Dhyanacandra Gosvami:
Gauragovindarcanasmaranapaddhati





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śrīpāda dhyāna-candra gosvāmī

sādhako brāhma-muhūrte cotthāya nijeṣṭa-nāmāni smaret kīrtayed vā--

sa jayati viśuddha-vikramaḥ
kanakābhaḥ kamalāyatekṣaṇaḥ /
vara-jānu-lambi-sad-bhujo
bahudhā bhakti-rasābhinartakaḥ // GGS_1 //

śrī-rāmeti janārdaneti jagatāṃ nātheti nārāyaṇe-*
tyānandeti dayāpareti kamalākānteti kṛṣṇeti ca /
śrīman nāma-mahāmṛtābdhi-laharī-kallola-magnaṃ muhur
muhyantaṃ galad-aśru-netram avaśaṃ māṃ nātha nityaṃ kuru // GGS_2 //

śrī-kānta kṛṣṇa karuṇāmaya kañjanābha
kaivalya-vallabha mukunda murāntaketi /
nāmāvalīṃ vimala-mauktika-hāra-lakṣmī-
lāvaṇya-vañcana-karīṃ karavāṇi kaṇṭhe // GGS_3 //

kṛṣṇa rāma mukunda vāmana vāsudeva jagadguro
matsya kacchapa narasiṃha varāha rāghava pāhi mām /
deva-dānava-nāradādi munīndra-vandya dayānidhe
devakī-suta dehi me tava pāda-bhaktim acañcalām // GGS_4 //

he gopālaka he kṛpā-jala-nidhe he sindhu-kanyā-pate
he kaṃsāntaka he gajendra-karuṇā-pārīṇa he mādhava /
he rāmānuja he jagattraya-guro he puṇḍarīkākṣa māṃ
he gopī-jana-nātha pālaya paraṃ jānāmi na tvāṃ vinā // GGS_5 //

śrī-nārāyaṇa puṇḍarīka-nayana śrī-rāma sītā-pate
govindācyuta nanda-nandana mukundānanda dāmodara /
viṣṇo rāghava vāsudeva nṛhare devendra-cūḍāmaṇe
saṃsārārṇava-karṇa-dhāraka hare śrī-kṛṣṇa tubhyaṃ namaḥ // GGS_6 //

bhāṇḍīreṇa śikhaṇḍa-maṇḍana vara śrīkhaṇḍa-liptāṅga he
vṛndāraṇya-purandara sphurad-amandendīvara śyāmala /
kālindī-priya nanda-nandana parānandāravindekṣaṇa
śrī-govinda mukunda sundara-tano māṃ dīnam ānandaya // GGS_7 //
(Padyāvalī 33-38)

samudra-mekhale devi parvata-stana-maṇḍale /
viṣṇu-patni namas tubhyaṃ pāda-sparśaṃ kṣamasva me // GGS_8 //

tato bahir gatvā maitra-kṛtyādi-vidhiṃ kuryāt, danta-dhāvanādim ācaret, śuddhaāsane pūrvābhimukhī upaviśya niścala-manāḥ -

smaret śrīmad gaura-candraṃ svardhunyā dakṣiṇe taṭe /
cintāmaṇi-citta-dhāmni śrī-navadvīpa-nāmake // GGS_9 //

svardhunyāṃ cāru-tīre sphuritam atibṛhat-kurma-pṛṣṭhābha-gātraṃ
ramyārāmāvṛtaṃ sanmaṇi-kanaka-mahā-sadma-ṣaṇḍaiḥ parītam /
nityaṃ pratyālayodyat-praṇaya-bhara-lasat-kṛṣṇa-saṃkīrtanāṭyaṃ
śrī-vṛndāṭavy abhinnaṃ tri-jagad anupamaṃ śrī-navadvīpam īḍe // GGS_10 //

phullac-chrīmad druma-vallī-tallaja-lasat-tīrā taraṅgāvalī-
ramyā manda-marum-marāla-jalaja-śreṇiṣu bhṛṅgāspadam /
sad-ratnācita-divya-tīrtha-nivahā śrī-gaura-pādāmbuja-
dhūli-dhūsaritāṅga-bhāva-nicitā gaṅgāsti sampāvanī // GGS_11 //

tasyās tīra-suramya-hema-surasā-madhye lasac chrī-nava-
dvīpo bhāti sumaṅgalo madhu-ripor ānanda-vanyo mahān /
nānā-puṣpa-phalāḍhya-vṛkṣa-latikāramyo mahat sevito
nānā-varṇa-vihaṅgamāli-ninadair hṛt-karṇa-hārī hi yaḥ // GGS_12 //

kāṇḍaṃ mārakataṃ prabhūta-viṭapī-śākhā suvarṇātmikā
patrāliḥ kuruvinda-komala-mayī prāvālikāḥ korakāḥ /
puṣpāṇāṃ nikaraḥ suhīraka-mayo vaidūryakīyā phala-
śreṇī yasya sa ko 'pi śākhi-nikaro yatrātimātrojjvalaḥ // GGS_13 //

tan madhye dvija-bhavya-loka-nikarāgārāli-ramyāṅganam
ārāmopavanāli-vilasad vedī-vihārāspadam /
sad-bhakti-prabhayā virājita-mahā-bhaktāli-nityotsavaṃ
praty āgāram aghāri-mūrti-sumahad-bhātīha yat pattanam // GGS_14 //

evaṃbhūte śrī-navadvīpa-madhye manasi nivāsaṃ kṛtvā tatra śrī-gurudevasya śayyotthāna-mukha-prakṣālana-danta-dhāvanādi-krameṇa yathā-yogyaṃ sevāṃ kuryāt sevānantaraṃ dhyāyet yathā yāmale--

tatra śrī-guru-dhyānam--

kṛpā-marandānvita-pāda-paṅkajaṃ
śvetāmbaraṃ gaura-ruciṃ sanātanam /
śandaṃ sumālyābharaṇaṃ guṇālayaṃ
smarāmi sad-bhaktam ahaṃ guruṃ harim // GGS_15 //

śrī-guru-parama-guru-parātpara-guru-parameṣṭhi-gurūṇām anugāmitvena śrīman mahāprabhor mandiraṃ gacchet /
tatra tad-ājñayā śrī-navadvīpa-candrasya śayyotthānaṃ suvāsita-jalena śrī-mukha-prakṣālanādi-krameṇa sevāṃ kuryāt /

tatra śrīman mahāprabhor dhyānaṃ yathā ūrddhvāmnāye (3.15)--

dvi-bhujaṃ svarṇa-ruciraṃ varābhaya-karaṃ tathā /
premāliṅgana-sambaddhaṃ gṛṇantaṃ hari-nāmakam // GGS_16 //

anantaraṃ śrī-vṛndāvanaṃ dhyāyet--

vṛndāvanaṃ divya-latā-parītaṃ
latāś ca puṣpa-sphuritāgra-bhājaḥ /
puṣpāṇy api sphīta-madhu-vratāni
madhu-vratāś śruti-hāri-gītāḥ // GGS_17 //

madhye vṛndāvane ramye pañcāśat-kuñja-maṇḍite /
kalpa-vṛkṣa-nikuñje tu divya-ratna-maye gṛhe // GGS_18 //

tatra siddha-dehena śrī-rādhā-kṛṣṇayor niśānta-līlāṃ smared yathā--

niśāvasāne śrī-rādhā-kṛṣṇau śrī-vṛndā-niyukta-rasamaya-parama-vidagdha-śuka-śāri-vṛnda-padya-paṭhana-janita-prabodhāv api gāḍhopagūhana-sukha-bhaṅgād asahiṣṇutayā kṣaṇam avakāśyamāna-jāgarau tat-tat-padya-prapaṭhita-niśāvasāna-sātaṅkau puṣpamayānanda-talpotthitau sva-sva-kuñjāt tat-kālāgata-śrīmal-lalitā-viśākhādi-priya-sakhī-vṛnda-sanarma-vāg-vilāsena sāntarānandau kakkhaṭy-udita-jaṭilā-śravaṇāt sa-śaṅkau saṅga-tyāga-bhayam
asahamānau tau bhītyotkaṇṭhākulau sva-sva-gṛhaṃ gacchataḥ /

evaṃ krameṇa śrī-gauracandrasya śrī-rādhā-kṛṣṇayor līlāṃ smaret /
niśānta-līlā-smaraṇānantaraṃ gurv-ādīn daṇḍavat praṇamet yathā--

ajñāna-timirāndhasya jñānāñjana-śalākayā /
cakṣur unmīlitaṃ yena tasmai śrī-gurave namaḥ // GGS_19 //

iti mantraṃ paṭhitvā śrī-guruṃ daṇḍavat praśamya evaṃ parama-guru-parātpara-guru-parameṣṭhi-guru-gosvāmi-caraṇān krameṇa daṇḍavat praṇamet /
tataḥ śrī-gauracandraṃ praṇamet--

viśvambharāya gaurāya caitanyāya mahātmane /
śacī-putrāya mitrāya lakṣmīśāya namo namaḥ // GGS_20 //
nityānandam ahaṃ vande karṇe lambita-mauktikam /
caitanyāgraja-rūpeṇa pavitrī-kṛta-bhūtalam // GGS_21 //

nistāritāśeṣa-janaṃ dayāluṃ
premāmṛtābdhau parimagna-cittam /
caitanya-candrādṛtam arcitaṃ tam
advaita-candraṃ śirasā namāmi // GGS_22 //

gadādhara namas tubhyaṃ yasya gaurāṅgo jīvanam /
namas te śrī-śrīnivāsa-paṇḍita prema-vigraha // GGS_23 //

evaṃ krameṇa gaura-bhakta-gaṇān daṇḍavat praṇamet /

śrī-navadvīpa-dhāmne namaḥ /
śrī-gaṅgāyai namaḥ /
śrī-saṅkīrtanāya namaḥ /
śrī-gauḍa-maṇḍalāya namaḥ /

kandarpa-koṭi-ramyāya sphurad-indīvara-tviṣe /
jagan-mohana-līlāya namo gopendra-sūnave // GGS_24 //
tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari /
vṛṣabhānu-sute devi praṇamāmi hari-priye // GGS_25 //

śrī-rādhikā-prāṇa-samāṃ kanīyasīṃ
viśākhikā-śikṣita-saukhya-sauṣṭhavām /
līlāmṛtenocchalitāṅga-mādhurīm
anaṅga-purvāṃ praṇamāmi mañjarīm // GGS_26 //

lalitādi-parama-preṣṭha-sakhī-vṛndebhyo namaḥ /
kusumikādi-sakhī-vṛndebhyo namaḥ /
kastūryādi-nitya-sakhī-vṛndebhyo namaḥ /
śaśimukhyādi-prāṇa-sakhī-vṛndebhyo namaḥ /
kuraṅgākṣyādi-priya-sakhī-vṛndebhyo namaḥ /
śrī-rūpādi-mañjarībhyo namaḥ /
śrīdāmādi-sakhi-vṛndebhyo namaḥ /
sarva-gopa-gopībhyo namaḥ /
vraja-vāsibhyo namaḥ /
śrī-vṛndā-vipinebhyo namaḥ /
śrī-rāsa-maṇḍalāya namaḥ /
śrī-yamunāyai namaḥ /
śrī-rādhā-kuṇḍa-śyāma-kuṇḍābhyāṃ namaḥ /
śrī-govardhanāya namaḥ /
śrī-dvādaśa-vipinebhyo namaḥ /
śrī-vraja-maṇḍalāya namaḥ /
śrī-mathurā-maṇḍalāya namaḥ /
sarvāvatārebhyo namaḥ /
ananta-koṭi-vaiṣṇavebhyo namaḥ /

vāñchā-kalpa-tarubhyaś ca kṛpā-sindhubhya eva ca /
patitānāṃ pāvanebhyo vaiṣṇavebhyo namo namaḥ // GGS_27 //

atha snānam ācaret yathā--nady ādau pravāhābhimukhe taḍāgādiṣu pūrvābhimukhī tīrthāni āhvayed yathā--

gaṅge ca yamune caiva godāvari sarasvati /
narmade sindho kāveri jale 'smin sannidhiṃ kuru // GGS_28 //

mahā-pāpa-bhaṅge dayālo nu gaṅge
maheśottamāṅge lasac citta-raṅge /
drava-brahma-dhāmācyutāṅghryabjaje mā
punīhīna-kanye pravāhormi-dhanye // GGS_29 //

viṣṇor nābhy-ambu-madhyād vara-kamalam abhūt tasya nālī-sumeror
madhye niḥsyandamānā tvam asi bhagavati brahma-lokāt prasūtā /
khād-bhraṣṭā rudra-mūrdhni praṇipatita-jalā gāṃ gatāsīti gaṅgā
kas tvāṃ yo nābhivanden madhu-mathana-hara-brahma-samparka-pūtām // GGS_30 //

gaṅgā gaṅgeti yo brūyāt yojanānāṃ śatair api /
mucyate sarva-pāpebhyo viṣṇu-lokaṃ sa gacchati // GGS_31 //

cidānanda-bhānoḥ sadā nanda-sūnoḥ
para-prema-pātrī drava-brahma-gātrī /
aghānāṃ lavitrī jagat-kṣema-dhātrī
pavitrī-kriyān no vapur mitra-putrī // GGS_32 //

rādhikā-sama-saubhāgya sarva-tīrtha-pravandita /
prasīda rādhikā-kuṇḍa snāmi te salile śubhe // GGS_33 //

tataḥ śukla-vastre paridhāya śrī-hari-mandira-dhāraṇaṃ kṛtvā śrī-hari-nāmākṣaram aṅkayed gātre--

lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare /
vakṣaḥ-sthale mādhavaṃ tu govindaṃ kaṇṭha-kūpake // GGS_34 //
viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam /
trivikramaṃ kandhare tu vāmanaṃ vāma-pārśvake // GGS_35 //
śrīdharaṃ vāma-bāhau tu hṛṣīkeśaṃ ca kandhare /
pṛṣṭhe tu padma-nābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset /
tat prakṣālana-toyaṃ tu vāsudeveti mūrdhani // GGS_36 //

pūrvavat sthirāsane sthira-cittaḥ tatrādau śrī-navadvīpa-madhye śrī-ratna-mandire ratna-siṃhāsanopari bhakta-vṛnda-parisevitaṃ śrī-śrī-kṛṣṇa-caitanya-devaṃ gurvādi-krameṇa dhyātvā pūjayet /

tatrādau śrī-jagannātha-miśrasya mandiraṃ dhyāyet /
yathā caitanyārcana-candrikāyām--

