Dīpaṃkarabhadra: Guhyasamājamaṇḍalavidhi

Header

This file is an html transformation of sa_dIpaMkarabhadra-guhyasamAjamaNDalavidhi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: S. Klein-Schwind

Contribution: S. Klein-Schwind

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from dipguhsu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Dipamkarabhadra: Guhyasamajamandalavidhi
Based on: MS Niedersächsische Staats- und Universitätsbibliothek Göttingen, Cod. ms. sanscr. 257
Additional References: Dhīḥ 42 (2006:109-154)
Copyright: S. Klein-Schwind 2008

Input by: S. Klein-Schwind,
proof-read and revised by: H. Isaacson
Released: 18 February 2008
Revision: 1.0
Distributor: Centre for Tantric Studies, Hamburg (tantric-studies.org)

Revisions:


Text

Dīpaṃkarabhadra's Guhyasamājamaṇḍalavidhi

namo vajrasattvāya ||

jñeyādyāvṛtinirmuktaṃ jñānādarśādisaṃyutam |
mañjuśrīguhyasaccakraṃ natvā tad vacmī matsmṛtau || 1

śrīmatsamājasannītyā cakrāmnātakramād ataḥ |
udakādyam anujñāntaṃ yo 'bhiṣikto guros tataḥ || 2

tattvāptau guhyacakre 'smin guhyaprajñābhiṣekataḥ |
guhyajño yogatattvajñas triyānasandhitattvavit || 3

vidyāhṛnmantramudrāṇāṃ samādhitritayasya ca |
sāmānyetarasiddhīnāṃ tantranītyā vibhāgavit || 4

samayasaṃvarastho vā prajñāyogasutatparaḥ |
mantratantraprayogajño bhavyaḥ sattvārthasādhane || 5

yogadhairyādiyukto 'pi proktair guṇair ananvitaḥ |
sattvārthe naiva bhavyo yat sadbhis taiḥ syur guṇā hy amī || 6

kṛpāvān suvrato jāpī śrāddho gambhīratattvavit |
pūrvasevāṃ svacakrasthaḥ kṛtvā maṇḍalam ālikhet || 7

kvacin mano'nuge sthāne digdhe saccandanādibhiḥ |
sugandhikusumākīrṇe prāk praatar viniveśya ca || 8

vimokṣamukhasaṃśuddhau hṛdīndau maṃ prabhojjvalam |
dhyātvā śubhābhivṛddhyarthaṃ prakuryād deśanādikam || 9

sarvadiktryadhvasaṃbhūtabuddhānāṃ purataḥ sthitaḥ |
hṛdprabhodbhavarūpādyaiḥ pūjāṃ kṛtvā vidhānataḥ || 10

svāsatsaṃkalpamātrotthaṃ tryadhvajaṃ duṣkṛtaṃ kṛtaṃ |
svapnasvapnādivat sarvaṃ triṣkṛtya deśayāmy aham || 11

saṃbuddhasatsutāryāṇām anyeṣāṃ yac cubhaṃ śubham |
niḥśeṣam anumodyāhaṃ saṃbodhau nāmayāmy anu || 12

yāce 'haṃ sarvabuddhānāṃ sarvāśāśvāsadāyikā |
deśanākāśasaṃsthānāṃ bhātu loke 'khile 'naghā || 13

śuddhaniḥśeṣasaṃkalpān pratyātmānandavedinaḥ | sambuddhān śaraṇaṃ yāmi svaparārthaphalapradān 14

satsattvāśeṣasaddharmam āgamādhigamātmakam |
satsampadāśrayācintyaṃ śaraṇaṃ samupaimy aham || 15

prāptāśvāsam avaivartyaṃ niṣyandādiphalair yutam |
guhyābhiṣekajaṃ caiva gato 'smi śaraṇaṃ gaṇam || 16

munīndrasūnusanmārgaṃ caryānantāgrabodhakam |
sarvabuddhātmasadbuddhyā samāśrito 'smy ato 'dhunā || 17

sarvāvṛtisamudghātyanantajñānāmṛtāspadam |
bhramidṛṣṭiprabodhāya bodhau sarvaṃ dadhe manaḥ || 18

bodhicittāc ca buddhatvaṃ phalahetor asaṅgataḥ |
pratyātmavedyadharmatvāc chūnyajñānātmako hy aham || 19

oṃ śūnyatājñānavajrasvabhāvātmako 'ham |

hūṅkāraṃ cāpy athoṣṇīṣān śāśvatādikam eva ca ||

rakṣārthaṃ krodhacakrastho dhyāyād vighnān pramardayan || 20

dharmadhātuṃ tato dhyāyāt tryaśraṃ śuklordhvasaṃsthita |
dikcakravarticitrābhaṃ antaḥkhādho'bjavajragam || 21

tatra bhrūṅkāracakrotthasavidyaśāśvatodbhavam |
spharadbuddhaughakhavyāpi caturaśrādisaṃyutam || 22

