Dhvajāgrasūtra

Header

This file is an html transformation of sa_dhvajAgrasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhvjgs_tu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Dhvajagrasutra

Based on the ed. by E. Waldschmidt: "Kleine Brāhmī-Schriftrolle". IN: Nachrichten der Akademie der Wissenschaften in Göttingen 1959, pp. 8-13
[reprint in: E. Waldschmidt. Von Ceylon bis Turfan, Schriften zur Geschichte, Literatur, Religion und Kunst des indischen Kulturraumes (Festgabe zum 70. Geburtstag). Göttingen 1967, pp. 379-383].

Input by Klaus Wille
[GRETIL-Version: 2018-08-17]

MARKUP
restored passages
remarks
.. = illegible akṣara
. = single element thereof

ABBREVIATIONS
BLSF = The British Library Sanskrit Fragments, 3 vols., ed. S. Karashima, J. Nagashima and K. Wille, Tokyo 2006, 2009, 2015 (Buddhist Manuscripts from Central Asia.
SHT = Sanskrithandschriften aus den Turfanfunden, ed. E. Waldschmidt et al., Wiesbaden/Stuttgart 1965, 1968, 1971, 1980, 1985, 1989, 1995, 2000, 2004, 2008, 2012, 2017 (Verzeichnis der Orientalischen Handschriften in Deutschland, X, 1-12).

TRANSLITERATION

Revisions:


Text

Dhvajāgrasūtra

1 evaṃ mayā śrutam / ekasmiṃ samaye bhagavāṃ śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme / SHT III 504 only śrāvastyām 2 tatra bhagavāṃ bhikṣūn āmantrayate sma / SHT III 504: āmantrayati / 3 sati vo bhikṣava araṇyagatānāṃ vā vṛkṣamūlagatānāṃ vā śūnyāgāragatānāṃ vā utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā / 4 māṃ yūyaṃ tasmiṃ samaye ākārataḥ samanusmarata / 5 iti hi sa bhagavāṃs tathāgato 'rhāṃ samyaksaṃbuddho vidyācaraṇasaṃpanna sugato lokavid anuttaraḥ puruṣadamyasārathi śāstā devamanuṣyāṇāṃ buddho bhagavāṃ / 6 māṃ vas tasmiṃ samaye ākārataḥ samanusmaratāṃ / yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate / 7 bhūtapūrvaṃ bhikṣava śakro devendro devāsurasaṃgrāme pratyupasthite devāṃs trāyastriṃśān āmantrayati / 8 sati vo māriṣā devāsurasaṃgrāme samabhirūḍhāṇām utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā / 9 mama vas tasmiṃ samaye vaijayanto dhvajāgraḥ samanusmartavyaḥ / mama vas tasmiṃ samaye vaijayantaṃ dhvajāgraṃ samanusmaratāṃ / yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate / 10 evam eva sati vo bhikṣava araṇyagatānāṃ vā vṛkṣamūlagatānāṃ vā śunyāgāragatānāṃ vā utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā / 11 māṃ yūyaṃ tasmiṃ samaye ākārataḥ samanusmarata / iti hi sa bhagavāṃ yāvad buddho bhagavāṃ / the complete text without abbreviation as in paragraph 5 "bhagavāṃs tathāgato ... budddho bhagavāṃ" is attested in SHT 581a r3-6, 596r3-4, Or.15004/79+80rw-z (ed. in BLSF II), 15007/288v1-2 (ed. in BLSF III), 15009/352r4 ed. (in BLSF III) 12 māṃ vas tasmiṃ samaye ākārataḥ samanusmaratāṃ yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate / 13 tat kasmād dhetoḥ / sa hi śakro devendraḥ sarāgaḥ sadveṣaḥ samoha aparimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ aparimukto duḥkhād iti vadāmi / 14 bhīru chambī uttrāsī palāyī sa ekadā bibhety api chaṃbaty apy uttrāsaty api palāyaty api / 15 ahaṃ khalu tathāgato loke utpanna arhāṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathi śāstā devamanuṣyāṇāṃ buddho bhagavāṃ / 16 vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimukto duḥkhād iti vadāmi / 17 abhīrur acchaṃbī anuttrāsī apalāyī / 18 tasya mama bhikṣava abhīruṇa acchambina anuttrāsina apalāyinaḥ śrotavyaṃ vacanaṃ kartavyaṃ anuśāsanaṃ karaṇīyam idaṃ sthānam iti / 19 idam avocad bhagavāṃ āptamanasas te bhikṣavo bhagavato bhāṣitam abhyanandam / 20 dhvajāgrasūtraṃ / samāptaḥ //