Dhyānacandragosvāmin: Gauragaovindārcanasmaraṇapaddhati

Header

This file is an html transformation of sa_dhyAnacandragosvAmin-gauragaovindArcanasmaraNapaddhati.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhyggs_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Dhyanacandra Gosvami:
Gauragovindarcanasmaranapaddhati

Revisions:


Text

śrīpāda dhyāna-candra gosvāmī

sādhako brāhma-muhūrte cotthāya nijeṣṭa-nāmāni smaret kīrtayed vā--

sa jayati viśuddha-vikramaḥ
kanakābhaḥ kamalāyatekṣaṇaḥ /
vara-jānu-lambi-sad-bhujo
bahudhā bhakti-rasābhinartakaḥ // GGS_1 //

śrī-rāmeti janārdaneti jagatāṃ nātheti nārāyaṇe-*
tyānandeti dayāpareti kamalākānteti kṛṣṇeti ca /
śrīman nāma-mahāmṛtābdhi-laharī-kallola-magnaṃ muhur
muhyantaṃ galad-aśru-netram avaśaṃ māṃ nātha nityaṃ kuru // GGS_2 //

śrī-kānta kṛṣṇa karuṇāmaya kañjanābha
kaivalya-vallabha mukunda murāntaketi /
nāmāvalīṃ vimala-mauktika-hāra-lakṣmī-
lāvaṇya-vañcana-karīṃ karavāṇi kaṇṭhe // GGS_3 //

kṛṣṇa rāma mukunda vāmana vāsudeva jagadguro
matsya kacchapa narasiṃha varāha rāghava pāhi mām /
deva-dānava-nāradādi munīndra-vandya dayānidhe
devakī-suta dehi me tava pāda-bhaktim acañcalām // GGS_4 //

he gopālaka he kṛpā-jala-nidhe he sindhu-kanyā-pate
he kaṃsāntaka he gajendra-karuṇā-pārīṇa he mādhava /
he rāmānuja he jagattraya-guro he puṇḍarīkākṣa māṃ
he gopī-jana-nātha pālaya paraṃ jānāmi na tvāṃ vinā // GGS_5 //

śrī-nārāyaṇa puṇḍarīka-nayana śrī-rāma sītā-pate
govindācyuta nanda-nandana mukundānanda dāmodara /
viṣṇo rāghava vāsudeva nṛhare devendra-cūḍāmaṇe
saṃsārārṇava-karṇa-dhāraka hare śrī-kṛṣṇa tubhyaṃ namaḥ // GGS_6 //

bhāṇḍīreṇa śikhaṇḍa-maṇḍana vara śrīkhaṇḍa-liptāṅga he
vṛndāraṇya-purandara sphurad-amandendīvara śyāmala /
kālindī-priya nanda-nandana parānandāravindekṣaṇa
śrī-govinda mukunda sundara-tano māṃ dīnam ānandaya // GGS_7 //

(Padyāvalī 33-38)

samudra-mekhale devi parvata-stana-maṇḍale /
viṣṇu-patni namas tubhyaṃ pāda-sparśaṃ kṣamasva me // GGS_8 //

tato bahir gatvā maitra-kṛtyādi-vidhiṃ kuryāt, danta-dhāvanādim ācaret, śuddhaāsane pūrvābhimukhī upaviśya niścala-manāḥ -

smaret śrīmad gaura-candraṃ svardhunyā dakṣiṇe taṭe /
cintāmaṇi-citta-dhāmni śrī-navadvīpa-nāmake // GGS_9 //

svardhunyāṃ cāru-tīre sphuritam atibṛhat-kurma-pṛṣṭhābha-gātraṃ
ramyārāmāvṛtaṃ sanmaṇi-kanaka-mahā-sadma-ṣaṇḍaiḥ parītam /
nityaṃ pratyālayodyat-praṇaya-bhara-lasat-kṛṣṇa-saṃkīrtanāṭyaṃ
śrī-vṛndāṭavy abhinnaṃ tri-jagad anupamaṃ śrī-navadvīpam īḍe // GGS_10 //

phullac-chrīmad druma-vallī-tallaja-lasat-tīrā taraṅgāvalī-
ramyā manda-marum-marāla-jalaja-śreṇiṣu bhṛṅgāspadam /
sad-ratnācita-divya-tīrtha-nivahā śrī-gaura-pādāmbuja-
dhūli-dhūsaritāṅga-bhāva-nicitā gaṅgāsti sampāvanī // GGS_11 //

tasyās tīra-suramya-hema-surasā-madhye lasac chrī-nava-
dvīpo bhāti sumaṅgalo madhu-ripor ānanda-vanyo mahān /
nānā-puṣpa-phalāḍhya-vṛkṣa-latikāramyo mahat sevito
nānā-varṇa-vihaṅgamāli-ninadair hṛt-karṇa-hārī hi yaḥ // GGS_12 //

kāṇḍaṃ mārakataṃ prabhūta-viṭapī-śākhā suvarṇātmikā
patrāliḥ kuruvinda-komala-mayī prāvālikāḥ korakāḥ /
puṣpāṇāṃ nikaraḥ suhīraka-mayo vaidūryakīyā phala-
śreṇī yasya sa ko 'pi śākhi-nikaro yatrātimātrojjvalaḥ // GGS_13 //

tan madhye dvija-bhavya-loka-nikarāgārāli-ramyāṅganam
ārāmopavanāli-vilasad vedī-vihārāspadam /
sad-bhakti-prabhayā virājita-mahā-bhaktāli-nityotsavaṃ
praty āgāram aghāri-mūrti-sumahad-bhātīha yat pattanam // GGS_14 //

evaṃbhūte śrī-navadvīpa-madhye manasi nivāsaṃ kṛtvā tatra śrī-gurudevasya śayyotthāna-mukha-prakṣālana-danta-dhāvanādi-krameṇa yathā-yogyaṃ sevāṃ kuryāt sevānantaraṃ dhyāyet yathā yāmale--

tatra śrī-guru-dhyānam--

kṛpā-marandānvita-pāda-paṅkajaṃ
śvetāmbaraṃ gaura-ruciṃ sanātanam /
śandaṃ sumālyābharaṇaṃ guṇālayaṃ
smarāmi sad-bhaktam ahaṃ guruṃ harim // GGS_15 //

śrī-guru-parama-guru-parātpara-guru-parameṣṭhi-gurūṇām anugāmitvena śrīman mahāprabhor mandiraṃ gacchet / tatra tad-ājñayā śrī-navadvīpa-candrasya śayyotthānaṃ suvāsita-jalena śrī-mukha-prakṣālanādi-krameṇa sevāṃ kuryāt /

tatra śrīman mahāprabhor dhyānaṃ yathā ūrddhvāmnāye (3.15)--

dvi-bhujaṃ svarṇa-ruciraṃ varābhaya-karaṃ tathā /
premāliṅgana-sambaddhaṃ gṛṇantaṃ hari-nāmakam // GGS_16 //

anantaraṃ śrī-vṛndāvanaṃ dhyāyet--

vṛndāvanaṃ divya-latā-parītaṃ
latāś ca puṣpa-sphuritāgra-bhājaḥ /
puṣpāṇy api sphīta-madhu-vratāni
madhu-vratāś śruti-hāri-gītāḥ // GGS_17 //

madhye vṛndāvane ramye pañcāśat-kuñja-maṇḍite /
kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // GGS_18 //

tatra siddha-dehena śrī-rādhā-kṛṣṇayor niśānta-līlāṃ smared yathā--

niśāvasāne śrī-rādhā-kṛṣṇau śrī-vṛndā-niyukta-rasamaya-parama-vidagdha-śuka-śāri-vṛnda-padya-paṭhana-janita-prabodhāv api gāḍhopagūhana-sukha-bhaṅgād asahiṣṇutayā kṣaṇam avakāśyamāna-jāgarau tat-tat-padya-prapaṭhita-niśāvasāna-sātaṅkau puṣpamayānanda-talpotthitau sva-sva-kuñjāt tat-kālāgata-śrīmal-lalitā-viśākhādi-priya-sakhī-vṛnda-sanarma-vāg-vilāsena sāntarānandau kakkhaṭy-udita-jaṭilā-śravaṇāt sa-śaṅkau saṅga-tyāga-bhayam asahamānau tau bhītyotkaṇṭhākulau sva-sva-gṛhaṃ gacchataḥ /

evaṃ krameṇa śrī-gauracandrasya śrī-rādhā-kṛṣṇayor līlāṃ smaret / niśānta-līlā-smaraṇānantaraṃ gurv-ādīn daṇḍavat praṇamet yathā--

ajñāna-timirāndhasya jñānāñjana-śalākayā /
cakṣur unmīlitaṃ yena tasmai śrī-gurave namaḥ // GGS_19 //

iti mantraṃ paṭhitvā śrī-guruṃ daṇḍavat praśamya evaṃ parama-guru-parātpara-guru-parameṣṭhi-guru-gosvāmi-caraṇān krameṇa daṇḍavat praṇamet / tataḥ śrī-gauracandraṃ praṇamet--

viśvambharāya gaurāya caitanyāya mahātmane /
śacī-putrāya mitrāya lakṣmīśāya namo namaḥ // GGS_20 //

nityānandam ahaṃ vande karṇe lambita-mauktikam /
caitanyāgraja-rūpeṇa pavitrī-kṛta-bhūtalam // GGS_21 //

nistāritāśeṣa-janaṃ dayāluṃ
premāmṛtābdhau parimagna-cittam /
caitanya-candrādṛtam arcitaṃ tam
advaita-candraṃ śirasā namāmi // GGS_22 //

gadādhara namas tubhyaṃ yasya gaurāṅgo jīvanam /
namas te śrī-śrīnivāsa-paṇḍita prema-vigraha // GGS_23 //

evaṃ krameṇa gaura-bhakta-gaṇān daṇḍavat praṇamet /

śrī-navadvīpa-dhāmne namaḥ / śrī-gaṅgāyai namaḥ / śrī-saṅkīrtanāya namaḥ / śrī-gauḍa-maṇḍalāya namaḥ /

kandarpa-koṭi-ramyāya sphurad-indīvara-tviṣe /
jagan-mohana-līlāya namo gopendra-sūnave // GGS_24 //

tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari /
vṛṣabhānu-sute devi praṇamāmi hari-priye // GGS_25 //

śrī-rādhikā-prāṇa-samāṃ kanīyasīṃ
viśākhikā-śikṣita-saukhya-sauṣṭhavām /
līlāmṛtenocchalitāṅga-mādhurīm
anaṅga-purvāṃ praṇamāmi mañjarīm // GGS_26 //

lalitādi-parama-preṣṭha-sakhī-vṛndebhyo namaḥ / kusumikādi-sakhī-vṛndebhyo namaḥ / kastūryādi-nitya-sakhī-vṛndebhyo namaḥ / śaśimukhyādi-prāṇa-sakhī-vṛndebhyo namaḥ / kuraṅgākṣyādi-priya-sakhī-vṛndebhyo namaḥ / śrī-rūpādi-mañjarībhyo namaḥ / śrīdāmādi-sakhi-vṛndebhyo namaḥ / sarva-gopa-gopībhyo namaḥ / vraja-vāsibhyo namaḥ / śrī-vṛndā-vipinebhyo namaḥ / śrī-rāsa-maṇḍalāya namaḥ / śrī-yamunāyai namaḥ / śrī-rādhā-kuṇḍa-śyāma-kuṇḍābhyāṃ namaḥ / śrī-govardhanāya namaḥ / śrī-dvādaśa-vipinebhyo namaḥ / śrī-vraja-maṇḍalāya namaḥ / śrī-mathurā-maṇḍalāya namaḥ / sarvāvatārebhyo namaḥ / ananta-koṭi-vaiṣṇavebhyo namaḥ /

vāñchā-kalpa-tarubhyaś ca kṛpā-sindhubhya eva ca /
patitānāṃ pāvanebhyo vaiṣṇavebhyo namo namaḥ // GGS_27 //

atha snānam ācaret yathā--nady ādau pravāhābhimukhe taḍāgādiṣu pūrvābhimukhī tīrthāni āhvayed yathā--

gaṅge ca yamune caiva godāvari sarasvati /
narmade sindho kāveri jale 'smin sannidhiṃ kuru // GGS_28 //

mahā-pāpa-bhaṅge dayālo nu gaṅge
maheśottamāṅge lasac citta-raṅge /
drava-brahma-dhāmācyutāṅghryabjaje mā
punīhīna-kanye pravāhormi-dhanye // GGS_29 //

viṣṇor nābhy-ambu-madhyād vara-kamalam abhūt tasya nālī-sumeror
madhye niḥsyandamānā tvam asi bhagavati brahma-lokāt prasūtā /
khād-bhraṣṭā rudra-mūrdhni praṇipatita-jalā gāṃ gatāsīti gaṅgā
kas tvāṃ yo nābhivanden madhu-mathana-hara-brahma-samparka-pūtām // GGS_30 //

gaṅgā gaṅgeti yo brūyāt yojanānāṃ śatair api /
mucyate sarva-pāpebhyo viṣṇu-lokaṃ sa gacchati // GGS_31 //

cidānanda-bhānoḥ sadā nanda-sūnoḥ
para-prema-pātrī drava-brahma-gātrī /
aghānāṃ lavitrī jagat-kṣema-dhātrī
pavitrī-kriyān no vapur mitra-putrī // GGS_32 //

rādhikā-sama-saubhāgya sarva-tīrtha-pravandita /
prasīda rādhikā-kuṇḍa snāmi te salile śubhe // GGS_33 //

tataḥ śukla-vastre paridhāya śrī-hari-mandira-dhāraṇaṃ kṛtvā śrī-hari-nāmākṣaram aṅkayed gātre--

lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare /
vakṣaḥ-sthale mādhavaṃ tu govindaṃ kaṇṭha-kūpake // GGS_34 //

viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam /
trivikramaṃ kandhare tu vāmanaṃ vāma-pārśvake // GGS_35 //

