatyenābhibhūtāḥ sveṣu sveṣu bhavaneṣu ratiṃ na vindāmaḥ / te vayaṃ sasvajanaparivārā etasya sakāśamupasaṃkramāmaḥ / tadasmākamupasaṃkrāntānāmasya śarīraniryātā prabhā avabhāsya sarvaśarīraṃ sukhena spharati / sa eṣo 'smākaṃ prīṇitakāyacittānāṃ tathā dharmaṃ deśayati, yadanekeṣāṃ yakṣarākṣasakumbhāṇḍakaṭapūtanānāṃ bodhāya cittānyutpadyante //

daśa ca gandharvendrasahasrāṇyuparyantarikṣe sthitvā evamāhuḥ - asmākamapi kulaputra svabhavaneṣu vasatāmasya pañcatapastapyata ebhyo 'gnikūṭebhya ābhā niścaritvā asmadbhavanānyavabhāsayati / te vayaṃ tayā prabhayā spṛṣṭā acintyasukhasamarpitā etasyāntikamupasaṃkramāmaḥ / upasaṃkrāntānāmeṣo 'smākaṃ tathā dharmaṃ deśayati, yadavivartyā bhavāmo 'nuttarāyāḥ samyaksaṃbodheḥ //

daśa ca asurendrasahasrāṇi mahāsamudrādabhyudgamya ākāśe dakṣiṇaṃ jānumaṇḍalamavanāmyakṛtāñjalipuṭāni namasyamānāni evamāhuḥ - asya kulaputra, pañcatapastapyato 'smākaṃ sarve 'suralokāḥ sasāgarāṇi saśailāni ca mahāpṛthivīmaṇḍalāni prakampante / tato vayaṃ save nihatamānamadadarpā vratatapobhibhūtā etasya sakāśamupasaṃkramāmaḥ / upasaṃkrāntānāmeṣo 'smākaṃ sarvamāyāśāṭhyaprahāṇāya gambhīradharmakṣāntyavatārāya acaladharmatāpratiṣṭhānāya daśabalajñānapariniṣpattaye ca dharmaṃ deśayati //

daśa ca garuḍendrasahasrāṇi mahāvegadhārigaruḍendrapramukhāni udāraṃ māṇavakarūpamabhinirmāya evamāhuḥ - asya kulaputra, pañcatapastapyata ebhyo 'gnirāśibhyaḥ prabhā niścaritvā asmadbhavanānyavabhāsya saṃkampayati / te vayaṃ bhītāstrastāḥ saṃvignamanasa etasyāntikamupasaṃkramāmaḥ / sa eṣa kulaputra, asmān dharmadeśanayā mahāmaitryāṃ saṃniyojayati / mahākaruṇāyāṃ samādāpayati / saṃsārasāgarāvagāhanatāyāṃ saṃniyojayati / kāmapaṅkanimagnasattvābhyuddharaṇāya saṃniyojayati / bodhyāśayamukhaviśuddhau prayojayati / prajñopāyatīkṣṇatāyāṃ saṃniyojayati / yathāparipakvasattvavinayāyodyojayati //

daśa ca kinnarendrasahasrāṇi uparyantarikṣe sthitvā evamāhuḥ - asya kulaputra pañcatapastapyato vāyusamīritābhyo 'smadbhavanagatatālapaṅktibhyaḥ kiṅkiṇījālaratnasūtradāmavādyavṛkṣebhyo sarvavādyabhāṇḍaratnābharaṇagṛhaparibhogebhyo buddhaśabdo niścarati / dharmaśabdo 'vivartyabodhisattvasaṃghaśabdo bodhisattvaprasthānapraṇidhānaśabdo niścarati / amuṣyāṃ lokadhātusaṃkhyāyāmamuko nāma bodhisattvo bodhāya praṇidadhāti / amuṣyāṃ lokadhātusaṃkhyāyāmamuko nāma bodhisattvo duṣkaraparityāgaṃ karoti / amuṣyāṃ lokadhātusaṃkhyāyāmevaṃnāmā bodhisattvo sarvajñatājñānamaṇḍalaṃ pariśodhayati / amuṣyāṃ lokadhātusaṃkhyāyāmevaṃnāmā bodhisattvo bodhimaṇḍamupasaṃkrāmati / amuṣyāṃ lokadhātusaṃkhyāyāmevaṃnāmā bodhisattvo savāhanaṃ māraṃ parājitya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / amuṣyāṃ lokadhātusaṃkhyāyāmevaṃnāmā tathāgato dharmacakraṃ pravartayati / amuṣyāṃ lokadhātusaṃkhyāyāmamuko nāma tathāgato 'navaśeṣabuddhakāryaṃ kṛtvā anupadhiśeṣanirvāṇadhātau (Gv 94) parinirvātīti / aparyantaḥ kulaputra bhavejjambudvīpe sarvatṛṇakāṣṭhaśākhāpatrapalāśānāṃ paramāṇubhāgaśaḥ paricchinnānām, na tveva teṣāṃ tathāgatanāmnāṃ bodhisattvapraṇidhīnāṃ bodhisattvacaryāprasthānaviśeṣāṇām, ye 'smadbhavanagatatālapaṅkibhyo yāvatsarvavādyabhāṇḍaratnābharaṇagṛhaparibhogebhyo vāyusamīritebhyo buddhadharmabodhiśabdā niścaranti anuravanti, śrotravijñaptimāgacchanti / te vayaṃ kulaputra, buddhasaṃghabodhisattvaprasthānapraṇidhicaryānāmanirghoṣeṇa mahāprītivegaharṣasaṃjātā etasya sakāśamupasaṃkramāmaḥ / sa eṣo 'smākamupasaṃkrāntānāṃ tathā dharmaṃ deśayati, yadasmatpariṣadi aneke sattvā avivartyā bhavantyanuttarāyāḥ samyaksaṃbodheḥ //

aparimāṇāni ca kāmāvacaradevaputrasahasrāṇyudārodāravarṇānyākāśe sthitvā manomayyā pūjayā pūjayitvā evamāhuḥ - asya kulaputra pañcatapastapyata ebhyo 'gnikūṭebhyastathārūpā prabhā niścaranti, yayā prabhayā avīciparyantān sarvanirayānavabhāsya sarvanairayikasattvaduḥkhāni pratiprasrabdhāni / tayaiva prabhayā ayamasmākaṃ cakṣuṣu ābhāsamāgacchati / te vayamasyopari cittāni prasādayitvā praṇīteṣu kāmāvacaradevanikāyeṣūpapannāḥ / ye vayamasya kṛtajñatayā darśanenāvitṛptāḥ sarvakāmaratimutsṛjya asya sakāśamupasaṃkramāmaḥ / tata eṣo 'smākamupasaṃkrāntānāṃ tathā dharmaṃ deśayati, yadaparimāṇāḥ, sattvā bodhāya praṇidadhati //

atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ imamevaṃ rūpaṃ dharmanayaṃ śrutvā jayoṣmāyanate brāhmaṇe bhūtakalyāṇamitrāsaṃjñāmutpādya jayoṣmāyatanasya brāhmaṇasya pādayoḥ praṇipatya evamāha - atyayamatyayato deśayāmyārya yo 'haṃ kalyāṇamitrājñāṃ prativāhayāmi / atha khalu jayoṣmāyatano brāhmaṇaḥ sudhanaṃ śreṣṭhidārakaṃ gāthayādhyabhāṣata -

pradakṣiṇaṃ ya bodhisattva ānuśāsti kurvatī
na kāṅkṣaye gurubhya ekadhā sthapitva mānasam /
tato 'sya sarva artha bhonti te 'pi ca pradakṣiṇāḥ
pradakṣiṇaṃ ca buddhajñānu bodhimūli budhyate // 1 //

atha khalu sudhanaḥ śreṣṭhidārakastaṃ kṣuradhārācitaṃ parvataprapātamārgamabhiruhya tatra mahāgniskandhe prāpatat / tena prapatatā supratiṣṭhito nāma bodhisattvasamādhiḥ pratilabdhaḥ / tena cāgnisparśanena praśamasukhābhijño nāma bodhisattvasamādhiḥ pratilabdhaḥ / sa evamāha - āścaryamārya yāvatsukhasaṃsparśo 'yaṃ agniskandhaḥ, eṣa ca kṣuradhārācitaḥ parvataprapātamārgaḥ / sa āha - ahaṃ kulaputra, aparyādattamaṇḍalasya bodhisattvavimokṣasya lābhī / etamahaṃ kulaputra aparyādattamaṇḍalaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ tejoraśmikalpānāṃ bodhisattvānāṃ sarvajagatkleśadṛṣṭiparyādattapraṇidhānānāmapratyudāvartyaketūnāmaparyādattahṛdayānāmadīnacittānāmasaṃkucitamānasānāṃ vajragarbhanārāyaṇakalpānāṃ mahārambhottaraṇāviṣaṇṇānāmaśithilaprayogānāṃ (Gv 95) vātamaṇḍalīkalpānāṃ sarvajagadarthaprayuktānāmavivartyavīryāṇāmapratyudāvartyasaṃnāhānāṃ caryāṃ jñātuṃ guṇān vā vaktum? gaccha kulaputra, idamihaiva dakṣiṇāpathe siṃhavijṛmbhitaṃ nāma nagaram / tatra maitrāyaṇī nāma kanyā, rājñaḥ siṃhaketorduhitā, pañcakanyāśataparivārā / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako jayoṣmāyatanasya brāhmaṇasya pādau śirasābhivandya jayoṣmāyatanaṃ brāhmaṇamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya jayoṣmāyatanasya brāhmaṇasyāntikātprakāntaḥ // 10 //

Gv 96

13 Maitrāyaṇī /

atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrācintyagocaraniryātaḥ udārādhimuktiviśuddho mahāyānābhimukho buddhajñānābhilāṣī buddhadharmasamavasaraṇaḥ kalyāṇamitrānubandhanābhikāṅkṣī dharmagocaravicārī asaṅgajñānābhimukho bhūtakoṭīsuviniścitaḥ jñānakoṭīsthitaviṣayaḥ tradhvakṣaṇakoṭyanugataḥ ākāśakoṭyadvayābhimukhaḥ advayakoṭīviniścayaprāpto dharmadhātukoṭyavikalpavihārī anāvaraṇakoṭīvinayapratiṣedhapraviṣṭaḥ karmakoṭyavirodhaparamaḥ tathāgatakoṭyavikalpavihārī sarvasattvasaṃjñājālavikiraṇajñānaparamaḥ sarvakṣetrābhiniveśavigataḥ sarvabuddhaparṣanmaṇḍaleṣvanunītacittaḥ sarvabuddhapariśuddhiṣvaniketavihārī sarvasattveṣu nirātmaniḥsattvasaṃjñī sarvaśabdeṣu vākpathopamāvatīrṇaḥ sarvarūpeṣu rūpapratibhāṣavijñaptiparamo 'nupūrveṇa yena siṃhavijṛmbhitaṃ nagaraṃ tenopasaṃkramya maitrāyaṇīṃ kanyāmanveṣamāṇaḥ parimārgamāṇo 'śrauṣīt - eṣā maitrāyaṇī kanyā rājñaḥ siṃhaketorduhitā pañcakanyāśataparivārā vairocanagarbhaprāsādatalābhirūḍhā uragasāracandanapāde suvarṇasūtrajālaścyote divyacīvaraprajñapte bhadrāsane upaviṣṭā dharmaṃ deśayati / śrutvā ca punaḥ siṃhavijṛmbhitaṃ nagaraṃ praviśya yena rājñaḥ siṃhaketorgṛhaṃ tenopasaṃkramya rājño bahirdvāraśālāyāṃ pratyasthāt maitrāyaṇyāḥ kanyāyā darśanakāmaḥ / sa tatrādrākṣīdanekāni prāṇiśatāni, anekāni prāṇisahasrāṇi, anekāni prāṇiśatasahasrāṇi praviśamānāni / dṛṣṭvā ca paripṛcchati - kva yūyaṃ gacchatha kulaputrāḥ, kva vā āgacchatha? te 'vocan - maitrāyaṇyāḥ sakāśaṃ dharmaśravaṇāya / tasyaitadabhavat - nātra kaścitpratinivāryate 'nupraviśan / iti sa prāviśat / praviṣṭo 'drākṣīttaṃ vairocanagarbhaṃ prāsādaṃ sphaṭikasaṃsthitatalāyāṃ pṛthivyāṃ vaiḍūryamayaiḥstambhairvajramayairbhittibhirjāmbūnadakanakakūṭaniryūhaśatasahasrālaṃkāramasaṃkhyeyamaṇiratnavicitrasahasragarbharatnādarśamaṇḍalaracitaṃ jagadrocanamaṇiratnavyūhamasaṃkhyeyaratnajālaparikṣiptaṃ suvarṇaghaṇṭānāṃ śatasahasrasamīritaṃ madhuranirghoṣācintyavyūhālaṃkāram, tāṃ ca maitrāyaṇīkanyāmadrākṣīt abhinīlanetrāmabhinīlakeśīṃ suvarṇavarṇacchavim / sa tasyāḥ pādau śirasābhivandya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya prāñjaliḥ sthitvā evamāha - mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryā kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / āha - prekṣasva kulaputra mama bhavanavyūhāniti / sa samantādanuvilokayannadrākṣīdekaikasyā bhitterekaikasmātstambhādekaikasmādādarśamaṇḍalādekaikasmādākārādekaikasmātsaṃsthānādekaikasmānmaṇiratnāt ekaikasyāḥ suvarṇaghaṇṭāyāḥ ekaikasmādratnavṛkṣādekaikasmādromavivarādekaikasmādratnahārāt dharmadhātugarbhāṃstathāgatān saprathamacittotpādān sacaryāpraṇidhānaviṣayān saniryāṇavyūhān sābhisaṃbodhivikurvitān sadharmacakrapravartanān saparinirvāṇadarśanān pratibhāsayogena / yathā ca (Gv 97) ekasmādārambaṇāt, tathā sarvārambaṇebhyaḥ / tadyathāpi nāma udakasarasi svacche 'nāvile viprasanne gaganaṃ candrādityaṃ jyotirgaṇapratimaṇḍitaṃ saṃdṛśyate pratibhāsayogena, evameva vairocanagarbhaprāsādasya ekaikasmādārambaṇāddharmadhātugatāstathāgatāḥ saṃdṛśyante pratibhāsayogena, yaduta maitrāyaṇyāḥ kanyāyāḥ pūrvakuśalamūlaniṣyandena / so 'nuvilokya tadbuddhadarśanavyūhanimittaṃ saṃdhārayan prāñjalībhūto maitryāyaṇyāḥ kanyāyā vacanaṃ saṃprekṣate sma / sā provāca - ahaṃ kulaputra samantavyūhasya prajñāpāramitāmukhaparivartasya lābhinī / eṣa ca me samantavyūhaḥ prajñāpāramitāmukhaparivartaḥ ṣaṭtriṃśadgaṅgānadīvālikāsamānāṃ tathāgatanāmantikātparyanviṣṭaḥ / te ca me tathāgatā nānāmukhapraveśairetaṃ samantavyūhaṃ prajñāpāramitāmukhaparivartamavatārayāmāsuḥ / yaccaikena deśitam, na tad dvitīyena / āha - ka etasya ārye samantavyūhasya prajñāpāramitāmukhaparivartasya viṣayaḥ? āha - etanmama kulaputra samantavyūhaṃ prajñāpāramitāmukhaparivartamabhimukhīkurvantyā upanidhyāyantyā anusarantyā vyavacārayantyā anuvicintayantyā ākārayantyā ādhārayantyā vyūhayantyā abhinirharantyāḥ samalaṃkurvantyāḥ pravicinvantyāḥ samantamukhā nāma dhāraṇī ājāyate, yatra dhāraṇīmaṇḍale daśa dharmamukhāsaṃkhyeyaśatasahasrāṇyāvartante samavasaranti āmukhībhavanti abhipatanti parivartante - yaduta buddhakṣetramukhaṃ buddhamukhaṃ dharmamukhaṃ sarvasattvamukhamatītamukhamanāgatamukhaṃ pratyutpannamukhaṃ sthitakoṭīmukhaṃ puṇyamukhaṃ puṇyasaṃbhāramukhaṃ jñānamukhaṃ jñānasaṃbhāramukhaṃ praṇidhānamukhaṃ praṇidhānavikalpamukhaṃ caryāmukhaṃ caryāviśuddhimukhaṃ caryāsamudayamukhaṃ caryāparipūrimukhaṃ karmamukhaṃ karmavirocanamukhaṃ karmasrotamukhaṃ karmābhisaṃskāramukhaṃ karmaviṣayamukhaṃ viṣamakarmaparivarjanamukhaṃ samyakkarmapratipattimukhaṃ karmavaśitāmukhaṃ sucaritamukhaṃ sucaritasamādāpanamukhaṃ samādhimukhaṃ samādhyanucāramukhaṃ samādhivicāramukhaṃ samādhigocaramukhaṃ samādhivyutthānamukhamabhijñāmukhaṃ cittasāgaramukhaṃ cittaparyāyamukhaṃ cittalatāpariśuddhimukhaṃ cittagahanāvabhāsamukhaṃ cittasaraḥprasādanamukhaṃ cittasaṃbhavamukhaṃ cittavicāramukhaṃ sattvasaṃkleśapracāramukhaṃ kleśavāsanāmukhaṃ kleśaprayogamukhamadhimuktimukhaṃ sattvacaryāmukhaṃ sattvacaryāvimātratāmukhaṃ lokasaṃbhavamukhaṃ sattvāśayamukhaṃ sattvasaṃjñāgatamukhaṃ diṅmukhaṃ dharmadiṅmukhaṃ mahākaruṇāmukhaṃ mahāmaitrīmukhaṃ śāntimukhaṃ vākpathamukhaṃ nayamukhamanugamamukhaṃ vibhaktimukhaṃ samavasaraṇamukhamasaṅgakoṭīmukhaṃ samantamukhaṃ buddhadharmamukhaṃ bodhisattvadharmamukhaṃ śrāvakadharmamukhaṃ pratyekabuddhadharmamukhaṃ lokadharmamukhaṃ lokasaṃbhavadharmamukhaṃ lokavibhavadharmamukhaṃ lokasaṃsthānadharmamukhaṃ lokadhātuviśuddhimukhaṃ lokadhātusaṃkliṣṭamukhaṃ saṃkliṣṭaviśuddhilokadhātumukhaṃ viśuddhisaṃkliṣṭalokadhātumukhamekāntasaṃkliṣṭalokadhātumukhamekāntaviśuddhalokadhātumukhaṃ lokadhātusamatalānugamamukhaṃ vyatyastalokadhātumukhamavamūrdhahāramukhamindrajālapraveśamukhaṃ lokadhātuparivartamukhaṃ pratiṣṭhānasaṃjñāgatamukhaṃ sūkṣmodārānugamamukhamudārasūkṣmapraveśamukhaṃ buddhadarśanamukhaṃ buddhakāyavaimātryamukhaṃ buddharaśmijālavaicitryamukhaṃ buddhasvaramaṇḍalavibhaktimukhaṃ buddhadharmacakrābhinirhāramukhaṃ buddhadharmacakrāsaṃbhedamukhaṃ buddhadharmacakraniruktimukhaṃ buddhadharmacakrāvartaparivartamukhaṃ buddhakāyamukhaṃ buddhaparṣanmaṇḍalamukhaṃ (Gv 98) buddhaparṣanmaṇḍalavibhaktimukhaṃ buddhaparṣanmaṇḍalasāgarāvataraṇamukhaṃ buddhabalāvabhāsamukhaṃ buddhasamādhimukhaṃ buddhasamādhivikurvaṇamukhaṃ buddhavihāramukhaṃ buddhādhiṣṭhānamukhaṃ buddhanirmāṇamukhaṃ buddhaparasattvacittavijñaptimukhaṃ buddhavikurvitamukhaṃ tuṣitabhavanasaṃvāsamukhaṃ yāvatparinirvāṇasaṃdarśanamukham apramāṇasattvārthakriyāmukhaṃ gambhīradharmanayamukhaṃ vicitradharmanayamukhaṃ bodhisattvadharmarūpamukhaṃ bodhicittasaṃbhavarūpadharmamukhaṃ bodhicittasaṃbhārarūpamukhaṃ praṇidhirūpamukhaṃ caryārūpamukhamabhijñārūpamukhaṃ niryāṇarūpamukhaṃ dhāraṇīviśuddhirūpamukhaṃ jñānamaṇḍalaviśuddhirūpamukhaṃ prajñāpariśuddhirūpamukhaṃ bodhyapramāṇarūpamukhaṃ smṛtiviśuddhirūpamukham / etamahaṃ kulaputra samantasmṛtivyūhaṃ prajñāpāramitāmukhaparivartaṃ jānāmi / kiṃ mayā śakyamākāśadhātusamacittānāṃ bodhisattvānāṃ dharmadhātuvipulamatīnāṃ puṇyasaṃbhāropastabdhasaṃtānānāṃ lokottarapratipatpratipannānāmasamudācāralokadharmāṇāṃ vitimirajñānālokacakṣuḥpratilabdhānāmatamaḥsarvadharmadhātupratividdhānāṃ gaganakalpāpramāṇabuddhīnāṃ sarvārambaṇānusmṛtacakṣuṣāṃ asaṅgabhūmyālokagarbhāṇāṃ sarvadharmārthapadaprabhedakuśalānāṃ sarvalokānābhibhūtānāṃ lokacāritravidhivicārāṇāṃ sarvalokagatyanavadyānāṃ sarvalokārthakriyāparamāṇāṃ sarvajagatpratiśaraṇānāṃ sarvajagadvāgupacāravidhijñānāṃ sarvajagannivāsāśayānāṃ yathāśayavijñaptinidarśanānāṃ sarvakālacakravaśavartināṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, ayamihaiva dakṣiṇāpathe trinayano nāma janapadaḥ / tatra sudarśano nāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako maitrāyaṇyāḥ kanyāyāḥ pādau śirasābhivandya maitrāyaṇīṃ kanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya maitrāyaṇyāḥ kanyāyāḥ sakāśāt prakrāntaḥ // 11 //

Gv 99

14 Sudarśanaḥ /

atha khalu sudhanaḥ śreṣṭhidārako gambhīraṃ bodhisattvajñānavicāramanuvicintayan, gambhīraṃ dharmadhātutalānugamanamanuvicintayan, gambhīraṃ sarvasūkṣmajñānamanuvicintayan, lokasaṃjñāgatagambhīratāmanuvicintayan, anabhisaṃskāratalagambhīratāmanuvicintayan, cittasrotastalagambhīratāmanuvicintayan, pratītyasamutpādatalagambhīratāmanuvicintayan, svabhāvasatyatalagambhīratāmanuvicintayan, sarvajagadvayavahārasatyatalagambhīratāmanuvicintayan, dharmadhātupratimaṇḍitavyūhatalagambhīratāmanuvicintayan, kāyayantrāpekṣatalagambhīratāmanuvicintayan, karmacittalokatalagambhīratāmanuvicintayan, anupūrveṇa yena trinayano janapadastenopasaṃkramya sudarśanaṃ bhikṣuṃ mārgayamāṇo janapadavyavacāreṣu nagaravyavacāreṣu paṭṭanavyavacāreṣu nigamavyavacāreṣu grāmavyavacāreṣu ghoṣavyavacāreṣu ṛṣyāśramavyavacāreṣu deśapradeśavyavacāreṣu jalapathavyavacāreṣu giridarivyavacāreṣu mahāvanaṣaṇḍavyavacāreṣu so 'drākṣīt sudarśanaṃ bhikṣumanyatamasmin vanaṣaṇḍe caṃkramyamāṇaṃ daharaṃ taruṇamabhirūpaṃ prāsādikaṃ darśanīyamabhinīlapradakṣiṇāvartakeśaṃ chatrākāramūrdhānamuṣṇīṣaśirasaṃ pṛthulalāṭamabhinīlaviśālagopakṣmanayanaṃ madhuronnatacārutuṅganāsikāvaṃśaṃ hiṅgulukasuvarṇasuśliṣṭoṣṭhaṃ samasahitasuśuklapūrṇacatvāriṃśaddantaṃ siṃhahanuṃ paripūrṇopacitakapolaṃ suruciracāpāyatabhruvaṃ śaśāṅkavarṇorṇayā kṛtatilakamāyatamuktapralambakarṇaṃ pūrvacandrasaumyavadanaṃ kamburuciravṛttagrīvaṃ śrīvatsālaṃkṛtahṛdayaṃ siṃhapūrvārdhakāyaṃ citāntarāṃsaṃ susaṃvṛtaskandhaṃ pralambabāhuṃ jālāvanaddhāṅguliṃ cakrāṅkitahastapādaṃ mṛdutaruṇopacitapāṇiīpādaṃ saptotsadaṃ vajrasadṛśamadhyaṃ bṛhadṛjugātraṃ suvartitoruṃ kośagatabastiguhyaṃ aiṇeyajaṅghaṃ dīrghāṅgulimāyatapādapārṣṇiṃ vyāmaprabhaṃ suvarṇavarṇacchavimekaikapradakṣiṇāvartaromaṃ nyagrodharājaparimaṇḍalaṃ lakṣaṇānuvyañjanopacitaśarīraṃ animiṣāvibhrāntadṛṣṭimupasthitasmṛtiṃ himavatparvarājamiva nānātṛṇavanauṣadhilatopaśobhitaṃ vipulabuddhimasaṃhāryajñānagocaraviṣayaṃ jaladharākārasvaramaṇḍalavyūhaṃ sarveñjanamanyanaspandanaprapañcanāpagatacittam asaṃbhinnajñānagocaraṃ vipulabuddhajñānaviṣayāvabhāsapratilabdhaṃ sarvasattvaparipākavinayāvyucchinnāśayaṃ saṃjātavipulamahākaruṇāmaṇḍalaṃ sarvatathāgatadharmanetrīsaṃdhāraṇārthaṃ sarvasattvajñānālokasaṃjananārthaṃ tathāgatagatimanusmarantaṃ sarvajagadarthacaṃkramābhirūḍhamadrutamavilambitaṃ nibhṛtaṃ suvyavasthitaṃ caṃkramyamāṇaṃ śuddhāvāsadevakalpavasanaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamanuṣyāmanuṣyaiḥ parivṛtam //

tasya khalu punaḥ sudarśanasya bhikṣoścaṃkramyamāṇasyābhimukhadigāvṛtā digdevatā diṅbhaṇḍalamāvartayanti / padagāminyo devatā ratnapadmaiḥ kramavikṣepaṃ saṃpratīcchanti / aparyādattālokamaṇḍalopajvalanadevatāstamondhakāraṃ vidhamanti / jambudhvajavanadevatāḥ kusumaughavarṣamabhipravarṣanti / acalagarbhabhūmidevatā ratnākarāṇyupadarśayanti / samantāvabhāsaśrīgaganadevatā gaganatalamalaṃkurvanti / śrīsaṃbhavāḥ sāgaradevatā mahāmaṇiratnairabhyavakiranti / vimalagarbhāḥ sumerudevatāḥ (Gv 100) kṛtāñjalipuṭā namasyanti / asaṅgabalā vāyudevatā gandhadhūpapuṣpākulaṃ mārutaṃ pramuñcanti / vāsantīrātridevatāḥ svalaṃkṛtaśarīrāḥ praṇatāṅgā namasyanti / sadāvibodhanamaṇḍalā divasadevatā digrocanamaṇiratnadhvajagṛhītā gaganatale tiṣṭhanti ālokasaṃjananārthāya //

atha khalu sudhanaḥ śreṣṭhidārako yena sudarśano bhikṣustenopasaṃkramya sudarśanasya bhikṣoḥ kramatalābhyāṃ nipatya sudarśanasya bhikṣoḥ kramatalaṃ paricumbya parilikhya purataḥ prāñjaliḥ sthitvā evamāha - ahamārya anuttarāyāṃ samyaksaṃbodhau saṃprasthito bodhisattvacaryāṃ parimārgāmi / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadāti, anuśāsanīmanuprayacchati / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / sa āha - ahaṃ kulaputra daharo jātyā, navakastu pravajyayā / tena me kulaputra ekajanmanā aṣṭatriṃśadgaṅgānadīvālukāsamānāṃ tathāgatānāmantike brahmacaryaṃ cīrṇam / kvacinme tathā rātriṃdivaṃ brahmacaryaṃ cīrṇam, kvacitsapta rātriṃdivāni, kvacidardhamāsam, kvacinmāsam, kvacidvarṣam, kvacidvarṣaśatam, kvacidvarṣasahasram, kvacidvarṣaśatasahasram, kvacidvarṣakoṭīm, kvacidvarṣakoṭīniyutam, kvacid yāvadanabhilāpyānabhilāpyāni varṣāṇi, kvacidantarakalpam, kvacidardhakalpam, kvacitkalpam, kvacinme tathāgate yāvadanabhilāpyānabhilāpyān kalpān brahmacaryaṃ cīrṇamanayaiva kalpasaṃkhyayā / sarveṣāmeva tathāgatānāmantikāddharmadeśanā śrutā / avavādānuśāsanī saṃpratīcchitā / praṇidhānavyūhāḥ pariśodhitāḥ / samudāgamaviṣayāvatīrṇacaryāmaṇḍalaṃ pariśodhitam / pāramitāsāgarāḥ paripūritāḥ / abhisaṃbodhivikurvitāni ājñātāni / dharmacakrapravartanāni caiṣāmanyonyāsaṃbhinnāni saṃdhāritāni / balasamatā caiṣāmavatīrṇā / śāsanaṃ caiṣāṃ saṃdhāritaṃ yāvatsaddharmaniṣṭhāparyantam / sarveṣāṃ ca me teṣāṃ tathāgatānāṃ pūrvapraṇidhānāni svabuddhakṣetrapariśuddhaye 'bhinirhṛtāni praṇidhimaṇḍalasamādhyabhinirhārabalena / sarveṣāṃ ca me teṣāṃ pūrvabodhisattvacaryā svacaryāpariśuddhaye 'bhinirhṛtā sarvacaryāvatārasamādhipratilambhabalena / sarveṣāṃ ca me teṣāṃ tathāgatānāṃ pāramitāviśuddhirabhinirhṛtā samantabhadracaryāniryāṇabalena / api tu khalu punarme kulaputra evaṃ caṃkramyamāṇasya sarvadiksrotomukhānyāvartante suvilokitajñānamukhatayā / sarvalokadhātusrotomukhāni vyāvartante ekacittotpādena anabhilāpyānabhilāpyalokadhātvatikramaṇapariśodhanatāyai yaduta mahāpraṇidhānābhinirhārabalena / ekacittakṣaṇena anabhilāpyānabhilāpyasattvacaryānayamukhānyabhimukhamāvartante daśabalajñānaparipūraye / samantabhadrabodhisattvacaryāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyabuddhakṣetradarśanaviśuddhayo 'bhimukhībhavanti anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatapūjopasthānaparicāraṇatāyai / pūrvottaratathāgatapūjāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyatathāgatadharmameghā āśaye 'bhipatanti / asaṃkhyeyadharmagatividhyanugamadharmacakrasaṃdhāraṇadhāraṇīpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyabodhisattvacaryāsamudrā (Gv 101) abhimukhā āvartante sarvacaryāmaṇḍalapariśodhanatāyai / indrabalopamabodhisattvacaryāparipūripraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyasamādhisāgarā abhimukhā āavartante sarvasamādhimaṇḍalapariśodhanatāyai / ekasamādhimukhaiḥ sarvasamādhimukhasamavasaraṇapraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyendriyasamudrā abhimukhamāvartante sarvendriyacakrakālacakrānuvartanatāyai / smṛtikoṭīndriyapratilābhapraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyakālacakrāṇyabhimukhamāvartante sarvakāladharmacakrapravartanatāyai / aniṣṭhasattvaniṣṭhāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyasarvatryadhvasāgarā abhimukhamāvartante sarvalokadhātuṣu tryadhvavyavasthānatayā anugamajñānālokapraṇidhyabhinirhārabalena / etamahaṃ kulaputra aniśāntajñānapradīpaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ vajrakalpāśayānāṃ bodhisattvānāṃ sarvatathāgatakulakulīnatābhijātānāmanuparuddhajīvitendriyāṇāmaniśāntajñānapradīpānāmanācchedyābhedyakāyānāṃ māyāgatarūpānirvṛttānāṃ pratyayadharmasamāṅgapratyaṅgaśarīrāṇāṃ yathāśayajagadvijñaptikāyānāṃ sarvajagadupamarūpakāyavarṇasaṃsthānārohapariṇāhasaṃdarśakāyānāmagnijvālāviṣaśastrānupaghātaśarīrāṇāṃ vajradṛḍhacakravālānavamṛdyātmabhāvānāṃ sarvamāraparapravādibalābalakaraṇānāṃ jāmbūnadakanakaparvatasaṃnibhānāṃ sarvajagadabhyudgataśarīrāṇāṃ sarvajagadvijñaptyāśrayāṇāṃ samantamukhavijñaptiśravaṇānāṃ sarvajagadullokitamukhānāṃ sarvadharmajaladharākārabhūtānāṃ samantadigvirocanānāṃ sarvāvaraṇaparvatavikiraṇatvādapratikūladarśanānāṃ sarvākuśalamūlātyantasamuddhāṭitatvātparamaśūradarśanānāṃ vipulakuśalamūlaniṣyandasaṃbhūtatvādabhilaṣitadarśanānāṃ paramadurlabhaprādurbhāvatvādudumbarapuṣpasadṛśānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, idamihaiva dakṣiṇāpathe śramaṇamaṇḍale janapade sumukhaṃ nāma nagaram / tatra indriyeśvaro nāma dārakaḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako bodhisattvavikramapratipadviśuddhiparamaḥ bodhisattvabalālokāvabhāsitacitto 'parājitabodhisattvavairyaparyādattahṛdayaḥ bodhisattvadṛḍhapraṇidhisaṃnāhāsaṃkucitacitto bodhisattvāśayadṛḍhasaṃsthānapariṇāhaparamo bodhisattvacaryāmeghasaṃdhāraṇasaṃprasthānāśayo bodhisattvadharmameghāparitṛptasaṃtānaḥ sarvabodhisattvaguṇāvatārābhimukhapraṇidhānaḥ sarvajagatsārathisaṃgrāhakabhūtamātmānamupanāmayitukāmaḥ sarvajaganmahāsaṃsārāṭavīkāntārādatikrāmayitukāmaḥ kalyāṇamitradarśanaśravaṇaparyupāsanāparitṛpta eva apramāṇadharmagauravasaṃjātaḥ sudarśanasya bhikṣoḥ pādau śirasābhivandya sudarśanaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sudarśanasya bhikṣorantikātprakrāntaḥ // 12 //

Gv 102

15 Indriyeśvaraḥ /

atha khalu sudhanaḥ śreṣṭhidārakastāṃ sudarśanasya bhikṣoranuśāsanīmanumantrayan, pravartayan, anuprayacchan pravicinvan, prabhāṣamāṇaḥ pratibhāvayan udīrayan darśayan anuvicintayan abhyavacaran, nayaṃ vigamayan, taddharmanayamanuvicārayan avabhārayan samavasaran āvartayan saṃbhindan pradarśayan avabhāsayan anuvilokayan devanāgayakṣagandharvaparivāro 'nupūrveṇa yena śramaṇamaṇḍale janapade sumukhaṃ nagaraṃ tenopasaṃkrāntaḥ indriyeśvaraṃ dārakaṃ parimārgamāṇaḥ / tasyoparyantarikṣe gatā devanāgayakṣagandharvā ārocayanti - eṣa kulaputra indriyeśvaro dārako nadīsaṃbhedābhyāśe daśadārakasahasraparivṛtaḥ pāṃśukrīḍayā krīḍatīti //

atha khalu sudhanaḥ śreṣṭhidārako yena sumukhaṃ nagaraṃ nadīsaṃbhedābhyāśastenopasaṃkrāntaḥ / so 'drākṣīt indriyeśvaraṃ dārakaṃ daśadārakasahasraparivṛtaṃ pāṃśukrīḍayā krīḍantam / dṛṣṭvā ca punaryenendriyeśvaro dārakastenopasaṃkramya indriyeśvarasya dārakasya pādau śirasābhivandya indriyeśvaraṃ dārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya indriyeśvarasya dārakasya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya, anuttarayāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyam śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / āha - ahaṃ kulaputra mañjuśriyā kumārabhūtena lipisaṃkhyāmudrāgaṇanānayaṃ śikṣayatā sarvaśilpābhijñāvabhāsajñānamukhamavatāritaḥ / so 'haṃ kulaputra, yāni imāni loke lipisaṃjñāgatāni saṃkhyāgaṇanāmudrānikṣepajñānavividhaśilpajñānānidhātutantrāṇi viṣayaprayogapratibhānakāni śoṣāpasmārabhūtapretagrahapratiṣedhakāni grāmanagaranigamapaṭṭanodyānatapovanāvasathaniveśanajñānāni abhiprāyaprakāraprāsādagavākṣakūṭāgārapariṇāhajñānāni vividhayantrarathakriyopacārajñānāni kṣemākṣemabhayābhayanimittajñānāni kṛṣivāṇijyavyavahārakriyāprayogajñānāni sarvāṅgapratyaṅgalakṣaṇacāropacāravicārajñānāni sugatidurgatikarmapathaviśuddhayanugamajñānāni kuśalākuśaladharmagaṇapūjājñānāni sugatidurgatisaṃbhārajñānāni śrāvakapratyekabuddhayānasaṃbhārajñānāni tathāgatabhūmisaṃbhārajñānāni hetukriyāprayogopacārajñānāni, tāni sarvāṇi prajānāmi / teṣu ca sattvānavatārayāmi, niveśayāmi pratiṣṭhāpayāmi śikṣayāmi śīlayāmi dṛḍhīkaromi sārikaromi saṃtarāmi saṃbhāvayāmi saṃvartayāmi unnāmayāmi vivardhayāmi nimittīkaromi koṭīkaromi viśodhayāmi vimalīkaromi uttāpayāmi prabhāsvarīkaromi vipulīkaromi / so 'haṃ kulaputra bodhisattvānāṃ gaṇanānayaṃ jānāmi / sa punaḥ katamaḥ? śataṃ śatasahasrāṇāṃ koṭiḥ, koṭiḥ koṭīnāmayutam, ayutamayutānāṃ niyutam, niyutaṃ niyutānāṃ bimbaram, bimbaraṃ bimbarāṇāṃ kiṃkaram, kiṃkaraṃ kiṃkarāṇāmagaram, agaramagarāṇāṃ pravaram, pravaraṃ pravarāṇāṃ maparam, maparaṃ maparāṇāṃ taparam, taparaṃ taparāṇāṃ sīmam, sīmaṃ sīmānāṃ yāmam, yāmaṃ yāmānāṃ nemam, nemaṃ nemānāmavagam, avagamavagānāṃ mṛgavam, mṛga vaṃmṛgavānāṃ virāgam, (Gv 103) virāgaṃ virāgānāṃ vigavam, vigavaṃ vigavānāṃ saṃkramam, saṃkramaṃ saṃkramāṇāṃ visaram, visaraṃ visarāṇāṃ vibhajam, vibhajaṃ vibhajānāṃ vijaṅgham, vijaṅghaṃ vijaṅghānāṃ viśodham, viśodhaṃ viśodhānāṃ vivāham, vivāhaṃ vivāhānāṃ vibhaktam, vibhaktaṃ vibhaktānāṃ vikhatam, vikhataṃ vikhatānāṃ ḍalanam, ḍalanaṃ ḍalanānāṃ avanam, avanaṃ avanānāṃ thavanam, thavanaṃ thavanānāṃ viparyam, viparyaṃ viparyāṇāṃ samayam, samayaṃ samayānāṃ vitūrṇam, vitūrṇaṃ vitūrṇānāṃ heturam, heturaṃ heturāṇāṃ vicāram, vicāraṃ vicārāṇāṃ vyatyastam, vyatyastaṃ vyatyastānāmabhyudgatam, abhyudgatamabhyudgatānāṃ viśiṣṭam, viśiṣṭaṃ viśiṣṭānāṃ nilambam, nilambaṃ nilambānāṃ haritam, haritaṃ haritānāṃ vikṣobham, vikṣobhaṃ vikṣobhāṇāṃ halitam, halitaṃ halitānāṃ hariḥ, hariḥ harīṇāmālokaḥ, ālokaḥ ālokānāṃ dṛṣṭvāntaḥ, dṛṣṭvāntaḥ dṛṣṭvāntānāṃ hetunam, hetunaṃ hetunānāṃ elam, elamelānāṃ dumelam, dumelaṃ dumelānāṃ kṣemuḥ, kṣemuḥ kṣemūnāṃ eludam, eludameludanāṃ bhāludam, bhāludaṃ bhāludānāṃ samatā, samatā samatānāṃ visadam, visadaṃ visadānāṃ pramātram, pramātraṃ pramātrāṇāṃ amantram, amantramamantrāṇāṃ bhramantram, bhramantraṃ bhramamantrāṇāṃ gamantram, gamantraṃ gamantrāṇāṃ namantram, namantraṃ namantrāṇāṃ nahimantram, nahimantraṃ nahimantrāṇāṃ vimantram, vimantraṃ vimantrāṇāṃ paramantram, paramantraṃ paramantrāṇāṃ śivamantram, śivamantraṃ śivamantrāṇāṃ delu, delu delūnāṃ velu, velu velūnāṃ geluḥ, geluḥ gelūnāṃ kheluḥ, kheluḥ khelūnāṃ neluḥ, neluḥ, nelūnāṃ bheluḥ, bheluḥ bhelūnāṃ keluḥ, keluḥ kelūnāṃ seluḥ, seluḥ selūnāṃ peluḥ, peluḥ, pelūnāṃ meluḥ, meluḥ melūnāṃ saraḍaḥ, saraḍaḥ saraḍānāṃ bheruduḥ, bheruduḥ bherudūnāṃ kheluduḥ, kheluduḥ kheludūnāṃ māluduḥ, māluduḥ mālūdūnāṃ samulaḥ, samulaḥ samulānāmathavam, athavamathavānāṃ kamalam, kamalaṃ kamalānāmagavam, agavamagavānāmatarum, atarumatarūṇāṃ heluvaḥ, heluvaḥ hetuvānāṃ mirahuḥ, mirahuḥ mirahūṇāṃ caraṇam, caraṇaṃ caraṇānāṃ dhamanam, dhamanaṃ dhamanānāṃ pramadam, pramadaṃ pramadānāṃ nigamam, nigamaṃ nigamānāmupavartam, uparvatam, pavartānāṃ nirdeśam, nirdeśaṃ nirdeśānāmakṣayam, akṣayamakṣayāṇāṃ saṃbhūtam, saṃbhūtaṃ saṃbhūtānāṃ mamamam, mamamaṃ mamamānāṃmavadam, avadamavadānāmutpalam, utpalamutpalānāṃ padma, padmaṃ padmānāṃ saṃkhyā, saṃkhyā saṃkhyānāṃ gati, gatiḥ gatīnāmupagam, upagamupagānāmaupamyam, aupamyamaupamyānāmasaṃkhyeyam, asaṃkhyeyamasaṃkhyeyānāmasaṃkhyeyaparivartam, asaṃkhyeyaparivartamasaṃkhyeyaparivartānāmapramāṇam, apramāṇamapramāṇānāmaparimāṇam, aparimāṇamaparimāṇānāmaparimāṇaparivartam, aparimāṇaparivartamaparimāṇaparivartānāmaparyantam, aparyantamaparyantānāmaparyantaparivartam, aparyantaparivartamaparyantaparivartānāmasamantam, asamantamasamantānāmasamantaparivartam, asamantaparivartamasamantaparivartānāmagaṇanīyam, agaṇanīyamagaṇanīyānāmagaṇanīyaparivartam, agaṇanīyaparivartamagaṇanīyaparivartānāmatulyam, atulyamatulyānāmatulyaparivartam, atulyaparivartamatulyaparivartānāmacintyam, acintyamacintyānāmaciantyaparivartam, acintyaparivartamacintyaparivartānāmamāpyam, amāpyamamāpyānāmamāpyaparivartam, amāpyaparivartamamāpyaparivartānāmanabhilāpyam, (Gv 104) anabhilāpyamanabhilāpyānāmanabhilāpyaparivartam, anabhilāpyaparivartamanabhilāpyaparivartānāmanabhilāpyānabhilāpyam, anabhilāpyānabhilāpyamanabhilāpyānabhilāpyānāmanabhilāpyānabhilāpyaparivartam, tasya purato mahān vālikārāśirabhūdanekayojanapramāṇaḥ / sa taṃ bālikārāśiṃ gaṇayaṃstulayan prasiñcan saṃkhyāmakārṣīt - iyantīmāni vālikāphalakāni, yāvadiyantyetāni vālikāphalakānyanabhilāpyaparivartānīti / sa taṃ vālikārāśiṃ gaṇanāsaṃketanirdeśena nirdiśya evamāha - eṣa kulaputra gaṇanāyogo lokadhātuparaṃparayā supravartate bodhisattvānām / anena gaṇanānayena bodhisattvāḥ pūrvasyāṃ diśi lokadhātuprasarān gaṇayanti / evaṃ dakṣiṇāyāṃ paścimāyāmuttarayāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvāyāṃ diśi / anena gaṇanānayena bodhisattvā lokadhātuprasarān gaṇayanti / eṣa kulaputra gaṇanānayo daśasu dikṣu lokadhātunāmaparaṃparānirdeśeṣu pravartate bodhisattvānām / anena gaṇanānayena bodhisattvā daśasu dikṣu lokadhātunāmaparaṃparāṃ gaṇayanti / yathā lokadhātunāmaparaṃparānirdeśeṣu, evaṃ daśasu dikṣu kalpanāmaparaṃparānirdeśeṣu buddhanāmaparaṃparānirdeśeṣu dharmanāmaparaṃparānirdeśeṣu sattvanāmaparaṃparānirdeśeṣu karmanāmaparaṃparānirdeśeṣu / eṣa eva gaṇanānayo yāvaddaśasu dikṣu sarvanāmaparaṃparānirdeśeṣu pravartate bodhisattvānām / anena gaṇanānayena bodhisattvā daśasu dikṣu sarvanāmaparaṃparānirdeśeṣu pravartate bodhisattvānām / anena gaṇanānayena bodhisattvā daśasu dikṣu sarvanāmaparaṃparāṃ gaṇayanti / etamahaṃ kulaputra, sarvadharmajñānaśilpābhijñāvantaṃ bodhisattvajñānālokaṃ jānāmi / kiṃ mayā śakyaṃ sarvajagatsaṃkhyānupraviṣṭānāṃ bodhisattvānāṃ sarvadharmavidhisaṃkhyānupraviṣṭānāṃ tryadhvasaṃkhyānupraviṣṭānāṃ sarvasattvasaṃkhyānupraviṣṭānāṃ sarvadharmaskandhasaṃkhyānupraviṣṭānāṃ sarvabuddhabodhisaṃkhyānupraviṣṭānāṃ sarvadharmanāmacakravaśavartināṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum, gocaro vā sūcayitum, viṣayo vā prabhāvayitum, balaṃ vā saṃvarṇayitum, āśayo vā nidarśayitum, saṃbhāro vā paridīpayitum, praṇidhānaṃ vā nirdeṣṭum, caryāṃ vā saṃdarśayitum, pāramitāpariśuddhirvā abhidyotayitum, samudāgamapariśuddhirvā saṃprakāśayitum, samādhiviṣayo vā vaktum, jñānāloko vā anugantum //

gaccha kulaputra, ayamihaiva dakṣiṇāpathe samudrapratiṣṭhānaṃ nāma nagaram / tatra prabhūtā nāmopāsikā prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitravacanaṃ śrutvā saṃharṣitatanuruho mahāprītivegasaṃjātaḥ pramuditamānasaḥ sudurlabhāścaryāśayaratnapratilabdho vipulajagaddhitacittaceṣṭāniryāto buddhotpādaparaṃparāvatāravaśavartī dharmamaṇḍalaviśuddhimatiparamaḥ sarvatrānugatavibhaktiniryāṇanidarśanaparamaḥ tryadhvatalāsaṃbhinnabuddhaviṣayaḥ akṣayapuṇyasāgarasaṃbhūtacetāḥ mahājñānāvabhāsavaśavartī tribhuvanapurabandhanakapāṭanirbhedaḥ indriyeśvarasya dārakasya pādau śirasābhivandya indriyeśvaraṃ dārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya indriyeśvarasya dārakasyāntikātprakrāntaḥ // 13 //

Gv 105

16 Prabhūtā /

atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanīmeghaṃ saṃpratīcchan, atṛpto jalanidhiriva mahāmeghavarṣaiḥ, kalyāṇamitrabhāskarajñānāṃśuparipācanaśubhadharaṇītalendriyāṅkuraprarohasaṃjātaḥ kalyāṇamitrapūrṇacandrānuśāsanyaṃśujālaprahlāditakāyacittaḥ, kalyāṇamitrānuśāsanīsalilapipāsuḥ grīṣmadinakarakiraṇapratapta iva mṛgagaṇaḥ himavatprasravasalilakalyāṇamitrānuśāsanīprabodhitacittapauṇḍarīko bhramaragaṇodvighāṭanonmiṣitakamala iva kamalākaraḥ, kalyāṇamitrānuśāsanīratnacaritāvabhāsitasaṃtānaḥ, ratnadvīpa iva vividharatnākīrṇaḥ, kalyāṇamitrānuśāsanīpuṇyajñānopacayasaṃpannaḥ mahājambuvṛkṣa iva puṣpaphalavinaddhaḥ, kalyāṇamitrānuśāsanīśrutasaṃbhārapravṛddhaḥ, mahābhujagendrapravarakrīḍāsaṃbhava iva gaganamahāghanaḥ, kalyāṇamitrānuśāsanīsamudgatāmalavicitradharmakūṭaḥ tridaśalokopaśobhita iva citrakūṭaḥ kalyāṇamitrānuśāsanyudbhūtavimalaguṇagaṇaparivṛtaḥ, abhibhūḥ, anabhibhūtaḥ, tridaśagaṇaparivṛtaḥ śakra iva asurendragaṇapramardanaḥ anupūrveṇa yena samudrapratiṣṭhānaṃ nagaraṃ tenopasaṃkrāntaḥ prabhūtāmupāsikāṃ parimārgamāṇaḥ / tasya mahājanakāya upadarśayati - eṣā kulaputra prabhūtopāsikā madhye nagarasya svagṛhe tiṣṭhatīti //

atha khalu sudhanaḥ śreṣṭhidārako yena prabhūtāyā upāsikāyā niveśanaṃ tenopasaṃkramya prāñjalībhūto dvāraśālāyāṃ pratyasthāt / sa paśyati prabhūtāyā upasikāyāḥ tadgṛhaṃ vipulavistīrṇaṃ ratnaprākāraparikṣiptaṃ caturdikṣu vibhaktadvāramasaṃkhyeyāparimāṇaratnavyūhamacintyapuṇyavipākābhinirvṛttam / sa tadgṛhaṃ praviśya samantādanuvilokayannadrākṣītprabhūtāmupāsikāṃ ratnāsanopaviṣṭaṃ navāṃ daharāṃ taruṇīṃ prathamayauvanasamudgatāmabhirūpāṃ prāsādikāṃ darśaniyāṃ paramaśubhavarṇapuṣkalatayā samanvāgatāṃ muktakeśīṃ nirābharaṇagātrāmavadātavastranivasanām / sthāpayitvā buddhabodhisattvānna sa kaścitsattvastadgṛhamupasaṃkrāmati, yamasau nābhibhūya tiṣṭhati kāyena va, cittādhipatyena vā, tejasā vā, varṇena vā, śriyā vā / ye ca sattvāḥ prabhūtāmupāsikāṃ paśyanti devā vā manuṣyā vā, teṣāṃ sarveṣāṃ prabhūtāyāmupāsikāyāṃ śāstṛsaṃjñābhavati / tasmiṃśca gṛhe daśāsanakoṭīsahasrāṇi prajñaptāni divyamānuṣyasamatikrāntāni bodhisattvakarmavipākapariniṣpannāni / na ca tasmin gṛhe paśyatyannapānanicayaṃ vā vastrābharaṇaparibhoganicayaṃ vā anyatraikapiṭharikāyāḥ purastānnikṣiptāyāḥ / daśa cāsyāḥ strīsahasrāṇi purataḥ sthitānyapaśyadapsarovarṇāni apsarorūpāṇi apsaraḥkalpāni apsaraśceṣṭāni apsaraḥparibhogāni apsaraupacārāṇi divyakalpadūṣyadhārīṇi divyabhūṣaṇacaritāṅgāni apsarorutamanojñaghoṣāṇi apsaraḥsamārohapariṇāhani / tāḥ tasyāḥ striyaḥ kiṃkarā vacanapratikāriṇyaḥ purata upatiṣṭhanti upavicaranti saṃprekṣante upanidhyāyanti abhivandante ālokayanti avanamanti praṇamanti namasyanti / tāsāṃ ca gātrebhyo yo gandhaḥ pravāti, sa taṃ sarvaṃ (Gv 106) nagaramabhidhūpayanti / ye ca sattvāstaṃ gandhaṃ jighranti, te sarve 'vyāpannacittā bhavanti avairacittā avihiṃsācittā īrṣyāmātsaryavigatacittā amāyāśāṭhyacittā anunītā apratihatacittā anavalīnānunnatacittāḥ samacittā maitracittā hitacittāḥ saṃvarasthacittāḥ paraparigrahānabhilāṣacittā bhavanti / ye ca tāsāṃ svaraṃ śṛṇvanti, te sarve praharṣitapramuditapraṇatacittā bhavanti / ye ca tāḥ paśyanti, te vigatarāgamātmānaṃ saṃjānanti //

atha khalu sudhanaḥ śreṣṭhidārakaḥ prabhūtāyā upāsikāyāḥ pādau śirasābhivandya prabhūtāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjalīsthitvā evamāha - mayā ārye, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryā - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / āha - ahaṃ kulaputra akṣayavyūhapuṇyakoṣasya bodhisattvavimokṣasya lābhinī / ito 'haṃ kulaputra, ekapiṭharikāyā nānādhimuktān sattvān yathābhipretabhojanaiḥ saṃtarpayāmi nānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ / ato 'haṃ kulaputra ekapiṭharikāyāḥ sattvaśatamapi saṃtarpayāmi yathābhiprāyairbhojanaiḥ, sattvasahasramapi, sattvaśatasahasramapi, sattvakoṭīmapi, sattvakoṭīśatamapi, sattvakoṭīśatasahasramapi, sattvakoṭīniyutaśatasahasramapi, yāvadanabhilāpyānabhilāpyānapi sattvānnānānādhimuktān yathābhipretairbhojanaiḥ saṃtarpayāmi, saṃpravārayāmi, saṃtoṣayāmi, saṃpraharṣayāmi, saṃpramodayāmi, pariprīṇayāmi, āttamanaskān karomi / na caiṣā piṭharikā hīyate, na parihīyate, nonībhavati, na kṣīyate, na paryādānaṃ gacchati, na sīmāmupaiti, na niṣṭhāṃ gacchati / anena kulaputra paryāyeṇa jambudvīpaparamāṇurajaḥsamānapi sattvān, evaṃ cāturdvīpakalokadhātuparamāṇurajaḥ samānapi, sāhasralokadhātuparamāṇurajaḥsamānapi, dvisāhasralokadhātuparamāṇurajaḥsamānapi, trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamānapi, yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi sattvānupasaṃkrāntān nānādhimuktān yathābhipretairbhojanairnānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ saṃtarpayāmi, saṃpravārayāmi, saṃtoṣayāmi, saṃpraharṣayāmi, saṃpramodayāmi, pariprīṇayāmi, āttamanaskān karomi / na ca eṣā piṭharikā hīyate,na parihīyate, nonībhavati, na kṣīyate, na paryādānaṃ gacchati, na sīmāmupaiti, na niṣṭhāṃ na paryantaṃ na pariniṣṭhāṃ gacchati / sacet kulaputra daśadiksarvalokadhātuparyāpannāḥ sarvasattvā madantikamupasaṃkrameyurnānādhimuktā nānābhiprāyāḥ, tānapi sarvān yathābhipretairbhojanaiḥ saṃtarpeyayam, yāvadāttamanaskān kuryām / yathā nānābhojanaiḥ evaṃ nānāpānavidhibhiḥ nānārasāgraiḥ nānāśayanairnānāvasraiḥ nānāpuṣpairnānāmālyairnānāgandhairnānādhūpairnānāvilepanairnānācūrṇairnānāratnairnānābharaṇairnānāratnarathairnānāchatrairnānādhvajairnānāpatākābhirnānāvidhopakaraṇaviśeṣaiḥ saṃtarpayeyam, yāvadāttamanaskān kuryām / api tu khalu punaḥ kulaputra ye kecit pūrvasyāṃ diśi (Gv 107) ekasmin, lokadhātau śrāvakapratyekabuddhā antimadehadhāriṇaḥ śrāvakapratyekabodhiphalamanuprāpnuvanti, sarve te mamāhāraṃ paribhujya / yathā pūrvasyāṃ diśi ekasmin lokadhātau, evaṃ ye lokadhātuśate, lokadhātusahasre, lokadhātuśatasahasre, lokadhātukoṭyām, lokadhātukoṭīśate, lokadhātukoṭīsahasre, lokadhātukoṭīśatasahasre, lokadhātukoṭīniyutaśatasahasreṣu, ye jambudvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣu sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣu ye kecit kulaputra, pūrvasyāṃ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu śrāvakapratyekabuddhā antimadehadhāriṇaḥ śrāvakapratyekabodhiphalamanuprāpnuvanti, sarve te mamāhāraṃ paribhujya / yathā pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvasyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāṃ adha ūrdhvāyāṃ diśi //

ye kecit, kulaputra, pūrvasyāṃ diśi ekasmin lokadhātau ekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṃ paribhujya bodhimaṇḍe niṣadya sasainyaṃ māraṃ parājitya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante / yathā pūrvasyāṃ diśi ekasmin lokadhātau, evaṃ ye lokadhātuśate, lokadhātusahasre, lokadhātuśatasahasre lokadhātukoṭyāṃ lokadhātukoṭīśate lokadhātukoṭīsahasre lokadhātukoṭīśatasahasre lokadhātukoṭīniyutaśatasahasre, ye jambūdvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣui sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣuḥ, ye kecit kulaputra pūrvasyāṃ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣvekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṃ paribhujya bodhimaṇḍe niṣadya sasainyaṃ māraṃ parājitya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / yathā pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadho diśi, ye kecit kulaputra, ūrdhvāyāṃ diśi ekasmin lokadhātāvekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṃ paribhujya bodhimaṇḍe niṣadya sasainyaṃ māraṃ parājitya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante / yathordhvāyāṃ diśi ekasmin lokadhātau, evaṃ ye lokadhātuśate lokadhātusahasre lokadhātuśatasahasre lokadhātukoṭyāṃ lokadhātukoṭīśate lokadhātukoṭīsahasre lokadhātukoṭīśatasahasre lokadhātukoṭīniyutaśatasahasre ye jambūdvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣu sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣu ye kecitkulaputra ūrdhvāyāṃ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāaṇurajaḥsameṣu lokadhātuṣu ekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṃ paribhujya bodhimaṇḍe niṣadya sasainyaṃ māraṃ parājitya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //

paśyasi tvaṃ kulaputra imāni daśastrīsahasrāṇi mama parivāram? āha - paśyāmi (Gv 108) ārye / āha - etatpramukhāni kulaputra strīṇāṃ daśāsaṃkhyeyaśatasahasrāṇi mama sabhāgacaritāni ekapraṇidhānāni ekakuśalamūlāni ekaniryāṇavyūhāni ekādhimuktipathaviśuddhāni mama sabhāgasmṛtiviśuddhāni sabhāgagativiśuddhāni sabhāgabudhyapramāṇāni sabhāgendriyapratilabdhāni sabhāgacittaspharaṇāni sabhāgagocaraviṣayāṇi sabhāgadharmanayāvatīrṇāni sabhāgārthaviniścatāni sabhāgadharmārthodyotanāni sabhāgarūpaviśuddhāni sabhāgabalāpramāṇāni, sabhāgavairyāparājitāni sabhāgadharmarutaghoṣāṇi, sabhāgasvaraviśuddhāni, sarvavyavahāreṣu sabhāgaguṇaviśuddhāni, apramāṇaguṇavarṇatayā sabhāgakarmaviśuddhāni, anavadyakarmavipākaviśuddhyā sabhāgamahāmaitrīspharaṇāni, sarvajagatparitrāṇatayā sabhāgamahākaruṇāspharaṇāni, sarvajagatparipācanākhedatayā sabhāgakāyakarmaviśuddhāni, yathāśayasarvasattvasaṃtoṣaṇakāyasaṃdarśanatayā sabhāgavākkarmaviśuddhāni dharmadhātuniruktivyavahāreṣu, sabhāgopasaṃkramaṇāni sarvabuddhaparṣanmaṇḍaleṣu, sabhāganirjavanāni sarvabuddhakṣetreṣu, sarvabuddhapūjopasthānatāyai sabhāgapratyakṣajñānāni sarvadharmanayānugameṣu, sabhāgacaryāviśuddhāni sarvabodhisattvabhūmipratilābheṣu / etāni kulaputra daśastrīsahasrāṇi ekakṣaṇena daśa diśaḥ spharanti, yadutaikajātipratibaddhān bodhisattvān bhojanena pratipādanatāyai asyā eva piṭharikāyā bhojanamādāya / daśa diśaḥ spharanti asyā eva piṭharikāyā bhojanamādāya / daśa diśaḥ spharanti caramabhavikān sarvaśrāvakapratyekabuddhayānikān piṇḍapātena pratipādanatāyai / spharitvā sarvapretagaṇān bhojanena saṃtarpayanti / sā ahaṃ kulaputra asyā eva piṭharikāyā devān devabhojanena saṃtarpayāmi / nāgānnāgabhojanena, yakṣān yakṣabhojanena, gandharvān gandharvabhojanena, asurānasurabhojanena, garuḍān garuḍabhojanena, kinnarān kinnarabhojanena, mahoragān mahoragabhojanena, manuṣyān manuṣyabhojanena, amanuṣyānamanuṣyabhojanena saṃtarpayāmi / āgamayasva kulaputra muhūrtaṃ yāvatpratyakṣo bhaviṣyasi / samantarabhaṣitā ceyaṃ vāk prabhūtayopāsikayā, atha tāvadeva aparimāṇāḥ sattvāḥ pūrveṇa gṛhadvāreṇa praviśanti sma yaduta prabhūtayopāsikayā pūrvapraṇidhānanimantritāḥ / evaṃ dakṣiṇena paścimeṇottareṇa gṛhadvāreṇa aparimāṇāḥ sattvāḥ praviśanti sma yaduta prabhūtayopāsikayā pūrvapraṇidhānanimantritāḥ / tān prabhūtopāsikā teṣvāsaneṣu niṣadya yathābhipretairbhojanairnānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ saṃtarpayati, saṃpravārayati, saṃtoṣayati, saṃpraharṣayati, saṃpramodayati pariprīṇayati, āttamanaskān karoti / yathā nānābhojanaiḥ, evaṃ nānāpānavidhibhiḥ, nānārasāgraiḥ, nānāsanaiḥ, nānāśayanaiḥ nānāyānairnānāvastraiḥ nānāpuṣpairnānāmālyaiḥ nānāgandhairnānādhūpaiḥ nānāvilepanairnānācūrṇaiḥ nānābharaṇaiḥ nānāratnarathaiḥ nānāchatrairnānādhvajairnānāpatākābhiḥ nānāvidhopakaraṇaviśeṣaiḥ saṃtarpayati, yāvadāttamanaskān karoti / devān devabhojanena saṃtarpayati / nāgān yakṣān gandharvānasurān garuḍān kinnarān mahoragān manuṣyānamanuṣyān tattadeva bhojanena saṃtarpayati yāvadāttamanaskān karoti / na ca sā piṭharikā hīyate, na parihīyate, nonībhavati, na kṣīyate, na paryādānaṃ gacchati, na sīmāmupaiti, na niṣṭhāṃ na paryantaṃ na pariniṣṭhāṃ gacchati //

Gv 109

atha khalu prabhūtopāsikā sudhanaṃ śreṣṭhidārakamevamāha - etamahaṃ kulaputra akṣayavyūhapuṇyakośaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyamakṣayapuṇyānāṃ bodhisattvānāṃ mahāpuṇyasāgarākṣayatayā, gaganakalpānāṃ susaṃbhūtavipulapuṇyopacayatayā, cintārājamaṇiratnakalpānāṃ sarvajagatpraṇidhipūraṇatayā, mahāpuṇyacakravālānāṃ sarvajagatkuśalamūlārakṣaṇatayā, mahāpuṇyameghānāṃ sarvajagadratnapāṇyabhipravarṣaṇatayā, mahāpuṇyakośādhyakṣāṇāṃ dharmanagaradvāravivaraṇatayā, mahāpuṇyapradīpānāṃ sarvajagaddāridryāndhakāravidhamanatayā caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, ihaiva dakṣiṇāpathe mahāsaṃbhavaṃ nāma nagaram / tatra vidvānnāṃ gṛhapatiḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ prabhūtāyā upāsikāyāḥ pādau śirasābhivandya prabhūtāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya prabhūtāyā upāsikāyā darśanāvitṛpto 'ntikātprakrāntaḥ // 14 //

Gv 110

17 Vidvān /

atha khalu sudhanaḥ śreṣṭhidārako 'kṣayavyūhapuṇyakośavimokṣāvabhāsapratilabdhaḥ taṃ puṇyasāgaramanuvicintayan, tatpuṇyagaganamavalokayan, taṃ puṇyarāśimādadan, taṃ puṇyaparvatamabhirohan, taṃ puṇyanicayaṃ saṃgṛhṇan, taṃ puṇyaudhamavagāhayamānaḥ, tatpuṇyatīrthamavataran, taṃ puṇyamaṇḍalaṃ pariśodhayan, taṃ puṇyanidhiṃ saṃpaśyan, taṃ puṇyanayamanusmaran, tāṃ puṇyanetrīṃ samanvāharan, taṃ puṇyavaṃśaṃ pariśodhayan, anupūrveṇa yena mahāsaṃbhavaṃ nagaraṃ tenopasaṃkramya vidvāṃsaṃ gṛhapatiṃ parimārgati, parigaveṣati, vyavalokayati kalyāṇamitrāṇyabhilaṣan / kalyāṇamitradarśanavāsitayā sataṃtyā, kalyāṇamitrādhiṣṭhānena āśayena, kalyāṇamitrānugatena prayogena, kalyāṇamitropacārāparikhinnena vīryeṇa, kalyāṇamitrādhīnaiḥ sarvakuśalamūlaiḥ, kalyāṇamitraniyataiḥ sarvapuṇyasaṃbhāraiḥ, kalyāṇamitravivardhitairupāyakauśalyacaritaiḥ, aparapratyayena kalyāṇamitropacārakauśalyena, vivardhamānaiḥ sarvakuśalamūlaiḥ, viśuddhayatā bodhisattvādhyāśayena, saṃvardhamānairbodhisattvendriyaiḥ, paripācyamānaiḥ sarvakuśalamūlaiḥ, saṃvardhamānairmahāpraṇidhānābhinirhāraiḥ, vipulībhavantyā mahākaruṇayā, sarvajñatāyā āsannībhūtamātmānaṃ saṃpaśyan samantabhadrabodhisattvacaryāyāḥ, sarvabuddhebhyo dharmāvabhāsaṃ saṃpratīcchan, vivardhamānena daśatathāgatabalāvabhāsena vidvāṃsaṃ gṛhapatiṃ parigaveṣamāṇo adrākṣīnmadhye nagarasya śṛṅgāṭake saptaratnavyomakoparyasaṃkhyeyaratnamaye vividhavajrendranīlaracitamaṇiratnapāde kāñcanasūtrajvālaśvete vimalagarbhamaṇiratnagarbhe pañcaratnaśatasamalaṃkṛtabimbe vicitradivyadūṣyaprajñapte ucchritadivyapaṭṭadhvajapatāke anekaratnajālasaṃchanne mahāratnavitānavitate mahāsuvarṇaratnapuṣpadāmābhipralambite bhadrāsane niṣaṇṇam, vimalavaiḍūryadaṇḍena jāmbūnadakanakacchatreṇa dhriyatā haṃsarājanirmalacāmarasaṃvījyamānam, vividhagandhopacārapradhūpitaṃ vāmadakṣiṇena pañcabhistūryaśataiḥ pravādyadbhiḥ divyātirekamadhuranirghoṣairmahāsaṃbhavaṃ nagaraṃ paryāpannaiḥ sattvaprītisaṃjanārthaṃ divyakusumameghaiḥ pravarṣadbhirdivyamānuṣyarūpasamatikrāntaiḥ pariniṣpannabodhisattvāśayaiḥ divyātirekavibhūṣaṇasamalaṃkṛtaiḥ kiṃkaropacaraṇapratikāribhiḥ pūrvakuśalamūlasabhāgacaritairdaśabhiḥ prāṇīsahasraiḥ parivṛtam / dṛṣṭvā ca sudhanaḥ śreṣṭhidārako yena vidvān gṛhapatistenopajagāma / upetya viduṣo gṛhapateḥ pādau śirasābhivandya vidvāṃsaṃ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha - ahaṃ ārya sarvasattvānāmarthāya anuttarāṃ samyaksaṃbodhiṃ saṃprasthito yaduta sarvasattvaduḥkhavyupaśamāya sarvasattvātyantasukhapratiṣṭhāpanāya sarvasattvasaṃsārasāgarābhyuddhāraṇatāyai sarvasattvadharmaratnadvīpasaṃprāpaṇatāyai sarvasattvatṛṣṇāsnehocchoṣaṇatāyai sarvasattvānāṃ mahākaruṇāsnehasaṃjananatāyai sarvasattvānāṃ kāmaratitṛṣṇāvinivartanatāyai sarvasattvānāṃ buddhajñānatṛṣṇotpādanatāyai sarvasattvānāṃ saṃsārāṭavīkāntārasamatikramaṇatāyai sarvasattvānāṃ buddhaguṇadharmārāmaratisaṃjananatāyai sarvasattvānāṃ traidhātukapurānniṣkramaṇatāyai sarvasattvānāṃ sarvajñatāpuropanayatāyai / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, (Gv 111) kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ śikṣamāṇā bodhisattvāḥ pratiśaraṇabhūtā bhavanti sarvasattvānām //

evamukte vidvān gṛhapatiḥ sudhanaṃ śreṣṭhidārakamevamāha - sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / durlabhāḥ kulaputra te sattvāḥ, ye 'nuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvacaryāyāṃ parimārgayamāṇā na tṛpyante kalyāṇamitradarśanena / na khidyante kalyāṇamitropasaṃkramaṇeṣu / na paritapyante kalyāṇamitropacāreṣu / na daurmanasyamutpādayanti kalyāṇamitradurāsadatayā / na nivartante kalyāṇamitragaveṣaṇatayā / na vyāvartante kalyāṇamitratṛṣṇālālasahṛdayatvāt / na pratyudāvartante kalyāṇamitramukhāvalokena / na saṃsīdanti kalyāṇamitrānuśāsanīpatheṣu / na khidyante kalyāṇamitropasthānaparicaryāsu / paśyasi tvaṃ kulaputra, imaṃ mama parivāram? āha - paśyāmi ārya / āha - sarva ete kulaputra mayā anuttarāyāṃ samyaksaṃbodhau cittamutpāditāḥ / mayaite janitāstathāgatakule / mayaite poṣitāḥ pāramitopasaṃhāraiḥ / mayaite saṃcaritāḥ sarvaśukladharmaiḥ / mayaite vivardhitā daśasu tathāgatabaleṣu / mayaite uccālitā lokavaṃśāt / mayaite pratiṣṭhāpitāstathāgatavaṃśe / mayaite vivartitā loke gaticakrāt / mayaite āvartitā dharmacakrapravartanatāyām / mayaite sattvāḥ tāritāstryadhvāpāyagatiprapātāt / mayaite pratiṣṭhāpitā dharmasamatānugamena / evaṃ hi kulaputra bodhisattvāstrātāro bhavanti sarvasattvānām / ahaṃ kulaputra manaḥkośasaṃbhavānāṃ puṇyānāṃ lābhī / so 'hamannārthibhyo 'nnaṃ dadāmi, pānārthibhyaḥ pānam, rasāgrārthibhyo rasāgram, khādyārthibhyaḥ khādyam, bhojyārthibhyo bhojyam, lehyārthibhyo lehyam, coṣyārthibhyaścoṣyam, vastrārthibhyo vastram, puṣpārthibhyaḥ puṣpam, mālyārthibhyo mālyam, gandhārthibhyo gandham, dhūpārthikebhyo dhūpam, vilepanārthibhyo vilepanam, cūrṇārthibhyaścūrṇam, ābharaṇavibhūṣaṇārthibhya ābharaṇavibhūṣaṇāni, ratnārthibhyo ratnāni, suvarṇārthibhyaḥ suvarṇam, rūpyārthibhyo rūpyam, muktārthibhyo muktām, pratiśrayārthibhyaḥ pratiśrayam, āsanārthibhya āsanam, śayanārthibhyaḥ śayanam, glānapratyayabhaiṣajyapariṣkārārthibhyo glānapratyayabhaiṣajyapariṣkārān, yānārthibhyo yānam, vāhanārthibhyo vāhanam, hastyaśvarathagogardabhamahiṣaiḍakārthibhyo hastyaśvarathagogardabhamahiṣaiḍakān, chatradhvajapatākārthibhyaśchatradhvajapatākāḥ, dāsīdāsārthibhyo dāsīdāsān, māṇavaparivārārthibhyo māṇavaparivāram, stryarthibhyaḥ striyaḥ, kumāryarthibhyaḥ, kumārīm, makuṭacūḍāmaṇyarthibhyo makuṭacūḍāmaṇīn, sacarmacūḍāmaṇyarthibhyo sacarmacūḍāmaṇīn, nīlavimalakeśamaṇḍalārthibhyo nīlavimalakeśamaṇḍalam, yāvadvividhasarvopakaraṇarthibhyo vividhasarvopakaraṇāni prayacchāmi / āgamaya kulaputra mūhūrtaṃ yāvatpratyakṣo bhaviṣyasi / samanantarabhāṣitāyāṃ cāsyāṃ vāci viduṣā gṛhapatinā, atha tāvadeva aparimāṇāḥ sattvā viduṣā gṛhapatinā pūrvapraṇidhānābhinimantritāḥ saṃnipatitāḥ / nānādigbhyo nānājanapadapradeśebhyo nānānagarebhyo nānānigamebhyo nānāpaṭṭanebhyo nānākarvaṭebhyo nānāsattvajātibhyo (Gv 112) nānāsattvakulebhyo nānāsattvakulavimātratābhyo nānāgatiparivartebhyo nānāpratiṣṭhānasaṃjñānagatibhyo nānāyatanaviśuddhā nānāhārārthino nānāhārābhilāṣiṇo nānāśayā śucyannapānakāmā māṃsārthino vividhabhojanavimātratābhikāṅkṣiṇo vividhagativiśeṣopapatyāyatanasthitāḥ yaduta manuṣyeṣvodanakulmāṣasūpamatsyamāṃsādivividhakavalīkāhārārthinaḥ / yathā manuṣyeṣu, evaṃ sarvagativicāreṣu nānābhojanapānārthina upasaṃkrāntāḥ yaduta bodhisattvānubhāvena asaṅgatyāgadundubhinirghoṣeṇa bodhisattvapraṇidhinimantritāḥ / tamupasaṃkramya vidvāṃsaṃ gṛhapatiṃ yācante 'valokayanti nirīkṣante vijñāpayanti //

atha khalu vidvān gṛhapatistān yācanakān saṃnipatitān viditvā muhūrtamanuvicintya gaganatalamavalokayati sma / tasya tato gaganatalādvividhā bhojanapānavidhayo nānārasā nānāvarṇā nānāgandhā avalambya hastatale pratyatiṣṭhan / sa tānyādāya tān yathāsaṃnipatitān yācanakān nānādhimuktān yathābhipretairbhojanapānavidhibhiḥ sarvopakaraṇaviśaiṣaiḥ saṃtarpayati saṃpravārayati saṃtoṣayati saṃpraharṣayati saṃpramodayati pariprīṇayati, āttamanaskān karoti / uttare vai nānāmiṣeṇa saṃtarpya tebhyo dharmaṃ deśayet / yaduta vipulajñānasaṃbhāropacayahetuṃ paridīpayan, sarvadāridryāsaṃbhavahetuṃ paridīpayan, mahābhogatāsamudāgamasaṃbhavahetuṃ paridīpayan, dharmajñānanayapratiulābhasaṃbhavahetuṃ paridīpayan, vipulapuṇyasaṃbhāropacayahetuṃ paridīpayan, prītibhakṣabhojanapratilābhasaṃbhavahetuṃ paridīpayan, lakṣaṇānuvyañjanopacitaśarīrapratilābhasaṃbhavahetuṃ paridīpayan, anavamṛdyabalapariśuddhipratilābhasaṃbhavahetuṃ paridīpayan, anantarāhāraprajñāpratilābhasaṃbhavahetuṃ paridīpayan, sarvamārabalapramardanāparyādattapuṇyabalapratilābhasaṃbhavahetuṃ paridīpayan dharmaṃ deśayet / so 'nnārthina upasaṃkrāntān gaganatalānnānānnavidhīn gṛhītvā saṃtarpya tebhya āyurvarṇabalamukhapratibhānaṃ saṃpaśyan pratilābhāya dharmaṃ deśayet / sa pānārthina upasaṃkrāntānnānāvidhaiḥ pānairudāraiḥ kalyāṇairanavadyairmanaḥsaṃpraharṣakaiḥ saṃtarpya tebhyaḥ saṃsāratṛṣṇārativinivartanatāyai buddhadharmaratitṛṣṇāsaṃjananatāyai dharmaṃ deśayet / rasarasāgrārthina upasaṃkrāntānnānāvidharasarasāgrairmadhurāmlalavaṇakaṭutiktakaṣāyaiḥ saṃtarpayāmāsa / uttare caiṣāṃ rasarasāgratāmahāpuruṣalakṣaṇapratilābhāya dharmaṃ deśayet / sa yānārthino nānādiksrotobhyāgatānnānāvidhayānadānaiḥ saṃgṛhya tebhyo mahāyānādhirohaṇatāyai dharmaṃ deśayet / sa nānādigāgatān vastrārthina upasaṃkrāntān viditvā muhūrtaṃ vicintya gaganatalamullokayati sma / tasya tato gaganatalānnānāraṅgānyanekavarṇāni viśuddhāni nīlapītalohitāvadātamāñjiṣṭhasphaṭikavarṇāni vividhāni vastrāṇyavalambya hastatale pratyatiṣṭhan / sa taistān yācanakān pratipādya tebhyo 'nuttaratathāgatahrayapatrāpyasuvarṇavarṇacchavitāpratilābhaviśuddhaye dharmaṃ deśayet / pratyekameva sarvopakaraṇavidhibhiryathāgatān yācanakān pratipādya tebhyo yathārhaṃ dharmaṃ deśayet //

Gv 113

atha khalu vidvān gṛhapatiḥ sudhanasya śreṣṭhidārakasya tamacintyaṃ bodhisattvavimokṣaviṣayamupadarśya evamāha - etamahaṃ kulaputra manaḥkośasaṃbhavavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ pariṣkāravaśitāprāptānāṃ bodhisattvānāṃ ratnapāṇinā pratilabdhānāṃ caryāṃ jñātuṃ guṇān vā vaktum, vikurvitaṃ vā nidarśayitum, ye te sarvalokadhātūnanavaśeṣaṃ pāṇinā saṃchādya buddhapūjāvidhānatāyai sarvatathāgataparṣanmaṇḍaleṣu nānāvarṇaratnameghān pravarṣanti / evaṃ nānāvarṇā bharaṇameghān nānāvarṇakūṭāgārameghān nānāvarṇavicitravastrameghān nānādivyatūryatālopacārasaṃgītimanojñāmadhuranirghoṣān nānāvarṇagandhameghān nānāvarṇadhūpamālyavilepanacūrṇacīvaracchatradhvajapatākāsarvopakaraṇameghān sarvākārasarvabuddhapūjāmeghān pravarṣanti / sarvatathāgataparṣanmaṇḍaleṣu sarvasattvabhavaneṣu yaduta sarvabuddhapūjopasthānatāyai sarvasattvadhātuparipākavinayāya ca //

gaccha kulaputra, ihaiva dakṣiṇāpathe siṃhapotaṃ nāma nagaram / tatra ratnacūḍo nāma dharmaśreṣṭhī prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto viduṣi gṛhapatau dharmagauravācchiṣyabhāvamupadarśya tadadhiṣṭhānātsarvabuddhadharmān saṃpaśyan, tadadhīnāṃ sarvajñatāṃ saṃpaśyan, kalyāṇamitrānācchedyaprematāmupadarśayan, kalyāṇamitreṣvatyantājñācintyatāṃ saṃdarśayan, kalyāṇamitravaśavartitāmanuvartayan, kalyāṇamitrānuśāsanīvacanaṃ śuśrūṣamāṇaḥ, kalyāṇamitraprabhavaṃ śraddhendriyaṃ nidhyāyan, kalyāṇamitrānuśāsanyanupreṣitaḥ, kalyāṇamitrābhirādhanānuvartanacitto viduṣo gṛhapateḥ pādau śirasābhivandya vidvāṃsaṃ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya viduṣo gṛhapaterantikātprakrāntaḥ // 15 //

Gv 114

18 Ratnacūḍaḥ /

atha khalu sudhanaḥ śreṣṭhidārakaḥ tatpuṇyatoyaṃ saṃbhāvayan, tatpuṇyakṣetraṃ saṃpaśyan, tatpuṇyasumeruṃ pariśodhayan, tatpuṇyatīrthamavagāhayamānaḥ, tatpuṇyakośaṃ vivṛṇvan, tatpuṇyanidhimavalokayan, tatpuṇyamaṇḍalaṃ pariśodhayan, tatpuṇyaskadhaṃ samādadat, tatpuṇyabalaṃ saṃjanayan, tatpuṇyavegaṃ vivardhayan, anupūrveṇa yena siṃhapotaṃ nagaraṃ tenopasaṃkramya ratnacūḍaṃ dharmaśreṣṭhinaṃ parimārgamāṇo 'drākṣīdantarāpaṇamadhyagatam / tasya pādau śirasābhivandya pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / tatsādhu me āryo bodhisattvamārgamupadiśatu, yenāhaṃ mārgeṇa sarvajñatāyāṃ niryāyām //

atha khalu ratnacūḍo dharmaśreṣṭhī sudhanaṃ śreṣṭhidārakaṃ pāṇau gṛhītvā yena svaṃ niveśanaṃ tenopasaṃkramya tadgṛhamupadarśya evamāha - prekṣasva kulaputra mama niveśanam / so 'nuvilokayan adrākṣīttadgṛhaṃ śuddhaṃ prabhāsvaraṃ jāmbūnadasuvarṇamayaṃ vipulamudviddhaṃ rūpyaprākāraparikṣiptaṃ sphaṭikaprāsādasukṛtopaśobhitaṃ vaiḍūryakūṭaśatasahasrapratimaṇḍitaṃ musāragalvasamucchritastambhaṃ suprajñaptaṃ lohitamuktāmayasiṃhāsanaṃ jyotīrasamaṇiratnasiṃhadhvajasamuchritaṃ vairocanamaṇiratnavitānavitataṃ cintāmaṇivicitrahemajālasaṃchannamasaṃkhyeyamaṇiratnapratimaṇḍitavyūhaṃ śītajalāśmagarbhamayapuṣkariṇīsamupetaṃ sarvaratnadrumaparivṛtaṃ vipulaṃ vistīrṇaṃ daśapuramudviddhamaṣṭadvāram / sa tadgṛhaṃ praviśya samantādanuvilokayati sma / sa prathame pure 'nnapānavidhiparityāgamadrākṣīt / dvitīye pure sarvavastravidhiparityāgam / tṛtīye pure sarvaratnābharaṇālaṃkāraparityāgam / caturthe pure 'ntaḥpureparibhogaratimahāpṛthivīkalyāṇakanyāratnaparityāgamadrākṣīt / pañcame pure pañcamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ dharmasaṃgītiratiprayuktānāṃ lokahitasukhacittaceṣṭānāṃ sarvaśāstrāṇyabhinirhārayatāṃ dhāraṇīnayaṃ ca samādhisamudraṃ ca samādhivyutthānaṃ ca samādhivyavacāraṃ ca jñānālokaṃ ca abhinirhārayatāṃ saṃnipātamadrākṣīt / ṣaṣṭhe pure prajñāpāramitāvihārapratilabdhānāṃ gambhīraprajñānāṃ sarvadharmapraśāntābhijñānāṃ bhūmisamādhidhāraṇīmukhagarbhasamantamukhaniryātānām anāvaraṇagocarāṇām advayasamudācārāṇāṃ dharmasaṃgītiṃ kurvatāṃ prajñāpāramitāparivartanamanusaratāṃ vibhajatāmuttānī kurvatāṃ bodhisattvānāṃ saṃnipātamadrākṣīt imāni prajñāpāramitāmukhāni saṃgāyatām - yaduta śāntigarbhaṃ nāma prajñāpāramitāmukham, sarvajagajjñānasuvibhaktaṃ ca nāma prajñāpāramitāmukham, acalāvartaṃ ca nāma prajñāpāramitāmukham, virajaḥprabhāsaṃ ca nāma prajñāpāramitāmukham, duryodhanagarbhaṃ ca nāma prajñāpāramitāmukham, jagadrocanāmaṇḍalaṃ ca nāma prajñāpāramitāmukham, anugamanayamaṇḍalaṃ ca nāma prajñāpāramitāmukham, sāgaragarbhaṃ ca nāma prajñāpāramitāmukham, samantacakṣurupekṣāpratilabdhaṃ ca nāma prajñāpāramitāmukham, akṣayakośānugamaṃ ca nāma prajñāpāramitāmukham, sarvadharmanayasāgaraṃ ca nāma prajñāpāramitāmukham, sarvajagatsāgarānugamaṃ ca nāma prajñāpāramitāmukham, asaṅgapratibhānaṃ ca nāma prajñāpāramitāmukham, dharmameghāvalambānupūrvābhilambhanilayaṃ (Gv 115) ca nāma prajñāpāramitāmukham / itīmāni prajñāpāramitāmukhāni pramukhaṃ kṛtvā paripūrṇāni daśa prajñāpāramitāsaṃkhyeyaśatasahasrāṇi, yāni tān bodhisattvānanabhilāpyavyūhasuvibhaktaparṣanmaṇḍalasthitān saṃgāyato 'drākṣīt / saptame pure pratiśrutkopamakṣāntipratilabdhānāmupāyajñānaviniścayaniryātānāṃ sarvatathāgatadharmameghasaṃpratyeṣakāṇāṃ bodhisattvānāṃ saṃnipātamadrākṣīt / aṣṭame pure 'cyutagāminyabhijñāpratilabdhānāṃ sarvalokadhātvanuvicaraṇānāṃ sarvaparṣanmaṇḍalapratibhāsaprāptānāṃ sarvadharmadhātusuvibhaktaśarīrāṇāṃ sarvatathāgatapādamūlāsaṃbhinnaviṣayāṇāṃ sarvabuddhakāyasamavasaraṇānāṃ sarvatathāgataparṣanmaṇḍalapūrvagamakathāpuruṣāṇāṃ bodhisattvānāṃ saṃnipātamadrākṣīt / navame pure ekajātipratibaddhānāṃ bodhisattvānāṃ saṃnipātamadrākṣīt / daśame pure sarvatathāgatānāṃ saprathamopacittotpādacaryāniryāṇapraṇidhānasāgarān sarvabuddhadharmavikurvitaviṣayān sarvabuddhakṣetraparṣanmaṇḍalān sarvabuddhadharmacakranirghoṣān sarvasattvavinayādhiṣṭhānavyūhānadrākṣīt //

dṛṣṭvā ca ratnacūḍaṃ dharmaśreṣṭhinametadavocat - ārya, kutaste iyamevaṃrūpā saṃpadviśodhitā? kutra te kuśalamūlānyavaropitāni yasya tava iyamīdṛśī vipākasaṃpat? sa āha - smarāmi kulaputra atīte 'dhvani buddhakṣetraparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa paratareṇa cakravicitre lokadhātāvanantaraśmidharmadhātusamalaṃkṛtadharmarājo nāma tathāgato loke udapādi, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / sa khalu punastathāgato jñānavairocanapramukhena śrāvakakoṭīśatena jñānasūryatejaḥpramukhena ca bodhisattvakoṭīśatasahasreṇa sārdhaṃ maṇidhvajavyūharājamahodyānadharaṇipraviṣṭo rājñā dharmeśvararājena abhinimantritaḥ / tasya me tathāgatasya nagarapraviṣṭasyāntarāpaṇamadhyagatasya tūryanādanirnāditaṃ kāritam / ekā ca gandhagulikā nidhūpitā tasya bhagavataḥ sabodhisattvaśrāvakasaṃghasya pūjākarmaṇe / tayā ca gandhagulikayā nidhūpitayā saptāhaṃ sarvajambudvīpo 'nantavarṇaiḥ sarvasattvakāyasadṛśairdhūpapaṭalameghaiḥ saṃchanno 'bhūt / tebhyaśca dhūpapaṭalameghebhya evaṃrūpaḥ śabdo niścarati sma - aciantyastathāgatatryadhvavipulena skandhena samanvāgataḥ, sarvajñaḥ sarvāvaraṇavigataḥ sarvakleśavāsanāprahīṇaḥ, sarvatathāgatāvaropitā dakṣiṇā, apramāṇasarvajñātāphaladāyikā sarvajñatāsamavasaraṇā iti - yaduta asmatkuśalamūlaparipākārthamacintyasattvakuśalamūlavegasaṃjananārthaṃ ca / tebhyo dhūpapaṭalameghebhyo buddhādhiṣṭhānena ayamevaṃrūpaḥ śabdo niścacāra / tacca me kulaputra tathāgatādhiṣṭhānaṃ saṃdarśanaprātihāryakuśalamūlaṃ triṣu sthāneṣu pariṇāmitam / katameṣu triṣu? yaduta atyantasarvadāridrayasamucchedāya saddharmaśravaṇāvirahitatāyai sarvabuddhabodhisattvakalyāṇamitradarśanaparipūraye ca / etamahaṃ kulaputra, apratihatapraṇidhimaṇḍalavyūhabodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyamacintyāpramāṇaguṇaratnākarāṇāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum, ye te asaṃbhinnabuddhaśarīrasāgarāvatīrṇāḥ, ye te asaṃbhinnadharmameghasaṃpratīcchakāḥ, ye te asaṃbhinnaguṇasāgarapratipannāḥ, ye te samantabhadracaryājālavisṛtāḥ, ye te asaṃbhinnasamādhiviṣayāvatīrṇāḥ (Gv 116) ye te asaṃbhinnasarvabodhisattvaikaghanakuśalamūlāḥ ye te asaṃbhinnatathāgatāvikalpavihāriṇaḥ, ye te asaṃbhinnatryadhvasamatāvatīrṇāḥ,ye te asaṃbhinnasarvakalpasaṃvāsāparikhinnāḥ, ye te asaṃbhinnasamantacakṣurviṣayabhūmipratiṣṭhitāḥ //

gaccha kulaputra, ayamihaiva dakṣiṇāpathe vetramūlako nāma janapadaḥ / tatra samantamukhe nagare samantanetro nāma gāndhikaḥ śreṣṭhī prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako ratnacūḍasya dharmaśreṣṭhinaḥ pādau śirasābhivandya ratnacūḍaṃ dharmaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛutya punaḥ punaravalokya ratnacūḍasya dharmaśreṣṭhino 'ntikātprakrāntaḥ // 16 //

Gv 117

19 Samantanetraḥ /

atha khalu sudhanaḥ śreṣṭhidārako 'nantabuddhadarśanāvatīrṇo 'nantabodhisattvasamavadhānaprāpto 'nantabodhisattvamārganayāvabhāsito 'nantabodhisattvadharmanayābhiṣyanditaniścitacitto 'nantabodhisattvādhimuktipathaviśuddhiranantabodhisattvendriyāvabhāsapratilabdho 'nantabodhisattvāśayabalapratiṣṭhito 'nantabodhisattvacaryānugatacetāḥ anantabodhisattvapraṇidhānabalasaṃjāto 'nantabodhisattvāparājitadhvajo 'nantabodhisattvajñānālokaparivartī anantabodhisattvādharmāvabhāsapratilabdhaḥ anupūrveṇa yena vetramūlako nāma janapadastenopasaṃkramya samantamukhaṃ nagaraṃ parimārgan samantadigvidikṣu deśapradeśopacāreṣu nimnonnatasamaviṣameṣu aparikhinnāśayo 'viśraman samānacitto 'vivartyavīryo 'paryādattacetano 'vismṛtakalyāṇamitrānuśāsanaḥsadākalyāṇamitrasamudācārahṛdayavāsanaḥ samantamukhavijñaptīndriyaḥ sarvapramādavigato visphāritakarṇacakṣuḥ sarvataḥ parigaveṣamāṇo 'drākṣītsamantamukhaṃ nagaram, madhye vetramūlasya janapadasya daśānāṃ paṭṭanasahasrāṇāṃ nigamaṃ supariniṣṭhitaṃ dṛḍhaprākāramudviddhamaṣṭacatvaropaśobhitam / tasya madhye samantanetraṃ gāndhikamadrākṣīt gāndhikavīthyāmupaviṣṭam / dṛṣṭvā ca yena samantanetro gāndhikastenopasaṃkramya samantanetrasya gāndhikasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / āha - sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / ahaṃ kulaputra sarvasattvānāṃ vyādhīn prajānāmi vātasamutthānapi, pittasamutthānapi, śleṣmasamutthānapi, sabhāgakṣubhitānapi, paropakramitānapi, amanuṣyavaikārikānapi, viṣamaparopakramikānapi, vividhamantraśastravetālaprayogāgnisamutthānapi, udakasaṃkṣobhasamutthānapi, vividhabhayaṃsaṃtrāsasaṃbhavānapi / teṣāṃ ca sarvavyādhīnāṃ praśamaṃ prajānāmiyaduta snehanaṃ prajānāmi, vamanaṃ virecanamāsthāpanaṃ raktāvasecanaṃ nāsākarma karṣupariṇāhaṃ pariṣvedanamanulepanaṃ viṣapratighātaṃ bhūtagrahapratiṣedhaṃ bṛṃhaṇaṃ snapanaṃ saṃvāsanaṃ saṃvardhanaṃ varṇapariśodhanaṃ balasaṃjananaṃ prajānāmi / ye kulaputra sattvā mamāntikamupasaṃkrāmanti daśabhyo digbhyaḥ, teṣāmahaṃ sarveṣāṃ vyādhīn praśamayāmi / vyādhipraśāntāṃśca susnātānuliptagātrān kṛtvā yathārhābharaṇavibhūṣitāṅgān yathārhavastrasaṃchāditaśarīrān vividhabhojanarasāgraiḥ saṃtarpya aparimitadhanasamṛddhān karomi / uttare caiṣāṃ rāgaprahāṇāya dharmaṃ deśayāmi aśubhopasaṃhāreṇa / doṣaprahāṇāya dharmaṃ deśayāmi mahāmaitrīsaṃvarṇanatayā / mohaprahāṇāya dharmaṃ deśayāmi dharmapravicayaprabhedapradarśanatayā / samabhāgacaryākleśaprahāṇāya dharmaṃ deśayāmi / viśeṣaparijñānayamukhasaṃprakāśanatayā bodhicittasaṃbhavahetuṃ paridīpayāmi / sarvabuddhaguṇadharmasaṃprayuktakathāsaṃprakāśanatayā mahākaruṇāsaṃbhavahetuṃ paridīpayāmi / aparimāṇasaṃsāraduḥkhasaṃprakāśanatayā aparimitaguṇapratilābhasaṃbhavahetuṃ paridīpayāmi / vipulapuṇyajñānasaṃbhāropacayasaṃvarṇanatayā mahāyānapraṇidhānasaṃbhavahetuṃ paridīpayāmi / sarvasattvaparipākavinayasaṃdarśanatayā samantabhadrabodhisattvacaryāpratilābhasaṃbhavahetuṃ paridīpayāmi / sarvakṣetrasarvakalpasaṃvāsacaryājālapravistaraṇatayā (Gv 118) lakṣaṇānuvyañjanopacitabuddhaśarīrapratilābhasaṃbhavahetuṃ paridīpayāmi / dānapāramitāsaṃvarṇanatayā sarvatragāminītathāgatapariśuddhipratilābhasaṃbhavahetuṃ paridīpayāmi / śīlapāramitāsaṃprakāśanatayā acintyatathāgatarūpavarṇaviśuddhisaṃbhavahetuṃ paridīpayāmi / kṣāntipāramitāsaṃprakāśanatayā duryodhanatathāgataśarīrasaṃbhavahetuṃ paridīpayāmi / vīryapāramitāsaṃprakāśanatayā abhibhūtānabhibhūtatathāgatātmabhāvaviśuddhiṃ paridīpayāmi / dhyānapāramitāsaṃprakāśanatayā dharmaśarīraviśuddhiṃ paridīpayāmi / prajñāpāramitāsaṃprakāśanatayā sarvajagadabhimukhabuddhātmabhāvaviśuddhiṃ paridīpayāmi / upāyakauśalyapāramitāsaṃprakāśanatayā sarvakalpakālajagaccittasaṃveśanaśarīraviśuddhiṃ paridīpayāmi / praṇidhānapāramitāsaṃprakāśanatayā sarvabuddhakṣetrābhyudgatātmabhāvaviśuddhiṃ paridīpayāmi / balapāramitāsaṃprakāśanatayā sarvajagadyathāśayasaṃtoṣaṇakāyapariśuddhiṃ paridīpayāmi / jñānapāramitāsaṃprakāśanatayā paramaśubhadarśanakāyapariśuddhiṃ paridīpayāmi, yaduta sarvākuśaladharmavinivartanasaṃprakāśanatayā / evaṃ caitān dharmadānena saṃgṛhya anantadhanaratnopacayopastabdhān kṛtvā visarjayāmi / api tu khalu punarahaṃ kulaputra sarvagandhadhūpavāsanānulepanayuktīḥ prajānāmi yaduta atulagandharājapramukhāḥ / sindhuvāritagandharājapramukhā ajitāvatigandharājapramukhā vibodhanagandharājapramukhā aruṇavatigandharājapramukhāḥ kālānusārigandharājapramukhā uragasāracandanagandharājapramukhā meghāgarugandharājapramukhā akṣobhyendriyagandharājapramukhāḥ sarvagandhayuktīḥ prajānāmi / api tu khalu punarahaṃ kulaputra sarvasattvasaṃtoṣaṇasamantamukhabuddhadarśanapūjopasthānagandhabimbaṃ prajānāmi //

itaśca me kulaputra, sarvasattvasaṃtoṣaṇātsamantamukhabuddhadarśanapūjopasthānagandhabimbātsarvābhiprāyāḥ paripūryante, yena sarvasattvaparitrāṇālaṃkārameghānadhitiṣṭhāmi / yaduta gandhavimānālaṃ kārameghān yāvatsarvākāratathāgatapūjopasthānālaṃkārameghānadhitiṣṭhāmi / yadāhaṃ kulaputra tathāgatān pūjayitukāmo bhavāmi, tadāhamitaḥ sarvasattvasaṃtoṣaṇāt samantamukhabuddhadarśanapūjopasthānagandhabimbādaparimāṇān gandhakośakūṭāgārameghānniścārya daśadiksarvadharmadhātugateṣu sarvatathāgataparṣanmaṇḍaleṣu sarvagandhakośakūṭāgārameghālaṃkāraṃ sarvadharmadhātumadhitiṣṭhāmi / sarvabuddhakṣetrapariśodhanameghālaṃkāraṃ gandhabhavanameghālaṃkāraṃ gandhaprākārameghālaṃkāraṃ gandhaniryūhavyūhameghālaṃkāraṃ gandhatoraṇameghālaṃkāraṃ gandhagavākṣameghālaṃkāraṃ gandhaharmikameghālaṃkāraṃ gandhārdhacandrameghālaṃkāraṃ gandhacchatrameghālaṃkāraṃ samucchritagandhadhvajameghālaṃkāraṃ gandhapatākāmeghālaṃkāraṃ gandhavitānameghālaṃkāraṃ gandhavigrahajālameghālaṃkāraṃ gandhaprabhāmeghālaṃkāraṃ gandhāvabhāsavimalavyūhameghālaṃkāraṃ sarvagandhameghapravarṣaṇālaṃkāraṃ sarvadharmadhātumadhitiṣṭhāmi / etamahaṃ kulaputra sarvasattvasaṃtoṣaṇaṃ samantamukhabuddhadarśanapūjopasthānagandhabimbaṃ dharmamukhaṃ jānāmi / kiṃ mayā śakyaṃ bhaiṣajyarājakalpānāṃ bodhisattvānāmamoghadarśanānāmamoghaśravaṇānāmamoghasaṃvāsānāmamoghānusmṛtīnāmamoghānuvratānāmamoghanuvratānāmamoghanāmadheyagrahaṇānāṃ caryāṃ jñātuṃ guṇān vā vaktum, yeṣāṃ sahadarśanena ca sarvasattvānāṃ sarvakleśāḥ praśamanti, yeṣāṃ sahadarśanena sattvā vinivartante sarvāpāyagatibhyaḥ, (Gv 119) yeṣāṃ sahadarśanena sattvā avakāśaṃ labhante buddhadharmeṣu, yeṣāṃ sahadarśanena sattvānāmupaśamanti sarvaduḥkhaskandhāḥ, yeṣāṃ sahadarśanena sattvā vigatabhayā bhavanti sarvasaṃsāragatibhyaḥ, yeṣāṃ sahadarśanena sattvā abhayaprāptā bhavanti sarvajñatādigupanayatayā, yeṣāṃ sahadarśanena sattvā na pratipatanti jarāmaraṇaśvabhraprapāteṣu, yeṣāṃ sahadarśanena sattvā nirvṛtisukhaṃ pratilabhante dharmadhātusamatāsthānena //

gaccha kulaputra, idamihaiva dakṣiṇāpathe tāladhvajaṃ nāma nagaram / tatra analo nāma rājā prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantanetrasya gāndhikaśreṣṭhinaḥ pādau śirasābhivandya samantanetraṃ gāndhikaṃ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya samantanetrasya gāndhikaśreṣṭhino 'ntikāt prakrāntaḥ // 17 //

Gv 120

20 Analaḥ /

atha khalu sudhanaḥ śreṣṭhidārakastāṃ kalyāṇamitraparaṃparāmanusmaran, tāni kalyāṇamitrānuśāsanīmukhāni manasikurvan, parigṛhīto 'smi kalyāṇamitrairiti svacittaṃ saṃtoṣayan, kalyāṇamitrārakṣito 'smi na bhūyo vinivartiṣyāmi anuttarāyāḥ samyaksaṃbodherityanuvicintayan pratyalabhata cittaprītim / cittaprasādaṃ cittaprāmodyaṃ cittatuṣṭiṃ cittapraharṣaḥ cittanandīṃ cittavyupaśamaṃ cittavipulatāṃ cittālaṃkāratāṃ cittāsaṅgatāṃ cittānāvaraṇatāṃ cittaviviktatāṃ cittasamavasaraṇatāṃ cittavaśitāṃ cittaiśvaryaṃ cittadharmānugamaṃ cittakṣetraspharaṇatāṃ buddhadarśanālaṃkāracittatāṃ daśabalamanasikārāvipravāsacittatāṃ pratyalabhata / so 'nupūrveṇa janapadena janapadaṃ grāmeṇa grāmaṃ deśena deśaṃ parimārgan yena tāladhvajaṃ nagaraṃ tenopasaṃkramya paripṛcchati sma - kutrānalo rājeti / tamanyo janakāya etadavocat - eṣa kulaputra analo rājā arthakaraṇe siṃhāsanopaviṣṭo rājakāryaṃ karoti / janapadān praśāsti / nigrahītavyānnigṛhṇāti, pragrahītavyān pragṛhṇāti, aparādhitān daṇḍaṃ praṇayati / vivadatāṃ vivādaṃ chinatti / dīnānāśvāsayati / dṛptān damayati / prāṇivadhādvinivartayati / adattādānādvicchandayati / pariparigṛhītābhilāṣād vyupaśamayati / mṛṣāvādādvinivārayati / piśunayavacanādvivecayati / paruṣavacanādviramayati / saṃbhinnapralāpād vyāvartayati / abhidhyāyā viśleṣayati / vyāpādāddūrīkaroti mithādṛṣṭerviyojayati //

atha khalu sudhanaḥ śreṣṭhidārako yena analo rājā tenopajagāma / so 'drākṣīdanalaṃ rājānaṃ nārāyaṇavajramaṇivicitre asaṃkhyeyanānāvidhaprabhāsvaratnapāde anekaratnasuracitālaṃkārarucirabimbe, kāñcanasūtrajālaśvetasupariniṣṭhite, anekamaṇiratnadīpapradyotite, vaśirājamaṇiratnamayapadmagarbhe anekadivyaratnavastrasuprajñapte, vividhadivyagandhadhūpitopacāre ucchritaratnadhvajachatraśatasahasravirājite ratnapatākāśatasahasrodviddhopaśobhite vicitraratnapuṣpadāmakalāpābhipralambitojjvalite vividhadivyaratnavitānavitate mahāratnasiṃhāsane niṣaṇṇaṃ navaṃ daharaṃ taruṇamabhirūpaṃ prāsādikaṃ darśanīyamabhinīlapradakṣiṇāvartakeśaṃ chatrākāramūrdhānamuṣṇīṣaśirasaṃ pṛthulalāṭamabhinīlaviśālagopakṣmanayanaṃ madhuronnatacārutuṅganāsāvaṃśaṃ hiṅgulukasuvarṇasuśliṣṭauṣṭhaṃ samavahitasuśuklapūrṇacatvāriṃśaddantaṃ siṃhahanuṃ paripūrṇopacitakapolaṃ suruciracāpāyatabhruvaṃ śaśāṅkavarṇorṇayā kṛtatilakamāyatapramuktapralambakarṇaṃ pūrṇacandrasaumyavadanaṃ kamburuciravṛttagrīvaṃ śrīvatsālaṃkṛtahṛdayaṃ siṃhapūrvārdhakāyaṃ citāntarāṃsaṃ susaṃvṛttoruskandhaṃ pralambabāhuṃ jālāvanaddhāṅgulicakrāṅkitahastapādaṃ mṛdutarūṇopacitapāṇipādaṃ saptotsadaṃ vajrasadṛśamadhyaṃ bṛhadṛjugātraṃ suvartitoruṃ kośagatabastiguhyam eṇeyajaṅghaṃ dirghāṅgulimāyatapādapārṣṇi vyāmaprabhaṃ suvarṇacchavimekaikapradakṣiṇordhvāṅgaromaṃ nyagrodharājaparimaṇḍalaṃ lakṣaṇānuvyañjanopacitaśarīraṃ cintārājamaṇiratnamukuṭāvabaddhaśirasaṃ jāmbūnadakanakārdhacandraracitalalāṭālaṃkāramindranīlamaṇivimalanīlakuṇḍalapralambitakarṇamanardhyamaṇiratnahāraprabhāvabhāsitavimalavipulopacitavakṣasaṃ (Gv 121) divyottamamaṇikeyūrabalayavidaṣṭavikrīḍitabāhuṃ daśaratnaśalākāśatasuvibhaktena jāmbūnadakanakacchadanena jyotīrasamahāmaṇiratnasuviśuddhagarbheṇa ratnaghaṇṭāmālāniścaritamanojñamadhuraghoṣeṇa samantadiṅmahāmaṇiratnāvabhāsaprāptena vimalavaiḍūryamaṇiratnadaṇḍena mahatā ratnacchatreṇa dhāryatā mahārājādhipatyaprāptamapratihataparacakraśāsanaṃ vigataparacakrabhayaiśvaryam / tasya samantāddaśāmātyasahasrāṇi saṃnipatitāni saṃniṣaṇṇāni rājakāryaprayuktānyapaśyat //

daśa cāsya kāraṇāpurūṣasahasrāṇi saṃnipatitāni purata upasthāpitāni narakapālasadṛśāni yamapuruṣakalpāni vikṛtapadadhārīṇi raudravikṛtabhayasaṃjananāni raktanayanāni saṃdaṣṭauṣṭhatrivalībhṛkuṭīkṛtavadanāni asiparaśuśaktitomarabhuśuṇḍiśūlapraharaṇagṛhītāni viṣamavikṛtaduḥsaṃsthitavadanaśarīrāṇi meghavarṇāni bhīmarūpacaṇḍasvaranirghoṣāṇi durnirīkṣyatejāṃsi mahābhayakarāṇi prāṇiśatasahasrahṛdayasaṃtrāsasaṃjananāni nigṛhītavyasattvanigrahaprayuktāni apaśyat / tatra bahūni prāṇiśatasahasrāṇi corāṇāṃ parasvāpahāriṇā parasattvabhogavipralopināṃ panthamoṣakāṇāṃ grāmanagaranigamaghoṣadāhakānāṃ kulaghātakānāṃ saṃdhicchedakānāṃ kilbiṣakāriṇāṃ garadāyakānāṃ ḍāmarikānāṃ manuṣyaghātakānāṃ paradārasevināṃ mithyāpratipannānāṃ duṣṭacetasāmabhidhyālūnāṃ vividhapāpakrūrakarmakāriṇāṃ gāḍhapañcabandhanabaddhāni analasya rājño 'ntikamupanīyamānānyapaśyat / tebhyo 'nalaṃ rājānaṃ yathārhadaṇḍaṃ praṇayantamadrākṣīt / sa tatra rājño 'nalasyājñayā keṣāṃciddhastapādacchedaṃ keṣāṃcit karṇanāsācchedaṃ keṣāṃciccakṣurutpāṭanaṃ keṣāṃcidaṅgapratyaṅgaśīrṣacchedanaṃ keṣāṃcit sarvaśarīramagninā pradīpyamānāṃ kāṃścicchinnavikṛtataptakṣārodakapariṣicyamānaśarīrān, evamanekavidhāstīvrāḥ kharāḥ kaṭukā amanāpāḥ prāṇahāriṇīḥ kāraṇāḥ kāryamāṇā apaśyat / tasmiṃśca āghātane parvatapramāṇān karacaraṇanayanakarṇanāsāśiroṅgapratyaṅgarāśīnapaśyat / triyojanagambhīraṃ ca anekayojanāyāmavistīrṇaṃ śoṇitasaro 'drākṣīt / tatra ca aṅgapratyaṅgaśirovikalāni mṛtakalevaraśatasahasrāṇi vṛkaśṛgālāśvakākagṛdhraśyenakurarabhairavākīrṇāni bhakṣyamāṇāni apaśyat / kānicinnīlāni ca nīlavarṇāni vipūyakāni vyādhmātakāni vipaṭumakāni paramavikṛtabībhatsānyapaśyat / teṣāṃ ca vadhyānāṃ hanyamānānāṃ vividhāḥ kāraṇāḥ kāryamāṇānāṃ ghoramārtasvaraṃ krandatāṃ mahāntaṃ nirnādanirghoṣamaśrauṣīt mahāsaṃvegodvegasaṃjananaṃ tadyathā saṃghāte mahānarake //

tasya tadatidārūṇabhairavakaraṃ paramavaiśasaṃ dṛṣṭvaivametadabhavat - ahaṃ ca sarvasattvahitasukhahetoranuttarāṃ samyaksaṃbodhimabhisaṃprasthito bodhisattvacaryāparimārgaṇatatparaḥ kalyāṇamitrāṇi paripṛcchāmi - kiṃ bodhisattvena kuśalaṃ kartavyam, kimakuśalaṃ parivarjayitavyamiti / ayaṃ ca analo rājā kuśaladharmaparihīṇo mahāsāvadyakarmakārī praduṣṭamanaḥsaṃkalpaḥ parasattvajīvitoparodhāya pratipannaḥ parasattvotpīḍanatatparaḥ paralokanirapekṣo durgatiprapātābhimukhaḥ / tatkṛto 'smādbodhisattvacaryāśravo bhaviṣyatīti? tasyaivaṃ cintāmanasikāraprayuktasya sarvasattvadhātuparitrāṇābhimukhasya (Gv 122) vipulakarūṇāsaṃbhūtacetasa upari gaganatale devatā ityevamārocayāmāsuḥ na smarasi kulaputra jayoṣmāyatanasyarṣeḥ kalyāṇamitrānuśāsanīmiti? sa ūrdhvamukho gaganatalamavalokya evamāha - smarāmīti / devatāḥ prāhuḥ - mā tvaṃ kulaputra, kalyāṇamitrānuśāsanīṣu vicikitsāmutpādaya / samyak samena kalyāṇamitrāṇi praṇayanti na viṣameṇa / acintyaṃ hi kulaputra bodhisattvānāmupāyakauśalyacaryājñānam / acintyaṃ sarvasattvasaṃgrahajñānam / acintyaṃ sattvānugrahajñānam / acintyaṃ sattvanigrahajñānam / acintyaṃ sattvapragrahajñānam / acintyaṃ sattvasaṃgrahajñānam / acintyaṃ sattvapariśodhanajñānam / acintyaṃ sattvaparipālanajñānam / acintyaṃ sattvāvataraṇajñānam / acintyaṃ sattvaparipācanajñānam / acintyaṃ sattvavinayajñānam / gaccha kulaputra, paripṛccha enaṃ bodhisattvacaryāmiti //

atha sudhanaḥ śreṣṭhidārako devatāvacanamupaśrutya yena analo rājā tenopajagāma / upetya analasya rājñaḥ pādau śirasābhivandya analaṃ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalvanalo rājā rājakāryāṇi kṛtvā utthāya siṃhāsanāt sudhanaṃ śreṣṭhidārakaṃ dakṣiṇena pāṇinā gṛhītvā tāladhvajaṃ rājadhānīṃ prāviśat / so 'nupūrveṇa svaṃ gṛhamanupraviśya sudhanaṃ śreṣṭhidārakamantaḥpuraṃ praveśya bhadrāsane niṣadya evamāha - vyavalokayasva kulaputra imaṃ mama gṛhaparibhogamiti / sa vyavalokayannadrākṣīttadgṛhaṃ vipulaṃ vistīrṇaṃ saptaratnaprākāraparikṣiptaṃ vividhamaṇiratnaprāsādopaśobhitamanekaratnakūṭāgāraśatasahasrālaṃkṛtamacintyamaṇiratnaprabhājvālojjvalitatejasaṃ nānāmaṇiratnavividhavibhakticitravirājitalohitamuktāmayasamucchritastambhaṃ suprajñaptamusāragalvamayānekaratnaśatasahasravicitropaśobhitasiṃhāsanaṃ jyotīrasamaṇiratnasiṃhadhvajasamucchritaṃ vairocanaṃ maṇiratnavitānavitataṃ cintāmaṇivicitramahājālasaṃchannamasaṃkhyeyavicitramaṇiratnapratimaṇḍitaniryūhavyūhaṃ śītajalāśmagarbhamayapuṣkiriṇīsamupetaṃ sarvaratnadumayapaṅktiparivṛtam / daśa cāsya strīkoṭīparivāramadrākṣīt abhirūpāṇāṃ prāsādikānāṃ darśanīyānāṃ paramaśubhavarṇapuṣkalatayā samanvāgatānāṃ sarvakalāvidhijñānāṃ pūrvotthāyinīnāṃ paścānnipātinīnāṃ maitracittānāṃ kiṃkaropacāvaravacanapratikāriṇīnām //

atha khalvanalo rājā sudhanaṃ śreṣṭhidārakamevamāha - tatkiṃ manyase kulaputra, api tu pāpakāriṇāmevaṃrūpaḥ karmavipāko 'bhinirvartate? evaṃrūpā ātmabhāvasaṃpat, evaṃrūpā parivārasaṃpat, evaṃrūpā mahābhogasaṃpat, evaṃrūpā mahaiśvaryādhipatyasaṃpat? āha - no hīdamārya / so 'vocat - ahaṃ kulaputra māyāgatasya bodhisattvavimokṣasya lābhī / ime ca kulaputra (Gv 123) madviṣayavāsinaḥ sattvā yadbhūyasā prāṇātipātino 'dattādāyinaḥ kāmamithyācāriṇo mṛṣāvādinaḥ paiśunikāḥ pārūṣikāḥ saṃbhinnapralāpino 'bhidhyālambā vyāpannācittā mithyādṛṣṭayaḥ pāpakarmāṇo raudrāścaṇḍāḥ sāhasikā vividhākuśalakarmakriyāparigatāḥ / te na śakyante 'nyathā pāpacaryāyā nivārayituṃ vinivartayitumanuśāsitum / so 'haṃ kulaputra eṣāṃ sattvānāṃ damanāya paripācanāya vinayena hite saṃniyojanārthaṃ mahākaruṇāṃ puraskṛtya nirmitairvadhyaghātakairnirmitān vadhyapuruṣān ghātayāmi / nirmitaiḥ kāraṇāpuruṣairnimitānakuśalakarmapathakāriṇo vividhāḥ kāraṇāḥ kārayāmi / hastapādakarṇanāsāṅgapratyaṅgaśīrṣacchedādhikārikāśca duḥkhāstīvrā vedanāḥ pratyanubhavamānān saṃdarśayāmi / tacca dṛṣṭvā ete madvijitavāsinaḥ sattvā labhante saṃvegam, jāyate bhayam, jāyate saṃtrāsaḥ, bhavati caiṣāṃ chambhitatvam, yaduta pāpakarmavyāpattivinivṛttaye / so 'haṃ kulaputra imān sattvānanenopāyenodvignottrastacittātmavivignamanaso viditvā daśabhyo 'kuśalebhyaḥ karmapathebhyo vinivartya daśakuśalakarmapathasamanvāgatān kṛtvā atyantaniṣṭhe yogakṣeme sarvaduḥkhopacchede sarvajñatāsukhe pratiṣṭhāpayāmi / nāhaṃ kulaputra kasyacit sattvasya viheṭhaṃ karomi kāyena vācā manasā va / āparāntikāvīcikadukhe saṃbhrāmayeyam / ahaṃ kulaputra tiryagyonigatasya saṃmūḍhasya antaśaḥ kuntapipīlikasya ekacittotpādenāpi duḥkhoparodhaṃ neccheyam, prāgeva kṣetrabhūtasya kuśalakarmapathavirohaṇasamarthasya manuṣyabhūtasya / svapnāntaragatasyāpi me kulaputra akuśaladharmasamudācāro notpadyate, kaḥ punarvādaḥ samanvāgataḥ / etasyāhaṃ kulaputra, māyāgatasya bodhisattvavimokṣasya lābhī / kiṃ mayā śakyaṃ anutpattikadharmakṣāntipratilabdhānāṃ bodhisattvānāṃ māyāgatadharmasarvabhavagatyanubaddhānāṃ nirmitopamabodhisattvacaryāniryātānāṃ pratibhāsopamasarvalokavijñaptānāṃ svapnopamadharmatāpratividdhānām asaṅgamukhadharmadhātunayānusṛtānāmindrajālopamacaryājālānugatānāmanāvaraṇajñānagocaraviṣayāṇāṃ samantasamavasaraṇasamādhipathaniryātānām anantāvartadhāraṇīvaśavartināṃ buddhagocaraviṣayānubaddhānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, ihaiva dakṣiṇāpathe suprabhaṃ nāma nagaram / tatra mahāprabho nāma rājā prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ analasya rājñaḥ pādau śirasābhivandya analaṃ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya analasya rājño 'ntikāt prakrāntaḥ // 18 //

Gv 124

21 Mahāprabhaḥ /

atha khalu sudhanaḥ śreṣṭhidārakastāṃ jñānamāyāmanusmaran, taṃ māyāgataṃ bodhisattvavimokṣamupanidhyāyan, tāṃ māyāgatadharmatāṃ pratyavekṣamāṇaḥ, tāṃ karmamāyāsamatāṃ pratividhyan, tāṃ dharmamāyāsamatāmanuvicintayan, tāṃ dharmaparipākanirmāṇasamatāmanugacchan, tamacintyaṃ jñānasaṃbhavālokamanusaran, tamanantapraṇidhimāyāgatanirhāramabhinirharan, tāmasaṅgacaryānirmāṇadharmatāṃ viśodhayan, taṃ tryadhvamāyāgatalakṣaṇaṃ pravicinvan, anupūrveṇa janapadena janapadaṃ paripṛcchan parigaveṣamāṇo 'nuvilokayan, sarvadigvidikpathanimnasthalasamaviṣamajalājalapathaparvatagirikandaragrāmanagaranigamajanapadarāṣṭrarājadhānīṣvaparikhinnacitto 'viśrāntaśarīro nikhilagaveṣī yena suprabhasya mahānagarasyopavicārastenopasaṃkramya paryapṛcchat - kva sa mahāprabho rājeti / tasya mahājanakāya upadarśayati - etatkulaputra suprabhaṃ mahānagaraṃ yatra mahāprabho rājā prativasati //

atha khalu sudhanaḥ śreṣṭhidārako yena suprabhaṃ mahānagaraṃ tenopasaṃkramyādrākṣīt suprabhaṃ mahānagaram / dṛṣṭvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta evamanucintayāmāsa - kutra kalyāṇamitraḥ prativasati? adya taṃ drakṣyāmi kalyāṇamitram / tataṃ śroṣyāmi bodhisattvacaryāṃ bodhisattvaniryāṇamukhamacintyāṃ bodhisattvadharmatām acintyān bodhisattvaguṇagocarān acintyāṃ bodhisattvavṛṣabhitām acintyāṃ bodhisattvasamādhivihāritām acintyaṃ bodhisattvavimokṣavikrīḍitam acintyāṃ bodhisattvamahārambhanistāraṇaviśuddhim / evaṃ cintāmanasikāraprayukto yena suprabhaṃ mahānagaraṃ tenopajagāma / upetya suprabhaṃ mahānagaramavalokayāmāsa vicitradarśanīyaṃ saptānāṃ ratnānāṃ suvarṇasya rūpasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya ca, saptabhī ratnaparikhābhiḥ samantādanuparikṣiptaṃ gambhīrābhijātodakābhiḥ suvarṇavālikāsaṃstīrṇatalābhirdivyotpalapadmakumudapuṇḍarīkasaṃchannābhiḥ kālānusāricandanakardamakaluṣodakābhiḥ, saptaratnamayatālapaṅktibhiḥ samantādanuparikṣiptam, saptabhirvajraratnaprākāraiḥ samantato 'nuparikṣiptam, yaduta siṃhakāntavajraprākāreṇa aparājitavajraprākāreṇa nirvedhavīryavajraprākāreṇa duryodhanavīryavajraprākāreṇa asaṅgavajradṛḍhaprākāreṇa vajrāṃśujālagarbhaprākāreṇa virajovarṇavyūhaprākāreṇa anuparikṣiptam / sarve ca vajraratnamahāprākārā asaṃkhyeyamaṇiratnapratyarpitā jāmbūnadakanakakṣoḍakaruciradantamālāracitā rajatamaṇiruciradantamālāracitā vaiḍūryamaṇiruciradantamālāracitāḥ sphaṭikamaṇiruciradantamālāracitā vidrumamaṇiruciradantamālāracitā lohitamuktāruciradantamālāracitāḥ sāgaragarbhamuktāmaṇiruciradantamālāracitāḥ / tasya ca mahānagarasya daśayojanāntarāṇyaṣṭau dvārāṇi vicitrāṇi darśanīyāni saptānāṃ ratnānām / tacca mahānagaraṃ vipulaṃ vistīrṇaṃ nānāṣṭāṅgasuvibhaktaṃ nīlavaiḍūryamayyāṃ pṛthivyāṃ pratiṣṭhāpitam / tasmiṃśca mahānagare daśa rathyākoṭyaḥ / ekaikasyāśca rathyāyā ubhayapārśvasaṃniviṣṭāni nānāratnamayāni anekavividharatnavyūhapratimaṇḍitāni ucchritaratnacchatradhvajapatākāvaijayantīni sarvopakaraṇasamṛddhāni anekasattvaniyutādhyuṣitāni mahāgṛhaśatasahasrāṇi //

Gv 125

tacca mahānagaramasaṃkhyeyasuvarṇamaṇiratnaprāsādopaśobhitaṃ vaiḍūryamaṇijālasaṃchāditācintyaratnavyūhāsaṃkhyeyajāmbūnadakanakakūṭāgāraṃ lohitamuktājālasaṃchāditācintyaratnavyūhāsaṃkhyeyarūpyakūṭāgāraṃ vicitraratnakośamaṇijālasaṃchāditācintyaratnavyūhāsaṃkhyeyavaiḍūryakūṭāgāraṃ vipulagarbhamaṇirājasaṃchāditācintyaratnavyūhāsaṃkhyeyasphaṭikakūṭāgāram ādityagarbhamaṇirājasaṃchāditācintyaratnavyūhāsaṃkhyeyajagadrocanāmaṇiratnakūṭāgāraṃ śrīraśmimaṇirājasaṃchāditācintyaratnavyūhāsaṃkhyeyendranīlaratnakūṭāgāraṃ jyotīraśmimaṇirājasaṃchāditācintyaratnavyūhāsaṃkhyeyajagatsāgaramaṇirājakūṭāgāraṃ aparājitadhvajamaṇirājajālasaṃchāditācintyaratnavyūhāsaṃkhyeyavajrakūṭāgāraṃ divyamāndāravakusumajālasaṃchāditācintyavyūhāsaṃkhyeyakālānusāricandanakūṭāgāraṃ vividhadivyakusumajālasaṃchāditācintyaratnavyūhāsaṃkhyeyātulagandharājakūṭāgāramanekaratnakhoṭakapratimaṇḍitaṃ saptaratnavedikāparivṛtaṃ ratnatālapaṅktiparikṣiptam / sarve ca te ratnakhoṭakā ratnajālāścānyonyaratnasūtravinibaddhāḥ / sarvāṇi tāni ratnasūtrāṇi suvarṇaghaṇṭāmālopaśobhitāni / sarvāśca tāḥ suvarṇaghaṇṭāmālā vicitraratnadāmakalāpopanibaddhāḥ / sarve ca te ratnasūtradāmakalāpā ratnakiṅkiṇījālābhipralambitāḥ / sarvaṃ ca taṃ mahānagaramasaṃkhyeyamaṇiratnajālasaṃchannamasaṃkhyeyaratnakiṅkiṇījālasaṃchannamasaṃkhyeyadivyagandhajālasaṃchannamasaṃkhyeyadivyavicitrapuṣpajālasaṃcchannamasaṃkhyeyaratnabimbajālasaṃchannamasaṃkhyeyavajravitānasaṃchannamasaṃkhyeyaratnavitānasaṃchannamasaṃkhyeyaratnacchatravitānasaṃcchannam asaṃkhyeyaratnakūṭāgāravitānasaṃchannam asaṃkhyeyaratnavastravitānasaṃcchannam asaṃkhyeyaratnapuṣpamālāvitānasaṃcchannamutsṛjananānāratnadhvajapatākam //

tasya ca suprabhasya mahānagarasya madhye rājño mahāprabhasya gṛhaṃ māpitamabhūt / samantāccaturyojanaṃ parikṣepeṇa saptaratnamayaṃ saptabhirnānāratnamayībhirvedikābhiḥ parivṛtaṃ saptabhī ratnakiṅkiṇījālaiḥ manojñamadhuranirghoṣaiḥ samantādanuracitaṃ saptaratnamayībhiḥ saptatālapaṅktibhiranuparikṣiptamacintyanānāratnamayakūṭāgāravyūhaśatasahasrasamalaṃkṛtaṃ divyotpalapadmakumudapuṇḍarīkasaṃchāditasalilābhiraṣṭāṅgopetavāriparipūrṇābhiḥ suvarṇavālikāsaṃstīrṇatalābhiḥ sarvaratnapuṣpaphalavṛkṣapratimaṇḍitābhiḥ caturdikṣu suvibhaktaratneṣṭakānicitasopānābhiranekaratnamayībhiḥ puṣkariṇībhirupaśobhitaṃ divyamadhuramanojñanānāśakunigaṇakūjitamamarapatibhavanapratispardhi / madhye cāsya jagadrocanamaṇiratnakūṭāgāraḥ saṃsthitaḥ, citro darśanīyo 'saṃkhyeyamaṇiratnācintyavyūhavirājito rājñā mahāprabheṇa saddharmagañjaḥ sthāpitaḥ //

atha khalu sudhanaḥ śreṣṭhidārako ratnaparikhāsvananunītacitto ratnaprākāreṣvavismayamāno ratnatālapaṅktiṣvarajyamāno ratnaghaṇṭākiṅkiṇījālaghoṣamanāsvādayan divyavādyarutasaṃgītimadhuranirghoṣeṣvasaktacittaḥ nānāvicitraratnavimānakūṭāgāraparibhogānamanasikurvan pramuditeṣu naranārīgaṇeṣu dharmārāmaratirato rūpaśabdagandharasasparśarativiviktacetā dharmanidhyaptiparamo yathābhigatasattvakalyāṇamitranirantaraparipṛcchanatayā anupūrveṇa yena nagaraśṛṅgāṭakaṃ tenopajagāma / upetya samantādanuvilokayan adrākṣīnmahāprabhaṃ rājānaṃ madhye nagaraśṛṅgāṭakasya caityagṛhasya nātidūre (Gv 126) mahāvyūhe bhadrāsane nīlavaiḍūryamaṇiratnapāde śvetavaiḍūryamaye siṃhapratiṣṭhite jāmbūnadasuvarṇasūtraśvetajāle divyātirekavicitraratnavastrasuprajñaptopacāre asaṃkhyeyaratnabimbaracitālaṃkāre acintyamaṇiratnavyūhajālasaṃchādite divyaratnanānābhaktivicitrajāmbūnadakanakapaṭṭavitānavitate cintārājamaṇiratnapadmagarbhe mahādharmāsane paryaṅkena niṣaṇṇam / dvātriṃśanmahāpuruṣalakṣaṇālaṃkṛtaśarīram / vicitrāśītyanuvyañjanopaśobhitagātram / kanakaparvatamiva nānāratnavinyāsavirājitam / ādityamaṇḍalamiva dīptatejasam / pūrṇacandramaṇḍalamiva saumyadarśanam / brahmāṇamiva brahmaparṣadivirocamānam / sāgaramiva gambhīradharmānantaguṇaratnanicayam / mahāmeghamiva varṣasvabhāvanirghoṣam / gaganamiva dharmanayajyotirgaṇapratimaṇḍitam / sumerumiva cāturvarṇasattvasāgaracittapratibhāsaprāptam / ratnadvīpamiva vividhajñānaratnākīrṇatalam / purataścāsya anekān suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataratnarāśīn, nānāratnadivyavastraratnarāśīn, vividhadivyaratnābharaṇarāśīn, nānābhakṣyabhojyarāśīn, vividharasāgraviśeṣanicayān, nānāvyūhaviṣayasthāpitānapaśyat / anekāni ca divyaratharatnakoṭīśatasahasrāṇi, anekāni divyatūryakoṭīśatasahasrāṇi, anekāni divyagandhaprākārakoṭīśatasahasrāṇi, anekān glānapratyayabhaiṣajyapariṣkārān, anekān sarvopakaraṇaviśeṣarāśīn, kalpikānanavadyān yathābhiprāyasattvaparibhogāya / anekāni ca gośatasahasrāṇi suvarṇaśṛṅgakhurāṇi kaṃsadohāni daridrāṇāṃ sattvānāṃ saṃgrahāya sthāpitānyapaśyat / anekāni ca kanyākoṭīniyutaśatasahasrāṇi abhirūpāṇi prāsādikāni darśanīyāni sarvābharaṇavibhūṣitāni divyāmbaradharāṇi divyoragasāracandanānuliptagātrāṇi catuḥṣaṣṭikalāvidhijñāni sarvakāmacaryopacārakuśalāni sthāpitānyapaśyat / yathā cāsya puratastathā sarvarathyācatvaraśṛṅgāṭakadvāravīthimukheṣu ekaikasyāṃ rathyāyāmubhayorantaryorviṃśativyomakakoṭīḥ sarvopakaraṇaparipūrṇaiḥ sthāpitā yaduta sattvasaṃgrahāya sattvaparigrahāya sattvaprītisaṃjananāya sattvaprāmodyotpādanāya sattvamanaḥsaṃprasādanāya sattvacittaprahlādanāya sattvakleśavyupaśamāya sarvadharmasvabhāvārthasaṃniyojanāya sattvasarvajñatāsamānārthokaraṇāya sattvaparadrohacittavinivartanāya sarvakāyavāgduścaritavinivartanāya sattvadṛṣṭiśalyasamuddharaṇāya sattvakarmapathapariśuddhaye //

atha khalu sudhanaḥ śreṣṭhidārako mahāprabhasya rājñaḥ sarvaśarīreṇa praṇipatya mahāprabhaṃ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / āha - ahaṃ kulaputra mahāmaitrīdhvajāṃ bodhisattvacaryāṃ pariśodhayāmi, paripūrayāmi / eṣā ca me kulaputra mahāmaitrīdhvajā bodhisattvacaryā anekeṣāṃ buddhaśatānāmanekeṣāṃ buddhasahasrāṇāmanekeṣāṃ buddhakoṭīniyutaśatasahasrāṇāṃ yāvadanabhilāpyānabhilāpyānāṃ (Gv 127) buddhānāṃ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā viśodhitā vyūhitā vilokitā vicāritā anugaveṣitā paryanviṣṭā vicitritā vipulīkṛtā / so 'haṃ kulaputra asyāṃ mahāmaitrīdhvajāyāṃ bodhisattvacaryāyāṃ sthitvā dharmeṇa rājyamanuśāsāmi / dharmeṇa lokamanugṛhṇāmi / dharmeṇa lokamanuvicarāmi / dharmeṇa sattvān praṇayāmi / dharmeṇa sattveṣu pratipadye / dharmamaṇḍale sattvānāvartayāmi / dharmanayaṃ sattvānāmupasaṃharāmi / dharmeṇa sattvān paribhāvayāmi / dharmapratipattau sattvān niyojayāmi / dharmasvabhāvanidhyaptau sattvān pratiṣṭhāpayāmi / maitracittatāyāṃ mahāmaitryādhipatye maitrībale hitacittatāyāṃ sukhacittatāyāṃ dayācittatāyāmanugrahacittatāyāṃ sattvānugrahacittatāyāṃ sattvaparigrahānutsargacittatāyāṃ sarvaduḥkhavinivartanapraṇidhyanupacchedacittatāyāmatyantasukhapratiṣṭhāpanasamudācārān pratiprasrabdhaye sattvān pratiṣṭhāpayāmi / āśrayaṃ caiṣāṃ prahlādayāmi / prasrabdhisukhasaṃjananatayā cittalatāṃ caiṣāṃ vyāvartayāmi / saṃsāraratiprasaṅgāccittasaṃtatiṃ caiṣāṃ pariṇāmayāmi / dharmārāmaratyāṃ viśodhayāmi / sarvākuśaladharmebhyaḥ pariśodhayāmi / sarvākuśaladharmebhyo vinivartayāmi / saṃsārasrotasa āvartayāmi / dharmadhātunayasamudreṣu cittāvidyāṃ caiṣāṃ nirdahāmi sarvabhavagatyupapattivyavacchedāya / cittārciṣāśayaṃ caiṣāṃ saṃjanayāmi sarvajñatāphalapratilābhāya / cittasāgaraṃ caiṣāṃ prasādayāmi asaṃhāryaśraddhābalasaṃjananāya / evamāhaṃ kulaputra maitrīdhvajāyāṃ bodhisattvacaryāyāṃ sthitvā dharmeṇa lokamanuśāsāmi / na khalu kulaputra madvijitavāsinaḥ sattvā mamāntikādbhayaṃ trāsaṃ chambhitatvaṃ romaharṣaṇaṃ vā nirgacchanti / ye ca kulaputra daridrāḥ sattvā vividhopakaraṇavikalā māmupasaṃkrāmanti annārthino vā pānārthino vā vastrārthino vā yāvat sarvārthino vā, tānahaṃ pūrvaparicitāneva vivṛtān rājakośān gṛhṇīdhvamityapyanujānāmi yasyārthe yūyaṃ pāpakaṃ karma ārabhetha prāṇivadhaṃ vā adattādānaṃ vā kāmamithyācāraṃ vā mṛṣāvādaṃ vā paiśunyaṃ vā pāruṣyaṃ vā saṃbhinnapralāpaṃ vā abhidhyāṃ vā vyāpādaṃ vā mithyādṛṣṭiṃ vā tadanyāni vā vividhāni dṛṣṭikṛtānyabhiniviśetha / ataḥ tasmāt suprabhānmahānagarānnagaradvārebhyo vīthirathyāmukhacatvaraśṛṅgāṭakebhyo yo yenārthī sa taṃ gṛhṇātu, pūrvadattameva yattanmayeti / ye khalu punaḥ kulaputra suprabhamahānagarābhyantaranivāsinaḥ sattvāḥ, sarve te bodhisattvā mahāyānasaṃprasthitāḥ / teṣāṃ yathāśayapariśuddhyā idaṃ suprabhaṃ mahānagaramābhāsamāgacchati, yaduta keṣāṃcit parīttaṃ keṣāṃcidvipulaṃ keṣācinmṛttikātalaṃ keṣācidvaiḍūryamaṇiratnasaṃstṛtatalaṃ keṣācinmṛttikāprākāraṃ keṣāṃcidaparājitavastradhvajavastraratnamahāprākāraparikṣiptaṃ keṣāṃcidākīrṇaśarkarakaṭhallamutkūlanikūlaṃ śvabhraprapātabahulam, keṣāṃcidanekamahāmaṇiratnasaṃstṛtatalaṃ kṛtopacāraṃ samapāṇitalajātam, keṣāṃcidasaṃkhyeyaratnabhavanavimānaprāsādakūṭāgāraharmyatalaniryūhagavākṣajālārdhacandrasiṃhapañjaramaṇivicitradarśanīyamābhāsamāgacchati / bahirnagaranivāsināmapi śuddhāśayānāṃ kṛtakuśalamūlānāṃ paryupāsitabahubuddhotpādānāṃ sarvajñatābhimukhānāṃ sarvajñatāpratiśaraṇānāṃ ratnamayamābhāsamāgacchati / ye mayā pūrvaṃ bodhisattvacaryāyāṃ caratā caturbhiḥ saṃgrahavastubhiḥ saṃgṛhītāḥ, madanyeṣāṃ mṛṇmayābhāsamāgacchati / (Gv 128) yadā ca kulaputra madvijatavāsinaḥ sattvā deśapradeśeṣu grāmanagaranigamarāṣṭrarājadhānīṣu pañcakaṣāye loke kālasvabhāvasaṃkṣobhitān daśākuśalānāṃ karmapathānapyācaritumicchanti, tadāhaṃ teṣāmanugrahāya mahāmaitrīpūrvaṃgamaṃ lokendriyāvartaṃ nāma bodhisattvasamādhiṃ samāpadye / samanantarasamāpannasya ca me kulaputra imaṃ samādhim, atha teṣāṃ sattvānāṃ tāni bhayāni te upasargāḥ tāni vairāṇi te vigrahavivādāḥ te cittasaṃkṣobhāḥ tāni vihiṃsācittāni praśamanti vyupaśamanti nivartante nirudhyante tadyathāpi tadasyaiva mahāmaitrīpūrvaṃgamasya lokendriyāvartasya bodhisattvasamādhidharmatāpratilābhena / api tu kulaputra, āgamaya muhūrtaṃ yāvat pratyakṣībhaviṣyasi //

atha khalu mahāprabho rājā tasyāṃ velāyāṃ mahāmaitrīpūrvaṃgamaṃ lokendriyāvartaṃ bodhisattvasamādhiṃ samāpannaḥ / samanantarasamāpannasya ca rājño mahāprabhasya imaṃ mahāmaitrīpūrvaṅgamaṃ lokendriyāvartaṃ bodhisattvasamādhim, atha tāvadeva suprabhaṃ mahānagaraṃ sadeśapradeśaṃ sagrāmanagaranigamajanapadarāṣṭrarājadhānīparivāraṃ ṣaḍvikāraṃ prakampitam / tasya pracalataste 'pi ratnaprākārā ratnaprāsādā ratnagarbhāṇi ratnagṛhāṇi, ratnabhavanāni ratnavimānāni ratnakūṭāgārāṇi ratnaniryūhā ratnaharmyāṇi ratnagavākṣāḥ ratnavedikāḥ ratnatoraṇāni ratnārdhacandrā ratnasiṃhapañcarāṇi ratnakhoṭakāni ratnabimbāni ratnavitānāni ratnasūtrakiṅkiṇījālāni ratnaghaṇṭāḥ ratnadhvajāḥ ratnapatākāḥ ratnatālāḥ saṃpracalitāḥ saṃpragarjitāḥ saṃghaṭṭitāḥ / te ca saṃghadṛmānā valgu manojñaṃ śravaṇīyaṃ śabdamanuravanto yena rājā mahāprabhaḥ, tenāvanamanti sma, praṇamanti sma / ye ca te suprabhasya mahānagarābhyantaravāsinaḥ, sarve te prītiprāmodyaparisphuṭacetaso yena mahāprabho rājā tenābhimukhāḥ sarvaśarīreṇa praṇamanti sma / ye cāsya vijitavāsinaḥ sattvāḥ sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu, te 'pi sarve prahlāditakāyacittāḥ prītiprāmodyajātāḥ yena rājā mahāprabhastenābhimukhāḥ praṇemuḥ / ye ca tiryagyonigatāḥ sattvāḥ, te 'pi sarve anyonyamaitracittā hitacittā yena rājā mahāprabhastenābhipraṇatāḥ / yāni ca parvataśikharāṇi tadanye cāpyunnatāḥ pṛthivīpradeśāḥ, te 'pi sarve yena rājā mahāprabhastenābhinatāḥ / ye ca puṣpavṛkṣāḥ phalavṛkṣāḥ patravṛkṣā bījagrāmabhūtagrāmaśasyatṛṇagulmauṣadhivanaspatayo vā, te 'pi sarve yena mahāprabho rājā tenābhinatāḥ / yāni cāsya vijite sarvotsasarohradataḍāgaprasravaṇanadīpuṣkariṇyudapānāni, tānyapi sarvāṇi yena rājā mahāprabhastenābhimukhaṃ vegaṃ prāmuñcan //

daśa ca nāgarājasahasrāṇi mahākālāgarudhūpapaṭalagandhodakameghairvicitravidyullatājvālāvabhāsitairabhigarjadbhiḥ sūkṣmābhirgandhodakadhārābhiścaturdiśamabhiprāvarṣan / daśa ca devaputrasahasrāṇi śakrasuyāmasaṃtuṣitasunirmitavaśavartidevarājapramukhāni antarikṣe gatāni, divyatūryameghakoṭīniyutaśatasahasrasaṃpravāditodārapramuktanirghoṣālaṃkāram, asaṃkhyeyāpsarogaṇadivyasaṃgītimeghanirnādamanojñamadhuranirghoṣālaṃkāram, asaṃkhyeyadivyavicitraratnapuṣpameghapravarṣaṇālaṃkāram, (Gv 129) asaṃkhyeyanānāvarṇadivyagandhapravarṣaṇālaṃkāram, asaṃkhyeyadivyaratnavicitramālyameghapravarṣaṇālaṃkāram, asaṃkhyeyanānāvarṇadivyacūrṇameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyaratnavicitrābharaṇameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyaratnavastravicitravimalasūkṣmanānāvarṇameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyaratnanānāvicitracchatrameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyasiṃhakāntaratnadhvajameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyaratnaprabhājvālojjvalitaratnapatākāmeghapravarṣaṇālaṃkāraṃ gaganatalamadhyatiṣṭhan mahāprabhasya rājñaḥ pūjākarmaṇe / airāvaṇaśca mahānāgarājā sarvaṃ gaganatalamasaṃkhyeyadivyanānāratnapadmameghasaṃchannamadhyatiṣṭhadasaṃkhyeyadivyamaṇiratnahārābhipralambitam, asaṃkhyeyadivyaratnapaṭṭadāmakalāpābhipralambitam, asaṃkhyeyadivyaratnavicitramālāguṇābhipralambitālaṃkāram, asaṃkhyeyadivyaratnavicitrābharaṇamālābhipralambitālaṃkāram, asaṃkhyeyadivyavicitraratnakusumadāmābhipralambitālaṃkāram, asaṃkhyeyanānāvarṇadivyagandharājasarvadikspharaṇagandhameghasaṃchāditālaṃkāram, asaṃkhyeyadivyaratnavastranānāvarṇameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyadhūpabimbapaṭalameghapravarṣaṇālaṃkāram, asaṃkhyeyadivyanānāvarṇacūrṇameghasūkṣmapravarṣaṇālaṃkāram, asaṃkhyeyāpsarogaṇadivyatūryasaṃgītimadhuramanojñanirghoṣasaṃprayuktastutimeghasaṃchāditābhipravarṣaṇālaṃkāraṃ sarvagaganatalamadhyatiṣṭhat acintyanāgendravṛṣabhitāvikurvitaprabhāvena / asaṃkhyeyāni ca rākṣasendraśatasahasrāṇi jaladharanivāsīni cāturdvīpikalokadhātvadhiṣṭhānadharaṇitalanivāsīni ca māṃsarudhirabhakṣāṇi jalacaramṛgapaśupakṣigavāśvagajagardabhanaranārīgaṇojohārīṇi praduṣṭamanaḥsaṃkalpāni nityaṃ jagadviheṭhāvihiṃsāpratipannāni sarvāṇi paramamaitrahitacittāni suprasannamukhavarṇāni sarvajagadavihiṃsāviheṭhāparamāṇi paralokasāpekṣāṇi kṛtāñjalipuṭāni paramaprīticittāni yena rājā mahāprabhastenābhipraṇatānyabhūvan, atulyaṃ ca kāyikacaitasikamudāraṃ sukhaṃ pratyanubhavanti sma / anekāni ca yakṣakumbhāṇḍapiśācabhūtādhipatiśatasahasrāṇi paramamaitrahitacittāni suprasannamukhavarṇāni sarvajagadavihiṃsāviheṭhāparamāṇi paralokasāpekṣāṇi kṛtāñjalipuṭāni paramaprīticittāni yena rājā mahāprabhaḥ, tenābhipraṇatānyabhūvan, atulyaṃ ca kāyikacaitasikamudāraṃ sukhaṃ pratyanubhavanti sma / evaṃ sarvāvatyāṃ cāturdvīpikāyāṃ lokadhātau sarvasattvānāṃ sarvabhayopadravopasargavairavigrahavivādāścittasaṃkṣobhāvihiṃsācittāni praśāmyanti vyupaśāmyanti vinivartante nirudhyante pratyudāvartante / yathā cāturdvīpikāyāṃ lokadhātau, evaṃ sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvaddaśasu dikṣu daśalokadhātukoṭīniyutaśatasahasreṣu sarvasattvānāṃ sarvabhayopadravopasargavairavigrahavivādāścittasaṃkṣobhāḥ pāpavihiṃsācittāni praśāntānyabhūvan / vyupaśāntāni vinivṛttāni niruddhāni pratyudāvartānyabhūvan, yaduta mahāmaitrīpūrvaṃgamasya lokendriyāvartasya bodhisattvasamādherdharmatāpratilambhena //

atha khalu mahāprabho rājā tasmātsamādhervyūtthāya sudhanaṃ śreṣṭhidārakametadavocat - etamahaṃ kulaputra, mahāmaitrīdhvajaṃ bodhisattvacaryājñānālokamukhaṃ prajānāmi / kiṃ mayā śakyaṃ bodhisattvānāṃ mahāmaitryapramāṇacchatrāṇāṃ sarvalokadhātusukhāśayaspharaṇatayā, sarvajagatparivārāṇāmabhinnaparivāratayā, (Gv 130) sarvajagatparitrāṇaprasṛtānāṃ hinotkṛṣṭamadhyamasamaprayogatayā, dharaṇisamamaitracittānāṃ sarvajagatsaṃdhāraṇapratipannatayā, pūrṇacandramaṇḍalasamānānāṃ sarvajagatsamaprasṛtapuṇyajñānaraśmīnāmādityamaṇḍalasamānānāṃ sarvajñeyajñānālokāvabhāsanatayā, mahāpradīpakalpānāṃ sarvasattvacittagahanāndhakāravidhamanatayā, udakaprasādakamaṇiratnasadṛśānāṃ sarvasattvacittasaromāyāśāṭyakāluṣyāpanayanatayā, cintārājamaṇiratnasadṛśānāṃ sarvajagadabhiprāyapraṇidhiparipūraṇatayā, mahāmārutasadṛśānāṃ sarvajagatsamādhisamāpattibhavanasarvajñatāmahāpuraparisaṃsthāpanatayā caryāṃ jñātuṃ guṇān vā vaktum, puṇyaparvato vā tulayitum, guṇajyotirgaṇagaganaṃ vā avalokayitum, mahāpraṇidhivāyumaṇḍalaṃ vā paricchettum, dharmasamatābalaṃ vā pramātum, mahāyānavyūhavarṇān vā paridīpayitum, samantabhadracaryānayaviśeṣān vā vaktum, mahābodhisattvasamādhibhāvanādvāraṃ vā vivaritum, mahākaruṇāmeghān vā saṃvarṇayitum //

gaccha kulaputra, iyamihaiva dakṣiṇāpathe sthirā nāma rājadhānī / tatra acalā nāmopāsikā prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako mahāprabhasya rājñaḥ pādau śirasābhivandya mahāprabhaṃ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya mahāprabhasya rājño 'ntikāt prakrāntaḥ // 19 //