śrī-jagannātha-miśrasya mandirāṅganam uttamaiḥ /
nānā-ratna-maṇi-yuktair vicitra-mandira-puram // GGS_37 //

tan-madhye ravi-kānti-nindi-kanaka-prākāra-satoraśaṃ
śrī-nārāyaṇa-geham agra-vilasat saṃkīrtana-prāṅgaṇam /
lakṣmy-antaḥpura-pāka-bhoga-śayana-śrī-candraśālaṃ puraṃ
yad-gaurāṅga-harer vibhāti sukhadaṃ svānanda-saṃvṛhitam // GGS_38 //

tan-madhye nava-cūḍa-ratna-kalasaṃ vrajendra-ratnāntarā*
muktā-dāma-vicitra-hema-paṭalaṃ sad-bhakti-ratnācitam /
veda-dvāra-sad-aṣṭa-mṛṣṭa-maṇi-ruṭ-śobhā-kavāṭānvitaṃ
sac-candrātapa-padma-rāga-vidhu-ratnālambiyan-mandiram // GGS_39 //

tan-madhye maṇi-citra-hema-racite mantrārṇa-yantrānvite
ṣaṭ-koṇāntara-karṇikāra-śikhara-śrī-keśaraiḥ sannibhe /
kūrmākāra-mahiṣṭha-yoga-mahasi śrī-yoga-pīṭhāmbuje
rākeśāvali-sūrya-lakṣa-vimale yad-bhāti siṃhāsanam // GGS_40 //
pārśvādhaḥ-padma-paṭi-ghaṭita-hari-maṇi-stambha-vaidūrya-pṛṣṭhaṃ
citra-chādāvalambi-pravara-maṇi-mahā-mauktikaṃ kānti-jālam /
tūlāntaś cīna-celāsanam-uḍupa-mṛdu-prānta-pṛṣṭhopadhānaṃ
svarṇāntaś citra-mantraṃ vasu-hari-caraṇa-dhyāna-gamyāṣṭa-kośam // GGS_41 //

tan-madhye śrī-gaura-candraṃ vāme śrīla-gadādharam /
tad-dakṣiṇe 'vadhūtendraṃ śrīlādvaitaṃ tataḥ smaret // GGS_42 //
tad-dakṣiṇe śrīnivāsaṃ smaret śrī-paṇḍitottamam /
smaret śrī-bhakta-vṛndaṃ ca catur-dikṣu suveṣṭitam // GGS_43 //
śrīmad-gaura-bhakta-vṛnde svīya-svīya-gaṇānvite /
rūpa-svarūpa-pramukhe sva-gaṇa-sthān gurūn smaret // GGS_44 //

tatrādau śrī-guru-smaraṇaṃ yathā sanat-kumāra-saṃhitāyām--

śaśāṅkāyuta-saṃkāśaṃ varābhaya-lasat-karaṃ /
śuklāmbara-dharaṃ divya-śukla-mālyānulepanam // GGS_45 //
prasanna-vadanaṃ śāntaṃ bhajanānanda-nirvṛtam /
divya-rūpa-dharaṃ dhyāyed varadaṃ kamalekṣaṇam // GGS_46 //
rūpa-pūrva-guru-gaṇān-ugataṃ sevanotsukam /
evaṃ rūpaṃ guruṃ dhyāyen manasā sādhakaḥ śuciḥ // GGS_47 //

tat-samīpe sevotsukam ātmānaṃ bhāvayed yathā--

divya-śrī-hari-mandirāḍhya-tilakaṃ kaṇṭhaṃ sumālānvitaṃ
vakṣaḥ śrī-hari-nāma-varṇa-subhagaṃ śrīkhaṇḍa-liptaṃ punaḥ /
śuddhaṃ śubhra-navāmbaraṃ vimalatāṃ nityaṃ vahantīṃ tanuṃ
dhyāyec-chrī-guru-pāda-padma-nikaṭe sevotsukāṃ cātmanaḥ // GGS_48 //

śrīman-mauktika-dāma-baddha-cikuraṃ susmera-candrānanaṃ
śrīkhaṇḍāguru-cāru-citra-vasanaṃ srag-divya-bhūṣāñcitam /
nṛtyāveśa-rasānumoda-madhuraṃ kandarpa-veśojjvalaṃ
caitanyaṃ kanaka-dyutiṃ nija-janaiḥ saṃsevymānaṃ bhaje // GGS_49 //

kañjārendra-vinindi-sundara-gatiṃ śrī-pādam indīvara*
śreṇī-śyāma-sad-ambaraṃ tanu-rucā sāndhyendu-saṃmardakam /
premodghūrṇa-sukañja-khañjana-madā-jin-netra-hāsyānanaṃ
nityānandam ahaṃ smarāmi satataṃ bhūṣojjvalāṅga-śriyam // GGS_50 //

sad-bhaktāli-niṣevitāṅghri-kamalaṃ kundendu-śuklāmbaraṃ
śuddha-svarṇa-ruciṃ subāhu-yugalaṃ smerānanaṃ sundaram /
śrī-caitanya-dṛśaṃ varābhaya-karaṃ premāṅga-bhūṣāñcita*
madvaitaṃ satataṃ smarāmi paramānandaika-kandaṃ prabhum // GGS_51 //

kāruṇyaika-maranda-padma-caraṇaṃ caitanya-candra-dyutiṃ
tāmbūlārpaṇa-bhaṅgi-dakṣiṇa-karaṃ śvetāmbaraṃ sad-varam /
premānanda-tanuṃ sudhā-smita-mukhaṃ śrī-gaura-candrekṣaṇaṃ
dhyāyec chrīla-gadādharaṃ dvija-varaṃ mādhurya-bhūṣojjvalam // GGS_52 //

śri-caitanya-padāravinda-madhu-pāḥ sat-prema-bhūṣojjvalāḥ
śuddha-svarṇa-ruco dṛg-ambu-pulaka-svedaiḥ sad-aṅga-śriyaḥ /
sevopāyana-pāṇayaḥ smita-mukhāḥ śuklāmbarāḥ sad-varāḥ
śrīvāsādi-mahāśayān sukha-mayān dhyāyema tān pārṣadān // GGS_53 //

iti smaraṇānantaraṃ śrī-guror ājñayā śrīman-mahāprabhuṃ ṣoḍaśopacārādibhiḥ tan-mūla-mantreṇaiva pūjayet /
śrīman-mahāprabhu-mantroddhāro yathā ūrddhvāmnāye śrī-vyāsaṃ prati śrī-nārada-vākyam (3.14-16)

aho gūḍhatamaḥ praśno bhavatā parikīrtitaḥ /
mantraṃ vakṣyāmi te brahman mahā-puṇya-pradaṃ śubham // GGS_54 //
klīṃ gaurāya nama iti sarva-lokeṣu pūjitaḥ /
māyā-ramānaṅga-bījaiḥ vāg-bījena ca pūjitaḥ /
ṣaḍakṣaraḥ kīrtito 'yaṃ mantra-rājaḥ sura-drumaḥ // GGS_55 //

mantro yathā--kliṃ gaurāya namaḥ; hrīṃ, śrīṃ, klīṃ, aiṃ gaurāya namaḥ /

etat pādyam, etad arghyam, etad ācamanīyam, eṣa gandhaḥ, etat puṣpam, eṣa dhūpaḥ, eṣa dīpaḥ, etan naivedyam, etat pānīya-jalam, idam ācamanīyam, etat tāmbūlam, etad gandha-mālyam, eṣa puṣpāñjalir ityādi /

evaṃ śrī-nityānanda-prabhuṃ pūjayet, śrīman-nityānanda-prabhor mantroddhāro yathā (brahmāṇḍa-purāṇe dharaṇī-śeṣa-samvāde)--

iti nāmāṣṭa-śatakaṃ mantraṃ niveditaṃ śṛṇu /
mayā tvayi purā proktaṃ kāma-bījeti saṃjñakam // GGS_56 //
vahni-bījena pūtānte cādau deva namas tathā /
jāhnavī-padaṃ tatraiva vallabhāya tataḥ param /
iti mantro dvādaśārṇaḥ sarvatraiva manoharaḥ // GGS_57 //

mantro yathā--kliṃ deva-jāhnavī-vallabhāya svāhā /
iti mantreṇaiva pūjayet /

evaṃ śrī-advaita-prabhuṃ pūjayet /
atha śrī-advaita-prabhor mantroddhāro yathā pādme--

aho gūḍhatamaḥ praśno nārada muni-sattama /
na prakāśyas tvayā hy etad guhyād guhyataraṃ mahat // GGS_58 //
kāma-bīja-samāyuktā advaita-vahni-nāyikā /
ṅe 'ntā vai ṛṣi-varṇo 'yaṃ mantraḥ sarvātidurlabhaḥ // GGS_59 //

mantro yathā--klīṃ advaitāya svāhā /

tad-anantaraṃ śrīman-mahāprabhoḥ śeṣa-nirmālyena śrī-gadādhara-paṇḍitaṃ pūjayet tan-mantreṇaiva, śrī-gadādhara-paṇḍita-mantro yathā--śrīṃ gadādharāya svāhā /


atha tathaiva śrī-śrīvāsādi-bhaktān guru-vargādīn mahāprabhu-nirmālya-prasādena pūjayet, sva-sva-nāma-caturthyantena śrī-guru-devaṃ tu tan-mūla-mantreṇaiva pūjayet /

