Dīpaṃkaraśrījñāna [= Atīśa]: Gurukriyākrama

Header

This file is an html transformation of sa_dIpaMkarazrIjJAna-gurukriyAkrama.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa042_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Gurukriyakrama

Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 42

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.

Revisions:


Text

Guru-kriyā-kramaḥ

sarvabuddhabodhisattvebhyo namaḥ

prathamaṃ prāmāṇika ācāryaḥ śiṣye prasāda-sampratyayābhilāṣātmikāṃ śraddhāṃ janayet / tato bodhicittānuśaṃsām uktvā utsāhaṃ janayet / tataḥ paraṃ viśiṣṭavihāre viśiṣṭapūjopakaraṇaṃ sthāpayet / āryasaṃghān āmantrya, praṇamya, pādau prakṣālya, āsanaṃ pradāya, uttarānuttarapūjopakaraṇaiḥ sampūjya pūjāmeghamantrānapi triruccaret /

stotā sugataviśiṣṭaguṇasmaraṇadvārā sādaraṃ stutvā tattadvṛddhikarāṇyapi padāni uccaret / tataśca deśanā-anumodanā-adhyeṣaṇā-prārthanā-pariṇāmanādayaḥ karaṇīyāḥ / tataḥ śraddhāvān śiṣya ācārya praṇamet / adhyeṣaṇādibhirdvividhaṃ bodhicittaṃ samutpādya teṣāṃ svasvabhāvaṃ bhedaṃ vaiśiṣṭyañcāpi khyāpayet /

tataḥ bodhicaryā (ṇāṃ_) ṣaṭpāramitānāṃ, catuḥsaṃgrahavastūnāṃ caturapramāṇādīnāṃ ca lakṣaṇaṃ, hetuṃ, phalaṃ, śikṣākramaṃ, cyutyacyutidoṣaguṇān yathāvidhiśikṣādikamapi vistareṇa nirdiśet / sā ca apramādena samprajanyena smṛtyā ca grahaṇīyeti śikṣeta /

teṣāṃ lakṣaṇaṃ kramaṃ cyutyacyutidoṣaguṇādīnapi śikṣeta / tadanuṣṭhānāyāpi tīvravīryamutpādya nidhyānaduḥkhādhivāsanākṣāntim avikṣipta-samādhiṃ prajñāniḥsvabhāvatāṃ ca jñātvā triśikṣāṃ trividhaprajñāṃ vā samādhāya caryāpathavidhinā śikṣeta iti nirdiśet / ante praṇidhānena parisamāpayed ityapi vadet /

ayaṃ hi ācāryadeśanākriyākramaḥ / śiṣyo 'pi yathāvidhirupadiṣṭaḥ tathā śikṣeta / ayaṃ tu lākṣaṇikamahāyānacittotpāda-śikṣā-deśanā-vidhiḥ kramo vā audārikatayā darśitaḥ / vistareṇa tu parato jñātavyam /

saṃkṣiptagurukriyākramaḥ mahāpaṇḍitācāryadīpaṅkaraśrījñānaviracitaḥ samāptaḥ //