Gv 131

22 Acalā / atha khalu sudhanaḥ śreṣṭhidārakaḥ suprabhānmahānagarānniṣkramya muhūrtaṃ mārgamanusṛtya mahāprabhasya rājño 'nuśāsanīmanuvicintayan, taṃ mahāmaitrīdhvajaṃ bodhisattvacaryānayamanusmaran, taṃ lokendriyāvartamahāsamādhimukhālokaṃ paribhāvayan, tāmacintyāṃ bodhisattvakāyaviśuddhyalaṃkārasiṃhāsanavyūhavimātratāmabhinirharamāṇaḥ, tāmacintyāṃ bodhisattvapraṇidhipuṇyādhipateyabalatāmanubṛṃhayan, tamacintyaṃ bodhisattvānāṃ sattvaparipākajñānanayaṃ dṛḍhīkurvāṇaḥ, tāmacintyāmasādhāraṇāṃ bodhisattvaparibhogamāhātmyatāmanuvicintayan, tāmacintyāṃ bodhisattvādhimātratāṃ nimittīkurvan, tāmacintyāṃ bodhisattvānāṃ sattvaparipākaviśuddhimanusmaran, tāmacintyāṃ bodhisattvaparivārasaṃpatpariśuddhimavakalpayan, tamacintyaṃ bodhisattvānāṃ sattvakāryanidhyānālokanayamadhimucyamānaḥ pratilebhe cittaprītiprasādavegaṃ cittapraharṣaṃ cittotplavaṃ cittanandīṃ cittānāvilatāṃ cittaprabhāsvaratāṃ cittadṛḍhatāṃ cittavipulatāṃ cittāparyādanatām / sa evaṃ kalyāṇamitrānusmṛtimanasikāraprayukto 'śrūṇi pravartayan anuvicintayāmāsa - aho batedaṃ kalyāṇamitradarśanaṃ sarvaguṇaratnākarabhūtaṃ sarvabodhisattvacaryāpariśodhanaparipūraṇaṃ sarvabodhisattvasmṛtiviśuddhikaraṃ sarvabodhisattvadhāraṇīmaṇḍalapariśodhanaṃ sarvabodhisattvasamādhyālokasaṃjananaṃ sarvabuddhadarśanapratilābhasaṃbhāvanaṃ sarvabuddhadharmameghasaṃpravarṣaṇaṃ sarvabodhisattvapraṇidhinayasūcanamacintyaprajñājñānālokasaṃjananaṃ dṛḍhabodhisattvendriyāṅkuravivardhanam / paritrāyakā mama kalyāṇamitrāḥ sarvadurgatiprapātagatibhyaḥ / praṇetāro mama kalyāṇamitrā dharmasamatānayānugamena / darśayitāro mama kalyāṇamitrā mārgasamaviṣatāyāḥ / paridīpakāni mama kalyāṇamitrāṇi mahāyānasya / avavādakāni mama kalyāṇamitrāṇi samantabhadrabodhisattvacaryāyām / deśayitṝṇi mama kalyāṇamitrāṇi sarvajñatānagaramārgasya / praveśayitṝṇi mama kalyāṇamitrāṇi sarvajñatāpuram / avatārakāṇi mama kalyāṇamitrāṇi dharmadhātunayasāgare / ālokakarāṇi mama kalyāṇamitrāṇi tryadhvajñeyasāgaranayasya / darśayitṝṇi mama kalyāṇamitrāṇi sarvārthamaṇḍalagaṇasya / vivardhayitāro mama kalyāṇamitrāḥ sarvaśukladharmāṇām //

tasyaivaṃ rudataḥ krandataḥ paridevamānasya gagatalagatā devagaṇāḥ sadānubaddhāśca saṃcodakā buddhadūtā bodhisattvadevatā evamāhu - kalyāṇamitrānuśāsanīpratipannasya kulaputra bodhisattvasya buddhā bhagavanto 'bhirādhitacittā bhavanti / kalyāṇamitravacanāvilomasthāyino bodhisattvasya sarvajñatā āsannībhavati / kalyāṇamitravacanāvicikitsakasya bodhisattvasya āsannībhavanti kalyāṇamitrāṇi / kalyāṇamitramanasikārāvirahitasya bodhisattvasya sarvārthā abhimukhībhavanti / gaccha kulaputra, yena sthirāyāṃ rājadhānyāmacalopāsikā / tataḥ śroṣyasi bodhisattvacaryām / atha khalu sudhanaḥ śreṣṭhidārakastataḥ samādhijñānālokād vyutthāya anupūrveṇa yena sthirā rājadhānī tenopasaṃkramya acalāmupāsikāṃ parimārgati parigaveṣate / tasya (Gv 132) mahājanakāya upadarśayati - eṣā kulaputra acalopāsikā svaniveśane mātāpitṛsabhāginī kumārabhūtā svajñātigaṇaparivṛtā mahato janakāyasya dharmaṃ deśayati //

atha khalu sudhanaḥ śreṣṭhidārako mahāprītiprasādaprāmodyaparisphuṭacetā yena acalāyā upāsikāyā niveśanaṃ tenopajagāma / upetya acalāyā upāsikāyā niveśanadvāre sthito 'paśyat sarvaṃ taṃ niveśanaṃ suvarṇavarṇayā ābhayā sphuṭamavabhāsitaṃ kāyacittaprahlādinyā / samanantaraspṛṣṭasya ca sudhanasya śreṣṭhidārakasya tayā prabhayā, sarvavedayitaiśvaryadhvajasamādhipramukhāni śāntipradeśasamādhipramukhāni sarvajagaddhitasamādhipramukhāni samantacakṣurupekṣāvatīsamādhipramukhāni tathāgatakośasamādhipramukhāni pañcamātrāṇi samādhimukhaśatānyavakrāntāni saṃbhūtāni sūkṣmāṇi mṛdūni / tadyathāpi nāma taddivasārdhakrāntasya garbhasya vijñānam, evaṃ tāni samādhimukhāni sūkṣmāṇi mṛdūnyājātāni / tathārūpaṃ ca gandhamajighrat yo na devānāṃ na devakanyānāṃ na nāgānāṃ na nāgakanyānāṃ na yakṣāṇāṃ na yakṣakanyānāṃ na gandharvāṇāṃ na gandharvakanyānāṃ nāsurāṇāṃ nāsurakanyānāṃ na garuḍānāṃ na garūḍakanyānāṃ na kinnarāṇāṃ na kinnarakanyānāṃ na mahoragāṇāṃ na mahoragakanyānāṃ na manuṣyāṇāṃ na manuṣyakanyānām / na sā strī daśadiśi loke saṃvidyate, yā tasyā rūpeṇa samā, kutaḥ punaruttari / na sa varṇāvabhāso 'sti daśadiśi loke sthāpayitvā tathāgatavarṇāvabhāsam, abhiṣekaprāptabodhisattvavarṇāvabhāsaṃ ca, yastasyā varṇāvabhāsena samaḥ, kutaḥ punaruttari / nāsti tadātmabhāvārohapariṇāhasaṃsthānaṃ daśadiśi loke sthāpayitvā tathāgatātmabhāvārohapariṇāhasaṃsthānam, abhiṣekaprāptabodhisattvātmabhāvārohapariṇāhasaṃsthānaṃ ca, yattasyā ātmabhāvārohapariṇāhasaṃsthānena samam, kutaḥ punaruttari / nāsti sa prabhāvyūho daśadiśi loke sthāpayitvā tathāgataprabhāvyūham, abhiṣekaprāptabodhisattvacaryāprabhāvyūhaṃ ca, yastasyāḥ prabhāvyūhena samaḥ, kutaḥ punaruttari / nāsti sa gandho daśadiśi loke devabhavaneṣu vā nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyabhavaneṣu vā yastasyā mukhakośavisṛtagandhena samaḥ, kutaḥ punaruttari / nāsti sa bhavanavyūhaparibhogo daśadiśi loke sthāpayitvā tathāgataparibhogam, abhiṣekaprāptabodhisattvaparibhogaṃ ca, yastasyā bhavanavyūhaparibhogena samaḥ, kutaḥ punaruttari / nāsti sā parivārasaṃpat daśadiśi loke sthāpayitvā tathāgataparivārasaṃpadam, abhiṣekaprāptabodhisattvaparivārasaṃpadaṃ ca, yā tasyāḥ parivārasaṃpadā samā, kutaḥ punaruttari / na sa sattvaḥ sattvanikāye saṃvidyate daśadiśi loke yaḥ samartho 'calāmupāsikāṃ rāgacittena prekṣitum / na sa sattvaḥ sattvanikāye saṃvidyate daśadiśi loke yaḥ acalāyā upāsikāyāḥ sahadarśanena kleśo na vyupaśamaṃ gacchet / tadyathāpi nāma daśa śatasahasravaśavartino mahābrahmāṇaḥ kāmāvacarāḥ kleśānna samudācaranti, evameva sahadarśanena acalāyā upāsikāyāḥ sattvānāṃ kleśā na samudācaranti / (Gv 133) na sa sattvaḥ sattvanikāye saṃvidyate daśadiśi loke yo acalāyā upāsikāyāḥ sahadarśanena tṛptimāpadyeta sthāpayitvā prajñātṛptān //

atha khalu sudhanaḥ śreṣṭhidārakaḥ kṛtāñjalipuṭo 'calāyā upāsikāyā acintyāṃ kāyādhipateyatām, acintyaṃ rūpavarṇasaṃsthānārohapariṇāham, acintyaṃ ca sarvakṣititalanagaramahāparvatāpratihataṃ raśmijālavyūhaṃ dṛṣṭvā acintyaṃ sattvārthakaraṇaṃ ca sarvaromakūpavisṛtaṃ gandhamāghrāya aparyantāṃ ca parivārasaṃpadamavalokya asaṃhāryaṃ ca bhavanavimānavyūhasaṃpadamudvīkṣya aparimāṇāṃśca guṇasamudrānavagāhya acalāmupāsikāmanayā gāthayā abhyaṣṭauṣīt -

śīlaṃ sadā yadamalaṃ parirakṣitaṃ te kṣāntiryataḥ suvipulā paribhāvitā ca /
vīryaṃ ca vajramiva yaddṛḍhamāsthitaṃ te tenodgatā jagati bhāsyacalendrakalpā // 1 //

atha khalu sudhanaḥ śreṣṭhidārako 'calāmupāsikāmanayā gāthayā abhiṣṭutya evamāhamayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryā - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalvacalopāsikā snigdhayā bodhisattvavācā manojñayā premaṇīyayā sudhanaṃ śreṣṭhidārakaṃ pratisaṃmodya evamāha - sādhu sādhu kulaputra, yena te 'nuttarāyāṃ samyaksaṃbodhau cittamutpāditam / ahaṃ kulaputra duryodhanajñānagarbhasya bodhisattvavimokṣasya lābhinī, dṛḍhasamādānabodhisattvacaryāmukhe ca anuśikṣāmi / sarvadharmasamatābhūmidhāraṇīmukhasya ca lābhinī, dṛḍhasamādānabodhisattvacaryāmukhe ca anuśikṣāmi / sarvadharmasamatābhūmidhāraṇīmukhasya ca lābhinī, sarvadharmatattvodyotanaṃ ca me pratibhānajñānālokamukhamavakrāntam, dharmaparyeṣṭayaparikhedavyūhaṃ ca me samādhimukhaṃ pratilabdham / āha - ka etasya ārye duryodhanajñānagarbhasya bodhisattvavimokṣamukhasya viṣayaḥ, dṛḍhasamādānabodhisattvacaryāmukhasya ca sarvadharmasamatābhūmidhāraṇamukhasya ca sarvadharmatattvodyotanapratibhānālokamukhasya ca dharmaparyeṣṭyaparikhedavyūhasamādhimukhasya ca viṣayaḥ? āha - duradhimokṣaṃ kulaputra idaṃ sthānam / āha - vada ārye, buddhānubhāvena kalyāṇamitraparigraheṇa ca adhimokṣye avatariṣyāmi vijñāsyāmi vicārayiṣyāmi anusariṣyāmi nidhyāsyāmi upanidhyāsyāmi pratyavekṣiṣye vibhāvayiṣyāmi, na virodhayiṣyāmi, na vikalpayiṣyāmi, na samāropayiṣyāmi, samīkariṣyāmi //

atha khalu acalopāsikā sudhanaṃ śreṣṭhidārakamevamāhabhūtapūrvaṃ kulaputra, atīte 'dhvani vimalaprabhe kalpe pralambabāhurnāma tathāgato loke udapādi / ahaṃ ca rājño vidyuddattasyaikā (Gv 134) duhitā abhūvam / tayā me rātryāṃ praśāntāyāṃ pihiteṣu rājapuradvāreṣu, suptayormātāpitroḥ, saṃprasupteṣu naranārīgaṇeṣu, vyupaśānteṣu tūryatālāvacaranirghoṣeṣu, śayiteṣu sabhāgacariteṣu pañcasu kanyāśateṣu, śayanatalagatayā gaganatalagatāṃ jyotirgaṇavatīṃ rajanīṃ prekṣantyā uparyantarikṣe sa bhagavān pralambabāhustathāgato 'rhan samyaksaṃbuddhaḥ sumeruriva acalendrānekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaparivāro 'cintyāsaṃkhyeyabodhisattvagaṇaparivṛtaḥ sarvadigapratihataraśmijālaspharaṇakāyo dṛṣṭaḥ / tasya ca tathāgatasya sarvaromavivarebhyastathārūpo gandhaḥ pravāti, yenāsmi prahlāditakāyacittā praharṣitamānasā / śayanatalādutthāya daśanakhakṛtakarapuṭāñjalirdharaṇitalapratiṣṭhitā taṃ bhagavantaṃ pralambabāhuṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ namaskṛtvā mūrdhnā namasya avalokayamānā paryantaṃ nādhigacchāmi / vāmadakṣiṇataḥ pramāṇaṃ nopaimi / lakṣaṇānuvyañjanasaṃpadamanuvicintayamānā tṛptiṃ nāpnomi / tasyā mama kulaputra etadabhavat - kīdṛśaṃ karma kṛtvā iyamīdṛśī kāyasaṃpat pratilabhyate? lakṣaṇānuvyañjanasaṃpadā jāyate? prabhāvyūhasaṃpatsaṃbhavati? parivārasaṃpadabhinirvartate? manomayabhavanaparibhogasaṃpatprādurbhavati? puṇyasaṃpadutpadyate? jñānasaṃpadviśuddhyate? acintyasamādhivikurvitasaṃpatsamudāgacchati? dhāraṇīsaṃpatpariniṣpadyate? pratibhānasaṃpadvaśībhavati?

atha khalu kulaputra sa bhagavān pralambabāhustathāgato mamādhyāṃśayaṃ viditvā evamāha - duryodhanacittaṃ te dārike utpādayitavyaṃ sarvakleśanirghātāya / aparājitacittaṃ sarvābhiniveśanirvedāya / asaṃkucitacittaṃ gambhīradharmanayānugamāya / akṣobhyacittaṃ viṣayāśayasattvasāgarāvartaprapāteṣu / asaṃmūḍhacittaṃ sarvabhavagatyupapattyāyataneṣu / avitṛptacittaṃ sarvabuddhadarśanābhilāṣāpratiprasrabdhaye / asaṃtuṣṭicittaṃ sarvatathāgatadharmameghasaṃpratyeṣaṇāya / nidhyapticittaṃ sarvabuddhadharmanayālokānugamāya / saṃghāraṇācittaṃ sarvatathāgatadharmacakrāṇām / asaṃpramohacittamantaśaḥ saṃketakṛte, kimuta tathāgatavadanavinirgatajñāne / vibhājanacittaṃ ca te dārike utpādayitavyaṃ yathāśayasarvasattvadharmaratnasaṃvibhajanāya /

sāhaṃ kulaputra tasya bhagavataḥ pralambabāhostathāgasyārhataḥ samyaksaṃbuddhasyāntikādimāni evaṃrūpāṇi dharmanayānuśāsanīmukhāni śrutvā sarvajñajñānamabhikāṅkṣamāṇā daśabalabhāvamabhiprārthayamānā buddhasarasvatīmabhilaṣantī buddhaprabhāvyūhaṃ pariśodhayitukāmā buddhaśarīrasaṃpadaṃ pariniṣpādayitukāmā buddhalakṣaṇānuvyañjanaviśuddhimabhikāṅkṣamāṇā buddhaparṣanmaṇḍalasaṃpadamabhiprārthayamānā buddhakṣetraviśuddhimabhilaṣantī buddheryāpathasaṃpadamabhikāṅkṣamāṇā buddhāyuḥpramāṇasaṃpadamabhinandantī sarvakleśasarvaśrāvakapratyekabuddhābhedyacittamutpādaditavatī duryodhanavajramiva sarvaparvatāyudhabalaiḥ / nābhijānāmi kulaputra tata upādāya etena cittotpādena jambudvīpaḥ paramāṇurajaḥsamaiḥ kalpairapi kāmān paribhoktum, kaḥ punarvādo dvayadvayasamāpattyā / nābhijānāmi kulaputra tata upādāya ekapratighacittamutpādayituṃ svabāndhaveṣu, prāgevānaparādhiṣu tadanyeṣu sattveṣu / nābhijānāmi tata upādāya ekacittotpādamadhyātmadṛṣṭisahagatamutpādayitum, (Gv 135) prāgeva tadanyeṣūpakaraṇeṣu mamakārābhiniveśam / nābhijānāmi cittasaṃmohaṃ nānyatvasaṃjñāmavyākṛtacittatāṃ vā cyutyupapattigarbhasaṃvāseṣvapi, prāgeva samanvāharamāṇā / nābhijānāmi tāvadbhiḥ kalpairekabuddhadarśanamapi vismartum / antaśaḥ svapnadarśanavijñaptimapi, prāgeva daśabodhisattvacakṣuḥpratibhāsaprāpteṣu / nābhijānāmi tata upādāya sarvatathāgatadharmameghān saṃpratīcchamānā ekadharmapadavyañjanamapi manasā vismartum, antaśaḥ saṃjñākṛtamapi, prāgeva tathāgatavadanakośaviniḥsṛtam / nābhijānāmi tata upādāya tāvato dharmasāgarān pibantī ekapadamapyanidhyātamavilokitam, antaśo laukikeṣu dharmeṣu / nābhijānāmi tata upādāya tāvatāṃ dharmanayasāgarāṇāmekadharmanayadvāramapi yatra mayā na samādhirabhinirhṛtaḥ, antaśo laukikaśilpajñānanayeṣvapi / nābhijānāmi tata upādāya tāvatāṃ tathāgatānāṃ dharmacakraṃ saṃdhārayamāṇā yathāsaṃdhāritādekapadavyañjanamapyanusraṣṭam, antaśo 'nvayajñānānugamanenāpi anyatra sattvavinayavaśāt / nābhijānāmi tata upādāya tāvatāṃ buddhadarśanasamudrāṇāmekapraṇidhānamapi yanmayā na sarvasattvasāgaraviśuddhaye 'bhinirhṛtam, antaśo nirmāṇabuddhapraṇidhivicāreṣvapi / nābhijānāmi tata upādāya tāvatāṃ buddhasamudrāṇāṃ pūrvabodhisattvacaryāsamudrādekabodhisattvacaryāmapi, yā mayā na svacaryāpariśuddhye 'bhinirhṛtā / nābhijānāmi tata upādāya ekasattvamapi cakṣuravabhāsamāgataṃ yo mayānuttarāyāṃ samyaksaṃbodhau na samādāpitaḥ / nābhijānāmi tata upādāya ekacittotpādamapi śrāvakapratyekabuddhamanasikārapratisaṃyuktamabhinirhartum / nābhijānāmi kulaputra tata upādāya jambudvīpaparamāṇurajaḥsamaiḥ kalpairekapadavyañjane 'pi saṃśayamutpādayituṃ dvayasaṃjñāṃ vā vikalpasaṃjñāṃ vā nānātvasaṃjñāṃ vā agrahasaṃjñāṃ vā hīnapraṇītasaṃjñāṃ vā anunayapratighasaṃjñāṃ vā utpādayitum //

sāhaṃ kulaputra tataḥ paścādavirahitā abhūvaṃ buddhotpādaiḥ / avirahitā buddhairbhagavadbhiḥ / avirahitā bodhisattvaiḥ / avirahitā bhūtakalyāṇamitraiḥ / avirahitā buddhapraṇidhānaśraveṇa / avirahitā bodhisattvacaryāśraveṇa / avirahitā bodhisattvapāramitānayaśraveṇa / avirahitā bodhisattvabhūmijñānālokanayaśraveṇa / avirahitā bodhisattvadhāraṇīsamādhyakṣayakoṣanidhānaśravaṇapratilābhena / avirahitā anantamadhyalokadhātujālapraveśāvatāranayaśraveṇa / avirahitā anantamadhyasattvadhātusaṃbhavahetuśravaṇapratilābhena / avirahitā sarvajagatkleśajālamaṇḍalaparyādānajñānālokena / avirahitā sarvasattvakuśalamūlasaṃbhavahetujñānapratilābhena / avirahitā sarvasattvayathāśayakāyasaṃdarśanena / avirahitā sarvasattvājñāpanasvaramaṇḍalaviśuddhyā / etaṃ ca me kulaputra duryodhanajñānagarbhaṃ bodhisattvavimokṣasukham, etacca sarvadharmaparyeṣṭyaparikhedavyūhaṃ samādhimukhaṃ samāpannāyāḥ, etacca dṛḍhasamādānabodhicaryāmukhaṃ pravicinvantyāḥ / etacca sarvadharmasamatābhūmidhāraṇīmukham / etacca sarvadharmatalodyotanapratibhāvajñānālokamukhaṃ vyavacārayantyā acintyāni prātihāryāṇi bhavanti / icchasi tvaṃ kulaputra, pratyakṣo bhavitum? āha - icchāmyārye //

Gv 136

atha khalu acalopāsikā yathāniṣaṇṇaiva duryodhanajñānagarbhabodhisattvavimokṣamukhapūrvaṃgamāni sarvadharmaparyeṣṭyaparikhedavyūhasamādhimukhapūrvaṃgamāni amoghamaṇḍalavyūhasamādhimukhapūrvaṃgamāni daśabalajñānamaṇḍalābhimukhasamādhimukhapūrvaṃgamāni buddhavaṃśākṣayakośasamādhivimokṣamukhapūrvaṃgamāni ca daśa samādhimukhaśatasahasrāṇi vyavalokayati anuvicārayati anusarati nidhyapayati / samanantarasamāpannāyāṃ ca acalāyāmupāsikāyām, apaśyat sudhanaḥ śreiṣṭhidārako daśasu dikṣu daśabuddhakṣetrānabhilāpyaparamāṇurajaḥsamān lokadhātūn ṣaḍvikāraṃ prakampamānān, pariśuddhavaiḍūryamayān saṃsthitān / ekaikasmiṃśca lokadhātau koṭīśate cāturmahādvīpakānāṃ lokadhātūnāṃ koṭīśataṃ tathāgatānāmapaśyat / kāṃścittuṣitavarabhavanagatān, kāṃścid yāvatparinirvāyamāṇānapaśyat yaduta anāvaraṇatvātpariśuddhavaiḍūryamayalokadhātūnām / ekaikaṃ ca tathāgataṃ sarvadharmadhātuspharaṇaraśmijālaprabhāmaṇḍalam, ekaikaṃ ca tathāgataṃ suvibhaktaparṣanmaṇḍalasamudramapaśyat / ekaisya ca tathāgatasya sarvadharmacakrodyotanaṃ sarvasattvaśrotravijñapanaṃ svaramaṇḍalamaśrauṣīt //

atha khalvacalopāsikā tataḥ samādhervyutthāya sudhanaṃ śreṣṭhidārakamevamāha - dṛṣṭaṃ te kulaputra, śrutaṃ vijñātam? āha - dṛṣṭamārye, śrutaṃ vijñātam / āha - evamahaṃ kulaputra, dṛḍhasamādānāyāṃ bodhisattvacaryāyāmanuśikṣamāṇā sarvadharmaparyeṣṭyaparikhedavyūhasamādhisamāpannā duryodhanajñānagarbhabodhisattvavimokṣamukhapratiṣṭhitā sarvadharmasamatābhūmidhāraṇyanugamena sarvadharmatalodyotanapratibhānajñānālokakauśalyena sarvasattvān subhāṣitena saṃtoṣayāmi / kiṃ mayā śakyamacintyāprameyaguṇasamanvāgatānāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum? ye te dvijarṣabhā iva gaganatale 'niketacāriṇaḥ / ye te mahāgaruḍendrā iva sattvasāgaramavagāhante paripakvabodhisattvoddharaṇatāyai / ye te vaṇija iva sarvajñatāratnadvīpe 'nuvicaranti daśabalajñānaratnābhikāṅkṣiṇaḥ / ye te balavatkaivartā iva saṃsārasāgare 'nuvicaranti ruciradharmacakramaṇḍalajālahastāḥ tṛṣṇodbhavasattvaparipācanābhyuddharaṇatāyai / ye te 'surendrā iva tribhuvanapuraṃ spharitvā vicaranti kleśāsurasaṃkṣobhodvṛttasaṃśamanatāyai / ye te dinakaramaṇḍalamiva dharmadhātugaganatale samudāgacchanti sattvatṛṣṇāsalilakleśapaṅkocchoṣaṇatāyai / ye te pūrṇacandramaṇḍalamiva jñānanabhasyudāgacchanti vineyamanaḥkumudavibodhanatāyai / ye te dharaṇitalamivānunayapratighonnāmāvanāmaviṣame samā loke saṃtiṣṭhante sarvajagatkuśalendriyāṅkuraprarohaṇavivardhanatāyai / ye te māruta ivāsaṅgasarvadigvicāriṇaḥ sarvasattvakleśadṛṣṭidrumalatāvanārāmonmūlanatāyai / ye te cakravartina iva loke vicaranti catuḥsaṃgrahavastupariṣkāropakaraṇasarvajagatsaṃgrahaṇatāyai / gaccha kulaputra, ihaiva dakṣiṇāpathe 'mitatosale janapade tosalaṃ nāma nagaram / tatra sarvagāmī nāma parivrājakaḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sughanaḥ śreṣṭhidārako 'calāyā upāsikāyāḥ pādau śirasābhivandya acalāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya acalāyā upāsikāyā antikātprakrāntaḥ // 20 //

Gv 137

23 Sarvagāmī /

atha khalu sudhanaḥ śreṣṭhidārako 'calāmupāsikāmāmukhīkṛtya acalāyā upāsikāyā anuśāsanīmanusmaran, yadacalayopāsikayā darśitaṃ śrāvitaṃ deśitaṃ saṃvarṇitaṃ yojitaṃ vibhaktaṃ prabhāvitaṃ visṛtaṃ tatsaṃbhāvayan, anusaran, anuvicintayan avataran bhāvayan nigamayan nidhyāyan avabhāsayan samīkurvan anupūrveṇa deśena deśaṃ janapadena janapadamanucaṃkraman anuvicaran yenāmitatosalo janapadastenopajagāma / upetya tosalaṃ nagaraṃ parimārgan parigaveṣamāṇo 'nupūrveṇa tosalaṃ nagaramanuprāptaḥ / sūryāstaṃgamanakāle sa tosalaṃ nagaramanupraviśya madhye nagaraśṛṅgāṭakasya sthitvā vīthīmukhena vīthīmukhaṃ catvareṇa catvaraṃ rathyayā rathyāṃ sarvagāminaṃ parivrājakaṃ parigaveṣamāṇo vyavacārayan adrākṣīdrātryāṃ praśāntāyāṃ tosalasya nagarasyottare digbhāge sulabhaṃ nāma parvatam / tasya śikhare vividhatṛṇagulmauṣadhivanārāmaracite mahāvabhāsaprāptaṃ bhāskaramivoditam / tasya tamavabhāsaṃ dṛṣṭvā udāraprītivegasaṃjātasya etadabhavat - asaṃśayamahamatra parvataśikhare kalyāṇamitraṃ drakṣyāmīti / sa tasmānnagarādabhiniṣkramya yena sulabhaḥ parvataḥ, tenopetya sulabhaṃ parvatamabhiruhya yena tanmahāvabhāsaṃ parvataśikharaṃ tenopasaṃkrāmannadrākṣīddūrata eva sarvagāminaṃ parivrājakaṃ mahābrahmātirekavarṇaṃ śriyā dedīpyamānaṃ daśabhirbrahmasahasraiḥ parivṛtaṃ caṃkrame caṃkramyamāṇam / sa tasya pādau śirasābhivandya tamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / āha - sādhu sādhu kulaputra, yastvamanuttarāṃ samyaksaṃbodhimabhisaṃprasthitaḥ / ahaṃ kulaputra sarvagāmī sarvatrānugatāyāṃ bodhisattvacaryāyāṃ sthitaḥ samantamukhavyavacāraṇālokena samādhimukhena abhāvapratiṣṭhitayā āryānabhisaṃskārikayā samantadharmadhātutalabhedena ca prajñāpāramitājñānālokamukhena samanvāgataḥ / so 'haṃ kulaputra sarvasattvabhājanalokavyavacāreṣu sarvasattvagativyavacāreṣu sarvasattvacyutimukheṣu sarvasattvopapattimukheṣu sarvabhavagatisaṃbhedeṣu vividhopapattyāyatanavicitre lokasaṃniveśe vicitravarṇasaṃsthānārohapariṇāhānāṃ sattvānāṃ nānāvidhopapattisaṃyojanānāṃ nānāprayogāṇāṃ vicitrādhimuktānāṃ yaduta devagatiparyāpannānāṃ nāgagatiparyāpannānāṃ yakṣagatiparyāpannānāṃ gandharvagatiparyāpannānāmasuragatiparyāpannānāṃ garuḍagatiparyāpannānāṃ kinnaragatiparyāpannānāṃ mahoragagatiparyāpannānāṃ narakagatiparyāpannānāṃ tiryagyonigatiparyāpannānāṃ yamalokagatiparyāpannānāṃ manuṣyagatiparyāpannānāmanuṣyagatiparyāpannānāṃ vividhadṛṣṭigatiniśritānāṃ śrāvakayānādhimuktānāṃ pratyekabuddhayānādhimuktānāṃ mahāyānādhimuktānāṃ sattvānāmarthaṃ karomi vividhairupāyairvividhairjñānanayaprayogaiḥ / yaduta keṣāṃcitsattvānāṃ vividhalaukikaśilpaśikṣaṇatayā arthaṃ karomi sarvaśilpajñānabhedavatīdhāraṇyālokena / (Gv 138) keṣāṃcit sattvānāṃ catuḥsaṃgrahavastuprayogeṇa arthaṃ karomi yaduta sarvajñajñānopanayanāya / keṣāṃcit sattvānāṃ pāramitāsaṃvarṇanatayā arthaṃ karomi yaduta sarvajñatāpariṇāmajñānanayālokasaṃjananatayā / keṣāṃcit sattvānāṃ bodhicittasaṃvarṇanatayā arthaṃ karomi yaduta bodhibījāvipraṇāśopastambhasaṃjananatayā / keṣāṃcit sattvānāṃ sarvākārabodhisattvacaryāsaṃvarṇanatayā arthaṃ karomi yaduta sarvabuddhakṣetrapariśodhanasarvasattvaparipākapraṇidhisaṃjananatāyai / keṣāṃcit sattvānāmudvegasaṃjananatayā arthaṃ karomi yaduta duścaritavipākaniṣyandanarakagatiduḥkhavedanānubhavasaṃdarśanatayā / keṣāṃcit sattvānāṃ mahāprītisaṃjananatayā arthaṃ karomi yaduta sarvatathāgatāvaropitadakṣiṇāniyatasarvajñatāphalaparyavasāne 'bhyudīraṇatayā / keṣāṃcit sattvānāṃ sarvatathāgataguṇavarṇasaṃprakāśanatayā arthaṃ karomi yaduta buddhaguṇaśarīrābhilāṣasarvajñatāpraṇidhisaṃjananatāyai / keṣāṃcit sattvānāṃ buddhamāhātmyasūcanayā arthaṃ karomi yaduta avivartyānābhogāpratiprasrabdhabuddhakāryānuṣṭhānasaktabuddhakāyapratilambhābhilāṣasaṃjananatāyai / keṣāṃcit sattvānāṃ buddhādhipateyatāsaṃdarśanatayā arthaṃ karomi yaduta anabhibhūtabuddhātmabhāvasaṃpatpratilābhābhilāṣasaṃjananatāyai /

api tu khalu punarahaṃ kulaputra, iha nagare tosale sarvarathyāsu sarvacatvareṣu sarvaśṛṅgāṭakeṣu sarvavīthīmukheṣu sarvagṛheṣu sarvaśreṇiṣu sarvakuleṣu sarvakulaparivarteṣu yathāsaṃnipatitānāṃ strīpuruṣadārakadārikāṇāṃ yathāśayānāṃ yathāprayogāṇāṃ yathādhipateyānāṃ yathāvyavacārāṇāṃ tatsabhāgāni ātmabhāvārohapariṇāhasaṃsthānāni abhinirhṛtya dharmaṃ deśayāmi / na ca te sattvā avabudhyante kenedaṃ deśitam, kuto vāyamiti / anyatra śrutvā tathatvāya pratipadyante / ye 'pīme kulaputra jambudvīpe ṣaṇṇavatiyo pāṣaṇḍā vividhadṛṣṭigatābhiniviṣṭāḥ, tatrāpyahaṃ sarvatrānugacchāmi vividhadṛṣṭigatasaktānāṃ sattvānāṃ paripācanatāyai / yathā ca kulaputra ahamiha tosale nagare sattvānāmarthaṃ karomi, evaṃ jambudvīpe sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sattvānāmarthaṃ karomi / yathā jambudvīpe, tathā sarvatra cāturdvīpake lokadhātau, evaṃ sāhasre dvisāhasre trisāhasre mahāsāhasre lokadhātau, evaṃ daśasu dikṣu, aparimāṇeṣu lokadhātuṣu, sarvasattvapatheṣu sarvasattvapratiṣṭhāneṣu sarvasattvaniketeṣu sarvasattvanilayasaṃjñāgateṣu sarvasattvaparivarteṣu sarvasattvasamavasaraṇeṣu sarvasattvasamudreṣu sarvasattvavaṃśeṣu sarvasattvadikṣu sarvasattvavidikṣu sarvasattvavidhiṣu yathāśayādhimuktānāṃ sattvānāmarthaṃ karomi / vividhairupāyai rvividhairnayairvividhairdvārairvividhābhiryuktibhirvividhaiḥ saṃprayogaiḥ vividhairupāyanayairvividhābhiḥ kriyābhirvividharūpavarṇasaṃdarśanasaṃprasādanatayā vividhavākpathodīraṇatayā sattvānāmarthaṃ karomi / etāmahaṃ kulaputra sarvagāminīṃ sarvatrānugatāṃ bodhisattvacaryāṃ prajānāmi / kiṃ mayā śakyaṃ bodhisattvānāṃ sarvajaganmayaśarīrāṇāṃ svakāyasarvakāyāsaṃbhedasamādhipratilabdhānāṃ sarvabhavagatyanusṛtavipulanirmāṇacakrāṇāṃ sarvalokopapattisvaśarīrānuvicāriṇāṃ sarvajagannayanarocanaruciranirmāṇacakraparamāṇāṃ (Gv 139) sarvajagajjātikulajanmopapattipradarśakānāṃ sarvakalpasaṃvāsāpratihatapraṇidhicakrāṇāmindrajālatalopamacaryāvyūhāvabhāsapratilabdhānāṃ sarvajagadarthakriyānupalesaṃvāsaparamāṇāṃ tryadhvajagattalasamatānugatānāṃ nairātmyavatījñānadhātupratibhāsitāparyantamahākaruṇāgarbhāṇāṃ sarvajagatkuśalādhānābhimukhānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, ihaiva dakṣiṇāpathe pṛthurāṣṭraṃ nāma janapadaḥ / tatrotpalabhūtirnāma gāndhikaśreṣṭhī prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvānāṃ bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvagāminaḥ parivrājakasya pādau śirasābhivandya sarvagāminaṃ parivrājakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvagāminaḥ parivrājakasyāntikāt prakrāntaḥ // 21 //

Gv 140

24 Utpalabhūtiḥ /

atha khalu sudhanaḥ śreṣṭhidārako 'napekṣaḥ kāye jīvite ca, anapekṣaḥ sarvabhavabhogaparigrahopādānābhiniveśanāpattiṣu, anapekṣaḥ sarvasattvadeśaratiṣu, anapekṣaḥ sarvarūpaśabdagandharasaspraṣṭavyeṣu, anapekṣaḥ sarvaparivāropabhogaparibhogeṣu, anapekṣaḥ sarvarājyaiśvaryādhipatyasukheṣu, sāpekṣaḥ sarvasattvaparipācanavinayapariśuddhiṣu anuttarabuddhakṣetrapariśuddhyabhinirharaṇatayā, sāpekṣaḥ sarvatathāgatapūjopasthānaparicaryāvitṛptatayā, sāpekṣaḥ sarvadharmeṣu svabhāvaparijñānānugamāya, sāpekṣa sarvabodhisattvaguṇeṣu sarvaguṇasāgareṣu pratipattyacyavanatāyai, sāpekṣaḥ sarvabodhisattvamahāpraṇidhāneṣu sarvakalpānavaśeṣabodhisattvacaryāsaṃvāsanatāyai, sāpekṣaḥ sarvatathāgataparṣanmaṇḍalasamudrāvatāreṣu, sāpekṣaḥ sarvabodhisattvasamādhimukheṣu ekaikasamādhimukhasarvabodhisattvasamādhyasaṃkhyeyāvataraṇavikurvaṇatāyai, sāpekṣaḥ sarvadharmajñānālokacakreṣu sarvatathāgatadharmacakrasaṃpratīcchanātṛptatāyai sarvakalyāṇamitrākarān sarvakalyāṇamitrasaṃbhavane, tāṃśca anyāṃśca sarvabodhisattvaguṇān saṃpaśyan anupūrveṇa yena pṛthurāṣṭraṃ janapadastenopasaṃkramya utpalabhūtiṃ gāndhikaśreṣṭhinaṃ parimārgan parigaveṣamāṇo 'drākṣīt / dṛṣṭvā ca punaryenotpalabhūtirgāndhikaśreṣṭhī tenopajagāma / upetya utpalabhūtergāndhikaśreṣṭhinaḥ pādau sirasābhivandya utpalabhūtiṃ gāndhikaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya utpalabhūtergāndhikaśreṣṭhinaḥ purataḥ prāñjaliḥ sthitvā evamāha - ahamārya anuttarāyāṃ samyaksaṃbodhau saṃprasthitaḥ sarvabuddhasamajñānamākāṅkṣamāṇaḥ sarvabuddhapūrṇapraṇidhānamaṇḍalaṃ paripūrayitukāmaḥ sarvabuddharūpakāyaṃ draṣṭukāmaḥ sarvabuddhadharmakāyaṃ pariniṣpādayitukāmaḥ sarvabuddhadharmajñānakāyaṃ parijñātukāmaḥ sarvabodhisattvacaryāmaṇḍalaṃ pariśodhayitukāmaḥ sarvabodhisattvasamādhimaṇḍalamavabhāsayitukāmaḥ sarvabodhisattvadhāraṇīmaṇḍalaṃ saṃsthāpayitukāmaḥ sarvāvaraṇamaṇḍalaṃ vikaritukāmaḥ sarvakṣetramaṇḍalamanuvicaritukāmaḥ / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / kathaṃ pratipadyamāno bodhisattvo niryāti sarvajñatāyām? āha - sādhu sādhu kulaputra, yena te 'nuttarāyāṃ samyaksaṃbodhau cittamutpāditam / ahaṃ kulaputra sarvagandhān prajānāmi / sarvagandhayogān sarvadhūpān sarvadhūpayogān prajānāmi / sarvānulepanāni sarvānulepanayogān sarvacūrṇān sarvacūrṇayogān sarvagandhānulepanacūrṇākarān prajānāmi / devagandhānapi prajānāmi / nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyagandhānapi prajānāmi / vividhānapi gandhān prajānāmi / vyādhipraśamanagandhānapi, daurmanasyāpahāragandhānapi, laukikaprītisaṃjananagandhānapi, kleśojjvālanagandhānapi, kleśapraśamanagandhānapi, vividhasaṃskṛtaratisukhasaṃjananagandhānapi, sarvasaṃskṛtodvegasaṃjananagandhānapi, madapramādāpahāragandhānapi, buddhamanasikārasamudācārasaṃbhavagandhānapi, dharmanayānugamagandhānapi, āryopabhogyagandhānapi, sarvabodhisattvagandhavimātratāmapi, sarvabodhisattvabhūmivyavasthānagandhānapi (Gv 141) prajānāmi / sarvāṃśca tānahaṃ gandhānākārato 'pi prajānāmi / saṃbhavato 'pi utpādato 'pi prādurbhāvato 'pi pariniṣpattito 'pi pariśuddhito 'pi parihārato 'pi prayogato 'pi paribhogato 'pi viṣayato 'pi prabhāvato 'pi dharmato 'pi mūlato 'pi prajānāmi //

asti kulaputra manuṣyaloke nāgasaṃkṣobhasaṃbhavahastigarbho nāma gandhaḥ, yasya tilamātrā gulikā sakalaṃ pṛthurāṣṭraṃ janapadaṃ mahāgandhaghanābhrajālasaṃchannaṃ kṛtvā saptāhaṃ sūkṣmagandhodakadhārāvarṣamabhipravarṣati / tatra yeṣāṃ sattvānāṃ śarīre vā cīvare vā gandhodakadhārā nipatanti, te sarve suvarṇavarṇakusumavicitritā bhavanti / yeṣu ca bhavanavimānakūṭāgāreṣu nipatanti, te sarve suvarṇavarṇakusumavicitritā bhavanti / ye 'pi sattvāsteṣāṃ gandhameghajālānāṃ mārutasamīritānāmantarbhavanagatā gandhaṃ jighranti, te sarve saptāhamudāraprītiprāmodyaparisphuṭā bhavanti, anekavidhāni ca kāyikacaitasikāni sukhasaumanasyāni pratyanubhavanti / na caiṣāṃ śarīre vyādhirutpadyate dhātusaṃkṣobhajo vā aparaparikramiko vā / nāpi caitasikaṃ duḥkhadaurmanasyamutpadyate, na samudācarati bhayaṃ vā trāsaṃ vā cchambhitattvaṃ vā manaḥsaṃkṣobho vā vyāpādo vā / sarve ca te sattvā anyonyaṃ maitracittā bhavanti harṣaprītisaṃjātāḥ / teṣāmahaṃ kulaputra harṣaprītisaṃjātānāmāśayaviśuddhimārabhya tathā dharmaṃ deśayāmi, yathā niyatā bhavanti anuttarāyāṃ samyaksaṃbodhau //

asti kulaputra malayaparvatasaṃbhavaṃ gośīrṣaṃ nāma candanam, yenānuliptagātro agnikhadāyāmapi prapatito na dahyate / asti kulaputra sāgarakacchasaṃbhavo aparājito nāma gandhaḥ, yenānuliptāyā bheryāḥ śaṅkhasya vā nirghoṣeṇa sarvaparacakraṃ parājayaṃ gacchati / asti kulaputra anavataptahṛdatīrasaṃbhavaṃ padmagarbhaṃ nāma kālāgaru, yasya tilamātrā gulikā sakalaṃ jambudvīpaṃ gandhena spharati / ye ca sattvāstaṃ gandhaṃ jighranti, te sarve pāpavijugupsanasaṃvaracittaṃ pratilabhante / asti kulaputra himavatparvatarājasaṃbhavā aruṇavatī nāma gandhajātiḥ, yasyā gandhamāghrāya sattvā viraktacittā bhavanti / teṣāmahaṃ tathā dharmaṃ deśayāmi, yadvirajomaṇḍalaṃ nāma samādhiṃ pratilabhante / asti kulaputra rākṣasalokasaṃbhavā sāgaragarbhā nāma gandhajātiḥ, yā rājñaścakravartinaḥ paribhogāyotpadyate, yayā dhūpitamātrayā caturaṅgo balakāyo rājñaścakravartino gaganatale pratiṣṭhate / asti kulaputra, sudharmadevasabhāsaṃbhavā śobhanavyūhā nāma gandhajātiḥ, yayā dhūpitamātrayā devā buddhagandhasmṛtiṃ pratilabhante / asti kulaputra suyāmadevarājabhavane śuddhakośānāṃ gandhajātiḥ, yayā dhūpitayā sarve suyāmadevaputrāḥ suyāmadevarājasakāśamupasaṃkrāmanti / teṣāmupasaṃkrāntānāṃ suyāmo devarājo dhārmīṃ kathāṃ kathayati / asti kulaputra tuṣitabhavane sindhuvāritā nāma gandhajātiḥ, yā dharmāsananiṣaṇṇasya ekajātipratibaddhasya bodhisattvasya purato dhūpitā mahāgandhameghena sakalaṃ dharmadhātuṃ spharitvā sarvatathāgataparṣanmaṇḍaleṣvanekākāravyūhaṃ mahādharmameghavarṣaṃ pravarṣati / asti kulaputra sunirmitadevarājabhavane manoharā nāma gandhajātiḥ, yā sunirmitadevarājabhavane pradhūpitā saptāhamacintyadharmameghavarṣaṃ pravarṣati / etāmahaṃ (Gv 142) kulaputra gandhayuktiṃ prajānāmi / kiṃ mayā śakyaṃ nirāmagandhānāṃ bodhisattvānāṃ sarvakāmoccalitānāṃ kleśamārapāśavipramuktānāṃ sarvabhavagativyativṛttānāṃ jñānamāyāgatarūpavicāriṇāṃ sarvalokānupaliptānāmasaṅgaśīlānāmanāvaraṇajñānamaṇḍalaviśuddhānāmapratihatajñānagocaraviṣayāṇāṃ sarvālayaniketāniśritānāṃ sarvabhavālayaniketacāriṇāṃ caryāṃ jñātuṃ guṇān vā vaktum, śīlacaryāviśuddhimukhaṃ vā paridīpayitum, anavadyacaraṇaṃ vā prabhāvayitum, avyāpādakāyavāṅbhanaḥsamudācāro vā deśayitum //

gaccha kulaputra, ihaiva dakṣiṇāpathe kūṭāgāraṃ nāma nagaram / tatra vairo nāma dāśaḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidāraka utpalabhūtergāndhikaśreṣṭhinaḥ pādau śirasābhivandya utpalabhūtiṃ gāndhikaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya utpalabhūtergāndhikaśreṣṭhino 'ntikāt prakrāntaḥ // 22 //

Gv 143

25 Vairaḥ /

atha khalu sudhanaḥ śreṣṭhidārakaḥ kūṭāgāranagarābhimukhaṃ mārgaṃ pratipadyamāno 'nuvicaran, mārganimnatāṃ mārgonnatatāṃ mārgasamatāṃ mārgaviṣamatāṃ mārgasarajaskatāṃ mārgavirajaskatāṃ mārgakṣematāṃ mārgagahanatāṃ mārgānāvaraṇatāṃ mārgakuṭilatāṃ mārgarjukatāmanuvilokya evaṃ cittamutpādayāmāsa - idaṃ khalu me tasya kalyāṇamitrasyopasaṃkramaṇaṃ bodhisattvamārgapratipattihetubhūtaṃ sattvānugrahazñānamārgapratipattihetubhūtaṃ bhaviṣyati / pāramitāmārgapratipattihetubhūtaṃ sarvasattvānugrahajñānamārgapratipattihetubhūtaṃ bhaviṣyati / sarvasattvānunayapratighonnāmāvanāmaprapātavinivṛttaye sarvasattvaviṣamamatipratinivāraṇatāyai sarvasattvakleśarajaḥpraśamanāya, sarvasattvavividhākuśaladṛṣṭisthāṇukaṇṭakaśarkarakaṭhallāpanayanāya, anāvaraṇadharmadhātuparamatāyaiḥ, akṣuṇṇasarvajñatāpuropanayanāya hetubhūtaṃ bhaviṣyati / tatkasya hetoḥ? kalyāṇamitrākarāḥ sarvakuśaladharmāḥ / kalyāṇamitrādhīnā sarvajñatā / sa evaṃ cintāmanasikāraprayukto durāsadasamudācāro 'nupūrveṇa yena kūṭāgāraṃ nagaraṃ tenopasaṃkramya vairaṃ dāśaṃ parimārgan parigaveṣamāṇo 'drākṣīnmahānagaramukhe sāgarāvatāratīre vairaṃ dāśaṃ vaṇikūśatasahasrairanekaiśca prāṇiśatasahasrairvicitrāṃ kathāṃ śrotukāmaiḥ parivṛtaṃ samudrakathāsaṃprakāśanatayā buddhaguṇasamudrān sattvānāmārocayamānam / dṛṣṭvā ca yena vairo dāśaḥ, tenopajagāma / upetya vairasya dāśasya pādau śirasābhivandya vairaṃ dāśamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya vairasya dāśasya purataḥ prāñjaliḥ sthitvā evamāhamayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / āha - sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya mahājñānapratilambhasaṃbhavahetuṃ paripṛcchasi / vividhasaṃsāraduḥkhasamudācārasaṃbhavahetuṃ sarvajñatādvīpādhiṣṭhānagamanasaṃbhavahetum abhedyamahāyānasaṃbhavahetuṃ śrāvakapratyekabuddhabhūmipātabhayavigamamārgapratipattisaṃbhavahetuṃ vividhaśāntasamādhimukhāvartanayādhigamajñānamārgasaṃbhavahetuṃ sarvatragāminībodhisattvacaryāvicārapraṇidhirathacakrāparāhatamārgasaṃbhavahetuṃ sarvatejaūrmivyūhabodhisattvacaryāsvabhāvanayamārgasaṃbhavaviśuddhihetuṃ sarvadharmadiṅbhukhāparāntamārgasaṃbhavaviśuddhihetuṃ sarvajñatāsāgarāvatāramārgasaṃbhavaviśuddhihetuṃ paripṛcchasi / ahaṃ kulaputra iha mahāsāgaratīrakūṭāgāre mahānagare prativasāmi mahākaruṇādhvajāṃ bodhisattvacaryāṃ pariśodhayan / so 'haṃ kulaputra jambudvīpe daridrān sattvānavalokya eṣāmarthāya tathā tapastapyāmi, yaduta abhiprāyameṣāṃ paripūrayiṣyāmi / lokāmiṣasaṃgrahaṃ kariṣyāmi / dharmasaṃbhogena cainān saṃtoṣayiṣyāmi puṇyasaṃbhāramārgameṣāmupadekṣyāmi / jñānasaṃbhāraṃ saṃjanayiṣyāmi / kuśalamūlabalaṃ saṃvardhayiṣyāmi / bodhicittamutpādayiṣyāmi / bodhyāśayaṃ viśodyayiṣyāmi / mahākaruṇābalamupastambhayiṣyāmi / saṃsāraduḥkhaṃ vyupaśamayiṣyāmi / saṃsāracaryāparikhedabalamupastambhayiṣyāmi / sattvasāgarasaṃgrahaṇe cainānniyojayiṣyāmi / guṇasāgarapratipattimukhe ca pratiṣṭhāpayiṣyāmi / (Gv 144) dharmasāgarajñānālokaṃ caiṣāmupasaṃhariṣyāmi / sarvabuddhasāgaraṃ caiṣāmabhimukhamāvartayayiṣyāmi / sarvajñatāsāgare cainānavatārayiṣyāmi //

evaṃ cintāmanasikāraprayukto 'haṃ kulaputra iha sāgaratīrakūṭāgāranagare pravicarāmi / evaṃ jagaddhitasukhaprayukto 'haṃ kulaputra sarvamahāsāgararatnadvīpān prajānāmi / sarvaratnākarān sarvaratnagotrāṇi sarvaratnamūlaṃ prajānāmi / sarvanāgabhavanāni sarvanāgasaṃkṣobhān sarvayakṣabhavanāni sarvayakṣasaṃkṣobhān sarvarākṣasabhavanāni sarvarākṣasabhayapraśamanāni sarvabhūtabhavanāni sarvabhūtāntarāyavyupaśamanāni prajānāmi / sarvāvantaṃ saṃbhavāvartaparivarjanaṃ mahormiveśaparihāramudakavarṇavimātratāṃ prajānāmi / candrādityajyotirgrahagaṇaparivartanaṃ rātriṃdivakṣaṇalavamūhūrtaṃ prajānāmi / gamanāgamanaviśeṣatāṃ kṣemākṣematāṃ yānapātrayantrakriyādṛḍhatāṃ yānaparihāraṃ yānavāhanaṃ mārutasaṃgrahaṇaṃ mārutotpādanaṃ yānāvartanaṃ yānaparivartanaṃ yānasaṃsthāpanaṃ yānasaṃpreṣaṇaṃ prajānāmi / so 'haṃ kulaputra evaṃjñānasamanvāgataḥ satataṃ sattvārthakāryaprayukto vaṇiggaṇaṃ dṛḍhena yānena kṣemeṇa śivenābhayena yathāpraharṣaṃ pramodayan dhārmyā kathayā yathābhiprāyeṇa ratnadvīpamupanayāmi / sarvaratnasamṛddhiṃ caiṣāṃ kṛtvā punarjambūdvīpamupanayāmi / na ca mama kulaputra kadācit kiṃcid yānapātraṃ vipannapūrvam / yeṣāṃ ca sattvānāmahaṃ kulaputra cakṣuṣāmābhāsamāgacchāmi, ye ca sattvā mama dharmadeśanāṃ śṛṇvanti, teṣāṃ sarvasaṃsārasāgarasaṃsīdanabhayāni vigacchanti, sarvajñatāsāgarāvatārajñānaṃ cāmukhībhavati / tṛṣṇāsāgarocchoṣaṇatāyai ca pratipadyante, tryadhvasāgarajñānālokaṃ ca pratilabhante / sarvasattvaduḥkhasāgarakṣayāya cābhyutsahante / sarvasattvacittasāgarakāluṣyaprasādanatāyai ca prayujyante / sarvakṣetrasāgaraviśuddhaye vīryamārabhante / sarvadiksāgaraspharaṇatāyai ca na vinivartante / sarvajagadindriyasāgarasaṃbhedaṃ ca pratividhyanti / sarvasattvacaryāsāgaraṃ cānuvartante / yathāśayajagatsāgarapratibhāsaprāptāśca bhavanti //

etasya ahaṃ kulaputra mahākarūṇādhvajasya amoghadarśanaśravaṇaṃ saṃvāsānusmṛtirnāma nadīnirghoṣasya bodhisattvavimokṣasya lābhī / kiṃ mayā śakyaṃ bodhisattvānāṃ sarvasaṃsārasāgaravicāriṇāṃ sarvakleśāsāgarānupaliptānāṃ sarvadṛṣṭigatasāgarasaṃgrahagrāhabhayavigatānāṃ sarvadharmasāgarasvabhāvajalavicāriṇāṃ sarvajagatsāgarasvabhāvatalavicāriṇāṃ sarvajagatsāgarasaṃgrahavastusaṃgrahaṇajālānāṃ sarvajñatāsāgarasaṃvāsināṃ sarvasattvābhiniveśasāgaranirmathanānāṃ sarvakālasāgarasaṃbhinnavihāriṇāṃ sarvajagatsāgaraparipākatattvābhijñānāṃ sarvajagatsāgaravinayakālānatikrāntānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, ihaiva dakṣiṇāpathe nandihāraṃ nāma nagaram / tatra jayottamo nāma śreṣṭhī prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako vairasya dāśasya pādau śirasābhivandya vairaṃ dāśamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya aśrumukho rudan kalyāṇamitradarśanābhilāṣāvitṛpto vairasya dāśasyāntikātprakrāntaḥ // 23 //

Gv 145

26 Jayottamaḥ /

atha khalu sudhanaḥ śreṣṭhidārako mahāmaitryapramāṇasattvadhātuspharaṇacitto mahākaruṇāsnehābhiṣyanditasaṃtāno vipulapuṇyajñānasaṃbhāravyūhopacitaḥ sarvakleśarajastamomalapaṅkāpagato dharmasamatānugamo nimnonnatasarvajñatāmārgaprasṛtaḥ aparimāṇākuśaladharmāvatāramukhoddhṛtaḥ sarvākuśalābhedyadṛḍhavīryabalaparākramaḥ acintyabodhisattvasamādhivipulaprasrabdhimukhasamarpitaḥ prajñābhāskaratejovabhāsavidhūtaniravaśeṣāvidyāndhakāraḥ sukhaśītalopāyamāruteritajñānakusumāvakīrṇo mahāpraṇidhānasamudraniryāṇajñānanayānukūlaḥ apratihatadharmadhātuspharaṇajñānaḥ akṣuṇṇasarvajñatāpurapraveśābhimukhaḥ bodhisattvamārgamabhikāṅkṣamāṇo yena nandihāraṃ nagaraṃ tenopasaṃkramya jayottamaṃ śreṣṭhinaṃ parimārgan parigaveṣamāṇo 'drākṣīt pūrveṇa nadihārasya nagarasya paryante vicitradhvajāyāmaśokavanikāyāmanekagṛhapatisahasraparivṛtaṃ vividhāni nagarakāryāṇi pariniṣṭhāpayantaṃ tadāgamya ca dhārmīṃ kathāṃ kathayantam, sarvāhaṃkārasamudyotāya, sarvamamakārotsargāya, sarvaparigrahaparityāgāya, sarvavastugrahaṇapratinisargāya, sarvābhiniveśanirdāraṇāya, sarvatṛṣṇābandhanacchedanāya, sarvadṛṣṭigatakapāṭanirbhedanāya, sarvasaṃśayavimativicikitsātimiravidhamanāya, māyāśāṭhyakāluṣyāpanayanāya, īrṣyāmātsaryamalasaṃśodhanāya, cittasaraḥprasādanāya, anāvilacittatāyāṃ sattvapratiṣṭhāpanatāyai, anāvilaśraddhābalotpādanatayā buddhadarśanābhirocanatāyai, bodhisattvabalodbhāvanatayā buddhadharmasaṃpratīcchanatāyai, bodhisattvacaryāsūcanatayā bodhisattvasamādhibalajananatāyai, bodhisattvaprajñābalasaṃdarśanatayā bodhisattvasmṛtibalaviśuddhyuttāraṇatāyai dharmaṃ deśayamānaṃ yaduta bodhicittotpādābhirocanāya //

atha khalu sudhanaḥ śreṣṭhidārakastatkathāparyavasānamāgamayitvā jayottamasya śreṣṭhinaḥ pādayoḥ praṇipatya suciramabhināmya dharmagauravapratilabdhenāśayena evaṃ vācamudīrayāmāsasudhano 'smi, sudhano 'smi ārya, bodhisattvacaryāṃ parimārgāmi / tadvadatu me āryo yathāhaṃ bodhisattvacaryāyāṃ śikṣeyam / yathā śikṣamāṇaḥ sarvasattvaparipākavinayakāyeṣvabhimukho bhaveyam / sarvabuddhadarśanaṃ na vijahyām / sarvabuddhadharmaṃ śṛṇuyām / sarvabuddhadharmameghān saṃdhārayeyam / sarvabuddhadharmanayeṣu pratipadyeyam / sarvalokadhātuṣu bodhisattvacaryāyāṃ careyam / sarvakalpasaṃvāseṣu bodhisattvacaryayā na parikhidyeyam / sarvatathāgatavikurvitānyājānīyām / sarvabuddhādhiṣṭhānāni saṃpratīccheyam / sarvatathāgatabaleṣu ca avabhāsaṃ pratilabdho bhaveyam //

atha khalu jayottamaḥ śreṣṭhī sudhanaṃ śreṣṭhidārakamevamāha - sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / ahaṃ kulaputra sarvagāminībodhisattvacaryāmukhaṃ pariśodhayāmi yaduta abhāvapratiṣṭhitānabhisaṃskāravipratilābhabalena / so 'hamiha sarvagāminībodhisattvacaryāpariśuddhimukhe sthitvā sarvatrisāhasramahāsāhasre lokadhātau sarvatridaśadevalokeṣu sarvayāmabhavaneṣu sarvatuṣitadevalokeṣu sarvanirmāṇaratidevalokeṣu sarvaparanirmitavaśavartidevalokeṣu (Gv 146) sarvamārabhavaneṣu sarvakāmādhātuṣu devanikāyāntargateṣu sarvadevabhavaneṣu sarvanāgalokeṣu sarvanāgabhavaneṣu, sarvayakṣalokeṣu sarvayakṣabhavaneṣu, sarvarākṣasalokeṣu sarvarākṣasabhavaneṣu, sarvakumbhāṇḍalokeṣu sarvakumbhāṇḍabhavaneṣu, sarvapretalokeṣu sarvapretabhavaneṣu, sarvagandharvalokeṣu sarvagandharvabhavaneṣu, sarvāsuralokeṣu sarvāsurabhavaneṣu, sarvagaruḍalokeṣu sarvagaruḍabhavaneṣu, sarvakinnaralokeṣu sarvakinnarabhavaneṣu, sarvamahoragalokeṣu sarvamahoragabhavaneṣu, sarvamanuṣyalokeṣu sarvamanuṣyabhavaneṣu, sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sarvakāmadhātvantargatāsu sarvasattvagatiṣu dharmaṃ deśayāmi / adharmaṃ pratijahāmi / vivādaṃ praśamayāmi / vigrahaṃ vyāvartayāmi / kalahaṃ vyupaśamayāmi / yuddhaṃ nivārayāmi / raṇamupaśamayāmi / vairamuparamayāmi / bandhanāni cchinadmi / cārakāṇi bhinadmi / bhayāni vinivartayāmi / akuśalakarmābhisaṃskārān samucchinadmi / prāṇivadhāt sattvān vinivārayāmi / adattādānāt kāmamithyācārāt mṛṣāvādāt paiśunyāt pārūṣyāt saṃbhinnapralāpādabhidhyāyā vyāpādāt mithyādṛṣṭeḥ sattvānnivārayāmi / sarvakāryebhyaḥ sattvān vinivārayāmi / sarvadharmakuśaladharmakriyāsvanuvartayāmi / sarvasattvān sarvaśilpāni śikṣayāmi / lokahitāvahāni sarvaśāstrāṇi dyotayāmi, prakalpayāmi, prakāśayāmi, prabhāvayāmi lokapraharṣaṇatāyai / sattvaparipākāya sarvapāṣaṇḍānanuvartayāmi / uttarijñānaviśeṣasūcanatāyai sarvadṛṣṭigatavinivartanatāyai sarvabuddhadharmārocanatāyai yāvadbrahmaloke 'pi sarvarūpadhātukān devānabhibhūya dharmaṃ deśayāmi / yathā ceha trisāhasramahāsāhasre lokadhātau, tathā daśasu dikṣu daśānabhilāpyabuddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsameṣu lokadhātuṣu dharmaṃ deśayāmi / buddhadharmān deśayāmi / bodhisattvadharmān śrāvakadharmān pratyekabuddhadharmān deśayāmi / narakān deśayāmi / narakagāminīṃ pratipadaṃ deśayāmi / nairayikasattvakāraṇāṃ deśayāmi / tiryagyoniṃ deśayāmi / tiryagyonigatisaṃbhedaṃ tiyagyonigatigāminīṃ pratipadaṃ tiryagyonyupapattiduḥkhaṃ deśayāmi / yamalokaṃ deśayāmi, yamalokagāminīṃ pratipadaṃ yamalokaduḥkhaṃ deśayāmi / svargalokaṃ deśayāmi, svargalokagāminīṃ pratipadaṃ svargalokaratyupacāraparibhogaṃ deśayāmi / manuṣyalokaṃ deśayāmi, manuṣyalokagatigāminīṃ pratipadaṃ manuṣyalokasukhaduḥkhānubhavavaicitryaṃ deśayāmi / iti hi kulaputra lokadharmaṃ deśayāmi / lokasamudayaṃ lokāstaṃgamanaṃ lokādīnavaṃ lokaniḥsaraṇamapi deśayāmi, yaduta bodhisattvamārgasaṃprakāśanatāyai saṃsāradoṣavinivartanatāyai sarvajñatāguṇasaṃdarśanatāyai bhavagatisaṃmohaduḥkhasaṃpraśamanatāyai anāvaraṇadharmatārocanatāyai lokapravṛttikriyāparidīpanatāyai sarvalokapravṛttisukhaduḥkhasūcanatāyai sarvajagatpratiṣṭhāsaṃjñāgatavibhāvanatāyai anālayatathāgatadharmābhidyotanatāyai sarvakarmakleśacakravyāvartanatāyai tathāgatadharmacakrapravartanasūcanatāyai dharmaṃ deśayāmi / etamahaṃ kulaputra sarvagāminībodhisattvacaryāviśuddhimukhamavabhāsapratiṣṭhitānabhisaṃskāravimalavyūhaṃ prajānāmi / kiṃ mayā śakyaṃ sarvābhijñānāṃ bodhisattvānāṃ sarvakṣetratalamāyāgatajñānaśarīraspharaṇānāṃ samantacakṣurjñānabhūmipratilabdhānāṃ sarvavākpatharutavijñaptiparamaśrotrāṇāṃ tryadhvaspharaṇadharmamukhālokavaśitāprāptānāṃ sarvadharmasamavasaraṇajñānavaśitādhipativīrapuruṣāṇāmacintyāpramāṇayathāśayasattvavijñapanāsaṃbhinnasvaramaṇḍalaprabhūtaruciratanujihvānāṃ (Gv 147) nānābhiprāyasattvasamudraruciravarṇasaṃsthānasarvabodhisattvasamamāyopamaśarīrāṇāṃ sarvatathāgatādvayākalpācintyaśarīraparamāṇāṃ sarvatryadhvānusṛtajñānakāyānāṃ gaganatalavipulāpramāṇagocaraviṣayāṇāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, ihaiva dakṣiṇāpathe śroṇāparānteṣu janapadeṣu kaliṅgavanaṃ nāma nagaram / tatra siṃhavijṛmbhitā nāma bhikṣuṇī prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako jayottamasya śreṣṭhinaḥ pādau śirasābhivandya jayottamaṃ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya jayottamasya śreṣṭhino 'ntikāt prakrāntaḥ // 24 //

Gv 148

27 Siṃhavijṛmbhitā /

atha khalu sudhanaḥ śreṣṭhidārako 'nupūrveṇa yena śroṇāparānte janapade kaliṅgavanaṃ nāma nagaram, tenopajagāma / upetya siṃhavijṛmbhitāṃ nāma bhikṣuṇīṃ paryeṣamāṇaḥ pratisattvaṃ paripṛcchan yato yataḥ paryaṭati, tena tenaiva anekāni kumāraśatāni anekāni kumārikāśatāni rathyācatvaraśṛṅgāṭakebhyaḥ saṃbhūya anubadhnanti sma / anekāni ca puruṣaśatāni anekāni ca strīśatānyarocayāmāsuḥ - eṣā kulaputra siṃhavijṛmbhitā bhikṣuṇī ihaiva kaliṅgavane nagare jayaprabhānupradatte sūryaprabhe mahodyāne prativasati aparimāṇānāṃ sattvānāmarthāya dharmaṃ prakāśayamānā //

atha khalu sudhanaḥ śreṣṭhidārako yena tatsūryaprabhaṃ mahodyānaṃ tenopasaṃkramya samantādanuvicaran anuvilokayan adrākṣīttasmin mahodyāne candrodgatān nāma vṛkṣān kūṭāgārasaṃchannānarcirvarṇārcirnirbhāsān samantādyojanamābhayā spharamāṇān, saṃpracchadanāmāṃśca patravṛkṣān chatrākārān saṃsthānaparṇacchadanān nīlavaidūryavarṇapayodāvabhāsān, kusumakośanāmāṃśca puṣpavṛkṣān himavatparvatarājaramaṇīyavicitrasaṃsthānān nānāvarṇākṣayakusumaughapravarṣaṇān tridaśapuropaśobhanapārijātakakovidārasadṛśān, sadāpakvānanupamasvāduphalanicitanāmāṃśca suphalavṛkṣān suvarṇameruśikharasaṃsthānān sadāphalasaṃpannān, vairocanakośanāmnaśca maṇirājavṛkṣānanupamamaṇiratnarājasaṃsthānān divyaratnasragmālābharaṇacintārājamaṇiratnapramuktakośasamṛddhidharān asaṃkhyeyavarṇamaṇiratnākārān, prasādananāmāṃśca vastravṛkṣān nānāvarṇadivyaratnavastrakośapramuktapralambopaśobhitān, pramodananāmnaśca vādyavṛkṣān divyātirekatūryamanojñamadhuranirghoṣān, samantaśubhavyūhanāmnaśca gandhavṛkṣān sarvadigapratihatasarvākāramanojñagandhābhipramodanānadrākṣīt / utsasarastaḍāgapuṣkiriṇīśca saptaratneṣṭakānicitāścaturdikṣu vibhaktaratnasopānāḥ kālānusāricandanaparidigdhavividharatnavedikāparivṛtāḥ, nīlavaidūryamaṇirājakṛtatalasaṃsthānāḥ, jāmbūnadakanakavālikāstīrṇatalāḥ, manojñadivyagandhāṣṭāṅgopetavāriparipūrṇāḥ, vicitravarṇadivyagandhasparśaratnotpalapadmakumudapuṇḍarīkasaṃchāditasalilāḥ, divyātirekamanojñarūpanānāśakunigaṇamadhuranirghoṣanikūjitāḥ, vividhadivyaratnasuruciradrumapaṅkiparikṣepopaśobhitāḥ / sarveṣu ca teṣu nānāratnavṛkṣamūleṣu vicitramanojñarūpāṇi ratnasiṃhāsanāni prajñaptāni acintyānekavividharatnavyūhāni, nānādivyaratnavastraprajñaptopacārāṇi, sarvākāradivyagandhadhūpanirdhūpitāni, divyātikrāntaratnapaṭṭābhipralambitavicitraratnavitānavitatāni, nānāratnavicitrajāmbūnadakanakajālasaṃchannāni, ratnakiṅkiṇījālamanojñamadhuranirghoṣāṇi, anekadivyaratnāsanaśatasahasraparivārāṇyapaśyat / sa kvacidratnavṛkṣamūle ratnapadmagarbhasiṃhāsanaṃ prajñaptamapaśyat / kvacidgandharājamaṇiratnapadmagarbhasiṃhāsanam, kvacinnāgavyūhamaṇirājapadmagarbhasiṃhāsanam, kvacidratnasiṃhaskandhamaṇirājapadmagarbhasiṃhāsanam, kvacidvairocanamaṇirājapadmagarbhasiṃhāsanam, kvaciddigvirocanamaṇirājapadmagarbhasiṃhāsanam, (Gv 149) kvacidindravajramaṇirājapadmagarbhasiṃhāsanam, kvacijjagadrocanamaṇirājapadmagarbhasiṃhāsanam, kvacidratnavṛkṣamūle sitābhamaṇirājapadmagarbhasiṃhāsanaṃ prajñaptamapaśyat / sarvāvacca tanmahodyānaṃ nānāratnākīrṇatalaṃ mahāsāgaramiva ratnadvīpākīrṇamapaśyat nīlavaiḍūryarājakhacitasarvaratnapratyarpitakācilindikasukhasaṃsparśabhūmibhāgaṃ caraṇanikṣepotkṣeponnāmāvanāmavigataṃ vajraratnarājamayasukhasaṃsparśamanojñagandhanalinasaṃstīrṇatalaṃ haṃsakrauñcamayūrakuṇālakalaviṅkakokilajīvaṃjīvakarutanirnādamadhuranirghoṣaṃ divyaratnacandanadrumavanasuracitapraviṣṭavyūhopaśobhitaṃ vicitraratnapuṣpamegharatnakusumākṣayadhārābhipravarṣitaṃ miśrakāvanaprativiśiṣṭaṃ suracitanānāratnakūṭāgārātulagandharājasatatapradhūpitopacāraṃ sudharmadevasabhāprativiśiṣṭavyūhaṃ upariṣṭāddivyātirekavicitraratnajālasaṃchannaṃ muktāmaṇipuṣpahārakalāpapralambitopaśobhitadeśaṃ samantādratnakiṅkiṇīvicitravinyāsojjvalitasuvarṇajālapariṣkṛtaṃ vividhavādyavṛkṣaratnatālakiṅkiṇījālamārutasamīritamadhuramanojñaśabdanirghoṣaṃ vaśavartidevarājapramukhāpsaraḥsaṃgītirutaparamaramaṇīyanirghoṣaṃ vicitravarṇadivyakalpadūṣyameghābhipravarṣaṇavirājitaṃ mahāsāgaramivānantavarṇāvabhāsamasecanakadarśanamacintyāsaṃkhyeyaratnavyūhakūṭāgāraśatasahasrapratimaṇḍitaṃ tridaśendrapuramiva sudarśanaṃ sarvākāranānāratnabhaktipratimaṇḍitaṃ supariṇatacchatravinyāsasamantaśubhadarśanaṃ mahendralokamiva citrakūṭopaśobhitaṃ sadāpramuktamanojñamahāprabhāvabhāsaṃ jagadrocanamaṇiratnarājaprabhājvalitamiva mahābrahmavihāramasaṃkhyeyalokadhātvadhiṣṭhānākāśakośavipulāpramāṇāvakāśaṃ tatsūryaprabhaṃ mahodyānamapaśyat siṃhavijṛmbhitāyā bhikṣuṇyā mahatā acintyarddhiprabhāvabalādhānena //

atha khalu sudhanaḥ śreṣṭhidārakaḥ imānevamapramāṇācintyaguṇasamuditān mahodyānavyūhān bodhisattvakarmavipākapariniṣpannān lokottaravipulakuśalamūlanirjātānacintyabuddhapūjopasthānaniṣyandasaṃbhavān sarvalokagatānavaśeṣakuśalamūlāsaṃhāryān māyāgatadharmasvabhāvanirvṛttān vimalavipulaśubhapuṇyavipākasaṃbhūtān siṃhavijṛmbhitāyā bhikṣuṇyāḥ pūrvasukṛtasucaritaniṣyandabalādhānasaṃbhūtānasādhāraṇān saśrāvakapratyekabuddhairasaṃhāryān sarvatīrthyaparapravādibhiranavamardyān sarvamārapathasamudācārairanavalokyān sarvabālapṛthagjanaiḥ samantādanuvilokayannadrākṣīt / sarveṣu ca teṣu nānāratnavṛkṣamūlagateṣu mahāsiṃhāsaneṣu siṃhavijṛmbhitāṃ bhikṣuṇīṃ saṃniṣaṇṇāṃ mahāparivāraparivṛtāṃ prāsādikenātmabhāvena praśānteryāpathāṃ śāntendriyāṃ śāntamanasaṃ suguptāṃ jitendriyāṃ nāgamiva sudāntāṃ hradamiva acchānāvilaviprasannacittāṃ cintāmaṇirājamiva sarvakāmapradāṃ padmamiva vāriṇānupaliptāṃ lokadharmaiḥ, siṃha iva vigatabhayaromaharṣāṃ vaiśāradyaviśuddhyā, mahācalendrarājamivāprakampāṃ śīlaviśuddhyā, manoharagandharājamiva jagaccittaprahlādanakarīṃ himacandanamiva kleśaparidāhapraśamanakarīṃ sudarśanabhaiṣajyarājamiva sarvajagadduḥkhavyupaśamanakarīṃ varuṇapāśamivāmoghadarśanāṃ tathāgataprabhāmiva kāyacittaprasrabdhisukhasaṃjananīṃ mahābrahmāṇamiva vigatarāgadoṣamohaparyutthānām udakaprasādakamaṇiratnarājamiva kleśāvilasattvacittaprahlādanakarīṃ sukṣetramiva kuśalamūlavivardhanīm / teṣu cāsanaparivāreṣu vicitrāṃ parṣadaṃ saṃniṣaṇṇāmadrākṣīt //

Gv 150

sa kvacidāsanaparivāre maheśvaradevaputrapramukhānāṃ śuddhāvāsakāyikānāṃ devaputrāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmakṣayavimokṣasaṃbhedaṃ nāma dharmamukhaṃ prakāśayamānāmapaśyat / kvacidāsanaparivāre rucirabrahmapramukhānāṃ brahmakāyikānāṃ devaputrāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ samantatalabhedaṃ nāma svaramaṇḍalaviśuddhiṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre vaśavartidevarājapramukhānāṃ paranirmitavaśavartidevarājapramukhānāṃ paranirmitavaśavartināṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ bodhisattvāśayaviśuddhivaśitāvyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre sunirmitadevarājapramukhānāṃ nirmāṇaratīnāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ sarvadharmaśubhavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre saṃtuṣitadevarājapramukhānāṃ tuṣitakāyikānāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ svacittakośāvartaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre suyāmadevarājapramukhānāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmanantavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre śakradevarājapramukhānāṃ trāyastriṃśakāyikānāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmudvegamukhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre sāgaranāgarājapramukhānāṃ śataraśminandopanandamanasyairāvatānavataptaprabhṛtīnāṃ nāgarājñāṃ sanāgakanyānāṃ nāgakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ buddhaviṣayaprabhāvyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre vaiśravaṇamahārājapramukhānāṃ yakṣendrāṇāṃ sayakṣakanyāyakṣakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ jagatparitrāṇakośaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre dhṛtarāṣṭragandharvarājapramukhānāṃ gandharvāṇāṃ sagandharvakanyāgandharvakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmakṣayapraharṣaṇaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre rāhvasurendrapramukhānāmasurendrāṇāṃ sāsurakanyāsurakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ dharmadhātujñānayavegavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre mahāvegadhārigaruḍendrapramukhānāṃ garuḍendrāṇāṃ sagaruḍakanyāgarūḍakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ bhavasāgarasaṃtrāsaviṣayaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre drumakinnararājapramukhānāṃ kinnarendrāṇāṃ sakinnarakanyākinnarakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ buddhacaryāvabhāsaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre bhṛkuṭīmukhamahoragendrapramukhānāṃ mahoragendrāṇāṃ samahoragakanyāmahoragakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ buddhaprītisaṃbhavaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre 'nekeṣāṃ strīpuruṣadārakadārikāśatasahasrāṇāṃ (Gv 151) saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ jñānaviśeṣagamanaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre nityaujoharadrumarājarākṣasendrapramukhānāṃ rākṣasendrāṇāṃ sarākṣasakanyārākṣasakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ kṛpāsaṃbhavaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre śrāvakayānādhimuktānāṃ sattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ jñānaviśeṣaprabhāvaṃ nāma dharmamukhaṃ saṃprakāśayamānāpaśyat / kvacidāsanaparivāre pratyekabuddhayānādhimuktānāṃ sattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmudārabuddhaguṇāvabhāsaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre mahāyānādhimuktānāṃ sattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ samantamukhaṃ nāma samādhijñānālokamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre prathamacittotpādikānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ sarvabuddhapraṇidhikūṭaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre dvitīyabhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ virajomaṇḍalaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre tṛtīyabhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ praśāntavyūhaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre caturthībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ sarvajñatāvegaviṣayasaṃbhavaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre pañcamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ cittalatākusumagarbhaṃ nāma samādhimukhaṃ saṃprakāśayamānamapaśyat / kvacidāsanaparivāre ṣaṣṭhībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ vairocanagarbhaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre saptamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ samantabhūmyalaṃkāraṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre aṣṭamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ dharmadhātupañjarasuvibhaktaśarīraviṣayaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre navamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmanilambhabalanilayavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre daśamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmanāvaraṇamaṇḍalaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre saṃniṣaṇṇasya vajrapāṇiparṣanmaṇḍalasya siṃhavijṛmbhitāṃ bhikṣuṇīṃ jñānavajranārāyaṇavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / iti hi yāvatyaḥ sarvopapattyāyatanasaṃbhedeṣu sattvaprajñaptayaḥ sattvagatayaḥ, tāsu ye sattvāḥ paripakvā vainayikā bhājanībhūtāḥ, teṣāṃ tasmin mahodyāne samavasṛtya pratyekamāsanaparivārasaṃniṣaṇṇānāṃ nānāśayānāṃ nānādhimuktānāṃ niyatāśayānāṃ ghanarasaśraddhānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ (Gv 152) tathā tathā dharmaṃ deśayamānāmapaśyat, yatsarve niyatā bhavantyanuttarāyāṃ samyaksaṃbodhau / tatkasya hetoḥ? yathāpi tatsiṃhavijṛmbhitāyā bhikṣuṇyāḥ samantacakṣurupekṣāvatīpramukhāni sarvabuddhadharmanirdeśapramukhāni dharmadhātutalaprabhedapramukhāni sarvāvaraṇamaṇḍalavikiraṇapramukhāni sarvajagatkuśalacittasaṃbhavapramukhāni viśeṣavativyūhapramukhāni asaṅganayagarbhapramukhāni dharmadhātumaṇḍalapramukhāni cittakośapramukhāni samantarucitābhinirhāragarbhapramukhāni daśaprajñāpāramitāmukhāsaṃkhyeyaśatasahasrāṇyavakrāntāni / ye ca tatsūryaprabhaṃ mahodyānaṃ bodhisattvāstadanye vā sattvāḥ praviśanti siṃhavijṛmbhitāyā bhikṣuṇyā darśanāya dharmaśravaṇāya, sarve te siṃhavijṛmbhitāyā bhikṣuṇyāḥ prathamaṃ kuśalamūladharmasamudāneṣu niyojitā yāvadanuttarāyāḥ samyaksaṃbodheravivartyāḥ kṛtāḥ //

atha khalu sudhanaḥ śreṣṭhidārakaḥ siṃhavijṛmbhitāyā bhikṣuṇyā imāmevaṃrūpāmudyānasaṃpadaṃ vihārasaṃpadaṃ caṃkramasaṃpadaṃ paribhogasaṃpadaṃ śayyāsanasaṃpadaṃ parṣanmaṇḍalasaṃpadamādhipateyasaṃpadamṛddhivikurvitasaṃpadaṃ sarasvatīvyūhasaṃpadaṃ dṛṣṭvā acintyaṃ ca dharmanayaṃ śrutvā vipuladharmameghābhiṣyanditacittaḥ siṃhavijṛmbhitāyā bhikṣuṇyā abhimukhamāśayaviśuddhisaṃpadaṃ saṃpraṇīto 'nekaśatasahasrakṛtvaḥ pradakṣiṇīkariṣyāmīti / atha siṃhavijṛmbhitāyā bhikṣuṇyāḥ sarvaṃ tanmahodyānaṃ saparṣanmaṇḍalavyūhamudāreṇāvabhāsena sphuṭamavabhāsitam / anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtvā evaṃ saṃjānāti - pradakṣiṇīkurvaṃśca samantādabhimukhaṃ siṃhavijṛmbhitāṃ bhikṣuṇīmadrākṣīt / sa purataḥ prāñjaliḥ sthitvā evamāha - mayā ārye, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryā - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

sā avocat - ahaṃ kulaputra sarvamanyanāsamuddhātitasya bodhisattvavimokṣasya lābhinī / āha - ka etasya ārye sarvamanyanāsamuddhātitasya bodhisattvavimokṣasya viṣayaḥ? āha - eṣa kulaputra tryadhvagatavyūhaikacittakṣaṇakoṭivijñaptisvabhāvo jñānālokaḥ / āha - ka etasya ārye jñānālokasya viṣayaḥ? āha - etanmama kulaputra jñānālokamukhamāyūhatyā niryūhatyāḥ sarvadharmopapanno nāma samādhirājāyate, yasya samādheḥ sahapratilābhena manomayaiḥ kāyaiḥ sarvāsu daśasu dikṣu sarvalokadhātuṣvekajātipratibaddhānāṃ tuṣitabhavanagatānāṃ sarvabodhisattvānāmekaikasya bodhisattvasya anabhilāpyabuddhakṣetraparamāṇurajaḥ samairātmabhāvairanabhilāpyabuddhakṣetraparamāṇurajaḥsamābhiḥ pūjāvimātrābhiḥ pūjāprayogāyopasaṃkramāmi, yaduta devaindrakāyairnāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyendrakāyaiḥ puṣpameghaparigṛhītairgandhameghaparigṛhītairdhūpameghaparigṛhītairmālyameghaparigṛhītairvilepanameghaparigṛhītaiścūrṇameghaparigṛhītairvastrameghaparigṛhītaiśchatrameghaparigṛhītairdhvajameghaparigṛhītaiḥ patākāmeghaparigṛhītai ratnābharaṇameghaparigṛhītai ratnajālavyūhameghaparigṛhītai ratnavitānavyūhameghaparigṛhītai ratnapradīpavyūhameghaparigṛhītai ratnāsanavyūhameghaparigṛhītaiḥ pūjāprayogāya (Gv 153) upasaṃkramāmi / yathā tuṣitabhavanagatānāmekajātipratibaddhānāṃ bodhisattvānāṃ pūjāprayogāyopasaṃkramāmi, evaṃ kukṣigatānāṃ jāyamānānāmantaḥpuramadhyagatānāmabhiniṣkramatāṃ bodhimaṇḍamupasaṃkramatāṃ bodhimaṇḍavaragatānāmanuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ sarvatathāgatānāṃ sarvadharmacakraṃpravartayatāmevaṃ devabhavanagatānāṃ nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyabhavanagatānāṃ yāvatsarvajagaccittāśayān saṃtoṣayitvā parinirvāyamāṇāmevaṃrūpairmanomayairātmabhāvairevaṃrūpāṃ pūjāṃ kurvāṇānāṃ sarvatathāgatānāmupasaṃkramāmi / ye ca sattvā mamedaṃ buddhapūjopasthānakarma prajānanti, te sarve niyatā bhavanti anuttarāyāṃ samyaksaṃbodhau / ye ca sattvā māmupasaṃkrāmanti, teṣāmahaṃ sarveṣāmetāmeva prajñāpāramitāvavādānuśāsanīṃ dadāmi / ahaṃ kulaputra jñānacakṣuṣā sarvasattvān paśyāmi / na ca sattvasaṃjñāmutpādayāmi, na manye / sarvajaganmantrasaṃjñāmudrāṃ śṛṇomi, na ca manye sarvavākpathānabhiniviṣṭatvāt / sarvatathāgatān paśyāmi, na ca manye dharmaśarīraparijñānatvāt / sarvatathāgatadharmacakrāṇi ca saṃghārayāmi, na ca manye dharmasvabhāvānubuddhatvāt / praticittakṣaṇaṃ sarvadharmadhātuṃ spharāmi, na ca manye māyāgatadharmatāvabuddhatvāt / etamahaṃ kulaputra sarvamanyanāsamuddhātitaṃ bodhisattvavimokṣaṃ prajānāmi / kiṃ mayā śakyaṃ bodhisattvānāmanantamadhyadharmadhātvavatīrṇānāṃ caryāṃ jñātuṃ guṇān vā vaktum, ye te sarvadharmamanyanāvihāriṇaśca ekaparyaṅkena ca sarvadharmadhātuṃ spharanti / ye te svakāyāntargatāni sarvabuddhakṣetrāṇi saṃdarśayanti, ekakṣaṇena ca sarvatathāgatānupasaṃkrāmanti / yeṣāmātmabhāve sarvabuddhavikurvitāni pravartante / ye ekaromnā bahvanabhilāpyānabhilāpyāni buddhakṣetrāṇyabhūtkṣipanti / ye te svaromavivare 'nabhilāpyānabhilāpyalokadhātusaṃvartavivartakalpānādarśayanti / ye ekakṣaṇenānabhilāpyānabhilāpyakalpasaṃvāsasamatāṃ samavasaranti / ye ekakṣaṇena anabhilāpyānabhilāpyān kalpān saṃsaranti /

gaccha kulaputra, ihaiva dakṣiṇāpathe durge janapade ratnavyūhaṃ nāma nagaram / tatra vasumitrā nāma bhāgavatī prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ siṃhavijṛmbhitāyā bhikṣuṇyāḥ pādau śirasābhivandya siṃhavijṛmbhitāṃ bhikṣuṇīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya siṃhavijṛmbhitāyā bhikṣuṇyā antikāt prakrāntaḥ // 25 //

Gv 154

28 Vasumitrā /

atha khalu sudhanaḥ śreṣṭhidārakastayā mahāprajñāvidyutāvabhāsitacittaḥ, taṃ sarvajñajñānālokaṃ nidhyāyan, taṃ dharmatāsvabhāvabalāvabhāsaṃ samanupaśyamānaḥ, sarvasattvarutavijñaptikośaṃ dhāraṇīnayaṃ dṛḍhīkurvan, taṃ sarvatathāgatadharmacakrasaṃdhāraṇaṃ dhāraṇīnayaṃ vipulīkurvan, taṃ sarvajagaccharaṇaṃ mahākaruṇābalamupastambhayan, taṃ sarvadharmanayālokamukhasamutthānaṃ sarvajñatāvegaṃ pratyavekṣamāṇaḥ, tāṃ vipuladharmadhātumaṇḍalaspharaṇapraṇidhipariśuddhimanuvartamānaḥ, taṃ sarvadharmadigavabhāsajñānālokamuttāpayamānaḥ, tatsarvadharmadaśadiglokadhātuvyūhaspharaṇamabhijñānabalaṃ nirharan, taṃ sarvabodhisattvakarmasmṛtyupādānārambhanistīraṇapraṇidhiṃ paripūrayan anupūrveṇa yena durge janapade ratnavyūhaṃ nagaraṃ tenopasaṃkrānto vasumitrāṃ bhāgavatīṃ parimārgan / tatra ye puruṣā vasumitrāyā bhāgavatyā guṇānabhijñā jñānagocarāvidhijñāśca, teṣāmetadabhavat - kimasya evaṃ śāntadāntendriyasya evaṃ saṃprajānasya evamabhrāntasya evamavikṣiptamānasasya evaṃ yugamātraprekṣiṇaḥ evaṃ vedanābhiraparyādattacittasya evamanimittagrāhiṇaḥ sarvarūpagateṣu utkṣiptacakṣuṣaḥ evamavyagramānasasya gambhīraceṣṭasyābhirūpasya sāgarakalpasya akṣobhyānabalīnacittasya vasumitrayā bhāgavatyā kāryam? na hīdṛśā rāgaratā bhavanti, na viparyastacittāḥ / nedṛśānāmaśubhasaṃjñā samudācarati / nedṛśāḥ kāmadāsā bhavanti / nedṛśāḥ strīvaśagā bhavanti / nedṛśā māragocare caranti / nedṛśā māraviṣayaṃ niṣevante / nedṛśāḥ kāmapaṅke saṃsīdanti / nedṛśā mārapāśairbadhyante / nākāryakāriṇo bhavanti / ye punarvasumitrāyā bhāgavatyā guṇaviśeṣābhijñā jñānagocarapratyakṣā vā, te evamāhuḥ - sādhu sādhu kulaputra, sulabdhāste lābhāḥ, yastvaṃ vasumitrāṃ bhāgavatīṃ paripraṣṭavyāṃ manyase / niyamena tvaṃ buddhatvaṃ prārthayase / niyamena tvaṃ sarvasattvapratiśaraṇamātmānaṃ kartukāmaḥ / niyamena tvaṃ sarvasattvānāṃ rāgaśalyamuddhartukāmaḥ / niyamena tvaṃ śubhasaṃjñāṃ vikaritukāmaḥ / eṣā kulaputra vasumitrā bhāgavatī nagaraśṛṅgāṭakasyottareṇa svagṛhe tiṣṭhati //

atha khalu sudhanaḥ śreṣṭhidāraka idaṃ vacanamupaśrutya tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena vasumitrāyā bhāgavatyā niveśanam, tenopasaṃkramya tadgṛhamadrākṣīdvipulaṃ ca vistīrṇaṃ ca daśaratnaprākāraparikṣiptaṃ daśaratnatālapaṅktiparivṛttam / daśabhiḥ parikhābhirgandhodakābhirdivyaratnotpalapadmakumudapuṇḍarīkasaṃchāditasalilābhiḥ aṣṭāṅgopetavāriparipūrṇābhiḥ kanakavālikāsaṃstīrṇatalābhiḥ manoharagandhalulitasugandhīkṛtodakābhiḥ anekaratnaprākāropaśobhitābhiḥ samantādanuparikṣiptam, sarvaratnamayabhavanavimānakūṭāgārasuvibhaktodviddhaniryūhatoraṇagavākṣajālārdhacandrasiṃhapañjaravicitrajyotirdhvajamaṇiratnojjvalitatejasam, asaṃkhyeyavividharatnaprākāropaśobhitaṃ vaiḍūryakhacitaratnahārasaṃskṛtatalaṃ sarvadivyasubhagandhavāsitopacāraṃ mahākālāgarudhūpadhūpitasugandhaṃ sarvānulepanaviliptopacāraṃ sarvaratnakhoṭakaracitaprākāraṃ vividharatnapratyarpitajāmbūnadajālasaṃchāditakūṭaṃ (Gv 155) kanakaghaṇṭājālaśatasahasravāteritapramuktamadhuramanojñanirghoṣaṃ sarvaratnapuṣpameghaprasṛtaprakīrṇaratnakusumālaṃkāraṃ sarvaratnavicitradhvajopaśobhitadvāraṃ nānāmaṇiratnaprabhājvālālokāparyantanirdeśaṃ prabhūtamaṇivicitradrumaśākhāvajraśilāprakaṭanidhiśatasahasranicayākṣayakośaṃ daśamahodyānapratimaṇḍitam / sa tatrāpaśyadvasumitrāṃ bhāgavatīmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkalatayā samanvāgatāṃ suvarṇavarṇacchavimabhinīlakeśīṃ suvibhaktasamāṅgapratyaṅgaśarīrāṃ sarvakāmadhātukadevamanuṣyātikrāntavarṇarūpasaṃsthānaśobhāṃ brahmātirekasvarāṃ sarvasattvarutamantravidhijñāṃ sarvasvaravyūhopetakāntasvarāṃ cakrākṣaravyūhavimokṣakauśalyānugatāṃ sarvaśilpaśāstrakauśalaniryātāṃ dharmajñānamāyākauśalasuśikṣitāṃ sarvākārabodhisattvopāyanayapratilabdhāṃ vicitraratnābharaṇavibhūṣitāṃ manojñakāyāṃ sarvaratnamayaprabhāsvarajālasaṃchāditaśarīrām asaṃkhyeyadivyamaṇiratnābharaṇavyūhapratimaṇḍitojjvaladehāṃ cintārājamahāmaṇiratnābaddhamakuṭāṃ vajraratnavicitrasiṃhakāntamaṇiratnopaśobhitamadhyavaiḍūryamaṇihārāvasaktakaṇṭhāmabhinnakuśalamūlacaryāsabhāgaikapraṇidhānamanāpamahāparivārāmakṣayapuṇyajñānamahānidhānakośām / tayā ca sarvaṃ tadgṛhaṃ sarvaratnabhavanavimānavyūhaṃ svaśarīraniryātayā premaṇīyayā kāyaprahlādasukhasaṃjananyā cittaudbilyaprītikaraṇyā udārayā prabhayā sphuṭabhavabhāsitamapaśyat //

atha khalu sudhanaḥ śreṣṭhidārako vasumitrāyā bhāgavatyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārye, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryā - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / sā avocat - mayā kulaputra virāga koṭīgato nāma bodhisattvavimokṣaḥ pratilabdhaḥ / sāhaṃ kulaputra devānāmapsarorūpavarṇasaṃsthānārohapariṇāhātirekaprabhāsvaraviśuddhyā yathāśayādhimuktānāmābhāsamāgacchāmi / evaṃ nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāṃ kanyārūpavarṇasaṃsthānārohapariṇāhātirekaprabhāsvaraviśuddhā yathāśayādhimuktānāmābhāsamāgacchāmi / ye ca sattvā māmupasaṃkrāmanti rāgaparyavasthitacetasaḥ, teṣāmahaṃ kulaputra sarveṣāṃ rāgavirāgatāyai dharmaṃ deśayāmi / te ca taṃ dharmaṃ śrutvā rāgavirāgatāmanuprāpnuvanti, asaṅgaviṣayaṃ ca nāma bodhisattvasamādhiṃ pratilabhante / kecinmama sahadarśanena rāgavirāgatāmanuprāpnuvanti, prāmodyaratiṃ ca nāma bodhisattvasamādhiṃ pratilabhante / kecidālapanamātreṇa rāgavirāgatāmanuprāpnuvanti, asaṅgasvarakośaṃ ca nāma bodhisattvasamādhiṃ pratilabhante / kecitpāṇigrahamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvabuddhakṣetrānugamanapratiṣṭhānaṃ ca nāma bodhisattvasamādhiṃ pratilabhante / kecidekāvāsamātrakeṇa rāgavirāgatāmanuprāpnuvanti, visaṃyogālokaṃ ca nāma bodhisattvasamādhiṃ pratilabhante / kecitprekṣitamātreṇa rāgavirāgatāmanuprāpnuvanti, praśāntākāravyūhaṃ ca nāma bodhisattvasamādhiṃ pratilabhante / kecidvijṛmbhitamātreṇa rāgavirāgatāmanuprāpnuvanti, parapravādivikṣobhaṇaṃ ca nāma bodhisattvāsamādhiṃ pratilabhante / (Gv 156) kecinnimīlanamatreṇa rāgavirāgatāmanuprāpnuvanti, buddhaviṣayālokaṃ ca nāma bodhisattvasamādhiṃ pratilabhante / kecidāliṅganamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvajagatsaṃgrahāparityāgagarbhaṃ ca nāma bodhisattvasamādhiṃ pratilabhante / kecitparicumbanamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvajagatpuṇyakośasaṃsparśanaṃ ca nāma bodhisattvasamādhiṃ pratilabhante / ye kecitsattvā mamāntikamupasaṃkrāmanti, sarvāṃstānahamatraiva virāgakoṭīgate asaṅgasarvajñatābhūmyabhimukhe bodhisattvavimokṣe pratiṣṭhāpayāmi //

āha - kutra tvayā ārye kuśalamūlamavaropitam, kīdṛśaṃ ca karmopacitam, yasyāstaveyamīdṛśī saṃpat? āha - smarāmi kulaputra, atīte 'dhvani atyuccagāmī nāma tathāgato 'rhan samyaksaṃbuddho loke udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / tasya kulaputra atyuccagāminastathāgatasya sattvānāmanukampārthaṃ sumukhāṃ nāma rājadhānīṃ praviśataḥ indrakīlamākrāmataḥ sarvaṃ tannagaraṃ prākampata / vipulavistīrṇaṃ ca anekaratnamayaṃ saṃsthitamabhūt anekaratnaprabhāvyūhaṃ vividharatnapuṣpābhikīrṇaṃ nānādivyatūryapramuktanirghoṣam / udārāprameyadevakāyameghapracchannaṃ ca antarīkṣaṃ saṃsthitamabhūt / ahaṃ ca kulaputra tena samayena sumatirnāma śreṣṭhibhāryā abhūvam / tato me buddhaprātihāryasaṃcoditayā svāminā sārdhaṃ pradhāvitvā tasya tathāgatasya vīthīmukhamupasaṃkrāntasya udāraprasādajātayā ekā ratnakākaṇiḥ pratipāditā / tadā ca mañjuśrīḥ kumārabhūtastasya bhagavato 'tyuccagāminastathāgatasyopasthānako 'bhūt / tenāhamanuttarāyāṃ samyaksaṃbodhau cittamutpāditā / etamahaṃ kulaputra virāgakoṭīgataṃ bodhisattvavimokṣaṃ prajānāmi / kiṃ mayā śakyamanantopāyajñānakauśalapratiṣṭhitānāṃ bodhisattvānāṃ vipulākṣayapuṇyakośānāmaparājitajñānaviṣayāṇāṃ caryāṃ jñātum, guṇān vā vaktum //

gaccha kulaputra, ihaiva dakṣiṇāpathe śubhapāraṃgamaṃ nāma nagaram / tatra veṣṭhilo nāma gṛhapatiścandanapīṭhaṃ tathāgatacaityaṃ pūjayati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako vasumitrāyā bhāgavatyāḥ pādau śirasābhivandya vasumitrāṃ bhāgavatīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya vasumitrāyā bhāgavatyā antikāt prakrāntaḥ // 26 //

Gv 157

29 Veṣṭhilaḥ /

atha khalu sudhanaḥ śreṣṭhidārako yena śubhapāraṃgame nagare veṣṭhilasya gṛhapaterniveśanaṃ tenopajagāma / upetya veṣṭhilasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / so 'vocat - āhaṃ kulaputra aparyādattakoṭīgatasya bodhisattvavimokṣasya lābhī / na mama kulaputra saṃtānāttathāgataḥ parinirvṛto na parinirvāti na parinirvāsyati sarvalokadhātuṣu atyantaparinirvāṇena anyatra vainayikasattvavaśamupādāya / so 'haṃ kulaputra candanapīṭhasya tathāgatacaityasya dvāramuddhāṭayāmi / tacca me caityadvāramuddhāṭayato 'kṣayabuddhavaṃśavyūho nāma bodhisattvasamādhiḥ pratilabdhaḥ / etaṃ cāhaṃ kulaputra samādhiṃ cittakṣaṇe cittakṣaṇe samāpadye / sarvatra cittakṣaṇe anekākāraviśeṣatāmadhigacchāmi //

āha - ka etasya ārya samādherviṣayaḥ? āha - etaṃ mama kulaputra samādhiṃ samāpannasya asmin lokadhātuvaṃśe buddhaparaṃparayā kāśyapapramukhāḥ sarvatathāgatāḥ kanakamunikrakucchandaviśvabhukaśikhivipaśyitiṣyapuṣyayaśottarapadmottarapramukhāḥ sarvatathāgatā abhimukhā bhavanti / buddhadarśanānusaṃdhau buddhaparaṃparānupacchedena cittakṣaṇe cittakṣaṇe buddhaśataṃ paśyāmi / tadanantareṇa cittena buddhasahasramavatarāmi / tadanantareṇa cittena buddhaśatasahasramavatarāmi / evaṃ buddhakoṭīṃ buddhakoṭīśataṃ buddhakoṭīsahasraṃ buddhakoṭīśatasahasraṃ buddhakoṭyayutaṃ buddhakoṭīniyutaṃ buddhakoṭīkaṅkaraṃ buddhakoṭībimbaram / tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhotpādaparaṃparāmavatarāmi / tadanantareṇa cittena jambudvīpaparamāṇurajaḥsamāṃstathāgatānavatarāmi / tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāṃstathāgatānavatarāmi / teṣāṃ ca tathāgatānāṃ prathamacittotpādasaṃbhāraparaṃparāmavatarāmi / (Gv 158) prathamacittotpādapratilambhavikurvitamavatarāmi / praṇidhānavimātratābhinirhāraviśuddhimavatarāmi / caryāviśuddhimavatarāmi pāramitāparipūrimavatarāmi / sarvabodhisattvabhūmisamudāgamamavatarāmi / kṣāntipratilambhaviśuddhimavatarāmi / mārakalivikiraṇavinarditamavatarāmi / abhisaṃbodhivikurvitavyūhamavatarāmi / buddhakṣetraviśuddhivimātratāmavatarāmi / sattvaparipākavimātratāmavatarāmi / parṣatsaṃnipātavimātratāmavatarāmi / prabhāmaṇḍalavimātratāmavatarāmi / dharmacakrapravartanavṛṣabhitāmavatarāmi / buddhavikurvitaprātihāryamavatarāmi / suvibhaktāṃ saṃbhinnāṃ caiṣāṃ dharmadeśanāṃ smarāmi, saṃdhārayāmi, smṛtyā codgṛhṇāmi / gatyā pravicinomi / bhaktyā pravibhajāmi / buddhyānugacchāmi / prajñayā prakāśayāmi / anāgatabuddhaparaṃparāṃ ca maitreyapramukhānavatarāmi / ekacittakṣaṇe buddhaśatamavatarāmi / tadanantareṇa cittena buddhasahasramavatarāmi / tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥ samāṃstathāgatānavatarāmi / teṣāṃ ca tathāgatānāṃ prathamacittotpādasaṃbhāraparaṃparāmavatarāmi / yāvatsuvibhaktāṃ saṃbhinnāṃ caiṣāṃ dharmadeśanāṃ smarāmi, saṃdhārayāmi, smṛtyā codgṛhṇāmi / gatyā pravicinomi / matyā pravibhajāmi / buddhyā anugacchāmi / prajñayā prakāśayāmi / yathā ceha lokadhātuvaṃśe pūrvāntāparāntaparyāpannānāṃ buddhaparaṃparāṃ paśyāmi, avatarāmi, tathā daśasu dikṣu anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu atītānāgateṣu lokadhātuvaṃśeṣu sarvatathāgataparaṃparāmavatarāmi / teṣāṃ ca tathāgatānāṃ prathamacittotpādasaṃbhāraparaṃparāmavatarāmi / tāṃ ca buddhaparaṃparāvatāramavyavacchinnāṃ niṣṭhāmavatarāmi / atulaṃ śraddhāgamanīyaṃ bodhisattvavīryavyavasāyagamyaṃ bodhisattvavīryavegavivardhanamasaṃhāryaṃ sarvalokena sarvaśrāvakapratyekabuddhaistadviṣayānavakrāntaiśca bodhisattvaiḥ pratyutpannānāṃ ca daśasu dikṣu sarvalokadhātuṣu vairocanapramukhānāṃ tathāgatānāṃ paraṃparāmavatarāmi / ekacittakṣaṇe buddhaśataṃ paśyāmi avatarāmi / tadanantareṇa cittena buddhasahasramavatarāmi / tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāṃstathāgatānavatarāmi / yaṃ ca yadā tathāgataṃ draṣṭumākāṅkṣāmi, taṃ tadā paśyāmi / yacca taibuddhairbhagavadbhirbhāṣitaṃ bhāṣante bhāṣiṣyante, tatsarva śṛṇomi / śrutvā codgṛhṇāmi / smṛtyā saṃdhārayāmi / gatyā pravicinomi / matyā pravibhajāmi / buddhyā anugacchāmi / prajñayā prakāśayāmi / etamahaṃ kulaputra aparinirvāṇakoṭīgataṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ tryadhvaikakṣaṇajñānapratilabdhānāṃ bodhisattvānāṃ kṣaṇakoṭīsamādhivyūhavihāriṇāṃ tathāgatadivasāvakrāntānāṃ sarvakalpavikalpasamatānugatānāṃ sarvabuddhasamatāsamādhyanubaddhānāmātmasattvabuddhādvayavihāriṇāṃ prakṛtiprabhāsvaradharmavyūhamaṇḍalānāṃ jñānayantralokajālaspharaṇānāṃ sarvatathāgatadharmamudrāvikopitavihāriṇāṃ sarvadharmadhātuvijñapanajñānaviṣayāṇāṃ sarvatathāgatadharmadeśanāvijñaptijñānaviṣayāṇāṃ caryāṃ jñātum, guṇān vā vaktum //

gaccha kulaputra, ayamihaiva dakṣiṇāpathe potalako nāma parvataḥ / tatra avalokiteśvaro nāma bodhisattvaḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / tasyāṃ velāyāmime gāthe abhāṣata -

gaccho hi sūdhana śirījalarājamadhye girirājapotalaki śobhani śūrabhāge /
ratnāmayaṃ taruvaraṃ kusumābhikīrṇamudyānapuṣkiriṇiprasravaṇopapetam // 1 //

tasmiṃśca parvatavare viharāti dhīro avalokiteśvaru vidū jagato hitāya /
taṃ gaccha pṛccha sudhanā guṇa nāyakānāṃ deśiṣyate vipulaśobhi nayapraveśam // 2 //

atha khalu sudhanaḥ śreṣṭhidārako veṣṭhilasya gṛhapateḥ pādau śirasābhivandya veṣṭhilaṃ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya veṣṭhilasya gṛhapaterantikāt prakrāntaḥ // 27 //

Gv 159

30 Avalokiteśvaraḥ /

atha khalu sudhanaḥ śreṣṭhidārako veṣṭhilasya gṛhapateranuśāsanīmanuvicintayan, taṃ bodhisattvādhimuktikośaṃ nigamayan, tadbodhisattvānusmṛtibalamanusmaran, taṃ buddhanetraparaṃparābalaṃ saṃdhārayan, taṃ buddhānantaryānusaṃdhimanugacchan, taṃ buddhanāmaśrotrānugamamanusmaran, taṃ buddhadharmadeśanānayamanulomayan, taṃ buddhadharmasamudāgamavyūhamavataran, tadbuddhābhisaṃbodhivinarditamadhimucyamānaḥ, tadacintyaṃ tathāgatakarmābhimukhīkurvan anupūrveṇa yena potalakaḥ parvatastenopasaṃkramya potalakaṃ parvatamabhiruhya avalokiteśvaraṃ bodhisattvaṃ parimārgan parigaveṣamāṇo 'drākṣīdavalokiteśvaraṃ bodhisattvaṃ paścimadikparvatotsaṅge utsasaraḥprasravaṇopaśobhite nīlataruṇakuṇḍalakajātamṛduśādvalatale mahāvanavivare vajraratnaśilāyāṃ paryaṅkaṃ baddhvā upaviṣṭaṃ nānāratnaśilātalaniṣaṇṇāparimāṇabodhisattvagaṇaparivṛtaṃ dharmaṃ deśayamānaṃ sarvajagatsaṃgrahaviṣayaṃ mahāmaitrīmahākarūṇāmukhodyotaṃ nāma dharmaparyāyaṃ saṃprakāśayantam / dṛṣṭvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ praharṣitavikasitānimiṣanayanaḥ kṛtāñjalipuṭaḥ kalyāṇamitraprasādavegānugatāvikṣiptacetāḥ kalyāṇamitreṣu sakalabuddhadarśanasaṃjñī kalyāṇamitraprabhavasarvadharmameghasaṃpratīcchanasaṃjñī kalyāṇamitrādhīnasarvaguṇapratipattisaṃjñī kalyāṇamitrasamavadhānadurlabhasaṃjñī kalyāṇamitrodbhavadaśabalajñānaratnapratilābhasaṃjñī kalyāṇamitrasamudbhavākṣayajñānālokasaṃjñī kalyāṇamitrāśrayasaṃvardhitapuṇyapravālasaṃjñī kalyāṇamitrasaṃprakāśitasarvajñatādvārasaṃjñī kalyāṇamitroddeśitamahājñānasāgarāvatārasaṃjñī kalyāṇamitrasaṃjanitasarvajñatāsaṃbhārasamudayasaṃjñī yena avalokiteśvaro bodhisattvastenābhijagāma //

atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṃ śreṣṭhidārakaṃ dūrata eva āgacchantamavalokya āmantrayāmāsa - ehi / svāgataṃ te anupamodārācintyamahāyānasaṃprasthitā jātamūlakavividhaduḥkhopadrutāpratiśaraṇasarvajagatparitrāṇāśayā sarvalokātikrāntānupamāprameyā sarvabuddhadharmādhyakṣatābhilāṣin mahākarūṇāvegāviṣṭa sarvajagatparitrāṇamate samantabhadradarśanacaryābhimukha mahāpraṇidhānamaṇḍalapariśodhanacitta sarvabuddhadharmameghasaṃdhāraṇābhilaṣitakuśalamūlopacayātṛptāśayakalyāṇamitrānuśāsanīsamyakpravṛttamañjuśrījñānasāgarasaṃbhūta guṇakamalākara buddhādhiṣṭhānapratilābhābhimukhaḥ samādhyālokavegapratilabdha sarvabuddhadharmameghasaṃdhāraṇābhilaṣitacitta buddhadarśanaprītiprasādavegapraharṣitamānasa acintyāpramāṇasucaritavegābhiṣyanditacetaḥ guṇapratipattivegaviśuddhapuṇyajñānakośa svayamabhijñāmukhasarvajñajñānamātravegaparasaṃdarśābhiprāya mahākaruṇāvegavipannamūlatathāgatajñānālokavega saṃdhāraṇamate //

atha khalu sudhanaḥ śreṣṭhidārako yena avalokiteśvaro bodhisattvastenopasaṃkramya avalokiteśvara bodhisattvasya pādau śirasābhivandya avalokiteśvaraṃ bodhisattvamanekaśatasahasrakṛtvaḥ (Gv 160) pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu avalokiteśvaro bodhisattvo jāmbūnadasuvarṇavarṇaṃ vicitrāprameyaprabhājālavāhavyūhameghapramuñcanaṃ dakṣiṇaṃ bāhuṃ prasārya lakṣaṇānuvyañjanavisṛtavividhavimalāmitakāyacittaprahlādasaṃjananaraśmipratānasaṃkusumitaṃ pāṇiṃ sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha - sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / ahaṃ kulaputra mahākaruṇāmukhāvilambaṃ nāma bodhisattvacaryāmukhaṃ prajānāmi / etacca kulaputra mahākaruṇāmukhāvilambaṃ bodhisattvacaryāmukhaṃ sarvajagadasaṃbhinnasattvaparipākavinayanapravṛttaṃ samantamukhasrotavijñaptisattvasaṃgrahavinayaparyupasthānam / so 'haṃ kulaputra mahākaruṇāmukhāvilambabodhisattvacaryāmukhe pratiṣṭhitaḥ sarvatathāgatānāṃ ca pādamulānna vicalāmi, sarvasattvakāryeṣu ca abhimukhastiṣṭhāmi / dānenāpi sattvān saṃgṛhṇāmi / priyavāditayā arthakriyayā samānārthatayāpi sattvān saṃgṛhṇāmi / rūpakāyavidarśanenāpi sattvān paripācayāmi / acintyavarṇasaṃsthānarūpadarśanaviśuddhyā raśmijālotsargeṇāpi sattvān prahlādya paripācayāmi / yathāśayaghoṣodāhāreṇāpi yathābhimateryāpathasaṃdarśanenāpi vividhādhimuktisabhāgadharmadeśanayāpi nānārūpavikurvitenāpi kuśaladharmopacayapravṛttasattvacittasaṃcodanayāpi āśayānurūpavicitrāparimāṇanirmāṇasaṃdarśanenāpi nānājātyupapannasattvasabhāgarūpasaṃdarśanenāpi ekāvāsanivāsenāpi sattvān saṃgṛhṇāmi paripācayāmi / tena mayā kulaputra idaṃ mahākaruṇāmukhāvilambaṃ bodhisattvacaryāmukhaṃ pariśodhayatā sarvajagatpratiśaraṇapraṇidhirutpāditaḥ, yaduta sarvasattvaprapātabhayavigamāya sarvasattvasaṃtrāsakabhayapraśamanāya sarvasattvasaṃmohabhayavinivartanāya sarvasattvabandhanabhayasamucchedāya sarvasattvajīvitoparodhopakramabhayavyāvartanāya sarvasattvopakaraṇavaikalyabhayāpanayanāya sarvasattvajīvikābhayavyupaśamanāya / sarvasattvāślokabhayasamatikramaṇāya sarvasattvasāṃsārikabhayopaśamanāya sarvasattvaparṣacchāradyabhayavigamāya sarvasattvamaraṇabhayavyatikramāya sarvasattvadurgatibhayavinivartanāya sarvasattvatamondhakāraviṣamagatyapratyudāvartyāvabhāsakaraṇāya sarvasattvaviṣabhāgasamavadhānabhayātyantavigamāya sarvasattvapriyaviprayogabhayanirodhāya sarvasattvāpriyasaṃvāsabhayāpanayanāya sarvasattvakāyaparipīḍābhayasaṃyogāya sarvasattvacittaparipīḍanabhayanirmokṣaṇāya sarvasattvaduḥkhadaurmanasyopāyāsasamatikramāya sarvajagatpratiśaraṇapraṇidhyabhinirhāraḥ kṛtaḥ / anusmṛtimukhaṃ ca me sarvaloke 'dhiṣṭhitaṃ sarvasattvabhayavyupaśamanāya / svanāmacakraṃ me sarvaloke 'bhivijñaptaṃ sarvasattvabhayavigamāya / sarvajagadanantākṛtibhedaśamatho me kāye 'dhiṣṭhito yathākālajagatprativijñaptaye / so 'haṃ kulaputra, anenopāyena sattvān sarvabhayebhyaḥ parimocya anuttarāyāṃ samyaksaṃbodhau cittamutpādya avivartyān karomi buddhadharmapratilābhāya / etamahaṃ kulaputra mahākaruṇāmukhāvilambasya (Gv 161) bodhisattvacaryāmukhasya lābhī / kiṃ mayā śakyaṃ samantabhadrāṇāṃ bodhisattvānāṃ sarvabuddhapraṇidhānamaṇḍalaviśuddhānāṃ samantabhadrabodhisattvacaryāgatiṃgatānāṃ kuśaladharmābhisaṃskārāvyavacchinnasrotānāṃ sarvabodhisattvasamādhiśrotrasadāsamāhitānāṃ sarvakalpasaṃvāsacaryāvivartyasrotānāṃ sarvatra adhvanayānugatasrotānāṃ sarvalokadhātvāvartaparivartasrotakuśalānāṃ sarvasattvākuśalacittavyupaśamakarasrotānāṃ sarvasattvakuśalacittasaṃvardhanasrotānāṃ sarvasattvasaṃsārasrotovinivartikarasrotānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

tatredamucyate -

kṛtvā pradakṣiṇu stavitva ca gauraveṇa prakānta dakṣiṇapathaṃ sudhanaḥ sudāntaḥ /
so paśyate ratnaparvatakandarasthaṃ avalokiteśvaramṛṣiṃ karuṇāvihārim // 1 //

vajrāmaye giritaṭe maṇiratnacitre siṃhāsane padumagarbhi niṣaṇṇa dhīro /
devāsurairbhujagakinnararākṣasaiśca parivārito jinasutairvadi teṣa dharmam // 2 //

dṛṣṭvopajāta atulā sudhanasya prīti upagamya vandati kramau guṇasāgarasya /
ovāca dehi mama ārya kṛpāṃ janitvā śikṣāṃ tu ahu labhe ima bhadracaryām // 3 //

bāhuṃ praṇamya vimalaṃ śatapuṇyacitraṃ prabhameghajāla vipulaṃ śubha muñcamānaḥ /
mūrdhni sthihitva sudhanasya viśuddhasattvo avalokiteśvaru vidū vacanaṃ bhaṇāti // 4 //

ekaṃ vimokṣamukha jānami buddhaputra sarvajināna karuṇāghanajñānagarbham /
saṃbhūta sarvajagatrāyaṇasaṃgrahāya sarvatra vartati mamāpyatha ātmaprema // 5 //

trāyāmi sarvajanatāṃ vyasanairanekaiḥ ye gāḍhabandhanagatāriṣu hastaprāptāḥ /
gātreṣu viddha tatha cārakasaṃniruddhā mucyanti bandhanagatā mama nāma śrutvā // 6 //

Gv 162

utsṛṣṭaḥ vadhya nṛpatīna kṛtāparādhāḥ kṣiptā iṣu na ca kramanti śarīri teṣām /
chidyanti śastra parivartati tīkṣṇa dhārā ye nāmadheyu mama tatra anusmaranti // 7 //

rājāna madhyagata ye ca vivādaprāptā vijinanti sarvaripavo 'tha śubhe labhante /
vardhanti sarva yaśa mitrakule dhanāni bhontī adharṣiya smaritvana mahya nāma // 8 //

coraṃbhayā aribhayā aṭavīpraveśāḥ siṃhaṛddhadvīpicamarīmṛgavyālakīrṇāḥ /
gacchanti nirbhaya jinitvana sarvaśatrūn ye nāmadheyu mama kecidanusmaranti // 9 //

kṣiptā manāgiritaṭītu praduṣṭacittairaṅgārakarṣu jvalitā api co vadhārtham /
padmāṅkurā jalanidhi jvalanā bhavanti ye nāmadheyu mama kecidanusmaranti // 10 //

prakṣipta sāgarajale na marenti tatra nadyāṃ na cohyati na dahyati cāgnimadhye /
sarve anartha na bhavantyapi cārthasiddhiḥ nāmaṃ mamā anusmaritva muhūrtakaṃ pi // 11 //

haḍidaṇḍabandhanigaḍāśca tathā kudaṇḍā avamānanā tatha vimānana ṭhambhanāśca /
ākrośatāḍanavibhartsanatarjanāśca mama nāmadheyu smaramāṇa labhanti mokṣam // 12 //

ye vairiṇo vivarachidragaveṣiṇaśca nityapraduṣṭamana ye ca avarṇavādī /
sahadarśanena tada maitramanā bhavanti bheṣyanti varṇi śruta mahya smaritva nāma // 13 //

vetālamantratha kakhorda sadā prayuktā ghātārtha teṣa ripavaḥ stimitā bhavanti / Gv 163 teṣa śarīri na kramanti viṣā aśeṣā ye nāmadheṣu mama kecidanusmaranti // 14 //

nāgendrārākṣasagaṇairgaruḍaiḥ piśācaiḥ kumbhāṇḍapūtanaviheḍakaraudracittaiḥ /
ojoharairbhayakaraiḥ supināntare 'pi śāmyanti sarvi mama nāma anusmaritvā // 15 //

mātāpitāsuhṛdajñātikabāndhavehi nāviprayogu na pi cāpriyasaṃprayogaḥ /
na dhanakṣayo nāpi upaiti daridrabhāvaṃ nāmaṃ mamā anusaritva muhūrtakaṃ pi // 16 //

na ca gacchati cyuta ito narakaṃ avīciṃ na tiraścayoni na ca preta na cākṣaṇāni /
deve manuṣya upapadyati śuddhasattvo yo nāmadheyu mama kecidanusmaranti // 17 //

na ca andhakāṇabadhirā na pi carcigātrā na ca raudra khañjā atha cāṭaka prekṣaṇīyā /
sarvendriyairavikalā bahukalpakoṭyo bhontī narā mama smaritvana nāmadheyam // 18 //

avalokiteti mama te sugatiṃ vajranti yo puṣpamuṣṭi mama okirate śarīre /
dhūpāṃśca dhūpayati yaśca dadāti chatraṃ vistārikai puja karoti prasannacitto
mama buddhakṣetri sa ca bheṣyati dakṣiṇīyaḥ // 19 //

upapadyate itu cyavitvana śuddhasattvo buddhāna saṃmukha daśaddiśi lokadhātau /
buddhāṃśca paśyati śṛṇoti ca teṣa dharmaṃ ye nāmadheyu mama kecidanusmaranti // 20 //

ete tathānya kṣayituṃ nimituṃ na śakyā yāvaccupāyi ahu sattva vinemi loke /
eko vimokṣa mama bhāvitu buddhaputra nāhaṃ guṇān guṇadharāṇa vijāni sarvān // 21 //

Gv 164

aṣṭāpadākṛtu daśaddiśi lokadhātau kalyāṇamitra samupāsita sūdhanena /
na ca tṛptu dharma śruṇamāṇu jinaurasānāṃ kasmānna prīti bhavati śruṇamāna dharmam // 22 //

tena khalu punaḥ samayena ananyagāmī nāma bodhisattvaḥ pūrvasyāṃ diśi gaganatalenāgatya sahāyā lokadhātoścakravālaśikhare pratyaṣṭhāt / samantarapratiṣṭhāpitau ca ananyagāminā bodhisattvena sahāyā lokadhātoścakravālaśikhare pādau, tatkṣaṇādiyaṃ sahālokadhātuḥ ṣaḍvikāraṃ prākampata, anekaratnamayī ca saṃsthitābhūt / tathārūpā ca ananyagāminā bodhisattvena kāyāt prabhā pramuktā, yayā prabhayā sarvacandrasūryaprabhā paryādattāḥ, sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmagnimaṇijyotiṣāṃ ca prabhā jihmīkṛtāḥ, sarvamahānarakāścāvabhāsitāḥ, sarvatiryagyoniyamalokagatigahanaṃ cāvabhāsitam, sarvāpāyaduḥkhāni ca tadanantaraṃ praśāntāni / sarvasattvānāṃ ca kleśā na bādhante / vividhaśokaśalyaduḥkhāni ca prasrabdhāni / sarvaṃ cedaṃ buddhakṣetraṃ sarvaratnameghairabhipravarṣan sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvyūhasarvapūjāmeghairabhipravarṣan bhagavantamupasaṃkrāntaḥ / sa cāsyāśrayaḥ sarvasattvabhavanapratibhāsaprāpto yathāśayasattvasaṃtoṣaṇābhimukhaḥ / tasmiṃśca potalake parvate 'valokiteśvarasya bodhisattvasyāntikamupasaṃkrāntaḥ saṃdṛśyate sma //

atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṃ śreṣṭhidārakametadavocat - paśyasi tvaṃ kulaputra ananyagāminaṃ bodhisattvamiha parṣanmaṇḍale saṃprāptam? āha - paśyāmi ārya / āha - etaṃ kulaputra ananyagāminaṃ bodhisattvamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako 'valokiteśvarasya bodhisattvasya pādau śirasābhivandya avalokiteśvaraṃ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya avalokiteśvarasya bodhisattvasyāntikātprakrāntaḥ // 28 //

Gv 165

31 Ananyagāmī /

atha khalu sudhanaḥ śreṣṭhidārako 'valokiteśvarasya bodhisattvasya jñānagāthālabdhacitto 'valokiteśvarasya bodhisattvasyāvitṛpto darśanena vāṇīmaprativahan yena ananyagāmī bodhisattvastenopasaṃkramya ananyagāmino bodhisattvasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

so 'vocat - ahaṃ kulaputra samantamukhanirjavanasya bodhisattvavimokṣasya lābhī / āha - katamasya tvayā ārya tathāgatasya pādamūlādeṣa samantamukhanirjavano nāma bodhisattvavimokṣaḥ pratilabdhaḥ? kiyaddūre vā sa ito lokadhātuḥ? kiyacciroccalito vāsi tato lokadhātoḥ? āha - durvijñeyametatkulaputra sthānaṃ sadevamānuṣāsureṇa lokena saśramaṇabrāhmaṇikayā prajayā - yaduta bodhisattvaparākramī bodhisattvavīryānivartyatā bodhisattvavīryasaṃhāryatā / nedaṃ kulaputra śakyaṃ kalyāṇamitrāparigṛhītairbuddhāsamanvāhṛtairanupacitakuśalamūlairapariśuddhāśayairapratilabdhabodhisattvendriyaiḥ prajñācakṣuvirahitaiḥ śrotuṃ vā saṃdhārayituṃ vā adhimoktuṃ vā avatarituṃ vā / āha - vadatu me āryaḥ / adhimokṣyāmi śraddhāsyāmi buddhānubhāvena kalyāṇamitraparigraheṇa ca / so 'vocat - ahaṃ kulaputra pūrvasyāṃ diśi śrīgarbhavatyā lokadhātorāgacchāmi samantaśrīsaṃbhavasya tathāgatasya buddhakṣetrāt / tasya me kulaputra samantaśrīsaṃbhavasya tathāgatasya pādamūlādeṣa samantamukhanirjavano nāma bodhisattvavimokṣaḥ pratilabdhaḥ / tataśca me kulaputra śrīgarbhavatyā lokadhātoruccalitasya anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpāḥ kṣīṇāḥ / ekaikena ca cittotpādena anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān padavyavahārān vyatikramāmi / ekaikena ca padavyavahāreṇa anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramāmi / sarvāṇi ca tāni buddhakṣetrāṇi avirahitāni tathāgataiḥ / avatarāmi sarvāṃśca tān buddhān bhagavataḥ / anuttarayā manomayyā anabhisaṃskāradharmadhātumudrāmudritayā tathāgatānujñātayā sarvabodhisattvapraharṣasaṃjananyā tathāgataṃ pūjayāmi / yāvataśca tāsu lokadhātuṣu sattvasamudrān paśyāmi, sarveṣāṃ ca teṣāṃ cittasāgarānavatarāmi, sarveṣāṃ ca teṣāmindriyacakraṃ parijñāya yathāśayādhimuktito rūpakāyaṃ saṃdarśayāmi / dharmaghoṣamudīrayāmi / prabhāmaṇḍalamutsṛjāmi / vividhopakaraṇasaṃpadamupasaṃharāmi / svakāyaṃ caiṣāmadhitiṣṭhāmi, yaduta paripākavinayaprayogāpratiprasrabdhaye / yathā ca pūrvasyā diśo niryāmi, evaṃ dakṣiṇāyāḥ paścimāyāḥ uttarāyā uttarapūrvāyāḥ pūrvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha (Gv 166) ūrdhvāyā diśo niryāmi / etamahaṃ kulaputra samantamukhanirjavanaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ sarvatrānugatānāṃ bodhisattvānāṃ samatādigabhimukhānāmasaṃbhinnajñānaviṣayāṇāṃ sarvadharmadhātusuvibhaktaśarīrāṇāṃ yathāśayādhimuktasarvasattvānuvicāriṇāṃ sarvakṣetraspharaṇakāyānāṃ sarvadharmayathānugatānāṃ tryadhvapathasamatānuprāptānāṃ sarvadikpathasamatānusaraṇānāṃ sarvajagatpathavirocanānāṃ tathāgatapathāvikalpānāmasaṅgasarvapathānugatānāmanālayapathapratiṣṭhitānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, ihaiva dakṣiṇāpathe dvāravatī nāma nagarī / tatra mahādevo devaḥ prativasati / tamupasaṃkramya paripṛccha kathaṃ - bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako 'nanyagāmino bodhisattvasya pādau śirasābhivandya ananyagāminaṃ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya ananyagāmino bodhisattvasyāntikāt prakrāntaḥ // 29 //

Gv 167

32 Mahādevaḥ /

atha khalu sudhanaḥ śreṣṭhidārako vipulabodhisattvacaryānugatacitto 'nanyagāmino bodhisattvasya jñānagocaraṃ spṛhayamāṇarūpo mahābhijñābhinirhāraviṣayaguṇaviśeṣadarśī dṛḍhavīryasaṃnāhapraharṣaprāpto 'cintyavimokṣavikrīḍitānugatāśayaḥ bodhisattvaguṇabhūmau pratipadyamānaḥ samādhibhūmiṃ vicārayamāṇo dhāraṇībhūmau pratiṣṭhamānaḥ praṇidhānabhūmimavataran pratisaṃvidbhūmāvanuśikṣamāṇobalabhūmiṃ niṣpādayamāno 'nupūrveṇa yena dvāravatī nagarī tenopasaṃkramya mahādevaṃ paryapṛcchat / tasya mahājanakāya ārocayāmāsa - eṣa kulaputra mahādevo nagaraśṛṅgāṭake devāgāre audārikeṇātmabhāvena sattvānāṃ dharmaṃ deśayati / atha khalu sudhanaḥ śreṣṭhidārako yena mahādevastenopasaṃkramya mahādevasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu mahādevo devaścaturdiśaṃ caturaḥ pāṇīn prasārya caturbhyo mahāsamudrebhyaḥ paramaśīghrajavena vāryānīya svamukhaṃ prakṣālya sudhanaṃ śreṣṭhidārakaṃ suvarṇapuṣpairabhyavakīrya evamāha - sudurlabhadarśanā hi kulaputra bodhisattvāḥ, paramadurlabhaśravaṇā āścaryaprādurbhāvā loke 'gratvāt paramapuruṣapuṇḍarīkā jagatrtrātāraḥ, pratiśaraṇabhūtā lokasya, pratiṣṭhānabhūtā jagataḥ, mahāvabhāsakarāḥ sattvānām, kṣemapathadarśakāḥ saṃmūḍhamārgāṇām, nāyakabhūtā dharmanayāvataraṇatāyai, pariṇāyakabhūtāḥ sarvajñatāpuropanayanatāyai / tasya mama kulaputra evaṃ bhavati - durdṛṣṭighātanaṃ nāmadheyaṃ bodhisattvānāṃ yena nirmalacittānāṃ svakāyapratibhāsaṃ darśayati / viśuddhakāyakarmaṇāmabhimukhā bhavanti / vacanadoṣavivarjitānāṃ sarasvatyālokamavakrāmayanti / viśuddhāśayānāṃ sarvakālamabhimukhāstiṣṭhanti / ahaṃ kulaputra meghajālasya bodhisattvavimokṣasya lābhī / āha - ka etasya ārya meghajālasya bodhisattvavimokṣasya viṣayaḥ?

atha khalu mahādevoḥ devaḥ sudhanasya śreṣṭhidārakasya purato mahāparvatamātraṃ suvarṇarāśimupadarśya rūpyarāśiṃ vaiḍūryarāśiṃ sphaṭikarāśiṃ musāragalvarāśiṃ aśmagarbharāśiṃ jyotirasamaṇiratnarāśiṃ vimalagarbhamaṇiratnarāśiṃ vairocanamaṇiratnarāśiṃ samantadigabhimukhamaṇiratnarāśiṃ cūḍāmaṇiratnamakuṭarāśiṃ vicitramaṇiratnarāśiṃ keyūrarāśiṃ kuṇḍalavibhūṣaṇarāśiṃ valayarāśiṃ mekhalarāśiṃ nūpūrarāśiṃ vividhamaṇiratnarāśiṃ sarvāṅgapratyaṅgavibhūṣaṇarāśiṃ cintārājamaṇiratnarāśiṃ sarvapuṣpāṇi sarvagandhān sarvadhūpān sarvamālyāni sarvavilepanāni sarvacūrṇāni sarvavastrāṇi sarvacchatrāṇi sarvadhvajān sarvapatākāḥ sarvatūryāṇi sarvatālāvacarān sarvakāmaviṣayān / (Gv 168) asaṃkhyeyāni ca kanyākoṭīśatasahasrāṇyupadarśya sudhanaṃ śreṣṭhidārakametadavocat - itaṃ kulaputra gṛhītvā dānāni dehi, puṇyāni kuru, tathāgatān pūjaya, sattvān dānena saṃgrahavastunā saṃgṛhya tyāgapāramitāyāṃ niyojaya, dānena lokaṃ śikṣaya / duṣkaraparityāgatāṃ pradarśaya / yathaivāhaṃ kulaputra tavopakaraṇavidhimupasaṃharāmi, evamaparimāṇānāṃ sattvānāṃ dānacetanāniruddhānāṃ tyāgavāsitāṃ saṃtatiṃ karomi / buddhadharmasaṃgheṣu bodhisattvakalyāṇamitreṣu ca kuśalamūlānyavaropayitvā anuttarāyāṃ samyaksaṃbodhau samādāpayāmi / api tu khalu punarahaṃ kulaputra kāmaratipramattānāṃ sattvānāṃ viṣayaparibhogaparigṛddhānāṃ tān viṣayānaśubhānadhitiṣṭhāmi / krodhāviṣṭānāṃ mānamadadarpagarvitānāṃ vigrahavainayikānāṃ raudrarākṣasavikṛtabhayānantaśarīrān māṃsarudhirabhakṣānātmabhāvānupadarśya taṃ sarvaṃ stambhasaṃrambhamupadarśayāmi / kusīdanyastaprayogān sattvānagnyudakarājacauropasargabhayasaṃdarśanenodvejya vīryārambhe niyojayāmi / evaṃ taistairupāyaiḥ sarvākuśalacaryābhyo vinivartya sarvakuśaladharmapratipattau saṃniyojayāmi / sarvapāramitāvipakṣanirghātāya sarvapāramitāsaṃbhāropacayāya sarvāvaraṇaparvataprapātapathasamatikramaṇāya anāvaraṇadharmāvatārāya ca / etamahaṃ kulaputra meghajālaṃ bodhisattvavimokṣaṃ prajānāmi / kiṃ mayā śakyamindrakalpānāṃ bodhisattvānāṃ kleśāsurapramardakānāṃ vārikalpānāṃ sarvajagadduḥkhāgniskandhanirvāpayitṝṇāṃ tejaḥskandhakalpānāṃ sarvajagattṛṣṇāsalilasaṃśoṣaṇakarāṇāṃ vāyukalpānāṃ sarvagrāhābhiniveśaparvatavikiraṇānāṃ vajrakalpānāṃ dṛḍhātmasaṃjñāśailanirdāraṇānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, iyamihaiva jambudvīpe magadhaviṣaye bodhimaṇḍe sthāvarā nāma pṛthvīdevatā prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako mahādevasya pādau śirasābhivandya mahādevaṃ devamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya mahādevasya devasyāntikātprakrāntaḥ // 30 //

Gv 169

33 Sthāvarā /

atha khalu sudhanaḥ śreṣṭhidārako 'nupūrveṇa yena magadhaviṣaye bodhimaṇḍe sthāvarā pṛthvīdevatā tenopasaṃkrāntaḥ / daśapṛthivīdevatāśatasahasrāṇi anyonyamevaṃ vācamudīrayāmāsuḥ - ayaṃ sa āgacchati, yaḥ sarvasattvānāṃ pratiśaraṇabhūto bhaviṣyati / ayaṃ sa tathāgatagarbha āgacchati, yaḥ sarvasattvānāmavidyāṇḍakośaṃ nirbhetsyati / ayaṃ sa dharmarājakulodita āgacchati, yo 'saṅgavaravimaladharmarājapaṭṭamābandhiṣyati / ayaṃ sa jñānanārāyaṇavajrapraharaṇaśūra āgacchati, yaḥ sarvaparapravādicakraṃ pramardiṣyati / atha tāni sthāvarāpramukhāni daśapṛthivīdevatāśatasahasrāṇi mahāpṛthivīcālaṃ kṛtvā gambhīrajaladharanirnādaṃ janayitvā sarvaṃ trisāhasraṃ lokadhātumudāreṇāvabhāsenāvabhāsya sarvaratnābharaṇālaṃkārapratimaṇḍitaśarīrāṇi vidyullatākalāpā iva gaganatale lambamānāḥ, prarohadbhiḥ sarvavṛkṣāṅkuraiḥ, praphulladbhiḥ sarvapuṣpavṛkṣaiḥ, pravarṣadbhiḥ sarvanadīsrotobhiḥ, unnamadbhiḥ sarvotsasarohradataḍāgaiḥ, pravarṣadbhirmahāgandhodakavarṣaiḥ, pravāyadbhiḥ kusumaughotkarapravāhibhirmahāvātaiḥ, pravādayadbhiḥ tūryakoṭīniyutaśatasahasraiḥ, prasaradbhiḥ divyavimānābharaṇamakuṭaiḥ, praṇadadbhiḥ govṛṣagajavyāghramṛgendraiḥ, pragarjadbhiḥ devāsuroragabhūtādhipatibhiḥ, saṃghaṭṭamānairmahāśailendraiḥ utplavadbhiḥ, nidhicayakoṭīśatasahasraiḥ unnamadbhiḥ, dharaṇītalādabhyudgatāni //

atha sthāvarā pṛthivīdevatā sudhanaṃ śreṣṭhidārakamevamāha - svāgataṃ te kulaputra / ayaṃ sa pṛthivīpradeśo yatra te sthitvā kuśalamūlānyavaropitāni yatrāhaṃ pratyakṣā / kimicchasi tadvipākaphalaikadeśaṃ draṣṭum? atha khalu sudhanaḥ śreṣṭhidārakaḥ sthāvarāyāḥ pṛthivīdevatāyāḥ pādau śirasābhivandya sthāvarāṃ pṛthivīdevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sthāvarāyāḥ pṛthivīdevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha - icchāmyārye //

atha khalu sthāvarā pṛthivīdevatā pādatalābhyāṃ mahāpṛthivīṃ parāhatya asaṃkhyeyamaṇiratnanidhānakoṭīśatasahasrapratimaṇḍitāmupadarśya evamāha - imāni kulaputra maṇiratnanidhānakoṭīniyutaśatasahasrāṇi tavānugāmīni, tava purojavāni, tava yathecchopabhogyāni, tava puṇyavipākanirjātāni, tava puṇyabalarakṣitāni / tebhyastvaṃ gṛhītvā yatkārthaṃ tatkuruṣva / api tvahaṃ kulaputra jñānaduryodhanagarbhasya bodhisattvavimokṣasya lābhinī / sā ahametena bodhisattvavimokṣeṇa samanvāgatā dīpaṃkaratathāgatamupādāya bodhisattvasya nityānubaddhā satatamārakṣāpratipannā / tataḥ prabhṛti ahaṃ kulaputra bodhisattvasya cittacaritaṃ vyavacārayāmi, jñānaviṣayamavagāhayāmi, sarvapraṇidhānamaṇḍalamavatarāmi, bodhisattvacaryāviśuddhimanugacchāmi, sarvasamādhinayamanusarāmi, sarvabodhisattvābhijñācittavipulatāṃ spharāmi / sarvabodhisattvabalādhipateyatāṃ sarvabodhisattvāsaṃhāryatāṃ sarvakṣetrajālaspharaṇatāṃ sarvatathāgatavyākaraṇasaṃpratīcchanatāṃ sarvakālābhisaṃbodhisaṃdarśanatāṃ sarvadharmacakrapravartananayaṃ sarvasūtrāntasaṃprabhāṣaṇadharmameghanayaṃ mahādharmāvalokāvabhāsanayaṃ (Gv 170) sarvasattvaparipācanavinayajñānanayaṃ sarvabuddhavikurvitasaṃdarśananayaṃ ca anugacchāmi saṃdhārayāmi saṃpratīcchāmi //

eṣa ca me kulaputra jñānaduryodhanagarbho bodhisattvavimokṣaḥ sumeruparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa paratareṇa candradhvajāyāṃ lokadhātau sunetrasya tathāgatasyāntikātpratilabdhaḥ avabhāsavyūhe kalpe / sā ahaṃ kulaputra imaṃ jñānaduryodhanagarbhaṃ bodhisattvavimokṣamāyūhantī niryūhantī saṃvardhayantī vipulīkurvāṇā avirahitābhūvaṃ tathāgatadarśanena yāvad bhadrakalpāt / atra ca mayā anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā arhantaḥ samyaksaṃbuddhā ārāgitāḥ / sarveṣā ca me teṣāṃ tathāgatānāṃ bodhimaṇḍopasaṃkramaṇavikurvitaṃ dṛṣṭam / sarveṣāṃ ca ahaṃ teṣāṃ tathāgatānāṃ kuśalamūleṣu sākṣībhūtā / etamahaṃ kulaputra jñānaduryodhanagarbhaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ sarvatathāgatānubaddhānāṃ bodhisattvānāṃ sarvabuddhakathānudhāriṇāṃ sarvatathāgatajñānagahanapraviṣṭānāṃ cittakṣaṇadharmadhātuspharaṇānujavānāṃ tathāgatasamatāśarīrāṇāṃ sarvabuddhāśayavimalagarbhāṇāṃ sadābhinirhṛtasarvabuddhotpādānāmasaṃbhinnasarvabuddhakāyadūtānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, idamihaiva jambudvīpe magadhaviṣaye kapilavastu nāma nagaram / tatra vāsantī nāma rātridevatā prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sthāvarāyāḥ pṛthivīdevatāyāḥ pādau śirasābhivandya sthāvarāṃ pṛthivīdevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sthāvarāyāḥ pṛthivīdevatāyā antikātprakrāntaḥ // 31 //

Gv 171

34 Vāsantī /

atha khalu sudhanaḥ śreṣṭhidārako yena kapilavastu mahānagaraṃ tenopasaṃkrāntaḥ tāṃ sthāvarāyāḥ pṛthivīdevatāyā anuśāsanīmanusmaran, taṃ duryodhanagarbhaṃ bodhisattvavimokṣamanusmaran, tāṃ bodhisattvasamādhibhāvanāṃ vipulīkurvan, taṃ bodhisattvadharmanayamanuvicintayan, taṃ bodhisattvavimokṣavikrīḍitaṃ vicārayan, tāṃ bodhisattvavimokṣajñānasūkṣmādiṃ saṃvyavalokayan, taṃ bodhisattvavimokṣajñānasāgaramavataran, taṃ bodhisattvavimokṣajñānasaṃbhedamadhimucyamānaḥ, taṃ bodhisattvavimokṣānantajñānābhisaṃskāramanugacchan, taṃ bodhisattvavimokṣajñānasamudramavagāhamānaḥ / sa kapilavastumahānagaraṃ pradakṣiṇīkṛtya pūrveṇa nagaradvāreṇa praviśya madhye nagaraśṛṅgāṭakasya asthāt / acirāstamite sūrye sarvabodhisattvānuśāsanīṣu pradakṣiṇagrāhī vāsantyā rātridevatāyā darśanaparitṛṣitaḥ kalyāṇamitreṣu buddhajñānapratilambhaniścitabuddhiḥ samantajñānacakṣurviṣayaśarīrādhiṣṭhānaḥ sarvadigabhimukhena kalyāṇamitradarśanacittena udārādhimuktijñānagarbhasaṃjñāgatacetāḥ sarvārambaṇaprasṛtajñānacakṣuḥ sarvadharmadhātunayajñānasāgaraprasaraspharaṇānugatena samāṃdhicakṣuṣā sarvadigjñeyasāgaraṃ vyavalokayan, mahājñānacakṣuḥprasṛtāvahitāśayo 'drākṣīdvāsantīṃ rātridevatāṃ kapilavastuno mahānagarasyordhvaṃ gaganatale vicitrānupamamaṇikūṭāgāre sarvavaragandhapadmagarbhamahāratnasiṃhāsane niṣaṇṇām, suvarṇavarṇena kāyenābhinīlamṛdubahukeśīmabhinīlanetrāmabhirūpāṃ prāsādikāṃ darśanīyāṃ sarvābharaṇālaṃkāravibhūṣitaśarīrāṃ raktavarāmbaranivasanāṃ candramaṇḍalālaṃkṛtabrahmajaṭāmakuṭadhāriṇīṃ sarvatārāgrahanakṣatrajyotirgaṇapratibhāsasaṃdarśanaśarīrām / yāvantaśca tayā vipule sattvadhātau akṣaṇāpāyadurgativinipātebhyaḥ sattvāḥ parimocitāḥ, tānapi tasyā romavivaragatānadrākṣīt / yāvantaḥ svargaloke pratiṣṭhāpitāḥ, yāvantaḥ śrāvakapratyekabodhau sarvajñatāyāṃ ca paripācitāḥ, tānapi tasyāḥ sarvaromavivaragatānapaśyat / yairnānopāyaiḥ paripācitāḥ kāyābhinirhārai rūpābhinirhārairvarṇābhinirhāraiḥ, tānapi tasyā romavivaragatānadrākṣīt / yairghoṣābhinirhāraiḥ svarāṅgābhinirhārairvividhamantradharmanayasaprayogaiḥ paripācitāḥ, tānapi tasyā romamukhebhyo 'nuravamāṇānaśrauṣīt / yaiḥ kālābhinirhāraiḥ, yairyathāśayādhimuktasattvānuvartanaiḥ, yābhirbodhisattvacaryābhirbodhisattvavikramairbodhisattvasamādhivikurvitamukhairbodhisattvavṛṣabhitābhirbodhisattvavihārairbodhisattvāvalokitairbodhisattvavilokitairbodhisattvavikurvābhirbodhisattvamahāpuruṣasiṃhavijṛmbhitaiḥ, yairbodhisattvavimokṣavikrīḍitaistayā sattvāḥ paripācitāḥ, tānyapi tasyā romavivaragatāni prajānīte sma //

sa tān nānopāyasaṃprayuktān dharmanayasāgarān dṛṣṭvā śrutvā ca tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto vāsantyā rātridevatāyāḥ sarvaśarīreṇa praṇipatya utthāya vāsantīṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya vāsantyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha - mayā khalu devate anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / (Gv 172) so 'haṃ kalyāṇamitrādhiṣṭhānān sarvabuddhaguṇān saṃpaśyan kalyāṇamitrāśritamātmānaṃ karomi / darśaya me devate sarvajñatāmārgaṃ yatra pratiṣṭhito bodhisattvo niryāti daśabalabhūmau //

evamukte vāsantī rātridevatā sudhanaṃ śreṣṭhidārakamevamāha - sādhu sādhu kulaputra, yastvamevaṃ kalyāṇamitrāveśāviṣṭaḥ kalyāṇamitravacanāni śuśrūṣuḥ kalyāṇamitrānuśāsanyāṃ pratipadyase / niyamena tvaṃ kalyāṇamitrānuśāsanīṃ pratipadyamānaḥ āsannībhaviṣyasyanuttarāyāṃ samyaksaṃbodhau / ahaṃ kulaputra sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhasya bodhisattvavimokṣasya lābhinī / viṣamamatiṣu sattveṣu maitracittā, akuśalakarmapathapratipanneṣu karuṇacittā, kuśalakarmapathapratipanneṣu muditacittā / samaviṣamamatiṣu sattveṣūpekṣācittā, saṃkliṣṭeṣu viśodhanacittā, viṣamagateṣu samyakpratipannacittā, hīnādhimuktikeṣu udārādhimuktisaṃjananacittā, hīnendriyeṣu mahāvīryavegavivardhanacittā, saṃsārābhirateṣu saṃsāragaticakravinivartanacittā, śrāvakapratyekabuddhayānābhimukheṣu sattveṣu sarvajñatāmārgapratiṣṭhāpanacittā / evaṃ cittamanasikāraprayuktā khalu punarahaṃ kulaputra anena sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhena bodhisattvavimokṣeṇa samanvāgatā //

ye sattvā andhakāratamisrāyāṃ rātrau parikrānteṣu manuṣyeṣu bhūtasaṃghānucaritāyāṃ taskaragaṇasaṃkīrṇāyāṃ viṣamacāritrasattvadikcaritāyāṃ kālābhrameghajālasaṃchannāyāṃ dhūmarajomalasamākulāyāṃ viṣamavātavṛṣṭisaṃkṣobhitāyāṃ candrādityajyotirgaṇarahitāyāṃ cakṣuṣkāryāparākramāyāṃ rātrau sāgaragatā bhavanti, sthalagatā vā parvatagatā vā aṭavīkāntāragatā vā vanāntaragatā vā deśāntaragatā vā grāmāntaragatā vā digantaragatā vā vidigantaragatā vā mārgāntaragatā vā mahāsāgaragatā vā vipannayānapātrā bhavanti, sthalagatā vā vihanyante, parvatagatā vā mahāprapāteṣu prapatanti, mahāṭavīkāntāragatā vā annapānavirahitā bhavanti, vanagahanavetrajālairavasaktā vā anayavyasanamāpadyante, deśāntaragatā vā taskarairhanyante, grāmāntaragatā vā viṣamacāritrā vinaśyanti, digantaragatā vā saṃmuhyanti, vidigantaragatā vā vimuhyanti, mārgāntaragatā vā vilayamāpadyante, teṣāmahaṃ kulaputra sattvānāṃ nānopāyamukhairlayanabhūtā bhavāmi - yaduta sāgaragatānāṃ kālikāvātameghavikiraṇatāyai kaluṣodakātikramaṇatāyai viṣamavātamaṇḍalīvikiraṇatāyai mahormivegavyupaśamanatāyai āvartabhayavimocanatāyai digudyotanatāyai samyagudakapathapratipādanatāyai tīradarśanatāyai / ratnadvīpopanayanāya mārgaṃ saṃdarśayāmi saṃgrāhakarūpeṇa sārthavāhakarūpeṇa / kasyacidrājarūpeṇa jagarājarūpeṇa kūrmarājarūpeṇa asurarājarūpeṇa garuḍarājarūpeṇa kinnararājarūpeṇa mahoragarāgarājarūpeṇa sāgaradevatārūpeṇa kaivartarūpeṇa pratiśaraṇabhūtā bhavāmi / tacca kuśalamūlamevaṃ pariṇāmayāmi - sarvasattvānāṃ pratiśaraṇabhūtā bhaveyaṃ sarvaduḥkhaskandhavinivartanatāyai / sthalagatānāṃ sattvānāṃ mohāndhakāratamisrāyāṃ rātrau veṇukaṇṭakaśarkarakaṭhallākīrṇāyāṃ ghoraviṣoragasaṃkīrṇāyāṃ nimnonnataviṣamapracārāyāṃ rajoreṇusamuddhatāyāṃ viṣamavātavṛṣṭisaṃkṣobhitāyāṃ (Gv 173) śītoṣṇaduḥkhasaṃsparśāyāṃ vyālamṛgendrasābhiśaṅkāyāṃ vadhakataskaragaṇānuvicaritāyāṃ dharaṇyāṃ diksaṃmūḍhānāṃ sattvānāmādityarūpeṇa udgatacandrarūpeṇa maholkāpātarūpeṇa vidyunmālāniścāraṇarūpeṇa ratnābhārūpeṇa grahamaṇḍalarūpeṇa nakṣatrajyotirgaṇavimānaprabhārūpeṇa devarūpeṇa bodhisattvarūpeṇa sattvānāṃ trāṇabhūtā bhavāmi / evaṃ ca cittamutpādayāmi - anena kuśalamūlena sarvasattvānāṃ trāṇaṃ bhaveyaṃ sarvakleśāndhakāravidhamanatāyai / parvataprapātagatānāṃ sattvānāṃ maraṇabhayabhītānāṃ jīvitapratilambhāya yaśaskāmatāvaśagatānāṃ kīrtiśabdadhvajakāmānāṃ bhogārthikānāṃ lobhāviṣṭānāmupakaraṇaparyeṣṭyabhiyuktānāṃ lokasaṃpattyabhilāṣaparamāṇāṃ putrabhāryāsnehavinibaddhānāṃ dṛṣṭigatagahanapranaṣṭānāṃ vividhaduḥkhabhayopadrutānāṃ nānopāyamukhaiḥ śaraṇabhūtā bhavāmi - yaduta giriguhāsaṃsthānābhinirhāreṇa phalamūlabhojanābhinirhāreṇa jalapathodapānābhinirhāreṇa śītoṣṇapratipakṣābhinirhāreṇa samyakpathanidarśanena kalaviṅkarūtanirghoṣeṇa mayūrarājanikūjaghoṣeṇa auṣadhijvalanāvabhāsarūpeṇa parvatadevatāprabhārūpeṇa / giriguhādarivivaragatānāṃ vividhaduḥkhopadrutānāṃ timirāndhakāravinivartanatāyai samapṛthivītalābhinirhāreṇa śaraṇabhūtā bhavāmi / evaṃ ca cittamutpādayāmi - yathā ahameṣāṃ parvatagatānāṃ sattvānāmārakṣāṃ karomi, evamahameṣāṃ saṃsāraparvatagiriprapātapatitānāṃ jarāmaraṇagrahābhiniviṣṭānāṃ śaraṇabhūtā bhaveyam / vanagahanajālasaṃsaktakānāmapyahaṃ sattvānāṃ tamondhakārāyāṃ rātrau vipulaviṣayavṛkṣavividhopasthānāṃ vividhatṛṇodakakaṇṭakadrumalatoparuddhamārgāṇāṃ nānādrumalatāvanagahanaprāptānāṃ śārdūlanaditanirghoṣasaṃtrastahṛdayānāṃ kāryāparipūrisamākulacittānāṃ vividhabhayopadravopasṛṣṭānāṃ vanagahananiḥsaraṇadiśamaprajānatāṃ samyaggamanapathasaṃdarśayitrī bhavāmi / evaṃ ca cittamutpādayāmi - anena kuśalamūlena vividhadṛṣṭigahanagatān sattvāṃstṛṣṇājālasaṃsaktān vicitrasaṃsāraduḥkhabhayopadrutān sarvaduḥkhebhyaḥ parimocayeyam / aṭavīkāntāragatānāmapyahaṃ sattvānāmandhakāraprāptānāṃ nānopāyamukhaiḥ sukhaṃ saṃjanayya mārgaṃ saṃdarśya etānabhayakṣeme pratiṣṭhāpya evaṃ cittamutpādayāmi - anena kuśalamūlena saṃsāraṭavīkāntāraprāptān sattvān durgatipathapratipannān sarvaduḥkhebhyaḥ parimocya atyantayogakṣeme sarvajñatāmārge pratiṣṭhāpayeyam / deśajanapadāviṣṭānapyahaṃ kulaputra sattvānabhiniveśādhikārikaṃ duḥkhaṃ pratyanubhavamānān vividhairudbadhyamānopāyaistato janapadābhiniveśāduccālya evaṃ cittamutpādayāmi - anena kuśalamūlena sarvasattvān skandhālayābhiniveśāduccālya anālayasarvajñajñāne pratiṣṭhāpayeyam / grāmagatānapyahaṃ kulaputra sattvān gṛhaniketabandhanabaddhānandhakāratamisrāyāṃ rātrau vividhagṛhāpadduḥkhitān nānodvegamukhairudbadhya saṃjanitasaṃvegacittān dhanadānena saṃgṛhya samyak prīṇayitvā anikete dharme pratiṣṭhāpya evaṃ cittamutpādayāmi - anena kuśalamūlena sarvasattvān svāyatanagrāmasaṃniśritān saṃsāragativiṣayagocarāduccālya sarvajñatāgocare pratiṣṭhāpayeyam //