śrīdharaṃ vāma-bāhau tu hṛṣīkeśaṃ ca kandhare /
pṛṣṭhe tu padma-nābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset /
tat prakṣālana-toyaṃ tu vāsudeveti mūrdhani // GGS_36 //

pūrvavat sthirāsane sthira-cittaḥ tatrādau śrī-navadvīpa-madhye śrī-ratna-mandire ratna-siṃhāsanopari bhakta-vṛnda-parisevitaṃ śrī-śrī-kṛṣṇa-caitanya-devaṃ gurvādi-krameṇa dhyātvā pūjayet /

tatrādau śrī-jagannātha-miśrasya mandiraṃ dhyāyet / yathā caitanyārcana-candrikāyām--

śrī-jagannātha-miśrasya mandirāṅganam uttamaiḥ /
nānā-ratna-maṇi-yuktair vicitra-mandira-puram // GGS_37 //

tan-madhye ravi-kānti-nindi-kanaka-prākāra-satoraśaṃ
śrī-nārāyaṇa-geham agra-vilasat saṃkīrtana-prāṅgaṇam /
lakṣmy-antaḥpura-pāka-bhoga-śayana-śrī-candraśālaṃ puraṃ
yad-gaurāṅga-harer vibhāti sukhadaṃ svānanda-saṃvṛhitam // GGS_38 //

tan-madhye nava-cūḍa-ratna-kalasaṃ vrajendra-ratnāntarā*
muktā-dāma-vicitra-hema-paṭalaṃ sad-bhakti-ratnācitam /
veda-dvāra-sad-aṣṭa-mṛṣṭa-maṇi-ruṭ-śobhā-kavāṭānvitaṃ
sac-candrātapa-padma-rāga-vidhu-ratnālambiyan-mandiram // GGS_39 //

tan-madhye maṇi-citra-hema-racite mantrārṇa-yantrānvite
ṣaṭ-koṇāntara-karṇikāra-śikhara-śrī-keśaraiḥ sannibhe /
kūrmākāra-mahiṣṭha-yoga-mahasi śrī-yoga-pīṭhāmbuje
rākeśāvali-sūrya-lakṣa-vimale yad-bhāti siṃhāsanam // GGS_40 //

pārśvādhaḥ-padma-paṭi-ghaṭita-hari-maṇi-stambha-vaidūrya-pṛṣṭhaṃ
citra-chādāvalambi-pravara-maṇi-mahā-mauktikaṃ kānti-jālam /
tūlāntaś cīna-celāsanam-uḍupa-mṛdu-prānta-pṛṣṭhopadhānaṃ
svarṇāntaś citra-mantraṃ vasu-hari-caraṇa-dhyāna-gamyāṣṭa-kośam // GGS_41 //

tan-madhye śrī-gaura-candraṃ vāme śrīla-gadādharam /
tad-dakṣiṇe 'vadhūtendraṃ śrīlādvaitaṃ tataḥ smaret // GGS_42 //

tad-dakṣiṇe śrīnivāsaṃ smaret śrī-paṇḍitottamam /
smaret śrī-bhakta-vṛndaṃ ca catur-dikṣu suveṣṭitam // GGS_43 //

śrīmad-gaura-bhakta-vṛnde svīya-svīya-gaṇānvite /
rūpa-svarūpa-pramukhe sva-gaṇa-sthān gurūn smaret // GGS_44 //

tatrādau śrī-guru-smaraṇaṃ yathā sanat-kumāra-saṃhitāyām--

śaśāṅkāyuta-saṃkāśaṃ varābhaya-lasat-karaṃ /
śuklāmbara-dharaṃ divya-śukla-mālyānulepanam // GGS_45 //

prasanna-vadanaṃ śāntaṃ bhajanānanda-nirvṛtam /
divya-rūpa-dharaṃ dhyāyed varadaṃ kamalekṣaṇam // GGS_46 //

rūpa-pūrva-guru-gaṇān-ugataṃ sevanotsukam /
evaṃ rūpaṃ guruṃ dhyāyen manasā sādhakaḥ śuciḥ // GGS_47 //

tat-samīpe sevotsukam ātmānaṃ bhāvayed yathā--

divya-śrī-hari-mandirāḍhya-tilakaṃ kaṇṭhaṃ sumālānvitaṃ
vakṣaḥ śrī-hari-nāma-varṇa-subhagaṃ śrīkhaṇḍa-liptaṃ punaḥ /
śuddhaṃ śubhra-navāmbaraṃ vimalatāṃ nityaṃ vahantīṃ tanuṃ
dhyāyec-chrī-guru-pāda-padma-nikaṭe sevotsukāṃ cātmanaḥ // GGS_48 //

śrīman-mauktika-dāma-baddha-cikuraṃ susmera-candrānanaṃ
śrīkhaṇḍāguru-cāru-citra-vasanaṃ srag-divya-bhūṣāñcitam /
nṛtyāveśa-rasānumoda-madhuraṃ kandarpa-veśojjvalaṃ
caitanyaṃ kanaka-dyutiṃ nija-janaiḥ saṃsevymānaṃ bhaje // GGS_49 //

kañjārendra-vinindi-sundara-gatiṃ śrī-pādam indīvara*
śreṇī-śyāma-sad-ambaraṃ tanu-rucā sāndhyendu-saṃmardakam /
premodghūrṇa-sukañja-khañjana-madā-jin-netra-hāsyānanaṃ
nityānandam ahaṃ smarāmi satataṃ bhūṣojjvalāṅga-śriyam // GGS_50 //

sad-bhaktāli-niṣevitāṅghri-kamalaṃ kundendu-śuklāmbaraṃ
śuddha-svarṇa-ruciṃ subāhu-yugalaṃ smerānanaṃ sundaram /
śrī-caitanya-dṛśaṃ varābhaya-karaṃ premāṅga-bhūṣāñcita*
madvaitaṃ satataṃ smarāmi paramānandaika-kandaṃ prabhum // GGS_51 //

kāruṇyaika-maranda-padma-caraṇaṃ caitanya-candra-dyutiṃ
tāmbūlārpaṇa-bhaṅgi-dakṣiṇa-karaṃ śvetāmbaraṃ sad-varam /
premānanda-tanuṃ sudhā-smita-mukhaṃ śrī-gaura-candrekṣaṇaṃ
dhyāyec chrīla-gadādharaṃ dvija-varaṃ mādhurya-bhūṣojjvalam // GGS_52 //

śri-caitanya-padāravinda-madhu-pāḥ sat-prema-bhūṣojjvalāḥ
śuddha-svarṇa-ruco dṛg-ambu-pulaka-svedaiḥ sad-aṅga-śriyaḥ /
sevopāyana-pāṇayaḥ smita-mukhāḥ śuklāmbarāḥ sad-varāḥ
śrīvāsādi-mahāśayān sukha-mayān dhyāyema tān pārṣadān // GGS_53 //

iti smaraṇānantaraṃ śrī-guror ājñayā śrīman-mahāprabhuṃ ṣoḍaśopacārādibhiḥ tan-mūla-mantreṇaiva pūjayet / śrīman-mahāprabhu-mantroddhāro yathā ūrddhvāmnāye śrī-vyāsaṃ prati śrī-nārada-vākyam (3.14-16)

aho gūḍhatamaḥ praśno bhavatā parikīrtitaḥ /
mantraṃ vakṣyāmi te brahman mahā-puṇya-pradaṃ śubham // GGS_54 //

klīṃ gaurāya nama iti sarva-lokeṣu pūjitaḥ /
māyā-ramānaṅga-bījaiḥ vāg-bījena ca pūjitaḥ /
ṣaḍakṣaraḥ kīrtito 'yaṃ mantra-rājaḥ sura-drumaḥ // GGS_55 //

mantro yathā--kliṃ gaurāya namaḥ; hrīṃ, śrīṃ, klīṃ, aiṃ gaurāya namaḥ /

etat pādyam, etad arghyam, etad ācamanīyam, eṣa gandhaḥ, etat puṣpam, eṣa dhūpaḥ, eṣa dīpaḥ, etan naivedyam, etat pānīya-jalam, idam ācamanīyam, etat tāmbūlam, etad gandha-mālyam, eṣa puṣpāñjalir ityādi /

evaṃ śrī-nityānanda-prabhuṃ pūjayet, śrīman-nityānanda-prabhor mantroddhāro yathā (brahmāṇḍa-purāṇe dharaṇī-śeṣa-samvāde)--

iti nāmāṣṭa-śatakaṃ mantraṃ niveditaṃ śṛṇu /
mayā tvayi purā proktaṃ kāma-bījeti saṃjñakam // GGS_56 //

vahni-bījena pūtānte cādau deva namas tathā /
jāhnavī-padaṃ tatraiva vallabhāya tataḥ param /
iti mantro dvādaśārṇaḥ sarvatraiva manoharaḥ // GGS_57 //

mantro yathā--kliṃ deva-jāhnavī-vallabhāya svāhā / iti mantreṇaiva pūjayet /

evaṃ śrī-advaita-prabhuṃ pūjayet / atha śrī-advaita-prabhor mantroddhāro yathā pādme--

aho gūḍhatamaḥ praśno nārada muni-sattama /
na prakāśyas tvayā hy etad guhyād guhyataraṃ mahat // GGS_58 //

kāma-bīja-samāyuktā advaita-vahni-nāyikā /
ṅe 'ntā vai ṛṣi-varṇo 'yaṃ mantraḥ sarvātidurlabhaḥ // GGS_59 //

mantro yathā--klīṃ advaitāya svāhā /

tad-anantaraṃ śrīman-mahāprabhoḥ śeṣa-nirmālyena śrī-gadādhara-paṇḍitaṃ pūjayet tan-mantreṇaiva, śrī-gadādhara-paṇḍita-mantro yathā--śrīṃ gadādharāya svāhā /

atha tathaiva śrī-śrīvāsādi-bhaktān guru-vargādīn mahāprabhu-nirmālya-prasādena pūjayet, sva-sva-nāma-caturthyantena śrī-guru-devaṃ tu tan-mūla-mantreṇaiva pūjayet /

śrī-guru-mantroddharo yathā bṛhad-brahmāṇḍa-purāṇe sūta-śaunaka-samvāde--

śrīṃ gum ity eva bhagavad-gurave vahni-vallabhā /
daśārṇa-mantra-rājaś ca sarva-kāryeṣu rakṣitā // GGS_60 //

mantro yathā--śrīṃ guṃ bhagavad-gurave svāhā /

tato 'vaśeṣa-nirmālyādikaṃ gṛhṇīyāt; sthānāntare ca saṃsthāpya prabhupāda-padme puṣpāñjaliṃ dattvā ārātrikaṃ kuryāt / tad-antaraṃ cāmara-vyajanādikaṃ kṛtvā śrī-guru-pārśve tiṣṭhan dhyānānukrameṇa nirīkṣaṇaṃ kṛtvā tato bahiḥ-pūjayet / bahiḥ-pūjāṃ kṛtvānantaraṃ sva-sva-gāyatrī-mantrān japet kramāt--

tatrādau śrī-guru-gāyatrī yathā pādme--śrīṃ gurudevāya vidmahe gaura-priyāya dhīmahi tan no guruḥ pracodayāt /

prathamaṃ mantra-guroḥ pūjā paścāc caiva mamārcanam /
kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet // GGS_61 //

dhyānādau śrī-guror mūrtiṃ pūjādau ca guroḥ pūjām /
japādau ca guror mantraṃ hy anyathā niṣphalaṃ bhavet // GGS_62 //

tato japa-lakṣaṇaṃ yathā (śrī-hari-bhakti-vilāsaḥ 17.143, 129)--

na kampayec chiro grīvāṃ dantān naiva prakāśayet /
manaḥ-saṃharaṇaṃ śaucaṃ maunaṃ mantrārtha-cintanam // GGS_63 //

mano-madhye sthito mantro mantra-madhye sthitaṃ manaḥ /
mano-mantraṃ samāyuktam etad dhi japa-lakṣaṇam // GGS_64 //

atha japāṅgulyādi-niyamaḥ (śrī-hari-bhakti-vilāsaḥ 17.116-120)--

tatrāṅguli-japaṃ kurvan sāṅguṣṭhāṅgulibhir japet /
aṅguṣṭhena vinā karma kṛtas tad aphalaṃ bhavet // GGS_65 //

kaniṣṭhānāmikā madhyā caturthī tarjanī matā /
tisro 'ṅgulyas tri-parvā syur madhyamā caika-parvikā // GGS_66 //

parva-dvayaṃ madhyamāyā japa-kāle vivarjayet /
evaṃ meruṃ vijānīyād brahmaṇā dūṣitaṃ svayam // GGS_67 //