śaśisūryasamākrāntaṃ viśvābjadevatāsanam |
vibhaktāśeṣasadratnaṃ kūṭāgāraṃ prabhāvayet || 23

svaralakṣaṇasaṃyuktaṃ kādivyañjanaraśmikam |
madhyacandrāsane cittaṃ jñānacandraṃ vibhāvya tat || 24

tatrādyahṛdbhavaṃ vajraṃ raktam ādyahṛdā yutam |
kṛtajinābhadehyarthas tadahaṅkṛtimān svayam || 25

sphatikendvaṅgamūlāsyaṃ nīlasavyetarāruṇam |
sarvākāravarodāraṃ sadguṇābharaṇāmbaram || 26

dvibhujāśliṣṭasatprajñaṃ vajraparyaṅkasusthiram |
vajrakhaḍgabhujaṃ savye vāme sanmaṇipadminam || 27

prajñopāyātmakaṃ śrimaj jagatsampatsamāśrayam |
samantabhadram ātmanaṃ bhāvayet spharaṇatviṣam || 28

mahārāgavineyaṃ tal lokam ālokya bhājanaṃ |
suratadhvaninā svāntar jinavṛndaṃ niveśayet || 29

tal locanādisadvidyā rūpādiviṣayātmabhiḥ |
protsṛjya navadhā devīḥ svavidyāntar niveśayet || 30

svayoṣitpadmakarkaṭyāṃ suratodbhavamaṇḍalam |
nirmāyātra jagat kṛtsnam āśvāsāya praveśayet || 31

khavyāpibuddhasanmitraiḥ svavajrāntardravodbhavaiḥ |
sevayed avivartyarthaṃ tattvajñānaphalāptaye || 32

āśvastaṃ taj jagad dṛṣṭvā bījaiś cātaḥ svabhāvajaiḥ |
utsṛjet sarvasattvāṃś ca jagaccittātmabhāvajān || 33

kṣitigarbhādikān ṣaṭkāṃś cakṣurādisvabhāvakān |
kṣiṃ jraṃ khaṃ gaṃ skaṃ ity ebhiḥ saṃ-bījāc ca yathākramam || 34

rūpavajrādikān ṣaṭkān bāhyādhyātmasvabhāvajān |
jaḥ hūṃ vaṃ hoḥ khaṃ ity etai raṃ-bījāc ca bahiḥ sthitān ||35

locanādyās tu tā vidyāḥ pṛthivyādisvabhāvajān |
lāṃ māṃ pāṃ tām iti tv ebhir jagaddharmātmatattvajāḥ || 36

śāśvatādyāṃs tu saṃbuddhān rūpādiskandhasvabhāvajān |
buṃ-āṃ-jrīṃ-bhiś ca khaṃ-hūṃ-bhyāṃ sarvadharmān samutsṛjet || 37

oṃ āḥ hūṃ iti tac cittaṃ bhāsvaddhorbhyāṃ vidarbhitam |
guhyapadmodarāntasthaṃ mṛduniṣyandaśuddhaye || 38

te ca rāgāgnisaṃdīpte kāyadvayadravīkṛte |
sanmitrābhātadigdevīgītyā dhyāyāt sucodanāḥ || 39

tvaṃ vajracitta bhuvaneśvara sattvadhāto trāyāhi māṃ ratimanojñā mahārthakāmaiḥ |
kamāhi māṃ janaka sarvamahāgrabandho yadīcchase jīvitu mahya nātha || 40

tvaṃ vajrakāya bahusattvapriyājñacakra buddhārthabodhiparamārthahitānudarśī |
rāgeṇa rāgasamayāṃ mama kāmayasva yadīcchase jīvitu mahya nātha || 41

tvaṃ vajravāca sakalasya hitānukampī lokārthakāryakaraṇe sadā saṃpravṛtta |
kāmahi māṃ suratacarya samantabhadra yadīcchase jīvitu mahya nātha || 42

tvaṃ vajrakāma samayāgra mahāhitārtha sambuddhavaṃśatilakaḥ samatānukampī |
kāmāhi māṃ guṇanidhiṃ bahuratnabhūtāṃ yadīcchase jīvitu mahya nātha || 43