Gv 174

ye ca kulaputra andhakāratamisrāyāṃ rātrāvekaikaśaḥ pūrvādidigvidikṣu sarvadiksaṃmūḍhā bhavanti, sameṣu pṛthivīpradeśeṣu viṣamaprapātasaṃjñinaḥ, unnateṣvavanatasaṃjñinaḥ, avanateṣūnnatasaṃjñinaḥ, teṣāmahaṃ digmārgadeśasaṃmūḍhānāṃ nānāvidhairupāyairavabhāsaṃ kṛtvā niṣkramitukāmānāṃ dvāraṃ saṃdarśayāmi / gantukāmānāṃ mārgaṃ saṃdarśayāmi / taritukāmānāṃ tīrthaṃ saṃdarśayāmi / praveṣṭukāmānāṃ bhavanaṃ saṃdarśayāmi / vilokayitukāmānāṃ diśaḥ saṃdarśayāmi / nimnonnate pṛthivītalaṃ saṃdarśayāmi / samaviṣamān pṛthivīpradeśān vividhāni ca rūpagatāni saṃdarśayāmi / mārgākrāntānāṃ grāmanagaranigamarāṣṭrarājadhānīṃ saṃdarśayāmi / gharmatṛṣārtānāmutsasarohradataḍāgapuṣkariṇīnadīvanodyānārāmaramaṇīyāni saṃdarśayāmi / priyaviprayogotkaṇṭhitānāṃ mātāpitṛputradāramitrāmātyajñātisālohitān vividhāni ca manāpāni rūpagatāni saṃdarśayāmi / evaṃ ca cittamutpādayāmi - yathāhameṣāṃ sattvānāmandhakāratamisrāyāṃ rātrau timiropahatanetrāṇāṃ diksaṃmūḍhānāmālokaṃ karomi, avabhāsaṃ janayāmi vividharūpagatavijñaptaye, evamevāhaṃ dīrghasaṃsārarātrāvupapannānāṃ sarvadiksaṃmūḍhānāmavidyāndhakāraprāptānāmajñānapaṭalāvanaddhajñānacakṣuṣāṃ saṃjñācittadṛṣṭiviparyastānām anitye nityasaṃjñināṃ duḥkheduḥkhasaṃjñināṃ anātmani ātmasaṃjñinām aśubhe śubhasaṃjñināṃ dṛḍhātmasattvajīvapoṣapudgalagrahasaṃniśritānāṃ skandhadhātvāyatanasaṃniśritānāṃ hetuphalasaṃmūḍhānāmakuśalakarmapathadikpratipannānāṃ prāṇātipātināmadattādāyināṃ kāmamithyācāriṇāṃ mṛṣāvādināṃ paiśunyānāṃ pāruṣikāṇāmasaṃbhinnapralāpināmabhidhyālūnāṃ vyāpannacittānāṃ mithyādṛṣṭigatānāmamātṛjñānāmapitṛjñānāmaśrāmaṇyānāmabrāhmaṇyānāmanindyajñānāmapuruṣajñānānāmadharmarāgaraktānāṃ viṣamalābhābhibhūtānāṃ mithyādṛṣṭidharmaparītānāṃ tathāgatānabhyākhyāyikānāṃ dharmacakrāntavādapratipannānāṃ māradhvajadharāṇāṃ bodhisattvaghātināṃ mahāyānavidveṣikāṇāṃ bodhicittavicchindikānāṃ bodhisattvavivarṇakānāṃ mātṛghātadrohiṇāmanapakāravairiṇāmāryāpavādakānāmasatpuruṣādharmasamācāragocarāṇāṃ staupikasāṃghikavastudrohiṇāṃ mātāpitṛvipratipannānāmānantaryakarmakāriṇāṃ mahāprapātābhimukhānāṃ sattvānāṃ mahāprajñālokena avidyāndhakāraṃ vidhūya anuttarāyāṃ samyaksaṃbodhau samādāpya samantabhadreṇa mahāyānena daśabalajñānabhūmimārgaṃ saṃdarśayeyam / tathāgatabhūmimapi tathāgataviṣayamapi sarvajñajñānanayasāgaramapi buddhajñānagocaramapi buddhaviṣayamapi daśabalapariniṣpattimapi buddhadhāraṇībalamapi sarvabuddhaikaśarīratāmapi saṃdarśayeyam / saṃdarśya cainān sarvabuddhasamatājñāne pratiṣṭhāpayeyam //

glānānāmapyahaṃ kulaputra sattvānāṃ dīrghavyādhiparikhinnānāṃ durbalaśarīrāṇāṃ jīrṇānāṃ vṛddhānāṃ jarābhibhūtānāmanāthānāṃ kṛpaṇānāṃ ca daridrāṇāṃ vilayagatānāṃ videśaprāptānāṃ vidikpratipannānāṃ bandhanagatānāṃ kāraṇāprāptānām aparādhināṃ rājabandhotsṛṣṭānāṃ jīvitoparodhabhayaparitrāṇāya avatiṣṭhāmi / sāhaṃ kulaputra glānānāṃ sattvānāṃ sarvopāyairvyādhyapanayanāya pratipadyāmi / jīrṇānāṃ jarābhibhūtānāmupasthānaparicaryopakaraṇāvighātaiḥ saṃgrahaṃ karomi / anāthānāṃ sattvānāṃ sānāthyaṃ karomi / kṛpaṇadaridrāṇāṃ dhanakanakaskandhena saṃgrahaṃ karomi (Gv 175) vinipātagatānāṃ samānārthatayā saṃgrahaṃ karomi / videśaprāptānāṃ svadeśamupanayāmi / vidikpratipannānāṃ samyagdiśamupanayāmi / bandhanagatān bandhanebhyo vipramokṣayāmi / kāraṇāprāptānāṃ kāraṇāduḥkhebhyo vipramokṣayāmi / aparādhino rājavadhyotsṛṣṭān jīvitāśvāsaprāptān karomi / evaṃ ca cittamutpādayāmi - yathāhameṣāṃ sattvānāṃ vividhabhayopadravaparitrāṇe pratiśaraṇaṃ bhavāmi, evamahametānanuttareṇa dharmasaṃgraheṇa saṃgṛhya sarvakleśebhyaḥ parimocayeyam / jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ samatikrāmayeyam / sarvadurgativinipātabhayebhyaḥ parimocayeyam / kalyāṇamitraparigrahe pratiṣṭhāpayeyam / dharmaratnadānasaṃgraheṇa saṃgṛhṇīyām / anavadye karmaṇi niyojayeyam / tathāgataśarīraviśuddhaye samādāpayeyam / atyantājarāmaraṇadhātuprativedhe pratiṣṭhāpayeyam //

mithyāmāgārgatipannānāmapyahaṃ kulaputra sattvānāṃ vividhadṛṣṭigatagahanābhiniviṣṭānāṃ mithyāsaṃkalpagocarāṇāṃ viṣamakāyavāṅbhanaskarmasamudācāriṇāmasaṃvṛtacāriṇāṃ nānāvratatapaḥsaṃniśritānāmasamyaksaṃbuddhe samyaksaṃbuddhasaṃjñināṃ samyaksaṃbuddhe ca asamyaksaṃbuddhasaṃjñināṃ śarīrātāpanaparitāpanaprayuktānām utsasarohradataḍāganadīparvataprasravaṇadigvidikpraṇāmaparāyaṇānāṃ pāpamitravaśagatānāṃ nānopāyamukhaiḥ pratiśaraṇabhūtā bhavāmi / tata etān pāpakād dṛṣṭigatāt sarvadurgatiprapātapathādvinivartayāmi / laukikāyāṃ ca samyagdṛṣṭau pratiṣṭhāpya divyamānuṣikāyāṃ saṃpattau saṃniyojayāmi / evaṃ ca cittamutpādayāmi - yathāhametān sattvānevaṃrūpādviṣamapratipattiduḥkhātparimocayāmi, evamahaṃ sarvasattvānārye lokottare pāramitāmārge pratiṣṭhāpya sarvajñatāyāmavaivartyān kṛtvā samantabhadreṇa mahāpraṇidhānena sarvajñatāyāmupanayeyam / na ca bodhisattvabhūmeruccaleyamavinivartya sarvasattvadhātum //

atha khalu vāsantī rātridevatā tasyāṃ velāyāmetameva sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhaṃ bodhisattvavimokṣadiśaṃ bhūyasyā mātrayā saṃdarśayamānā buddhādhiṣṭhānena daśa diśo vyavalokya sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata -

mohaavidyatamovigamārthaṃ dharmaprabhāvitasaṃjanayāya /
kālamavekṣya jagatsukhanetā eṣa vimokṣanayo mama śāntaḥ // 1 //

maitri mamā vipulā suviśuddhā kalpa ananta subhāvita pūrve /
apāya pharitva prabhāsami lokaṃ eta nayottara sudhana sudhīrā // 2 //

karuṇasamudra mamāmita loke saṃbhavu yatra triyadhvajinānām / Gv 176 yena jagasya dukhaṃ praśamemī eta nayottara sudhana sudhīrā // 3 //

lokasukhānyabhinirharamāṇā saṃskṛta ārya sukhāni ca yāni /
prīti udagra pramodami tena otara eta nayaṃ jinaputra // 4 //

saṃskṛtadoṣaparāṅbhukha nityaṃ śrāvakajñānavimuktiphale ca /
buddhabalaṃ pariśodhayamānā otara eta nayaṃ jinaputra // 5 //

cakṣu mamā vipulaṃ pariśuddhaṃ yena daśaddiśi paśyami kṣetrā /
teṣu ca kṣetrataleṣu svayaṃbhūn paśyami bodhidrumendraniṣaṇṇān // 6 //

lakṣaṇamaṇḍita buddhaśarīrān nānavicitraprabhotsṛjamānān /
raśmisamudrapramuñcanaromān paśyami buddhasahasra parṣābhiḥ // 7 //

teṣu ca kṣetrapatheṣu ya sattvāḥ sarvacyutīupapattimukheṣu /
paśyami te gatisāgari bālāḥ saṃsaramāṇa svakarmanubhonti // 8 //

srotasamudra mamātiviśuddho yatra samosari śabda aśeṣāḥ /
sarvajagasya ya mantrasamudrā sarva śruṇitva dharemi smṛtīye // 9 //

sarvasvarāṅganiruktirutebhirghoṣa alaṃkṛtu apratimānām /
yo hi pravartati cakru jinānāṃ taṃ ca śruṇitva dharemi smṛtīye // 10 //

ghrāṇabalaṃ vipulaṃ suviśuddhaṃ dharmasamudranayeṣu asaṅgam / Gv 177 sarvavimokṣavihārapraveśaṃ otara eta nayaṃ jinaputra // 11 //

jihva mamā vipula suprabhūtā tāmratanū ratanābha viśuddhā /
yāya jñapemi yathāśaya sattvān otara eta nayaṃ jinaputra // 12 //

dharmaśarīru mamātiviśuddhaṃ sarvatriyadhvasamantasthitānām /
rūpaśarīru yathāśaya sattvāḥ paśyiṣu teṣvadhimuktibalena // 13 //

cittamasaṅgamanāsrava mahyaṃ ghoṣarūtaṃ yatha meghaninādaḥ /
tatra samosari sarvanarendrān no ca vikalpana vidyati mahyam // 14 //

kṣetrataleṣu acintiya sattvāḥ teṣa prajānami cittasamudrān /
indriyaāśaya jānami teṣāṃ no ca vikalpana vidyati mahyam // 15 //

ṛddhi mamo vipulā susamāptā kampayi kṣetra acintiyāya /
kāyaprabhāya prabhāvatu yeno sarva sudurdama sattva damemi // 16 //

puṇya mamo vipulaṃ pariśuddhaṃ akṣayakoṣa samantaviyūham /
yena pravartayi pūja jinānāṃ bhoti ca sarvajagatyupajīvyam // 17 //

prajña mamo vipulā suviśuddhā yāya prajānami dharmasamudrān /
saṃśaya chindami sarvajanānāṃ otara eta nayaṃ jinaputra // 18 //

Gv 178

buddhasamudra ahaṃ avatīrṇā sarvi triyadhvi nayottaramānā /
teṣu ca otaramī praṇidhānaṃ eṣa nayo atulaḥ susamāptaḥ // 19 //

sarvaraje ahu kṣetrasamudrān paśyami caiva triyadhvapraveśān /
tatra ca paśyami buddhasamudrā teṣa samantatalaṃ nayabhūmim // 20 //

paśya virocana bodhivibuddhaṃ sarvadiśāsu spharitvana kṣetrā /
sarvarajaḥpathi bodhidrumendre sāntima dharma nisarjayamānam // 21 //

atha khalu sudhanaḥ śreṣṭhidārako vāsantīṃ rātridevatāmetadavocat - kiyacciraṃ saṃprasthitāsi devate anuttarāyāṃ samyaksaṃbodhau? kiyacciraṃ pratilabdhaśca te 'yaṃ vimokṣaḥ, yasya pratilambhāttvamevaṃrūpayā sattvārthakriyayā pratyupasthitā? evamukte vāsantī rātridevatā sudhanaṃ śreṣṭhidārakamevamāha - bhūtapūrvaṃ jinaputra atīte 'dhvani sumeruparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa praśāntaprabho nāma kalpo 'bhūtpañcabuddhakoṭīśataprabhavaḥ / tatra ratnaśrīsaṃbhavā nāma lokadhāturabhūt / tasyāṃ khalu punarlokadhātau ratnacandrapradīpaprabhā nāma madhyamā cāturdvīpikā / tasyāṃ padmaprabhā nāma rājadhānī / tatra rājadhānyāṃ sudharmatīrtho nāma rājābhūt dhārmiko dharmarājā cakravartī caturdvīpeśvaraḥ saptaratnasamanvāgataḥ / sa tāmakaṇṭakāṃ mahāpṛthivīṃ sasāgaragiriparyantāṃ dharmeṇābhinirjitya adhyāvasati sma //

tasya sudharmatīrthasya rājño dharmamaticandrā nāma bhāryābhūt / sā rātryāḥ pūrve yāme madanamattā ratikrīḍāpariśrāntā madhyame yāme 'ntaḥpuramadhyagatā prasuptā / atha tasyāḥ padmaprabhāyā rājadhānyāḥ pūrveṇa śamathaśrīsaṃbhave mahāvanaṣaṇḍe sarvadharmanigarjitarājo nāma tathāgataḥ sarvavyūhaprabhāmaṇirājaśarīre sarvabuddhavikurvitaprabhave mahābodhivṛkṣe 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / tenāsau sarvo ratnaśrīsaṃbhavo lokadhāturanekavarṇayā udārayā prabhayā sphuṭāvabhāsito 'bhūt / tasyāṃ ca padmaprabhayāṃ rājadhānyāṃ suviśuddhacandrābhā nāma rātridevatā abhūt / sā tāṃ dharmamaticandrāṃ rājabhāryāmupasaṃkramya ābharaṇasaṃghaṭṭanaśabdena prabodhya evamāha - yatkhalu rājapatni jānīyāḥ - śamathaśrīsaṃbhave mahāvanaṣaṇḍe sarvadharmanigarjitarājo nāma tathāgato 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / sā tasyā rājabhāryāyāḥ purato vistareṇa buddhaguṇavarṇaṃ buddhavikurvitaṃ samantabhadrabodhisattvacaryāpraṇidhānaṃ ca saṃprakāśayāmāsa / (Gv 179) sā khalu punaḥ kulaputra rājabhāryā tathāgataprabhāvabhāsitādhyāśayenānuttarāṃ samyaksaṃbodhimabhisaṃprasthitā / tasya tathāgatasya sabodhisattvaśrāvakasaṃghasya mahāntaṃ pūjāsatkāramakārṣīt / tatkiṃ manyase kulaputra anyā sā tena kālena tena samayena dharmamaticandrā nāma rājabhāryā abhūt? na khalvevaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena dharmamaticandrā nāma rājabhāryā abhūvam //

sā ahaṃ kulaputra tenābhilāṣikeṇa cittotpādena tena ca tathāgatāvaropitena kuśalamūlena sumeruparamāṇurajaḥsamaiḥ kalpairna jātu durgatiṣūpapannā / na narake, na tiryagyonau preteṣu vā, na jātu hīnakuleṣūpapannā / na jātvindriyavikalābhūvam / na jātu duḥkhitābhūvan / sadā ahaṃ deveṣu devamāhātmyaṃ pratilabhya manuṣyeṣu ca manuṣyamāhātmyaṃ na jātu kalyāṇamitravirahitā abhūvaṃ yaduta buddhabodhisattvaiḥ / na jātu viṣameṣu kāleṣūpapannā / sā khalvahaṃ kulaputra buddhānubuddheṣu kuśalamūlānyavaropayamāṇā sumeruparamāṇurajaḥsamān kalpān sukhena śamena kṣemeṇa mārgeṇa āgatā / na ca tāvanme bodhisattvendriyāṇi pariniṣpannāni //

teṣāṃ sumeruparamāṇurajaḥsamānāṃ kalpānāmatikrāntānāmito bhadrakalpātpūrvaṃ daśānāṃ kalpasahasrāṇāṃ prathamastena kālena aśokavirajo nāma kalpo 'bhūt rajovimalatejaḥśrīnāmni lokadhātau / sa khalu punaḥ kulaputra rajovimalatejaḥśrīrlokadhātuḥ kliṣṭaviśuddho 'bhūt pañcabuddhotpādaśataprabhavaḥ / teṣāṃ khalu punaḥ pañcānāṃ buddhaśatānāṃ prathamaḥ sumerudhvajāyatanaśāntanetraśrīrnāma tathāgato loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān / ahaṃ ca prajñāvabhāsaśrīrnāma śreṣṭhidārikā abhūvaṃ vighuṣṭakīrteḥ śreṣṭhino duhitā abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkalatayā samanvāgatā / sā ca suviśuddhacandrābhā rātridevatā praṇidhānavaśena virajovatyāṃ cāturdvīpikāyāṃ lokadhātau vicitradhvajāyāṃ rājadhānyāṃ viśuddhanetrābhā nāma rātridevatā abhūt / tayā me rātryāṃ praśāntāyāṃ śayitayormātāpitrostadgṛhaṃ kampayitvā udāreṇāvabhāsena svarūpaṃ saṃdarśya buddhaguṇavarṇaṃ bhāṣitvā sa tathāgataḥ prathamasaptāhābhisaṃbuddho bodhimaṇḍaniṣaṇṇaḥ saṃdarśitaḥ / sā ahaṃ sārdhaṃ mātāpitṛbhyāṃ mahatā ca jñātisaṃghena tāṃ suviśuddhacandrābhāṃ rātridevatāṃ puraskṛtya tasya tathāgatasyāntikamupasaṃkrāntā / tato mayā tasya tathāgatasya udārāṃ pūjāṃ kṛtvā sahadarśanena jagadvinayabuddhadarśanaprabhavo nāma samādhiḥ pratilabdhaḥ / tryadhvatalajñānāvabhāsamaṇḍalaśca nāma samādhiḥ pratilabdhaḥ, yasya pratilambhānmayā te sumeruparamāṇurajaḥsamāḥ kalpā anusmṛtāḥ / tacca me bodhicittamāmukhībhūtam / tayā me tasya tathāgatasyāntikāddharmadeśanāṃ śrutvā eṣa sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukho nāma bodhisattvavimokṣaḥ pratilabdhaḥ, yasya pratilambhāddaśabuddhakṣetraparamāṇurajaḥsamāṃllokadhātūn kāyena spharāmi / ye (Gv 180) ca teṣu lokadhātuṣu tathāgatāḥ, te sarve mama cakṣuṣa ābhāsamāgacchanti / teṣāṃ ca pādamūlagatamātmānaṃ saṃjānāmi / ye ca teṣu lokadhātuṣu sattvā upapannāḥ, te 'pi sarve mama cakṣuṣa ābhāsamāgacchanti / teṣāṃ ca rutavimātratāsaṃketaṃ prajānāmi / cittāśayendriyādhimuktīśca prajānāmi / pūrvāntakalyāṇamitreṣu ca paripākaṃ prajānāmi / yathāśayasaṃtoṣaṇaṃ caiṣāṃ kāyamādarśayāmi //

sa ca me vimokṣaḥ praticittakṣaṇaṃ vivardhate / tadvimokṣacittānantareṇa cittena lokadhātuśataparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi / tadanantareṇa cittena lokadhātusahasraparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi / tadanantareṇa cittena lokadhātuśatasahasraparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi / evaṃ praticittakṣaṇaṃ yāvadanabhilāpyānabhilāpyalokadhātuparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi / ye ca teṣu buddhakṣetreṣu tathāgatāḥ, sarve te mama cakṣuṣa ābhāsamāgacchanti / teṣāṃ ca pādamūlagatamātmānaṃ saṃjānāmi / yā ca teṣāṃ buddhānāṃ bhagavatāṃ dharmadeśanā, tāṃ sarvāmudgṛhṇāmi, dhārayāmi saṃpradhārayāmi upadhārayāmi / teṣāṃ ca tathāgatānāṃ pūrvayogasamudrān praṇidhānasamudrānavatarāmi / yā ca teṣāṃ tathāgatānāṃ buddhakṣetrapariśuddhiḥ, tāmapi ca sarvāṃ buddhakṣetrapariśuddhaye 'bhinirhārāmi / ye ca sattvāsteṣu lokadhātusamudreṣūpapannāḥ, te 'pi sarve mama cakṣuṣa ābhāsamāgacchanti / yatpramāṇāśca teṣāṃ sattvānāmāśayendriyādhimuktibhedāḥ, tatpramāṇabhedaṃ kāyamadhitiṣṭhāmi yaduta eṣāṃ paripākavinayamupādāya / evaṃ praticittakṣaṇameṣa vimokṣo vivardhate dharmadhātuprasaraspharaṇavivardhanayogena / etamahaṃ kulaputra sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyamanantamadhyasamantabhadrabodhisattvacaryāpraṇidhiniryātānāṃ bodhisattvānāṃ dharmadhātusāgaranayaprasarapraveśavaśavartināṃ sarvabodhisattvasamudāgamajñānavajraketusamādhivikrīḍitānāṃ sarvalokadhātuṣu sarvatathāgatavaṃśasaṃdhāraṇamahāpraṇidhānaniryātānāṃ sarvalokadhātuprasaracittakṣaṇapariśodhanamahāpuṇyasāgarapariniṣpannānāṃ praticittakṣaṇaṃ sarvadharmadhātuparipākavinayajñānavaśavartināṃ sarvalokadhātuṣu sarvasattvasarvāvaraṇamahāndhakāravidhamanajñānādityacakṣuṣāṃ sarvasattvadhātumahāyānavijñapanavikramāṇāṃ sarvajagatkāṅkṣāvimativicikitsātimiravidhamanamaticandrāṇāṃ sarvabhavasamudrābhiniveśoccalanaviśuddhaghoṣasvaramaṇḍalānāṃ sarvadharmadhāturajaḥpathi vikurvitasaṃdarśanavaśavartināṃ tryadhvatalajñānamaṇḍalāsaṃbhinnānāṃ caryāṃ jñātum, guṇān vā vaktum, gocaro vā avatartum, vimokṣavikrīḍitaṃ vā saṃdarśayitum //

gaccha kulaputra, iyamihaiva magadhaviṣaye bodhimaṇḍe samantagambhīraśrīvimalaprabhā nāma rātridevatā prativasati, yayā ahamanuttarāyāṃ samyaksaṃbodhau cittamutpāditā, punaḥ punaśca saṃcoditā / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako vāsantīṃ rātridevatāmābhigārthābhirabhyaṣṭauṣīt -

Gv 181

paśyami kāyu tavādya viśuddhaṃ lakṣaṇacitritu meru yathaiva /
lokaabhyudgata lokavibhāsi mañjuśirī yatha rūpaśirīye // 22 //

dharmaśarīru tavātiviśuddhaṃ sarvatriyadhvasamaṃ avikalpam /
yatra samosari loka aśeṣaḥ saṃbhavate 'tha vibhoti asaṅgam // 23 //

paśyami sarvagatiprasareṣu kāyu tava pratibhāsavibhaktam /
romamukheṣu ca paśyami tubhyaṃ tārakasaṃgha sajyotiṣacandrān // 24 //

cittu tavā vipulaṃ suviśuddhaṃ yena sphuṭaṃ gaganaṃ va diśāsu /
yatra samosari sarvanarendrā jñānamakalpamalaṃ varu tubhyam // 25 //

kṣetrarajopama megha vicitrā niścariṣū tava romamukheṣu /
te ca pharanti daśaddiśi buddhān sarvaviyūha pravarṣayamāṇāḥ // 26 //

sarvajagopama kāya anantā niścariṣū tava romamukheṣu /
te ca daśaddiśi loku pharitvā nānaupāya viśodhayi sattvān // 27 //

romamukheṣu acintiya kṣetrā paśyami nānaviyūhavicitrā /
ye tvaya śodhita sattvagatīṣu teṣa yathāśayasaṃbhuta sarvān // 28 //

lābha sulabdha sujīvitu teṣāṃ ye tava nāma śṛṇonti udagrāḥ / Gv 182 ye 'tha ca darśanameṣi narāṇāṃ bodhipathābhimukhāśca bhavanti // 29 //

kalpa acintiya vāsu apāye darśanahetu tavotsahitavyaḥ /
yatti śraveṇa praharṣitacittā darśanamātra śamesi ca kleśān // 30 //

kṣetrasahasrarajopama kāyāstvādṛśa tāntaka kalpa bhaveyuḥ /
varṇa bhaṇettava romamukhasya varṇakṣayo 'sya bhavenna kadācit // 31 //

atha khalu sudhanaḥ śreṣṭhidārako vāsantīṃ rātridevatāmābhirgāthābhirabhiṣṭutya vāsantyā rātridevatāyāḥ pādau śirasābhivandya vāsantīṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya avitṛpta eva kalyāṇamitraparyupāsanena vāsantyā rātridevatāyā antikāt prakrāntaḥ // 32 //

Gv 183

35 Samantagambhīraśrīvimalaprabhā /

atha khalu sudhanaḥ śreṣṭhidārako vāsantyā rātridevatāyāḥ prathamasthānabodhisattvacittamaṇḍalapariśuddhimanugacchan, bodhigarbhasaṃbhavamanuvicārayan, bodhisattvapraṇidhānasāgaramavataran, bodhisattvapāramitāmārgaṃ pariśodhayan, bodhisattvabhūmimaṇḍalamavakrāmayan, bodhisattvacaryāmaṇḍalaṃ pravistaran, bodhisattvaniryāṇasāgaramanusmaran, sarvajñatāvabhāsamahāsāgaramanuvilokayan, sarvajagatparitrāṇapravaṇabodhisattvamahākaruṇāmeghaṃ vipulīkurvan, vāsantyā rātridevatāyāḥ samantabhadrabodhisattvacaryāpraṇidhānamaṇḍalaṃ sarvakṣetreṣvaparāntādhiṣṭhānamabhinirharan, yena samantagambhīraśrīvimalaprabhā nāma rātridevatā, tenopasaṃkramya samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ pādau śirasābhivandya samantagambhīraśrīvimalaprabhāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya devate, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvo bodhisattvacaryābhūmau carati, kathaṃ niryāti, kathaṃ pariniṣpadyate? āha - sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvabhūminiryāṇapariniṣpattiṃ pṛcchasi / daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvāḥ pariniṣpannā bhavanti bodhisattvacaryāyām / katamairdaśabhiḥ? yaduta sarvatathāgatasaṃmukhībhāvadarśanasamādhipratilambhaviśuddhyā, sarvabuddhalakṣaṇavicitratānantakāyavyavalokanacakṣurviśuddhayā, anantamadhyatathāgatavarṇasamudravijñaptyavatāreṇa, apramāṇabuddhadharmāvabhāsamaṇḍalasamudrasarvadharmadhātupramāṇāvataraṇatayā, sarvatathāgataromavivarasarvasattvopamaraśmisamudranānāsattvārthaniścaritāvataraṇatayā, ekaikaromavivarasarvaratnavarṇārciḥsamudradarśanatayā, praticittakṣaṇaṃ buddhanirmitasamudrasarvadharmadhātuprasaraspharaṇasatvavinayādhiṣṭhānāvataraṇatayā, sarvasattvasvarāṅgasamudrasaṃprayuktatathāgatanirghoṣasarvatryadhvagatadharmacakranirnāda - nirghoṣasarvasūtrāntameghanigarjitanirghoṣamaṇḍalāvataraṇatayā, anantamadhyabuddhanāmasamudrāvataraṇatayā, acintyabuddhavikurvitasaṃdarśanasattvavinayāvaraṇatayā / ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgatā bodhisattvāḥ pariniṣpannā bhavanti bodhisattvacaryāyām //

ahaṃ khalu kulaputra śāntadhyānasukhasamantavikramasya bodhisattvavimokṣasya lābhinī / tasyā mama kulaputra tryadhvaprāptāḥ sarvatathāgatāścakṣuṣa ābhāsamāgacchanti / teṣāṃ ca tathāgatānāṃ buddhakṣetrapariśuddhimavatarāmi / parṣanmaṇḍalasamudrānapi, anantamadhyasamādhivikurvitasamudrānapi, pūrvayogasamudrānapi, nāmasamudrānapyavatarāmi / teṣāṃ ca tathāgatānāṃ dharmacakrapravartanavimātratāmavatarāmi / tathāgatāyuṣpramāṇanānātvamapi, svarāṅgavimātratāmapi / teṣāṃ ca tathāgatānāmanantadharmadhātuśarīratāmavatarāmi / na ca tāṃstathāgatān bhāvato 'bhiniviśāmi / tatkasya hetoḥ? agatikā hi te tathāgatāḥ, sarvalokagatiniruddhatvāt / anāgatikā hi te tathāgatāḥ, (Gv 184) svabhāvāsaṃbhūtatvāt / anutpannā hi te tathāgatāḥ, anutpādadharmatāsamaśarīratvāt / aniruddhā hi te tathāgatāḥ, anutpādalakṣaṇatvāt / asatyā hi te tathāgatāḥ, māyāgatadharmadarśanavijñaptyā / amṛṣā hi te tathāgatāḥ, sarvajagadarthasamutpannatvāt / asaṃkrāntā hi te tathāgatāḥ, cyutyupapattivyativṛttatvāt / avinaṣṭā hi te tathāgatāḥ, dharmaprakṛtyavināśadharmatayā / ekalakṣaṇā hi te tathāgatāḥ, sarvavākpathasamatikrāntatvāt / alakṣaṇā hi te tathāgatāḥ, dharmalakṣaṇasvabhāvaparyavasānatvāt //

sā khalu punarahaṃ kulaputra evaṃ sarvatathāgatānavataramāṇā etaṃ śāntadhyānasukhasamantavikramaṃ bodhisattvavimokṣaṃ tathāgatadhyānamaṇḍalāvabhāsena vipulīkaromi, pravistarāmi avatarāmi anugacchāmi samīkaromi abhinirharāmi samatalīkaromi praveśayāmi vivardhayāmi nidhyāyāmi upanidhyāyāmi ākārayāmi gocarīkaromi dṛḍhīkaromi avabhāsayāmi prabhāsayāmi vyūhayāmi vibhajāmi saṃbhārayāmi saṃbhāvayāmi / tatra ca sarvasaṃkalpāsamudācārāyāṃ mahākaruṇāyāṃ sthitvā sarvasattvaparitrāṇasamudācāracittaikāgratāyai prathamaṃ dhyānaṃ bhāvayāmi sarvamanaskarmavyupaśamāya jñānabalaparākramasarvasattvasaṃgrahaprītisukhacittaikāgratāyai / dvitīyadhyānaṃ bhāvayāmi saṃsāravipannopekṣāsarvasattvasvabhāvaviśuddhyāyatanatāyai / tṛtīyaṃ dhyānaṃ bhāvayāmi sarvasattvakleśaduḥkhasaṃtāpapraśamanatāyai / caturthaṃ dhyānaṃ bhāvayāmi sarvajñatāpraṇidhimaṇḍalavipulīkaraṇatāyai sarvasamādhisāgarābhinirhārakauśalyatāyai sarvabodhisattvavimokṣasāgaranayāvataraṇatāyai sarvabodhisattvavikrīḍitajñānābhijñatāyai sarvabodhisattvacaryāvikurvitābhinirharaṇatāyai samantamukhadharmadhātupraveśajñānanayaṃ pariśodhayamānā / evaṃ śāntadhyānamukhasamantavikramaṃ bodhisattvavimokṣaṃ bhāvayāmi //

sā khalu punarahaṃ kulaputra etaṃ vimokṣaṃ bhāvayamānā nānopāyaiḥ sattvān paripācayāmi yaduta rātryāṃ praśāntāyāṃ ratipramattānāṃ sattvānāmaśubhasaṃjñāṃ saṃjanayāmi / aratisaṃjñāṃ parikhedasaṃjñāmuparodhasaṃjñāṃ bandhanasaṃjñāṃ rākṣasīsaṃjñāmanityasaṃjñāṃ duḥkhasaṃjñāmanātmasaṃjñāmasvāmikasaṃjñāmaparādhīnasaṃjñāṃ jarāmaraṇasaṃjñām / sarvakāmaviṣayaparibhogeṣvanabhiratisaṃjñāṃ saṃjanayāmi / te ca sattvāstaccittaṃ paribhāvayantaḥ sarvakāmaratiṣvanabhiratā dharmārāmaratiṃ pravārayamāṇā agārādanāgārikaṃ niṣkrāmanti / teṣāmahamaraṇyagatānāṃ dharmeṣvānulomikīṃ śraddhāṃ janayāmi / ārtabhīṣaṇodārasvararavaśabdānantardhāpayāmi / rātryāṃ praśāntāyāṃ buddhadharmagambhīratāṃ saṃdarśayāmi / prahāṇānukūlaṃ ca pratyayamupasaṃharāmi / niṣkramatāṃ ca agāradvāraṃ vivṛṇomi / mārgaṃ saṃdarśayāmi / ālokaṃ karomi / tamondhakāraṃ vidhamāmi / bhayamantardhāpayāmi / naiṣkramyaṃ saṃvarṇayāmi / buddhavarṇaṃ bhāṣayāmi / dharmavarṇaṃ saṃghavarṇaṃ kalyāṇamitravarṇaṃ bhāṣāmi / kalyāṇamitropasaṃkramaṇaṃ saṃvarṇayāmi //

etamahaṃ kulaputra vimokṣaṃ bhāvayamānā sattvānāmadharmarāgaraktānāmadharmarāgasaṃkalpānantardhāpayāmi / viṣamalobhābhibhūtānāṃ mithyāsaṃkalpagocarāṇāṃ tān saṃkalpāṃstān manasikārānantardhāpayāmi / (Gv 185) anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya utpannānāṃ ca pāpakānāṃ saṃkalpānāmantardhānāya pratyayamupasaṃharāmi / anutpannānāṃ kuśalamūlānāṃ saṃkalpānāṃ pāramitāsaṃprayuktānāṃ caryāsaṃprayuktānāṃ sarvajñatājñānaniryāṇapraṇidhānābhinirhārasaṃprayuktānāṃ maitrīnayasaṃprayuktānāṃ sarvasattvamahākarūṇāspharaṇasaṃprayuktānāṃ vividhadivyamānuṣyasukhopadhānajananasaṃprayuktānāṃ saṃkalpānāmutpādāya utpannānāṃ ca vividhanayapratyayamupasaṃharāmi / yāvatsarvajñatānulomikānāṃ sarvasaṃkalpānāṃ pratyayamupasaṃharāmi //

etamahaṃ kulaputra śāntadhyānasukhasamantavikramaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ samantabhadrabodhisattvacaryāpraṇidhānaniryātānāṃ bodhisattvānāmanantākāradharmadhātujñānapratilabdhānāṃ sarvakuśalamūlasaṃvardhitacittānāṃ sarvatathāgatajñānabalacittāvabhāsapratilabdhānāṃ sarvatathāgataviṣayasaṃvasitacittānāṃ sarvasaṃvāsānāvaraṇacittānāṃ paripūrṇasarvajñatāpraṇidhicittānāṃ sarvakṣetrasāgarāvatīrṇacittānāṃ sarvabuddhasāgaradarśanaprasṛtacittānāṃ sarvatathāgatadharmameghasaṃpratīcchanacittānāṃ sarvāvidyāndhakāravidhamanakarāṇāṃ saṃsāraratitṛṣṇākṣayāntakaraṇamārgasarvajñatābhāsasaṃjananacittānāṃ caryāṃ jñātum, guṇān vā vaktum //

gaccha kulaputra, iyamihaiva mamānantaraṃ vairocanabodhimaṇḍe pradakṣiṇena pramuditanayanajagadvirocanā nāma rātridevatā prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvakarmasu prayoktavyam //

atha khalu samantagambhīraśrīvimalaprabhā rātridevatā tasyāṃ velāyāmetameva śāntadhyānasukhasamantavikramaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata -

sarvaadhvaparamāstathāgatā āmukhāya adhimukticetasaḥ /
teṣu cakṣu vipulaṃ viśudhyate yena otariṣu buddhasāgarān // 1 //

paśyahī jinaśarīru nirmalaṃ lakṣaṇehi samalaṃkṛtaṃ śubham /
tacca paśyahi jine vikurvitaṃ dharmadhātupharaṇaṃ pratikṣaṇam // 2 //

eṣa bodhidrumabuddhaāsane saṃprabuddha sugato virocano /
dharmadhātu vipulaṃ spharitvanā cakru vartayi jage yathāśayam // 3 //

Gv 186

buddhiyā jinu svabhāvadharmatāṃ niḥśarīra supraśānta advayām /
rūpakāyu śubhalakṣaṇaiścitaṃ darśayī jagu pharitva śeṣataḥ // 4 //

buddhakāyu vipulo acintiyo dharmadhātu phari yenaśeṣato /
so ca dṛśyati samantataḥ samaṃ sarva darśayi samantato jinān // 5 //

sarvakṣetraparamāṇusādṛśā buddhakāyaprabhamaṇḍalāśritāḥ /
anyamanya śubhavarṇadarśanā dharmadhātupharaṇāḥ pratikṣaṇam // 6 //

raśmimegha vipulā acintiyā niścaranti jinaromato 'kṣayāḥ /
te spharitva jaga sarvaśeṣato kleśatāpa śamayanti prāṇinām // 7 //

buddhanirmitasamudra akṣayā niścaritva jinaromamaṇḍalāt /
dharmadhātu vipulaṃ spharitvanā durgatīdukha śamenti prāṇinām // 8 //

buddhaghoṣu madhuro nigarjate susvarāṅgarutasāgaraprabhaḥ /
dharmavarṣa vipula pravarṣaṇo bodhiāśayu janeti prāṇinām // 9 //

saṃgṛhīta anena pūrvato kalpasāgara caritva cārikām /
te vipaśyiṣu virocanaṃ jinaṃ sarvakṣetrapratibhāsalakṣaṇam // 10 //

Gv 187

sarvaloka uditastathāgataḥ sattva sarvi samamāmukhīsthitaḥ /
anyamanya adhimuktigocaraste na śakyamapi sarvi jānitum // 11 //

bodhisattvavara śeṣaśeṣato ekaromi sugatasya osarī /
tadvimokṣanaya ye acintiyāste na śakyamapi sarvi jānitum // 12 //

eṣa devata mamā anantaraṃ lokanāthabhimukhā pramodate /
jyotirarcinayaneti nāmato eta pṛccha katha bodhicārikām // 13 //

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ pādau śirasābhivandya samantagambhīraśrīvimalaprabhāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya samantagambhīraśrīvimalaprabhāyā rātridevatāyā antikāt prakrāntaḥ // 33 //

Gv 188

36 Pramuditanayanajagadvirocanā /

atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanyāveśāviṣṭaḥ kalyāṇamitravacanapratipattisaṃbhūtacittaḥ kalyāṇamitravaidyeṣvāturasaṃjñāsamudācāracittaḥ kalyāṇamitradarśanamanasikārāvikṣiptacittaḥ kalyāṇamitradarśanasarvāvaraṇaparvatavikiraṇāvakāśapratilabdhacittaḥ kalyāṇamitradarśanena sarvasattvadhātuparitrāṇamahākaruṇānayasāgarāvataraṇapratilabdhacittaḥ kalyāṇamitradarśanena dharmadhātunayasāgarajñānāvabhāsapratilabdhacitto yena pramuditanayanajagadvirocanā nāma rātridevatā tenopasaṃkrāntaḥ //

atha khalu pramuditanayanajagadvirocanā rātridevatā sudhanasya śreṣṭhidārakasya bhūyasyā mātrayā kalyāṇamitropasaṃkramaṇakuśalamūlasaṃbhārasaṃbhavaparipākamupādāya mahāsaṃbhārasaṃbhavakalyāṇamitropasaṃkramaṇamadhyatiṣṭhat / mahāvikramaṃ kalyāṇamitropasaṃkramaṇamadhyatiṣṭhat / duravataraṇavīryakarmakalyāṇamitropasaṃkramaṇamadhyatiṣṭhat / suciravilagnaṃ kalyāṇamitropasaṃkramaṇamadhyatiṣṭhat / anantamadhyadikpraveśaṃ kalyāṇamitropasaṃkramaṇamadhyatiṣṭhat / dīrghādhvasaṃvasanasaṃbhavaṃ kalyāṇamitropasaṃkramaṇamadhyatiṣṭhat / anantakāryasaṃpūrṇavijñaptisaṃbhavaṃ kalyāṇamitropasaṃkramaṇamadhyatiṣṭhat / anantamadhyamārgavyūhasaṃbhārakramaṇaṃ kalyāṇamitropasaṃkramaṇamadhyatiṣṭhat / samantamukhavikramasaṃbhavaṃ kalyāṇamitropasaṃkramaṇamadhyatiṣṭhat / anuccalanāgamanavikramaṃ kalyāṇamitropasaṃkramaṇamadhyatiṣṭhat //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajñatāsaṃbhāravīryaparākrameṇa kalyāṇamitropasaṃkramaṇena, mahāpraṇidhānasāgarābhinirhāravikrameṇa kalyāṇamitropasaṃkramaṇena, ekasattvārthamaparāntakalpāparyantaduḥkhānubhavavyavasitena kalyāṇamitropasaṃkramaṇena, ekaparamāṇurajasi sarvadharmadhātvanucaraṇavilambavikrameṇa mahāvīryakavacavarmaṇā kalyāṇamitropasaṃkramaṇena, sarvadiksamudraprasarānujavanena kalyāṇamitropasaṃkramaṇena, ekavālapathe aparāntakalpabodhisattvacaryāsaṃvasanena kalyāṇamitropasaṃkramaṇena, bodhisattvacaryāprāptasya praticittakṣaṇaṃ sakalasarvajñatājñānapratiṣṭhānena kalyāṇamitropasaṃkramaṇena, tryadhvaprāptasarvatathāgatavikurvitavyūhamārgākramaṇavyavasitena kalyāṇamitropasaṃkramaṇena, sarvadharmadhātunayasrotaḥprasṛtamārgākrameṇa kalyāṇamitropasaṃkramaṇena, sarvadharmadhātunayārambaṇānuccalitena sakaladharmadhātuspharaṇena kalyāṇamitropasaṃkramaṇena yena pramuditanayanajagadvirocanā rātridevatā tenopasaṃkrāntaḥ //

so 'paśyat pramuditanayanajagadvirocanāṃ rātridevatāṃ bhagavataḥ parṣanmaṇḍale puṣpagarbhasiṃhāsananiṣaṇṇāṃ samantabhadraprītivipulavimalavegadhvajaṃ bodhisattvasamādhiṃ samāpannām / tasyāścāpaśyat sarvaromavivarebhyaḥ sarvasattvābhirocanāṃ sarvasattvābhirucitāṃ sarvasattvadarśanānukūlāṃ sarvasattvapriyadarśanavividhadānādipāramitācaryābhidyotanameghānniścaramāṇan yaduta sarvasattvayathāśayavijñaptisamarutadānacaryāsaṃdarśanameghān sarvasattvānugrahāvigrahāya sarvavastvanavekṣaṇatāyai sarvasattvasamaprayogāparityāgitāyai sarvasattvasamacittatāyai sarvasattvāvimānanāparityāgatāyai ādhyātmikabāhyasarvavastuparityāgitāyai (Gv 189) mahāduṣkaraparityāgasaṃdarśanatāyai sarvaloke yathāśayasattvadānacaryāsaṃdarśanatāyai tryadhvaprāptabodhisattvācintyaduṣkaracaryāparityāganirmāṇameghānniścaritvā daśasu dikṣu sarvalokadhātuprasaraparyāpannānāṃ sarvasattvānāṃ vijñaptimāgacchato 'paśyat yadutācintyabodhisattvavṛṣabhitāvikurvitapratilābhena //

sarvaromavivarebhyaḥ sarvasattvasamāpannānaupapattinirmāṇakāyameghānniścaritvā sarvalokadhātuparyāpannān sarvasattvān spharitvā abhimukhaṃ sarvavratasamādānākampyatāṃ saṃdarśayamānān sattvadhātusamaṃ nānātapovratamaṇḍalamudyotayamānān sarvasarvalokaniśrayatāṃ sarvaviṣayānavekṣatāṃsarvasaṃsārasaṃvāsavimukhatāṃ divyamānuṣasaṃpattivipattisukhasamavasaraṇatāṃ saṃdarśayamānān aśubhamaṇḍalamudyotayamānān, śubhasaṃjñāviparyāsaṃ loke vinivartayamānān, anityacalavyayapariṇāmadharmatāṃ paridīpayamānān, duḥkhānātmasarvasaṃskāradharmatāṃ saṃdarśayamānān, tathāgataviṣayasaṃvāsāvipravāsatāṃ rocayamānān, atyantatathāgataśīlapariśuddhaye sattvān samādāpayamānān, sarvasattvayathāśayarutaśīlacaryāṃ saṃdarśayamānān, sarvasattvasaṃtoṣaṇaśīlasugandhikatāṃ saṃdarśayamānān, sarvasattvān paripācayamānānapaśyat //

sarvaromavivarebhyaśca sarvasattvadhātusamāpannān nānāvarṇātmabhāvanirmāṇameghānniścaritvā sarvasattvānāṃ sarvāṅgapratyaṅgacchedādhivāsanatāṃ saṃdarśayamānān, sarvasattvakāyotpīḍanopakramaṇādhivāsanatāṃ saṃdarśayamānān, sarvasattvāsatyavacanākrośaparibhāṣaṇakutsanapaṃsanatāḍanatarjanādhivāsanatāṃ saṃdarśayamānān, sarvasattvākṣobhyatāṃ saṃdarśayamānān sarvasattvasatkārānunnāmāvanāmatāṃ saṃdarśayamānān, sarvasattvanirabhimānatāṃ saṃdarśayamānān, sarvadharmasvabhāvakṣāntyakṣayatākṣayajñānatāṃ saṃdarśayamānān, sarvasattvasarvakleśaprahāṇāya kṣānticaryāṃ saṃdarśayamānān sarvasattvānāṃ, visaṃsthitadurvarṇāśrayaśarīratāṃ vyāvartayamānān sarvasattvānāmanuttarāṃ tathāgatavarṇaviśuddhiṃ saṃvarṇayamānān sattvān paripācayamānānapaśyat //

sarvaromavivarebhyaśca sarvasattvasamānnānāvarṇasaṃsthānārohapariṇāhān nānopapattikasattvakāyanirmāṇameghānniścārya yathāśayān sattvān spharitvā sarvajñatāmahāsaṃbhāravīryaparākramatāṃ saṃdarśayamānān, sarvamārakalivikiraṇavīryatāṃ bodhyārambhākṣobhyāvivartyavīryatāṃ sarvasattvasaṃsārasāgarottāraṇavīryatāṃ sarvākṣaṇāpāyadurgativinipātapathavinivartanavīryatāmajñānaparvatavikiraṇavīryatāṃ sarvatathāgatapūjopasthānāparikhedavīryatāṃ sarvabuddhadharmacakrasaṃpratīcchanasaṃdhāraṇavīryatāṃ sarvāvaraṇaparvatanirbhedanavikiraṇavīryatāṃ sarvasattvaparipākavinayāparikhedavīryatāṃ sarvabuddhakṣetrapariśodhanavīryatāmanuttarāṃ tathāgatavīryaviśuddhiṃ saṃdarśayamānān sattvān paripācayamānānapaśyat //

sarvaromavivarebhyaśca nānāvarṇasaṃsthānān vividhātmabhāvanirmāṇameghānniścaritvā nānopāyaiḥ sattvānāṃ prītiṃ saṃjanayamānān, daurmanasyaṃ vinivartayamānān, sarvakāmaratiṃ vijugupsamānān, hrīdharmatāṃ loke prabhāvayamānān, guptendriyatāyāṃ sattvān pratiṣṭhāpayamānān, anuttarabrahmacaryaṃ (Gv 190) saṃvarṇayamānān, sabhayaṃ kāmalokamāraviṣayaṃ saṃdarśayamānān, vigatakāmaratīnāmapi sarvalokakāmarativiṣayaṃ saṃdarśayamānān, dharmārāmaratyāṃ sattvān pratiṣṭhāpayamānān, anupūrvadhyānasamādhisamāpattisukhānyabhinirharamāṇān, sarvasattvasarvakleśanidhyapticittatāṃ saṃvarṇayamānān, sarvabodhisattvasamādhisamudravikurvaṇatāṃ saṃdarśayamānān, bodhisattvābhijñāvikurvitavṛṣabhitāṃ saṃdarśayamānān, sattvānāṃ prītiṃ saṃjanayamānān, prāmodyamutpādayamānān, daurmanasyaṃ vyāvartayamānān, cittakalyatāmāvahayamānān, cittakarmaṇyatāṃ kurvāṇān, āśayaṃ viśodhayamānān, indriyāṇyuttāpayamānān, kāyasukhaṃ saṃjanayamānān, dharmaprītivegaṃ vivardhayamānān sattvān paripācayamānānapaśyat //

sarvaromavivarebhyaśca sarvopapattisadṛśaśarīrānnānākāyameghānniścaritvā sarvakṣetragatasarvasattvābhimukhābhirucitadarśanatāyai sarvakalyāṇamitropasaṃkramaṇāparikhedatāṃ saṃdarśayamānān, sarvācāryagurukalyāṇamitropasthānaparicaryāparikhedatāṃ saṃdarśayamānān, sarvatathāgatadharmacakrapravartanasaṃpratīcchanasaṃdhāraṇāparikhedavīryatāṃ saṃdarśayamānān, sarvadharmamukhasamudrān pravicinvānān, sarvabuddhasamudrāvatāraṇanayaṃ saṃvarṇayamānān, sarvadharmalakṣaṇasvabhāvanayamabhidyotayamānān, sarvadharmān, samādhidvāraṃ saṃdarśayamānān, sarvasattvadṛṣṭiparvatanirbhedanaṃ prajñāvajraṃ saṃdarśayamānān, anekacittakṣaṇasamāyogena sarvasattvāvidyāndhakāravidhamanaprajñādityamaṇḍalodāgamaṃ saṃdarśayamānān, sarvasattvaprītisaṃjananatayā sarvajñatāyāṃ sattvān paripācayamānānapaśyat //

sarvaromavivarebhyaśca sarvajagatsamānudārācintyanānāvarṇavikalpasaṃsthān ātmabhāvanirmāṇameghānniścaritvā yathāśayādhimuktasarvasattvābhimukhasthitān nānārutamantrasaṃskāranirdeśaiḥ sarvalaukikapuṇyābhijñatāṃ saṃdarśayamānān, sarvalaukikakṛtyapracārataśca sarvatraidhātukasaṃbhavasaṃdarśanataśca sarvatraidhātukaniḥsaraṇadiksaṃvarṇanataśca sarvadṛṣṭikāntāragahananiḥsaraṇadiksaṃdarśanataśca sarvajñatāmārgaviśeṣatāṃ saṃvarṇayamānān, śrāvakapratyekabuddhabhūmipathasamatikramaṃ saṃdarśayamānān, saṃskārāsaṃskārānunayapratighānunaye 'pratighānunayatāṃ saṃdarśayamānān, saṃsāranirvāṇasukhāsaṃniśritatāṃ saṃdarśayamānān, tuṣitabhavanavāsādiparaṃparāgamanāpratiprasrabdhiṃ saṃdarśayamānān, bodhimaṇḍaprasthānābhisaṃbodhāpratiprasrabdhiṃ saṃdarśayamānān, sarvajñatāyāṃ sattvān paridīpayamānānapaśyat //

sarvaromavivarebhyaśca ekaikasmādromavivarāt sarvakṣetraparamāṇurajaḥsamānātmabhāvanirmāṇameghānniścaritvā sarvasattvalokābhimukhasthitān samantabhadrabodhisattvacaryāpraṇidhānaṃ saṃvarṇayamānān, sarvadharmadhātuviśuddhiniṣṭhāpraṇidhānavaiśeṣikatāṃ saṃvarṇayamānān, praticittakṣaṇaṃ sarvalokadhātusamudrapariśuddhiṃ saṃvarṇayamānān, sarvatathāgatapūjopasthānāpratiprasrabdhiṃ saṃvarṇayamānān, praticittakṣaṇaṃ sarvadharmanayasāgarāvatārāpratiprasrabdhiṃ saṃvarṇayamānān, praticittakṣaṇaṃ tathāgatabalapraveśāpratiprasrabdhatāṃ (Gv 191) saṃvarṇayamānān, praticittakṣaṇaṃ sarvalokadhātusamudraparamāṇurajaḥsamasarvadharmadhātunayasāgarāvataraṇāpratiprasrabdhīḥ saṃdarśayamānān, sarvakṣetreṣvaparāntādhiṣṭhānakalpasaṃvāsasarvajñatāmārgaviśuddhisaṃprakāśanāpratiprasrabdhatāṃ saṃvarṇayamānān, praticittakṣaṇaṃ tathāgatabalapraveśāpratiprasrabdhatāṃ saṃdarśayamānān, sarvatryadhvanayasāgarāvatārāpratiprasrabdhatāṃ saṃdarśayamānān, bodhisattvasarvakṣetrarddhivikurvitasaṃdarśanāpratiprasrabdhatāṃ saṃdarśayamānān, bodhisattvapraṇidhānacaryāsaṃdarśanena sarvasattvān sarvajñatāyāṃ pratiṣṭhāpayamānānapaśyat //

sarvaromavivarebhyaśca ekaikasmādromavivarāt sarvajagaccittasamān kāyanirmāṇameghānniścaritvā sarvasattvābhimukhasthitānaparyantaṃ sarvajñatāsaṃbhārabalaṃ saṃdarśayamānān, abhedyāparyādattāvināśadharmasarvajñatācittabalaṃ saṃdarśayamānān, avivartyāpratyudāvartyādhiṣṭhānāpratiprasrabdhamanuttarasarvabodhisattvacaryāsamudāgamabalaṃ saṃdarśayamānān, sarvasaṃsāradoṣānanulepabalatāṃ bodhisattvānāṃ saṃvarṇayamānān, sarvamāramaṇḍalavikiraṇabalaṃ bodhisattvānāṃ saṃdarśayamānān, sarvakleśamalānanulepakleśabalatāṃ bodhisattvānāṃ saṃdarśayamānān, sarvakarmāvaraṇaparvatavikiraṇabalaṃ bodhisattvānāṃ saṃdarśayamānān, sarvakalpasaṃvāsabodhisattvacaryāparikhedamahākaruṇābalaṃ bodhisattvānāṃ saṃdarśayamānān, sarvabuddhakṣetrasaṃprakampanasaṃkṣobhaṇasarvasattvasaṃpraharṣaṇabalaṃ bodhisattvānāṃ saṃdarśayamānān, sarvamāraparapravādigaṇapramardanabalaṃ bodhisattvānāṃ saṃdarśayamānān, mahādharmacakrapravartanajñānabalaṃ loke prabhāvayamānān, sarvasattvān sarvajñatāyāṃ paridīpayamānānapaśyat //

sarvaromavivarebhyaśca ekaikasmādromavivarāt sarvajagaccittasamādānānantavarṇakāyanirmāṇasamudremeghānniścaritvā daśadiganantasattvadhātuspharaṇān yathāśayādhimuktānāṃ sattvānāṃ bodhisattvacaryājñānavikramaṃ saṃdarśayamānān, sarvasattvadhātusamudrāvataraṇajñānaṃ saṃdarśayamānān, sarvasattvacittasamudrāvataraṇajñānaṃ saṃdarśayamānān, sarvasattvendriyasāgaraparijñājñānaṃ saṃdarśayamānān, sarvasattvacaryāsamudrāvataraṇajñānaṃ saṃdarśayamānān, sarvasattvaparipākavinayakālānatikramaṇajñānaṃ saṃdarśayamānān, sarvadharmadhātvānuravaṇajñānaṃ saṃdarśayamānān, praticittakṣaṇaṃ sarvadharmadhātujñānanayasāgaraspharaṇajñānaṃ saṃdarśayamānān, sarvalokadhātusamudrasaṃvartavivartajñānaṃ saṃdarśayamānān, sarvalokadhātupratiṣṭhānasaṃsthānavyūhavikalpajñānaṃ saṃdarśayamānān, sarvatathāgatapūjāvikurvitopasaṃkramaṇapūjopasthānadharmacakrameghasaṃpratīcchanajñānaṃ saṃdarśayamānān, evaṃ jñānapāramitācaryāsaṃdarśanena sattvānāṃ prītiṃ saṃjanayamānānapaśyat / cittaṃ prasādayamānān prāmodyamutpādayamānān harṣaṃ saṃjanayamānān daurmanasyaṃ vinivartayamānān cittaṃ viśodhayamānān cittakalyatāmāvartayamānān, indriyāṇyuttāpayamānān adhimuktibalaṃ saṃjanayamānān sarvajñatāyāmavaivartyān kurvāṇānapaśyat //

yathā ca pāramitācaryāsaṃdarśanena loke sattvān paripākaṃ vrajato 'paśyat, tathā sarvabodhisattvadharmanigarjanena ye ca pramuditanayanajagadvirocanāyā rātridevatāyāḥ prathamacittotpādasaṃbhārāḥ (Gv 192) kalyāṇamitrārāgaṇaprayogāḥ tathāgatapādamūlopasaṃkramaṇapūjopasthānaprayogāḥ kuśaladharmacaryābhiyogaprayogāḥ, ye ca dānapāramitācaryāduṣkaraparityāgāḥ, śīlapāramitāpariśodhanaprayogāḥ, mahārājyaiśvaryaparivārabhogādhipatyaparityāgābhiniṣkramaṇaprayogāḥ, ye loke duṣkaracaryāmahāvratatapomaṇḍalakṣāntinirhārāḥ, yā bodhisattvavratasamādānaprayogākampyatā, ye bodhisattvadṛḍhasamādānadharmasamudrāḥ sarvasattvadhātuduṣkṛtadurbhāṣitaduścintitādhivāsanaprayogāḥ, kāyikacaitasikapīḍādhivāasanaprayogāḥ, yā sarvakarmāvipraṇāśadharmatākṣāntiḥ sarvadharmādhimuktikṣāntiḥ sarvadharmasvabhāvanidhyānakṣāntiḥ, yat sarvajñatārambhaprayogavīryam, yat sarvabuddhadharmapariniṣpādanavīryam, yāḥ sarvavīryapāramitācaryāḥ ye dhyānapāramitāsaṃbhārāḥ dhyānapāramitābhiyogāḥ dhyānapāramitāpariniṣpattiviśuddhicaryāḥ, yāni bodhisattvasamādhipratilābhavikurvitāni, ye samādhimukhasamudrāvatārāḥ, yāni dhyānapāramitācaritāni, ye prajñāpāramitāsaṃbhārāḥ, ye bodhisattvamahāprajñādityamaṇḍalaviśodhananayāḥ, ye mahāprajñāmeghasaṃbhavāḥ, ye prajñānidhānasaṃbhārāḥ, ye mahāprajñāmahāsāgaravyavacāraṇanayaprayogāḥ, ye mahopāyakauśalyanayaprayogāḥ, ye mahopāyakauśalyapariśuddhisaṃprayuktāḥ pūrvayogāḥ, yāni bodhisattvamahāpraṇidhipāramitāśarīrāṇi, yā mahāpraṇidhipāramitāpariniṣpattayaḥ, yāni mahāpraṇidhānapāramitācaritāni, ye mahāpraṇidhānapāramitāsaṃprayuktāḥ pūrvayogāḥ, ye balapāramitāpratilābhamahāsaṃbhārāḥ, ye balapāramitāpratyayāḥ , ye balapāramitānayamahāsāgarāḥ, ye balapāramitānirdeśāḥ, ye balapāramitāsaṃprayuktāḥ pūrvayogāḥ, ye jñānapāramitānayāḥ, ye jñānapāramitāprayogāḥ, ye jñānapāramitāviśuddhinayāḥ, yā jñānapāramitādiśaḥ, ye jñānapāramitānugamāḥ, ye jñānapāramitāprasarāḥ, yāni jñānapāramitānayasamavasaraṇāni, ye jñānapāramitāvijñaptinayāḥ, yāni jñānapāramitāprasarānusaraṇāni, yāni jñānapāramitāspharaṇāni, ye jñānapāramitāpravistarāḥ, ye jñānapāramitākāyāḥ, ye jñānapāramitāsamudranayāḥ, ye jñānapāramitāpariniṣpattisaṃprayuktāḥ pūrvayogāḥ, ye jñānapāramitācaryāprakārapravicayapraveśasaṃbhavasamudāgamāḥ, ye jñānapāramitāsamavasaraṇanayasaṃprayuktā dharmādharmasaṃgrahadharmajñānānugamāḥ karmajñānānugamāḥ kṣetrajñānānugamāḥ kalpajñānānugamāḥ tryadhvajñānānugamāḥ buddhotpādajñānānugamā buddhajñānānugamā bodhisattvajñānānugamā bodhisattvacittasaṃbhavajñānānugamā bodhisattvavyavasthānajñānānugamā bodhisattvasaṃbhavajñānānugamāḥ, bodhisattvaprasthānajñānānugamāḥ, bodhisattvapraṇidhijñānānugamāḥ, bodhisattvadharmacakrajñānānugamāḥ, bodhisattvadharmapravicayajñānānugamāḥ, bodhisattvadharmasāgaranayajñānānugamāḥ, bodhisattvadharmasamudrajñānānugamāḥ, bodhisattvadharmaparivartajñānānugamāḥ, bodhisattvadharmanidhānajñānānugamāḥ, bodhisattvadharmagatijñānānugamāḥ, ye pramuditanayanajagadvirocanāyā rātridevatāyā yāvadanantamadhyārambaṇajñānapāramitāsaṃprayuktā bodhisattvadharmāḥ, tānasyāḥ sarvaromavivarebhya ekaikaromavivaravisṛtanānāvarṇasattvakāyameghaniścaritān sattvān paripācayamānānapaśyat / yaduta akaniṣṭhasudarśanasudṛśātapobṛhacchuddhāvāsadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat / (Gv 193) evaṃ bṛhatphalapuṇyaprasavānabhrakadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat / śubhakṛtsnāpramāṇaśubhaparīttaśubhadevasadṛśakāyameghaniścaritān sattvān paripācayamānāpaśyat / ābhāsvarāpramāṇābhaparīttābhadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat / mahābrahmabrahmapurohitabrahmapārṣadadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat / sāpsarogaṇasadevaputravaśavartidevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sāpsarogaṇasadevaputrasunirmitadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sāpsarogaṇasadevaputrasaṃtuṣitadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sāpsarogaṇasadevaputrasuyāmadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sāpsarogaṇasadevaputraśakradevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / dhṛtarāṣṭragandharvarājagandharvaputragandharvakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / virūḍhakakumbhāṇḍarājakumbhāṇḍaputrakumbhāṇḍakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / virūpākṣanāgarājanāgaputranāgakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / vaiśravaṇamahāyakṣarājayakṣaputrayakṣakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / drumakinnararājakinnaraputrakinnarakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sumatimahoragendramahoragaputramahoragakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / mahābalavegasthāmagaruḍendragaruḍaputragaruḍakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / rāhvasurendrāsuraputrāsurakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / yamadharmarājayamaputrayamakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sarvamanuṣyendranaranārīdārakadārikāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / evaṃ sarvagatiparyāpannasarvasattvasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sarvaśrāvakapratyekabuddharṣisadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / vāyvaptejaḥskandhadevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / sāgaranadīparvatavanaspatyauṣadhivṛkṣapṛthivīdevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / udyānanagarabodhimaṇḍarātridivasagaganadikpādagāminīśarīrakāyikadevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat / evaṃ yāvadvajrapāṇisādṛśātmabhāvameghaniścaritān daśa diśaḥ spharitvā dharmadhātunayaprasareṣu sarvasattvasaṃmukhībhāvasthitān sattvān paripācayamānānapaśyat //

ye ca pramuditanayanajagadvirocanāyā rātridevatāyāḥ prathamacittotpādasaṃbhāramukhāḥ pūrvajanmasamudāgatakuśalacittaparaṃparāvyavacchedanayāḥ, yāni ca bodhicittotpādapraśaṃsāparaṃparānantaryāṇi (Gv 194) cyutyupapattiparigrahaparaṃparānantaryāṇi ātmabhāvaparigrahaparaṃparānantaryāṇi nāmacakraparaṃparānantaryāṇi kalyāṇamitropasaṃkramaṇaparaṃparānantaryāṇi buddhotpādārāgaṇaparaṃparānantaryāṇi, dharmapadavyañjanodgrahaparaṃparānantaryāṇi bodhisattvamārgapratipatticittaparaṃparānantaryāṇi samādhipratilābhaparaṃparānantaryāṇi samādhipratilābhādbuddhadarśanaparaṃparānantaryāṇi kṣetradarśanacakṣuspharaṇaparaṃparānantaryāṇi kalpaparaṃparājñānacakrānantaryāṇi dharmadhātuprativedhajñānaparaṃparānantaryāṇi sattvadhātuvyavalokanajñānaparaṃparānantaryāṇi dharmadhātunayasāgarāvataraṇaparaṃparācyutyupapattijñānaparaṃparānantaryāṇi divyaśrotrapariśuddhipratyavekṣaṇajñānaparaṃparānantaryāṇi sarvasattvadhātucittavyavalokanasarasvatyavakrāntimukhaparaṃparānantaryāṇi prathamadivyacakṣuravakrāntimukhaparaṃparānantaryāṇi prathamadivyaśrotravijñaptiparaṃparānantaryāṇi prathamaparasattvacittajñānaparaṃparānantaryāṇi prathamātmaparasattvapūrvanivāsānusmṛtijñānaparaṃparānantaryāṇi prathamābhāvapratiṣṭhānābhisaṃskārarddhipratilābhapratyayaparaṃparānantaryāṇi maharddhivikramadikspharaṇaparaṃparānantaryāṇi bodhisattvavimokṣapratilābhaparaṃparānantaryāṇi bodhisattvavimokṣasāgarācintyanayāvatāraparaṃparānantaryāṇi bodhisattvavikurvitaparaṃparānantaryāṇi bodhisattvavikramaparaṃparānantaryāṇi bodhisattvākramaparaṃparānantaryāṇi bodhisattvasaṃjñāgataparaṃparānantaryāṇi bodhisattvamārgāvatāraparaṃparānantaryāṇi, yāvad yāni pramuditanayanajagadvirocanāyā rātridevatāyā bodhisattvasusūkṣmajñānapraveśaparaṃparānantaryāṇi, tāni asyāḥ sarvaromavivarebhyo nirmāṇakāyameghānniścaritvā sattvebhyo dharmaṃ deśayamānānapaśyat / saṃprakāśayamānān dyotayamānān saṃdarśayamānān udīrayamānān pravibhajamānān pravistaramānān gaṇayato nirdiśyamānān vijñāpayamānān upasaṃharamāṇānapaśyat //

keṣāṃcidvātamaṇḍalīsaṃkṣobhanirghoṣarutena deśayamānānapaśyat / keṣāṃcidapskandhasaṃkacchananirnādarutena, keṣāṃcijjvalanārcinigarjitarutena, keṣāṃcit sāgaragarjitanirghoṣarutena, keṣāṃcit pṛthivīsaṃkampananirnādarutena, keṣāṃcinmahāparvatarājasaṃghaṭṭanasaṃharṣaṇanirghoṣanirnādarutena, keṣāṃciddevanagarasaṃkampanamadhuranirnādanirghoṣarutena, keṣāṃciddivyavimānasaṃghaṭṭanarutena, keṣāṃciddevendrarutena, keṣāṃcinnāgendrarutena, keṣāṃcidyakṣendrarutena, keṣāṃcidgandhavendrarutena, keṣāṃcidasurendrarutena, keṣāṃcidgaruḍendrarutena, keṣāṃcinmahoragarutena, keṣāṃciddevarutena, keṣāṃcitkinnarendrarutena, keṣāṃcinmanuṣyendrarutena, keṣāṃcidbrahmendrarutena, keṣāṃcidapsaraḥsaṃgītirutena, keṣāṃciddivyatūryasaṃpravādanarutena, keṣāṃcinmaṇirājanirghoṣarutena, keṣāṃcit sarvasattvakāyanānārutaiḥ pramuditanayanajagadvirocanāyā rātridevatāyā vimokṣaviṣayaṃ sattvānāṃ prabhāvayamānānapaśyat / evaṃ bodhisattvātmabhāvameghairnānābodhisattvarutaistathāgatanirmāṇakāyameghaistathāgatarutavimātratāsvarāṅganayaiḥ pramuditanayanajagadvirocanāyā rātridevatāyā vimokṣaviṣayaṃ saprathamacittotpādasaṃbhavaniṣpattisamudāgamaṃ savimokṣavikrīḍitaṃ sarvasattvānāṃ vijñapyamānānapaśyat //

tasyā ekaikena nirmāṇarūpameghena praticittakṣaṇamanabhilāpyānabhilāpyāni daśadiśi loke buddhakṣetrāṇi viśodhyamānānapaśyat / anantamadhyān sattvasamudrān sarvāpāyaduḥkhebhyo (Gv 195) vimocyamānānapaśyat / anantamadhyaṃ sattvadhātuṃ devamanuṣyasaṃpattau pratiṣṭhāpyamānānapaśyat / anantamadhyān sattvasamudrān saṃsārasāgarāduccālyamānānapaśyat / anantamadhyān sattvasamudrān śrāvakapratyekabuddhabhūmau pratiṣṭhāpyamānānapaśyat / praticittakṣaṇamanantamadhyān sattvasamudrān daśabhūmāvāvartamānān sudhanaḥ śreṣṭhidārakaḥ paśyati sma, śṛṇoti vyavacārayati avacarati pratividhyati nidhyāyati anugacchati anusarati anupraviśati samatayādhitiṣṭhati yaduta pramuditanayanajagadvirocanāyā rātridevatāyā acintyasamantabhadraprītivipuladhvajabodhisattvavimokṣavikurvitavṛṣabhitānubhāvena pūrvasabhāgacaritatvāttathāgatādhiṣṭhānādhiṣṭhitatvādacintyakuśalamūlaparipākena samantabhadrāyāśca bodhisattvacaryāyā bhājanībhūtatvāt //

atha khalu sudhanaḥ śreṣṭhidārako mahābodhisattvaprītivegasāgarāvabhāsapratilabdho daśadiktathāgatādhiṣṭhitaḥ pramuditanayanajagadvirocanāyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā pramuditanayanajagadvirocanāṃ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhyaṣṭauṣīt -

gambhīradharmata jinānāṃ yatra suśikṣitāsyamitakalpān /
daśadiśi loki anupūrvaṃ rūpa yathāśayaṃ jagu pharitvā // 1 //

jñātvā nirātmakamanāthaṃ vitatha visaṃjñinaṃ satatabhrāntam /
ṛddhyā anekavidha kāyaiśvarya vidarśatva jagu vinesi // 2 //

atyantavijvara praśāntā dharmaśarīra advayaviśuddhā /
dvayāniśritaṃ jagaśeṣaṃ nirmitameghagarjana vinesi // 3 //

na ca skandhaāyatanadhātau niśrayu tubhya vidyati kadācit /
sarvāṅgapūrṇavararūpaiśvaryaṃ nigarjanairjagu vinesi // 4 //

adhyātmabāhiravimuktā uccalitā dvayodbhavasamudrāt /
saṃsārasāgari anantān darśayase gatīṣu pratibhāsān // 5 //

na ca tubhya iñjana kadācinmanyana syandanā na ca prapañcā /
loke prapañcaratabālān dharmasvabhāva darśayi vinesi // 6 //

ekāgracitta bahukalpān sarvasamādhisāgaravihāraiḥ /
pūjārthamutsṛjasi romnā nirmitamegha dikṣu sugatānām // 7 //

buddhabalanayapraveśānotarasi pratikṣaṇamanantān /
sarvān saṃgrahaprayogaṃ darśayase yathāsvamavatāraiḥ // 8 //

vyavalokya tvaṃ bhavasamudraṃ karmavicitritaṃ vividharūpān /
dharmeṣvanāvaraṇamārgaṃ deśayatī viśodhayasi sattvān // 9 //

rūpaṃ ti lakṣaṇavicitraṃ śuddha samantabhadracaraṇena /
sattvānāmāśayavaśā tvaṃ devata rūpu darśayasi loke // 10 //

Gv 196

atha khalu sudhanaḥ śreṣṭhidārakaḥ pramuditanayanajagadvirocanāṃ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhiṣṭutya etadavocat - kiyacciraṃ saṃsthitāsi devate anuttarāyāṃ samyaksaṃbodhau? kiyaccirapratilabdhaścāyaṃ tvayā devate samantabhadraprītivipulavimalavegadhvajo bodhisattvavimokṣa iti //

atha khalu pramuditanayanajagadvirocanā rātridevatā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata -

smarāmi atīta bahukalpān kṣetrarajopamāstata pareṇa /
kṣetraṃ maṇiprabhasukhābhaṃ tatra praśāntaghoṣu anukalpaḥ // 11 //

daśacāturdvīpanayutānāṃ koṭiśatasahasra paripūrṇam /
maṇiparvatābhaparimāṇaṃ madhyama cāturdvīpa suvicitram // 12 //

daśarājadhāninayutānāṃ koṭiśataiḥ sahasraparipūrṇam /
gandhadhvajā maṇiprabhāsā madhyamarājadhāni ramaṇīyā // 13 //

tasyāṃ viśāṃpatirabhūṣī pārthivacakravartirabhirūpo /
dvātriṃśalakṣaṇasamaṅgī so 'nuvyañjanai racitagātraḥ // 14 //

upapāduko padumagarbhe kāñcanavarṇasuprabhaśarīro /
jambudhvajaṃ sakalu sarva spharati prabhāya so gaganacārī // 15 //

putrāṇa tasya paripūrṇa śūravarāṅgarūpiṇa sahasrā /
koṭī amātya paripūrṇā paṇḍita dakṣa viddha medhāvī // 16 //

daśa istrikoṭi paripūrṇāḥ apsarasādṛśā ratividhijñā /
tāḥ sniogdhacitta hitacittā maitramanā upasthihiṣu rājñaḥ // 17 //

so co mahāpṛthivīrājā parvatacakravālapariyantāḥ /
catvāra dvīpa susamṛddhā dharmabalena āvasati sarvān // 18 //

ahu cakravartivarabhāryā brahmarutasvarā racanakāyā /
vimalaprabhā kanakavarṇā spharami prabhāya yojanasahasram // 19 //

astaṃ gate dinakararaśmi svapiti nṛpe saputraparivāraiḥ /
saṃgītighoṣa upaśānte śayanagatā ahu sukhaprasuptā // 20 //

rātrimadhyamaki yāme buddha utpannu bhū śirisamudraḥ /
tasmin vikurvita anantā darśi jino daśaddiśi pharitvā // 21 //

tān sarvakṣetrarajatulyāno siripūjitaḥ prabhasamudrān /
nānāvikurvitaśarīrān yehi pharī diśo daśa aśeṣāḥ // 22 //

Gv 197

pṛthivī prakampita saśailā ghoṣa nigarji te jina utpanno /
devāsurā manujanāgāḥ sarvi praharṣi te jina utpannaḥ // 23 //

buddhasya nirmitasamudrā niścari sarvaromavivarebhyaḥ /
te co daśaddiśi pharitvā loki yathāśaye bhaṇiṣu dharmam // 24 //

tāṃśco vikurvita anantān supini jino nidarśi mama sarvān /
gambhīra garjita śruṇitvā prīti mamā abhūṣi supinānte // 25 //

daśa rātridevatasahasrā upari mama sthitā nabhatalasmin /
varṇānudīryanta jinasya divyarutena māṃ bhaṇi prabodhya // 26 //

uttiṣṭha devamatibhārye eṣa jinopapanna tava rājye /
kalpāna sāgaraśatebhi durlabha saṃpaśyan sukhi viśuddho // 27 //

ahu prītisaṃbhuta vibuddhā paśyami ābha nirmala viśuddhām /
saṃpaśya 'kṣṇa iyamābhā paśyami buddha bodhidrumarāje // 28 //

dvātriṃśalakṣaṇavicitro raśmisamudra osaritu romāt /
abhyudgato yatha sumeru dakṣiṇavāmato jina samantāt // 29 //

dṛṣṭvā mama pramuditāyāścittamutpannamīdṛśa bhaveyam /
praṇidhiśca me kṛtu udāro buddhavikurvitaṃ vipula dṛṣṭvā // 30 //

pratibodhitaḥ sa maya rājā istrigaṇaśca yo 'sya parivāram /
buddhaprabhā vipula dṛṣṭvā sarvi abhūṣi prīṇitaśarīrāḥ // 31 //

upasaṃkramī jinasakāśaṃ svāmina sārdha yānanayutebhiḥ /
bahuprāṇikoṭinayutebhiḥ saṃparivāritaḥ sabalakāyaḥ // 32 //

pūjā kṛtā mayi jinasyo varṣasahasra viṃśati anūnā /
niryātitā ratana sapto pṛthivī sasāgarā ca sugatasya // 33 //

sūtrāsamudra guṇameghān praṇidhisamudra saṃbhavaviyūhān /
sarvāṃstathāgataprabhavān deśayate yathāśaya jagasmin // 34 //

sā rātridevata hitārthaṃ bodhayi māṃ tadā karuṇajātā /
tasyāṃ mama spṛha utpannā īdṛśa bhūtva bodhayi pramattān // 35 //

etanmama praṇidhicittaṃ prathamamupapannamagravarabodhau /
saṃsārasāgaragatāyā no mama niścitā bhavasamudraiḥ // 36 //

daśa buddhakoṭinayutāni ye mama pūjitā janiya śraddhām /
saṃsāri devamanujeṣū viṣayaratisukhānyabhilaṣantyā // 37 //

Gv 198

prathamo jinaḥ śirisamudrastatsamanantaraṃ guṇapradīpaḥ /
tṛtīyo jino ratanaketurbuddha caturtha bhūdgaganaprajñaḥ // 38 //

jina pañcamaḥ kusumagarbhaḥ ṣaṣṭhu jino asaṅgamaticandraḥ /
jinu dharmacandraprabhurājo aṣṭamu jñānamaṇḍalaprabhāsaḥ // 39 //

racanārciparvatapradīpo navamu abhūṣi tatra dvipadenduḥ /
daśamastriyadhvaprabhaghoṣaste maya pūjitā pramuditāyā // 40 //

etān daśa pramukha kṛtvā sarvi ta pūjitā naravarendrā /
na ca tāva labdha maya cakṣuryeni mamottari nayasamudram // 41 //

sarvāṅgatastadanu sattvakṣetramabhūṣi sarvaratanābham /
kalpaśca devaśirināmā tatra utpanna buddha śatapañca // 42 //

śaśimaṇḍalābhu prathamo 'bhū dvitīyu abhūṣi bhāskarapradīpaḥ /
jyotidhvajastṛtīyu buddhastasya anantaraṃ maṇisumeruḥ // 43 //

kusumārcisāgarapradīpo jvalanaśirīṣa devaśirigarbhaḥ /
obhāsarāja prabhaketurdaśamu samantajñānaprabharājaḥ // 44 //

etān daśa pramukha kṛtvā sarvi ta pūjitā maya narendrāḥ /
skandhālaye 'bhiratayā me dharmi anālaye nilayabuddhyā // 45 //

arvāgatastadanu dharmapradīpameghaśirināmā /
atra lokadhātu suvicitraḥ kalpa tadāsi brahmaprabhanāmā // 46 //

tasmin jinā aparimāṇāḥ te maya pūjitāḥ saparivārāḥ /
sarveṣa teṣa sugatānāṃ dharma śruto mi gauravi janitvā // 47 //

prathamo jino ratanamerustatsamanantaraṃ guṇasamudraḥ /
jinu dharmadhātusvaraketu dharmasamudragarjana caturthaḥ // 48 //

dharmadhvajo dharaṇitejā dharmabalaprabho gaganabuddhiḥ /
dharmārcimeruśikharābhaḥ paścima teṣu meghaśirināmā // 49 //

etān daśa pramukha kṛtvā sarvi ta pūjitā maya narendrā /
na ca meṣa dharmata vibuddhā yenima otari jinasamudrān // 50 //

tadanantaraṃ sugata āsī sūryapradīpaketuśirināmā /
kṣetrā sa buddhamati nāmnā tatra abhūcca somaśirikalpaḥ // 51 //

tasminnaśītinayutānāṃ yā maya pūjitā daśabalānām /
vividhairanantavipulebhiḥ pūjamukhebhirnaikarucirebhiḥ // 52 //

Gv 199

gandharvarāja prathamo 'bhū dvitīyu abhūṣi buddhadrumarājaḥ /
tṛtiyu jino guṇasumerustatsamanantaraṃ ratananetraḥ // 53 //

vairocanaprabhaviyūho dharmasamudratejaśiri buddhaḥ /
lokendratejaśiribhadraḥ paścimu sarvadharmaprabharājaḥ // 54 //

etān daśa pramukha kṛtvā pūjita te mayā sugata sarve /
na tu tāva labdha maya jñānaṃ saddharmasamudra yenavatareyam // 55 //

tadanantaraṃ supariśuddhaṃ vajramāṇiabhedyadṛḍhatejaḥ /
kṣetraṃ samantaprabhameghaṃ naikaviyūhasaṃsthitavicitram // 56 //

yasmin viśuddha bahusattvāḥ kalyatarāḥ kileśamalakṛṣṭāḥ /
kalpa praśāntamatitejāḥ buddhasahasrasaṃbhava viyūhā // 57 //

prathamo jino vajiranābhi dvitīyu abhūdasaṅgabaladhārī /
jinu dharmadhātupratibhāsaḥ sarvadiśapradīpaprabharājaḥ // 58 //

jinu pañcamaḥ karuṇatejā ṣaṣṭha abhū jino vratasamudraḥ /
jinu kṣāntimaṇḍalapradīpo aṣṭama dharmamaṇḍalaprabhāsaḥ // 59 //

obhāsasāgaraviyūhaḥ paścimu teṣa praśāntaprabharājaḥ /
etān daśa pramukha kṛtvā sarvi ta pūjitā maya narendrā // 60 //

na ca meṣa dharmata vibuddhā gaganasamā svabhāvapariśuddhā /
yatra sthihitva vicareyaṃ cārika sarvakṣetraprasareṣu // 61 //

tadanantaraṃ ca ramaṇīyaṃ gandhapradīpameghaśiri nāma /
kṣetraṃ kiliṣṭapariśuddhaṃ kalpu susaṃbhavastada babhūva // 62 //

utpanna tatra jinakoṭistebhi viyūhitasta daśakalpaḥ /
te nāyakā bhaṇiya dharmā so maya dhārita smṛtibalena // 63 //

prathamo jino vipulakīrti dharmasamudravegaśirirājaḥ /
dharmendrarāja guṇaghoṣa dharmaśiriśca devamakuṭaśca // 64 //

jñānārcitejaśirināmā saptamu teṣa āsi dupadendraḥ /
jinu aṣṭamo gaganaghoṣo navamu samantasaṃbhavapradīpaḥ // 65 //

teṣāṃ ca paścimaku buddho ūrṇaśiriprabhāsamatināmā /
te sarvi pūjita narendrā mārgu na caiṣa śodhitu asaṅgaḥ // 66 //

tadanantaraṃ varaviyūhā ratnavicitrasaṃsthitaśarīrāḥ /
ratanadhvajāgramatināmā paścima lokadhātu suvibhaktā // 67 //

Gv 200

sārocayaśca tada kalpastatra utpanna buddha śatapañca /
te sarvi satkṛta svayaṃbhū eta vimokṣa samabhilaṣatyā // 68 //

guṇamaṇḍalaḥ prathamu nāmnā śāntanirghoṣa sāgaraśiriśca /
ādityateja girirājo lakṣaṇameru megharutaghoṣaḥ // 69 //

dharmendrarāja guṇarājaḥ puṇyasumeru śāntaprabharājaḥ /
etān daśa pramukha kṛtvā sarvi ti pūjitā maya narendrāḥ // 70 //

mārgu viśodhitu jinānāṃ yatra samosarī jina aśeṣā /
na ca tāva labdha maya kṣāntiryā imamotare nayu jinānām // 71 //

tadanantaraṃ surucirābhaḥ śāntanirghoṣahāramatināmā /
atra lokadhātu pariśuddho alpakileśasattvaadhivāsaḥ // 72 //

kalpaḥ sukhābhiratināmā yatra aśīti buddhanayutāsan /
te sarvi pūjitā maya narendrā mārgu viśodhito jinavarāṇām // 73 //

prathamo jinaḥ kusumarāśiḥ sāgaragarbha saṃbhavagiriśca /
devendracūḍa maṇigarbha kāñcanaparvato ratanarāśiḥ // 74 //

dharmadhvajo 'tha vacanaśrīḥ paścimu teṣu jñānamati buddhaḥ /
etān daśa pramukha kṛtvā pūjita te mayā suranarendrāḥ // 75 //

arvāgabhūttadanu asti kṣetra sunirmitadhvajapradīpam /
kalpa sahasraśirināmā tatra ya buddhakoṭinayutāni // 76 //

śāntadhvajaḥ śamathaketuḥ śāntapradīpa meghaśirirājaḥ /
obhāsayantaprabharājā meghavilambitaḥ suriyatejā // 77 //

dharmapradīpaśiri meruarciśiriśca devaśirigarbhaḥ /
teṣāṃ ca paścimaku āsīt siṃhavinardito vidupradīpaḥ // 78 //

etān daśa pramukha kṛtvā pūjita te mayā sugatacandrā /
na ca tāva labdha maya kṣāntiryā imamotare nayasamudram // 79 //

arvāgatastadanu asti kṣetra samantaābhaśirināmni /
kalpo anālayaviyūhastatra ṣaḍaviṃśadbuddhanayutāni // 80 //

prathamaḥ samantaguṇameghastatsamanantaraṃ gaganacittaḥ /
buddhaḥ susaṃbhavaviyūho garjitadharmasāgaranirghoṣaḥ // 81 //

jinu dharmadhātusvaraghoṣo nirmitameghasusvaraśiriśca /
buddhaḥ samantadiśatejā dharmasamudrasaṃbhavarutaśca // 82 //

Gv 201

guṇasāgaro giripradīpo navamu abhūdathātra jinasūryaḥ /
ārāgitaścaramu teṣāṃ ratanaśirīpradīpaguṇaketuḥ // 83 //

yada niṣkramī sa dupadendro ratanaśiripradīpaguṇaketuḥ /
śaśivakradevi ahamāsī niṣkramamāṇu pūjiya narendram // 84 //

so me anālayaviyūha praṇidhisamudrasaṃbhavaviyūham /
sūtraṃ nigarjasu narendraḥ śrutva mi dhāritaṃ smṛtibalena // 85 //

labdhā mayā vipulacakṣuḥśāntasamādhi dhāraṇibalaṃ ca /
paśyāmyahaṃ jinasamudrān kṣetraparaṃparā kṣaṇakṣaṇena // 86 //

jātaṃ hi me karuṇagarbhā maitrinayaṃ samantaprabhamegham /
bodhāya cittu nabhatulya buddhabalāpramāṇavipulābham // 87 //

dṛṣṭvā jagadvipariyastaṃ nityasukhaprabhāsabhiniviṣṭam /
mohārthavidyatamachannaṃ kleśasamākula vitathasaṃjñi // 88 //

dṛṣṭīgatā gahanacāriṃ tṛṣṇavaśānugaṃ viṣamakarma /
gatiṣū anekavidharūpāṃ karmavicitritāṃ samudayantam // 89 //

sarvagaticyutimukhebhirye upapattibhiḥ samupapannāḥ /
jātījarāmaraṇapīḍāṃ kāyikacaitasikāmanubhavanti // 90 //

teṣāṃ tadā hitasukhārthaṃ cittamanuttaraṃ samupapannam /
yatra saṃbhavo daśabalānāṃ yāttuka sarvakṣetraprasareṣu // 91 //

tataḥ saṃbhutaḥ praṇidhimeghaḥ sarvajagatsukhapravaṇagarbhaḥ /
saṃbhārasaṃbhava anantā mārgasamudranayaanugataśca // 92 //

prasthānameghavipulābhaḥ sarvapathaprasannamukhavegaḥ /
vipulāṃśca pāramitameghān muñciṣu dharmadhātuprasareṣu // 93 //

bhūmyākramo vipulavegaḥ sarvatriyadhvasāgaranayeṣu /
bhūmiṣvasaṅgaticārī ekakṣaṇena sarvajinagāmī // 94 //

api cāpyahaṃ sugataputra carya samantabhadra avakrāntā /
daśa dharmadhātutalabhedāsteṣa samudranayamavatarāmi // 95 //

tatkiṃ manyase kulaputra anyaḥ sa tena kālena tena samayena viśāṃpatirnāma rājābhūccakravartī buddhavaṃśānupacchedāya sthitaḥ? na khalu punaste kulaputra evaṃ draṣṭavyam / mañjuśrīḥ kumārabhūtaḥ tena kālena tena samayena viśāṃpatirnāma rājā abhūccakravartī buddhavaṃśānupacchedāya pratipannaḥ / yayā cāhaṃ rātridevatayā prabodhitā, sā samantabhadreṇa bodhisattvena nirmitā / tatkiṃ manyase kulaputra anyā sā tena kālena tena samayena bhadramatirnāma cakravartibhāryā abhūt strīratnam? na khalvevaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena bhadramatirnāma (Gv 202) cakravartibhāryā abhūvaṃ strīratnam / sāhaṃ tayā rātridevatayā pratibodhyaṃ buddhadarśane samādāpitā / iyaccirotpāditaṃ me kulaputra anuttarāyāṃ samyaksaṃbodhau cittam / sāhaṃ tena cittotpādena buddhakṣetraparamāṇurajaḥsamān kalpān na jātu durgativinipāteṣu upapannā / satatasamitaṃ devamanuṣyagatiparāyaṇā / sarvatra ca avirahitā tathāgatadarśanenābhūvam / yāvanme bhagavato ratnaśrīpradīpaguṇaketostathāgatasyārhataḥ samyaksaṃbuddhasya sahadarśanādayaṃ samantabhadraprītivipulavimalavegadhvajo bodhisattvavimokṣaḥ pratilabdhaḥ, yasya pratilābhādahamevaṃrūpeṇa sarvasattvaparipākavinayārthena pratyupasthitā //

etamahaṃ kulaputra samantabhadraprītivipulavimalavegadhvajaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ sarvatathāgatapādamūleṣu pratikṣaṇaṃ sarvajñatāprasthānamahāvegasāgarapratilabdhānāṃ bodhisattvānāṃ sarvaprasthānamukheṣu pratikṣaṇaṃ mahāpraṇidhānasāgarāvatārāpratiprasrabdhānāṃ praticittakṣaṇaṃ sarvapraṇidhānasāgaranayeṣu aparāntakalpacaryāmaṇḍalābhinirhārakuśalānām, ekaikasyāṃ ca caryāyāṃ sarvabuddhakṣetraparamāṇurajaḥsamakāyābhinirhārakuśalānām, ekaikena ca kāyena sarvadharmadhātunayasāgaraspharaṇanām, ekaikasmiṃśca dharmadhātunayasāgare sarvabuddhakṣetreṣu yathāśayasattvakāyavijñapticaryāsaṃdarśanakuśalānām, ekaikasmiṃśca kṣetraparamāṇurajasyanantamadhyatathāgatasamudrāvataraṇakuśalānām, ekaikasya ca tathāgatasya dharmadhātuspharaṇaparamatathāgatavikurvitāvataraṇakuśalānām, ekaikasya ca tathāgatasya dharmadhātuspharaṇaparamatathāgatavikurvitāvataraṇakuśalānām, ekaikasya ca tathāgatasya pūrvāntakalpabodhisattvacaryāsaṃbhārasaṃbhavasamudāgamāvatārakuśalānām, ekaikasya ca tathāgatasya vimaladharmacakrasaṃpratyeṣaṇasaṃdhāraṇakuśalānāṃ sarvatryadhvatathāgatavikurvitanayasāgarāvataraṇakuśalānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, iyamihaiva tathāgataparṣanmaṇḍalasamanantaraṃ samantasattvatrāṇojaḥśrī nāma rātridevatā prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāmaṇḍalamavataritavyam, kathaṃ pariśodhayitavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ pramuditanayanajagadvirocanāyā rātridevatāyāḥ pādau śirasābhivandya pramuditanayanajagadvirocanāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya pramuditanayanajagadvirocanāyā rātridevatāyā antikāt prakrāntaḥ // 34 //

Gv 203

37 Samantasattvatrāṇojaḥśrīḥ /

atha khalu sudhanaḥ śreṣṭhidārakoḥ tat pramuditanayanajagadvirocanāyā rātridevatāyāḥ samantabhadraprītivipulavimalavegadhvajaṃ bodhisattvavimokṣamadhimucyamāno 'vataran, adhigacchan praviśan prasaran spharamāṇo 'nugacchan anusaran pratilabhamāno bhāvayan paribhāvayan kalyāṇamitrānuśāsanīṃ pratipadyamāno 'vavādānuśāsanīnirdeśānantaryatāyai pramuditanayanajagadvirocanāyā rātridevatāyāḥ saṃpreṣaṇānuśāsanīmanusmaran, kalyāṇamitradarśanānugatena sarvendriyamaṇḍalena samantadigabhimukhena kalyāṇamitradarśanapratilābhasamudācāreṇa sarvamānavigatena kalyāṇamitragaveṣaṇamanasikāreṇa mahāsaṃbhārasaṃbhavavyavasitena kalyāṇamitrārāgaṇavikrameṇa kalyāṇamitraikotībhāvagataiḥ sarvakuśalamūlaiḥ kalyāṇamitrasarvopāyakauśalyacariteṣvabhedyāśayapratipannaḥ kalyāṇamitrasaṃniśrayasaṃvardhanamahāvīryavegasāgarasaṃjātaḥ sarvakalpakalyāṇamitrasamatānugatasaṃvāsapraṇidhānaḥ samantasattvatrāṇojaḥśriyo rātridevatāyā antikamupasaṃkrāntaḥ //

tasyopasaṃkrāmataḥ samantasattvatrāṇojaḥśrī rātridevatā sarvalokābhimukhajagadvinayanidarśanānantabodhisattvavimokṣavṛṣabhitāsaṃdarśanārthaṃ vicitralakṣaṇānuvyañjanaparaniṣpannakāyaṃ saṃdarśya ūrṇakośātsamantajñānārciḥpradīpavimalajyotidhvajaṃ nāma raśmiṃ prāmuñcadanantamadhyaraśmiparivāram / sa sarvalokamavabhāsya sudhanasya śreṣṭhidārakasya mūrdhni nipatya sarvaśarīramanuspharati sma / samanantaraspṛṣṭaśca sudhanaḥ śreṣṭhidārakastena raśminā, atha tāvadeva atyantavirajomaṇḍalaṃ nāma samādhiṃ pratyalabhata, yasya pratilābhātpramuditanayanajagadvirocanāyā rātridevatāyāḥ samantasattvatrāṇojaḥśriyaśca rātridevatāyā mārgāntare yatpṛthivīmaṇḍalaṃ tatra yāvanti tejaḥparamāṇurajāṃsi vā apsu paramāṇurajāṃsi vā pṛthivīparamāṇurajāṃsi vā vajraparamāṇurajāṃsi vā vividhamahāmaṇiratnarajaḥparamāṇurajāṃsi vā puṣpagandhacūrṇaparamāṇurajāṃsi vā ratnavyūhaparamāṇurajāṃsi vā sarvārambaṇaparamāṇurajāṃsi vā, teṣu sarveṣu paramāṇurajaḥsu ekaikasmin paramāṇurajasi buddhakṣetraparamāṇurajaḥsamān lokadhātūn saṃvartamānān vivartamānāṃścāpaśyat / sāpskandhān satejaḥskandhān savāyuskandhān sapṛthivīskandhān samalokadhātusattvān sādhiṣṭhānān nānāsaṃsthānān saṃpratiṣṭhānān nānāpṛthivītalavyūhān nānāparvataparivārān nānānadītaḍāgavyūhān nānāsāgaraparisaṃsthānān nānādivyavibhaktibhavanavyūhān nānāvṛkṣasaṃsthānān nānāgaganālaṃkārān, sadevanagarabhavanālaṃkārān sanāganagarabhavanālaṃkārān sayakṣanagarabhavanālaṃkārān sagandharvanagarabhavanālaṃkārān sāsuranagarabhavanālaṃkārān sagaruḍanagarabhavanālaṃkārān, sakinnaranagarabhavanālaṃkārān, samahoraganagarabhavanālaṃkārān, samanuṣyanagarabhavanālaṃkārān, sasarvadigvidigvyavasthānasarvasattvanagarabhavanālaṃkārān, sanarakalokagativiṣayān, satiryagyonilokaviṣayān, sayamalokaviṣayān, samanuṣyagativyavacāracyutyupapattiviṣayān, nānopapattyabhisaṃbhinnān, anantagatibhedasamavasaraṇān / teṣu ca lokadhātuṣu vimātratāmadrākṣīt / yaduta kāṃścillokadhātūna saṃkliṣṭānapaśyat / kāṃścitpariśuddhān, kāṃścidekāntasaṃkliṣṭān, (Gv 204) kāṃścidgatipariśuddhān, kāṃścitsaṃkliṣṭaviśuddhān, kāṃścidviśuddhasaṃkliṣṭān, kāṃścidekāntapariśuddhān, kāṃścitsamatalapraveśān, kāṃścidavamūrdhapratiṣṭhānān, kāṃścidvyatyastasaṃsthānān, teṣu lokadhātuṣu sarvasattvagatiṣu sarvasattvopapattiṣu samantasattvatrāṇojaḥśriyaṃ rātridevatāṃ prativineyasattvasarvasattvābhimukhāmapaśyat / sarvalokāsaṃbhinnadarśanatayā yathāyuḥpramāṇānāṃ sattvānāṃ nānādhimuktigocarāṇāṃ yathātmabhāvānāṃ yathātmavacanaprajñaptiniruktisaṃskāravyavahārāṇāṃ yathāprayogānāṃ yathādhipateyānāṃ paripākavinayamupādāya sarvasattvāsaṃbhinnasaṃmukhāvasthitāmapaśyat //

yaduta nānānarakagatiparyāpannānāṃ sattvānāṃ vividhanarakaduḥkhabhayavinivartanatāyai, nānātiryagyonyupapannānāṃ sattvānāmanyonyasaṃbhakṣaṇabhayavinivartanatāyai, yamalokagatiparyāpannānāṃ sattvānāṃ kṣutpipāsādiduḥkhabhayavinivartanatāyai, nāgalokagatiparyāpannānāṃ sattvānāṃ sarvanāgaduḥkhabhayavinivartanatāyai, sarvakāmadhātuparyāpannānāṃ sattvānāṃ sarvakāmadhātukaduḥkhabhayavinivartanatāyai, manuṣyalokagatiparyāpannānāṃ sattvānāmandhakāratamisrāyāṃ rātrau sarvāndhakārabhayavinivartanatāyai, avarṇāyaśokīrtiśabdaślokābhiniviṣṭānāṃ sattvānāṃ sarvāyaśokīrtibhayavinivartanatāyai, parṣacchāradyabhayaniviṣṭānāṃ sattvānāṃ parṣacchāradyabhayavinivartanatāyai, maraṇabhayabhītānāṃ sattvānāṃ maraṇabhayavinivartanatāyai, durgatiprapātabhayabhītānāṃ sattvānāṃ durgatiprapātabhayavinivartanāyai, ājīvikābhayabhītānāṃ sattvānāmājīvikābhayavinivartanatāyai, kuśalamūlavipraṇāśabhayabhītānāṃ sattvānāṃ kuśalamūlavipraṇāśabhayavinivartanatāyai, bodhicittasaṃmoṣaṇabhayabhītānāṃ sattvānāṃ bodhicittasaṃmoṣaṇabhayavinivartanatāyai, pāpamitrasamavadhānabhayabhītānāṃ sattvānāṃ pāpamitrasamavadhānabhayavinivartanatāyai, kalyāṇamitravipravāsabhayabhītānāṃ kalyāṇamitravipravāsabhayavinivartanatāyai, śrāvakapratyekabuddhabhūmiprapātabhayabhītānāṃ sattvānāṃ śrāvakapratyekabuddhabhūmiprapātabhayavinivartanatāyai, vividhasaṃsārasaṃvāsaduḥkhabhayabhītānāṃ vividhasaṃsāraduḥkhabhayavinivartanatāyai, visabhāgasarvasamavadhānabhītānāṃ sattvānāṃ visabhāgasarvasamavadhānabhayavinivartanatāyai, viṣamakālopapattibhayabhītānāṃ sattvānāṃ viṣamakālopapattibhayavinivartanatāyai, viṣamakulopapattibhayabhītānāṃ sattvānāṃ viṣamakulopapattibhayavinivartanatāyai, pāpakarmādhyāpattibhayabhītānāṃ pāpakarmādhyāpattibhayavinivartanatāyai, karmakleśāvaraṇabhayabhītānāṃ karmakleśāvaraṇabhayavinivartanatāyai, vividhasaṃjñāgataniketabandhanabhayabhītānāṃ sattvānāṃ vividhasaṃjñāgataniketabhayavinivartanatāyai sarvasattvānāmasaṃbhinnasaṃmukhāvasthitāmapaśyat //

yaduta aṇḍajānāṃ sattvānāṃ jarāyujānāṃ saṃsvedajānāmupapādukānāṃ rūpiṇāmarūpiṇāṃ saṃjñināṃ naivasaṃjñināṃ nāsaṃjñināṃ sarvasattvaparitrāṇapraṇidhānabalābhinirhṛtatvāt, vipulabodhisattvasamādhivegavikramabalena bodhisattvamahābhijñābalaparākrameṇa samantabhadrabodhisattvacaryāpraṇidhyabhinirhābalena mahākaruṇānayasāgaravegasaṃjātatvāt, sarvajagadapraṇihitamahāmaitrīspharaṇatāyai (Gv 205) sarvasattvasukhasamudayaprītivegavivardhanatāyai sarvasattvasaṃgrahajñānaprayogatāyai vipulabodhisattvavimokṣavikurvitavṛṣabhitāsamanvāgatatvāt, sarvakṣetrapariśodhanābhimukhīmapaśyat / sarvadharmajñānānubodhābhimukhīṃ sarvabuddhapūjopasthānābhimukhīṃ sarvatathāgataśāsanasaṃdhāraṇābhimukhīṃ sarvakuśalopacayābhimukhīṃ sarvabodhisattvacaryāvivardhanābhimukhīṃ sarvasattvacittānāvaraṇābhimukhasthitāṃ sarvasattvendriyaparipācanābhimukhasthitāṃ sarvasattvādhimuktisamudraviśodhanābhimukhīṃ sarvasattvāvaraṇīyadharmavinivartanābhimukhīṃ sarvasattvājñānāndhakāravidhamanābhimukhīṃ sarvakuśalāparyayābhimukhīmapaśyat sarvajñajñānālokasaṃjananatāyai //

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaḥśriyo rātridevatāyā idamacintyaṃ sarvalokābhimukhajagadvinayanidarśanabodhisattvavimokṣavṛṣabhitāvikurvitaṃ dṛṣṭvā praharṣajāto mahāprītivegasāgarapratilabdhaḥ samantasattvatrāṇojaḥśriyo rātridevatāyāḥ sarvaśarīreṇa praṇipatya ūrdhvaṃ vadanamavalokayāmāsa / atha khalu samantasattvatrāṇojaḥśrī rātrīdevatā tāṃ bodhisattvarūpalakṣaṇaviśuddhisaṃpadamantardhāpya rātridevatārūpeṇa sarvavikurvitāni pravartayamānā adhyatiṣṭhat / atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaśriyo rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā tasyāṃ velāyāmimā gāthā abhāṣata -

dṛṣṭo mayā vipulakāyu tavā varalakṣaṇo ratanaābharaṇa /
anuvyañjanaiḥ citravicitraśubhairgaganaṃ jyotiṣagaṇena yathā // 1 //

tavanantakṣetrarajadhātusamaṃ prabhamaṇḍalaṃ pravarakāyaśubham /
nānāvidhānupamavarṇanibhā yena spharī diśamanantatalā // 2 //

bahu raśmijāla jagaccittasamāstvaṃ sarvaromamukhataḥ sṛjase /
raśmīmukhe rucirapadmasthitāḥ tava nirmitā jagi sameti duḥkham // 3 //

gandhārcimeghapaṭalāṃ sṛjase jagarūpasaṃsthitasamantaśubhām /
puṣpā pravarṣanta samantamukhaṃ spharati dharmadhātugata sarvajinān // 4 //

ratanārciparvatamerunibhaṃ tava ābhakūṭu vipulaṃ vimalam /
yena prabhāsati samantajage mohāndhakāra vinivartayase // 5 //

tava sūryameghapaṭalā vipulā sada niścaranti vadanādvimalāḥ /
vairocanasya viṣayaṃ vipulaṃ tava sūryamaṇḍalaprabhotsṛjati // 6 //

tava candrajyotiṣaprabhā vimalā nayanebhi megha sada niścariṣu /
te co daśaddiśi spharitva jagaṃ dyotanti loki timiropahatā // 7 //

tava lakṣaṇairjagaśarīrasamā gacchati nirmitasamudra diśaḥ /
te dharmadhātuvipulaspharaṇāḥ paripācayantyamitasarvagaṇān // 8 //

tava kāyu dṛśyati hi dikprasaraiḥ sarvajagābhimukha prītikaraḥ /
rājāgnicorajalajātyamitaṃ sarvaṃ bhayaṃ śamayase vinayan // 9 //

Gv 206

yada preṣitastava sakāśamahaṃ samupasthito guṇa vicintayatā /
tada raśmimaṇḍala śubhā vimalā bhrumukhāntarātu tava niścariṣu // 10 //

obhāsayan diśa samudraśatānāloka loki vipulāṃ janiya /
nānāvikurvita vidarśya bahūnastaṃgatā mama śarīri tadā // 11 //

yada raśmiṇḍala mamā nipatī tada saukhyamadbhutamudāramabhūt /
okrānta dhāraṇi samādhiśatā paśyāmi dikṣu ca jinānamitā // 12 //

kramavikrame yada dharā kramataḥ paramāṇusaṃkhyanayu jñātu mayā /
paśyāmi kṣetraparamāṇusamā kṣetrāṇi ekaparamāṇuraje // 13 //

rajasi sthitā pṛthaganekavidhā nekāntakliṣṭa bahu kṣetraśatā /
duḥkhāni yeṣvanubhavanti janāḥ paridevaroditaninādarutaiḥ // 14 //

saṃkliṣṭaśuddha puna kṣetra bahūn alpaṃ sukhaṃ vipula yatra duḥkha /
samudenti yeṣu jina kāruṇika jinaśrāvakā api pratyekajināḥ // 15 //

pariśuddhakliṣṭa puna kṣetranayā bahubodhisattvaracanāpracitāḥ /
naranārimaṇḍita sudarśanīyāḥ jinavaṃśu yatra sthihatī ruciraḥ // 16 //

kṣetrasamudra vipula vimalā rajasi sthitā samatalānugatā /
vairocane caritā hi purā pariśodhitā vipulakalpaśataiḥ // 17 //

sarveṣu kṣetraprasareṣu jināḥ saṃdṛśyiṣu drumavarendragatāḥ /
bodhi vibuddhyayu vikurvayato cakraṃ pravartyaṃ vinayanti jagat // 18 //

paśyāmi tvāmanugatāmapi tāṃ vairocanasya viṣaye vipule /
pūjā sahasranayutaiḥ amitaiḥ sarvān jinān samabhipūjayantī // 19 //

atha khalu sudhanaḥ śreṣṭhidārakaḥ imā gāthā bhāṣitvā samantasattvatrāṇojaḥśriyaṃ rātridevatāmetadavocat - āścaryaṃ devate, yāvadbhambhīro 'yaṃ bodhisattvavimokṣaḥ / kiṃ nāma ayaṃ vimokṣaḥ? kiyaccirapratilabdhaścāyaṃ tvayā? kathaṃ ca pratipadyamāno bodhisattvaḥ imaṃ bodhisattvavimokṣaṃ pariśodhayati? āha - durabhisaṃbhavaṃ kulaputra etatsthānaṃ sadevakena lokena saśrāvakapratyekabuddhena / tatkasya hetoḥ? samantabhadrabodhisattvacaryāpraṇidhānānugatānāṃ hi bodhisattvānāmeṣa gocaro mahākaruṇāgarbhāṇāṃ sarvajagatparitrāṇapratipannānāṃ sarvākṣaṇāpāyadurgatipathaviśodhanapratipannānāṃ sarvakṣetrānuttarabuddhakṣetrapariśuddhipratipannānāṃ sarvabuddhakṣetratathāgatavaṃśānupacchedapratipannānāṃ sarvabuddhaśāsanasaṃdhāraṇapratipannānāṃ sarvakalpabodhisattvacaryāsaṃvāsasaṃvasanamahāpraṇidhānasāgarāvatīrṇānāṃ sarvadharmasāgaravitimirajñānālokaviśodhanapratipannānāmekakṣaṇena sarvatryadhvanayasāgarajñānālokavihārapratilabdhānāṃ bodhisattvānāmeṣa viṣayaḥ / atha ca punastathāgatādhiṣṭhānena nirdekṣyāmi -

Gv 207

bhūtapūrvaṃ kulaputra atīte 'dhvani buddhakṣetraparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa vairocanatejaḥśriyāṃ lokadhātau virajomaṇḍalo nāma kalpo 'bhūt sumeruparamāṇurajaḥsamabuddhotpādaprabhavaḥ / sā khalu punarvairocanatejaḥśrīlokadhātuḥ sarvaratnameghavyūhā vajramayavimānabhavanapratimaṇḍitābhūt //

atha sā lokadhātuḥ sarvavimalaprabhamaṇirājasāgarapratiṣṭhitā sarvagandharājamaṇiratnaśarīrā samantaparimaṇḍalaviśuddhasaṃkliṣṭā sarvābharaṇameghavitānasaṃchāditā sarvavyūhamaṇicakravālasahasraparikṣiptā cāturdvīpikakoṭiniyutaśatasahasrasuracitavyūhā / kācittatra cāturdvīpikā saṃkliṣṭāsaṃkliṣṭakarmaṇāṃ sattvānāmāvāsaḥ, kācitsaṃkliṣṭaviśuddhavyāmiśrakarmaṇāṃ sattvānāmāvāsaḥ, kācidviśuddhasaṃkliṣṭānāṃ sattvānāmāvāsaḥ uttaptakuśalamūlānāmalpasāvadyānām, kācidekāntapariśuddhānāṃ bodhisattvānāmāvāsaḥ //

tasyāḥ khalu punarvairocanaśriyo lokadhātoḥ pūrveṇa cakravālānusaṃdhau ratnakusumapradīpadhvajā nāma cāturdvīpikā bhūmiśuddhisaṃkliṣṭā akṛṣṭoptaśāliparibhogā pūrvakarmavipākābhinirvṛttakūṭāgārabhavanavimānaparibhogā samantāt kalpavṛkṣasaṃchāditā nānāgandhavṛkṣasadāpramuktakośagandhameghā vividhamālyavṛkṣasadāpravarṣitamālyameghā vicitrapuṣpavṛkṣā acintyavarṇagandhapuṣpavarṣaughapramuktā nānāvarṇacūrṇavṛkṣasadāpramuktakośasarvagandharatnarājacūrṇavarṣābhipravṛṣṭā vividharatnavṛkṣamahāmaṇiratnakośavisṛtavarṇāvabhāṣitā divyavādyavṛkṣasarvavādyameghavātasamīritagaganatalapramuktamadhuranirghoṣā candrasūryarātriṃdivāsukhaprabhavā maṇiratnasamantāvabhāsasamabhūmibhāgā //

tasyāṃ khalu cāturdvīpikāyāṃ daśa rājadhānīkoṭīniyutaśatasahasrāṇyabhūvan / ekaikā ca rājadhānī samantānnadīsahasraparikṣiptā / sarvāśca tā nadyo vicitradivāpuṣpaughasaṃkaravāhinyo divyatūryasaṃgītimanojñamadhuranirghoṣāḥ sarvaratnadrumatīrasuruciravyūhāḥ nānāratnapratimaṇḍitāḥ nausaṃcāriṇyo yathecchāvividhasukhaparibhogyāḥ / ekaikasyāṃ ca nadyantarikāyāṃ daśa nagarakoṭīniyutaśatasahasrāṇi saṃsthitānyabhūvan / ekaikaṃ ca nagaraṃ daśagrāmakoṭīniyutaśatasahasraparivāram / sarve te grāmanagaranigamā anekadivyodyānabhavanavimānakoṭīniyutaśatasahasraparivārā abhūvan / tasyāṃ khalu punaścāturdvīpikāyāṃ jambudvīpasya madhye ratnakusumapradīpā nāma madhyamā rājadhānyabhūt, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanadevamanuṣyā ca daśakuśalakarmapathasamāttānāṃ sattvānāmālayaḥ / tasyāṃ khalu punā ratnakusumapradīpāyāṃ rājadhānyāṃ vairocanaratnapadmagarbhaśrīcūḍo nāma rāja abhūta cakravartī caturdvīpeśvaraḥ aupapādukaḥ padmagarbhe dvātriṃśanmahāpuruṣalakṣaṇasamalaṃkṛtaśarīro dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ / pūrṇaṃ cāsya sahasramabhūt putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ sarvākārasuparipūrṇavarāṅgānām / daśa cāsya strīkoṭīniyutaśatasahasrāṇyantaḥpuramabhūt sarvāsāṃ cakravartisabhāgakuśalamūlasaṃbhavānāṃ sabhāgacaritānāṃ saharatnakāyālaṃkārāṇāṃ kalyāṇacittānāṃ devakanyānirviśeṣasadṛśarūpāṇāṃ jāmbūnadasuvarṇavarṇakāyānāṃ nānādivyagandharomakūpapramuktagātrāṇāṃ (Gv 208) divyagandhavimalaprabhāpramuñcanaśarīrāṇām / daśa cāsya amātyakoṭyo 'bhūvan pariṇāyakaratnapramukhāḥ //

tasya khalu vairocanaratnapadmagarbhaśrīcūḍasya rājñaścakravartinaḥ saṃpūrṇaśrīvakrā nāma bhāryā abhūt strīratnam, abhirūpā prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā / abhinīlakeśī abhinīlanetrā suvarṇavarṇacchavirbrahmasvarā satatapramuktaprabhāśarīrā samantādyojanasahasramanekavarṇayā divyagandhaprabhayā spharati sma / tasyāśca saṃpūrṇaśrīvakrāyā rājabhāryāyāpadmabhadrābhirāmanetraśrīrnāma cakravartiduhitā abhūt, sarvāṅgasaṃpūrṇā abhirūpā prāsādikā darśanīyā sarvalokātṛptadarśanā / tadyathāpi nāma kulaputra rājñaścakravartino darśanena na kaścit tṛpyati, evameva tasyāḥ padmabhadrābhirāminetraśriyaścakravartiduhiturna kaściddarśanena tṛptimāpadyate sthāpayitvā prajñātṛptān / tena ca kālena tena samayena amitāyuṣaḥ sattvā abhūvan na niyatāyuṣaḥ, nāsti antareṇa kālakriyā / tena ca kālena sattvānāṃ saṃsthānanānātvamapi prajñāyate sma / varṇanānātvamapi svaranānātvamapi nāmadheyanānātvamapi kulanānātvamapi āyuṣpramāṇanānātvamapi ārohapariṇāhavimātratāmapi utsāhabalaparākramasthāmavimātratāmapi manāpāmanāpakaraṇīyavimātratāmapi udārahīnādhimuktinānātvamapi prajñāyate sma / tatra ye sattvāḥ suvarṇā abhūvannudārādhimuktikāḥ saṃpūrṇagātrā abhirūpā darśanīyāḥ, ta evaṃ vācamabhāṣanta - ahaṃ bhoḥ puruṣa suvarṇatarastvatsakāśāditi / evaṃ ye sattvāḥ susaṃsthitaśarīrā abhūvan, te duḥsaṃsthitaśarīrān sarvānavamanyante sma / te tena anyonyāvamānanāsamuditena akuśalamūlena āyuḥpramāṇādapi parihīyante sma, varṇādapi balādapi saukhyādapi parihīyante sma //

tasyāṃ khalu ratnakusumapradīpāyāṃ rājadhānyāmuttareṇa samantāvabhāsanadharmameghanirghoṣadhvajo nāma bodhimaṇḍavṛkṣo 'bhūt sarvatathāgatabodhimaṇḍavyūhapratikṣaṇadarśanaḥ abhedyavajramaṇirājasāramūlaḥ sarvamaṇiratnanicitavipulodviddhaskandhaḥ sarvaratnamayaskandhaśākhāpatrapalāśapuṣpaphalaḥ saṃpannaḥ samantasuvibhaktaḥ samabhāgābhipralambaracitaśākhaḥ samantaspharaṇākṣayatāvyūho nānāratnārcividyutsamantabhadrapramuktāvabhāsaḥ sarvatathāgataviṣayavikurvitanirghoṣānuravitaḥ //

tasya khalu bodhimaṇḍasya purato ratnakusumavidyuddharmanigarjitameghaghoṣaṃ nāma gandhodakasaro 'bhūddaśaratnadrumakoṭīniyutaśatasahasraparivāram / sarve ca te ratnavṛkṣā bodhivṛkṣasaṃsthānā abhūvan / tasya khalu punā ratnakusumavidyuddharmanigarjitameghaghoṣasya mahāgandhodakasarasaḥ sarvamaṇiratnasuvibhaktanicitāni kūlānyabhūvan, sarvaratnahārapralambitāni viśuddharatnamayasarvabhavanavyūhopaśobhitāni viśuddhasarvābharaṇavyūhasamalaṃkṛtāni / sarvaśca bodhimaṇḍo 'pramāṇaiḥ padmagarbhairacintyavyūhamahāmaṇiratnakūṭāgāraiḥ samantātparivṛto 'bhūt / tasya khalu punā ratnakusumavidyuddharmanigarjitameghaghoṣasya gandhodakasarasaḥ madhyāt sarvatryadhvatathāgataviṣayapatrasaṃdhividyotitameghavyūhaṃ nāma mahāratnarājapadmaṃ prādurabhūt //

Gv 209

tatra mahāpadme samantajñānārciśrīguṇaketudhvajo nāma tathāgataḥ prādurbabhūva teṣāṃ sumeruparamāṇurajaḥsamānāṃ tathāgatānāṃ prathamakalpikaḥ, yena tasmin kalpe sarvaprathamamanuttarā samyaksaṃbodhirabhisaṃbuddhā / so 'nekavarṣasahasrāṇi dharmaśravaṇena sattvān paripācya daśavarṣasahasraṃ raśmyavabhāsavikurvitena paripācayāmāsa tatra daśabhirvarṣasahasraiḥ sa tathāgataḥ prādurbhaviṣyatīti / yattataḥ sarvatryadhvatathāgataviṣayapatrasaṃdhividyotitaraśmimeghavyūhamahāratnarājapadmāt sarvasattvavirajaḥpradīpā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ saṃjānanti sma - daśabhirvarṣasahasraistathāgata utpatsyata iti, navabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattato mahābodhivṛkṣādvirajovatīśrīgarbhā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ sarvarūpāṇi sūkṣmāṇyapaśyan - aṣṭābhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvasattvakarmavipākanirghoṣā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ svakasvakān karmasamudrānavataranti sma, karmasmṛtijñānaṃ ca pratyalabhanta - saptabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvakuśalamūlasaṃbhavanirghoṣā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ paripūrṇā avikalasarvendriyāḥ saṃtiṣṭhante sma - ṣaḍbhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣādacintyabuddhaviṣayanidarśananirghoṣā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ udārātiśayatayā vikurvanti sma - pañcabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvabuddhakṣetrapariśuddhinigarjitapratibhāsavijñāpanā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ sarvākārāṃ buddhakṣetrapariśuddhimadrākṣuḥ caturbhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvatathāgataviṣayāsaṃbhedapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tasya tathāgatasya sarvatrānugatavikurvitamavataranti sma - tribhirvarṣasahasraiḥ sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣātsarvajagadabhimukhapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tathāgatamabhimukhamadhimucyāpaśyan - dvābhyāṃ varṣasahasrābhyāṃ sa tathāgata utpasyata iti / yattata eva mahābodhivṛkṣāt tryadhvajñānavidyutpradīpā nāma raśmirniścacāra satathāgatapūrvayoganirghoṣā nāma, yayā te sattvāḥ spṛṣṭāḥ tasya tathāgatasya pūrvayogasamudrānavakalpayāmāsuravataranti sma - varṣasahasreṇa sa tathāgata utpatsyata iti / yattato mahābodhivṛkṣādvitimirajñānatathāgatapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ samantacakṣuṣkatāṃ pratyalabhanta sarvatathāgatavikurvitabuddhakṣetrasarvasattvadarśanatāyai - varṣaśatena sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvajagadbuddhadarśanavipākakuśalamūlasaṃbhavā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tathāgatotpādasaṃjñāṃ pratyalabhanta - saptāhena sa tathāgata utpatsyata iti / yattata eva mahābodhivṛkṣāt sarvasattvapraharṣaprītiprāmodyasamudayanirghoṣā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ buddhadarśanamahāprītivegasaṃjātā abhūvan / iti hi kulaputra ebhirevaṃrūpairapramāṇaiḥ raśmiparipācananayairdaśavarṣasahasrāṇi sattvān paripācya saptame divase pūrṇe (Gv 210) sarvaṃ taṃ lokadhātumapramāṇaiḥ saṃkampananayaiḥ saṃkampya ekāntapariśuddhāmadhyatiṣṭhat yāvaddaśasu dikṣu sarvatathāgatānāṃ buddhakṣetrapariśuddhiḥ / tāmapi sarvāṃ praticittakṣaṇaṃ tatra buddhakṣetranānāvidhācintyavyūhān saṃdarśayāmāsa / atha paścime saptāhe ye tatra lokadhātau sattvā buddhadarśanaparipakvāḥ, te sarve bodhimaṇḍābhimukhāḥ sthitā abhūvan //

atha khalu tasmin lokadhātau sarvacakravālebhya sarvasumerubhyaḥ sarvaparvatebhyaḥ sarvanadībhyaḥ sarvasāgarebhyaḥ sarvavṛkṣebhyaḥ sarvapṛthivītalebhyaḥ sarvanagarebhyaḥ sarvaprākārebhyaḥ sarvabhavanebhyaḥ sarvavimānebhyaḥ sarvavastrābharaṇaparibhogebhyaḥ sarvavādyavṛkṣebhyaḥ sarvatūryasaṃgītibhyaḥ sarvanirmāṇavyūhebhyaḥ ekaikasmādārambaṇāt sarvatathāgataviṣayaprabhavaṃ nigarjamānāḥ sarvagandhadhūpameghānnirścārya sarvaratnārcimeghān sarvagandhadhūpārcigarbhān sarvagandhamaṇivigrahameghān sarvamaṇivastraratnābharaṇameghān sarvaratnapuṣpasumerumeghān sarvacūrṇameghān sarvatathāgataraśmimeghān vidyotayamānāḥ sarvatathāgataprabhāmaṇḍalameghānniścārayamāṇāḥ sarvavādyatūryameghān saṃghaṭṭayamānāḥ sarvatathāgatapraṇidhānanirghoṣameghān pramuñcayamānāḥ sarvatathāgatasvarāṅgarutasamudrameghān nigarjayamānāḥ sarvatathāgatalakṣaṇānuvyañjanavicitrapratibhāsameghān nidarśayamānāḥ acintyāni tathāgatotpādapūrvanimittāni saṃdarśya tasya sarvatryadhvatathāgataviṣayapatrasaṃdhidyotitaraśmimeghavyūhamahāratnarājapadmasya bodhau daśabuddhakṣetraparamāṇurajaḥsamā mahāratnarājapadmaparivārāḥ samavatiṣṭhanta / teṣāṃ ca mahāratnarājapadmaparivārāṇāṃ mahāratnapadmānāṃ kesarakarṇikāsu daśabuddhakṣetraparamāṇurajaḥsamāni mahāmaṇiratnagarbhāṇi siṃhāsanāni prādurabhūvan / teṣu ca maṇiratnagarbheṣvāsaneṣu daśabuddhakṣetraśatasahasraparamāṇurajaḥsamā bodhisattvāḥ paryaṅkaniṣaṇṇāḥ prādurbabhūvuḥ //

samanantarābhisaṃbuddhasya tasya bhagavataḥ samantajñānaratnārciśrīguṇaketurājñaḥ tathāgatasya anuttarāṃ samyaksaṃbodhim, atha tāvadeva daśasu dikṣu sarvalokadhātutathāgatā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya yathāśayānāṃ sattvānāmabhimukhaṃ dharmacakraṃ pravartayāmāsuḥ / tena tato lokadhātoraprameyāḥ sattvāḥ sarvadurgativinipātebhyo vinivartitāḥ / aprameyāḥ sattvāḥ svargopapattipratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ śrāvakabhūmau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ pratyekabodhau paripācitāḥ / aprameyāḥ sattvā vegaprabhāniryāṇāyāṃ bodhau paripācitāḥ / aprameyāḥ sattvā vimalaparākramadhvajāyāṃ bodhau paripācitāḥ / aprameyāḥ sattvāḥ dharmaprabhāvanābhavananiryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvā indriyapariśuddhiprabhāvanāniryāṇāyāṃ bodhau paripācitāḥ / aprameyāḥ sattvāḥ balasamatāsamudācārānugamaniryāṇāyāṃ bodhau paripācitāḥ / aprameyāḥ sattvā dharmanagarābhimukhaviṣayayānasaṃbhavaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ sarvatrānugatarddhyabhisaṃbhinnanayayānananiryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ caryāprayogasamavasaraṇanayaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ samādhiprasthānanayaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ sarvārambaṇaviṣayapariśuddhimaṇḍalanayaniryāṇāyāṃ bodhau pratiṣṭhāpitāḥ / aprameyāḥ sattvā bodhisattvabodhau cittamutpāditāḥ / aprameyāḥ sattvā bodhisattvamārge (Gv 211) pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ pāramitāmārgaviśuddhau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ prathamāyāṃ bodhisattvabhūmau pratiṣṭhāpitāḥ / evaṃ tasya tathāgatasya acintyena buddhavṛṣabhitāvikurvitena dharmacakraṃ pravartayataḥ praticittakṣaṇamanantāprameyāḥ sattvā dvitīyāyāṃ tṛtīyāyāṃ caturthyāṃ pañcabhyāṃ ṣaṣṭhyāṃ saptamyāmaṣṭabhyāṃ navamyām, aprameyāḥ sattvā daśabhyāṃ bhūmau pratiṣṭhāpitāḥ / aprameyāḥ sattvāḥ praṇidhānavaiśeṣikāyāṃ bodhisattvacaryāyāmavatāritāḥ / aprameyāḥ sattvāḥ samantabhadrabodhisattvacaryāpraṇidhānaviśuddhau pratiṣṭhāpitāḥ / evaṃ tasya tathāgatasya acintyena buddhavṛṣabhitāvikurvitena dharmacakraṃ pravartayataḥ praticittakṣaṇamanantamadhyasattvadhāturvinayamagamat / tasmiṃśca lokadhātau sarvasattvā yathāśayāstasya tathāgatasya nānātmabhāvopāyakauśalyapramuktāṃ dharmadeśanāmājānanti sma //

tasyāṃ khalu punā ratnakusumapradīpāyāṃ rājadhānyāṃ rūpavarṇaviṣayaparibhogamadamattānāṃ sattvānāmanyonyamavamanyamānānāṃ vinayavaśaṃ samupādāya samantabhadro bodhisattva udāravarṇarūpagatamabhinirmāya tāṃ rājadhānīmanuprāptaḥ / tasyodārayā prabhayā sarvā sā rājadhānyavabhāsitā / yā ca tasyā rājadhānyāḥ prabhā, yā ca rājñaścakravartino vairocanaratnapadmagarbhaśrīcūḍasya svaśarīraniryātā prabhā, yā ca strīratnasya prabhā, yā ca ratnavṛkṣāṇāṃ prabhā, yā ca mahāmaṇiratnasya prabhā, yā ca candrasūryagrahanakṣatrajyotiṣāṃ prabhā, yā ca sarvajambudvīpe prabhā, sā ca sarvā na prajñāyate sma / tadyathāpi nāma āditye udite vigate 'ndhakāre na candragrahanakṣatrajyotiṣāṃ nāgnerna maṇīnāṃ prabhā prajñāyate sma, evameva samantabhadrasya bodhisattvasya prabhayābhibhūtāḥ tatra jambudvīpe sarvaprabhā na prajñāyate sma / tadyathāpi nāma jāmbūnadakanakabimbasya purato maṣivigraho na śobhate na bhāsate na tapati na virocate, evameva samantabhadrasya bodhisattvasya purataḥ teṣāṃ sattvānāṃ rūpakāyā na śobhante, na bhāsante, na tapanti, na virocante //

teṣāmetadabhavat - ko 'nvayaṃ bhaviṣyati devo vā brahmā vā, yasya purato vayaṃ na śobhāmahe, na bhāsāmahe, na tapāmo na virocāmahe kāyena vā prabhayā vā śubhayā vā varṇena vā tejasā vā? na cāsya śaknumo nimittamudgrahītum //

atha khalu samantabhadro bodhisattvaḥ tasyā ratnakusumapradīpāyā rājadhānyā madhye vairocanaratnapadmagarbhaśrīcūḍasya rājñaścakravartino vimānasyoparyantarikṣe sthitvā taṃ vairocanaratnapadmagarbhaśrīcūḍaṃ rājānaṃ cakravartinametadavocat - yat khalu mahārāja jānīyāḥ - tathāgato 'rhan samyaksaṃbuddho loka utpannaḥ / ihaiva tava vijite samantadharmāvabhāsadharmameghanirghoṣadhvajabodhimaṇḍe viharati //

atha khalu samantajñānārcipadmabhadrābhirāmanetraśrīcandrā rājaduhitā samantabhadrasya bodhisattvasya rūpakāyaṃ dṛṣṭvā prabhāvikurvitamābharaṇanirghoṣaṃ ca śrutvā mahāprītiprāmodyavegajātā tasyāṃ velāyāmevaṃ cittamutpādayāmāsa - yanme kiṃcidupacitakuśalamūlaṃ tenāhamīdṛśaṃ kāyaṃ pratilabheyam / (Gv 212) īdṛśamalaṃkāram, īdṛśāni lakṣaṇāni, īdṛśamīryāpatham, īdṛśīmṛddhim / yathā anenāndhakārāyāṃ rātrau sattvānāmavabhāsaṃ saṃjanayya buddhotpādaḥ saṃprakāśitaḥ, tathāhamapi sattvānāmajñānāndhakāraṃ vidhūya mahājñānālokaṃ kuryām / yatra yatra cotpadyeyam, sarvatrāvirahitā syāmanena kalyāṇamitreṇa //

atha khalu kulaputra vairocanaratnapadmagarbhaśrīcūḍaścakravartī sādha caturaṅgena balakāyena, sārdhaṃ saptabhī ratnaiḥ, sārdhaṃ strīgaṇaparivāreṇa, sārdhaṃ putrāmātyanaigamairjānapadaiḥ, mahatyā rājarddhyā, mahatā rājānubhāvena tasyā ratnakusumapradīpāyā rājadhānyā uccālya yojanamūrdhvaṃ vihāyasyabhyudgamya sarvaṃ jambudvīpaṃ sarvāvatīṃ cāturdvīpikalokadhātuṃ mahāvabhāsena spharitvā sarvasattvānāṃ buddhadarśanasamādāpanārthaṃ sarvaratnaparvateṣu pratibhāsaṃ saṃdarśya sarvacāturdvīpikalokadhātuparyāpannānāṃ sattvānāmabhimukhaṃ sthitvā tadbuddhadarśanaṃ gāthābhigītena saṃvarṇayāmāsa -

buddha loke samutpannastrātā yaḥ sarvadehinām /
sarve vrajanta utthāya draṣṭuṃ lokavināyakam // 20 //

kadācitkalpakoṭībhirutpadyante tathāgatāḥ /
prakāśayanti te dharmaṃ hitārthaṃ sarvadehinām // 21 //

dṛṣṭvā lokaṃ viparyastamajñānatimirāvṛtam /
saṃsāraduḥkhābhihataṃ saṃjanya mahatīṃ kṛpām // 22 //

kalpakoṭīrasaṃkhyeyāścaritā bodhicārikā /
sattvānāṃ paripākārthaṃ sarvaduḥkhopaśāntaye // 23 //

paryatyajan hastapādā karṇanāsā śirāṃsi ca /
kalpānanantaparyantā buddhabodhyamṛtāptaye // 24 //

durlabhāḥ kalpakoṭībhirloke lokavināyakāḥ /
amoghaṃ śravaṇaṃ yeṣāṃ darśanaṃ paryupāsanam // 25 //

bodhyāsananiṣaṇṇo 'yaṃ dṛśyate vadatāṃ varaḥ /
māraṃ sasainyaṃ nirjitya vibuddho bodhimuttamām // 26 //

buddhakāyaṃ ca vīkṣadhvaṃ anantaraśmimaṇḍalam /
nānāvarṇaṃ viniḥsṛtya prahlādayati yajjagat // 27 //

raśmimeghānasaṃkhyeyān buddharomaviniḥsṛtān /
vindanti prītimatulāṃ sattvā yairavabhāsitāḥ // 28 //

svakasvakena cittena pūjayadhvaṃ vināyakam /
janayitvā mahardvīryameta yāmastadantikam // 29 //

Gv 213

atha khalu rājā vairocanaratnapadmagarbhaśrīcūḍaścābhirgāthābhiḥ svavijitavāsinaḥ sarvān sattvān saṃcodya daśabhirvividhapūjāmeghasahasraiścakravartikuśalamūlapariniṣpannaiḥ samantāvabhāsadharmameghanirghoṣadhvajaṃ bodhimaṇḍaṃ samantādabhipravarṣan yena sa bhagavān samantajñānaratnārciśrīguṇaketurājastathāgataḥ tenopasaṃkrāntaḥ sarvaratnacchatrameghasaṃchāditamākāśaṃ kurvan, sarvapuṣpavitānameghavitatamākāśaṃ kurvan, sarvavastrameghasaṃchāditālaṃkāramākāśaṃ kurvan, sarvaratnakiṅkiṇījālameghairgaganamalaṃkurvan, sarvagandhasāgaranirdhūpitagandhārcimeghālaṃkāraṃ gaganatalamadhitiṣṭhan, sarvaratnāsanamaṇiratnavastraprajñaptaviracanameghālaṃkāraṃ gaganatalamadhitiṣṭhan, sarvaratnadhvajameghocchritālaṃkāraṃ gaganatalamadhitiṣṭhān, sarvabhavanavimānameghasaṃchannālaṃkāraṃ gaganatalamadhitiṣṭhan, sarvapuṣpameghasaṃchannālaṃkāraṃ gaganatalamadhitiṣṭhan, sarvapūjāvyūhameghābhipravarṣaṇālaṃkāraṃ gaganatalamadhitiṣṭhan / upasaṃkramya bhagavataḥ samantajñānaratnarciśrīguṇaketurājasya tathāgatasya pādau śirasābhivandya taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ purataḥ samantadigvidyotitamahāmaṇiratnapadmagarbhāsane nyaṣīdat //

atha khalu samantajñānaratnārciḥpadmabhadrābhirāmanetraśrīcandrā cakravartiduhitā svānyābharaṇāni kāyānnirmucya tairābharaṇaistaṃ bhagavantaṃ samantajñānaratnārciśrīguṇaketurājānaṃ tathāgatamabhyavakirat / atha tānyābharaṇāni tasya bhagavataḥ upari mūrdhasaṃdhau mahāmaṇiratnābharaṇacchatraṃ saṃsthitamabhūvan vicitramaṇiratnajālaparikṣiptaṃ nāgendrakāyaparigṛhītaṃ sarvābharaṇaśarīrasusaṃsthitaparimaṇḍalaṃ daśābharaṇacchatramaṇḍalaparivāritamekāntapariśuddhaṃ kūṭāgārasaṃsthānavicitravyūhaṃ sarvaratnābharaṇameghasaṃchāditaṃ sarvamaṇirājadrumavyūhasaṃchannaṃ sarvagandhasāgaramaṇirājasamalaṃkṛtam / tasya madhye dharmadhātuprabhavasarvaratnamaṇiśākhāpralambaṃ nāma mahābodhivṛkṣamadrākṣīt anantamadhyavyūhanirdeśaṃ pradakṣiṇanānāvyūhasaṃdarśanam / tatra vairocanaṃ nāma tathāgatamadrākṣīt anabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaiḥ parivṛtaṃ puraskṛtaṃ sarvaiḥ samantabhadrabodhisattvacaryāpraṇidhānaniryātaiḥ nānābodhisattvairacintyavyūhāsaṃbhinnavihāribhiḥ, sarvalokendrāṃśca tadabhimukhānadrākṣīt / tasya bhagavato vairocanasyānantamadhyaṃ buddhavikurvitamadrākṣīt, pūrvabodhisattvacaryākalpaparaṃparāṃ ca avatarati sma / tasyāśca lokadhātoḥ saṃvartavivartakalpānavatarati sma / tatra lokadhātāvatītāṃ buddhavaṃśaparaṃparāmavatarati sma / tasyāṃ ca lokadhātau samantabhadrabodhisattvamadrākṣīt / sarvatathāgatapādamūleṣu buddhapūjāprayuktasarvasattvaparipākavinayābhimukhaṃ cādrākṣīt / sarvabodhisattvāṃśca samantabhadrasya bodhisattvasya kāye pratibhāsaprāptān, ātmānaṃ ca tatraivānugatamadrākṣīt sarvatathāgatapādamūleṣu / samantabhadrasya bodhisattvasya kāyapratibhāsaprāptasarvabodhisattvapādamūleṣu sarvasattvabhavaneṣu, tāsu ca lokadhātuṣvekaikasmin lokadhātau buddhakṣetraparamāṇurajaḥsamān lokadhātūnadrākṣīt / sasaṃdhivyūhān, sapratiṣṭhānān, sasaṃsthānān, saśarīrān, sanānāvyūhapariśuddhān, nānāvyūhameghaparisaṃchannān, nānākalpanāmasaṃkhyeyān, nānātathāgatavaṃśanirdeśān, nānātryadhvanayāvatārān, nānādikprasarapraveśān, nānādharmadhātuprasaraparyāpannān (Gv 214) nānādharmadhātutalapraveśān, nānākāśatalavyavasthānān, nānābodhigaṇḍavyūhān, nānātathāgatavikurvitaprabhān, nānābuddhasiṃhāsanavyūhān, nānātathāgataparṣanmaṇḍalasamudrān nānātathāgataparṣanmaṇḍalaparivartān nānātathāgatopāyakauśalyaparidīpanān, nānātathāgatadharmacakrapravartananayān, nānātathāgatasvarāṅgarutanirghoṣamuktān nānāmantranayasāgaranirdeśān nānāsūtrāntameghānuravamāṇānadrākṣīt / dṛṣṭvā ca bhūyasyā mātrayā mahāprītiprasādavegān pratyalabhata //

tasyā mahāprītivegasaṃjātāyāḥ sa bhagavān samantajñānaratnārciḥśrīguṇaketurājastathāgataḥ sarvatathāgatadharmacakranirghoṣaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāram / tasyāstaṃ sūtrāntaṃ śrutvā daśa samādhimukhaśatasahasrāṇyavakrāntāni mṛdūni sukhasaṃsparśanāni / tadyathāpi nāma taddivasāvakrāntasya garbhasya mātuḥ kukṣau vijñānam, tadyathāpi nāma sattvānāṃ karmābhinirhāram, tadyathāpi nāma taddivasāvaruptasya sālakalyāṇavṛkṣasya bījāṅkurahetuḥ, evameva te samādhayo mṛdavaḥ kamanīyāḥ / yaduta sarvatathāgatābhimukhavijñāpano nāma samādhiḥ / sarvakṣetraprasarānugatāvabhāso nāma samādhiḥ / sarvatryadhvanayāvatārapraveśo nāma samādhiḥ / sarvatathāgatadharmacakranirghoṣo nāma samādhiḥ / sarvabuddhapraṇidhānasāgaravijñāpano nāma samādhiḥ / sarvasaṃsāraduḥkhapratipīḍitasarvaniryāṇanirghoṣavijñāpano nāma samādhiḥ / sarvasattvatamondhakāravidhamanapraṇidhānavyūho nāma samādhiḥ / sarvasattvaduḥkhavipramokṣapraṇidhivilambo nāma samādhiḥ / sarvasattvasukhaniṣpattisaṃbhavo nāma samādhiḥ / sarvasattvaparipākavinayāparikhedagarbho nāma samādhiḥ / sarvabodhisattvamārgāvataraṇadhvajo nāma samādhiḥ / sarvabodhisattvabhūmyākramaṇasaṃbhavavyūho nāma samādhiḥ / evaṃpramukhāni asyā daśa samādhimukhaśatasahasrāṇyavakrāntāni //

sā sūkṣmasamāhitacittā aniñjanacittā praharṣitacittā samāśvāsitacittā anābhāsacittā kalyāṇamitreṣvanugatacittā gambhīrasarvajñatārambaṇacittā maitrānugamanasāgaraprasṛtacittā sarvābhiniveśoccalitacittā sarvalokaviṣayāsaṃvāsacittā tathāgataviṣayāvataraṇacittā sarvabuddharūpavarṇasāgarāvabhāsitacittā akṣubhitacittā anīritacittā apratihatacittā abhinnacittā anunnatacittā anavanatacittā akhinnacittā anivartyacittā asaṃsīdanacittā sarvadharmasvabhāvanidhyapticittā sarvadharmasvabhāvanayasāgarānugatacittā sarvadharmapravicayanayānugatacittā sarvasattvasamudrāvataraṇacittā sarvajagatparitrāṇacittā vipulabuddhasamudrāvabhāsasaṃjātacittā, sarvatathāgatapraṇidhānasāgarāvataraṇacittā sarvāvaraṇaparvatavikiraṇacittā vipulapuṇyasaṃbhārasamudānayanacittā daśatathāgatabalapratilābhābhimukhacittā sarvabodhisattvaviṣayāvabhāsapratilabdhacittā sarvabodhisattvasaṃbhārasaṃvartanacittā sarvadiksamudraspharaṇacittā samantabhadramahāpraṇidhānādhyālambanatāyai, daśabuddhakṣetraparamāṇurajaḥsamaiḥ praṇidhānasamudraiḥ sarvatathāgatānāṃ pūrvapraṇidhānaṃ svabuddhakṣetrapariśuddhaye 'bhinirharati sma, yaduta sarvasattvaparipākavinayāya dharmadhātunayasamudraprasaraparijñāyai dharmadhātunayasamudrāvataraṇatāyai sarvabuddhakṣetreṣvaparāntakalpabodhisattvacaryāvataraṇatāyai sarvabodhisattvacaryāmaṇḍalāparāntakalpasaṃvāsanatāyai sarvatathāgatopasaṃkramaṇatāyai sarvakalyāṇamitrārāgaṇatāyai (Gv 215) sarvatathāgatapūjopasthānaparipūraṇatāyai praticittakṣaṇaṃ sarvajñajñānavirohaṇavibodhanabodhisattvacaryānupacchedanatāyai / evaṃpramukhairdaśabuddhakṣetrapramāṇurajaḥsamaiḥ praṇidhānābhinirhāramukhasamudraiḥ samantabhadrāyāṃ bodhisattvacaryāyāṃ praṇidhimabhinirharati sma tasyāḥ samantabhadrabodhisattvacaryāpraṇidhyabhinirhārāya //

sa bhagavān samantajñānaratnārciśrīguṇaketurājastathāgataḥ pūrvakuśalamūlāni saṃcodayati udyotayati saṃdarśayati vivṛṇoti vibhajati saṃprakāśayati sārīkaroti avipraṇāśatāyai, vipulīkaroti mahāspharaṇatāyai, sthāpayati sarvajñatāpramāṇīkaraṇatāyai, yaduta prathamacittotpādamupādāya tathāgatapūrvapraṇidhisamudrāsaṃkhyeyapratilābhāya //

bhūtapūrvaṃ kulaputra atīte 'dhvani tataḥ pareṇa daśame kalpe maṇisūryacandravidyotitaprabhāyāṃ lokadhātau candradhvajaśrīketoḥ tathāgatasya pravacane samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrayā dārikayā samantabhadrabodhisattvasamādāpitayā pralugnastathāgatavigrahaḥ padmaniṣaṇṇaḥ pratisaṃskāritaḥ / pratisaṃskārya citritaḥ / citrayitvā ratnapratimaṇḍitaḥ kṛtaḥ / anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ samantabhadrabodhisattvakalyāṇamitramāgamya / sā tena kuśalamūlena avinipātadharmiṇī sadā devendrakuleṣu manuṣyendrakuleṣu copapannā, sarvatra cābhirūpābhūt prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā / sadā ca avirahitābhūttathāgatadarśanena samantabhadrabodhisattvena / tenaiva ca kalyāṇamitreṇa tasyāṃ tasyāṃ jātau paripācitā saṃcoditā smāritā / etarhi ca punastayā samantabhadro bodhisattva ārāgito 'tyantāvirāgaṇatayā //

tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena vairocanaratnapadmagarbhaśrīprabhācūḍo nāma rājacakravartī? na khalu punaste kulaputra evaṃ draṣṭavyam / maitreyaḥ sa bodhisattvaḥ tena kālena tena samayena vairocanaratnapadmagarbhaśrīprabhācūḍo nāma rājābhūccakravartī / syātkhalu punaste kulaputra evam - anyā sā tena kālena tena samayena saṃpūrṇaśrīvakrā nāma rājabhāryābhūt? na khalu evaṃ draṣṭavyam / iyaṃ praśāntarutasāgaravatī nāma rātridevatā, yā mamānantaraṃ saṃniṣaṇṇā / tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrā nāma rājaduhitā abhūt? na khalvevaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrā nāma rājaduhitā abhūvam / yanme dārikābhūtayā indradhvajaketostathāgatasya pravacane pralugnastathāgatavigrahaḥ padmodgataḥ pratisaṃskāritaḥ, sa me heturabhūt yāvadanuttarāyāḥ samyaksaṃbodheḥ / yadā cāsmi samantabhadreṇa bodhisattvena anuttarāyāṃ samyaksaṃbodhau samādāpitā, sa me kulaputra prathamacittotpādo bodhāya abhūt / yadā ca sa me bhagavān samantajñānārciḥśrīguṇaketurājaḥ tathāgata upasaṃkramya ābharaṇairavakīrṇaḥ, tathāgatavikurvitaprātihāryaṃ ca dṛṣṭvā dharmaśca me tasya bhagavato 'ntikācchrutaḥ, tadā mayaiṣa sarvalokābhimuikhajagadvinayanidarśano bodhisattvavimokṣaḥ pratilabdhaḥ / sarve ca te sumeruparamāṇurajaḥsamāstathāgatā ārāgitā abhirādhitāḥ, (Gv 216) sarvopakaraṇapūjāsatkāreṇa ca satkṛtāḥ / yaśca taistathāgatairdharmo bhāṣitaḥ, sa me sarvaṃ śrutaḥ / teṣāṃ cāsmi tathāgatānāmavavādānuśāsanīṣu pratipannā / teṣu ca me tathāgateṣu tīvraṃ gauravaṃ pratilabdhaṃ yathārūpeṇa gauraveṇa ekacittakṣaṇe tān sarvāṃstathāgatāṃstāni bodhisattvaparṣanmaṇḍalāni tāni ca sarvāṇi buddhakṣetrāṇi paśyāmi //

tasyāṃ ca vairocanaśriyāṃ lokadhātau saṃvṛttāyāṃ tatra ca virajomaṇḍale kalpe nirgate 'nantare maṇicakravicitrapratimaṇḍitavyūhā nāma lokadhāturmahāprabhaśca nāma kalpo 'bhūt / tatra pañca buddhaśatānyutpannāni / tāni mayā sarvāṇyārāgitāni / tasmiṃśca khalu mahāprabhe kalpe mahākaruṇameghadhvajo nāma tathāgataḥ prāthamakalpiko 'bhūt / sa mayā rātridevatābhūtayā abhiniṣkrāman pūjitaḥ / tasyānantaraṃ vajranārāyaṇaketurnāma tathāgata utpannaḥ / sa mayā cakravartibhūtayā pūjitaḥ / tena ca me sarvabuddhotpādasaṃbhavo nāma sūtrāntaḥ saṃprakāśito daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāraḥ / sa ca me śrutaḥ udgṛhītaḥ / tasyānantaraṃ jvalanārciḥparvataśrīvyūho nāma tathāgata utpannaḥ / sa me śreṣṭhiduhitṛbhūtayā pūjitaḥ / tena ca me tryadhvāvabhāsagarbho nāma sūtrāntaḥ saṃprakāśito jambudvīpaparamāṇurajaḥsamasūtrāntaparivāraḥ / sa ca me śrutaḥ udgṛhītaḥ / tasyānantaraṃ sarvadharmasamudrābhyudgatavegarājo nāma tathāgato loka udapādi / sa mayā asurarājabhūtayā pūjitaḥ / tena ca me sarvadharmadhātutalajñānabhedo nāma sūtrāntaḥ saṃprakāśitaḥ pañcasūtrāntaśataparivāraḥ / sa ca me śrutaḥ udgṛhītaḥ / tasyānantaraṃ gambhīradharmaśrīsamudraprabho nāma tathāgata utpannaḥ / sa me nāgendrakanyābhūtayā pūjitaścintārājamaṇiratnameghavarṣamabhipravarṣantyā / tena ca me prītisāgaravivardhanavego nāma sūtrāntaḥ saṃprakāśito daśasūtrāntakoṭīśatasahasraparivāraḥ / sa ca me śrutvodgṛhītaḥ / tasyānantaraṃ ratnaśikharārciḥparvatapradīpo nāma tathāgataḥ utpannaḥ / sa ca me sāgaradevatābhūtayā ratnapadmameghavarṣairupasaṃkramya pūjitaḥ / tena ca me dharmadhātusāgaranayaprabho nāma sūtrāntaḥ saṃprakāśito daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāraḥ / sa ca me śrutvodgṛhītaḥ, smṛtyā ca saṃdhāritaḥ / tasyānantaraṃ guṇasamudrāvabhāsamaṇḍalaśrīrnāma tathāgata utpannaḥ / sa me pañcābhijñaṛṣibhūtayā maharddhivikurvitena ṣaṣṭiṛṣisahasraparivṛtayā upasaṃkramaya gandhapuṣpaśikharameghānabhipravarṣantyā pūjitaḥ / tena ca me anālayadharmapradīpo nāma sūtrāntaḥ saṃprakāśitaḥ ṣaṣṭisūtrāntasahasraparivāraḥ / sa ca me śrutvodgṛhītaḥ, tasyānantaraṃ vairocanaśrīgarbho nāma tathāgata utpannaḥ / ahaṃ ca samatārthasaṃbhavā nāma pṛthivīdevatā abhuvam / sā ahamaprameyapṛthivīdevatāparivārā sarvaratnadrumakośebhyo ratnapuṣpameghavarṣāṇyutsṛjamānā sarvaratnahārameghān pravarṣamāṇā upasaṃkrāntā tasya tathāgatasya pūjākarmaṇe / tena ca me sarvatathāgatasaṃbhavajñānākaragarbho nāma sūtrāntaḥ saṃprakāśito 'prameyasūtrāntaparivāraḥ / sa ca me śrutvā dhārito na vipraṇāśitaḥ /

teṣāṃ khalu kulaputra pañcānāṃ buddhaśatānāṃ sarvapaścimo dharmadhātugaganapūrṇaratnaśikharaśrīpradīpo nāma tathāgato loka udapādi / ahaṃ ca tena kālena abhirāmaśrīvakrā nāma (Gv 217) naṭadārikā abhūvam / sā ahaṃ tasya tathāgatasya nagarapraveśasamaye nāṭake pravṛtte buddhānubhāvena ūrdhvaṃ gaganatale sthitvā gāthāsahasreṇa taṃ tathāgatamabhiṣṭuvantī upasaṃkrāntā / tena ca me dharmadhātuvidyotitavyūhaṃ nāma raśmimūrṇakośādutsṛjya sarvakāyo 'vabhāsitaḥ / tayā ca me raśmyā samanantaraspṛṣṭayā dharmadhātunayāvartagarbho nāma vimokṣaḥ pratilabdhaḥ //

iti hi kulaputra etān pramukhān kṛtvā yāni tatra maṇicakravicitrapratimaṇḍitavyūhāyāṃ lokadhātau mahāprabhe kalpe pañca buddhaśatānyutpannāni, tāni mayā sarvāṇyārāgitāni, pūjā ca me teṣāṃ tathāgatānāṃ kṛtā / yaśca me taistathāgatairdharmo deśitaḥ, taṃ sarvaṃ smarāmi / ekapadavyañjanamapi me tato dharmanayānna vipramuṣitam / ekaikasya ca me tathāgatasyāntikamupasaṃkrāmantyā aparimāṇānāṃ sattvānāmarthaḥ kṛto buddhadharmasaṃvarṇanatayā / ekaikasya ca me tathāgatasya antikāt tryadhvajñānagarbhadharmadhātuvipulo nāma dharmadhātuśarīrasāgaraḥ sarvajñatāvidyudavabhāsaḥ pratilabdhaḥ sarvasamantabhadracaryāsaṃvāsasamavasaraṇaḥ / etarhyapi me kulaputra praticittakṣaṇamanantamadhyāstathāgatā ābhāsamāgacchanti / sarveṣāṃ ca me teṣāṃ tathāgatānāṃ sahadarśanāt sarvajñatāvidyudavabhāsā āśaye 'vakrāntā apratilabdhapūrvā adṛṣṭapūrvāḥ / na ca samantabhadrāyā bodhisattvacaryāyā uccalāmi / tatkasya hetoḥ? anantamadhyanirdeśa eṣa sarvajñatāvidyudavabhāsapratilambhaḥ //

atha khalu samantasattvatrāṇojaḥśrī rātridevatā tasyāṃ velāyāṃ tameva sarvalokābhimukhajagadvinayanidarśanaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā pradarśayamānā buddhādhiṣṭhānena sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata -

śṛṇu sūdhanā vacanametu mamā gambhīra durdṛśa durāvagaham /
sarvatriyadhvatalabhedanayaṃ dharmābhamaṇḍalasamantaprabham // 30 //

yatha saṃbhuta prathama cittu mamā bodhāya buddhaguṇaprārthanayā /
yatha bodhivimokṣu ayu labdhu maṃyā etaṃ śṛṇohi pravibhāganayam // 31 //

itu buddhakṣetraparamāṇurajaḥsamakalpapūrvatu pareṇa tataḥ /
vairocanadhvajapradīpaśirī atra lokadhātu vipulā vimalā // 32 //

kalpo abhū virajamaṇḍalu yo acchinnu yatra jinavaṃśu abhūt /
tasmin sumeruparamāṇusamā upapadyiṣū daśabalā anighā // 33 //

tasmin samantaratanārciśirī guṇaketurāja prathamaḥ sugataḥ /
dharmadhvajaḥ śirisumeru jino guṇakeśarīśvaru caturtha jinaḥ // 34 //

jinu śāntirāja samitāyuratho yaśaparvato guṇasumeruśirī /
jinabhāskaraḥ śaśimukho bhagavānete daśa prathama atra naye // 35 //

gaganālayo jinu samataprabho diśasaṃbhavaḥ smṛtisamudramukhaḥ /
abhyudgatā jinu sumeruśirī dharmārciparvataśirī sugataḥ // 36 //

Gv 218

padmodgato navamu kāruṇiko jinu dharmadhātukusumo daśamaḥ /
buddhosamudra paridīpayato eṣā daśā dvitiya atra naye // 37 //

prabhaketurājamati jñānamati citrārtha indraśiri devamati /
jinu vegarājamati jñānaśirī avabhāsarāja prabhaketuśirī // 38 //

vikrāntadevagati nāma jino tatha dharmadhātupadumo daśamaḥ /
evaṃ nayaṃ vipula darśayato tṛtiyā daśā bhavati atra naye // 39 //

ratnārciparvataśirī bhagavāṃstadanantaraṃ guṇasamudraśirī /
dharmaprabho padumagarbhaśirī gaticandranetranayanaḥ sugataḥ // 40 //

gandhaprabho maṇisumeruśirī gandharvakāyu prabharājaḥ /
maṇigarbharāja śiritejavatī daśamo jinaḥ praśamarūpagatiḥ // 41 //

tadanantaraṃ vipulabuddhi jino ratanaprabho gaganameghaśirī /
varalakṣaṇaḥ śiri babhūva jino bratamaṇḍalaśca svaśarīraprabhaḥ // 42 //

nārāyaṇavrata sumeruśirī guṇacakravālaśirirāju jinaḥ /
aparājitavratadhvajo bhagavān drumaparvato daśamu teṣa jinaḥ // 43 //

sālendrarājaśirigarbhu jino lokendrakāyapratibhāsaprabhaḥ /
abhyudgataprabhaśirī bhagavān virajaprabho dharaṇitejaśirī // 44 //

gambhīradharmaguṇarājaśirī jinu dharmasāgaranirghoṣamatiḥ /
merudhvajaḥ śiriprabhāsamatirdaśamo jino ratanarājaśiriḥ // 45 //

brahmaprabho gaganaghoṣa jinastatha dharmadhātupratibhāsaśiriḥ /
ālokamaṇḍalaprabho bhagavān daśabhedajñānaprabheketumatiḥ // 46 //

gaganapradīpa abhirāmaśirī vairocanaprabhaśirī sugataḥ /
puṇyaprabhāsaśiri śāntaśirī daśamo mahākaruṇameghaśirī // 47 //

tathatāprabho balaprabhāsamatiḥ sarvajagābhimukharūpa jinaḥ /
abhyudgatābhu abhu tatra jinastadanantaraṃ samaśarīru jinaḥ // 48 //

dharmodgato 'tha sa abhūtsugatastadanantaraṃ anilavegaśirī /
śūradhvajo ratanagātraśirī daśamastriyadhvapratibhāsaprabhaḥ // 49 //

praṇidhānasāgaraprabhāsaśirī vajrāśayo giriśirī dvitiyaḥ /
tṛtīyo jino harisumeruśirī smṛtiketurājaśiri dharmamatiḥ // 50 //

prajñāpradīpa prabhaketuśirī tadanantaraṃ vipulabuddhi jinaḥ /
jinu dharmadhātunayajñānagatidharmaḥ samudramatijñānaśiriḥ // 51 //

Gv 219

dharmadharo ratanadānaśiri guṇacakravālaśiri meghu jinaḥ /
kṣāntipradīpaśiri tejavativegaprabhaḥ śamathaghoṣu jinaḥ // 52 //

śāntidhvajo jagapradīpaśiri buddho mahāpraṇidhivegaśiri /
aparājitadhvajabalo bhagavān jñānārcisāgaraśiriśca jinaḥ // 53 //

dharmeśvaro jina asaṅgamatirjagamantrasāgaranirghoṣamatiḥ /
sarvasvarāṅgarutaghoṣaśirī vaśavartiyajñayaśayaṣṭimatiḥ // 54 //

diśadeśaāmukhajago bhagavān sattvāśayaiḥ samaśarīriśiriḥ /
buddho parārthasavihāraśirī prakṛtīśarīraśiri bhadrajinaḥ // 55 //

ete jinā pramukha tatra abhūdupapadyi ye jina pradīpakarāḥ /
kalpaiḥ sumeruparamāṇusamaiḥ ye pūjitā jinasamudranaye // 56 //

tairbuddhakṣetraparamāṇusamaiḥ kalpairupapadyiṣu ye keci jināḥ /
te sarvi pūjita mayā sugatā etaṃ vimokṣanayamotariyā // 57 //

kalpānananta ahu cīrṇa purā etaṃ vimokṣanayu bhāvayatī /
tvamapi śruṇitva pratipadya laghu pratilapsyase nayamimaṃ nacirāt // 58 //

etamahaṃ kulaputra sarvalokābhimukhajagadvinayanidarśanaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyamanantamadhyabodhisattvacaryāsāgaranānādhimuktisaṃvāsānāṃ bodhisattvānāṃ nānāśayaśarīrāṇāṃ vividhendriyasāgarapariniṣpannānāṃ vicitrabodhisattvapraṇidhānasupratividdhānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, iyamihaiva bodhimaṇḍe praśāntarutasāgaravatī nāma rātridevatā, yā mamānantaraṃ jyotirdhvajamaṇirājapratimaṇḍitagarbhe padmāsane niṣaṇṇā daśarātridevatāsaṃkhyeyaśatasahasraparivārā / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaḥśriyo rātridevatāyāḥ pādau śirasābhivandya samantasattvatrāṇojaḥśriyaṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokyaṃ samantasattvatrāṇojaḥśriyo rātridevatāyā antikāt prakrāntaḥ // 35 //

Gv 220

38 Praśāntarutasāgaravatī /

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaḥśriyo rātridevatāyāstaṃ sarvalokābhimukhajagadvinayanidarśanaṃ bodhisattvavimokṣaṃ bhāvayan avataran adhimucyamāno 'vagāhayamāno vipulīkurvāṇaḥ spharan prasaran vaśīkurvan avabhāsayamānaḥ samavasaran yena praśāntarutasāgaravatī rātridevatā tenopasaṃkramya praśāntarutasāgaravatyā rātridevatāyāḥ pādau śirasābhivandya praśāntarutasāgaravatīṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya praśāntarutasāgaravatyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha - ahamārye devate anuttarāyāṃ samyaksaṃbodhau saṃprasthitaḥ / so 'haṃ kalyāṇamitrasaṃniśrayeṇa bodhisattvacaryāyāṃ śikṣamāṇo bodhisattvacaryāmavataran bodhisattvacaryāyāṃ pratipadyamāno bodhisattvacaryāyāṃ pratiṣṭhitaḥ sarvajñatāyāṃ niryātumicchāmi / tadvadasva me ārye devate kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu praśāntarutasāgaravatī rātridevatā sudhanaṃ śreṣṭhidārakametadavocat - sādhu sādhu kulaputra, yastvaṃ kalyāṇamitrasaṃniśrayeṇa bodhisattvacaryāsāgaraṃ parimārgasi / ahaṃ kulaputra vipulaprītivegasaṃbhavacittakṣaṇavyūhasya bodhisattvavimokṣasya lābhinī / sudhana āha - kiṃkarmāsi devate, kiṃviṣayāsi, kiṃprayogā kiṃvyavacārā? ka etasya vipulaprītivegasaṃbhavacittakṣaṇavyūhasya bodhisattvavimokṣasya viṣayaḥ? sā avocat - ahaṃ kulaputra cittāśayasāgarapariśuddhisamatāpratipannā sarvalokarajomalavimalābhedyavyūhasaṃpratipannā avaivartyāpratyudāvartyārambhacittā ratnaparvataguṇālaṃkārākampyacittā apratiṣṭhitānālayacittā sarvajagatparitrāṇābhimukhacittā sarvabuddhasamudradarśanāvitṛptacittā sarvabodhisattvabalāśayaviśuddhacittā mahājñānāvabhāsavyūhasmṛtisāgarasaṃvāsacittā sarvasattvaśokakāntārasamatikramaṇāya pratipannā, sarvasattvaduḥkhadaurmanasyavinivartanāyābhiyuktā, sarvasattvānāṃ nāmarūpaśabdagandharasasparśasamudācāravinivartanāya pratipannā, sarvasattvānāṃ priyāpriyaviprayogasaṃprayogaduḥkhavyupaśamāya pratipannā, sarvasattvānāṃ viṣayapratyayasaṃbhavasaṃmohaduḥkhavinivartanaprayuktā, vinipatitasarvasattvapratiśaraṇabhūtā sarvasattvasaṃsārasaṃvāsaduḥkhaniḥsaraṇasaṃdarśanābhiyuktā, sarvasattvānāṃ jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsavinivartanāya pratipannā, sarvasattvānāmanuttaratathāgatasukhapariniṣpattaye pratipannā, sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīgatānāṃ sattvānāṃ sukhopasthānena tuṣṭiṃ vindāmi, teṣāṃ ca dhārmikīṃ rakṣāvaraṇaguptiṃ saṃvidadhāmi / anupūrveṇa ca tān sarvajñatāyāṃ paripācayāmi / yaduta mahābhavanavimānagatānāṃ sattvānāmanabhiratiṃ saṃjanayāmi / tāni tāni ca daurmanasyāni vyapanayāmi / sarvābhiniveśavyavacchedāya sarvadharmasvabhāvaparijñāyai ca dharmaṃ deśayāmi / mātāpitṛbhrātṛbhaginījñātisālohitasamavadhānagatānāṃ sattvānāṃ cirakālasaṃjātasnehānāṃ buddhabodhisattvasamavadhānapratilābhāya dharmaṃ deśayāmi / bhāryāputrasamavadhānagatānāṃ (Gv 221) sattvānāṃ sarvasaṃsāraratitṛṣṇāprahāṇāya sarvasattvasamacittatāyai mahākaruṇāpratilābhāya dharmaṃ deśayāmi / antarāpaṇamadhyagatānāṃ sattvānāmāryasaṃghatathāgatadarśanasamavadhānasamavasaraṇatāyai dharmaṃ deśayāmi / bhogamadamattānāṃ sattvānāṃ kṣāntipāramitāparipūraṇāya dharmaṃ deśayāmi / nṛttagītavādyābhiratānāṃ sattvānāṃ dharmārāmaratyai dharmaṃ deśayāmi / viṣayaratigṛddhānāṃ sattvānāṃ tathāgataviṣayasamavasaraṇatāyai dharmaṃ deśayāmi / krodhāviṣṭānāṃ sattvānāṃ kṣāntipāramitāpratiṣṭhāpanatāyai dharmaṃ deśayāmi / kusīdānāṃ sattvānāṃ vīryapāramitāpariśuddhaye dharmaṃ deśayāmi / vibhrāntacittānāṃ sattvānāṃ tathāgatadhyānapāramitāpratilābhāya dharmaṃ deśayāmi / dṛṣṭikṛtagahanapraskannānāṃ sattvānāmavidyāndhakārapatitānāṃ dṛṣṭikṛtagahanāvidyāndhakāravinivartanatāyai dharmaṃ deśayāmi / duṣprajñānāṃ sattvānāṃ prajñāpāramitāpratilābhāya dharmaṃ deśayāmi / traidhātukābhiniviṣṭānāṃ sattvānāṃ saṃsāraduḥkhaniḥsaraṇāya dharmaṃ deśayāmi / hīnādhimuktānāṃ sattvānāṃ tathāgatabodhipraṇidhānaparipūraye dharmaṃ deśayāmi / ātmahitaprayuktānāṃ sattvānāṃ sarvasattvahitāvahanapraṇidhānaparipūraye dharmaṃ deśayāmi / durbalādhyāśayānāṃ sattvānāṃ bodhisattvabalapāramitāviśuddhaye dharmaṃ deśayāmi / avidyātamondhakāracetasāṃ sattvānāṃ bodhisattvajñānapāramitāviśuddhaye dharmaṃ deśayāmi / virūpakāyānāṃ sattvānāṃ tathāgatarūpakāyaviśuddhaye dharmaṃ deśayāmi / visaṃsthitaśarīrāṇāṃ sattvānāmanuttaradharmakāyaviśuddhaye dharmaṃ deśayāmi / durvarṇānāṃ sattvānāṃ sūkṣmatathāgatasuvarṇavarṇacchavitāyai kācilindikasukhasaṃsparśaśarīratāviśuddhaye dharmaṃ deśayāmi / duḥkhitānāṃ sattvānāmatyantatathāgatasukhapratilābhāya dharmaṃ deśayāmi / sukhitānāṃ sattvānāṃ sarvajñatāsukhapratilābhāya dharmaṃ deśayāmi / glānānāmāturāṇāṃ sattvānāṃ pratibhāsopamabodhisattvakāyapariniṣpattaye dharmaṃ deśayāmi / vicitraratiprasaktānāṃ sattvānāṃ bodhisattvacaryāratipratilābhāya dharmaṃ deśayāmi / daridrāṇāṃ sattvānāṃ bodhisattvadharmanidhānakośapratilābhāya dharmaṃ deśayāmi / udyānagatānāṃ sattvānāṃ buddhadharmaparyeṣṭyabhiyogāhetutāyai dharmaṃ deśayāmi / mārgagatānāṃ sattvānāṃ sarvajñatāmārgapratipattaye dharmaṃ deśayāmi / grāmagatānāṃ sattvānāṃ sarvatraidhātukaniḥsaraṇatāyai dharmaṃ deśayāmi / janapadapradeśagatānāṃ sattvānāṃ śrāvakapratyekabodhimārgasamatikramāya tathāgatabhūmipratiṣṭhāpanatāyai dharmaṃ deśayāmi / nagaragatānāṃ sattvānāṃ dharmarājanagarāvabhāsanatāyai dharmaṃ deśayāmi / vidiggatānāṃ sattvānāṃ tryadhvasamatājñānapratilābhāya dharmaṃ deśayāmi / diggatānāṃ sattvānāṃ sarvadharmajñānābhijñatāyai dharmaṃ deśayāmi / ekāntarāgacaritānāṃ sattvānāmaśubhamukhena sarvasaṃsāraratitṛṣṇāvinivartanatāyai dharmaṃ deśayāmi / doṣacaritānāṃ sattvānāṃ mahāmaitrīnayasāgarāvataraṇatāyai dharmaṃ deśayāti / mohacaritānāṃ sattvānāṃ sarvadharmamukhasamudrapravicayajñānābhijñatāyai dharmaṃ deśayāmi / samabhāgacaritānāṃ sattvānāṃ sarvayānapraṇidhānanayasāgaravaiśeṣikatāyai dharmaṃ deśayāmi / saṃsāraviṣayaratyāśayānāṃ sattvānāṃ saṃsāraviṣayarativinivartanatāyai dharmaṃ deśayāmi / sarvasaṃsāraduḥkhaspṛṣṭānāṃ sattvānāṃ sarvasaṃsāraduḥkhānupakliṣṭatāyai dharmaṃ deśayāmi / (Gv 222) tathāgatavainayikānāṃ sattvānāmanutpādapadasaṃprakāśanatāyai dharmaṃ deśayāmi / skandhaniketāśayānāṃ sattvānāmanālayadharmagocaravihāratāyai dharmaṃ deśayāmi / saṃlīnāśayānāṃ sattvānāṃ mārgavyūhaviśeṣasaṃprakāśanatāyai dharmaṃ deśayāmi / adhimānaprāptānāṃ sattvānāṃ sarvadharmasamatākṣāntiṃ saṃprakāśayāmi / māyāśāṭhyaviṣayāśayānāṃ sattvānāṃ bodhisattvāśayapariśuddhiṃ saṃprakāśayāmi //

evamahaṃ kulaputra sarvasattvān dharmadānena saṃgṛhya sarvaduḥkhadurgatipathebhyo vinivartayamānā devamanuṣyasaṃpattisukhāni saṃdarśayamānā traidhātukāduccālayamānā sarvajñatāyāṃ pratiṣṭhāpayamānā vividhairupāyamukhaiḥ paripācayamānā mahāprītivegasamudrāvabhāsapratilabdhā modāmi, pramodāmi, āttamanaskā bhavāmi / api tu khalu punarahaṃ kulaputra sarvadigvidikṣu bodhisattvaparṣanmaṇḍalasamudrānavalokayamānā nānāpraṇidhānacaritānāṃ bodhisattvānāṃ nānākāyaviśuddhānāṃ nānāprabhāmaṇḍalavyūhānāmanantavarṇaraśmiprabhāmaṇḍalaṃ pramuñcamānānāṃ nānāsarvajñatānayasāgaraprasṛtajñānālokānāṃ nānāsamādhisamudrāvatīrṇānāṃ nānāvikurvitaviṣayāṇāṃ nānāsvarāṅgarutasāgaranirghoṣāṇāṃ nānābharaṇavibhūṣitaśarīrāṇāṃ nānātathāgatanayāvatīrṇānāṃ nānākṣetrasamudraprasaraprasṛtaśarīrāṇāṃ nānābuddhasāgarāvatīrṇānāṃ nānāpratisaṃvinnayasāgarāvatīrṇānāṃ nānātathāgatavimokṣajñānaviṣayāvabhāsitānāṃ nānājñānasāgarāvabhāsapratilabdhānāṃ nānāsamādhisamudranayavihāriṇāṃ nānādharmavimokṣavinayavikrīḍitaviṣayāṇāṃ nānāsarvajñatādvārābhimukhānāṃ nānādharmadhātugaganavyūhānāṃ nānāvyūhameghagaganaspharaṇānāṃ nānāparṣanmaṇḍalasamudravyavalokayitṝṇāṃ nānāprītivegalokadhātusaṃnipatitānāṃ nānābuddhakṣetraprasarānusṛtānāṃ nānādiksāgarasaṃnipatitānāṃ tathāgatasaṃpreṣitānāṃ nānātathāgatapādamūloccalitānāṃ nānābodhisattvagaṇaparivārāṇāṃ nānāvyūhameghapravarṣaṇānāṃ nānātathāgatanayāvatīrṇānāṃ nānātathāgatadharmasāgaravicārāṇāṃ nānājñānasamudrāvatīrṇānāṃ nānāvyūhagarbhāvabhāsananiṣaṇṇānāṃ nānāprītivegasamudrān saṃjanayāmi / te nānāprītivegasamudrasaṃjātāstathāgataparṣanmaṇḍalasamudrānavataranti paśyanti vicārayanti / teṣāṃ tathāgatabalāpramāṇatāmanuvicintayatāṃ mahāprītivegasamudrāḥ saṃbhavanti //

api tu khalu punarahaṃ kulaputra bhagavato vairocanasya lakṣaṇapratimaṇḍitāmacintyāṃ rūpakāyapariśuddhimavataramāṇā labhāmi udāraprītiprasādaprāmodyam / praticittakṣaṇamanantamadhyavarṇasamudrasaṃdarśanadharmadhātuvipulaṃ prabhāsamaṇḍalamavalokayamānā cittakṣaṇe cittakṣaṇe mahāprītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya kāyādekaikasmādromavivarādanantamadhyabuddhakṣetraparamāṇurajaḥsamān mahāraśmisamudrān niścaramāṇān, ekaikāṃ ca raśmimanantabuddhakṣetraparamāṇurajaḥsamaraśmisamudraparivārāṃ sarvabuddhadharmadhātuspharaṇāṃ sarvasattvaduḥkhāni praśamayamānāṃ dṛṣṭvā cittakṣaṇe cittakṣaṇe mahāprītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya uttamāṅgādaṃsakūṭābhyāṃ ca praticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān sarvaratnārciḥparvatameghān niścaramāṇān sarvadharmadhātuspharaṇān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe //

Gv 223

punaraparaṃ kulaputra bhagavato vairocanasya kāyādekaikasmādromavivarāt praticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamavarṇān nānāgandharaśmimeghānniścaramāṇān sarvabuddhakṣetraspharaṇān dṛṣṭvā udārān prītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya kāyaṃ vyavalokayāmānā praticittakṣaṇamekaikasmāllakṣaṇātsarvabuddhakṣetraparamāṇurajaḥsamān lakṣaṇamaṇḍitāṃstathāgatavigrahameghān niścaramāṇān sarvalokadhātusamudraspharaṇān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya kāyādekaikasmādanuvyañjanātpraticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamānaśītyanuvyañjanojjvalāṃstathāgatanirmitakāyameghān niścaramāṇān sarvabuddhakṣetrasamudraspharaṇān sarvatathāgatadharmacakranirghoṣanigarjanān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya kāyaṃ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān buddhavikurvitameghān saprathamacittotpādān saṣaṭpāramitāmārgaviśuddhivyūhān sabodhisattvabhūmyākramaṇavikurvitān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe /

punaraparaṃ kulaputra bhagavato vairocanasya kāyātpraticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān devendrakāyameghān niścaramāṇān sarvalokadhātuspharaṇān sadevendravikurvitān devendrakāyasaṃdarśanavainayikānāṃ sattvānāmabhimukhaṃ sthitvā dharmaṃ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya kāyāt praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamānnāgendrakāyameghān sanāgendravikurvitān nāgendrakāyasaṃdarśanavainayikānāṃ sattvānāmabhimukhaṃ sthitvā dharmaṃ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhāmi //

punaraparaṃ kulaputra tasya bhagavato vairocanasya kāyaṃ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān yakṣendrakāyameghān sayakṣendravikurvitān sarvadharmadhātuspharaṇān yakṣendrakāyasaṃdarśanavainayikānāṃ sattvānāmabhimukhaṃ sthitvā dharmaṃ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya kāyaṃ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān gandharvendrakāyameghān sagandharvendravikurvitān sarvadharmadhātuspharaṇān gandharvendrakāyasaṃdarśanavainayikānāṃ sattvānāmabhimukhaṃ sthitvā dharmaṃ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe //

Gv 224

punaraparaṃ kulaputra bhagavato vairocanasya kāyaṃ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamānasurendrakāyameghānniścaramāṇān sāsurendravikurvitānasurendrakāyasaṃdarśanavainayikānāṃ sattvānāmabhimukhaṃ sthitvā sarvadharmadhātugatānāṃ sattvānāṃ dharmaṃ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya kāyaṃ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān garuḍendrakāyameghānniścaramāṇān sagaruḍendravikurvitān garuḍendrakāyasaṃdarśanavainayikānāṃ sarvadharmadhātugatānāṃ sattvānāmabhimukhaṃ sthitvā dharmaṃ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya kāyaṃ vyavalokayamānā praticittakṣaṇamekaikasmādromakūpādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān kinnarendrakāyameghān niścaramāṇān sakinnarendravikurvitān kinnarendrakāyasaṃdarśanavinayānāṃ sattvānāṃ dharmadhātugatānāṃ sattvānāmabhimukhaṃ sthitvā dharmaṃ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya kāyaṃ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān mahoragendrakāyameghān niścaramāṇān samahoragendravikurvitān mahoragendrakāyasaṃdarśanavineyānāṃ sarvadharmadhātugatānāṃ sattvānāmabhimukhaṃ sthitvā dharmaṃ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya kāyaṃ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān manuṣyendrakāyameghānniścarataḥ samanuṣyendravikurvitān manuṣyendrakāyasaṃdarśanavineyānāṃ sarvadharmadhātugatānāṃ sattvānāmabhimukhaṃ sthitvā dharmāṃ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe //

punaraparaṃ kulaputra bhagavato vairocanasya kāyaṃ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān brahmendrakāyameghānniścarataḥ sabrahmendravikurvitān brahmendrakāyasaṃdarśanavineyānāṃ sarvadharmadhātugatānāṃ sattvānāmabhimukhaṃ sthitvā brahmasvararutanirghoṣeṇa dharmaṃ deśayamānān dṛṣṭvā udārān dharmadhātuvipulāṃścittakṣaṇe cittakṣaṇe sarvajñatāsahagatān mahāprītivegasamudrān pratilabhe //

na ca pratilabdhapūrvān pratilabhe / nādhigatapūrvānadhigacchāmi / nāvatīrṇapūrvānavatarāmi / na sphūṭapūrvān spharāmi / na dṛṣṭapūrvān paśyāmi / na ca śrutapūrvān śṛṇomi / tatkasya hetoḥ? kiṃcāpi dharmasvabhāvalakṣaṇaparijñeyāḥ sarvadharmāḥ, ekalakṣaṇāstrayadhvapathāvatārāḥ punaranantamadhyanirdeśāḥ sarvadharmāḥ //

ayamasya kulaputra vipulaprītivegasaṃbhavacittakṣaṇavyūhasya bodhisattvavimokṣanayasamudrasyāvabhāsaḥ / api tu anantamadhyaḥ khalveṣa vimokṣo dharmadhātunayasamudrāvatāraṇatvāt / akṣaya (Gv 225) eṣa vimokṣaḥ sarvajñatācittotpādāsaṃbhinnatvāt / aparyanta eṣa vimokṣo bodhisattvacakṣurvijñeyatvāt / atula eṣa vimokṣo 'saṃbhinnadharmadhātunayatalaspharaṇatvāt / samantamukha eṣa vimokṣa ekārambaṇasarvavikurvitasamavasaraṇatvāt / amogha eṣa vimokṣaḥ sarvadharmaśarīrādvayasamudācāratvāt / anutpanna eṣa vimokṣo māyopamasamudācāratvāt / pratibhāsopama eṣa vimokṣo sarvajñatāpraṇidhānapratibhāsasaṃbhūtatvāt / nirmitopama eṣa vimokṣo bodhisattvacaryāsunirmitatvāt / mahāpṛthivīsadṛśa eṣa vimokṣaḥ sarvajagatpratiśaraṇatvāt / apskandhopama eṣa vimokṣaḥ sarvajaganmahākaruṇābhiṣyandanatayā / tejaḥskandhopama eṣa vimokṣaḥ sarvasattvatṛṣṇāsnehaparyādānatayā / vāyuskandhopama eṣa vimokṣaḥ sarvasattvasarvajñatāpratiṣṭhāpanatayā / sāgaropama eṣa vimokṣaḥ sarvajagadguṇālaṃkārālayatvāt / meruparvatarājopama eṣa vimokṣaḥ sarvadharmajñānaratnasamudrābhyudgatatvāt / vyūhanayavātamaṇḍalasadṛśa eṣa vimokṣaḥ sarvadharmavimokṣavidhivyūhanatayā / gaganopama eṣa vimokṣastradhvaprāptasarvatathāgatavikurvitāvakāśatvāt / mahāmeghopama eṣa vimokṣaḥ sarvasattvābhimukhadharmameghābhipravarṣaṇatvāt / ādityopama eṣa vimokṣaḥ sarvasattvājñānatamondhakāravidhamanatayā / candropama eṣa vimokṣo mahāpuṇyajñānasamudrasusamārjitatvāt / tathāgatopama eṣa vimokṣaḥ sarvatrānugatatvāt / svacchāyopama eṣa vimokṣaḥ karmadharmasunirmitatvāt / pratiśrutkopama eṣa vimokṣo yathādhimuktasarvadharmanirghoṣanigarjanatayā / pratibhāsopama eṣa vimokṣo yathāśayasarvasattvavijñāpanatayā / drumarājopama eṣa vimokṣaḥ sarvabuddhavikurvitasaṃkusumitatvāt / vajropama eṣa vimokṣo 'bhedyadharmatvāt / cintārājamaṇiratnopama eṣa vimokṣo 'nantamadhyavikurvitasamudrābhinirharaṇatayā / vimalagarbhamaṇirājopama eṣa vimokṣaḥ sarvatryadhvatathāgatavikurvitavijñaptyanāvaraṇatayā / nandidhvajamaṇiratnopama eṣa vimokṣaḥ sarvabuddhadharmacakrasamatānirghoṣatvāt / evamaparimāṇopamopanyāsānugamanirdeśo batāyaṃ kulaputra vipulaprītivegasaṃbhavacittakṣaṇavyūho bodhisattvavimokṣaḥ //

atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṃ rātridevatāmetadavocat - kathaṃ pratipadyamānasya devate bodhisattvasya ayamevaṃrūpo vimokṣaḥ saṃpadyate? āha - daśeme kulaputra bodhisattvānāṃ mahāsaṃbhārā mahāvitānadharmā mahāvisphārā mahādyutayo mahāvabhāsā mahāprabhāvabhāsā mahābhāgā mahāvibhāgā mahāsaṃbhavā mahāvibhavāḥ, yeṣu pratipadyamānānāṃ bodhisattvānāmayamevaṃrūpo vimokṣaḥ saṃpadyate / katame daśa? yaduta dānaṃ bodhisattvasya yathāśayasarvasattvasamudrasaṃtoṣaṇaprasṛtaṃ mahāvitānadharmaḥ / śīlaṃ bodhisattvasya sarvatathāgataguṇasamudrāvatārapratipattiprasṛtaṃ mahāvitānadharmaḥ / kṣāntirbodhisattvasya sarvadharmasvabhāvanidhyaptiprasṛtaṃ mahāvitānadharmaḥ / vīryaṃ bodhisattvasya sarvajñatāsamārambhāvivartyaprasṛtaṃ mahāvitānadharmaḥ / dhyānaṃ bodhisattvasya sarvasattvakleśapratāpapraśamanaprasṛtaṃ mahāvitānadharmaḥ / prajñā bodhisattvasya sarvadharmasamudraprajñāprasṛtā mahāvitānadharmaḥ / upāyo bodhisattvasya sarvasattvasamudraparipākavinayaprasṛto (Gv 226) mahāvitānadharmaḥ / praṇidhānaṃ bodhisattvasya sarvakṣetrasamudraprasṛtamaparāntakoṭīgatakalpasarvakṣetrabodhisattvacaryāvataraṇatāyai mahāvitānadharmaḥ / balaṃ bodhisattvasya sarvadharmadhātunayasamudraprasṛtaṃ sarvakṣetreṣu pratikṣaṇamabhisaṃbodhidarśanāpratiprasrabdhaye mahāvitānadharmaḥ / jñānaṃ bodhisattvasya tathāgatabalaprasṛtaṃ tryadhvasarvadharmānāvaraṇajñānavijñaptaye mahāvitānadharmaḥ / ime kulaputra daśa bodhisattvānāṃ mahāsaṃbhārāṃ mahāvitānadharmāḥ, yeṣu pratiṣṭhitānāṃ bodhisattvānāmayamevaṃrūpo vimokṣaḥ saṃpadyate, viśudhyati saṃbhavati saṃvardhate samudeti prādurbhavati saṃvartate sārībhavati vipulībhavati pariniṣpadyate saṃtiṣṭhate //

sudhana āha - kiyacciraṃ saṃprasthitāsi devate anuttarāyāṃ samyaksaṃbodhau? sā avocat - asti kulaputra asya kusumatalagarbhavyūhālaṃkārasya lokadhātusamudrasya pūrveṇa daśalokadhātusamudrasahasrāṇyatikramya pareṇa sarvaratnavimalaprabhāvyūho nāma lokadhātusamudraḥ / tasya madhye sarvatathāgataprabhāpraṇidhinirghoṣo nāma lokadhātuvaṃśaḥ / tasya madhye kanakavimalaprabhāvyūho nāma lokadhātuḥ sarvaratnameghavicitra adholokadhātau sarvaratnahārajālasāgarapratiṣṭhitaḥ sarvagandhavajramaṇirājavyūhaśarīraḥ kūṭāgārapariṇāhasaṃsthāno viśuddho 'saṃkliṣṭaḥ divyavimānabhavanameghasaṃchāditaḥ / tatra samantāvabhāsadhvajo nāma kalpaḥ / tasmin lokadhātau sarvaratnagarbhavicitrābho nāma bodhimaṇḍo 'bhūt / tatra bhagavānavivartyadharmadhātunirghoṣo nāma tathāgato 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / ahaṃ ca tena kālena tena samayena tasmin bodhivṛkṣe puṇyapradīpasaṃpatketuprabhā nāma bodhimaṇḍadevatā abhūvam / tayā me tasya tathāgatasya abhisaṃbodhivikurvitaṃ dṛṣṭvā anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / tasya ca me tathāgatasya sahadarśanena tathāgataguṇasamudrāvabhāso nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tasminneva lokadhātau samantasaṃpūrṇaśrīgarbhāyāṃ rājadhānyāṃ tatraiva bodhimaṇḍe dharmadrumaparvatatejo nāma tathāgato 'bhisaṃbuddhaḥ / ahaṃ ca tataścyutvā tatraiva bodhimaṇḍe jñānaśrīpuṇyaprabhā nāma rātridevatā abhūvam / tayā me tasya bhagavato dharmadrumaparvatatejastathāgatasya dharmacakrapravartanavikurvitaṃ dṛṣṭvā sarvajagatsaṃdarśanasamatāvabhāsaviṣayo nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe sarvadharmasāgaranirghoṣarājo nāma tathāgata ārāgitaḥ / tasya me sahadarśanena sarvadharmabhūmisaṃvardhanasthāno nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe ratnaraśmipradīpadhvajarājo nāma tathāgata ārāgitaḥ, tasya me sahadarśanena samantavṛkṣaprabhamegho nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe guṇasumeruprabhatejo nāma tathāgata ārāgitaḥ / tasya me sahadarśanena buddhasamudrāvabhāso nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe dharmameghanirghoṣarājo nāma tathāgata ārāgitaḥ / tasya me sahadarśanena dharmasāgarapradīpo nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe jñānolkāvabhāsarājo nāma tathāgata ārāgito devakanyābhūtayā / tasya me sahadarśanena sarvasattvaduḥkhapraśamanapratibhāsapradīpo nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe (Gv 227) dharmavikurvitavegadhvajaśrīrnāma tathāgata ārāgitaḥ / tasya me sahadarśanena tryadhvatathāgatasaṃprasthānāvabhāsagarbho nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe dharmapradīpavikramajñānasiṃho nāma tathāgata ārāgitaḥ / tasya me sahadarśanena sarvalokāpratihatajñānacakraprabhatejo nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe jñānabalaparvatatejo nāma tathāgata ārāgitaḥ / tasya me sahadarśanena tryadhvasarvasattvacaryendriyaprabhāso nāma samādhiḥ pratilabdhaḥ / iti hi kulaputra tasmin samaye mayā kanakavimalaprabhe lokadhātau tasmin samantāvabhāsadhvajakalpe daśabuddhakṣetraparamāṇurajaḥsamāḥ tathāgatā ārāgitāḥ / keciddevendrabhūtayā kecinnāgendrabhūtayā kecidyakṣendrabhūtayā kecidgandharvendrabhūtayā kecidasurendrabhūtayā kecidgaruḍendrabhūtayā kecitkinnarendrabhūtayā kecinmahoragendrabhūtayā kecinmanuṣyendrabhūtayā kecidbrahmendrabhūyatā keciddevabhūtayā kecinmanuṣyabhūtayā kecitstrībhūtayā kecitpuruṣabhūtayā keciddārakabhūtayā keciddārikābhūtayā ārāgitāḥ / sarve ca me tathāgatāḥ pūjitā yathāsaṃprāptaiḥ pūjāpariṣkāraiḥ / sarve ca te tathāgatā upasthitāḥ / sarveṣāṃ ca me teṣāṃ tathāgatānāṃ dharmadeśanā śrutā //

sā ahaṃ tataścyutvā tasminneva lokadhātau buddhakṣetraparamāṇurajaḥsamān kalpān bodhisattvacaryāṃ caritvā tataścyutvā iha kusumatalagarbhavyūhālaṃkāre lokadhātusamudre asmin sahālokadhātāvupapannā / tayā me bhagavān krukucchandastathāgata ārāgitaḥ / tasya ca me sahadarśanena sarvāndhakāravirajapratibhāso nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ kanakamunistathāgata ārāgitaḥ / tasya ca me sahadarśanena sarvakṣetrasāgarāvabhāsānugataspharaṇo nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ kāśyapastathāgataḥ ārāgitaḥ / tasya ca me sahadarśanena sarvasattvamantrasamudranigarjanasvaranirghoṣo nāma samādhiḥ pratilabdhaḥ / tasyānantaramayaṃ bhagavān vairocanastathāgata ārāgitaḥ / tadbodhimaṇḍe tathāgatābhisaṃbodhivikurvitamukhasamudrān praticittakṣaṇe saṃdarśayamānān dṛṣṭvā mayā eṣa vipulaprītivegasaṃbhavacittakṣaṇavyūho bodhisattvavimokṣaḥ pratilabdhaḥ, yasya sahapratilambhāddaśabuddhakṣetrānabhilāpyānabhilāpyaparamāṇurajaḥsamān / sarvadharmadhātunayasamudrānavatīrṇā / teṣu ca sarvadharmadhātunayasamudrāntargateṣu sarvabuddhakṣetreṣu yāni sarvaparamāṇurajāṃsi, teṣu ekaikasmin paramāṇurajasi daśānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyavatīrya paśyāmi / teṣu ca sarvakṣetreṣvekaikasmin buddhakṣetre bhagavantaṃ vairocanaṃ bodhimaṇḍavaragataṃ praticittakṣaṇamabhisaṃbodhivikurvitaṃ saṃdarśayamānānekaikena ca abhisaṃbodhivikurvitena sarvadharmadhātunayasāgarān spharantaṃ paśyāmi / teṣāṃ ca sarvatathāgatānāmekaikasya ca tathāgatasya pādamūlagatamātmānaṃ saṃjāne / ye ca teṣu lokadhātuṣu te tathāgatā bodhimaṇḍagatā dharmaṃ deśayanti, taṃ sarvaṃ śṛṇomi / ye ca teṣāṃ sarvatathāgatānāṃ nirmāṇasamudrāḥ sarvaromavivarebhyo niścarya dharmameghasamudrān nigarjamānān nānāvikurvitāni saṃdarśayamānān (Gv 228) sarvadharmadhātudiksamudrāntargateṣu kṣetrasamudreṣu sarvalokadhātuvaṃśeṣu sarvalokadhātuprasareṣu sarvasattvaprasareṣu nānāgatyupapanneṣu sattvāśayavaśena nānāsaṃjñāgatairdharmacakraṃ pravartayanti, taṃ sarvaṃ saṃdhārayāmi, pratipadye, nidhyāyāmi / sarvārthapadavyañjanodgrahavegavikramayā dhāraṇyā udgṛhṇāmi sarvadharmamaṇḍalaviśuddhigarbhānugamayā prajñayā pariśodhayāmi / sarvadharmasāgarapravicayābhijñayā gatyānugacchāmi / tryadhvavipulayā buddhyā spharāmi / tathāgatasamatānugāminyā prajñayā sāmīkaromi / sarvadharmanayānabhinirharāmi / sarvadharmamegheṣu sūtrāntameghānabhinirharāmi / sarvasūtrāntamegheṣu dharmasamudrān parisaṃsthāpayāmi / sarvadharmasamudreṣu dharmaparivartān samavasarāmi / sarvadharmaparivarteṣu dharmameghān saṃjāne / sarvadharmamegheṣu dharmormīn saṃjanayāmi / sarvadharmormiṣu dharmaprītivegasāgarān pratilabhe / sarvadharmaprītivegasāgareṣu bhūmipratilambhavegānabhinirharāmi / sarvabhūmivegeṣu samādhisamudravegānabhinirharāmi / sarvasamādhisamudramegheṣu buddhadarśanasamudrān pratilabhe / sarvabuddhadarśanasamudreṣvavabhāsasamudrān pratilabhe / sarvāvabhāsasamudreṣu tryadhvajñānamaṇḍalabhūmīḥ parisaṃsthāpayāmi anantamadhyadiksāgaraspharaṇayogena, aprameyatathāgatapūrvāntacaryāsamudrāvataraṇayogena, aprameyatathāgatapūrvayogasamudrajñānāvabhāsayogena, aprameyatathāgatajñānālokapratilambhayogena, aprameyatathāgataśīlamaṇḍalapariśuddhyavabhāsayogena, aprameyatathāgatakṣāntibhūmipariśodhanayogena, aprameyatathāgatamahāvīryavegavivardhanavikramajñānāvabhāsapratilambhayogena, aprameyatathāgatadhyānamaṇḍaladhyānāgamasamudrapariśuddhiprayogāvabhāsapratilambhayogena, aprameyatathāgataprajñāpāramitānayasāgarapariśuddhivijñaptyavabhāsayogena, aprameyatathāgatopāyakauśalyapāramitānayasamudrāvataraṇayogena, aprameyatathāgatapraṇidhānapāramitānayasamudrāvataraṇayogena, aprameyatathāgatapuṇyajñānabalapāramitāsaṃvardhanasaṃvasanajñānapratilambhayogena, aprameyatathāgatajñānapāramitānayasāgaravicārapralambhayogena, aprameyatathāgatapūrvabodhisattvabhūmyākramaṇajñānāvabhāsapratilambhayogena, aprameyatathāgatabhūmyākramaṇasaṃdhivikurvitakalpasāgarasaṃvasanayogena, aprameyatathāgatapūrvabodhisattvabhūmimaṇḍalākramaṇayogena, aprameyatathāgatabodhisattvabhūmisaṃvasanayogena, aprameyatathāgatabodhisattvabhūmipariśodhanayogena, aprameyatathāgatajñānasāgaravicāraṇayogena, aprameyatathāgatajñānāvabhāsapratilābhayogena, aprameyatathāgatabodhisattvabhūtāśeṣapūrvabuddhadarśanānubandhavijñaptiyogena, aprameyatathāgatabodhisattvabhūtāśeṣapūrvabuddhasamudradarśanakalpasamudrasaṃvāsayogena, aprameyatathāgatapūrvabodhisattvabhūtāśeṣakṣetrasamudraspharaṇakāyābhinirhārajñānāvabhāsapratilābhayogena, aprameyatathāgatavipulapūrvabodhisattvacaryānavaśeṣadharmadhātuspharaṇayogena, aprameyatathāgatapūrvabodhisattvacaryānānopāyasukhasarvasattvaparipācanavinayasaṃdarśanayogena, aprameyatathāgatasarvadiksamudrānavaśeṣaprabhāprasaraspharaṇayogena, aprameyatathāgatasattvābhimukhavikurvitasaṃdarśanayogena, aprameyatathāgatabhūmyākramaṇajñānāvabhāsayogena, aprameyatathāgatābhisaṃbodhivikurvaṇajñānāvabhāsapratilābhayogena, aprameyatathāgatadharmacakrapravartanasarvadharmameghānavaśeṣasaṃpratīcchanasaṃdhāraṇayogena, aprameyatathāgatalakṣaṇasamudravijñaptijñānāvabhāsapratilābhayogena, aprameyatathāgatakāyasamudrasamudācāravijñaptyavabhāsapratilābhayogena, aprameyatathāgatavipulaviṣayajñānāvabhāsapratilābhayogena / (Gv 229) teṣāṃ ca tathāgatānāṃ praticittakṣaṇaṃ prathamacittotpādamādāya yāvatsaddharmāntardhānaṃ sarvamavatarāmi //

yatpunarevaṃ vadasi - kiyaccirapratilabdhastvayāyaṃ vipulaprītivegasaṃbhavacittakṣaṇavyūho bodhisattvavimokṣa iti / yanmayā vibuddhakṣetraparamāṇurajaḥsamānāṃ buddhakalpānāṃ pareṇa kanakavimalaprabhāyāṃ lokadhātau puṇyapradīpasaṃpatsamantaketuprabhā bodhivṛkṣadevatā abhūt, tayā avaivartyadharmadhātunirghoṣasya tathāgatasya dharmadeśanāṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittamutpādya tān vibuddhakṣetraparamāṇurajaḥsamān kalpān bodhisattvacaryāṃ caritvā iha sahāyāṃ lokadhātāvupapadya krakucchandapramukhāḥ śākyamuniparyavasānā bhadrakalpikāstathāgatā ārāgitāḥ / anāgatāṃśca sarvānārāgayiṣyāmi / yatheha lokadhātau, tathā sarvalokadhātuṣvanāgatān buddhavaṃśānārāgayiṣyāmi, pūjayiṣyāmi / adyāpi hi kulaputra sā kanakavimalaprabhā lokadhātustiṣṭhati acchinnabuddhavaṃśaḥ / tasmāttarhi kulaputra iha naye mahatā bodhisattvavikrameṇa prayoktavyam //

atha khalu praśāntarutasāgaravatī rātridevatā tasyāṃ velāyāmetameva vipulaprītivegasaṃbhavacittakṣaṇavyūhaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā pradarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata -

śṛṇu sūdhanā vacanametu mamā yathayaṃ vimokṣa pratilabdhu śubham /
śrutvā ca prītibalu saṃjaniyā etaṃ vimokṣanayamotarahi // 1 //

bahu kalpasāgara purā caritā cittāśayaṃ svaku viśodhayati /
adhimuktivega vipulāṃ janiyā sarvajñajñānanagarābhimukham // 2 //

śrutvā triyadhvaparamā sugatānadhimukti teṣu vipulāṃ janiya /
sarvaiḥ sukhaiḥ saparivāra mayā te upasthitāḥ sabahukalpaśatān // 3 //

dṛṣṭvā mayā purimakāḥ sugatāḥ saṃpūjitā janahitāya caran /
dharmaśca me nirupamo 'yu śrutaḥ prītibalaṃ vipulaṃ saṃjaniyā // 4 //

Gv 230

mātā pitā gurujanaḥ satataṃ maya satkṛtā hitasukhena tadā /
upasthānu gauravasthitāya kṛtaṃ etaṃ vimokṣanayamotaramāṇā // 5 //

jīrṇāturā dhanavihīna narā vikalendriyā dukhi anātha bahū / te me sukhe sthapiya maitramanā sudhanā sanātha kṛta jātiśatān // 6 // rājāgnitaskarajalaprabhavā siṃhadvipā hi paraśatrubhayāt / vividhairbhayairbhavasamudragatā maya trāyitā vicaratīya purā // 7 //

kleśapratāpita sadā tribhave karmaiḥ prabhāvita tathā aśubhaiḥ /
saṃsāraparvataprapātagatā maya trāyitā bhavagatīṣu prajā // 8 //

ye duḥkhadurgatiprapātabhayāḥ tīvrā nirantarakharā subahū /
jātījarāmaraṇarogabhayā loke mayā śamita te nikhilā // 9 //

saṃsāratīvradukhasaṃśamanaṃ sattvān sarvasukhasaṃjananam /
atyantabuddhasukhasaṃjananaṃ aparāntakalpa praṇidhānu mama // 10 //

etamahaṃ kulaputra vipulaprītivegasaṃbhavacittakṣaṇavyūhaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ sarvadharmadhātunayasāgarāvatīrṇānāṃ bodhisattvānāmādhyātmikabāhyaniravaśeṣaduḥkhavipramuktānāṃ sarvakalpasaṃjñāgatajñānapratilabdhānāṃ sarvalokadhātusamudrasaṃbhavavibhavajñānavakuśalānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, iyamihaiva bodhimaṇḍe bhagavato vairocanasya parṣanmaṇḍale sarvanagararakṣāsaṃbhavatejaḥśrīrnāma rātridevatā / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

Gv 231

atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṃ rātridevatāmābhiḥ sārūpyābhirgāthābhiradhyabhāṣata -

kalyāṇamitreṇa samānuśiṣṭe upāgatastubhya sakāśu devi /
paśyāmi te āsanu saṃniṣaṇṇā anantamadhyena samucchrayeṇa // 11 //

na varṇasaṃsthānanimittagocarairbhavāśritairnāpi ca bhāvasaṃjñibhiḥ /
na hīnasattvairviparītadarśibhiḥ śakyastava jñātumayaṃ hi gocaraḥ // 12 //

jñātuṃ na lokena sahadevakena tvadvarṇarūpasya nimitta śakyam /
kalpānanantān samudīkṣatāpi tathā hi te rūpamanantadarśanam // 13 //

skandhālayāduccalitāsi devi pratiṣṭhitā nāyataneṣu ca tvam /
lokavyatītā ca vitīrṇakāṅkṣā saṃdṛśyase loki vikurvamāṇā // 14 //

aniñjaprāptāsyanaghā asaṅgā viśodhitaṃ te varajñānacakṣuḥ /
rajaḥpathe sarvarajaḥpramāṇān yenekṣase buddha vikurvamāṇān // 15 //

kāyo hi te dharmaśarīragarbhaḥ cittaṃ ca te jñānamayaṃ asaṅgam /
samantaobhāsaprabhāsitā tvamāloku loke janayasyanantam // 16 //

cittādanantaṃ samudeti karma vicitritaḥ karmaṇa sarvalokaḥ /
cittasvabhāvaṃ ca jagadviditvā jagatsamān darśayasi svakāyān // 17 //

Gv 232

svapnopamaṃ lokamimaṃ viditvā buddhāṃśca sarvān pratibhāsakalpān /
dharmān pratiśrutkasamānaśeṣānasajjamānā jagati pravartase // 18 //

tryadhvasthitasyāpi janasya devi pratikṣaṇaṃ darśayasi svakāyam /
dvayapravṛttirna ca te 'sti citte dharmaṃ vadasyeva ca sarvadikṣu // 19 //

rajasyanantā hi mahāsamudrā tathāmitāḥ sattvamahāsamudrāḥ /
anantamadhyā sugatārṇavāśca vimokṣacaryasya hi gocaraste // 20 //

atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṃ rātridevatāmābhirgāthābhirabhiṣṭutya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praśāntarutasāgaravatyā rātridevatāyā antikātprakrāntaḥ // 36 //

Gv 233

39 Sarvanagararakṣāsaṃbhavatejaḥśrīḥ /

atha khalu sudhanaḥ śreṣṭhidārakastaṃ vipulaprītivegasaṃbhavacittakṣaṇavyūhaṃ bodhisattvavimokṣaṃ bhāvayan saṃbhāvayan praśāntarutasāgaravatyā rātridevatāyā avavādānuśāsanīmanusmaran, nigamayan, ekaikapadavyañjanānekanayāpramāṇāśayaṃ dharmatānayajñānamanusmaran, smṛtāvupanibadhnan, matyā pravicinvan, gatyā anugacchan, buddhyā vipulīkurvan, kāyena spṛṣṭvā viharan, avataran, anupraviśan, anupūrveṇa yena sarvanagararakṣāsaṃbhavatejaḥśrī rātridevatā tenopasaṃkrāntaḥ / so 'paśyat sarvanagararakṣāsaṃbhavatejaḥśriyaṃ rātridevatāṃ sarvanagarabhavanaprabhāsamaṇirājagarbhamahāpadmāsane niṣaṇṇāmanabhilāpyarātridevatāparivārāṃ sarvadiksattvajagadabhimukhenakāyena sarvajagadrūpasamena kāyena sarvasattvābhimukhena kāyena sarvajagadanuliptena kāyena sarvajagatsamaśarīreṇa kāyena sarvajagadabhyudgatena kāyena sarvajagatparipākavinayākūlena kāyena samantadiṅnigarjanena kāyena sarvajagadasaṃkrāntena kāyena sarvāvaraṇātyantasamuddhāṭitena kāyena tathāgatasvabhāvena kāyena sarvajagadvinayaniṣṭhāparyavasānena kāyena //

dṛṣṭvā ca tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sarvanagararakṣāsaṃbhavatejaḥśriyo rātridevatāyāḥ pādau śirasābhivandya sarvanagararakṣāsaṃbhavatejaḥśriyaṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sarvanagararakṣāsaṃbhavatejaḥśriyo rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha - ahaṃ khalu devate anuttarāyāṃ samyaksaṃbodhau saṃprasthitaḥ / tadvadasva me devate kathaṃ bodhisattvo bodhisattvacaryāyāṃ carannupakārībhūto bhavati sattvānām / kathaṃ ca sattvānanuttareṇa saṃgraheṇa saṃgṛhṇāti / kathaṃ bodhisattvastathāgatānujñāto bodhisattvakarmaṇi prayukto bhavati, yathāprayuktasya bodhisattvasya āsanno bhavati dharmarājaḥ / evamukte sarvanagararakṣāsaṃbhavatejaḥśrī rātridevatā sudhanaṃ śreṣṭhidārakametadavocat - sādhu sādhu kulaputra, yastvaṃ sarvajagatparipākavinayaniṣṭhāgamanatāyai sarvatathāgatavaṃśasaṃdhāraṇaprayoganiṣṭhāgamanatāyai sarvadikprasaraspharaṇajñānaprayogatāyai sarvadharmadhātunayasāgarāvataraṇābhimukhatāyai ākāśasamatalānantajñānajñeyaspharaṇatāyai sarvatathāgatadharmacakrapratīcchanasaṃdhāraṇatāyai yathāśayasarvajagatsamudradharmameghābhipravarṣaṇacaryānayaṃ paripṛcchasi / ahaṃ kulaputra manojñarutagambhīravikurvitapraveśasya bodhisattvavimokṣasya lābhinī / sā khalu punarahaṃ kulaputra anena vimokṣeṇa samanvāgatā asaṅgamahādharmabhāṇakapaṭṭabaddhādhyālambanaprayogā sarvatathāgatadharmakośaviśrāṇanapraṇidhānā mahākaruṇāmaitrībalapratilabdhā sarvasattvabodhicittapratiṣṭhāpanatāyai sarvasattvārthakriyāsaṃprasthitā apratiprasrabdhabodhicittakuśalamūlasaṃbhāropacayāya sarvajagatsārathibhūmisaṃprasthitā sarvasattvānāṃ sarvajñatāmārgapratiṣṭhāpanatāyai, sarvaloke dharmameghadharmasūryasaṃbhavaprayogā aprameyakuśalamūlaprabhavasarvalokāvabhāsanatāyai, sarvajagatsamacittaprasṛtāpratipraśrabdhā sarvajagatkuśalamūlābhisaṃskārasaṃmārjanaprayogavijñānatāyai, viśuddhacittaprayogā sarvakuśalakarmapathapradakṣiṇakarmāntatayā sarvasattvasārthavāhatvāya saṃprasthitā sarvākuśalakarmapathaprahīṇā (Gv 234) sarvasattvakuśaladharmapratiṣṭhāpanakarmaprayogā sarvasattvakṣemagatisaṃpradarśanaprayogā sarvasattvayānavyūhapūrvaṃgamasaṃprasthitā sarvakuśaladharmacakracaraṇasarvasattvapratiṣṭhāpanaprayogā sarvakalyāṇamitrābhedyopacaraṇābhirādhanasaṃprasthitā sarvasattvatathāgataśāsanapratiṣṭhāpanaprayogā dharmadānapūrvaṃgamasarvaśukladharmasamārambhaprayogā sarvajñatācittotpādābhijātadṛḍhābhedyāśayā vajranārāyaṇagarbhadṛḍhabuddhabalārambaṇavipulacittamaṇḍalā kalyāṇamitramupaniśritya viharāmi / sarvakleśakarmāvaraṇaparvatavikiraṇacittā sarvajñatāsaṃbhārasamārambhā sarvaśukladharmasamarjanaprayogā anantamadhyasarvajñatābhimukhārambaṇacetanāprayogaprayuktā //

sā khalu punarahaṃ kulaputra evaṃrūpaṃ sarvasattvavijñāpanaṃ dharmālokamukhaṃ pariśodhayamānā kuśalamūlopacayasaṃbhārapratyupasthitāṃ daśabhirākārairdharmadhātuṃ vyavalokayāmi anugacchāmi prasarāmi / katamairdaśabhiḥ? yaduta aprameyaṃ dharmadhātumanugacchāmi vipulajñānālokapratilābhena / anantamadhyadharmadhātumanugacchāmi sarvatathāgatavikurvitavijñaptaye / aparyantadharmadhātumanugacchāmi sarvabuddhakṣetrākramaṇatathāgatapūjopasthānaparipūraye / asīmāprāptaṃ dharmadhātumavatarāmi sarvalokadhātusamudreṣu bodhisattvacaryāsaṃdarśanatāyai / avyavacchinnaṃ dharmadhātumavatarāmi asaṃbhinnatathāgatajñānamaṇḍalāvataraṇatāyai / ekotībhāvagataṃ dharmadhātumavatarāmi yathāśayasarvasattvavijñapanatathāgatasvaramaṇḍalāvataraṇatāyai / svabhāvavimalaṃ dharmadhātumavatarāmi sarvajagadvinayaniṣṭhāgatapūrvapraṇidhānaniṣṭhāvataraṇatāyai / sarvajagatsamatānugataṃ dharmadhātumavatarāmi samantabhadrabodhisattvacaryāprasarapraveśāya / ekālaṃkāraṃ sarvadharmadhātumavatarāmi samantabhadrabodhisattvacaryāvikurvitālaṃkārāvataraṇatāyai / avināśanaṃ dharmadhātumavatarāmi sarvakuśaladharmadhātuspharaṇaviśuddhyavināśadharmatāyai / ebhirahaṃ kulaputra daśabhirākāraiḥ sarvadharmadhātuṃ vyavalokayāmi anugacchāmi prasarāmi sarvakuśalamūlasaṃbhāropacayāya buddhamāhātmyāvataraṇatāyai acintyabuddhaviṣayānugamāya //

punaraparaṃ kulaputra ahamevaṃ tathāgatamāhātmyānugatairmanasikārairdaśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṃ dharmaṃ deśayāmi / katamairdaśabhiḥ? yaduta sarvadharmasamudrasamavasaraṇena ca nāmnā dhāraṇīmaṇḍalena / sarvadharmādhiṣṭhānena ca dhāraṇīmaṇḍalena / sarvadharmameghasaṃpratīcchanena ca dhāraṇīmaṇḍalena / sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena / sarvasattvakarmasamudrapradīpagarbheṇa ca dhāraṇīmaṇḍalena / sarvayānanayasamudravimalasamavasaraṇena ca dhāraṇīmaṇḍalena / sarvatathāgatanāmacakrāvartanirghoṣeṇa ca dhāraṇīmaṇḍalena / tryadhvabuddhapūrvanirvāṇapraṇidhānasāgaranirdeśasamavasaraṇena ca dhāraṇīmaṇḍalena / sarvadharmābhimukhāvartavegena ca dhāraṇīmaṇḍalena / sarvajñatāveśaprabheṇa ca nāmnā dhāraṇīmaṇḍalena / etāni ca kulaputra daśa dhāraṇīmaṇḍalāni pramukhaṃ kṛtvā daśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṃ dharmaṃ deśayāmi //

punaraparaṃ kulaputra śrutamayyā prajñayā sattvānāṃ dharmaṃ deśayāmi, cintāmayyā bhāvanāmayyā prajñayā sattvānāṃ dharmaṃ deśayāmi / ekamapi bhavaparivartamārabhya sattvānāṃ dharmaṃ deśayāmi / (Gv 235) sarvabhavasamudraparivartānapyārabhya sattvānāṃ dharmaṃ deśayāmi / ekasyāpi tathāgatasya nāmacakrasamudramārabhya dharmaṃ deśayāmi / ekamapi lokadhātusamudramārabhya dharmaṃ deśayāmi / sarvalokadhātusamudrānapyārabhya dharmaṃ deśayāmi / ekamapi buddhavyākaraṇasamudrāmārabhya dharmaṃ deśayāmi / sarvatathāgatavyākaraṇasamudrānapyārabhya dharmaṃ deśayāmi / ekamapi tathāgataparṣanmaṇḍalasamudramārabhya dharmaṃ deśayāmi / sarvatathāgataparṣanmaṇḍalasamudrānapyārabhya dharmaṃ deśayāmi / ekamapi tathāgatadharmacakramārabhya dharmaṃ deśayāmi / sarvatathāgatadharmacakrasamudrānapyārabhya dharmaṃ deśayāmi / ekamapi sūtrāntamārabhya dharmaṃ deśayāmi / sarvatathāgatadharmacakrasamavasaraṇānapi sūtrāntamārabhya dharmaṃ deśayāmi / ekamapi tathāgataparṣanmaṇḍalasaṃnipātamārabhya dharmaṃ deśayāmi / sarvatathāgataparṣanmaṇḍalasamudrānapyārabhya dharmaṃ deśayāmi / ekamapi sarvajñatācittamārabhya dharmaṃ deśayāmi / sarvabodhicittāṅgasamudrānapyārabhya dharmaṃ deśayāmi / ekamapi yānamārabhya dharmaṃ deśayāmi / sarvayānaniryāṇasamudrānapyārabhya dharmaṃ deśayāmi / etatpramukhairahaṃ kulaputra anabhilāpyairdeśanānayābhinirhāraiḥ sattvānāṃ dharmaṃ deśayāmi / evamahaṃ kulaputraṃ dharmadhātunayāsaṃbhinnāṃstathāgatasamudrānavataramāṇā sarvasattvānāṃ dharmadeśanayā anuttaradharmasaṃgrahaṃ kurvāṇā samantabhadrabodhisattvacaryāparāntakoṭīgatān kalpasamudrān saṃvasamānā etanmanojñarūtagambhīravikurvitapraveśaṃ bodhisattvavimokṣaṃ bhāvayāmi ekaikacittakṣaṇavivardhanena vimokṣaviṣayabhāvanānayena / ekaikena ca vimokṣaviṣayabhāvanānayena praticittakṣaṇaṃ sarvadharmadhātuṃ spharāmi //

sudhana āha - āścaryaṃ devate yāvadgambhīra eṣa bodhisattvavimokṣaḥ / kiyaccirapratilabdhaḥ tvayāyamārye bodhisattvavimokṣaḥ? āha - bhūtapūrvaṃ kulaputra atīte 'dhvani lokadhātuparivartaparamāṇurajaḥsamānāṃ kalpāṇāṃ pareṇa dharmārcinagarameghā nāma lokadhāturabhūt cāturdvīpalokadhātuparamāṇurajaḥsamagandhamaṇisumerujālapratiṣṭhitā sarvatathāgatapūrvapraṇidhāṇanirghoṣapadmasaṃdhivyūhā sarvasattvakarmasamudrasaṃbhūtamaṇirājasāgaraśarīrā mahāpadmasaṃsthānā viśuddhasaṃkliṣṭā sumeruparamāṇurajaḥsamapuṣpacakravālaparivṛtā sumeruparamāṇurajaḥsamagandhamaṇisumervabhyudgatālaṃkārā sumeruparamāṇurajaḥsamamahācāturdvīpikālaṃkārā / ekaikasyāṃ cāturdvīpikāyāmanabhilāpyānabhilāpyanagarakoṭīniyutaśatasahasrāṇyabhūvan //

tasyāṃ khalu kulaputra lokadhātau vimalaprabho nāma kalpo 'bhūt sumeruparamāṇurajaḥsamatathāgataprabhavaḥ / tasyāṃ ca dharmārcinagarameghāyāṃ lokadhātau madhyamā vicitradhvajā nāma cāturdvīpikābhūt / tasyā madhye samantaratnakusumaprabhā nāma rājadhānyabhūt / tasyā rājadhānyā nātidūre dharmarājabhavanapratibhāso nāma bodhimaṇḍo 'bhūt / tatra bodhimaṇḍe sarvadharmasāgaranirghoṣaprabharājo nāma tathāgata udapādi teṣāṃ sumeruparamāṇurajaḥsamānāṃ tathāgatānāṃ prathamakalpikaḥ / tena ca samayena vimalavakrabhānuprabho nāma rājā abhūt cakravartī / tena tasya bhagavataḥ sarvadharmasāgaranirghoṣaprabharājñastathāgatasyāntikāt sarvadharmasāgaro nāma sūtrānta udgṛhītaḥ / udgṛhya ca dharmacakramanupravartitam / parinirvṛtasya ca pravrajitvāśāsanaṃ saṃdhāritam / (Gv 236) śāsanāntardhānakāle ca sahasradhā bhinne śāsane daśanayaśatabhinnāyāṃ dharmadeśanāyāmanantarakalpakaṣāye pratyupasthite sarvakarmakleśāvaraṇāvṛtānāṃ sattvānāṃ kalahavigrahavivādamāpannānāṃ bhikṣūṇāṃ ca buddhaśāsanaguṇānarthikānāṃ viṣayaratiparāyaṇānāṃ rājacaurakathābhiratānāṃ strījanapadasamudrakathābhiratānāṃ lokāyatamantrābhiratānāmudvegasaṃjananārthaṃ dhārmika utkāsaḥ kṛto 'bhūt - aho bateyamanekakalpasamudānītā mahādharmolkā antardhāsyatīti saṃvegajananīyā kathā kṛtā / sa ūrdhvaṃ gaganatale saptatālamātramabhyudgamya anantavarṇānarcimeghānniścārya nānāvarṇān mahāraśmijālavyūhān kāyādutsṛjya anekavarṇayā prabhayā loke kleśatāpaṃ śamayitvā anantamadhyān sattvān bodhau pratiṣṭhāpayāmāsa / tacca tathāgataśāsanaṃ punarjvālayitvā ṣaṣṭivarṣasahasrāṇyasthāt //

tena ca samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūt tasyaiva vimalacakrabhānuprabhasya cakravartino duhitā bhikṣuṇīśatasahasraparivārā / sā taṃ saṃvegaśabdaṃ śrutvā tacca mahāprātihāryaṃ dṛṣṭvā saparivārā bodhāya cittamutpādayāmāsa / tacca bhikṣuṇīśatasahasramanuttarāyāṃ samyaksaṃbodhāvavaivartikamabhūt / tathāgatasaṃmukhībhāvasamavasaraṇaṃ ca nāma samādhiṃ pratyalabhata / sarvatathāgatadharmacakranirmāṇaprabhaṃ ca nāma dhāraṇī sarvadharmasāgaranayapraveśāṃ ca nāma prajñāpāramitāṃ pratyalabhata / dharmacakranirmāṇaprabhā ca bhikṣuṇī sarvatathāgataśāsanasaṃbhavāvabhāsapradīpaṃ ca nāma samādhim, etaṃ ca manojñarutagambhīravikurvitapraveśaṃ ca bodhisattvavimokṣaṃ sūkṣmamṛdukaṃ pratyalabhata, yatpratilābhādasya sarvadharmasāgaranirghoṣaprabharājasya tathāgatasya tatsarvaṃ vikurvitamāmukhībhūtam //

tatkiṃ manyase kulaputra anyaḥ sa tena kālena tena samayena vimalavaktrabhānuprabho nāma rājābhūccakravartī yena tatsarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsane pravrajitvā dharmacakramanupravartitam, parinirvṛttasya ca śāsanāntardhānakālasamaye śāsanaṃ saṃdhāritam, mahādharmolkā ca jvalitā? na khalu punaste kulaputra evaṃ draṣṭavyam / samantabhadro bodhisattvaḥ sa tena kālena tena samayena vimalavaktrabhānuprabho nāma rājā abhūccakravartī / tatkiṃ manyase kulaputra anyā sā tena kālena tena samayena vimalavaktrabhānuprabhasya rājñaścakravartino dharmacakranirmāṇaprabhā nāma duhitā bhikṣuṇyabhūdbhikṣuṇīśatasahasraparivārā? na khalvevaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūvam? mayā tattasya sarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsanaṃ saṃdhāritam / tacca bhikṣuṇīśatasahasraṃ sarvamavaivartikaṃ kṛtamanuttarāyāṃ samyaksaṃbodhau / tathāgatasaṃmukhībhāvasamavasaraṇe ca samādhau pratiṣṭhāpitam / sarvatathāgatadharmacakravajraprabhāyāṃ dhāraṇyāṃ sarvadharmasāgaranayapraveśāyāṃ ca prajñāpāramitāyāṃ pratiṣṭhāpitam //

tasya ca mayā tathāgatasyānantaraṃ vimaladharmaparvatajñānaśikharābho nāma tathāgata ārāgitaḥ / tasyānantaraṃ maṇḍalāvabhāsaprabhacūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmabhāskaraśrīmegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmasāgaranirdeśaghoṣo nāma tathāgata (Gv 237) ārāgitaḥ / tasyānantaraṃ dharmādityajñānamaṇḍalapradīpo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmakusumaketudhvajamegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmārciḥparvataketurājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmanayagambhīraśrīcandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmajñānasaṃbhavasamantapratibhāsagarbho nāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānākaracūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ śailendraśrīgarbharājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantamukhajñānabhadramerurnāma tathāgata ārāgitaḥ / tasyānantaraṃ sarvadharmavīryavegadhvajo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmaratnakusumaśrīmegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ śāntiprabhagambhīrakūṭo nāma tathāgata ārāgitaḥ / tasyānantaraṃ raśminetrapratibhāsaprabhacandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānārciśrīsāgaro nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantajñānabhadramaṇḍalo nāma tathāgata ārāgitaḥ / tasyānantaraṃ adhaūrdhvadigjñānāvabhāso nāma tathāgata ārāgitaḥ / tasyānantaraṃ raśmisaṃkusumitapradīpo nāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānasiṃhaketudhvajarājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantasūryāvabhāsaprabharājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnalakṣaṇavibhūṣitamerurnāma tathāgata ārāgitaḥ / tasyānantaraṃ sūryavikramasamantapratibhāso nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmajālavibuddhaśrīcandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmapadmapraphullitaśrīmegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ lakṣaṇasūryacakrasamantaprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantāvabhāsadharmaśrīghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ vaiśāradyavajranārāyaṇasiṃho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantajñānadhvajaśūro nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmapadmaphullagātro nāma tathāgata ārāgitaḥ / tasyānantaraṃ guṇakusumaśrīsāgaro nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmadhanaśikharābhaskandho nāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānaśikharārcimegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantadharmadvāravahanaśikharābho nāma tathāgata ārāgitaḥ / tasyānantaraṃ bodhimaṇḍavibuddhaśrīcandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmolkājvalanaśrīcandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantapratibhāsacūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmameghadhvajapradīpo nāma tathāgata ārāgitaḥ / tasyānantaraṃ vajrasāgaradhvajamegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ yaśaḥparvataśrīmegho nāma tathāgata ārāgitaḥ, tasyānantaraṃ candanaśrīcandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantaśrīkusumatejābhonāma tathāgata ārāgitaḥ / tasyānantaraṃ sarvasattvāvabhāsatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ guṇapadmaśrīgarbho nāma tathāgata ārāgitaḥ / tasyānantaraṃ gandhārciravabhāsarājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ hetupadmo nāma tathāgata ārāgitaḥ / tasyānantaraṃ lakṣaṇaparvatavairocano nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantavighuṣṭakīrtidhvajo nāma tathāgata (Gv 238) ārāgitaḥ / tasyānantaraṃ samajñānaprabhāmerurnāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmanagaraprabhaśrīrnāma tathāgata ārāgitaḥ / tasyānantaraṃ drumaparvatatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantaśrīvairocanaketurnāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmasāgaranirnādanirghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ sarvadharmabhāvanārambhasaṃbhavatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantajñānābhapravaro nāma tathāgata ārāgitaḥ / tasyānantaraṃ varalakṣaṇaśrīrnāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmabalaśūladhvajo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmacakraprabhanirghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ raśmiguṇamakuṭajñānaprajñāprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmacakracandrodgataśrīrnāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmapadmavairocanavibuddhaketurnāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnapadmāvabhāsagarbho nāma tathāgataḥ ārāgitaḥ / tasyānantaraṃ ratnaśrīśikharamedhapradīpo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantasūcisuviśuddhajñānakusumo nāma tathāgata ārāgitaḥ / tasyānantaraṃ nānāraśmiśrīmerugarbho nāma tathāgata ārāgitaḥ / tasyānantaraṃ raśmimaṇḍalaśikhararājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ puṇyameghacūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmaśikharadhvajamegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ guṇaparvatatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmasūryameghapradīpo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmameghavighuṣṭakīrtirājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmamaṇḍalapaṭalamegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ vibuddhajñānabodhidhvajatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmamaṇḍalavibuddhaśrīcandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ kanakamaṇiparvatatejobhadro nāma tathāgata ārāgitaḥ / tasyānantaraṃ bhadraśrīmerutejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantaprajñaptinirghoṣamegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmamalaśrīkūṭo nāma tathāgata ārāgitaḥ / tasyānantaraṃ gandhārcimeghaśrīrājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ kanakamaṇiparvataghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ uṣṇīṣakośasarvadharmaprabhāmaṇḍalamegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmacakrajvalanatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ śailaśikharābhyudgatatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantavīryolkāvabhāsamegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samādhimudrāvipulamakuṭaprajñāprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnaruciraśrīrājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmolkāratnavitānaghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmagaganakāntasiṃhaprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ lakṣaṇavibhūṣitadhvajacandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ raśmiparvatavidyotitamegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ anāvaraṇadharmagaganaprabho nāma tathāgata ārāgitaḥ / (Gv 239) tasyānantaraṃ lakṣaṇarucirasupuṣpitāṅgo nāma tathāgata ārāgitaḥ / tasyānantaraṃ lokendrapravaraprabhaghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ sarvadharmasamādhiprabhaghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dvārasvaraprabhūtakośo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmajvalanārciḥsāgaraghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tryadhvalakṣaṇapratibhāsatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmamaṇḍalaśrīśikharābhaprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmadhātusiṃhaprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ sarvasamādhisāgarāvabhāsasiṃho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantajñānaprabhāso nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantaprajñābhadhamarnagarapradīpo nāma tathāgata ārāgitaḥ //

iti hi kulaputra etadbuddhaśataṃ pramukhaṃ kṛtvā tasmin vimalābhe kalpe sumeruparamāṇurajaḥsamāstathāgatā utpannā abhūvan / teṣāṃ punaḥ kulaputra sumeruparamāṇurajaḥsamānāṃ tathāgatānāṃ sarvapaścimo dharmadhātunagarābhajñānapradīparājo nāma tathāgato 'bhūt / te khalu mayā kulaputra sumeruparamāṇurajaḥsamāstathāgatāḥ sarvadharmasāgaranirghoṣaprabharājapūrvaṃgamā dharmadhātunagarābhajñānapradīparājapaścimāḥ sarve pūjitāḥ / sarveṣāṃ ca me tathāgatānāmupasthānaṃ kṛtam / sarveṣāṃ ca dharmadeśanā śrutā / sarveṣāṃ ca teṣāmahaṃ tathāgatānāṃ śāsane pravrajitā / sarveṣāṃ ca me teṣāṃ tathāgatānāṃ śāsanaṃ saṃdhāritam / sarveṣāṃ ca mayā teṣāṃ tathāgatānāmantikādeṣa manojñarutagambhīravikurvitapraveśo bodhisattvavimokṣo vividhaiḥ pratilābhanayaiḥ pratilabdhaḥ / sarveṣāṃ ca mayā teṣāṃ tathāgatānāmantikādanantamadhyāḥ sattvasāgarāḥ paripācitāḥ / tato 'rvāgbuddhakṣetraparamāṇurajaḥsameṣu yāvantastathāgatā utpannāḥ, sarve te mayā tathāgatāḥ dharmapratipattyā pūjitāḥ / sā khalu punarahaṃ kulaputra tata upādāya saṃsārarātrigateṣu sattveṣu ajñānanidrāprasupteṣu jāgarmi, cittanagaraṃ caiṣāṃ paripālayāmi, traidhātukanagarāccainānuccālya sarvajñatādharmanagare pratiṣṭhāpayāmi //

etamahaṃ kulaputra manojñarutagambhīravikurvitapraveśaṃ bodhisattvavimokṣaṃ lokasaṃbhinnapralāpavinivartanamadvayabhaṇitāviniyojanaṃ satyapratiṣṭhāpanaparyavasānaṃ jānāmi / kiṃ mayā śakyaṃ bodhisattvānāmavipratibaddhasarvavākpathasvabhāvajñānānāṃ praticittakṣaṇaṃ sarvadharmābhisaṃbodhivaśavartināṃ sarvasattvavacanarutaghoṣasāgarāvatīrṇānāṃ sarvamantrasamudrasaṃskārakuśalānāṃ sarvadharmasaṃkhyānāmasamudranayavidhijñānāṃ sarvadharmasamavasaraṇadhāraṇīsamudravaśavartināṃ sarvasattvayathāśayadharmameghābhinirhārakuśalānāṃ sarvasattvaparipākavinayacaryāparyavasānānāṃ caryāṃ jñātuṃ guṇān vā vaktum, sarvasattvasaṃgrahapratipattirvā jñātum, anuttaro bodhisattvakarmasamārambhaprayogo vā bodhisattvasūkṣmajñānānugamo vā bodhisattvadharmanidhānakośavibhaktavṛṣabhitā bodhisattvakarmasāṃkathyasiṃhāsanākramaṇaṃ vā jñātum / tatkasya hetoḥ? tathā hi te satpuruṣāḥ sarvadharmabhūmimaṇḍaladhāraṇyavakrāntāḥ //

gaccha kulaputra, iyamihaiva bhagavato vairocanasya pādamūle sarvavṛkṣapraphullanasukhasaṃvāsā nāma rātridevatā saṃnipatitā, yā mamānantaraṃ saṃniṣaṇṇā / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvāḥ sarvajñatāyāṃ śikṣante, kathaṃ ca pratipadyamānāḥ sarvasattvān sarvajñatāyāṃ pratiṣṭhāpayanti //

Gv 240

atha khalu sarvanagararakṣāsaṃbhavatejaḥśrī rātridevatā tasyāṃ velāyāmetameva manojñarutagambhīravikurvitapraveśaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata -

gambhīra durdṛśu vimokṣa jinātmajānāṃ ākāśalakṣaṇasamantatalapraveśaḥ /
tryadhvasthitānavataranti jinānaśeṣān yairdharmadhātuprasarāṃ ca anantamadhyān // 1 //

saṃbhārasaṃbhavavimokṣanayānanantān pratilābha dharmata acintiya aprameyān /
saṃvardhanāmapi samanta asaṅgavegam avagāha maitriṣu triyadhvanayaṣpatheṣu // 2 //

iti buddhakṣetraparivartarajaḥsamānāṃ kalpānamādigatamāsa purā hi kṣetram /
dharmārcimeghanagaraḥ śirilokadhātu kalpo babhūva vimalābha mahāprabhaśca // 3 //

tatraiva kalpi jinavaṃśi anūpachinne buddhāḥ sumeruparamāṇusamā upannāḥ /
dharmasamudraprabhagarjitarāja buddhaḥ purvaṃgamaḥ prathamakalpika āsi teṣām // 4 //

jinu dharmameghanagarābhapradīparājo yaḥ sarvapaścimu abhūtsugatāna teṣām /
te sarvi pūjita mayā upasaṃkramitvā dharmaśca teṣa mi śruto janayitva prītim // 5 //

dṛṣṭo mayā prathamu kāñcanavarṇaraśmiḥ dharmaḥ samudraprabhagarjitaghoṣarājaḥ /
dvātriṃśallakṣaṇavicitritu merukalpo dṛṣṭvā ca me matirabhūtsugato bhaveyam // 6 //

sahadarśanena mama tasya tathāgatasya prādurbabhūva balavajjinacittamādyam /
sarvajñatāprasarasaṃbhavapratyayebhiḥ ākāśadhātuvimalaṃ tathatāsvabhāvam // 7 //

yena triyadhvagata sarvi sphuṭāḥ samantāt buddhāśca tatsutasamudravṛtā aśeṣāḥ / Gv 241 kṣetrārṇavā api samudra sarve āsan kṛpāmṛtamahodadhi saṃbhaveta // 8 //

kāyena sarvi spharaṇārthamaśeṣa kṣetrā kāyaṃ yathāśayajagadvinidarśanāya /
kṣetrāṇyaśeṣamavabhāsanakampanāya pākāya caiva jagatāṃ janitaṃ mano me // 9 //

dvitīye yajjinasya upasaṃkramaṇe 'pi dṛṣṭāḥ kṣetrārṇaveṣu daśasu sthita ye jinendrāḥ /
kṣetrāḥ samudraparamāṇurajaḥsameṣu kṣetrārṇaveṣu jina paścimake mi dṛṣṭāḥ // 10 //

sarvāntakṣetraparivartarajaḥsameṣu kalpeṣu ye jina upanna jagatpradīpāḥ /
te sarvi pūjita mayā upasaṃkramitvā evaṃ vimokṣanayasāgaru śodhayeyam // 11 //

atha khalu sudhanaḥ śreṣṭhidārako manojñarutagambhīravikurvitapraveśaṃ bodhisattvavimokṣaṃ pratilabdhaḥ anantamadhyasamādhimukhasamudrāvatīrṇo vipuladhāraṇīmukhasamudrasaṃbhūtacetā bodhisattvamahābhijñāvabhāsapratilabdho mahāprītisaṃvitsāgarāvatīrṇo vipulaprītivegasāgaravivardhitacetāḥ sarvanagararakṣāsaṃbhavatejaḥśriyaṃ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhyaṣṭāvīt -

prajñā hi te vipula dharmasamudracārī cīrṇā ca me bhavasamudra anantamadhyān /
dīrghāyu nirjvara sujñānaśarīragarbhe tvaṃ devi rocasi imāṃ pariṣāmupetya // 12 //

budhyitva dharmaprakṛtiṃ gaganaprakāśāṃ sarvatriyadhvanayamotarase asaṅgam /
ārambaṇāni tulayasyapi cāvikalpā cittakṣaṇena api tāni acintiyāni // 13 //

niḥsattvadharmata nirīkṣasi jñānacakṣuḥ sattvodadhīn karuṇayāvatarasyanantān /
buddhyā vimokṣa sugabhīra vigāhamānā sarvān vinesi paripācayase 'prameyān // 14 //

tvaṃ dharmamaṇḍalavicāranaye vidhijñā dharmasvabhāvaprativedhanaye vibuddhā / Gv 242 sarvāryamārgamamalaṃ paribhāvayantī niryātyase jagadaśeṣa viśodhayantī // 15 //

tvaṃ sattvasārathivarānabhibhūta devi sarvajñajñānamamalaṃ pratigrāhamānā /
tvaṃ dharmadhātugata sarvi spharitva sattvān dharmaṃ prakāśya bhaya sarvi śamesi loke // 16 //

vairocanapraṇidhimārganayena devi yāsyasyasaṅgavipulāmalabuddhiyuktā /
sarvatra jinabalaṃ pratipadyamānā saṃpaśyase jinavikurvita sarvakṣetraiḥ // 17 //

cittaṃ durāsadu tavā gaganaprakāśaṃ sarve kileśamali nirmalamādiśuddham /
yasmin samosari triyadhvaga sarvakṣetrā buddhāśca sātmajagaṇāḥ saha sarvasattvaiḥ // 18 //

rātriṃdivaṃ kṣaṇalavānṛtupakṣamāsān saṃvatsarāṃśca savināśavitarkakalpān /
kalpārṇavānapi sanāmasamudrasaṃkhyān saṃjñodadhīn jagatāṃ vidarśayasi kṣaṇena // 19 //

diśatāsu yāvata tu sattvacyutopapādā ye rūpiṇāmapi ca saṃjñiasaṃjñināṃ ca /
vyavahārasatyanaya otaramāṇā teṣāṃ mārgaṃ vidarśya varabodhipathe praṇesi // 20 //

vairocanapraṇidhijālakulāt prasṛtā prabhūtasarvasugataikasamucchrayācca /
tvaṃ dharmakāyapariśuddha asaṅgacittā rūpaṃ vidarśayami loki yathāśayānām // 21 //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvanagararakṣāsaṃbhavatejaḥśriyaṃ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhiṣṭutya sarvanagararakṣāsaṃbhavatejaḥśriyo rātridevatāyāḥ pādau śirasābhivandya sarvanagararakṣāsaṃbhavatejaḥśriyaṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvanagararakṣāsaṃbhavatejaḥśriyo rātridevatāyā antikātprakrāntaḥ // 37 //

Gv 243

40 Sarvavṛkṣapraphullanasukhasaṃvāsā /

atha khalu sudhanaḥ śreṣṭhidārako manojñarutagambhīravikurvitapraveśaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā prabhāvayamānaḥ saṃbhāvayamāno vipulīkurvan yena sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā tenopasaṃkrāntaḥ / so 'paśyat sarvavṛkṣapraphullanasukhasaṃvāsāṃ rātridevatāṃ ratnadrumāṅkuragarbhe siṃhāsane sarvagandharatnadrumaśākhe kūṭāgāre saṃniṣaṇṇāṃ daśarātridevatāsahasraparivārām //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvavṛkṣapraphullanasukhasaṃvāsāyā rātridevatāyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārye devate anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ caritavyam, kathaṃ śikṣitavyam / tadvadasva me devate, kathaṃ bodhisattvā bodhisattvacaryāyāṃ caranti, kathaṃ śikṣante, kathaṃ caritvā kathaṃ śikṣitvā niryānti sarvajñatāyām //

evamukte sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā sudhanaṃ śreṣṭhidārakametadavocat - mama kulaputra anubhāvena sahe lokadhātau ādityāstaṃgamanakāle padmāni praphullāni sugandhībhavanti / sarve nagaranārīgaṇāścodyānagatā ratikrīḍāprayuktā gṛhagamanāya matimutpādayanti / pathotpathagatāḥ sattvā rātristhāne cetanābahulāḥ sarvajagatpālanābhimukhā bhavanti / darīgahanaguhāśrayāḥ sattvā darīgahanaguhāsu praviśanti / vṛkṣālayāśrayāḥ sattvā vṛkṣālayāśrayābhimukhā bhavanti / vilāśrayāḥ sattvā bilānyanupraviśanti / grāmanagaranigamajanapadāśrayāḥ sattvā grāmanagaranigamajanapadānanupraviśanti / udakāśrayāḥ sattvā jalamavataranti / anyadigjanapadagatāḥ sattvāḥ svajanapadadikcetanāmutpādayanti rātrau sukhasparśavihārāya //

api tu khalu punarahaṃ kulaputra naranārīgaṇānāṃ daharāṇāṃ taruṇānāṃ yauvanamadamattānāṃ nṛtyagītavādyaratipramattānāṃ sattvānāṃ kāmaguṇapramuktānāṃ jātijarāmaraṇamahāndhakārabhayapratipakṣāya kuśalamūlasaṃjānābhiyogaṃ saṃvarṇayāmi / matsariṇaḥ sattvān dāne saṃniyojayāmi / duḥśīlān sattvān śīle pratiṣṭhāpayāmi / vyāpannacittānāṃ sattvānāṃ maitrīṃ saṃvarṇayāmi / kṣubhitacittān sattvān kṣāntau pratiṣṭhāpayāmi / kusīdān sattvān bodhisattvavīryārambhe pratiṣṭhāpayāmi / vibhrāntacittān sattvān dhyāneṣu pratiṣṭhāpayāmi / duḥprajñān sattvān prajñāpāramitāyāṃ niyojayāmi / hīnayānādhimuktān sattvān mahāyān pratiṣṭhāpayāmi / traidhātukābhiniviṣṭān sattvān bhavagatiniṣṭhāmaṇḍalacāriṇo bodhisattvapraṇidhānapāramitāyāṃ pratiṣṭhāpayāmi / āvaraṇavaśagatān sattvān karmakleśaprapīḍitān puṇyajñānabalaparihīṇān bodhisattvabalapāramitāyāṃ pratiṣṭhāpayāmi / ajñānatamovanaddhān sattvān ahaṃkāramamakāravidyāndhakāraprāptān bodhisattvajñānapāramitāyāṃ pratiṣṭhāpayāmi //

api tu khalu punarahaṃ kulaputra vipulaprītisaṃbhavasaṃtuṣṭyavabhāsasya bodhisattvavimokṣasya lābhinī / sudhana āha - ka etasya devate vipulaprītisaṃbhavatuṣṭyavabhāsasya bodhisattvavimokṣasya (Gv 244) viṣayaḥ? āha - tathāgatapuṇyasattvaṃsaṃgrahajñānopāyāvabhāsa eṣa kulaputra vimokṣaḥ / tatkasya hetoḥ? yatkiṃcit kulaputra sattvāḥ sukhamanubhavanti, sarvaṃ tattathāgatapuṇyaprabhāvena tathāgatānuśāsanīpathena tathāgatavacanapratipattyā tathāgatānuśikṣaṇena tathāgatādhiṣṭhānena tathāgatajñānamārgapratipattyā tathāgatabhāgakuśalamūlāvaropaṇena tathāgatadharmadeśanāniṣyandena tathāgatajñānasūryāvabhāsena / tathāgatagotraśuklakarmamaṇḍalaprabhayā hi kulaputra sattvānāṃ sukhāni saṃbhavanti / tatkasya hetoḥ? tathā hi kulaputra ahametaṃ vipulaprītisaṃbhavasaṃtuṣṭyavabhāsaṃ bodhisattvavimokṣamavatarantī bhagavato vairocanasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvabodhisattvacaryāsamudraṃ samanusmarantī avatarantī avagāhayamānā evaṃ jānāmi, evamanugacchāmi - yathā bhagavataḥ pūrvabodhisattvabhūmimadhyālambamānasya sattvānahaṃkāramamakārābhiniviṣṭānavidyāndhakāraprāptān dṛṣṭigahanakāntārapraviṣṭāṃstṛṣṇāvaśaṃgatān rāgabandhanabaddhān doṣapratighacetaso mohākulasaṃtānānīrṣyāmātsaryaparyavanaddhān kleśasamākulacittān mahatsaṃsāraduḥkhaṃ pratyanubhavataḥ saṃsāradāridryaduḥkhaprapīḍitān buddhadarśanavimukhān sattvān dṛṣṭvā mahākaruṇācittaṃ prādurabhavat / sarvasattvānāmarthaṃ sarvajagadupakaraṇaratnasaṃgrahaparigrahacittaṃ sarvasattvasaṃsāropakaraṇasaṃbhavacittaṃ sarvavastvāgrahavigatacittaṃ sarvaviṣayālubdhacittaṃ sarvaratiṣvanadhyavasitacittaṃ sarvaparibhogeṣvagṛddhacittaṃ sarvadāneṣu vipākāpratikāṅkṣaṇacittaṃ sarvalokasaṃpattiṣvaspṛhaṇācittaṃ hetupratyayasaṃmūḍhacittaṃ suparyeṣitayathāvaddharmanidhyapticittaṃ sarvasattvārthapratiśaraṇatābhinirharaṇacittaṃ prādurabhavat //

sa evaṃ yathābhūtasarvadharmasvabhāvāvatīrṇacetāḥ sarvasattvadhātau mahāmaitrīsamatāpratipannaḥ sarvajaganmahākaruṇāmeghaspharaṇaprayogaḥ sarvasattvalokasaṃchādanamahādharmacchatramaṇḍalaḥ sarvasattvakleśaparvatavinirbhedanamahājñānavajrapraharaṇaḥ sarvajagatsukhasaṃbhavatuṣṭivegasaṃvardhitacetāḥ sarvasattvātyantasukhābhinirhārapraṇidhānacetā yathāśayābhiprāyasarvasattvavastvabhipravarṣaṇacetāḥ sarvasattvāparityāgasamaprayogacetā āryadhanasarvasattvasaṃtarpaṇacetāḥ paramadaśabalajñānaratnapratilambhacetā bodhisattvamahābhijñābalādhānaprāpto vividhabodhisattvamahāvikurvitameghena dharmadhātuparamākāśadhātuparyavasānaṃ sarvasattvadhātuṃ spharitvā sarvasattvābhimukhasthitaḥ sarvākārasarvārambaṇamahāmeghaṃ pravartayan sarvaratnābharaṇamahāmeghavarṣaṃ cābhipravarṣan, yaduta sarvasattvānāṃ yathānukūlaparibhogāya anantavastuvimātratāparityāgamaprameyopakaraṇavaimātracāritraṃ nānāvidhasarvadānasaṃgrahaprayogamanekavidhavastu parityāgasamudācāramanabhilāpyopakaraṇajātavyūhābhisaṃskāraṃ nānālakṣaṇadānasaṃbhāravicitraṃ yathāśayasattvasaṃtoṣaṇamanantatyāgavidhimanugacchan yathāśayasattvasaṃtarpaṇābhinirhāraṃ sarvavastutyāgavisarjanamavicchinnasarvajagatsaṃskāraduḥkhaparitrāṇaprayogaṃ sarvasattvapratikārāpratikāṅkṣī sarvajagatsamatāsamudāgatacetāḥ sarvajagaccittaratnaṃ pariśodhayamānaḥ sarvabuddhaikaghanakuśalamūlasamudrasaṃbhūtaṃ sarvajagadyathāśayopakaraṇavarṣaṃsaṃgrahaprayogaṃ sarvajagatsarvajñatāpuṇyasamudrevagaṃ vivardhayan praticittakṣaṇamanavaśeṣasarvasattvaparipākavinayaparaṃparāviśuddhaye (Gv 245) 'bhinirharati sma / praticittakṣaṇamanavaśeṣasarvakṣetraparaṃparānupakliṣṭānuttarabuddhakṣetrālaṃkāraviśuddhavyūhapratimaṇḍalaparipūraye praticittakṣaṇamanavaśeṣasarvadharmanayasāgarakaraṇaviśuddhaye praticittakṣaṇamanavaśeṣākāśadhātutalaspharaṇajñānanayaparipūraye praticittakṣaṇamanavaśeṣasattvādhyavataraṇajñānanayaviśuddhaye praticittakṣaṇamanavaśeṣasarvajagadvinayajñānanayāvabhāsapratilambhāya praticittakṣaṇamanavaśeṣasarvakāladharmacakrapravartanābhivartyatāyai praticittakṣaṇamanavaśeṣasarvajñajñānādhiṣṭhānakauśalasaṃdarśanasarvajagadupakārībhūtatvāya praticittakṣaṇamanavaśeṣasarvalokadhātusaṃkhyāpracāreṣu sarvalokadhātusamudrābhyudgateṣu sarvalokadhātusamudrasamavasaraṇeṣu nānālokadhātuprasaranirdeśeṣu nānālokadhātuvaṃśavyavasthānasaṃdhivyūheṣu nānāpratiṣṭhānānekaśarīranirdeśeṣu nānāvyūhakalpavimātratānirdeśeṣu saṃkliṣṭaviśuddhasaṃkliṣṭaikāntapariśuddhavipulamahadgatāpramāṇasaṃkṣiptasūkṣmodārasamatalavyatyastordhvamūrdhadigvidigmukhanānādiksamudrasamavasaraṇeṣu nānāmukhanirdeśāntadvārasaṃsthānavimātratāvyūheṣu sarvalokadhātuprasareṣu bodhisattvacaryāṃ caran bodhisattvanyāmamavakramya nānābodhisattvacaryāvikurvitaspharaṇatāyai praticittakṣaṇamanavaśeṣasarvatryadhvabuddhakāyaparasattvacittāśayavijñaptaye sarvajagatsarvajñatāpuṇyasamudravegaṃ vivardhayannaminirharanti sma //

evaṃ hi kulaputra bhagavān vairocanastathāgataḥ pūrvabodhisattvacaryāṃ caran puṇyajñānasaṃbhāravirahite lokasaṃniveśe akṛtajñasattvaparipūrṇe ajñānatamovanaddhe ahaṃkāramamakārābhiniviṣṭe avidyāndhakāratimirāvṛte ayoniśovitarkaprasṛte dṛṣṭigahanakāntārapraskandhe hetuphalasaṃmūḍhe karmakleśavaśagate mahāsaṃsārakāntāraduḥkhapātālamadhyaprapatite vividhadāridryaduḥkhaṃ pratyanubhavati mahākaruṇāṃ saṃjanayya vipulān pāramitācaryāmeghānabhinirhṛtya kuśalamūladṛḍhapratiṣṭhānaṃ saṃvarṇayan sarvasattvānāṃ saṃsāradāridryaduḥkhaṃ vinivartayan mahāpuṇyajñānasaṃbhāramabhirocayan hetumaṇḍaladiśamabhidyotayan karmadharmāvirodhadiśaṃ prabhāvayan buddhadharmamaṇḍalasamudāgamadiśamavabhāsayan sarvasattvādhimuktidiśaṃ prabhāsayan sarvasattvakṣetrasaṃbhavadiśaṃ saṃdarśayan sarvatathāgatavaṃśānupacchedadiśamanubadhnan sarvabuddhaśāsanadiśaṃ saṃdhārayan sarvākuśaladharmadiśaṃ vinivartayan sarvajñatāsaṃbhāradiśaṃ saṃvarṇayan sarvasattvadhātuṃ spharitvā mahāntaṃ pāramitāmeghamabhinirhṛtya yathāśayasattvasaṃtoṣaṇamatyantadharmasaṃgrahe sattvān pratiṣṭhāpayāmāsa / sarvajñatāsaṃbhāre samādāpayati sma / mahābodhisattvapāramitāsvavatārayāmāsa / sarvāryadhanapratilambhairupastambhayāmāsa / sarvajñatāprītivegaiḥ kuśalamūlasamudrān sattvānāṃ vivardhayāmāsa / sarvatathāgatavikurvitamukheṣu cainānavatārya atyantamupadhiśeṣasukhasaṃgraheṇa saṃgṛhya tathāgatamāhātmyābhimukhān kṛtvā bodhisattvasaṃgrahajñāne pratiṣṭhāpayāmāsa //

sudhana āha - kiyacciraṃ saṃprasthitāsi devate anuttarāyāṃ samyaksaṃbodhau? āha - durabhisaṃbhavaṃ kulaputra etatsthānaṃ durvijñeya duradhimocaṃ duravataraṃ duḥpravyāhāraṃ duradhigamam / na śakyaṃ sadevakena lokenāvatarituṃ sarvaśrāvakapratyekabuddhaiśca, anyatra tathāgatādhiṣṭhānena (Gv 246) kalyāṇamitraparigraheṇa vipulapuṇyajñānasaṃbhāropastabdhacittatayā āśayaviśuddhyā adīnākliṣṭāvakrānupahatāsaṃkucitānandhakāracittatayā samantāvabhāsajñānālokāvabhāsacittatayā sarvasattvahitasukhādhānapariṇatacittatayā sarvamāramaṇḍalakleśadurdharṣacittatayā sarvajñatājñānapratilambhāvakāśacittatayā sarvasaṃsārasukhānabhilāṣibhistathāgatasukhādhyālambanaiḥ sarvasattvaduḥkhadaurmanasyapraśamanapratipannaistathāgataguṇasamudrāvatārapratipattyabhimukhaiḥ sarvadharmasvabhāvanidhyaptigaganagocaraiḥ udārādhimuktipathaviśuddhaiḥ saṃsārasrotovimukhaiḥ sarvatathāgatajñānasamudrābhimukhaiḥ sarvanagaragamananiścitaiḥ tathāgataviṣayākramaṇavīryaiḥ buddhabhūmigativikrāntaiḥ sarvajñatābalapariniṣpattyabhimukhaiḥ daśabalapratilambhaparyavasānaiḥ sattvaiḥ śakyametatsthānamavataritumadhimoktumudgahītumanusartuṃ vijñātum / tatkasya hetoḥ? tattathāgatajñānaviṣayaṃ hi kulaputra etatsthānamanākrāntaṃ sarvabodhisattvaiḥ / prāgeva anyaiḥ sarvasattvaiḥ / atha ca punastathāgatādhiṣṭhānena nirdekṣyāmi ājāneyānāṃ sattvānāmāśayasamyagviśuddhaye, kuśalamūlacaritānāṃ sattvānāmadhyāśayavaśitāyai, tava ca adhyāśayaparipṛcchāvyākaraṇadharmatāpravartanāpratilambhāya //

atha khalu sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā tasyāṃ velāyāmetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānā tryadhvaprāptatathāgataviṣayaṃ vyavalokya imā gāthā abhāṣata -

gambhīru bauddho viṣayo anantā yaṃ pṛcchasi tvaṃ khalu buddhaputra /
acintiyakṣetrarajopamānaiḥ kalpairna śakyaṃ sa hi sarva vaktum // 1 //

na lubdhasattvairna ca duṣṭacittaiḥ śakyaṃ na mohāndhatamovṛtaiśca /
na mrakṣamānopahatāśayaiśca vijānituṃ śānta jināna dharmatā // 2 //

nairṣyāṇa mātsaryavaśānugāmibhiḥ na śāṭhyamāyākaluṣāśayebhiḥ /
na kleśakarmāvaraṇāvṛtaiśca śakyo hyayaṃ jānitu buddhagocara // 3 //

na skandhadhātvāyatanapratiṣṭhitaiḥ na cāpi satkāyasamāśritebhiḥ /
na dṛṣṭisaṃjñāviparītacittaiḥ śakyā iyaṃ jānitu buddhabhūmiḥ // 4 //

durjñeya śānto viṣayo jinānāṃ svabhāvato nirmalanirvikalpaḥ / Gv 247 saṃsārasaktaina bhavāśritaiśca śakyaṃ samājñātumayaṃ hi dharmaḥ // 5 //

ye buddhagotrairhi kule 'bhijātā svadhiṣṭhitāḥ sarvatathāgataiśca /
ye dharmarājñāṃ kulavaṃśadhāriṇasteṣāmṛṣīṇāṃ khalu gocaro 'yam // 6 //

ye śukladharmārṇavatṛptacittāḥ kalyāṇamitraiḥ suparigṛhītāḥ /
munerbalārambaṇacittameghāḥ kṣāntiṃ labhante ta idaṃ niśāmya // 7 //

ye nirmalādhyāśayanirvikalpā yathāntarikṣe khalu digvidikṣu /
hatāndhakārā matidīpameghaḥ teṣāmayaṃ gocaru nirmalānām // 8 //

kṛpāśayeneha jagatsamudrān ye sarvatryadhvagatān spharanti /
aśeṣasattvānugatā ca maitrī naye jinānāṃ ta ihāvatīrṇāḥ // 9 //

anāgrahā ye khalu hṛṣṭacittāḥ sarvāstidānābhiratāḥ sadaiva /
sarveṣu sattveṣu samapravṛttāsteṣāmiyaṃ bhūmiranāgrahāṇām // 10 //

ye 'kliṣṭacittā niravadyacaryā ye 'tyantakaukṛtyavinītacittāḥ /
buddhānuśāstipratipattiyuktāsteṣāmayaṃ gocaru nirmalānām // 11 //

ye 'kṣobhyacittā hyavikampyacittā dharmasvabhāvapratibaddhacittāḥ /
karmodadhiṣvapyaviruddhacittāḥ teṣāṃ vimokṣo 'yamihākṣayāṇām // 12 //

ye 'khinnacittā 'vinivartacittā pauruṣyavīryādhipateyayuktāḥ //

Gv 248

sarvajñasaṃbhāri anantavīryāsteṣāmayaṃ gocaru suvratānām // 13 //

praśāntacittāśca samāhitāśca ye 'tyantaśāntiṃ gata nirjvarāśca /
sarvajñadhyānāṅgasamudracāriṇasteṣāṃ nayo 'yaṃ praśamaṃ gatānām // 14 //

ye sarvasaṅgaiḥ parimuktacittā dharmasvabhāvapratividdhacittāḥ /
gatiṃ gatā ye jinadharmadhātau prajñāpradīpāna nayeṣa teṣām // 15 //

sattvasvabhāvapratividdhacittā bhavārṇave ye 'parigṛddhacetasaḥ /
ye sattvacittapratibhāsacandrāsteṣāmayaṃ mārgavidāṃ vimokṣaḥ // 16 //

tryadhvasthitānāṃ jinasāgarāṇāṃ praṇidhānagotrārṇavasaṃbhavānām /
ye sarvakṣetreṣvaparāntacaryāḥ samantabhadrān nayeṣa teṣām // 17 //

ye dharmadhātornayasāgaraiśca jagatsamudrānavatīrṇa sarvān /
sarvān sasaṃvartavivartakalpāṃsteṣāṃ vimokṣo 'yamakalpakānām // 18 //

ye sarvadikkṣetrarajaḥsvasaṃkhyān paśyanti buddhān drumarājamūle /
vibuddhya bodhiṃ vinayanta sarvān asaṅganetrāna nayeṣa teṣām // 19 //

tvamāgataḥ kalpamahāsamudrāt kalyāṇamitrāṇyupasevamānaḥ /
dharmārthiko dharmagaveṣyakhinnaḥ śrutvā ca taṃ dhārayituṃ samarthaḥ // 20 //

Gv 249

tvadāśayasya praviśodhanāya muneradhiṣṭhānabalādacintyān /
vairocanīyo viṣayo 'prameyaḥ pravartate madvacanādasaṅgaḥ // 21 //

bhūtapūrvaṃ kulaputra atīte 'dhvani lokadhātusamudraparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa parataraṃ maṇikanakaparvataśikharavairocano nāma lokadhātusamudro 'bhūt / tasmin khalu punaḥ kulaputra maṇikanakaparvataśikharavairocanalokadhātusamudre jñānaparvatadharmadhātudikpratapanatejorājo nāma tathāgato 'bhūt / tena khalu punaḥ kulaputra jñānaparvatadharmadhātudikpratapanatejorājonāmnā tathāgatena pūrvaṃ bodhisattvacaryāṃ caratā sa maṇikanakaparvataśikharavairocano lokadhātusamudraḥ pariśodhitaḥ / tasmin lokadhātusamudre pṛthivīparvataparamāṇurajaḥsamalokadhātuprasaranirdeśaḥ / ekaikasmiṃśca lokadhātuprasare lokadhātuvaṃśaparamāṇurajaḥsamā lokadhātunirdeśāḥ / ekaikasmiṃśca lokavaṃśe lokadhātuparamāṇurajaḥsamāḥ kalpasaṃkhyānirdeśāḥ / ekaikasmiṃśca kalpe 'neke 'nantarakalpanirdeśāḥ / ekaikasmiṃścānantarakalpe 'nekalokadhātunānākaraṇanirdeśāḥ / tathāgatotpādā vividhavikurvitanirdeśāḥ / ekaikasmiṃśca tathāgatotpāde lokadhātuparamāṇurajaḥsamāḥ sūtrāntasaṃprakāśanirdeśāḥ / ekaikasmiṃśca sūtrānte lokadhātuparamāṇurajaḥsamā bodhisattvavyākaraṇanirdeśāḥ anantamadhyasattvavinayanirdeśā nānāyānanayaiḥ pravartitā nānāvikurvitaprātihāryavinayatāḥ //

tasmin khalu punarmaṇikanakaparvataśikharavairocane lokadhātusamudre samantadigabhimukhadvāradhvajavyūho nāma madhyamo lokadhātuvaṃśo 'bhūt / tasmin khalu punaḥ kulaputra samantadigabhimukhadvāradhvajavyūhe madhyame lokadhātuvaṃśe sarvaratnavarṇasamantaprabhāsaśrīrnāma lokadhāturabhūt / sarvatathāgatabodhimaṇḍapratibhāsamaṇirājo lokadhātusaṃdhivyūhaḥ sarvaratnakusumasāgarapratiṣṭhitaḥ sarvatathāgatanirmāṇanirbhāsanidarśanamaṇirājaśarīro devanagarasaṃsthāno viśuddhasaṃkliṣṭaḥ / tasmin punarlokadhātau sumeruparamāṇurajaḥsamāścāturdvīpakā lokadhātavo 'bhūvan / teṣāṃ ca sumeruparamāṇurajaḥsamānāṃ cāturdvīpakānāṃ sarvaratnaśikharadhvajo nāma madhyamaścāturdvīpako 'bhūt / tasmin khalu punaḥ sarvaratnaśikharadhvaje cāturdvīpake lokadhātau aprameyayojanaśatasahasrāyāmavistārāścatvāro dvīpā abhūvan / ekaikasmiṃśca dvīpake daśa mahānagarasahasrāṇyabhūvan / tasmiṃśca khalu punaḥ cāturdvīpake jambudvīpakasya madhye ratnasālavyūhameghapradīpā nāma rājadhānyabhūddaśanagarasahasraparivārā / tasmin khalu punarjambudvīpe daśa varṣasahasrāṇi manuṣyāṇāmāyuṣpramāṇamabhūt / tasyāṃ khalu punā ratnasālavyūhameghapradīpāyāṃ rājadhānyāṃ sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma rājābhūccakravartī / rājñaḥ khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya pañcāmātyaśatānyabhūvan / ṣaṣṭiḥ strīsahasrāṇyantaḥpuramabhūt / sapta putraśatānyabhūvan sarveṣāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ sudarśanānāṃ mahātejasāṃ mahābalānām / tasya khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ sarvo jambudvīpa ekacchatro 'bhūnnihataparacakrapratyarthikaḥ //

Gv 250

tena ca samayena lokadhātāvantarakalpakṣaye pratyupasthite pañcasu kaṣāyeṣu loke prādurbhūteṣu daśasu kuśaleṣu karmapatheṣvantarhiteṣu daśākuśalakarmapathavartinaḥ sattvā yadbhūyasā durgatigāmino 'bhūvan / te daśākuśalakarmapathasamādānahetoḥ parīttāyuṣo 'bhūvan alpabhogā virūpā vivarṇā duḥsaṃsthitaśarīrā alpasukhasamudācārā duḥkhavedanāsamudācārabahulā anyonyavisaṃvādavacanaśīlā anyonyabhedapratipannāḥ paruṣavacanasamudācārāḥ prakīrṇavacaso viṣayalobhābhibhūtāḥ praduṣṭamanaḥsaṃkalpā vividhadṛṣṭigahanakāntārapraviṣṭāḥ / teṣāmadharmarāgaraktānāṃ viṣamalobhābhibhūtānāṃ mithyādharmaparigatānāṃ na devaḥ kāle vāridhārā udasṛjat yena pṛthivyāṃ bījagrāmāḥ sasyagrāmā viroheyuḥ //

tena khalu punaḥ sattvāḥ śuṣkeṣu tṛṇagulmauṣadhivanodyānadrumeṣu nānāvyādhispṛṣṭā digvidiśo vidhāvanti sma aparāyaṇāḥ / te samāgamya sarva eva yena ratnasālavyūhameghapradīparājadhānī tenopasaṃkramya tāṃ samantādanuparivārya kecidūrdhvabāhavaḥ, kecitkṛtāñjalipuṭāḥ, kecit saṃkampitaśarīrāḥ, kecidabhyudgatāṅgāḥ, kecidadhomukhaṃ prapatitāḥ, kecitsarvaśarīreṇa praṇipatitāḥ, keciddharaṇitalajānupratiṣṭhitāḥ, kecidgaganatalābhinatabāhavaḥ, kecinnagnā nirvasanāḥ, kecidvikṛtavadananayanāḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño 'bhimukhaṃ mahāntamārtasvaramutkrośamakārṣuḥ - upadrutāḥ sma / devāpasṛṣṭāḥ sma / kṣutpipāsāduḥkhaprapīḍitāḥ sma / vividhabhayopataptāḥ sma / trāṇavirahitāḥ sma / deva aśaraṇā aparāyaṇāḥ sma / duḥkhapañjaragatāḥ sma jīvitoparodhaprāptā maraṇābhimukhāḥ / iti nānāvidhān pralāpān pralapanto nānāsvarāṅgairnānāvacanairnānāvikṛtavaktranayanā vividhasaṃjñāvacanavyāhāranimantrapadairnānārthasūcakavacanapadairutkrośamakārṣuḥ / ye ca tasyāṃ rājadhānyāṃ strīpuruṣadārakadārikāḥ kṣutpipāsāprapīḍitā nirābharaṇagātrā nagnanirvasanā duṣṭavivarṇā rūkṣaparuṣagātrā duḥkhitā durmanaso 'nāttamanaskāḥ, te cāpi sattvā duḥkhānabhilāṣiṇo duḥkhabhayanirviṇṇāḥ / te sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ rājānaṃ mahājñānapuruṣaṃ pratiśaraṇabhūtaṃ śaraṇamupāgatāḥ sarvasukhapratilambhasaṃjñayā sarvapriyasamavadhānapratilambhasaṃjñayā jīvitāśāparigatanidhānapratilambhasaṃjñayā tīrthasaṃdarśanasaṃjñayā mahāpathapratipattisaṃjñayā mahāyānapātrasaṃjñayā mahājñānaratnadvīpasaṃjñayā mahārthapratilambhasaṃjñayā svargasarvaratisukhapratilambhasaṃjñayā //

aśrauṣīdrājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ tasya mahataḥ samantādyācanakasamūhasya taṃ mahāntamārtasvaramutkrośanaśabdam / śrutvā ca asya daśa mahākaruṇāmukhāsaṃkhyeyaśatasahasrāṇyavakrāman / sa mahākaruṇānayacetanānidhyapticitto muhūrtamekāgratāmanubhūya daśa mahākaruṇopasaṃhitāni vacanapadānyudīrayāmāsa / katamāni daśa? aho bata anālambanāḥ sattvā mahāsaṃsāraprapātaprapatitāḥ / kadā tadbhaviṣyati yadvayaṃ saṃsāramahāprapātaprapatitānāṃ sattvānāṃ layanabhūtā bhaviṣyāmaḥ tathāgatalayanabhūmipratiṣṭhāpanatayā / aho bata atrāṇāḥ sattvā nānākleśopadravopadrutāḥ / kadā tadbhaviṣyati yadvayaṃ vividhakleśabhayopadrutānāṃ sattvānāmatrāṇānāṃ (Gv 251) trāṇabhūtā bhaviṣyāmo 'navadyakarmāntapratiṣṭhāpanatayā / aho bata aśaraṇāḥ sattvā loke jarāmaraṇabhayāviṣṭāḥ / katā tadbhaviṣyati yadvayamaśaraṇānāṃ sattvānāṃ śaraṇabhūtā bhaviṣyāmaḥ sarvasaṃsārabhayavinivartanatayā / aho bata aparāyaṇāḥ sattvā vividhalokabhayopadrutāḥ / katā tadbhaviṣyati yadvayaṃ vividhalokabhayopadrutānāmaparāyaṇānāṃ sattvānāṃ parāyaṇaṃ bhaviṣyāmo 'tyantayogakṣeme sarvajñatāmārge pratiṣṭhāpanatayā / aho bata avidyāndhakāraprāptaḥ sarvalokovimatisaṃśayatimirāvṛtaḥ / kadā tadbhaviṣyati yadvayamulkābhūtā bhaviṣyāmaḥ sarvasattvānāmavidyāndhakāravidhamanatayā / aho bata ālokavirahitāḥ sattvāḥ / kadā tadbhaviṣyati yadvayaṃ mahājñānālokakarā bhaviṣyāmaḥ sarvasattvānāṃ vitimirajñānamukhasaṃdarśanatayā / aho bata jñānajyotirvirahitaḥ sarvasattvadhāturīrṣyāmātsaryamāyāśāṭhyakāluṣāśayaḥ / kadā tadbhaviṣyati yadvayamanuttarajñānapradyotakarā bhaviṣyāmaḥ sarvasattvānāmatyantapariśuddhipratipratiṣṭhāpanatayā / aho bata nāyakavirahitaḥ sarvaloko mahāsaṃsārasāgaraviṣamasrotaḥprapannaḥ / kadā tadbhaviṣyati yadvayaṃ nāyakabhūtā bhaviṣyāmaḥ sarvasattvānāṃ karmasamudranayāvataraṇatayā / aho bata vināyakavirahitaḥ sarvaloko durvinītaḥ / kadā tadbhaviṣyati yadvayaṃ vināyakabhūtā bhaviṣyāmaḥ sarvasattvānāṃ sarvākāraparipākavinayatathāgatādhiṣṭhānakālānatikramaṇena / aho bata apariṇāyakaḥ sarvaloko jātyandhabhūtaḥ / kadā tadbhaviṣyati yadvayaṃ pariṇāyakabhūtā bhaviṣyāmaḥ sarvaṃsattvānāmanāvaraṇasarvajñajñānanayāvataraṇatayā //

sa imāni daśa mahākaruṇopasaṃhitāni vacanapadānyudīrya tasyāṃ rājadhānyāṃ ghaṇṭāvaghoṣaṇamakārṣīt / mahātyāgadundubhinirghoṣaṃ ca akārayat - sarvajagat saṃtarpayiṣyāmaḥ, yasya yenārthastasmai tadanupradāsyāma iti / tena sarvajambudvīpe sarvarājadhānīṣu sarvagrāmanagaranigamajanapadapattaneṣu sarvopakaraṇakośā vivṛtāḥ / sarvaśṛṅgāṭakarathyācatvareṣu vividhopakaraṇavidhayaḥ sthāpitāḥ / sarvajagadupajīvyāḥ suprativihitāḥ / sarvakośakoṣṭhāgārāṇi vivṛtāni / mahāratnanidhānanicayā nidarśitāḥ / anekanānāvidharatnarāśayaḥ sthāpitāḥ / annapānavastrayānapuṣpamālyagandhavilepanacūrṇanānāgandhavarṇacīvararatnakośā vivṛtāḥ / śayanāsanavasanabhavanavimānagṛhāṇyalaṃkṛtāni sarvadhanakanakasamṛddhāni jyotirdhvajamāṇirājavinyāsavidhūtāndhakārāṇi / sa teṣāṃ sattvānāṃ yathābhilaṣitasarvābhiprāyaparipūraṇārthaṃ teṣu gṛheṣu pratyekamātmabhāvasadṛśamupādāya kāyamabhinirmāya sthāpayāmāsa / sarvasattvasarvavyādhipraśamanāya ca vaidyabhaiṣajyopasthāyakavividhajīvitopakaraṇapratyayasaṃpadamupasthāpayāmāsa / yathārhavividhopakaraṇapūrṇāni ca nānāratnavicitrabhājanānyupasthāpayāmāsa - yaduta vajramaṇibhājanāni nānāgandhamaṇiratnaparipūrṇāni, nānāgandharatnabhājanāni vividhodāravicitravarṇaraṅgavastraparipūrṇāni, yānayugyāni subahūni nānākārasaṃsthānāni vicitraratnapratimaṇḍitāni ājāneyāśvagajagoyuktāni / vividhāṃśca rathān rājārhān sarvaratnābharaṇaparibhogāṃśca sarvāsanavidhīṃśca nānāratnavicitrān vividhavitānavitatān (Gv 252) ratnakiṅkiṇījālāvanaddhān ucchritacchatradhvajapatākopaśobhitān sarvajanapadapradeśeṣu sthāpayāpāsa / grāmanagaranigamajanapadapradānāni coddhoṣayāmāsa / nānāvidhodyānaramyārāmatapovanaparibhogānapi sarvagṛhakalatraputradārakaparityāgānapi anardhyasarvaratnaparityāgānapi svahṛdayamajjāntraguṇavṛkkamedamāṃsarudhiracchavicarmakaracaraṇabāhukarṇanāsānayanajihvādantoṣṭhaśīrṣaparityāgānapi yāvatsarvabāhyādhyātmikasarvākāraparityāgānapyuddhoṣayāmāsa //

sa tamevaṃrūpamupakaraṇaparityāgavidhiṃ pratyupasthāpya mahāyajñavāṭaṃ kārayāmāsa, yastasyā ratnasālavyūhameghapradīpāyā rājadhānyāḥ pūrveṇa maṇiśikharatejonāmno nagaradvārasya purataḥ samavipulāyāmaḥ paramavistīrṇadharaṇītalapraveśo nimnonnataviśuddhasamatalo 'pagataśvabhraprapātaḥ sarvasthāṇukaṇṭakāpagataḥ utsannaśarkarākaṭhallaḥ sarvaratnadhātusaṃcayaḥ sarvaratnamayamaṇiratnarājasaṃstīrṇatalaḥ anekamaṇiratnavyuhopaśobhito nānāratnakusumābhikīrṇaḥ sarvacūrṇasugandharājasamākulaḥ sarvagandhadhūpaparidhūpito ratnārciḥpradīpaḥ tejaḥśrīsarvagandhadhūpapaṭalameghagaganasaṃchāditālaṃkāraḥ sarvaratnadrumapaṅktisuvibhaktopaśobhito nānābhavanavimānakūṭāgārasamalaṃkṛtaḥ ucchritacchatradhvajapatāko nānāratnapaṭṭapralambavidyotito vividharatnakusumajālasaṃchannaḥ sarvagandharājaratnajālacchatramaṇḍalaḥ suvarṇajālaratnaghaṇṭānirghoṣo nānāratnavirājitavitānavitataḥ sarvagandharājacūrṇavikīrṇaḥ sarvaratnakusumaprakīrṇābhirāmaḥ tūryakoṭīniyutaśatasahasramanojñarutaghoṣanirnāditaḥ sarvaratnavicitrālaṃkāravyūhasupariśuddho bodhisattvakarmavipākābhinirvṛttaḥ / tasya madhye mahāsiṃhāsanamabhinirvṛttaṃ daśaratnanicitavicitrabhūmitalasaṃsthānaṃ daśaratnanānāvedikāparivāravirājitaṃ daśamaṇidrumaśākhāvedikāntarasuvibhaktopaśobhitavyūham abhedyavajracakradharaṇītalasupratiṣṭhitapādaṃ sarvaratnabimbavigrahasaṃdhāritāsanacakram, anekaratnamayaniryūhaśatālaṃkṛtaṃ nānāratnabhaktivicitravyūhapratimaṇḍitaṃ samantasuvibhaktaratnadhvajasamucchritaṃ nānāratnapatākāpralambitavicitravyūhaṃ ratnakiṅkiṇījālapariṣkṛtaṃ nānādivyamaṇivicitrahemajālavitataṃ vividharatnakusumajālamahāmaṇirājajālavicitravastraratnajālayathārhasaṃchāditopaśobhitavyūhaṃ anekagandhamaṇivigrahapāṇimaṇḍalagandhameghapramuktamacintyavarṇagandhamaṇirājavistṛtamanojñanānāsaṃsthānasarvagandhapaṭalameghapramuktaṃ sarvadivyagandhadhūpapradhūpitopacāraṃ divyātirekasukhasaṃsparśānekavarṇamaṇiratnavastraprajñaptamanekadivyatūryasaṃgītiśatasahasraṃ samantāt saṃpravāditamanojñamadhuranirghoṣaṃ nānāratnasopānapaṅktipatākāsuvibhaktavedikāpratimaṇḍitavyūhamanekamaṇiratnapratyarpitavividhavikurvitamaṇibimbavigrahavidyotitaprabhāsam yatra sa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ saṃniṣaṇṇo 'bhūt abhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgato viśuddhamahāpuruṣalakṣaṇapratilabdho vairocanamaṇiratnanirbhāsakeśamakuṭaḥ abhedyanārāyaṇavajrasaṃhananakāyo gūḍhadṛḍhapārśvanibaddhasaṃdhiḥ sarvāṅgaparipūrṇaḥ samantabhadraḥ samantaprāsādikaḥ samantaśobhanaḥ sarvākāravaropeto mahādharmarājakaroditaḥ sarvapariṣkāravaśitāpratilabdho dharmavaśitāsuviśuddhaḥ svacittavaśavartī apratihatavacanamaṇḍalaḥ akopyajñānasamanvitaḥ (Gv 253) supratiṣṭhāpitadharmaṃsamyakprayogo 'nantaguṇavarṇanirdeśaḥ / tasya khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṃhāsananiṣaṇṇasyopari mūrdhasaṃdhāvantarikṣe mahācchatramaṇḍalaṃ prādurbabhūva vicitrodviddhamaṇiratnadaṇḍaṃ mahāmahāmaṇikośagarbhaṃsarvaratnaśalākāśatasahasrasamyagvitatamanekārciḥśrītejojjvalitavyūhaṃ jāmbūnadakanakaprabhāsvaraviśuddhacchadanaṃ nānāratnabhakticitrahemajālātyantavyūhacchadanopetaṃ vividhamuktāhārābhipralambitaṃ samantānnānāratnajālasaṃchāditaṃ ratnakiṅkiṇījālasuvarṇamaṇighaṇṭāratnasūtradāmopanibaddhābhipralambitaṃ mahāmaṇiratnahārasamantābhipralambitavyūhaṃ divyamadhuramanojñapramuktaśabdopacāraṃ sarvasattvakuśalakarmapathasaṃcodanaghaṇṭāvisṛtanirghoṣam / sa khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo ratnavālavyajanaiḥ saṃvījyamānaḥ śakradevendrātirekeṇa tejasā jvālayannupaśobhate sma / tasya samanantaraniṣaṇṇasya tasmin siṃhāsane sarvo janakāyo 'bhimukhaḥ prāñjaliḥ sthito 'bhūttameva rājānaṃ namasyan //

atha khalu sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño 'saṃkhyeyeṣu prāṇikoṭīniyutaśatasahasreṣu saṃnipatiteṣu nānāyācanakeṣu nānāvastuparigrāhakeṣu nānopakaraṇādhimukteṣu nānājātiṣu nānāgatiparyāpanneṣu nānābhilāṣacitteṣu nānāśayābhiprāyeṣu nānādiksaṃnipatiteṣu nānāviṣayaparibhogopacāreṣu nānāparibhogābhilāṣitacetaneṣu nānābhiprāyakalpeṣu nānāmanuṣyanikāyeṣu nānākulopapatyupapanneṣu nānājanapadasamāgateṣu nānaniruktivacanamantrasaṃskāreṣu nānāsvaramaṇḍalapramocakeṣu nānavastuvyañjaneṣu nānāvacanapadānyudīrayatsu, tamekaṃ mahāpuṇyasumerumullokayamāneṣu ayamevaiko mahājñānapuruṣa iti niścitacetaneṣu, mahāpuṇyopastabdho mahāpuruṣacandro mahātyāgāśayapratilabdha ityunmukheṣu, bodhisattvapraṇidhicetanānipatiteṣu bodhisattvapraṇidhicetanānirmiteṣu taṃ mahāntaṃ yācanakasaṃnipātaṃ dṛṣṭvā teṣāṃ yācanakānāmantike 'bhūccittaprema cittaprītiḥ cittaprasādaḥ / kalyāṇamitradarśanasaṃjñā suvipulā mahākaruṇavegāḥ saṃbabhūvuḥ / aparāntakalpasarvayācanakasaṃtarpaṇāvivartyavīryavegāḥ prādurabhavan / sarvajagatsamaprayogaparityāgacittaspharaṇameghāḥ samabhavan //

sa khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣo rājā teṣāṃ yācanakānāṃ sahadarśanena āttamanaskataro 'bhūt na trisāhasracakravartirājyapratilambhena asīmāprāptakalpaparyavasānena, na śakratvādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na suyāmadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na saṃtuṣitadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na sunirmitadevarājaiśvaryādhipatyāsanapratilambhena aprameyakalpāvasānena, na vaśavartidevarājādhipatyāsanapratilambhena, sumukhāpsaramanoharadevakanyopasthānena acintyakalpaparyavasānena, na brahmāsanenānabhilāpyakalpabrahmavihārasukhāvasānena, na ābhāsvaradevasukhena anantakalpāvasānena, na śubhakṛtsnadevasukhena atulyakalpākṣīṇena, na śuddhāvāsadevaśāntavimokṣasukhavihāreṇa aparyantakalpāvasānena / tadyathā kulaputra puruṣasyaikāntatṛṣṇācaritasya matāpitṛbhrātṛbhaginīmitramātyajñātisālohitaputraduhitṛbhāryācirakālaviprayuktasya (Gv 254) aṭavīkāntāravipranaṣṭasya taddarśanakāmasya teṣāṃ samavadhānena mahatī prītiradhyavasānamutpadyate taddarśanāvitṛptatayā, evameva kulaputra rājñaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya teṣāṃ yācanakānāṃ sahadarśanena mahāprītivegāḥ saṃjātāḥ / cittatuṣṭisukhamavakrāntam / mahāṃścittodagratāvegaḥ prādurbhūtaḥ / mahāprābhodyaharṣavegaḥ saṃbhūtaḥ / buddhabodhādudāraśraddhādhimuktivegabalaṃ saṃvardhitam / mūlajātā śraddhā sarvajñatāyāṃ vivardhitā / sarvabuddhadharmādhyāśayaviśuddhibalamabhivivardhitam / bodhisattvendriyakarmaṇyatā saṃbhūtā / cittaharṣaparipūrṇamahāprasādavega udapadyata / vipulacittaudbilyavegena kalyāṇamitrendriyāśayatā mṛdubhūtā / tatkasya hetoḥ? tathā hi tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ sarvajñatārambaṇaprayuktakasya sarvajñatādharmatāpratiśaraṇasya sarvajñatāmārgadvārābhimukhasya sarvajagatsaṃtarpaṇamanasikāraprayuktasya sarvabuddhaguṇasamudrānavatārapratipattyabhimukhasya sarvamārakarmakleśāvaraṇaparvatavikiraṇaprayuktasya sarvatathāgatānuśāsanīpradakṣiṇagrāhitāvasthitasya sarvakuśalamūlasamudrasamantamukhasamārjanābhiyogagarbhasya sarvābhiniveśoccalitasaṃtānasya sarvalokaviṣayānabhiniviṣṭasya sarvadharmasvabhāvagaganagocarasya teṣu sarvayācanakeṣvekaputrakasaṃjñā udapadyata, mātāpitṛsaṃjñā dakṣiṇīyasaṃjñā kalyāṇamitrasaṃjñā durlabhasaṃjñā duṣkarakārakasaṃjñā bahukarasaṃjñāparamopakārakasaṃjñā bodhimārgopastambhasaṃjñā ācāryasaṃjñā śāstṛsaṃjñā udapadyata / sa tān sarvayācanakān yathāgatān yathāsaṃprāptān yathākālasaṃnipatitān yathādigdeśasthitān yathāvastuyācanakān yathārucīn yathābhiprāyān yathābhikāṅkṣiṇo yathābhilāṣiṇo yathāvastuparyeṣakān saṃtarpayāmāsa apratihatena mahāmaitrīmaṇḍalena yācanakajanāparāṅbhukhatayā mahātyāgaraśminā sarvasattvasamaprayogena tyāgamukhena / so 'nnamannārthikebhyaḥ prādāt / pānaṃ pānārthikebhyo vastraṃ vastrārthikebhyaḥ puṣpāṇi puṣpārthikebhyaḥ prādāt / evaṃ gandhadhūpamālyavilepanacūrṇa cīvaracchatradhvajapatākāratnābharaṇāsanaśayanabhavanavimānavihārārāmodyānatapovanāni hayagajarathapattivāhanayugyayānānyapi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatānyapi prādāt / svagṛhavimānāntaḥpuraparivārānapi, sarvakośānapi vivṛtya vibhajya arthikebhyaḥ prādāt yasya yenārthaḥ sa taṃ gṛhṇātu iti / janapadānapi janapadārthikebhyaḥ prādāt / grāmānapi grāmārthibhyo nagarāṇyapi nagarārthibhyaḥ prādāt / sa tān sarvayācanakān sarvāstiparityāgatayā sarvasattveṣu samapratipannaḥ sarvavastuparityāgairabhicchādayāmāsa //

tena khalu punaḥ samayena ratnaprabhā nāma śreṣṭhidārikā ṣaṣṭikanyāparivārā tasminneva mahāyajñavāṭe saṃnipatitābhūt, abhirūpā prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā, suvarṇavarṇacchavirabhinīlakeśyabhinīlanetrā manojñagandhā brahmasvarā suvastrā svalaṃkṛtā smṛtimatigatihrīdhṛtyapatrāpyeryācaryāsaṃpannā, guruṣu sagauravā, paramasaṃprajanyacāriṇī gambhīraceṣṭā meghāsaṃpannā dharmāṇāṃ grahaṇacāraṇapratibodhiṣu pūrvasukṛtakuśalamūlā dharmābhiṣyanditaprasannasaṃtānā (Gv 255) viśuddhakalyāṇāśayā udārādhimuktigaganagocaparahitapariṇatacittā buddhadarśanadigabhimukhā sarvajñajñānābhilāṣiṇī / sā khalu ratnaprabhā śreṣṭhidārikā sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṃhāsanasya pradakṣiṇena nātidūre sthitābhūt prāñjalistaṃ rājānaṃ namasyantī, na ca kiṃcidgṛhṇāti / ekāntasthitā caivaṃ cittamutpādayāmāsa - sulabdhā me lābhā, yadahamevaṃrūpasya kalyāṇamitrasya darśanasamavadhānapratilābhinīti / sā tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño 'ntikekalyāṇamitrasaṃjñāmanukampakasaṃjñāmanugrāhakasaṃjñāṃ buddhasaṃjñāmutpādya māyāśāṭhyāpagatena cittena paramodāraprītiprasādaprāmodyavegapratilabdhā svānyābharaṇāni kāyādavamucya yena rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ, tenābhimukhamakṣaipsīt / tāni tasya siṃhāsanavedikāmadhye adhaḥ pṛthivīmaṇḍale pratiṣṭhitānyabhūvan / sā tānyābharaṇāni pravikīrya evaṃ praṇidhimutpādayāmāsa - yathaiṣa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo 'nāthānāṃ sattvānāmandhakāraprāptānāṃ pratiśaraṇabhūtaḥ, tathāhamapyanāgate 'dhvani bhaveyam / yāmeṣa dharmatāṃ jānāti, tāmahamati jānīyām / yena yānenaiṣa niryāsyati, tenāhamapi niryāyām / yasminneva mārgapratipannaḥ, tatrāhamapi pratipadyeyam / yathāyamasecanako rūpeṇākṣayabhogo 'nantaparicāro durgharṣo 'parājito 'navamṛdyaḥ, tathāhamapi bhaveyam / yatra yatra cāsyopapattirbhavet, ahamapi tatra tatropapadyeyamiti //

tāmevaṃcittamanasikāraprayuktāmājñāya rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo 'valokya evamāha - gṛhāṇa dārike, yena te 'rthaḥ / ahaṃ khalu dārike sarvāstiparityāgī sarvasattvasaṃtarpaṇāya pratipannaḥ / sā khalu samanvāhṛtā tena rājñā sarvadharmanirnādacchatramaṇḍalanirghoṣeṇeti bhūyasyā mātrayā prasādaṃ pratyalabhata / sā prasannacittā udāravipulakuśalamūlavegasaṃjātā rājānaṃ sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ tasyāṃ velāyāmābhirgāthābhiradhyabhāṣata -

pūrve iyaṃ sālaviyūhameghā anopapanne tvayi rājasiṃha /
nirābhiramyā hatateja āsīt pretālayo vā yatha bhīṣaṇīyā // 22 //

prāṇātipātī manujā abhūvan adattaādāyi asaṃyatāśca /
mṛṣāmabhāṣan paruṣāṃ ca vācaṃ piśunāmabaddhāṃ giramapyavocan // 23 //

paravākyacitteṣu abhidhyacetaso vyāpannacittāḥ parapudgaleṣu /
dṛṣṭigatairniśritapāpagocarā mithyāprayogena patanti durgatim // 24 //

Gv 256

adharmacārīṇa narāṇa caiva avidyamohāndhatamovṛtānām /
dṛṣṭīvipattyā viparītadarśināṃ bahubhirvarṣebhirna devu varṣati // 25 //

avarṣi deve ca vinaṣṭabījāḥ sasyā na rohanti na caiva vṛkṣāḥ /
sarastaḍāgā nadisrota śuṣkāstṛṣṇoṣadhīḥ sarvavanaspatīśca // 26 //

nadyo viśuṣkā abhavannaśeṣā udyāna sarve aṭavīprakāśāḥ /
śvetāsthipūrṇā pṛthivī babhūva tavānutpāde suviśuddhanetrā // 27 //

yadā hi te yācakasaṃdhisaṃbhute saṃtarpitā yācanakāstu sarve /
utpadya meghena tadā caturdiśaṃ saṃtarpitā nimnasthalā ca sarve // 28 //

bhūyo na corā na bhaṭā na dhūrtā na hanyate kaścana cāpi vadhyate /
na cāpyanāthā maraṇaṃ vrajanti nātho bhavān sarvajagatyanāthe // 29 //

prāṇātipātābhiratā manuṣyā hatvā parāṃstadrudhiraṃ pibanti /
khādanti māṃsāni parasparaṃ ye te tvatpradānairbhuta maitracittāḥ // 30 //

ekaḥ śatānto hi sahasrasaṃkhyāṅganā tadā cīvarasaṃvṛtābhūt /
saṃchādya kāyaṃ tṛṇaparṇacīvaraiḥ pretāḥ kṣudhārtā iva te 'viśaṃstadā // 31 //

prādurbabhau śāliranuptakṛṣṭaḥ kalpadrumāścaiva vimuktakośāḥ /
dṛśyanti nāryastu narāśca paṇḍitā jāto yadā tvaṃ jagato 'sya nāthaḥ // 32 //

Gv 257

māsārdhamāsasya kṛtena pūrvamakāriṣuḥ saṃnidhimutpathasthāḥ /
svalaṃkṛtāstvadya mahārhavastrāḥ krīḍanti devā iva nandanasthāḥ // 33 //

kāmeṣu mithyāviṣamapravṛttā adharmarāgeṇa narā hi raktāḥ /
nāryaḥ kumāryaḥ svaparābhiguptā viṣaṃ śayanti sma purā prasajya // 34 //

varāpsarovarṇasamānarūpā dṛṣṭvā suvastrāḥ samalaṃkṛtāśca /
parastriyaścandanaliptagātryaḥ tuṣṭāḥ svadāraistuṣitā ivādya // 35 //

mṛṣāṃ ca rūkṣāṃ piśunāmabaddhāṃ purā giraṃ śāṭhyavaśādavocan /
caturvidhāṃ vācamimāṃ prahāya dharmaṃ carantyadya kudṛṣṭimuktāḥ // 36 //

na tūryanirnādarutaṃ manojñaṃ na divyasaṃgītirutānyamūni /
sabrahmaghoṣāḥ kalaviṅkaghoṣā rutasya tubhyaṃ padavīṃ spṛśanti // 37 //

chatraṃ hi te tiṣṭhati mūrdhasaṃdhau ratnaiścitaṃ kāñcanajālachatram /
vaiḍūryadaṇḍaṃ śirigarbhakośaṃ samantataḥ sanmaṇikaṇṭhajālam // 38 //

ghaṇṭāsamutthābhirutānyaśeṣān sarvasvarāṅgānyabhibhūya loke /
buddhasvarāṅgaiḥ sadṛśaṃ caranto saddharmanirnādarutaṃ praśāntam // 39 //

ye śrutva sattvāḥ śamayanti kleśān aśeṣadikkṣetraparaṃparāsu /
kalpārṇavānāṃ sugatodadhīnāṃ dhīmatsamudrasya ca nāmacakram // 40 //

Gv 258

pūrvāntataḥ kṣetraparaṃparābhiranantaraṃ yasya ca nāmadheyam /
tavānubhāvena ca dikṣvaśeṣaṃ saddharmacakrāṇi ravanti ghaṇṭāḥ // 41 //

ghaṇṭāsvaraṃ stemamasajjamānā jambudhvajaṃ vyāpya raṇatyaśeṣam /
brahmendradevendrajagatpatīnāṃ svakasvakaṃ karmavidhīn bruvāṇaḥ // 42 //

śrutvā ca te ghaṇṭarutāṃ nṛdevāḥ svakasvakāṃ karmanidhānakośān /
vivarjya pāpaṃ śubhamācaranti sarve pratiṣṭhanti ca buddhabodhau // 43 //

jyotiḥprabhaste nṛpatiḥ pitābhūt padmaprabhā tanmahiṣī ca mātā /
abhyutsade pañcakaṣāyakāle ka dharmarājyaṃ pratilabdhavān saḥ // 44 //

udyānamasmai vipulaṃ babhūva supuṣpitavyūhamaṇipradīpam /
tatpañcabhiḥ puṣkiriṇīśataiśca saṃśobhitaṃ vṛkṣaśatairvṛtānām // 45 //

pratyekamāsāmabhavadvimānaṃ sthūṇāsahasrocchrita cārutīre /
savedikāvyūhasahasracitraṃ jālārdhacandrojjvalitaṃ samantāt // 46 //

vavarṣa devo na yadā bahūni varṣāṇyadharme balavatyapūrṇe /
jalaṃ tadā puṣkiriṇīṣvaśeṣā drumāḥ sapatracchavayaśca śuṣkāḥ // 47 //

janiṣyamāṇe tvayi saptarātrādāsannimittāni tadādbhutāni /
niḥsaṃśayā yāni nirīkṣya sattvāstrātā hi naḥ saṃbhavitetyavocan // 48 //

