Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Gurukriyakrama


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 42


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Guru-kriyā-kramaḥ

sarvabuddhabodhisattvebhyo namaḥ

prathamaṃ prāmāṇika ācāryaḥ śiṣye prasāda-sampratyayābhilāṣātmikāṃ śraddhāṃ janayet / tato bodhicittānuśaṃsām uktvā utsāhaṃ janayet / tataḥ paraṃ viśiṣṭavihāre viśiṣṭapūjopakaraṇaṃ sthāpayet / āryasaṃghān āmantrya, praṇamya, pādau prakṣālya, āsanaṃ pradāya, uttarānuttarapūjopakaraṇaiḥ sampūjya pūjāmeghamantrānapi triruccaret /

stotā sugataviśiṣṭaguṇasmaraṇadvārā sādaraṃ stutvā tattadvṛddhikarāṇyapi padāni uccaret / tataśca deśanā-anumodanā-adhyeṣaṇā-prārthanā-pariṇāmanādayaḥ karaṇīyāḥ / tataḥ śraddhāvān śiṣya ācārya praṇamet / adhyeṣaṇādibhirdvividhaṃ bodhicittaṃ samutpādya teṣāṃ svasvabhāvaṃ bhedaṃ vaiśiṣṭyañcāpi khyāpayet /

tataḥ bodhicaryā (ṇāṃ_) ṣaṭpāramitānāṃ, catuḥsaṃgrahavastūnāṃ caturapramāṇādīnāṃ ca lakṣaṇaṃ, hetuṃ, phalaṃ, śikṣākramaṃ, cyutyacyutidoṣaguṇān yathāvidhiśikṣādikamapi vistareṇa nirdiśet / sā ca apramādena samprajanyena smṛtyā ca grahaṇīyeti śikṣeta /

teṣāṃ lakṣaṇaṃ kramaṃ cyutyacyutidoṣaguṇādīnapi śikṣeta / tadanuṣṭhānāyāpi tīvravīryamutpādya nidhyānaduḥkhādhivāsanākṣāntim avikṣipta-samādhiṃ prajñāniḥsvabhāvatāṃ ca jñātvā triśikṣāṃ trividhaprajñāṃ vā samādhāya caryāpathavidhinā śikṣeta iti nirdiśet / ante praṇidhānena parisamāpayed ityapi vadet /

ayaṃ hi ācāryadeśanākriyākramaḥ / śiṣyo 'pi yathāvidhirupadiṣṭaḥ tathā śikṣeta / ayaṃ tu lākṣaṇikamahāyānacittotpāda-śikṣā-deśanā-vidhiḥ kramo vā audārikatayā darśitaḥ / vistareṇa tu parato jñātavyam /

saṃkṣiptagurukriyākramaḥ mahāpaṇḍitācāryadīpaṅkaraśrījñānaviracitaḥ samāptaḥ //