śrī-guru-mantroddharo yathā bṛhad-brahmāṇḍa-purāṇe sūta-śaunaka-samvāde--

śrīṃ gum ity eva bhagavad-gurave vahni-vallabhā /
daśārṇa-mantra-rājaś ca sarva-kāryeṣu rakṣitā // GGS_60 //

mantro yathā--śrīṃ guṃ bhagavad-gurave svāhā /

tato 'vaśeṣa-nirmālyādikaṃ gṛhṇīyāt; sthānāntare ca saṃsthāpya prabhupāda-padme puṣpāñjaliṃ dattvā ārātrikaṃ kuryāt /
tad-antaraṃ cāmara-vyajanādikaṃ kṛtvā śrī-guru-pārśve tiṣṭhan dhyānānukrameṇa nirīkṣaṇaṃ kṛtvā tato bahiḥ-pūjayet /
bahiḥ-pūjāṃ kṛtvānantaraṃ sva-sva-gāyatrī-mantrān japet kramāt--

tatrādau śrī-guru-gāyatrī yathā pādme--śrīṃ gurudevāya vidmahe gaura-priyāya dhīmahi tan no guruḥ pracodayāt /

prathamaṃ mantra-guroḥ pūjā paścāc caiva mamārcanam /
kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet // GGS_61 //
dhyānādau śrī-guror mūrtiṃ pūjādau ca guroḥ pūjām /
japādau ca guror mantraṃ hy anyathā niṣphalaṃ bhavet // GGS_62 //

tato japa-lakṣaṇaṃ yathā (śrī-hari-bhakti-vilāsaḥ 17.143, 129)--

na kampayec chiro grīvāṃ dantān naiva prakāśayet /
manaḥ-saṃharaṇaṃ śaucaṃ maunaṃ mantrārtha-cintanam // GGS_63 //
mano-madhye sthito mantro mantra-madhye sthitaṃ manaḥ /
mano-mantraṃ samāyuktam etad dhi japa-lakṣaṇam // GGS_64 //

atha japāṅgulyādi-niyamaḥ (śrī-hari-bhakti-vilāsaḥ 17.116-120)--

tatrāṅguli-japaṃ kurvan sāṅguṣṭhāṅgulibhir japet /
aṅguṣṭhena vinā karma kṛtas tad aphalaṃ bhavet // GGS_65 //
kaniṣṭhānāmikā madhyā caturthī tarjanī matā /
tisro 'ṅgulyas tri-parvā syur madhyamā caika-parvikā // GGS_66 //
parva-dvayaṃ madhyamāyā japa-kāle vivarjayet /
evaṃ meruṃ vijānīyād brahmaṇā dūṣitaṃ svayam // GGS_67 //
ārabhyānāmikā-madhyāt pradakṣiṇam anukramāt /
tarjanī-mūla-paryantaṃ kramād daśasu parvasu // GGS_68 //
aṅgulir na viyuñjīta kiñcit saṅkocayet talam /
aṅgulīnāṃ viyoge tu chidreṣu sravate japaḥ // GGS_69 //

madhyamā caika-parvikā ity ukteḥ kecit madhyamā-madhya-parva gṛhṇanti tan na /

atha japa-kramo yathā--

prathamaṃ gurudevasya mantra-gāyatrīṃ saṃsmaret /
tataḥ śrī-gauracandrasya gāyatry uccāraṇaṃ tathā // GGS_70 //
śrīlāvadhūtendrādvaita-mantra-gāyatrīṃ saṃsmaret /
tataḥ śrī-gadādharasya śrīvāsa-paṇḍitasya ca // GGS_71 //

śrī-gurudevasya mantro yathā--śrīṃ guṃ bhagavad-gurave svāhā /
atha gāyatrī--śrīṃ gurudevāya vidmahe, gaura-priyāya dhīmahi, tan no guruḥ pracodayāt /

iti śrī-guru-gāyatrī-smaraṇānantaraṃ guru-vargān smaret; smaraṇa-kramo yathā--
śrī-guru-parama-gurur ityādi-krameṇa sva-sva-praṇāly-anusāreṇa sva-sva-parivāreśvara-parama-parameṣṭhi-guru-paryantaṃ dhyānaṃ kṛtvā svīya-svīya-nāmāni caturthyantaṃ kṛtvā japānantaraṃ śrī-śrī-caitanya-mahāprabhor mantraṃ gāyatrīṃ ca smaret /

mantro yathā -klīṃ gaurāya svāhā /
gāyatrī yathā -klīṃ caitanyāya vidmahe viśvambharāya dhīmahi tan no gauraḥ pracodayāt /

mantro yathā -klīṃ deva-jāhnavī-vallabhāya svāhā /
gāyatrī yathā -klīṃ nityānandāya vidmahe saṅkarṣaṇāya dhīmahi tan no balaḥ pracodayāt /

mantro yathā -klīṃ advaitāya svāhā /
gāyatrī yathā -klīṃ advaitāya vidmahe mahā-viṣṇave dhīmahi tan no advaitaḥ pracodayāt /

mantro yathā -śrīṃ gadādharāya svāhā /
gāyatrī yathā -gāṃ gadādharāya vidmahe paṇḍitākhyāya dhīmahi tan no gadādharaḥ pracodayāt /

mantro yathā -śrīṃ śrīvāsāya svāhā /
gāyatrī yathā -śrīṃ śrīvāsāya vidmahe nāradākhyāya dhīmahi tan no bhaktaḥ pracodayāt /

śrī śrī gaura-gadādhara mantro yathā -klīṃ śrīṃ gaura-gadādharāya svāhā /

anantaraṃ stava-praṇāmādi kṛtvā śrī-gauracandrāṣṭa-kālīya-sūtrānusareṇa smaret--

gaurasya śayanotthānāt punas tac-chayanāvadhi /
nānopakaraṇaiḥ kuryāt sevanaṃ tatra sādhakaḥ // GGS_72 //
śrī-navadvīpa-candrasya caritāmṛtam adbhutam /
cintyatāṃ cintyatāṃ nityaṃ mānasa-sevanotsukaḥ // GGS_73 //
niśānte gauracandrasya śayanaṃ ca nijālaye /
prātaḥ-kāle kṛtotthānaṃ snānaṃ tad-bhojanādikam // GGS_74 //
pūrvāhna-samaye bhakta-mandire paramotsukam /
madhyāhne paramāścarya-keliṃ sura-sarit-taṭe // GGS_75 //
aparāhne navadvīpa-bhramaṇaṃ bhūri-kautukam /
sāyāhne gamanaṃ cāru-śobhanaṃ nija-mandire // GGS_76 //
pradoṣe priya-vargāḍhyaṃ śrīvāsa-bhavane tathā /
niśāyāṃ smared ānandaṃ śrīmat-saṃkīrtanotsavam // GGS_77 //

evaṃ śrī-caitanya-devaṃ niṣevya siddha-dehena śrī-kṛṣṇa-sevāṅgaṃ vidadhyāt /
atra kārikā--

tac cintanādi-samaye kuryāt tad anusārataḥ /
cintanaṃ tu tayos tatra vasan guru-gaṇānvitaḥ // GGS_78 //
punaś cākṣuṣa-līle 'smin siddha-dehena sādhakaḥ /
manasā mānasīṃ sevām aṣṭa-kālocitāṃ vrajet // GGS_79 //
sādhakaḥ siddha-dehena kuryāt kṛṣṇa-priyā-gṛhe /
guru-rūpa-priyā-pārśve lalitādi sakhī-gaṇe // GGS_80 //
nivāsaṃ yāvaṭe nityaṃ guru-rūpā-sakhī-yutaḥ /
śrī-yāvaṭa-pure śrīmad-vṛṣabhānu-pure 'pi ca // GGS_81 //
nandīśvara-pure rādhā-kṛṣṇa-kuṇḍa-taṭa-dvaye /
śrīmad-vṛndāvane ramye śrīmad-vṛndāvaneśayoḥ // GGS_82 //
prātar ādyaṣṭa-samaye sevanaṃ tu krameṇa ca /
nānopakaraṇair divyair bhakṣya-bhojyādibhiḥ sadā /
cāmara-vyajanādyaiś ca pāda-saṃvāhanādibhiḥ // GGS_83 //
kiśorī gopa-vanitā sarvālaṅkāra-bhūṣitā /
pṛthu-tuṅga-kuca-dvandvā catuḥṣaṣṭi-guṇānvitā // GGS_84 //
nigūḍha-bhāvā govinde madanānanda-mohinī /
nānā-rasa-kalālāpa-śālinī divya-rūpinī // GGS_85 //
saṅgīta-rasa-saṃjāta-bhāvollāsa-bharānvitā /
divā-niśaṃ mano-madhye dvayoḥ premā-bharākulā // GGS_86 //
sarva-lakṣana-sampannā bhāva-hāvādi-bhūṣitā /
guru-prasāda-jananī guru-rūpā-priyānugā /
gāndharvikā-sva-yūtha-sthā lalitādi-gaṇānvitā // GGS_87 //
sva-yūtheśvary-anugatā yāvaṭa-grāma-vāsinī /
cintanīyākṛtiḥ sā ca kāma-rūpānugāminī // GGS_88 //
cid-ānanda-rasamayī druta-hema-sama-prabhā /
sucīna-nīla-vasanā nānālaṅkāra-bhūṣitā // GGS_89 //
śrī-rādhā-kṛṣṇayoḥ pārśva-vartinī nava-yauvanā /
guru-dattasya nāmno 'syā mātā vargādya-mañjarī /
pitā varga-tṛtīyākhyo vargāntāhvayakaḥ patiḥ // GGS_90 //
nivāso yāvaṭe tasyā dakṣiṇā mṛdvikā hi sā /
śrī-rādhā-vastra-sevāḍhyā nānālaṅkāra-bhūṣitā // GGS_91 //
asyaiva siddha-dehasya sādhanāni yathā-kramam /
ekādaśa-prasiddhāni lakṣyante 'timanoharam // GGS_92 //
nāma rūpaṃ vayo veśaḥ sambandho yūtha eva ca /
ājñā sevā parākāṣṭhā pālya-dāsī nivāsakaḥ // GGS_93 //

eteṣāṃ viśeṣa-lakṣaṇāny ucyante--

śrī-rūpa-mañjarītyādi-nāmākhyānānurūpataḥ /
cintanīyaṃ yathā-yogyaṃ svanāma vraja-subhruvām // GGS_94 //
rūpaṃ yūtheśvarī-rūpaṃ bhāvanīyaṃ prayatnataḥ /
trailokya-mohanaṃ kāmod-dīpanaṃ gopikā-pateḥ // GGS_95 //
vayo nānā-vidhaṃ tatra yat tu tridaśa-vatsaram /
mādhuryādbhuta-kaiśoraṃ vikhyātaṃ vraja-subhruvām // GGS_96 //
veśo nīla-paṭādyaiś ca vicitrālaṅkṛtais tathā /
svasya dehānurūpeṇa svabhāva-rasa-sundaraḥ // GGS_97 //
sevya-sevaka-sambandhaḥ svamanovṛtti-bhedataḥ /
prāṇātyaye 'pi sambandhaṃ na kadā parivartayet // GGS_98 //
yathā yūtheśvarī-yūthaḥ sadā tiṣṭhati tad-vaśe /
tathaiva sarvathā tiṣṭhe-dbhūtvā tad-vaśa-vartinī // GGS_99 //
yūtheśvaryāḥ śirasy ājñā-mādāya hari-rādhayoḥ /
yathocitāṃ ca śuśrūṣāṃ kuryād ānanda-saṃyutā // GGS_100 //
cāmara-vyajanādīnāṃ sarvājñā-pratipālanam /
iti sevā parijñeyā yathā-mati vibhāgaśaḥ // GGS_101 //
śrī-rādhā-kṛṣṇayor yadvad rūpa-mañjarikādayaḥ /
prāpta nitya-sakhītvaṃ ca tathā syām iti bhāvayet // GGS_102 //
pālya-dāsī ca sā proktā paripālyā priyaṃvadā /
sva-mano-vṛtti-rūpeṇa yā nitya-paricārikā // GGS_103 //
nivāso vraja-madhye tu rādhā-kṛṣṇa-sthalī matā /
vaṃśī-vaṭaś ca śrī-nandī-śvaraś cāpy atikautukaḥ // GGS_104 //
anaṅga-mañjarī proktā vilāsa-mañjarī tathā /
aśoka-mañjarī ceti rasa-mañjarikā tathā // GGS_105 //
rasāla-mañjarī nāmnā tathā kamala-mañjarī /
karuṇā-mañjarī khyātā vikhyātā guṇa-mañjarī // GGS_106 //
evaṃ sarvāś ca vikhyātāḥ sva-sva-nāmākṣaraiḥ parāḥ /
mañjaryo bahuśaḥ rūpa-guṇa-śīla-vayo 'nvitāḥ // GGS_107 //
nāma-rūpādi tat sarvaṃ guru-dattaṃ ca bhāvayet /
tatra tatra sthitā nityaṃ bhajet śrī-rādhikā-harī // GGS_108 //
bhāvayan sādhako nityaṃ sthitvā kṛṣṇa-priyā-gṛhe /
tad ājñā-pālako bhūtvā kāleṣv aṣṭasu sevate // GGS_109 //
sakhīnāṃ saṅginī-rūpām ātmānaṃ bhāvanā-mayīm /
ājñā-sevā-parākāṣṭhā-kṛpālaṅkāra-bhūṣitām /
tataś ca mañjarī-rūpān gurvādīn api saṃsmaret // GGS_110 //

atha prātaḥ-pūrvāhna-līlāṃ smṛtvā madhyāhne saṅga-mitau rādhā-kṛṣṇau paraspara-saṅga-janita-nānā-sāttvika-vikāra-bhūṣitau lalitādi-priya-sakhī-vṛnda-sanarma-vāg-vilāsena janita-paramānandau nānā-rasa-vilāsa-cihnau sammagna-mānasau vihitāraṇya-līlau vṛndāraṇye sumahīruha-mūle yoga-pīṭhopari upaviṣṭau evambhūtau rādhā-kṛṣṇau saṃsmaret /


prathamaṃ ṣaḍ-dalaṃ padmaṃ tad-bahir vasu-patrakam /
tad-bahir daśa-patraṃ ca daśopadala-saṃyutam // GGS_111 //
śrīmad-rādhā-kṛṣṇa-līlā-rasa-pūrita-vigraham /
tat-tad-icchā-vaśenaivon-mīlitaṃ bhāti mudritam // GGS_112 //
prākārās tad-bahis tatra dikṣu dvāra-catuṣṭayam /
catuṣ-koṇāś ca ṣaḍ-dalyāṃ ṣaṭ-pady-aṣṭādaśākṣarī // GGS_113 //

yathā brahma-saṃhitāyām (2-4)

sahasra-patraṃ kamalaṃ gokulākhyaṃ mahat padam /
tat-karṇikāraṃ tad-dhāma tad-anantāṃśa-sambhavam // GGS_114 //
karṇikāraṃ mahad yantraṃ ṣaṭ-kośaṃ vajra-kīlakam /
ṣaḍ-aṅgaṃ ṣaṭ-padī-sthānaṃ prakṛtyā puruṣeṇa ca // GGS_115 //
premānanda-mahānanda-rasenāvasthitaṃ hi yat /
jyotī-rūpeṇa manunā kāma-bījena saṅgatam // GGS_116 //
tat-kiñjalkaṃ tad-aṃśānām tat-patrāṇi śriyām api // GGS_117 //

evambhūta yoga-pīṭhe śrī-śrī-rādhā-kṛṣṇau smaret /

atha śrī-kṛṣṇa-candrasya vayo-veśādayo 'khilāḥ /
rasa-śāstrānusāreṇa nirūpyante yathāmati // GGS_118 //