Gv 259

sumadhyarātreṣvatha ṣaḍvikāraṃ saṃkampitābhūnnṛpa bhūtadhātrī /
aninditāyāmapi puṣkiriṇyāṃ madhye 'vabhāso 'rkasamo babhūva // 49 //

aṣṭāṅgasadvāribhṛtānyabhūvan pañcāpyatho puṣkiriṇīśatāni /
sujātaśākhāstaravo babhūvuḥ sutejasaḥ puṣpaphalairupetāḥ // 50 //

tāḥ puṣkiriṇyaḥ salilābhipūrṇā atarpayaṃstadvanamapyaśeṣam /
srotobhirasmātsaritaḥ pravṛttaiḥ jambudhvajo 'bhūtsalilaprapūrṇaḥ // 51 //

drumauṣadhīsasyatṛṇānyarohan vṛkṣā babhūvuḥ phalapuṣpanaddhāḥ /
bījāni yāvanti ca bhūtadhātryāṃ sarvāṇyarohanta jalāplutāni // 52 //

jalāpluto yaḥ pṛthivīpradeśaḥ sarvaḥ samo 'sāvabhavattadānīm /
nimnonnatāścaiva mahīpradeśāḥ sarve samā eva tadā babhūvuḥ // 53 //

śvabhraprapātā viṣamāśca deśāḥ samāstadānīmabhavan kṣaṇena /
antardadhuḥ kaṇṭakaśarkarādyāḥ suratnagotrāṇi samudbabhūvuḥ // 54 //

āsannudagrā naranārisaṃghāḥ tṛṣārditāścaiva papurjalāni /
udānayāmāsurudānamevaṃ sukhānubhāvo 'yamaho 'dya kasya // 55 //

jyotiḥprabho bhūmipatiḥ saputro dāraiḥ sahāmātyagaṇaistadānīm /
koṭīsahasraiśca vṛto janānāṃ udyānayātrāṃ prayayāvudagrām // 56 //

Gv 260

aninditā puṣkiriṇī surabhyā yā madhyamā gandhajalābhipūrṇā /
tasyāṃ sthito 'bhūnnṛpatiḥ sadāraḥ prāsādamāruhya sudharmatīrtham // 57 //

saptabhyabhūdyā rajanī jalasya samudbhavāṃ tatra sameva rātre /
punaḥ saśailā savimānamālā cacāla sarvā dharaṇī tathaiva // 58 //

aninditāyāśca sahasrapatraṃ madhyānmahāmbhoruhamudbabhūva /
sahasrasūryadyutimeghajāla saumerumūrdhaprabhayā spharitvā // 59 //

tadvajradaṇḍaṃ śubhasattvagarbhaṃ maṇīndrapatraṃ vipulaṃ viśuddham /
mahārhajāmbūnadakarṇikaṃ ca sugandharājojjvalakesarāḍhyam // 60 //

tatkarṇikāyāmasi nātha jātaḥ paryaṅkabaddhena samucchrayeṇa /
virocase lakṣaṇacitritāṅgaḥ śataiḥ surāṇāmabhipūjyamānaḥ // 61 //

prāsādapṛṣṭhādavatīrya rājā tvāṃ saṃpragṛhyāttamanāḥ karābhyām /
devyai dadau vācamuvāca caivaṃ sutastavāyaṃ bhava tuṣṭacittā // 62 //

prādurbabhūvaiva nidhānakoṭyaḥ pramuktakośāstaravo babhūvuḥ /
tūryaiśca nirnāditamantarikṣamabhūtprasūte tvayi lokanāthe // 63 //

jambudhvaje ye khalu sarvasattvāstvadunmukhāste 'pyabhavan pratītāḥ /
aho 'syanāthasyajanasya nātha ityabruvan prāñjalayaśca bhūtvā // 64 //

Gv 261

prabhā śarīrāttava niścaritvā prabhāsayāmāsa mahīṃ samantāt /
tamondhakāraṃ jagatāṃ ca hatvā vyādhīnaśeṣān śamayāṃbabhūva // 65 //

ye yakṣakumbhāṇḍapiśācasaṃghā viheṭhakāste ca sadāpajagmuḥ /
āśīviṣā nāpyacaraṃstadānī mahāviṣāḥ sattvavadhapravṛttāḥ // 66 //

alābhaninde ayaśo 'tha duḥkhaṃ yā ītayo vyādhirupadravāśca /
śamaṃ samāsādya hitaṃ jagāma loke pramodastu samudbabhūva // 67 //

parasparaṃ mātṛsamānasaṃjñī maitrātmakaṃ sarvajagattadāsīt /
avairacittaṃ vinihiṃsakaśca sarvajñamārgapratipattimacca // 68 //

vivartitā durgati dharmarājñā apāvṛtaḥ svargamahāpathaśca /
sarvajñatāvartmanidarśanaṃ ca kṛtastvayārtho jagato viśālaḥ // 69 //

lābhaḥ paro nastava darśanena dāturmahāmbhonidhisaṃnibhasya /
anāthanātho jagati prasūtaḥ cirapranaṣṭe 'dbhutanāyakastvam // 70 //

atha khalu ratnaprabhā śreṣṭhidārikā sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ rājānamābhirgāthābhirabhiṣṭutya saṃvarṇya saṃpraśasya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya praṇipatya ekānte prāñjaliḥ sthitābhūnnamasyantī / atha khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo ratnaprabhāṃ śreṣṭhidārikāmavalokya evamāha - sādhu sādhu dārike, yā tvaṃ parasattvaguṇaviśeṣajñānābhijñāmavatīrṇā / durlabhāste dārike sattvāḥ sarvaloke, ye parasattvaguṇānadhimucyante / na śakyaṃ dārike tamovṛtairakṛtajñasattvaiḥ buddhivipannaiḥ kṣubhitacittairlulitasaṃtānaistamaścetobhiḥ prakṛtivinaṣṭāśayaiḥ pratipatticyutaiḥ parasattvaguṇaviśeṣānabhijñairbodhisattvaguṇā avatārituṃ tathāgataguṇā vā kalpayituṃ sarvaguṇajñānaviśeṣābhijñā vā anuprāptum / asaṃśayaṃ tvaṃ dārike bodhau (Gv 262) saṃprasthitā, yā tvamevaṃrūpān bodhisattvaguṇānavatarasi / udārasattvābhijñatayā jambudvīpe 'mogho 'smākaṃ sattvasaṃgrahavikramo yeṣāṃ no vijite tvamevaṃrūpajñānasamanvāgatā utpannā / atha khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo 'nardhaṃ mahāmaṇiratnaṃ jyotiḥprabhamaṇiratnavicitraṃ ca anarghaṃ vastraratnaṃ svena pāṇinā ādāya ratnaprabhāyāḥ śreṣṭhidārikāyāḥ prādāt / tatparivārasya ca sarvāsāṃ dārikāṇāṃ pratyekaṃ nānāvastraratnāni prādāt, evaṃ cāvocat - pratigṛhāṇa dārike tvamida vastraratnam, parigṛhyātmanā paribhuṅkṣva / atha khalu ratnaprabhā śreṣṭhidārikā saparivārā ubhābhyāṃ jānubhyāṃ dharaṇitale praṇipatya tadvastraratnaṃ pāṇibhyāṃ parigṛhya mūrdhni kṛtvā pratyavasṛtya tadvastraratnaṃ prāvṛtavatī / tatparivārāśca sarvā dārikāḥ pratyekaṃ svāni vastraratnāni prāvṛtavatyaḥ / sā tadvastraratnaṃ prāvṛtya rājānaṃ sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ pradakṣiṇamakarot sārdhaṃ svena dārikāparivāreṇa / tāsāṃ sarvāsāṃ teṣu vastraratneṣu sarvanakṣatrajyotirbimbāni vidyotamānānyadarśan / tāṃ janakāyo dṛṣṭvā evamāha - śobhanastavāyaṃ dārike kanyāparivāraḥ / rātridevateva jyotirgaṇapratimaṇḍitā tvamābhiḥ parivṛtā atīva bhrājase //

atha khalu sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā sudhanaṃ śreṣṭhidārakametadavocat - tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena rājābhūt sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma? na khalvevaṃ draṣṭavyam / ayaṃ sa bhagavān vairocanastathāgato 'rhan samyaksaṃbuddhastena kālena tena samayena rājā abhūt sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma / syātkhalu punaste kulaputra - anyā sā tena kālena tena samayena padmaprabhā nāma devyabhūdrājño jyotiṣprabhasya bhāryā sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mātā? na khalvevaṃ draṣṭavyam / iyaṃ sā māyādevī tena kālena padmaprabhā nāma rājabhāryā abhūt, yayā sa upapādukaḥ kumāraḥ utsaṅge pratigṛhītaḥ / syātkhalu punaste kulaputra evaṃ - anyaḥ sa tena kālena tena samayena jyotiṣprabho nāma rājā abhūtsarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ pitā? na khalvevaṃ draṣṭavyam / śuddhodanaḥ sa rājā tena kālena jyotiṣprabho nāma rājā abhūt / syātkhalu punaste kulaputra evam - anyā sā tena kālena tena samayena ratnaprabhā nāma śreṣṭhidārikā abhūt / na khalvevaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena ratnaprabhā nāma śreṣṭhidārikā abhūvam / syātkhalu punaste kulaputra evam - anye tena kālena tena samayena sattvā abhūvan, ye tatra jambudvīpe upapannāḥ rājñā sarvadharmanirnādacchatramaṇḍalanirghoṣeṇa caturbhiḥ saṃgrahavastubhiḥ saṃgṛhītāḥ? na khalvevaṃ draṣṭavyam / ime te bodhisattvāḥ sarve ihaiva bhagavataḥ parṣanmaṇḍalasamavasṛtā ye 'nuttarāyāṃ samyaksaṃbodhau avaivartyāyāṃ bodhisattvabhūmau pratiṣṭhāpitāḥ / kecitprathamāyāṃ bhūmau, kecid dvitīyāyāṃ kecitṛtīyāyāṃ keciccaturthyāṃ bhūmau kecitpañcamyāṃ kecitṣaṭhyāṃ kecitsaptamyāṃ kecidaṣṭabhyāṃ kecinnavamyāṃ keciddaśamyāṃ bodhisattvabhūmau pratiṣṭhāpitāḥ / ye nānāpraṇidhānavimātratābhirnānāsarvajñatāprasthānairnānāsaṃbhārairnānāsamudrāgamairnānāniryāṇairnānāmārgavyūhaśuddhibhirnānāvikurvitavṛṣabhitābhirvividhamārgavyūhaiḥ (Gv 263) samudāgatā nānāvimokṣavihārairiha parṣanmaṇḍale nānādharmavimānavihārānāvasanto viharanti //

atha khalu sarvavṛkṣapraphullanasukhasaṃvāsā rātridevatā tasyāṃ velāyāmetameva vipulaprītisaṃbhavanidhānasaṃtuṣṭyavabhāsaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata -

cakṣurmamā jinasutā vipulaṃ yeno vilokayami sarvadiśaḥ /
kṣetrodadhīn bahuvidhān vipulān sattvārṇavānapi ca saṃsarataḥ // 71 //

sarveṣu kṣetraprasareṣu jinān bodhidrumāsanagatān virajān /
vyāpyarddhibhirdaśa diśaḥ satataṃ dharmoktibhirvinayato janatām // 72 //

śrotrārṇavaḥ supariśuddhu mamā yena śṛṇomyapariśeṣarutam /
dharmānaśeṣasugatābhihitān sarvān śṛṇomi bhṛśamāttamanāḥ // 73 //

jñānaṃ mamādvayamasaṅgataṃ parasattvacittaviṣayaprasṛtam /
cittodadhiḥ suvipulā jagataścittakṣaṇādavatarāmyakhilām // 74 //

pūrvānta me smṛtisamādhibalāt kalpodadhīnahamavaiṣyami tān /
jātyantarārṇavaśatāni bahūnyahamātmanaśca jagatāmapi ca // 75 //

kṣetārṇavaikaparamāṇusamān kalpān kṣaṇena ca vidāmyakhilān /
sattvān gatiṣvapi ca saṃsarato buddhān vikurvitagaṇaiśca saha // 76 //

tacca smarāmi khalu lokavidāṃ teṣāṃ yathā prathamakaḥ praṇidhiḥ / Gv 264 prasthānasaṃbhavanayairvipulaiḥ samudāgatāścarimupetya ca yāḥ // 77 //

abhiṣekabhūmigamanāni ca yānyasamādhitottamaguṇaughavatām /
bodhaiśca budhyananayān vipulāṃścittakṣaṇādavatarāmyakhilān // 78 //

yairyairupāyaviṣayaiḥ sugatāḥ prāvartayan jagati cakravaram /
yā nirvṛtīparimāṇaguṇā dharmasthiterapi ca yo niyamaḥ // 79 //

ye yānasāgaranayā vimalā ye caiva sattvavinayā vipulāḥ /
saṃdarśitā jagati tānamitairnānānayairavatarāmi pṛthak // 80 //

prīternidhānaprabhutuṣṭidhanādhyāloka eṣa hi vimokṣanayaḥ /
mama bhāvito vipula kalpaśatānyetaṃ tvamapyavatarāśu nayam // 81 //

etamahaṃ kulaputra vipulaprītisaṃbhavanidhānasaṃtuṣṭyavabhāsaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ sarvatathāgatapādamūleṣu sarvajñatāprasthānapraṇidhisamudrāvatīrṇānāṃ sarvatathāgatapūrvapraṇidhānasāgarābhinirhārapraṇidhiparipūrṇānāmekabodhisattvabhūmyākramaṇasarvabodhisattvabhūmisāgarākramaṇavikrāntajñānānāṃ sarvabodhisattvacaryāsamudraikaikacaryāsamavasaraṇapraṇidhānacaryāpariśuddhānāmekaikasmin bodhisattvavimokṣe sarvabodhisattvavimokṣasāgarasamavasaraṇavihāravaśavartināṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, iyamihaiva bodhimaṇḍe sarvajagadrakṣāpraṇidhānavīryaprabhā nāma rātridevatā bhagavataḥ sakāśamupasaṃkrāntā / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena anuttarāyāṃ samyaksaṃbodhau sattvāḥ paripācayitavyāḥ, kathaṃ sarvabuddhakṣetrāṇi pariśodhitavyāni, kathaṃ sarvatathāgatā ārādhayitavyā atyantatārādhanatayā, kathaṃ bodhisattvena sarvabuddhadharmeṣu prayoktavyāḥ //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvavṛkṣapraphullanasukhasaṃvāsāyā rātridevatāyāḥ pādau śirasābhivandya sarvavṛkṣapraphullanasukhasaṃvāsāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvavṛkṣapraphullanasukhasaṃvāsāyā rātridevatāyā antikātprakrāntaḥ // 38 //

Gv 265

41 Sarvajagadrakṣāpraṇidhānavīryaprabhā /

atha khalu sudhanaḥ śreṣṭhidārako yena sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā tenopasaṃkrāntaḥ / so 'drākṣītsarvajagadrakṣāpraṇidhānavīryaprabhāṃ rātridevatāṃ tasminnevaṃ parṣanmaṇḍale sarvajagadbhavanapratibhāsamaṇirājagarbhāsananiṣaṇṇāṃ dharmadhātunayapratibhāsamaṇijālasaṃchāditaśarīrāṃ sarvacandrasūryajyotirgrahatārānakṣatrapratibhāsasaṃdarśanakāyāṃ yathāśayasattvacakṣurvijñaptisaṃdarśanakāyāṃ sarvasattvakāyasaṃsthānasadṛśasvaśarīravijñapanakāyām anantamadhyavarṇasamudrodāravijñaptisaṃdarśanakāyāṃ sarveryāpathavihāranayasaṃdarśanakāyāṃ samantamukhābhimukhavijñapanakāyāṃ sarvadigabhimukhasattvaparipācanābhimukhakāyāṃ samantadharmameghanigarjitavividhavikurvitasarvadikspharaṇasarvajagadabhimukhakāyāṃ sarvakālajagadarthābhimukhagaganapralambakāyāṃ sarvatathāgatakramatalapraṇipatitakāyāṃ sarvasattvakuśalamūlopacayasukhapūrvaṃgamakāyāṃ sarvatathāgatābhimukhadharmameghasaṃpratīcchanasaṃdhāraṇapraṇidhisiddhiparipūrṇacetoparāṅmukhasmṛtisaṃdhāraṇakāyām anantamadhyāvabhāsasarvadikspharaṇaśarīrāṃ sarvajagattamovikiraṇadharmapradīpālokasamantapramuktāvabhāsasaṃdarśanakāyāṃ māyāgatadharmanirmalajñānaśarīranidarśanakāyāṃ vigatatamorajodharmaśarīranidarśanakāyāṃ māyāgatadharmatānirjātakāyāṃ dharmatāprativibuddhāndhakāracittāṃ samamukhajñānālokāvabhāsapratilabdhān atyantanirjvaraniḥsaṃtāpamanaḥśarīrāṃ dharmakāyābhedyasāravatīdhātuniryātām apratiṣṭhitatathāgatādhiṣṭhānaprakṛtyasaṃkliṣṭasvabhāvanirmaladharmatāśarīraviśuddhakāyām / sa tāṃ dṛṣṭvā mūrdhnā praṇamya buddhakṣetraparamāṇurajaḥsamān darśananayānanusmaramāṇo 'ntaradharaṇitale praṇipatya suciramatināmayāmāsa //

atha khalu sudhanaḥ śreṣṭhidārakaḥ tasmāddharaṇitalādutthāya prāñjalībhūtaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ kāyaṃ nirīkṣamāṇo daśa saṃjñāviśuddhīḥ pratilabhate sma, yāsāṃ pratilābhāt sarvakalyāṇamitrasabhāgatāṃ pratyalabhata / katamā daśa? yaduta - kalyāṇamitreṣu svacittasaṃjñāṃ pratyalabhata sarvajñatāsamārambhavīryasarvālambanasaṃvāsāya / svakarmavipākaviśuddhisvabhāvasaṃjñāṃ pratyalabhata kalyāṇamitrārāgaṇavipulakuśalamūlasamudāgamārāgaṇatāyai / bodhisattvacaryālaṃkārasaṃjñāṃ pratyalabhata sarvapraṇidhānālaṃkāracaryāsaṃvasanatāyai / sarvabuddhadharmābhiniṣpādanasaṃjñāṃ pratyalabhata sarvakalyāṇamitrānuśāsanīpathapratipattaye / sparśopapattisaṃjñāṃ pratyalabhata sarvabuddhaviṣayānuttaradharmavihārāvabhāsasaṃdarśanatāyai / ekaniryāṇasaṃjñāṃ pratyalabhata samantabhadrayānaniryāṇapraṇidhānacaryāviśuddhaye / sarvajñapuṇyasāgarākarasaṃjñāṃ pratyalabhata sarvaśukladharmasamārjanavivardhanatāyai / suparipūrṇakuśaladharmaparipūraṇasaṃvardhanaparipālanasaṃjñāṃ pratyalabhata buddhabodhau sarvajñajñānavīryavegasaṃvardhanatāyai / sarvakuśalamūlaparipūrisaṃjñāṃ pratyalabhata sarvasattvasarvābhiprāyaparipūraṇatāyai / sarvārthasaṃsādhakasaṃjñāṃ pratyalabhata kalyāṇamitreṣu sarvabodhisattvakarmavaśavartitāpratiṣṭhāpanāya / imā daśa saṃjñāviśuddhīḥ pratilabhate sma, yāsāṃ pratilābhāt sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā buddhakṣetraparamāṇurajaḥsamā bodhisattvasabhāgatāḥ pratyalabhata / (Gv 266) yaduta smṛtisabhāgatāṃ daśadiksarvatathāgatatryadhvānusmṛtinayeṣu, matisabhāgatāṃ sarvadharmasāgaranayāsaṃbhedaviniściteṣu, gatisabhāgatāṃ sarvatathāgatadharmacakramaṇḍalagatyanugatāsaṃbhedavibhāganayakauśalyeṣu, bodhisabhāgatāmākāśasamabuddhyā sarvatryadhvanayasāgarāvabhāsapratilābhāya, indriyaviśuddhisabhāgatāṃ sarvabodhisattvendriyasāgarajñānāvabhāsapratilābhāya, cittaviśuddhisabhāgatāṃ sarvākārasattvasaṃgrahavyūhabodhisattvamārgaguṇapratipatyalaṃkāramārgapratipattaye, gocarasabhāgatāṃ tathāgatajñānagocarāvabhāsapratilābhāya, nayānugamasabhāgatāṃ sarvākārasarvajñatānayasamudrāvatārapathāvabhāsapratilābhāya, arthaprativedhasabhāgatāṃ sarvadharmasvabhāvajñānaprativedhapratilābhāya, dharmavihārasabhāgatāṃ sarvāvaraṇaparvatavikiraṇatāyai, rūpakāyaviśuddhisabhāgatāṃ yathāśayajagadvimātratāsaṃdarśanalakṣaṇānuvyañjanavicitraśarīraviśuddhipratilābhāya, balasabhāgatāṃ bodhisattvabalapariniṣpattisarvajñatārambaṇavivardhanatāyai, sarvadharmanayasamudreṣu vaiśāradyasabhāgatāṃ cittāśayagaganapariśuddhaye, vīryasabhāgatāṃ sarvakalpabodhisattvacaryāsaṃvāsāparikhedapratilābhāya, pratibhānasabhāgatāṃ sarvadharmānāvaraṇajñānālokapratilābhāya, anabhibhūtasabhāgatāṃ sarvajagadabhyudgatātmabhāvapariśuddhaye, adīnālīnavacanasabhāgatāṃ sarvaparṣanmaṇḍalābhirādhanapariśuddhaye, ghoṣasabhāgatāṃ sarvadharmanayasamudrarutagarjanatāyai, svarāṅgaviśuddhisabhāgatāṃ sarvajagadvacanavijñaptivyavahāranayasamudreṣu, guṇaviśuddhisabhāgatāṃ tathāgatānuśāsanīguṇapratipattiviśuddhiṣu, buddhadharmakarmavaṃśāvirodhanasabhāgatāmanavadyakarmavipākaviśuddhaye, dharmayajñabhūmipratiṣṭhāpanasabhāgatāṃ sarvabuddhotpādadharmacakrapravartanatāyai, brahmacaryaviśuddhisabhāgatāṃ sarvatathāgataviṣayajñānasaṃvasanatāyai, mahāmaitrīsabhāgatāṃ nānāmaitrīnayapratikṣaṇasarvasattvasāgaraspharaṇatāyai, mahākaruṇānayasamudrāvatārasabhāgatāṃ sarvasattvadhātuparitrāṇadharmameghābhipravarṣaṇatāyai, kāyakarmasabhāgatāṃ sarvasattvaparipācanopāyopacārasabhāgatāyai, vākkarmaviśuddhisabhāgatāṃ sarvadharmavyavahārābhilāṣeṣu, manaskarmasabhāgatāṃ sarvasattvacitteṣu sarvajñatārambaṇopasaṃharaṇatāyai, vividhasarvavyūhapratimaṇḍanasabhāgatāṃ sarvabuddhakṣetreṣu sarvatathāgatopasaṃkramaṇatāyai, upasaṃkramaṇasabhāgatāṃ sarvabuddhotpādasamudreṣu, dharmacakrādhyeṣaṇasabhāgatāṃ sarvatathāgateṣu, pūjopasthānasabhāgatāṃ sarvatathāgatāśeṣakālasarvapūjopasthānatāyai, sarvasattvaparipākavinayasabhāgatāṃ sarvasattvadhātau, ālokapratilābhasabhāgatāṃ sarvasattvadharmanayeṣu, samādhipratilābhasabhāgatāṃ sarvasamādhinayasamudreṣu, samantaspharaṇasabhāgatāṃ sarvabuddhakṣetrasamudrabodhisattvacaryāvikurvitaspharaṇatāyai, bodhisattvavihārasabhāgatāṃ sarvabodhisattvavikurvitanayasamudreṣu, parivārasabhāgatāṃ sarvabodhisattvacaryāsaṃvāseṣu, praveśasabhāgatāṃ sarvalokadhātususūkṣmapraveśeṣu, cittavibhaktisabhāgatāṃ sarvabuddhakṣetravaipulyeṣu, anugamavaimātratāsabhāgatāṃ sarvabuddhakṣetrasamudrāvatāravimātratānugameṣu, samantanayaprasaraspharaṇasabhāgatāṃ sarvabuddhakṣetravibhaktyanantajñānavijñaptiṣu, abhyudgatasabhāgatāṃ sarvabuddhakṣetreṣu, avaivartyasabhāgatāṃ sarvadikspharaṇasamavasaraṇādhiṣṭhānāvivartyatāyai, andhakāravidhamanasabhāgatāṃ sarvabuddhabodhimaṇḍavibudhyanajñānamaṇḍalāvabhāsapratilābhāya, (Gv 267) anuprāptisabhāgatāṃ sarvabuddhaparṣanmaṇḍalasamudreṣu, sarvabuddhakṣetrakāyajālaspharaṇasabhāgatāmanabhilāpyabuddhakṣetratathāgatapūjopasthānaprayogeṣu, jñānapratyakṣasabhāgatāṃ tatra dharmanayasamudrānuprabandheṣu, pratipattisabhāgatāmanulomasarvadharmanayanasaṃmukhaprayogeṣu, eṣaṇasabhāgatāṃ tīvradharmacchandārambhaviśuddhaye, viśuddhisabhāgatāṃ kāyavāṅbhanaskarmabuddhaguṇālaṃkārasamādāneṣu, sumanaḥsabhāgatāmaviṣamakalpacittamaṇḍalasarvadharmajñānamaṇḍalapariśuddhaye, vīryārambhasabhāgatāṃ sarvakuśalamūlasaṃbhārasamārambhanistīraṇaprayogeṣu, caryāvyūhasabhāgatāṃ sarvabodhisattvacaryāpariniṣpattiṣu, asaṅgavihārasabhāgatāṃ sarvadharmanimittaprativedheṣu, upāyakauśalyanayasabhāgatāṃ tatra tatra dharmavihārajñānavikurvaṇatāsu, āyatanaviśuddhisabhāgatāṃ yathāśayasattvāviṣamadarśanasamādāneṣu, bodhisattvasamādhimukhapratilābhasabhāgatāṃ sarvadharmavibhāvanāpratilābheṣu, adhiṣṭhānasabhāgatāṃ sarvatathāgataveśeṣu, bhūmyākramaṇasabhāgatāṃ sarvabuddhabodhisattvabhūmipratilābheṣu, pratiṣṭhānasabhāgatāṃ sarvabodhisattvavyavasthāneṣu, ādeśanasabhāgatāṃ sarvabuddhavyākaraṇeṣu, samādhisabhāgatāṃ ekakṣaṇe sarvasamādhisāgaranayeṣu, samādhivyavasthānasabhāgatāṃ nānālakṣaṇabuddhakāryeṣu, anusmṛtisabhāgatāṃ sarvānusmṛtyārambaṇanayasamudreṣu, bodhisattvacaraṇasabhāgatāṃ bodhisattvakāryāparāntakoṭīgatakalpavyavasāyeṣu, prasādasabhāgatāmaprameyabuddhajñānādhimuktiprītivegasamudravivardhanatāyai, vivardhanasabhāgatāṃ sarvāvaraṇaparvatānāmavivartyajñānasabhāgatāṃ buddhajñānānantasaṃbhārasaṃbhavāya, upapattisabhāgatāṃ sarvasattvaparipākavinayakāleṣu, vihārasabhāgatāṃ sarvajñatānayamukheṣu, viṣayasabhāgatāṃ dharmadhātunayavṛṣabhitāviṣayapraveśeṣu, anālayasabhāgatāṃ sarvālayasamuddhātitacittatāyai, sarvadharmanirdeśasabhāgatāṃ dharmasamatājñānāvatāreṣu, abhiyogasabhāgatāṃ sarvabuddhādhiṣṭhānasvaśarīrasaṃpratīcchanatāyai, abhijñāsabhāgatāṃ sarvalokajñāpanapratipattinayeṣu, anabhisaṃskārarddhipratilābhasabhāgatāṃ sarvadikkṣetrasāgarāvatāreṣu, dhāraṇibhūmisabhāgatāṃ sarvadhāraṇīsamudrāvabhāsapratilābhāya, sarvabuddhadharmacakrasaṃdhyavatārasabhāgatāṃ sarvasūtrāntadharmaparyāyeṣu, gambhīradharmapraveśasabhāgatāṃ gaganatalopamasarvadharmanayāvatāreṣu, avabhāsasabhāgatāṃ sarvalokadhātuprasareṣu, abhirocanasabhāgatāṃ yathāśayajagadvijñaptiṃsaṃdarśaneṣu, prakampanasabhāgatāṃ kṣetrādhiṣṭhānavikurvitasattvadarśaneṣu, amoghacaraṇasabhāgatāṃ darśanaśravaṇānusmṛtisattvavinayeṣu, niryāṇasabhāgatāṃ pratyalabhata sarvapraṇidhānasamudranayapariniṣpattidaśabalajñānānubodhāya / iti hi sudhanaḥ śreṣṭhidārakaḥ prasannacittaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāṃ rātridevatāmavalokayan āsāṃ daśānāṃ saṃjñāviśuddhīnāṃ pratilābhādetatpramukhān buddhakṣetraparamāṇurajaḥsamān sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ sabhāgatanayān pratilabhate sma //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā buddhakṣetraparamāṇurajaḥsamadarśanatayā avatīrṇo 'nantamadhyakalyāṇamitrasaṃjñāviśuddhipratilabdho buddhakṣetraparamāṇurajaḥsamasabhāgatānayāvatīrṇaḥ (Gv 268) ekāṃsaṃ cīvaraṃ prāvṛtya yena sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā, tenāñjaliṃ praṇamya tasyāṃ velāyāmimā gāthā abhāṣata -

yathā svacitte vaśitā mamāsti chandaśca bodhau sudṛḍho 'nivartyaḥ /
tvadīyacitte 'pi hi me tathaiva svataiva devyadya dṛḍhopajātā // 1 //

pāpānyaśeṣāṇi viśodhitāni śubho vipāko dyutimānavāptaḥ /
sudarśanāyāstava darśanānme samārjitāścākṣayaśukladharmāḥ // 2 //

cittaṃ guṇaughaiḥ samalaṃkṛtaṃ me pṛthagvidhaiḥ sattvahitapravṛttaiḥ /
samalaṃkṛto yaiścaritāsmi caryāṃ kṣetreṣu sarveṣvaparāntakalpān // 3 //

nidarśitā te khalu sarvadharmān niṣpattirārye madanugrahāya /
hitāya me 'nugrahasaṃjñayaiva dharmānuśāstiṃ paramāṃ prayaccha // 4 //

vivartito durgatipātamārgo saṃdarśitaḥ svargapatho viśuddhaḥ /
sarvajñamārgaśca nidarśitaste yānānuyānaḥ sugatairaśeṣaiḥ // 5 //

tvadantike me 'nupamādbhutādya niryāṇasaṃjñā paramopajātā /
ākāśavaccāmalamapramāṇaṃ sarvajñatādharmamukhaṃ viśuddham // 6 //

sarvajñatāśeṣaśubhākaratvasaṃjñādya me tvayyuditāprameyā /
puṇyārṇavā me gaganapramāṇāḥ pratikṣaṇaṃ cetasi codbhavanti // 7 //

unnehi me pāramitābhirārye puṇyairacintyaiśca vivardhayasva / Gv 269 saṃvardhitaḥ sarvaguṇaiḥ śubhaiśca sarvajñapaṭṭaṃ nacireṇa lapsye // 8 //

kalyāṇamitreṣu hi me sadaiva sarvajñatāmārgapratipūrisaṃjñā /
atonimittā mama sarvaśuklaṃ saṃpūjitāśu prabhaviṣyatīti // 9 //

sarve yato 'rthāḥ prabhavanti cāsmāt siddhaśca kalyāṇaguṇairupetaḥ /
ārādhya caivenamanantavarṇaṃ sarvajñamārgaṃ jagatāṃ pravakṣye // 10 //

ācāryabhūtā mi guṇāprameye sarvajñadharmeṣu mama praṇetrī /
na kalpakoṭīnayutairasaṃkhyaiḥ śakyaṃ mayā te pratikartumārye // 11 //

atha khalu sudhanaḥ śreṣṭhidārakaḥ imā gāthā bhāṣitvā sarvajagadrakṣāpraṇidhānavīryaprabhāṃ rātridevatāmetadavocat - saṃdarśitastvayā devate mamāyamacintyo bodhisattvavimokṣaviṣayaḥ / vadasva me devate - ko nāmāyaṃ vimokṣaḥ? kiyacciraṃ saṃprasthitāsi devate anuttarāyāṃ samyaksaṃbodhau? kiyaccireṇa vā tvamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase?

evamukte sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā sudhanaṃ śreṣṭhidārakametadavocat - sarvasattvaparipākasaṃcodanakuśalasaṃbhavo nāma kulaputra ayaṃ vimokṣaḥ / ahaṃ kulaputra anena vimokṣeṇa samanvāgatā sarvadharmasvabhāvavasamatāmanubuddhya sarvadharmaprakṛtimavatīrya anālayaṃ dharmaṃ niśritya sarvalokoccālitā suvibhaktarūpatāṃ dharmāṇāmavatīrya avisabhāgavarṇā avaivartavarṇā avikalpavarṇā anīlavarṇā apītavarṇā alohitavarṇā anavadātavarṇā dharmatāmavatīrya anekavarṇavibhaktirūpātmabhāvā nānātvavarṇā avisabhāgā anānātvā avaimātryā avikalpā anīlā apītā alohitā anavadātavarṇā, anekavarṇā aprameyavarṇā viśuddhavarṇā sarvavyūhapramuñcanavarṇā samantadarśanavarṇā sarvajagatsadṛśavarṇā sarvalokābhimukhātirekavarṇā samantāvabhāsapratibhāsavarṇā apratikūladarśanavarṇā lakṣaṇānuvyañjanasuviśodhitavarṇā anavadyacaraṇaprabhāsavarṇā mahābalavikramasaṃdarśanavarṇā durāsadagambhīravarṇā sarvalokāparyādattavarṇā kṣaṇakṣaṇavicitravarṇā nānāvarṇameghasaṃdarśanavarṇā nānārūpasaṃsthānavarṇā aprameyavikurvitasaṃdarśanavarṇā suruciravacanavarṇā sarvasurūpacittavarṇā sarvasattvaparipākānukūlavarṇā yathāśayavaineyābhimukhopanītakuśalavarṇā apratihatasamantaprabhāsavarṇā acchānāvilaviprasannaprabhāsvaravarṇā abhedyakāyopacayopaśobhitavarṇā (Gv 270) acintyadharmanayaprabhāvanavarṇā abhibhūranabhibhūtasarvābhibhavanavarṇā atamastimiravarṇā sarvāndhakāravidhamanavarṇā sarvaśuklasusamārjitavarṇā mahātmagunasamudravarṇā pūrvagurugauravasusamārjitavarṇā adhyāśayagaganapariśuddhivarapravarottamaviśālavarṇā anācchedyākṣayaguṇasamudraprabhāvanavarṇā sarvalokābhiniśritāsaṃbhedavarṇā asaṅgasarvadikspharaṇavarṇā anabhilāpyakṣetrasamudracittakṣaṇaprasarānekavividhavarṇasamudrasaṃdarśanavarṇā sarvasattvamahāprītivegavivardhanavarṇā sarvasattvasāgarasaṃgrahavarṇā sarvaromavivarāśeṣabuddhaguṇasamudrameghanigarjanavarṇā sarvasattvāśayādhimuktisāgaraviśodhitavarṇā sarvadharmārthaviniścayasaṃdarśanavarṇā nānāvarṇaraśmijālavabhāsavarṇā gaganapramāṇavimalaprabhāvarṇā viśuddhamaṇirājavimalarajaḥprabhāniśritavarṇā nirmaladharmatāpratibhāsavarṇā atulavarṇanayasamudravicitrapratibhāsavarṇā samantadigavabhāsavarṇā yathākālajagatsaṃdarśanābhinnavarṇā praśamadamadiksaṃbhavavarṇā sarvakleśapraśamanavarṇā sarvajagatpuṇyakṣetraprabhāvanavarṇā sarvanayapraśamanavarṇā amoghajagatspharaṇavarṇā mahājñānavikramaprabhāvanavarṇā asaṅgakāyasamantaspharaṇavarṇā samantādvarakāyāmoghajagatsaṃdarśanavarṇā mahāmaitrīsamudrasamudāgamavarṇā mahāpuṇyasumerusamudāgamavarṇā sarvajagadaniśritasarvalokagatipratibhāsaprāptavarṇā mahājñānabalaviśodhanavarṇā sarvalokānusmṛtisaṃvasanavarṇā sarvaratnābhavarṇā vairocanagarbhanidarśanavarṇā sarvajagatprasādānurūpavarṇā sarvajñatākārābhimukhavarṇā prahasitanayanajagatprasādavarṇā sarvaratnavyūhāgrāvabhāsavarṇā anāgṛhābhāsasarvajagatparāṅmukhavarṇā aniyatābhiniviṣṭavarṇā adhiṣṭhānavikurvitavṛṣabhitāsaṃdarśanavarṇā sarvavividhavikurvitavṛṣabhitāsaṃdarśanavarṇā tathāgatakuśalamūlāvabhāsanavarṇā anavadyasarvadharmadhātunayasāgaraprasṛtavarṇā sarvabuddhaparṣanmaṇḍalopasaṃkramaṇapratibhāsaprāptavarṇā vividhavarṇasamudraniṣpādanavarṇā sucaritaniṣyandasaṃbhūtavarṇā yathāvaināyikopanāyikavarṇā sarvalokātṛptadarśanavarṇā vicitraprabhāsvarāvabhāsanavarṇā sarvatryadhvavarṇā samudrasaṃdarśanavarṇā sarvavarṇaraśmisamudrapramuñcanavarṇā anabhilāpyavarṇā prabhāmaṇḍalasamudranānārthavimātratāsaṃdarśanavarṇā sarvagandhāvasasarvajagatsamatikrāntavarṇā ekaikaromavivarānabhilāpyabuddhakṣetraparamāṇurajaḥ samasūryamaṇḍalameghasaṃdarśanavarṇā vimalacandramaṇḍalavigrahameghādhiṣṭhānavarṇā anantarucirapuṣpasumerumeghasaṃpramuñcanavarṇā nānābhinirhāramālyadrumameghasarvālaṃkāramālyavarṣapramuñcanavarṇā sarvaratnapadmameghasaṃdarśanavarṇā sarvagandhadhūpapaṭalavigrahameghasarvadharmadhātuspharaṇavarṇā praticittakṣaṇaṃ sarvacūrṇakośameghānadhiṣṭhāya daśasu dikṣu sarvadharmadhātunayasāgarān spharitvā darśanavaineyānāṃ sattvānāṃ śravaṇavaineyānāmanusmṛtivaineyānāṃ dharmacakranirmāṇābhinirhāravaineyānāṃ pratyupasthitaparipākakālavaineyānāṃ rūpakāyasaṃdarśanavaineyānāṃ pratyupāsanavaineyānāmanubodhanavaineyānāṃ vividhavikurvitaprātihāryasaṃdarśanavaineyānāmacintyavikurvitaprātihāryavijñaptisaṃdarśanavaineyānāṃ sattvānāmāśayavaśena kālavaśena akuśalakarmavivartanavaśena kuśalakarmasaṃbhavapratiṣṭhāpanavaśena pūrvamahāpraṇidhānābhinirhāravaśena sarvajñatāvegavaśena bodhisattvavimokṣavipulavikurvitapratilābhadharmavaśena sarvajagatparitrāṇasvabhinirhṛtamahākaruṇābalasaṃbhavavaśena mahāmaitrīsāgaraviśuddhisaṃjananāśayavaśena pravartayāmi tathāgatādhiṣṭhānasupratīcchitatvāt //

Gv 271

evamahaṃ kulaputra asmin sarvasattvaparipākayathāśayakuśalamūlasaṃcodanabodhisattvavimokṣe pratiṣṭhāya avibhaktarūpadharmatāmavatīrya anantamadhyakāyavarṇasaṃsthānatāṃ saṃdarśayitvā ekaikasmāccaryākāyādanantamadhyān varṇasamudrālokavijñaptyā ekaikasmāccaryāvarṇādanantamadhyān raśmimeghānavasṛjya buddhakṣetrapratibhāsān darśayitvā ekaikasmiṃśca buddhakṣetre anantamadhyāmekaikasmādreśmaranantamadhyān tathāgatotpādān saṃdarśayitvā ekaikasya ca tathāgatasya anantamadhyāni vikurvitāni saṃdarśayamānā pūrvakāṇi kuśalamūlāni saṃcodayāmi / anavaropitāni ca kuśalamūlanyavaropayāmi / avaropitāni ca vipulīkaromi / vipulīkṛtāni ca kuśalamūlāni vivardhayāmi / praticittakṣaṇaṃ ca anantamadhyaṃ sattvadhātumanuttarāyāṃ samyaksaṃbodhau avivartyabhūmau pratiṣṭhāpayāmi //

yatpunaḥ kulaputra evaṃ vadasi - kiyaccirasaṃprasthitāsi devate anuttarāyāṃ samyaksaṃbodhau? kiyanti kalpaśatānyupādāya bodhisattvacārikāṃ carasi? ityetadapi te 'rthaṃ nirdekṣyāmi buddhānubhāvena / akalpāvikalpaparikalpaviṣayaṃ kulaputra bodhisattvānāṃ jñānamaṇḍalam / na tatra saṃsāradīrghatā vā saṃsārahrasvatā vā prabhāvyate prajñāyate / kalpasaṃkliṣṭatā vā kalpaviśuddhatā vā kalpaparīttatā vā kalpamahadgatatā vā kalpabahutvaṃ vā kalpanānātvaṃ vā kalpanānākaraṇaṃ vā kalpavimātratā vā prabhāvyate prajñāyate vā / tatkasya hetoḥ? prakṛtisvabhāvapariśuddhaṃ kulaputra bodhisattvānāṃ jñānamaṇḍalaṃ sarvasaṃjñājālanirmuktaṃ sarvāvaraṇaparvatasamatikrāntamāśaye udeti / tacca sarvasattvānāṃ yathāśayaparipākakālavaineyānāmavabhāsaṃ karoti / tadyathā kulaputra sūryamaṇḍale rātriṃdivaṃ saṃkhyā na vidyate, na saṃvasati / astaṃgamite sūryamaṇḍale rātriḥ prajñāyate prabhāvyate / udāgate ca sūryamaṇḍale divasaḥ prajñāyate prabhāvyate / evameva kulaputra avikalpe bodhisattvajñānamaṇḍale sarvakalpavikalpaparikalpā na saṃvidyante / sarvasaṃsārasaṃvasanasaṃjñāgatāni sarvādhvānaśca saṃvidyante / atha ca punarbodhisattvāśayoditā vikalpajñānamaṇḍalaprabhena sarvasattvaparipākakālavaśena kalpasaṃvāsasaṃsārasaṃjñāgatagaṇanāsaṃkhyā prabhāvyate / avikalpajñānamaṇḍale pūrvāntāparāntakalpasaṃvāsasaṃjñāgatasaṃkhyā prabhāvyate / tadyathā kulaputra sūryamaṇḍalaṃ gaganatalagataṃ sarvaratnaparvateṣu sarvaratnadrumeṣu sarvaratnarājeṣu sarvaratnākareṣu sarvasāgareṣu sarvotsasaraḥsu sarvasvacchajalabhājaneṣu sarvajagaccitteṣu ca pratibhāsaprāptaṃ vijñāyate / sattvānāṃ cābhimukhaṃ samudāgacchati / sarvaratnaparamāṇurajaḥsu ca sūryamaṇḍalaṃ pratibhāsaprāptaṃ dṛśyate / na ca punastatsūryamaṇḍalaṃ ratnaparvateṣu saṃbhavati, na ratnadrumeṣu yāvanna paramāṇurajaḥsvanupraviśati / na maṇisphareṣvantargataṃ bhavati / na ratnākareṣvanugacchati / na sāgareṣvavatarati / na sarvodakabhājaneṣvanupraviśati / sarvatra cāntargataṃ dṛśyate / evameva kulaputra bodhisattvo mahāsattva uccalito bhavasamudrādudgatastathāgatadharmadhātugagane dharmasvabhāvagaganagocaravihārī śāntagagananilayaḥ sarvabhavagatyupapattiṣu saṃdṛśyate sarvasattvasadṛśaiḥ kāyaiḥ sattvānāṃ paripākavinayamupādāya / na ca saṃsāradoṣairlipyate, na cyutyupapattiduḥkhairupatapyate, na ca kalpavikalpaiḥ saṃvasati, na cāsya kalpe dīrghasaṃjñā bhavati na hrasvasaṃjñā / tatkasya hetoḥ? (Gv 272) tathā hi bodhisattvo 'tyantamaviparyastasaṃjñācittadṛṣṭiviparyāsamatikrāntaḥ, svapnopamasarvalokayathābhūtajñānadarśī māyopamasarvalokāvatīrṇo niḥsattvavatīdhātujñānapratilabdho yathābhūtadharmadarśī suvipulakaruṇāmaṇḍalamahāpraṇidhānavaśena sarvasattvābhimukhaḥ saṃdṛśyate paripākavinayamupādāya //

tadyathā kulaputra mahānadyādiṣu yānapātraṃ satatasamitaṃ sattvasaṃtāraṇāya prayuktamapratiprasrabdhaṃ bhavati, yāvajjīvaṃ na cāsya apārime tīre 'bhiniveśo bhavati na pārime, na codakamadhye saṃtiṣṭhate, evameva kulaputra bodhisattvo mahāpāramitāyānapātrabalena saṃsāranadīsrotasaḥ sarvasattvasaṃtāraṇāya pratipanno bhavati / na cāsya apārime tīre utrtrāso bhavati, na pārime tīre kṣemasaṃjñā / atha ca punaḥ satatasamitaṃ sattvasaṃtāraṇāya pratipanno bhavati / aparimitasarvakalpavyavasitena bodhisattvacaryāsaṃvāsena ca kalpavimātratāmabhiniviśate / na kalpātikramaṇadīrghasaṃjñāyāmabhiniviṣṭo bodhisattvacaryāyāṃ carati //

tadyathā kulaputra dharmadhātuvipulamākāśadhātugaganamaṇḍalaṃ sarvalokadhātuṣu saṃvartamāneṣu vivartamāneṣu vyativṛtteṣu vā avikalpaṃ prakṛtiviśuddhamasaṃkliṣṭamanāvṛtamakhinnamadīrghamanavatīrṇamaparāntakālaṃ sarvakṣetrāṇi dhārayamāṇam, evameva kulaputra bodhisattva āśayajñānagaganatalamaṇḍalaṃ mahāpraṇidhānavātamaṇḍalīparivṛtaṃ sarvadurgatiprapātebhyaḥ sattvān saṃdhārayamāṇaḥ na parikhidyate, sugatipathamupanayamāno na paritrasyati, sarvajñatāpatheṣu pratiṣṭhāpayamāno nāvasīdati, sarvakleśairnākulībhavati, saṃsāradoṣairnopalipyate //

tadyathā kulaputra māyāgatanivṛttasya puruṣasya sarvāṅgapratyaṅgaparipūrṇasya daśa śarīrasthā dharmā na saṃvidyante / katame daśa? yaduta āsaritaṃ vā niḥsaritaṃ vā, śītaṃ voṣṇaṃ vā, kṣudhā vā pipāsā vā, harṣo vā manyuvṛtabhāvo vā, jātijarāvyādhimaraṇaṃ vā pīḍā vā na saṃvidyate / evameva kulaputra bodhisattvasya jñānamāyāgataniryātarūpasyāsaṃbhinnadharmadhātukāyasya sarvabhavagatiṣūpapannasya sarvasattvaparipākāya sarvakalpān saṃvasamānasya daśa dharmā na saṃvidyante / katame daśa? yaduta saṃsārābhilāṣo vā saṃsārabhavagatyupapattinirvedo vā viṣayaratyanunayo vā pratighātacittatā vā upabhoktukāmatā vā sarvakleśaparitāpo vā duḥkhavedanānubhāvo vā viṣayagatyupapattibhayaṃ vā bhavābhilāṣo vā abhiniveśo vā / api tu khalu kulaputra nirdekṣyāmi buddhānubhāvena anāgatānāṃ ca bodhisattvānāṃ vipulabodhisattvapraṇidhānabalavivardhanatāyai //

bhūtapūrvaṃ kulaputra atīte 'dhvani lokadhātusamudraparamāṇurajaḥsamānāṃ pareṇa paratareṇa yadāsīt - tena kālena tena samayena ratnaprabhā nāma lokadhātuḥ / tasyāṃ khalu punaḥ kulaputra ratnaprabhāyāṃ lokadhātau suprabho nāma kalpo 'bhūt / tasmin khalu punaḥ suprabhe kalpe daśa buddhasahasrāṇyupapadyante sma / teṣāṃ khalu kulaputra daśānāṃ buddhasahasrāṇāṃ prāthamakalpiko dharmacakranirghoṣagaganapradīparājo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān, yena sarvaprathamamanuttarā samyaksaṃbodhirabhisaṃbuddhā / sa khalu punaḥ kulaputra tathāgato madhye (Gv 273) cāturdvīpakasya rativyūhāyā rājadhānyā nātidūre upapannaḥ / tasyāḥ khalu punā rativyūhāyā rājadhānyāḥ pūrveṇa suprabhaṃ nāma vanaṣaṇḍamabhūt / tasmin khalu punaḥ suprabhe vanaṣaṇḍe ratnakusumamegho nāma bodhimaṇḍo 'bhūt / tasmin khalu ratnakusumameghe bodhimaṇḍe vairocanamaṇipadmagarbhasiṃhāsanaṃ prādurabhūt, yatra sa bhagavān dharmacakranirghoṣagaganameghapradīrājastathāgato niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / tena ca samayena manuṣyāṇāṃ daśa varṣasahasrāṇi āyuḥ pramāṇamabhūt / atha prāṇātipātiṣu sarveṣu loke prādurbhūteṣu adattādāyiṣu kāmamithyācāriṣu mṛṣāvādiṣu paiśunikeṣu pāruṣikeṣu saṃbhinnapralāpiṣu abhidhyāluṣu vyāpannacitteṣu mithyādṛṣṭiṣu, evaṃ daśasvakuśaleṣu karmapatheṣu vipulībhūteṣu supratiṣṭhiteṣu sa bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgataḥ paripūrṇaṃ varṣasahasraṃ bodhimaṇḍagato bodhisattvānāṃ dharmaṃ deśayāmāsa lokendrāṇāṃ ca pūrvajinakṛtādhikārāṇāṃ jambudvīpakānāṃ ca manuṣyāṇāṃ kuśalamūlaparipācanāya //

tena ca samayena tasyāṃ rativyūhāyāṃ rājadhānyāṃ jayaprabho nāma rājā abhūt / tena adattādāyināṃ puruṣāṇāṃ caurāṇāṃ kilbiṣakāriṇāṃ prāṇātipātināṃ kāmamithyācāriṇāṃ mṛṣāvādināṃ paiśunikānāṃ pāruṣikāṇāṃ saṃbhinnapralāpināṃ abhidhyālūnāṃ vyāpannacittānāṃ mithyādṛṣṭikānāmadharmarāgaraktānāṃ viṣamalobhābhibhūtānāṃ mithyādharmaparigatānāṃ kṛtapāpānāṃ kṛtaraudrāṇāmakṛtapuṇyānāmakṛtabhayabhīrutrāṇānāmamātṛjñānāmapitṛjñānāmaśrāmaṇyānāmabrāhmaṇyānāmamanāryajñānāmaparādhināmanekāni śatasahasrāṇi cārake prakṣiptānyabhūvan damanārthāya / rājñaḥ khalu punaḥ jayaprabhasya vijitāvī nāma putro 'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgato 'ṣṭaviṃśatibhirmahāpuruṣalakṣaṇairupetaḥ / atha sa sarasvatisaṃgītiprāsādābhirūḍho mahāstrīgaṇaparivāraparivṛtaḥ teṣāṃ cārakāvaruddhānāṃ sattvānāṃ vividhagāḍhabandhanabaddhānāṃ bhairavamutkrośaśabdamaśrauṣīt / śrutvā ca punarudvignaḥ saṃvignacitto mahākaruṇāsaṃjātaḥ tasmātprāsādādavatīrya taccārake praviśya adrākṣīttāṃścārakagahanaprakṣiptān sattvān nānāhaḍinigaḍakaṭakakuṇḍalaśṛṅkhalākhalīnabandhanabaddhān parasparaśarīravinibaddhān mahāndhakāraprakṣiptān dhūmatimirāvṛtān viṣamavātopahataśarīrān dhamanīsaṃtatagātrān kṣutpipāsāparipīḍitān nagnān nirvasanān pāṃśurajaḥsaṃmrakṣitaśarīrāṃśca keśābhicchāditakāyān urunigaḍabandhanabaddhān vividhāḥ kāraṇāḥ kāryamāṇān duḥkhavedanāmanubhavamānānanekavidhān kāraṇān paridevavipralāpān pramuñcamānān / sa tān dṛṣṭvā mahatkāruṇyamutpādya udārakaruṇāśayasaṃjātaḥ parahitādhāno 'dbhutacetāścārakagahanagatān sattvān samāśvāsayāmāsa bandhanavipramokṣāya / sa teṣāṃ sattvānāmabhayaṃ datvā yena rājā jayaprabhastenopasaṃkramya evamāhayatkhalu devo jānīyāt - mayā bandhanāgārabandhanagatānāṃ sattvānāṃ kāruṇyādabhayaṃ dattam / te mucyeran / atha jayaprabheṇa rājñā sarvāṇi pañcāmātyaśatāni saṃnipātya paripṛṣṭāniyuṣmākaṃ kathaṃ bhavati? ta āhuḥ - ete rājakośavilopino rājño vadhāya parākrāntāḥ / rājño 'ntaḥpure parākramanto gṛhītāḥ / vadhārhā hyete / vadha evaiṣāṃ daṇḍo bandhanagatānāṃ vā maraṇam / yo 'pyeṣāmanugrahāya pratipadyate, so 'pi rājño 'parādhī //

Gv 274

atha khalu sa vijitāvī rājaputro mahākaruṇāparipīḍitastānamātyān provācatathāstu yathā yūyaṃ vadatha / tadathotsṛjatainānaparādhinaḥ puruṣān / ahameṣāmathārya sarvaduḥkhavedanāḥ saṃsoḍhumutsahe / yad yuṣmābhireṣāṃ karaṇīyaṃ tanmama kuruta / ahameṣāṃ bandhanavipramokṣāya vividhakāraṇāparigataḥ kāyajīvitaṃ parityajāmi / tatkasya hetoḥ? yadyahametān sattvānasmādbandhanānna śaknomi mocayitum, tatkathaṃ śakyaṃ traidhātukabandhanāgāragatān sattvāṃstṛṣṇāpāśavinibaddhān avidyāgahanagatān mohāndhakāraprakṣiptān dāridryaduḥkhaprapīḍitān gambhīragahanadurgatipratipannān visaṃsthitavivarṇaśarīrān nirastasarvendriyaprayogān vibhrāntamānasān aniḥsaraṇadarśinaḥ ālokavirahitāṃstāṃstraidhātukābhiniviṣṭān puṇyajñānasaṃbhāravikalān jñānāyatanaparibhraṣṭān nānākleśamalinacittān duḥkhapañjaraprakṣiptān māravaśagatān jātijarāramaṇaśokaparidevaduḥkhadaurmanasyopāyāsaprapīḍitān parimocayitum //

atha khalu vijitāvī rājakumārastān sarvān bandhanagatān sattvāṃstasmādbandhanāgārātparimocayati sma ātmaparityāgena sarvaparivāreṇa sarvadhanaskandhena / sa tān parimocya yatteṣāṃ sattvānāṃ duḥkhopadhānaṃ tadutsṛjya na vinivartayate sma / atha tāni pañcāmātyaśatānyūrdhvabāhūni utkrośamānāni jayaprabhaṃ rājānamupasaṃkramya evamāhuḥ - yatkhalu devo jānīyāt - vijitāvinaḥ kumārasya cchandenāyaṃ rājakośo vilupyate / asmākamapi sarveṣāṃ jīvite saṃśayaḥ / yadi devo vijitāvino rājakumārasya nigrahaṇaṃ ca kariṣyati, devasya nacireṇa jīvitaṃ na bhaviṣyati //

atha khalu jayaprabho rājā kupito vijitāvinaṃ rājakumāraṃ saha tairaparādhibhiḥ puruṣairvadhāyotsṛṣṭavān / tasya mātā janetrī tacchrutvā udvignā strīsahasraparivṛtā pramuktakeśī nirābharaṇagātrī svamukhaṃ vyālupya urastāḍayantī pāṃśvavakīrṇaśiraskā krandamānā ārtasvaraṃ rudantī rājānamupasaṃkramya saparivārā caraṇayornipatya evaṃ vijñāpayāmāsa - pramuñca deva vijitāvinaṃ rājakumāram / dehi deva kumārasya jīvitam / atha rājā vijitāvinaṃ kumāraṃ saṃmukhaṃ sthāpayitvā evamāhaṃ - utsṛja kumāra etānaparādhino manuṣyān / yadi notsrakṣyasi, tadeṣāmarthāya vadhamupagamiṣyasīti / sa vadhamabhyupagatavānasaṃlīnena cittena asaṃkucitena sarvajñatārambaṇaprayuktena parahitapariṇatena mahākaruṇāpūrvaṃgamena / tasya janetryā rājā jayaprabho 'rdhamāsaṃ yācito darśanāya-ardhamāsaṃ kumāro dānaṃ dadātu yasya yenārthaḥ / tato yathākāmaṃ karaṇīyaḥ / bhavatu tattatheti rājñānujñatām / atha tasyā rativyūhāyā rājadhānyā uttareṇa pūrvayajñavāṭaprakṛtaṃ sūryaprabhaṃ nāma mahodyānam / tatra kumāro 'bhiniṣkramya yasya yenārthaḥ tasya tatprādāt / tena nirargalaṃ yajñaṃ yajatā ardhamāsaṃ vividhā dānavidhayo dattāḥ / annamannārthibhyaḥ pānavastrapuṣpamālyavilepanacūrṇacīvaracchatradhvajapatākāratnābharaṇavividhavibhūṣaṇasarvopakaraṇaviṣayastadarthibhyo nisṛṣṭaḥ //

tataḥ paścime divase sarvajanakāyaḥ saṃnipatitaḥ / rājāmātyastrīgaṇaśreṣṭhigṛhapatinaigamajanapadāḥ (Gv 275) sarvapāṣaṇḍāśca saṃnipatitāḥ / sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgataḥ sattvaparipākavinayakālamāgamayya taṃ yajñavāṭamupasaṃkrānto devendragaṇaparivṛto nāgendragaṇaparivṛto nāgendrasaṃpūjito yakṣendrakāyābhinato gandharvendrābhiṣṭuto 'surendrapraṇataśarīraścūḍāmaṇivibhūṣitaprasannacitto garuḍendrapūjāvidhibhirabhiprakīrṇaḥ prītimanobhiḥ kinnarendaiḥ paripūjitaḥ stutisaṃgītisaṃcodito mahoragendrasaṃprekṣitāvalokitavadanaḥ / adrākṣīt sa mahājanakāyo vijitāvī ca rājakumārastaṃ bhagavantaṃ dharmacakranirghoṣagaganameghapradīparājaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ dūrata evāgacchantaṃ prāsādikaṃ darśanīyaṃ śāntendriyaṃ śāntamānasaṃ guptaṃ jitendriyaṃ nāgamiva sudāntaṃ hradamivācchaṃ viprasannamanāvilaṃ mahatā buddhavikurvitaprātihāryeṇa mahatyā buddhavṛṣabhitayā virocayamānaṃ buddhādhipateyenābhibhavantaṃ buddhamāhātmyatayā prabhāsayamānaṃ mahābuddhalakṣaṇānuvyañjanavibhūṣaṇopaśobhitakāyaṃ sarvalokaṃ buddhaprabhāmaṇḍalāvabhāsena spharamāṇaṃ buddharaśmibhiravabhāsayamānaṃ sarvaromavivarebhyo gandharatnārciścakrāṇi pramuñcamānaṃ buddhakṣetraprakampanena sarvalokaṃ saṃkampayamānaṃ sarvavyūhameghapravarṣaṇena buddhavikrameṇa sarvasattvakleśaprajahanena buddheryāpathena sarvasattvaprītivegavivardhanena buddhadarśanaprabhāvenopasaṃkramamāṇam / dṛṣṭvā ca bhagavato 'ntike cittamabhiprasādayāmāsuḥ //

atha khalu vijitāvī rājakumāraḥ sa ca mahān janakāyastaṃ bhagavantaṃ dharmacakranirghoṣagaganameghapradīparājaṃ tathāgataṃ dūrādeva pratyudgamya prasannacittaḥ sarvaśarīreṇa praṇipatya pādau śirasābhivandya anekavidhayā pūjayā saṃpūjya evaṃ vācamabhāṣata - ehi bhagavan, ehi sugata / samanvāhṛtāḥ smaḥ tathāgatena, anuparigṛhītāḥ smaḥ sugatena / atha khalu vijitāvī rājakumārastasya bhagavato 'grāsanamupadarśayan evamāha - niṣīdatu bhagavān / idamāsanaṃ prajñaptam / tato bhagavata upasaṃkrāmatastadāsanaṃ śucigarbhaśarīrakāyikābhirdevatābhirbuddhānubhāvena gandhamaṇirājapadmagarbhamadhiṣṭhitam / nyaṣīdadbhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastatrāsane, āsanaparivāreṣu ca bodhisattvāḥ / tasya sahadarśanena tasyāṃ parṣadi sarveṣāṃ sattvānāṃ sarvavyādhayaḥ praśāntāḥ, sarvāvaraṇanivaraṇavigatāścāryadharmāṇāṃ bhājanībhūtāḥ saṃsthitāḥ //

atha khalu bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastān sattvān bhājanabhūtān viditvā anupūrveṇa kathāmakārṣīt / yaduta hetumaṇḍalaprabhāsaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa / svarāṅgasahasrasaṃprayuktaṃ ca vadanāntarāt sarvadharmāṅgasaṃprayuktaṃ sarvajaganmantrasāgaraniruktinirnādanirghoṣaṃ niścārayāmāsa / atha tāvadeva tataḥ parṣado 'śītīnāṃ prāṇiniyutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam / bahubhiśca prāṇiniyutairaśaikṣabhūmiranuprāptā / daśa ca prāṇisahasrāṇi mahāyāne vinītāni, yaduta samantabhadrabodhisattvacaryāmahāpraṇidhānaparipūrinaye 'vatāritāni / evaṃ tasya bhagavato mahābuddhavikurvitena dharmacakraṃ pravartayamānasya daśasu dikṣu buddhakṣetraśatasahasraparamāṇurajaḥsamāḥ sattvā mahāyāne vinayamagaman / anantamadhyāśca sattvā daśadiśi loke nānābuddhakṣetraprasarasamavasaraṇeṣvapāyabhūmiṃ vinivartayāmāsuḥ / (Gv 276) gaṇanāsamatikrāntāśca sattvāḥ svargopapattipathe pratiṣṭhāpitā abhūvan / vijitāvī ca rājakumāra imaṃ sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavaṃ bodhisattvavimokṣaṃ pratyalabhata //

syātkhalu punaste kulaputra - anyaḥ sa tena kālena tena samayena vijitāvī rājakumāro 'bhūt, yena tatsvakāyajīvitaṃ parityajya sarvadhanaskandhaparivāraṃ parityajya sarvamānuṣyakaṃ ca jīvalokasukhaṃ parityajya te bandhanagatāḥ sattvāḥ tasmādbandhanāt parimokṣitāḥ? sa ca nirargalo mahāyajño yaṣṭaḥ? sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgato 'rhan samyaksaṃbuddhaḥ ārāgitaḥ? tasya ca tathāgatasya sahadarśanenānuttarāyāṃ samyaksaṃbodhau cittamutpāditam? eṣa ca sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ pratilabdhaḥ? na khalu punaste kulaputra evaṃ draṣṭavyam / ahaṃ sa tena kālena tena samayena vijitāvī nāma rājakumāro 'bhūvam / mayā tadvijitāvīrājakumārabhūtena mahākaruṇāprapīḍitena sarvajagaddhitapratipannena traidhātukāniśritena vipākāpratikāṅkṣiṇā yaśaskīrtināmānabhinandinā ātmānamanutkarṣayatā paramapaṃsayatā sarvavastvanabhiniviṣṭena bhavasaṃjñoccalitena traidhātukānabhinandinā lokaviṣayasukhavimukhena tathāgataviṣayāvimukhena bodhyāśayaviśuddhena adhyāśayavajrapariniṣpannena sarvajaganmahāmaitrīprayogena sarvajaganmahākaruṇāduḥkhavyupaśamasaṃprayuktena tathāgatabalādhyāśayamadhyālambatā bodhisattvamārgaṃ pariśodhayatā mahāyānavyūhaniryāṇapathamalaṃkurvatā sarvajñatāmārgamabhivilokayatā imānyevaṃ duṣkarāṇi kṛtāni / evaṃ cirapratilabdhaḥ kulaputra mayaiṣa sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ //

tatkiṃ manyase kulaputra - anyāni tāni tena samayena pañcāmātyaśatānyabhūvan, yaiḥ sa rājā jayaprabho vitathaṃ vijñāpya mama vadhāyodyojitaḥ? na khalvevaṃ draṣṭavyam / imāni tāni pañca puruṣaśatāni yāni devadattena bhagavato vadhāyodyojitāni / tāni ca bhagavatā vinīya anuttarāyāṃ samyaksaṃbodhau vyākṛtāni - bhaviṣyatyanāgate 'dhvani sumeruparamāṇurajaḥsamaiḥ kalpaiḥ ekasmin suprabhanāmadheye kalpe pañca buddhaśatāni nānābuddhakṣetraguṇavyūhāni nānājanmakulagotrasaṃbhavāni nānāmātāpitṛvyapadeśāni nānājanmavikurvitasaṃdarśanāni nānābhiniṣkramaṇavikurvitāni nānābodhivṛkṣaprabhāsaṃdarśanāni nānābodhimaṇḍopasaṃkramaṇamukhāni nānāmārabhaṅgasaṃdarśanāni nānābhisaṃbodhivikurvitasaṃdarśanāni nānādharmacakrapravartananayanāmaniruktīni nānāsūtrāntanayanirdeśāni nānāvākpatharutodāhārāṇi nānāparṣanmaṇḍalavyūhāni nānāprabhāmaṇḍalaprabhāvyūhapramuñcanāni nānāyuḥpramāṇāni nānāśāsanādhiṣṭhānāni nānāśāsanavijñaptīni nānānāmadheyāni mahākaruṇāśarīrāṇi, yeṣāṃ prāthamakalpiko mahākāruṇiko nāma tathāgato ratnaprabhāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / tasyāmeva lokadhātau dvitīyaḥ sarvajagaddhitapraṇidhānacandro nāma tathāgata utpatsyate / tṛtīyo mahākaruṇāsiṃho (Gv 277) nāma tathāgata utpatsyate / caturthaḥ sarvalokahitaiṣī nāma tathāgata utpatsyate / yāvatsarvapaścimo vaidyarājo nāma tathāgata utpatsyate //

tatkiṃ manyase kulaputra - anye te tena kālena tena samayena aparādhinaḥ puruṣā rājakilbiṣakāriṇo 'bhūvan ye te mayā vadhyaghātavaśagatāḥ svakāyajīvitaṃ parityajya tato bandhanāt parimokṣitāḥ? na khalvevaṃ draṣṭavyam / ime te krakucchandapūrvagamā bhadrakalpikāstathāgatāḥ / tadanyāni ca daśaḥ bodhisattvāsaṃkhyeyaśatasahasrāṇi yairbhagavato 'nantabalavighuṣṭanirnāditaśrīsaṃbhavamatestathāgatasya darśanena anuttarāyāṃ samyaksaṃbodhau cittamutpāditam, yānyetarhi daśasu dikṣu bodhicaryāṃ caranti / ime ca sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavaṃ bodhisattvavimokṣaṃ bhāvayanti vipulīkurvanti //

tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena jayaprabho nāma rājā abhūt? na khalvevaṃ draṣṭavyam / satyakaḥ sa mahāvādī tena kālena tena samayena jayaprabho nāma rājā abhūt / tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena rājaparivāro 'bhūdantaḥpurastryāgāradauvārikapārṣadyā vā anuyātrikā vā? na khalvevaṃ draṣṭavyam / imāni tāni ṣaṣṭirnigranthasahasrāṇi, yāni satyakena mahāvādinā bhagavataḥ sakāśamupanītāni, vādidhvajadhāraṇatayā bhagavato vādāyopasaṃkrāntāni / tāni ca sarvāṇi bhagavatā vyākṛtānyanuttarāyāṃ samyaksaṃbodhau / nānābuddhakṣetravyūhairnānākalpairnānānāmadheyaistathāgatāṃ loke utpatsyante //

sa khalu punaḥ kulaputra vijitāvī rājakumāro mātāpitṛbhyāmanujñātastān bandhanagatān sattvān parimocya sphītāṃ vasumatīṃ dhanakanakaratnasamṛddhāmapahāya putradāraṃ cotsṛjya tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasyāntike prāvrajat / pravrajitvā pañca varṣasahasrāṇi brahmacaryamacarat / etasminnantare daśa samādhimukhasahasrāṇi saṃniṣpādayāmāsa / daśa ca dhāraṇīmukhasahasrāṇi pratyalabhata / daśa ca abhijñānayasahasrāṇyavakrāntāni / daśa bodhisattvamahānidhānasahasrāṇi pratilabhate sma / daśa cāsya sarvajñatāvegasahasrāṇyājātāni / daśa cānena kṣāntimukhasahasrāṇi pariśodhitāni / daśa cittanidhyaptisahasrāṇyabhinirhṛtāni / daśa ca bodhisattvabalaśarīrāṇi saṃvardhitāni / daśa ca bodhisattvajñānamukhasahasrāṇyavakrāntāni / daśa cāsya prajñāpāramitānayasahasrāṇyājātāni / daśa ca buddhasahasradarśanadiṅbhukhasahasrāṇyāmukhībhūtāni / daśa ca anena bodhisattvapraṇidhānasahasrāṇyabhinirhṛtāni / sa evaṃ dharmasamanvāgataḥ praticittakṣaṇe daśasu dikṣu daśabuddhakṣetrasahasrāṇyākrāmati sma / ekaikasyāṃ ca lokadhātau cittakṣaṇe cittakṣaṇe daśa buddhasahasrāṇi pūrvāntāparāntato 'nusmarati sma / teṣāṃ ca tathāgatānāṃ daśa buddhanirmāṇasamudrasahasrāṇi daśadikprasṛtānyavataranti sma / cittakṣaṇe cittakṣaṇe daśa buddhakṣetrasahasraparyāpannān sarvasattvānadrākṣīt / nānāgatyupapannāṃścyavata (Gv 278) upapadyamānān hīnān praṇītān sugatān durgatān suvarṇān durvarṇān yathākāmopagatān / teṣāṃ ca sattvānāṃ cyutyupapattīravatarati sma / cittaparivartān cittacaritāni cintānantaryatāmāśayanānātvamindriyasāgarānapi prayogaprasarānapi karmāvasānamapi paripākavinayakālamapi avatarati sma //

sa khalu punaḥ kulaputra vijitāvī rājakumārastataścyutvā tatraiva jambudvīpe rativyūhāyāṃ rājadhānyāṃ tasminneva rājakule upapadya cakravartirājyaiścaryaṃ pratyalabhata / tena cakravartirājabhūtena tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasya parinirvṛtasyānantaraṃ dharmagaganābhyudgataśrīrājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe śakrabhūtena devendragarbho nāma tathāgata ārāgitaḥ / tasyānantaraṃ tatraiva lokadhātau suyāmadevarājabhūtena dharaṇīśrīparvatatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau saṃtuṣitadevarājabhūtena dharmacakraprabhanirghoṣarājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau sunirmitadevarājabhūtena gaganakāntarājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau vaśavartidevarājabhūtenānavamardabalaketurnāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātāvasurendrabhūtena sarvadharmanigarjitarājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau brahmendrabhūtena dharmacakranirmāṇasamantapratibhāsanirghoṣo nāma tathāgata ārāgitaḥ / iti hi kulaputra etāṃstathāgatān pramukhān kṛtvā tasyāmeva ratnaprabhāyāṃ lokadhātau tasminneva suprabhe kalpe daśa buddhasahasrāṇyudapadyanta / sarve ca te tathāgatā vijitāvinā rājakumāreṇārāgitāḥ / tasya khalu punaḥ kulaputra suprabhasya mahākalpasyānantaraṃ suraśmirnāma kalpo 'bhūt / tasmiṃśca suraśmikalpe daśa buddhasahasrāṇyupapadyanta / ahaṃ ca tasmin kalpe mahāmatirnāma rājā abhūvam / tena me rājabhūtena lakṣaṇaśrīparvato nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe gṛhapatibhūtena saṃvṛtaskandho nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe amātyabhūtena vimalavatso nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe 'surendrabhūtena veśadhārī nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe vṛkṣadevatābhūtena lakṣaṇasumerurnāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe sārthavāhabhūtena vimalabāhurnāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe nagaradevatābhūten siṃhavikrāntagāmī nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe vaiśravaṇabhūtena devendracūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe gandharvarājabhūtena dharmodgatakīrtināma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe kumbhāṇḍendrabhūtena avabhāsamakuṭī nāma tathāgata ārāgitaḥ //

iti hi kulaputra mayaitān daśa tathāgatān pramukhān kṛtvā tatra suraśmikalpe ṣaṣṭirbuddhakoṭya ārāgitāḥ / nānopapattikāyikayā sarve ca me tathāgatāḥ pūjitāḥ / ekaikaṃ (Gv 279) ca tathāgatamupasaṃkrāmantyā anantamadhyaḥ sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācitaḥ / ekaikaṃ ca tathāgatamupasaṃkrāmantyā nānāsamādhimukhāni pratilabdhāni / nānādhāraṇīmukhāni nānābhinirhāranayā nānāpratisaṃvinnayābhinirhārā nānāsarvajñatānayānugamā nānādharmālokamukhapratilābhanayā nānājñānanayānugamavicārā nānādiksamudrapraveśāvabhāsā nānākṣetrasamudrāvatārapraveśāvabhāsā nānātathāgatadarśanasamudravijñaptyavabhāsāḥ pratilabdhāḥ, avakrāntā viśuddhāḥ saṃvardhitāḥ prasṛtāḥ pratisṛtāḥ / yathā ca tatra suraśmikalpe tathāgatā ārāgitāḥ, tathā sarvatralokadhātusamudraparamāṇurajaḥsameṣu kalpeṣu ye kecittathāgatā upapadyante, ye 'pi tadanyebhyo lokadhātubhya āgatya tathāgatā dharmaṃ deśayamāsuḥ, teṣāṃ mayā sarveṣāṃ tathāgatānāmantikāddharmadeśanā śrutā, śrutvā ca saṃdhāritā / sarve ca mayā te tathāgatā ārāgitā abhirādhitāḥ / teṣāṃ ca me buddhānāṃ bhagavatāṃ śāsanaṃ saṃdhāritam / sarveṣāṃ ca me teṣāṃ tathāgatānāmantikādeṣa sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ pratilabdho nānāpratilābhanayanānāvimokṣanayamukhaiḥ //

atha khalu sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā tasyāṃ velāyāmetaṃ vimokṣanayaṃ paridīpayantī saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata -

acintyametaṃ paramaṃ vimokṣaṃ māṃ pṛcchasi tvaṃ khalu yatprapītaḥ /
vinirdiśatyāḥ sugatānubhavācchṛṇuṣva tanme nikhilaṃ yathāvat // 12 //

kalpānanantān vipulānacintyān kṣetrārṇavāṃścāpratimānasaṃkhyān /
sarvānatikramya babhūva ramyā ratnaprabhā yā khalu lokadhātuḥ // 13 //

tasyāmabhūtsuprabhanāmadheyaḥ kalpo 'mitānāṃ prabhavo jinānām /
ārāgitāste khalu me munīndrā vimokṣametaṃ paribhāvayantyā // 14 //

yasyāṃ rativyūhasanāmikābhūdvistīrṇacitrā vararājadhānī /
suviśuddhacittā viṣamaprayogāḥ sattvā hi yasyāmabhavaṃstadānīm // 15 //

jayaprabho 'syāṃ nṛpatirbabhūva dharmeṇa yastānanuśāsti sattvān / Gv 280 putro 'sya nāmnā vijitāvirāsīt prāsādiko lakṣaṇacitritāṅgaḥ // 16 //

vadhāya sṛṣṭāni nṛpeṇa tena tadā sahasrāṇyaparādhināṃ hi /
dṛṣṭvā kumāraḥ kṛpayā parītastān vipramokṣāya nṛpaṃ yayāce // 17 //

śrutvā nṛpo 'mātyagaṇaṃ tadānīmāhūya teṣāṃ nikhilaṃ tadāha /
te procurenaṃ praṇipatya sarve tvaddhātanāyaiṣa nṛpa prayogaḥ // 18 //

vigrāhitastairnṛpatistadaivaṃ vadhāya taṃ putramathotsasarja /
adīnavaktraḥ svavadhānapekṣo vadhyānatyajanna sa rājasūnuḥ // 19 //

śrutvā vadhotsṛṣṭamathāsya mātā sāntaḥpurārtā nṛpatiṃ yayāce /
muñcārdhamāsaṃ nṛpate kumāraṃ dātuṃ pradānānyakhilāni loke // 20 //

dattābhyanujñaśca nṛpeṇa tena prādātsa dānāni yathocitāni /
rātriṃdivaṃ dānamathārdhamāsaṃ datvā diśābhyaḥ samupāgatānām // 21 //

pāṣaṇḍināṃ yasya yadīpsitaṃ tat tasmai dadāti sma vadhāya sajjaḥ /
muktārtanādātha vinirjagāma sā rājadhānyā janatā samagrā // 22 //

saddharmaghoṣāmbaradīparājo bodhidrumasthaḥ sugatastadānīm /
pakvāni jñātvā jagadindriyāṇi taṃ yajñavāṭaṃ kṛpayā jagāma // 23 //

Gv 281

upetya tasyāṃ pariṣadyathāsau tathāgatavyūhavikurvitena dharmapradīpāmbudadharmaghoṣasūtrāntarājaṃ sugato babhāṣe // 24 //

anantamadhyāṃ janatāṃ vinīya sa vyākaroti sma tadāgrabodhau /
saṃprasthito 'sau vijitāvyudagro rājātmajaścaiva varāgrabodhau // 25 //

ārāgya buddhaṃ vipulaṃ ca tasmai vidhāya pūjāṃ mudito babhāṣe /
dvīpo bhaveyaṃ jagatāṃ vinetā trāṇaṃ śaraṇyaśca parāyaṇaṃ ca // 26 //

sa prāvrajattasya muneḥ samīpe saṃbodhimārgaṃ parimārgamāṇaḥ /
dharmasvabhāvaṃ suparīkṣamāṇo yatra sthitaḥ kalpaśatāni cīrṇaḥ // 27 //

duḥkhārṇavatve patitāmanāthāṃ kṛpāyamāṇo janatāmaśeṣām /
saṃbodhimārgaṃ paribhāvayitvā labhate tadānīṃ sa vimokṣametam // 28 //

ye tatra kalpe sugatā babhūvurārāgya tānapyakhilān prasannaḥ /
pūjāṃ ca teṣāmakarodudārāṃ saṃdhārayāmāsa ca dharmacakram // 29 //

taduttare kalpamahārṇaveṣu kṣetrārṇavāṇupratimeṣvaśeṣāḥ /
ye codayātyantajināstadānīmārāgayāmāsa sa tān prapūjya // 30 //

ahaṃ sa āsaṃ vijitāvināmā dṛṣṭvā narāṃścārakabandhanasthān /
tadvipramokṣāya visṛjya dehaṃ labdho mamāyaṃ hi tadā vimokṣaḥ // 31 //

Gv 282

yo bhāvitaḥ kalpamahāsamudrān kṣetrodadhīnāṃ paramāṇusaṃkhyān /
pratikṣaṇaṃ caiva vivardhito 'bhūdanantamadhyairasamairnayebhiḥ // 32 //

dṛṣṭāśca me kecana ye munīndrāḥ prāptaśca yaṃ me nikhileṣvavāptaḥ /
mukhairnayānāmaparāparaṃ ca saṃdarśito 'yaṃ mama tadvimokṣaḥ // 33 //

teṣāmacintye hi vimokṣatattve saṃśikṣitāhaṃ bahukalpakoṭīḥ /
pratiṣṭhitā yatra jinairvimuktān saddharmameghān yugapatpibantī // 34 //

kṣetrāṇi sarvāṇyapi sarvadikṣu spharanti kāyena asajjamānāḥ /
pratikṣaṇaṃ kṣetrapatheṣvacintyāṃstryadhvābhidhānān praviśanti vaṃśān // 35 //

aśeṣatastrayadhvajinārṇavānāmekaikaśaścābhimukhā bhavanti /
vidarśayantyeva ca te jineṣu svakāyameghān pratibimbabhūtāḥ // 36 //

sarvāsu dikṣvapyupasaṃkramanto vibhānti te sarvatathāgatānām /
vyūhānaśeṣānabhivarṣamāṇāḥ pūjāṃ prakurvanti ca te jinānām // 37 //

pṛcchantyatho buddhasamudrasaṃkhyān praśnodadhīṃste vipulānanantān /
saṃdhārayantyapyamitān jinānāṃ te dharmameghānabhivarṣamāṇān // 38 //

sarvāsvaśeṣāsu ca dikṣu yānti cakṣuṣpathe te jinamaṇḍaleṣu / Gv 283 anekarūpāsanasaṃniṣaṇṇā nānāvikurvāmupadarśayantaḥ // 39 //

anantavarṇairapi cātmabhāvaiḥ sahasraśaḥ sarvadiśaḥ spharanti /
anantamadhyāni vidarśayanti rūpāṇi cāpyekasamucchrayaṃ te // 40 //

ekaikato romamukhādasaṃkhyān muñcanti te raśmimahāsamudrān /
kleśāgnidāhaṃ śamayanti caiva sarvaprajānāṃ vividhairupāyaiḥ // 41 //

yatra sthitā nirmitakāyameghānekaikaromṇaḥ pravimuñcamānāḥ /
tairadbhutaiḥ sarvadiśaḥ spharitvā dharmāmbuvarṣairvinayanti sattvān // 42 //

nayapraveśo 'yamacintyarūpaḥ samāśrayaḥ sarvajinātmajānām /
yatra pratiṣṭhāya caranti caryāṃ kṣetreṣu sarveṣvaparāntakalpān // 43 //

yathāśayaṃ dharmamudīrayantaḥ te dṛṣṭijālādvinivartayanti /
svargāpavargairviniveśya sattvān sarvajñabhūmiṃ pravidarśayanti // 44 //

lokopapattiṣvakhilāsvacintyairanantavarṇairapi cātmabhāvaiḥ /
yathāśayaṃ dharmamudāharanti te sarvasattvapratibhāsarūpāḥ // 45 //

etāṃstathānyānapi cāprameyān kṣetrārṇavāṇupratimānacintyān /
acchambhi te varṇamahāsamudrān vimokṣametaṃ pratilabhya śāntam // 46 //

etamahaṃ kulaputra sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ sarvalokagatisamatikrāntānāṃ bodhisattvānāṃ sarvalokopapattipratibhāsaprāptānāṃ (Gv 284) sarvajñajñānāvaraṇaparvatavikiraṇaprayuktānāṃ sarvadharmasvabhāvalakṣaṇapratividdhānāṃ sarvakleśāvaraṇāndhakāravidhamanaprayuktānāṃ sarvadharmapravicāraṇābhinirhārakuśalamūlānāṃ nirātmadharmajñānapratyakṣāṇāṃ sarvasattvaparipākavinayāpratiprasrabdhānāmadvayadharmadhātunayasupratibiddhānāṃ sarvavākpathanayasāgarānuprasṛtabuddhīnāṃ caryāṃ jñātuṃ guṇasamudrān vā avatartuṃ jñānavikramo parijñātuṃ cintāvasthānaṃ vā prajñātuṃ samādhivaśitā vādhigantuṃ vimokṣavikurvitaṃ vā samājñātum //

gaccha kulaputra, iyamihaiva jambudvīpe lumbinīvane sutejomaṇḍalaratiśrīrnāma lumbinīvanadevatā prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvā jātā bhavanti tathāgatakule? kathamālokakarā bhavanti lokānām? kathamaparāntakoṭīgatān kalpān bodhisattvasaṃcārikāṃ caranto na parikhidyante?

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ pādau śirasābhivandya sarvajagadrakṣāpraṇidhānavīryaprabhāṃ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtvya vanditvā namaskṛtya prāñjalīkṛto 'valokayamānaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā antikātprakrāntaḥ // 39 //

Gv 285

42 Sutejomaṇḍalaratiśrīḥ /

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāstāmanuśāsanīmanusmaran taṃ sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavabodhisattvavimokṣaṃ paribhāvayan vipulīkurvan anupūrveṇa yena lumbinīvanaṃ tenopajagāma / upetya lumbinīvanaṃ pradakṣiṇīkṛtya sutejomaṇḍalaratiśriyaṃ lumbinīvanadevatāṃ parigaveṣamāṇo 'paśyatsutejomaṇḍalaratiśriyaṃ lumbinīdevatāṃ lumbinīvaneṣu sarvaratnadrumaśākhāmaṇḍalakūṭāgāre maṇipadmagarbhasiṃhāsane niṣaṇṇāṃ viṃśatyā vanadevatāniyutaśatasahasraiḥ parivṛtāṃ puraskṛtāṃ dharmaṃ deśayamānāṃ sarvabodhisattvajanmasamudranirdeśaṃ nāma sūtrāntaṃ saṃprakāśayamānāṃ tathāgatagotrābhijātānāṃ bodhisattvānāṃ guṇasamudravegavivardhanām / dṛṣṭvā ca yena sutejomaṇḍalaratiśrīrlumbinīvanadevatā tenopajagāma / upetya sutejomaṇḍalaratiśrīlumbinīvanadevatāyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā devate anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvā jātā bhavanti tathāgatakule, kathaṃ bodhisattvacārikāṃ carantaḥ sattvānāmālokakarā bhavantīti //

evamukte sutejomaṇḍalaratiśrīrlumbinīvanadevatā sudhanaṃ śreṣṭhidārakametadavocat - daśemāni kulaputra bodhisattvajanmāni yaiḥ samanvāgatā bodhisattvā jātā bhavanti tathāgatakuleṣu / niryātā bodhisattvāḥ pradakṣiṇaṃ bodhisattvakuśalairvivardhante, na vitiṣṭhante na viṣīdanti na vivartante na pratiprasrabhyante na parikhidyante na saṃsīdanti na muhyanti nāvalīyante na paritrasyanti na praṇaśyanti / anugacchanti sarvajñatādiganugamam / anusmaranti dharmadhātunayam / paripākaprāptā bhavanti buddhabodhau / vipulīkurvanti bodhicittotpādam / vivardhante sarvapāramitābhiḥ / vivartante sarvalokagatibhyaḥ / saṃvartante tathāgatabhūmau / uttāpayanti jñānābhijñatāḥ / āmukhībhavanti buddhadharmeṣu / anugatārthā bhavanti sarvajñatāviṣaye / katamāni daśa? yaduta - sarvabuddhopasthānapraṇidhiprayogagarbhaṃ nāma prathamaṃ bodhisattvajanma / bodhicittāṅgapariniṣpattisaṃbhavagarbhaṃ nāma dvitīyaṃ bodhisattvajanma / dharmanayanidhyaptiprayogābhimukhasaṃbhavagarbhaṃ nāma tṛtīyaṃ bodhisattvajanma / tryadhvalokādhyāśayaviśuddhigarbhaṃ nāma caturthaṃ bodhisattvajanma / samantāvabhāsaprabhāgarbhaṃ nāma pañcamaṃ bodhisattvajanma / sarvatathāgatakulagotrasaṃbhavagarbhaṃ nāma ṣaṣṭhaṃ bodhisattvajanma / buddhabalāvabhāsālokālaṃkāragarbhaṃ nāma saptamaṃ bodhisattvajanma / samantajñānamukhavyavacāraṇapariniṣpattisaṃbhavagarbhaṃ nāmāṣṭamaṃ bodhisattvajanma / dharmadhātunirmāṇavyūhagarbhaṃ nāma navamaṃ bodhisattvajanma / tathāgatabhūmyākramaṇavegagarbhaṃ nāma daśamaṃ bodhisattvajanma //

tatra kulaputra katamatsarvabuddhopasthānapraṇidhiprayogagarbhaṃ nāma prathamaṃ bodhisattvajanma? iha kulaputra bodhisattvaḥ ādita eva buddhopasthānāya prapūjyate sarvabuddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan upatiṣṭhan ārāgayan avirāgayan tathāgatadarśanāvitṛpto buddhasatkāraprayuktabuddhaprītivegavivardhitacetāstathāgatadarśanaprasādavegasaṃjātaḥ / anivartayā śraddhayā (Gv 286) puṇyaṃ samārjayan atṛptaḥ sarvatathāgatapūjāsaṃbhārasamudānayanaprayukto 'pratiprasrabdhaprayogo bhavati / idaṃ kulaputra bodhisattvānāṃ sarvabuddhapūjopasthānapraṇidhiprayogagarbhaṃ nāma prathamaṃ bodhisattvajanma sarvajñatāsaṃbhārakuśalamūlasaṃbhavasamārjanatāyai saṃvartate //

tatra kulaputra katamadbodhicittāṅgapariniṣpattisaṃbhavagarbhaṃ nāma dvitīyaṃ bodhisattvajanma? iha kulaputra bodhisattvo 'nuttarāyāṃ samyaksaṃbodhau cittamutpādayati / yaduta mahākaruṇācittaṃ sarvasattvaparitrāṇāya / sarvabuddhārāgaṇacittamatyantābhirādhanatāyai / sarvabuddhadharmaparyeṣṭicittaṃ sarvavastvanapekṣatāyai / mahāprasthānacittaṃ sarvajñatābhimukhatāyai / mahāmaitrīcittaṃ sarvajagatsaṃgrahaprayogaspharaṇatāyai / sarvajagadaparityāgacittaṃ sarvajñatāsaṃnāhadṛḍhatāyai / aśāṭhyāmāyācittaṃ yathābhūtajñānāvabhāsapratilābhatāyai / yathāvādītathākāricittaṃ bodhisattvamārgapratipadyanatāyai / sarvabuddhāvisaṃvādanacittaṃ sarvatathāgatapraṇidhyanupālanatāyai / sarvajñatāmahāpraṇidhānacittamaparāntakoṭīgatasarvasattvaparipākavinayāpratiprasrabdhaye / etatpramukhairbuddhakṣetraparamāṇurajaḥsamairbodhicittāṅgasaṃbhārairabhiniṣpannaḥ sa bodhisattvo jāto bhavati tathāgatakule / idaṃ kulaputra bodhicittāṅgapariniṣpattisaṃbhavagarbhaṃ nāma dvitīyaṃ bodhisattvajanma //

tatra kulaputra katamadbodhisattvānāṃ dharmanayanidhyaptiprayoganetryabhimukhasaṃbhavagarbhaṃ nāma tṛtīyaṃ bodhisattvajanma? iha kulaputra bodhisattvaḥ sarvadharmanayasaṃbhavantighyaptimukhacetāḥ sarvajñatāmārgākārapratipūryabhimukhapariṇatacetāḥ anavadyakarmasamudācārasaṃkalpacetāḥ sarvabodhisattvasamādhinayasāgarapariśuddhyabhimukhacetāḥ sarvabodhisattvaguṇapratipattipariniṣpannacetāḥ sarvabodhisattvamārgāṅgavyūhābhinirhāracetā vipulasarvajñatārambaṇasaṃbhavakalpoddāhajvalanakalpāpratiprasrabdhavīryacetāḥ sarvajagatparipākavinayaprasthānānantamadhyabodhisattvacaryābhinirhāracetāḥ sarvācāraśikṣāsupratipannabodhisattvaguṇapariniṣpattiṣu sarvabhāvavibhāvanayānubhāvanayapraviṣṭacetā bhavati / idaṃ kulaputra dharmanayanidhyaptiyoganetryabhimukhasaṃbhavagarbhaṃ nāma tṛtīyaṃ bodhisattvajanma //

tatra kulaputra katamadbodhisattvānāṃ tryadhvalokādhyāśayaviśuddhigarbhaṃ nāma caturthaṃ bodhisattvajanma? iha kulaputra bodhisattvaḥ pariśuddho bhavatyadhyāśayadhātau / avabhāsaprāpto bhavati buddhabodhau / avatīrṇo bhavati bodhisattvanayasamudreṣu / sāro bhavati dṛḍhādhyāśayavajradhātusaṃgṛhītacetāḥ / vimukhībhavati sarvabhavagatyupapattiṣu / abhimukhībhavati sarvatathāgatavikurvitapariniṣpattiṣu / viśeṣagāminīprāpto bhavati bodhisattvatīkṣṇendriyatāvivardhanatāyai / kalyāṇacitto bhavatyadhyāśayaprabhāsvaratāyai / acalo bhavati dṛḍhamahāpraṇidhānavivardhanatāyai / sarvatathāgatasamanvāhṛto bhavati sarvāvaraṇaparvatavikiraṇatāyai / pratiśaraṇabhūto bhavati sarvajagadupajīvyaḥ / idaṃ kulaputra bodhisattvānāṃ tryadhvalokādhyāśayaviśuddhigarbhaṃ nāma caturthaṃ bodhisattvajanma //

Gv 287

tatra kulaputra katamadbodhisattvānāṃ samantāvabhāsaprabhāgarbhaṃ nāma pañcamaṃ bodhisattvajanma? iha kulaputra bodhisattvaḥ prayogasaṃpanno bhavati sarvajagatparipākavinayapratipannaḥ / sarvavastusaṃjño ccalito bhavati pramuktatyāgaḥ / atyantaviśuddho bhavati anantaśīlaḥ tathāgataviṣayasaṃvasanaḥ / kṣāntisaṃpanno bhavati sarvabuddhadharmakṣāntyavabhāsapratilabdhaḥ / mahāvīryo bhavati sarvata udāraniḥśaraṇapratipannaḥ / dhyānapramukto bhavati samantamukhasamādhijñānamaṇḍalaviśuddhaḥ / prajñāvīryaprabho bhavati sarvadharmāvabhāsapratilabdhaḥ / asaṅgacakṣurbhavati buddhadarśanasamudravijñaptyavatīrṇaḥ / sarvadharmatattvavibhutvaprabhāvito bhavati sarvalokaṃ paritoṣayitvā / suprayukto bhavati yathāvaddharmanayapratilābheṣu / idaṃ kulaputra bodhisattvānāṃ samantāvabhāsaprabhāgarbhaṃ nāma pañcamaṃ bodhisattvajanma //

tatra kulaputra katamadbodhisattvānāṃ sarvatathāgatakulagotrasaṃbhavagarbhaṃ nāma ṣaṣṭhaṃ bodhisattvajanma? iha kulaputra bodhisattvo jāto bhavati tathāgatakule 'nujāto bhavati, tathāgatavaṃśe niṣpanno bhavati sarvabuddhadharmanayamukheṣu, viśuddho bhavatyatītānāgatapratyutpannatathāgatamahāpraṇidhāneṣu / ekadhanakuśalamūlo bhavati sarvatathāgatakuśalamūleṣu / ekaśarīro bhavati sarvabuddhaiḥ / lokottaragāmī śukladharmaiḥ / mahātmadharmavihārī bhavati buddhādhiṣṭhānadarśanasamādhau / sattvaviśuddhidharmapratipanno bhavati yathākāle / apratiprasrabdhapratibhāno bhavati buddhadharmaparipṛcchāsu / idaṃ kulaputra bodhisattvānāṃ sarvatathāgatakulagotrasaṃbhavagarbhaṃ nāma ṣaṣṭhaṃ bodhisattvajanma //

tatra kulaputra katamadbodhisattvānāṃ tathāgatabalāvabhāsālokālaṃkāragarbhaṃ nāma saptamaṃ bodhisattvajanma? iha kulaputra bodhisattvo buddhabalapraveśāvabhāse na nivartate buddhakṣetragamaneṣu / na pratyudāvartate nānābodhisattvaguṇasamudropasthānāya / na paritrasyati sarvadharmamāyāgatayathābhūtajñānena / svapnopamaṃ sarvalokaṃ pratividhyati / pratibhāsopamaṃ sarvarūpavijñaptyadhiṣṭhānamabhinirharati / nirmitopamābhijñāvikurvitavaśitāprāpto bhavati / chāyopamaṃ sarvabhavagatyupapattiṣu mukhaṃ saṃdarśayati / pratiśrutkopamāni sarvatathāgatadharmacakrāṇi prajānāti / dharmadhātunayanirdeśaparamapāramitāprāpto bhavati nānārthopāyanayanirdeśaprayuktaḥ / idaṃ kulaputra bodhisattvānāṃ tathāgatabalāvabhāsālokālaṃkāragarbhaṃ nāma saptamaṃ bodhisattvajanma //

tatra kulaputra katamadbodhisattvānāṃ samantajñānamukhavyavacārapariniṣpattisaṃbhavagarbhaṃ nāmāṣṭamaṃ bodhisattvajanma? iha kulaputra bodhisattvaḥ kumārabhūta eva bodhisattvavyavasthānavyavasthito bhavati, yatra pratiṣṭhāya sarvajñajñānanayaṃ vyavacārayati / ekaikatra jñānanayamukhe 'prameyāḥ kalpāḥ kṣayaṃ vrajeyuraprameyaṃ bodhisattvagocaraṃ nirdiśataḥ / sarvabodhisattvasamādhiṣu ca vaśī bhavati paramapāramitāprāptaḥ / praticittakṣaṇaṃ sarvacittakṣaṇeṣu daśadiganabhilāpyabuddhakṣetragatānāṃ tathāgatānāṃ pādamūleṣūpapadyate / asaṃbhinnaiścārambaṇairasaṃbhinnān samādhīn samāpadyate / asaṃbhinneṣu ca dharmeṣu asaṃbhinnajñānavaśitāṃ saṃdarśayati / aparyantāni cārambaṇāni anārambaṇe dhātāvavakrāmati / parīttaiścārambaṇairanantanirdeśabhūmimavatarati / aprameyāṃ ca dharmatāṃ parīttāṃ mahadgatāṃ vā pratividhyati / vijñaptisamaṃ ca sarvalokamavatarati / sarvadharmārambaṇāni (Gv 288) sarvavijñaptipathāṃśca bhāvanayā anugacchati / idaṃ kulaputra bodhisattvānāṃ samantajñānamukhavyavacāraṇapariniṣpattisaṃbhavagarbhaṃ nāmāṣṭamaṃ bodhisattvajanma //

tatra kulaputra katamadbodhisattvānāṃ dharmadhātunirmāṇavyūhagarbhaṃ nāma bodhisattvajanma? iha kulaputra bodhisattvaḥ sarvatra cittakṣaṇe nānāvyūhāni buddhakṣetrāṇi adhitiṣṭhati / sattvanirmāṇe vaiśāradyaparamapāramitāprāptaśca bhavati / buddhanirmāṇakauśalyaprāptaśca bhavati / dharmanirmāṇavaiśāradyaviśuddhaśca bhavati / asaṅgavaradharmadhātugocaraśca bhavati / yathāśayasarvakāyavijñaptyadhiṣṭhānakuśalaśca bhavati / acintyasattvavinayakauśalyagataśca bhavati / nānācaryābhisaṃbodhisaṃdarśakaśca bhavati / anāvaraṇasarvajñatāmārgābhinirhārakuśalaśca bhavati / tadanantaraṃ dharmacakrapravartanakauśalyaṃ saṃdarśayati / anantamadhyasattvavinayopāyābhinirhārakuśalaśca bhavati / kālaprāpte sattvavinaye sadāsamāhitaśca bhavati vairocanajñānagarbhakośaḥ / idaṃ kulaputra bodhisattvānāṃ dharmadhātunirmāṇavyūhagarbhaṃ nāma navamaṃ bodhisattvajanma //

tatra kulaputra katamadbodhisattvānāṃ tathāgatabhūmyākramaṇavegagarbhaṃ nāma daśamaṃ bodhisattvajanma? iha kulaputra bodhisattvo vivikto bhavati sarvatryadhvatathāgataikībhāvaviṣaye / sarvalokadhātvānantaryaviṣayaṃ cāvatarati / sarvasattvānāṃ pūrvāntāparāntacyutyupapattiṣu cittānantaryotpādaṃ jānāti / sarvabodhisattvānāṃ caryājñānānantaryaviṣayaṃ prajānāti / atītānāgatapratyutpannānāṃ ca sarvabuddhānāmabhisaṃbodhānantaryaṃ prajānāti / sarvadharmāṇāṃ copakārakauśalyānantaryaṃ prajānāti / sarvakalpasaṃvartavivartakalpānāṃ ca pūrvāntāparāntapratyuatpannānāṃ sanāmnāṃ sopadeśānāmānantaryaṃ prajānāti / yathāparipāciteṣu ca sattveṣu yathākālaprāpteṣu abhisaṃbodhivyūhavibuddhyanaviṣayasaṃdarśanādhiṣṭhānajñānamabhinirharati / sarvabuddhotpādeṣu cābhisaṃbodhyupanayanadharmacakrapravartanakauśalyanayānantaryatāṃ saṃdarśayati anantasattvadhātuvinayopāyābhinirhārakauśalyena / idaṃ kulaputra bodhisattvānāṃ tathāgatabhūmyākramaṇavegagarbhaṃ nāma daśamaṃ bodhisattvajanma //

imāni kulaputra bodhisattvānāṃ daśa bodhisattvajanmāni yeṣu bodhisattvā jāyante upapadyante samarjayanti saṃvardhayanti pratipūrayanti saṃbhavanti parisaṃbhavanti pariniṣpadyante / sarvakṣetraniravaśeṣānubodhāyaikavyūhālaṃkārasamudācārānadhitiṣṭhanti / sattvadhātunayāpratiprasrambhaṇāya aparāntakoṭīgatakalpādhiṣṭhānānadhitiṣṭhante / sarvadharmasamudranānārambaṇānekavicitranānāparaṃparānirdeśānantadharmaparaṃparāsroto 'bhisaṃbudhyante / acintyāṃ buddhavṛṣabhitāṃ dharmadhātuparamākāśadhātuparyavasānāṃ saṃdarśayanti / aprameyasattvacaryānānātvasamudreṣu paripākavinayasaṃgṛhīteṣu dharmacakrapravartanaṃ saṃdarśayanti / sarvalokadhātūn buddhotpādāvirahitānadhitiṣṭhanti / sarvadharmameghānanabhilāpyasvarāṅgasamudraviśuddhiṃ sarvārambaṇeṣu pravartamānāṃ vijñapayanti / aprameyavihāritāyāmanāvaraṇagatiṃ gatāḥ sarvadharmaruciravyūhāni bodhisattvamaṇḍalāni prabhāvayanti / yathāśayādhimuktiṣu (Gv 289) sattveṣu aprameyabuddhabhūmyanugatasarvalokapariniṣpādanārthamanantamadhyaṃ dharmakoṣaṃ saṃprakāśayanti //

atha khalu sutejomaṇḍalaratiśrīrlumbinīvanadevatā tasyāṃ velāyāmetameva bodhisattvajanmārthamabhidyotayantī buddhādhiṣṭhānena daśa diśo vyavalokya sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata -

adhyāśayena vimalena anāvilena paśyanti ye jina na jātu bhavanti tṛptāḥ /
sarvān jināna aparāntaviyūhameghān praṇidhyenti te prathamajanmasthitāḥ sumedhāḥ // 1 //

sarvatriyadhvagamaśeṣa spharitva lokaṃ kṣetrāṇi sarva tatha dharma tathaiva buddhān /
sattvapramokṣapraṇidhānaviyūhacittaṃ janmaṃ dvitīyamidamuktamacintiyānām // 2 //

ye dharmamegha pibamāna na jātu tṛptāḥ nidhyaptimānasa triyadhvaasaṅgakāyāḥ /
ākāśadhātuvimalā samacittakāyāḥ janmaṃ tṛtīyamidamapratimaṃ hi teṣām // 3 //

ye te mahākaruṇasāgaramotaranti adhyāśayairvajirasārasumerukalpaiḥ /
sarvajñatānayasamudra viśāhamānāḥ teṣāṃ caturthamiha janma nararṣabhāṇām // 4 //

ye maitrayā daśasu dikṣu jagatspharitvā abhinirharantyamalapāramitāsamudrān /
paripācayanti jagu dharmaprabhābhiranta imu janmu pañcamu mahāpuruṣāṇa teṣām // 5 //

dharmasvabhāvapratividdha asaṅgacittāḥ traiyadhvikāpratimabuddhakulābhijātāḥ /
ye dharmadhātunayasāgaramotaranti ṣaṣṭhaṃ idaṃ vipula janma vidūna teṣām // 6 //

ye dharmakāya pariśuddha asaṅgacittāḥ kṣetrāṇyaśeṣatu spharitva svakaiḥ śarīraiḥ / Gv 290 niḥśeṣabuddhabalatānugamapraviṣṭā janmātha saptamamacintyamidaṃ budhānām // 7 //

ye jñānasāgaranaye vaśitānuyātāḥ sarvajñatānayamukhaṃ vyavacārayanti /
sarvaṃ samādhinayasāgara otaranti janmāṣṭamaṃ matamidaṃ tathatāśrayāṇām // 8 //

ye dharmakṣetraprasarān pariśodhayanti ye sarvasattvaparipākanaprayuktāḥ /
bauddhā vikurvitaviyūha vidarśayanti teṣāmidaṃ navamu janma mahāśayānām // 9 //

ye te yathābala jināna tathā praviṣṭāḥ sarvajñatāvipulavegavivardhamānāḥ /
ye dharmadhātutalabhedanayeṣvasaṅgāsteṣāmidaṃ daśamu janmu jinaurasānām // 10 //

ebhiḥ kulaputra bodhisattvo daśabhirjanmabhistathāgatakule jāta evamālokakaro bhavati sarvasattvānām / api tu khalu punaḥ kulaputra ahamaprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṃdarśanasya bodhisattvavimokṣasya lābhinī / āha - ka etasya devate aprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṃdarśanasya bodhisattvavimokṣasya viṣayaḥ? āha - ahaṃ kulaputra sarvabodhisattvajanmasaṃdarśanopasaṃkramaṇapraṇidhānapariniṣpannā / sā khalvahaṃ kulaputra bhagavato vairocanasya vipulaṃ janmasamudramavatarāmi / yaduta asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau bodhisattvajanma avataramāṇā bhāgavatyāṃ cāturdvīpikāyāmiha jambudvīpe lumbinīvane bodhisattvajanmasaṃdarśane pūrvapraṇidhānopapannā / sā ahamiha bodhisattvajanmānusmṛtiṃ bhāvayamānā viharāmi / tasyā mameha viharantyā varṣaśatena bhagavāṃstuṣitabhavanāccyaviṣyatīti //

athāsmin lumbinīvane daśa pūrvanimittāni prādurbabhūvuḥ / katamāni daśa? yaduta - sarvamidaṃ lumbinīvana samaṃ saṃsthitamapagatanimnonnataviṣamamapagataśvabhraprapātam / idaṃ prathamaṃ pūrvanimittaṃ prādurabhūt / punaḥ sarvamidaṃ lumbinīvanamutpasannaśarkarakaṭhallamapagatasthāṇukaṇṭakaṃ vajrapṛthivītalasaṃsthānamanekaratnābhikīrṇaṃ samavasthitam / idaṃ dvitīyaṃ pūrvanimittaṃ prādurabhūt / punaḥ sarvamidaṃ lumbinīvanaṃ sarvaratnadrumaśālatālapaṅktisuvibhaktālaṃkāraṃ samavāsthiṣata / idaṃ tṛtīyaṃ pūrvanimittaṃ prādurabhūt / punaḥ sarvamidaṃ lumbinīvanaṃ divyasamatikrāntagandhāṅkuraprarūḍhaṃ sarvacūrṇakośasaṃbhūtaṃ sarvadhvajameghapaṭalamaṇḍalajātaṃ gandhamaṇivigrahavṛkṣamūlaparisaṃsthāpitālaṃkāraṃ samavāsthiṣata / idaṃ caturthaṃ pūrvanimittaṃ prādurabhūt / punaḥ sarvamidaṃ lumbinīvanaṃ vividhadivyapuṣpamālyābharaṇakośanirvṛttasarvālaṃkāraparipūrṇaṃ samavāsthiṣata / idaṃ pañcamaṃ pūrvanimittaṃ prādurabhūt / (Gv 291) punaḥ sarvasminniha lumbinīvane sarvavṛkṣeṣu mahāmaṇiratnakośā abhinirvṛttāḥ / idaṃ ṣaṣṭhaṃ pūrvanimittaṃ prādurabhūt / punaḥ sarvasminniha lumbinīvane sarvanalinīṣu sarvāṇi jalajaratnapuṣpāṇi śuṅgībhūtāni dharaṇitalādabhyudgamya vārisamudgatāni samavāsthiṣanta / idaṃ saptamaṃ pūrvanimittaṃ prādurabhūt / punaryāvanta iha lokadhātau kāmāvacarā rūpāvacarāśca devaputrā nāgayakṣagandharvāsuragaruḍakinnaramahoragā lokendrajagadindrā vā, te 'pyasmin lumbinīvane sarve kṛtāñjalipuṭāḥ sthitā abhūvan / idamaṣṭamaṃ pūrvanimittaṃ prādurabhūt / punaryāvanta iha cāturdvīpikāyāṃ lokadhātau devakanyā vā nāgakanyā vā yakṣagandharvāsuragaruḍakinnaramahoragakanyā vā, tāḥ sarvāḥ pramuditamānasāḥ sarvapūjāvidhiparigṛhītahastāḥ plakṣaśākhābhimukhāḥ praṇatakāyāḥ sthitā abhūvan / idaṃ navamaṃ pūrvanimittaṃ prādurabhūt / punardaśabhyo digbhyaḥ sarvatathāgatānāṃ nābhimaṇḍalebhyo niścaramāṇā bodhisattvajanmavikurvitapradīpā nāma raśmayo niścaritvā sarvamidaṃ lumbinīvanamavabhāsya tiṣṭhanti sma / teṣu ca sarvaraśmimukhamaṇḍaleṣu teṣāṃ sarvatathāgatānāṃ janmavikurvitāni pratibhāsaprāptāni saṃdṛśyante sma / saṃprasavavikurvitāḥ sarvabodhisattvaguṇāśca buddhasvarasaṃprayuktāstebhyo raśmimukhamaṇḍalebhyo niścaramāṇāḥ śrūyante sma / idaṃ daśamaṃ pūrvanimittaṃ prādurabhūt / imāni daśa pūrvanimittāni prādurbhūtāni bodhisattvajanmakālasamaye pratyupasthite, yeṣāṃ prādurbhāvādvitarkamabhavat sarvalokendrāṇāṃ bodhisattvo janiṣyata iti / sā khalu punarahaṃ kulaputra eṣāṃ daśānāṃ pūrvanimittānāṃ darśanādacintyaṃ prītivegaṃ pratilabhe //

punaraparaṃ kulaputra māyādevyāḥ kapilavastuno mahānagarānniṣkramantyā iha lumbinīvane daśa mahāvabhāsapūrvanimittāni prādurabhūvan, yeṣāṃ prādurbhāvādaprameyāṇāṃ sattvānāṃ sarvajñatādharmālokaprītivegā vivardhitāḥ / katame daśa? yaduta - dharaṇītalagateṣu sarvaratnakūṭāgāragarbheṣvavabhāsaḥ prādurbhūtaḥ / sarvagandhakusumamukuleṣvavabhāsaḥ prādurbhūtaḥ / aśeṣaratnapadmamukuleṣu vikasamāneṣu sarvapatrebhyo 'vabhāsaḥ prādurbhūtaḥ, madhuraśca sujātajātaśabda ebhyo niścarati sma / yaśca daśasu dikṣu bodhisattvānāṃ prathamacittotpādāvabhāsaḥ, sa idaṃ lumbinīvanamavabhāsya abhyuditaḥ / yacca daśasu dikṣu bodhisattvānāṃ sarvabodhisattvabhūmyākramaṇāvabhāsavikurvitam, tadiha lumbinīvane prādurabhūt / yaśca daśasu dikṣu bodhisattvānāṃ sarvapāramitāpariniṣpattijñānādhigamālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva / yaśca daśasu dikṣu bodhisattvānāṃ sarvapraṇidhānavaśitājñānālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva / yaśca daśasu dikṣu sarvabodhisattvānāṃ paripākavinayajñānālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva / yaśca daśasu dikṣu sarvabodhisattvānāṃ dharmadhātunayajñānādhigamālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva / yaśca daśasu dikṣu sarvabodhisattvānāṃ buddhavikurvitajanmābhiniṣkramaṇabodhivibudhyanajñānādhigamālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva / imāni daśa mahāvabhāsanimittāni prādurbabhūvuḥ, yairanantamadhyānāṃ bodhisattvānāṃ cittāśayagahanāndhakārāṇyavabhāsitāni //

Gv 292

tatra kulaputra māyāyā devyāḥ plakṣadrumanilayagatāyāḥ saṃnipatitānāṃ sarvalokendrāṇāṃ sarvakāmadhātukānāṃ ca devaputrāṇāṃ sāpsarogaṇadevakanyāparivārāṇāṃ saṃnipatitānāṃ sarveṣāṃ ca rūpāvacarāṇāṃ devaputrāṇāṃ nirāmagandhānāṃ sarveṣāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṇāṃ saparivārāṇāṃ saṃnipatitānāṃ bodhisattvapūjāsaṃprayuktānāṃ māyādevyāstejasā śriyā varṇena rūpeṇa sarvapūjāvyūhāḥ kāyāścāvabhāsitā babhūvuḥ, asyāṃ ca trisāhasramahāsāhasrāyāṃ lokadhātau yāḥ prabhāḥ, tā api sarvā grastāścābhibhūtāścābhūvan / sarvaromavivaravisṛtāśca māyādevyāḥ prabhāvabhāsāstadanyābhiḥ prabhābhiranupahatā anāvṛtā apravyāhṛtā asaṅgāḥ sarvadiśaḥ spharitvā sarvāṇi nairayikāṇi duḥkhāni sarvāṇi tairyagyonikāni duḥkhāni sarvāṇi ca yāmalaukikāni duḥkhāni sarvabhavagatiparyāpannānāṃ ca sattvānāṃ sarvaduḥkhāni saṃkleśāṃśca praśamayitvā tiṣṭhanti bhāsante tapanti virocante sma / idaṃ kulaputra bodhisattvasya lumbinīvane prathamaṃ janmavikurvitam //

punaraparaṃ kulaputra yasmin samaye māyāyā devyāḥ kukṣau sarvāvatīyaṃ trisāhasramahāsāhasrā lokadhāturantargatā pratibhāsaprāptā saṃdṛśyate sma, tasyāṃ ca trisāhasramahāsāhasrāyāṃ lokadhātau koṭīśatacāturdvīpikānāṃ lokadhātūnāṃ sarve jambudvīpeṣu nānānāmadheyāsu rājadhānīṣu nānānāmadheyeṣu vanaṣaṇḍeṣu nānāvṛkṣamūleṣu māyādevī upagatā evameva saṃdṛśyate sma sarvalokendraparivṛtā bodhisattvajanmapratyupasthānā acintyena bodhisattvajananījñānavikurvitena / idaṃ kulaputra bodhisattvasya lumbinīvane dvitīyaṃ janmavikurvitam //

punaraparaṃ kulaputra māyāyā devyāḥ sarvaromavivarebhya ekaikasmādromamukhādyāvanto bhagavatā pūrvaṃ bodhisattvacaryāṃ caratā tathāgatā ārāgitāḥ satkṛtā gurukṛtā mānitā pūjitāḥ, te sarve saṃdṛśyante sma / yaśca taistathāgatairdharmo deśitaḥ, sa sarvastebhyo romavivarebhyo buddhasvarāṅgasaṃprayukto nikhilena śrūyate sma / tadyathāpi nāma vārirāśe rajasi kanakaparamāṇurajasi vā ādarśamaṇḍale vā svacche suprasanne vā udake gaganamaṇḍalamādityacandrajyotigrahagaṇapratimaṇḍitaṃ gambhīrameghapaṭalanigarjitanirghoṣapratibhāsaprāptaṃ saṃdṛśyate sma, evameva kulaputra māyāyā devyāḥ sarvaromamukhamaṇḍaleṣu pūrvatathāgatavikurvitāni saṃdṛśyante sma sarvadharmadeśanānirghoṣāṇi / idaṃ kulaputra bodhisattvasya lumbinīvane tṛtīyaṃ janmavikurvitam //

punaraparaṃ kulaputra māyāyā devyāḥ sarvakāyātsarvaromamukhamaṇḍalebhya ekaikasmādromavivarādyāvatsu sarvakṣetreṣu yāvatsu lokadhātusamudreṣu yāvatsu lokadhātuvaṃśeṣu yāvatsu lokadhātusaṃjñāgateṣu bhagavān bodhisattvacārikāmakārṣīt / yatpratiṣṭhāneṣu kṣetreṣu yatsaṃsthāneṣu yadvyūheṣu yaccharīreṣu yatparvatālaṃkāreṣu yadgrāmanagaranigamajanapadapaṭṭanālaṃkāreṣu yadudyānanadīhṛdataḍāgasāgarālaṃkāreṣu yadgaganameghālaṃkāreṣu yatsattvanilayeṣu yadyānanirdeśeṣu yatkalpanāmasaṃkhyāsu yadbuddhotpādaprabhaveṣu yadviśuddhiparameṣu yathāyuḥpramāṇasattveṣu yathālokajanmopapattiṣu yathāsattvasamavadhāneṣu yathākalyāṇamitrasaṃniśrayeṣu yathākuśaladharmaprayogeṣu yathādharmapratipatyabhiyogeṣu (Gv 293) buddhakṣetreṣu bodhisattvacārikāmacaran, te sarve buddhakṣetraprasarā māyāyā devyāḥ sarvaromamukhebhyaḥ saṃdṛśyante sma / yāvadbhiśca kāyairbhagavān pūrvaṃ bodhisattvacārikāmakārṣīdavivartyasthānaprāptaḥ, yairākārairyairvihārairyaiḥ paribhogairyaiḥ sukhaduḥkhapratisaṃvedībhiryeṣu jātiparivarteṣu, tatsarvamekaikasmin romavivare saṃdṛśyate sma / sarveṣu ca teṣu tāsu tāsūpapattiṣu māyādevī bodhisattvasya jananī babhūva / sarve ca te bodhisattvakāyā māyāyā devyā romavivareṣu vikurvitapratibhāsaprāptāḥ saṃdṛśyante sma / idaṃ kulaputra bodhisattvasya lumbinīvane caturthaṃ janmavikurvitam //

punaraparaṃ kulaputra yāvadbhiḥ kāyairbhagavān pūrvaṃ bodhisattvacārikāmacarat yadvarṇairyatsaṃsthānairyadākārairyatparibhogairyatsukhaduḥkhapratisaṃvedībhiryajjātiparivartaiḥ, te sarve māyāyā devyāḥ kāye sarvaromamukheṣu pratibhāsaprāptāḥ saṃdṛśyante sma / idaṃ kulaputra lumbinīvane bodhisattvasya pañcamaṃ janmavikurvitam //

punaraparaṃ kulaputra yāvanto bhagavatā pūrvaṃ bodhisattvacārikāṃ caratā duṣkaraparityāgāḥ parityaktāḥ, hastapādaparityāgā vā karṇanāsāparityāgā vā jihvādaṃṣṭrāparityāgā vā nayanottamāṅgaparityāgā vā māṃsaśoṇitaparityāgā vā asthimajjāparityāgā vā vakṣohṛdayaparityāgā vā chavicarmaparityāgā vā bāhyādhyātmikavastuparityāgā vā putraduhitṛbhāryāparityāgā vā ātmabhāvaparityāgā vā bhogaratnaparityāgā vā grāmanagaranigamajanapadarāṣṭrarājadhānīparityāgā vā dhanadhānyakośakoṣṭhāgāraparityāgā vā maṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataparityāgā vā vividharatnābharaṇaparityāgā vā śayyāsanaparityāgā vā gṛhavimānaparityāgā vā sarvopabhogaparityāgā vā, te ca dāyakabodhisattvavigrahakāyai rūpaiḥ parityajanti sma / te ca pratigrāhakāyai rūpaiḥ pratigṛhṇanti sma / tāni ca deśavastūni yāni parityaktāni, te ca deśapradeśāḥ, te ca bodhisattvaparivārāḥ, sarve te māyāyā devyāḥ sarvaromavivarebhyaḥ pratibhāsaprāptāḥ saṃdṛśyante sma / idaṃ kulaputra lumbinīvane bodhisattvasya ṣaṣṭhaṃ janmavikurvitam //

punaraparaṃ kulaputra ....................... lumbinīvanaṣaṇḍe samavasṛtā abhijātajagadvijñānā prādurabhavat / idaṃ kulaputra lumbinīvane bodhisattvasya saptamaṃ janmavikurvitam //

punaraparaṃ kulaputra yāvantaḥ sarvadevendrabhavanavyūhaparibhogasamatikrāntāḥ sarvanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyendrabhavanavyūhaparibhogasamatikrāntāḥ sarvabodhisattvaparibhogāḥ, yaduta sarvamaṇirājakūṭāgāraparibhogā vā maṇirājavimānaparibhogā vā maṇirājajālaparibhogā vā maṇirājavigrahaparibhogā vā maṇirājabimbaparibhogā vā maṇirājavyūhā vā sarvābharaṇaparibhogā vā sarvagandharājaparibhogā vā śubhāpratikūlasarvārambaṇaparibhogā vā, te sarve māyāyā devyāḥ kukṣeranyonyāsaṃbhinnā niścaritvā iha lumbinīvane samantavyūhāḥ samavāsthiṣanta / idaṃ kulaputra lumbinīvane bodhisattvasyāṣṭamaṃ janmavikurvitam //

Gv 294

punaraparaṃ kulaputra māyāyā devyāḥ kukṣeḥ prathamataraṃ daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamā bodhisattvā bhagavato vairocanasya sadṛśarūpavarṇasaṃsthānāḥ sadṛśalakṣaṇānuvyañjanālaṃkārāḥ sadṛśaprabhāḥ sadṛśaraśmipramuñcanāḥ sadṛśaliṅgalīlāḥ sadṛśavikramāḥ sadṛśavirocanavikurvitāḥ sadṛśaparivārāḥ sadṛśavyūhā niścaranti sma bhagavato varṇasamudrānudīrayamāṇāḥ / idaṃ kulaputra lumbinīvane bodhisattvasya navamaṃ janmavikurvitam //

punaraparaṃ kulaputra bodhisattvasya janmakālasamaye pravṛtte māyāyā devyāḥ purastādadho vajratalānmahāpṛthivīmabhinirbhidya sarvaratnavyūhagarbhaṃ nāma mahāmaṇiratnapadmamabhyudgatamabhūdaparājitamahāvajramaṇirājagarbhasarvamaṇirājakesararaśmivyūhaṃ daśabuddhakṣetraparamāṇurajaḥsamapatrapaṅktisuvibhaktaṃ vividhamaṇirājapatramaṇḍalaṃ cintāmaṇirājaviśuddhakarṇikaṃ sarvaratnavarṇāprameyakesarapaṅktivyūham, asaṃkhyeyamaṇirājaratnavyūhajālasaṃchannamabhedyanārāyaṇavajramaṇirājendrakūṭasaṃchāditaṃ sarvadevendrakāyaparivṛtaṃ sarvanāgendragandhameghābhipravarṣitaṃ divyapuṣpapāṇipuṭaprayuktasarvayakṣendraparivṛtaṃ sarvagandharvendrapūrvabuddhotpādasthānamadhurarutasaṃgītinirghoṣasaṃprayuktastutimeghāviṣkṛtaṃ nihatamānamadadarpasarvāsurendrapraṇataśarīranamaskṛtaṃ sarvagaruḍendrābhipralambitaratnapaṭṭagaganameghālaṃkārabodhisattvagaṇasaṃcodanasaṃgītisaṃprayuktaiḥ prītimanobhiḥ sarvakinnarendraiḥ saṃprekṣitaṃ sarvamahoragendraprītisaṃbhavaprayuktanayaruciranirghoṣavyūhameghābhipravarṣitam / idaṃ kulaputra lumbinīvane bodhisattvasya daśamaṃ janmavikurvitam //

imāni kulaputra lumbinīvane bodhisattvasya daśa janmavikurvitāni prādurabhūvan / tataḥ paścādbodhisattvo 'cintyāpramāṇaprabhāsecanakadarśano māyāyā devyāḥ kukṣerabhyudgataḥ sūryamaṇḍalamiva gaganatalāt, vidyutkalāpa iva meghasaṃghātāt, sāṃdhya iva mahāghanaḥ śailaśikharāntarāt, mahāpradīpa iva tamo 'ndhakārāt / ityevaṃ bodhisattvo māyāyā devyāḥ kukṣerabhiniṣkramaṇaṃ saṃdarśayāmāsa māyāgatarūpavijñaptisaṃdarśanadharmatayā anāgatadharmatayā anutpādānirodhalokavijñaptisaṃdarśanadharmatayā //

ityevamahaṃ kulaputra bhagavato vairocanasya janmavikurvitasamudrānavatarāmi iha lumbinīvane viharamāṇā / yathā cāhaṃ kulaputra syāṃ bhāgavatyāṃ cāturdvīpikāyāṃ bhagavato vairocanasya janmavikurvitasamudrānavatarāmi, tathā sarvāvatyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvacāturdvīpikāsu koṭīśatajambudvīpānāṃ sarvatra bhagavato vairocanasya janmavikurvitānyavatarāmi / yathā cāhaṃ kulaputra asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvacāturdvīpikāsu koṭīśatajambudvīpānāṃ bhagavato vairocanasya koṭīśataṃ janmavikurvitānāmavatarāmi, evaṃ sarvatrisāhasramahāsāhasralokadhātuparyāpannaparamāṇurajontargateṣu sarvabuddhakṣetraparamāṇurajaḥpraveśajñānānugateṣu praticittakṣaṇamekaikena cittapraveśena buddhakṣetraparamāṇurajaḥsamāni bhagavato vairocanasya janmavikurvitānyavatarāmi / tadanantareṇa cittena buddhakṣetrasahasraparamāṇurajontargateṣu buddhakṣetreṣu ekaikatra buddhatatsamānyeva bodhisattvajanmavikurvitānyavatarāmi / etena nayena buddhakṣetraparamāṇurajontargateṣu (Gv 295) buddhakṣetreṣvekaikasmin buddhakṣetre sarvāṇi bodhisattvajanmavikurvitānyavatarāmi, na ca paryantamupaimi / sarvaparamāṇurajaḥsu ekaikasmin paramāṇurajasi buddhakṣetraparaṃparāṇāṃ na ca paryantamupaimi sarvakṣetreṣvekaikasmin buddhakṣetre buddhasattvajanmaparaṃparāṇām / yathā ceha lokadhātau sarvāṇi bodhisattvajanmavikurvitānyavatarāmi, tathā daśasu dikṣu anantamadhyāsu lokadhātuṣu sarvaparamāṇurajaḥsu praticittakṣaṇamekaikena cittapraveśena sarvākārāṇi sarvabodhisattvajanmavikurvitānyavatarāmyapratiprasrabdhyadhiṣṭhānayogena //

evamukte sudhanaḥ śreṣṭhidārakaḥ sutejomaṇḍalaratiśriyaṃ lumbinīvanadevatāmevamāha kiyaccirapratilabdhastvayāyaṃ devate aprameyakalpasarvārambaṇabodhisattvajanmavikurvitaṃ saṃdarśayamāno bodhisattvajanmavimokṣaḥ? āha - bhūtapūrvaṃ kulaputra atīte 'dhvani buddhakṣetrakoṭīparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa parataramīśvaraguṇāparājitadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān samantaratnāyāṃ lokadhātau samāpadyate kalpe 'śītibuddhakoṭīniyutaśatasahasraprabhave / tasyāṃ khalu kulaputra samantaratnāyāṃ lokadhātau vicitravyūhaprabhā nāma madhyamā cāturdvīpikābhūt / tasyāṃ khalu cāturdvīpikāyāṃ madhye jambudvīpasya meruviśuddhavyūhadhvajā nāma rājadhānyabhūt / tasyāṃ khalu rājadhānyāṃ ratnārcinetraprabho nāma rājā abhūt / rājñaḥ khalu kulaputra ratnārcinetraprabhasya rājñaḥ suharṣitaprabheśvarā nāma bhāryābhūt / tadyathāpi nāma kulaputra asyāṃ bhāgavatyāṃ cāturdvīpikāyāmiha jambudvīpe māyādevī bhagavato vairocanasya janetrī, evameva kulaputra tena kālena tena samayena tasyāṃ vicitravyūhaprabhāyāṃ cāturdvīpikāyāṃ jambudvīpe suharṣitaprabheśvarā nāma tasya bhagavata īśvaraguṇāparājitadhvajasya tathāgatasya mātā abhūt / yathā teṣāmaśītibuddhakoṭīniyutānāṃ pūrvaṃgamasya prāthamakalpikasya bhagavata īśvaraguṇāparājitadhvajasya tathāgatasya mātā abhūt / sā khalu kulaputra suharṣitaprabheśvarā devī bodhisattvasya janmakālasamaye viṃśatyā strīniyutaśatasahasraiḥ sārdhaṃ suvarṇapuṣpābhamaṇḍalaṃ nāma mahodyānaṃ niryayau, yatra tamīśvaraguṇāparājitadhvajaṃ kumāraṃ janayāmāsa acintyena bodhisattvavikurvitena / tena khalu punaḥ samayena suvarṇapuṣpābhamaṇḍalasya nāma mahodyānasya madhye śubharatnavicitrakūṭaṃ nāma kūṭāgāramabhūt / tasmin kūṭāgāre sarvakāmaṃdadavṛkṣaśākhāmadhyālambatayā suharṣitaprabheśvarāyā devyāḥ sa bhagavānīśvaraguṇāparājitadhvajastathāgato janitaḥ / tena khalu samayena tasya bhagavato janmakāle vimalasaṃbhavaprabhā nāma dhātrī pratyupasthitābhūt / jātamātraṃ ca bodhisattvaṃ lokendrā vicitrasurabhimanojñadivyapuṣpotkarodgāribhiḥ paramasurabhigandhodakakalaśairvisnāpya tadarhābhiśca acintyāsaṃkhyeyābhiruttamābhiḥ pūjābhirabhipūjya tasyā vimalasaṃbhavaprabhāyā dhātryā aṅke prāyacchan / parigṛhītamātre ca tasmin bodhisattve tayā dhātryā ubhābhyāṃ pāṇibhyāmaṃse ca, tatkṣaṇameva sā dhātrī mahāprītiprāmodyavegapratilabdhā samantacakṣurviṣayaṃ nāma bodhisattvasamādhiṃ pratyalabhata, yasya samādheḥ (Gv 296) sahapratilābhāttasmāddaśasu dikṣu nānālokadhātusthitā aprameyāstathāgatāścakṣuṣa ābhāsamagaman / eṣa ca aprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṃdarśano bodhisattvavimokṣo 'vakrāntaḥ susūkṣmaḥ tadyathāpi nāma taddivasāvakrānte mātuḥ kukṣau garbhavijñānam, yasya vimokṣasya pratilambhādanayā sarvatathāgatajanmavikurvitasaṃdarśanamahāpraṇidhirabhinirhṛtaḥ //

tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena vimalasaṃbhavaprabhā nāma bodhisattvadhātryabhūt? na khalu punastvayā evaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena vimalasaṃbhavaprabhā nāma bodhisattvadhātryabhūvam / tatkiṃ manyase kulaputra - anyāni tena kālena tena samayena viṃśatistrīniyutaśatasahasrāṇyabhūvan? na khalvevaṃ draṣṭavyam / imāni tāni viṃśatidevatāniyutaśatasahasrāṇi, yānīha lumbinīvane prativasanti mama parivārāḥ / tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena supraharṣitaprabheśvarā nāma devyabhūdīśvaraguṇāparājitadhvajasya kumārasya janetrī? na khalvevaṃ draṣṭavyam / iyaṃ sā māyādevī tena kālena tena samayena supraharṣitaprabheśvarā nāma devyabhūt / tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena ratnārcinetraprabho nāma rājā abhūt / na khalvevaṃ draṣṭavyam / ayaṃ sa rājā śuddhodanaḥ tena kālena tena samayen ratnārcinetraprabho nāma rājā abhūt / sā khalvahaṃ kulaputra tata upādāya sarvacittakṣaṇeṣvavirahitā abhūvaṃ bhagavato vairocanasya bodhisattvajanmavikurvitasāgarāvataraṇatayā sattvanayavṛṣabhitāvikurvitasāgarāvataraṇatayā //

yathā cāhaṃ kulaputra asyāṃ sahāyāṃ lokadhātau bhagavato vairocanasya mahāpraṇidhānasamudrasāgarasaṃbhavānāṃ tathāgatānāṃ sarvacittakṣaṇeṣu sarvaparamāṇurajaḥpraveśasamavasṛtena jñānacakṣuṣā sarvaparamāṇurajaḥsu kṣetrasamudrānavatarāmi, teṣu ca kṣetreṣu tathāgatotpādasāgarānavatarāmi / yathā teṣāṃ tathāgatānāṃ bodhisattvajanmavikurvitamahāsamudrānavatarāmi, tathā daśasu dikṣu anantamadhyānāṃ tathāgatānāṃ sarvacittakṣaṇeṣu bodhisattvajanmavikurvitasāgarānavatarāmi / yathā ca asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaparamāṇurajaḥprasaraparaṃparāvatāreṇa samyaksaṃbuddhabodhisattvajanmābhimukhībhāvagatān buddhaguṇānavatarāmi, evaṃ daśasu dikṣu buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥprasarāntargatān kṣetrasāgarānavatarāmi / teṣu ca vipulān buddhasamudrānavatarāmi / tāṃśca buddhān bhagavato bodhisattvabhūtajanmavikurvitasaṃmukhībhāvagatān paśyāmi / tathāgatabhūtānapi pūjayāmi / teṣāṃ ca tathāgatānāṃ dharmadeśanāṃ śṛṇomi, dharmasya ca anudharmaṃ pratipadye //

atha khalu sutejomaṇḍalaratiśrīrlumbinīvanadevatā evamevāprameyasarvakalpasarvāvaraṇabodhisattvajanmavikurvitasaṃdarśanabodhisattvavimokṣaṃ paridīpayamānā buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

buddhaputra śṛṇu mahya bhāṣitaṃ yasmi pṛcchasi janitva gauravam / Gv 297 śānta durdṛśu jināna gocaro hetukāraṇanayairnidarśitaḥ // 1 //

kṣetrakoṭiparamāṇusādṛśān pūrvakalpa smaramī acintiyān /
kalpa ādiriva ananta nāyako yatrāśītinayutā jinānabhūt // 2 //

īśvarājitaguṇadhvajastadā teṣvabhūtprathamakastathāgataḥ /
jānamāna maya draṣṭu nāyakaḥ svarṇapuṣpaprabhave vanottame // 3 //

nāmato vimalasaṃbhavaprabhā tasya āsi ahu dhātri paṇḍitā /
lokapāla mama aṃsi taṃ sthapī jātamātra kanakottamaprabham // 4 //

aṃsi taṃ grahiya agrapudgalaṃ mūrdhnimasya na prabhomi prekṣitum /
* * * * taṃ acintiyaṃ prekṣamāṇa na ca antu paśyami // 5 //

lakṣaṇebhi pratimaṇḍitaṃ śubhaṃ kāyamasya vimalaṃ sudarśanam /
dṛṣṭa me ratanabimbasādṛśaṃ prītivega atulā vivardhitāḥ // 6 //

cintayitva guṇa tasya me 'mitān puṇyasāgara ameya vardhitāḥ /
dṛṣṭva tasya ca vikurvitodadhīn bodhicittavipulaṃ mi saṃbhutam // 7 //

prārthayitva jinavarṇasāgarān vardhitaḥ praṇidhisāgaro mama /
sarvakṣetraprasarā viśodhitā sarvadurgatipathā vivartitāḥ // 8 //

pūjanāya sugatānacintiyān sarvakṣetraprasareṣvanāgatān / Gv 298 sattvaduḥkhitavimocanāya ca proditaḥ praṇidhisāgaro mama // 9 //

śrutva dharmamatha tasya tāyino labdhimaṃ varavimokṣamaṇḍalam /
bodhi śodhitu caritva cārikāṃ kalpakṣetrarajakoṭisādṛśān // 10 //

yeṣu yāntakupapanna nāyakā te aśeṣa mayi sarvi pūjitāḥ /
śāsanaṃ ca maya teṣu dhāritaṃ śodhanā imu vimokṣasāgaram // 11 //

kṣetrakoṭiparamāṇubhiḥ samā ye 'bhavan daśabalā atītakāḥ /
dharmacakru maya teṣa dhāritaṃ bhāvitaṃ [vara]vimokṣamaṇḍalam // 12 //

buddhakṣetri raja yāvato iho tān rajāgraprasarābdhi paśyatī /
ekameki raji kṣetrasāgarān pūrva śodhita jinena paśyatī // 13 //

teṣu kṣetraprasareṣu nāyakān jāyato vanavareṣu paśyami /
ekacittaprasare acintiyā darśayanta vipulā vikurvitā // 14 //

paśyami kvaci ca kṣetri nāyakān prārthayanta varabodhimuttamām /
tiṣṭhataṃ tuṣitalokaṃ * * * kṣetrakoṭinayutairacintiyaiḥ // 15 //

jāyamāna vipulairvikurvitaiḥ kṣetrasāgaraśateṣu paśyami /
nārisaṃghavara saṃpuraskṛtā bhāṣamāṇu dharma nāyakān // 16 //

Gv 299

kṣetrakoṭiparamāṇusadṛśānekacittakṣaṇe vīra paśyami /
darśayanta jagatāmanekadhā eki kṣaṇi śāntanirvṛtim // 17 //

janma yātuka jināna paśyami prekṣamāṇa raji kṣetrasāgarān /
janmi janmi bahukāyakoṭibhiḥ pūji teṣa karuṇāmupāgami // 18 //

kṣetrasāgaranayairacintanairakṣayā gatipracāra yātukāḥ /
teṣu sarvajagadāmukhā ahaṃ dharmamegha vipulān pravarṣami // 19 //

etamahaṃ jinasutā acintiyaṃ jānamī varavimokṣamaṇḍalam /
kalpakoṭinayutairacintiyairyaṃ na śakya ayu sarva darśitum // 20 //

etamahaṃ kulaputra aprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṃdarśanaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ bodhisattvānāṃ cittakṣaṇe cittakṣaṇe sarvakalpaprasthānagarbhasaṃbhūtacittānāṃ sarvadharmanayanidhyaptijātinidarśakānāṃ sarvatathāgatapūjāpraṇidhisaṃbhūtāśayānāṃ sarvabuddhadharmābhisaṃbodhipraṇidhiparamāṇāṃ sarvakulagotropapattigatisaṃdarśanapratibhāsakalpānāṃ sarvatathāgatapādamūlapadmagarbhopapattīnāṃ sarvajagatparipākakālābhijñānāṃ sarvavinayābhimukhajanmopapattivikurvitasaṃdarśakānāṃ sarvakṣetraprasaravikurvitameghasaṃdarśakānāṃ sarvajagadgatijātikulapratibhāsaprāptānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, iyamihaiva kapilavastuni mahānagare gopā nāma śākyakanyā prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvaparipākāya saṃsāre saṃsaritavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sutejomaṇḍalaratiśriyo lumbinīvanadevatāyāḥ pādau śirasābhivandya sutejomaṇḍalaratiśriyaṃ lumbinīvanadevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sutejomaṇḍalaratiśriyo lumbinīvanadevatāyā antikātprakrāntaḥ // 40 //

Gv 300

43 gopā /

atha khalu sudhanaḥ śreṣṭhidārakaḥ sutejomaṇḍalaratiśriyo lumbinīvanadevatāyā antikādapakramya yena kapilavastu mahānagaraṃ tenopasaṃkramya etamevāprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṃdarśanaṃ bodhisattvavimokṣaṃ bhāvayan avataran vipulīkurvan anutiṣṭhan uttāpayan parijayan paricintayan pravicinvan anupūrveṇa yena dharmadhātupratibhāsaprabho bodhisattvasaṃgītiprāsādastenopasaṃkrāmat / tasyopasaṃkramaṇasya aśokaśrīrnāma bodhisattvasaṃgītiprāsādadevatā daśabhirgṛhadevatāsahasraiḥ sārdhaṃ pratyudgamya sudhanaṃ śreṣṭhidārakamevamāha - svāgataṃ te mahāpuruṣa mahāprajñājñānavikrāmin acintyabodhisattvavimokṣabhāvanādhyālambanapraṇidhicittavipuladharmavimānagocaracārin dharmanagarābhimukha anantabodhisattvopāyanayāvatāraṇāpratiprasrabdhatathāgataguṇasāgarāvabhāsapratilabdha sarvajagadvinayapratibhāsapratibhānajñānābhimukhasarvasattvacaryājñānakāyamantrānuvartana caryābhimukhacitta sarvajagadvedanāprītisamudravegavivardhanapraṇidhāna sarvatathāgatadharmaprativedhamārgapratipanna / yathā tvāṃ paśyāmi animiṣanetragambhīracaryeryāpathaviśuddhagocaram, nacireṇa tvamanuttaratathāgatakāyavākcittālaṃkāraviśuddhiṃ pratilabdho lakṣaṇānuvyañjanapratimaṇḍitena kāyena daśabalajñānālokālaṃkṛtena cittena lokaṃ vicariṣyasi / yādṛśīṃ ca te dṛḍhavīryaparākramatāṃ paśyāmi, nacireṇa tvaṃ sarvatryadhvatathāgatasaṃmukhībhāvadarśanasamaṅgī sarvatathāgatadharmameghān saṃpratīcchan sarvabodhisattvadhyānavimokṣasamādhisamāpattiśāntadharmavimānaratimanubhavan gambhīraṃ buddhavimokṣamanupravekṣyasi / tathā hi tvaṃ kalyāṇamitropasaṃkramaṇadarśanaparyupāsanānuśāsanīḥ saṃpratīcchaṃstadguṇapratinayeṣu prayujyamāno na parikhidyase, na vinivartase, na paritapasi / na ca te kaścidantarāyo vā āvaraṇaṃ vā nivaraṇaṃ vā prasahate, mārā vā mārakāyikā vā devatāḥ / tena acirādeva tvaṃ sarvasattvānāṃ prītikaro bhaviṣyasi //

evamukte sudhanaḥ śreṣṭhidārako 'śokaśriyaṃ bodhisattvasaṃgītiprāsādadevatāmetadavocat - tathāstu devate yathā vadasi / ahaṃ khalu devate sarvasattvakleśasaṃtāpavyupaśamena paramāṃ prītiṃ vindāmi / sarvasattvaviṣayakarmavipākavinivartanena sarvasattvasukhasaṃbhavena sarvasattvānavadyakarmapratipattyā paramāṃ prītiṃ vindāmi / yadā ca devate sattvā vividhaviṣayakarmakleśaprayogākṣiptacittā durgatiṣu prapatanti sugatiṣu vā, vividhāni kāyikacaitasikāni duḥkhadaurmanasyāni pratyanubhavanti, durmanasastasmin samaye bodhisattvā bhavanti paramadurmanasaḥ / tadyathāpi nāma devate puruṣasyaikāntatṛṣṇācaritasya ekaputrako bhavet priyo manāpaḥ / sa tasyāṅgapratyaṅgeṣu cchidyamāneṣu ekāntatṛṣṇācaritatvāt paramadurmanāḥ syādanāttamanaskaḥ, evameva devate bodhisattvo bodhisattvacārikāṃ caran sattvān karmakleśavaśena tisṛṣu durgatiṣu patitān dṛṣṭvā durmanā bhavati paramadurmanāḥ / yasmin vā punaḥ samaye sattvāḥ kāyavāṅbhanaḥsucaritasamādanahetoḥ kāyasya bhedātsugatau svargaloke deveṣūpapadyante, devamanuṣyagatiṣu ca kāyikacaitasikāni sukhāni pratyanubhavanti, paramasukhī tasmin samaye bodhisattvo bhavati sumanā āttamanaskaḥ pramuditaḥ (Gv 301) prītisaumanasyajātaḥ / na khalu punardevate bodhisattvā ātmārthāya sarvajñatāmabhiprārthayante / na vicitrasaṃsāraratisukhaprabhavanārthaṃ na kāmadhātuparyāpannaṃ vividharativyūhaprārthanayā saṃjñācittadṛṣṭiviparyāsavaśena na saṃyojanabandhanānuśayaparyavasthānavaśagatāḥ / na tṛṣṇādṛṣṭivaśagatāḥ, na vividhasattvasaṃsargaratisaṃjñāvinibaddhacetasaḥ, na dhyānaratisukhāsvādaparigṛddhāḥ, na vividhāvaraṇāvṛtāḥ saṃsāragatiṣu parivartante / api tu khalu punardevate bodhisattvā bhavasamudragatānāmaparimitaduḥkhaprapīḍitānāṃ sattvānāmantike mahākaruṇāṃ saṃjanayitvā sarvajagatsaṃgrahamahāpraṇidhimabhinirharanti / te mahākaruṇāpraṇidhyabhinirhārabalavegena sattvaparipākavinayaprayuktāḥ saṃsāre bodhisattvacaryāṃ carantaḥ saṃdṛśyante / te sarvasattvanāṃ sarvāvaraṇasarvajñatājñānaṃ paryeṣamāṇāḥ sarvatathāgatapūjopasthānapraṇidhimabhinirharanti / te tathāgatapūjopasthānapraṇidhivaśairna parikhidyante bodhisattvacaryāyām / te bodhisattvacaryāṃ carantaḥ saṃkliṣṭāni kṣetrāṇi saṃpaśyantaḥ sarvabuddhakṣetrapariśodhanapraṇidhimabhinirharanti saṃkliṣṭān kṣetrasāgarān pariśodhayamānāḥ sarvasattvānāmāyatananānātvaṃ saṃpaśyamānāḥ / anānātvānuttaradharmakāyapariśuddhaye praṇidhimabhinirharanti saṃkliṣṭakāyavākcittatāṃ sattvānāṃ saṃpaśyamānāḥ / sarvasattvakāyavākcittālaṃkārapariśuddhaye praṇidhimabhinirharanti / vikalāyatanānapariśuddhacetasaḥ sarvān saṃpaśyamānāḥ sarvasattvacittacaritāni pariśodhayamānā bodhisattvacaryāṃ caranto na parikhidyante / evaṃ hi devate bodhisattvā anantamadhyāṃ bodhisattvacaryāṃ caranto 'parikhinnacittāḥ / evaṃ caranto 'laṃkārabhūtā bhavanti sadevakasya lokasya devamanuṣyasaṃpattisaṃjananatayā / mātāpitṛbhūtā bhavanti bodhisattvotpādapratiṣṭhāpanatayā / dhātrībhūtā bhavanti bodhisattvamārgāvataraṇatayā / nityānubaddhasahajadevatā bhavanti durgatiprapātabhayārakṣaṇatayā / mahādāśabhūtā bhavanti saṃsārasamudrottāraṇatayā / śaraṇabhūtā bhavanti sarvamārakleśabhayavinivartanatayā / parāyaṇabhūtā bhavanti antaparamaśītibhāvopanayanatayā / tīrthabhūtā bhavanti sarvabuddhasamudrāvataraṇayā / saṃgrāhakabhūtā bhavanti dharmaratnadvīpopanayanatayā / puṣpabhūtā bhavanti sarvabuddhaguṇasaṃpuṣpitacittatayā / alaṃkārabhūtā bhavanti vipulapuṇyajñānaprabhāpramuñcanatayā / paramaprītikarā bhavanti samantaprāsādikatayā / abhigamanīyā bhavanti anavadyakarmapratipattyā / samantabhadrā bhavanti sarvākāravarāṅgasuparipūrṇakāyatayā / asecanakarūpā bhavanti apratikūladarśanatayā / avabhāsakarā bhavanti jñānaraśmipramuñcanatayā / ālokakarā bhavanti dharmapradīpadhāraṇatayā / pradyotakarā bhavanti bodhyāśayapariśodhanatayā / senāpatibhūtā bhavanti mārakarmavinivartanatayā / sūryabhūtā bhavanti prajñāraśmijālaprabhāpramuñcanatayā / candrabhūtā bhavanti gaganabuddhicandrodāgamanatayā / meghabhūtā bhavanti sarvajaganmahādharmameghābhipravarṣaṇatayā / evaṃ khalu devate pratipadyamānā bodhisattvāḥ priyā bhavanti sarvasattvānām //

atha khalu aśokaśrīrbodhisattvasaṃgītiprāsādadevatā sārdhaṃ tairdaśabhiḥ gṛhadevatāsahasraiḥ sudhanaṃ śreṣṭhidārakaṃ divyasamatikrāntaiḥ manomayaiḥ puṣpamālyagandhacūrṇavilepanaratnābharaṇavarṣaiḥ pravṛṣya anuparivārya bodhisattvabhavanaṃ praviśantamābhirgāthābhirabhyaṣṭāvīt -

