Dhvajagrasutra


Based on the ed. by E. Waldschmidt: "Kleine Brāhmī-Schriftrolle". IN: Nachrichten der Akademie der Wissenschaften in Göttingen 1959, pp. 8-13
[reprint in: E. Waldschmidt. Von Ceylon bis Turfan, Schriften zur Geschichte, Literatur, Religion und Kunst des indischen Kulturraumes (Festgabe zum 70. Geburtstag). Göttingen 1967, pp. 379-383].


Input by Klaus Wille
[GRETIL-Version: 2018-08-17]


MARKUP
restored passages
remarks
.. = illegible akṣara
. = single element thereof

ABBREVIATIONS
BLSF = The British Library Sanskrit Fragments, 3 vols., ed. S. Karashima, J. Nagashima and K. Wille, Tokyo 2006, 2009, 2015 (Buddhist Manuscripts from Central Asia.
SHT = Sanskrithandschriften aus den Turfanfunden, ed. E. Waldschmidt et al., Wiesbaden/Stuttgart 1965, 1968, 1971, 1980, 1985, 1989, 1995, 2000, 2004, 2008, 2012, 2017 (Verzeichnis der Orientalischen Handschriften in Deutschland, X, 1-12).


TRANSLITERATION






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Dhvajāgrasūtra

1 evaṃ mayā śrutam / ekasmiṃ samaye bhagavāṃ śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme /
SHT III 504 only śrāvastyām
2 tatra bhagavāṃ bhikṣūn āmantrayate sma /
SHT III 504: āmantrayati /
3 sati vo bhikṣava araṇyagatānāṃ vā vṛkṣamūlagatānāṃ vā śūnyāgāragatānāṃ vā utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā /
4 māṃ yūyaṃ tasmiṃ samaye ākārataḥ samanusmarata /
5 iti hi sa bhagavāṃs tathāgato 'rhāṃ samyaksaṃbuddho vidyācaraṇasaṃpanna sugato lokavid anuttaraḥ puruṣadamyasārathi śāstā devamanuṣyāṇāṃ buddho bhagavāṃ /
6 māṃ vas tasmiṃ samaye ākārataḥ samanusmaratāṃ / yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate /
7 bhūtapūrvaṃ bhikṣava śakro devendro devāsurasaṃgrāme pratyupasthite devāṃs trāyastriṃśān āmantrayati /
8 sati vo māriṣā devāsurasaṃgrāme samabhirūḍhāṇām utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā /
9 mama vas tasmiṃ samaye vaijayanto dhvajāgraḥ samanusmartavyaḥ / mama vas tasmiṃ samaye vaijayantaṃ dhvajāgraṃ samanusmaratāṃ / yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate /
10 evam eva sati vo bhikṣava araṇyagatānāṃ vā vṛkṣamūlagatānāṃ vā śunyāgāragatānāṃ vā utpadyeta bhayaṃ vā chambitatvaṃ vā romaharṣo vā /
11 māṃ yūyaṃ tasmiṃ samaye ākārataḥ samanusmarata / iti hi sa bhagavāṃ yāvad buddho bhagavāṃ /
the complete text without abbreviation as in paragraph 5 "bhagavāṃs tathāgato ... budddho bhagavāṃ" is attested in SHT 581a r3-6, 596r3-4, Or.15004/79+80rw-z (ed. in BLSF II), 15007/288v1-2 (ed. in BLSF III), 15009/352r4 ed. (in BLSF III)
12 māṃ vas tasmiṃ samaye ākārataḥ samanusmaratāṃ yad utpatsyate bhayaṃ vā chambitatvaṃ vā romaharṣo vā tat prahāsyate /
13 tat kasmād dhetoḥ / sa hi śakro devendraḥ sarāgaḥ sadveṣaḥ samoha aparimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ aparimukto duḥkhād iti vadāmi /
14 bhīru chambī uttrāsī palāyī sa ekadā bibhety api chaṃbaty apy uttrāsaty api palāyaty api /
15 ahaṃ khalu tathāgato loke utpanna arhāṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathi śāstā devamanuṣyāṇāṃ buddho bhagavāṃ /
16 vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimukto duḥkhād iti vadāmi /
17 abhīrur acchaṃbī anuttrāsī apalāyī /
18 tasya mama bhikṣava abhīruṇa acchambina anuttrāsina apalāyinaḥ śrotavyaṃ vacanaṃ kartavyaṃ anuśāsanaṃ karaṇīyam idaṃ sthānam iti /
19 idam avocad bhagavāṃ āptamanasas te bhikṣavo bhagavato bhāṣitam abhyanandam /
20 dhvajāgrasūtraṃ / samāptaḥ //