(bhakti-rasāmṛta-sindhu 2.1.308, 9)--

vayaḥ kaumāra-paugaṇḍa-kaiśoram iti tat tridhā // GGS_119 //
kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi /
āṣoḍaśāc ca kaiśoraṃ yauvanaṃ syāt tataḥ param // GGS_120 //
ādya-madhyānta-bhedena kaumārādīni ca tridhā /
aṣṭa-māsādhikaṃ varṣaṃ bhāgatvena ca kīrtitam // GGS_121 //

tad yathā--ādya-kaumāram aṣṭa-māsādhikam eka-varṣam evaṃ madhya-kaumāram, evaṃ ca śeṣa-kaumāram; evaṃ pañcama-varṣa-paryantaṃ kaumāraṃ jñeyam /
ādya-paugaṇḍam aṣṭa-māsādhikam eka-varṣam; evaṃ madhya-paugaṇḍam; evaṃ ca śeṣa-paugaṇḍam; evaṃ ca krameṇa ṣaṣṭha-varṣam ārabhya daśa-varṣa-paryantaṃ paugaṇḍaṃ jñeyam /
ādya-kaiśoraṃ sārdha-dina-dvayottaraikādaśa-māsādhikam eka-varṣam; evaṃ madhya-kaiśoram; evaṃ śeṣa-kaiśoram; krameṇaikādaśa-varṣam ārabhya pañca-daśa-varṣa-nava-māsa-sārdha-sapta-dina-paryantaṃ kaiśoraṃ jñeyam /

atha śrī-kṛṣṇasya vraja-līlā--tatra śrī-kṛṣṇasya vraja-līlā pañca-dinottara-ṣaḍ-māsādhika-daśa-varṣīyā jñeyā (10-6-5) atha ca (BhP 3.2.26)--

ekādaśa-samās tatra gūḍhārciḥ sabalo 'vasat // GGS_122 //

mahārāja-kumāratayā bhogātiśayena samṛddhyā varṣa-māsa-dinānāṃ sārdhatayā sārdha-sapta-dinottara-nava-māsādhika-pañca-daśa-varṣa-parimitaṃ śrī-kṛṣṇasya vayo jñeyam (15-9-7 1/2) /


atraiva śeṣa-kaiśore ṣoḍaśa-hāyane sadā /
vraje vihāraṃ kurute śrīman nandasya nandanaḥ // GGS_123 //
vaṃśī-pāṇiḥ pīta-vāsā indranīla-maṇi-dyutiḥ /
kaṇṭhe kaustubha-śobhāḍhyo mayūra-dala-bhūṣaṇaḥ // GGS_124 //
guñjā-hāra-lasad-vakṣā ratna-hāra-virājitaḥ /
vana-mālā-dharo niṣka śobhollasita-kaṇṭhakaḥ // GGS_125 //
vāma-bhāga-sthita-svarṇa-rekhā-rājad-uraḥ-sthalaḥ /
vaijayantī-lasad-vakṣā gaja-mauktika-nāsikaḥ // GGS_126 //
karṇayor makarākāra-kuṇḍalābhyāṃ virājitaḥ /
ratna-kaṅkana-yug ghastaḥ kauṅkumaṃ tilakaṃ dadhat // GGS_127 //
kiṅkiṇī-yukta-kaṭiko ratna-nūpura-yuk-padaḥ /
mālatī-mallike jāti-yūthī ketakī-campake // GGS_128 //
nāgakeśara ityādi puṣpa-mālā-svalaṅkṛtaḥ /
iti veśa-dharaḥ śrīmān dhyeyaḥ śrī-nandanandanaḥ // GGS_129 //

śṛṅgaṃ vāmodara-parisare tunda-bandhāntara-sthaṃ
dakṣe tadvan nihita-muralīṃ ratna-citrāṃ dadhānaḥ /
vāmenāsau sarala-laguṇaṃ pāṇinā pīta-varṇaṃ
līlāmbhojaṃ kamala-nayanaḥ kampayan dakṣiṇena // GGS_130 //

asyaiva kṛṣṇa-candrasya mantrāḥ santi trayo 'malāḥ /
siddhāḥ kṛṣṇasya sat-prema-bhakti-siddhi-karā matāḥ // GGS_131 //

tatrādau mantroddhāro yathā sanat-kumāra-saṃhitāyām--

hare-kṛṣṇau dvir āvṛttau
kṛṣṇa tādṛk tathā hare /
hare rāma tathā rāma
tathā tādṛg ghare manuḥ // GGS_132 //

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare /
hare rāma hare rāma rāma rāma hare hare // GGS_133 //

asya dhyānaṃ yathā tatraiva--

dhyāyed vṛndāvane ramye
gopa-gobhir alaṅkṛte /
kadamba-pādapa-cchāye
yamunā-jala-śītale // GGS_134 //

rādhayā sahitaṃ kṛṣṇaṃ
vaṃśī-vādana-tat-param /
tribhaṅga-lalitaṃ devaṃ
bhaktānugraha-kārakam // GGS_135 //

viśeṣato daśārṇo 'yaṃ
japa-mātreṇa siddhi-daḥ /
pañcāṅgāny asya mantrasya
vijñeyāni manīṣibhiḥ // GGS_136 //

iti gautamīya-tantra-vākyāt rāga-mārge daśākṣara-gopāla-mantrasya prasiddhiḥ; tad-uddhāro likhyate, sa yathā gautamīya-tantre--

khāntākṣaraṃ samuddhṛtya
trayodaśa-svarānvitam /
pārṇaṃ turya-svara-yutaṃ
chāntaṃ dhāntaṃ tathā dvayam // GGS_137 //

amṛtārṇaṃ māṃsa-yugmaṃ
mukha-vṛttena saṃyutam /
bhārśaṃ tu mukha-vṛttāḍhyaṃ
pavanārṇaṃ tathaiva ca // GGS_138 //

bīja-śakti-samāyukto
mantro 'yaṃ samudāhṛtaḥ /
gupta-bīja-svabhāvatvād
daśārṇaḥ khalu kathyate // GGS_139 //

brahmārṇaṃ turya-saṃyuktaṃ
māṃsa-dvaya-samanvitam /
nāda-bindu-samāyuktaṃ
jagad-bījam udāhṛtam // GGS_140 //

śukrārṇam amṛtārṇena
mukha-vṛttena saṃyutam /
gaganaṃ mukha-vṛttena
proktā śaktiḥ parātparā // GGS_141 //

daśākṣaro mantro, yathā --klīṃ gopījana-vallabhāya svāhā /

aṣṭādaśākṣaro mantro, yathā --klīṃ kṛṣṇāya govindāya gopījana-vallabhāya svāhā /

phullendīvara-kāntim indu-vadanaṃ barhāvataṃsa-priyaṃ
śrīvatsāṅkam udāra-kaustubha-dharaṃ pītāmbaraṃ sundaram /
gopīnāṃ nayanotpalārcita-tanuṃ go-gopa-saṅghāvṛtaṃ
govindaṃ kala-veṇu-vādana-paraṃ divyāṅga-bhūṣaṃ bhaje // GGS_142 //

atha kāma-gāyatrī-mantroddhāro yathā svāyambhuvāgame--

klīṃ tataḥ kāma-devāya vidmahe ca padaṃ tataḥ /
tataś ca puṣpa-bāṇāya dhīmahīti padaṃ tataḥ // GGS_143 //
tatas tan no 'naṅga iti tataś caiva pracodayāt /
eṣā vai kāma-gāyatrī caturviṃśākṣarī mātā // GGS_144 //

kāma-gāyatrī, yathā -klīṃ kāmadevāya vidmahe puṣpa-bāṇāya dhīmahi tan no 'naṅgaḥ pracodayāt /

krīḍāsakto madana-vaśa-go rādhayāliṅgitāṅgaḥ
sa-bhrū-bhaṅgaḥ smita-suvadano mugdha-nepathya-śobhaḥ /
vṛndāraṇye prati-nava-latā-sadmasu prema-pūrṇaḥ
pūrṇānando jayati muralīṃ vādayāno mukundaḥ // GGS_145 //

yathā bṛhad-gautamīya-tantre--
devī kṛṣṇa-mayi proktā rādhikā para-devatā /
sarva-lakṣmī-mayī sarva-kāntiḥ sammohinī parā // GGS_146 //

ṛk-pariśiṣṭe ca--
rādhayā mādhavo devo
mādhavenaiva rādhikā
vibhrājante janeṣv ā // GGS_147 //

mātsye ca--
vārāṇasyāṃ viśālākṣī vimalā puruṣottame /
rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane // GGS_148 //

pādme ca (UN 4.5)--
yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṃ priyaṃ tathā /
sarva-gopīṣu saivaikā viṣṇor atyanta-vallabhā // GGS_149 //

(UN 4.3-4, 6-7)--
mahā-bhāva-svarūpeyaṃ guṇair ativarīyasī /
gopālottara-tāpanyāṃ yad gāndharveti viśrutā // GGS_150 //
hlādinī yā mahā-śaktiḥ sarva-śakti-varīyasī /
tat-sāra-bhāva-rūpeyam iti tantre pratiṣṭhitā // GGS_151 //
suṣṭhu-kānta-svarūpeyaṃ sarvadā vārṣabhānavī /
dhṛta-ṣoḍaśa-śṛṅgārā dvādaśābharaṇānvitā // GGS_152 //

tatra suṣṭhu-kānta-svarūpā, yathā śrī-kṛṣṇa-vākyam (UN 4.8)--

kacās tava sukuñcitā mukham adhīra-dīrghekṣaṇaṃ
kaṭhora-kuca-bhāg-uraḥ kraśima-śāli madhya-sthalam /
nate śirasi dorlate karaja-ratna-ramyau karau
vidhūnayati rādhike tri-jagad eṣa rupotsavaḥ // GGS_153 //

dhṛta-ṣoḍaśa-śṛṅgārā yathā (UN 4.9)--

snātā nāsāgra-jāgran-maṇi-rasita-paṭā sūtriṇī baddha-veṇī
sottaṃsā carcitāṅgī kusumita-cikura sragviṇī padma-hastā /
tāmbūlāsyoru-bindu-stavakita-cibukā kajjalākṣī sucitrā
rādhālaktojjvalāṅghriḥ sphuriti tilakinī ṣoḍaśā-kalpinīyam // GGS_154 //

dvādaśābharaṇāśritā yathā (UN 4.10)--

divyaś cūḍāmaṇīndraḥ puraṭa-viracitāḥ kuṇḍala-dvandva-kāñci*
niṣkāś cakrī-śalākā-yuga-valaya-ghaṭāḥ kaṇṭha-bhūṣormikāś ca /
hārās tārānukāra bhuja-kaṭaka-tulākoṭayo ratna-k ptā*
stuṅgā pādāṅgurīya-cchavir iti ravibhir bhūṣaṇair bhāti rādhā // GGS_155 //

madhye vayasi kaiśora eva tasyāḥ sthitiḥ /
pūrvavad divasa-gaṇanayā viṃśati-dinottara-pañca-māsādhika-nava-varṣa-parimitaṃ madhya-kaiśoraṃ vayaḥ (9-5-20); rāja-kumārītvād bhogātiśayena samṛddhyā varṣa-māsa-dinānāṃ sārdhatayā pañca-daśa-dinottara-māsa-dvayādhika-caturdaśa-varṣa parimitaṃ vayo 'syāḥ jñeyam (14-2-15) /


asyā madīyatā-bhāvo madhu-snehas tathaiva ca /
mañjiṣṭhākhyo bhaved rāgaḥ samarthā kevalā ratiḥ // GGS_156 //
kandarpa-kautukaṃ kuñjaṃ gṛham asyās tu yāvaṭe /
mātāsyāḥ kīrtidā proktā vṛṣabhānuḥ pitā smṛtaḥ // GGS_157 //
abhimanyuḥ patis tasyā durmukho devaraḥ smṛtaḥ /
jaṭilākhyā smṛtā śvaśrūr nanandā kuṭilā matā // GGS_158 //
yathā syur nāyakāvasthā nikhilā eva mādhave /
tathaiva nāyikāvasthā rādhāyāṃ prāyaśo matāḥ // GGS_159 //