Gv 302

utpadyante jinā loke kadāci jñānabhāskarāḥ /
saṃbodhau cittamutpādya sarvasattvānukampayā // 1 //

bahubhiḥ kalpanayutaiḥ durlabhaṃ tacca darśanam /
avidyāndhasya lokasya jñānasūryo mahānasi // 2 //

dṛṣṭvā lokaṃ viparyastamajñānatimirāvṛtam /
mahākṛpāṃ saṃjanayya prasthito 'si svayaṃbhutām // 3 //

viśuddhenāśayena tvaṃ buddhabodhyarthamudyataḥ /
kalyāṇamitraṃ bhajase 'napekṣaḥ kāyajīvite // 4 //

na niśrayaste loke 'sminna niketo na saṃstavaḥ /
anālayo 'sya saṃkīrṇo niḥsaṅga gaganāśayaḥ // 5 //

bodhicaryāṃ carasyagrāṃ puṇyamaṇḍalasuprabhaḥ /
udayāstamite loke jñānaraśmipramuñcanaḥ // 6 //

lokānna caivoccalasi lokadharmairna lipyase /
asaṅgaścarase loke māruto gagane yathā // 7 //

kalpoddāhe yathā vahniḥ pradīptaḥ satatodyataḥ /
agnikalpena vīryeṇa carase bodhicārikām // 8 //

siṃhakalpa mahāvīra dṛḍhavīryaparākramaḥ /
jñānavikramasaṃpannastvaṃ carasyaparājitaḥ // 9 //

dharmadhātusamudre 'smin ye kecinnayasāgarāḥ /
sanmitrasevayā śūra tvaṃ tānavatariṣyase // 10 //

atha khalvaśokaśrīrbodhisattvasaṃgītiprāsādadevatā sudhanaṃ śreṣṭhidārakamābhirgāthābhirabhiṣṭutya gacchantaṃ pṛṣṭhataḥ samanubadhnāti sma dharmakāmatayā / atha khalu sudhanaḥ śreṣṭhidārako dharmadhātupratibhāsaprabhabodhisattvasaṃgītiprāsādamupasaṃkramya anupraviśya samantādanuvilokayāmāsa gopāyāḥ śākyakanyāyā darśanakāmaḥ / so 'paśyadgopāṃ śākyakanyāṃ dharmadhātupratibhāsaprabhasya bodhisattvasaṃgītiprāsādasya madhye sarvabodhisattvasya gṛhāvasanapratibhāsamaṇipadmagarbhāsananiṣaṇṇāṃ strīṇāṃ caturaśītyā sahasraiḥ parivṛtāṃ sarvāsāṃ pārthivakulasaṃbhavānāṃ pūrvabodhisattvacaryāsabhāgakuśalamūlānāṃ pūrvadānasaṃgrahasaṃgṛhītānāṃ ślakṣṇamadhuravacanasamudācārāṇāṃ sarvajñatārthābhimukhasukhasaṃgṛhītānāṃ buddhabodhisattvasamudāgamasamānārthatayā susaṃgṛhītānāṃ mahākaruṇāpūrvaṃgamaputradāraparigrahasusaṃparigṛhītānāṃ mahāmaitryupetasvadārānuvartanapariśodhitānāṃ pūrvabodhisattvācintyopāyakauśalyapariparipācitānām / sarvāṇi ca tāni caturaśītistrīsahasrāṇyavaivartikānyanuttarāyāṃ samyaksaṃbodhau bodhisattvapāramitānayāvatīrṇāni sarvabodhisattvaśikṣāsu aparapraṇeyāni sarvagrahavigatacitāni sarvasaṃsārarativiratamānasāni asaṅgadharmadhātunayapariśuddhāni sarvajñatābhimukhacittavegāni (Gv 303) sarvanivaraṇāvaraṇajālavigatāni sarvāṅgapathasamatikrāntāni dharmakāyasunirmitavicārāṇi sarvalokaparipākavinayābhimukhāni vipulapuṇyasamudrasaṃbhūtacittāni samantabhadrabodhisattvacaryāpraṇidhānaniryātāni vipulabodhisattvabalavegasaṃvardhitāni jñānasūryamaṇḍalacittapradīpāni //

atha khalu sudhanaḥ śreṣṭhidārako yena gopā śākyakanyā tenopasaṃkramya gopāyāḥ śākyakanyāyāḥ kramatalayoḥ sarvaśarīreṇa praṇipatya utthāya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvāḥ saṃsāre saṃsaranti, saṃsāradoṣaiśca na lipyante / sarvadharmasamatāsvabhāvaṃ cāvabudhyante / śrāvakapratyekabuddhabhūmau na ca pratiṣṭhante / buddhadharmāvabhāsapratilabdhāśca bhavanti / bodhisattvacaryāṃ na ca vyavacchindanti / bodhisattvabhūmau ca pratiṣṭhitā bhavanti / sarvatathāgataviṣayaṃ ca saṃdarśayanti / sarvalokagatisamatikrāntāśca bhavanti / sarvalokagatiṣu copavicaranti / dharmakāyapariniṣpannāśca bhavanti / anantavarṇāṃśca rūpakāyānabhinirharanti / alakṣaṇadharmakāyaparāyaṇāśca bhavanti / sarvajagadvarṇasaṃsthānāṃśca kāyānādarśayanti / anabhilāpyāṃśca sarvadharmānavaranti / sarvavākpathaniruktyudāhāraiśca sattvānāṃ dharmaṃ deśayanti / niḥsattvāṃśca sarvadharmān prajānanti / sattvadhātuvinayaprayogācca na vinivartante / anutpādānirodhāṃśca sarvadharmānavataranti / sarvatathāgatapūjopasthānaprayogācca na vinivartante / akarmavipākāṃśca sarvadharmānavataranti kuśalakarmābhisaṃskāraprayogācca na vinivartante //

evamukte gopā śākyakanyā sudhanaṃ śreṣṭhidārakametadavocat - sādhu sādhu kulaputra, yastvaṃ bodhisattvānāmimāmevaṃrūpāṃ caryāṃ dharmatāṃ paripraṣṭavyāṃ manyase, yathāpi tatsamantabhadrapraṇidhānacaryābhimukhasya ayaṃ praśnodāhāraḥ / tena hi kulaputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye buddhānubhāvena / daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvā imāmevaṃrūpāmindrajālatalopamāṃ samantajñānaprabhāṃ bodhisattvacaryāṃ paripūrayanti / katamairdaśabhiḥ? yaduta udārakalyāṇamitrasaṃniśrayeṇa vipulādhimuktipratilābhena udārakalyāṇāśayaviśuddhyā vipulapuṇyajñānasamudropastabdhacittatayā buddhotpattisaṃbhavamahādharmanirdeśaśravaṇapratilābhena tryadhvatathāgatādhimukticetanāsaṃvāsena sarvabodhisattvacaryāmaṇḍalasamatānugamena sarvatathāgatādhiṣṭhānapratilābhena prakṛtimahākaruṇādhyāśayaviśuddhyā sarvasaṃsāracakropacchedacittabalādhānapratilābhena / ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgatā imāmevaṃrūpāmindrajālatalopamāṃ samantajñānaprabhāṃ bodhisattvacaryāṃ paripūrayanti //

tatra kulaputra avivartyavīryā bodhisattvā etān dharmān pratilabhya akṣayākārābhinirhāreṇa bhāvayanto bahulīkurvantaḥ kalyāṇamitrāṇyārāgya daśabhirākārairabhirādhayanti / katamairdaśabhiḥ? yaduta kāyajīvitānapekṣatayā saṃsāropakaraṇānarthikatayā sarvadharmasvabhāvasamatānugamena sarvajñatāpraṇidhānāvivartyatayā sarvadharmadhātunayavyavalokanatayā sarvabhavasamudroccalitamānasatayā anālayadharmagaganapraviṣṭānālayatayā sarvabodhisattvapraṇidhānānāvaraṇatayā sarvakṣetrasāgaraprasaraṇatayā (Gv 304) anāvaraṇabodhisattvajñānamaṇḍalasuparyavadāpitatayā / ebhiḥ kulaputra daśabhirākārairbodhisattvāḥ kalyāṇamitrāṇyārāgayitvā abhirādhayanti //

atha khalu gopā śākyakanyā etamevārthanayaṃ saṃdarśayamānā buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata -

ye prasthitāmalaviśāladhiyaḥ parārthāḥ sanmitrasevanaparā gataśāṭhyamāyāḥ /
śāstṛtvasaṃjñapratilabdha akhinnavīryāścaryendrajālasadṛśī carateṣa loke // 11 //

adhimukti yeṣa vipulā gaganaprakāśā yasyāṃ samosarati sarvatriyadhvalokaḥ /
kṣetrāśca sattva tatha dharma tathaiva buddhāsteṣāmiyaṃ cariya jñānaprabhaṃkarāṇām // 12 //

yeṣāśayo gaganakalpa anantamadhyaḥ saṃkleśanirmalatayā paramaṃ viśuddhaḥ /
ye 'trodbhavanti guṇa sarvatathāgatānāṃ caryendrajālatalabhedasamāhitānām // 13 //

sarvajñajñānavipulairamitairacintyairupastabdha ye guṇamahodadhibhiḥ sumedhāḥ /
te puṇyasāgaraśarīraviśuddhagarbhā loke caranti na ca lokamalena liptāḥ // 14 //

sarvasvarāṅgarutaghoṣanayairjinānāṃ ye dharmagarjita śṛṇonta na yāni tṛptim /
dharmaṃ nayānugataprajñaprabhapradīpāsteṣāmiyaṃ jagapradīpakarāṇa caryā // 15 //

ye te daśaddiśi tathāgata aprameyān sarvatra cittakṣaṇi otari anyamanyān /
sarvāṃstathāgatasamudra vicintayanti buddhāśayānanugatānamayaṃ praveśaḥ // 16 //

paśyanti ye pariṣado vipulā jinānāṃ teṣāṃ samādhinayasāgaramotaranti /
praṇidhānasāgaranayaṃ ca anantamadhyaṃ teṣāmidaṃ caritamindratalopamānām // 17 //

Gv 305

ye 'dhiṣṭhitā daśasu dikṣu jinairaśeṣaiḥ / kalpāṃścarantyanaparāntasamantabhadrāḥ / sarvatra kṣetraprasare pratibhāsaprāptāsteṣāmiyaṃ cariya dharmaprabhaṃkarāṇām // 18 //

ye te mahākaruṇamaṇḍalajñānasūryā dṛṣṭvā jagadvyasanaprāptamudenti dhīrāḥ /
dharmābhayā jagati moha vidhūya teṣāmiyaṃ cari divākarasādṛśānām // 19 //

dṛṣṭvā prajāṃ bhavagatau parivartamānāṃ saṃsārasrotapravilomasthitāḥ sumedhāḥ /
saddharmacakramamitaṃ samudānayantaścaryāsamantavarabhadramatiṃ caranti // 20 //

te 'tra śikṣita nayehi anantamadhyān kāyān yathāśaya jagatyupadarśayitvā /
pratibhāsabimbasadṛśairapi taiḥ svakāyaiḥ paripācayanti janatāṃ bhavasāgareṣu // 21 //

maitrīnayaiḥ suvipulairjanatāṃ spharitvā nānādhimuktiṣu janeṣu cariṃ vidarśya /
dharmaṃ yathāśaya jagatyabhivarṣamāṇā bodhāya sattvanayutān vinayanti dhīrāḥ // 22 //

atha khalu gopā śākyakanyā imā gāthā bhāṣitvā sudhanaṃ śreṣṭhidārakametadavocat - ahaṃ khalu kulaputra sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya lābhinī / sudhana āha - ka etasya ārye sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya viṣayaḥ? āha - etamahaṃ kulaputra bodhisattvavimokṣaṃ samāpannā iha lokadhātāvanabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpānavatarāmi / teṣu ye sattvāḥ sarvagatiparyāpannāḥ, tān prajānāmi / yāvanti ca teṣāṃ sattvānāṃ cyutyupapattimukhāni, tāni prajānāmi / yāvantyabhinirvṛttimukhāni, yāvatyaḥ karmābhisaṃskārasamāpattayaḥ, yāvatyaḥ karmavipākavicitratāḥ, tā api prajānāmi / kuśalamapyeṣāṃ karmasamādānaṃ prajānāmi / akuśalamapi nairyāṇikamapi anairyāṇikamapi niyatamapi aniyatamapi mithyātvaniyatamapi sānuśayamapi niranuśayamapi kuśalamūlasaṃpannamapi kuśalamūlavipannamapi kuśalamūlaparigṛhītamapi (Gv 306) akuśalamūlaparigṛhītamapi kuśalākuśalaparigṛhītamapi samudānītakuśalamūlamapi asamudānītapāpadharmamapi eṣāṃ karmasamādānaṃ prajānāmi //

teṣu ca anabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu kalpeṣu ye buddhā bhagavantaṃ utpannāḥ, teṣāṃ nāmasamudrānavatarāmi / teṣāṃ ca buddhānāṃ bhagavatāṃ prathamacittotpādasamudrānapi prajānāmi / sarvajñatāprasthānanayasamudrānapi prajānāmi / sarvapraṇidhisāgarābhinirhārānapi prajānāmi / pūrvabuddhotpādaprasthānasamudrānapi prajānāmi / pūrvabuddhapūjopasthānaprayogasamudrānapi prajānāmi / pūrvabodhisattvacaryāparipūrisamudrānapi prajānāmi / niryāṇavyūhasamudrānapi prajānāmi / teṣāṃ ca buddhānāṃ bhagavatāṃ sattvaparipākavinayasamudrānapi prajānāmi / abhisaṃbodhisamudrānapi prajānāmi / dharmacakrapravartanavṛṣabhitāvikurvitānyapi prajānāmi / sarvabuddhavikurvitasamudrānapi prajānāmi / teṣāṃ ca buddhānāṃ bhagavatāṃ parṣanmaṇḍalavibhaktīrapi prajānāmi / teṣu ca parṣanmaṇḍaleṣu ye śrāvakāsteṣāṃ niryāṇanayamapi prajānāmi / pūrvakuśalamūlānyapi prajānāmi / mārgabhāvanānānātvamapi prajānāmi / jñānapratilābhasaṃpadviśuddhaprabhedamapi prajānāmi / ye ca taistathāgataiḥ sattvāḥ pratyekabodhau pratiṣṭhāpitāstānapi prajānāmi / yāni ca teṣāṃ pratyekabuddhānāṃ pūrvakuśalamūlāni tānyapi prajānāmi / ye ca teṣāṃ pratyekabuddhānāṃ pratyekabodhyadhigamāstānapi prajānāmi / yāni ca teṣāṃ pratyekabuddhānāṃ śāntavihāravikurvitavimokṣamukhāni tānyapi prajānāmi / yāni ca teṣāṃ pratyekabuddhānāṃ vividhavikurvitāni tānyapi prajānāmi / yaśca teṣāṃ pratyekabuddhānāṃ sattvaparipākastamapi prajānāmi / yā ca teṣāṃ pratyekabuddhānāṃ dharmadeśanā, tāmapi prajānāmi / yāni ca teṣāṃ pratyekabuddhānāmanantasamādhivihāravividhavimokṣakrīḍitāni tānyapi prajānāmi / yacca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāṇaṃ tadapi prajānāmi / ye ca buddhānāṃ bhagavatāṃ bodhisattvaparṣanmaṇḍalasamudrāstānapi prajānāmi / teṣāṃ ca bodhisattvānāṃ prathamakuśalamūlāvaropaṇānyapi prajānāmi / prathamacittotpādapraṇidhānānyapi prajānāmi / praṇidhānavimātratāmapi sarvabodhisattvacaryāniryāṇavyūhābhinirhāravimātratāmapi prajānāmi / pāramitāmārgāṅgasaṃbhāraviśuddhivimātratāmapi prajānāmi / bodhisattvamārgapratipattivyūhavimātratāmapi prajānāmi / bodhisattvabhūmyākramaṇasaṃbhāravimātratāmapi prajānāmi / bodhisattvabhūmyākramaṇavegavimātratāmapi prajānāmi / bodhisattvabhūmisaṃkramasamādhimaṇḍalavimātratāmapi prajānāmi / bodhisattvabhūmyākramaṇavikurvitānyapi prajānāmi / bodhisattvabhūmyākramaṇavihārānapi prajānāmi / bodhisattvabhūmipratiṣṭhānānyapi prajānāmi / bodhisattvabhūmibhāvanāvicārānapi prajānāmi / bodhisattvabhūmipariśodhananayānapi prajānāmi / bodhisattvabhūmisaṃvāsānapi prajānāmi / bodhisattvabhūminimittānyapi prajānāmi / bodhisattvabhūmivaśitāmapi prajānāmi / bodhisattvabhūmyākramaṇajñānamapi prajānāmi / bodhisattvasaṃgrahajñānamapi prajānāmi / bodhisattvaparipākajñānamapi prajānāmi / bodhisattvavyavasthānasaṃvāsamapi prajānāmi / bodhisattvacaryāmaṇḍalavistārānapi prajānāmi / bodhisattvacaryāvikurvitānyapi (Gv 307) prajānāmi / bodhisattvasamādhisāgarānapi prajānāmi / bodhisattvavimokṣanayasamudrānapi prajānāmi / teṣāṃ ca bodhisattvānāṃ praticittakṣaṇaṃ nānāsamādhisamudrapratilābhānapi prajānāmi / sarvajñatāvabhāsanapratilābhānapi prajānāmi / sarvajñatāvidyudālokameghānapi prajānāmi / bodhisattvakṣāntipratilābhanayānapi prajānāmi / sarvajñatāvagāhanavikramānapi prajānāmi / teṣāṃ bodhisattvānāṃ kṣetrasamudrānugamānapi prajānāmi / dharmasamudranayāvatārānapi prajānāmi / sarvasamudralakṣaṇanānātvamapi prajānāmi / sarvabodhisattvavihāranayavikurvitānyapi prajānāmi / nānāpraṇidhānanayasamudrānapi prajānāmi / vividhavikurvitasamudravimātratāmapi prajānāmi //

yathā ca ahaṃ kulaputra asyāṃ lokadhātau atītavartamānān kalpasamudrān nānāvidhānavatarāmi, evamaparāntaparaṃparāvyavacchinnānanāgatān kalpasamudrān prajānāmi / yathā ca sahāyāṃ lokadhātau prajānāmi, tathā sahālokadhātusamavasaraṇāsu sarvalokadhātuparaṃparāsu prajānāmi / yathā ca sahālokadhātusamavasaraṇāsu sarvalokadhātuparaṃparāsu prajānāmi, evaṃ sahālokadhātuparamāṇurajontargatāsvapi sarvalokadhātuparaṃparāsu prajānāmi / yathā ca sahālokadhātuparamāṇurajontargatāsu sarvalokadhātuparaṃparāsu prajānāmi, evaṃ sahālokadhātudaśadigānantaryasthitāsvapi lokadhātuṣu prajānāmi / yathā ca sahālokadhātudaśadigānantaryasthitāsu sarvalokadhātuṣu prajānāmi, evaṃ sahālokadhātudaśadigānantaryaparaṃparāsthitāsvapi sarvalokadhātuṣu prajānāmi / yathā ca sahālokadhātudaśadigānantaryaparaṃparāsthitāsu sarvalokadhātuṣu prajānāmi, evaṃ samantadikprabhāsavairocanalokadhātuvaṃśaparyāpannāsvapi sarvalokadhātuṣu prajānāmi / yathā samantadikprabhāsavairocanalokadhātuvaṃśaparyāpannāsvapi lokadhātuṣu prajānāmi, evaṃ samantadikprabhāsavairocanalokadhātuvaṃśadigānantaryaparaṃparāsthitāsu sarvalokadhātuṣu prajānāmi / yathā cāsya samantadikprabhāsavairocanasya lokadhātuvaṃśasya daśadigānantaryaparaṃparāvasthitāsu sarvalokadhātuṣu prajānāmi, evamiha sarvāvati kusumatalagarbhavyūhālaṃkāreṣu lokadhātusumeruṣu lokadhātusamudrāntargateṣu lokadhātuprasareṣu prajānāmi / evaṃ lokadhātunayeṣu lokadhātucakreṣu lokadhātumaṇḍaleṣu lokadhātuvibhāgeṣu lokadhātunadīṣu lokadhātvāvarteṣu lokadhātuparivarteṣu lokadhātusumeruṣu lokadhātusamudgateṣu lokadhātupadmeṣu lokadhātuvṛkṣeṣu lokadhātukhārakeṣu lokadhātusaṃjñāgateṣvapi prajānāmi //

yathā ca asmin kusumatalagarbhavyūhālaṃkāre lokadhātusamudre prajānāmi, evaṃ daśasu dikṣu anantaparyanteṣu dharmadhātuparameṣu ākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣu vairocanasya pūrvapraṇidhānasāgarān prajānāmi avatarāmi anusmarāmi / pūrvayogasamudrānapyavatarāmi / pūrvasamudrāgamanasāgarānapyavatarāmi / anantamadhyakalpabodhisattvacaryāsaṃvāsamapyavatarāmi / kṣetrapariśuddhinayānapyavatarāmi / sattvaparipākopāyanayānapyavatarāmi / pūrvatathāgatārāgaṇopasaṃkramaṇavikurvitānapyavatarāmi / pūrvatathāgatapūjopasthānaprayoganayānapyavatarāmi / pūrvatathāgatadharmadeśanāsaṃpratīcchananayānapyavatarāmi / (Gv 308) pūrvabodhisattvasamādhipratilābhanayānapyavatarāmi / pariṣkāravaśitāpratilābhanayānapyavatarāmi / pūrvatathāgataguṇasamudrapratipattinayānapyavatarāmi / dānapāramitānayasamudrānapyavatarāmi / bodhisattvaśīlavratamaṇḍalapariśuddhyabhinirharaṇanayānapyavatarāmi / bodhisattvakṣāntipratilābhanayānapyavatarāmi / bodhisattvavīryavegasamudrānapyavatarāmi / sarvadhyānāṅgapariniṣpattinayasāgarānapyavatarāmi / prajñāmaṇḍalapariśuddhinayasamudrānapyavatarāmi / sarvalokopapattikāyapratibhāsasaṃdarśanopāyanayānapyavatarāmi / samantabhadracaryāpraṇidhānamaṇḍalapariśuddhinayānapyavatarāmi / sarvakṣetrasāgaraspharaṇatāmapyavatarāmi / sarvakṣetrapariśuddhinayasamudrānapyavatarāmi / sarvatathāgatajñānāvabhāsasamudrānapyavatarāmi / sarvabuddhabodhyākramaṇavikurvitasāgarānapyavatarāmi / sarvatathāgatajñānāvabhāsapratilābhanayānapyavatarāmi / sarvajñātādhigamāvatāranayasamudrānapyavatarāmi / abhisaṃbodhivikurvitasamudrānapyavatarāmi / dharmacakrapravartanavṛṣabhitāvikrīḍitanayasamudrānapyavatarāmi / nānāparṣanmaṇḍalasamudrānapyavatarāmi / teṣu ca sarvaparṣanmaṇḍaleṣu sarvabodhisattvānāṃ pūrvakuśalasamudrānapyavatarāmi / prathamapraṇidhānanayasamudrānapyavatarāmi / sattvaparipākavinayopāyanayasamudrānapyavatarāmi / ye ca bhagavatā purvaṃ bodhisattvacaryāṃ caratā sattvasamudrāḥ paripācitāstānapyavatarāmi / teṣāṃ ca bodhisattvānāṃ praticittakṣaṇaṃ kuśalamūlavivardhanopāyanayasamudrānapyavatarāmi / samādhipratilābhanayasamudrānapyavatarāmi / dhāraṇīmukhasamudrapratilābhanayasāgarānapyavatarāmi / pratibhānajñānamaṇḍalaviśuddhinayasamudrānapyavatarāmi / sarvabodhisattvabhūmyākramaṇavikurvitanayasamudrānapyavatarāmi / caryājālābhinirhāranayasamudrānapyavatarāmi / anupūrvasamudrānapyavatarāmi / anupūrvasamudāgamadikpraveśajñānanayasamudrānapyavatarāmi / teṣāṃ ca sarvendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattivikurvitasamudrānapyavatarāmi //

yathā ca bhagavato vairocanasya sarvasmin dharmadhātau bodhisattvacaritasamudrānapyavatarāmi prajānāmi abhinirharāmi, evaṃ sarvatathāgatānāṃ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṃbhinnasarvabodhisattvacaritasamudrānapyavatarāmi prajānāmi abhinirharāmi / evaṃ sarvatathāgatānāṃ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṃbhinnasarvabodhisattvacaritapraveśamanantamāyājālapraveśamanantadharmadhātuspharaṇamanantamukhanirdeśamaparyantakalpādhiṣṭhānapraveśanirdeśamavatarāmi prajānāmi abhinirharāmi / tatkasya heto? eṣa hi kulaputra asya sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayasya bodhisattvavimokṣasya viṣayaḥ, yadetaṃ samāpannā sarvasattvacittacaritanayān prajānāmi / sarvasattvakuśalasaṃcayān prajānāmi / sarvasattvasaṃkleśavyavadānanayān prajānāmi / sarvasattvakarmanānātvaṃ prajānāmi / sarvaśrāvakasamādhidvārāṇi prajānāmi / sarvaśrāvakasamādhibhūmiṃ prajānāmi / sarvapratyekabuddhaśāntavimokṣavikurvitamavatarāmi / sarvabodhisattvasamādhisamudranayān prajānāmi / sarvabodhisattvavimokṣanayasāgarāvatāraṃ prajānāmi / sarvatathāgatavimokṣanayasāgarāvatāramapi prajānāmi //

Gv 309

atha khalu sudhanaḥ śreṣṭhidārako gopāṃ śākyakanyāmetadavocat - kiyaccirapratilabdhastvayāyamārye bodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ? āha - bhūtapūrvaṃ kulaputra atīte 'dhvani buddhakṣetraśataparamāṇurajaḥsamānāṃ kalpānāṃ pareṇa abhayaṃkarā nāma lokadhāturabhūt / tasyāṃ khalu lokadhātau gatipravaro nāma kalpo 'bhūt / tasyāḥ khalu punarlokadhātormadhye kṣemāvatī nāma cāturdvīpikā abhūt / tasyāṃ khalu cāturdvīpikāyāṃ madhye jambudvīpasya drumameruśrīrnāma rājadhānyabhūccaturaśīternagarakoṭīsahasrāṇāṃ pramukhā / sā khalu punardrumameruśrī rājadhānī / tāni caturaśītinagarakoṭīsahasrāṇi pratyekaṃ nīlavaiḍūryabhūmibhāgasaṃsthāpitāni saptaratnamayaprākāraparikṣiptāni vicitravarṇaprabhājālaśubhagandhaśakaṭacakrapramāṇotpalapadmakumudapuṇḍarīkasaṃchannakanakavālikāsaṃstṛtatalagandhodakaparipūrṇasaptaparikhāparikṣiptāni ratnamayasaptavedikājālasaptatālapaṅktiparivṛtāni saptaratnamayavṛkṣamālāparikṣiptāni upari meghajālasaṃchāditāni ratnāṣṭāpadasuvibhaktavicitraratnabhaktivirājitabhūmibhāgāni siddhagaṇavicaritāni abhijātapakṣisaṃghamanojñarutaravitanirghoṣanikūjitāni udyānakoṭīśatasahasropaśobhitāni ṛddhisphītāni pramuditanaranārīgaṇaśatasahasrākīrṇāni śubhābhilaṣaṇīyamāruteritānuparatapuṣpavṛṣṭisahasrābhipravṛṣṭāni pārthivendraśatasahasrādhyuṣitāni / teṣāṃ khalu punarmahānagarāṇāṃ sarvaratnavṛkṣahemajālālaṃkārādibhyo vātasaṃghaṭṭitebhyo bahutūryanirghoṣasamarutaniścaritebhyo 'yamevaṃrūpa ānandaśabdo niścarati sma - snāta, pibata, khādata, dharmaṃ carata, bodhicittamutpādayata, avinivartanīyabhūmivaśitāmadhigacchata / bhadramastu vaḥ / iti //

tasyāṃ khalu drumameruśriyāṃ rājadhānyāṃ dhanapatirnāma rājā abhūt maṇḍalikaḥ / tasya caturaśītistrīsahasrāṇyantaḥpuramabhūt / pañca ca amātyaśatānyabhūvan / rājñaḥ khalu punardhanapateḥ pañca putraśatānyabhūvan sarveṣāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ prāsādikānāṃ darśanīyānāṃ paramaśubhavarṇapuṣkalatayā samanvāgatānāṃ / rājñaḥ khalu punardhanapateḥ padmaśrīgarbhasaṃbhavā nāma agramahiṣī abhūt teṣāṃ caturaśīteḥ strīsahasrāṇāṃ pramukhā / tasyāṃ tejodhipatirnāma putro 'bhūdabhirūpaḥ prāsādiko darśanīyaḥ dvātriṃśanmahāpuruṣalakṣaṇasamalaṃkṛtakāyaḥ / tasyemāni dvātriṃśanmahāpuruṣalakṣaṇānyabhūvan / yaduta - supratiṣṭhitapāṇipādaḥ tejodhipatirājakumāro 'bhūt / samaṃ mahāpṛthivyāṃ pādatalāvutkṣipati, samaṃ nikṣipati, nikṣipaṃśca sarvāvatpādatalābhyāṃ samaṃ mahāpṛthivīṃ saṃspṛśati / pādatalayoścāsya cakrāṇi jātāni sahasrārāṇi sanābhīni sanemikāni sarvākāraparipūrṇāni surucirāṇi darśanīyāni / ucchaṅkhapādatā cāsya abhinirvṛttābhūt, suvyaktaparamopaśobhitā upari pādacchavikusumagarbhātirekaprabhāsvarā / ubhe cāsya hastapādatale jālinī abhūtāṃ vicitrasuvibhaktācchidrāparisrāviṇī, tadyathā dhṛtarāṣṭrasya haṃsarājasya / āyatapādapārṣṇitā asyābhinirvṛttābhūtpariśuddhā prabhāsvarā sarvaratnavarṇāvabhāsapramuktā / dīrghā asyāṅgulayo 'bhūvan vṛttāḥ samāyatasaṃdhayaḥ / sa tāḥ samaṃ pṛthivyāṃ pratiṣṭhāpayāmāsa, samuddharati sma / mṛdūni cāsya (Gv 310) hastapādatalānyabhūvan kācilindikātirekasukhasaṃsparśāni / sa tairyān spṛśati striyaṃ vā puruṣaṃ vā dārakaṃ vā dārikāṃ vā, sarve te prītimanaso 'bhūvan paramasukhasaumanasyasamarpitāḥ / eṇeyajaṅghatā cāsya abhinirvṛttābhūt / tasya jaṅghe anupurvasamudgate abhūtāṃ racite vṛtte sujāte eṇeyasyeva mṛgarajñaḥ / nainaṃ kaścitsamartho 'nujavitumanaprāptuṃ vā, na ca vrajan klamamāpadyate sma / saptotsadaḥ khalu punaḥ sa tejodhipatirājakumāro 'bhūt / tasya dvayoḥ pādayordvāvutsadau jātāvabhūtāṃ vṛttau sujātau suparipūrṇāvadṛśyasaṃdhī suracitau darśanīyau, dvau hastayordvāvaṃsakūṭayoḥ pṛṣṭhato grīvāyāmekaḥ / kośagatabastiguhyatā cāsya mahāpuruṣalakṣaṇamabhinirvṛttamabhūt / suguptamasya kośabastiguhyamabhūnnimagnaṃ saṃchāditam, tadyathā hastyājāneyasya vā aśvājāneyasya vā / nāsya kaścitstrī vā puruṣo vā dārako vā dārikā vā vṛddho vā madhyo vā daharo vā gururvā gurusthānīyo vā nirvasanasyāpyapaśyadanyatra svaparibhogena naimittikena vā kāmopacitena / siṃhapūrvārdhakāyaḥ khalu punaḥ sa tejodhipatirājakumāro 'bhūt / anupūrvodgataśarīra upavistīrṇavṛtorasko 'bhijātamṛgarājātirekasusaṃsthitasamucchrayaḥ / citāntarāṃsaḥ khalu punarabhavat sūpacitaśarīraḥ suvibhaktasamucchrayaḥ sarvakāyasamabhāgapratiṣṭhitaḥ anūnagātraḥ anunnatagātro 'pariṇatagātro maṇiphalakavisṛṣṭātirekadyutigātraḥ / saṃvṛttaskandhaḥ khalu punarabhavat / vṛttāvasya skandhāvabhūtāṃ pīnau śubhau suparipuṣṭau / pralambabāhutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat / so 'navanamanenobhābhyāṃ pāṇibhyāṃ jānumaṇḍale parimārjati, parāmṛśati samabhāgasthitena śarīreṇa / vṛhadṛjugātramahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat sarvāvaropetaparamāṇusamagātraḥ praśamagātro gurugātraḥ prasannagātraḥ prahlādagātraḥ / kambugrīvatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat adīnakaṇṭhaśca / tasya yāvatyo grīvāsāmantakena mukhasāmantakena ca rasaharaṇyaḥ, tāḥ sarvāḥ samā abhūvan samantāḥ suparipūrṇāḥ / siṃhahanutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat, suniṣpīḍitahanuḥ suparipūrṇamukhamaṇḍalaḥ sujātapariśuddhamukhamaṇḍalaḥ svāyatamukhadvāro 'pavivaraḥ / samacatvāriṃśaddantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhūt anūnadaśanaḥ / tasya kiṃcidbhaktaparibhogeṣu ekavāramapi mukhabhaktaṃ parivartamānamasaṃbhinnamabhyavahāramagamat antaśa ekodanabindurapi / aviralāviṣamadantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat / aviralā aviṣamā asya dantā abhūvan acchidrasaṃdhayaḥ samāṃ suvibhaktāḥ, yairasyāhāraṃ paribhuñjānasya nābhūtsaṅgo vā parisaṅgoparudvaṅgo(?) vā upakledo vā abhiṣyando vā paryavanāho vā atisarjanaṃ vā / samadantatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat samadanto nonadanto nādhikadanto nonnatadanto na saṃnatadanto na saṃbhinnadantaḥ samantamadhyadanto 'nutsannadanto avinirbhinnadantaḥ / suśukladaṃṣṭraśca kumāro 'bhūt nirupakleśadaṣṭraḥ suprasannadaṃṣṭraḥ supariśuddhadaṃṣṭraḥ susaṃsthitavicitradaṃṣṭraḥ / suprabhūtajihvatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat / (Gv 311) prabhūtā cāsya jihvā abhūt tanvī mṛdvī sukumārā karmaṇyā kamanīyā laghuparivartinī mukhamaṇḍalasaṃchādanī tathyapathyārthavyañjanapadaniruktyadhiṣṭhānasaṃprayuktā / brahmasvaraśca sa kumāro 'bhūdabhirucirasvaraḥ sarvatūryanirnādagītavādyaghoṣamanojñarutaravitālāpasaṃlāpavākkarmapravyāhāraḥ / vākpathābhiratisaṃjananīṃ sarvalokābhinandinīṃ vācamudīrayati sma / brahmātirekeṇa svareṇa ca parṣanmaṇḍalamatikrāmati, sarvaṃ ca anuravati / abhinīlanetraśca sa kumāro 'bhūdacchanetraḥ pariśuddhanetraḥ prabhāsvaranetraḥ viprasannanetro 'bhirūpanetro darśanīyanetraḥ suruciranetraḥ prahasitanetraḥ / gopakṣmo sa kumāro 'bhūtpadmarāgasuviśuddhacakṣurāyatanaḥ samanetraraṅgaḥ samasadṛśanetraraṅgaḥ sujātanetraraṅgaḥ āyatanetraraṅgaḥ paripūrṇanetraraṅgaḥ supratiṣṭhitanetraraṅgaḥ / bhruvontare cāsya ūrṇā jātābhūnmṛdvī karmaṇyā sukumārākulasaṃsparśā svacchā śuddhā prabhāsvarā himaguḍikātuṣāravarṇā suśuklaraśmimaṇḍalaprabhāvabhāsā / murdhni ca asyoṣṇīṣamabhinirvṛttamabhūt sujātaṃ samantaparimaṇḍalaṃ madhyābhinyastakeśālaṃkāraṃ koṭīśatasahasrapatraratnapadmasaṃdarśitaṃ samantātsamabhāgapratiṣṭhitamaparimitamahārdhyatāpradhānamadhyam / sūkṣmacchaviśca sa kumāro 'bhūt / nāsya kāye rajo vā malo vā kledo vā jālaṃ vā valī vā śaithilyaṃ vā bhaṅgo vā prasaraṇaṃ vā visaraṇaṃ vā asamaṃ vā asthiṣata / suvarṇavarṇacchaviśca sa kumāro 'bhūjjāmbūnadahemanirbhāsaḥ samantavyāmaprabhaḥ kāñcanaikajvālāprabhāmaṇḍalopaśobhitaḥ sarvaromakūpapramuktagandharaśmivitimiraprabhāsvaraśarīrālaṃkāraḥ / ekaikaromā ca sa kumāro 'bhūt / ekaikaromasya ekaikasmin romakūpe roma jātamabhūnnīlavaiḍūryavarṇapradakṣiṇāvartakuṇḍalajātaṃ suparisaṃcitaṃ suniviṣṭaṃ supratiṣṭhitam / ūrdhvāṅgaromā ca sa kumāro 'bhūdavinivartanīyaromā apratyudāvartanīyaromā asaṃsṛṣṭaromā / indranīlavarṇakeśatāmahāpuruṣalakṣaṇapratilabdhaḥ / sa kumāro 'bhūt / tasya nīlāḥ keśā abhūvan vairocanamaṇiratnanīlavarṇanirbhāsāḥ snigdhā mṛdavaḥ sukuñcitāḥ pradakṣiṇāvartakuṇḍalinaḥ sujātamūlā anuddhatāḥ niṣpīḍitā asaṃlulitāḥ samasadṛśasthānasaṃsthitāḥ / nyagrodhaparimaṇḍalatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punaḥ tejodhipatī rājakumāro 'bhūt samantabhadraparimaṇḍalaḥ samantabhadraḥ samantaprāsādikaḥ / sa purato 'pyatṛptikaracārudarśano 'bhūt / pṛṣṭhato 'pi dakṣiṇato 'pi vāmato 'pi gacchannapi tiṣṭhannapi niṣaṇṇo 'pi bhāṣamāṇo 'pi tūṣṇībhūto 'pi atṛptikaramanāpacārudarśano 'bhut / ebhiḥ kulaputra dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtakāyaḥ sa tejodhipatī rājakumāro 'bhūt sarvasattvāpratikūladarśanaḥ sarvābhiprāyaparipūrikadarśanaḥ sarvasattvaratikaradarśanaḥ //

sa khalu kulaputra tejodhipatī rājakumāro 'pareṇa samayena pitrābhyanujñāto drumameruśriyo rājadhānyā gandhāṅkuraprabhameghaṃ nāmodyānam, tatra bhūmidarśanāya abhiniryayau viṃśatyā kanyāsahasraiḥ sārdhaṃ mahatā puṇyatejautaḥśrīsaubhāgyavikurvitavyūhena naranārīgaṇaiḥ samantādabhinandyamāno jāmbūnadasuvarṇarathamāruhya mahāvajraratnacatuścakraṃ nārāyaṇavajramayadṛḍhākṣayākṣamuttamacandanasupariniṣṭhitapratiṣṭhiteṣaṃ sarvagandhamaṇirājasuvibhaktapañjaraṃ sarvaratnapuṣpasuvicitropaśobhitavyūhaṃ sarvaratnajālasaṃchāditavyūhaṃ (Gv 312) mahāmaṇiratnarājavyūhagarbhamadhyapratiṣṭhāpitasiṃhāsanaṃ pañcakanyāśataratnasūtradāmaparigṛhītaṃ gaganāsaktavāyusamajavājāneyāśvasahasrayuktam anupūrvapariṇatacārudarśanena śvetavaidūryamaṇirājamayacchadanena vimalāpramāṇaprabheṇa acintyādbhutasarvaratnaviracanābhaktivinyāsacitrasarvākāravyūhopaśobhitena nīlavaidūryamaṇirājodviddhadaṇḍena mahatā ratnacchatreṇa dhriyatā bahuprāṇiśatasahasraparivṛtadivyamadhuramanojñanirdhoṣaistūryaśatasahasraiḥ pravādyamānaiḥ mahadbhiḥ puṣpameghairabhipravarṣadbhiḥ surabhidivyagandhadhūpaghaṭikāniyutaśatasahasraiḥ pradhūpyamānaiḥ / tasya tathā vrajato 'ṣṭavartmā mārgaḥ samavasthiṣata nimnonnatavigato 'pagataśarkarakaṭhallotsado jātarūparajatasarvaratnarājadhātusaṃcitabhūmitalapratiṣṭhānaḥ suvarṇavālikāsaṃstīrṇo vicitraratnapuṣpābhikīrṇaḥ ubhayato ratnavṛkṣapaṅktisamalaṃkṛtavicitraratnavedikāparivṛtaḥ / upari ratnakiṅkiṇījālasaṃchanno vividharatnavitatapratimaṇḍito 'nekaratnadhvajapatākāpaṭṭaśatasahasrābhipralambitopaśobhitavyūhaḥ ubhayato nānāratnavyomakapaṅktiviracitavyūhaḥ //

tatra keṣucidratnavyomakeṣu vividharatnaparipūrṇāni ratnabhājanāni sthāpitānyabhūvan yācanakasaṃghapratipādanakārtham / keṣucidvyomakeṣu sarvaratnābharaṇavidhayaḥ sthāpitā alaṃkārārthināṃ yācakānāmalaṃkaraṇārtham / keṣucidvyomakeṣu cintāmaṇiratnāni sthāpitāni sarvasattvānāṃ sarvābhiprāyaparipūraṇārtham / keṣucidvyomakeṣu sarvākāravividhānnapānarasaparipūrṇāni bhojanāni sthāpitāni, yasya yenārthaḥ tasya taṃ pratipādanārtham / keṣucidvyomakeṣu sarvākāraparamasvādumanojñavarṇagandharasasparśāḥ divyabhaktavidhayaḥ sthāpitāḥ / keṣucidvyomakeṣu vicitrarasāsvādādivyasarvaphalavidhayaḥ sthāpitāḥ / keṣucidvyomakeṣu vividhojjvalavicitraraṅgaraktāni nānācitrabhaktivinyāsavirājitāni paramamahārhāṇi sūkṣmāṇi sukumārakāntavarṇāni divyavastrakoṭīśatasahasrāṇi sthāpitāni vastrārthināṃ yathābhiprāyaparibhogārtham / keṣucidvyomakeṣu sarvākāravividhadivyamanojñavarṇagandhāḥ sarvagandhavidhayaḥ sthāpitā abhuvan vilepanārthināṃ yathābhiprāyaparibhogārtham / keṣucidvyomakeṣu sarvopakaraṇarāśayaḥ sthāpitā abhūvan sattvānāṃ yathāśayābhiprāyaparibhogārtham / keṣucidvyomakeṣu nāryo 'bhirūpāḥ prāsādikā darśanīyā vividhacārurūpaveśā vicitramanojñavastrasaṃdhitāḥ sarvābharaṇasvalaṃkṛtā vividhavilepanabhaktivinyāsapratimaṇḍitopaśobhitaśarīrāḥ sarvastrīśilpamāyākalāvidhijñāḥ sthāpitā abhūvan //

tena khalu punaḥ samayena tasyāmeva drumameruśriyāṃ rājadhānyāṃ sudarśanā nāma agragaṇikābhūdrājaparibhogyā / tasyāḥ sucalitaratiprabhāsaśrīrnāma dārikābhūdabhirūpā prāsādikā darśanīyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurā nātiśyāmā abhinīlanetrā abhinīlakeśī abhirāmavaktrā brahmasvarā madhurapriyavādinī prājñā sarvakalāvidhijñā sarvaśāstrakovidā dakṣā analasā sagauravā saprasādā maitracittā apratighātabahulā atṛptikaramanāpadarśanā mandarāgadoṣamohā hryapatrāpyasaṃpannā mārdavā ṛjvī aśāṭyā amāyā (Gv 313) vinītā / sā mātrā sārdhamanekakanyāparivṛtā ratnarathābhirūḍhā drumameruśriyo rājadhānyā niṣkramya tejodhipate rājakumārasya purataḥ tejodhipatiṃ rājakumāraṃ parimārgayamāṇā rājājñāniyogādgacchantī tejodhipatiṃ rājakumāraṃ dṛṣṭvā tīvraṃ rāgacittamutpādayāmāsa / sā tejodhipate rājakumārasyāntike 'dhimātraṃ saṃjātasnehānubaddhā asvatantracittā mātaraṃ sudarśanāmetadavocat - yatkhalu amba jānīyāḥ - sacenmāṃ tejodhipate rājakumārasya na dāsyasi, maraṇaṃ vopagamiṣyāmi maraṇamātrakaṃ vā duḥkham / sā prāha - maivaṃ dārike cetanāmutpādaya / eṣa hi kumāraścakravartilakṣaṇasamanvāgataḥ / sthānametadvidyate - yadeṣa piturdhanapateratyayāccakravartirājyamadhyāvasiṣyati / sa rājā bhaviṣyati cakravartī / tato 'sya strīratnaṃ prādurbhaviṣyati vaihāyasaṃgamam / api tu khalu punardārike gaṇikā vayaṃ sarvalokaratikarāḥ / na vayamekasattvaṃ pratiniyamena yāvajjīvamupatiṣṭhāmahe / vayaṃ hi rājño dhanapaterājñayā tejodhipateḥ kumārasyopasthānāya niryātāḥ / maināṃ cetanāṃ dṛḍhīkuruṣva / durlabhametatsthānam //

tena ceha samayena sūryagātrapravaro nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / tasya khalu punargandhāṅkuraśikharaprabhameghasyodyānasyāntare dharmameghodgataprabhāso nāma bodhimaṇḍo 'bhūt / tatra sa bhagavān sūryagātrapravarastathāgataḥ prathamasaptāhābhisaṃbuddho vyāhārṣīt / sa tayā dārikayā rathābhirūḍhayaiva pracalāyamānayā svapnāntare dṛṣṭaḥ / prativibuddhāyāśca purāṇajñātisālohitayā devatayā ārocitam - eṣa dārike sūryagātrapravarastathāgato dharmameghodgataprabhāse bodhimaṇḍe viharati prathamasaptāhābhisaṃbuddho bodhisattvagaṇaparivṛto devanāgayakṣagandharvāsuragaruḍakinnaramahoragadevendrabrahmābhāsvarākaniṣṭhadevagaṇapuraskṛtaḥ / tatraiva ca sarvāḥ pṛthvīdevatāḥ saṃnipatitāḥ / ākāśadevatā abdevatā jvalanadevatā vāyudevatāḥ sāgaradevatāḥ nadīdevatā parvatadevatā rātridevatā aruṇodgatadevatā vanadevatā vṛkṣadevatā auṣadhidevatāḥ sasyadevatā nagaradevatāḥ padagāminīdevatā bodhimaṇḍadevatāḥ śarīraraśmidevatāḥ sattvanikāyadevatā gaganadevatā sarvadigdevatāśca saṃnipatitāḥ tasya bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāyeti //

sā tena tathāgatadarśanena tathāgataguṇaśravaṇena ca viśāradā bhūtvā avakāśapratilabdhā tejodhipate rājakumārasya puratastasyāṃ velāyāmimā gāthā abhāṣata -

rūpavareṇahu loki viśiṣṭā viśruta sarvadiśāsu guṇebhiḥ /
prajñabalena na me sadṛśāsti sarvakalāratimāyavidhijñā // 1 //

Gv 314

prāṇaśatā bahu naikasahasrā ye mama prekṣiṣu rāgavaśena /
nāpi ca rajyati mahya kumārā kasyacidantiki mānasu loke // 2 //

no ca mama pratihanyati cittaṃ nāpyanunīyati kutraci sattve /
nāpi ca me kvaci vairu na doṣaḥ sarvahite 'bhirataṃ mama cittam // 3 //

yada mi tvamapi dṛṣṭa kumāro rūpabalapravaro guṇadhārī /
tada indriya prīṇita sarve prīta mamo vipulā upajātā // 4 //

śuddhavirocanaratnasuvarṇā keśabhinīla suvallita tubhyam /
subhrulalāṭa sunāsā eṣa nivedayamī tava ātmā // 5 //

varalakṣaṇadhāri sutejā kāñcanaparvatasaṃnibharūpaḥ /
purato na virājami tubhyaṃ śyāmakṛtā maṣivigrahatulyā // 6 //

svabhinīlamahāyatanetrā siṃhahanyo (?) paripūrṇa suvaktraḥ /
na ca te pratihanyati vācyaṃ agraruta pratigṛhṇami mahyam // 7 //

vadane tava jihva prabhūtā tāmratanū vipulā ratanābhā /
varabrahmasvarāṅgasughoṣā toṣayase jagadālapamānaḥ // 8 //

vadane sahitāstava dantā śaṅkhanibhā vimalā suvibhaktā / Gv 315 smitu yehi vidarśayamānaḥ toṣayase janatāṃ naravīra // 9 //

tava lakṣaṇaśobhana kāyastriṃśa duveva prabhāsura śuddhaḥ /
samalaṃkṛtu yehi surūpaḥ cakradharo bhavitāsi narendrā // 10 //

atha khalu tejodhipatī rājaputraḥ sucalitaratiprabhāsaśriyaṃ dārikāmetadavocat - kasya tvaṃ dārike, ko vā tavārakṣakaḥ? na mama dārike kalpate paraparigṛhīteṣu dāreṣu mamatāṃ kartum / tasyāṃ velāyāmimā gāthā abhāṣata -

sudarśane rūpaguṇairupete sulakṣaṇe puṇyaviśuddhakāye /
pṛcchāmi te brūhi mamaitamarthaṃ parigrahastvaṃ varagātri kasya // 11 //

mātā pitā vā tava kaccidasti bhartāpi vā svāmi parigraho vā /
sattvo 'pi cānyaḥ khalu yena saṃjñā kṛtā mameti tvayi saumyarūpe // 12 //

kaccinna hiṃsābhirataṃ manaste harasyadattaṃ khalu mā pareṣām /
mā kāmamithyācaraṇe ratiste mā vā mṛṣādya prasṛtaṃ manaste // 13 //

mā mitrabhedaprasṛtā matiste mā marmabhedīni vacāṃsi vakṣi /
mā te 'parakṣeṣu dhaneṣvabhidhyā vyāpādacittaṃ janatāsu cāpi // 14 //

mā dṛṣṭikāntārapathi sthitāsi mā karmavaṃśoddhuracetanā vā /
māyāvinī śāṭhyavaśānugā vā mā bādhase tvaṃ viṣameṇa lokam // 15 //

mātāpitājñātisuhṛdgurūṇāṃ kaccitpriyatvaṃ tava gauravaṃ vā / Gv 316 daridrabhūteṣu ca saṃgrahāya kaccitpradātuṃ prasṛtaṃ manaste // 16 //

premāsti kalyāṇasuhṛtsvatho vā dharmeṇa kāle ca vadanti ye tvām /
kāyasya cittasya ca kalyatāṃ te karmaṇyatāṃ vā janayanti samyak // 17 //

buddheṣu te gauravamasti kaccit premāpi vā buddhasuteṣu tīvram /
kaccitprajānāsi tamagradharmaṃ yataḥ prasūtiḥ sugatātmajānām // 18 //

kaccitpare tiṣṭhasi dharmavaṃśe na cāpyadharmaṃ carituṃ matiste /
anantavarṇe ca guṇārṇave te kaccitparaṃ prema ca gauravaṃ ca // 19 //

anāthabhūteṣu janeṣu kaccit maitraṃ manaste 'pariṇāyakeṣu /
āpāyike karmaṇi ca pravṛttā kaccidbhṛśārtā karuṇāyase tvam // 20 //

pareṣu saṃpattimudīkṣya cāgrāṃ kaccitparāṃ tuṣṭimupaiṣi ca tvam /
kleśāsvatantreṣu janeṣu kaccit prajñābalātsaṃjanayasyupekṣām // 21 //

ajñānasuptāṃ janatāmudīkṣya kacciddṛḍhāṃ prārthayase 'grabodhim /
kalpānanantān caramāṇa caryāṃ kaccinna te prārthanayāsti khedaḥ // 22 //

atha khalu sudarśanā agragaṇikā sucalitaratiprabhāsaśriyo dārikāyā mātā tejodhipatiṃ rājakumārametadavocat - mamaiṣā kumāra dārikā upapādukā padmagarbhasaṃbhūtā nābhiniṣkrāntapūrvā gṛhāt / tasyāṃ ca velāyāmimā gāthā abhāṣata -

māṃ bhāṣamāṇāṃ śṛṇu rājaputra yaddārikā te paripṛcchateyam /
vakṣye 'nupūrvyā tava dārikeyaṃ jātā yathā saumya vivardhitā ca // 23 //

Gv 317

niśākṣaye yatra bhavān prasūtaḥ tatraiva jātā mama dārikeyam /
upapādukā nirmalapadmagarbhe sarvāṅgapūrṇā suviśālanetrā // 24 //

vasantakāle pravare ṛtūnāṃ saṃbhūtasasyoṣadhisaṃprarohe /
sālaprabhodyānavare madīye ciraṃ mayā tatra vinirgatāham // 25 //

pramuktaśākhāgravicitrakośe praphullavṛkṣe ghanameghavarṇe /
nānādvijonnāditavṛkṣaṣaṇḍe vane viśokā muditā ramāmi // 26 //

kanyāśatairaṣṭabhiranvitāhaṃ vibhūṣitābhiḥ sumanoharābhiḥ /
vicitraratnāmbaradhāriṇībhiḥ gīte ca vādye ca suśikṣitābhiḥ // 27 //

vicitragandhadhvajapuṇḍarīke vāpītaṭe 'bhūvamahaṃ niṣaṇṇā /
puṣpābhikīrṇe dharaṇīpradeśe suśikṣitastrīgaṇasaṃprapūrṇe // 28 //

tatrāmbumadhye 'tha sahasrapatraṃ prādurbabhūvottamaratnapadmam /
vaiḍūryadaṇḍaṃ maṇirājapatraṃ viśuddhajāmbūnadakarṇikaṃ ca // 29 //

sugandharattottamakesarāḍhyaṃ jambudhvajodbhūtamahāvabhāsam /
āsaṃstadā saṃśayitā janaughā rātryāṃ kimabhyudgata eṣa sūryaḥ // 30 //

mahāravīndrādrajanīkṣaye 'smāt prabodhyamānātsavituḥ prabhāmiḥ /
mukto 'vabhāso madhuraśca śabdastajjanmanaḥ pūrvanimittamasyāḥ // 31 //

Gv 318

strīratnametaddhi manuṣyaloke prādurbabhūvottamaśīlaśuddhyā /
na karmaṇo hyasti kṛtasya nāśaḥ pūrve sucīrṇasya vipāka eṣaḥ // 32 //

sunīlakeśyutpalanīlanetrā brahmasvarā kāñcanaśuddhavarṇā /
āmuktamālābharaṇā suveśā padmodbhavā śrīriva nirmalābhā // 33 //

viśuddhagātrī samabhāgakāyā saṃpūrṇagātrā suvibhaktadehā /
suvarṇabimbaṃ maṇineva mṛṣṭaṃ virocate sarvadiśo 'vabhāsya // 34 //

gotrodbhavaścandanarājagandhaḥ pravāti cāsyābhidiśaḥ spharitvā /
rutaṃ ca divyaṃ madhuraṃ ruvatyā gandho mukhādvāti yathotpalasya // 35 //

smitaṃ yadaiṣā prakaroti caiva divyaṃ tadā tūryaravaṃ virauti /
strīratnametatkhalu jātu loke na prākṛtānāṃ vaśamabhyupaiti // 36 //

manuṣyaloke na hi vidyate 'sau bhartā hi yo 'syāstvadṛte paraḥ syāt /
sallakṣaṇaiścitritacārurūpaḥ kanyāṃ pratīcchasva yatastvametām // 37 //

hrasvā na ceyaṃ hi na cātidīrghā sthūlā na caiṣā na kṛśātimātram /
cāpodarī pīnapayodharā ca tavānurūpeyamaninditāṅga // 38 //

saṃkhyālipijñānanaye tathaiva mudrāvidhau śāstranayeṣvabhijñā / Gv 319 śilpāni yāvanti ca sarvaloke pāraṃgateyaṃ nikhileṣu teṣu // 39 //

iṣvastravijñāna paraṃ vidhijñā sattvāna yuktau suviniścitā ca /
ākarṣaṇe śatrumanaḥprasāde sarvatra pāraṃ paramaṃ gateyam // 40 //

viśuddharatnottamasarvagātramuktaprabhāmaṇḍalarājiteyam /
svalaṃkṛtā pūrvakṛtaiḥ svapuṇyaistavānurūpā paricārikeyam // 41 //

ye vyādhayaḥ kecana jīvaloke teṣāṃ samutthānanaye vidhijñā /
teṣāmaśeṣapraśamaṃ ca saṃpadbhaiṣajyasamyakpravicāraṇe ca // 42 //

jambudhvaje ye 'pi ca sarvamantraniruktibhedā nikhilā janānām /
sarvatra lokavyavahārasaṃghau citre gateyaṃ paramāṃ gatiṃ ca // 43 //

svarāṅganirhāranayāśca ye 'pi teṣāṃ prabhedeṣu naye praviṣṭā /
gītāni nṛtyāni ca yāni loke teṣvapyaśeṣeṣu paraṃ vidhijñā // 44 //

tūryeṣu vādyeṣu ratiprayoge hāsye ca lāsye ca gatiṃ gateyam /
rakteṣvarakteṣu nareṣvabhijñā narānunītā pratighānvitā vā // 45 //

strīṇāṃ rutānīha ca yāni loke viśeṣatastānyakhilānyavaiti /
ye cāprameyā vanitājanasya doṣā na teṣāṃ nikhilena santi // 46 //

nirīkṣite cārdhanirīkṣite ca aṅgapradāne 'ṅgavidarśane ca / Gv 320 niṣṭhāṃ gatā sarvakalāsu caiva manorathānāṃ paripūraṇī te // 47 //

amatsarā ceyamanīrṣukā ca na kāmalolā na pānagṛddhā /
kṣemārjavamārdavasūratā ca akrodhanā cāparuṣā suvijñā // 48 //

utthānaśīlāpratikūlavākyā nityaṃ gurūṇāmanuvartinī ca /
sagauravā kiṃkuśalaiṣiṇī ca tavānuyogyā caritānuvṛttau // 49 //

jīrṇeṣu vṛddheṣu ca rogavatsu daridrabhūteṣu suduḥkhiteṣu /
cakṣurvihīneṣvaparāyaṇeṣu kāruṇyameghaṃ janayatyajasram // 50 //

parārthacintābhiratā sadaiṣā na cintayatyātmahitāni caiva /
sarvasya lokasya hitaiṣiṇī ca svalaṃkṛtā cittaguṇairudāraiḥ // 51 //

nityāpramattā smṛtisaṃprajanye sthitā niṣaṇṇā śayitā vrajantī /
tūṣṇīṃ prabhāṣatyapi ca smṛtaiva lokasya caivābhimatā sadaiṣā // 52 //

samantataḥ puṇyavatī vibhāti sadaiva ca premakarī janānām /
etāmudīkṣanna hi tṛptimeti loke na cāsyāḥ kvacidasti saktiḥ // 53 //

kalyāṇamitreṣu sagauraveyaṃ tvaddarśane nityasamutsukā ca /
dīrghānudarśinyaviduṣṭaceṣṭā sumerukalpasthiraśuddhacittā // 54 //

sadā svapuṇyaiḥ samalaṃkṛtaiṣā na vidyate 'syāḥ kvacidapyamitram / Gv 321 jñāne na cāsyāḥ sadṛśāsti yoṣideṣānurūpā tava rājaputra // 55 //

atha khalu tejodhipatī rājaputro gandhāṅkuraśikharaprabhameghamudyānaṃ praviśya sucalitaratiprabhāsaśriyo dārikāyā māturagragaṇikāyāḥ sudarśanāyāḥ samakṣaṃ sucalitaratiprabhāsaśriyaṃ dārikāmetadavocat - ahaṃ khalu dārike anuttarāṃ samyaksaṃbodhimabhisaṃprasthitaḥ / tena mayā aparimāṇāḥ sarvajñatāsaṃbhārāḥ samudānayitavyāḥ / anantamadhyān kalpān bodhisattvacaryāṃ caratā sarvapāramitāḥ pariśodhayitavyāḥ / aparāntakoṭīgatān kalpāṃstathāgatāḥ pūjayitavyāḥ / sarvabuddhaśāsanāni saṃdhārayitavyāni / sarvabuddhakṣetrāṇi pariśodhayitavyāni / sarvatathāgatavaṃśā na vyavacchettavyāḥ / sarvasattvavaṃśāḥ paripācayitavyāḥ / sarvasattvasaṃsāraduḥkhāni vinivartayitavyāni / atyantasukhe sattvāḥ pratiṣṭhāpayitavyāḥ / sarvasattvānāṃ jñānacakṣuḥ pariśodhayitavyam / sarvabuddhabodhisattvasamudāgame prayoktavyam / sarvabodhisattvasamatāyāṃ sthātavyam / sarvabodhisattvabhūmayo niṣpādayitavyāḥ / sarvasattvadhātuḥ pariśodhayitavyaḥ sarvasattvadāridryavyavacchedāya sarvasvaparityāginā bhavitavyam / aparāntakoṭīgatān kalpān dānapāramitāyāṃ caratā annapānadānena sattvāḥ saṃtarpayitavyāḥ / sarvopakaraṇavastuparityāgena sarvayācanakasaṃghaḥ saṃtarpayitavyaḥ / tena mayā sarvasvaparityāgitāyāṃ pratipadyamānena nāsti tadādhyātmikaṃ bāhyaṃ vā vastu yanna parityaktavyam / tena mayā putraduhitṛbhāryā dātavyāḥ / cakṣuḥśirohastapādasarvāṅgapratyaṅgāni parityaktavyāni / sā tvaṃ mama tadā pareṣu pratipadyamānā dānāntarāyaṃ kariṣyasi / priyeṣu putreṣu parityajyamāneṣvanāttamanā bhaviṣyasi / bahu kāyikacaitasikaṃ duḥkhaṃ pratyanubhaviṣyasi / mama sarvasvaparityāgacitte pratyupasthite mātsaryacittamutpādayiṣyasi / mamāṅgapratyaṅgāni cchittvā yācanakebhyaḥ parityajyamānasya duḥkhitā durmanasvinī bhaviṣyasi / bhaviṣyati ca sa kālo yadahaṃ tvāṃ parityajya tathāgataśāsane pravrajiṣyāmi / sā tvaṃ tasmin samaye 'nāttamanā bhaviṣyasi //

atha khalu tejodhipatī rājaputraḥ tasyāṃ velāyāṃ sucalitaratiprabhāsaśriyaṃ dārikāṃ gāthābhiradhyabhāṣata -

saṃbodhisaṃbhāramahāsamudrā mayāprameyāḥ paripūraṇīyāḥ /
yataḥ kṛpāṃ sarvajagatsu kṛtvā saṃprasthito 'haṃ sucirāya bodhau // 56 //

kalyārṇavaiḥ samyaganantamadhyaiḥ vyomāpramāṇaiḥ praṇidhirviśodhyaḥ /
prasthānabhūmeśva tathāgatānāṃ kalpānanantān parikarma kāryam // 57 //

Gv 322

tryadhvasthitānāṃ ca mayā jinānāṃ saṃśikṣitā pāramitāpatheṣu /
viśodhanīyo varabodhimārgo niruttarajñānamahānayena // 58 //

kṣetrāṇi sarvāṇyapi sarvadikṣu kliṣṭāni śodhyāni mayākhilāni /
sarvākṣaṇā durgatayaśca sarvā vyāvartanīyāḥ khalu sarvaloke // 59 //

sarve ca sattvā nikhilā viśodhyāḥ kleśāvṛtā mohatamondhabhūtāḥ /
prapācayitvā vividhairupāyaiḥ sarvajñatāmārganaye niveśyāḥ // 60 //

bhūmīrasaṅgāśca mayā viśodhyā kalpārṇavāścaiva jināḥ prapūjyāḥ /
maitrīṃ ca saṃjanya jagatyaśeṣe deyāni dānānyakhilāni loke // 61 //

samāgatān yācanakānudīkṣya sarvapradānābhiratasya nityam /
mā līnadīnā kṛpaṇā tadānīṃ bhūyā mama tvaṃ visabhāgacittā // 62 //

śirorthino me 'rthamudīkṣya dhīmān caryāmudārā ca ratastadānīm /
bhaviṣyasi tvaṃ bhṛśaduḥkhataptā śrutvaivamarthaṃ sthitatāmupaihi // 63 //

tvaṃ daurmanasyaṃ mama hastapādacchedān pradāsyāmyāpi yācakānām /
kaṭūni vakṣyasyabalārtarūpā śrutvaitamarthaṃ paricintayasva // 64 //

priyāṇi vastūni tathaiva putrān dāsyāmi ca tvāmahamarthinaḥ san /
śrutvaitamarthaṃ yadi te na sādaḥ sarvaṃ tathaivāstu yathā taveṣṭam // 65 //

Gv 323

evamukte sucalitaratiprabhāsaśrīrdārikā tejodhipatiṃ rājaputrametadavocat - tathā bhavatu kumāra yathā vadasi / ahaṃ te yathākāmaṃ karaṇīyā yathecchāparibhogyā yenakāmaṃgamā sarvatrātyantānugāminī nityānubaddhā sarvakāryotsukā āśayānukūlopacārā samyakparākramā aviṣamapratipattiprayogopacārā bhaviṣyāmi //

atha khalu sucalitaratiprabhāsaśrīrdārikā tejodhipatiṃ rājaputraṃ gāthābhiradhyabhāṣata -

kāyo hi yanme narakāgnināyaṃ saṃtāpyamāno vilayaṃ prayāyāt /
janmārṇavānapyahamutsahāmi caryāsabhāgā paricārikā te // 66 //

jātiṣvanantāsvapi jātajātaśchidyeta kāyo yadi me 'timātram /
tadutsahe 'haṃ sthiradhīracittā bhartā bhava tvaṃ mama sādhurūpa // 67 //

kalpānanantānapi cakravālāḥ kaccicchiro me paricūrṇayeyuḥ /
āklāntacittāpi tadutsahe 'haṃ svāmī bhava tvaṃ mama sādhvacintya // 68 //

jātyantarāṇyapyamitāni ca tvaṃ chittvāṅgamātmāni parasya dehi /
cetovaśitvaṃ mayi saṃniveśya dṛḍhaṃ pratiṣṭhāpaya māṃ svadharme // 69 //

atyantameva pratipādayāmi kāyaṃ tavemaṃ naradevaputra /
caryāṃ caran kalpamahāsamudrān prayaccha māmarthijanāya hṛṣṭām // 70 //

saṃprasthitastvaṃ pravarāgrabodhau sattveṣu saṃjanya kṛpāmanantām /
aśeṣasattvārṇavasaṃgrahāya gṛhṇīṣva māmapyanukampayātaḥ // 71 //

na bhogahetorna dhanasya hetorna kāmacaryāratisaṃbhavārtham / Gv 324 icchāmyahaṃ svāminamagrasattvaṃ sabhāgacaryācaraṇāya tu tvām // 72 //

śuddhābhinīlekṣaṇa maitracittā yathekṣase tvaṃ khalu sarvaloke /
āraktacittaḥ karuṇāyamāno niḥsaṃśayaṃ tvaṃ bhavitā munīndraḥ // 73 //

yathā kramātprakramato mahī te ratnojjvalā tiṣṭhati nirmaleyam /
sallakṣaṇālaṃkṛta cakravartī niḥsaṃśayaṃ tvaṃ bhavitā nṛloke // 74 //

svapnāntare 'paśyamahaṃ rajanyāṃ sudharmameghaprabhabodhimaṇḍe /
drumendramūle sugataṃ niṣaṇṇaṃ puraskṛtaṃ buddhasutairanekaiḥ // 75 //

taṃ sūryagātrapravaraṃ jinendraṃ jāmbūnadottaptamahādrikalpam /
svapnāntare murdhnyakarotsa me 'dya pāṇiṃ prabuddhā muditā tato 'ham // 76 //

ratiprabhā nāma viśuddhakāyā purāṇasālohitadevatā me /
ārocayatyeṣa tathāgato 'smin saṃbodhimaṇḍe vicaratyudāre // 77 //

abhūtpurā me khalu cetanaivamīkṣeya tejodhipatiṃ kumāram /
ārocitaṃ devatayā kumāraṃ tvaṃ drakṣyasītyadya niśāntare me // 78 //

svapnāntare me sugato 'dya dṛṣṭaḥ tvaṃ caiva dṛṣṭaḥ pariśuddhasattvaḥ /
sārdhaṃ tvayāvāptamanorathāhaṃ taṃ pūjayiṣyāmi munīndramadya // 79 //

atha khalu tejodhipatī rājaputraḥ sūryagātrapravarasya tathāgatasya nāmadheyaṃ śrutvā buddhadarśanāvakāśapratilabdho mahāprītiprasādavegasaṃjātaḥ sucalitaratiprabhāsaśriyaṃ dārikāṃ (Gv 325) pañcabhirmaṇiratnaśatairabhyavakīrya śrīgarbhaprabhāsaṃ nāma cūḍāmaṇiratnamasyāḥ prādāt / agnivarṇena caināṃ mahāmaṇiratnacitreṇa vastraratnenācchādayāmāsa / saivaṃ satkṛtā na hṛpyati notpluvati na carati vā pramādaṃ vāgamat anyatra kṛtāñjalipuṭā animiṣanayanā tejodhipateḥ kumārasya vadanaṃ prekṣamāṇā sthitābhūt //

atha khalu sudarśanā agragaṇikā tejodhipatiṃ rājakumāraṃ gāthābhiradhyabhāṣata -

dadyāmimāṃ te khalu dārikāṃ hamityevamāsīnmama dirgharātram /
seyaṃ pradattā tava cārurūpā svalaṃkṛtā puṇyaguṇairupetā // 80 //

manuṣyaloke sadṛśī na kanyā saṃvidyate 'syāḥ kvaciduttamā yā /
śīlena buddhyātha guṇaistathānyaiḥ strīṇāṃ vareyaṃ svalu sarvaloke // 81 //

padmodbhaveyaṃ na hi jātivādaḥ saṃdūṣaṇāmarhati nirmalatvāt /
aśeṣadoṣānupaliptacittā caryāsabhāgā tava saṃbabhūva // 82 //

sarvottamasparśasukhāvahāni gātrāṇi cāsyāḥ paramaṃ mṛdūni /
vyādhyāturāḥ saṃspariśena yeṣāmarogatāṃ tatkṣaṇameva yānti // 83 //

yo 'syāḥ śubho vāti hi gātragandho varāṃstadanyānabhibhūya gandhān /
taṃ gandhamāghrāya viśuddhaśīlapratiṣṭhitā sarvanarā bhavanti // 84 //

asyā hi kāyaḥ kanakaprakāśo virocate nirmalapadmagarbhaḥ /
kruddhā yamudvīkṣya hi maitracittā bhavanti sarve nikhilena sattvāḥ // 85 //

snigdhaṃ vaco 'syā madhuraṃ manojñaṃ kāntaṃ janānāṃ śravaṇābhirāmam / Gv 326 śrutvaiva yaddoṣatamovighāti karmāśubhaṃ nābhilaṣanti kartum // 86 //

śuddhāśayā nirmalamānaseyaṃ sarvatra śāṭhyaṃ na hi vidyate 'syāḥ /
yadbhāṣate cetasi tattathaiva yato jagattoṣayati svareṇa // 87 //

na māyayā mohayate ca sattvān vilobhayatyeva ca nārthahetoḥ /
lajjāvatī saṃvṛtamānaseyaṃ sagauravā vṛddhanaveṣu nityam // 88 //

na jātigotreṇa na rūpamattā tathaiva neyaṃ parivāramattā /
madena mānena ca viprayuktā namrā jineṣu praṇatā sadaiva // 89 //

atha khalu tejodhipatī rājaputraḥ saparivārayā sucalitaratiprabhāsaśriyā dārikayā viṃśatyā kanyāsahasraiḥ parivāreṇa ca sārdhaṃ tato gandhāṅkuraśikharaprabhameghādudyānānniṣkramya yena dharmodgataprabhāso bodhimaṇḍo yena ca bhagavān sūryagātrapravaraḥ tathāgataḥ, tenopasaṃkrānto 'bhūt bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāya vandanāya pūjanāya paryupāsanāya / sa yāvadyānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmeva bhagavataḥ sūryagātrapravarasya tathāgatasyāntikamupasaṃkrāman adrākṣīttejodhipatī rājaputro bhagavantaṃ sūryagātrapravaraṃ tathāgatarmahantaṃ samyaksaṃbuddhaṃ dūrata eva prāsādikaṃ darśanīyaṃ śāntendriyaṃ śāntamānasaṃ guptendriyaṃ nāgamiva sudāntaṃ hṛdamivācchaṃ anāvilaṃ viprasannam / dṛṣṭvā cāsya cittamabhiprasannam / prasannacitto buddhadarśanamahāprītiprasādavegān saṃvardhayāmāsa / mahāprītivegaprasādaprāmodyaparisphuṭena cittena taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ pādau śirasābhivandya sārdhaṃ sucalitaratiprabhāsaśrīdārikāpramukhena sarvaparivāreṇa pañcabhirmahāmaṇiratnapadmaśatasahasraiḥ taṃ bhagavantamabhicchādayāmāsa / pañca ca vihāraśātāni sarvagandhamaṇiratnamayāni sarvamaṇiratnarājavicitrāṇi tasya bhagavataḥ kārayāmāsa / ekaikaṃ ca vihāraṃ pañcabhirmahāmaṇiratnarājaśatasahasraiḥ pratimaṇḍayāmāsa //

atha khalu kulaputra sa bhagavān sūryagātrapravarastathāgataḥ tejodhipate rājakumārasya adhyāśayaṃ viditvā samantanetradvārapradīpaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa / sa taṃ śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata / yaduta - sarvatathāgatapraṇidhānasāgarasaṃbhavāvabhāsaṃ nāma samādhimukhaṃ pratyalabhata / tryadhvāvabhāsagarbhaṃ ca nāma samādhimukhaṃ (Gv 327) pratyalabhata / sarvabuddhamaṇḍalābhimukhaniryāṇaṃ ca nāma samādhimukhaṃ pratyalabhata / sarvasattvapravarāvabhāsapraveśaṃ ca nāma samādhimukhaṃ pratyalabhata / sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukhaṃ pratyalabhata / sarvasattvendriyasamudrāvabhāsapradīpaṃ ca nāma samādhimukhaṃ pratyalabhata / sarvajagatparitrāṇajñānameghaṃ ca nāma samādhimukhaṃ pratyalabhata / sarvasattvajagatparipākavinayābhimukhapradīpaṃ ca nāma samādhimukhaṃ pratyalabhata / sarvatathāgatadharmacakranirghoṣavijñapanaṃ ca nāma samādhimukhaṃ pratyalabhata / samantabhadracaryāmaṇḍalapariśuddhipraṇidhimeghaṃ ca nāma samādhimukhaṃ pratyalabhata / imāni daśa samādhimukhāni pramukhaṃ kṛtvā sarvadharmanayeṣu daśasamādhimukhasamudrān pratyalabhata / sucalitaratiprabhāsaśrīśca dārikā duryodhanajñānasāgaragarbhaṃ ca nāma cittanidhyaptiṃ pratyalabhata, avaivartikā cābhūdanuttarāyāṃ samyaksaṃbodhau //

atha khalu tejodhipatī rājaputraḥ bhagavataḥ sūryagātrapravarasya tathāgatasya pādau śirasābhivandya taṃ bhagavantamanekatasahasrakṛtvaḥ pradakṣiṇīkṛtya sucalitaratiprabhāsaśriyā dārikayā sarvaparivāreṇa ca sārdhaṃ tasya bhagavato 'ntikātprākrāmat / sa yena drumameruśrī rājadhānī, yena ca pitā rājā dhanapatistenopajagāma / upetya piturdhanapate rājñaḥ pādau śirasābhivandya etamarthamārocayāmāsa - yatkhalu deva jānīyāḥ - sūryagātrapravaro nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / ihaiva tava vijite dharmameghodgataprabhāse bodhimaṇḍe viharatyacirābhisaṃbuddhaḥ / atha khalu rājā dhanapatistejodhipatiṃ kumārametadavocat - kena te kumāra ayamarthaṃ ārocito devena vā manuṣyeṇa vā? sa prāha - sucalitaratiprabhāsaśriyā dārikayeti //

atha khalu rājā dhanapatirbuddhotpādaśravaṇena mahānidhānapratilābhasaṃjñī sudurlabhabuddharatnaparilābhasaṃjñī tathāgatadarśane sarvadurgatiprapātabhayavinivartanasaṃjñī sarvakleśavyādhipraśamanamahāvaidyarājapratilābhasaṃjñī sarvasaṃsāraduḥkhaparimocakasaṃjñī atyantayogakṣemapratiṣṭhāpakasaṃjñī vitimirajñānālokadarśakasaṃjñī avidyāndhakāravidhvaṃsanamaholkāprādurbhāvasaṃjñī anāyakasya lokasya dharmanayavināyakapratilābhasaṃjñī apariṇāyakasya sarvajñatāyānapariṇāyakasamutpādasaṃjñī mahāprītiprasādaprāmodyapratilabdho buddhotpādaṃ śrutvā kṣatriyabrāhmaṇanaigamajanapadāmātyapurohitakumārakoṭṭarājāno dauvārikapārṣadyāṃśca saṃnipātya buddhotpādanandaśabdāvedinastejodhipateḥ kumārasya tadrājyaṃ dharmācchādaṃ prādāt / sa taṃ kumāraṃ rājye 'bhiṣicya sārdhaṃ daśabhiḥ prāṇisahasrairyena bhagavān sūryagātrapravarastathāgatastenopajagāma / upetya tasya bhagavataḥ pādau śirasābhivandya taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ purastānnyaṣīdat sārdhaṃ svakena parivāreṇa //

atha khalu kulaputra sa bhagavān sūryagātrapravarastathāgato dhanapatiṃ rājānaṃ sarvāvacca parṣanmaṇḍalamavalokya tasyāṃ velāyāmūrṇākośātsarvajagaccittapradīpaṃ nāma raśmiṃ prāmuñcat / sā daśasu dikṣu sarvalokadhātūnavabhāsya sarvalokendrānabhimukhaṃ parisaṃsthāpya acintyāni buddhavikurvitāni (Gv 328) saṃdarśya buddhavainayikānāṃ sattvānāmāśayān viśodhya tasyāṃ velāyāmacintyena buddhādhipateyena sarvalokābhyudgatena buddhakāyena sarvasvarāṅgasāgarasaṃprayuktena buddhaghoṣeṇa sarvadharmavitimirārthapradīpaṃ nāma dhāraṇīmukhaṃ saṃprakāśayāmāsa buddhakṣetraparamāṇurajaḥsamadhāraṇīmukhaparivāram / atha rājño dhanapatestaddhāraṇīmukhaṃ śrutvā sarvadharmeṣu mahān dharmāvabhāsaḥ prādurabhūt / tasyāṃ ca parṣadi jambudvīpaparamāṇurajaḥsamānāṃ bodhisattvānāṃ sarvadharmavitimirārthapradīpāyā dhāraṇyāḥ pratilambho 'bhūt / ṣaṣṭeśca prāṇiniyutānāmanupādāya āsravebhyaścittāni vimuktāni / daśānāṃ ca prāṇisahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham / aparimāṇānāmanutpannapūrvamanuttarāyāṃ samyaksaṃbodhau cittamutpannam / daśasu dikṣu acintyabuddhavikurvitasaṃdarśanenānantamadhyaḥ sattvadhāturvinayamagamāt tribhiryānaiḥ //

rājñaśca dhanapatermahādharmāvabhāsapratilabdhasya etadabhavat - na śakyamagāramadhyāvasatā imā evaṃrūpā dharmā adhimoktum, evaṃrūpaṃ ca jñānaṃ niṣpādayitum / yannvahaṃ bhagavato 'ntike pravrājayeyam / atha khalu rājā dhanapatistaṃ bhagavantametadavocat - labheyāhaṃ bhagavato 'ntike pravrajyāmupasaṃpadaṃ bhikṣubhāvam / āha - yasyedānīṃ mahārāja kālaṃ manyase //

atha khalu rājā dhanapatiḥ sūryagātrapravarasya tathāgatasyāntike prāvrajat sārdhaṃ daśabhiḥ prāṇisahasraiḥ / tena acireṇa pravrajitena sarvadharmavitimirārthapradīpaṃ dhāraṇīmukhaṃ saparivāraṃ niṣpāditaṃ bhāvitam, tāvantyeva ca samādhimukhāni pratilabdhāni / daśa ca bodhisattvābhijñāḥ pratilabdhā / anantamadhyaṃ ca pratisaṃvinnayasāgarāmavatīrṇaḥ / asaṅgagocarā ca nāma kāyapariśuddhiḥ daśadiktathāgatopasaṃkramaṇeṣu pratilabdhā / sa tasya bhagavato dharmacakraṃ pratīcchitavān saṃdhāritavān, kathāpuruṣatvaṃ ca kārayāmāsa / mahādharmabhāṇakatvaṃ ca akarot / śāsanaparigrahaṃ cākārṣīt / abhijñāpratilābhabalena ca sarvāvatīṃ lokadhātuṃ spharitvā yathāśayānāṃ sattvānāṃ kāyaṃ saṃdarśya etaṃ buddhotpādaṃ prabhāvayan tāṃ sarvatathāgatasamudayadharmatāmabhidyotayan tāṃ pūrvayogasaṃpadaṃ saṃprakāśayan taṃ buddhavikurvitaprabhāvaṃ saṃvarṇayamānaḥ śāsanaparigrahamakārṣīt //

tejodhipatinā ca rājaputreṇa tatraiva divase pūrṇāyāṃ pūrṇamāsyāṃ sapta ratnāni pratilabdhāni / tasyopariprāsādatalagatasya strīgaṇaparivṛtasya purastādapratihatavegaṃ nāma śatasahasrāraṃ sarvaratnasamalaṃkṛtaṃ divyaṃ jāmbūnadasuvarṇamayaṃ samantaprabhaṃ sarvākāravaropetaṃ mahācakraratnaṃ prādurabhūt / vajraratnagiritejaśca nāma mahāhastiratnaṃ prādurabhūt / nīlagiryanilavegaṃ ca nāma aśvaratnaṃ prādurabhavat / ādityagarbhaprabhamegharājaṃ ca nāma mahāmaṇiratnaṃ prādurabhavat / sā ca sucalitaratiprabhāsaśrī dārikā strīratnaṃ prādurabhavat / prabhūtaghanaskandhaṃ ca nāma gṛhapatiratnaṃ prādurabhavat / vimalanetraṃ ca nāma pariṇāyakaratnaṃ saptamaṃ prādurabhavat / sa saptaratnasamanvāgato rājābhavaccakravartī caturdvīpeśvaro dhārmiko dharmarājo vijitāvī janapadasthāmavīryaprāptaḥ / pūrṇaṃ khalu punarasya sahasraṃ putrāṇāmabhūcchūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām / sa (Gv 329) imāṃ mahāpṛthivīṃ sasāgaragiriparyantāmakhilāmakaṇṭakāmanītikāmanupadravāmṛddhāṃ sphītāṃ kṣemāṃ subhikṣāṃ ramaṇīyāmākīrṇabahujanamanuṣyāṃ dharmeṇābhinirjitya adhyāvasati sma //

sa tasmin jambudvīpe caturaśītirājadhānīsahasreṣu ekaikasyāṃ rājadhānyāṃ pañca vihāraśatāni kārayāmāsa sarvākāravaropetāni sarvopabhogaparibhogopacārasaṃpannāni sarvodyānaprāsādacaṃkramaniryāṇasukhaparibhogyavanarājīvibhūṣitāni / ekaikasmiṃśca vihāre tathāgatacaityaṃ kārayāmāsa vipulodviddhamatyantarānekākāraratnavyūhaṃ sarvamaṇiratnarājavicitram / sarvāsu ca tāsu rājadhānīṣu taṃ bhagavantaṃ sūryagātrapravaraṃ tathāgataṃ saparivāramupanimantrayāmāsa nagarapraveśāya / sarvāsu rājadhānīṣu taṃ tathāgataṃ sarvākārayā acintyayā tathāgatapūjayā pūjayan praveśayāmāsa / sa buddhanagarapraveśaprātihāryavikurvitena apramāṇānāṃ sattvānāṃ kuśalamūlāni saṃjanayamāsa / tatrāprasannacittāḥ sattvāḥ prasādaṃ pratyalabhanta / prasannacittāḥ sattvā buddhadarśanaprītivegān vivardhayāmāsuḥ / prītivegavivardhitāḥ sattvā bodhyāśayaviśuddhiṃ pratyalabhanta / bodhyāśayaviśuddhāḥ sattvāḥ mahākaruṇācetanāmutpādayāmāsuḥ / sattvahitapratipannāḥ sattvāḥ sarvabuddhadharmaparyeṣṭyabhiyuktā abhūvan / buddhadharmanayavidhijñāḥ sattvāḥ sarvadharmasvabhāvanidhyaptaye cittamabhinirṇāmayāmāsuḥ / dharmasamatāvatīrṇāḥ sattvāḥ tryadhvasamatāvatārāya cittamabhinirṇāmayāmāsuḥ / tryadhvajñānāvabhāsapratilabdhāḥ sattvāḥ sarvabuddhaparaṃparāvijñaptaye jñānālokamavakrāmati sma / vicitratathāgatavijñaptyavakrāntāḥ sattvāḥ sarvajagatsaṃgrahāya cittamabhinirṇāmayāmāsuḥ / sarvajagatsaṃgrahaprayuktāḥ sattvā bodhisattvamārgaviśuddhaye praṇidhānamutpādayāmāsuḥ / mārgasamatāvatīrṇāḥ sattvāḥ sarvatathāgatadharmacakrābhinirhārāya jñānālokamutpādayāmāsuḥ / dharmasāgaravinayābhimukhā sattvāḥ sarvakṣetrajālasvakāyaspharaṇatāyai cittamabhinirṇāmayāmāsuḥ / kṣetrasamatāvatīrṇāḥ sattvāḥ sarvasattvendriyasamudraparijñāyai praṇidhānamakārṣuḥ / sarvajagadindriyayathādhimuktivicāraprayuktāḥ sattvāḥ sarvajñatādhigamāya adhyāśayaṃ viśodhayāmāsuḥ / ityevaṃrūpāṇāṃ sattvānāmimāmevaṃrūpārthasiddhiṃ saṃpraveśya tejodhipatī rājā sarvāsu rājadhānīṣu taṃ sūryagātrapravaraṃ tathāgataṃ praveśayāmāsa acintyena buddhavikurvitaprātihāryasaṃdarśanena teṣāṃ sattvānāṃ paripākavinayāya //

tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena tejodhipatirnāma rājaputro 'bhūt? na khalu punastvayaivaṃ draṣṭavyam / ayaṃ sa bhagavān śākyamunistathāgatastena kālena tena samayena tejodhipatirnāma rājaputro 'bhūt, yena taccakravartirājyaṃ pratilabdham, sa ca sūryagātrapravaro nāma tathāgata ārāgitaḥ / tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena dhanapatirnāma rājā abhūt tejodhipateḥ kumārasya pitā? na khalvevaṃ draṣṭavyam / ratnakusumaprabho nāma tathāgatastena kālena tena samayena dhanapatirnāma rājā abhūt, ya etarhi pūrvasyāṃ diśi lokadhātau sāgaraparamāṇurajaḥsamānāṃ lokadhātusamudrāṇāṃ pareṇa dharmadhātugaganapratibhāsameghanāmni lokadhātusamudre tryadhvapratibhāsamaṇirājasaṃbhavakulamadhyame lokadhātuvaṃśe buddhaprabhāmaṇḍalaśrīpradīpāyāṃ lokadhātau sucandrakāyapratibhāsadhvaje bodhimaṇḍe (Gv 330) anuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'nabhilāpyabuddhakṣetraparamāṇurajaḥsamabodhisattvaparivṛto dharmaṃ deśayati / tena ca bhagavatā ratnakusumaprabheṇa tathāgatena pūrvaṃ bodhisattvacaryāṃ caratā sarvadharmadhātugaganapratibhāsamegho lokadhātusamudraḥ pariśodhitaḥ / yāvantaśca tasmin lokadhātusamudre tathāgatā utpannāśca utpadyante ca utpatsyante ca, te sarve ca bhagavatā ratnakusumaprabheṇa tathāgatena pūrvabodhisattvacaryāścaratā anuttarāyāṃ samyaksaṃbodhau paripācitāḥ //

tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena padmaśrīgarbhasaṃbhavā nāma rājabhāryā abhūt tejodhipateḥ kumārasya mātā caturaśītistrīsahasrāṇāṃ pramukhānām? na khalvevaṃ draṣṭavyam / eṣā sā kulaputra māyādevī bhagavato mātā bodhisattvajananī samantāvabhāsānāvaraṇavimokṣapratiṣṭhitā asaṃkhyeyasarvatathāgatasamudrāgamapratyakṣā sarvabodhisattvajanmasaṃdarśanavidhijñā tena kālena tena samayena padmaśrīgarbhasaṃbhavā nāma rājño dhanateragramahiṣyabhūt / tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena sudarśanā nāma agragaṇikā abhūt? na khalvevaṃ draṣṭavyam / eṣā sā sunetrā nāma daṇḍapāṇeḥ śākyasya bhāryā mama mātā tena kālena tena samayena sudarśanā nāma agragaṇikābhūt / tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena sucalitaratiprabhāsaśrīrnāma gaṇikādārikābhūt? na khalvevaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena sucalitaratiprabhāsaśrīrgaṇikādārikā abhūt / tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena tejodhipate rājñaḥ parivāro 'bhūt? na khalvevaṃ draṣṭavyam / ime te bodhisattvāḥ sarve samantabhadrabodhisattvacaryāpraṇidhānaparipūryāṃ bhagavatā pratiṣṭhāpitā asminneva parṣanmaṇḍale saṃniṣaṇṇāsarvalokadhātupratibhāsaprāptena kāyena sarvabodhisattvasamādhivihārasaṃbhinnena cittena sarvatathāgataḥ saṃmukhabhāvavadanavijñaptena cakṣuṣā sarvatathāgatagaganasvarāṅgameghacakranigarjitanirghoṣavijñaptena śrotreṇa sarvadharmavihāravaśavartinā āśvāsapraśvāsena sarvabuddhakṣetrānucalitena nirghoṣeṇa sarvatathāgataparṣanmaṇḍalopasaṃkramaṇāpratiprasrabdhena bodhisattvakāyena bodhisattvayathāśayābhimukhena paripākavinayānukūlena ātmabhāvābhinirhāreṇa aśeṣasarvadigjālaprasṛtena nānāgatasarvakalpāvyavacchinnena samantabhadrabodhisattvacaryāpraṇidhānaparipūrisamudāgamena samanvāgatā bhagavataḥ parṣanmaṇḍale saṃniṣaṇṇāḥ / sa khalu kulaputra sūryagātrapravarastathāgatastejodhipatinā cakravartinā ca mayā ca yāvajjīvamupasthito 'bhūt cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ //

tasya khalu punaḥ kulaputra sūryagātrapravarasya tathāgatasya parinirvṛtasyānantaraṃ tasyāmeva lokadhātau prasannagātro nāma tathāgato loka udapādi / so 'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ / tasyānantaraṃ sarvagātrajñānapratibhāsacandro nāma tathāgato loka udapādi / so 'pyasmābhirdevendrabhūtairārāgitaḥ / tasyānantaraṃ jāmbūnadatejorājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ lakṣaṇabhūṣitagātro nāma tathāgata ārāgitaḥ / tasyānantaraṃ vicitraraśmijvalanacandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ suvilokitajñānaketurnāma tathāgata (Gv 331) ārāgitaḥ / tasyānantaraṃ vipulamahājñānaraśmirājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ nārāyaṇavajravīryo nāma tathāgata ārāgitaḥ / tasyānantaramaparājitajñānasthāmo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantavilokitajñāno nāma tathāgata ārāgitaḥ / tasyānantaraṃ vimalaśrīmegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ siṃhavijṛmbhitaprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānaraśmijvalanacūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ guṇaraśmidhvajonāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānabhāskaratejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnapadmapraphullitagātro nāma tathāgata ārāgitaḥ / tasyānantaraṃ puṇyapradīpadhvajo nāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānaraśmimeghaprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantavairocanacandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ ābharaṇacchatranirghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantajñānālokavikramasiṃho nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmadhātuviṣayamaticandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ sattvagaganacittapratibhāsabimbo nāma tathāgata ārāgitaḥ / tasyānantaraṃ praśamagandhasunābho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantānuravitaśāntanirghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ sudṛḍhajñānaraśmijālabimbaskandho nāma tathāgata ārāgitaḥ / tasyānantaraṃ amṛtaparvataprabhātejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmasāgaranigarjitaghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ buddhagaganaprabhāsacūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ raśmicandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ raśmicandrorṇamegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ suparipūrṇajñānamukhaktro nāma tathāgata ārāgitaḥ / tasyānantaraṃ suviśuddhajñānakusumāvabhāso nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnārciḥparvataśrītejorājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ vipulaguṇajyotiḥprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samādhimervabhyudgatajñāno nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnacandradhvajo nāma tathāgata ārāgitaḥ / tasyānantaramarcirmaṇḍalagātro nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnāgraprabhatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantajñānacaryāvilambo nāma tathāgata ārāgitaḥ / tasyānantaraṃ arciḥsamudramukhavegapradīpo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmavimānanirghoṣarājo nāma tathāgata ārāgitaḥ / tasyānantaramasadṛśaguṇakīrtidhvajo nāma tathāgata ārāgitaḥ / tasyānantaraṃ pralambabāhurnāma tathāgata ārāgitaḥ / tasyānantaraṃ pūrvapraṇidhinirmāṇacandro nāma tathāgata ārāgitaḥ / tasyānantaramākāśajñānārthapradīpo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmodgatanabheśvaro nāma tathāgata ārāgitaḥ / tasyānantaraṃ vairocanaśrīgarbharājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmanārāyaṇaketurnāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānaketurnāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmasāgarapadmo nāma tathāgata ārāgitaḥ / iti hi kulaputra etāṃstathāgatān pramukhān kṛtvā tasyāṃ lokadhātau ṣaṣṭibuddhakoṭīniyutaśatasahasrāṇyutpannāni (Gv 332) abhūvan, yānyasmābhirārāgitāni satkṛtāni gurukṛtāni mānitāni pūjitāni cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ //

teṣāṃ khalu kulaputra ṣaṣṭerbuddhakoṭīniyutaśatasahasrāṇāṃ sarvapaścimo vipuladharmādhimuktisaṃbhavatejo nāma tathāgata utpanno 'bhūt / tasya bhagavato nagare praviṣṭasya mayā rājabhāryābhūtayā sārdhaṃ svāminā sarvākārapūjāmukhaṃ prayuktayā tathāgatapūjayā pūjāṃ kṛtvā sarvatathāgatotpattisaṃbhavapradīpo nāma tathāgatadharmaparyāyastasya bhagavato 'ntikāt śrutaḥ, yasya sahaśravaṇānmayā jñānacakṣuḥ pratilabdham / eṣa ca sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ pratilabdhaḥ //

sā khalvahaṃ kulaputra etaṃ vimokṣaṃ bhāvayamānā buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatān bodhisattvena sārdhaṃ bodhisattvacaryāṃ caramāṇā / teṣu ca me buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu anantamadhyāstathāgatā ārāgitāḥ / kvacit kalpe kalpastho 'pi ekatathāgata ārāgitaḥ / kvacit kalpe dvau tathāgatāvārāgitau / kvacit kalpe yāvadanabhilāpyāstathāgatā ārāgitāḥ / kvacit kalpe buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ / na ca me jātu bodhisattvasya kāyo jñātaḥ - kiṃpramāṇaḥ kīdṛksaṃsthānaḥ kīdṛgvarṇaḥ / na kāyakarma jñātaṃ na vākkarma na manaskarma jñātaṃ na jñānadarśanaṃ na jñānagocaraṃ na jñānasamādhiviṣayo jñātaḥ / ye khalu punaḥ kulaputra sattvā bodhisattvaṃ bodhisattvacārikāṃ carantaṃ dṛṣṭvā bodhisattvasyāntike 'nunayacittamutpādayāmāsuḥ, nānāsaṃketairnānāsaṃvāsaiśca prasādaṃ janayāmāsuḥ, sarve te bodhisattvena laukikalokottarairvividhairupāyaiḥ saṃgṛhītā bodhisattvasya parivārā bhavanti sma / te bodhisattvasya bodhisattvacaryāṃ carataḥ parivārasaṃvāse na avaivartikā bhavanti sma anuttarāyāṃ samyaksaṃbodhau //

sāhaṃ kulaputra vipuladharmādhimuktisaṃbhavatejastathāgatasya sahadarśanādimaṃ sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṃ bodhisattvavimokṣaṃ pratilabhya bodhisattvena sārdhaṃ buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatā etaṃ vimokṣaṃ saṃbhāvayamānā / ye ca teṣu buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu tathāgatā utpannāḥ, sarve te mayā tathāgatā ārāgitāḥ pūjitā upasthitāḥ / sarveṣāṃ ca me teṣāṃ tathāgatānāṃ dharmadeśanā śrutā, śrutvā udgṛhītā saṃdhāritā / sarveṣāṃ ca mayā teṣāṃ buddhānāṃ bhagavatāmantikādeṣa vimokṣaḥ pratilabdho nānānayairvā nānāsūtrāntanayanirghoṣairnānāvimokṣaśarīrairnānāvimokṣadvārairnānāvimokṣavicārairnānādhvajapraveśaiḥ nānābuddhakṣetrasāgarāvatāraiḥ nānābuddhadarśanasamudravijñaptibhiḥ nānātathāgataparṣanmaṇḍalāvatāraiḥ nānābodhisattvapraṇidhānasāgaranayapathaiḥ nānābodhisattvacaryāprasaraiḥ nānābodhisattvacaryābhinirhāraiḥ nānābodhisattvaprasaraiḥ / na ca bodhisattvasya samantabhadravimokṣanayamavatarāmi / tatkasya hetoḥ? ākāśatalapraveśāpramāṇā hi kulaputra samantabhadrāṇāṃ bodhisattvānāṃ vimokṣanayāḥ sarvasattvasaṃjñāgatatalāpramāṇāḥ tryadhvaparivartasāgaratalāpramāṇā (Gv 333) diksamudratalāpramāṇā dharmadhātunayasāgaratalāpramāṇāḥ / tathāgataviṣayasamaśarīrā hi kulaputra samantabhadrāṇāṃ bodhisattvānāṃ vimokṣanayāḥ //

sā ahaṃ kulaputra buddhakṣetraparmāṇurajaḥsamān kalpān bodhisattvaśarīraṃ prekṣamāṇā atṛptaiva darśanena / tadyathāpi nāma kulaputra ekāntarāgacaritayoḥ strīpuruṣayoranyonyasamāgame saṃketakṛtayorapramāṇā ayoniśomanasikāraprabhavāḥ śubhasaṃjñāvitarkasaṃmohasaṃbhavāścittotpādā utpadyante, evameva kulaputra mama bodhisattvasya śarīraṃ prekṣamāṇāyā ekaikasmādromavivarādanantamadhyāpramāṇanirdeśā lokadhātuvaṃśaprasarā nānāpratiṣṭhānā nānāsaṃdhivyūhā nānāsaṃsthānā nānāparvatavyūhā nānāpṛthivītalavyūhanirdeśā nānāgaganameghasaṃchannālaṃkārā nānākalpanāmasaṃkhyānirdeśā nānābuddhotpādatathāgatavaṃśaprabhavā nānābodhimaṇḍālaṃkārā nānātathāgatadharmacakrapravartanavikurvitā nānātathāgataparṣanmaṇḍalavyūhā nānāsūtrāntanayanirdeśanirghoṣā nānāyānanayanirhāraprabhavā nānāpariśuddhaprabhālokāvabhāsā adṛṣṭapūrvanimittāḥ praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti / ekaikasmādromavivarādanantamadhyā buddhasamudrāścakṣuṣa ābhāsamāgacchanti / nānābodhimaṇḍālaṃkārā nānādharmacakrapravartanavikurvitā nānāsūtrāntanirghoṣavikurvitāḥ apratisrabdhayogena praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti / ekaikasmādromavivarādanantamadhyāḥ sattvasamudrā nānābhavanārāmaparvatavimānanadīsamudranilayā nānārūpakāyā nānāparibhogaviṣayā nānācārayogacāraprayogā nānendriyapariniṣpattisaṃsthānāḥ praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti / ekaikasmādromavivarādanantamadhyāstryadhvasāgarapraveśanayā avabhāsamāgacchanti / anantamadhyā bodhisattvapraṇidhānasamudrā viśudhyante / anantamadhyā bodhisattvabhūmicaryāvimātratāsamudrā ābhāsamāgacchanti / anantamadhyā bodhisattvapāramitānayasāgarapariśuddhayo 'vabhāsamāgacchanti / anantamadhyā bodhisattvapūrvayogasamudrā ābhāsamāgacchanti / anantamadhyā buddhakṣetrapariśodhananayasamudrā ābhāsamāgacchanti / anantamadhyā bodhisattvamahāmaitrīnayasamudrāḥ sarvasattvamahāmaitrīnayasamudrāḥ sarvasattvaparipākavinayaparākramaprayogasāgarā avakrāmanti / anantamadhyā bodhisattvamahākaruṇāmeghanayasāgarāḥ saṃbhavanti / anantamadhyā bodhisattvamahāprītivegasāgarā vivardhante / praticittakṣaṇamanantamadhyāḥ sarvasattvasaṃgrahaprayogasāgarā niṣpadyante //

sā ahaṃ kulaputra teṣu buddhakṣetraśataparamāṇurajaḥsameṣu kalpeṣu bodhisattvasya ekaikasmādromavivarātpraticittakṣaṇamanantamadhyān dharmanayasāgarānavataramāṇā paryantaṃ nādhigacchāmi / na ca avatīrṇapūrvamavatarāmi / na pratilabdhapūrvaṃ pratilabhe yāvadantaḥpuramadhyagatasyāpyahaṃ kulaputra sarvārthasiddhasya strīgaṇaparivṛtasya nānāvimokṣanayasāgarāvatāraiḥ / ekaikasmādromavivarādanantamadhyāṃstryadhvanayasāgarānavatārāmi dharmadhātvavatāranayasamudrāvatāreṇa //

etamahaṃ kulaputra sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṃ bodhisattvavimokṣaṃ prajānāmi, samāpadye / kiṃ mayā śakyaṃ bodhisattvānāmanantamadhyopāyanayasāgaraprasṛtānāṃ sarvasattvasamasadṛśasaṃsthānasaṃsthitakāyavijñaptisaṃdarśakānāṃ sarvajagadāśayānukūlacaryāsaṃdarśakānām (Gv 334) anantamadhyavarṇanirmitameghasamudrasarvaromamukhapramuñcakānāṃ sarvaśarīradharmatāsvabhāvaprakṛtipariśuddhānāmākāśalakṣaṇajagatprakṛtyavabodhanirvikalpānāṃ sarvatrānugatabuddhiviniścayatathāgatasamavikurvitaparamāṇām anantamadhyavimokṣaviṣayavikurvitaniryātānāṃ vipuladharmadhātucittotpādapraveśavihāravaśavartināṃ samantamukhasarvadharmabhūmivimokṣasāgaravikrīḍitānāṃ caryāṃ jñātuṃ guṇān vā vaktum, nikhilān vā guṇanidhīn saṃdarśayitum //

gaccha kulaputra, ihaiva bhagavato vairocanasya pādamūle vividharatnavyūhamahāmaṇirājapadmagarbhāsananiṣaṇṇā bodhisattvajanetrī māyā nāma devī / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvā bodhisattvacaryāṃ caranto 'nupaliptā bhavanti sarvalokadharmamalaiḥ / apratiprasrabdhā bhavanti tathāgatapūjāprayogeṣu / avaivartikā bhavanti sarvabodhisattvakarmāntebhyaḥ / sarvāvaraṇavigatā bhavanti bodhisattvavimokṣāvatāreṣu / aparapratyayā bhavanti sarvabodhisattvavihāreṣu / saṃmukhībhāvagatā bhavanti sarvatathāgatānām / na vivartante sarvasattvasaṃgrahaprayogebhyaḥ, na nivartante 'parāntakoṭīgatakalpasarvabodhisattvacaryāsaṃvāsebhyaḥ / na pratyudāvartante mahāyānapraṇidhānāt / na saṃsīdanti jagatkuśalamūlasaṃdhāraṇavivardhanatayā //

atha khalu gopā śākyakanyā etameva vimokṣamukhanayaṃ saṃdarśayantī buddhādhiṣṭhānena tasyāṃ velāyāmimā gāthā abhāṣata -

saṃbodhicaryācaraṇaprayuktaṃ paśyanti sattvāḥ khalu ye 'grasattvam /
prasannacittāḥ pratighātino vā vrajanti te saṃgrahamasya sarve // 90 //

yāvanti hi kṣetraśate rajāṃsi smarāmi kalpāniha tāvato 'ham /
meruprabhābhūdvaralokadhātustataḥ paraṃ vyūhasanāmni kalpe // 91 //

ṣaḍviṃśatiḥ koṭyayutāni tasmin sahasrasaṃkhyā hyabhavanmunīnām /
teṣāmabhūdyaścaramo munīndro dharmadhvajo nāma jagatpradīpaḥ // 92 //

śrītejanāmā nṛpatistadānīṃ tasmin munīndre parinirvṛte 'tha /
jambudhvaje 'sminnihatāricakraḥ so 'vyāhatājñaḥ parameśvaro 'bhūt // 93 //

Gv 335

śūrāṇi vīrāṇyatha rūpavanti pañcābhavan putraśatāni tasya /
sarvāṅgasaṃpūrṇaviśuddhakāyānyanuttamaśrīpratimaṇḍitāni // 94 //

rājā saputraḥ sugate prasannaḥ pūjāmakārṣīdvipulāṃ jinasya /
nityaṃ ca saddharmaparigraho 'sau dharmābhiyukto 'bhavadaprakampyaḥ // 95 //

suraśmināmā ca nṛpasya tasya viśuddhasattvo 'yamabhūtkumāraḥ /
sudarśanīyaśca manojñarūpaḥ triṃśadvarālaṃkṛtalakṣaṇāṅgaḥ // 96 //

rājyaṃ parityajya nṛṇāṃ sa pañcakoṭīvṛtaḥ pravrajitastadānīm /
sa pravrajitvā dṛḍhavīryayuktaḥ saṃdhārayāmāsa jinasya dharmam // 97 //

drumāvatī nāma purī vṛtābhūt koṭīsahasrairnagarottamānām /
āsīdvanaṃ tatra vicitraśākhaṃ praśāntanirghoṣamanuttaraśriyam // 98 //

yataḥ suraśmirvijahāra tasmin viśārado dhīpratibhānaśuddhaḥ /
sa dyotayāmāsa jinasya dharmaṃ saṃkliṣṭasattvaughaviśodhanāya // 99 //

piṇḍāya dhīmān sa puraṃ viveśa prāsādikeryāpathaśāntaveṣaḥ /
anutkṣiptacakṣuḥ smṛtimān prajānan gambhīraceṣṭaḥ sthiradhīragāmī // 100 //

nandīdhvajo 'bhūtpravaraḥ purāṇāṃ śreṣṭhī tadānīṃ suvighuṣṭakīrtiḥ /
tasyāhamāsaṃ duhitā manāpā bhānuprabhā nāma sucārurūpā // 101 //

Gv 336

dvāre 'tha tasyottaramandirasya dṛṣṭo mayābhūtsagaṇaḥ suraśmiḥ /
prāsādiko lakṣaṇacitritāṅgaḥ tatrābhavanme sumahān prasādaḥ // 102 //

yadā gṛhadvāragato mamābhūt pātre pradatto 'sya maṇistadā me /
muktvā ca sarvābharaṇāni maitracittānunītāhamadāttadāsmai // 103 //

sarāgacittena vidhāya pūjāṃ suraśmiketoḥ sugatātmajasya /
ardhatṛtīyāni śatāni nāgāṃ kalpottamāyāṃ khalu jātvapāyān // 104 //

deveṣu devendrakuleṣu jātā narendraputrī manujeṣu cāham /
anantavarṇena samucchrayeṇa sarvatra cādātsahadarśanaṃ me // 105 //

ardhatṛtīyeṣu gateṣu kalpaśateṣu jātāsmyabhayaṃkarāṇām /
sudarśanāyā gaṇikottamāyāḥ saṃcālitākhyā duhitā tadānīm // 106 //

dṛṣṭvātha tejodhipatiṃ kumāraṃ pūjāmakārṣaṃ muditāhamasya /
ātmānamasyaiva nivedayitvā bhūtāsmi vaśyā khalu tasya bhāryā // 107 //

saṃpūjitastena mayā sahābhūt sa sūryagātrapravaro maharṣiḥ /
prasannayā caiva tamīkṣya buddhamutpāditaṃ me varabodhicittam // 108 //

pūrṇā jinānāṃ khalu ṣaṣṭikoṭyastatraiva kalpe susamutthitānām / Gv 337 babhūva teṣāṃ caramo jinānāṃ buddhastadānīmadhimuktitejāḥ // 109 //

tasmin viśuddhaṃ mama dharmacakṣurdharmasvabhāvaśca mayāvabuddhaḥ /
ayoniśo 'tyantavikalpa śāntā labdhāvabhāsāsmyabhavaṃ tato 'rvāk // 110 //

samādhibhūmiṃ ca vilokayāmi tataḥprabhṛtyeva jinaurasānām /
kṣetrārṇavānekamanaḥkṣaṇena cintāvyatītāṃśca diśāmi dikṣu // 111 //

nānāviśuddhāni ca sarvadikṣu kṣetrāṇi paśyāmyamitādbhutāni /
dṛṣṭvā manasteṣu na sajjate me kliṣṭeṣu naiva pratihanyate ca // 112 //

kṣetreṣu teṣveva ca bodhimaṇḍe paśyāmi buddhān nikhileṣvaśeṣān /
prabhāsamudrānamitāṃśca teṣāṃ ekena cittena vilokayāmi // 113 //

tathaiva teṣāṃ ca parṣatsamudrāṃścittakṣaṇenāvatarāmyasaṅgān /
teṣāṃ samādhīnakhilānavaimi sarvān vimokṣānapi cāprameyān // 114 //

caryāṃ ca teṣāṃ vipulāṃ dharemi bhūmīnayāṃścāvatarāmyaśeṣān /
praṇidhyasaṃkhyeyamahāsamudrān pratikṣaṇaṃ cāvatarāmyanantān // 115 //

saṃprekṣatī satpuruṣasya kāyaṃ kalpānanantāṃścaratī ca caryām /
ekaikaromno 'sya vikurvitānāṃ naiveha paryantamupaimi jātu // 116 //

Gv 338

saṃkhyāvyatītānapi caiva romni kṣetrodadhīnapyavalokayāmi /
samārutaskandhamahājalaughānagniprapūrṇān pṛthivīśarīrān // 117 //

nānāpratiṣṭhānavikalparūpān vicitrasaṃsthānanayapraveśān /
nānāvidhān dhātuśarīrabhedairanantamadhyākṛtavigrahāṃśca // 118 //

kṣetrodadhiṣvamiteṣvalāpyān dhātūn pṛthag yānavalokayāmi /
dharmābhidhānairjanatāṃ vinītāṃ teṣveva paśyāmi jinān prayuktān // 119 //

na kāyakarmāsya mayāvabuddhaṃ na vāgna cittaṃ na tayośca karma /
ṛddhirna naivāsya pṛthagvikurvā kalpāṃścarantyā vipulāṃ sucaryām // 120 //

atha khalu sudhanaḥ śreṣṭhidārako gopāyāḥ śākyakanyāyāḥ pādau śirasābhivandya gopāṃ śākyakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya gopāyāḥ śākyakanyāyā antikāt prakrāntaḥ // 41 //

Gv 339

44 Māyā /

atha khalu sudhanasya śreṣṭhidārakasya māyāyā devyāḥ sakāśaṃ gamanābhimukhasya buddhagocaravicārajñānapratipannasya etadabhavat - kenopāyena mayā śakyaṃ sarvalokoccalitaṣaḍāyatanānāmapratiṣṭhitānāṃ kalyāṇamitrāṇāṃ sarvasaṅgasamatikrāntakāyānāmasaṅgagatigāminīpratipadāpratipannānāṃ dharmakāyasuviśuddhānāṃ kāyakarmamāyāsunirmitaśarīrāṇāṃ jñānamāyāgatalokavicārāṇāṃ praṇidhirūpakāyānāṃ buddhādhiṣṭhānamanomayaśarīrāṇāmanutpannāniruddhakāyānāmasatyāmṛṣakāyānāmasaṃkrāntavinaṣṭakāyānāmasaṃbhavāvibhavakāyānām alakṣaṇaikalakṣaṇakāyānām / advayasaṃṅgavinirmuktakāyānām, anālayanilayakāyānām, anakṣatakāyānāṃ pratibhāsasamanirvikalpakāyānāṃ svapnasamavicārakāyānām, ādarśamaṇḍalasamasadṛśākrāntakāyānāṃ diksamapraśāntapratiṣṭhakāyānāṃ sarvadikspharaṇanirmāṇakāyānāṃ tryadhvāsaṃbhinnakāyānāmaśarīracittanirvikalpakāyānāṃ sarvalokacakṣuṣpathasamatikrāntakāyānāṃ samantabhadracakṣuḥprasaravijñeyavinayakāyānām asaṅgagaganagocarāṇāṃ kalyāṇamitrāṇāṃ darśanamārāgayituṃ saṃmukhībhāvatāmanuprāptuṃ samavadhānaṃ cāptuṃ nimittaṃ codgrahītuṃ ghoṣamaṇḍalaṃ vā vijñātuṃ mantravyavacārān vā ājñātumanuśāsanīṃ codgrahītum //

tamevaṃ cintāmanasikāraprayuktaṃ ratnanetrā nāma nagaradevatā gaganadevatāgaṇaparivṛtā gaganatalagatamātmānamupadarśya nānāvibhūṣaṇavibhūṣitaśarīrā anekākāravarṇadivyakusumapuṭaparigṛhītā saṃmukhamabhyavakīramāṇā sudhanaṃ śreṣṭhidārakametadavocat - cittanagaraparipālanaprayuktena te kulaputra bhavitavyaṃ sarvasaṃsāraviṣayaratyasaṃvasanatayā / cittanagarālaṃkāraprayuktena te kulaputra bhavitavyaṃ daśatathāgatabalādhyānalambanatayā / cittanagarapariśodhanaprayuktena te kulaputra bhavitavyamīrṣyāmātsaryaśāṭhyāpanayanatayā / cittanagarasaṃtāpapraśamābhiyuktena te kulaputra bhavitavyaṃ sarvadharmanidhyaptyā / cittanagaravivardhanābhiyuktena te kulaputra bhavitavyaṃ sarvajñatāsaṃbhāramahāvīryavegavivardhanatayā / cittanagarabhavanakośavyūhārakṣāprayuktena te kulaputra bhavitavyaṃ sarvasamādhisamāpattidhyānavimokṣavipuladharmavinayamānavihāravaśavartitayā / cittanagarāvabhāsaprayuktena te kulaputra bhavitavyaṃ sarvatathāgataparṣanmaṇḍalasamudayasamantabhūmiprajñāpāramitāpratilambhapratīcchanatayā / cittanagaropastambhaprayuktena te kulaputra bhavitavyaṃ sarvatathāgatasaṃbhavopāyamārgasvacittanagarasamavasaraṇatayā / cittanagaradṛḍhaprākārābhinirhāraprayuktena te kulaputra bhavitavyaṃ samantabhadrabodhisattvacaryāpraṇidhānābhinirhāracittaviśuddhaye / cittanagaraduryodhanadurāsadatābhinirhāraprayuktena te kulaputra bhavitavyaṃ sarvakleśamārakāyikapāpamitramāracakrānavamṛdyatayā / cittanagarāvabhāsanaprayuktena te kulaputra bhavitavyaṃ sarvasattvatathāgatajñānāvabhāsapratipadyamānatayā / cittanagarābhiniṣyandanaprayuktena te kulaputra bhavitavyaṃ sarvatathāgatadharmameghasaṃpratīcchanatayā / cittanagaropastambhanaprayuktena te kulaputra bhavitavyaṃ sarvatathāgatapuṇyasamudrasvacittāśayasaṃpratīcchanatayā / cittanagarapravistaraṇaprayuktena te kulaputra bhavitavyaṃ mahāmaitrīsarvajagatpharaṇatayā / cittanagarasaṃpraticchādanaprayuktena te kulaputra bhavitavyaṃ vipuladharmacchatrasarvākuśaladharmapratipakṣābhinirharaṇatayā / (Gv 340) cittanagarapratisyandanaprayuktena te kulaputra bhavitavyaṃ vipulamahākaruṇāsarvajagadanukampanatayā / cittanagaradvāravivaraṇaprayuktena te kulaputra bhavitavyamādhyātmikavāhyavastusarvajagatsaṃprāpaṇatayā / cittanagaraviśodhanaprayuktena te kulaputra bhavitavyaṃ sarvasaṃsāraviṣayaratiparāṅbhukhatayā / cittanagaradṛḍhasthāmābhinirhāraprayuktena te kulaputra bhavitavyaṃ sarvākuśaladharmasvasaṃtatyasaṃbhavanatayā / cittanagaravīryaprayuktena te kulaputra bhavitavyaṃ sarvajñatāsaṃbhārasamārjanavīryābhinirvartanatayā / cittanagaraprabhāsanaprayuktena te kulaputra bhavitavyaṃ sarvatryadhvatathāgatamaṇḍalasmṛtyavabhāsanatayā / cittanagaravicayavidhijñena te kulaputra sarvatathāgatadharmacakrasūtrāntavividhadharmadvārapravicayaśrutābhijñatayā / cittanagaraniyāmavidhijñena te kulaputra bhavitavyaṃ sarvajagadabhimukhasarvajñatādvāramārgavividhasaṃdarśanatayā / cittanagarādhiṣṭhānavidhijñena te kulaputra bhavitavyaṃ sarvatryadhvatathāgatapraṇidhānanirhāraviśuddhaye / cittanagarasaṃbhārabalavivardhanavidhijñena te kulaputra bhavitavyaṃ sarvadharmadhātuvipulapuṇyajñānasaṃbhāravivardhanatayā / cittanagarasamantaprabhāsapramuñcanavidhijñena te kulaputra bhavitavyaṃ sarvasattvacittāśayendriyādhimuktisaṃkleśavyavadānajñānābhijñatayā / cittanagaravaśavartanavidhijñena te kulaputra bhavitavyaṃ sarvadharmadhātunayasamavasaraṇatayā / cittanagaraprabhāsvarābhiyuktena te kulaputra bhavitavyaṃ sarvatathāgatasmṛtyavabhāsanatayā / cittanagarasvabhāvaparijñābhiyuktena te kulaputra bhavitavyamaśarīrasarvadharmanayapratividhyanatayā / cittanagaramāyopamapratyavekṣaṇābhiyuktena te kulaputra bhavitavyaṃ sarvajñatādharmanagaragamanatayā / evaṃ cittanagarapariśuddhyabhiyuktena te kulaputra bodhisattvena śakyaṃ sarvakuśalasamārjanamanuprāptum / tatkasya hetoḥ? tathā hi bodhisattvasya evaṃ cittanagarapariśuddhasya sarvāvaraṇāni purato na saṃtiṣṭhante buddhadarśanāvaraṇaṃ vā dharmaśravaṇāvaraṇaṃ vā tathāgatapūjopasthānāvaraṇaṃ vā sattvasaṃgrahaprayogāvaraṇaṃ vā buddhakṣetrapariśuddhyāvaraṇaṃ vā / sarvāvaraṇavigatena hi kulaputra cittādhyāśayena kalyāṇamitraparyeṣṭyabhiyuktasya bodhisattvasya alpakṛcchreṇa kalyāṇamitrāṇyābhāsamāgacchanti / kalyāṇamitrādhīnā ca kulaputra bodhisattvānāṃ sarvajñatā //

tatra dharmapadmaśrīkuśalā śarīrakāyikadevatā hrīśrīmañjariprabhāvā aparimāṇadevatāgaṇaparivṛtā māyāyā devyā varṇamudīrayamāṇā bodhimaṇḍānniṣkramya sudhanasya śreṣṭhidārakasyābhimukhaṃ gaganatale sthitvā svakasvakebhyo 'nekaratnavarṇāni raśmijālāni anekagandhadhūpavimalārcirvarṇāni cittāśayaprasādanavarṇāni cittaprītivegavivardhanavarṇāni kāyaparidāhaprahlādanavarṇāni kāyapariśuddhisaṃdarśanavarṇāni asaṅgakāyavikramasaṃbhavaviṣayāṇi raśmijālāni prāmuñcat / tāni vipulāni kṣetrāṇyavabhāsya sudhanasya śreṣṭhidārakasya sarvatrānugataṃ samantābhimukhaṃ sarvatathāgatakāyaṃ saṃdarśayitvā sarvāvantaṃ lokaṃ pradakṣiṇīkṛtya sudhanasya śreṣṭhidārakasya mūrdhasaṃdhau nipatanti sma / tāni mūrdhānamupādāya sarvaromakūpeṣvanupraviśya anuprasaranti sma / samanantaraspṛṣṭaśca sudhanaḥ śreṣṭhidārakastābhirdevatāraśmibhiḥ, atha tāvadeva virajaḥprabhāsaṃ nāma cakṣuḥ pratilebhe, yat sarvatamondhakāreṇa sārdhaṃ na saṃvasati / vitimiraṃ ca nāma cakṣuḥ pratilebhe, yena sattvasvabhāvamavatarati / (Gv 341) virajaḥpatiṃ ca nāma cakṣuḥ pratilebhe, yena ca sarvadharmasvabhāvamaṇḍalaṃ vyavalokayati / viśuddhagatiṃ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetraprakṛtiṃ vyavalokayati / vairocanaprabhaṃ ca nāma cakṣuḥ pratilebhe, yena tathāgatadharmaśarīraṃ vyavalokayati / viśuddhagatiṃ ca nāma cakṣuḥ pratilebhe, yenācintyāṃ tathāgatarūpakāyapariniṣpattiṃ vyavalokayati / samantaprabhaṃ ca nāma cakṣuḥ pratilebhe, yenācintyāṃ tathāgatarūpakāyapariniṣpattibhaktiṃ vyavalokayati / asaṅgaprabhaṃ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetrasāgaraprasaralokadhātusaṃbhavavibhaktiṃ vyavalokayati / samantāvabhāsaṃ ca nāma cakṣuḥ pratilebhe, yena sarvatathāgatadharmeṣu sūtrāntanayanirhāradiśaṃ vyavalokayati / samantaviṣayaṃ ca nāma cakṣuḥ pratilebhe, yenānantamadhyabuddhavikurvitasattvavinayādhiṣṭhānaṃ vyavalokayati / samantadarśaṃ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetrasamutpattiprasṛtaṃ buddhotpādaṃ vyavalokayati //

atha khalu sunetro nāma rākṣasendro bodhisattvasaṃgītiprāsādadvārapālo daśānāṃ rākṣasasahasrāṇāṃ pramukhaḥ sabhāryaḥ saputraḥ sasvajanaparivāraḥ sudhanaṃ śreṣṭhidārakaṃ nānāvarṇamanojñagandhaiḥ kusumairabhyavakīrya evamāha - daśabhiḥ kulaputra dharmaiḥ samanvāgato bodhisattva āsanno bhavati sarvakalyāṇamitrāṇām / katamairdaśabhiḥ? yaduta māyāśāṭhyāpagatena supariśuddhenāśayena, sarvajagatparigrahāsaṃbhinnayā mahākaruṇayā, sarvasattvaniḥsattvasvabhāvanidhyaptyā pratyavekṣayā, sarvajñatāgamanāvaivartyenādhyāśayabalena, tathāgatamaṇḍalābhimukhenādhimuktibalena, sarvadharmasvabhāvavimalaviśuddhena cakṣuṣā, sarvasattvamaṇḍalāsaṃbhinnayā mahāmaitryā, sarvāvaraṇavikiraṇena jñānālokena, sarvasaṃsāraduḥkhapratipakṣacchatrabhūtena mahādharmameghena, sarvadharmadhātuśrotrasamantaprasṛtena kalyāṇamitragamanābhimukhena jñānacakṣuṣā / ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgato bodhisattva āsanno bhavati sarvakalyāṇamitrāṇām / daśabhiśca samādhinidhyaptimukhairvyavalokayan bodhisattvaḥ saṃmukhībhāvaṃ pratilabhate sarvakalyāṇamitrāṇām / katamairdaśabhiḥ? yaduta dharmagaganavirajovicāramaṇḍalena ca samādhinidhyaptimukhena, sarvadiksamudrābhimukhacakṣuṣā ca samādhinidhyaptimukhena, sarvārambaṇāvikalpāvicāreṇa ca samādhinidhyaptimukhena, sarvadiktathāgatameghasaṃbhavena ca samādhinidhyaptimukhena, sarvajñajñānapuṇyasamudropacayagarbheṇa ca samādhinidhyaptimukhena, sarvacittotpādāvirahitakalyāṇamitrasaṃbhavāsannena ca samādhinidhyaptimukhena, sarvatathāgataguṇakalyāṇamitrasukhasaṃbhavena ca samādhinidhyaptimukhena, sarvakalyāṇamitrātyantāvipravāsena ca samādhinidhyaptimukhena, sarvakalyāṇamitrasamatāsadāsamantopasaṃkramaṇaprayogena ca samādhinidhyaptimukhena, sarvakalyāṇamitropāyacariteṣvaklāntaprayogena ca samādhinidhyaptimukhena / ebhiḥ kulaputra daśabhiḥ samādhinidhyaptimukhaiḥ samanvāgato bodhisattvaḥ saṃmukhībhāvaṃ pratilabhate sarvakalyāṇamitrāṇām / sarvatathāgatadharmacakrakalyāṇamitramukhanirghoṣaṃ ca nāma samādhivimokṣaṃ (Gv 342) pratilabhate, yatra pratipadyamāno bodhisattvo 'saṃbhinnāṃ sarvabuddhasamatāmavatarati, asaṃbhinnāni ca sarvatrānugatāni kalyāṇamitrāṇi pratilabhate //

evamukte sunetreṇa rākṣasendreṇa sudhanaḥ śreṣṭhidārako gaganatalamavalokya evamāha - sādhu sādhu ārya, anukampako 'smākamanugrahapravṛttaḥ kalyāṇamitrāṇāṃ darśayitā / tatsādhvamasmākaṃ samyagupāyamukhamupadiśan kathaṃ parikramāti? katamāṃ diśamabhimukhaṃ nirjavāmi? kasminnadhiṣṭhāne parimārgayāmi? katamadārambaṇamupanidhyāyāmi kalyāṇamitradarśanāya? āha - tena hi kulaputra samantadikpraṇipatitena śarīreṇa sarvārambaṇena kalyāṇamitrasmṛtyupanibaddhenāśayena samantanirjavena samādhyanugamena svapnopamena cittajavena pratibhāsopamena manaḥśarīravicāragamanena kalyāṇamitrasakāśamupasaṃkramitavyam //

atha khalu sudhanaḥ śreṣṭhidārako yathānuśiṣṭaḥ sunetreṇa rākṣasendreṇa pratipadyamāno 'drākṣītpurato dharaṇitalānmahāratnapadmasamudgataṃ sarvavajraśarīradaṇḍaṃ sarvajagatsāgaramaṇirājagarbhaṃ sarvamaṇirājapatrapaṅktivairocanamaṇirājakarkaṭikāṃ sarvaratnavarṇagandhamaṇirājakesaramasaṃkhyeyaratnajālasaṃchāditam / tasyāṃ ca mahāratnarājapadmakarkaṭikāyāṃ dharmadhātudiksamavasaraṇagarbhaṃ nāma kūṭāgāramapaśyaccitraṃ darśanīyaṃ vajravairocanadharaṇitalasaṃsthānaṃ sarvamaṇirājamayaparipūrṇastambhasahasropaśobhitaṃ sarvaratnasaṃghaṭṭitāyāmaṃ jāmbūnadavimalakanakadivyavinyastapaṭṭamasaṃkhyeyanānāmuktāhārajālopanibaddhaṃ maṇiratnarājavicitrabhaktivinyāsaṃ jambūdhvajamaṇiratnasamantavyūhamasaṃkhyeyaratnavedikāparivṛtaṃ samantadigmaṇirājasopānasuvibhaktam / tasya kūṭāgārasya madhye cintārājamaṇiratnapadmagarbhamāsanamadrākṣīt sarvalokendrasaṃsthānamaṇivigrahabimbapratiṣṭhitaṃ sarvamaṇiratnavigrahavarṇamindradhvajapradyotasaṃsthānaṃ vajramaṇicakrabhūmitalapratiṣṭhitaṃ nānāmaṇirājapaṅktivyūhamanekaratnavedikāparivṛtaṃ jyotirdhvajamaṇirājasupratyarpitaṃ nānāratnavyūhopaśobhitaṃ divyātikrāntamaṇirājavastrasuprajñaptamanekavarṇavicitravastraratnasusaṃskṛtaṃ sarvaratnavastravitānavitatagaganālaṃkāraṃ sarvaratnajālasaṃchāditaṃ samantadiksuvibhaktavajradhvajanirghoṣaṃ sarvaratnapaṭṭadhvajasusamīritavidyotitaṃ sarvagandhamaṇirājadhvajavinyastasamatālaṃkāraṃ sarvapuṣpadhūpavicitrakusumaughasaṃpravarṣaṇaṃ sarvaratnakiṅkiṇīdhvajasusamīritaśravaṇamanaḥsukhamadhuranirghoṣaṃ nānāratnabhavanamukhadvāraprayuktaṃ nānāratnamaṇivigrahamukhānekavarṇagandhodakapravṛddhavairocanamaṇirājavigrahagajendramukhapadmajālaprayuktaṃ nānāvajrasiṃhamukhānantavarṇadhūpameghaprayuktaṃ brahmasaṃsthānavairocanamaṇirājamukhamahāmaitrīnayabrahmaghoṣanirnādapramuktaṃ nānāratnarajatamukhaśuklapakṣoddyotanamadhuranirnādarutavarṇaṃ tryadhvabuddhanāmakanakaghaṇṭāmālāmadhurarutapramuktanirghoṣaṃ sarvabuddhadharmacakramahāmaṇirājaghaṇṭāmālāmanojñarutaravaṇaṃ sarvabodhisattvapraṇidhinānāvajraghaṇṭāniścaritanirghoṣaṃ candradhvajamaṇirājapaṅktisarvabuddhapratibhāsanicitanāmanirnādavijñapanaṃ śuddhagarbhamaṇirājapaṅkti sarvatryadhvatathāgatajanmaparaṃparāpratibhāsavijñapanamādityagarbhamaṇirājapaṅkti sarvavikurvitapratipattyākāśadhātuparamadaśadiksarvabuddhakṣetravidhipatharaśmisaṃdarśanam avabhāsadhvajamaṇirājapaṅkti (Gv 343) sarvatathāgataprabhāmaṇḍalāvabhāsapramuñcanavairocanamaṇirājapaṅkti sarvajagadindrasadṛśanirmāṇameghatathāgatapūjopasthānapramuñcanaṃ cintāmaṇirājapaṅkti samantabhadrabodhisattvavikurvitapratikṣaṇasarvadharmadhātuspharaṇaṃ merudhvajamaṇirājapaṅkti sarvadevendrabhavanameghāpsarorutanigarjitanirghoṣaṃ sarvārambaṇatathāgatastutimeghapramuñcanācintyaguṇavarṇanirdeśaṃ ca tadāsanamadrākṣīt acintyaratnavyūhāsanaparivāram //

tasmiṃścāsane māyādevīṃ niṣaṇṇāmadrākṣīt trailokyasamatikrāntena rūpeṇa, sarvalokābhimukhena sarvabhavagatyudgatena rūpeṇa, yathāśayajagadvijñaptena sarvalokānupaliptena rūpeṇa, vipulapuṇyasaṃbhūtena sarvajagatsadṛśena rūpeṇa, sarvasattvasukhopadarśanena sarvajagatparipākavinayānukūlena rūpeṇa, sarvasattvābhimukhapralambitena sarvakālagaganajagadvijñaptyasaṃbhinnena rūpeṇa, sarvajaganniṣṭhāvijñaptyādhiṣṭhānena agatikena rūpeṇa, sarvalokagatikena rūpeṇa, sarvalokagatiniruddhena anāgatikena rūpeṇa, sarvajagadasaṃbhūtena anutpannena rūpeṇa, anutpattisamadharmaniratena aniruddhena rūpeṇa, sarvalokavyavahāraparameṇa asatyena rūpeṇa, yathāvatpratilabdhena amṛṣeṇa rūpeṇa, yathālokavijñaptena akrāntena rūpeṇa, cyutyupapattivinivṛtena avinaṣṭena rūpeṇa, dharmadhātuprakṛtyavināśena alakṣaṇena rūpeṇa, tryadhvavākpathaparameṇa ekalakṣaṇena rūpeṇa, alakṣaṇasulakṣaṇaniryātena pratibhāsakalpena rūpeṇa, sarvajagaccittayathāśayavijñaptena māyākalpena rūpeṇa, jñānamāyāpariniṣpannena marīcikalpena rūpeṇa, pratikṣaṇajagatsaṃjñādhiṣṭhānaparameṇa cchāyopamena rūpeṇa, praṇidhānasarvajagadanubaddhena svapnopamena rūpeṇa, yathāśayajagadvijñaptyasaṃbhinnena sarvadharmadhātuparameṇa rūpeṇa, ākāśadhātuprakṛtipariśuddhena mahākaruṇāniryātena rūpeṇa, sattvavaṃśaparipālanaprayuktena asaṅgamukhaniryātena rūpeṇa, pratikṣaṇadharmadhātuspharaṇena anantamadhyena rūpeṇa, anāvilasarvajaganniśritena apramāṇena rūpeṇa, sarvavākpathasamatikrāntena supratiṣṭhitena rūpeṇa, sarvajagadvinayādhiṣṭhānanirvṛttena anadhiṣṭhitena rūpeṇa, adhiṣṭhānajagatkāyaprayuktena asaṃvṛtena rūpeṇa, praṇidhānamāyāpariniṣpannena anabhibhūtena rūpeṇa, sarvalokābhyudgatena ayathāvatena rūpeṇa, śamathālokavijñaptena asaṃbhavena rūpeṇa, yathākarmajagadanubaddhena cintāmaṇirājakalpena rūpeṇa, yathāśayasarvasattvābhiprāyaparipūrṇapraṇidhiparipūrṇena avikalpena rūpeṇa, sarvajagatparikalpopasthitena adhikalpena rūpeṇa, sarvajagadvijñaptyakalpena adhiṣṭhānena rūpeṇa, saṃsārāvinivṛttiparameṇa viśuddhena rūpeṇa tathatāsamanirvikalpena / ityevaṃprakāreṇa rūpeṇa sudhanaḥ śreṣṭhidārako māyādevīmadrākṣīdarūpeṇa rūpapratibhāsena avedanena rūpeṇa lokaduḥkhavedanāpraśāntiparameṇa, sarvasattvasaṃjñāgatoccālitena rūpeṇa parasattvasaṃjñāgatavijñaptena, anabhisaṃskāradharmatāniryātena rūpeṇa māyāgatakarmavinivṛttena, vijñānaviṣayasamatikrāntena rūpeṇa bodhisattvapraṇidhijñānasaṃbhavena, asvabhāvena rūpeṇa sarvajagadvākpathaparameṇa śarīreṇa, saṃsāre saṃtāpaniruddhena rūpeṇa dharmakāyaparamaśītībhāvopagatena yathāśayajagadrūpakāyasaṃdarśanīṃ sattvāśayavaśena sarvajagatsadṛśaṃ sarvajagadrūpakāyātirekaṃ rūpakāyaṃ saṃdarśayamānām / (Gv 344) tatra kecitsattvā mārakanyārūpeṇa mārakanyātirekarūpāṃ māyādevīmadrākṣuḥ / kecitsattvā vaśavartyapsarotirekarūpāṃ kecitsunirmitāpsarotirekarūpāṃ kecitsaṃtuṣitāpsarotirekarūpāṃ kecitsuyāmāpsarotirekarūpāṃ kecitrtrāyastriṃśāpsarotirekarūpāṃ keciccāturmahārājikāpsarotirekarūpāṃ kecitkumbhāṇḍendrakanyātirekarūpāṃ kecinmahoragendrakanyātirekarūpāṃ / kecitsattvā manuṣyendrakanyātirekarūpāṃ māyādevīmapaśyan //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrūpasaṃjñāpagataḥ parasattvāśayānavataran sarvasattvacittāśayagateṣu māyādevīmapaśyat sarvajagadupajīvyapuṇyāṃ sarvajñatāpuṇyopacitaśarīrāmasaṃbhinnadānapāramitāprayogāṃ sarvajagatsamatāpratipannāṃ mahākaruṇāgoṣṭhasarvasattvasamavasaraṇāṃ sarvatathāgataguṇapratipattiniryātāṃ sarvakṣāntinayasāgarāvatīrṇāṃ sarvajñatāvīryavegavivardhitacetanāṃ sarvadharmamaṇḍalapariśuddhyavivartyavīryāṃ sarvadharmasvabhāvanidhyaptiniryātāṃ sarvadhyānāṅganayaniṣpatticittāmasaṃbhinnadhyānāṅgaviṣayāsādhāraṇatathāgatadhyānamaṇḍalāvabhāsapratilabdhāṃ sarvasattvakleśasāgarocchoṣaṇaniścayanānānidhyaptiparamāṃ sarvatathāgatadharmacakrapravicayavidhijñāṃ sarvadharmanayasamudravyavacāraṇaprajñāṃ sarvatathāgatādarśanāvitṛptāṃ tryadhvatathāgataparaṃparāvyavalokanāpratiprasrabdhāṃ sarvabuddhadarśanadvārābhimukhāṃ sarvatathāgatasamudāgamamārgapariśuddhivimātratāvidhijñāṃ sarvatathāgatagaganagocarāṃ sarvasattvasaṃgrahopāyavidhijñāmanantamadhyayathāśayajagatparipākavinayapratibhāsaprāptāṃ sarvabuddhakāyaviśuddhivimātratāvatīrṇāṃ sarvakṣetrasāgarapariśuddhipraṇidhānasamanvāgatāṃ sarvasattvadhātuvinayādhiṣṭhānaparyavasānapraṇidhānapariśuddhāṃ sarvatathāgataviṣayapūjāspharaṇacittāṃ sarvabodhisattvavikurvitavīryaniryātāmanuttaradharmakāyapariśuddhāmanantarūpakāyasaṃdarśanīṃ sarvamārabalapramardanīṃ vipulakuśalamūlabalopapannāṃ dharmabalasaṃjātabuddhibuddhabalāvabhāsapratilabdhāṃ sarvabodhisattvaśitābalapariniṣpannāṃ sarvajñatāvegabalasaṃjātāṃ sarvatathāgatajñānavidyudavabhāsitaprajñāmanantamadhyasattvacittasamudravicaraṇajñānāṃ vipulajagadāśayāvatīrṇāṃ parasattvendriyavimātratājñānanayavidhijñāmanantasattvādhimuktivimātratājñānakauśalyānugatāṃ daśadigapramāṇakṣetrasamudrakāyaspharaṇāṃ sarvalokadhātuvimātratājñānanayavidhijñāṃ sarvakṣetrasaṃbhedavidhijñānanayakauśalyānugatāṃ sarvadiksāgaraprasṛtajñānadarśanāṃ sarvādhvasāgarānuprasṛtabuddhiṃ sarvabuddhasāgarābhimukhapraṇipatitakāyāṃ sarvabuddhadharmameghasamudrasaṃpratīcchanābhimukhacittāṃ sarvatathāgataguṇapratipūraṇapratipattiniryāṇaprayuktāṃ sarvabodhisaṃbhārasaṃbhavānuprasṛtabuddhiṃ sarvabodhisattvaprasthānavicāravikrāntāṃ sarvabodhicittotpādāṅgapariniṣpannāṃ sarvasattvaparipālanaprayuktāṃ sarvabuddhavarṇameghālokaprabhāvanāṃ sarvabodhisattvajinajanetrīpraṇidhānaniryātām / etatpramukhairjambudvīpaparamāṇurajaḥsamairdarśananayaiḥ sudhanaḥ śreṣṭhidārako māyādevīmapaśyat / sa tāṃ dṛṣṭvā yatpramāṇā māyādevī tatpramāṇaṃ svakāyamadhiṣṭhāya samantadigabhimukhāṃ māyādevīṃ sarvatrānugatena kāyena praṇipatitaḥ / tasya praṇipatamānasya anantamadhyāni samādhimukhāni avakrāntāni / sa tāni samādhimukhāni vyavalokya animittīkṛtvā prabhāvayitvā sārīkṛtvā anusmṛtya spharitvā prasaritvā avalokayitvā vipulīkṛtvā abhinirhṛtya mudrayitvā tebhyaḥ samādhimukhebhyo vyutthāya (Gv 345) māyādevīṃ saparivārāṃ sabhavanāsanāṃ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha - ahamārye mañjuśriyā kumārabhūtena anuttarāyāṃ samyaksaṃbodhau cittamutpādya kalyāṇamitraparyupāsanena samādāpitam / so 'haṃ kalyāṇamitraṃ paryupāsamāno 'nupūrveṇa yāvattava sakāśamupasaṃkrāntaḥ / tadvadatu me āryā - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣamāṇaḥ pariniṣpanno bhavati sarvajñatāyām / sā avocat - ahaṃ kulaputra mahāpraṇidhānajñānamāyāgatavyūhasya bodhisattvavimokṣasya lābhinī / sāhaṃ kulaputra anena vimokṣeṇa samanvāgatā yāvanti iha lokadhātusamudre bhagavato vairocanasya sarvalokadhātuṣu sarvajambudvīpeṣu caramabhavikabodhisattvajanmavikurvitāni pravartante, sarveṣāṃ ca teṣāṃ caramabhavikānāṃ bodhisattvānāmahaṃ jananī / sarve te bodhisattvā mama kukṣau saṃbhavanti / mama dakṣiṇātpārśvānniṣkramanti / ihaiva tāvadahaṃ kulaputra bhāgavatyāṃ cāturdvīpikāyāṃ kapilavastuni mahānagare rājñaḥ śuddhodanasya kulabaddhakalpena siddhārthaṃ bodhisattvaṃ janitravatī mahatācintyena bodhisattvajanmavikurvitena //

sā khalvahaṃ kulaputra tadā rājñaḥ śuddhodanasya gṛhagatā bhavāmi / atha bodhisattvasya tuṣitabhavanāccyavanakālasamaye pratyupasthite sarvaromamukhebhya ekaikasmādromamukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ sarvabodhisattvajananīguṇanayavyūhāḥ sarvatathāgatajananīguṇamaṇḍalaprabhavaprabhāsā nāma raśmayo niścaritvā sarvāvantaṃ lokadhātumavabhāsya mama śarīre nipatya mūrdhānamupādāya sarvaromakūpeṣvanuprāviśan / samanantarapraviṣṭābhiśca kulaputra tābhirbodhisattvaraśmibhiranekanāmadheyābhirnānābodhisattvajananīvikurvitavyūhapramuñcanībhiḥ, atha tāvadeva mama kāye bodhisattvaraśmimukhamaṇḍalābhivijñaptāḥ sarvabodhisattvajanmavikurvitanayavyūhāḥ saṃdṛśyante sma antargatena parivāreṇa / samanantarapraviṣṭābhiśca kulaputra mama kāye tābhirbodhisattvaraśmibhiḥ, atha tāvadeva yeṣāṃ bodhisattvānāṃ tāni bodhisattvaraśmimukhamaṇḍalāni vijñaptāni janmanayavikurvitāni pravartante, sarve te mama cakṣuṣa ābhāsamagaman, yaduta bodhimaṇḍavarāgragatā buddhasiṃhāsananiṣaṇṇā bodhisattvaparṣanmaṇḍalaparivṛtā lokendrābhipūjitā dharmacakraṃ pravartayamānāḥ / ye ca taistathāgataiḥ pūrvabodhisattvacaryāṃ caradbhistathāgatā ārāgitāḥ, te 'pi sarve mama cakṣuṣa ābhāsamagaman / prathamacittotpādajanmavikurvitāḥ sābhisaṃbodhidharmacakrapravartanaparinirvāṇavikurvitāḥ sarvabuddhakṣetraviśuddhavyūhāḥ, yāni ca teṣāṃ tathāgatānāṃ nirmāṇamaṇḍalāni praticittakṣaṇaṃ sarvadharmadhātuṃ spharanti, tānyapi sarvāṇi mama cakṣuṣa ābhāsamagaman / tasyā mama kulaputra kāye tābhirbodhisattvaraśmibhiranupraviṣṭābhiḥ sarvajagadabhyudgataḥ kāyaḥ saṃsthito 'bhūt, ākāśadhātuvipulaśca kukṣiḥ, na ca manuṣyāśrayapramāṇādatikrāntaḥ / yāvantaśca daśasu dikṣu bodhisattvagarbhāvāsabhavanavyūhāḥ, te sarve mama kāye 'ntargatā anupraviṣṭāḥ sarve saṃdṛśyante //

samanantaraprādurbhūtasya ca mama kulaputra kāye bodhisattvagarbhāvāsabhavanavyūhaparibhogasya, atha tāvadeva bodhisattvaḥ sārdhaṃ daśabuddhakṣetraparamāṇurajaḥsamairbodhisattvairekapraṇidhānaiḥ sabhāgacaritairekakuśalamūlair (Gv 346) ekavyūhairekavimokṣavihāribhirekajñānabhūmisaṃvāsibhirekavikurvitaniryātairekapraṇidhānasamudāgatairekacaryāniryātairdharmakāyapariśuddhairanantamadhyarūpakāyādhiṣṭhānaiḥ samantabhadrabodhisattvacaryāpraṇidhivikurvitaniryātairnāgendragarbhamaṇikūṭāgāragataiḥ sāgaranāgarājapūrvaṃgamairaśītyā nāgendrasahasraiḥ sarvalokendrasahasraiścābhipūjyamāno mahatā bodhisattvavikurvitena sarvatuṣitabhavanacyutisaṃdarśanena ekaikasmāttuṣitabhavanāt sarvalokadhātuprasṛtacāturdvīpopapattipratilābhasaṃdarśanena acintyasattvaparipākopāyakauśalyānugatena pramattasarvasattvasaṃcodanena sarvābhiniveśoccālanena mahāraśmijālapramuñcanena sarvalokāndhakāravidhamanena sarvāpāyaduḥkhavyupaśamanena sarvanirayagatinivartanena sarvasattvapūrvakarmasaṃcodanena sarvasattvadhātuparitrāyaṇena sarvasattvābhimukhakāyasaṃdarśanena tuṣitabhavanāccyutvā sārdhaṃ saparivāreṇa mama kukṣau prāviśat //

te sarve mama kukṣau trisāhasralokadhātuvipulena yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuvipulena ākramavikrameṇa anuvicaranti sma / sarvāṇi ca daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgatapādamūleṣu sarvabodhisattvaparṣanmaṇḍalāni praticittakṣaṇamanabhilāpyāni mama kukṣau samavasaranti sma bodhisattvagarbhāvāsavikurvitaṃ draṣṭum / catvāraśca mahārājāḥ śakrasuyāmasaṃtuṣitasunirmitavaśavartinaśca devendrāḥ brahmendrāśca garbhāvāsopagatabodhisattvamupasaṃkrāmanti sma darśanāya vandanāya paryupāsanāya dharmaśravaṇāya sāṃkathyānubhāvanāya / na cāyaṃ mama kukṣistāvanti parṣanmaṇḍalāni pratīcchan vipulībhavati / na cāsmānmanuṣyāśrayādayaṃ mama kāyo viśiṣṭataraḥ saṃtiṣṭhate / tāni ca tāvanti parṣanmaṇḍalāni saṃpratīcchati / sarve ca te devamanuṣyā nānābodhisattvaparibhogapariśuddhivyūhānapaśyan / tatkasya hetoḥ? yathāpi tadasyaiva mahāpraṇidhānamāyāgatasya bodhisattvavimokṣasya subhāṣitatvāt //

yathā cāhaṃ kulaputra asyāṃ bhāgavatyāṃ cāturdvīpikāyāṃ jambudvīpe bodhisattvaṃ kukṣiṇā saṃpratīcchāmi, evaṃ trisāhasramahāsāhasre lokadhātau sarvacāturdvīpikājambudvīpeṣu saṃpratīcchāmi anena ca vikurvitavyūhena / na cāyaṃ mama kāyo dvayībhavati nādvayībhavati, na caikatve saṃtiṣṭhate na bahutve, yathāpi nāma tadasyaiva mahāpraṇidhānajñānamāyāgatasya bodhisattvavimokṣasya subhāṣitatvāt / yathā cāhaṃ kulaputra asya bhagavato vairocanasya mātā abhūvam, tathā pūrvakāṇāmapi tathāgatānāmanantamadhyānāṃ mātā abhūvam / yatra bodhisattvo loka upapāduka upāpadyata padmagarbhe, tatrāhaṃ nalinīdevatā bhūtvā bodhisattvaṃ saṃpratīcchāmi / lokaśca māṃ bodhisattvajananīti saṃjānāti / yatrotsaṅge prādurbabhūva, tatrāhamasya jananyabhūvam / yatra buddhakṣetre prādurbhavati, tatrāhaṃ bodhimaṇḍadevatā bhavāmi / iti hi kulaputra yāvadbhirupāyamukhaiścaramabhavikā bodhisattvā loka upapattiṃ saṃdarśayanti, tāvadbhirupāyamukhairahaṃ bodhisattvajananī bhavāmi //

yathā ahaṃ kulaputra iha lokadhātau asya bhagavataḥ sarvabodhisattvajanmavikurvitasaṃdarśaneṣu janetryabhūvam, tathā bhagavataḥ krakucchandasyāpi tathāgatasya, kanakamuneḥ, kāśyapasya tathāgatasya (Gv 347) janetryabhūvam / tathā sarveṣāṃ bhadrakalpikānāmanāgatānāṃ tathāgatānāṃ janetrī bhaviṣyāmi / tadyathā maitreyasya bodhisattvasya tuṣitabhavanagatasya cyutisaṃdarśanakāle pravṛtte sarvabodhisattvopapattisaṃbhavagarbhasaṃvāsavikurvitasaṃdarśanaprabhāsāyāṃ raśmyāmutsṛṣṭāyāṃ prabhāsiteṣu sarvadharmadhātunayataleṣu yāvanti mama dharmadhātunayatalāni cakṣuṣo 'vabhāsamāgamiṣyanti, yeṣu maitreyeṇa bodhisattvena manuṣyaloke manuṣyendrakuleṣu janmopapattisaṃdarśanena sattvā vinayitavyāḥ, teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi / yathā ca maitreyasya bodhisattvasya, tathā siṃhasya yo maitreyasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, tathā pradyotasya ketoḥ sunetrasya kusumasya kusumaśriyaḥ tiṣyasya puṣyasya sumanaso vajrasya virajasaḥ candrolkādhāriṇo yaśaso vajraśuddhasya ekārthadarśino sitāṅgasya pāraṃgatasya ratnārciḥparvatasya maholkādhāriṇaḥ padmottarasya vighuṣṭaśabdasya aparimitaguṇadharmasya dīpaśriyo vibhūṣitāṅgasya suprayāṇasya maitraśriyo nirmitasyāniketasya jvalitatejaso 'nantaghoṣasya aninemasya aninetrasya vimativikiraṇasya pariśuddhasya suviśālābhasya yaśaḥśuddhoditasya meghaśriyo vicitrabhūtasya sarvaratnavicitravarṇamaṇikuṇḍalasya sāgaramateḥ śubharatnasya anihatamallasya paripūrṇamanorathasya maheśvarasya indraśriyo 'gniśriyaḥ candanameghasya sitaviśālākṣasya śreṣṭhamatervibhāvitamateravaropaṇarājasyottāpanarājamatervibhūṣitasya vibhūteḥ keśaranandina īśvaradevasya īśvarasya uṣṇīṣaśriyo vajrajñānaparvatasya śrīgarbhasya kanakajālakāyavibhūṣitasya suvibhaktasya īśvaradevasya mahendradevasya anilaśriyo viśuddhanandino 'rciṣmato varuṇaśriyo viśuddhamateragrayānasya nihitaguṇoditasya ariguptasya vākyanudasya vaśībhūtasya guṇatejasya vairocanaketorvibhavagandhasya vibhāvanagandhasya vibhaktāṅgasya suviśākhasya sarvagandhārcimukhasya vajramaṇivicitrasya prahasitanetrasya nihatarāgarajasaḥ pravṛddhakāyarājasya vāsudevasya udāradevasya nirodhanimnasya vibuddherdhūtarajasaḥ arcirmahendrasya upaśamavato viśākhadevasya vajragiro jñānārcijvalitaśarīrasya kṣemaṃkarasya aupagamasya śārdūlasya paripūrṇaśubhasya rucirabhadrayaśasaḥ parākramavikramasya paramārthavikrāmiṇaḥ śāntaraśmerekottarasya gambhīreśvarasya bhūmimaterasitasya ghoṣaśriyo viśiṣṭasya vibhūtapatervibhūtabhūtasya vaidyottamasya guṇacandrasya praharṣitatejaso guṇasaṃcayasya candrodgatasya bhāskaradevasya bhīṣmayaśaso raśmimukhasya śālendraskadhasya yaśasaḥ auṣadhirājasya ratnavarasya vajramateḥ sitaśriyo nirghautālayasya maṇirājasya mahāyaśaso vegadhāriṇo 'mitābhasya mahāsanārciṣo mohadharmeśvarasya nihatadhīrasya devaśuddhasya dṛḍhaprabhasya viśvāmitrasya vimuktighoṣasya vinarditarājasya vākyacchedasya campakavimalaprabhasya anavadyasya viśiṣṭacandrasya ulkādhāriṇo vicitragātrasya anabhilāpyodgatasya jaganmitrasya prabhūtaraśmeḥ svarāṅgaśūrasya karuṇāvṛkṣasya dhṛtamatitejasaḥ kundaśriyo 'rciścandrasya anihitamateranunayavigatasya anilambhamaterupacitaskandhasya apāyapramathanasya adīnakusumasya siṃhavinarditasya anihānārthasya anāvaraṇadarśinaḥ paragaṇamathanasya anilanemasya akampitasāgarasya śobhanasāgarasya (Gv 348) aparājitameroranilayajñānasya anantāsanasya ayudhiṣṭhirasya caryāgatasya uttaradattasya atyantacandramaso 'nugrahacandrasya acalaskandhasya agrasānumateranugrahamaterabhyuddharasya arcitanamasyānupagamanāmno nihatatejaso viśvavarṇasya animittaprajñasya acaladevasya acintyaśriyo vimokṣacandrasya anuttararājasya candraskandhārcitabrahmaṇo 'kampyanetrasya anunayagātrasya abhyudgatakarmaṇo 'nudharmamateranuttaraśriyo brahmadevasya acintyaguṇānuttaradharmagocarasya aparyantabhadrasya anurūpasvarasya abhyuccadevasya bodhisattvasya / iti hi kulaputra etān maitreyapramukhānanāgatāṃstathāgatān pramukhān kṛtvā sarveṣāṃ bhadrakalpikānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmahameva jananī bhaviṣyāmi asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau / yathā ca iha lokadhātau, tathā daśasu dikṣu aparimāṇeṣu lokadhātuṣu anantamadhyān dharmadhātunayānavataramāṇā yathā ca maitreyasya tathāgatasya anabhilāpyairguṇaviśeṣairjananī bhaviṣyāmi, evamanabhilāpyaguṇaviśeṣaiḥ siṃhasya evaṃ yāvadrocamasya tathāgatasya jananī bhaviṣyāmi / yathā ca bhadrakalpikānāṃ tathāgatānām, evamasmin sarvāvati kusumatalagarbhavyūhālaṃkāre lokadhātusamudre sarvalokadhātuvaṃśeṣu sarvalokadhātuprasareṣu sarvalokadhātuṣu sarvajambudvīpeṣvaparāntakoṭīgatān kalpān samantabhadrāyāṃ bodhisattvacaryāyāṃ caramāṇā sarvakalpeṣu sarvasattvaparipākavinayamadhiṣṭhāya sarveṣāmanāgatānāṃ tathāgatānāṃ bodhisattvabhūtānāṃ jananī bhaviṣyāmi //

evamukte sudhanaḥ śreṣṭhidārako māyādevīmetadavocat - kiyaccirapratilabdhastvayā ayamārye mahāpraṇidhānajñānamāyāgatavyūho bodhisattvavimokṣaḥ? āha - bhūtapūrvaṃ kulaputra atīte 'dhvani acintyānāṃ cittaviṣayasamatikrāntānāmabhijātabodhisattvacakṣuṣpathavijñaptānāṃ vijñānagaṇanāsamatikrāntānāṃ pareṇa śubhaprabho nāma kalpo 'bhūt / tasmin khalu punaḥ śubhaprabhe kalpe merūdgataśrīrnāma lokadhāturabhūdviśuddhasaṃkliṣṭānekaratnamayī sacakravālasumerusāgarā pañcagatipracārā citrā darśanīyā / tasyāṃ khalu merūdgataśriyāṃ lokadhātau daśa cāturdvīpikakoṭīśatānyabhūvan / teṣāṃ khalu daśānāṃ cāturdvīpikakoṭīśatānāṃ madhye siṃhadhvajāgratejo nāma madhyamā cāturdvīpikābhūt, yasyāmaśītirājadhānīkoṭīśatānyabhūvan / teṣāṃ khalu aśītīnāṃ rājadhānīkotīśatānāṃ madhye dhvajāgravatī nāma madhyamarājadhānyabhūt / tasyāṃ mahātejaḥparākramo nāma rājā abhūccakravartī / tasyāṃ khalu punardhvajāgravatyāṃ rājadhānyāṃ citramañjariprabhāso nāma bodhimaṇḍo 'bhūt / tatra netraśrīrnāma bodhimaṇḍadevatā abhūt / tasmin khalu punaścitramañjariprabhāse bodhimaṇḍe vimaladhvajo nāma bodhisattvo niṣaṇṇo 'bhūt sarvajñatādharmādhigamāya / tasya sarvajñatādharmādhigamāntarāyāya suvarṇaprabho nāma māro mahāsainyaparivāro 'ntardhitakāya upakrānto 'bhūt / sa ca mahātejaḥparākramaścakravartī bodhisattvavaśitāpratilabdho 'bhūt maharddhivikurvitaniryātaḥ / sa tato mahāsainyādvipulataramugrataraṃ ca mahāntaṃ balakāyamabhinirmāya taṃ bodhimaṇḍaṃ samantādanuparivārayāmāsa mārasainyaparājayāya / tena hi mahatī mārasenā (Gv 349) vikīrṇā / tena ca bhagavatā vimaladhvajena tathāgatena anuttarā samyaksaṃbodhirabhisaṃbuddhā / atha khalu netraśrībodhimaṇḍadevatā mahātejaḥparākramasya cakravartino 'ntike putrasaṃjñāmutpādya tasya tathāgatasya caraṇayoḥ praṇipatya praṇidhānamakārṣīt - yatra yatrāhaṃ bhagavan utpadyeyam, tatra tatraiṣa me mahātejaḥparākramaścakravartī putro bhavet / yadā caiṣo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeta, tadāpyahametasya jananī bhaveyam / saivaṃ praṇidhānaṃ kṛtvā tasminneva citramañjariprabhāse bodhimaṇḍe tasminneva śubhaprabhe kalpe daśa nayutāni tathāgatānāmārāgayāmāsa //

tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena netraśrīrnāma bodhimaṇḍadevatā abhūt? na khalu punaste kulaputra evaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena netraśrīrnāma bodhimaṇḍadevatā abhūvam / tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena mahātejaḥparākramo nāma cakravartyabhūdbodhisattvavaśitāpratilabdho maharddhikavikurvitaniryāto yena sā mahatī mārasenā vikīrṇā? na khalvevaṃ draṣṭavyam / ayaṃ sa bhagavān vairocanastathāgato 'rhan samyaksaṃbuddhaḥ tena kālena tena samayena mahātejaḥparākramo nāma rājā cakravartyabhūt / sā ahaṃ kulaputra tata upādāya yatratatropapannāḥ, sarvatra eṣa mama putratvamupāgataḥ sarvabuddhakṣetreṣu bodhisattvacaryāṃ caran sarvagatimukheṣu sarvopapattimukheṣu sarvakuśalamūlamukheṣu sarvabodhisattvacaryāvicāraparākrameṣu sarvajātakanayeṣu sarvadevendrajanmasu sarvalokendragateṣu sarveśvarabhūmiṣu sarvagatiprabhāgeṣu / yatra yatropapadyate sattvaparipākahetoḥ, sarvatra ahamevāsya jananyabhūvam / carame ca bhave 'sya ahameva sarvatrānugatā jananyabhūvam / sarvabodhisattvajanmamukheṣu kṣaṇe kṣaṇe yāvanti bodhisattvajanmavikurvitānyādarśayāmāsa, sarvatrāhamevāsya mātā abhūvam / atītānāmapi tathāgatānām, anantamadhyānāmaparimāṇānāmahaṃ jananyabhūvam / pratyutpannānāmapi daśasu dikṣu anantamadhyānāmaparimāṇānāṃ tathāgatānāmahameva jananītvaṃ pratyanubhavāmi / yāvatāṃ ca tathāgatānāmahaṃ carame bhave bodhisattvamātā abhūvam, sarveṣāṃ ca teṣāṃ tathāgatānāṃ nābhimaṇḍalebhyo raśmayo niścaritvā mahākāyamāsanaṃ cāvabhāsayāmāsuḥ / etamahaṃ kulaputra mahāpraṇidhānajñānamāyāgatavyūhaṃ bodhisattvavimokṣaṃ prajānāmi / kiṃ mayā śakyaṃ mahākaruṇāgarbhāṇāṃ bodhisattvānāṃ sarvajñatāparipākavinayāparitṛptakukṣīṇāṃ sarvatathāgatavikurvitaromamukhaniryātanidarśanavaśavartinā caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, iyamihaiva tridaśendrabhavane surendrābhā nāma devakanyā smṛtimato devaputrasya duhitā / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipatavyam //

atha khalu sudhanaḥ śreṣṭhidārako māyāyā devyāḥ pādau śirasābhivandya māyādevīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya māyādevyā antikātprakrāntaḥ // 42 //