utthāpanyanurodhāt tad dravaṃ paśyan vipattivat |
māyāvad vastu saṃcintya svamantrārthaḥ punar bhavet || 44

kuṅkūmākāramūlāsyo nīlasavyasitetaraḥ |
kumārābharaṇākāraḥ prajñānandaikasundaraḥ || 45

dvibhujāśliṣṭasatprajñaḥ svābhaprajñādharāsyadhṛk |
bhāsvatkṛpāṇasadbāṇanīlotpaladhanuḥkaraḥ || 46

spharadbuddhaughanirmāṇaniṣpāditajagattrayaḥ |
svabījodbhavacihnotthamañjuvajraḥ svayaṃ bhavet || 47

bhavasaṅgād bhavo' nantaḥ śamasaṅgo vipattibhāk |
māyayā kṛtasaṃsevo dharmadhātvātmako bhavet || 48

oṃ dharmadhātusvabhāvātmako 'ham ||

sanmitraiḥ kṛtaniṣyandaḥ pākāt sarvajñatām iyāt |
taccakṣurādyadhiṣṭhānam upasādhanam iṣyate || 49

kṣitīśakuliśākāśalokeśaskāmbhabhadrakaiḥ |
saṃpūrya cakṣurādīni tadbījaiḥ pauruṣaṃ vahet || 50

dharmasaṃbhoganirmāṇavāhinī jagadarthatā |
cittaguhyādyadhiṣṭhānaṃ sādhanārtham ato bhavet || 51

svahṛtkaṇṭhaśiraścandre hūṃ-āḥ-oṃ-jāṃś ca satprabhūn |
vajrābjacakramadhyasthān dhyātvā cittādiguhyakān || 52

taddhṛtprajñāṅgasaṅgārcīrūpavajrādiraśmibhiḥ |
saṃpūjya sarvadiktryadhvavyāptāśeṣavināyakān || 53

kṛtārthasaṃpadāṃ teṣāṃ ye hṛtkaṇṭhaśirogatāḥ |
cittavajrādayas tāṃs tu tadadhiṣṭhāne prayācayet || 54

cittavajradharaḥ śrīmāṃs trivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me 'dya karotu cittavajriṇaḥ ||55

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me 'dya kurvantu cittavajriṇaḥ ||56

oṃ sarvatathāgatacittavajrasvabhāvātmako 'ham ||

dharmo vai vākpathaḥ śrīmāṃs trivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me 'dya karotu vāgvajriṇaḥ ||57

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me 'dya kurvantu vāgvajriṇaḥ ||58

oṃ sarvatathāgatavāgvajrasvabhāvātmako 'ham ||

kāyavajradharaḥ śrīmāṃs trivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me 'dya karotu kāyavajriṇaḥ || 59

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me 'dya kurvantu kāyavajriṇaḥ || 60

oṃ sarvatathāgatakāyavajrasvabhāvātmako 'ham ||

ṣoḍaśānusmṛteḥ śuddhau kurvantīti taduktavān |
tasya cittādyadhiṣṭhānaṃ noktam aprastutoktitaḥ || 61

triguhyālakṣaṇaṃ vīkṣya māyāprajñāṅgasaṅgataḥ |
mṛduvaimalyasaṃśuddhau mahāsādhanam iṣyate || 62

saṃcodya diggatān nāthān jñānasattvahṛdarciṣā |
tatprabhodbhavavidyābhir bhṛtakumbhāmṛtāmbubhiḥ || 63

svabhiṣiktaḥ prabhuḥ śrīmān kuleśamakuṭottamaḥ |
niṣyandādyais tathā madhyaiḥ svābhāṃ prajñāṃ viśodhayet || 64

śirohṛnnābhiguhye 'syāś caraṇānte ca pratyaṇūn |
oṃ-hūṃ-svā-hṛdbhiḥ āḥ-hābhyāṃ śāśvatādikulātmakaiḥ ||32 65