(UN 4.50-54)--
tasyā vṛndāvaneśvaryāḥ sakhyaḥ pañca-vidhā matāḥ /
sakhyaś ca nitya-sakhyaś ca prāṇa-sakhyaś ca kāścana /
priya-sakhyaś ca parama-preṣṭha-sakhyaś ca viśrutāḥ // GGS_160 //
sakhyaḥ kusumikā-vindhyā-dhaniṣṭhādyāḥ prakīrtitāḥ /
nitya-sakhyaś ca kastūrī-maṇi-mañjarikādayaḥ // GGS_161 //
prāṇa-sakhyaḥ śaśimukhī-vāsantī-lāsikādayaḥ /
gatā vṛndāvaneśvaryāḥ prāyeṇemāḥ svarūpatām // GGS_162 //
priya-sakhyaḥ kuraṅgākṣī sumadhyā madanālasā /
kamalā mādhurī mañju-keśī kandarpa-sundarī /
mādhavī mālatī kāma-latā śaśikalādayaḥ // GGS_163 //
parama-preṣṭha-sakhyas tu lalitā sa-viśākhikā /
sa-citrā campakalatā tuṅgavidyendulekhikā /
raṅgadevī sudevī cetyaṣṭau sarva-gaṇāgrimāḥ // GGS_164 //

(UN 3.61)--
yūthādhipātve 'py aucityaṃ dadhānā lalitādayaḥ /
sveṣṭa-rādhādi-bhāvasya lobhāt sakhya-ruciṃ dadhuḥ // GGS_165 //

madīyatā-bhāva-lakṣaṇaṃ yathā--

śṛṅgāra-rasa-sarvasvaḥ kṛṣṇaḥ priyatamo mama /
iti yaḥ prauḍha-nirbandho bhāvaḥ sa syān madīyatā // GGS_166 //

udāharaṇaṃ yathā -

śikhi-piñcha-lasan-mukhāmbujo
muralīvān mama jīvaneśvaraḥ /
kva gato 'tra vihāya mām ito
vada nārāyaṇa sarva-vittama // GGS_167 //

bhuja-catuṣṭayaṃ kvāpi narmaṇā darśayann api /
vṛndāvaneśvarī-premṇā dvi-bhujaḥ kriyate hariḥ // GGS_168 //

yathā (UN 5.7)--

rāsārambha-vidhau nilīya vasatā kuñje mṛgākṣī-gaṇai-*
rdṛṣṭaṃ gopayituṃ samuddhura-dhiyā yā suṣṭhu saṃdarśitā /
rādhāyāḥ praṇayasya hanta mahimā yasya śriyā rakṣituṃ
sā śakyā prabhaviṣṇunāpi hariṇā nāsīc catur-bāhutā // GGS_169 //

madhu-sneha-lakṣaṇaṃ yathā (UN 14.93-94)--

madīyatātiśaya-bhāk
priye sneho bhaven madhu /
svayaṃ prakaṭa-mādhuryo
nānā-rasa-samāhṛtiḥ // GGS_170 //
mattatoṣma-dharaḥ sneho
madhu-sāmyān madhūcyate // GGS_171 //

udāharaṇaṃ yathā (UN 14.95)--

rādhā snehamayena hanta racitā mādhurya-sāreṇa sā
saudhīva pratimā ghanāpy uru-guṇair bhāvoṣmaṇā vidrutā /
yan-nāmany api dhāmani śravaṇayor yāti prasaṅgena me
sāndrānandamayī bhavaty anupamā sadyo jagad-vismṛti // GGS_172 //

māñjiṣṭha-rāga-lakṣaṇaṃ yathā (UN 14.139)--

ahāryo 'nanya-sāpekṣo
yaḥ kāntyā varddhate sadā /
bhaven māñjiṣṭha-rāgo 'sau
rādhā-mādhavayor yathā // GGS_173 //

udāharaṇaṃ yathā (UN 14.141)--

dhatte drāg anupādhi janma vidhinā kenāpi nākampate
sūte 'ty āhita-sañcayair api rasaṃ te cen mitho vartmane /
ṛddhiṃ sañcinute camatkṛti-karoddāma-pramodottarāṃ
rādhā-mādhavayor ayaṃ nirupamaḥ premānubandhotsavaḥ // GGS_174 //

samarthā-rater lakṣaṇaṃ yathā (UN 14.52-53)--

kañcid viśeṣam āyāntyā sambhogecchā yayābhitaḥ /
ratyā tādātmyam āpannā sā samartheti bhaṇyate // GGS_175 //
sva-svarūpāt tadīyād vā jātā yat kiñcid anvayāt /
samarthā sarva-vismāri-gandhā sāndratamā matā // GGS_176 //

udāharaṇaṃ yathā (UN 14.54, 55, 57)--

prekṣyāśeṣe jagati madhurāṃ svāṃ vadhūṃ śaṅkayā te
tasyāḥ pārśve gurubhir abhitas tvat-prasaṅgo nyavāri /
śrutvā dūre tad api bhavataḥ sā tulā-koṭi-nādaṃ
hā kṛṣṇety aśruta-caram api vyāharanty unmadāsīt // GGS_177 //

sarvādbhuta-vilāsormi-camatkāra-kara-śriyaḥ /
sambhogecchā-viśeṣo 'syā rater jātu na bhidyate /
ity asyāṃ kṛṣṇa-saukhyārtham eva kevalam udyamaḥ // GGS_178 //
iyam eva ratiḥ prauḍhā mahābhāva-daśāṃ vrajet /
yā mṛgyā syād vimuktānāṃ bhaktānāṃ ca varīyasām // GGS_179 //

yathā śrī-daśame (10.47.58)--

etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo
govinda eva nikhilātmani rūḍha-bhāvāḥ /
vāñchanti yad bhava-bhiyo munayo vayaṃ ca
kiṃ brahma-janmabhir ananta-kathārasasya // GGS_180 //

śrī-rādhā-mantroddhāro yathā gaurī-tantre--

śrī-nāda-bindu-saṃyuktā tathāgnir mukha-vṛtta-yuk /
caturthī vahni-jāyāntā rādhikāṣṭākṣaro manuḥ // GGS_181 //

mantro yathā -śrīṃ rāṃ rādhikāyai svāhā /

gāyatrī yathā -śrī-rādhikāyai vidmahe, prema-rūpāyai dhīmahi, tan no rādhā pracodayāt /

asyā dhyānaṃ yathā tatraiva--

smerāṃ śrī-kuṅkumābhāṃ sphurad-aruṇa-paṭa-prānta-k ptāvaguṇṭhāṃ
ramyāṃ veśena veṇī-kṛta-cikura-śikhālambi-padmāṃ kiśorīm /
tarjjany-aṅguṣṭha-yuktyā hari-mukha-kamale yuñjatīṃ nāgavallī-*
parṇaṃ karṇāyatākṣīṃ tri-jagati madhurāṃ rādhikām arcayāmi // GGS_182 //

tapta-hema-prabhāṃ nīla-kuntala-baddha-mallikām /
śarac-candra-mukhīṃ nṛtya-cakorī-cañcalekṣaṇām // GGS_183 //
bimbādhara-smita-jyotsnāṃ jagaj-jīvana-dāyikām /
cāru-ratna-stanālambi-muktādāma-vibhūṣaṇām // GGS_184 //
nitamba-nīla-vasanāṃ kiṅkiṇī-jāla-maṇḍitām /
nānā-ratnādi-nirmāṇa-ratna-nūpura-dhāriṇīm // GGS_185 //
sarva-lāvaṇya-mugdhāṅgīṃ sarvāvayava-sundarīm /
kṛṣṇa-pārśva-sthitāṃ nityaṃ kṛṣṇa-premaika-vigrahām /
ānanda-rasa-sammagnāṃ kiśorīm āśraye vane // GGS_186 //
saurīṃ raktāmbarāṃ ramyāṃ sunetrāṃ susmitānanām /
śyāmāṃ śyāmākhilābhīṣṭāṃ rādhikām āśraye vane // GGS_187 //
vinā rādhā-prasādena kṛṣṇa-prāptir na jāyate /
tataḥ śrī-rādhikā-kṛṣṇau smaraṇīyau susaṃyutau // GGS_188 //

yathā bhaviṣyottare--

prema-bhaktau yadi śraddhā mat-prasādaṃ yadīcchasi /
tadā nārada bhāvena rādhāyārādhako bhava // GGS_189 //

tathā ca nāradīye--

satyaṃ satyaṃ punaḥ satyaṃ satyam eva punaḥ punaḥ /
vinā rādhā-prasādena mat-prasādo na vidyate // GGS_190 //

śrī-rādhikāyāḥ kāruṇyāt tat-sakhī-saṃgatim iyāt /
tat-sakhīnāṃ ca kṛpayā yoṣid-aṅgam avāpnuyāt // GGS_191 //
anaṅga-sukhadākhyo 'sti kuñjas tasyottare dale /
vijñeyo 'yaṃ taḍid-varṇo nānā-puṣpa-drumāvṛtaḥ // GGS_192 //
lalitānandado nityam uttare kuñja-rājakaḥ /
gorocanābhā lalitā tatra tiṣṭhati nityaśaḥ // GGS_193 //
mayūra-piñcha-sadṛśa-vasanā kṛṣṇa-vallabhā /
khaṇḍitā-bhāvam āpannā rati-yuktā harau sadā // GGS_194 //
candra-tāmbūla-sevāḍhyā divyābharaṇa-maṇḍitā /
sapta-viṃśaty-aho yuktāṣṭa-māsa-manu-hāyanā (14-8-27) // GGS_195 //
asyā vayaḥ-pramāṇaṃ yat pitā mātā viśokakaḥ /
śāradā ca patir yasyā bhairavākhyo mato budhaiḥ // GGS_196 //
svarūpa-dāmodaratāṃ prāptā gaura-rase tv iyam /
iyaṃ tu vāma-prakharā gṛham asyās tu yāvaṭe // GGS_197 //

khaṇḍitā-lakṣaṇaṃ, yathā (UN 5.85-86)--

ullaṅghya samayaṃ yasyāḥ preyān anyopabhogavān /
bhoga-lakṣmāṅkitaḥ prātar āgacchet sā hi khaṇḍitā /
eṣā tu roṣa-niḥśvāsa-tūṣṇīṃ-bhāvādi-bhāg bhavet // GGS_198 //

yāvair dhūmalitaṃ śiro bhuja-taṭīṃ tāṭaṅka-mudrāṅkitāṃ
saṃkrānta-stana-kuṅkumojjvala-muro mālāṃ parimlāpitām /
ghūrṇā-kuḍmalite dṛśau vraja-pater dṛṣṭvā prage śyāmalā
citte rudra-guṇaṃ mukhe tu sumukhī bheje munīnāṃ vratam // GGS_199 //

vāma-prakharā-lakṣaṇaṃ yathā (UN 6.2-5)--

saubhāgyāder ihādhikyād adhikā sāmyataḥ samā /
laghutvāl laghur ity uktās tridhā gokula-subhruvaḥ // GGS_200 //
pratyekaṃ prakharā madhyā mṛdvī ceti punas tridhā // GGS_201 //
pragalbha-vākyā prakharā khyātā durlaṅghya-bhāṣitā /
tad ūnatve bhaven mṛdvī madhyā tat-sāmyam āgatā // GGS_202 //

tatra laghu-prakharā (UN 8.31) --

sā laghu-prakharā dvedhā bhaved vāmātha dakṣiṇā // GGS_203 //

tatra vāmā (UN 8.32)--

māna-grahe sadodyuktā tac chaithilye ca kopanā /
abhedyā nāyake prāyaḥ krūrā vāmeti kīrtyate // GGS_204 //