Gv 350

45 Surendrābhā /

atha khalu sudhanaḥ śreṣṭhidārako yena tridaśendrabhavanaṃ yena ca surendrābhā devakanyā smṛtimato devaputrasya duhitā, tenopajagāma / upetya surendrābhāyā devakanyāyāḥ pādau śirasābhivandya surendrābhāṃ devakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya surendrābhāyā devakanyāyāḥ purataḥ prāñjaliḥ sthitva evamāha - mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadasva me devate kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

evamukte surendrābhā nāma devakanyā sudhanaṃ śreṣṭhidārakametadavocat - ahaṃ kulaputra asaṅgasmṛtiviśuddhavyūhasya bodhisattvavimokṣasya lābhinī / sā ahaṃ kulaputra abhijānāmi - utpalako nāma kalpo 'bhūt / tatra me gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ / abhiniṣkrāmatāṃ caiṣāmārakṣā kṛtā, pūjā kṛtā, ārāmāśca kṛtāḥ paribhogāya / yaśca tairbuddhairbhagavadbhirbodhisattvabhūtairmātuḥ kukṣigatairjāyamānaiḥ sapta padāni prakrāmadbhirmahāsiṃhanādaṃ nadadbhiḥ kumārabhūmisthitairantaḥpuramadhyagatairvā abhiniṣkrāmadbhirvā bodhimabhisaṃbudhyamānairvā dharmacakraṃ pravartayamānaiḥ sarvabuddhavikurvitaṃ vā saṃdarśayadbhiḥ sattvaparipākavinayaḥ kṛtaḥ, tatsarvaṃ prathamacittotpādāya yāvatsaddharmaparyantaniṣṭhaṃ prajānāmi smarāmi anusmarāmi dhārayāmi saṃdhārayāmi upadhārayāmi anusarāmi / subhūtirnāma kalpo 'bhūt / tatra me daśa gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ / subhago nāma kalpo 'bhūttatra me buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ / anilambho nāma kalpo 'bhūt, tatra me caturaśītirbuddhakoṭīniyutaśatasahasrāṇyārāgitāni / suprabho nāma kalpo 'bhūt tatra me jambudvīpaparamāṇurajaḥsamāstathāgatā ārāgitāḥ / atulaprabho nāma kalpo 'bhūt, tatra me viṃśatigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ / uttaptaśrīrnāma kalpobhūt, tatra me gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ / sūryodayo nāma kalpo 'bhūt, tatra me 'śītigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ / jayaṃgamo nāma kalpo 'bhūt, tatra me ṣaṣṭigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ / sucandro nāma kalpo 'bhūt, tatra me saptatirgaṅgānadīvālukāsamāstathāgatā ārāgitāḥ / iti hi kulaputra anenopāyena gaṅgānadīvālukāsamān kalpānanusmarāmi, yadahaṃ satatasamitamavirahitābhūvaṃ tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ / sarveṣāṃ ca me teṣāṃ tathāgatānāmantikādayamasaṅgasmṛtiviśuddhavyūho bodhisattvavimokṣaḥ śrutaḥ / śrutvā ca ārāgitaḥ yathoktaṃ ca pratipannaḥ / evaṃ cāhaṃ vimokṣaṃ satatasamitamanupraviṣṭā yacca teṣāṃ sarvatathāgatānāṃ bodhisattvabhūmimupādāya yāvatsaddharmasthitiparyantaniṣṭhaṃ buddhavikurvitaṃ tatsarvamanena asaṅgasmṛtiviśuddhavyūhena bodhisattvavimokṣeṇānusmarāmi dhārayāmi saṃdhārayāmi upadhārayāmi anusmarāmi / etamahaṃ kulaputra bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ bodhisattvānāṃ vigatatamondhakārāṇāṃ saṃsārarātriprabhāvitānāṃ (Gv 351) vigatanivaraṇānāmanidrāgamānāṃ vigatastyānamiddhānāṃ prasrabdhakāyasaṃskārāṇāṃ sarvadharmasvabhāvānubodhasuviśuddhānāṃ daśabalaviśuddhibodhayitṝṇāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, kapilavastuni mahānagare viśvāmitro nāma dārakācāryaḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ tuṣṭa udagra āttamanāḥ prītisaumanasyajāto 'cintyakuśalamūlavegasaṃvardhitaḥ surendrābhāyā devakanyāyāḥ pādau śirasābhivandya surendrābhāṃ devakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya surendrābhāyā devakanyāyā antikātprakrāntaḥ // 43 //

Gv 352

46 Viśvāmitraḥ /

atha khalu sudhanaḥ śreṣṭhidārako tridaśendrabhavanādavatīrya anupūrveṇa yena kapilavastuni mahānagare viśvāmitro dārakācāryastenopajagāma / upetya viśvāmitrasya dārakācāryasya pādau śirasābhivandya viśvāmitraṃ dārakācāryamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya viśvāmitrasya dārakācāryasya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / evamukte viśvāmitro dārakācāryaḥ sudhanaṃ śreṣṭhidārakametadavocat - ayaṃ kulaputra śilpābhijño nāma śreṣṭhidārako bodhisattvāllipijñānaṃ śikṣitaḥ / etamupasaṃkramya paripṛccha / eṣa te nirdekṣyati yathā bodhisattvacaryāyāṃ śikṣitavyam, yathā pratipattavyam // 44 //

Gv 353

47 śilpābhijñaḥ /

atha khalu sudhanaḥ śreṣṭhidārako yena śilpābhijño śreṣṭhidārakastenopasaṃkramya śilpābhijñasya śreṣṭhidārakasya pādau śirasābhivandya śilpābhijñasya śreṣṭhidārakasya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

so 'vocat - ahaṃ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī / tasya me kulaputra mātṛkāṃ vācayamānasya akāramakṣaraṃ parikīrtayato bodhisattvānubhāvena asaṃbhinnaviṣayaṃ nāma prajñāpāramitāmukhamavakrāntam / rakāraṃ parikīrtayato 'nantatalasaṃbhedaṃ nāma prajñāpāramitāmukhamavakrāntam / pakāraṃ parikīrtayato dharmadhātutalasaṃbhedaṃ nāma prajñāpāramitāmukhamavakrāntam / cakāraṃ parikīrtayataḥ samantacakravibhakticchedanaṃ nāma prajñāpāramitāmukhamavakrāntam / nakāraṃ parikīrtayato 'nilayapratilabdhaṃ nāma prajñāpāramitāmukhamavakrāntam / lakāraṃ parikīrtayato vigatānālayavimalaṃ nāma prajñāpāramitāmukhamavakrāntam / dakāraṃ parikīrtayato 'vaivartyaprayogaṃ nāma prajñāpāramitāmukhamavakrāntam / bakāraṃ parikīrtayato vajramaṇḍalaṃ nāma prajñāpārabhitāmukhamavakrāntam / ḍakāraṃ parikīrtayataḥ samantacakraṃ nāma prajñāpāramitāmukhamavakrāntam / sakāraṃ parikīrtayataḥ sāgaragarbhaṃ nāma prajñāpāramitāmukhamavakrāntam / vakāraṃ parikīrtayataḥ samantavirūḍhaviṭhapanaṃ nāma prajñāpāramitāmukhamavakrāntam / takāraṃ parikīrtayato jyotirmaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam / yakāraṃ parikīrtayataḥ saṃbhedakūṭaṃ nāma prajñāpāramitāmukhamavakrāntam / ṣṭakāraṃ parikīrtayataḥ samantadāhapraśamanaprabhāsaṃ nāma prajñāpāramitāmukhamavakrāntam / kakāraṃ parikīrtayato 'saṃbhinnameghaṃ nāma prajñāpāramitāmukhamavakrāntam / ṣakāraṃ parikīrtayato abhimukhapravarṣaṇapralambaṃ nāma prajñāpāramitāmukhamavakrāntam / makāraṃ parikīrtayato mahāvegavicitravegaśikharaṃ nāma prajñāpāramitāmukhamavakrāntam / gakāraṃ parikīrtayataḥ samantatalaviṭhapanaṃ nāma prajñāpāramitāmukhamavakrāntam / thakāraṃ parikīrtayataḥ tathatāsaṃbhedagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam / jakāraṃ parikīrtayato jagatsaṃsāraviśuddhivigāhanaṃ nāma prajñāpāramitāmukhamavakrāntam / svakāraṃ parikīrtayataḥ sarvabuddhasmṛtivyūhaṃ nāma prajñāpāramitāmukhamavakrāntam / dhakāraṃ parikīrtayato dharmamaṇḍalavicāravicayaṃ nāma prajñāpāramitāmukhamavakrāntam / śakāraṃ parikīrtayataḥ sarvabuddhānuśāsanīcakrarocaṃ nāma prajñāpāramitāmukhamavakrāntam / khakāraṃ parikīrtayato 'bhisaṃskārahetubhūmijñānagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam / kṣakāraṃ parikīrtayataḥ karmaniśāntasāgarakośavicayaṃ nāma prajñāpāramitāmukhamavakrāntam / stakāraṃ parikīrtayataḥ sarvakleśavikiraṇaviśuddhiprabhaṃ nāma prajñāpāramitāmukhamavakrāntam / ñakāraṃ parikīrtayato lokasaṃbhavavijñaptimukhaṃ nāma prajñāpāramitāmukhamavakrāntam / thakāraṃ parikīrtayataḥ saṃsārapraticakrajñānamaṇḍalaṃ nāma prajñāpāramitāmuikhamavakrāntam / bhakāraṃ parikīrtayataḥ sarvabhavanamaṇḍalavijñaptivyūhaṃ (Gv 354) nāma prajñāpāramitāmukhamavakrāntam / chakāraṃ parikīrtayata upacayagarbhaprayogaṃ cāritracchatramaṇḍalabhedaṃ nāma prajñāpāramitāmukhamavakrāntam / smakāraṃ parikīrtayataḥ savarbuddhadaśarnadigabhimukhāvartaṃ nāma prajñāpāramitāmukhamavakrāntam / hvakāraṃ parikīrtayataḥ sarvasattvābhavyāvalokanabalasaṃjātagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam / tsakāraṃ parikīrtayataḥ sarvaguṇasāgarapratipattyavatāravigāhanaṃ nāma prajñāpāramitāmukhamavakrāntam / ghakāraṃ parikīrtayataḥ sarvadharmameghasaṃdhāraṇadṛḍhasāgaragarbhaṃ nāma prajñāpāramitāmukhamavakrāntam / ṭhakāraṃ parikīrtayataḥ sarvabuddhapraṇidhānadigabhimukhagamanaṃ nāma prajñāpāramitāmukhamavakrāntam / ṇakāraṃ parikīrtayataḥ cakrākṣarākārakoṭivacanaṃ nāma prajñāpāramitāmukhamavakrāntam / phakāraṃ parikīrtayataḥ sarvasattvaparipākakoṭīgatamaṇḍalaṃ nāma prajñāpāramitāmukhamavakrāntam / skakāraṃ parikīrtayato bhūmigarbhāsaṅgapratisaṃvitprabhācakraspharaṇaṃ nāma prajñāpāramitāmukhamavakrāntam / syakāraṃ parikīrtayataḥ sarvabuddhadharmanirdeśaviṣayaṃ nāma prajñāpāramitāmukhamavakrāntam / ścakāraṃ parikīrtayataḥ sattvagaganadharmaghananigarjitanirnādaspharaṇaṃ nāma prajñāpāramitāmukhamavakrāntam / ṭakāraṃ parikirtayataḥ sattvārthanairātmyakāryātyantapariniṣṭhāpradīpaṃ nāma prajñāpāramitāmukhamavakrāntam / ḍhakāraṃ parikīrtayato dharmacakrasaṃbhedagarbhaṃ nāma prajñāpāramitāmukhamavakrāntam //

iti hi kulaputra mama mātṛkāṃ vācayata etāni dvācatvāriṃśat prajñāpāramitāmukhapramukhānyaprameyāsaṃkhyeyāni prajñāpāramitāmukhānyāvakrāntāni / etasya ahaṃ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī / etamahaṃ jānāmi / kiṃ mayā śakyaṃ sarvalaukikalokottaraśilpasthānapāramitāprāptānāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān va vaktum? yathā sarvaśilpasthānapraveśeṣu sarvalipisaṃkhyāgaṇanānikṣepapraveśeṣu sarvamantrauṣadhividhijñānaprayogaprativedheṣu sarvabhūtagrahajyotiṣāpasmārakākhordavetālapratiṣṭhāneṣu sattvadhātucikitsābhaiṣajyasaṃyogajñāneṣu dhātutantrasaṃyogaprayogeṣu suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālalohitakamusāragalvakeśaraśrīgarbhāśmagarbhasarvaratnasaṃbhavotpattigotrākaramūlyajñāneṣu udyānatapovanagrāmanagaranigamarāṣṭrarājadhānyabhinirhāreṣu mṛgacakrāṅkavidyāsarvalakṣaṇanimittabhūmicāladigdāholkāpātakṣemākṣemasubhikṣadurbhikṣasarvalaukikāvartanivartapraveśeṣu sarvalokottaradharmavibhaktisūcanādinirdeśapraveśatattvānugamajñāneṣu nāstyāvaraṇaṃ vā vimarśo vā vimatirvā saṃdeho vā saṃśayo vā saṃmoho vā dhaṃdhāyitatvaṃ vā vyābādhikaṃ vā avasādanaṃ vā ajñānaṃ vā anabhisamayo vā //

gaccha kulaputra, iyamihaiva magadhaviṣaye kevalake janapade vartanake nagare bhadrottamā nāmopāsikā prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ śilpābhijñasya śreṣṭhidārakasya pādau śirasābhivandya śilpābhijñaṃ śreṣṭhidārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya śilpābhijñasya śreṣṭhidārakasyāntikātprakrāntaḥ // 45 //

Gv 355

48 Bhadrottamā /

atha khalu sudhanaḥ śreṣṭhidārako yena kevalake janapade vartanakaṃ nagaram, yena ca bhadrottamopāsikā, tenopajagāma / upetya bhadrottamāyā upāsikāyāḥ pādau śirasābhivandya bhadrottamāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bhadrottamāyā upāsikāyāḥ purataḥ prāñjaliḥ sthitvā evamāha - mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryā - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

sā avocat - ahaṃ kulaputra anālayamaṇḍalaṃ nāma dharmaparyāyaṃ jānāmi deśayāmi / adhiṣṭhānaśca me samādhiḥ pratilabdhaḥ / na tatra samādhau kasyaciddharmasyādhiṣṭhānam / tatra sarvajñatācakṣuḥ pravartate 'dhiṣṭhānaṃ sarvajñatāśrotram / adhiṣṭhānaṃ sarvajñatāghrāṇam, adhiṣṭhānaṃ sarvajñatājihvā, adhiṣṭhānaḥ sarvajñatākāyaḥ, adhiṣṭhānaṃ tatra sarvajñatāmanaḥ pravartate, adhiṣṭhānā sarvajñatormiḥ, adhiṣṭhānā sarvajñatāvidyut, adhiṣṭhānāḥ sarvajñatāvegāḥ pravartante jagadrocanāmaṇḍalāḥ / etamahaṃ kulaputra, anālayamaṇḍalaṃ dharmaparyāyaṃ jānāmi / kiṃ mayā śakyamasaṅgabodhisattvacaryā sakalā jñātum?

gaccha kulaputra dakṣiṇāpathe / tatra bharukacchaṃ nāma nagaram / tatra muktāsāro nāma hairaṇyakaḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako bhadrottamāyā upāsikāyāḥ pādau śirasābhivandya bhadrottamāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya bhadrottamāyā upāsikāyā antikātprakrāntaḥ // 46 //

Gv 356

49 Muktāsāraḥ /

atha khalu sudhanaḥ śreṣṭhidārako 'nupūrveṇa dakṣiṇāpathaṃ gatvā yena bharukacche nagare muktāsāro hairaṇyakaḥ, tenopasaṃkramya muktāsārahairaṇyakasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

so 'vocat - ahaṃ kulaputra asaṅgasmṛtivyūhaṃ nāma bodhisattvavimokṣaṃ jānāmi / apratiprasrabdhā ca me daśasu dikṣu sarvatathāgatapādamūleṣu dharmaparyeṣṭiḥ / etamahaṃ kulaputra asaṅgasmṛtivyūhaṃ bodhisattvavimokṣaṃ jānāmi, prajānāmi / kiṃ mayā śakyaṃ bodhisattvānāmacchambhitasiṃhanādanādināṃ mahāpuṇyajñānapratiṣṭhitānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, ayamihaiva bharukacche nagare sucandro nāma gṛhapatiḥ prativasati / tadavabhāsitamasya gṛham / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako muktāsārasya hairaṇyakasya pādau śirasābhivandya muktāsāraṃ hairaṇyakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya muktāsārasya hairaṇyakasyāntikātprakrāntaḥ // 47 //

Gv 357

50 Sucandraḥ /

atha khalu sudhanaḥ śreṣṭhidārako yena sucandro gṛhapatiḥ, tenopasaṃkramya sucandrasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātītī / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

āha - mayā kulaputra vimalajñānaprabho nāma bodhisattvavimokṣaḥ pratilabdhaḥ / etamahaṃ kulaputra vimalajñānaprabhaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyamapramāṇavimokṣapratilabdhānāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, idamihaiva dakṣiṇāpathe rorukaṃ nāma nagaram / tatra ajitaseno nāma gṛhapatiḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārakaḥ sucandrasya gṛhapateḥ pādua śirasābhivandya sucandraṃ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sucandrasya gṛhapaterantikātprakrāntaḥ // 48 //

Gv 358

51 Ajitasenaḥ /

atha khalu sudhanaḥ śreṣṭhidārako 'nupūrveṇa rorukaṃ nagaraṃ gatvā yena ajitaseno nāma gṛhapatistenopasaṃkramya ajitasenasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

āha - mayā kulaputra akṣayalakṣaṇo nāma bodhisattvavimokṣaḥ pratilabdhaḥ, yasya sahapratilambhādakṣayabuddhadarśananidhānapratilābho bhavati //

gaccha kulaputra iyamihaiva dakṣiṇāpathe dharmagrāme śivarāgro nāma brāhmaṇaḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako 'jitasenasya gṛhapateḥ pādau śirasābhivandya ajitasenaṃ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya ajitasenasya gṛhapaterantikātprakrāntaḥ // 49 //

Gv 359

52 śivarāgraḥ /

atha khalu sudhanaḥ śreṣṭhidārako 'nupūrveṇa dharmagrāmaṃ gatvā yena śivarāgro brāhmaṇaḥ, tenopasaṃkramya śivarāgrasya brāhmaṇasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadādīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

so 'vocat - ahaṃ kulaputra satyādhiṣṭhānena carāmi / yena satyena satyavacanena tryadhvasu na kaścidbodhisattvo 'nuttarāyāḥ samyaksaṃbodhervivṛttaḥ, na vivartate, na vivartiṣyati, tena satyavacanādhiṣṭhānena idaṃ ca me kāryaṃ smṛdhyatviti / tanme yathābhiprāyaṃ sarvaṃ samṛdhyati / etenāhaṃ kulaputra satyavacanādhiṣṭhānena sarvakāryāṇi sādhayāmi / etamahaṃ kulaputra satyādhiṣṭhānaṃ jānāmi / kiṃ mayā śakyaṃ satyānuparivartanī vākpratilabdhānāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

gaccha kulaputra, iyamihaiva dakṣiṇāpathe sumanāmukhaṃ nāma nagaram / tatra śrīsaṃbhavo nāma dārakaḥ prativasati, śrīmatiśca nāma dārikā / tāvupasaṃkramya paripṛccha kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu sudhanaḥ śreṣṭhidārako mahādharmagauravamutpādya śivarāgrasya brāhmaṇasya pādau śirasābhivandya śivarāgraṃ brāhmaṇamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥpunaravalokya śivarāgrasya brāhmaṇasyāntikātprakrāntaḥ // 50 //

Gv 360

53 śrīsaṃbhavaḥ śrīmatiśca /

atha khalu sudhanaḥ śreṣṭhidārako 'nupūrveṇa sumanāmukhanagaraṃ gatvā yena śrīsaṃbhavo dārakaḥ śrīmatiśca dārikā / tāvupakramya tayoḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha - mayā āryau anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryau bodhisattvānāmavavādānuśāsanīṃ datta iti / tadvadatāṃ me āryau - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam //

atha khalu śrīsaṃbhavo dārakaḥ śrīmatiśca dārikā sudhanaṃ śreṣṭhidārakametadavocatām - iha āvābhyāṃ kulaputra māyāgato nāma bodhisattvavimokṣaḥ pratilabdhaḥ sākṣātkṛtaḥ / tāvāvāṃ kulaputra anena vimokṣeṇa samanvāgatau māyāgataṃ sarvalokaṃ paśyāvo hetupratyayamāyāsaṃbhūtam / māyāgatān sarvasattvān vijānīvaḥ / karmakleśamāyājñānena māyāgataṃ sarvajagatpaśyāvaḥ / avidyābhavatṛṣṇāmāyāsaṃbhavān māyāgatān sarvadharmān paśyāvaḥ / anyonyapratyayamāyānirvṛttaṃ māyāgataṃ sarvatraidhātukaṃ paśyāvaḥ abhinirhṛtamacintyaviṣayamāyābodhiviparyāsamāyāsaṃbhūtam / māyāgatān sarvasattvān cyutyupapattijātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān paśyāvaḥ / asadbhūtasaṃkalpamāyājanitāni māyājanitāni sarvakṣetrāṇi paśyāvaḥ / saṃjñācittadṛṣṭiviparyāsamāyābhāvadravyasaṃjñāsaṃmohaprabhavān māyāgatān sarvaśrāvakapratyekabuddhān paśyāvaḥ / jñānaprahāṇamāyāsaṃkalpajanitāṃ māyāgatāṃ sarvabodhisattvacaryāpraṇidhānasattvaparipākavinayaparaṃparāṃ prajānīvaḥ / māyānirhārābhinirvṛttanirmitacaryāvinayamāyāsvabhāvān māyāgataṃ sarvabuddhabodhisattvamaṇḍalaṃ paśyāvaḥ praṇidhānajñānamāyābhinirhṛtamacintyaviṣayamāyāsvabhāvam / etamāvāṃ kulaputra māyāgataṃ bodhisattvavimokṣaṃ prajānīvaḥ / kimāvābhyāṃ śakyamanantakarmamāyāviṭhapajālānugatānāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vā vaktum //

atha khalu śrīsaṃbhavo dārakaḥ śrīmatiśca dārikā sudhanaṃ śreṣṭhidārakamacintyena kuśalamūlavegena abhiṣyandayitvā svaṃ ca vimokṣaviṣayaṃ śrāvya etadavocatām - gaccha kulaputra, ayamihaiva dakṣiṇāpathe samudrakaccho nāma digmukhapratyuddeśaḥ / tatra mahāvyūhaṃ nāmodyānam / tatra vairocanavyūhālaṃkāragarbho nāma mahākūṭāgāro bodhisattvakuśalamūlavipākābhinirvṛto bodhisattvacetanāmanasikārasaṃbhūto bodhisattvapraṇidhānasamudgato bodhisattvavaśitāsamutthito bodhisattvābhijñānabalābhinirmito bodhisattvopāyakauśalyasaṃbhūto bodhisattvapuṇyajñānabalapariniṣpanno bodhisattvamahākaruṇāsattvavinayasaṃdarśano bodhisattvādhiṣṭhānavyūhopacito bodhisattvācintyavimokṣavihārālaṃkāraḥ / tatra maitreyo nāma bodhisattvo mahāsattvaḥ prativasati janmabhūmikānāṃ manuṣyāṇāmanugrahāya / mātāpitṛjñātisaṃbandhināṃ paripākāya / tatropapannānāṃ sabhāgacaritānāṃ sattvānāṃ mahāyānadṛḍhīkaraṇāya / tadanyeṣāmapi sattvānāṃ yathābhūmiṣu kuśalamūlaparipācanāya / svasya ca vimokṣanayāvatārasya saṃdarśanāya / (Gv 361) sarvatrānugatāṃ ca bodhisattvopapattivaśitāṃ prabhāvayan sarvasattvajanmasaṃdarśanābhimukhatayā ca sattvaparipākāriñcanatāyai / sarvajagatparigrahajugupsanatayā ca bodhisattvamahākaruṇābalodbhāvanāya / sarvaniketasthānoccalitaṃ ca bodhisattvavihāramavabodhanāya / aniketaparamaṃ ca sarvabhavopattisaṃvāsasaṃdarśanāya / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryā paripraṣṭavyā, kathaṃ bodhisattvena bodhisattvamārgaḥ pariśodhayitavyaḥ, kathaṃ bodhisattvena bodhisattvaśikṣāsu pratipattavyam, kathaṃ bodhisattvena bodhicittaṃ pratiśodhayitavyam, kathaṃ bodhisattvena bodhisattvapraṇidhānamabhinirhartavyam, kathaṃ bodhisattvena bodhisattvasaṃbhārāḥ samutthāpayitavyāḥ, kathaṃ bodhisattvena bodhisattvabhūmaya ākramitavyāḥ, kathaṃ bodhisattvena bodhisattvapāramitāḥ paripūrayitavyāḥ, kathaṃ bodhisattvena bodhisattvakṣāntayo 'vataritavyāḥ, kathaṃ bodhisattvena bodhisattvapratipattiguṇeṣu sthātavyam, kathaṃ bodhisattvena kalyāṇamitrāṇi paryupāsitavyāni / tatkasya hetoḥ? sa hi kulaputra maitreyo bodhisattvo 'vatīrṇaḥ sarvabodhisattvacaryāsu gatiṃgataḥ / sarvabodhisattvacittāśayeṣu so 'nupraviṣṭaḥ / sarvasattvacaryāsu so 'bhimukhaḥ sarvasattvaparipākavinayeṣu / tena paripūritāḥ sarvapāramitāḥ / supratiṣṭhitāḥ sarvabodhisattvabhūmiṣu / tena pratilabdhāḥ sarvabodhisattvakṣāntayaḥ / so 'vakrānto bodhisattvaniyāmam / tena pratīṣṭāni sarvavyākaraṇāni / sa vikrīḍitaḥ sarvabodhisattvavimokṣeṣu / tena saṃdhāritāni sarvabuddhādhiṣṭhānāni / so 'bhiṣiktaḥ sarvatathāgataiḥ sarvajñajñānaviṣayābhiṣekeṇa / sa te kulaputra kalyāṇamitro 'bhiṣyandayiṣyati sarvakuśalamūlāni vivardhayiṣyati / bodhicittotpādaṃ dṛḍhīkariṣyati / adhyāśayadhātumuttāpayiṣyati / sarvakuśalamūlāni vivardhayiṣyati / bodhisattvendriyavegān saṃdarśayiṣyati / anāvaraṇadharmadiśaṃ praveśayiṣyati / samantabhadrabhūmyanugame niveśayiṣyati / sarvabodhisattvapraṇidhānaniryāṇamukheṣu saṃvarṇayiṣyati / sarvabodhisattvacaryāpraṇidhānaguṇapariniṣpattimākhyāsyati samantabhadrabodhisattvacaryāśravaṇaparyāyadvāram / na ca te kulaputra ekakuśalamūlatanmayena bhavitavyaṃ naikadharmamukhālokāvabhāsaparameṇa naikacaryāparisaṃtuṣṭena naikapraṇidhānābhinirhāraparameṇa naikavyākaraṇena, na niṣṭhāpratiprasrabdhena, na trikṣāntyavatāraparamasaṃjñinā, na ṣaṭpāramitāparipūriprasrabdhena, na daśabhūmipratilābhaniṣṭhāgatena, na prāmāṇikabuddhakṣetraparigrahapariśuddhipraṇidhānena, na pramāṇīkṛtakalyāṇamitrārāgaṇaparyupāsanasaṃtuṣṭena bhavitavyam / tatkasya hetoḥ? apramāṇāni hi kulaputra bodhisattvena kuśalamūlāni samudānetavyāni / apramāṇā bodhisattvasaṃbhārā utthāpayitavyāḥ / apramāṇā bodhicittahetavaḥ samārjayitavyāḥ / apramāṇā nayāḥ śikṣitavyāḥ / apramāṇāḥ sattvadhātuḥ parinirvāpayitavyaḥ / apramāṇā sattvāśayadhāturanupraveṣṭavyā / apramāṇāni sattvendriyāṇi parijñātavyāni / apramāṇā sattvavimuktiranuvartayitavyā / apramāṇāḥ sattvadhātucaryā anubodhyavyāḥ / apramāṇasattvavinayaḥ kartavyaḥ / apramāṇāḥ kleśānuśayāḥ samuddhāṭayitavyāḥ / apramāṇāni karmāvaraṇāni pariśodhayitavyāni / apramāṇāni dṛṣṭigatāni (Gv 362) nivartayitavyāni / apramāṇāścittasaṃkleśā apanayitavyāḥ / apramāṇāścittaviśuddhaya utpādayitavyāḥ / apramāṇā duḥkhaśalyāḥ samuddhārayitavyāḥ / apramāṇaḥ sattvatṛṣṇārṇavaḥ samucchoṣitavyaḥ / apramāṇamavidyāndhakāraṃ vidhamitavyam / apramāṇāḥ parvatāḥ prapātayitavyāḥ / apramāṇāni saṃsārabandhanāni nirhārayitavyāni / apramāṇo janmasamudraḥ śoṣayitavyaḥ / apramāṇo bhavaughastaritavyāḥ / apramāṇāḥ sattvāḥ kāmapaṅkasaktā abhyuddhartavyāḥ / apramāṇāstraidhātukapuraniruddhāḥ sattvā niṣkrāmayitavyāḥ / apramāṇāḥ sattvā āryamārge pratiṣṭhāpayitavyāḥ / apramāṇā rāgadveṣamohāḥ praśamayitavyāḥ / apramāṇā mārapāśāḥ samatikramayitavyāḥ / apramāṇāni mārakarmāṇi vinivartayitavyāni / apramāṇo bodhisattvādhyāśayadhātuḥ pariśodhayitavyāḥ / apramāṇā bodhisattvaprayogā vivardhayitavyāḥ / apramāṇāni bodhisattvendriyāṇi saṃjanayitavyāni / apramāṇā bodhisattvādhimuktayo viśodhayitavyāḥ / apramāṇā bodhisattvasamatā avatārayitavyāḥ / apramāṇo bodhisattvacaryāviśeṣo 'nusartavyaḥ / apramāṇā bodhisattvaguṇāḥ pariśodhayitavyāḥ / apramāṇā bodhisattvacāritracaryāḥ pratipūrayitavyāḥ / apramāṇāni lokacāritrāṇyanuvartayitavyāni / apramāṇā lokānuvartanāḥ saṃdarśayitavyāḥ / apramāṇaṃ śraddhābalaṃ saṃjanayitavyām / apramāṇaṃ vīryabalamupastambhayitavyam / apramāṇaṃ smṛtibalaṃ pariśodhayitavyam / apramāṇaṃ samādhibalaṃ pariśodhayitavyam / apramāṇaṃ prajñābalamutpādayitavyam / apramāṇamadhimuktibalaṃ dṛḍhīkartavyam / apramāṇaṃ puṇyabalaṃ samupārjayitavyam / apramāṇaṃ jñānabalaṃ vivardhayitavyam / apramāṇaṃ bodhisattvabalaṃ samutthāpayitavyam / apramāṇaṃ buddhabalaṃ paripūrayitavyam / apramāṇāni dharmamukhāni pravicetavyāni / apramāṇā dharmadiśaḥ praveṣṭavyāḥ / apramāṇāni dharmadvārāṇi pariśodhayitavyāni / apramāṇā dharmālokāḥ saṃjanayitavyāḥ / apramāṇo dharmāvabhāsaḥ kartavyaḥ / apramāṇā indriyavaṃśā avabhāsayitavyāḥ / apramāṇāḥ kleśavyādhayaḥ pariśodhayitavyāḥ / apramāṇāni dharmabhaiṣajyāni samudānetavyāni / apramāṇaḥ kleśavyādhyāturaḥ sattvadhātuḥ cikitsitavyaḥ / apramāṇā amṛtasaṃbhārāḥ samudānetavyāḥ / apramāṇāni buddhakṣetrāṇyākramitavyāni / apramāṇāstathāgatāḥ pūjayitavyāḥ / apramāṇāni bodhisattvaparṣanmaṇḍalānyavagāhayitavyāni / apramāṇāni tathāgataśāsanāni saṃdhārayitavyāni / apramāṇāni sattvadrohiṇyāni soḍhavyāni / apramāṇā akṣaṇāpāyapathāḥ samucchettavyāḥ / apramāṇāni sattvasukhānyupasaṃhartavyāni / apramāṇāḥ sattvasaṃgrahāḥ kartavyāḥ / apramāṇāni dhāraṇīmukhāni pariśodhayitavyāni / apramāṇāni praṇidhānamukhānyabhinirhartavyāni / apramāṇāni mahāmaitrīmahākaruṇābalāni paribhāvayitavyāni / apramāṇāni dharmaparyeṣṭyabhiyogāni na pratiprasrambhayitavyāni / apramāṇāni nidhyaptibalānyanusartavyāni / apramāṇā abhijñābhinirhārā utpādayitavyāḥ / apramāṇā vidyājñānālokā viśodhayitavyāḥ / apramāṇā sattvagatiranugantavyā / apramāṇā bhavotpattiḥ (Gv 363) parigrahītavyāḥ / apramāṇā kāyavibhaktiḥ saṃdarśayitavyā / apramāṇā mantravibhaktiḥ parijñātavyā / apramāṇāḥ sattvacittavimātratā anupraveṣṭavyāḥ / vistīrṇo bodhisattvagocaro 'nupraveṣṭavyaḥ / vipulaṃ bodhisattvabhavanamanuvicaritavyam / gambhīro bodhisattvavihāro vyavalokayitavyaḥ / duranubodho bodhisattvaviṣayo 'nuboddhavyaḥ / durgamā bodhisattvagatirgantavyā / durāsadā bodhisattvavegāḥ saṃdhārayitavyāḥ / duravakrāmo bodhisattvaniyāmo 'vakramitavyaḥ / vicitrā bodhisattvacaryā anuboddhavyā / sarvatrānugataṃ bodhisattvavikurvaṇaṃ saṃdarśayitavyam / abhisaṃbhinnā bodhisattvena dharmameghāḥ saṃpratyeṣṭavyāḥ / anantamadhyaṃ bodhisattvacaryājālaṃ pravistaritavyam / aparyantā bodhisattvena pāramitāḥ paripūrayitavyāḥ / aprameyāṇi bodhisattvena vyākaraṇāni saṃpratyeṣṭavyāni / asaṃkhyeyāni bodhisattvena kṣāntimukhānyavatartavyāni / asaṃkhyeyā bodhisattvena bhūmayaḥ pariśodhayitavyāḥ / asamantāni bodhisattvena dharmamukhāni paryavadāpayitavyāni / anabhilāpyāni bodhisattvena buddhakṣetrāṇi pariśodhayitavyāni / aparyantān bodhisattvena kalpān saṃnāhaḥ saṃnaddhavyaḥ / amāpyā bodhisattvena tathāgatāḥ pūjayitavyāḥ / acintyā bodhisattvena praṇidhānābhinirhārā abhinirhartavyāḥ / saṃkṣiptena kulaputra sarvasattvasamoktā bodhisattvānāṃ caryā sattvaparipācanatayā / sarvakalpasamoktā sarvakalpasaṃvasanatayā / sarvopapattisamoktā sarvatrajanmasaṃdarśanena / sarvādhvasamoktā tryadhvajñānānubodhāya / sarvadharmasamoktā tatpratipattyā / sarvakṣetrasamoktā tatpariśodhanena / sarvapraṇidhānasamoktā tatparipūraṇatayā / sarvabuddhasamoktā tatpūjābhinirhāreṇa / sarvabodhisattvasamoktā tatpraṇidhānaikatvena / sarvakalyāṇamitrasamoktā bodhisattvānāṃ caryā tadārāgaṇatayā //

tasmāttarhi kulaputra na te parikheda utpādayitavyaḥ kalyāṇamitraparimārgaṇāsu / na paritṛptirutpādayitavyā kalyāṇamitrasaṃdarśaneṣu / na parituṣṭirāpattavyā kalyāṇamitraparipṛcchāsu / nāśayo vinivartayitavyaḥ kalyāṇamitrasaṃsargeṣu / na prayogaḥ pratiprasrambhayitavyaḥ kalyāṇamitragauravopasthāneṣu / na vilomagrāhiṇā bhavitavyaṃ kalyāṇamitrāvavādānuśāsanīṣu / na saṃśaya utpādayitavyaḥ kalyāṇamitraguṇapratilābheṣu / na vicikitsā karaṇīyā kalyāṇamitraniryāṇamukhasaṃdarśaneṣu / na doṣotpādanaṃ karaṇīyaṃ kalyāṇamitropāyasaṃdhilokānuvartanapraticāreṣu / na kāyacittavinivartanaṃ karaṇīyaṃ kalyāṇamitraprasādavivardhaneṣu / tatkasya hetoḥ? kalyāṇamitrādhīnāḥ kulaputra bodhisattvānāṃ sarvabodhisattvacaryāḥśravāḥ / kalyāṇamitraprabhavāḥ sarvabodhisattvaguṇapariniṣpattayaḥ / kalyāṇamitraprabhavāṇi sarvabodhisattvapraṇidhānasrotāṃsi / kalyāṇamitrajanitāni sarvabodhisattvakuśalamūlāni / kalyāṇamitrotthāpitāḥ sarvabodhisattvasaṃbhārāḥ / kalyāṇamitraniryātāḥ sarvabodhisattvadharmamukhālokāḥ / kalyāṇamitrasaṃbhūtāḥ sarvabodhiniryāṇamukhaviśuddhayaḥ / kalyāṇamitrapratibaddhāḥ sarvabodhisattvaśikṣāpratipattayaḥ / kalyāṇamitrapratiṣṭhitāḥ sarvabodhisattvaguṇadharmāḥ / kalyāṇamitramūlāḥ sarvabodhisattvādhyāśayapariśuddhayaḥ / (Gv 364) kalyāṇamitrasaṃjātā sarvabodhisattvacittotpādadṛḍhatā / kalyāṇamitranetrikāḥ sarvabodhisattvasamudradhāraṇīpratībhānamukhālokāḥ / kalyāṇamitrasaṃdhāritāḥ sarvabodhisattvaviśuddhimukhakośāḥ / kalyāṇamitrasaṃjanitāḥ sarvabodhisattvajñānālokāḥ / kalyāṇamitrahastagatā sarvabodhisattvapraṇidhānavaiśeṣikatā / kalyāṇamitrapradhāna ekotībhāvaḥ / kalyāṇamitragotrāḥ sarvabodhisattvasamudāgamavaiśeṣikaśraddhāḥ / kalyāṇamitrakośagatāni sarvabodhisattvaguhyasthānāni / kalyāṇamitrākarāḥ sarvabodhisattvadharmākarāḥ / kalyāṇamitravivardhitāḥ sarvabodhisattvendriyavegāṅkurāḥ / kalyāṇamitravivardhitāḥ sarvabodhisattvajñānasāgarāḥ / kalyāṇamitrapratipālitāḥ sarvabodhisattvanidhānakośāḥ / kalyāṇamitrarakṣitāḥ sarvabodhisattvapuṇyopacayāḥ / kalyāṇamitrajanitāḥ sarvabodhisattvajanmaviśuddhayaḥ / kalyāṇamitramukhāgatāḥ sarvabodhisattvadharmameghāḥ / kalyāṇamitrakoṣṭhagatāḥ sarvabodhisattvaniryāṇapathapraveśāḥ / kalyāṇamitrārādhanapratilabdhā sarvabuddhabodhiḥ / kalyāṇamitrasaṃgṛhītāḥ sarvabodhisattvacaryāḥ / kalyāṇamitroddyotitāḥ sarvabodhisattvaguṇodbhāvanāḥ / kalyāṇamitrasaṃdarśitāḥ sarvabodhisattvadiganugamāḥ / kalyāṇamitrasaṃvarṇitā sarvabodhisattvacittādhyāśayamahātmatā / kalyāṇamitrasaṃbhūtaṃ bodhisattvānāṃ mahāmaitrībalam / kalyāṇamitrasaṃjanitaṃ bodhisattvānāṃ mahākaruṇābalam / kalyāṇamitrasaṃgṛhītāni sarvabodhisattvādhipatyāni / kalyāṇamitrasaṃjanitāni sarvabodhyaṅgāni / kalyāṇamitrasaṃbhavāḥ sarvabodhisattvahitopasaṃhārāḥ / kalyāṇamitrasaṃdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu / kalyāṇamitraparigṛhītā bodhisattvā na nivartante mahāyānāt / kalyāṇamitrasamanvāhṛtā bodhisattvā nātikrāmanti bodhisattvaśikṣām / kalyāṇamitrasvārakṣitā bodhisattvā na gacchanti pāpamitravaśam / kalyāṇamitraparipālitā bodhisattvā na parihīyante bodhisattvadharmebhyaḥ / kalyāṇamitrasaṃgṛhītā bodhisattvā atikrāmanti pṛthagjanabhūmim / kalyāṇamitrānuśikṣitā bodhisattvā nāvakrāmanti śrāvakapratyekabuddhanipātam / kalyāṇamitrapraticchannā bodhisattvā abhyudgatā bhavanti lokāt / kalyāṇamitrasaṃvardhitā bodhisattvā anupaliptā bhavanti lokadharmaiḥ / kalyāṇamitraparyupāsitā bodhisattvā asaṃpramoṣacāriṇo bhavanti sarvacaryāsu / kalyāṇamitrotthāpitā bodhisattvā na nivartante sarvārambhebhyaḥ / kalyāṇamitraparigṛhītā bodhisattvā durdharṣā bhavanti karmakleśaiḥ / kalyāṇamitrabalopastabdhā bodhisattvā anavamardyā bhavanti sarvamāraiḥ / kalyāṇamitropaniśrayavihāriṇo bodhisattvā vivardhante sarvabodhyaṅgaiḥ / tatkasya hetoḥ? viśodhakāni kulaputra kalyāṇamitrāṇyāvaraṇīyānāṃ vinivartakāni / kalyāṇamitrāṇyapāyebhyaḥ saṃbodhanāni / kalyāṇamitrāṇyakaraṇīyānāṃ saṃnivārakāni pramādasthānebhyaḥ / vidhamitāro 'vidyāndhakārasya / nirdārayitāro dṛṣṭibandhanānām / niṣkrāmayitāraḥ saṃsārāt / utkhāṭayitāro lokaniketāt / nirmocayitāro mārapaśebhyaḥ / samābṛṃhayitāro duḥśalyānām / parimocayitāraḥ ajñānagahanāt / samatikrāmayitāro dṛṣṭikāntārāt / uttārayitāro bhavaughebhyaḥ / uddhartāraḥ kāmapaṅkāt / vinivartayitāraḥ (Gv 365) kumārgāt / saṃdarśayitāro bodhisattvamārgasya / niyojayitāro bodhisattvasamādānena / pratiṣṭhāpayitāraḥ pratipattiṣu / praṇetāraḥ sarvajñatāgamanadiśam / viśodhayitāraḥ prajñācakṣuṣaḥ / vivardhayitāro bodhicittasya / saṃjanayitāro mahākaruṇāyāḥ / ākhyātāraḥ caryāyāḥ / avavāditāraḥ pāramitāsu / pratiyāpayitāraḥ bhūmiṣu / vibhajitāraḥ kṣāntīnām / saṃbhāvayitāraḥ sarvakuśalamūlānām / utthāpayitāraḥ sarvasaṃbhārāṇām / dātāraḥ sarvabodhisattvaguṇānām / saṃprāpayitāraḥ sarvabuddhapādamūleṣu / saṃdarśayitāraḥ sarvaguṇeṣu / samādāpayitāraḥ artheṣu / samuttejayitāraḥ pratipattiṣu / nidarśayitāro niryāṇamukhānām / ārakṣitāraḥ praṇāśapathebhyaḥ / avabhāsayitāro dharmālokamukhānām / abhipravarṣayitāro dharmaśravaṇameghānām / nāśayitāraḥ sarvakleśānām / vinivartayitāraḥ sarvadṛṣṭikṛtānām / niveśayitāraḥ sarvabuddhadharmeṣu //

api ca kulaputra mātṛbhūtāni kalyāṇamitrāṇi buddhakuleṣu janayitrīṇi / pitṛbhūtāni kalyāṇamitrāṇi vipulahitopasaṃharaṇatayā / dhātrībhūtāni kalyāṇamitrāṇi sarvapāpārakṣaṇatayā / ācāryabhūtāni kalyāṇamitrāṇi bodhisattvaśikṣānubodhanatayā / daiśikabhūtāni kalyāṇamitrāṇi pāramitāmārgāvataraṇatayā / vaidyabhūtāni kalyāṇamitrāṇi kleśavyādhiparimocanatayā / himavatparvatabhūtāni kalyāṇamitrāṇi jñānauṣadhivivardhanatayā / śūrabhūtāni kalyāṇamitrāṇi sarvabhayārakṣaṇatayā / dāśabhūtāni kalyāṇamitrāṇi saṃbhāramahaughottaraṇatayā / karṇadhārabhūtāni kalyāṇamitrāṇi sarvajñajñānaratnadvīpasaṃprāpaṇatayā //

tasmāttarhi kulaputra evaṃ manasikārāt pratiprasrabdhena kalyāṇamitrāṇyupasaṃkramitavyāni pṛthivīsamacittena sarvabhāravahanāpariṇamanatayā / vajrasamacittenābhedyāśayatayā / cakravālasamacittena sarvaduḥkhāsaṃpravedhanatayā / samacittena yatheṣṭājñākaraṇatayā / śiṣyasamacittena sarvājñāvilomanatayā / lokadāsasamacittena sarvakarmasamādānāvijugupsanatayā / dhātrīsamacittena sarvakleśāparitamanatayā / bhṛtyasamacittena kiṃkaraṇīpradakṣiṇagrāhatayā / rajopaharaṇasamacittena mānātimānavivarjanatayā / pūrṇacandrasamacittena kālākālānāmāvamanatayā / ājāneyāśvasamacittena sarvakhaṭukatāvivarjanatayā / yānasamacittena gurubhāravahanatayā / nāgasamacittena dāntājāneyacittatayā / śailasamacittena acalākampyatayā / śvasamacittena akrodhanatayā / caṇḍālakumārakasamacittena nirmānanirahaṃkāratayā / chinnaviṣāṇarṣabhasamacittena sarvadarpavigatena / antevāsisamacittenānatimānatayā / nausamacittena gamanāgamanāparikhinnatayā / setusaṃkramacittena kalyāṇamitrājñottaraṇatayā / suputrasamacittena kalyāṇamitramukhodīkṣaṇatayā / rājakumārasamacittena dharmarājājñāprativahanatayā //

ātmani ca te kulaputra āturasaṃjñotpādayitavyā, kalyāṇamitreṣu vaidyasaṃjñā, anuśāsanīṣu bhaiṣajyasaṃjñā, pratipattiṣu vyādhinirghātanasaṃjñā / ātmani ca te kulaputra adhvagatasaṃjñotpādayitavyā, kalyāṇamitreṣu daiśikasaṃjñotpādayitavyā, anuśāsanīṣu mārgasaṃjñā, pratipattiṣu (Gv 366) kṣetradiggamanasaṃjñotpādayitavyā / ātmani ca te kulaputra pāragasaṃjñotpādayitavyā, kalyāṇamitreṣu nāvikasaṃjñā, anuśāsanīṣu tīrthasaṃjñā, pratipattiṣu nausaṃjñotpādayitavyā / ātmani ca te kulaputra karṣakasaṃjñotpādayitavyā, kalyāṇamitreṣu bhujagendrasaṃjñā, anuśāsanīṣu varṣasaṃjñā, pratipattiṣu śasyaniṣpattisaṃjñotpādayitavyā / ātmani ca te kulaputra daridrasaṃjñotpādayitavyā, kalyāṇamitreṣu vaiśravaṇasaṃjñā, anuśāsanīṣu dhanasaṃjñā, pratipattiṣu dāridryāpanayanasaṃjñotpādayitavyā / ātmani ca te kulaputra antevāsikasaṃjñotpādayitavyā, kalyāṇamitreṣvācāryasaṃjñā, anuśāsanīṣu śilpasaṃjñā, pratipattiṣvadhigamanasaṃjñotpādayitavyā / ātmani ca te kulaputra abhīrusaṃjñotpādayitavyā, kalyāṇamitreṣu śūrasaṃjñā, anuśāsanīṣu praharaṇasaṃjñā, pratipattiṣu śatrunirghātanasaṃjñotpādayitavyā / ātmani ca te kulaputra vaṇiksaṃjñotpādayitavyā, kalyāṇamitreṣu karṇadhārasaṃjñā, anuśāsanīṣu ratnasaṃjñā, pratipattiṣu ratnagrahaṇasaṃjñotpādayitavyā / ātmani ca te kulaputra satputrasaṃjñotpādayitavyā, kalyāṇamitreṣu mātāpitṛsaṃjñā, anuśāsanīṣu kulavṛttisaṃjñā, pratipattiṣu vṛttyavipraṇāśasaṃjñotpādayitavyā / ātmani ca te kulaputra rājakumārasaṃjñotpādayitavyā, kalyāṇamitreṣu dharmarājāgrāmātyasaṃjñā, anuśāsanīṣu rājaśikṣā, pratipattiṣu jñānarājamakuṭālaṃkāradharmapaṭṭaśirobandhanadharmarājanagaravyavalokanasaṃjñotpādayitavyā / evaṃ cittasaṃjñāmanasikāraparibhāvitena kulaputra kalyāṇamitrāṇyupasaṃkramitavyāni / tatkasya hetoḥ? evaṃ kalyāṇamitrādhyāśayapariśuddhā hi kulaputra bodhisattvāḥ kalyāṇamitrājñāsu pratipadyamānā vivardhante sarvakuśalamūlaiḥ himavatsaṃniśritā iva tṛṇagulmauṣadhivanaspatayaḥ / bhājanībhavanti sarvabuddhadharmāṇāṃ mahāsāgara iva jalasya / ākarībhavanti sarvaguṇānāṃ mahāsamudra iva ratnānām / uttāpayanti bodhicittaṃ suvarṇamivāgnisaṃtāpe / abhyudgatā bhavanti lokāt, sumeruriva sāgarāt / anupaliptā bhavanti lokadharmaiḥ, padmamiva jalen / saṃvasanti sarvaduścaritaiḥ, mahāsāgara iva pūtikuṇapena / vivardhante śukladharmaiḥ, candra iva śuklapakṣe / avabhāsayanti dharmadhātuṃ sūrya iva jambudvīpam / pravardhayanti bodhisattvapraṇidhānaśarīrāṇi kumārakā iva mātṛpitṛniśritāḥ / saṃkṣiptena kulaputra kalyāṇamitrānuśāsanīṣu pratipannā bodhisattvā daśānabhilāpyaguṇakoṭīniyutaśatasahasrāṇi pratigṛhṇanti / daśādhyāśayakoṭīniyutaśatasahasrāṇi pariśodhayanti / daśa bodhisattvendriyakoṭīniyutaśatasahasrāṇi vivardhayanti / daśādhiṣṭhānakoṭīniyutaśatasahasrāṇi viśodhayanti / caraṇīyadharmāsaṃkhyeyaśatasahasrāṇi pariśodhayanti / daśa mārāsaṃkhyeyaśatasahasrāṇi samatikrāmanti / daśa dharmamukhadvārāsaṃkhyeyaśatasahasrāṇi prativasanti / daśasaṃbhāraviśuddhimukhāsaṃkhyeyakoṭīniyutaśatasahasrāṇi paripūrayanti / daśa caryāsaṃkhyeyaśatasahasrāṇi paripūrayanti / daśa caryāsaṃkhyeyaśatasahasrāṇi paryavadāpayanti / daśa mahāpraṇidhānāsaṃkhyeyaśatasahasrāṇyabhinirharanti / saṃkṣiptena kulaputra sarvabodhisattvacaryāḥ sarvabodhisattvapāramitāḥ sarvabodhisattvabhūmayaḥ sarvabodhisattvasamādhimukhāni sarvabodhisattvābhijñājñānavikurvitāni sarvabodhisattvadhāraṇīpratibhānālokāḥ, (Gv 367) sarvabodhisattvapariṇamanājñānābhijñāpramāṇatāḥ, sarvabodhisattvapraṇidhānābhinirhārāḥ, sarvabuddhadharmapratilambhapariniṣpattayaḥ kalyāṇamitrādhīnāḥ kalyāṇamitramūlāḥ kalyāṇamitraprabhavāḥ kalyāṇamitrayonikāḥ kalyāṇamitrāyadvārāḥ kalyāṇamitrasaṃjātāḥ kalyāṇamitrasaṃvardhitāḥ kalyāṇamitrapratiṣṭhānāḥ kalyāṇamitrahetukāḥ kalyāṇamitraprabhūtāḥ //

atha khalu sudhanaḥ śreṣṭhidārakaḥ imāmevaṃrūpāṃ kalyāṇamitrāguṇavarṇānuśāsanīṃ bodhisattvacaryāpramāṇatāṃ buddhadharmavistīrṇatāṃ ca śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śrīsaṃbhavasya dārakasya śrīmatyāśca dārikāyāḥ pādau śirasābhivandya śrīsaṃbhavaṃ dārakaṃ śrīmatīṃ dārikāṃ ca anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya śrīsaṃbhavasya dārakasya śrīmatyāśca dārikāyā antikātprakrāntaḥ // 51 // // 52 //

Gv 368

54 Maitreyaḥ /

atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanyabhiṣyanditacitto yena samudrakaccho janapadastenopasaṃkrāntaḥ tāmeva bodhisattvacaryānuśāsanīmanuvicintayan, samyakcaryāniḥsamarthapūrvāntakoṭīgatakāyapraṇāmasamanvāhāreṇa kāyabalaṃ dṛḍhīkurvāṇaḥ, pūrvāntakoṭīgatakāyacittapariśuddhiniṣkāraṇasaṃsārikacittapracārasamanvāhāreṇa cittamanasikāraṃ gṛhṇan, pūrvāntakoṭyasatkarmalaukikakāryaprayuktaḥ niṣprayojanapariṣyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṃ vicintayan, pūrvāntabhūtaparikalpasamutthitavitathasaṃkalpasaṃdarśitamanasikārasamanvāhāreṇa sarvabodhisattvacaryāsamyaksaṃkalpābhisaṃskārabalaṃ samutthāpayan, atītātmabhāvātmārthaprayogārambhaviṣamatāsamanvāhāreṇa sarvasattvārthārambhavaiśeṣikatayā adhyāśayabalaṃ dṛḍhīkurvāṇaḥ, atītakāyaparyeṣṭisamudācārasvādatāsamanvāhāreṇa sarvabuddhadharmāpratilambhaprayogamahāśvāsapratilambhena indriyavegān vivardhayamānaḥ, atītādhvaviparyāsasaṃprayuktamithyāmayayogaprayogasamanvāhāreṇa pratyutpannādhvasamyaksaṃdarśanāviparyāsasaṃprayuktena bodhisattvapraṇidhānena saṃtatiṃ pariśodhayan, pūrvāntagatavīryārambhakāryāpariniṣpannasamanvāhāreṇa pratyutpannasarvabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa kāyacittasaṃpragrahaṃ janayan, pūrvāntakoṭīpañcagatyapāyanikṣiptātmabhāvanirupaṇākhyanirupajīvyasamucchrāyamaparāntakoṭīgatakalpaparigrahaprayuktasya samanvāhāreṇa sarvabuddhadharmotthāpakasarvajagadupajīvyasarvakalyāṇasamarthātmabhāvaparigraheṇa vipulaprītiprāmodyavegān vivardhayamānaḥ pratyutpannajanmābhinivṛttaṃ jarāvyādhimaraṇaśokakarabhūtaṃ saṃyogaviyoganidhānabhūtaṃ samucchrayamaparāntakoṭīgatakalpabodhisattvacaryācaraṇaprayuktasya sattvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatadarśanasarvakṣetrānucaraṇasarvadharmabhāṇakopasthānasarvatathāgataśāsanasaṃdhāraṇaprayuktasyasarvadharmaparyeṣṭisahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisattvapraṇidhānaśarīrasya hetupratyayabhūtamavalokya acintyakuśalamūlendriyavegān vivardhayamānaḥ / evaṃcittaḥ evaṃmanasikāraḥ evaṃyoniśaḥprayuktaḥ sarvabodhisattvaprasādasamāropitayā śraddhayā sarvabodhisattvāśayasamāropitena premṇā sarvabodhisattvāśayasamāropitena gauraveṇa sarvabodhisattvendriyaprasādasamāropitena citrīkāreṇa sarvabodhisattvaśāstryadhimuktisamutthitairindriyaprasādavegaiḥ sarvabodhisattvagauravaniryātena cittaprasādena sarvabodhisattvaśraddhāsamutthitaiḥ kuśalamūlasaṃbhāraiḥ, sarvabodhisattvābhisaṃskārasamutthitābhiḥ pūjāvimātratābhiḥ, sarvabodhisattvasamairāśrayaiḥ kṛtāñjalipuṭaiḥ sarvajagaccharīrasaṃbhavābhiścakṣurvimātratāvalokanatābhiḥ, sarvajagatsaṃjñājagatsamāropitābhiḥ sarvabodhisattvasvarāṅgaviśuddhisamutthitavarṇodāhāravyūhābhinirhāraiḥ, pūrvāntapratyutpannakoṭīgatasarvabodhisattvādhiṣṭhānaparipūrṇena tathāgatavihārābhimukhībhāvagatena saṃjñāgatena sarvatrānugatena tathāgatabodhisattvavikurvaṇāsaṃbodhena ekavālapathāvyatiriktena sarvabuddhabodhisattvakāyaspharaṇānugatena sarvabodhisattvacakṣuṣpathapariśuddhisamāropitābhijñājñānālokavijñaptibhiḥ, sarvadigjālasaṃbhedānugatena manaāyatanena dharmadhātutalabhedaspharaṇena praṇidhyabhinirhārabalena ākāśadhātuparamaparyavasānena sarvatrānugatena tryadhvāsaṃbhinnena (Gv 369) apratiprasrabdhena sarvadharmāvatāramukhena sarvakalyāṇamitrānuśāsanyavabhāsadikprasṛtena śraddhādhimuktipraveśabalena / iti hi sudhanaḥ śreṣṭhidārakaḥ evaṃ gauravacitrīkārapūjāstavapraṇipātodīkṣamāṇādhiṣṭhānapraṇidhānasaṃjñānugatamānasaḥ evamapramāṇajñānagocarabhūmiprasṛtena jñānacakṣuṣā vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya purastāddvāramūle sarvaśarīreṇa praṇipatitaḥ / sa imamevaṃrūpamabhinirhāraprayogaṃ muhūrtaṃ vicārya adhimuktiśraddhāsamutthitena adhyāśayapraṇidhyabhinirhārabalena apratiprasrabdhamātmānamadhyatiṣṭhat sarvatathāgatapādamūleṣu, evaṃ sarvabodhisaṃmukhībhāveṣu sarvakalyāṇamitrabhavaneṣu sarvatathāgatacaityeṣu sarvatathāgatavigraheṣu sarvabodhisattveṣu sarvabuddhāvāseṣu sarvadharmaratnasthāneṣu sarvaśrāvakapratyekabuddhāśrayacaityasaṃmukhībhāveṣu sarvāryagaṇadakṣiṇīyagurumātāpitṛparyanteṣu apratiprasrabdhamātmānamadhyatiṣṭhat sarvajagatkāyasaṃmukhībhāveṣu sarvatrānugatena jñānaśarīrāsaṃbhedanayapraveśānugatena saṃjñādhiṣṭhānajñānamanasikāreṇa / yathā ca vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya purastāt, evaṃ pūrvaparikīrtiteṣu sarvārambaṇeṣu sarvadharmadhātuspharaṇaṃ praṇipātamadhyatiṣṭhat / evamaparāntakoṭīgatān kalpānapratiprasrabdhamadhiṣṭhāya ākāśadhātuparyantapramāṇasamatayā dharmadhātvanāvaraṇasamatayā sarvatrānugatabhūtakoṭīsamatayā tathāgatāvikalpasamatayā chāyāgatajñānasaṃjñāspharaṇatayā svapnasamavicārasamatayā pratibhāsasamasarvalokajagadvijñaptisamatayā pratiśrutkāsamahetupratyayasamutthānasamatayā anutpādasamatayā saṃbhavavibhavasamatayā abhāvasamapratyayapratītyāvartanasamatayā yathākarmasamutthitaṃ vipākamadhimucyamāno yathāhetusamutthitaṃ phalamadhimucyamāno yathopacayasamutthitāṃ sarvakriyāmadhimucyamānaḥ śraddhāsamutthitaṃ sarvatathāgatotpādamadhimucyamāno yathādhimuktisamutthitāni sarvabuddhapūjānirmāṇānyadhimucyamāno gauravasamutthitāni sarvatathāgatanirmāṇānyadhimucyamānaḥ kuśalamūlopacayasamutthitāṃ sarvabuddhadharmatāmadhimucyamānaḥ prajñopāyasamutthitān sarvamanomayavyūhopacayānadhimucyamānaḥ praṇidhisamutthitān sarvabuddhadharmānadhimucyamānaḥ pariṇāmanāsamutthitān sarvabodhisattvacaryāsarvajñatāviṣayadharmadhātuviṭhapanaspharaṇālaṃkāravyūhānadhimucyamānaḥ ucchedasaṃjñāvigatena pariṇāmanājñānena śāśvatasaṃjñāvibhūtena anutpādajñānena hetukriyādṛṣṭivigatena samyakkriyādṛṣṭivigatena samakriyādṛṣṭivigatena samakriyāvatārahetūpacayajñānena, viparyāsadṛṣṭivigatena aparapratyayajñānena, ātmaparasaṃjñādṛṣṭivigatena pratītyāvatārajñānena, antagrāhadṛṣṭivigatena anantamadhyadharmadhātupraveśajñānena, saṃkrāntidṛṣṭivigatena pratiṣṭhāsamatābhinirvṛttijñānena bhavavibhavadṛṣṭivigatena anutpādanirodhajñānena, sarvadṛṣṭivigatena śūnyatānutpādajñānena, anaiśvaryadharmatāpratibaddhena praṇidhyabhinirhārajñānabalena sarvanimittasaṃjñāpanītena animittakoṭīmukhajñānena bījāṅkuravināśadharmatayā mudrāpratimudrāsamutthānasamadharmatayā pratibimbadarśanasamadharmatayā pratiśrutkāsamarutaghoṣavijñaptidharmatayā svapnasamavicāravijñaptidharmatayā pratibhāsadarśanasamadharmatayā māyāgatasamakarmasamutthānadharmatayā cittārūpilokotthāpanadharmatayā yathāpratyayahetūpacayaphaladharmatayā, yathākarmopacayavipākasamadharmatayā upāyakauśalyaviṭhapanadharmatayā dharmādharmasamatisamatābhiṣyanditadharmatayā / evaṃ jñānapraveśābhinirhṛtena saṃjñāmanasikāreṇa sudhanaḥ śreṣṭhidārako (Gv 370) vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya purastāt praṇipātitaḥ / suciramatinamayya acintyakuśalamūlavegābhiṣyanditasaṃtānaḥ prahlāditakāyacittaḥ tataḥ kūṭāgāradvāramūlādutthāya muhūrtamanimiṣābhyāṃ netrābhyāṃ vairocanavyūhālaṃkāragarbhaṃ mahākūṭāgāraṃ saṃprekṣya kṛtāñjalipuṭo 'nekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya evaṃsaṃjñāmanasikārasaṃpreṣitacitto vācamabhāṣata - ayaṃ sa śūnyatānimittāpraṇihitavihāravihāriṇāmāvāsaḥ / ayaṃ sa sarvadharmāvikalpavihāravihāriṇāmāvāsaḥ / dharmadhātvasaṃbhedavihāravihāriṇāṃ sattvadhāttvanupalambhavihāravihāriṇāṃ sarvadharmānutpādavihāravihāriṇāṃ sarvalokāniketavihāravihāriṇāṃ sarvajagadālayānilayavihāravihāriṇāṃ sarvāvasiñcitavihāravihāriṇāṃ sarvāpāśrayāniśritavihāravihāriṇāṃ sarvasamucchrayāniśritavihāravihāriṇāṃ sarvakleśasaṃjñāgatavidhūtavihāravihāriṇāṃ sarvadharmāsvabhāvavihāravihāriṇāṃ sarvakalpavikalpāvikalpavihāravihāriṇāṃ sarvasaṃjñācittamanoviviktavihāravihāriṇāṃ sarvasaṃjñānāyūhaniryūhavihāravihāriṇāṃ gambhīraprajñāpāramitāpraveśavihāravihāriṇāṃ samantamukhadharmadhātuspharaṇopāyavihāravihāriṇāṃ samantakleśaśāntopāyavihāravihāriṇāṃ sarvadṛṣṭitṛṣṇāmānaprahīṇaprajñottaravihāriṇāṃ sarvadhyānavimokṣasamādhisamāpattyabhijñāvidyotpādavikrīḍitavihāravihāriṇāṃ sarvabodhisattvasamādhigocarabhāvanāvihāravihāriṇāmayaṃ sarvabuddhapādamūlopaniśritavihāravihāriṇāmāvāsaḥ / ye te ekakalpasarvakalpasarvakalpaikakalpānupraveśavihāravihāriṇaḥ / ye te ekakṣetrasarvakṣetraikakṣetrāsaṃbhedavihāravihāriṇaḥ / ye te ekadharmasarvadharmasarvadharmaikadharmāvirodhavihāravihāriṇaḥ / ye te ekasattvasarvasattvaikasattvānānātvavihāravihāriṇaḥ / ye te ekabuddhasarvabuddhasarvabuddhaikabuddhādvayavihāravihāriṇaḥ / ye te sarvārthaikakṣaṇapraveśavihāravihāriṇaḥ / ye te sarvakṣetraikacittotpādagamanavihāravihāriṇaḥ / ye te sarvasattvabhavanapratibhāsavihāravihāriṇaḥ / ye te sarvalokahitasukhacittavihāravihāriṇaḥ / ye te sarvasvādhīnapratilambhavihāravihāriṇaḥ, teṣāmayaṃ vihāraḥ / ye te lokaniketoccalitāśca sarvajagadbhavaneṣu saṃdṛśyante sarvasattvaparipācanāya / ye te sarvakṣetrāniśritāśca sarvakṣetreṣu ca anuvicaranti tathāgatapūjākarmaṇe / ye te sarvakṣetrāṇi ca anuvicaranti sarvabuddhakṣetravyūhaparigrahaṇatāyai, na ca sthānādvicaranti / ye te sarvatathāgatapādamūlagatāśca buddhasaṃjñābhiniveśavigatāśca / ye te sarvakalyāṇamitropaniśrayavihāravihāriṇaśca, na caiṣāṃ sarvajagati samasamo 'sti jñānena / ye te sarvamārabhavanavihāravihāriṇaśca kāmaguṇarativiprayuktāśca / ye te sarvasaṃjñāgatapraveśavihāravihāriṇaśca sarvasaṃjñāgatavidhūtamānasāśca / ye te sarvajagaccharīrānugatakāyāśca na cātmasattvadvayavihāriṇaḥ / ye te sarvalokadhātvantargatakāyā na ca dharmadhātusaṃbhedavihāriṇaḥ / ye te sarvānāgatakalpasaṃvāsapraṇidhānāśca, na ca dīrghahrasvakalpasaṃjñāgatavihāravihāriṇaḥ / ye te ekavālapathāśca na calanti, sarvalokadhātuṣu ca saṃdṛśyante, teṣāmayaṃ dūrāsadadharmadiganupraveśavihāravihāriṇāṃ durājñeyavihāravihāriṇāṃ gambhīravihāravihāriṇām advayavihāravihāriṇām alakṣaṇavihāravihāriṇāṃ niḥpratipakṣavihāravihāriṇām anupalambhavihāravihāriṇāṃ (Gv 371) niṣprapañcavihāravihāriṇāṃ mahāmaitrīmahākaruṇāvihāravihāriṇāṃ sarvaśrāvakapratyekabuddhaduravagāhavihāravihāriṇāṃ sarvamāraviṣayasamatikrāntavihāravihāriṇāṃ sarvalokaviṣayānupaliptavihāravihāriṇāṃ sarvabodhisattvapāramitāvihāravihāriṇāṃ sarvabuddhavihārānukūlavihāravihāriṇāmayaṃ vihāraḥ / ye te sarvanimittāpagatavihāriṇaśca, na ca śrāvakaniyāmamavakrāmanti / ye te sarvadharmānutpādavihāravihāriṇaśca, na ca anutpādadharmatāyāṃ patanti / ye te 'śubhāvihāravihāriṇaśca, na ca rāgavirāgadharmatāṃ sākṣātkurvanti, na ca rāgadharmaiḥ sārdhaṃ saṃvasanti / ye te maitrīvihāravihāriṇaśca, na ca doṣamalopagatacittāḥ / pratītyasamutpādavihāravihāriṇaśca atyantāsaṃmūḍhāśca sarvadharmeṣu / ye te caturdhyānavihāriṇaśca, na ca dhyānavaśenopapadyante / ye te caturapramāṇavihāravihāriṇaśca, na ca rūpadhātugatiṃ gacchanti sarvasattvaparipācanārtham / ye te caturārūpyasamāpattivihāravihāriṇaśca, na cārūpyadhātugatiṃ gacchanti mahākaruṇāparigṛhītatvāt / ye te śamathavipaśyanāvihāravihāriṇaśca, na cātmanā vidyāvimuktiṃ sākṣātkurvanti sarvasattvaparipākāya / ye te mahopekṣāvihāravihāriṇaśca, na ca sattvadhātuṃ parityajanti / ye te śūnyatāvihāravihāriṇaśca, na ca dṛṣṭigatasaṃniśritāḥ / ye te ānimittagocarāśca nimittacaritasattvanayābhimuktāśca / ye te sarvapraṇidhānavigatāśca bodhisattvapraṇidhānavyavacchinnāśca / ye te sarvakarmakleśavaśavartinaśca, sattvaparipākāya ca karmakleśavaśānugāḥ saṃdṛśyante / ye te cyutyupapattiparijñātāvinaśca, janmacyutimaraṇaṃ ca saṃdarśayanti / ye te sarvagativyativṛttāśca, sarvagatiṣu ca gacchanti sarvavinayavaśena / ye te maitrīvihāriṇaśca, na kvacidanunayavihāriṇaḥ / ye te karuṇāvihāriṇaśca, na kvacidanusaṃśayadarśanavihāriṇaḥ / ye te muditāvihāriṇaśca nityodvignāśca duḥkhitasarvavyavalokanatayā / ye te upekṣāvihāriṇaśca parakāryeṣu / ye te navānupūrvavihārasamāpattivihāriṇaśca, na kāmadhātūpapattivijugupsakāḥ / ye te sarvopapattyaniśritavihāriṇaśca, na ca bhūtakoṭīsākṣātkaraṇavihāriṇaḥ / ye te trivimokṣavihāriṇaśca, na ca śrāvakavimuktisparśavihāriṇaḥ / ye te caturāryasatyavyavalokanavihāriṇaśca, na ca phalasākṣātkaraṇavihāriṇaḥ / ye te gambhīrapratītyasamutpādavyupaparīkṣaṇavihāriṇaśca, na cātyantanipatanavihāriṇaḥ / ye te āryāṣṭāṅgamārgabhāvanāvihāriṇaśca, na cātyantaniryāṇavihāriṇaḥ / ye te pṛthagjanabhūmisamatikrāntavihāriṇaśca, na ca śrāvakapratyekabuddhabhūmipatanavihāriṇaḥ / ye te pañcopādānaskandhaparijñānavihāriṇaśca, na cātyantaskandhanirodhavihāriṇaḥ / ye te caturmārapathasamatikrāntavihāriṇaśca, na ca mārakalpanavihāriṇaḥ / ye te ṣaḍāyatanasamatikrāntavihāriṇaśca, na cātyantānabhinirvṛttivihāriṇaḥ / ye te tathatāvihāriṇaśca, na ca bhūtakoṭyāyatanavihāriṇaḥ / ye te sarvayānaniryāṇasaṃdarśanavihāriṇaśca, na ca mahāyānacyavanavihāriṇaḥ teṣāmayaṃ sarvaguṇavihāriṇāṃ vihāraḥ //

atha khalu sudhanaḥ śreṣṭhidārakastasyāṃ velāyāmimā gāthā abhāṣata -

iha so mahākaruṇa lābhi viśuddhabuddhirmaitreya maitraśiri lokahitābhiyuktaḥ / Gv 372 abhiṣekabhūmisthita jyeṣṭhasuto jinānāṃ viharāti buddhaviṣayaṃ anucintayantaḥ // 1 //

sarveṣa yo jinasutāna mahāyaśānāṃ mahājñānagocara vimokṣapratiṣṭhitānām /
ye dharmadhātu vicaranti asajjamānā āvāsu teṣamayamapratipudgalānām // 2 //

damadānaśīlakṣamavīryabalodgatānāṃ dhyānairabhijñabalapāragatiṃgatānām /
prajñāupāyapraṇidhānabalasthitānāṃ mahāyānapāramigatānamayaṃ vihāraḥ // 3 //

eṣo asaṅgamatināṃ vipulāśayānāṃ ākāśagocararatānamaniśritānām /
sarvatriyadhvaspharaṇānamanāvṛtānāṃ āvāsu sarvabhavabhāvavibhāvitānām // 4 //

ye sarvadharmaanutpādanayapraviṣṭā vimṛśanti dharmaprakṛtiṃ gaganasvabhāvām /
na karonti niśrayu kvacidgagane va pakṣī teṣāṃ vihāru ayu jñānaviśāradānām // 5 //

ye rāgadoṣamatha mohasvabhāva jñātvā saṃkalpahetujanitāṃ vitathapravṛttim /
nirvikalpayanti ca virāgamayīha teṣāṃ śāntapraśāntyumagatānamayaṃ vihāraḥ // 6 //

ye te vimokṣamukhasatyanayārthamārgaskandhāṃstathāyatanasattvapratītyatāṃ ca /
praparīkṣamāṇa na patanti vidū praśāntiprajñāupāyakuśalānamayaṃ vihāraḥ // 7 //

ye te anāvaraṇajñānadiśaṃ praviṣṭā jinakṣetra sattvaparikalpavikalpaśāntā /
bhāvasvabhāvarahitā na vimṛṣanti dharmān āvāsu teṣamaya śāntiparāyaṇānām // 8 //

ye te asaṅgacaritā ima dharmadhātuṃ vicaranti bhāvavigatā khagavāyubhūtāḥ / Gv 373 sarvaṃ niketavigatā aniketacārī teṣāmaniśritamatīnamayaṃ vihāraḥ // 9 //

ye dṛṣṭidurgatigatāṃ janatāmakhinnāṃ duḥkhāntarāṃ kaṭuka vedana vedayantīm /
maitraprabhāya śamayanti apāya sarvān āvāsu teṣamaya maitrakṛpāśayānām // 10 //

saṃsārasaṃkaṭagatāryapathapranaṣṭaṃ jātyandhasārthamiva daiśikaviprahīṇam /
ye prekṣya lokamiha mokṣapathe praṇenti sārthātivāhasadṛśānamayaṃ vihāraḥ // 11 //

ye jātiśokajaramṛtyuvaśopanītaṃ dṛṣṭvā jagannamuciskandhavapāśabaddham /
saṃprāpayatyabhayakṣemadiśaṃ vimocya śūrāṇa teṣamayamā(vā)su sudurjayānām // 12 //

kleśāturaṃ janamimaṃ vyavalokayitvā samudānayantyamṛtajñānamahauṣadhāni /
parimocayanti vipulāṃ karuṇāṃ janitvā mahavaidyarājadṛśānamayaṃ vihāraḥ // 13 //

ye te niśāmya janatāṃ dukhitāmatrāṇāṃ śokākare patita mṛtyusamudragāmi /
tārenti kṛva mahatīṃ śubhadharmanāvaṃ teṣāṃ vihāramaya dāśasutopamānām // 14 //

ye kleśasāgaracarāṃ janatāṃ niśāmya sarvajñacittaratanāśayaśuddhasattvā /
abhyuddharanti bhavasāgaramotaritvā kaivartaputrasadṛśānamayaṃ vihāraḥ // 15 //

praṇidhānaālayagatā kṛpamaitryadṛṣṭyā ye sarvasattvabhavanānyavalokayitvā /
abhyuddharanti janatāṃ bhavasāgarasthāṃ garuḍendrapotasadṛśānamayaṃ vihāraḥ // 16 //

Gv 374

ye dharmadhātugagane śaśisūryabhūtā vicaranti sattvabhavanapratibhāsaprāptāḥ /
praṇidhānamaṇḍala* * * * jñānaraśmī lokaprabhāsakaraṇānamayaṃ vihāraḥ // 17 //

ye ekasattvaparipācanatāya dhīrā tiṣṭhanti kalpanayutānaparāntaniṣṭhā /
yatha eki sattvi tatha sarvajagatyaśeṣam āvāsu teṣamaya lokaparāyaṇānām // 18 //

ye ekakṣetraprasare aparāntakalpān vicaranti cārika jagārthamakhinnavīryāḥ /
yatha ekakṣetri tatha sarvadaśaddiśāsu āvāsu teṣamaya vajradṛḍhāśayānām // 19 //

ye dharmamegha sugatāna daśaddiśāsu ekāsane sthita pibanti asaṃpramūḍhāḥ /
aparāntakalpaniyutānyavitṛptacittā sahabuddhisāgarasamānamayaṃ vihāraḥ // 20 //

ye kṣetrasāgara vrajanti anābhilāpyān praviśanti co pariṣasāgara nāyakānām /
ye pūjasāgara vicitra jine karonti teṣāmasaṅgacaraṇānamayaṃ vihāraḥ // 21 //

ye cāryasāgarapraviṣṭamanantamadhyāt praṇidhānasāgara vigāhayamāna dhīrāḥ /
bahukalpasāgara caranti jagaddhitārthā teṣāṃ vihāru ayu sarvaguṇākarāṇām // 22 //

ye eki vālapathi uttaramāna kṣetrāt buddhāṃśca sattva tatha kalpa anantamadhyān /
praviśanti enta na punā ca upenti sīmāṃ teṣāmasaṅganayanānamayaṃ vihāraḥ // 23 //

ye ekacittakṣaṇi kalpamahāsamudrān praviśanti kṣetra tatha buddhajagatpracārān /
teṣāmanāvaraṇajñānamatisthitānām eṣo vihāra guṇapāramitodgatānām // 24 //

Gv 375

ye sarvakṣetraparamāṇurajān gaṇitvā bindupramāṇa tulayitva jalaugha sarvam /
tāvatpramāṇapraṇidhīnabhinirharanti teṣāmasaṅgatagatānamayaṃ vihāraḥ // 25 //

praṇidhānadhāraṇisamādhimukhapraveśān dhyānā vimokṣa praṇidhānamukhāni caiva /
abhinirharanti vicaranti anantakalpān iha te praviṣṭa sugatāna sutāḥ smṛtīmāḥ // 26 //

iha te sthitā jinasutā vividhā vicitrā abhinirharanti bahuśāstrakathārthayuktāḥ /
saukhyāvahāni jagatāmiha śilpasthānānyanucintayanta viharanti satāṃ vihāraḥ // 27 //

iha te sthitā mahaabhijñaupāyajñāne yāvanta sattvagatibheda daśaddiśāsu /
sarvatra janmacyutibheda vidarśayanti māyāgate sthita vimokṣa asaṅgacaryāḥ // 28 //

iha te sthitā prathamacittasamudbhavādyāṃ darśenti dharmacaryāṃ vasudharmaniṣṭhām /
āpūrya nirmitaghanairapi dharmadhātum evaṃ vikurvitaśatānyupadarśayanti // 29 //

ye ekacittaprasareṇa vibuddha bodhiṃ praviśanti jñānamatikarma anantamadhyā /
saṃmohaketvavraji loku ya cintayāna evaṃ durāsadagatānamayaṃ vihāraḥ // 30 //

eṣo asaṅgamatināmanāvaraṇadharmadhātucaraṇānām /
anilambhagocarāṇāṃ vihāru vimalāśayamatīnām // 31 //

ye te asaṅgacārī aniketavihāri sarvakṣetreṣu /
advayajñānavihārī ayu teṣa vihāru asamānām // 32 //

khaprakṛtisamān ya ete dharmānanālayān śāntān /
viharanti gaganagocara teṣayamāvāsu virajānām // 33 //

iha te kṛpāśayamatī sthitvā jagadīkṣya duḥkhaśokahatam /
lokahitacintanaparā viharanti mahakaruṇalābhī // 34 //

Gv 376

iha te anantarahitā dṛśyante sarvasattvabhavaneṣu /
śaśisūryamaṇḍalasamādhi mukta saṃsārapāśebhyaḥ // 35 //

iha te sthitā jinasutāḥ sarvajinānāṃ ca pādamūleṣu /
dṛśyanti sarvakṣetreṣvanantakalpān kṣapayamāṇāḥ // 36 //

iha te jagadaṇḍasamaiḥ sarvajinasutāśrayapramāṇaiśca /
sarvadiśo 'navaśeṣāḥ spharanti nirmāṇameghebhiḥ // 37 //

iha te praviṣṭa śūrāḥ sarvaṃ jinagocaraṃ tulayamānā /
viharanti kalpanayutānna cāpi tṛptiṃ samupayānti // 38 //

iha te samādhinayutānabhilāpyāni pratikṣaṇaṃ buddhyā /
darśenti buddhaviṣayaṃ yathā samādhipraveśena // 39 //

iha te kṣaṇāvalambā kalpakṣetrāṇi buddhanāmāni /
praviśanti vipulabuddhī kalpān kṣapayantyaparimāṇān // 40 //

iha te sthitāprameyākalpān praviśanti ekacittena /
parikalpasaṃjñavigatā jagataḥ saṃjñāvaśagatena // 41 //

iha te samādhibhavanapratiṣṭha paśyanti trayo 'dhvānaḥ /
ekakṣaṇakoṭiprāptā vimokṣabhavane vicaramāṇāḥ // 42 //

iha te sthitā vihāre paryaṅkaniṣaṇṇānuccalitakāyāḥ /
sarveṣu kṣetreṣu yugapaddṛśyanti sarvagatāḥ // 43 //

iha viharanto vṛṣabhī dharmasamudrātpibanti sugatānām /
avatīrṇa jñānasāgaramakṣayaguṇapāramitāprāptāḥ // 44 //

iha sarvakṣetrasaṃkhyāṃ kalpānāṃ caiva dharmasaṃkhyāṃ ca /
sarvajinānāṃ saṃkhyāṃ cintenti anāvaraṇacintī // 45 //

iha te sthitā jinasutā yāvat kṣetrāstriyadhvasaṃkhyātāḥ /
ekakṣaṇena teṣāṃ saṃbhavavibhavaṃ vicinvanti // 46 //

iha te sthitā jinānāṃ caryāṃ praṇidhiṃ ca indriyaṃ jagatām /
paśyantasamatāyo jinasutabhavane vicaramāṇāḥ // 47 //

ekarajāgragatān ye sarvarajasamānanāvaraṇa asyām /
paśyanti parṣasāgarakṣetrān sattvāni kalpāṃśca // 48 //

sarvarajāgreṣu evaṃ pariṣakṣetrāṇi sattvakalpāṃśca /
pratibhāsagatān sarvān suvibhaktān saṃprapaśyanti // 49 //

Gv 377

iha te dharmasvabhāvaṃ sarvakṣetrādhvakalpasaṃbuddhān /
bhāvasvabhāvavigatānasaṃbhavanayairvicinvanti // 50 //

sthitveha sattvasamatāṃ dharmeṣu buddhasamatāṃ ca prekṣya /
tryadhvani kṣetrasamatāṃ praṇidhānasamatāṃ ca praviśanti // 51 //

vinayanti sattvanayutānanye mahayanti buddhanayutāni /
vimṛṣantyapare dharmāniha te bhavanavare sthitā dhīrāḥ // 52 //

kalpanayutairna yeṣāṃ praṇidhānajñānaviṣayamatikalpāḥ /
śakyā mayā hi vaktuṃ vistīrṇo 'nantu buddhīnām // 53 //

teṣāmaninditānāṃ anāvaraṇagocaraṃ ca niratānām /
āvāsaṃ vande 'haṃ kṛtakaraṇakośaḥ praṇatakāyaḥ // 54 //

tamapi jinajyeṣṭhasutaṃ nirāvaraṇacaryamāryamaitreyan /
nirupamaviśuddhabuddhiṃ tadanu smṛtimāṃ praṇipatāmi // 55 //

iti hi sudhanaḥ śreṣṭhidārako vairocanavyūhālaṃkāragarbhamahākūṭāgāranivāsino bodhisattvānevaṃ ca apramāṇairbodhisattvastavairabhiṣṭutya vanditvā namaskṛtya praṇipatya udvīkṣa citrīkṛtya āmukhībhūya abhisaṃpūjya vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya mūle 'tiṣṭhanmaitreyasya bodhisattvasya mahāsattvasya darśanamabhilaṣamāṇo maitreyasya bodhisattvasya samavadhānamākāṅkṣamāṇaḥ / so 'drākṣīnmaitreyaṃ bodhisattvaṃ bahirdhā kūṭāgārasya anyatamasmātpradeśādāgacchantamanekaprāṇiśatasahasraparivāramanekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragendrapuraskṛtaṃ vāmadakṣiṇābhyāṃ śakrabrahmalokapālairnamasyamānaṃ janmabhūmikaiśca bahubhirjñātisaṃbandhibhirbrāhmaṇaśatasahasraiḥ parivṛtaṃ puraskṛtaṃ vairocanavyūhālaṃkāragarbhakūṭāgārābhimukhamāgacchantam / dṛṣṭvā ca tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena maitreyo bodhisattvastenābhimukho bhūtvā dūrata eva maitreyasya bodhisattvasya sarvaśarīreṇa praṇipatitaḥ //

atha khalu maitreyo bodhisattvaḥ sudhanaṃ śreṣṭhidārakaṃ vyavalokya sarvaparṣado dakṣiṇena hastenopadarśya bhūtairguṇaiḥ saṃvarṇayan gāthābhiradhyabhāṣata -

paśyathemu suviśuddhaāśayaṃ sūdhanaṃ dṛḍhadhanāna ātmajam /
eṣamāṇu varabodhicārikāmāgato mama samīpi paṇḍitaḥ // 56 //

svāgataṃ ti kṛpamaitrasaṃbhava svāgataṃ vipulamaitramaṇḍalā /
svāgataṃ praśamaśāntilocana mā kilāmyasi carantu cārikām // 57 //

Gv 378

ehi svāgatu viśuddhaāśayā ehi svāgatamakhinnamānasā /
ehi svāgatamalīnaindriyā mā kilāmyāsi carantu sūrata // 58 //

sarvadharmavicarāya utthitā sarvasattvavinayāya utsukā /
sarvamitrabhajanāya prasthitā svāgataṃ ti acalā dṛḍhavratā // 59 //

svāgataṃ śubhapathena āgatā svāgataṃ guṇapathe pratiṣṭhitā /
svāgataṃ jinapathena prasthitā mā śramaṃ kila samarthasva kvacit // 60 //

ehi svāgatu guṇeṣu tanmayā svāgataṃ ti kuśalāni(bhi)syandita(?) /
sādhu svāgatamanantagocarā darśanaṃ tava sudurlabhaṃ jage // 61 //

lābhālābhasamatulyamānasā nindaduḥkhaayaśovivarjitā /
lokadharmikamalotpalopamā sādhu svāgatamabhrāntamānasā // 62 //

māyaśāṭhyavigatā śubhāśaya mānadarpavigatā subhājana /
krodharoṣavigatā anunnata sādhu te darśanaṃ sudarśanam // 63 //

ehi sarvadiśagocarāmukhā ehi sarvadiśakośasaṃbhavā /
ehi sarvajinakośavardhanā svāgataṃ ti akilāntamānasā // 64 //

ehi svāgatu triyadhvagocarā dharmadhātuadhimuktimaṇḍalā /
sarvabuddhaguṇagarbhasaṃbhavā svāgataṃ ti akilānta sūrata // 65 //

Gv 379

ehi mañjuśirijñānapaṅkaja ehi meghaśiritoyavardhita /
ehi sarvajinaputrapreṣita darśayāmi ti anāvṛtāṃ diśam // 66 //

paśyatha praṇidhijālu kīdṛśaṃ dharmadhātuspharaṇaṃ acintiyam /
bodhisattvacarimārgakarṣaṇaṃ vistarantu sudhano ihāgataḥ // 67 //

eṣamāṇu sugatāna gocaraṃ mārgamāṇu virajāna cārikām /
pṛcchamāna praṇidhānasāgaraṃ āgato ayamakhinnamānasaḥ // 68 //

yatra śikṣita atīta nāyakāḥ śikṣiṣenti tatha ye anāgatāḥ /
tiṣṭhatāṃ ca sugatāna yā carī pṛcchamāṇu ayu tāmihāgataḥ // 69 //

eti mitra mama dharmabhāṇakāḥ sarvadharmapratipattideśakāḥ /
bodhisattvacarimārgadeśakā evacitta ayamāgato iha // 70 //

bodhisattva mama buddhivardhikā buddhaputra mama bodhidāyakāḥ /
eti mitra mama buddhavarṇitā evacittakuśalo ihāgataḥ // 71 //

mātṛbhūta janakāyime mama dhātribhūta guṇastanyadāyakāḥ /
bodhiaṅgaparipālakāḥ sadā eti mitra ahitānnivārakāḥ // 72 //

vaidyabhūta jaramṛtyumocakāḥ śakrabhūta amṛtābhivarṣikāḥ /
candrabhūta śubhapūrṇamaṇḍalāḥ sūryabhūta śivamārgadarśakāḥ // 73 //

Gv 380

merubhūta sama mitraśatruṣu sāgaropama akṣobhyacetasaḥ /
karṇadhāraparipālakopamā evacinti sudhano ihāgataḥ // 74 //

śūrabhūta abhayapradāyakāḥ sārthavāha śaraṇaṃ parāyaṇam /
nāyakā mama sukhaṃdadā ime evacitta ayu mitra sevate // 75 //

sarvadharmadiśasudarśakāḥ sadā sarvabuddhaguṇajñānadarśakāḥ /
sarvadurgatiapāyaśodhakā eti mitra mama sādhu darśakāḥ // 76 //

eti sarvajinakośadāyakā eti sarvajinagañjarakṣakāḥ /
eti sarvajinaguhyadhārakā eva mitra bhajateṣa paṇḍitaḥ // 77 //

jñānasaṃpada ato viśudhyate rūpabhogakulajanmasaṃpadaḥ /
* * * *ato na durlabhā evamāśaya ayamihāgataḥ // 78 //

paśyathā ayamudāraāśayaḥ sevamāna ima mitra paṇḍitaḥ /
yādṛśīṃ pratijaneti sūrata eva yūyamanuśikṣatho sadā // 79 //

eṣa pūrvaśubhapuṇyahetunā dṛṣṭamañjuśiri bodhiprasthitaḥ /
anuśāsti ayu tasya kurvato paśyathā kathamaṭatyakhedavān // 80 //

eṣa sarvasukhasaukhya ujjhiya utsṛjitva amaropamaṃ gṛham /
dhātrimātṛpitṛbhogavistaraṃ dāsabhūta ima mitra sevate // 81 //

Gv 381

eṣa āśaya viśodhya paṇḍitaḥ svāśrayaṃ jahiya mānuṣaṃ imam /
sarvabuddhabhavanaṃ pravekṣyate īdṛśaṃ phalamato bhaviṣyati // 82 //

eṣa dṛṣṭva janavyādhipīḍitān prāṇino dukhaśatairupadrutān /
janmamṛtyubhayaśokatāpinaḥ teṣu arthi carate kṛpāśayaḥ // 83 //

duḥkhayantraparipīḍitaṃ jagad dṛṣṭva pañcagaticakramaṇḍale /
jñānavajramayameṣate dṛḍhaṃ duḥkhayantragaticakrabhedanam // 84 //

rāgadoṣatṛṇathāṇukaṇṭakaṃ dṛṣṭisaṅgabahukaṃ kṣatāṅkuram /
sattvakṣetrapariśodhanārthikaḥ prajñalāṅgala dṛḍhaṃ gaveṣate // 85 //

mohavidyagahanāśayaṃ jagat prajñacakṣuhata naṣṭadaiśikam /
tasya kṣemadiśadarśanaprabhuḥ sārthavāhu jagato bhaviṣyati // 86 //

kṣāntidharmatrivimokṣavāhano jñānakhaṅga ripukleśadharṣakaḥ /
śūrabhūta abhayasya dāyako deśiko hi jagatāṃ bhaviṣyati // 87 //

dharmanāva samudānayatyayaṃ jñānasāgarapathe suśikṣitaḥ /
śāṇtiratnavaradvīpanāyakaḥ karṇadhāra tribhavārṇave ayam // 88 //

jñānaraśmipraṇidhānamaṇḍalaḥ sarvasattvabhuvanāvabhāsanaḥ / Gv 382 dharmadhātugagane mahāprabho buddhasūrya samudeṣyate ayam // 89 //

maitracandanasamānaśītalaḥ sarvasattvasamacitta suprabhaḥ /
śukladharmaparipūrṇamaṇḍalo buddhacandra samudeṣyate ayam // 90 //

āśaye dṛḍhatalapratiṣṭhito bodhicarya anupūrva udgataḥ /
sarvadharmaratanākaro hyayaṃ jñānasāgaravaro bhaviṣyati // 91 //

bodhicittabhujagendrasaṃbhavo dharmadhātugagane samudgataḥ /
dharmameghayugapatpravarṣaṇe sarvaśuklaphalasasyavardhanam // 92 //

śuddhavarti trimalaṃ tamoharaṃ maitrasnehasmṛtibhājanaṃ dṛḍham /
bodhicittavimalāgnisuprabhaṃ dharmadīpamayu jālayiṣyati // 93 //

bodhicittakalalaḥ kṛpārbudo maitrapeśi raṇvanāśayo ghanaḥ /
bodhiaṅgaanupūrvasaṃbhavo buddhagarbhu ayu saṃpravardhate // 94 //

pūnyagarbhamabhivardhayiṣyati jñānagarbhamapi śodhayiṣyati jñānagarbhu samuddiśyate ayaṃ yādṛśaḥ praṇidhigarbhasaṃbhavaḥ // 95 //

īdṛśaḥ karuṇamaitravarmitaḥ sattvamocanamatī hitāśayaḥ /
durlabho jagi sadevamānuṣe yādṛśo ayu viśuddhamānasaḥ // 96 //

Gv 383

īdṛśāśayasumūlasaṃsthito īdṛśo dṛḍhaprayogavardhitaḥ /
īdṛśastribhavachādanaprabho jñānavṛkṣa phaladaḥ sudurlabhaḥ // 96 //

eṣā guṇasaṃbhavanārthikaḥ sarvadharmaparipṛcchanārthikaḥ /
sarvasaṃśayavidāraṇārthikaḥ sarva mitra bhajate atandritaḥ // 97 //

eṣa mārakalikleśasūdano eṣa dṛṣṭimalatṛṣṇaśodhanaḥ /
eṣa sarvajagamokṣaṇodyataḥ eṣa te sadaviśeṣapaṇḍitaḥ // 98 //

eṣa durgati viśodhayiṣyati eṣa svargamupadarśayiṣyati /
mokṣamārgamupaneṣyate jagat yādṛśe guṇapathe pratiṣṭhitaḥ // 99 //

eṣa sarvagatiduḥkhamocako eṣa sarvagatisaukhyadāyakaḥ /
eṣa sarvabhavapāśachedano bheṣyate bhavagatīniṣūdanaḥ // 100 //

dṛṣṭisaṃkaṭa vimocayiṣyati tṛṣṇajālalata chedayiṣyati /
nandirāgamupaśodhayiṣyati bheṣyate tṛbhavamārgadarśakaḥ // 101 //

eṣa lokaśaraṇaṃ parāyaṇaṃ eṣa sarvajagati prabhākaraḥ /
nāyakastribhuvane bhaviṣyati sarvato bhavavibhāvakovidaḥ // 102 //

kleśasuptajanatāviśodhakaḥ kāmapaṅkatarutārako viduḥ /
saṃjñasaktaparimocako ayaṃ bandhamokṣakaraṇo bhaviṣyati // 103 //

Gv 384

dharmadhātutalabhedabhāsano lokadhātutalabhedaśodhanaḥ /
sarvadharmatalabhedapārago bheṣyase sudhana prītimān bhava // 104 //

yādṛśaṃ tava prayoga sūrataḥ śraddha yādṛśa tavā aninditaḥ /
yādṛśaśca guṇavāṃstavāśayaḥ sarva āpa paripūrayiṣyati // 105 //

sarvabuddha nacireṇa drakṣyasi sarvakṣetra nacireṇa yāsyasi /
sarvadharma nacireṇa jñāsyasi tādṛśaṃ ti śubhamātmanā kṛtam // 106 //

kṣetrasāgara viśodhayiṣyase sattvasāgara vimocayiṣyasi /
caryasāgara prapūrayiṣyasi tādṛśo* * pratipattisāgaraḥ // 107 //

tvaṃ bhaviṣyasi guṇān bhājanaṃ tvaṃ bhaviṣyasi śubhāna saṃbhavaḥ /
tvaṃ bhaviṣyasi jinaurasaiḥ samo yādṛśaṃ ti adhimuktimaṇḍalam // 108 //

māramaṇḍala parājitaṃ tvayā karmamaṇḍala viśodhitaṃ ca te /
kleśamaṇḍala viśodhitaṃ tvayā yādṛśaṃ ti praṇidhānamaṇḍalam // 109 //

jñānavartani viśodhayiṣyase dharmavartani prabhāvayiṣyasi /
karmakleśadukhayantravartaniṃ nocireṇa vinivartayiṣyasi // 110 //

lokacakrabhavacakramāśritaṃ pañcagaṇḍagaticakramohitam / Gv 385 sarvasattvadukhacakracchedanaṃ dharmacakrataru vartayiṣyasi // 111 //

buddhavaṃśamanudhārayiṣyasi dharmavaṃśa pariśodhayiṣyasi /
saṃghavaṃśa parikarṣayiṣyase ratnasaṃbhavakaro bhaviṣyasi // 112 //

tṛṣṇajāla vinivartayiṣyase dṛṣṭijālagahanaṃ tathaiva ca /
duḥkhajāla jagu mocayiṣyase tādṛśaḥ praṇidhijālu śodhitaḥ // 113 //

sattvadhātu paripācayiṣyase lokadhātu pariśodhayiṣyasi /
jñānadhātumutthāpayiṣyase āśayasya tava dhātu tādṛśaḥ // 114 //

sarvasattvahitaprītinandano bodhisattvakulavaṃśanandanaḥ /
sarvabuddhapraṇidhānanandano bheṣyase sudhana nandivardhanaḥ // 115 //

sarvasattvagativāsadarśanaḥ sarvakṣetrapratibhāsadarśanaḥ /
sarvadharmaavabhāsadarśanastvaṃ bhaviṣyasi jinaḥ sudarśanaḥ // 116 //

dharmadhātuavabhāsanaprabhaḥ sarvadurgatiśamaṃkaraprabhaḥ /
bheṣyase tribhavaduḥkhaśaṃkaraḥ * * * * * // 117 //

svargadvāramupadarśayiṣyase buddhadvāru vivariṣyase jage /
mokṣadvāramupaneṣyase jagat dvāru tādṛśu viśodhitaṃ tvayā // 118 //

mithyamārga vinivartayiṣyase āryamārga janatāṃ vineṣyasi / Gv 386 bodhimārga tatha tvaṃ anuddhato mārgase dṛḍhamate atandritaḥ // 119 //

tvaṃ bhavārṇavagatāna dehināṃ duḥkhapāragamanāya utsukam /
tārayiṣyasi jagadbhavārṇavāttādṛśaṃ bhava mahāguṇārṇavaḥ // 120 //

kleśasāgara viśoṣya dehināṃ jñānasūryavararaśmisāgaraiḥ /
tānniveśya pratipattisāgare jñānasāgara pratiṣṭhapeṣyasi // 121 //

buddhisāgara vivardhayiṣyasi caryasāgara viśodhayiṣyasi /
sarvabuddhapraṇidhānasāgaraṃ nocireṇa avagāhayiṣyasi // 122 //

kṣetrasāgara bahu pravekṣyasi drakṣyase pariṣasāgarān bahūn /
buddhisāgarabalena paṇḍitaḥ * * * * // 123 //

buddhameghanayutāni drakṣyase pūjamegha vipulāṃ kariṣyasi /
dharmameghanayutāni śroṣyasi tādṛśā praṇidhimegha kurvasi // 124 //

sarvasattvabhavanā sphariṣyase sarvakṣetrabhavanāni yāsyasi /
sarvabuddhabhavanaṃ pravekṣyase tādṛśāya diśāya prasthitaḥ // 125 //

tvaṃ samādhibhavanaṃ pravekṣyase tvaṃ vimokṣabhavanāni lapsyase /
* * * * * dharmadhātubhavanapratiṣṭhitaḥ // 126 //

sarvasattvabhavane udeṣyase candrasūryapratibhāsasādṛśaḥ / Gv 387 udgamiṣyasi jināna saṃmukhaṃ tādṛśastava mahāpathodgamaḥ // 127 //

tvaṃ cariṣyasi nataḥ sugocare sarvalokaaniketagocare /
tvaṃ bhaviṣyasi praśāntagocaraḥ tādṛśastava abhijñagocaraḥ // 128 //

indrajālatalabhedane viduḥ kṣetrajālatalabheda yāvataḥ /
nocireṇa spharamāṇu paśyase māruto va gagane asaṅgavān // 129 //

dharmadhātuprasaraṃ pravekṣyase lokadhātuprasarān gamiṣyase /
sarvabuddhaprasarāṃstriyadhvagān drakṣyase sudhana prīti vindahi // 130 //

maiva kheda janayāhi sūratā tuṣṭi vindi vipulāṃ nirāmiṣam /
yena te imu vimokṣu īdṛśo dṛṣṭu paśyasi ca bhūyu drakṣyase // 131 //

tvaṃ subhājana guṇān sūdhanā * * * * jinānuśāstiṣu /
tvaṃ samartha imu dhārituṃ nayaṃ tena paśyasi idaṃ vikurvitam // 132 //

yeṣa kalpanayutaiḥ sudurlabhaṃ darśanaṃ kutu guṇaprabhāvana /
tehi dṛṣṭa carato sucārikāṃ buddhaputra aniketagocarāḥ // 133 //

lābha bhūya vipulā acintiyā svāgataṃ ca tava mānuṣo bhava /
yena mañjuśiri dṛṣṭa saṃmukhamīdṛśaṃ kṛtu guṇān bhājanam // 134 //

sarvadurgatipathā vivardhitāḥ sarvaakṣaṇaapāyaśodhakāḥ / Gv 388 duḥkhadharma tvayi sarva ujjhitāḥ sarvakheda ca vivarjitā bhava // 135 //

bālabhūmi vinivartitā tvayā bodhisattvaguṇabhūmisusthitaḥ /
jñānabhūmi paripūrya uttamā buddhabhūmi nacireṇa lapsyase // 136 //

bodhisattvacari sāgaropamā buddhajñānavidhi ākāśasādṛśam /
tatpramāṇapraṇidhānasāgarā eṣa tāni bhava tuṣṭamānasaḥ // 137 //

īdṛśo aparikhinnaindriyā āśayadṛḍhaprayoganiścitāḥ /
ye bhajanti ima mitra īdṛśāḥ te bhavanti nacireṇa nāyakāḥ // 138 //

dṛṣṭva sattva vinayaṃgatā bahu bodhisattvacari citra yāvat /
mā tu jātu vimatiṃ kariṣyase sarvadharmamukha bodhicārikam // 139 //

puṇyasaṃpada acintiyā tava arthadharmaguṇaśraddhasaṃpadaḥ /
yena saṃpada imā tvamīdṛśī buddhaputra iha adya paśyasi // 140 //

paśya lābha tava kīdṛśo mahān paśyato jinasutā nirantaram /
darśayanti praṇidhī svakasvakāṃstvaṃ ca tānakhilato 'nugacchasi // 141 //

durlabhā bhavaśatairapīdṛśā bodhisattvacariteṣu bhājanā /
tena co jinasutā nirantaraṃ te vimokṣanaya darśayanti mām // 142 //

kalpakoṭinayutāni te janā saṃvasanti sugatātmajaiḥ saha / Gv 389 te 'pi teṣu na vidanti gocaraṃ nātma tairhi guṇabhājanaṃ kṛtam // 143 //

tvaṃ śṛṇoṣi ima īdṛśaṃ nayaṃ paśyase ca sudurlabhaṃ jage /
bodhisattvamahatāṃ vikurvitaṃ sūdhanā bhava agramānasaḥ // 144 //

sarvabuddha samanvāharanti te bodhisattva tava saṃgrahasthitāḥ /
tvaṃ ca teṣa anuśāsanisthitaḥ sādhu sūdhana sujīvitaṃ tava // 145 //

bodhisattvakuladharmi vartase śikṣase jinasutāna tvaṃ guṇaiḥ /
bheṣyase sugatavaṃśavardhanaḥ prīti vindahi udāra sudhanā // 146 //

sarvabuddha pitarastavāsamā bodhisattva tava sarvi bhrātaraḥ /
bodhiaṅga tava sarvi jñātayaḥ tvaṃ sujātu sugatāna orasaḥ // 147 //

dharmarājakulavaṃśadhāriṇo bodhisattvakulavaṃśavardhanaḥ /
dharmarājamacireṇa lapsyase sūdhanā tuṣṭa bhava prīṇitendriyaḥ // 148 //

sarvabuddhamabhiṣekamuttamaṃ nocireṇa* * * lapsyase 'dbhutam /
bheṣyase 'samasamairjinaurasaiḥ tādṛśo bhava sabhāgato bhava // 149 //

yādṛśaṃ vapati bīja yo naro tādṛśaṃ labhati tasya so phalam /
prīti vinda vipulāmacintiyāṃ eṣa te 'dya samanvāsayāmyaham // 150 //

Gv 390

cīrṇa kalpanayutāna ye carī bodhisattvanayutā acintiyā /
ta 'pi saṃpada labhanti nedṛśīmekajanmi pratilabdha yā tvayā // 151 //

sarvametadiha muktitaḥ phalaṃ āśayasya dṛḍhavīryatāya ca /
yasya cārika bhavediyaṃ priyā so dhareya sudhanasya yā carī // 152 //

sarvacarya praṇidhānasaṃbhavā sarvadharma adhimuktisaṃbhavā /
sudhana eva samudānitāstvayā nityameṣa hi viśeṣacārikā // 153 //

yātukā bhujagacetanodbhavāstātuko bhavati vārisaṃbhavaḥ /
yātukā praṇidhijñānagocarastātukā spharati bodhicārikā // 154 //

eṣa bhotu tava darśito tayā bhadranāmacariyāya sūdhana /
eta jñātva sa kadāci bheṣyate sevamāna iha mitra tanmayaḥ // 155 //

kāyakoṭi smara pūrvikā tvayā kāmahetu kṣayitā nirarthakam /
adya bodhiya mārgaṇo hyayaṃ kāya tarjatu vratena suvrataḥ // 156 //

kalpakoṭi atināmitāstvayā sarvaduḥkhamanubhūtu saṃskṛte /
gaṅgavālikasamatā virāgitā buddha no ca śruta īdṛśo nayaḥ // 157 //

so idāni kṣaṇa labdha mānuṣo buddhapādu imu mitru īdṛśāḥ /
śrūyate ca varabodhicārikā viśuddhi na bhaviṣyate katham // 158 //

Gv 391

bhoti bhūya sugatāna saṃbhavo mitradharmaśravaṇaṃ ca śrūyate /
no ca śrūyati ayaṃ punarnayo āśayo yadi na bhoti śodhitaḥ // 159 //

tena śraddhamadhimuktiāśayaṃ saṃjanitva gurugauravaṃ param /
kāṅkṣadṛṣṭiparikhedavarjito bhūya bhūya nayamīdṛśaṃ śṛṇu // 160 //

teṣa lābha paramā acintiyāsteṣa mānuṣabhavaḥ suāgataḥ /
yairiyaṃ cari praveśamīdṛśaṃ śrutva eva praṇidhī bhirnirhṛtā // 161 //

tasya sarvi sugatā na durlabhā tasya sarvi jinaputra nārataḥ /
tasya bodhayi na bhūyu saṃśayo yena eva adhimukti śodhitā // 162 //

tena sarvi vinayā na varjitāḥ tena sarvadukhadharma ujjhitāḥ /
tena sarvaguṇasaṃgrahaḥ kṛtaḥ yo imaṃ nayu praviṣṭa īdṛśam // 163 //

nocireṇa imu kāyu ujjhiyā buddhakṣetra pariśuddha yāsyasi /
bodhisattvabhavanaṃ pravekṣyasi drakṣyase daśadiśe tathāgatān // 164 //

pūrvahetughana tubhya sūdhana pratyutpanna adhimukti niścitā /
mitra sevasi viśeṣaarthikaḥ tena vardhayi jale yathotpalam // 165 //

sarvamitraabhirādhanāśayā sarvabuddhaārāgaṇāśayāḥ /
sarvadharmaparipṛcchanāśayā utthiho kilamatho na suvratā // 166 //

Gv 392

sarvadharmapratipattimutthitaḥ sarvamārgaanumārgasusthitaḥ /
buddhaputra praṇidhānasusthita utthi sarvaguṇadharmabhājana // 167 //

yādṛśāya adhimuktisaṃpadā vandanaṃ kṛtamidaṃ tvayā mama /
sarvabuddhapariṣāsu saṃmukhaṃ nocireṇa hi samudgamiṣyasi // 168 //

sādhu sūdhana akhinnamānasaḥ sarvabuddhapraṇidhānacetanaḥ /
tvaṃ bhaviṣyasi dṛḍhavratāciraṃ sarvabuddhaguṇapāramiṃgataḥ //

169 // sattva mañjuśiri pṛccha sūdhana jñānagocaravimokṣapāragam / bhadranāma vara carya uttamāṃ tanumantime praveśayiṣyati // 170 //

eva maitraku asaṅgagocaro dṛṣṭa sūdhana guṇaiḥ samudgatam /
darśayitva pariṣāya saṃmukhaṃ varṇakośamimu tasya vyāhari // 171 //

śrutva sūdhana tadānuśāsanīmīdṛśīṃ ca anuśāsti uttamām /
prītivega abhiṣyanditendriyā aśruvega vipulān pramuñcati // 172 //

sarvaromahariṣodgatāśrayo niśvasantu pariprīṇitendriyaḥ /
utthihitva sudhanaḥ kṛtāñjaliḥ maitra nāma kurute pradakṣiṇam // 173 //

tasya mañjuśiri tena tejasā puṣpahāraratanā ca pāṇiṣu /
saṃsthitā surucirā manoramā bodhisattvapraṇidhānasaṃbhavāḥ // 174 //

Gv 393

sūdhano varaprahṛṣṭamānaso maitrakasya kṣipi tāni harṣitaḥ /
tasya śīrṣu parimārjate tadā maitranātha sudhanaṃ ca bhāṣate // 175 //

sādhu sādhu jinaputra sūdhana yasya te aparikheda īdṛśaḥ /
tvaṃ bhaviṣyasi guṇāna bhājanaṃ mañjughoṣu yatha yādṛśo va ham // 176 //

śrutva sūdhana udānudānayi durlabhā bhavaśateṣu īdṛśāḥ /
mitra yebhiriha me samāgamaḥ sādu āgamanamadya me iha // 177 //

sādhu sattvaguṇapāramiṃgato mañjughoṣa bhavato 'nubhāvataḥ /
mitra labdha maya durlabhā ime bhotu me laghu samāgamasvayi // 178 //

atha khalu sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya purataḥ prāñjaliḥ sthitvā evamāha - ahamārya anuttarāyāṃ samyaksaṃbodhāvabhisaṃprasthitaḥ / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / āryamaitreyo vyākṛtaḥ sarvatathāgatairekajātipratibaddhatayā anuttarāyāṃ samyaksaṃbodhau / yaścaikajatipratibaddho 'nuttarāyāṃ samyaksaṃbodhau, sa samatikrāntaḥ sarvabodhisattvavyavasthānāni, so 'vakrānto bodhisattvaniyāmam / tena paripūritāḥ sarvapāramitāḥ / so 'vatīrṇaḥ sarvāśākṣāntimukhāṇi / tena pratilabdhāḥ sarvabodhisattvabhūmayaḥ / sa vikrīḍitaḥ sarvavimokṣamukheṣu / tena pariniṣpāditāḥ sarvasamādhayaḥ / sa gatiṃgataḥ sarvabodhisattvagatiṣu / tena pratilabdhāḥ sarvadhāraṇīpratibhānā ālokanayāḥ / sa vaśiprāptaḥ sarvabodhisattvavaśitāsu / tena samupārjitāḥ sarvabodhisattvasaṃbhārāḥ / sa vikrīḍitaḥ prajñopāyakauśalyanayeṣu / tenotpāditā mahābhijñāvidyājñānālokanayāḥ / sa niryātaḥ sarvaśikṣāsu / tena pariśodhitāḥ sarvabodhisattvacaryāḥ / tenābhinirhṛtāni sarvapraṇidhānaniryāṇamukhāni / tena pratīṣṭāni sarvatathāgatavyākaraṇāni / so 'bhijñaḥ sarvayānaniryāṇamukhānām / tena saṃdhāritāni sarvatathādhiṣṭhānāni / tena saṃgṛhītā sarvabuddhabodhiḥ / tenādhāritāḥ sarvatathāgatakośāḥ / sa gañjadharaḥ sarvatathāgataguhyānām / sa mūrdhaprāptaḥ sarvabodhisattvaguhyamaṇḍalasya / sa śūraḥ sarvakleśavaṃśavikṣobhitāsu / sa daiśikaḥ saṃsārāṭavīprāptānām / sa vaidyaḥ kleśāturāṇām / so 'graḥ sarvasattvānām / sa indraḥ, sa jyeṣṭhaḥ sarvāryapudgalānām / sa uttamaḥ sarvāryaśrāvakapratyekabuddhānām / (Gv 394) sa karṇadhāraḥ saṃsārasāgaraprāptānām / tenākarṣitaṃ mahattvasattvavinayopāyajālam / tena vyavalokitāni paripakvajagadindriyāṇi / sa saṃprayuktaḥ sarvasattvānām, paripālanayuktaḥ sarvabodhisattvānām / sa saṃgāyanaprayuktaḥ sarvabodhisattvakriyāsu / sa saṃsthitaḥ sarvatathāgataparṣanmaṇḍaleṣu / sa pratibhāsaprāptaḥ sarvajagadbhavaneṣu / so 'nupaliptaḥ sarvalokadharmaiḥ / sa samatikrāntaḥ sarvamāraviṣayebhyaḥ / so 'nugataḥ sarvabuddhaviṣayam / so 'nāvaraṇaprāptaḥ sarvabodhisattvaviṣaye / sa pūjāprayuktaḥ sarvatathāgatānām / sa ekotībhāvagataḥ sarvabuddhadharmeṣu / tasyāvabaddho 'bhiṣekapaṭṭaḥ / tenādhyāsitaṃ mahādharmarājyam / so 'bhiṣiktaḥ sarvajñajñānaviṣaye / tataḥ prabhavaḥ sarvabuddhadharmāṇām / tasya bodhiprāptaṃ sarvajñajñānādhipatyam / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, yathā pratipadyamāno bodhisattvo bodhimadhigacchati, sarvabuddhadharmān pratimānayati, yathānimantritaṃ sattvadhātumuttārayati, yathābhirūḍhāṃ pratijñāṃ nistārayati, mahābodhicaryārambhaṃ samāśvāsayati sadevakaṃ lokaṃ na visaṃvadati, ātmanā sarvabuddhadharmasaṃghān vyavacchinatti / buddhāvaṃśamaśūnyīkaroti bodhisattvakulam / saṃdhārayati tathāgatanetrīm //

atha khalu maitreyo bodhisattvaḥ sarvaṃ tatparṣanmaṇḍalamavalokya sudhanaṃ śreṣṭhidārakamupadarśayannevamāha - paśyatha kulaputrā imaṃ śreṣṭhiputram, yo 'yaṃ māṃ bodhisattvacaryāguṇapariniṣpattiṃ paripṛcchati / eṣa mārṣāḥ śreṣṭhidārakaḥ anena vīryārambheṇa, anayā arthikatayā, etena cchandasamādānena, etayā dṛḍhāśayatayā, anivartyavīryatayā, etayā buddhadharmātṛptatayā, etayā viśeṣaparimārgaṇatayā, etayā dīptaśiraścailopamatayā, etayā kalyāṇamitradarśanakāmatayā, etayā kalyāṇamitraparyupāsanāparikhedatayā sarvakalyāṇamitrāṇi parimārgamāṇaḥ paripṛcchan paryupāsīno mañjuśriyā kumārabhūtena saṃpreṣito dhanyākarānnagarādupādāya sarvadakṣiṇāpathamaṭan daśottaraṃ kalyāṇamitraśataṃ paripṛcchan yāvanmamāntikamanuprāptaḥ sarvaparikhedavigatenādhyāśayena / durlabhaṃ kulaputrā evaṃrūpāṇāṃ mahāyānasaṃprasthitānāṃ mahāpratijñāsamārūḍhānāṃ mahārambhavyavasitamānasānāṃ mahākaruṇāsaṃnaddhagātrāṇāṃ mahāmaitrīsattvaparitrāṇamatīnāṃ mahāvīryapāramitodyuktānāṃ mahāsattvasārthaparipālanābhiyuktānāṃ mahāsaṃsārasāgarasattvatāraṇapratipannānāṃ sarvajñatāmārgasaṃprasthitānāṃ mahādharmanausamudānayanodyuktānāṃ mahādharmaratnapuṇyasamudānayanakṛtavyavasāyānāṃ mahādharmayajñasaṃbhāropacayodyuktānāṃ nāmadheyaśravaṇaṃ vā rūpakāyadarśanaṃ vā gocarasaṃvāso vā caryāsabhāgatā vā / tatkasya hetoḥ? eṣa hi kulaputrāḥ satpuruṣaḥ sarvajagatparitrāṇāya abhyutthitaḥ, sarvaduḥkhasattvaparimocanatāyai sarvadurgatisamucchoṣaṇāya sarvākṣaṇavinivartanāya sarvaviṣamamārgaparivartanatāyai sarvājñānatamondhakāravidhamanatāyai sarvasaṃsārakāntārasamatikramaṇatāyai sarvagaticakravinivartanatāyai sarvamāraviṣayasamatikramaṇatāyai sarvaniketasthānoccalanatāyai sarvālayanilayonnodanatāyai kāmapaṅkasamuddharaṇatāyai nandīrāgaprahāṇāya dṛṣṭibandhananirhāraṇāya satkāyābhiṣvaṅgavinivartanatāyai saṃjñāpāśasamucchedanatāyai (Gv 395) viparyāsapathavinivartanatāyai anuśalyasamābṛṃhaṇatāyai nivaraṇakavāṭanirbhedanatāyai āvaraṇaparvatavikiraṇatāyai tṛṣṇājāloddharaṇatāyai avidyāsaṃyojanaviśleṣakaraṇatāyai bhavoddyotakaraṇatāyai māyāśāṭhyaprahāṇāya cittakāluṣyaprasādanāya saṃśayavimativilekhanasamuddharaṇatāyai ajñānamahaughottaraṇatāyai sarvasaṃsāradoṣavijugupsanatāyai pratipannaḥ //

eṣa hi kulaputrāḥ satpuruṣaḥ sattvānāṃ caturoghottaraṇatāyai mahādānaṃ mahādharmanāvaṃ samudānetukāmo dṛṣṭipaṅkanimagnānāṃ mahādharmasetuṃ sthāpayitukāmo mohāndhakāraprāptānāṃ jñānālokaṃ kartukāmaḥ saṃsārakāntārapranaṣṭānāmāryamārgaṃ saṃdarśayitukāmaḥ mahākleśavyādhiprapīḍitānāṃ dharmabhaiṣajyaṃ pradātukāmo jātijarāmaraṇopadrutānāmamṛtadhātuṃ dātukāmaḥ trividhāgnisaṃpradīptānāṃ śamathasalilena prahlādayitukāmaḥ śokaparidevaduḥkhadaurmanasyopāyāsasaṃtaptānāṃ mahāśvāsaṃ dātukāmo bhavacārakāvaruddhānāṃ jñānaprahāṇaṃ dātukāmo dṛṣṭibandhanabaddhānāṃ prajñāśastramupasaṃhartukāmaḥ traidhātukanagarāvaruddhānāṃ mokṣadvāraṃ darśayitukāmaḥ traidhātukanagarāvaruddhānāṃ muktidvāraṃ darśayitukāmaḥ akṣemadigabhimukhānāṃ kṣemāṃ diśamupadarśayitukāmaḥ kleśasaṃskāropadrutānāṃ mahāśvāsaṃ dātukāmo durgatiprapātabhayabhītānāṃ hastālambaṃ dātukāmaḥ skandhavadhakapraghātitānāṃ nirvāṇanagaramupadarśayitukāmo dhātūragaparivṛtānāṃ niḥsaraṇamākhyātukāmaḥ āyatanaśūnyagrāmasaṃniśritānāṃ prajñālokena niṣkāśayitukāmaḥ kutīrthapratipannān samyaktīrthamavatārayitukāmaḥ amitrahastagatānāṃ bhūtakalyāṇamitrāṇi darśayitukāmo bāladharmagocarābhiratānāmāryadharmeṣu pratiṣṭhāpayitukāmaḥ saṃsārapurābhiratānuccālya sarvajñatāpuraṃ praveśayitukāmaḥ //

sa eṣa kulaputrāḥ satpuruṣaḥ evaṃ sattvaparitrāṇāya apratiprasrabdho bodhicittotpādaviśuddhiṃ parimārgamāṇo 'yamaparikhinno mahāyānasamudānayāya, aparitṛptaḥ, sarvadharmameghayānaiḥ, nityodyuktaḥ sarvasaṃbhāraparipūraṇāya, anikṣiptadhuraḥ sarvadharmamukhaparyavadāpanāya, asaṃśritavīryaḥ sarvabodhisattvacaraṇatāyai, anivartaprayogaḥ sarvapraṇidhānābhinirhārāya, avitṛptaḥ sarvakalyāṇamitradarśanena, aklāntakāyaḥ sarvakalyāṇamitraparyupāsanena, pradakṣiṇagrāhī sarvakalyāṇamitrāvavādānuśāsanīṣu //

durlabhāḥ kulaputrāste sattvāḥ sarvaloke, ye 'nuttarāyāṃ samyaksaṃbodhau praṇidadhati / ataste durlabhatarāḥ sattvāḥ, ye 'nuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ / īdṛśena vīryārambhaprayogena buddhadharmān samudānayanti / īdṛśyā tīvracchandikatayā bodhisattvamārgaṃ paryeṣante / īdṛśyā arthikatayā bodhisattvacaryāṃ pariśodhayanti / īdṛśena śrameṇa kalyānamitrāṇi paryupāsate / īdṛśyā dīptaśiraścailopamatayā kalyāṇamitrajñānaṃ na vilomayanti / īdṛśyā dṛḍhādhyāśayapratipattyā kalyāṇamitrānuśāsanīṣu pratipadyante / īdṛśyā pradakṣiṇagrāhitayā sarvabodhyaṅgāni samārjayanti / īdṛśyā sarvalābhasatkāraślokānarthikatayā bodhisattvādhyāśayadhātumavikopakriyayā (Gv 396) īdṛśyā gṛhabhogakāmaratisukhamātāpitṛjñātisarvavastvanapekṣaparityāgatayā bodhisattvamahāyānān paryeṣante / īdṛśyā kāyajīvitanirapekṣatayā sarvajñatāmabhilaṣante / na hi kulaputrastāmanye bodhisattvāḥ kalpakoṭīniyutaśatasahasrairbodhisattvacaryāpraṇidhiparipūrimadhigamiṣyante buddhabodhau vasanto bhaviṣyanti buddhakṣetrapariśuddhau vā, sattvaparipākavinaye vā, dharmadhātujñānapraveśe vā, pāramitāsamudāgame vā, caryājālapravistāre vā, praṇidhānābhinirhāraparipūryāṃ vā, mārakarmasamatikramaṇe vā, kalyāṇamitrārāgaṇe vā, sarvabodhisattvacaryāsamudānayapariśodhane vā, samantabhadrabodhisattvacaryābhinirhārabalapariniṣpattau vā samudāgamiṣyanti, yadeṣo 'nena ekajanmapratilambhena adhigamiṣyati //

atha khalu maitreyo bodhisattvo mahāsattvaḥ sudhanasya śreṣṭhidārakasya bhūtaguṇavarṇakīrtanaṃ kṛtvā tadārambaṇaṃ ca prāṇiśatasahasrāṇāṃ bodhyaṅgāśayaṃ dṛḍhīkṛtya sudhanaṃ śreṣṭhidārakametadavocat - sādhu sādhu kulaputra, yena te sarvalokahitasukhāya sarvasattvadhātuparitrāṇāya sarvabuddhadharmapratilambhāya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / sulabdhāste kulaputra lābhāḥ, svāgataśca tvaṃ manuṣyapratilambhaḥ / sujīvitaṃ te jīvalokeṣu / ārādhitaśca te buddhotpādaḥ / sudṛṣṭaśca te mañjuśrīḥ kalyāṇamitram / subhājanatā ca te saṃtānasya / svabhiṣyanditaśca tvaṃ kuśalamūlaiḥ / sūpastabdhaśca śukladharmaiḥ / suviśodhitā ca te udārādhimuktikalyāṇādhyāśayatā / samanvāhṛtaścāsi sarvabuddhaiḥ / suparigṛhītaśca tvaṃ kulaputra kalyāṇamitraiḥ, yena te 'dhyāśayena anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / tatkasya hetoḥ? bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇām / kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā, dharaṇibhūtaṃ sarvalokapratiśaraṇatayā, vāribhūtaṃ sarvakleśamalanirdhāvanatayā, vāyubhūtaṃ sarvalokāniketatayā, agnibhūtaṃ sarvadṛṣṭyupādānakakṣanirdahanatayā, sūryabhūtaṃ sarvasattvabhavanāvabhāsanatayā, candrabhūtaṃ śukladharmamaṇḍalaparipūraṇatayā, pradīpabhūtaṃ dharmālokakaraṇatayā, cakṣurbhūtaṃ samaviṣamasaṃdarśanatayā, mārgabhūtaṃ sarvajñatānagarapraveśanatayā, tīrthabhūtaṃ kutīrthavivarjanatayā, yānabhūtaṃ sarvabodhisattvābhirohaṇatayā, dvārabhūtaṃ sarvabodhisattvacaryāmukhapraveśanatayā, vimānabhūtaṃ samādhibhāvanādhyāśanatayā, udyānabhūtaṃ dharmaratyanubhāvanatayā, layanabhūtaṃ sarvajagatparitrāṇatayā, pratiśaraṇabhūtaṃ sarvalokahitavahanatayā, niśrayabhūtaṃ sarvabodhisattvacaraṇatayā, pitṛbhūtaṃ sarvabodhisattvārakṣaṇatayā, janayitrībhūtaṃ sarvasattvānām, dhātrībhūtaṃ sarvataḥ paripālanatayā, rājabhūtaṃ sarvaśaikṣāśaikṣapratyekabuddhacittābhibhavanatayā, adhipatibhūtaṃ sarvapraṇidhānaviśiṣṭatayā, mahāsāgarabhūtaṃ sarvaguṇaratnasamavasaraṇatayā, mahāmerubhūtaṃ sarvasattvasamacittatayā, cakravālabhūtaṃ sarvalokapratiśaraṇatayā, himavadbhūtaṃ jñānauṣadhivivardhanatayā, gandhamādanabhūtaṃ sarvaguṇagandhāśrayatayā, gaganabhūtaṃ mahāguṇavistīrṇatayā, padmabhūtaṃ sarvalokadharmānupaliptatayā, nāgabhūtaṃ dāntājāneyatayā, ājāneyāśvabhūtaṃ sarvakhaṭuṅkatāvigatatayā, sārathibhūtaṃ mahāyānapratilayanapūrvaṃgamanatayā, bhaiṣajyabhūtaṃ (Gv 397) kleśavyādhicikitsanatayā, pātālabhūtaṃ sarvākuśaladharmaparyavadānakaraṇatayā, vajrabhūtaṃ sarvadharmanirvedhanatayā, gandhakaraṇḍakabhūtaṃ guṇagandhakaraṇatayā, mahāpuṣpabhūtaṃ sarvalokābhirucitadarśanatayā, himacandanabhūtaṃ rāgasaṃtāpaprahlādanatayā, kalāpabhūtaṃ sarvadharmadhātuspharaṇatayā, sudarśanamahābhaiṣajyarājabhūtaṃ sarvakleśavyādhinirghātanatayā, vigamabhaiṣajyabhūtaṃ sarvānuśayaśalyasamuddhātanatayā, indrabhūtaṃ sarvendriyādhipateyatayā, vaiśravaṇabhūtaṃ sarvadāridryasamucchedanatayā, śrībhūtaṃ sarvaguṇālaṃkāratayā, vibhūṣaṇabhūtaṃ sarvabodhisattvopaśobhanatayā, kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā, anirvṛttamūlamahābhaiṣajyarājabhūtaṃ sarvabuddhadharmavivardhanatayā, nāgamaṇibhūtaṃ sarvakleśaviṣanivartanatayā, udakaprasādamaṇiratnabhūtaṃ sarvakāluṣyāpanayanatayā, cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā, bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā, kāmaṃdadavṛkṣabhūtaṃ sarvaguṇālaṃkārābhipravarṣaṇatayā, haṃsalakṣaṇavastrabhūtaṃ sarvasaṃsāradoṣāsaṃsṛṣṭatayā, karpāsatantubhūtaṃ prakṛtiprabhāsvaratayā, lāṅgalabhūtaṃ sattvāśayakṣetraviśodhanatayā, nārācabhūtaṃ satkāyadharmanistāḍanatayā, bāṇabhūtaṃ duḥkhalakṣyanirvedhanatayā, śaktibhūtaṃ kleśaśatruvijayāya, varmabhūtamayoniśomanaskārasaṃchādanatayā, khaṅgabhūtaṃ kleśaśiraḥprapātanatayā, asipatrabhūtaṃ mānamadadarpasaṃnāhacchedanatayā, kṣuraprabhūtamanuśayadharmanirvedhanatayā, śūradhvajabhūtaṃ mānadhvajaprapātanatayā, śastrabhūtamajñānataruprapātanatayā, kuṭhārabhūtaṃ duḥkhavṛkṣasaṃchedanatayā, praharaṇabhūtaṃ sarvopadravaparitrāṇatayā, hastabhūtaṃ pāramitāśarīraparipālanatayā, caraṇabhūtaṃ sarvaguṇajñānapratiṣṭhānatayā, śalākībhūtamavidyākośapaṭalapariśodhanatayā, ābṛṃhaṇabhūtaṃ satkāyaśalyasamābṛṃhaṇatayā, eṣaṇībhūtamanuśayakaṇṭakakarṣaṇatayā, mitrabhūtaṃ saṃsārabandhanaparimokṣaṇatayā, dravyabhūtaṃ sarvānarthapratibādhanatayā, śāstṛbhūtaṃ sarvabodhisattvacaryāniryāṇapathābhijñatayā, nidhānabhūtamakṣayapuṇyatayā, utsabhūtamakṣayajñānatayā, ādarśamaṇḍalabhūtaṃ sarvadharmamukhapratibhāsasaṃdarśanatayā, puṇḍarīkabhūtamanāvilatayā, mahānadībhūtaṃ pāramitāsaṃgrahavastusrotaḥpravahanatayā, mahābhūjagendrabhūtaṃ dharmameghābhipravarṣaṇatayā, jīvitendriyabhūtaṃ sarvabodhisattvamahākaruṇāsaṃdhāraṇatayā, amṛtabhūtamamaradhātusaṃprāpaṇatayā, samantapāśajālabhūtaṃ sarvavineyasattvasaṃgrahākarṣaṇatayā, gandhakaraṇḍabhūtaṃ sarvaguṇagandhādhāraṇatayā, agadabhūtamatyantārogyakaraṇatayā, prativiṣabhūtaṃ kāmarativiṣanirviṣīkaraṇatayā, mantradhāraṇībhūtaṃ sarvāyoniśoviṣaparyādānatayā, vātamaṇḍalībhūtaṃ sarvāvaraṇanivaraṇabṛṃhaṇatayā, ratnadvīpabhūtaṃ sarvabodhipakṣyadharmaratnākaratayā, gotrabhūtaṃ sarvaśukladharmasaṃbhāvanatayā, ākarabhūtaṃ sarvaguṇadharmāyadvāratayā, pattanabhūtaṃ sarvabodhisattvavaṇiksaṃsevanatayā, rasadhātubhūtaṃ sarvakarmakleśāvaraṇasaṃśodhanatayā, madhukalpabhūtaṃ sarvajñatāsaṃbhāraparipūraṇatayā, mārgabhūtaṃ sarvabodhisattvasarvajñatāpuropagamanatayā, bhājanabhūtaṃ sarvaśukladharmasaṃdhāraṇatayā, vṛṣṭibhūtaṃ kleśarajaḥpraśamanatayā, pratiṣṭhānabhūtaṃ sarvabodhisattvavyavasthānanirdeśanatayā, ayaskāntabhūtaṃ śrāvakavimuktyasaṃśleṣaṇatayā, vaiḍūryabhūtaṃ svabhāvavimalatayā, indranīlabhūtaṃ sarvaśrāvakapratyekabuddhasarvalokajñānaparyādānābhibhavanatayā, yāmabherībhūtaṃ kleśaprasuptasattvaprabodhanatayā, (Gv 398) prasannodakabhūtamanāvilatayā, jāmbūnadasuvarṇālaṃkārabhūtaṃ sarvasaṃskṛtāvacarakuśalamūlopacayajihmīkaraṇatayā, mahāśailendrarājabhūtaṃ sarvatrailokyācyutatayā, trāṇabhūtaṃ śaraṇagatāparityāgitayā, arthabhūtamarthaprativahanatayā, cittabhūtaṃ hṛdayasaṃtuṣṭikaraṇatayā, yajñopakaraṇabhūtaṃ sarvajagatsaṃtarpaṇatayā, buddhibhūtaṃ sarvajagaccittajyeṣṭhaśreṣṭhatayā, nidhānabhūtaṃ sarvabuddhadharmodgrahaṇatayā, uddānabhūtaṃ sarvabodhisattvacaryāpraṇidhānasaṃgrahaṇatayā, pālakabhūtaṃ sarvalokānupālanatayā, ārakṣakabhūtaṃ sarvapāpavinivartanatayā, indrajālabhūtaṃ kleśāsurākarṣaṇatayā, varuṇapāśabhūtaṃ vineyākarṣaṇatayā, indrāgnibhūtaṃ sarvavāsanānuśayakleśanirdahanatayā, caityabhūtaṃ sadevamānuṣāsurasya lokasya / iti hi kulaputra bodhisattvaścānyaiścāpramāṇairguṇaviśeṣaiḥ samanvāgataḥ / saṃkṣiptena kulaputra yāvantaḥ sarvabuddhadharmāḥ sarvabuddhaguṇāśca, tāvanto bodhicittaguṇāśca tāvanto bodhicittaguṇānuśaṃsā anugantavyāḥ / tatkasya hetoḥ? ataḥ prabhavati sarvabodhisattvacaryāmaṇḍalam / ato niryānti atītānāgatapratyutpannāḥ sarvatathāgatāḥ / tasmāttarhi kulaputra yena anuttarāyāṃ samaksaṃbodhau cittamutpāditam, so 'pramāṇaguṇasamudito bhavati sarvajñatācittādhyāśayasusaṃgṛhītatvāt //

tadyathāpi nāma kulaputra, astyabhayā nāmauṣadhiḥ / tayā pañca bhayāni na bhavanti / tadyathā - agninā na dahyate, viṣasya na ākramati, śastreṇa na kṣaṇyate, udakena nohyate, dhūmena na mriyate / evameva kulaputra sarvajñatācittauṣadhiparigṛhīto bodhisattvo rāgāgninā na dahyate, viṣayaviṣamasya nākramati, kleśaśastreṇa na kṣaṇyate, bhavaughena nohyate, saṃkalpadhūmena na mriyate / tadyathā kulaputra astyanirmuktā nāmauṣadhiḥ / tayā gṛhītayā sarvaparopakramabhayāni na bhavanti / evameva bodhicittajñānauṣadhiparigṛhītasya bodhisattvasya sarvasaṃsāropakramabhayāni na bhavanti / tadyathā kulaputra, asti maghī nāmauṣadhiḥ / tayā gṛhītayā gandhenaiva sarvāśīviṣāḥ palāyante / evameva bodhicittagandhenaiva sarvakleśāśīviṣāḥ palāyante / tadyathā kulaputra aparājitabhaiṣajyagṛhītaḥ puruṣo 'jayo bhavati sarvaśatrumaṇḍalena, evameva sarvajñatācittāparājitabhaiṣajyagṛhīto bodhisattvo durgharṣo bhavati sarvamārapratyarthikamaṇḍalena / tadyathā kulaputra asti vigamo nāma bhaiṣajyam / tena sarvaśalyāḥ patanti / evameva bodhicittavigamabhaiṣajyaparigṛhītasya bodhisattvasya sarvarāgadoṣamohadṛṣṭiśalyāḥ patanti /