āpūrya pañcasaṃbuddhaiḥ hūṃ-āḥ-aṣṭadalābjikām |
saṃviśodhya tayā buddhān hūṃ-sadvajro 'nurāgayet || 66

oṃ sarvatathāgatānurāgaṇavajrasvabhāvātmako 'ham ||

hṛccandrakhadgahṛdbhābhiḥ khavyāpibuddhamaṇḍalam |
niveśyātmani saccittarūpam vajrābjasaṃsthitam || 67

nijacakraṃ svabījena tatrotpādya sthirīkṛtam |
utsṛjed vidhinānena jagatsv ajñānaśuddhaye || 68

saṃcodyādhipam akṣobhyaṃ mahādveśārthakṛjjinam |
vajradhṛg iti cotsṛjyāṅgendranīlamaṇiprabham || 69

sitasavyetarāraktam paramādyabhujānvitam |
saṃhṛtyātmani sacchrīmān sarvabhāvair niveśayet || 70

jinajig iti cādyābhaṃ mahāmohārthakṛdvibhum |
saccakrādyanvitaṃ tadvad dhyāyāt pūrvendumaṇḍale || 71

ratnadhṛg iti ratneśaṃ suvarṇābhaṃ samodyamam |
sadratnādyanvitaṃ nāthaṃ kumārāsyaṃ tu dakṣiṇe || 72

ārolig iti vāgīśaṃ mahārāgārthakṛtprabhum |
padmarāgābhapadmādyāṃ kumārāsyaṃ tu pṛṣṭhataḥ || 73

prajñādhṛg ity amogheśaṃ mahogrerṣyārthakṛtkhajam |
vaidūryābhaṃ kumārāsyaṃ dhyāyāt khaḍgādyam uttare || 74

sajaṭāmukuṭāḥ sarve svavidyādvayasangiṇaḥ |
sarvābharaṇasadvastrā dhyeyāḥ padmārkamaṇḍale || 75

moharatīti cāgneyāṃ kṛpopāyajanārthadā |
kāyeśavatsvarūpā syāl locanā svendumaṇḍale || 76

dveṣaratīti nairṛtyāṃ maitrīpraṇidhikāmadā |
citteśavadratautsukyā māmakī candramaṇḍale || 77

rāgaratīti vāyavyāṃ modabalasamādhidā |
vāgīśābhārthaśuddhā sā pāṇḍarā candramaṇḍale || 78

vajraratīti caiṣānyām upekṣajñānasādhikā |
ratneśavatsvarūpā syāc candre tārā manoramā || 79

cakraṃ raktotpalaṃ divyaṃ paṅkajaṃ pītaṃ utpalam |
śiṣṭaṃ svādhipavad diṣṭaṃ cihnam āsāṃ kramād ataḥ || 80

āgneyādicatuḥkoṇe pūrvadvāradvipārśvayoḥ |
rūpādyā darpaṇādyaiḥ syuḥ kāyādyābhās tritattvataḥ || 81

prāgdvāre krodhaparyaṅkaś citteśākārabhāsuraḥ |
yamāntakṛd itītighnaḥ skandhajñeyavināśataḥ || 82

kāyeśābhogradṛg bhīmo 'vāgdvāre 'parājitaḥ |
prajñāntakṛd itīcchāghnaḥ svātmadṛkkleśahānitaḥ || 83

mṛtyujanmāghasāṃ ghātī pṛṣṭhadvāre 'śvakandharaḥ |
padmāntakṛd itīcchāghno vāgīśābhograghūrṇitaḥ || 84

akṣobhyābhogravighnaghna uttare 'mṛtakuṇḍaliḥ |
vighnāntakṛd iti dvārakriyāsurāriśuddhitaḥ || 85

bhrūbhaṅgordhvajvalatkeśababhrubhrūśmaśrulocanāḥ |
vyāvṛtāśyā lalajjihvāḥ sadaṃṣṭrotkaṭahāsinaḥ || 86

caṇḍamudgaradaṇḍābjasvavajrādikarās tv amī |
krūrabhujaṅgabhūṣāṅgāḥ svābhavidyāṅgasaṅginaḥ || 87

niṣpannaṃ cakram ālokya nijabhāvena sarvataḥ |
hṛdbījābhāṅkuśair buddhāṃś cakrākārasamāhṛtān || 88

dṛṣṭvā vighnān svavighnaghnaiḥ samutsāryābhirakṣya ca |
dattvārghaṃ mantrasaṃjaptaṃ candrādikusumānvitam || 89

cakre niveśya tac cakraṃ cakṣuḥkāyādyadhiṣṭhitam |
prāgvat siktaṃ ca tad dhyāyān niṣyandādyadhimātrataḥ || 90

buddhānāṃ makuṭe 'kṣobhyaḥ śeṣāḥ svādhipasekinaḥ |
kāyeśākṣobhyavāgīśacitteśair dvāriṇo matāḥ || 91

ity āsicya svahṛdbhābhiḥ prajñābjāntarniveśitam |
rūpādyaṃ romakūpotthaṃ rūpavajrādiraśmibhiḥ || 92

kūṭāgāraprabhonmuktair gaganāntaḥprasarpibhiḥ |
sampūjya svaṃ munīndrāṃś ca pūjyapūjātmako bhavet || 93