(UN 8.37)--
yūthe 'tra vāma-prakharā lalitādyāḥ prakīrtitāḥ // GGS_205 //

vāma-prakharodāharaṇaṃ, yathā (UN 8.36)--

amūr vraja-mṛgekṣaṇāś catur-aśīti-lakṣādhikāḥ
pratisvam iti kīrtitaṃ savayasā tavaivāmunā /
ihāpi bhuvi viśrutā priya-sakhī mahārghyety asau
kathaṃ tad api sāhasī śaṭha! jighṛkṣur enām asi // GGS_206 //

asyā yūtho, yathā (śrī-kṛṣṇa-gaṇoddeśa-dīpikā 1.242)--

ratnarekhā (-prabhā) rati-kalā subhadrā candra (bhadra-) rekhikā /
sumukhī ca dhaniṣṭhā ca kalahaṃsī kalāpinī // GGS_207 //

asyā mantroddhāro, yathā sammohana-tantre--

lakṣmī līlā ca lalitā ṅe tato vahni-nāyikā /
eṣo 'ṣṭārṇo mahā-mantro lalitāyās tu rāga-daḥ // GGS_208 //

mantro yathā--śrīṃ lāṃ lalitāyai svāhā /

asyā dhyānaṃ, yathā tatraiva--

gorocanā-dyuti-viḍambi-tanūṃ suveśīṃ
mayūra-piñcha-vasanāṃ śubha-bhūṣaṇāḍhyām /
tāmbūla-sevana-ratāṃ vraja-rāja-sūnoḥ
śrī-rādhikā-priya-sakhīṃ lalitāṃ smarāmi // GGS_209 //

īśāna-dala ānanda-nāmakaṃ kuñjam asti hi /
megha-varṇaṃ śrī-viśākhā yatrāste kṛṣṇa-vallabhā // GGS_210 //
svādhīna-bhartṛkā-bhāvam āpannā hi harau sadā /
vastrālaṅkāra-sevāḍhyā gaurāṅgī tārakāmbarā // GGS_211 //

pakṣāhar-yug-yugma-māsa-saṃyukta-manu-hāyanā (14-2-15) /
asyā vayaḥ pitā mātā pāvano dakṣiṇā kramāt // GGS_212 //
patir yasyā bāhukākhyo 'py asau gaura-rase punaḥ /
rāya-rāmānandatayā vikhyātābhūt kalau yuge // GGS_213 //
iyaṃ tv adhika-madhyā hi gṛham asyās tu yāvaṭe // GGS_214 //

svādhīna-bhartṛkā-lakṣaṇam (UN 5.91)--

svāyattāsanna-dayitā bhavet svādhīna-bhartṛkā /
salilāraṇya-vikrīḍā-kusumāvacayādi-kṛt // GGS_215 //

udāharaṇaṃ yathā (UN 5.92)--

mudā kurvan patrāṅkuram anupamaṃ pīna-kucayoḥ
śruti-dvandve gandhāhṛta-madhupam indīvara-yugmam /
sakhelaṃ dhammillopari ca kamalaṃ komalam asau
nirāvādhāṃ rādhāṃ ramayati ciraṃ keśi-damanaḥ // GGS_216 //

(UN 8.19)--
atra yūthe viśākhādyā bhavanty adhika-madhyamāḥ // GGS_217 //

adhika-madhyodāharaṇaṃ yathā (UN 8.17)--

dāmārpyatāṃ priya-sakhī-prahitāṃ tvayaiva
dāmodare kusumam atra mayāvaceyam /
nāhaṃ bhramāc caturike sakhi sūcanīyā
kṛṣṇaḥ kadarthayati mām adhikaṃ yad eṣaḥ // GGS_218 //

asyā yūtho yathā (kṛṣṇa-gaṇoddeśa-dīpikā 1.243)--

mālatī mādhavī candra-rekhā cāpi śubhānanā /
kuñjarī hariṇī caiva surabhiś capalāpi ca // GGS_219 //

asyā mantroddhāro, yathā bṛhad-gautamīye--

vāg-bhavaḥ sauṃ tato ṅe 'ntā viśākhā vahni-jāyikā /
aṣṭākṣaro viśākhāyā mantro 'yaṃ prema-vṛddhi-daḥ // GGS_220 //

mantro yathā -aiṃ sauṃ viśākhāyai svāhā /

asyā dhyānaṃ, yathā tatraiva--

sac-campakāvali-viḍambi-tanuṃ suśīlāṃ
tārāmbarāṃ vividha-bhūṣaṇa-śobhamānām /
śrī-nandanandana-puro vasanādi-bhūṣā-*
dāne ratāṃ sukutukāṃ ca bhaje viśākhām // GGS_221 //

citraṃ pūrva-dale kuñjaṃ padma-kiñjalka-nāmakam /
śrī-citrā svāminī tatra vartate kṛṣṇa-vallabhā // GGS_222 //
abhisārikātvam āpannā harau rati-samanvitā /
lavaṅga-mālā-sevāḍhyā kāśmīra-varṇa-saṃyutā // GGS_223 //
kāca-tulyāmbarā cāsau sadā citra-guṇānvitā /
asyāś caiva vayomānaṃ manu-saṃkhyā-dinānvitam // GGS_224 //
ṛṣi-māsādhikaṃ śakra-hāyanaṃ ceti viśrutam (14-7-14) // GGS_225 //
caturo 'syāḥ pitā prokto janany asyāś ca carccikā /
patiḥ pīṭharakaś cāsyā asau gaura-rase punaḥ // GGS_226 //
govindānandatāṃ prāptā caturtha-yuga-madhyake /
iyaṃ tv adhika-mṛdvī ca gṛham asyās tu yāvaṭe // GGS_227 //

abhisārikā-lakṣaṇaṃ yathā (UN 5.71-72)--

yābhisārayate kāntaṃ svayaṃ vābhisaraty api /
sā jyotsnī tāmasī yāna-yogya-veṣābhisārikā // GGS_228 //
lajjayā svāṅga-līneva niḥśabdākhila-maṇḍanā /
kṛtāvaguṣṭhā snigdhaika-sakhī-yuktā priyaṃ vrajet // GGS_229 //

udāharaṇaṃ yathā tatra (1) jyotsny-abhisārikāyāḥ (UN 5.74)--

indus tundila-maṇḍalaṃ praṇayate vṛndāvane candrikāṃ
sāndrāṃ sundari nandano vraja-pates tvad vīthim udvīkṣate /
tvaṃ candrāñcita-candanena khacitā kṣaumeṇa cālaṅkṛtā
kiṃ vartmany aravinda-cāru-caraṇa-dvandvaṃ na sandhitsasi // GGS_230 //

(2) tāmasy-abhisārikāyāḥ (ViM 4.22, UN 5.75)--

timira-masibhiḥ saṃvītāṅgyaḥ kadamba-vanāntare
sakhi baka-ripuṃ puṇyātmānaḥ saranty abhisārikāḥ /
tava tu parito vidyud-varṇās tanu-dyuti-sūcayo
hari hari ghana-dhvāntānyetāḥ svavairiṇi bhindate // GGS_231 //

(UN 8.21)--
adhikā mṛdavaś cātra citrā madhurikādayaḥ // GGS_232 //

adhika-mṛdvy-udāharaṇaṃ, yathā (UN 8.20)--

darāpi na dṛg-arpitā sakhi śikhaṇḍa-cūḍe mayā
prasīda bata mā kṛthā mayi vṛthā purobhāgitām /
naṭan-makara-kuṇḍalaṃ sapadi caṇḍi līlā-gatiṃ
tanoty ayam adūrataḥ kim iha saṃvidheyaṃ mayā // GGS_233 //

asyā yūtho yathā (śrī-kṛṣṇa-gaṇoddeśa-dīpikā 1.245)--

rasālikā tilakinī śaurasenī sugandhikā /
vāmanī vāmanayanā nāgarī nāgavallikā // GGS_234 //

asyā mantroddhāro, yathā skānde--

lakṣmīś citrā caturthyantā vahni-jāyā ṣaḍakṣaraḥ /
mantro 'yaṃ citrikā-nāmnyāḥ kṛṣṇa-sakhyā udīritaḥ // GGS_235 //

mantro yathā--śrīṃ citrāyai svāhā /

asyā dhyānaṃ, yathā tatraiva--

kāśmīra-varṇāṃ sahitāṃ vicitra-*
guṇaiḥ smitā-śobhi-mukhīṃ ca citrām /
kācāmbarāṃ kṛṣṇa-puro lavaṅga*-
mālā-pradāne nitarāṃ smarāmi // GGS_236 //

āgneya-patre pūrṇendu-kuñja-svarṇābha-varṇake /
śrī-indulekhā vasaty atra haritāla-samāṅgikā // GGS_237 //
dāḍimba-kusumodbhāsi-vasanā kṛṣṇa-vallabhā /
proṣita-bhartṛkā-bhāvam āpannā rati-yug-gharau // GGS_238 //
amṛtāśana-sevāḍhyā yāsau nandātmajasya vai /
vayomānaṃ bhavet tasyāḥ sarva-śāstreṣu sammatam // GGS_239 //
sārdha-dig-vāsarair yuktā dvi-māsa-manu-hāyanā (14-2-10 1/2) /
asau tu vāma-prakharā hareś cāmara-sevinī // GGS_240 //
gṛham asyās tu yāvaṭe pitā sāgara-saṃjñakaḥ // GGS_241 //
asyā mātā bhaved velā patir asyās tu durbalaḥ /
vasu-rāmānandatayā khyātā gaura-rase hy asau // GGS_242 //

proṣita-bhartṛkā-lakṣaṇaṃ yathā (UN 5.89)--

dūra-deśaṃ gate kānte bhavet proṣita-bhartṛkā /
priya-saṃkīrtanaṃ dainyam asyās tānava-jāgarau /
mālinyam anavasthānaṃ jāḍya-cintādayo matāḥ // GGS_243 //

udāharaṇaṃ yathā (UN 5.90)--

vilāsī svacchandaṃ vasati mathurāyāṃ madhu-ripu*
rvasantaḥ santāpaṃ prathayati samantād anupadam /
durāśeyaṃ vairiṇy ahaha mad-abhīṣṭodyama-vidhau
vidhatte pratyūhaṃ kim iha bhavitā hanta śaraṇam // GGS_244 //

vāma-prakharā-lakṣaṇodāharaṇe tūkte; asyā yūtho yathā śrī-kṛṣṇa-gaṇoddeśa-dīpikāyām (1.247)--

tuṅgabhadrā citralekhā suraṅgī raṅgavāṭikā /
maṅgalā suvicitrāṅgī modinī madanāpi ca // GGS_245 //

asyā mantroddhāro yathā īśāna-saṃhitāyām--

vāg-bhavaś cendulekhā ca caturthī vahni-jāyikā /
mantraḥ syāc cendulekhāyā aṣṭārṇaḥ samudīritaḥ // GGS_246 //

mantro yathā--aim indulekhāyai svāhā /

asyā dhyānaṃ yathā tatraiva--

haritāla-samāna-deha-kāntiṃ
vikasad-dārima-puṣpa-śobhi-vastrām /
amṛtaṃ dadatīṃ mukunda-vaktre
bhaja ālīm aham indulekhikākhyām // GGS_247 //

dakṣiṇe 'smin dale kāma-latā-nāmāsti kuñjakam /
atyanta-sukhadaṃ tapta-jāmbūnada-sama-prabham // GGS_248 //
śrī-campakalatā tiṣṭha-tyamuṣmin kṛṣṇa-vallabhā /
asau vāsaka-sajjātvam āpannā rati-yug-gharau // GGS_249 //
vāma-madhyā campakābhā cātakābha-śubhāmbarā /
tat-sevā ratna-mālāyā dānaṃ cāmara-cālanam // GGS_250 //
sārdha-trayodaśa-dina-māsa-dvaya-samanvitāḥ /

manu-saṃkhyā-hāyanāś ca vayomānaṃ bhavet punaḥ (14-2-13 1/2) // GGS_251 //
mātāsyā vāṭikā khyātā pitā cārāma-saṃjñakaḥ /
asyāś ca bhartā caṇḍākhyas tathā gaura-rase hy asau /
śivānandatayā khyātim āgatā hi kalau yuge // GGS_252 //

vāsaka-sajjā-lakṣaṇaṃ yathā (UN 5.76-77)--

svavāsaka-vaśāt kānte sameṣyati nijaṃ vapuḥ /
sajjī-karoti gehaṃ ca yā sā vāsaka-sajjikā // GGS_253 //
ceṣṭāsyāḥ smara-saṃkrīḍā-saṅkalpa-vartma-vīkṣaṇam /
sakhī-vinoda-vārttā ca muhur dūti-kṣaṇādayaḥ // GGS_254 //

udāharaṇaṃ yathā (UN 5.78)--

rati-krīḍā-kuñjaṃ kusuma-śayanīyojjvala-ruciṃ
vapuḥ sālaṅkāraṃ nijam api vilokya smita-mukhī /
muhur dhyāyaṃ dhyāyaṃ kim api hariṇā saṅgama-vidhiṃ
samṛddhyanti rādhā madana-mada-mādyan matir abhūt // GGS_255 //