ārabhyānāmikā-madhyāt pradakṣiṇam anukramāt /
tarjanī-mūla-paryantaṃ kramād daśasu parvasu // GGS_68 //

aṅgulir na viyuñjīta kiñcit saṅkocayet talam /
aṅgulīnāṃ viyoge tu chidreṣu sravate japaḥ // GGS_69 //

madhyamā caika-parvikā ity ukteḥ kecit madhyamā-madhya-parva gṛhṇanti tan na /

atha japa-kramo yathā--

prathamaṃ gurudevasya mantra-gāyatrīṃ saṃsmaret /
tataḥ śrī-gauracandrasya gāyatry uccāraṇaṃ tathā // GGS_70 //

śrīlāvadhūtendrādvaita-mantra-gāyatrīṃ saṃsmaret /
tataḥ śrī-gadādharasya śrīvāsa-paṇḍitasya ca // GGS_71 //

śrī-gurudevasya mantro yathā--śrīṃ guṃ bhagavad-gurave svāhā / atha gāyatrī--śrīṃ gurudevāya vidmahe, gaura-priyāya dhīmahi, tan no guruḥ pracodayāt /

iti śrī-guru-gāyatrī-smaraṇānantaraṃ guru-vargān smaret; smaraṇa-kramo yathā-- śrī-guru-parama-gurur ityādi-krameṇa sva-sva-praṇāly-anusāreṇa sva-sva-parivāreśvara-parama-parameṣṭhi-guru-paryantaṃ dhyānaṃ kṛtvā svīya-svīya-nāmāni caturthyantaṃ kṛtvā japānantaraṃ śrī-śrī-caitanya-mahāprabhor mantraṃ gāyatrīṃ ca smaret /

mantro yathā -klīṃ gaurāya svāhā / gāyatrī yathā -klīṃ caitanyāya vidmahe viśvambharāya dhīmahi tan no gauraḥ pracodayāt /

mantro yathā -klīṃ deva-jāhnavī-vallabhāya svāhā / gāyatrī yathā -klīṃ nityānandāya vidmahe saṅkarṣaṇāya dhīmahi tan no balaḥ pracodayāt /

mantro yathā -klīṃ advaitāya svāhā / gāyatrī yathā -klīṃ advaitāya vidmahe mahā-viṣṇave dhīmahi tan no advaitaḥ pracodayāt /

mantro yathā -śrīṃ gadādharāya svāhā / gāyatrī yathā -gāṃ gadādharāya vidmahe paṇḍitākhyāya dhīmahi tan no gadādharaḥ pracodayāt /

mantro yathā -śrīṃ śrīvāsāya svāhā / gāyatrī yathā -śrīṃ śrīvāsāya vidmahe nāradākhyāya dhīmahi tan no bhaktaḥ pracodayāt /

śrī śrī gaura-gadādhara mantro yathā -klīṃ śrīṃ gaura-gadādharāya svāhā /

anantaraṃ stava-praṇāmādi kṛtvā śrī-gauracandrāṣṭa-kālīya-sūtrānusareṇa smaret--

gaurasya śayanotthānāt punas tac-chayanāvadhi /
nānopakaraṇaiḥ kuryāt sevanaṃ tatra sādhakaḥ // GGS_72 //

śrī-navadvīpa-candrasya caritāmṛtam adbhutam /
cintyatāṃ cintyatāṃ nityaṃ mānasa-sevanotsukaḥ // GGS_73 //

niśānte gauracandrasya śayanaṃ ca nijālaye /
prātaḥ-kāle kṛtotthānaṃ snānaṃ tad-bhojanādikam // GGS_74 //

pūrvāhna-samaye bhakta-mandire paramotsukam /
madhyāhne paramāścarya-keliṃ sura-sarit-taṭe // GGS_75 //

aparāhne navadvīpa-bhramaṇaṃ bhūri-kautukam /
sāyāhne gamanaṃ cāru-śobhanaṃ nija-mandire // GGS_76 //

pradoṣe priya-vargāḍhyaṃ śrīvāsa-bhavane tathā /
niśāyāṃ smared ānandaṃ śrīmat-saṃkīrtanotsavam // GGS_77 //

evaṃ śrī-caitanya-devaṃ niṣevya siddha-dehena śrī-kṛṣṇa-sevāṅgaṃ vidadhyāt / atra kārikā--

tac cintanādi-samaye kuryāt tad anusārataḥ /
cintanaṃ tu tayos tatra vasan guru-gaṇānvitaḥ // GGS_78 //

punaś cākṣuṣa-līle 'smin siddha-dehena sādhakaḥ /
manasā mānasīṃ sevām aṣṭa-kālocitāṃ vrajet // GGS_79 //

sādhakaḥ siddha-dehena kuryāt kṛṣṇa-priyā-gṛhe /
guru-rūpa-priyā-pārśve lalitādi sakhī-gaṇe // GGS_80 //

nivāsaṃ yāvaṭe nityaṃ guru-rūpā-sakhī-yutaḥ /
śrī-yāvaṭa-pure śrīmad-vṛṣabhānu-pure 'pi ca // GGS_81 //

nandīśvara-pure rādhā-kṛṣṇa-kuṇḍa-taṭa-dvaye /
śrīmad-vṛndāvane ramye śrīmad-vṛndāvaneśayoḥ // GGS_82 //

prātar ādyaṣṭa-samaye sevanaṃ tu krameṇa ca /
nānopakaraṇair divyair bhakṣya-bhojyādibhiḥ sadā /
cāmara-vyajanādyaiś ca pāda-saṃvāhanādibhiḥ // GGS_83 //

kiśorī gopa-vanitā sarvālaṅkāra-bhūṣitā /
pṛthu-tuṅga-kuca-dvandvā catuḥṣaṣṭi-guṇānvitā // GGS_84 //

nigūḍha-bhāvā govinde madanānanda-mohinī /
nānā-rasa-kalālāpa-śālinī divya-rūpinī // GGS_85 //

saṅgīta-rasa-saṃjāta-bhāvollāsa-bharānvitā /
divā-niśaṃ mano-madhye dvayoḥ premā-bharākulā // GGS_86 //

sarva-lakṣana-sampannā bhāva-hāvādi-bhūṣitā /
guru-prasāda-jananī guru-rūpā-priyānugā /
gāndharvikā-sva-yūtha-sthā lalitādi-gaṇānvitā // GGS_87 //

sva-yūtheśvary-anugatā yāvaṭa-grāma-vāsinī /
cintanīyākṛtiḥ sā ca kāma-rūpānugāminī // GGS_88 //

cid-ānanda-rasamayī druta-hema-sama-prabhā /
sucīna-nīla-vasanā nānālaṅkāra-bhūṣitā // GGS_89 //

śrī-rādhā-kṛṣṇayoḥ pārśva-vartinī nava-yauvanā /
guru-dattasya nāmno 'syā mātā vargādya-mañjarī /
pitā varga-tṛtīyākhyo vargāntāhvayakaḥ patiḥ // GGS_90 //

nivāso yāvaṭe tasyā dakṣiṇā mṛdvikā hi sā /
śrī-rādhā-vastra-sevāḍhyā nānālaṅkāra-bhūṣitā // GGS_91 //

asyaiva siddha-dehasya sādhanāni yathā-kramam /
ekādaśa-prasiddhāni lakṣyante 'timanoharam // GGS_92 //

nāma rūpaṃ vayo veśaḥ sambandho yūtha eva ca /
ājñā sevā parākāṣṭhā pālya-dāsī nivāsakaḥ // GGS_93 //

eteṣāṃ viśeṣa-lakṣaṇāny ucyante--

śrī-rūpa-mañjarītyādi-nāmākhyānānurūpataḥ /
cintanīyaṃ yathā-yogyaṃ svanāma vraja-subhruvām // GGS_94 //

rūpaṃ yūtheśvarī-rūpaṃ bhāvanīyaṃ prayatnataḥ /
trailokya-mohanaṃ kāmod-dīpanaṃ gopikā-pateḥ // GGS_95 //

vayo nānā-vidhaṃ tatra yat tu tridaśa-vatsaram /
mādhuryādbhuta-kaiśoraṃ vikhyātaṃ vraja-subhruvām // GGS_96 //

veśo nīla-paṭādyaiś ca vicitrālaṅkṛtais tathā /
svasya dehānurūpeṇa svabhāva-rasa-sundaraḥ // GGS_97 //

sevya-sevaka-sambandhaḥ svamanovṛtti-bhedataḥ /
prāṇātyaye 'pi sambandhaṃ na kadā parivartayet // GGS_98 //

yathā yūtheśvarī-yūthaḥ sadā tiṣṭhati tad-vaśe /
tathaiva sarvathā tiṣṭhe-dbhūtvā tad-vaśa-vartinī // GGS_99 //

yūtheśvaryāḥ śirasy ājñā-mādāya hari-rādhayoḥ /
yathocitāṃ ca śuśrūṣāṃ kuryād ānanda-saṃyutā // GGS_100 //

cāmara-vyajanādīnāṃ sarvājñā-pratipālanam /
iti sevā parijñeyā yathā-mati vibhāgaśaḥ // GGS_101 //

śrī-rādhā-kṛṣṇayor yadvad rūpa-mañjarikādayaḥ /
prāpta nitya-sakhītvaṃ ca tathā syām iti bhāvayet // GGS_102 //

pālya-dāsī ca sā proktā paripālyā priyaṃvadā /
sva-mano-vṛtti-rūpeṇa yā nitya-paricārikā // GGS_103 //

nivāso vraja-madhye tu rādhā-kṛṣṇa-sthalī matā /
vaṃśī-vaṭaś ca śrī-nandī-śvaraś cāpy atikautukaḥ // GGS_104 //

anaṅga-mañjarī proktā vilāsa-mañjarī tathā /
aśoka-mañjarī ceti rasa-mañjarikā tathā // GGS_105 //

rasāla-mañjarī nāmnā tathā kamala-mañjarī /
karuṇā-mañjarī khyātā vikhyātā guṇa-mañjarī // GGS_106 //

evaṃ sarvāś ca vikhyātāḥ sva-sva-nāmākṣaraiḥ parāḥ /
mañjaryo bahuśaḥ rūpa-guṇa-śīla-vayo 'nvitāḥ // GGS_107 //

nāma-rūpādi tat sarvaṃ guru-dattaṃ ca bhāvayet /
tatra tatra sthitā nityaṃ bhajet śrī-rādhikā-harī // GGS_108 //

bhāvayan sādhako nityaṃ sthitvā kṛṣṇa-priyā-gṛhe /
tad ājñā-pālako bhūtvā kāleṣv aṣṭasu sevate // GGS_109 //

sakhīnāṃ saṅginī-rūpām ātmānaṃ bhāvanā-mayīm /
ājñā-sevā-parākāṣṭhā-kṛpālaṅkāra-bhūṣitām /
tataś ca mañjarī-rūpān gurvādīn api saṃsmaret // GGS_110 //

atha prātaḥ-pūrvāhna-līlāṃ smṛtvā madhyāhne saṅga-mitau rādhā-kṛṣṇau paraspara-saṅga-janita-nānā-sāttvika-vikāra-bhūṣitau lalitādi-priya-sakhī-vṛnda-sanarma-vāg-vilāsena janita-paramānandau nānā-rasa-vilāsa-cihnau sammagna-mānasau vihitāraṇya-līlau vṛndāraṇye sumahīruha-mūle yoga-pīṭhopari upaviṣṭau evambhūtau rādhā-kṛṣṇau saṃsmaret /

prathamaṃ ṣaḍ-dalaṃ padmaṃ tad-bahir vasu-patrakam /
tad-bahir daśa-patraṃ ca daśopadala-saṃyutam // GGS_111 //