oṃ sarvatathāgatapūjāvajrasvabhāvātmako 'ham ||

sarvadharmaiḥ stuyāc cakraṃ saṃbuddhasvātmamūrtibhiḥ |
pañcajñānāni mudrābhiḥ śatapañcakulaṃ trikam || 94

akṣobhyavajra mahājñāna vajradhātu mahābudha |
trimaṇḍala trivajrāgra ghoṣavajra namo 'stu te || 95

vairocana mahāśuddha vajraśānta mahārate |
prakṛtiprabhāsvarāgrāgrya deśavajra namo 'stu te || 96

ratnarāja sugāmbhīrya khavajrākāśanirmala |
svabhāvaśuddha nirlepa kāyavajra namo 'stu te || 97

vajrāmita mahārāja nirvikalpa khavajradhṛk |
rāgapāramitāprāpta bhāṣavajra namo 'stu te || 98

amoghavajra saṃbuddha sarvāśāparipūraka |
śuddhasvabhāvasaṃbhūta vajrasattva namo 'stu te || 99

candrārkavāribhaiṣajyagandhaṃ vāyvagnicakragam |
praṇavādhiṣṭhitaṃ sārcis tritattvair abhimantritam || 100

hūṃnyastavajrasajjihvo dhyātvā jñānāmṛtair bhṛtam |
hṛccandrāntargatāśeṣacakraṃ tena pratarpayet || 101

hṛdraśminirmitair nāthaiḥ svāsatsaṃkalpavarjitaiḥ |
buddhātmakaṃ jagat kṛtvā hṛdbījāntar niveśayet || 102

hṛccihnavaraṭāntasthaṃ candrahṛdbindurūpakam |
prabhāsvat svamano dhyātvā jñānasattvaṃ prabhāsayet || 103

cittavākkāyavajraṃ ca prabodhya raśmimālayā |
niviṣṭāṃ hṛdi tāṃ dhyāyāt svajñānāmṛtavāhinīm || 104

antas tanum ataḥ sarvāṃ tayābhāsya samantataḥ |
pratiromaprabhāvyūhair jagadarthaṃ prapūrayan || 105

dhyātvā sūkṣmaṃ svacihnaṃ vā vidyānāsāgrasaṃsthitam |
municakraṃ svasaṃvedyaṃ satprajñāsaṅgabhāsvaram || 106

dṛṣtvā sthairyanimittaṃ tu spharaṇaṃ tadraśminimittaiḥ |
buddhair nānāvidhaiś cihnair vidadhīta punaḥ punaḥ || 107

kāyavākcittasadvajrāt pañcasajjñānaraśmikam |
spharanmantraṃ japaṃ kuryād yugapat kramaśo 'thavā || 108

vajrābjadharmataccakraṃ kāyavākcittavajragam |
nilayaṃ tad dṛḍhīkurvañ jñānakāyaṃ spharañ japet || 109

uccārayet spharan prāṇair mantram āyāmasaṃhṛtam |
kāyādisphārasaṃhāraiḥ kuryāj jāpaṃ kramākramāt || 110

uccāryaivaṃ viyad vyāpya kāyādyais taiḥ svaraśmibhiḥ |
prāgvat saccittapūjārhaṃ prāṇād vidyaugham utsṛjan || 111

parigūḍhollasadvidyāsukhāveśavaśīkṛtam |
āyāmājñānabuddhaughaṃ svātmany ante niveśayet || 112

niṣyandādyadhimokṣaiś ca bindusūkṣmatriguhyajāḥ |
dhyeyā mṛdvādibhir bhedair yogāḥ sevādivat tathā || 113

svahṛttattvaparāmarṣāt parīttacittasaṃsṛteḥ |
locanādigaṇodgītaiś cakram abhyarthya pūjayet || 114

mūrdhnīndupraṇavārdrāṃ tu sacittavārivāhinīm |
vidhivat pātayan kuryāt kāyavākcittaprīṇanam || 115

viśramyaivaṃ japaṃ kṛtvā kṛtapūjādiko budhaḥ |
tritattvātmāhitān buddhān gatasaṅgo visarjayet ||54 116

evaṃ tattvadṛśā muktaṃ jagat kṛtsnaṃ vilokya ca |
praṇidhim āmukhīkuryāt kṛpayā taddhitāya ca || 117

samādhitaḥ samutthāya garvaṃ patyuḥ samudvahan |
cāragatas tu saṃbuddhaviṣayaiḥ saṃprapūjayet || 118