vāma-prakharā-lakṣaṇodāharaṇe tūkte; asyā yūtho yathā (kṛṣṇa-gaṇoddeśe 1.244)--

kuraṅgākṣī suracitā maṇḍalī maṇimaṇḍanā /
caṇḍikā candralatikā kandukākṣī sumandirā // GGS_256 //

asyā mantroddhāro yathā gāruḍe--

ādau ca campakalatā ṅe 'ntā vaiśvānara-priyā /
mantro 'yaṃ campakalatā-premado vasu-varṇakaḥ // GGS_257 //

mantro yathā--campakalatāyai svāhā /

asyā dhyānaṃ yathā tatraiva--

campakāvali-samāna-kāntikāṃ
cātakābha-vasanāṃ subhūṣaṇām /
ratna-mālya-yuta-cāmarodyatāṃ
cāru-campakalatāṃ sadā bhaje // GGS_258 //

rakṣodale śyāma-varṇe kuñje śrī-raṅgadevikā /
sukhadākhye nivasati nityaṃ śrī-hari-vallabhā // GGS_259 //
padma-kiñjalka-varṇābhā jabā-puṣpa-nibhāmbarā /
utkaṇṭhitā-bhāva-yuktā śrī-kṛṣṇe rati-bhāk sadā // GGS_260 //
asau candana-sevāḍhyā vāma-madhyā bhavet punaḥ /
gṛham asyā yāvaṭe tu vayomānaṃ bhavet punaḥ // GGS_261 //
sārdha-veda-dinair yuktaṃ dvi-māsaṃ manu-hāyanam (14-2-4 1/2) /
mātā śrī-karuṇā proktā pitā śrī-raṅgasāgaraḥ // GGS_262 //
patir vakrekṣaṇaḥ prokto hy asau gaura-rase punaḥ /
govindānanda-ghoṣākhyām āpannā hi kalau yuge // GGS_263 //

utkaṇṭhitā-lakṣaṇaṃ yathā (UN 5.79-80)--

anāgasi priyatame cirayaty utsukā tu yā /
virahotkaṇṭhitā bhāva-vedibhiḥ sā samīritā // GGS_264 //
asyās tu ceṣṭā hṛt-tāpo vepathur hetu-tarkaṇam /
aratir vāṣpa-mokṣaṇ ca svāvasthā-kathanādayaḥ // GGS_265 //

udāharaṇaṃ yathā (UN 5.81)--

sakhi kim abhavad baddho rādhā-kaṭākṣa-guṇair ayaṃ
samaram athavā kiṃ prārabdhaṃ surāribhir uddhuraiḥ /
ahaha bahulāṣṭamyāṃ prācī-mukhe 'py udite vidhau
vidhu-mukhi! na yan māṃ sasmāra vrajeśvara-nandanaḥ // GGS_266 //

vāma-madhyā-lakṣaṇodāharaṇe tūkte; asyā yūtho yathā (śrī-kṛṣṇa-gaṇoddeśe 1.248)

kalakaṇṭhī śaśikalā kamalā prema-mañjarī /
mādhavī madhurā kāma-latā kandarpa-sundarī // GGS_267 //

asyā mantroddhāro yathā kiśorī-tantre--

lakṣmīr agni-raṅgadevī ṅe 'ntā vahni-priyā tataḥ /
raṅgadevyās tu mantro 'yam aṣṭārṇo rāga-bhakti-daḥ // GGS_268 //

mantro yathā--śrīṃ rāṃ raṅgadevyai svāhā /

asyā dhyānaṃ ca tatraiva--

rājīva-kiñjalka-samāna-varṇāṃ
jabā-prasūnopama-vāsas-āḍhyām /
śrīkhaṇḍa-sevā-sahitāṃ vrajendra-
sūnor bhaje rāsa-ga-raṅgadevīm // GGS_269 //

kuñjo 'sti paścime dale 'ruṇa-varṇaḥ suśobhanaḥ /
tuṅgavidyānandado nāmneti vikhyātim āgataḥ // GGS_270 //
nityaṃ tiṣṭhati tatraiva tuṅgavidyā samutsukā /
vipralabdhātvam āpannā śrī-kṛṣṇe rati-yuk sadā // GGS_271 //
candra-candana-bhūyiṣṭha-kuṅkuma-dyuti-śālinī /
pāṇḍu-maṇḍana-vastreyaṃ dakṣiṇa-prakharoditā // GGS_272 //
medhāyāṃ pauṣkarājātā patir asyās tu bāliśaḥ /
nṛtya-gītādi-sevāḍhyā gṛham asyās tu yāvaṭe // GGS_273 //
dvāviṃśati-dinair yuktā dvi-māsa-manu-hāyanāḥ (14-2-22) // GGS_274 //
asyā vayaḥ-pramāṇaṃ syād asau gaura-rase punaḥ /
vakreśvara iti khyātim āpannā hi kalau yuge // GGS_275 //

vipralabdhā-lakṣaṇaṃ yathā (UN 5.83-84)--
kṛtvā saṅketam aprāpte daivāj jīvita-vallabhe /
vyathamānāntarā proktā vipralabdhā manīṣibhiḥ /
nirveda-cintā-khedāśru-mūrchā-niḥśvasitādi-bhāk // GGS_276 //

udāharaṇaṃ yathā--

vindati sma divam indur indirā-*
nāyakena sakhi vañchitā vayam /
kurmahe kim iha śādhi sādaraṃ
drāg iti klamamagān mṛgekṣaṇā // GGS_277 //

dakṣiṇā-lakṣaṇaṃ yathā (UN 8.38, 42)--

asahā māna-nirbandhe nāyake yukta-vādinī /
sāmabhis tena bhedyā ca dakṣiṇā parikīrtitā // GGS_278 //
tuṅgavidyādikā cātra dakṣiṇa-prakharā bhavet // GGS_279 //

udāharaṇaṃ yathā (śrī-gīta-govinde 9.10)--

snigdhe yat paruṣāsi yat praṇamati stabdhāsi yad rāgiṇi
dveṣaṃ yāsi yad unmukhe vimukhatāṃ yātāsi tasmin priye /
tad yuktaṃ viparīta-kāriṇi! tava śrīkhaṇḍa-carcā viṣaṃ
śītāṃśus tapano himaṃ hutavahaḥ krīḍā-mudo yātanāḥ // GGS_280 //

asyā yūtho yathā (śrī-kṛṣṇa-gaṇoddeśe 1.246)--

mañjumedhā sumadhurā sumadhyā madhurekṣaṇā /
tanūmadhyā madhusyandā guṇacūḍā varāṅgadā // GGS_281 //

asyā mantroddhāro yathā kiśorī-tantre--

lakṣmī-pūrvā tuṅgavidyā caturthī huta-bhuk-priyā /
mantro 'yaṃ tuṅgavidyāyā vasu-varṇaḥ samīritaḥ // GGS_282 //

mantro yathā--śrīṃ tuṅgavidyāyai svāhā /

asyā dhyānaṃ, yathā tatraiva--

candrāḍhyair api candanaiḥ sulalitāṃ śrī-kuṅkumābha-dyutiṃ
sad-ratnānvita-bhūṣaṇāñcita-tanuṃ śoṇāmbarollāsitām /
sad-gītāvali-saṃyutāṃ bahu-guṇāṃ ḍamphasya śabdena vai
nṛtyantīṃ purato hare rasavatīṃ śrī-tuṅgavidyāṃ bhaje // GGS_283 //

vāyavya-dalake kuñjam āste harita-varṇakam /
vasanta-sukhadam atra sudevī vartate sadā // GGS_284 //
kalahāntaritā-bhāvam āpannā rati-yug-gharau /
padma-kiñjalka-rucirā jabā-puṣpa-nibhāmbarā // GGS_285 //
asau ca jala-sevāḍhyā vāmā prakharikā matā /
veda-vāsara-saṃyukta-dvi-māsa-manu-hāyanā (14-2-4) // GGS_286 //
asyā vayaḥ-parimāṇaṃ yāvaṭe tu niketanam /
mātāsyāḥ karuṇā proktā janako raṅgasāgaraḥ // GGS_287 //
bhrātrā vakrekṣaṇasyeyam pariṇītā kanīyasā /
śrī-vāsudeva-ghoṣākhyām āptā gaura-rase tv asau // GGS_288 //

kalahāntaritā-lakṣaṇaṃ yathā (UN 5.87)--

yā sakhīnāṃ puraḥ pāda-patitaṃ vallabhaṃ ruṣā /
nirasya paścāt tapati kalahāntaritā hi sā /
asyāḥ pralāpa-santāpa-glāni-niḥśvasitādayaḥ // GGS_289 //

udāharaṇaṃ yathā (UN 5.88)--

srajaḥ kṣiptā dūre svayam upahṛtāḥ keśi-ripuṇā
priya-vācas tasya śruti-parisarānte 'pi na kṛtāḥ /
namann eṣa kṣaunī-viluṭhita-śikhaṃ praikṣi na mayā
manas tenedaṃ me sphuṭati puṭapākārpitam iva // GGS_290 //

vāma-prakharā-lakṣaṇodāharaṇe tūkte; asyā yūtho yathā (śrī-kṛṣṇa-gaṇoddeśe 1.249)-
kāverī cārukavarī sukeśī mañjukeśikā /
hārahirā hārakaṇṭhī hāravallī manoharā // GGS_291 //

asyā mantroddhāro yathā rudra-yāmale--

dve vāg-bhave ramā ṅe 'ntā sudevī dahana-priyā /
uktaḥ sudevyā mantro 'yam aṣṭārṇaḥ prema-bhakti-daḥ // GGS_292 //

mantro yathā--aiṃ sauṃ śrīṃ sudevyai svāhā /

asyā dhyānaṃ yathā tatraiva--

ambhoja-keśara-samāna-ruciṃ suśīlāṃ
raktāmbarāṃ rucira-hāsa-virāji-vaktrām /
śrī-nandanandana-puro jala-sevanāḍhyāṃ
sad-bhūṣaṇāvali-yutāṃ ca bhaje sudevīm // GGS_293 //

kuñjo 'sti rūpollāsākhyo lalitā-kuñjakottare /
sadā tiṣṭhati tatraiva suśobhā rūpa-mañjarī // GGS_294 //
priya-narma-sakhī-mukhyā sundarī rūpa-mañjarī /
gorocanā-samāṅga-śrīḥ keki-patrāṃśuka-priyā // GGS_295 //
sārdha-tridaśa-varṣāsau (13-6) vāma-madhyātvam āśritā /
raṅgaṇa-mālikā ceti pravadanti manīṣiṇaḥ // GGS_296 //
iyaṃ lavaṅga-mañjaryā ekenāhnā kanīyasī /
kalau gaura-rase rūpa-gosvāmitvaṃ samāgatā // GGS_297 //

asyā mantroddhāro yathā kiśorī-tantre--

śrī-bījena samāyuktā ṅe 'ntā vai rūpa-mañjarī /
ayam aṣṭākṣaro rūpa-mañjaryā mantra īritaḥ // GGS_298 //

mantro yathā--śrīṃ rūpa-mañjaryai svāhā /

asyā dhyānaṃ yathā tatraiva--

gorocanā-nindi-nijāṅga-kāntiṃ
māyūra-piñchābha-sucīna-vastrām /
śrī-rādhikā-pāda-saroja-dāsīṃ
rūpākhyakāṃ mañjarikāṃ bhaje 'ham // GGS_299 //

ratyambujākhyaḥ kuñjo 'sti indulekhā-kuñja-dakṣiṇe /
tatraiva tiṣṭhati sadā surūpā rati-mañjarī // GGS_300 //
tārāvalī-dukūleyaṃ taḍit-tulya-tanu-cchaviḥ /
dakṣiṇā mṛdvīkā khyātā tulasīti vadanti yām // GGS_301 //
asyā vayo dvi-māsāḍhya-hāyanās tu trayodaśa (13-2) /
iyaṃ śrī-raghunāthākhyāṃ prāptā gaura-rase kalau // GGS_302 //

asyā mantroddhāro yathā kiśorī-tantre--

nāda-bindu-yuto vahnir mukha-vṛtta-samanvitaḥ /
svāhāntā mañjarī ṅe 'ntā rati-mañjarikā-manuḥ // GGS_303 //

mantro yathā--rāṃ rati-mañjaryai svāhā

asyā dhyānaṃ yathā tatraiva--

tārālivāso-yugalaṃ vasānāṃ
taḍit-samāna-svatanu-cchaviṃ ca /
śrī-rādhikāyā nikaṭe vasantīṃ
bhaje surūpāṃ rati-mañjarīṃ tām // GGS_304 //