śrīmad-rādhā-kṛṣṇa-līlā-rasa-pūrita-vigraham /
tat-tad-icchā-vaśenaivon-mīlitaṃ bhāti mudritam // GGS_112 //

prākārās tad-bahis tatra dikṣu dvāra-catuṣṭayam /
catuṣ-koṇāś ca ṣaḍ-dalyāṃ ṣaṭ-pady-aṣṭādaśākṣarī // GGS_113 //

yathā brahma-saṃhitāyām (2-4)

sahasra-patraṃ kamalaṃ gokulākhyaṃ mahat padam /
tat-karṇikāraṃ tad-dhāma tad-anantāṃśa-sambhavam // GGS_114 //

karṇikāraṃ mahad yantraṃ ṣaṭ-kośaṃ vajra-kīlakam /
ṣaḍ-aṅgaṃ ṣaṭ-padī-sthānaṃ prakṛtyā puruṣeṇa ca // GGS_115 //

premānanda-mahānanda-rasenāvasthitaṃ hi yat /
jyotī-rūpeṇa manunā kāma-bījena saṅgatam // GGS_116 //

tat-kiñjalkaṃ tad-aṃśānām tat-patrāṇi śriyām api // GGS_117 //

evambhūta yoga-pīṭhe śrī-śrī-rādhā-kṛṣṇau smaret /

atha śrī-kṛṣṇa-candrasya vayo-veśādayo 'khilāḥ /
rasa-śāstrānusāreṇa nirūpyante yathāmati // GGS_118 //

(bhakti-rasāmṛta-sindhu 2.1.308, 9)--

vayaḥ kaumāra-paugaṇḍa-kaiśoram iti tat tridhā // GGS_119 //

kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi /
āṣoḍaśāc ca kaiśoraṃ yauvanaṃ syāt tataḥ param // GGS_120 //

ādya-madhyānta-bhedena kaumārādīni ca tridhā /
aṣṭa-māsādhikaṃ varṣaṃ bhāgatvena ca kīrtitam // GGS_121 //

tad yathā--ādya-kaumāram aṣṭa-māsādhikam eka-varṣam evaṃ madhya-kaumāram, evaṃ ca śeṣa-kaumāram; evaṃ pañcama-varṣa-paryantaṃ kaumāraṃ jñeyam / ādya-paugaṇḍam aṣṭa-māsādhikam eka-varṣam; evaṃ madhya-paugaṇḍam; evaṃ ca śeṣa-paugaṇḍam; evaṃ ca krameṇa ṣaṣṭha-varṣam ārabhya daśa-varṣa-paryantaṃ paugaṇḍaṃ jñeyam / ādya-kaiśoraṃ sārdha-dina-dvayottaraikādaśa-māsādhikam eka-varṣam; evaṃ madhya-kaiśoram; evaṃ śeṣa-kaiśoram; krameṇaikādaśa-varṣam ārabhya pañca-daśa-varṣa-nava-māsa-sārdha-sapta-dina-paryantaṃ kaiśoraṃ jñeyam /

atha śrī-kṛṣṇasya vraja-līlā--tatra śrī-kṛṣṇasya vraja-līlā pañca-dinottara-ṣaḍ-māsādhika-daśa-varṣīyā jñeyā (10-6-5) atha ca (BhP 3.2.26)--

ekādaśa-samās tatra gūḍhārciḥ sabalo 'vasat // GGS_122 //

mahārāja-kumāratayā bhogātiśayena samṛddhyā varṣa-māsa-dinānāṃ sārdhatayā sārdha-sapta-dinottara-nava-māsādhika-pañca-daśa-varṣa-parimitaṃ śrī-kṛṣṇasya vayo jñeyam (15-9-7 1/2) /

atraiva śeṣa-kaiśore ṣoḍaśa-hāyane sadā /
vraje vihāraṃ kurute śrīman nandasya nandanaḥ // GGS_123 //

vaṃśī-pāṇiḥ pīta-vāsā indranīla-maṇi-dyutiḥ /
kaṇṭhe kaustubha-śobhāḍhyo mayūra-dala-bhūṣaṇaḥ // GGS_124 //

guñjā-hāra-lasad-vakṣā ratna-hāra-virājitaḥ /
vana-mālā-dharo niṣka śobhollasita-kaṇṭhakaḥ // GGS_125 //

vāma-bhāga-sthita-svarṇa-rekhā-rājad-uraḥ-sthalaḥ /
vaijayantī-lasad-vakṣā gaja-mauktika-nāsikaḥ // GGS_126 //

karṇayor makarākāra-kuṇḍalābhyāṃ virājitaḥ /
ratna-kaṅkana-yug ghastaḥ kauṅkumaṃ tilakaṃ dadhat // GGS_127 //

kiṅkiṇī-yukta-kaṭiko ratna-nūpura-yuk-padaḥ /
mālatī-mallike jāti-yūthī ketakī-campake // GGS_128 //

nāgakeśara ityādi puṣpa-mālā-svalaṅkṛtaḥ /
iti veśa-dharaḥ śrīmān dhyeyaḥ śrī-nandanandanaḥ // GGS_129 //

śṛṅgaṃ vāmodara-parisare tunda-bandhāntara-sthaṃ
dakṣe tadvan nihita-muralīṃ ratna-citrāṃ dadhānaḥ /
vāmenāsau sarala-laguṇaṃ pāṇinā pīta-varṇaṃ
līlāmbhojaṃ kamala-nayanaḥ kampayan dakṣiṇena // GGS_130 //

asyaiva kṛṣṇa-candrasya mantrāḥ santi trayo 'malāḥ /
siddhāḥ kṛṣṇasya sat-prema-bhakti-siddhi-karā matāḥ // GGS_131 //

tatrādau mantroddhāro yathā sanat-kumāra-saṃhitāyām--

hare-kṛṣṇau dvir āvṛttau
kṛṣṇa tādṛk tathā hare /
hare rāma tathā rāma
tathā tādṛg ghare manuḥ // GGS_132 //

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare /
hare rāma hare rāma rāma rāma hare hare // GGS_133 //

asya dhyānaṃ yathā tatraiva--

dhyāyed vṛndāvane ramye
gopa-gobhir alaṅkṛte /
kadamba-pādapa-cchāye
yamunā-jala-śītale // GGS_134 //

rādhayā sahitaṃ kṛṣṇaṃ
vaṃśī-vādana-tat-param /
tribhaṅga-lalitaṃ devaṃ
bhaktānugraha-kārakam // GGS_135 //

viśeṣato daśārṇo 'yaṃ
japa-mātreṇa siddhi-daḥ /
pañcāṅgāny asya mantrasya
vijñeyāni manīṣibhiḥ // GGS_136 //

iti gautamīya-tantra-vākyāt rāga-mārge daśākṣara-gopāla-mantrasya prasiddhiḥ; tad-uddhāro likhyate, sa yathā gautamīya-tantre--

khāntākṣaraṃ samuddhṛtya
trayodaśa-svarānvitam /
pārṇaṃ turya-svara-yutaṃ
chāntaṃ dhāntaṃ tathā dvayam // GGS_137 //

amṛtārṇaṃ māṃsa-yugmaṃ
mukha-vṛttena saṃyutam /
bhārśaṃ tu mukha-vṛttāḍhyaṃ
pavanārṇaṃ tathaiva ca // GGS_138 //

bīja-śakti-samāyukto
mantro 'yaṃ samudāhṛtaḥ /
gupta-bīja-svabhāvatvād
daśārṇaḥ khalu kathyate // GGS_139 //

brahmārṇaṃ turya-saṃyuktaṃ
māṃsa-dvaya-samanvitam /
nāda-bindu-samāyuktaṃ
jagad-bījam udāhṛtam // GGS_140 //

śukrārṇam amṛtārṇena
mukha-vṛttena saṃyutam /
gaganaṃ mukha-vṛttena
proktā śaktiḥ parātparā // GGS_141 //

daśākṣaro mantro, yathā --klīṃ gopījana-vallabhāya svāhā /

aṣṭādaśākṣaro mantro, yathā --klīṃ kṛṣṇāya govindāya gopījana-vallabhāya svāhā /

phullendīvara-kāntim indu-vadanaṃ barhāvataṃsa-priyaṃ
śrīvatsāṅkam udāra-kaustubha-dharaṃ pītāmbaraṃ sundaram /
gopīnāṃ nayanotpalārcita-tanuṃ go-gopa-saṅghāvṛtaṃ
govindaṃ kala-veṇu-vādana-paraṃ divyāṅga-bhūṣaṃ bhaje // GGS_142 //

atha kāma-gāyatrī-mantroddhāro yathā svāyambhuvāgame--

klīṃ tataḥ kāma-devāya vidmahe ca padaṃ tataḥ /
tataś ca puṣpa-bāṇāya dhīmahīti padaṃ tataḥ // GGS_143 //

tatas tan no 'naṅga iti tataś caiva pracodayāt /
eṣā vai kāma-gāyatrī caturviṃśākṣarī mātā // GGS_144 //

kāma-gāyatrī, yathā -klīṃ kāmadevāya vidmahe puṣpa-bāṇāya dhīmahi tan no 'naṅgaḥ pracodayāt /

krīḍāsakto madana-vaśa-go rādhayāliṅgitāṅgaḥ
sa-bhrū-bhaṅgaḥ smita-suvadano mugdha-nepathya-śobhaḥ /
vṛndāraṇye prati-nava-latā-sadmasu prema-pūrṇaḥ
pūrṇānando jayati muralīṃ vādayāno mukundaḥ // GGS_145 //

yathā bṛhad-gautamīya-tantre--
devī kṛṣṇa-mayi proktā rādhikā para-devatā /
sarva-lakṣmī-mayī sarva-kāntiḥ sammohinī parā // GGS_146 //

ṛk-pariśiṣṭe ca--

rādhayā mādhavo devo
mādhavenaiva rādhikā
vibhrājante janeṣv ā // GGS_147 //

mātsye ca--
vārāṇasyāṃ viśālākṣī vimalā puruṣottame /
rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane // GGS_148 //

pādme ca (UN 4.5)--
yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṃ priyaṃ tathā /
sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā // GGS_149 //

(UN 4.3-4, 6-7)--
mahā-bhāva-svarūpeyaṃ guṇair ativarīyasī /
gopālottara-tāpanyāṃ yad gāndharveti viśrutā // GGS_150 //

hlādinī yā mahā-śaktiḥ sarva-śakti-varīyasī /
tat-sāra-bhāva-rūpeyam iti tantre pratiṣṭhitā // GGS_151 //

suṣṭhu-kānta-svarūpeyaṃ sarvadā vārṣabhānavī /
dhṛta-ṣoḍaśa-śṛṅgārā dvādaśābharaṇānvitā // GGS_152 //

tatra suṣṭhu-kānta-svarūpā, yathā śrī-kṛṣṇa-vākyam (UN 4.8)--

kacās tava sukuñcitā mukham adhīra-dīrghekṣaṇaṃ
kaṭhora-kuca-bhāg-uraḥ kraśima-śāli madhya-sthalam /
nate śirasi dorlate karaja-ratna-ramyau karau
vidhūnayati rādhike tri-jagad eṣa rupotsavaḥ // GGS_153 //

dhṛta-ṣoḍaśa-śṛṅgārā yathā (UN 4.9)--

snātā nāsāgra-jāgran-maṇi-rasita-paṭā sūtriṇī baddha-veṇī
sottaṃsā carcitāṅgī kusumita-cikura sragviṇī padma-hastā /
tāmbūlāsyoru-bindu-stavakita-cibukā kajjalākṣī sucitrā
rādhālaktojjvalāṅghriḥ sphuriti tilakinī ṣoḍaśā-kalpinīyam // GGS_154 //

dvādaśābharaṇāśritā yathā (UN 4.10)--

divyaś cūḍāmaṇīndraḥ puraṭa-viracitāḥ kuṇḍala-dvandva-kāñci*
niṣkāś cakrī-śalākā-yuga-valaya-ghaṭāḥ kaṇṭha-bhūṣormikāś ca /
hārās tārānukāra bhuja-kaṭaka-tulākoṭayo ratna-k ptā*
stuṅgā pādāṅgurīya-cchavir iti ravibhir bhūṣaṇair bhāti rādhā // GGS_155 //

madhye vayasi kaiśora eva tasyāḥ sthitiḥ / pūrvavad divasa-gaṇanayā viṃśati-dinottara-pañca-māsādhika-nava-varṣa-parimitaṃ madhya-kaiśoraṃ vayaḥ (9-5-20); rāja-kumārītvād bhogātiśayena samṛddhyā varṣa-māsa-dinānāṃ sārdhatayā pañca-daśa-dinottara-māsa-dvayādhika-caturdaśa-varṣa parimitaṃ vayo 'syāḥ jñeyam (14-2-15) /

asyā madīyatā-bhāvo madhu-snehas tathaiva ca /
mañjiṣṭhākhyo bhaved rāgaḥ samarthā kevalā ratiḥ // GGS_156 //

kandarpa-kautukaṃ kuñjaṃ gṛham asyās tu yāvaṭe /
mātāsyāḥ kīrtidā proktā vṛṣabhānuḥ pitā smṛtaḥ // GGS_157 //

abhimanyuḥ patis tasyā durmukho devaraḥ smṛtaḥ /
jaṭilākhyā smṛtā śvaśrūr nanandā kuṭilā matā // GGS_158 //

yathā syur nāyakāvasthā nikhilā eva mādhave /
tathaiva nāyikāvasthā rādhāyāṃ prāyaśo matāḥ // GGS_159 //