śrīmañjuvajrasarvātmā svabhāvaviṣayānugān |
viṣayān bhāvayann evaṃ svasvaśuddhyā pratiṣṭhitān || 119

śāśvatādisvabhāvāṃs tān pratyātmadharmasaṃsthitān |
śrīmadvajradharākārān śuddhasattvasamanvitaḥ || 120

sarvaṃ saṃpādayet kṛtyaṃ svāsatsaṃkalpavarjitaḥ |
saccakrānantapūjeyaṃ sadāmeyā suyoginaḥ || 121

svahṛccandre svacakreśaṃ nijabījaiḥ svabhojanam |
samālambya svahṛttattvaiḥ sarvabuddhāmṛtatāyitam || 122

sarvadharmatayā śuddhaṃ tritattvair abhimantritam |
svādhidaivatasaccakraṃ prīṇayaṃs tena pūjayet || 123

homo bāhyo 'numeyo 'yaṃ cittamātrāt tu mānasaḥ |
anuttaras tv ayaṃ jñānāgniskandhendhanadāhataḥ || 124

kāmair evaṃ samastaiḥ svaṃ svadaivātmasvabhāvajam |
parāṃś ca pūjayed evaṃ samayaḥ sugatair mataḥ || 125

tat tat kāyādi yat karma sarvabuddhāṃs tu pūjayan |
anurūpaṃ jagat kāryaṃ kuryān nityaṃ samāhitaḥ || 126

yat kāyavāṅmayaṃ karma mudrāmantrātmakaṃ mahat |
tat tat karma samāsādya sarvabuddhāṃs tu pūjayet || 127

vastuny ekatra saṃkalpā nānākārāvabhāsinaḥ |
muktiduḥkhasukhotpādāḥ karmāśeṣā bhavanti yat || 128

tasmāc chubhāśubhaṃ karma kāyādyaṃ kalpanodbhavam |
sarvasatkalpanirmukte jñāne tatkalpanā katham || 129

amoghavajrasaccakrī samayotthāpanāya tu |
hṛtkarmavajrakhaṃ dhyātvā sarvaśuddhyābhiṣecayet || 130

gurvavajñādike doṣe sadānaṃ bhojyam āvahet |
bāhyasnānaṃ svacakrasthaḥ kuryāt sekavidhānataḥ || 131

sandhyāntare 'pi pūjādi japaṃ kṛtvā tu pūrvavat |
hṛdyantargatasaccakraḥ supyāt prajñākṛpānvitaḥ || 132

utthānasamaye śrīmān devīsaṃgīticoditaḥ |
prātar utthāya prāgvat tu saṃjaped ādikarmikaḥ || 133

mantrasīlavratair yuktaś cakṣuḥkāyādyadhiṣṭhitaḥ |
jñāne kiñcitsamāveśī japet sandhyāsv atandritaḥ || 134

sarvākārasuniṣpannaṃ spharatsamhārakārakaṃ |
prāptajñānavaśī kiñcid aniśaṃ yogam āśrayet || 135

samyagjñānavaśī dhyāyan kuryāt kāryaṃ jagaddhitam |
dhātvaṇvantas trisaccakraiḥ pratibimbātmamūrtibhiḥ || 136

saṃsiddhāv asakṛl labdhvā yogī nimittam eva tu |
tritattvāṃ vidhivat pūjāṃ kṛtvā maṇḍalam ālikhet || 137

cakrastho vidhivaj japtvā svayaṃ vādhyeṣito 'pi vā |
parārthaṃ ghaṭamāno 'pi nimittaṃ prāpya saṃlikhet || 138

cakrimantraṃ japel lakṣaṃ lakṣam vā svādhidaivatam |
anyeṣām ayutaṃ samyak cakriṇāṃ vājñayā likhet || 139

tritattvair garbhitotsargān anyān hṛdbījagarbhitān |
sānusvārādyavarṇāṃs tu nāmno mantrān samuddharet || 140

kāyavākcittaguhyākhyā karmadharmamahātmikā |
triguhyā samayā mudrā bījaṃ hṛdayam ucyate || 141

karmakartrī tu vidyoktā śāntyādipraticodanāt |
mālāmantrāś ca vidyoktā sarvathā tāṃ japet budhaḥ || 142

yathāyogaṃ japaṃ kṛtvā labdhvājñāṃ svādhipāditaḥ |
nirodhacakram ābhujya svacittaśuddhito likhet || 143

vighnān utsārya saṃkīlyābhyukṣya kṣmāṃ prārthya yācayet |
samādhitritayaṃ kṛtvā buddhādīn adhivāsya ca || 144

dattvā balyargham āpūjya homair āpyāyya khe nyaset |
khānayet kṣmāṃ sunirvighnāṃ gartāpūre 'pi ayaṃ kramaḥ || 145