tadyathā kulaputra asti sudarśano nāma mahābhaiṣajyarājaḥ / tadgṛhītaḥ sarvavyādhīnnirghātayati / evameva bodhicittasudarśanamahābhaiṣajyarājagṛhīto bodhisattvaḥ sarvakleśājñānavyādhīnnirghātayati / tadyathā kulaputra asti saṃtāno nāma mahābhaiṣajyavṛkṣaḥ / tasya sahanipātitā tvak sarvavraṇān saṃrohayati, yathotpāṭitāsya tvak saṃbhavati / evameva bodhisattvabījasaṃbhūtaḥ sarvajñatāsaṃtānavṛkṣaḥ sahadarśanena śrāddhānāṃ kulaputrāṇāṃ karmakleśavraṇān saṃrohayati / sa ca sarvajñatāvṛkṣaḥ sarvalokena akṣato 'nupahataḥ / tadyathā kulaputra astyanirvṛttamūlā nāma mahābhaiṣajyajātiḥ, yasyāḥ prabhāvena sarvajambudvīpakā (Gv 399) vṛkṣā sarvā vivardhante, evameva bodhicittanirvṛttamūlamahābhaiṣajyaprabhāvena sarvaśaikṣāśaikṣapratyekabuddhabodhisattvadharmataravo vivardhante / tadyathā kulaputra asti ratilambhā nāmauṣadhiḥ / sā yasya śarīragatā bhavati, tasya kāyacittakalyatā jāyate / evameva sarvajñatācittotpādaratilambhauṣadhiḥ sarvabodhisattvānāṃ kāyacittakalyatāṃ saṃjanayati / tadyathā kulaputra asti smṛtilabdhā nāmauṣadhiḥ / tayā cittasmṛtirviśudhyati / evameva sarvajñatācittotpādasmṛtilambhauṣadhirbodhisattvānāṃ sarvabuddhadharmānāvaraṇasmṛtiviśuddhaye saṃvartate / tadyathā kulaputra asti mahāpadmā nāmauṣadhiḥ / tayā kalpamāyuḥpramāṇaṃ bhavati / evameva bodhicittamahādharmauṣadhiprasito bodhisattvo 'saṃkhyeyakalpāyurvaśitāprāpto bhavati / tadyathā kulaputra asti adṛśyā nāmauṣadhiḥ / tayā gṛhītayā sarvamanuṣyāmanuṣyairna dṛśyate / evameva bodhicittādṛśyamahauṣadhigṛhīto vyavakīrṇavihārī bodhisattvaḥ sarvamāraviṣaye na dṛśyate / tadyathā kulaputra asti sarvamaṇiratnasamuccayaṃ nāma mahāmaṇiratnarājaṃ mahāsamudre / tasya anyalokadhātvasaṃkrāntasya asthānamanavakāśo yanmahāsamudrasya sarvakalpoddāhāgninā śakyaṃ tālamātramapi pariśoṣayitum / evameva sarvajñatācittotpādasarvamaṇiratnasamuccayamahāmaṇiratnarājādhyāśayasaṃtānagatānāṃ bodhisattvānāmasthānamanavakāśo yadekakuśalamapi sarvajñatāpariṇāmitaṃ praṇaśyet nedaṃ sthānaṃ vidyate / utsṛṣṭe ca punaḥ sarvajñatācittotpāde sarvakuśalamūlānyupaśuṣyanti / tadyathā asti sarvaprabhāsasamuccayaṃ nāma mahāmaṇiratnam / tena kaṇṭhāvasaktena sarvamaṇiratnālaṃkārā jihmībhavanti / evameva bodhisattvasarvaprabhāsasamuccayamahāmaṇiratnāśayālaṃkārāvabaddho bodhisattvaḥ sarvaśrāvakapratyekabuddhacittotpādaratnālaṃkārānabhibhavati / tadyathā kulaputra asti udakaprasādakaṃ mahāmaṇiratnam / tadvāriprakṣiptaṃ sarvakardamakāluṣyaṃ prasādayati / evameva bodhicittodakaprasādakamahāmaṇiratnaṃ sarvakleśakardamakāluṣyaṃ prasādayati / tadyathā kulaputra udakasaṃvāsamaṇiratnāvabaddhaḥ kaivarta udake na mriyate, evameva sarvajñatācittodakasaṃvāsamaṇiratnagṛhīto bodhisattvaḥ sarvasaṃsārasāgare na mriyate / tadyathā kulaputra asti nāgamaṇivarmamahāratnam / tena sahagate kaivartādayo jalajīvinaḥ sarvanāgabhavanāni praviśanto 'dhṛṣyā bhavanti sarvanāgoragaiḥ / evameva sarvajñatācittotpādajñānanāgamaṇidharmadhārī bodhisattvaḥ sarvakāmadhātubhavanāni praviśanna kṣaṇyate / tadyathā kulaputra śakrābhilagnamaṇiratnāvabaddhaḥ śakro devarājo sarvadevagaṇānabhibhavati, evameva sarvajñatācittaśakrābhilagnamahāmaṇiratnarājapraṇidhimakuṭāvabaddho bodhisattvaḥ sarvatraidhātukamabhibhavati / tadyathā kulaputra cintārājamahāmaṇiratnagṛhītaḥ puruṣaḥ sarvadāridryānna bibheti, evameva sarvajñatācittotpādacintārājamahāmaṇiratnagṛhīto bodhisattvaḥ sarvopakaraṇajīvikābhayebhyo na bibheti / tadyathā kulaputra sūryakāntamaṇiratnaṃ sūryadarśitamagniṃ pramuñcati, evameva sarvajñatācittotpādasūryakāntamaṇiratnaṃ prajñāratnaraśmisaṃsṛṣṭaṃ jñānāgniṃ pramuñcati / tadyathā kulaputra candrakāntaṃ nāma mahāmaṇiratnaṃ candrābhayā spṛṣṭamudakadhārāṃ pramuñcati, evameva bodhicittotpādacandrakāntamahāmaṇiratnaṃ kuśalamūlapariṇāmanācandraprabhāspṛṣṭaṃ sarvakuśalamūlapraṇidhitoyadhārāḥ (Gv 400) pramuñcati / tadyathā kulaputra cintārājamaṇimakuṭāvabaddhānāṃ mahānāgarājānāṃ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintārājamaṇimakuṭāvabaddhānāṃ nāsti durgatyapāyopasaṃkramabhayam / tadyathāpi nāma kulaputra jagadvyūhagarbhaṃ nāma mahāmaṇiratnaṃ sarvasattvābhiprāyaparipūraṇatayā na kadācitkṣayamupaiti, evameva bodhisattvacittotpādasarvajagadvyūhagarbhamahāmaṇiratnaṃ sarvasattvābhiprāyabodhipraṇidhiparipūraṇatayā na kadācitkṣayamupaiti / tadyathā kulaputra rājñaścakravartino mahāmaṇiratnaḥ sa tamondhakāravidhamaṃ gacchati, antaḥpuramadhyagataṃ ca prabhāsayati, evameva sarvajñatācittotpādacakravartimahāmaṇiratnaṃ sarvamavidyāndhakāravidhamaṃ sattvagatiṣu gacchati, kāmadhātusthitaṃ ca mahājñānālokamavamuñcati / tadyathā kulaputra ye indranīlamahāmaṇiratnābhayā spṛśyante, sarve te indranīlamahāmaṇiratnavarṇā bhavanti, evameva sarvajñatācittotpādendranīlamahāmaṇiratnaṃ yeṣu vicāryate preṣyate, yāni ca kuśalamūlāni sarvajñatācittotpādena pariṇamyante, tāni sarvāṇi sarvajñatāmahāmaṇiratnavarṇāni bhavanti / tadyathā kulaputra vaiḍūryamaṇiratnaṃ varṣaśatasahasramapi amedhyamadhyagataṃ tiṣṭhat sarvadaurgandhyena sārdhaṃ na saṃvasati, evameva sarvajñatācittotpādātyantavimalaviśuddhaprabhamaṇiratnaṃ sarvapṛthagjanaśaikṣāśaikṣapratyekabuddhaguṇaratnākarānabhibhavati / tadyathā kulaputra ekamāgneyaṃ nāma mahāmaṇiratnaṃ sarvatamondhakāraṃ vidhamati, evameva ekasarvajñatācittotpādāgneyamahāmaṇiratnaṃ vipaśyanāsaṃprayuktaṃ yoniśo manasikārataḥ sarvamajñānatamondhakāraṃ vidhamati / tadyathā kulaputra mahāsamudre potāropitamanardhyeyamaṇiratnaṃ vaṇigghastagataṃ nagarapratiṣṭhāni kācamaṇiśatasahasrāṇyabhibhavati varṇataśca āyataśca, evameva saṃsāramahāsamudragatamapi sarvajñatācittotpādānarghamahāmaṇiratnaṃ praṇidhipotāropitaṃ prathamacittotpādikabodhisattvādhyāśayasaṃtānagatamaprāptameva sarvajñatānagaraṃ vimuktinagaraṃ praviṣṭān sarvaśrāvakapratyekabuddhakācamaṇikānabhibhavati / tadyathāsti vaśirājaṃ nāma maṇiratnaṃ yajjambudvīpagatameva catvāriṃśadyojanasahasrasthitānāṃ candrasūryamaṇḍalānāṃ bhavanavimānapratibhāsavyūhān saṃdarśayati, evameva sarvaguṇapariśodhitaṃ sarvajñatācittotpādavaśirājamaṇiratnaṃ saṃsāragatameva dharmadhātugaganagocarāṇāṃ tathāgatamahājñānasūryacandramasāṃ sarvabuddhaviṣayamaṇḍalapratibhāsavyūhān saṃdarśayati / tadyathā kulaputra yāvaccandrasūryamaṇḍalāni prabhayāvabhāsayanti, atrāntare ye keciddhanadhānyaratnajātarūparajatapuṣpagandhamālyavastraparibhogāḥ, sarve te vaśirājamaṇiratnasya mūlyaṃ na kṣamante, evameva yāvat tryadhvasu sarvajñajñānaṃ dharmadhātuviṣayamavabhāsayati, atrāntare yāni kāniciddevamanuṣyasarvaśrāvakapratyekabuddhakuśalāni sāsravāṇyanāsravāṇi vā, sarvāṇi tāni bodhicittotpādavaśirājamahāmaṇiratnasya mūlyaṃ na kṣamante / tadyathā kulaputra asti sāgaravyūhagarbhaṃ nāma mahāmaṇiratnaṃ yatsarvamahāsāgaravyūhān saṃdarśayati, evameva bodhicittotpādasāgaravyūhagarbhamahāmaṇiratnaṃ sarvajñajñānaviṣayasāgaravyūhaṃ saṃdarśayati / tadyathā kulaputra cintārājamaṇiratnaṃ sthāpayitvā nāsti kiṃcitprativiśiṣṭataraṃ divyena jāmbūnadasuvarṇena, evameva sarvajñajñānacintārājamahāmaṇiratnaṃ (Gv 401) sthāpayitvā nāsti kiṃcitprativiśiṣṭataraṃ bodhicittotpādadivyajāmbūnadasuvarṇena / tadyathā kulaputra nāgamaṇḍalasiddha āhituṇḍikaḥ sarvanāgoragān vaśe sthāpayati, evameva sarvajñatācittotpādapratipattināgamaṇḍalasiddho bodhisattvāhituṇḍikaḥ sarvakleśanāgoragān vaśe sthāpayati / tadyathā kulaputra praharaṇagṛhītaḥ śūro durgharṣo bhavati śatrumaṇḍalena, evameva sarvajñatācittotpādapraharaṇagṛhīto bodhisattvo durgharṣo bhavati sarvakleśaśatrumaṇḍalena /

tadyathā kulaputra divyoragasāracandanasya ekacūrṇadhāraṇaṃ sāhasraṃ lokadhātuṃ gandhena spharati, karṣapramāṇaṃ sarvatrisāhasre lokadhāturatnaparipūrṇena mūlyaṃ na kṣamate, evameva sarvajñatācittotpādadivyoragasāracandanasyaikādhyāśayadhātuḥ sarvadharmadhātuṃ guṇagandhena spharati, sarvaśaikṣāśaikṣapratyekabuddhacittāni cābhibhavati / tadyathā kulaputra himavaccandanaṃ nāma mahācandanaratnaṃ sarvadāhaṃ praśamayati, sarvaṃ cāśrayaṃ śītalīkaroti, evameva sarvajñatācittotpādahimavaccandanaratnaṃ sarvakleśasaṃkalparāgadoṣamohadāhaṃ praśamayati, jñānāśrayaṃ ca prahlādayati / tadyathā kulaputra ye sumeruṃ parvatarājamupasaṃkrāmanti, sarve te ekavarṇā bhavanti yaduta suvarṇavarṇāḥ, evameva ye sarvajñatācittotpādasamān bodhisattvānupasaṃkrāmanti, sarve te ekavarṇā bhavanti yaduta sarvajñatāvarṇāḥ / tadyathā kulaputra yaḥ pāriyātrakasya kovidārasya cchavigandhaḥ pravāti, sa sarvajambudvīpe sarvavārṣikājātisumanādīnāṃ puṣpajātīnāṃ na saṃvidyate, evameva yo bodhisattvasya sarvajñatācittotpādabījapraṇidhivṛkṣaguṇajñānatvaco gandhaḥ pravāti, sa sarvapratyavarakuśalamūlānāṃ sarvaśrāvakapratyekabuddhavārṣikājātisumanānāmanāsravaśīlasamādhiprajñāvimuktivimuktijñānadarśanānāṃ na saṃvidyate / tadyathā kulaputra pāriyātrakasya kovidārasya śuṅgībhūtasya veditavyaṃ bahūnāṃ puṣpaśatasahasrāṇāmāyadvāraṃ bhaviṣyatīti, evameva sarvajñatācittotpādapāriyātrakavṛkṣasya kuśalamūlaśuṅgībhūtasya veditavyamasaṃkhyeyānāṃ devamanuṣyāṇāṃ sāsravanāsravabodhikusumāyadvāraṃ bhaviṣyatīti / tadyathā kulaputra yaḥ ekadivasaparibhāvitasya pāriyātrakusumairvastrasya tailasya vā gandhaḥ pravāti, sa divasatasahasraparibhāvitasya campakavārṣikāsumanābhivastrasya vā tailasya vā na saṃvidyate /

evameva ya ekajanmaparibhāvitasya sarvajñatācittasaṃtānasya bodhisattvaguṇajñānagandho daśasu dikṣu sarvabuddhapādamūleṣu pravāti, sa kalpaśatasahasraparibhāvitānāṃ sarvaśrāvakapratyekabuddhacittānāmanāsravakuśaladharmajñānagandho na saṃvidyate / tadyathā kulaputra asti nālīkerī nāma vṛkṣajātiḥ udyatake samudre saṃbhūtā / sā mūlata upādāya yāvatpuṣpaphalaparyantātsarvakālaṃ sarvasattvānāṃ na kadācinnopajīvyā bhavati / evameva mahākaruṇāpraṇidhimūlasaṃjāto bodhisattvasya prathamasarvajñatācittotpādo yāvatsaddharmasthitiparyavasānāt sadevakasya lokasya na kadācinnopajīvyo bhavati / tadyathā kulaputra asti hāṭakaprabhāsaṃ nāma rasajātam / tasya ekapalaṃ lohapalasahasraṃ svarṇīkaroti / na ca tadrasapalaṃ śakyaṃ tena lohapalasahasreṇa paryādātuṃ na lohīkartum / evameva ekasarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṃgṛhītaḥ sarvakarmakleśāvaraṇalohāni (Gv 402) paryādāya sarvadharmān sarvajñatāvarṇān karoti / na ca sarvajñatācittotpādarasadhātuḥ śakyaṃ sarvakarmakleśalohaiḥ saṃkleśayituṃ paryādātuṃ vā / tadyathā kulaputra kiyatparītto 'pyagniryāvadupādānaṃ labhate tāvatīṃ jvālāṃ pramuñcati, evameva kiyatparītto 'pi sarvajñatācittotpādāgnirārambaṇavyavakīrṇatayā yāvat saṃbhāropādānaṃ labhate, tāvadvivardhate jñānārciḥpramocanatayā / tadyathā kulaputra ekasmātpradīpādanekāni pradīpakoṭīśatasahasrāṇyādīpyante, akṣaya eva pradīpo bhavatyaparyādattaḥ sarvapradīpaniryāṇaiḥ evameva ekasmātsarvajñatācittotpādapradīpādatītānāgatapratyutpannānāṃ sarvatathāgatānāṃ sarvajñatācittotpādapradīpānāṃ dīpyamānānāmakṣaya eva sa ekaḥ sarvajñatācittotpādapradīpo 'vabhāti aparyādattaḥ sarvajñatācittotpādapradīpaniryāṇaiḥ / tadyathā kulaputra ekaḥ pradīpo yādṛśe gṛhe vātāyane vā praveśyate, sahapraveśito varṣasahasrasaṃcitamapi tamondhakāraṃ vidhamati avabhāsaṃ ca karoti, evameva ekasarvajñatācittotpādapradīpo yādṛśe sattvāśayagṛhagahane 'vidyātamondhakārānugate praveśyate, sa sahapraveśito 'nabhilāpyakalpaśatasahasrasaṃcitamapi kleśāvaraṇatamondhakāraṃ vidhamati, jñānālokaṃ ca saṃjanayati / tadyathā kulaputra yādṛśī pradīpavartirbhavati tādṛśaṃ pradīpo 'vabhāsaṃ karoti, yāvāṃśca snehasaṃcayo bhavati tāvaddīpyate / evameva yasya bodhisattvasya yādṛśī praṇidhānavartiviśeṣatā bhavati, tādṛśaṃ sarvajñatācittotpādapradīpo dharmadhātvavabhāsaṃ karoti / yāvacca mahākaruṇācaryāsnehasaṃcayo bhavati, tāvatsattvavinayakṣetraviśuddhibuddhakāryaprabhāvanā bhavati / tadyathā kulaputra divyajāmbūnadasuvarṇālaṃkāro vaśavartino devarājasya mūrdhnāvabaddho 'saṃhāryo bhavati sarvakāmāvacarairdevaputraiḥ, evameva pratipattiguṇapratiṣṭhitaḥ sarvajñatācittotpādadivyajāmbūnadasuvarṇālaṃkāro 'vinivartanīyānāṃ bodhisattvānāṃ mahāpraṇidhānamūrdhnāvabaddho 'saṃhāryo bhavati sarvabālapṛthagjanaśaikṣāśaikṣapratyekabuddhaiḥ / tadyathā kulaputra siṃhasya mṛgarājasya nādena acirajātāḥ siṃhapotāḥ puṣyanti, sarvamṛgāśca vilayaṃ gacchanti, evameva tathāgatapuruṣasiṃhasya bodhicittasaṃvarṇanasarvajñatānādena prayuktena sarvādikarmikabodhisattvasiṃhapotāḥ puṣyanti buddhadharmaiḥ, sarvopalambhasaṃniśritāśca sattvā vilayaṃ gacchanti / tadyathā kulaputra siṃhasnāyukṛtavīṇātantrīśabdena sarvavīṇātantryaḥ saṃchidyante, evameva pāramitāśarīratathāgatasiṃhabodhicittotpādasnāyutantrīguṇavarṇaśabdena sarvakāmaguṇarativīṇātantryaḥ saṃchidyante, sarvaśrāvakapratyekabuddhacaryāguṇakathāśca saṃnirūdhyante / tadyathā kulaputra gomahiṣyajākṣīrapūrṇamahāsamudre ekasiṃhadugdhabinduprakṣepeṇa sarvakṣīrāṇyapakrāmanti, na saṃdhayati, evameva kalpaśatasahasrasaṃcitaḥ karmakleśakṣīramahāsamudraḥ tathāgatamahāpuruṣasiṃhasarvajñatācittotpādadugdhaikabinduprakṣepeṇa sarvo 'navaśeṣaḥ kṣayaṃ gacchanti, sarvaśrāvakapratyekabuddhavimuktayaśca na saṃtiṣṭhante, na saṃvasati / tadyathā kulaputra aṇḍakośādanirgatasya kalaviṅkapotasya yo nādabalaviśeṣaḥ sarvabalavegasaṃpannānāṃ himavannivāsināṃ sarvapakṣigaṇānāṃ na saṃvidyate, evameva yaḥ saṃsārāṇḍakośagatasyādikarmikabodhisattvakalaviṅkapotasya mahākaruṇābodhicittanādabalaviśeṣaḥ sarvaśrāvakapratyekabuddhānāṃ na saṃvidyate / tadyathā kulaputra yo 'cirajātasya mahāgaruḍendrapotasya pakṣavātabalaparākramo nayanapariśuddhiguṇaśca, (Gv 403) sa sarvaśarīrapravṛddhānāṃ tadanyeṣāṃ pakṣiṇāṃ na saṃvidyate, evameva yaḥ prathamacittotpādikasya tathāgatamahāgaruḍendrasya kulagotrasaṃbhavasya bodhisattvamahāgaruḍendrapotasya sarvajñatācittotpādabalaparākramo mahākaruṇādhyāśayanayanapariśuddhiguṇaśca, sa kalpaśatasahasraniryātānāṃ sarvaśrāvakapratyekabuddhānāṃ na saṃvidyate / tadyathā kulaputra mahāpuruṣahastagato nārācaḥ kiyaddṛḍhamapi varma nirbhinatti, evameva dṛḍhavīryabodhisattvahastagataḥ sarvajñatācittotpādanārācaḥ sarvadṛṣṭyanuśayavarmāṇi nirbhinatti / tadyathā kulaputra krodhāviṣṭasya mahānagnasya yāvallalāṭe piṭakāstiṣṭhanti, tāvadaghṛṣyo bhavati sarvajambudvīpakairmanuṣyaiḥ, evameva mahāmaitrīmahākarūṇāviṣṭasya bodhisattvamahānagnasya yāvadadhyāśayavadane sarvajñatācittotpādapiṭakā na vigacchanti, tāvadaghṛṣyo bhavati sarvalokadhātuparyāpannaiḥ sarvamāraiḥ sarvakarmabhiśca / tadyathā kulaputra yaḥ śikṣitasyeṣvastrāntevāsina iṣvastrajñāne kṛtābhyāsasya śilpasthānayogabalaviśeṣaḥ, sa sarvaśikṣitasya iṣvastrācāryasya na saṃvidyate, evameva yaḥ sarvādikarmikasya sarvajñatābhūmyā kṛtābhyāsasya bodhisattvājāneyasya praṇidhijñānādhimukticaryābalaviśeṣaḥ, so 'nutpāditabodhicittānāṃ sarvaśaikṣāśaikṣapratyekabuddhānāṃ ca na saṃvidyate / tadyathā kulaputra iṣvastraṃ śikṣamāṇasya prathamaḥ padabandhayogyābhyāsaḥ pūrvaṃgamo bhavati sarveṣvastrajñānasya, evameva bodhisattvasya sarvajñabhūmau śikṣamāṇasya prathamaṃ sarvajñatācittādhyāśayasaṃprasthānaṃ pūrvagamaṃ bhavati sarvabuddhadharmādhigamāya / tadyathā kulaputra māyākārasya māyāgataviṣayaṃ saṃdarśayamānasya prathamamantrapadasiddhyabhinirhārameva manasikurvāṇasya sarvakriyāsiddhirbhavati, evameva bodhisattvasya sarvabuddhabodhisattvaviṣayavikurvāḥ saṃdarśayataḥ prathamacittotpādapraṇidhānābhinirhāra evotthāpako bhavati sarvabuddhabodhisattvaviṣayasya / tadyathā kulaputra sarvamāyāvidyāmantrāścārūpiṇo 'nidarśanāḥ sarvamāyānirmāṇarūpagatāni saṃdarśayanti cittotpādena, evameva sarvajñatācittotpādaścārūpyānidarśanaḥ sarvadharmadhātuṃ viṭhapayati sarvaguṇālaṃkāravyūhaiścittotpādavaśitāmātreṇa / tadyathā kulaputra mārjārasya sahadṛṣṭavicāramātreṇa sarvamūṣikā vilayamāpadyante, evameva bodhisattvasya sarvajñatācittotpādādhyāśayaprayogavicāramātreṇa sarvakarmakleśā vilayamāpadyante / tadyathā kulaputra jāmbūnadasuvarṇālaṃkāra ābaddhaḥ sarvābharaṇāni jihmīkaroti, evameva bodhicittajāmbūnadasuvarṇālaṃkārādhyāśayāvabaddho bodhisattvaḥ sarvaśrāvakapratyekabuddhaguṇālaṃkārānabhibhavati jihmīkaroti / tadyathā kulaputra ayaskāntarājasya kiyatparītto 'pi dhātuḥ sarvadṛḍhamāyasaṃ bandhanaṃ sphoṭayati, evameva kiyatparītto 'pyadhyāśayotpāditaḥ sarvajñatācittotpādadhātuḥ sarvadṛṣṭikṛtāvidyātṛṣṇābandhanāni sphoṭayati / tadyathā kulaputra yatra yatraiva ayaskāntadhāturvicāryate, tatra tatraiva sarvāṇītarāṇyayāṃsi palāyante, na tiṣṭhante na saṃdadhati / evameva yatra yatraiva sarvajñatācittotpādadhāturvicāryate kārmeṣu vā kleśeṣu vā śrāvakapratyekabuddhavimuktau vā, tatastata eva karmakleśāḥ sarvaśrāvakapratyekabuddhavimuktayaśca palāyante na tiṣṭhanti, na saṃdadhati / tadyathā kulaputra makaraviddhāśritaḥ kaivartaḥ sarvodakaprāṇibhayavinirvṛto bhavatyanupaghātaśarīro makaramukhagato 'pi, evameva adhyāśayabodhicittaviddhāśrito (Gv 404) bodhisattvaḥ sarvasaṃsārakarmakleśabhayavinivṛtto bhavati sarvaśrāvakapratyekabuddhābhisamayāntaraprāptyanughātyo bhūtakoṭīsākṣātkriyāpraṇāśapathāpatanatayā / tadyathā kulaputra amṛtapānapītaḥ puruṣaḥ sarvaparopakramairna mriyate, evameva sarvajñatācittotpādāmṛtapānapīto bodhisattvaḥ sarvaśrāvakabhūmiṣu na mriyate, na coparamati bodhisattvamahākaruṇāpraṇidhānāt / tadyathā kulaputra añjanasiddhaḥ puruṣaḥ sarvamanuṣyabhavaneṣu cānuvicarati na ca sarvamanuṣyairdṛśyate, evameva bodhicittotpādaprajñāpraṇidhyupastabdho bodhisattvaḥ sarvamāraviṣayeṣu cānuvicarati, sarvamāraiśca na dṛśyate / tadyathā kulaputra mahārājasaṃniśritaḥ puruṣaḥ sarvaprākṛtajanāt na bibheti, evameva sarvajñatācittotpādamahādharmarājasaṃniśrito bodhisattvaḥ sarvāvaraṇanivaraṇadurgatibhyo na bibheti / tadyathā kulaputra parvatagṛheṣu sarvabhūmyantargatapānīyabhayānnāstyagnibhayam, evameva bodhicittakuśalamūlābhiṣyanditasaṃtānasya bodhisattvasya nāsti śrāvakapratyekabuddhavimuktijñānāgnibhayam / tadyathā kulaputra śūrasaṃniśritaḥ puruṣaḥ sarvaśatrubhyo na bibheti, evameva sarvajñatācittotpādaśūrasaṃniśrito bodhisattvaḥ sarvaduścaritaśatrubhyo na bibheti /

tadyathā kulaputra vajrapraharaṇagṛhītaḥ śakro devendraḥ sarvāsuragaṇaṃ pramardayati, evameva sarvajñatācittotpādadṛḍhādhyāśayavajrapraharaṇagṛhīto bodhisattvaḥ sarvamāraparapravādyasuragaṇaṃ pramardayati / tadyathā kulaputra rasāyanopayuktaḥ puruṣo dīrghamāyuḥ pālayati na ca durbalībhavati, evameva sarvajñatācittotpādarasāyanasaṃbhāraprayukto bodhisattvo 'saṃkhyeyān kalpān saṃsāre saṃsaranna parikhidyate, na ca saṃsāradoṣairlipyate / tadyathā kulaputra sarvabhaiṣajyarasasaṃprayogeṣu pānīyaṃ pūrvaṃgamaṃ na kvacidduṣyati, evameva sarvabodhisattvacaryāpraṇidhānasaṃbhārayogeṣu sarvajñatācittotpādaḥ pūrvaṃgamo bhavati, na kvacidduṣyati / tadyathā kulaputra puruṣasya sarvakāryeṣu jīvitendriyaṃ pūrvaṃgamam, evameva bodhisattvasya sarvabuddhadharmādāneṣu bodhicittaṃ pūrvaṃgamam / tadyathā kulaputra jīvitendriyavimuktaḥ puruṣo nirupajīvyo bhavati mātāpitṛjñātivargasya sarvakarmāsamarthatvāt, evameva sarvajñatācittotpādaviyukto bodhisattvaḥ sarvajñatāguṇanirupajīvyo bhavati sarvasattvānāṃ buddhajñānapratilambhāsamarthatvāt / tadyathā kulaputra mahāsamudraḥ sarvaviṣairadūṣyo bhavati, evameva sarvajñatācittotpādamahāsamudro 'dūṣyo bhavati sarvakarmakleśaśrāvakapratyekabuddhacittotpādaviṣaiḥ / tadyathā kulaputra sūryamaṇḍalamaparyantaḥ sarvatārāvabhāsaiḥ, evameva sarvajñatācittotpādasūryamaṇḍalamaparyāpannaṃ bhavati, sarvaśrāvakapratyekabuddhatārānāsravaguṇānabhibhavati / tadyathā kulaputra acirajāto rājaputro mūrdhaprāptān sarvavṛddhāmātyānabhibhavati kulābhijātyādhipatyena, evameva acirotpāditabodhicittastathāgatadharmarājakulapratyājāta ādikarmiko bodhisattvaściracaritabrahmacaryān vṛddhaśrāvakānabhibhavati bodhicittamahākaruṇādhipatyena / tadyathā kulaputra kiyadvṛddhenāpyamātyena kiyadbālasyāpi rājakumārasya praṇipatitavyam, na ca rājaputreṇa vṛddhāmātyasya gauravaṃ na karaṇīyam, evameva kiyadvṛddhairapi ciracaritabrahmacaryaiḥ śrāvakapratyekabuddhairādikarmikasya bodhisattvasya avanamitavyam, na ca bodhisattvena pratyekabuddheṣu gauravaṃ na karaṇīyam / tadyathā kulaputra (Gv 405) sarvāparibhūto rājaputro 'virahito rājalakṣaṇena sarvāgratāprāptairapi rājāmātyairna samo jātyadhyakṣatvāt, evameva kiyatkarmakleśopādānaparibhūta ādikarmiko bodhisattvaḥ sarvajñatācittotpādalakṣaṇenāvirahitaḥ sarvāgraprāptairapi sarvaśrāvakapratyekabuddhairna samo buddhakulādhipatyādhyakṣatvāt / tadyathā kulaputra pariśuddhamaṇiratnaṃ cakṣustimiradoṣeṇāpariśuddhamityābhāsamāgacchati, evameva prakṛtipariśuddhaṃ sarvajñatācittotpādaratnaṃ sattvā aśraddhānayanājñānatimiradoṣeṇāpariśuddhamiti saṃjānanti / tadyathā kulaputra sarvavidyauṣadhisaṃgrahasaṃprayukto bhaiṣajyavigraho darśanasparśanasaṃvāsanaiḥ sattvānāṃ vyādhīn śamayati, evameva sarvakuśalamūlopacayaprajñopāyavidyauṣadhisaṃgṛhītaṃ bodhicittasaṃprayuktaṃ bodhisattvapraṇidhijñānaśarīraṃ śravaṇadarśanasaṃvāsanānusmṛtiprayogena sattvānāṃ kleśavyādhīn praśamati / tadyathā kulaputra haṃsalakṣaṇaṃ vastraṃ sarvakardamadoṣairna kliśyate, evameva bodhicittotpādahaṃsalakṣaṇavastraṃ saṃsārakleśakardamadoṣairna kliśyate / tadyathā kulaputra mūrdhaśalyasaṃgṛhīto dāruvigraho na vikīryate, sarvakriyāścānubhavati, evameva bodhicittotpādapraṇidhimūrdhaśalyasaṃgṛhītaṃ sarvajñatāpraṇidhijñānaśarīraṃ bodhisattvakriyāsamarthaṃ bhavati, na ca vikīryate sarvajñatāpraṇidhiśarīratvāt / tadyathā kulaputra śalyavimuktaṃ yantramakāryasamarthaṃ bhavati tānyeva dārupratyaṅgāni, evameva sarvajñatācittotpādādhyāśayaviyukto bodhisattvo buddhadharmapariniṣpādanāsamartho bhavati, evaṃ ca te bodhyaṅgasaṃbhārāḥ / tadyathā kulaputra rājñaścakravartino hastigarbhaṃ nāma kālāgaruratnam /

tena saha dhūpitamātraḥ sarvarājñaścaturaṅgabalakāyo vihāyase tiṣṭhati / evameva sarvajñatācittotpādāgarudhūpitāni bodhisattvasya kuśalamūlāni sarvatraidhātukavyativṛttāni bhavanti asaṃskṛtasarvatathāgatajñānagaganagocaraparyavasānāni / tadyathā kulaputra vajraṃ netarādratnākarādutpadyate 'nyatra vajrākarātsuvarṇākarādvā, evameva vajropamaḥ sarvajñatācittotpādaḥ / sa netarātsattvāśayakuśalamūlaratnākarādutpadyate 'nyatra sattvaparitrāṇamahākaruṇāvajrākarāt sarvajñajñānādhyālambanamahāsuvarṇākarādvā / tadyathā kulaputra astyamūlā nāma vṛkṣajātiḥ / tasya mūlapratiṣṭhānaṃ nopalabhyate sarvaśākhāpatrapalāśasaṃkusumitā ca vṛkṣeṣu jālībhūtā ca saṃdṛśyate, evameva sarvajñatācittotpādasya mūlapratiṣṭhānaṃ nopalabhyate, sarvapuṇyajñānābhijñāsaṃkusumitaścasa sarvalokopapattiṣu mahāpraṇidhānajālībhūtaḥ saṃdṛśyate / tadyathā kulaputra vajraṃ netare bhājane tiṣṭhacchobhate, nāpi cchidraśuṣirabhājanena śakyaṃ saṃdhārayitumanyatra acchidrabhāja 'nena, evameva sarvajñatācittotpādavajraṃ na hīnādhimuktikeṣu sattvabhājaneṣu matsariṣu duḥśīleṣu vyāpannacitteṣu kusīdeṣu muṣitasmṛtiṣu duḥprajñeṣu śobhate, nādhyāśayavipannacalācalabuddhisarvabhājanena śakyaṃ saṃdhārayitumanyatra bodhisattvādhyāśayaratnabhājanena / tadyathā kulaputra vajraṃ sarvaratnāni nirvidhyāti, evameva sarvajñatācittotpādavajraṃ sarvadharmaratnāni nirvidhyati / tadyathā vajraṃ sarvaśailāni bhinatti, evameva sarvajñatācittotpādavajraṃ sarvadṛṣṭigataśailāni bhinatti / tadyathā kulaputra bhinnamapi vajraratnaṃ sarvaratnaprativiśiṣṭaṃ suvarṇālaṃkāramabhibhavati, evameva āśayavipattibhinnamapi sarvajñatācittotpādavajraratnaṃ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṃkārānabhibhavati / (Gv 406) tadyathā kulaputra bhinnamapi vajraratnaṃ sarvadāridryaṃ vinivartayati, evameva pratibhinnamapi sarvajñatācittotpādavajraratnaṃ sarvasaṃsāradāridryaṃ vinivartayati / tadyathā kulaputra kiyatparītto 'pi vajradhātuḥ sarvamaṇipāṣāṇabhedalakṣaṇaḥ, evameva kiyatparīttārambaṇaprasṛto 'pi sarvajñatācittotpādavajradhātuḥ sarvājñānabhedalakṣaṇaḥ / tadyathā kulaputra vajraratnaṃ na prākṛtajanahastagataṃ bhavati, evameva sarvajñatācittotpādavajraratnaṃ na prākṛtādhyāśayānāmitvarakuśalamūlānāṃ devamanuṣyāṇāṃ hastagataṃ bhavati / tadyathā kulaputra ratnaparīkṣānabhijñaḥ puruṣo vajramaṇiratnaguṇānajānan nāsya guṇaviśeṣamanubhavati, evameva duṣprajñajātīyaḥ puruṣapudgalo bodhisattvacittamahāprajñāvajraratnaguṇānabhijño nāsya guṇaviśeṣamanubhavati / tadyathā kulaputra vajraṃ na śakyaṃ jarayitum, evameva sarvajñatāhetubhūtaṃ bodhicittotpādavajraṃ na śakyaṃ jarayitum / tadyathā kulaputra vajraṃ mahāpraharaṇaṃ na śakyaṃ mahānagnenāpi saṃdhārayitumanyatra mahānārāyaṇasthāmabalavegena, evameva sarvajñatācittotpādamahāvajrapraharaṇaṃ na śakyaṃ sarvaśrāvakapratyekabuddhamahānagnairapi saṃdhārayitumanyatra sarvajñatāhetubalopastabdhāpramāṇakuśalamūlamahānārāyaṇasthāmaprativiśiṣṭairmahāvabhāsaprāptairmahābodhisattvaiḥ / tadyathā kulaputra yatra sarvapraharaṇāni na prasahante tatra vajraṃ prasahate, na pratihanyate, evameva yatra sarvaśrāvakapratyekabuddhapraṇidhijñānapraharaṇāni na prasahante sattvaparipākavinaye vā tryadhvakalpacaryāduḥkhasaṃvāse vā, tatra sarvajñatācittotpādamahāvajrapraharaṇagṛhīto bodhisattvo 'parikhinnamānasaḥ prasahate, na pratihanyate / tadyathā kulaputra vajraṃ na śakyaṃ kenacitpṛthivī pradeśena saṃdhārayitumanyatra vajratalena, evameva sarvaśrāvakapratyekabuddhairbodhisattvaniryāṇapraṇidhānasaṃbhāravajraṃ na śakyaṃ saṃdhārayitumanyatrādhyāśayabodhicittotpādavajradṛḍhapṛthivītalena / tadyathā kulaputra dṛḍhavajratalācchidrabhājanatvānmahāsamudre pānīyaṃ na visarati, evameva bodhisattvavajrācchidradṛḍhatalapariṇāmanāpratiṣṭhitāni bodhisattvasya kuśalamūlāni na kṣīyante sarvabhavopapattiṣu / tadyathā kulaputra vajratalapratiṣṭhitā mahāpṛthivī na vidīryate na saṃsīdati, evameva bodhicittotpādavajradṛḍhatalapratiṣṭhitāni bodhisattvapraṇidhānāni sarvatraidhātuke na vidīryante na saṃsīdanti / tadyathā kulaputra vajramudakena na klidyate, evameva bodhicittotpādavajraṃ sarvakarmakleśodakena sarvakarmasaṃvāsairna klidyate na svidyate / tadyathā kulaputra vajraṃ sarvāgnidāhairna dahyate na saṃtapyate, evameva sarvajñatācittotpādavajraṃ sarvasaṃsāraduḥkhāgnidāhairna dahyate, sarvakleśāgnitāpairna saṃtapyate / tadyathā kulaputra tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bodhimaṇḍe niṣīdatāṃ māraṃ yodhayatāṃ sarvajñatābhisaṃbuddhamānānāṃ nānyena pṛthivīpradeśena śakyamāsanaṃ saṃdhārayitumanyatra trisāhasramahāsāhasravajranābhidharaṇitalena, evameva bodhisattvānāmanuttarāyāṃ samyaksaṃbodhau praṇidadhatāṃ caryāṃ caratāṃ pāramitāḥ paripūrayatāṃ kṣāntimavakrāmatāṃ bhūmiṃ pratilabhamānānāṃ kuśalamūlāni pariṇāmayatāṃ vyākaraṇaṃ saṃpratīcchatāṃ sarvabodhisattvamārgasaṃbhāramupastambhayatāṃ sarvatathāgatānāṃ mahādharmameghān saṃdhārayatāṃ te mahākuśalamūlabalādhānavegā nānyena cittena śakyāḥ saṃdhārayitumanyatra sarvapraṇidhānajñānavajradṛḍhanābhinā sarvajñatācittotpādena / iti hi (Gv 407) kulaputra ebhiśca anyaiśca apramāṇairyāvadanabhilāpyānabhilāpyairguṇaviśeṣaiḥ samanvāgataḥ sarvajñatācittotpādaḥ / te 'pi sattvā evaṃguṇadharmasamanvāgatā bhūtāśca bhaviṣyanti ca, yairanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni / tasmāttarhi kulaputra sulabdhāste lābhāḥ, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvacaryāṃ parimārgasi eṣāṃ guṇānāṃ pratilābhāya //

api ca kulaputra yadvadasi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyamiti / gaccha kulaputra, asya vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya abhyantaraṃ praviśya vyavalokaya / atra jñāsyasi yathā bodhisattvacaryāyāṃ śikṣitavyam, śikṣamāṇasya ca yādṛśī guṇapariniṣpattirbhavati //

atha khalu sudhanaḥ śreṣṭhidārako maitreyaṃ bodhisattvaṃ pradakṣiṇīkṛtvā evamāha - vivṛṇu ārya asya kūṭāgārasya dvāram / pravekṣyāmi / atha khalu maitreyo bodhisattvo vairocanavyūhālaṃkāragarbhasya kūṭāgārasya dvāramūlamupasaṃkramya dakṣiṇena pāṇinā acchaṭāśabdamakārṣīt / tasya dvāraṃ vivṛtamabhūt / sa āha - praviśa kulaputra etatkūṭāgāram / atha khalu sudhanaḥ śreṣṭhidārakaḥ paramāścaryaprāptastatkūṭāgāraṃ prāviśat / tasya samanantarapraviṣṭasya taddvāraṃ saṃvṛtamabhūt / so 'drākṣīt taṃ kūṭāgāraṃ vipulavistīrṇaṃ bahuyojanaśatasahasravistīrṇaṃ gaganatalāpramāṇaṃ samantādākāśadhātuvipulam asaṃkhyeyacchatradhvajapatākālaṃkāram asaṃkhyeyaratnālaṃkāram / asaṃkhyeyamuktāhārapralambitālaṃkāram asaṃkhyeyaratnahārapralambitālaṃkāram asaṃkhyeyalohitamuktāhārapralambitālaṃkāram asaṃkhyeyasiṃhamuktāhārapralambitālaṃkāram asaṃkhyeyasiṃhadhvajālaṃkāram asaṃkhyeyacandrārdhacandrālaṃkāram asaṃkhyeyavicitrapaṭṭadāmābhipralambitālaṃkāram asaṃkhyeyavividhapaṭṭapaṭṭālaṃkāram asaṃkhyeyamaṇijālaprabhālaṃkāram asaṃkhyeyahemajālālaṃkāram asaṃkhyeyaratnapaṭṭālaṃkāram asaṃkhyeyaratnasuvarṇasūtrapratyuptālaṃkāram asaṃkhyeyaghaṇṭāmadhuranirghoṣālaṃkāram asaṃkhyeyaratnakiṅkiṇījālasamīritamanojñaśabdālaṃkāram asaṃkhyeyadivyapuṣpaughābhipravarṣaṇālaṃkāram asaṃkhyeyadivyamālyadāmābhipralambitālaṃkāram asaṃkhyeyagandhaghaṭikānirdhūpitopacārālaṃkāram asaṃkhyeyasuvarṇacūrṇasaṃpravarṣaṇālaṃkāram asaṃkhyeyaharmyajālālaṃkāram asaṃkhyeyagavākṣālaṃkāram asaṃkhyeyatoraṇālaṃkāram asaṃkhyeyaniryūhālaṃkāram asaṃkhyeyādarśamaṇḍalaṃkāram asaṃkhyeyaratneṣṭakānicitālaṃkāram asaṃkhyeyaratnabhittyalaṃkāram asaṃkhyeyasthūṇālaṃkāram asaṃkhyeyaratnavastrameghālaṃkāram asaṃkhyeyaratnavṛkṣālaṃkāram asaṃkhyeyaratnavedikālaṃkāram asaṃkhyeyaratnapathālaṃkāram asaṃkhyeyaratnacchadanasarvavyūhālaṃkāram asaṃkhyeyabhūmitalapratiṣṭhānavicitravyūhālaṃkāram asaṃkhyeyaratnanicitaprāsādālaṃkāram asaṃkhyeyaratnāsanālaṃkāram asaṃkhyeyamaṇikanyālaṃkāram asaṃkhyeyaratnapaṭṭasaṃstṛtacaṃkramālaṃkāram asaṃkhyeyajāmbūnadasuvarṇavarṇakadalīstambhasuvibhaktālaṃkāram asaṃkhyeyasarvaratnavigrahālaṃkāram asaṃkhyeyabodhisattvātmabhāvālaṃkāram asaṃkhyeyapakṣigaṇavicitramanojñarutānuravitālaṃkāram asaṃkhyeyaratnapadmālaṃkāram asaṃkhyeyaratnayaṣṭisaṃdhāraṇālaṃkāram asaṃkhyeyapuṣkariṇyalaṃkāram asaṃkhyeyapuṇḍarīkālaṃkāram (Gv 408) asaṃkhyeyaratnasopānālaṃkāram asaṃkhyeyaratnavāmakaviracanālaṃkāram asaṃkhyeyavicitraratnanicitabhūmyalaṃkāram asaṃkhyeyamahāmaṇiratnaprabhāpramuktālaṃkāram asaṃkhyeyasarvaratnavyūhālaṃkāram asaṃkhyeyaguṇavarṇasamuditālaṃkāram / tasya ca mahākūṭāgārasya abhyantare tadanyāni kūṭāgāraśatasahasrāṇyevaṃrūpavyūhālaṃkṛtānyevāpaśyat asaṃkhyeyaratnacchatradhvajapatākālaṃkārāṇi yāvadasaṃkhyeyaguṇavarṇasamuditālaṃkārāṇi ca / tāni kūṭāgārāṇi vipulavistīrṇānyapramāṇākāśakośabhūtānyapaśyat samantāt suvibhaktāni / te cāsya kūṭāgāravyūhā anyonyāsaṃbhinnā anyonyāmaitrībhūtā anyonyāsaṃkīrṇāḥ pratibhāsayogena ābhāsamagaman ekasminnārambaṇe / yathā ca ekasminnārambaṇe, tathā śeṣasarvārambaṇeṣu //

atha khalu sudhanaḥ śreṣṭhidārako vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya idamevaṃrūpamacintyaviṣayavikurvitaṃ dṛṣṭvā atulaprītivegavivardhitena mahāharṣaprāmodyena abhiṣyanditakāyacittaḥ sarvasaṃjñāgatavidhūtamānasaḥ sarvāvaraṇavivartitacittaḥ sarvamohavigato 'saṃpramoṣadivyanayanaḥ sarvaśabdāsaṅgasmṛtivijñaptiśrotraḥ sarvamanasikāravikṣepavigato 'nāvaraṇavimokṣanayanānusaraṇabuddhiḥ sarvadiksrotobhimukhena kāyapraśamena sarvārambaṇānāvaraṇasaṃpreṣitacakṣuḥ sarvatrānugatena abhinirhārabalena sarvaśarīreṇa praṇipatitaḥ //

samanantarapraṇipatitamātraśca sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya adhiṣṭhānabalena sarveṣu teṣu kūṭāgāreṣvabhyantarapraviṣṭamātmānaṃ saṃjānīte sma / teṣu ca sarvakūṭāgāreṣu vividhavaimātryagatānyacintyaviṣayavikurvitānyadrākṣīt / kvacitkūṭāgāre yatra maitreyeṇa bodhisattvena prathamaṃ praṇidhānacittamutpāditamanuttarāyāṃ samyaksaṃbodhau, yannāmagotropapannena yena kuśalamūlena yayā samādāpanayā yena kalyāṇamitrasaṃcodanena yadāyuḥpramāṇena yannāmake kalpe yatratathāgate yadvyūhe yādṛśyāṃ parṣadi yādṛśena praṇidhānaviśeṣābhinirhāreṇa, tatsarvamadrākṣīt, saṃjānīte anusarati / yāvacca teṣāṃ sattvānāṃ tasya ca tathāgatasya tena samayenāyuḥpramāṇamabhūt, tāvatkāle tasya tathāgatasya pādamulagatamātmānaṃ saṃjānīte sma / tāṃ ca sarvāṃ kriyāmapaśyat //

kvacitkūṭāgāre yatra maitreyeṇa bodhisattvena prathamo maitrasamādhiḥ pratilabdhaḥ, yata upādāya asya maitreya iti saṃjñodapādi tadadrākṣīt / kvacidyatra caryāḥ cīrṇāḥ, kvacidyatra pāramitāḥ paripūritāḥ, kvacidyatra kṣāntiravatīrṇā, kvacidyatra bhūmiravakrāntā, kvacidyatra buddhakṣetravyūhāḥ parigṛhītāḥ, kvacidyatra tathāgataśāsanaṃ saṃdhāritam, kvacidyatra anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, kvacidyatra vyākṛto 'nuttarāyāṃ samyaksaṃbodhau, yathā vyākṛto yena vyākṛto yāvaccireṇa ca vyākṛtastatsarvamadrākṣīt / sa kvacitkūṭāgāre maitreyaṃ bodhisattvaṃ cakravartirājabhūtaṃ sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayamānamapaśyat / kvacillokapālabhūtaṃ sarvalokahitasukhaṃ sattvānāmupasaṃharamāṇam, kvacicchakrabhūtaṃ kāmaguṇaratiṃ sattvānāṃ vinivartayamānam, kvacidbrahmabhūtaṃ dhyānāpramāṇaratiṃ sattvānāṃ saṃvarṇayamānam, kvacitsuyāmadevādhipatibhūtamapramāṇaguṇān sattvānāṃ saṃvarṇayamānam, kvacit saṃtuṣitadeveśvarabhūtamekajātipratibaddhabodhisattvaguṇānudbhāvayamānam, (Gv 409) kvacitsunirmitadevarājabhūtaṃ sarvabodhisattvanirmāṇavyūhaṃ devaparṣadi saṃdarśayamānam, kvacidvaśavartidevarājabhūtaṃ sarvadharmavaśavartitāṃ devānāṃ saṃprakāśayamānam, kvacinmāratvaṃ kārayamāṇam, sarvasaṃpattyanityatāṃ devānāṃ deśayamānam, kvacidasurendrabhavanopapannaṃ sarvamānamadadarpaprahāṇāya mahājñānasāgaravigāhanāya dharmajñānasāgaravigāhanāya dharmajñānamāyāpratilambhāya asuraparṣadi dharmaṃ deśayamānamapaśyat / kvacitkūṭāgāre yamalokamadrākṣīt / tatra maitreyaṃ bodhisattvaṃ prabhayā mahānarakānavabhāsya narakopapannānāṃ sattvānāṃ sarvanirayaduḥkhaṃ praśamayamānamadrākṣīt / kvacitkūṭāgāre pretabhavanamadrākṣīt / tatra maitreyaṃ bodhisattvaṃ pretabhavanopapannānāṃ sattvānāṃ vipulamannapānamupasaṃhṛtya kṣutpipāsāṃ praśamayamānamadrākṣīt / kvacitkūṭāgāre tiryagyonau vividhopapatyāyatanavimātratayā tiryagyonigatān sattvān vinayantamadrākṣīt / kvacitkūṭāgāre mahārājikadevaparṣadi lokapālānāṃ dharmaṃ deśayamānamapaśyat / kacicchakradevarājaparṣadi kvacitsuyāmadevarājaparṣadi kvacitsaṃtuṣitadevarājaparṣadi kvacitsunirmitadevarājaparṣadi kvacidvaśavartidevarājaparṣadi kvacitkūṭāgāre brahmendraparṣadi maitreyaṃ bodhisattva mahābrahmabhūtaṃ dharmaṃ deśayamānapaśyat / kvacinnāgamahoragaparṣadi kvacidyakṣarākṣasaparṣadi kvacidgandharvakinnaraparṣadi kvacidasuradānavendraparṣadi kvacinmahoragendraparṣadi kvacinmanuṣyendraparṣadi kvacitkūṭāgāre devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaparṣadi maitreyaṃ bodhisattvaṃ dharmaṃ deśayamānamapaśyat / kvacicchrāvakaparṣadi kvacitpratyekabuddhaparṣadi kvacidbodhisattvaparṣadi kvacitkūṭāgāre prathamacittotpādikānāmādikarmikāṇāṃ bodhisattvānāṃ maitreyaṃ bodhisattvaṃ dharmaṃ deśayamānamapaśyat / kvaciccaryāpratipannānāṃ kvacitkṣāntipratilabdhānāmavinivartanīyānāṃ kvacidekajātipratibaddhānāmabhiṣekaprāptānāṃ kvacitkūṭāgāre prathamabhūmisthitānāṃ bodhisattvānāṃ bhūmivaiśeṣikatāṃ saṃvarṇayamānamapaśyat / kvacidyāvaddaśabhūmisthitairbodhisattvaiḥ saha maitreyaṃ bodhisattvaṃ sarvabhūmivaiśeṣikatāṃ saṃgāyantamapaśyat / kvacitsarvapāramitāparipūraye 'pramāṇatāṃ kvacitsarvaśikṣābhimukhāvatārasamatāṃ kvacitsamādhimukhapraveśavistīrṇatāṃ kvacidvimokṣanayagambhīratāṃ kvacicchāntadhyānasamādhisamāpattyabhijñāviṣayaspharaṇatāṃ kvacidbodhisattvacaryāvinayopāyamukhapraveśatāṃ kvacitpraṇidhānābhinirhāravistīrṇatāṃ kvacitkūṭāgāre maitreyaṃ bodhisattvaṃ caṃkramābhiyuktaṃ sabhāgacaritairbodhisattvaiḥ sārdhaṃ lokahitakriyārthaṃ vividhaśilpaśānaśāstraviśeṣāṃ sarvasattvahitasukhādhānopasaṃhitatāṃ saṃgāyamānamapaśyat / kvacidekajātipratibaddhairbodhisattvaiḥ sārdhaṃ sarvabuddhajñānābhiṣekamukhaṃ saṃgāyantamapaśyat / kvacitkūṭāgāre maitreyaṃ bodhisattvaṃ caṃkramābhiyuktaṃ varṣaśatasahasrairanikṣiptadhuramapaśyat / kvaciduddeśasvādhyāyaprayuktaṃ kvaciddharmamukhapratyavekṣaṇaprayuktaṃ kvaciddharmasaṃgāyanaprayuktaṃ kvaciddharmalekhanaprayuktaṃ kvacinmaitrīsamādhisamāpannaṃ kvacitsarvadhyānāpramāṇāni samāpannaṃ kvacisarvakṛtsnāyatanavimokṣasamāpannaṃ kvacitkūṭāgāre bodhisattvābhijñābhinirhāraprayogasamādhisamāpannaṃ maitreyaṃ bodhisattvamapaśyat //

Gv 410

kvacitkūṭāgāre nirmāṇavatīṃ bodhisattvasamādhiṃ samāpannān bodhisattvānapaśyat / teṣāṃ ca sarvaśarīraromamukhebhyaḥ sarvanirmāṇameghānniścarato 'paśyat / keṣāṃcitsarvaromamukhebhyo devanikāyameghānniścarato 'paśyat / keṣāṃcinnāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālacakravartimeghān keṣāṃcitkoṭṭarājameghān keṣāṃcidrājakumārameghān keṣāṃcicchreṣṭhyamātyagṛhapatimeghān keṣāṃcicchrāvakapratyekabuddhabodhisattvameghān keṣāṃcittathāgatakāyameghān keṣāṃcitsarvaśarīraromamukhebhyo 'pramāṇān sarvasattvanirmāṇameghānniścarato 'paśyat / keṣāṃcitsarvaromamukhebhyo vividhāni dharmamukhāni niścaramāṇānyaśrauṣīt - yaduta bodhisattvaguṇavarṇamukhāni dānapāramitāmukhāni śīlakṣāntivīryadhyānaprajñopāyapraṇidhānabalajñānapāramitāmukhāni saṃgrahavastudhyānāpramāṇasamādhisamāpattyabhijñāvidyādhāraṇīpratibhānasatyapratisaṃvicchamathavipaśyanāvimokṣamukhapratītyasamutpādapratiśaraṇadharmoddānasmṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgaśrāvakayānakathāpratyekabuddhayānakathāmahāyānakathābhūmikṣānticaryāpraṇidhānamukhāni evaṃ sarvadharmamukhapraveśaśabdānniścarato 'śrauṣīt / kvacitkūṭāgāre tathāgataparṣanmaṇḍalasaṃnipātānadrākṣīt / teṣāṃ ca tathāgatānāṃ nānāvimātratāṃ janmakulavimātratāṃ kāyavyūhāpramāṇavimātratāmāyurvimātratāṃ kṣetravimātratāṃ kalpavimātratāṃ dharmadeśanāvimātratāṃ nirmāṇamukhavimātratāṃ saddharmasthitivimātratāṃ yāvadaśeṣasarvākāraparṣanmaṇḍalavimātratāmadrākṣīt //

madhye ca vairocanavyūhālaṃkāragarbhasya mahākūṭāgārasya ekamudārataraṃ vistīrṇataraṃ ca tadanyasarvakūṭāgārāśeṣasarvavyūhātiriktataravyūhasamalaṃkṛtaṃ kūṭāgāramadrākṣīt / sa tasya kūṭāgārasyābhyantare trisāhasramahāsāhasraṃ lokadhātumadrākṣīt / tasmiṃśca trisāhasramahāsāhasre lokadhātau koṭīśataṃ cāturdvīpikānāṃ koṭīśataṃ jambudvīpakānāṃ koṭīśataṃ tuṣitabhavanānāmadrākṣīt / sa tatra jambudvīpeṣu maitreyaṃ bodhisattvaṃ padmagarbhagataṃ jāyamānamapaśyat / śakrabrahmābhyāṃ pratīkṣyamāṇaṃ saptapadāni prakrāntaṃ daśa diśo vyavalokayamānaṃ mahāsiṃhanādaṃ nadantaṃ sarvakumārabhūmiṃ saṃdarśayamānaṃ antaḥpuramadhye gatamudyānabhūmiṃ niṣkrāntaṃ sarvajñatābhimukhamabhiniṣkramya pravrajantaṃ duṣkaracaryāṃ saṃdarśayantamāhāraṃ paribhuñjānaṃ bodhimaṇḍamupasaṃkrāntaṃ māraṃ dharṣayamāṇaṃ bodhiṃ vibudhyamānaṃ bodhivṛkṣamanimiṣaṃ nirīkṣamāṇaṃ mahābrahmaṇādhyeṣyamāṇaṃ dharmacakraṃ pravartayamānaṃ devabhavaneṣu praviśantamadrākṣīt / nānābhisaṃbodhidharmacakrapravartanaviṣayasaṃdarśanavimātratābhirnānākalpanāmapravartanavimātratābhirnānāyuḥpramāṇavimātratābhirnānāparṣanmaṇḍalavyūhavimātratābhirnānākṣetraviśuddhinayasaṃdarśanavimātratābhiḥ nānācaryāpraṇidhānaprabhāvanāvimātratābhiḥ nānādharmadeśanāvyavasthānasarvaparipācanopāyavimātratābhiḥ nānādhātuvibhaṅgaśāsanasthityadhiṣṭhānasaṃdarśana vimātratābhiḥ / sarvatra ca tatra sudhanaḥ śreṣṭhidārakaḥ pādamūlagatamātmānaṃ saṃjānīte sma //

sa sarvaparṣanmaṇḍaleṣu sarvakriyāsaṃdarśaneṣu sarvāyuḥpramāṇavimātratāsu asaṃpramuṣitena smṛtyadhiṣṭhānajñānena sarvasaṃjñāgatavyavasitāyāṃ jñānabhūmau sthito yāvanti teṣu sarvakūṭāgāreṣu (Gv 411) ghaṇṭākiṅkiṇījālatūryasaṃgītiprabhṛtīnyārambaṇāni sattvebhyastebhyo 'cintyameghanigarjitanirghoṣaśabdaṃ niścarantamaśrauṣīt / kvacidbodhicittavimātratāṃ kvacitpāramitācaryāpraṇidhānavimātratāṃ kvacidbhūmyapramāṇavimātratāṃ kvacidabhijñācintyavikurvitavimātratāṃ kvacittathāgatapūjāvimātryavimātratāṃ kvacidbuddhakṣetravyūhavimātratāṃ kvacidapramāṇatathāgatadharmameghavimātratām evaṃ sarvadharmanirghoṣān yathāpūrvaparikīrtitānaśrauṣīt / kvacitsarvajñatāprasthānaśabdamaśrauṣīt - amuṣmin lokadhātāvamuko nāma bodhisattvo bodhicittamutpādayati amukaṃ dharmamukhaṃ śrutvā amukena kalyāṇamitreṇa samādāpito 'mukasya tathāgatasya pādamūle evaṃnāmni kalpe īdṛśe buddhakṣetre īdṛkparṣanmadhyagate īdṛśaṃ kuśalamūlamūlamavaropya īdṛśāṃstathāgataguṇān śrutvā īdṛśenādhyāśayena īdṛśyā praṇidhānavimātratayā / iyataḥ kalpān bodhisattvacaryāṃ caritvā iyadbhiḥ kalpairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / īdṛgnāmadheyaḥ īdṛśena āyuḥpramāṇena īdṛśyā buddhakṣetraguṇavyūhāsaṃpadā / īdṛśena praṇidhānaviśeṣeṇa īdṛśena sattvavinayena īdṛśena śrāvakapratyekabuddhabodhisattvasaṃnipātena / tasya parinirvṛtasya iyataḥ kalpān saddharmaḥ sthāsyati, iyān samartho bhaviṣyati / kvacinnirghoṣamaśrauṣīt - amuṣmiṃllokadhātāvamuko nāma bodhisattvo dānapāramitāyāṃ carannīdṛśāni duṣkaraparityāgaśatāni karoti / amuko bodhisattvaḥ śīlaṃ rakṣati, kṣāntiṃ bhāvayati, vīryamālabhate, dhyānāni samāpadyate prajñāvicayaprayuktaḥ / amuko bodhisattvaḥ saddharmaparyeṣṭiheto rājaparityāgaṃ karoti, ratnaparityāgaṃ putraparityāgaṃ bhāryāparityāgaṃ hastapādanayanottamāṅgaparityāgaṃ karoti, agniprapatanaṃ karoti / amuko nāma bodhisattvaḥ tathāgataśāsanamabhyudgato dharmabhāṇakatvaṃ karoti, dharmadānaṃ dadāti, dharmayajñaṃ yajati, dharmadhvajamucchrayati, dharmabherīṃ parāhanti, dharmaśaṅkhamāpūrayati, dharmavarṣaṃ pravarṣati, tathāgataśāsanaṃ dhārayati, tathāgatacaityānyalaṃkaroti, tathāgatavigrahān kārayati, sattvasukhopadhānamupasaṃharati, saddharmakośamārakṣati / kvacinnirghoṣamaśrauṣīt - amuṣmiṃllokadhātāvamuko nāma tathāgata etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati evaṃnāmnābhiṣekeṇa īdṛśyāṃ parṣadi īdṛśe buddhakṣetre īdṛśe kalpe īdṛśenāyuḥpramāṇena īdṛśyā dharmadeśanayā īdṛśena sattvavinayena īdṛkpraṇidhyabhisaṃbodhena / evamekaikasmād ghaṇṭākiṅkiṇījālatūryādikādārambaṇādapramāṇadharmamukhavimātratānirghoṣānaśrauṣīt / sarveṣāṃ ca teṣāṃ nirghoṣāṇāṃ śraveṇa sudhanaḥ śreṣṭhidārako vipulaprītivegābhiṣyandita cittastāni dharmamukhāni śṛṇoti / kvaciddhāraṇīmukhāni pratyalabhata, kvacitpraṇidhānamukhāni, kvacitkṣāntimukhāni, kvaciccaryāmukhāni, kvacitpraṇidhānamukhāni, kvacitpāramitāmukhāni, kvacidabhijñāmukhāni, kvacidvidyājñānālokamukhāni, kvacidvimokṣamukhāni, kvacitsamādhipraveśamukhāni pratyalabhata //

tebhyaśca ādarśamaṇḍalebhyo 'parimāṇapratibhāsavyūhavijñaptimapaśyat / kvacittathāgataparṣanmaṇḍalapratibhāsavijñaptiṃ kvacidbodhisattvaparṣanmaṇḍalapratibhāsavijñaptiṃ kvacicchrāvakaparṣanmaṇḍalapratibhāsavijñaptiṃ kvacitpratyekabuddhaparṣanmaṇḍalapratibhāsavijñaptiṃ kvacittathāgataparṣanmaṇḍalapratibhāsavijñaptiṃ (Gv 412) kvacitsaṃkliṣṭakṣetrapratibhāsavijñaptiṃ kvacidviśuddhakṣetrapratibhāsavijñaptiṃ kvacitsaṃkleṣṭaviśuddhakṣetrapratibhāsavijñaptiṃ kvacitsarvabuddhaikalokadhātupratibhāsavijñaptiṃ kvacidbuddhalokadhātupratibhāsavijñaptiṃ kvacitparīttalokadhātupravibhāsavijñaptiṃ kvacinmahadgatalokadhātupratibhāsavijñaptiṃ kvacitsūkṣmalokadhātupratibhāsavijñaptiṃ kvacidudāralokadhātupratibhāsavijñaptiṃ kvacidindrajālapraveśalokadhātupratibhāsavijñaptiṃ kvacidvyatyastalokadhātupratibhāsavijñaptiṃ kvacidadhamūrdhvaṃlokadhātupratibhāsavijñaptiṃ kvacitsamadharaṇītalapraveśalokadhātupratibhāsavijñaptiṃ kvacinnarakatiryakpretāvabhāsalokadhātupratibhāsavijñaptiṃ kvaciddevamanuṣyākīrṇalokadhātupratibhāsavijñaptimadrākṣīt / teṣu ca caṃkrameṣu niṣadya svāsaneṣu ca asaṃkhyeyān bodhisattvān nānākāryaprayuktānapaśyat / kāṃściccaṃkramyamāṇān kāṃścidvyāyacchataḥ kāṃścidvipaśyataḥ kāṃścinmahākaruṇayā spharamāṇān kāṃścidvividhān śāstranayān lokārthasaṃprayuktānabhinirharamāṇān kāṃściduddiśataḥ kāṃścitsvādhyāyamānān kāṃścillikhitaḥ kāṃścitparipraśnayataḥ kāṃścitrtriskandhadeśanāpariṇamanābhiyuktān kāṃścitpraṇidhānānyabhinirharamāṇān //

tebhyaśca stambhebhyaḥ sarvamaṇirājaprabhājālāni niścaranti vyapaśyat / kvacinnīlavarṇāni kvacitpītavarṇāni kvacillohitavarṇāni kvacidavadātavarṇāni kvacitsphaṭikavarṇāni kvacittapanīyavarṇāni kvacidindranīlavarṇāni kvacidindrāyudhavarṇāni kvacijjāmbūnadasuvarṇavarṇāni kvacitsarvaprabhāsavarṇāni kāyacittaprītisaṃjananaparamanayanābhirāmāṇi / tāṃśca jāmbūnadasuvarṇavarṇakadalīstambhān sarvaratnavigrahāṃśca puṣpameghāvalambitāpāṇīnadrākṣīt / mālyadāmapāṇīn chatradhvajapatākāpāṇīn gandhadhūpavilepanapāṇīn vividharatnavicitrasuvarṇasūtrapāṇīn vividhamuktāhārapāṇīn nānāratnahārapāṇīn sarvavyūhaparigṛhītapāṇīn / kāṃścidavanatacūḍāmaṇimakuṭān animiṣanayanān kṛtāñjalipuṭān namasyato 'paśyat / tebhyaśca muktāhārebhyaḥ sarvagandhaparibhāvitāṣṭāṅgopetasūkṣmajaladharān prasravamāṇānapaśyat / tebhyaśca vaiḍūryamaṇihārajālebhyo dīrghapaṅktīn kṣarantīnapaśyat / tāni ca ratnacchatrāṇi sarvālaṃkāravyūhopaśobhitānyapaśyat / tāṃ ca ratnaghaṇṭākiṅkiṇījālapaṭṭadāmakalāpamaṇiśalākāvicitramaṇiratnakośasamalaṃkṛtagarbhāmapaśyat / tābhyaśca puṣkiriṇībhyo 'saṃkhyeyāni ratnapadmotpalakumudapuṇḍarīkānyabhyudgatānyapaśyat / kānicidvitastipramāṇamātrāṇi kānicidvyāmapramāṇamātrāṇi kānicicchakaṭacakrapramāṇamātrāṇi / teṣu ca nānārūpān vyūhānapaśyat / yaduta strīrūpān puruṣarūpān dārakarūpān dārikārūpān śakrarūpān brahmarūpān lokapālarūpān devanāgayakṣagandharvāsuragaruḍakinnaramahoragarūpān śrāvakapratyekabuddhabodhisattvarūpān sarvajagadrūpasaṃsthānaśarīrān vicitranānāvarṇān kṛtāñjalipuṭānavanatakāyānnamasyato 'paśyat / dvātriṃśanmahāpuruṣalakṣaṇasamalaṃkṛtakāyāṃśca tathāgatavigrahān paryaṅkaniṣaṇṇānapaśyat //

yā ca sā vaiḍūryatalāṣṭāpadamahāpṛthivī, tatra ekaikato 'ṣṭāpadādacintyāḥ pratibhāsavijñaptīrapaśyat / kvacitkṣetrapratibhāsavijñaptiṃ kvacidbuddhapratibhāsavijñaptim / yāvantaśca teṣu (Gv 413) kūṭāgāreṣvalaṃkāravyūhāḥ, tān sarvānekaikasminnaṣṭāpade pratibhāsaprāptānapaśyat / teṣāṃ ca ratnavṛkṣāṇāṃ sarvatra puṣpaphalakośebhyo nānāsaṃsthānavicitrasuvarṇarūpārdhakāyānapaśyat / kvacidbuddhārdhakāyān kvacidbodhisattvārdhakāyān kvaciddevanāgayakṣagandharvāsuragaruḍakinnaramahoragārdhakāyān kvacicchakrabrahmalokapālārdhakāyān kvaciccakravartimanuṣyendrārdhakāyān kvacidrājakumāraśreṣṭhigṛhapatyamātyastrīpuruṣadārakadārikābhikṣubhikṣuṇyupāsakopāsikārdhakāyān kāṃścitpuṣpadāmāvalambitapāṇīn kāṃścidratnahārābhipralambitapāṇīn kāṃścitsarvavyūhaparigṛhītapāṇīn kāṃścidavanatakāyān kṛtāñjalipuṭānanimiṣanayanān namasyataḥ kāṃścidabhiṣṭuvataḥ kāṃścitsamāpannān kāṃścitsuvarṇavarṇāvabhāsān kāṃścidrūpyavarṇāvabhāsān kāṃścittuṣārasukumāravarṇāvabhāsān kāṃścidindranīlamaṇivarṇāvabhāsān kāṃścidvirocanamaṇiratnāvabhāsān kāṃścitsarvaratnavarṇāvabhāsān kāṃściccampakapuṣpavarṇāvabhāsān kāṃścitprabhākāyāvabhāsān kāṃścillakṣaṇavicitrātmabhāvānapaśyat / tebhyaśca ardhacandrebhyo 'saṃkhyeyāṃścandrasūryagrahanatārāpratibhāsān niścarya daśadiśo 'vabhāsayamānānapaśyat //

tāśca prāsādavimānakūṭāgārabhittīḥ sarvaratnāṣṭāpadavicitrā apaśyat / teṣu ca sarvaratnāṣṭāpadeṣu maitreyasya bodhisattvasya sarvabodhisattvacaryākramamapaśyat yathā pūrvaṃ bodhisattvāścaryāmacaran / kvacidaṣṭāpade maitreyasya bodhisattvasya śiraḥpradānamapaśyat / kvacinnetrapradānaṃ kvacidvastrapradānaṃ kvaciccūḍāmaṇiratnapradānaṃ kvacitsaddharmacūḍāmaṇipradānaṃ kvaciddantapradānaṃ kvacijjihvāpradānaṃ kacitkarṇanāsāpradānaṃ kvaciddhṛdayapradānaṃ kvacinmajjamāṃsapradānaṃ kvacidrudhirapradānaṃ kvacicchavicarmapradānaṃ kvacinmāṃsanakhapradānaṃ kvacitsajālāṅgulipradānaṃ kvacitsarvaśarīrapradānaṃ kvacitputraduhitṛbhāryāpradānaṃ kvacidratnarāśipradānaṃ kvacidgrāmanagaranigamajanapadarāṣṭrarājadhānīpradānaṃ kvacijjambudvīpapradānaṃ kvaciccaturdvīpapradānaṃ kvacitsarvarājyaiśvaryapradānaṃ kvacidbhadrarājāsanapradānaṃ kvaciddāsadāsīpradānaṃ kvacidantaḥpurapradānaṃ kvacidudyānatapovanapradānaṃ kvacicchatradhvajapatākāpradānaṃ kvacitpuṣpamālyagandhānulepanapradānaṃ kvacid glānapratyayabhaiṣajyapradānaṃ kvacitsarvānnapānavidhipradānaṃ kvacitsarvopakaraṇapradānaṃ kvacitsarvopāśrayapradānaṃ kvacidratnakāṃsyapātrīpradānaṃ kvacidvararathapradānaṃ kvacidbandhanāgāragatān vimokṣayantaṃ kvacidvadhyān nirmokṣayantaṃ kvacidbālāṃścikitsamānaṃ kvacitpranaṣṭamārgāṇāṃ mārgamupadarśayantaṃ kvaciddāśabhūtaṃ nadīpathe nāvaṃ vāhayamānaṃ kvacidbālāhāśvarājabhūtaṃ mahāsamudre rākṣasīdvīpagatān sattvān paritrāyamāṇaṃ kvacinmaharṣibhūtaṃ śāstrāṇyabhinirharamāṇaṃ kvaciccakravartibhūtaṃ daśakuśaleṣu karmapatheṣu sattvān pratiṣṭhāpayamānaṃ kvacidvaidyabhūtamāturāṇāṃ cikitsāṃ prayojayamānaṃ kvacinmātāpitaramupatiṣṭhantaṃ kvacitkalyāṇamitrāṇi śuśrūṣantaṃ kvacicchrāvakavarṇarūpeṇa sattvavinayena prayuktaṃ kvacitpratyekabuddhavarṇarūpeṇa kvacidbodhisattvavarṇarūpeṇa kvacidbuddhavarṇarūpeṇa kvacitsattvavinayaprayuktaṃ kvacitsattvajātakaviśeṣairupapattiṃ saṃdarśya sattvān paripācayamānaṃ kvaciddharmabhāṇakarūpeṇa tathāgataśāsanopagatamuddiśantaṃ svādhyāyamānaṃ yoniśomīmāṃsāprayuktaṃ tathāgatacaityānyalaṃkurvāṇaṃ tathāgatavigrahān (Gv 414) kārayamāṇaṃ buddhapūjāyāṃ sattvān samādāpayamānaṃ gandhānulepanapradānaṃ sugandhatailābhyañjanapuṣpamālyāropaṇādisarvākārabuddhapūjāprayuktaṃ daśasu kuśalamūleṣu karmapatheṣu sattvān pratiṣṭhāpayamānaṃ pañcasu śikṣāpadeṣu aṣṭāṅgapoṣadheṣu buddhadharmasaṃghaśaraṇagamaneṣu pravrajyāyāṃ dharmaśravaṇe uddeśasvādhyāyayoniśomanasikāreṣu sattvānniyojayamānaṃ dharmasāṃkathyāya siṃhāsanasaṃniṣaṇṇaṃ buddhabodhiṃvivṛṇvantam / iti hi yāvanmaitreyo bodhisattvo 'saṃkhyeyaiḥ kalpakoṭīniyutaśatasahasraiḥ ṣaṭsu pāramitāsu cīrṇacaritaḥ, tatsarvaṃ sudhanaḥ śreṣṭhidārakastata ekaikasmādaṣṭāpadādaparāparairākārairadrākṣīt / sa kvacitkūṭāgāre yāvanti maitreyeṇa bodhisattvena kalyāṇamitrāṇi paryupāsitāni teṣāṃ vikurvitavyūhānadrākṣīt / sarveṣu ca teṣu kalyāṇamitreṣu upasaṃkrāntamābhāṣyamāṇamātmānaṃ saṃjānīte sma - ehi sudhana svāgatam / māsi klāntaḥ / paśyemāṃ bodhisattvācintyatām //

iti hi sudhanaḥ śreṣṭhidārakastata ekaikasmātkūṭāgārādekaikasmādārambaṇādimāni ca anyāni ca avicintyavyūhaviṣayavikurvitānyadrākṣīt / asaṃpramuṣitena smṛtibalādhānena samantadigvyavacāritayā cakṣuḥpariśuddhyā anāvaraṇena vipaśyanākauśalyajñānena bodhisattvajñānādhiṣṭhānavaśitāpratilambhena bodhisattvasaṃjñāgataprasṛtāyāṃ jñānabhūmau sthitaḥ, tatsarvamanantavyūhaviṣayavikurvitamadrākṣīt / tadyathā puruṣaḥ suptaḥ svapnāntaragato vividhān rūpārambaṇaviśeṣān paśyet yaduta gṛhavimānaramaṇīyāni vā grāmanagaranigamajanapadaramaṇīyāni vā vastrānnapānaparibhogaramaṇīyāni vā gītavādyatūryasaṃgītivividharatikrīḍāramaṇīyāni vā paśyet / udyānārāmatapovanaramaṇīyāni vā vṛkṣanadīpuṣkiriṇīparvataramaṇīyāni vā mātāpitṛmitrajñātisālohitasamavadhānagataṃ vā ātmānaṃ saṃjānīte / mahāsamudraṃ vā paśyet sumeruṃ vā parvatarājānaṃ sarvadevabhavanāni vā jambudvīpaṃ vā, anenakayojanaśatasthitaṃ vā ātmānaṃ saṃjānīte / tacca gṛhaṃ vā avacarakaṃ vā vipulaṃ paśyet / sarvaguṇālaṃkārasamavasṛtaṃ divasameva saṃjānīte / na rātridīrghaṃ ca saṃjānīte na hrasvam, na svapna iti saṃjānīte / sukhopasthānaṃ cātmanaḥ paśyet / sa prasrabdhakāyasaṃskāro vigatastyānamiddhaḥ sarvaratyapakarṣito vipulaprītisukhasaṃvedī dīrghaṃ ca vipulaṃ ca saṃjānīte / divasaṃ vā saptāhaṃ vā ardhamāsaṃ vā saṃvatsaraṃ vā varṣaśataṃ vā tato vā uttari saṃjānīte / prativibuddhaśca tatsarvamanusmaret / evameva sudhanaḥ śreṣṭhidārakaḥ bodhisattvādhiṣṭhānena sarvatraidhātukasvapnasamavasaraṇajñānena parīttasaṃjñāgataniruddhacetā vipulamahadgatānāvaraṇabodhisattvasaṃjñāgatavihārī bodhisattvaviṣayānugato 'cintyabodhisattvanayapraveśānusṛtabuddhistatsarvavyūhavikurvitamapaśyat saṃjānīte 'nubhavati vicārayati nimittīkaroti ālakṣayati, tatra ca sthitamātmānaṃ saṃjānīte / tadyathā glānaḥ puruṣaścarame cittotpāde vartamāna upapatyānantaryacitte pratyupasthite karmabhave āmukhībhūte yathākṛtakarmopacayavipākena aśubhakarmapratyayena narakaṃ vā paśyet, tiryagyoniṃ vā pretaviṣayaṃ vā yamapuruṣān vā dṛḍhapraharaṇagṛhītān ruṣitānākrośato ruditākrośitaśabdaṃ ca nārakāṇāṃ śruṇuyāt / tāṃ ca kṣāranadīṃ paśyet, tāṃśca kṣuradhārāparvatān, tāṃ ca kūṭāśālmalīm, tacca asipatravanaṃ paśyet / tāṃśca mahānarakānādīptān (Gv 415) saṃprajvalitānekajvālībhūtān, tāśca lohakumbhīḥ paśyet, tāḥ kāraṇāḥ kāryamāṇān, tāṃśca vedanāmanubhūyamānān saṃjānīt / tāni ca nairayikānyagnisaṃtāpaduḥkhāni paśyedanubhavet / śubhakarmopacayena vā devabhavanaṃ paśyet / devaparṣadapsarogaṇaṃ sarvavyūhālaṃkārāṃśca paśyet, udyānavimānanadīpuṣkariṇīratnaparvatakalpavṛkṣaparibhogān vā paśyedanubhavet, tadāyuḥkālaṃ ca saṃjānīyāt - itaścyutastatra vopapanno 'nantarhita eva karmaviṣayācintyatayā etāṃ kriyāṃ paśyet saṃjānīta anubhavet / evameva sudhanaḥ śreṣṭhidārako bodhisattvakarmaviṣayācintyatayā tatsarvavyūhavikurvitamadrākṣīt / tadyathā bhūtagrahāviṣṭaḥ puruṣo vividhāni rupagatāni paśyati / yacca paripṛcchate, tadvyākaroti / evameva sudhanaḥ śreṣṭhidārako bodhisattvajñānādhiṣṭhānabalena tān sarvavyūhānadrākṣīt / tadyathā nāgabhavanapraviṣṭaḥ puruṣo nāgasaṃjñāgatapraveśena divasaṃ vā saptāhaṃ vā ardhamāsaṃ vā māsaṃ vā saṃvatsaraṃ vā varṣaśataṃ vā saṃjñāmātraṃ saṃjānīte, nāgasaṃjñāgatotsṛṣṭo manuṣyasaṃjñāgatena muhūrtamātraṃ paśyet / evameva sudhanaḥ śreṣṭhidārako bodhisattvasaṃjñāgatānusmṛtabuddhistanmaitreyasya bodhisattvasya adhiṣṭhānavaśena tanmuhūrtaṃ bahūni kalpakoṭīniyutaśatasahasrāṇi saṃjānīte sma / tadyathāsti sarvajagadvaravyūhagarbhaṃ nāma mahābrahmaṇo vimānam / tatra sarvatrisāhasramahāsāhasro lokadhāturābhāsamāgacchati pratibhāsayogena sarvārambaṇāmiśrībhūtaḥ / evameva sudhanaḥ śreṣṭhidārakaḥ tān sarvān vyūhānanyonyāsaṃkīrṇān sarvārambaṇeṣu pratibhāsaprāptaḥ tadyathā kṛtsnāyatanasamāpattivihārī bhikṣureko 'dvitīyaḥ śayane vā caṃkrame vā niṣadyāyāṃ vā utthito vā niṣaṇṇo vā yathākṛtsnasamāpattiviṣayāvatāreṇa sarvalokaṃ saṃjānīte paśyatyanubhavati dhyāyiviśeṣācintyatāyai / evameva sudhanaḥ śreṣṭhidārakaḥ tān sarvān vyūhān yathāviṣayāvatāreṇa paśyati saṃjānīte / tadyathā gandharvanagarāṇāṃ sarvavyūhālaṃkārā gaganatale saṃdṛśyante, na ca kasyacidāvaraṇatvāya kalpante / tadyathā yakṣavimānapraviṣṭāni manuṣyavimānāni yakṣavimānāntargatānyanyonyāsaṃbhinnāni yathākāmaviṣayapariśuddhyā saṃdṛśyante / tadyathā mahāsamudre sarvasya trisāhasramahāsāhasrasya lokadhātoḥ pratibhāsasamudrāḥ saṃdṛśyante / tadyathā māyākāro mantravidyauṣadhibalādhiṣṭhānena sarvarūpagatāni sarvakriyāśca saṃpaśyati / evameva sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasyādhiṣṭhānajñānamāyācintyapradeśena tāni sarvavyūhavikurvitānyadrākṣīt dharmajñānamāyābalābhinirhṛtena bodhisattvavaśitādhiṣṭhānajñānamāyāgatena //

atha khalu maitreyo bodhisattvastatkūṭāgāraṃ praviśya tadadhiṣṭhānamavasṛjya sudhanaṃ śreṣṭhidārakamacchaṭāśabdaṃ kṛtvā etadavocata - uttiṣṭha kulaputra / eṣā dharmāṇāṃ dharmatā / aviṣṭhapanapratyupasthānalakṣaṇāḥ kulaputra sarvadharmā bodhisattvajñānādhiṣṭhitāḥ / evaṃ svabhāvāpariniṣpannā māyāsvapnapratibhāsopamāḥ / atha khalu sudhanaḥ śreṣṭhidārakaḥ tenācchaṭāśabdena tataḥ samādhervyutthitaḥ / taṃ maitreyo bodhisattva āha - dṛṣṭā te kulaputra bodhisattvādhiṣṭhānavikurvāḥ? dṛṣṭāste bodhisattvasaṃbhārabalaniṣyandāḥ? dṛṣṭā te bodhisattvapraṇidhijñānaviṭhapanā? dṛṣṭāste bodhisattvacaryāsamudāgamāḥ? śrutaṃ te bodhisattvaniryāṇamukham? dṛṣṭā te buddhakṣetravyūhāpramāṇatā? dṛṣṭā (Gv 416) te tathāgatapraṇidhivaiśāradyavaiśeṣikatā? anugatā te bodhisattvavimokṣācintyatā? anubhūtaṃ te bodhisattvasamādhiprītimukham? sudhana āha - dṛṣṭamārya kalyāṇamitrādhiṣṭhānena kalyāṇamitraprabhāveṇa / api tu khalu ārya ko nāmaiṣa vimokṣaḥ? maitreya āha - sarvatryadhvārambaṇajñānapraveśāsaṃmoṣasmṛtivyūhagarbho nāma kulaputra eṣa vimokṣaḥ / īdṛśānāṃ ca kulaputra vimokṣāṇāmanabhilāpyānabhilāpyānāmekajātipratibaddho bodhisattvo lābhī / sudhana āha - kva asau ārya vyūho gataḥ? maitreyo bodhisattva āha - yata evāgataḥ / sudhana āha - kuta āgataḥ? maitreyo bodhisattva āha - bodhisattvajñānādhiṣṭhānābhinirhārādāgataḥ / tatraivādhiṣṭhānena tiṣṭhati / na kvacidgato nāgato na rāśībhūto na saṃcayabhūto na kūṭastho na bhāvastho na bhāvasthito na deśastho na pradeśasthaḥ / tadyathā kulaputra nāgānāṃ meghajālaṃ na kāyena cittena abhyantarībhūtaṃ na saṃcayasthitaṃ na saṃdṛśyate / nāgacetanāvaśena apramāṇā vārighārāḥ pramuñcati nāgaviṣayācintyatayā / evameva kulaputra te vyūhā nādhyātmagatā na bahirdhāgatā na ca na saṃdṛśyante, bodhisattvādhiṣṭhānavaśena, tava ca subhājanatayā / tadyathā kulaputra māyākārasya sarvamāyāgataviṣayaṃ saṃdarśayamānasya māyā na kutaścidāgacchanti na vigacchanti na kvacitsaṃkrāntim, saṃdṛśyate ca mantrauṣadhibalena / evameva kulaputrate vyūhā na kvacidgatā na kutaścidāgatā na kvacidrāśībhūtāḥ / saṃdṛśyante ca acintyabodhisattvajñānamāyāsuśikṣitvāt pūrvapraṇidhānādhiṣṭhānajñānavaśitayā / sudhana āhaṃ-kiyaddūrādārya āgacchasi? āha - anāgatagatiṃgataḥ / kulaputra bodhisattvānāṃ gatiḥ acalanāsthānagatiḥ / anālayāniketagatiḥ / acyutyupapattigatiḥ / asthānasaṃkrāntigatiḥ / acalanānutthānagatiḥ / anavekṣāniketagatiḥ / akarmavipākagatiḥ / anutpādānirodhagatiḥ / anucchedāśāśvatagatiḥ / api tu kulaputra mahākaruṇāgatirbodhisattvānāṃ vineyasattvāvekṣaṇatayā, mahāmaitrīgatirbodhisattvānāṃ duḥkhitasattvaparitrāṇatayā, śīlagatirbodhisattvānāṃ yathāśayopapattitayā, praṇidhānagatirbodhisattvānāṃ pūrvādhiṣṭhānena, abhijñāgatirbodhisattvānāṃ sarvasukhasaṃdarśanatayā, anabhisaṃskāragatirbodhisattvānāṃ sarvatathāgatapādamūlānuccalanatayā, anāyūhaviyūhagatirbodhisattvānāṃ kāyacittāsaṃpravaṇatayā, prajñopāyagatirbodhisattvānāṃ sattvānuvartanatayā, nirmāṇasaṃdarśanagatirbodhisattvānāṃ pratibhāsapratibimbanirmitaśarīrasamatayā //

api ca kulaputra yadvadasi - kiyaddūrāttvamāgacchasīti / ahamasmin kulaputra āgacchāmi janmabhūmermāladebhyo janapadebhyaḥ kuṭigrāmakāt / tatra gopālako nāma śreṣṭhī / taṃ buddhadharmeṣu pratiṣṭhāpya janmabhūmakānāṃ ca manuṣyāṇāṃ yathābhājanatayā dharmaṃ deśayitvā mātāpitṛjñātisaṃbandhinaśca brāhmaṇagṛhapatīn mahāyāne samādāpya / sudhana āha - katamā ārya bodhisattvānāṃ janmabhūmiḥ? āha - daśemāḥ kulaputra bodhisattvānāṃ janmabhūmayaḥ / katamā daśa? yaduta bodhicittotpādo bodhisattvānāṃ janmabhūmiḥ / bodhisattvakulajanaka adhyāśayo bodhisattvānāṃ janmabhūmiḥ / kalyāṇamitrakule janayitāḥ.......bhūmipratiṣṭhānaṃ bodhisattvānāṃ janmabhūmiḥ / pāramitākule janakaṃ........ praṇidhānābhinirhāro bodhisattvānāṃ janmabhūmiḥ / anutpattikadharmakṣāntikule (Gv 417) janakau....... / sarvadharmapratipattiḥ kulaputra bodhisattvānāṃ janmabhūmiḥ / atītānāgatapratyutpannasarvatathāgatakule janayitrī janmabhūmiḥ / imāḥ kulaputra bodhisattvānāṃ daśa janmabhūmayaḥ //

prajñāpāramitā kulaputra bodhisattvānāṃ mātā, upāyakauśalyaṃ pitā, dānapāramitā stanyam, śīlapāramitā dhātrī, kṣāntīpāramitā bhūṣaṇālaṃkāraḥ, vīryapāramitā saṃvardhikā, dhyānapāramitā caryāviśuddhiḥ kalyāṇamitrāṇi śikṣācaryaḥ, sarvabodhyaṅgāni sahāyāḥ, sarvabodhisattvā bhrātaraḥ bodhicittaṃ kulam, pratipattiḥ kuladharmāḥ, bhūmyavasthānaṃ kṣāntipratilambhaḥ, kulābhijātiḥ praṇidhānābhinirhāraḥ, kulavidyālābhaḥ, caryāviśuddhiḥ, kuladharmānuvartanatā mahāyānasamādāpanā, kulavaṃśāvyavacchedaḥ abhiṣekaikajātipratibaddhatā, dharmarājeṣu putratvam, sarvatathāgatasamudāgamaḥ kulavaṃśapariśuddhiḥ / evaṃ hi kulaputra bodhisattvo 'tikrānto bhavati bālapṛthagjanabhūmim / avakrānto bhavati bodhisattvaniyāmam / saṃbhūto bhavati tathāgatakūle / pratiṣṭhito bhavati tathāgatavaṃśe / avyavacchedāya pratipanno bhavati triratnavaṃśasya / paripālanābhiyukto bhavati bodhisattvakulasya / pariśuddho bhavati jātigotreṇa / anupakruṣṭo bhavati varṇajātyoḥ / anavadyo bhavati sarvajātaḥ / adoṣaḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām / kulīno bhavati uttamabuddhakulasaṃbhūto mahāpraṇidhigarbhaśarīraḥ //

evaṃ kulajātisamṛddhāśca kulaputra bodhisattvāḥ pratibhāsāyatanasarvadharmaparijñātatvānna vijugupsante sarvalokopapattiṣu / nirmitopamasarvabhavopapattiparijñātatvānna saṃkliśyante sarvabhavagatyupapattisaṃvāseṣu / nirātmasarvabuddhatvānna parikhidyante sarvasattvaparipākavinayeṣu / mahāmaitrīmahākaruṇāśarīratvānna śrāmyanti sarvasattvānugraheṣu / svapnopamasaṃsārādhimuktatvānna paritrasanti sarvakalpasaṃvāseṣu / māyāmayaṃ ca skandhaparijñātatvānna krāmyanti sarvajanmacyutimaraṇasaṃdarśanena / dharmadhātuprakṛtikatvāyatanamucitvānna kṣaṇyante sarvaviṣayeṣu / marīcyupamasarvasaṃjñāgatasubhāvitatvānna muhyanti sarvasaṃsāragatiṣu / māyopamasarvadharmavikrīḍitatvādanupaliptā bhavanti sarvamāraviṣayaiḥ / sarvakāyaprabhāvitatvādavañcanīyā bhavanti sarvakleśaiḥ / upapattivaśitālabdhatvādgatiṃgatā bhavanti sarvagatiṣu / so 'haṃ kulaputra sarvalokadhātūpapattyantargatena kāyena sarvajagadrūpasamairbalaviśeṣaiḥ sarvasattvopamairniruktisaṃbhedaiḥ sarvajagadupamābhirnāmadheyavimātratābhiḥ sarvasattvādhimuktisamairīryāpathaiḥ, sarvajagadvinayapramāṇairlokānuvartanaiḥ, sarvaviśuddhisamairjanmakulopapattisaṃdarśanaiḥ, kriyāvatāramukhaiḥ sarvasattvasaṃjñānupraveśaiḥ sarvabodhisattvapraṇidhinirmāṇasamairātmabhāvasaṃdarśanaprabhāvanaiḥ sarvadharmadhātuṃ spharitvā pūrvasabhāgacaritānāṃ sattvānāṃ pranaṣṭabodhicittānāṃ paripācanārthaṃ jambudvīpe ca janmopapattisaṃdarśanārthamiha dakṣiṇāpathe māladeṣu janapadeṣu kūṭāgrāmake brāhmaṇakuleṣūpapannānāṃ mātṛpitṛjñātisaṃbandhināṃ vinayārthaṃ brāhmaṇakulajātiviśeṣeṇa caiṣāṃ jātyabhimānikānirabhimānatāyai tathāgatakule saṃjananārthamihopapannaḥ / so 'haṃ kulaputra iha dakṣiṇāpathe anenopāyena yathāśayānāṃ sattvānāṃ yathāvineyānāṃ paripākavinayaṃ kurvan ihaiva vairocanavyūhālaṃkāragarbhe kūṭāgāre (Gv 418) prativasāmi / itaścāhaṃ cyutaḥ tuṣitabhavane upapattiṃ saṃdarśayiṣyāmi yathāśaye sattvānuvartanatāyai, tuṣitakāyikānāṃ ca sabhāgacaritānāṃ devaputrāṇāṃ paripākāya, sarvakāmadhātusamatikrāntānāṃ bodhisattvapuṇyajñānanirmāṇavyūhasaṃdarśanatāyai, kāmaratitṛṣṇāvinivartanatāyai, sarvasaṃsārānityatvaparidīpanatāyai, vipattiparyavasānasarvadevopapattisaṃdarśanatāyai, cyavanākāraṃ nāma mahājñānadharmamukhamekajātibaddhairbodhisattvaiḥ sārdhaṃ saṃgāyanāya, sahaparipācitānāṃ ca tatropapattisaṃgrahaṇatāyai, śākyamunisaṃpreṣitānāṃ ca vineyakalānāṃ prabodhanatāyai / kāle paripūrṇābhiprāyasarvajñatāmadhigamiṣyāmi / bodhiprāptaṃ ca māṃ kulaputra tvaṃ punarapi drakṣyasi sārdhaṃ mañjuśriyā kalyāṇamitreṇa //

api tu khalu punaḥ kulaputra - gaccha tvaṃ tameva mañjuśriyaṃ kumārabhūtam / upasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, kathaṃ samantabhadracaryāmaṇḍalamavataritavyam, kathamabhinirhartavyam, kathaṃ praṇidhātavyam, kathaṃ vipulīkartavyam, kathamanusartavyam, kathaṃ paryadātavyam, kathaṃ praveṣṭavyam, kathaṃ paripūrayitavyam, sa te kulaputra kalyāṇamitra saṃdarśayiṣyati / tatkasya hetoḥ? sa kulaputra bodhisattvakoṭīniyutaśatasahasrāṇāṃ praṇidhānaviśeṣaḥ saṃvidyate yo mañjuśriyaḥ kumārabhūtasya / vistīrṇaḥ kulaputra mañjuśriyaḥ kumārabhūtasya caryānihāraṃ / apramāṇo mañjuśriyaḥ kumārabhūtasya praṇidhānābhinirhāraḥ apratiprasrabdho mañjuśriyaḥ kumārabhūtasya sarvabodhisattvaguṇaviśeṣābhinirhāraḥ / mātā mañjuśrīḥ kumārabhūto buddhakoṭīniyutaśatasahasrāṇām / avavādako mañjuśrīḥ kumārabhūto bodhisattvakoṭīniyutaśatasahasrāṇām / udyukto mañjuśrīḥ kumārabhūtaḥ sarvasattvadhātuparipākavinayāya / vistīrṇanāmacakro mañjuśrīḥ kumārabhūto daśadiksarvalokadhātuṣu / kathāpuruṣo mañjuśrīḥ kumārabhūto 'nabhilāpyeṣu tathāgataparṣanmaḍaleṣu / saṃvarṇito mañjuśrīḥ kumārabhūtaḥ sarvatathāgataiḥ / gambhīradharmajñānavihārī mañjuśrīḥ kumārabhūtaḥ sarvadharmayathārthadarśī / durāgatagocaro mañjuśrīḥ kumārabhūtaḥ sarvavimokṣanayeṣu / avatīrṇaḥ samantabhadrabodhisattvacaryāyām / sa te kulaputra kalyāṇamitrājanakaḥ, tathāgatakule saṃvardhakaḥ, sarvakuśalamūlānutthāpakaḥ, bodhisaṃbhārāṇāṃ darśakaḥ, bhūtakalyāṇamitrāṇāṃ samādāpakaḥ sarvaguṇeṣu avatārakaḥ, mahāpraṇidhānajāle pratiṣṭhāpakaḥ, sarvapraṇidhānābhinirhāreṣu śrāvayitā, sarvabodhisattvaguhyānāṃ saṃdarśakaḥ, sarvabodhisattvacintyatāyāḥ, sabhāgacaritaḥ pūrvajanmasaṃvāseṣu / tasmāttarhi tvaṃ kulaputra mañjuśrīpādamūlagataḥ eva mā parīttamanamutpādaya, mā parikhedaṃ janaya sarvaguṇānuśāsanīpratilambheṣu / tatkasya hetoḥ? yāvanti tvayā sudhana kalyāṇamitrāṇi dṛṣṭāni, yāvanti caryāmukhāni śrutāni, yāvanto vimokṣanayā avatīrṇāḥ, yāvantaḥ praṇidhānaviśeṣā avagāḍhāḥ, sarvaṃ mañjuśriyaḥ kumārabhūtasyānubhāvo 'dhiṣṭhānaṃ ca draṣṭavyam / sa ca mañjuśrīḥ kumārabhūtaḥ paramapāramitāprāptaḥ //

atha khalu sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya pādau śirāsābhivandya maitreyaṃ bodhisattvaṃ mahāsattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya maitreyasya bodhisattvasyāntikāt prakrāntaḥ // 52 //

Gv 419

55 Mañjuśrīḥ /

atha khalu sudhanaḥ śreṣṭhidārako daśottaraṃ nagaraśatamaṭitvā sumanāmukhadikpratyuddeśaṃ gatvā atiṣṭhat mañjuśriyaṃ kumārabhūtaṃ cintayan anuvilokayan mañjuśriyaḥ kumārabhūtasya darśanamabhilaṣan prārthayamānaḥ samavadhānamākāṅkṣamāṇaḥ / atha khalu mañjuśrīḥ kumārabhūto daśottarādyojanaśatātpāṇiṃ prasārya sumanāmukhanagarasthitasyaiva sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha - sādhu sādhu kulaputra na śakyaṃ śraddhendriyavirahitaiḥ khinnacittaiḥ līnacittairanabhyastaprayogaiḥ pratyudāvartyavīryairitvaraguṇasaṃtuṣṭairekakuśalamūlatanmayaiścaryāpraṇidhānābhinirhārākuśalaiḥ kalyāṇamitrāparigṛṣṭītairbuddhāsamanvāhṛtairiyaṃ dharmatā jñātum, eṣa nayaḥ eṣa gocaraḥ eṣa vihāro jñātuṃ vā avagāhayituṃ vā avatarituṃ vā adhimoktuṃ vā kalpayituṃ vā pratyavagantuṃ vā pratilabdhuṃ vā iti //

sa taṃ dharmakathayā saṃdarśayitvā samādāpya samuttejya saṃpraharṣayitvā asaṃkhyeyadharmamukhasamanvāgataṃ kṛtvā anantajñānamahāvabhāsaprāptaṃ kṛtvā aparyantabodhisattvadhāraṇīpratibhānasamādhyabhijñajñānaveśāviṣṭaṃ kṛtvā samantabhadracaryāmaṇḍale 'vatārayitvā svadeśe ca pratiṣṭhāpya sudhanasya śreṣṭhidārakasyāntikāt prakrāntaḥ // 53 //

Gv 420

56 Samantabhadracaryāpraṇidhānam /

atha khalu sudhanaḥ śreṣṭhidārakaḥ trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamakalyāṇamitraparyupāsitaḥ sarvajñatāsaṃbhāropacitacetāḥ sarvakalyāṇamitrāvavādānuśāsanīṣu pradakṣiṇagrāhitayā pratipannaḥ sarvakalyāṇamitrāśayasamatāprasṛtaḥ sarvakalyāṇamitrārāgaṇāvirāgaṇabuddhiḥ sarvakalyāṇamitrāvavādānuśāsanīnayasamudrānugataḥ mahākaruṇāśayasāgarasaṃbhūtagarbho mahāmaitrīnayameghasarvajagadvirocanaḥ mahāprītivegasaṃvardhitaśarīraḥ vipulabodhisattvavimokṣapraśāntavihārī samantasukhaprasṛtatyāgacakṣuḥ sarvatathāgataguṇasamudrapratipattisuparipūrṇaḥ sarvatathāgatādhimuktipathaprasṛtaḥ sarvajñatāsaṃbhāravīryavegavivardhitaḥ sarvabodhisattvacittāśayasupariṇāmitabuddhiḥ sarvatryadhvatathāgataparaṃparāvatīrṇaḥ sarvabuddhadharmanayasāgarānubuddhaḥ sarvatathāgatadharmacakranayasāgarānugataḥ sarvalokopapattipratibhāsasaṃdarśanagocaraḥ sarvabodhisattvapraṇidhānanayasāgarāvatīrṇaḥ sarvakalpabodhisattvacaryāsaṃprasthitaḥ sarvajñatāviṣayāvabhāsapratilabdhaḥ sarvabodhisattvendriyavivardhitaḥ sarvajñatāmārgāvabhāsapratilabdhaḥ sarvadigvitimirālokaprāptaḥ sarvadharmadhātunayaprasṛtabuddhiḥ sarvakṣetranayāvabhāsasaṃjātaḥ sarvasattvaprasārārthakriyāpratisrotonugataḥ sarvāvaraṇaprapātaparvatavikiraṇo 'nāvaraṇadharmatānugataḥ samantatalabhūmidharmadhātugarbhabodhisattvavimokṣapraśāntavihārī sarvatathāgatagocaramanveṣamāṇaḥ sarvatathāgatādhiṣṭhitaḥ samantabhadrasya bodhisattvasya gocaraṃ vicārayamāṇaḥ sthito 'bhūt / samantabhadrasya bodhisattvasya nāmadheyaṃ śrutvā bodhicaryāṃ śrutvā praṇidhānaviśeṣaṃ ca śrutvā saṃbhārasaṃbhavaprasthānapratiṣṭhitaviśeṣaṃ ca śrutvā abhinirhāraniryāṇapathaviśeṣaṃ ca śrutvā samantabhadrabhūmyācāravicāraṃ ca śrutvā bhūmisaṃbhāraṃ ca śrutvā lambhaviśeṣaṃ ca śrutvā bhūmipratilambhavegaṃ ca śrutvā bhūmyākramaṇaṃ ca śrutvā bhūmipratiṣṭhānaṃ ca śrutvā bhūmiparākramavikramaṃ ca śrutvā bhūmigauravaṃ ca śrutvā bhūmyadhiṣṭhānaṃ ca śrutvā bhūmisaṃvāsaṃ ca śrutvā samantabhadrabodhisattvadarśanaparitṛṣitastasminneva vajrasāgaragarbhabodhimaṇḍe tathāgatasiṃhāsanābhimukhaḥ sarvaratnagarbhapadmāsananiṣaṇṇaḥ ākāśadhātuvipulena cittena sarvābhiniveśoccalitena, subhāvitayā sarvakṣetrasaṃjñayā, sarvasaṅgasamatikrāntena cittena, sarvadharmānāvaraṇagocareṇa apratihatena cittena, sarvadiksamudraspharaṇena anāvaraṇena cittena, sarvajñatāviṣayākramaṇena śuddhena cittena, bodhimaṇḍālaṃkāravipaśyanāpariśuddhena suvibhaktena cittena, sarvabuddhadharmasamudrāvatīrṇena vipulena cittena, sarvasattvadhātuparipākavinayaspharaṇena mahadgatena cittena, sarvabuddhakṣetrapariśodhanena aparimāṇena cittena, sarvabuddhaparṣanmaṇḍalapratibhāsaprāptena sarvakalpasaṃvāsāparyādattena anantena cittena sarvatathāgatabalavaiśāradyāveṇikabuddhadharmaparyavasānena / evaṃ cittamanasikāraprayuktasya khalu punaḥ sudhanasya śreṣṭhidārakasya pūrvakuśalamūlābhiṣyanditasarvatathāgatādhiṣṭhānena ca samantabhadrasya bodhisattvasya pūrvakuśalamūlasabhāgatayā samantabhadrasya bodhisattvasya darśanāya daśa pūrvanimittāni prādurabhūvan / katamāni daśa? yaduta sarvabuddhakṣetrāṇi (Gv 421) viśudhyanti sma sarvatathāgatabodhimaṇḍālaṃkāraviśuddhyā / sarvabuddhakṣetrāṇi viśudhyanti sma sarvākṣaṇāpāyadurgatipathavinivṛttatayā / sarvabuddhakṣetrāṇi viśudhyanti sma dharmanalinīvyūhabuddhakṣetraviśuddhyā / sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvakāyacittaprahlādanaprāptatayā / sarvabuddhakṣetrāṇi viśudhyanti sma sarvaratnamayasaṃsthānatayā / sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātulakṣaṇānuvyañjanapratimaṇḍitasaṃsthānatayā / sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātulakṣaṇānuvyañjanapratimaṇḍitasaṃsthānatayā / sarvabuddhakṣetrāṇi viśudhyanti sma sarvavyūhālaṃkārameghasaṃsthānatayā / sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātvanyonyamaitrahitacittāvyāpannacittasaṃsthānatayā / sarvabuddhakṣetrāṇi viśudhyanti sma bodhimaṇḍālaṃkāravyūhasaṃsthānatayā / sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvabuddhānusmṛtimanasikāraprayuktasaṃsthānatayā / imāni daśa pūrvanimittāni prādurabhavan samantabhadrasya bodhisattvasya mahāsattvasya darśanāya //

apare daśa mahāvabhāsāḥ prādurabhavan samantabhadrasya bodhisattvasya mahāsattvasya darśanapūrvanimittam / katame daśa? yaduta sarvalokadhātuparamāṇurajaḥsu ekaikasmin paramāṇurajasi sarvatathāgatajālāni vidyotayanti sma / sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvabuddhaprabhāmaṇḍalameghā niścarya anekavarṇā nānāvarṇā anekaśatasahasravarṇāḥ sarvadharmadhātuṃ spharanti sma / sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvaratnameghāḥ sarvatathāgatapratibhāsavijñapanānniścaritvā sarvadharmadhātuṃ spharanti sma / sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatārciścakramaṇḍalameghā niścaritvā sarvadharmadhātuṃ spharanti sma / sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvagandhapuṣpamālyavilepanadhūpameghā niścaritvā samantabhadrasya bodhisattvasya sarvaguṇadharmasamudrameghānnigarjamāṇā daśadiksarvadharmadhātuṃ spharanti sma / sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvacandrasūryajyotirmeghā niścaritvā samantabhadrabodhisattvaprabhāṃ pramuñcamānāḥ sarvadharmadhātuṃ spharanti sma / sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvasattvakāyasaṃsthānapradīpameghā niścaritvā buddharaśmivatprabhāsamānāḥ sarvadharmadhātuṃ spharanti sma / sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatakāyapratibhāsamaṇiratnavigrahameghā niścaritvā daśasu dikṣu sarvadharmadhātuṃ spharanti sma / sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatakāyasaṃsthānaraśmivigrahameghā niścaritvā sarvabuddhādhiṣṭhānapraṇidhānameghānabhipravarṣamāṇāḥ sarvadharmadhātuṃ spharanti sma / sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvarūpagatavarṇāvabhāsā bodhisattvakāyapratibhāsameghasamudrāḥ sarvasattvanirmāṇakāryaprayogāḥ sarvasattvasarvābhiprāyaparipūriniṣpādanā niścaritvā sarvadharmadhātuṃ spharanti sma / ime daśa mahāvabhāsāḥ prādurabhūvan samantabhadrasya bodhisattvasya darśanapūrvanimittam //

atha khalu sudhanaḥ śreṣṭhidāraka imān daśa pūrvanimittāvabhāsān dṛṣṭvā samantabhadrasya bodhisattvasya darśanāvakāśapratilabdhaḥ svakuśalamūlabalopastabdhaḥ sarvatathāgatādhiṣṭhānasarvabuddhadharmāvabhāsasaṃjātaḥ samantabhadrabodhisattvapraṇidhānāviṣṭaḥ sarvatathāgatagocarābhimukhaḥ udārabodhisattvagocaraniścayabalādhānaprāptaḥ samantabhadrabodhisattvadarśanasarvajñatāprabhālābhasaṃjñī samantabhadrabodhisattvadarśanābhimukhendriyaḥ (Gv 422) samantabhadrabodhisattvadarśanamahāvīryavegaprāptaḥ samantabhadrabodhisattvaparigaveṣamāṇāvivartyavīryaprayogaḥ sarvadigabhimukhenendriyacakreṇa samantabhadracakṣurviṣayāvakramaṇena bodhisattvaśarīreṇa sarvatathāgatārambaṇasaṃpreṣitena anavaśeṣabuddhapādamūlagatasamantabhadrabodhisattvānubaddhena cittena samantabhadrabodhisattvārambaṇaparigaveṣaṇāvipravasitenāśayena sarvārambaṇeṣu samantabhadrabodhisattvadarśanasaṃjñāgatagarbhaḥ samantabhadrabodhisattvapathaprasṛtena jñānacakṣuṣā ākāśadhātuvipulenāśayena mahākaruṇāvajrasusaṃgṛhītenādhyāśayena aparāntakoṭīgatakalpādhiṣṭhānena samantabhadrabodhisattvānubandhanapraṇidhānena samantabhadrabodhisattvacaryāsamatānugatayā kramavikramaviśuddhyā sarvatathāgataviṣayasaṃvasanena samantabhadrabodhisattvabhūmipratiṣṭhānajñānavihāreṇa samanvāgato 'drākṣīt samantabhadraṃ bodhisattvaṃ bhagavato vairocanasya tathāgatasyārhataḥ samyaksaṃbuddhasya purato mahāratnapadmagarbhe siṃhāsane niṣaṇṇaṃ bodhisattvaparṣanmaṇḍalasamudragataṃ bodhisattvagaṇaparivṛtaṃ bodhisattvasaṃghapuraskṛtaṃ sarvaparṣamaṇḍalānusṛtābhyudgatakāyaṃ sarvalokānabhibhūtaṃ sarvabodhisattvānuvyavalokitamaparyantajñānaviṣayamasaṃhāryagocaramacintyaviṣayaṃ tryadhvasamatānugataṃ sarvatathāgatasamatānuprāptam / sa tasya sarvaromavivarebhyaḥ ekaikasmādromavivarāt sarvalokadhātuparamāṇurajaḥsamān raśmimeghānniścaritvā dharmadhātuparamākāśadhātuparyavasānān sarvalokadhātūnavabhāsya sattvānāṃ duḥkhaṃ praśamayamānānapaśyat / sa tasya kāyāt sarvabuddhakṣetraparamāṇurajaḥsamān prabhāmaṇḍalameghānniścaritvā nānāvarṇān sarvabodhisattvānudāraprītiprāmodyavegān vivardhayamānānapaśyat / mūrdhatoṃ 'sakūṭābhyāṃ sarvaromavivarebhyaśca nānāvarṇān gandhārcimeghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat / sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvapuṣpameghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat / sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān sarvagandhavṛkṣameghānniścārya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ gandhavṛkṣameghālaṃkārāṃlaṃkṛtaṃ kṛtvā akṣayagandhacūrṇavilepanakośaprayuktān sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat / sarvaromavivarebhya ekaikasmādromavivarātsarvavastrameghānniścārya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ saṃchādya alaṃkurvāṇānapaśyat / sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvapaṭṭadāmameghān sarvabhāraṇameghān sarvamuktāhārameghāṃścintāmaṇiratnameghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat sarvasattvānāṃ sarvābhiprāyapariniṣpattaye / sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān ratnadrumameghānniścārya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā visphuṭaratnadrumameghālaṃkārālaṃkṛtaṃ kṛtvā sarvatathāgataparṣanmaṇḍalāni mahāratnavarṣairabhipravarṣamāṇānapaśyat / sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān rūpadhātudevanikāyameghānniścārya bodhisattvaṃ saṃvarṇayataḥ sarvalokadhātuṃ spharamāṇānapaśyat / sarvaromavivarebhya ekaikasmādromavivarāt sarvabrahmagatiparyāpannadevanikāyanirmitameghānniścārya abhisaṃbuddhān (Gv 423) tathāgatān dharmacakrapravartanāyādhyeṣamāṇānapaśyat / sarvaromavivarebhya ekaikasmādromavivarāt sarvakāmadhātudevendrakāyameghānniścarya sarvatathāgatadharmacakrāṇi saṃpratīcchamānānapaśyat / sarvaromavivarebhya ekaikasmādromavivarāt praticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān tryadhvaparyāpannasarvabuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā alayanānāmatrāṇānāmapratiśaraṇānāṃ sattvānāṃ layanatrāṇapratiśaraṇabhūtānapaśyat / sarvaromavivarebhya ekaikasmādromavivarāt praticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān sarvabuddhotpādabodhisattvaparṣanmaḍalaparipūrṇapariśuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā udārādhimuktikānāṃ sattvānāṃ viśuddhaye vartamānānapaśyat / sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān viśuddhasaṃkliṣṭakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā saṃkliṣṭānāṃ sattvānāṃ viśuddhaye saṃvartamānānapaśyat / sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān saṃkliṣṭacittaviśuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā ekāntasaṃkliṣṭānāṃ viśuddhaye saṃvartamānānapaśyat / sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvabuddhakṣetraparamāṇurajaḥsamān sarvabodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā sarvasattvacaryāmanuvartamānānanuttarāyāṃ samyaksaṃbodhau sarvasattvānāṃ paripācayamānānapaśyat / sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṃ sarvalokadhātuparamāṇurajaḥsamān bodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā sarvasattvakuśalamūlavivardhanatāyai sarvabuddhanāmānyudīrayamāṇānapaśyat / sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān bodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṃ sarvadharmadhātuṃ spharitvā sarvabuddhakṣetraprasareṣu prathamacittotpādamupādāya sarvabodhisattvānāṃ sarvakuśalamūlābhinirhāramupasaṃharamāṇānapaśyat / sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān bodhisattvameghānniścaritvā sarvabuddhakṣetreṣu ekaikasmin buddhakṣetre samantabhadrabodhisattvacaryāviśuddhaye sarvabodhisattvapraṇidhānasāgarānabhidyotayamānānapaśyat / sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān sarvasattvābhiprāyaparipūraṇān sarvajñatāsamudāgamaprītivegavivardhanān samantabhadrabodhisattvacaryāmeghānniścarya abhipravarṣamāṇānapaśyat / sa tasya sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvabuddhakṣetrābhisaṃbodhisaṃdarśanān sarvajñatāsamudāgamamahādharmavegavivardhanānabhisaṃbodhimeghānniścaramāṇānapaśyat //

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrasya bodhisattvasya idamṛddhiviṣayavikurvitaṃ dṛṣṭvā hṛṣṭaḥ tuṣṭaḥ udagraḥ āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā samantabhadrasya bodhisattvasya kāyamupanidhyāyan adrākṣīt samantabhadrasya bodhisattvasya ekaikasmādaṅgādekaikāṅgavibhaktitaḥ ekaikasmāccharīrāvayavāt ekaikasyāḥ śarīrāvayavavibhakteḥ ekaikasmādaṅgapradeśāt (Gv 424) ekaikato 'ṅgapradeśavibhaktitaḥ ekaikasmāddehāt ekaikasmāddehavibhaktitaḥ ekaikasmādromavivarāt ekaikasmādromavibhakterimaṃ trisāhasramahāsāhasraṃ lokadhātuṃ savāyuskandhaṃ sapṛthivīskandhaṃ satejaḥskandhaṃ sasāgaraṃ sadvīpaṃ sanadīkaṃ saratnaparvataṃ sasumeruṃ sacakravālaṃ sagrāmanagaranigamarāṣṭrarājadhāniṃ savanaṃ sabhavanaṃ sajanakāyaṃ sanarakalokaṃ satiryagyonilokaṃ sayamalokaṃ sāsuralokaṃ sanāgalokaṃ sagaruḍalokaṃ samanujalokaṃ sadevalokaṃ sabrahmalokaṃ sakāmadhātuviṣayaṃ sārūpyadhātuviṣayaṃ sādhiṣṭhānaṃ sapratiṣṭhānaṃ sasaṃsthānaṃ sameghaṃ savidyutaṃ sajyotiṣaṃ sarātriṃdivasārdhamāsaṃ samāsartuṃ sasaṃvatsaraṃ sāntarakalpaṃ sakalpam / yathā cemaṃ lokadhātum, evaṃ pūrvasyāṃ diśi sarvalokadhātūnadrākṣīt / yathā pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarasyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadhaḥ ūrdhvaṃ samantātsarvadigvidikṣu sarvalokadhātūnadrākṣīt pratibhāsayogena sarvabuddhotpādān sabodhisattvaparṣanmaṇḍalān sasattvān, yāśceha sahāyāṃ lokadhātau pūrvāntakoṭīgatāḥ sarvalokadhātuparaṃparāḥ tā api sarvāḥ samantabhadrasya bodhisattvasya ekasmānmahāpuruṣalakṣaṇādadrākṣīt sarvabuddhotpādāḥ sarvabodhisattvaparṣanmaṇḍalāḥ sasattvāḥ sabhavanāḥ sarātriṃdivāḥ sakalpāḥ / evamaparāntakoṭīgatānapi sarvabuddhakṣetraprasarānadrākṣīt / yathā ceha sahāyāṃ lokadhātau pūrvāntāparāntakoṭīgatāḥ sarvalokadhātuparaṃparā adrākṣīt, evaṃ daśasu dikṣu sarvalokadhātuṣu pūrvāntāparāntakoṭīgatāḥ sarvalokadhātuparaṃparāḥ samantabhadrasya bodhisattvasya kāyādekaikasmānmahāpuruṣalakṣaṇādekaikasmādromavivarādadrākṣīt suvibhaktā anyonyāsaṃbhinnāḥ / yathā ca samantabhadraṃ bodhisattvaṃ bhagavato vairocanasya tathāgatasya purato mahāratnapadmagarbhasiṃhāsane niṣaṇṇamadrākṣīt etadvikrīḍitaṃ saṃdarśayamānam, evaṃ pūrvasyāṃ diśi bhagavato bhadraśriyastathāgatasya padmaśriyāṃ lokadhātāvetadeva vikrīḍitaṃ saṃdarśayamānamadrākṣīt / yathā ca pūrvasyāṃ diśi, evaṃ samantātsarvadigvidikṣu sarvalokadhātuṣu sarvatathāgatapādamūleṣu samantabhadraṃ bodhisattvaṃ mahāratnapadmagarbhasiṃhāsane niṣaṇṇametadeva vikrīḍitaṃ saṃdarśayamānamadrākṣīt / yathā ca daśasu dikṣu, evaṃ sarvalokadhātuṣu tathāgatapādamūleṣu mahāratnapadmagarbhasiṃhāsane niṣaṇṇametadeva vikrīḍitaṃ saṃdarśayamānamadrākṣīt / evaṃ samantāddaśasu dikṣu sarvabuddhakṣetraparamāṇurajaḥsameṣu ekaikasmin paramāṇurajasi dharmadhātuvipuleṣu buddhadharmaparṣanmaṇḍaleṣu sarvatathāgatapādamūleṣu samantabhadraṃ bodhisattvamadrākṣīt / ekaikataśca asyātmabhāvātryadhvaprāptāni sarvārambaṇāni abhivijñapyamānāni apaśyatpratibhāsayogena, sarvakṣetrāṇyapi sarvasattvānapi sarvabuddhotpādānapi sarvabodhisattvaparṣanmaṇḍalānyabhivijñapyamānānapaśyat pratibhāsayogena / sarvasattvarutāni ca sarvabuddhāghoṣāṃśca sarvatathāgatadharmacakrapravartanāni ca sarvānuśāsanyādeśanaprātihāryāṇi ca sarvabodhisattvasamudāgamāṃśca sarvabuddhavikrīḍitāni cāśrauṣīt //

sa tadacintyaṃ samantabhadramahābodhisattvavikrīḍitaṃ dṛṣṭvā śrutvā ca daśa jñānapāramitāvihārān pratyalabhata / katamān daśa? yaduta ekacittakṣaṇe sarvabuddhakṣetrakāyaspharaṇajñānapāramitāvihāraṃ pratyalabhata / sarvatathāgatapādamūlopasaṃkramaṇāsaṃbhinnajñānapāramitāvihāraṃ pratyalabhata / (Gv 425) sarvatathāgatapūjopasthānajñānapāramitāvihāraṃ pratyalabhata / sarvatathāgatebhya ekaikasmāttathāgatātsarvabuddhadharmapraśnaparipṛcchāsaṃpratīcchanajñānapāramitāvihāraṃ pratyalabhata / sarvatathāgatadharmacakrapravartananidhyaptijñānapāramitāvihāraṃ pratyalabhata / acintyabuddhavikurvitajñānapāramitāvihāraṃ pratyalabhata / sarvadharmākṣayapratisaṃvidaparāntakoṭīgatakalpādhiṣṭhānaikadharmapadanirdeśajñānapāramitāvihāraṃ pratyalabhata / sarvadharmamudrāpratyakṣajñānapāramitāvihāraṃ pratyalabhata / sarvadharmadhātunayasāgarajñānapāramitāvihāraṃ pratyalabhata / sarvasattvasaṃjñāgatasaṃvasanajñānapāramitāvihāraṃ pratyalabhata / ekakṣaṇasamantabhadrabodhisattvacaryāpratyakṣajñānapāramitāvihāraṃ pratyalabhata / tasyaivaṃ jñānapāramitāvihārasamanvāgatasya sudhanasya śreṣṭhidārakasya samantabhadrao bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya mūrdhni pratiṣṭhāpayāmāsa / samanantarapratiṣṭhāpitaśca sudhanasya śreṣṭhidārakasya samantabhadreṇa bodhisattvena mūrdhni pāṇiḥ, atha tāvadevāsya sarvabuddhakṣetraparamāṇurajaḥsamāni samādhimukhānyavakrāntāni / ekaikena ca samādhinā sarvabuddhakṣetraparamāṇurajaḥsamāṃllokadhātumudrānavatīrṇo 'bhūt / adṛṣṭapūrvā sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatāsaṃbhārā upacayamagaman / sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatādharmasaṃbhavāḥ prādurabhavan / sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāmahāprasthānairamyutthitaḥ / sarvabuddhakṣetraparamāṇurajaḥsamāṃśca praṇidhānasāgarānavatīrṇaḥ / sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāniryāṇapathairniryātaḥ / sarvabuddhakṣetraparamāṇurajaḥsamāsu ca bodhisattvacaryāsu prasṛtaḥ / sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāvegairvivardhitaḥ / sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvabuddhajñānāvabhāsaiḥ prabhāvabhāsitaḥ / yathā ceha sahāyāṃ lokadhātau bhagavato vairocanasya pādamūlagataḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya murdhni pratiṣṭhāpayāmāsa, tathā sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa / evaṃ samantāt sarvadigvidikṣu sarvalokadhātuparamāṇurajontargateṣvapi sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa / yathā bhagavato vairocanasya pādamūlagatena samantabhadreṇa bodhisattvena pāṇinā spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntāni, evaṃ sarvasamantabhadrātmabhāvaprasṛtaiḥ pāṇimeghaiḥ spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntānyabhūvan nānānayaiḥ //

atha khalu samantabhadro bodhisattvo mahāsattvaḥ sudhanaṃ śreṣṭhidārakametadavocat - dṛṣṭaṃ te kulaputra mama vikurvitam? āha - dṛṣṭamārya / api tu tathāgataḥ prajānan prajānīyāttāvadacintyamidaṃ vikurvitam / so 'vocat - ahaṃ kulaputra anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicaritaḥ sarvajñatācittamabhilaṣamāṇaḥ / ekaikasmiṃśca mahākalpe 'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitā bodhicittaṃ pariśodhayatā / ekaikasmiṃśca mahākalpe sarvatyāgasamāyuktāḥ sarvalokavighuṣṭā mahāyajñā yaṣṭāḥ / sarvasattvapratipādanā sarvajñatāpuṇyasaṃbhāratā / ekaikasmiṃśca mahākalpe anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstyāgā (Gv 426) mahātyāgāḥ kṛtāḥ, atyarthatyāgāḥ kṛtāḥ sarvajñatādharmānabhiprārthayatā / ekaikasmiṃśca mahākalpe 'nabhilāpyānabhilāpyānatmabhāvāḥ parityaktāḥ, mahārājyāni ca parityaktāni, grāmanagaranigamajanapadarāṣṭrarājadhānyaḥ parityaktāḥ, priyamanāpā dustyajāḥ parivārasaṃghāḥ parityaktāḥ, putraduhitṛbhāryāḥ parityaktāḥ / svaśarīramāṃsāni parityaktāni, svakāyebhyo rudhiraṃ yācanakebhyaḥ parityaktam, asthimajjāḥ parityaktāḥ / aṅgapratyaṅgāni parityaktāni / karṇanāsāḥ parityaktāḥ / cakṣūṃṣi parityaktāni / svamukhebhyo jihvendriyāṇi parityaktāni buddhajñānāvekṣayā kāyajīvitanirapekṣeṇa / ekaikasmiṃśca mahākalpe 'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni svaśirāṃsi parityaktāni svakāyebhyaḥ sarvalokābhyudgatamanuttarasarvajñatāśīrṣamabhiprārthayatā / yathā ca ekaikasmin mahākalpe, tathā anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu mahākalpasāgareṣu / ekaikasmiṃśca mahākalpe 'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatāḥ parameśvarabhūtena satkṛtā gurukṛtā mānitāḥ pūjitāḥ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipāditāḥ / teṣāṃ ca asmiṃstathāgatānāṃ śāsane pravrajitā sarvabuddhānuśāsanīṣu pratipannaḥ śāsanaṃ ca me teṣāṃ saṃdhāritam //

nābhijānāmi kulaputra tāvadbhiḥ kalpasamudrerekacittotpādamapi tathāgaśāsane vilopamutpādayituṃ nābhijānāmi / tāvadbhiḥ kalpasamudrairekacittotpādamapi pratighasahagatamutpādayitumātmagrahacittaṃ vā ātmagrahaparigrahacittaṃ vā ātmaparanānātvacittaṃ vā bodhimārgavipravāsacittaṃ vā saṃsārasaṃvāsaparikhedacittaṃ vā avalīnacittaṃ vā āvaraṇasaṃmohacittaṃ vā utpādayitumanyatra aparājitajñānaduryodhanagarbhabodhicittāt sarvajñatāsaṃbhāreṣu / iti hi kulaputra sarvakalpasāgarāḥ kṣayaṃ vrajeyuḥ tānnirdiśato ye mama pūrvayogasaṃbuddhakṣetrapariśuddhiprayogāḥ, ye mama mahākaruṇāpratilabdhacittasya sarvaparitrāṇaparipācanapariśodhanaprayogāḥ / evaṃ ye buddhapūjopasthānaprayogāḥ, ye saddharmaparyeṣṭihetorguruśuśrūṣāprayogāḥ, ye saddharmaparigrahahetorātmabhāvaparityāgaprayogāḥ, ye saddharmārakṣaṇanidānāḥ svajīvitaparityāgaprayogāḥ, tāvadbhyo me kulaputra dharmasamudrebhyo na kiṃcidekapadavyañjanamapi yanna cakravartirājyaparityāgena krītam, yannāsti sarvāstiparityāgena krītaṃ sarvasattvaparitrāṇaprayuktena svasaṃtaticittanidhyaptiprayuktena abhimukhaparadharmasaṃprāpaṇaprayuktena sarvalaukikajñānālokaprabhāvanāprayuktena sarvalokottarajñānaprabhāvanāprayuktena sarvasattvasaṃsārasukhasaṃjananaprayuktena sarvatathāgataguṇasaṃvarṇanaguṇaprayuktena / evamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpasāgarāḥ kṣayaṃ vrajeyurmama svapūrvayogasaṃpadaṃ nirdiśataḥ //

tena mayā kulaputra anena evaṃrūpeṇa saṃbhārabalena mūlahetūpacayabalena udārādhimuktibalena guṇapratipattibalena sarvadharmayathāvannidhyaptibalena prajñācakṣurbalena tathāgatādhiṣṭhānabalena mahāpraṇidhānabalena mahākaruṇābalena supariśodhitābhijñābalena kalyāṇamitraparigrahabalena atyantapariśuddho dharmakāyaḥ pratilabdhaḥ sarvatryadhvāsaṃbhinnaḥ / anuttaraśca rūpakāyaḥ pariśodhitaḥ (Gv 427) sarvalokābhudgataḥ sarvajagadyathāśayavijñapanaḥ sarvatrānugataḥ sarvabuddhakṣetraprasṛtaḥ samantapratiṣṭhānaḥ sarvataḥ sarvavikurvitasaṃdarśanaḥ sarvajagadabhilakṣaṇīyaḥ / prekṣasva kulaputra imāmātmabhāvapratilābhasaṃpadamanantakalpasāgarasaṃbhūtāṃ bahukalpakoṭīniyutaśatasahasradurlabhaprādurbhāvāṃ durlabhasaṃdarśanām / nāhaṃ kulaputra anavaropitakuśalamūlānāṃ sattvānāṃ śravaṇapathamapyāgacchāmi prāgeva darśanam / santi kulaputra sattvāḥ, ye mama nāmadheyaśravaṇamātreṇa avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / santi darśanamātreṇa, santi sparśanamātreṇa, santyanuvrajanamātreṇa, santyanubandhanamātreṇa, santi svapnadarśanena, santi svapne nāmadheyaśravaṇena avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / kecitsattvā māmekarātriṃdivasamanusmaramāṇāḥ paripākaṃ gacchanti / kecidardhamāsaṃ kecinmāsaṃ kecidvarṣaṃ kecidvarṣaśataṃ kecitkalpaṃ kecitkalpaśataṃ kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān māmanusmaramāṇāḥ paripākaṃ gacchanti / kecidekajātyā paripākaṃ gacchanti māmanusmaramāṇāḥ / kecijjātiśatena, kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamairjātiparivartaiḥ / kecitsattvā mama prabhādarśanena paripākaṃ gacchanti / kecidraśmipramokṣasaṃdarśanena, kecitkṣetraprakampanena, kecidrūpakāyasaṃdarśanena, kecitsaṃpraharṣaṇena paripākaṃ gacchanti / iti hi kulaputra buddhākṣetraparamāṇurajaḥsamairupāyaiḥ sattvā avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / ye khalu punaḥ kulaputra sattvā mama buddhakṣetrapariśuddhiṃ śṛṇvanti, te pariśuddheṣu buddhākṣetreṣūpapadyante / ye mamātmabhāvapariśuddhiṃ paśyanti, te mamātmabhāve upapadyante / paśya kulaputra imāṃ mamātmabhāvapariśuddhim //

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrasya bodhisattvasya kāyamupanidhyāyannadrākṣīt ekaikasmin romavivare 'nabhilāpyabuddhakṣetrasāgarān buddhotpādaparipūrṇān / ekaikasmiṃśca buddhakṣetrasāgare tathāgatān bodhisattvaparṣatsāgaraparivṛtānadrākṣīt / sarvāṃśca tān kṣetrasāgarān nānāpratiṣṭhānān nānāsaṃsthānān nānāvyūhān nānācakravālān nānāmeghagaganasaṃchannān nānābuddhotpādān nānādharmacakranirghoṣānapaśyat / yathā ca ekaikasmin romavivare, tathā anavaśeṣataḥ sarvaromavivareṣu sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvāṅgapratyaṅgeṣu / ekaikasmiṃśca kṣetrasāgarān sarvabuddhakṣetraparamāṇurajaḥsamān buddhakāyanirmitameghānnirgamya daśasu dikṣu sarvalokadhātūn spharitvā anuttarāyāṃ samyakaṃbodhau sattvān paripācayamānānapaśyat //

atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrabodhisattvāvavādānuśāsanyanuśiṣṭaḥ samantabhadrabodhisattvakāyāntargateṣu sarvalokadhātuṣvavatīrya sattvān paripācayāmāsa / ye ca khalu punaḥ sudhanasya śreṣṭhidārakasya buddhakṣetraparamāṇurajaḥsamakalyāṇamitropasaṃkramadarśanaparyupāsanajñānālokakuśalamūlopacayāḥ, te samantabhadrabodhisattvasahadarśanena kuśalamūlopacayasya śatatamīmapi kalāṃ nopayānti, sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi / saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamante saprathamacittotpādāya yāvatsamantabhadrasya bodhisattvasya darśanam / asminnantare yāvatīrbuddhakṣetrasāgaraparaṃparā avatīrṇastato 'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamaguṇāḥ (Gv 428) samantabhadrabodhisattvasyaikasmin romavivare buddhakṣetrasāgaraparaṃparāḥ praticittakṣaṇamavataranti sma / yathā caikasmin romavivare, tathaiva sarvaromavivareṣu praticittakṣaṇamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuṃ pareṇa aparāntakoṭīgatakalpādhiṣṭhānalokadhātuṃ pareṇa vikrameṇa paryantaṃ nopajagāma / kṣetrasāgaraparaṃparāṇāṃ kṣetrasāgaragarbhāṇāṃ kṣetrasāgarasaṃbhedānāṃ kṣetrasāgarasamavasaraṇānāmanabhilāpyānabhilāpyabuddhakṣetrasāgarasaṃbhavānāṃ kṣetrasāgaravibhavānāṃ kṣetrasāgaravyūhānāṃ buddhotpādasāgaragarbhāṇāṃ buddhotpādasāgarasamavasaraṇānāṃ buddhotpādasāgarasaṃbhavānāṃ buddhotpādasāgaravibhavānāṃ bodhisattvasāgaraparṣanmaṇḍalasāgarāṇāṃ bodhisattvaparṣanmaṇḍalasāgaraparaṃparāṇāṃ bodhisattvaparṣamaṇḍalasāgaragarbhāṇāṃ bodhisattvaparṣanmaṇḍalasāgarasaṃbhedānāṃ bodhisattvaparṣanmaṇḍalasāgarasamavasaraṇānāṃ bodhisattvaparṣanmaṇḍalasāgarasaṃbhavānāṃ bodhisattvaparṣanmaṇḍalasāgaravibhavānāṃ sattvadhātupraveśānāṃ sattvendriyapratikṣaṇajñānapraveśānāṃ sattveindriyajñānaprativedhānāṃ sattvaparipākavinayānāṃ gambhīrabodhisattvavikurvitavihārāṇāṃ bodhisattvabhūmyavakramaṇavikramasāgarāṇāṃ paryantaṃ nopajagāma / sa kvacitkṣetre kalpaṃ vicarati sma / sa kvacitkṣetre yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicarati sma / tataśca kṣetrānna calati sma / cittakṣaṇe cittakṣaṇe ca anantamadhyān kṣetrasāgarānavatarati sma, sattvāṃśca paripācayati sma anuttarāyāṃ samyaksaṃbodhau / so 'nupūrveṇa yāvatsamantabhadrabodhisattvacaryāpraṇidhānasāgarasamatāmanuprāptaḥ sarvatathāgatasamatāṃ sarvakṣetrakāyapāraṇasamatāṃ caryāparipūraṇasamatāmabhisaṃbodhivikurvitasaṃdarśanapāraṇasamatāṃ dharmacakrapravartanasamatāṃ pratisaṃvidviśuddhisamatāṃ ghoṣodāhārasamatāṃ sarvasvarāṅgasāgarasaṃprayogasamatāṃ balavaiśāradyasamatāṃ buddhavihārasamatāṃ mahāmaitrīmahākaruṇāsamatāmacintyabodhisattvavimokṣavikurvitasamatāmanuprāptaḥ iti //

atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparaṃparānabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotayamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt -

yāvata keci daśaddiśi loke sarvatriyadhvagatā narasiṃhāḥ /
tānahu vandami sarvi aśeṣān kāyatu vāca manena prasannaḥ // 1 //

kṣetrarajopamakāyapramāṇaiḥ sarvajināna karomi praṇāmam /
sarvajinābhimukhena manena bhadracarīpraṇidhānabalena // 2 //

ekarajāgri rajopamabuddhā buddhasutāna niṣaṇṇaku madhye / Gv 429 evamaśeṣata dharmatadhātuṃ sarvādhimucyami pūrṇa jinebhiḥ // 3 //

teṣu ca akṣayavarṇasamudrān sarvasvarāṅgasamudrarutebhiḥ /
sarvajināna guṇān bhaṇamānastān sugatān stavamī ahu sarvān // 4 //

puṣpavarebhi ca mālyavarebhirvādyavilepanachatravarebhiḥ /
dīpavarebhi ca dhūpavarebhiḥ pūjana teṣa jināna karomi // 5 //

vastravarebhi ca gandhavarebhiścūrṇapuṭebhi ca merusamebhiḥ /
sarvaviśiṣṭaviyūhavarebhiḥ pūjana teṣa jināna karomi // 6 //

yā ca anuttara pūja udārā tānadhimucyami sarvajinānām /
bhadracarīadhimuktibalena vandami pūjayamī jina sarvān // 7 //

yacca kṛtaṃ mayi pāpu bhaveyyā rāgatu dveṣatu mohavaśena /
kāyatu vāca manena tathaiva taṃ pratideśayamī ahu sarvam // 8 //

yacca daśaddiśi puṇya jagasya śaikṣa aśaikṣapratyekajinānām /
buddhasutānatha sarvajinānāṃ taṃ anumodayamī ahu sarvam // 9 //

ye ca daśaddiśi lokapradīpā bodhivibuddha asaṅgataprāptāḥ /
tānahu sarvi adhyeṣami nāthāṃ cakru anuttaru vartanatāyai // 10 //

ye 'pi ca nirvṛti darśitukāmāstānabhiyācami prāñjalibhūtaḥ / Gv 430 kṣetrarajopamakalpa sthihantu sarvajagasya hitāya sukhāya // 11 //

vandanapūjanadeśanatāya modanadhyeṣaṇayācanatāya /
yacca śubhaṃ mayi saṃcitu kiṃcidbodhayi nāmayamī ahu sarvam // 12 //

pūjita bhontu atītaka buddhā ye ca ghriyanti daśaddiśi loke /
ye ca anāgata te laghu bhontu pūrṇamanoratha bodhivibuddhāḥ // 13 //

yāvat keci daśaddiśi kṣetrāste pariśuddha bhavantu udārāḥ /
bodhidrumendragatebhi jinebhirbuddhasutebhi ca bhontu prapūrṇāḥ // 14 //

yāvat keci daśaddiśi sattvāste sukhitāḥ sada bhontu arogāḥ /
sarvajagasya ca dharmiku artho bhontu pradakṣiṇu ṛdhyatu āśā // 15 //

bodhicariṃ ca ahaṃ caramāṇo bhavi jātismaru sarvagatīṣu /
sarvasu janmasu cyutyupapattī pravrajito ahu nityu bhaveyyā // 16 //

sarvajinānanuśikṣayamāṇo bhadracariṃ paripūrayamāṇaḥ /
śīlacariṃ vimalāṃ pariśuddhāṃ nityamakhaṇḍamacchidra careyam // 17 //

devarutebhi ca nāgarutebhiryakṣakumbhāṇḍamanuṣyarutebhiḥ /
yāni ca sarvarutāni jagasya sarvaruteṣvahu deśayi dharmam // 18 //

ye khalu pāramitāsvabhiyukto bodhiyi cittu ma jātu vimuhyet / Gv 431 ye 'pi ca pāpaka āvaraṇīyāsteṣu parikṣayu bhotu aśeṣam // 19 //

karmatu kleśatu mārapathāto lokagatīṣu vimuktu careyam /
padma yathā salilena aliptaḥ sūrya śaśī gaganeva asaktaḥ // 20 //

sarvi apāyadukhāṃ praśamanto sarvajagat sukhi sthāpayamānaḥ /
sarvajagasya hitāya careyaṃ yāvata kṣetrapathā diśatāsu // 21 //

sattvacariṃ anuvartayamāno bodhicariṃ paripurayamāṇaḥ /
bhadracariṃ ca prabhāvayamānaḥ sarvi anāgatakalpa careyam // 22 //

ye ca sabhāgata mama caryāye tebhi samāgamu nityu bhaveyyā /
kāyatu vācatu cetanato vā ekacari praṇidhāna careyam // 23 //

ye 'pi ca mitrā mama hitakāmā bhadracarīya nidarśayitāraḥ /
tebhi samāgamu nityu bhaveyyā tāṃśca ahaṃ na virāgayi jātu // 24 //

saṃmukha nityamahaṃ jina paśye buddhasutebhi parīvṛtu nāthān /
teṣu ca pūja kareya udārāṃ sarvi anāgatakalpamakhinnaḥ // 25 //

dhārayamāṇu jināna saddharmaṃ bodhicariṃ paridīpayamānaḥ /
bhadracariṃ ca viśodhayamānaḥ sarvi anāgatakalpa careyam // 26 //

Gv 432

sarvabhaveṣu ca saṃsaramāṇaḥ puṇyatu jñānatu akṣayaprāptaḥ /
prajñaupāyasamādhivimokṣaiḥ sarvaguṇairbhavi akṣayakośaḥ // 27 //

ekarajāgri rajopamakṣetrā tatra ca kṣetri acintiya buddhān /
buddhasutāna niṣaṇṇaku madhye paśyiya bodhicariṃ caramāṇaḥ // 28 //

evamaśeṣata sarvadiśāsu bālapatheṣu triyadhvapramāṇān /
buddhasamudra tha kṣetrasamudrānotari cārikakalpasamudrān // 29 //

ekasvarāṅgasamudrarutebhiḥ sarvajināna svarāṅgaviśuddhim /
sarvajināna yathāśayaghoṣān buddhasarasvatimotari nityam // 30 //

teṣu ca akṣayaghoṣaruteṣu sarvatriyadhvagatāna jinānām /
cakranayaṃ parivartayamāno buddhibalena ahaṃ praviśeyam // 31 //

ekakṣaṇena anāgata sarvān kalpapraveśa ahaṃ praviśeyam /
ye 'pi ca kalpa triyadhvapramāṇāstān kṣaṇakoṭipraviṣṭa careyam // 32 //

ye ca triyadhvagatā narasiṃhāstānahu paśyiya ekakṣaṇena /
teṣu ca gocarimotari nityaṃ māyagatena vimokṣabalena // 33 //

ye ca triyadhvasukṣetraviyūhāstānabhinirhari ekarajāgre / Gv 433 evamaśeṣata sarvadiśāsu otari kṣetraviyūha jinānām // 34 //

ye ca ānāgata lokapradīpāsteṣu vibudhyana cakrapravṛttim /
nirvṛtidarśananiṣṭha praśāntiṃ sarvi ahaṃ upasaṃkrami nāthān // 35 //

ṛddhibalena samantajavena jñānabalena samantamukhena /
caryabalena samantaguṇena maitrabalena samantagatena // 36 //

puṇyabalena samantaśubhena jñānabalena asaṅgagatena /
prajñaupāyasamādhibalena bodhibalaṃ samudānayamānaḥ // 37 //

karmabalaṃ pariśodhayamānaḥ kleśabalaṃ parimardayamānaḥ /
mārabalaṃ abalaṃkaramāṇaḥ pūrayi bhadracarībala sarvān // 38 //

kṣetrasamudra viśodhayamānaḥ sattvasamudra vimocayamānaḥ /
dharmasamudra vipaśyayamāno jñānasamudra vigāhayamānaḥ // 39 //

caryasamudra viśodhayamānaḥ praṇidhisamudra prapūrayamāṇaḥ /
buddhasamudra prapūjayamānaḥ kalpasamudra careyamakhinnaḥ // 40 //

ye ca triyadhvagatāna jinānāṃ bodhicaripraṇidhānaviśeṣāḥ /
tānahu pūrayi sarvi aśeṣān bhadracarīya vibudhyiya bodhim // 41 //

Gv 434

jyeṣṭhaku yaḥ sutu sarvajinānāṃ yasya ca nāma samantatabhadraḥ /
tasya vidusya sabhāgacarīye nāmayamī kuśalaṃ imu sarvam // 42 //

kāyatu vāca manasya viśuddhiścaryaviśuddhyatha kṣetraviśuddhiḥ /
yādṛśa nāmana bhadra vidusya tādṛśa bhotu samaṃ mama tena // 43 //

bhadracarīya samantaśubhāye mañjuśiripraṇidhāna careyam /
sarvi anāgata kalpamakhinnaḥ pūrayi tāṃ kriya sarvi aśeṣām // 44 //

no ca pramāṇu bhaveyya carīye no ca pramāṇu bhaveyya guṇānām /
apramāṇa cariyāya sthihitvā jānami sarvi vikurvitu teṣām // 45 //

yāvata niṣṭha nabhasya bhaveyyā sattva aśeṣata niṣṭha tathaiva /
karmatu kleśatu yāvata niṣṭhā tāvataniṣṭha mama praṇidhānam // 46 //

ye ca daśaddiśi kṣetra anantā rathaalaṃkṛtu dadyu jinānām /
divya ca mānuṣa saukhyaviśiṣṭāṃ kṣetrarajopama kalpa dadeyam // 47 //

yaśca imaṃ pariṇāmanarājaṃ śrutva sakṛjjanayedadhimuktim /
bodhivarāmanuprārthayamāno agru viśiṣṭa bhavedimu puṇyam // 48 //

varjita tena bhavanti apāyā varjita tena bhavanti kumitrāḥ /
kṣipru sa paśyati taṃ amitābhaṃ yasyimu bhadracaripraṇidhānam // 49 //

Gv 435

lābha sulabdha sujīvitu teṣāṃ svāgata te imu mānuṣa janma /
yādṛśa so hi samantatabhadraste 'pi tathā nacireṇa bhavanti // 50 //

pāpaka pañca anantariyāṇi yena ajñānavaśena kṛtāni /
so imu bhadracariṃ bhaṇamānaḥ kṣipru parikṣayu neti aśeṣam // 51 //

jñānatu rūpatu lakṣaṇataśca varṇatu gotratu bhotirupetaḥ /
tīrthikamāragaṇebhiraghṛṣyaḥ pūjitu bhoti sa sarvatriloke // 52 //

kṣipru sa gacchati bodhidrumendraṃ gatva niṣīdati sattvahitāya /
budhyati bodhi pravartayi cakraṃ dharṣati māru sasainyaku sarvam // 53 //

yo imu bhadracaripraṇidhānaṃ dhārayi vācayi deśayito vā /
buddha vijānati yo 'tra vipāko bodhi viśiṣṭa ma kāṅkṣa janetha // 54 //

mañjuśirī yatha jānati śūraḥ so ca samantatabhadra tathaiva /
teṣu ahaṃ anuśikṣayamāṇo nāmayamī kuśalaṃ imu sarvam // 55 //

sarvatriyadhvagatebhi jinebhiryā pariṇāmana varṇita agrā /
tāya ahaṃ kuśalaṃ imu sarvaṃ nāmayamī varabhadracarīye // 56 //

kālakriyāṃ ca ahaṃ karamāṇo āvaraṇān vinivartiya sarvān /
saṃmukha paśyiya taṃ amitābhaṃ taṃ ca sukhāvatikṣetra vrajeyam // 57 //

Gv 436

tatra gatasya imi praṇidhānā āmukhi sarvi bhaveyyu samagrā /
tāṃśca ahaṃ paripūrya aśeṣān sattvahitaṃ kari yāvata loke // 58 //

tahi jinamaṇḍali śobhani ramye padmavare rucire upapannaḥ /
vyākaraṇaṃ ahu tatra labheyyā saṃmukhato abhitābhajinasya // 59 //

vyākaraṇaṃ pratilabhya ta tasmin nirmitakoṭiśatebhiranekaiḥ /
sattvahitāni bahūnyahu kuryāṃ dikṣu daśasvapi buddhibalena // 60 //

bhadracaripraṇidhāna paṭhitvā yatkuśalaṃ mayi saṃcitu kiṃcit /
ekakṣaṇena samṛdhyatu sarvaṃ tena jagasya śubhaṃ praṇidhānam // 61 //

bhadracariṃ pariṇāmya yadāptaṃ puṇyamanantamatīva viśiṣṭam /
tena jagadvyasanaughanimagnaṃ yātvamitābhapuriṃ varameva // 62 //

idamavocadbhagavānāttamanāḥ /
sudhanaḥ śreṣṭhidārakaste ca bodhisattvā āryamañjuśrīpūrvaṃgamāḥ, te ca bhikṣavaḥ āryamañjuśrīparipācitāḥ, te ca āryamaitreyapūrvaṃgamāḥ sarvabhadrakalpikā bodhisattvāḥ, te cāryasamantabhadrabodhisattvapramukhā yauvarājyābhiṣiktāḥ paramāṇurajaḥsamā mahābodhisattvā nānālokadhātusaṃnipatitāḥ, te cāryaśāriputramaudgalyāyanapramukhā mahāśrāvakāḥ, sā ca sarvāvatī parṣat, sadevamānuṣāsuragandharvaśca loko bhagavataḥ samantabhadrasya bodhisattvasya bhāṣitamabhyanandanniti //

āryagaṇḍavyūhānmahādharmaparyāyādyathālabdhaḥ sudhanakalyāṇamitraparyupāsanacaryaikadeśaḥ āryagaṇḍavyūho mahāyānasūtraratnarājaḥ samāptaḥ //

ye dharmā hetuprabhāvā hetuṃ teṣāṃ tethāgato hyavadat /
teṣāṃ ca yo nirodho evaṃ vādī mahāśramaṇaḥ //

sahasrāṇi dvādaśa //