(UN 4.50-54)--
tasyā vṛndāvaneśvaryāḥ sakhyaḥ pañca-vidhā matāḥ /
sakhyaś ca nitya-sakhyaś ca prāṇa-sakhyaś ca kāścana /
priya-sakhyaś ca parama-preṣṭha-sakhyaś ca viśrutāḥ // GGS_160 //

sakhyaḥ kusumikā-vindhyā-dhaniṣṭhādyāḥ prakīrtitāḥ /
nitya-sakhyaś ca kastūrī-maṇi-mañjarikādayaḥ // GGS_161 //

prāṇa-sakhyaḥ śaśimukhī-vāsantī-lāsikādayaḥ /
gatā vṛndāvaneśvaryāḥ prāyeṇemāḥ svarūpatām // GGS_162 //

priya-sakhyaḥ kuraṅgākṣī sumadhyā madanālasā /
kamalā mādhurī mañju-keśī kandarpa-sundarī /
mādhavī mālatī kāma-latā śaśikalādayaḥ // GGS_163 //

parama-preṣṭha-sakhyas tu lalitā sa-viśākhikā /
sa-citrā campakalatā tuṅgavidyendulekhikā /
raṅgadevī sudevī cetyaṣṭau sarva-gaṇāgrimāḥ // GGS_164 //

(UN 3.61)--
yūthādhipātve 'py aucityaṃ dadhānā lalitādayaḥ /
sveṣṭa-rādhādi-bhāvasya lobhāt sakhya-ruciṃ dadhuḥ // GGS_165 //

madīyatā-bhāva-lakṣaṇaṃ yathā--

śṛṅgāra-rasa-sarvasvaḥ kṛṣṇaḥ priyatamo mama /
iti yaḥ prauḍha-nirbandho bhāvaḥ sa syān madīyatā // GGS_166 //

udāharaṇaṃ yathā -

śikhi-piñcha-lasan-mukhāmbujo
muralīvān mama jīvaneśvaraḥ /
kva gato 'tra vihāya mām ito
vada nārāyaṇa sarva-vittama // GGS_167 //

bhuja-catuṣṭayaṃ kvāpi narmaṇā darśayann api /
vṛndāvaneśvarī-premṇā dvi-bhujaḥ kriyate hariḥ // GGS_168 //

yathā (UN 5.7)--

rāsārambha-vidhau nilīya vasatā kuñje mṛgākṣī-gaṇai-*
rdṛṣṭaṃ gopayituṃ samuddhura-dhiyā yā suṣṭhu saṃdarśitā /
rādhāyāḥ praṇayasya hanta mahimā yasya śriyā rakṣituṃ
sā śakyā prabhaviṣṇunāpi hariṇā nāsīc catur-bāhutā // GGS_169 //

madhu-sneha-lakṣaṇaṃ yathā (UN 14.93-94)--

madīyatātiśaya-bhāk
priye sneho bhaven madhu /
svayaṃ prakaṭa-mādhuryo
nānā-rasa-samāhṛtiḥ // GGS_170 //

mattatoṣma-dharaḥ sneho madhu-sāmyān madhūcyate // GGS_171 //

udāharaṇaṃ yathā (UN 14.95)--

rādhā snehamayena hanta racitā mādhurya-sāreṇa sā
saudhīva pratimā ghanāpy uru-guṇair bhāvoṣmaṇā vidrutā /
yan-nāmany api dhāmani śravaṇayor yāti prasaṅgena me
sāndrānandamayī bhavaty anupamā sadyo jagad-vismṛti // GGS_172 //

māñjiṣṭha-rāga-lakṣaṇaṃ yathā (UN 14.139)--

ahāryo 'nanya-sāpekṣo
yaḥ kāntyā varddhate sadā /
bhaven māñjiṣṭha-rāgo 'sau
rādhā-mādhavayor yathā // GGS_173 //

udāharaṇaṃ yathā (UN 14.141)--

dhatte drāg anupādhi janma vidhinā kenāpi nākampate
sūte 'ty āhita-sañcayair api rasaṃ te cen mitho vartmane /
ṛddhiṃ sañcinute camatkṛti-karoddāma-pramodottarāṃ
rādhā-mādhavayor ayaṃ nirupamaḥ premānubandhotsavaḥ // GGS_174 //

samarthā-rater lakṣaṇaṃ yathā (UN 14.52-53)--

kañcid viśeṣam āyāntyā sambhogecchā yayābhitaḥ /
ratyā tādātmyam āpannā sā samartheti bhaṇyate // GGS_175 //

sva-svarūpāt tadīyād vā jātā yat kiñcid anvayāt /
samarthā sarva-vismāri-gandhā sāndratamā matā // GGS_176 //

udāharaṇaṃ yathā (UN 14.54, 55, 57)--

prekṣyāśeṣe jagati madhurāṃ svāṃ vadhūṃ śaṅkayā te
tasyāḥ pārśve gurubhir abhitas tvat-prasaṅgo nyavāri /
śrutvā dūre tad api bhavataḥ sā tulā-koṭi-nādaṃ
hā kṛṣṇety aśruta-caram api vyāharanty unmadāsīt // GGS_177 //

sarvādbhuta-vilāsormi-camatkāra-kara-śriyaḥ /
sambhogecchā-viśeṣo 'syā rater jātu na bhidyate /
ity asyāṃ kṛṣṇa-saukhyārtham eva kevalam udyamaḥ // GGS_178 //

iyam eva ratiḥ prauḍhā mahābhāva-daśāṃ vrajet /
yā mṛgyā syād vimuktānāṃ bhaktānāṃ ca varīyasām // GGS_179 //

yathā śrī-daśame (10.47.58)--

etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo
govinda eva nikhilātmani rūḍha-bhāvāḥ /
vāñchanti yad bhava-bhiyo munayo vayaṃ ca
kiṃ brahma-janmabhir ananta-kathārasasya // GGS_180 //

śrī-rādhā-mantroddhāro yathā gaurī-tantre--

śrī-nāda-bindu-saṃyuktā tathāgnir mukha-vṛtta-yuk /
caturthī vahni-jāyāntā rādhikāṣṭākṣaro manuḥ // GGS_181 //

mantro yathā -śrīṃ rāṃ rādhikāyai svāhā /

gāyatrī yathā -śrī-rādhikāyai vidmahe, prema-rūpāyai dhīmahi, tan no rādhā pracodayāt /

asyā dhyānaṃ yathā tatraiva--

smerāṃ śrī-kuṅkumābhāṃ sphurad-aruṇa-paṭa-prānta-k ptāvaguṇṭhāṃ
ramyāṃ veśena veṇī-kṛta-cikura-śikhālambi-padmāṃ kiśorīm /
tarjjany-aṅguṣṭha-yuktyā hari-mukha-kamale yuñjatīṃ nāgavallī-*
parṇaṃ karṇāyatākṣīṃ tri-jagati madhurāṃ rādhikām arcayāmi // GGS_182 //

tapta-hema-prabhāṃ nīla-kuntala-baddha-mallikām /
śarac-candra-mukhīṃ nṛtya-cakorī-cañcalekṣaṇām // GGS_183 //

bimbādhara-smita-jyotsnāṃ jagaj-jīvana-dāyikām /
cāru-ratna-stanālambi-muktādāma-vibhūṣaṇām // GGS_184 //

nitamba-nīla-vasanāṃ kiṅkiṇī-jāla-maṇḍitām /
nānā-ratnādi-nirmāṇa-ratna-nūpura-dhāriṇīm // GGS_185 //

sarva-lāvaṇya-mugdhāṅgīṃ sarvāvayava-sundarīm /
kṛṣṇa-pārśva-sthitāṃ nityaṃ kṛṣṇa-premaika-vigrahām /
ānanda-rasa-sammagnāṃ kiśorīm āśraye vane // GGS_186 //

saurīṃ raktāmbarāṃ ramyāṃ sunetrāṃ susmitānanām /
śyāmāṃ śyāmākhilābhīṣṭāṃ rādhikām āśraye vane // GGS_187 //

vinā rādhā-prasādena kṛṣṇa-prāptir na jāyate /
tataḥ śrī-rādhikā-kṛṣṇau smaraṇīyau susaṃyutau // GGS_188 //

yathā bhaviṣyottare--

prema-bhaktau yadi śraddhā mat-prasādaṃ yadīcchasi /
tadā nārada bhāvena rādhāyārādhako bhava // GGS_189 //

tathā ca nāradīye--

satyaṃ satyaṃ punaḥ satyaṃ satyam eva punaḥ punaḥ /
vinā rādhā-prasādena mat-prasādo na vidyate // GGS_190 //

śrī-rādhikāyāḥ kāruṇyāt tat-sakhī-saṃgatim iyāt /
tat-sakhīnāṃ ca kṛpayā yoṣid-aṅgam avāpnuyāt // GGS_191 //

anaṅga-sukhadākhyo 'sti kuñjas tasyottare dale /
vijñeyo 'yaṃ taḍid-varṇo nānā-puṣpa-drumāvṛtaḥ // GGS_192 //

lalitānandado nityam uttare kuñja-rājakaḥ /
gorocanābhā lalitā tatra tiṣṭhati nityaśaḥ // GGS_193 //

mayūra-piñcha-sadṛśa-vasanā kṛṣṇa-vallabhā /
khaṇḍitā-bhāvam āpannā rati-yuktā harau sadā // GGS_194 //

candra-tāmbūla-sevāḍhyā divyābharaṇa-maṇḍitā /
sapta-viṃśaty-aho yuktāṣṭa-māsa-manu-hāyanā (14-8-27) // GGS_195 //

asyā vayaḥ-pramāṇaṃ yat pitā mātā viśokakaḥ /
śāradā ca patir yasyā bhairavākhyo mato budhaiḥ // GGS_196 //

svarūpa-dāmodaratāṃ prāptā gaura-rase tv iyam /
iyaṃ tu vāma-prakharā gṛham asyās tu yāvaṭe // GGS_197 //

khaṇḍitā-lakṣaṇaṃ, yathā (UN 5.85-86)--

ullaṅghya samayaṃ yasyāḥ preyān anyopabhogavān /
bhoga-lakṣmāṅkitaḥ prātar āgacchet sā hi khaṇḍitā /
eṣā tu roṣa-niḥśvāsa-tūṣṇīṃ-bhāvādi-bhāg bhavet // GGS_198 //

yāvair dhūmalitaṃ śiro bhuja-taṭīṃ tāṭaṅka-mudrāṅkitāṃ
saṃkrānta-stana-kuṅkumojjvala-muro mālāṃ parimlāpitām /
ghūrṇā-kuḍmalite dṛśau vraja-pater dṛṣṭvā prage śyāmalā
citte rudra-guṇaṃ mukhe tu sumukhī bheje munīnāṃ vratam // GGS_199 //

vāma-prakharā-lakṣaṇaṃ yathā (UN 6.2-5)--

saubhāgyāder ihādhikyād adhikā sāmyataḥ samā /
laghutvāl laghur ity uktās tridhā gokula-subhruvaḥ // GGS_200 //

pratyekaṃ prakharā madhyā mṛdvī ceti punas tridhā // GGS_201 //

pragalbha-vākyā prakharā khyātā durlaṅghya-bhāṣitā /
tad ūnatve bhaven mṛdvī madhyā tat-sāmyam āgatā // GGS_202 //

tatra laghu-prakharā (UN 8.31) --

sā laghu-prakharā dvedhā bhaved vāmātha dakṣiṇā // GGS_203 //

tatra vāmā (UN 8.32)--

māna-grahe sadodyuktā tac chaithilye ca kopanā /
abhedyā nāyake prāyaḥ krūrā vāmeti kīrtyate // GGS_204 //