ācīrṇapūrvasaṃsevo mañjuvajrātmayogavān |
saṃskṛtya maṇḍalasthānaṃ saṃhāryaiḥ pūjayānvitaḥ || 146

vighnāricakrayogasthaḥ svābhiṣekaṃ samādadhet | duṣṭān nikṛntayed evaṃ yogād vā svādhidaivatāt | 147

oṃ bhūḥ kham iti mantreṇa viyadbhūtāṃ vasundharām |
hūṃ laṃ hūṃ iti vajrātma kṣmāṃ kṛtvā tām adhiṣṭhayet || 148

oṃ medini vajrībhava vajrabandha hūm ||

prāgvad vighnaghnayogātmā sevādyantānurāgaṇaḥ |
ādiyogī svacakraṃ tu protsṛjyāntāmṛtaś ca saḥ || 149

cakrarājāgriyogātmā cakrakarmasukarmakṛt |
karmarājāgriyogīti samādhitrayam uttamam || 150

etadyogastha ācāryaḥ sarvabuddhātmamūrtikaḥ |
svabhāvaśuddhavajrātmā cakrabhūmadhyasaṃsthitaḥ || 151

vajraghaṇṭādharo vīro 'dhyeṣyas tricakranirmitau |
sahāyair vajraghaṇṭāgraiḥ śāśvatādyātmamūrtibhiḥ || 152

sarvatāthāgataṃ śāntaṃ sarvatāthāgatālayam |
sarvadharmāgranairātmyaṃ deśa maṇḍalam uttamam || 153

sarvalakṣaṇasaṃpūrṇaṃ sarvālakṣaṇavarjitam |
samantabhadrakāyāgraṃ bhāṣa maṇḍalam uttamam || 154

śāntadharmāgrasaṃbhūtaṃ jñānacaryāviśodhakam |
samantabhadravācāgraṃ bhāṣa maṇḍalam uttamam || 155

sarvasattvamahācittaṃ śuddhaṃ prakṛtinirmalam |
samantabhadracittāgryaṃ ghoṣa maṇḍalasārathe || 156

vīkṣyāto mañjurāḍ kruddhaḥ sattvadhātuṃ tamiśritam |
hūṃ vajrottiṣṭheti svakṣaś cakram utkṣipya nirmitam || 157

maṭkāracandraśūryākṣaḥ sarvādhvadikṣu dīpayan |
jagad ālokayan dhīmāṃś cakrabhūmau parikramet || 158

pādatalajvaladvajro vajrollālanatatparaḥ |
līlāvajrapadaṃ nṛtyan sadaṃṣṭrotkaṭa-hūṃ-kṛtaḥ || 159

protsārayet praduṣṭaughān devādyān vighnamaṇḍalān |
śṛṇvantu sarvavighnaughāḥ kāyavākcittasaṃsthitāḥ || 160

ahaṃ mañjuravaḥ śrīmān rakṣācakraprayojakaḥ |
vajreṇādīptavapuṣā sphālayāmi trikāyajān || 161

laṅghayed me viśīryetātra nānyathā |93

bhūmeḥ parigrahaṃ kṛtvā nirvighnāya prakīlayet | 162

oṃ gha gha ghātaya 2 sarvaduṣṭān phaṭ kīlaya 2 sarvapāpān phaṭ hūṃ hūṃ hūṃ vajrakīla vajradharo ājñāpayati sarvaduṣṭakāyavākcittavajraṃ kīlaya hūṃ phaṭ ||

adhaḥśūlordhvavighnāriṃ dhiyā madhye prakīlayet |
vighnaughān ghātayet sarvān daśadiksaṃvyavasthitān || 163

saṃvīkṣya kṣmāṃ sunirvighnāṃ tīkṣṇajvālākulaprabhām |
sīmāprākāradigbandhān dhiyā kṛtvādhivāsayet || 164

tvaṃ devi sākṣibhūtāsi sarvabuddhānāṃ tāyinām |
caryānayaviśeṣeṣu bhūmipāramītāsu ca || 165

yathā mārabalaṃ bhagnaṃ śākyasiṃhena tāyinā |
tathā mārabalaṃ jitvā maṇḍalaṃ lelikhāmy aham || 166

kṣmāṃ saṃlipya sugandhadyaiś citraiḥ puṣpaiḥ prakīrya ca |
candrādyaiś cakriṇāṃ sthāne prakuryān maṇḍalaṃ budhaḥ || 167