kuñjasya tuṅgavidyāyāḥ kuñjaḥ pūrvatra vartate /
lavaṅga-sukhado nāmnā sudṛśāṃ sumanoharaḥ // GGS_305 //
lavaṅga-mañjarī tatra mudā tiṣṭhati sarvadā /
sā tu rūpākhya-mañjaryā ekenāhnā varīyasī // GGS_306 //
udyad-vidyut-samāna-śrīs tārāvalī-paṭāvṛtā /
śrī-kṛṣṇānandadā nityaṃ dakṣiṇā mṛdvikā matā // GGS_307 //
vaya eka-dinaṃ sārdha-hāyanās tu trayodaśa (13-6-1) /
śrī-sanātana-nāmāsau khyātā gaura-rase kalau // GGS_308 //

asyā mantroddhāro yathā kiśorī-tantre--

śrī-līlābhyāṃ samāyuktā
ṅe 'ntā lavaṅga-mañjarī /
svāhā lavaṅga-mañjaryā
mantro 'yaṃ daśa-varṇakaḥ // GGS_309 //

mantro yathā--śrīṃ lāṃ lavaṅga-mañjaryai svāhā

asyā dhyānaṃ yathā tatraiva--

capalā-dyuti-nindi-kāntikāṃ
śubha-tārāvali-śobhitāmbarām /
vraja-rāja-suta-pramodinīṃ
prabhaje tāṃ ca lavaṅga-mañjarīm // GGS_310 //

rasānanda-prado nāmnā citrā-kuñjasya paścime /
kuñjo 'sti tatra vasati sarvadā rasa-mañjarī // GGS_311 //
śrī-rūpa-mañjarī-samyag-jivātu sā prakīrtitā /
haṃsa-pakṣa-dukūleyaṃ phulla-campaka-kānti-bhāk // GGS_312 //
lavaṅga-mañjarī-tulyā prāyeṇa guṇa-sampadā /
atīva priyatāṃ prāptā śrī-rūpa-mañjarī-śritā // GGS_313 //
sandhāna-caturā seyaṃ dautye kauśalam āgatā /
trayodaśa-śarad-yuktā (13) dakṣiṇā mṛdvikā matā // GGS_314 //
sā kalau raghunāthākhyā-yukta-bhaṭṭatvam āgatā // GGS_315 //

asyā mantroddhāro yathā kiśorī-tantre--

mukha-vṛtta-yuto vahni-nāda-bindu-samanvitaḥ /
svāhānta-sampradānānto mantro vai rasa-mañjarī // GGS_316 //

mantro yathā--rāṃ rasa-mañjaryai svāhā /

asyā dhyānaṃ yathā tatraiva--

haṃsa-pakṣa-rucireṇa vāsasā
saṃyutāṃ vikaca-campaka-dyutim /
cāru-rūpa-guṇa-sampadānvitāṃ
sarvadāpi rasa-mañjarīṃ bhaje // GGS_317 //

aiśānye campakalatā-kuñjāt kuñjo 'sti śobhanaḥ /
guṇānanda-prado nāmnā tatrāste guṇa-mañjarī // GGS_318 //
rūpa-mañjarikā-saukhyābhilāṣā sā prakīrtitā /
jabā-rāji-dukūleyaṃ taḍit-prakara-kānti-bhāk // GGS_319 //
kaniṣṭheyaṃ bhavet tasyās tulasyās tu tribhir dinaiḥ /
śrī-kṛṣṇāmoda-dākṣiṇyam āśritā prakharoditā // GGS_320 //
vayo 'syā eka-māsāḍhyā hāyanās tu trayodaśa /
sapta-viṃśatibhir yuktaṃ dinaiś ca samudīritam (13-1-27) // GGS_321 //
gopāla-bhaṭṭa-nāmāsau khyātā gaura-rase kalau // GGS_322 //

asyā mantroddhāro yathā kiśorī-tantre--

gaṇeśo mukha-vṛttāḍhyo nāda-bindu-samanvitaḥ /
ṅe 'ntā vahni-priyāntā ca mantro vai guṇa-mañjarī // GGS_323 //

mantro yathā--gāṃ guṇa-mañjaryai svāhā

asyā dhyānaṃ yathā tatraiva--

jabā-nibha-dukūlāḍhyāṃ taḍid-āli-tanu-cchavim /
kṛṣṇāmoda-kṛtāpekṣāṃ bhaje 'haṃ guṇa-mañjarīm // GGS_324 //
līlānanda-prado nāmnā sudevyāḥ kuñjakottare /
tatraiva tiṣṭhati sadā mañjulālī sumañjarī // GGS_325 //
rūpa-mañjarikā-sakhya-prāyā sā guṇa-sampadā /
jabā-rāji-dukūleyaṃ tapta-hema-tanu-cchaviḥ // GGS_326 //
līlā-mañjarī nāmāsyā vāma-madhyātvam āśritā /
vayaḥ-saptāha-yuktāsau sārdha-tridaśa-hāyanā (13-6-7) // GGS_327 //
kalau gaura-rase loka-nātha-gosvāmitāṃ gatā // GGS_328 //

asyā mantroddhāro yathā kiśorī-tantre--

lakṣmī-yuktā mañjulālī mañjarī vahni-jāyikā /
caturthyantā bhaven mantro daśārṇaḥ khalu kathyate // GGS_329 //

mantro yathā--śrīṃ mañjulālī-mañjaryai svāhā

asyā dhyānaṃ yathā tatraiva--

pratapta-hemāṅga-ruciṃ manojñāṃ
śoṇāmbarāṃ cāru-subhūṣaṇāḍhyām /
śrī-rādhikā-pāda-saroja-dāsīṃ
tāṃ mañjulālīṃ niyataṃ bhajāmi // GGS_330 //

vaiśākha-kuñjād āgneye kuñjo 'sti sumanoharaḥ
vilāsānandado nāmnā-trāste vilāsa-mañjarī // GGS_331 //
vilāsa-mañjarī rūpa-mañjarī-sakhyam āśritā /
svakāntyā sadṛśīṃ cakre yā divyāṃ svarṇa-ketakīm // GGS_332 //
cañcarīka-dukūleyaṃ vāmā mṛdvītvam āśritā
kaniṣṭhā rasa-mañjaryāś caturbhir divasair iyam (12-11-26) // GGS_333 //
jīva-gosvāmitāṃ prāptā kalau gaura-rase tv asau // GGS_334 //

asyā mantroddhāro yathā kiśorī-tantre--
śriyā pracetasā caiva nāda-bindv āsya-vṛtta-gā /
vilāsa-mañjarī ṅe 'ntā svāhānto manur īritaḥ // GGS_335 //
mantro yathā--śrīṃ vāṃ vilāsa-mañjaryai svāhā

asyā dhyānaṃ yathā tatraiva--
svarṇa-ketaka-vinindi-kāyakāṃ
nindita-bhramara-kāntikāmbarām /
kṛṣṇa-pāda-kamalopasevanīm
arcayāmi suvilāsa-mañjarīm // GGS_336 //

nairṛte śrī-raṅgadevī-kuñjāt kuñjo 'sti paścimaḥ /
kaustūryānandado nāmnā tatrāste kaustūrī-mañjarī // GGS_337 //
kāca-tulyāmbarā cāsau śuddha-hemāṅga-kānti-bhāk /
vayas tridaśa-varṣāsau vāmā mṛdvītvam āśritā // GGS_338 //
śrī-kṛṣṇa-kavirājākhyāṃ prāptā gaura-rase kalau // GGS_339 //

asyā mantroddhāro yathā kiśorī-tantre--

śrī-bījena samāyuktā ṅe 'ntā kaustūrī-mañjarī /
svāhānta iti vai prokto navārṇa-mantra ucyate // GGS_340 //

mantro yathā --śrīṃ kastūrī-mañjaryai svāhā /

asyā dhyānaṃ yathā tatraiva--

viśuddha-hemābja-kalevarābhāṃ
kāca-dyuti-cāru-manojña-celām /
śrī-rādhikāyā nikaṭe vasantīṃ
bhajāmy ahaṃ kaustūrī-mañjarikām // GGS_341 //

atha vṛndāvanādhīśau padma-keśara-madhya-gau /
koṭi-kandarpa-lāvaṇyau dhyāyet priya-sakhī-vṛtau // GGS_342 //
ukta-veśa-vayo-rūpa-saṃyutau sumanoharau /
saṃsmaret siddha-dehena sādhakaḥ sādhanair yutaḥ // GGS_343 //

tatrādau mañjarī-rūpān gurvādīn tu svīyān svīyān praṇāly-anusāreṇa saṃsmaret śrī-guru-parama-guru-krameṇeti tataḥ śrī-rādhikāṃ dhyāyet /
tataḥ śrī-nandanandanam /

atha yugala-mantroddhāro yathā sanat-kumāra-saṃhitāyām--

gopījana-vallabheti caraṇān iti ca kramāt /
śaraṇaṃ ca prapadye ca tata etat pada-dvayam // GGS_344 //
pada-trayātmako mantraḥ ṣoḍaśārṇa udāhṛtaḥ /
namo gopījanety uktvā vallabhābhyāṃ vadet tataḥ /
pada-dvayātmako mantro daśārṇaḥ khalu kathyate // GGS_345 //

mantro yathā--gāṃ gopījana-vallabha-caraṇān śaraṇaṃ prapadye,
namo gopījana-vallabhābhyām /

asya dhyānaṃ yathā tatraiva--

atha dhyānaṃ pravakṣyāmi mantrasyāsya dvijottama /
pītāmbaraṃ ghana-śyāmaṃ dvi-bhujaṃ vana-mālinam // GGS_346 //
barhi-barha-kṛtāpīśaṃ śaśi-koṭi-nibhānanam /
ghūrṇāyamāna-nayanaṃ karṇikārāvataṃsinam // GGS_347 //
abhitaś candanenātha madhye kuṅkuma-bindunā /
vicitra-tilakaṃ bhāle vibhṛtaṃ maṇḍalākṛtim // GGS_348 //
taruṇāditya-saṅkāśa-kuṇḍalābhyāṃ virājitam /
gharmāmbu-kaṇikā-rājad-darpaṇābha-kapolakam // GGS_349 //
priyā-mukhe kṛtāpāṅga-līlayā connata-bhruvam /
agra-bhāga-lasan-muktā-sphurad-ucca-sunāsikam // GGS_350 //
daśana-jyotsnayā rājat-pakva-bimba-phalādharam /
keyūrāṅgada-sad-ratna-mudrikādi-lasat-karam // GGS_351 //
vibhṛtaṃ muralīṃ vāme pāṇau padmaṃ tathottare /
kāñcī-dāma-sphuran-madhyaṃ nūpurābhyāṃ lasat-padam // GGS_352 //
rati-keli-rasāveśa-capalaṃ capalekṣaṇam /
hasantaṃ priyayā sārdhaṃ hāsayantaṃ ca tāṃ muhuḥ // GGS_353 //
itthaṃ kalpa-taror-mūle ratna-siṃhāsanopari /
vṛndāraṇye smaret kṛṣṇaṃ saṃsthitaṃ priyayā saha // GGS_354 //
vāma-pārśve sthitāṃ tasya rādhikāṃ ca smaret tataḥ /
sucīna-nīla-vasanāṃ druta-hema-sama-prabhām // GGS_355 //
paṭāñcalenāvṛtāṅgāṃ sa-smitānana-paṅkajām /
kānta-vaktre nyasta-nṛtyac-cakorīṃ cañcalekṣaṇām // GGS_356 //
aṅguṣṭha-tarjjanībhyāṃ ca nija-priya-mukhāmbuje /
arpayantīṃ nāga-vallīṃ pūga-cūrṇa-samanvitām // GGS_357 //
muktāhāra-sphurac-cāru-pīnonnata-payodharām /
kṣīṇa-madhyāṃ pṛthu-śroṇiṃ kiṅkiṇī-jāla-maṇḍitām // GGS_358 //
ratna-tāḍaṅka-mañjīra-ratna-pādāṅgulīyakām /
lāvaṇya-sāra-mugdhāṅgīṃ sarvāvayava-sundarīm // GGS_359 //
ānanda-rasa-sammagnāṃ prasannāṃ nava-yauvanam /
sakhyaś ca tasyā viprendra tat-samāna-vayo-guṇāḥ /
tat-sevana-parā bhāvyāś cāmara-vyajanādibhiḥ // GGS_360 //

atha ca--
dīvyad-vṛndāraṇya-kalpa-drumādhaḥ-
śrīmad-ratnāgāra-siṃhāsana-sthau /
śrīmad-rādhā-śrīla-govinda-devau
preṣṭhālībhiḥ sevyamānau smarāmi // GGS_361 //

smared evaṃ krameṇaiva siddha-dehena sādhakaḥ /
sa-sādhanena padmasya vrajeśau keśara-sthitau // GGS_362 //