(UN 8.37)-- yūthe 'tra vāma-prakharā lalitādyāḥ prakīrtitāḥ // GGS_205 //

vāma-prakharodāharaṇaṃ, yathā (UN 8.36)--

amūr vraja-mṛgekṣaṇāś catur-aśīti-lakṣādhikāḥ
pratisvam iti kīrtitaṃ savayasā tavaivāmunā /
ihāpi bhuvi viśrutā priya-sakhī mahārghyety asau
kathaṃ tad api sāhasī śaṭha! jighṛkṣur enām asi // GGS_206 //

asyā yūtho, yathā (śrī-kṛṣṇa-gaṇoddeśa-dīpikā 1.242)--

ratnarekhā (-prabhā) rati-kalā subhadrā candra (bhadra-) rekhikā /
sumukhī ca dhaniṣṭhā ca kalahaṃsī kalāpinī // GGS_207 //

asyā mantroddhāro, yathā sammohana-tantre--

lakṣmī līlā ca lalitā ṅe tato vahni-nāyikā /
eṣo 'ṣṭārṇo mahā-mantro lalitāyās tu rāga-daḥ // GGS_208 //

mantro yathā--śrīṃ lāṃ lalitāyai svāhā /

asyā dhyānaṃ, yathā tatraiva--

gorocanā-dyuti-viḍambi-tanūṃ suveśīṃ
mayūra-piñcha-vasanāṃ śubha-bhūṣaṇāḍhyām /
tāmbūla-sevana-ratāṃ vraja-rāja-sūnoḥ
śrī-rādhikā-priya-sakhīṃ lalitāṃ smarāmi // GGS_209 //

īśāna-dala ānanda-nāmakaṃ kuñjam asti hi /
megha-varṇaṃ śrī-viśākhā yatrāste kṛṣṇa-vallabhā // GGS_210 //

svādhīna-bhartṛkā-bhāvam āpannā hi harau sadā /
vastrālaṅkāra-sevāḍhyā gaurāṅgī tārakāmbarā // GGS_211 //

pakṣāhar-yug-yugma-māsa-saṃyukta-manu-hāyanā (14-2-15) /
asyā vayaḥ pitā mātā pāvano dakṣiṇā kramāt // GGS_212 //

patir yasyā bāhukākhyo 'py asau gaura-rase punaḥ /
rāya-rāmānandatayā vikhyātābhūt kalau yuge // GGS_213 //

iyaṃ tv adhika-madhyā hi gṛham asyās tu yāvaṭe // GGS_214 //

svādhīna-bhartṛkā-lakṣaṇam (UN 5.91)--

svāyattāsanna-dayitā bhavet svādhīna-bhartṛkā /
salilāraṇya-vikrīḍā-kusumāvacayādi-kṛt // GGS_215 //

udāharaṇaṃ yathā (UN 5.92)--

mudā kurvan patrāṅkuram anupamaṃ pīna-kucayoḥ
śruti-dvandve gandhāhṛta-madhupam indīvara-yugmam /
sakhelaṃ dhammillopari ca kamalaṃ komalam asau
nirāvādhāṃ rādhāṃ ramayati ciraṃ keśi-damanaḥ // GGS_216 //

(UN 8.19)-- atra yūthe viśākhādyā bhavanty adhika-madhyamāḥ // GGS_217 //

adhika-madhyodāharaṇaṃ yathā (UN 8.17)--

dāmārpyatāṃ priya-sakhī-prahitāṃ tvayaiva
dāmodare kusumam atra mayāvaceyam /
nāhaṃ bhramāc caturike sakhi sūcanīyā
kṛṣṇaḥ kadarthayati mām adhikaṃ yad eṣaḥ // GGS_218 //

asyā yūtho yathā (kṛṣṇa-gaṇoddeśa-dīpikā 1.243)--

mālatī mādhavī candra-rekhā cāpi śubhānanā /
kuñjarī hariṇī caiva surabhiś capalāpi ca // GGS_219 //

asyā mantroddhāro, yathā bṛhad-gautamīye--

vāg-bhavaḥ sauṃ tato ṅe 'ntā viśākhā vahni-jāyikā /
aṣṭākṣaro viśākhāyā mantro 'yaṃ prema-vṛddhi-daḥ // GGS_220 //

mantro yathā -aiṃ sauṃ viśākhāyai svāhā /

asyā dhyānaṃ, yathā tatraiva--

sac-campakāvali-viḍambi-tanuṃ suśīlāṃ
tārāmbarāṃ vividha-bhūṣaṇa-śobhamānām /
śrī-nandanandana-puro vasanādi-bhūṣā-*
dāne ratāṃ sukutukāṃ ca bhaje viśākhām // GGS_221 //

citraṃ pūrva-dale kuñjaṃ padma-kiñjalka-nāmakam /
śrī-citrā svāminī tatra vartate kṛṣṇa-vallabhā // GGS_222 //

abhisārikātvam āpannā harau rati-samanvitā /
lavaṅga-mālā-sevāḍhyā kāśmīra-varṇa-saṃyutā // GGS_223 //

kāca-tulyāmbarā cāsau sadā citra-guṇānvitā /
asyāś caiva vayomānaṃ manu-saṃkhyā-dinānvitam // GGS_224 //

ṛṣi-māsādhikaṃ śakra-hāyanaṃ ceti viśrutam (14-7-14) // GGS_225 //

caturo 'syāḥ pitā prokto janany asyāś ca carccikā /
patiḥ pīṭharakaś cāsyā asau gaura-rase punaḥ // GGS_226 //

govindānandatāṃ prāptā caturtha-yuga-madhyake /
iyaṃ tv adhika-mṛdvī ca gṛham asyās tu yāvaṭe // GGS_227 //

abhisārikā-lakṣaṇaṃ yathā (UN 5.71-72)--

yābhisārayate kāntaṃ svayaṃ vābhisaraty api /
sā jyotsnī tāmasī yāna-yogya-veṣābhisārikā // GGS_228 //

lajjayā svāṅga-līneva niḥśabdākhila-maṇḍanā /
kṛtāvaguṣṭhā snigdhaika-sakhī-yuktā priyaṃ vrajet // GGS_229 //

udāharaṇaṃ yathā tatra (1) jyotsny-abhisārikāyāḥ (UN 5.74)--

indus tundila-maṇḍalaṃ praṇayate vṛndāvane candrikāṃ
sāndrāṃ sundari nandano vraja-pates tvad vīthim udvīkṣate /
tvaṃ candrāñcita-candanena khacitā kṣaumeṇa cālaṅkṛtā
kiṃ vartmany aravinda-cāru-caraṇa-dvandvaṃ na sandhitsasi // GGS_230 //

(2) tāmasy-abhisārikāyāḥ (ViM 4.22, UN 5.75)--

timira-masibhiḥ saṃvītāṅgyaḥ kadamba-vanāntare
sakhi baka-ripuṃ puṇyātmānaḥ saranty abhisārikāḥ /
tava tu parito vidyud-varṇās tanu-dyuti-sūcayo
hari hari ghana-dhvāntānyetāḥ svavairiṇi bhindate // GGS_231 //

(UN 8.21)-- adhikā mṛdavaś cātra citrā madhurikādayaḥ // GGS_232 //

adhika-mṛdvy-udāharaṇaṃ, yathā (UN 8.20)--

darāpi na dṛg-arpitā sakhi śikhaṇḍa-cūḍe mayā
prasīda bata mā kṛthā mayi vṛthā purobhāgitām /
naṭan-makara-kuṇḍalaṃ sapadi caṇḍi līlā-gatiṃ
tanoty ayam adūrataḥ kim iha saṃvidheyaṃ mayā // GGS_233 //

asyā yūtho yathā (śrī-kṛṣṇa-gaṇoddeśa-dīpikā 1.245)--

rasālikā tilakinī śaurasenī sugandhikā /
vāmanī vāmanayanā nāgarī nāgavallikā // GGS_234 //

asyā mantroddhāro, yathā skānde--

lakṣmīś citrā caturthyantā vahni-jāyā ṣaḍakṣaraḥ /
mantro 'yaṃ citrikā-nāmnyāḥ kṛṣṇa-sakhyā udīritaḥ // GGS_235 //

mantro yathā--śrīṃ citrāyai svāhā /

asyā dhyānaṃ, yathā tatraiva--

kāśmīra-varṇāṃ sahitāṃ vicitra-*
guṇaiḥ smitā-śobhi-mukhīṃ ca citrām /
kācāmbarāṃ kṛṣṇa-puro lavaṅga*-
mālā-pradāne nitarāṃ smarāmi // GGS_236 //

āgneya-patre pūrṇendu-kuñja-svarṇābha-varṇake /
śrī-indulekhā vasaty atra haritāla-samāṅgikā // GGS_237 //

dāḍimba-kusumodbhāsi-vasanā kṛṣṇa-vallabhā /
proṣita-bhartṛkā-bhāvam āpannā rati-yug-gharau // GGS_238 //

amṛtāśana-sevāḍhyā yāsau nandātmajasya vai /
vayomānaṃ bhavet tasyāḥ sarva-śāstreṣu sammatam // GGS_239 //

sārdha-dig-vāsarair yuktā dvi-māsa-manu-hāyanā (14-2-10 1/2) / asau tu vāma-prakharā hareś cāmara-sevinī // GGS_240 //

gṛham asyās tu yāvaṭe pitā sāgara-saṃjñakaḥ // GGS_241 //

asyā mātā bhaved velā patir asyās tu durbalaḥ /
vasu-rāmānandatayā khyātā gaura-rase hy asau // GGS_242 //

proṣita-bhartṛkā-lakṣaṇaṃ yathā (UN 5.89)--

dūra-deśaṃ gate kānte bhavet proṣita-bhartṛkā /
priya-saṃkīrtanaṃ dainyam asyās tānava-jāgarau /
mālinyam anavasthānaṃ jāḍya-cintādayo matāḥ // GGS_243 //

udāharaṇaṃ yathā (UN 5.90)--

vilāsī svacchandaṃ vasati mathurāyāṃ madhu-ripu*
rvasantaḥ santāpaṃ prathayati samantād anupadam /
durāśeyaṃ vairiṇy ahaha mad-abhīṣṭodyama-vidhau
vidhatte pratyūhaṃ kim iha bhavitā hanta śaraṇam // GGS_244 //

vāma-prakharā-lakṣaṇodāharaṇe tūkte; asyā yūtho yathā śrī-kṛṣṇa-gaṇoddeśa-dīpikāyām (1.247)--

tuṅgabhadrā citralekhā suraṅgī raṅgavāṭikā /
maṅgalā suvicitrāṅgī modinī madanāpi ca // GGS_245 //

asyā mantroddhāro yathā īśāna-saṃhitāyām--

vāg-bhavaś cendulekhā ca caturthī vahni-jāyikā /
mantraḥ syāc cendulekhāyā aṣṭārṇaḥ samudīritaḥ // GGS_246 //

mantro yathā--aim indulekhāyai svāhā /

asyā dhyānaṃ yathā tatraiva--

haritāla-samāna-deha-kāntiṃ
vikasad-dārima-puṣpa-śobhi-vastrām /
amṛtaṃ dadatīṃ mukunda-vaktre
bhaja ālīm aham indulekhikākhyām // GGS_247 //

dakṣiṇe 'smin dale kāma-latā-nāmāsti kuñjakam /
atyanta-sukhadaṃ tapta-jāmbūnada-sama-prabham // GGS_248 //

śrī-campakalatā tiṣṭha-tyamuṣmin kṛṣṇa-vallabhā /
asau vāsaka-sajjātvam āpannā rati-yug-gharau // GGS_249 //

vāma-madhyā campakābhā cātakābha-śubhāmbarā /
tat-sevā ratna-mālāyā dānaṃ cāmara-cālanam // GGS_250 //

sārdha-trayodaśa-dina-māsa-dvaya-samanvitāḥ /

manu-saṃkhyā-hāyanāś ca vayomānaṃ bhavet punaḥ (14-2-13 1/2) // GGS_251 //

mātāsyā vāṭikā khyātā pitā cārāma-saṃjñakaḥ /
asyāś ca bhartā caṇḍākhyas tathā gaura-rase hy asau /
śivānandatayā khyātim āgatā hi kalau yuge // GGS_252 //

vāsaka-sajjā-lakṣaṇaṃ yathā (UN 5.76-77)--

svavāsaka-vaśāt kānte sameṣyati nijaṃ vapuḥ /
sajjī-karoti gehaṃ ca yā sā vāsaka-sajjikā // GGS_253 //

ceṣṭāsyāḥ smara-saṃkrīḍā-saṅkalpa-vartma-vīkṣaṇam /
sakhī-vinoda-vārttā ca muhur dūti-kṣaṇādayaḥ // GGS_254 //

udāharaṇaṃ yathā (UN 5.78)--

rati-krīḍā-kuñjaṃ kusuma-śayanīyojjvala-ruciṃ
vapuḥ sālaṅkāraṃ nijam api vilokya smita-mukhī /
muhur dhyāyaṃ dhyāyaṃ kim api hariṇā saṅgama-vidhiṃ
samṛddhyanti rādhā madana-mada-mādyan matir abhūt // GGS_255 //

vāma-prakharā-lakṣaṇodāharaṇe tūkte; asyā yūtho yathā (kṛṣṇa-gaṇoddeśe 1.244)--

kuraṅgākṣī suracitā maṇḍalī maṇimaṇḍanā /
caṇḍikā candralatikā kandukākṣī sumandirā // GGS_256 //

asyā mantroddhāro yathā gāruḍe--

ādau ca campakalatā ṅe 'ntā vaiśvānara-priyā /
mantro 'yaṃ campakalatā-premado vasu-varṇakaḥ // GGS_257 //

mantro yathā--campakalatāyai svāhā /

asyā dhyānaṃ yathā tatraiva--

campakāvali-samāna-kāntikāṃ
cātakābha-vasanāṃ subhūṣaṇām /
ratna-mālya-yuta-cāmarodyatāṃ
cāru-campakalatāṃ sadā bhaje // GGS_258 //

rakṣodale śyāma-varṇe kuñje śrī-raṅgadevikā /
sukhadākhye nivasati nityaṃ śrī-hari-vallabhā // GGS_259 //

padma-kiñjalka-varṇābhā jabā-puṣpa-nibhāmbarā /
utkaṇṭhitā-bhāva-yuktā śrī-kṛṣṇe rati-bhāk sadā // GGS_260 //

asau candana-sevāḍhyā vāma-madhyā bhavet punaḥ /
gṛham asyā yāvaṭe tu vayomānaṃ bhavet punaḥ // GGS_261 //

sārdha-veda-dinair yuktaṃ dvi-māsaṃ manu-hāyanam (14-2-4 1/2) / mātā śrī-karuṇā proktā pitā śrī-raṅgasāgaraḥ // GGS_262 //

patir vakrekṣaṇaḥ prokto hy asau gaura-rase punaḥ /
govindānanda-ghoṣākhyām āpannā hi kalau yuge // GGS_263 //

utkaṇṭhitā-lakṣaṇaṃ yathā (UN 5.79-80)--

anāgasi priyatame cirayaty utsukā tu yā /
virahotkaṇṭhitā bhāva-vedibhiḥ sā samīritā // GGS_264 //

asyās tu ceṣṭā hṛt-tāpo vepathur hetu-tarkaṇam /
aratir vāṣpa-mokṣaṇ ca svāvasthā-kathanādayaḥ // GGS_265 //

udāharaṇaṃ yathā (UN 5.81)--

sakhi kim abhavad baddho rādhā-kaṭākṣa-guṇair ayaṃ
samaram athavā kiṃ prārabdhaṃ surāribhir uddhuraiḥ /
ahaha bahulāṣṭamyāṃ prācī-mukhe 'py udite vidhau
vidhu-mukhi! na yan māṃ sasmāra vrajeśvara-nandanaḥ // GGS_266 //

vāma-madhyā-lakṣaṇodāharaṇe tūkte; asyā yūtho yathā (śrī-kṛṣṇa-gaṇoddeśe 1.248)

kalakaṇṭhī śaśikalā kamalā prema-mañjarī /
mādhavī madhurā kāma-latā kandarpa-sundarī // GGS_267 //

asyā mantroddhāro yathā kiśorī-tantre--

lakṣmīr agni-raṅgadevī ṅe 'ntā vahni-priyā tataḥ /
raṅgadevyās tu mantro 'yam aṣṭārṇo rāga-bhakti-daḥ // GGS_268 //

mantro yathā--śrīṃ rāṃ raṅgadevyai svāhā /

asyā dhyānaṃ ca tatraiva--

rājīva-kiñjalka-samāna-varṇāṃ
jabā-prasūnopama-vāsas-āḍhyām /
śrīkhaṇḍa-sevā-sahitāṃ vrajendra-
sūnor bhaje rāsa-ga-raṅgadevīm // GGS_269 //

kuñjo 'sti paścime dale 'ruṇa-varṇaḥ suśobhanaḥ /
tuṅgavidyānandado nāmneti vikhyātim āgataḥ // GGS_270 //

nityaṃ tiṣṭhati tatraiva tuṅgavidyā samutsukā /
vipralabdhātvam āpannā śrī-kṛṣṇe rati-yuk sadā // GGS_271 //

candra-candana-bhūyiṣṭha-kuṅkuma-dyuti-śālinī /
pāṇḍu-maṇḍana-vastreyaṃ dakṣiṇa-prakharoditā // GGS_272 //

medhāyāṃ pauṣkarājātā patir asyās tu bāliśaḥ /
nṛtya-gītādi-sevāḍhyā gṛham asyās tu yāvaṭe // GGS_273 //

dvāviṃśati-dinair yuktā dvi-māsa-manu-hāyanāḥ (14-2-22) // GGS_274 //

asyā vayaḥ-pramāṇaṃ syād asau gaura-rase punaḥ /
vakreśvara iti khyātim āpannā hi kalau yuge // GGS_275 //

vipralabdhā-lakṣaṇaṃ yathā (UN 5.83-84)--
kṛtvā saṅketam aprāpte daivāj jīvita-vallabhe /
vyathamānāntarā proktā vipralabdhā manīṣibhiḥ /
nirveda-cintā-khedāśru-mūrchā-niḥśvasitādi-bhāk // GGS_276 //

udāharaṇaṃ yathā--

vindati sma divam indur indirā-*
nāyakena sakhi vañchitā vayam /
kurmahe kim iha śādhi sādaraṃ
drāg iti klamamagān mṛgekṣaṇā // GGS_277 //

dakṣiṇā-lakṣaṇaṃ yathā (UN 8.38, 42)--

asahā māna-nirbandhe nāyake yukta-vādinī /
sāmabhis tena bhedyā ca dakṣiṇā parikīrtitā // GGS_278 //

tuṅgavidyādikā cātra dakṣiṇa-prakharā bhavet // GGS_279 //

udāharaṇaṃ yathā (śrī-gīta-govinde 9.10)--

snigdhe yat paruṣāsi yat praṇamati stabdhāsi yad rāgiṇi
dveṣaṃ yāsi yad unmukhe vimukhatāṃ yātāsi tasmin priye /
tad yuktaṃ viparīta-kāriṇi! tava śrīkhaṇḍa-carcā viṣaṃ
śītāṃśus tapano himaṃ hutavahaḥ krīḍā-mudo yātanāḥ // GGS_280 //

asyā yūtho yathā (śrī-kṛṣṇa-gaṇoddeśe 1.246)--

mañjumedhā sumadhurā sumadhyā madhurekṣaṇā /
tanūmadhyā madhusyandā guṇacūḍā varāṅgadā // GGS_281 //

asyā mantroddhāro yathā kiśorī-tantre--

lakṣmī-pūrvā tuṅgavidyā caturthī huta-bhuk-priyā /
mantro 'yaṃ tuṅgavidyāyā vasu-varṇaḥ samīritaḥ // GGS_282 //

mantro yathā--śrīṃ tuṅgavidyāyai svāhā /

asyā dhyānaṃ, yathā tatraiva--

candrāḍhyair api candanaiḥ sulalitāṃ śrī-kuṅkumābha-dyutiṃ
sad-ratnānvita-bhūṣaṇāñcita-tanuṃ śoṇāmbarollāsitām /
sad-gītāvali-saṃyutāṃ bahu-guṇāṃ ḍamphasya śabdena vai
nṛtyantīṃ purato hare rasavatīṃ śrī-tuṅgavidyāṃ bhaje // GGS_283 //

vāyavya-dalake kuñjam āste harita-varṇakam /
vasanta-sukhadam atra sudevī vartate sadā // GGS_284 //

kalahāntaritā-bhāvam āpannā rati-yug-gharau /
padma-kiñjalka-rucirā jabā-puṣpa-nibhāmbarā // GGS_285 //

asau ca jala-sevāḍhyā vāmā prakharikā matā /
veda-vāsara-saṃyukta-dvi-māsa-manu-hāyanā (14-2-4) // GGS_286 //

asyā vayaḥ-parimāṇaṃ yāvaṭe tu niketanam /
mātāsyāḥ karuṇā proktā janako raṅgasāgaraḥ // GGS_287 //

bhrātrā vakrekṣaṇasyeyam pariṇītā kanīyasā /
śrī-vāsudeva-ghoṣākhyām āptā gaura-rase tv asau // GGS_288 //

kalahāntaritā-lakṣaṇaṃ yathā (UN 5.87)--

yā sakhīnāṃ puraḥ pāda-patitaṃ vallabhaṃ ruṣā /
nirasya paścāt tapati kalahāntaritā hi sā /
asyāḥ pralāpa-santāpa-glāni-niḥśvasitādayaḥ // GGS_289 //

udāharaṇaṃ yathā (UN 5.88)--

srajaḥ kṣiptā dūre svayam upahṛtāḥ keśi-ripuṇā
priya-vācas tasya śruti-parisarānte 'pi na kṛtāḥ /
namann eṣa kṣaunī-viluṭhita-śikhaṃ praikṣi na mayā
manas tenedaṃ me sphuṭati puṭapākārpitam iva // GGS_290 //

vāma-prakharā-lakṣaṇodāharaṇe tūkte; asyā yūtho yathā (śrī-kṛṣṇa-gaṇoddeśe 1.249)-
kāverī cārukavarī sukeśī mañjukeśikā /
hārahirā hārakaṇṭhī hāravallī manoharā // GGS_291 //

asyā mantroddhāro yathā rudra-yāmale--

dve vāg-bhave ramā ṅe 'ntā sudevī dahana-priyā /
uktaḥ sudevyā mantro 'yam aṣṭārṇaḥ prema-bhakti-daḥ // GGS_292 //

mantro yathā--aiṃ sauṃ śrīṃ sudevyai svāhā /

asyā dhyānaṃ yathā tatraiva--

ambhoja-keśara-samāna-ruciṃ suśīlāṃ
raktāmbarāṃ rucira-hāsa-virāji-vaktrām /
śrī-nandanandana-puro jala-sevanāḍhyāṃ
sad-bhūṣaṇāvali-yutāṃ ca bhaje sudevīm // GGS_293 //

kuñjo 'sti rūpollāsākhyo lalitā-kuñjakottare /
sadā tiṣṭhati tatraiva suśobhā rūpa-mañjarī // GGS_294 //

priya-narma-sakhī-mukhyā sundarī rūpa-mañjarī /
gorocanā-samāṅga-śrīḥ keki-patrāṃśuka-priyā // GGS_295 //

sārdha-tridaśa-varṣāsau (13-6) vāma-madhyātvam āśritā /
raṅgaṇa-mālikā ceti pravadanti manīṣiṇaḥ // GGS_296 //

iyaṃ lavaṅga-mañjaryā ekenāhnā kanīyasī /
kalau gaura-rase rūpa-gosvāmitvaṃ samāgatā // GGS_297 //

asyā mantroddhāro yathā kiśorī-tantre--

śrī-bījena samāyuktā ṅe 'ntā vai rūpa-mañjarī /
ayam aṣṭākṣaro rūpa-mañjaryā mantra īritaḥ // GGS_298 //

mantro yathā--śrīṃ rūpa-mañjaryai svāhā /

asyā dhyānaṃ yathā tatraiva--

gorocanā-nindi-nijāṅga-kāntiṃ
māyūra-piñchābha-sucīna-vastrām /
śrī-rādhikā-pāda-saroja-dāsīṃ
rūpākhyakāṃ mañjarikāṃ bhaje 'ham // GGS_299 //

ratyambujākhyaḥ kuñjo 'sti indulekhā-kuñja-dakṣiṇe /
tatraiva tiṣṭhati sadā surūpā rati-mañjarī // GGS_300 //

tārāvalī-dukūleyaṃ taḍit-tulya-tanu-cchaviḥ /
dakṣiṇā mṛdvīkā khyātā tulasīti vadanti yām // GGS_301 //

asyā vayo dvi-māsāḍhya-hāyanās tu trayodaśa (13-2) /
iyaṃ śrī-raghunāthākhyāṃ prāptā gaura-rase kalau // GGS_302 //

asyā mantroddhāro yathā kiśorī-tantre--

nāda-bindu-yuto vahnir mukha-vṛtta-samanvitaḥ /
svāhāntā mañjarī ṅe 'ntā rati-mañjarikā-manuḥ // GGS_303 //

mantro yathā--rāṃ rati-mañjaryai svāhā

asyā dhyānaṃ yathā tatraiva--

tārālivāso-yugalaṃ vasānāṃ
taḍit-samāna-svatanu-cchaviṃ ca /
śrī-rādhikāyā nikaṭe vasantīṃ
bhaje surūpāṃ rati-mañjarīṃ tām // GGS_304 //

kuñjasya tuṅgavidyāyāḥ kuñjaḥ pūrvatra vartate /
lavaṅga-sukhado nāmnā sudṛśāṃ sumanoharaḥ // GGS_305 //

lavaṅga-mañjarī tatra mudā tiṣṭhati sarvadā /
sā tu rūpākhya-mañjaryā ekenāhnā varīyasī // GGS_306 //

udyad-vidyut-samāna-śrīs tārāvalī-paṭāvṛtā /
śrī-kṛṣṇānandadā nityaṃ dakṣiṇā mṛdvikā matā // GGS_307 //

vaya eka-dinaṃ sārdha-hāyanās tu trayodaśa (13-6-1) /
śrī-sanātana-nāmāsau khyātā gaura-rase kalau // GGS_308 //

asyā mantroddhāro yathā kiśorī-tantre--

śrī-līlābhyāṃ samāyuktā
ṅe 'ntā lavaṅga-mañjarī /
svāhā lavaṅga-mañjaryā
mantro 'yaṃ daśa-varṇakaḥ // GGS_309 //

mantro yathā--śrīṃ lāṃ lavaṅga-mañjaryai svāhā

asyā dhyānaṃ yathā tatraiva--

capalā-dyuti-nindi-kāntikāṃ
śubha-tārāvali-śobhitāmbarām /
vraja-rāja-suta-pramodinīṃ
prabhaje tāṃ ca lavaṅga-mañjarīm // GGS_310 //

rasānanda-prado nāmnā citrā-kuñjasya paścime /
kuñjo 'sti tatra vasati sarvadā rasa-mañjarī // GGS_311 //

śrī-rūpa-mañjarī-samyag-jivātu sā prakīrtitā /
haṃsa-pakṣa-dukūleyaṃ phulla-campaka-kānti-bhāk // GGS_312 //

lavaṅga-mañjarī-tulyā prāyeṇa guṇa-sampadā /
atīva priyatāṃ prāptā śrī-rūpa-mañjarī-śritā // GGS_313 //

sandhāna-caturā seyaṃ dautye kauśalam āgatā /
trayodaśa-śarad-yuktā (13) dakṣiṇā mṛdvikā matā // GGS_314 //

sā kalau raghunāthākhyā-yukta-bhaṭṭatvam āgatā // GGS_315 //

asyā mantroddhāro yathā kiśorī-tantre--

mukha-vṛtta-yuto vahni-nāda-bindu-samanvitaḥ /
svāhānta-sampradānānto mantro vai rasa-mañjarī // GGS_316 //

mantro yathā--rāṃ rasa-mañjaryai svāhā /

asyā dhyānaṃ yathā tatraiva--

haṃsa-pakṣa-rucireṇa vāsasā
saṃyutāṃ vikaca-campaka-dyutim /
cāru-rūpa-guṇa-sampadānvitāṃ
sarvadāpi rasa-mañjarīṃ bhaje // GGS_317 //

aiśānye campakalatā-kuñjāt kuñjo 'sti śobhanaḥ /
guṇānanda-prado nāmnā tatrāste guṇa-mañjarī // GGS_318 //

rūpa-mañjarikā-saukhyābhilāṣā sā prakīrtitā /
jabā-rāji-dukūleyaṃ taḍit-prakara-kānti-bhāk // GGS_319 //

kaniṣṭheyaṃ bhavet tasyās tulasyās tu tribhir dinaiḥ /
śrī-kṛṣṇāmoda-dākṣiṇyam āśritā prakharoditā // GGS_320 //

vayo 'syā eka-māsāḍhyā hāyanās tu trayodaśa /
sapta-viṃśatibhir yuktaṃ dinaiś ca samudīritam (13-1-27) // GGS_321 //

gopāla-bhaṭṭa-nāmāsau khyātā gaura-rase kalau // GGS_322 //

asyā mantroddhāro yathā kiśorī-tantre--

gaṇeśo mukha-vṛttāḍhyo nāda-bindu-samanvitaḥ /
ṅe 'ntā vahni-priyāntā ca mantro vai guṇa-mañjarī // GGS_323 //

mantro yathā--gāṃ guṇa-mañjaryai svāhā

asyā dhyānaṃ yathā tatraiva--

jabā-nibha-dukūlāḍhyāṃ taḍid-āli-tanu-cchavim /
kṛṣṇāmoda-kṛtāpekṣāṃ bhaje 'haṃ guṇa-mañjarīm // GGS_324 //

līlānanda-prado nāmnā sudevyāḥ kuñjakottare /
tatraiva tiṣṭhati sadā mañjulālī sumañjarī // GGS_325 //

rūpa-mañjarikā-sakhya-prāyā sā guṇa-sampadā /
jabā-rāji-dukūleyaṃ tapta-hema-tanu-cchaviḥ // GGS_326 //

līlā-mañjarī nāmāsyā vāma-madhyātvam āśritā /
vayaḥ-saptāha-yuktāsau sārdha-tridaśa-hāyanā (13-6-7) // GGS_327 //

kalau gaura-rase loka-nātha-gosvāmitāṃ gatā // GGS_328 //

asyā mantroddhāro yathā kiśorī-tantre--

lakṣmī-yuktā mañjulālī mañjarī vahni-jāyikā /
caturthyantā bhaven mantro daśārṇaḥ khalu kathyate // GGS_329 //

mantro yathā--śrīṃ mañjulālī-mañjaryai svāhā

asyā dhyānaṃ yathā tatraiva--

pratapta-hemāṅga-ruciṃ manojñāṃ
śoṇāmbarāṃ cāru-subhūṣaṇāḍhyām /
śrī-rādhikā-pāda-saroja-dāsīṃ
tāṃ mañjulālīṃ niyataṃ bhajāmi // GGS_330 //

vaiśākha-kuñjād āgneye kuñjo 'sti sumanoharaḥ vilāsānandado nāmnā-trāste vilāsa-mañjarī // GGS_331 //

vilāsa-mañjarī rūpa-mañjarī-sakhyam āśritā /
svakāntyā sadṛśīṃ cakre yā divyāṃ svarṇa-ketakīm // GGS_332 //

cañcarīka-dukūleyaṃ vāmā mṛdvītvam āśritā kaniṣṭhā rasa-mañjaryāś caturbhir divasair iyam (12-11-26) // GGS_333 //

jīva-gosvāmitāṃ prāptā kalau gaura-rase tv asau // GGS_334 //

asyā mantroddhāro yathā kiśorī-tantre--
śriyā pracetasā caiva nāda-bindv āsya-vṛtta-gā /
vilāsa-mañjarī ṅe 'ntā svāhānto manur īritaḥ // GGS_335 //

mantro yathā--śrīṃ vāṃ vilāsa-mañjaryai svāhā

asyā dhyānaṃ yathā tatraiva--

svarṇa-ketaka-vinindi-kāyakāṃ
nindita-bhramara-kāntikāmbarām /
kṛṣṇa-pāda-kamalopasevanīm
arcayāmi suvilāsa-mañjarīm // GGS_336 //

nairṛte śrī-raṅgadevī-kuñjāt kuñjo 'sti paścimaḥ /
kaustūryānandado nāmnā tatrāste kaustūrī-mañjarī // GGS_337 //

kāca-tulyāmbarā cāsau śuddha-hemāṅga-kānti-bhāk /
vayas tridaśa-varṣāsau vāmā mṛdvītvam āśritā // GGS_338 //

śrī-kṛṣṇa-kavirājākhyāṃ prāptā gaura-rase kalau // GGS_339 //

asyā mantroddhāro yathā kiśorī-tantre--

śrī-bījena samāyuktā ṅe 'ntā kaustūrī-mañjarī /
svāhānta iti vai prokto navārṇa-mantra ucyate // GGS_340 //

mantro yathā --śrīṃ kastūrī-mañjaryai svāhā /

asyā dhyānaṃ yathā tatraiva--

viśuddha-hemābja-kalevarābhāṃ
kāca-dyuti-cāru-manojña-celām /
śrī-rādhikāyā nikaṭe vasantīṃ
bhajāmy ahaṃ kaustūrī-mañjarikām // GGS_341 //

atha vṛndāvanādhīśau padma-keśara-madhya-gau /
koṭi-kandarpa-lāvaṇyau dhyāyet priya-sakhī-vṛtau // GGS_342 //

ukta-veśa-vayo-rūpa-saṃyutau sumanoharau /
saṃsmaret siddha-dehena sādhakaḥ sādhanair yutaḥ // GGS_343 //

tatrādau mañjarī-rūpān gurvādīn tu svīyān svīyān praṇāly-anusāreṇa saṃsmaret śrī-guru-parama-guru-krameṇeti tataḥ śrī-rādhikāṃ dhyāyet / tataḥ śrī-nandanandanam /

atha yugala-mantroddhāro yathā sanat-kumāra-saṃhitāyām--

gopījana-vallabheti caraṇān iti ca kramāt /
śaraṇaṃ ca prapadye ca tata etat pada-dvayam // GGS_344 //

pada-trayātmako mantraḥ ṣoḍaśārṇa udāhṛtaḥ /
namo gopījanety uktvā vallabhābhyāṃ vadet tataḥ /
pada-dvayātmako mantro daśārṇaḥ khalu kathyate // GGS_345 //

mantro yathā--gāṃ gopījana-vallabha-caraṇān śaraṇaṃ prapadye, namo gopījana-vallabhābhyām /

asya dhyānaṃ yathā tatraiva--

atha dhyānaṃ pravakṣyāmi mantrasyāsya dvijottama /
pītāmbaraṃ ghana-śyāmaṃ dvi-bhujaṃ vana-mālinam // GGS_346 //

barhi-barha-kṛtāpīśaṃ śaśi-koṭi-nibhānanam /
ghūrṇāyamāna-nayanaṃ karṇikārāvataṃsinam // GGS_347 //

abhitaś candanenātha madhye kuṅkuma-bindunā /
vicitra-tilakaṃ bhāle vibhṛtaṃ maṇḍalākṛtim // GGS_348 //

taruṇāditya-saṅkāśa-kuṇḍalābhyāṃ virājitam /
gharmāmbu-kaṇikā-rājad-darpaṇābha-kapolakam // GGS_349 //

priyā-mukhe kṛtāpāṅga-līlayā connata-bhruvam /
agra-bhāga-lasan-muktā-sphurad-ucca-sunāsikam // GGS_350 //

daśana-jyotsnayā rājat-pakva-bimba-phalādharam /
keyūrāṅgada-sad-ratna-mudrikādi-lasat-karam // GGS_351 //

vibhṛtaṃ muralīṃ vāme pāṇau padmaṃ tathottare /
kāñcī-dāma-sphuran-madhyaṃ nūpurābhyāṃ lasat-padam // GGS_352 //

rati-keli-rasāveśa-capalaṃ capalekṣaṇam /
hasantaṃ priyayā sārdhaṃ hāsayantaṃ ca tāṃ muhuḥ // GGS_353 //

itthaṃ kalpa-taror-mūle ratna-siṃhāsanopari /
vṛndāraṇye smaret kṛṣṇaṃ saṃsthitaṃ priyayā saha // GGS_354 //

vāma-pārśve sthitāṃ tasya rādhikāṃ ca smaret tataḥ /
sucīna-nīla-vasanāṃ druta-hema-sama-prabhām // GGS_355 //

paṭāñcalenāvṛtāṅgāṃ sa-smitānana-paṅkajām /
kānta-vaktre nyasta-nṛtyac-cakorīṃ cañcalekṣaṇām // GGS_356 //

aṅguṣṭha-tarjjanībhyāṃ ca nija-priya-mukhāmbuje /
arpayantīṃ nāga-vallīṃ pūga-cūrṇa-samanvitām // GGS_357 //

muktāhāra-sphurac-cāru-pīnonnata-payodharām /
kṣīṇa-madhyāṃ pṛthu-śroṇiṃ kiṅkiṇī-jāla-maṇḍitām // GGS_358 //

ratna-tāḍaṅka-mañjīra-ratna-pādāṅgulīyakām /
lāvaṇya-sāra-mugdhāṅgīṃ sarvāvayava-sundarīm // GGS_359 //

ānanda-rasa-sammagnāṃ prasannāṃ nava-yauvanam /
sakhyaś ca tasyā viprendra tat-samāna-vayo-guṇāḥ /
tat-sevana-parā bhāvyāś cāmara-vyajanādibhiḥ // GGS_360 //

atha ca--

dīvyad-vṛndāraṇya-kalpa-drumādhaḥ-
śrīmad-ratnāgāra-siṃhāsana-sthau /
śrīmad-rādhā-śrīla-govinda-devau
preṣṭhālībhiḥ sevyamānau smarāmi // GGS_361 //

smared evaṃ krameṇaiva siddha-dehena sādhakaḥ /
sa-sādhanena padmasya vrajeśau keśara-sthitau // GGS_362 //