tatrāvāhya tu saccakraṃ kṛtvā sīmādibandhanam |
pūjāstutyāmṛtāsvādaṃ kalaśān adhivāsayet || 168

vastrācchāditasadgrīvāṃś cūtādipallavānvitān |
kalaśān māṇḍaleyānāṃ tanmantrair adhivāsayet || 169

pañcavrīhyauṣadhīratnagandhāmbucakrasaṃcayam |
śragbaddhavajramūrdhānaṃ cakreśena japaṃ japet || 170

arghaṃ dattvā samāpūjya prakṣipya sitapuṣpakam |
dhūpādhivāsitaṃ tatra sadgandhādyabjabhājanam || 171

pratidinaṃ trisandhyāsu baliṃ dattvā tathā japet |
te ca cakrabahiṣkoṇe jayaś cakreśasavyataḥ || 172

tebhyo 'rghabhājane toyaṃ kṣiptvā tenābhiṣecanāt |
ātmanaḥ sarvaśiṣyāṇāṃ jalābhiṣecanaṃ bhavet || 173

cakrapūjāṃ punaḥ kṛtvā dhūpam utkṣipya pāṇinā |
cakreśaṃ prārthayed dhīmān buddhāṃś ca jānusaṃsthitaḥ || 174

bhagavan mañjusadvajra vidyārāja namo 'stu te |
icchāmi likhituṃ nātha maṇḍalaṃ karuṇātmaka || 175

śiṣyāṇām anukampāyai yuṣmākaṃ pūjanāya ca |
tan me bhaktasya bhagavan prasādaṃ kartum arhasi || 176

samanvāharantu māṃ buddhā jagaccakrakriyārthadāḥ |
phalasthā bodhisattvāś ca yāś cānyā mantradevatāḥ || 177

devatā lokapālāś ca bhūtāḥ sambodhiśāsitāḥ |
śāsanābhiratāḥ sattvā ye kecid vajracakṣuṣaḥ || 178

amuko 'haṃ mahāvajrī mañjuśryudayamaṇḍalam |
likhiṣyāmi jagacchuddhyai yathāśaktyupacārataḥ || 179

anukampām upādāya saśiṣyasya tu tan mama |
maṇḍale sahitāḥ sarve sāṃnidhyaṃ kartum arhatha || 180

nimantryaivaṃ trivārāṃs tān kṛtvā pūjādikaṃ vibhoḥ |
samārakṣya bahir gatvā svaśiṣyān srakkaragrahān || 181

manīṣiṇo mahotsāhān kṛtajñanirahaṅkṛtān |
kulino guṇinaḥ śrāddhān rūpavarṇavayonvitān || 182

arthinaś cābhiyuktāṃś ca saugatān mantrasādhane |
virūpān nirguṇāṃś cāpi hīnān apy adhivāsayet || 183

caturṇām apy anujñātaḥ parṣadāṃ maṇḍale vidhiḥ |
śikṣāsu svāsu yuktānāṃ mahāyānaratātmanām || 184

mantrasiddhyarthinaḥ kecit praviśantīha maṇḍale |
puṇyakāmās tato 'nye ca paralokārthino 'pare || 185

paralokaṃ samuddiṣya śraddhāṃ kṛtvā ca bhūyasīm |
praviśen maṇḍalaṃ dhīmān naihikam phalam īhayet || 186

aihikaṃ kāṅkṣamāṇasya na tathā pāralaukikam |
paralokārthinaḥ puṃsaḥ puṣkalaṃ tv aihikaṃ phalam || 187

evam uktvā tu tān śiṣyān dhiyā svāntar niveśitān |
prāgvad vajrābjasaṃśuddhān iha dvāre tu yācayet || 188

tvam me śāstā mahārata icchāmy ahaṃ mahānātha mahābodhinayaṃ dṛḍham || 189

dehi me samayaṃ tattvaṃ bodhicittaṃ ca dehi me | buddhaṃ dharmaṃ ca saṃghaṃ ca dehi me śaraṇatrayam praveśayasva māṃ nātha mahāmokṣapuraṃ varam | 190

trir uccārya ca tān śiṣyān jñātvā sadbhaktivatsalān |
pradhānaṃ śiṣyam ekaṃ tu kṛtvā brūyād idaṃ vacaḥ || 191

ehi vatsa mahāyānaṃ mantracaryānayaṃ vidhim |
deśayiṣyāmi te samyak bhājanas tvaṃ mahānaye || 192

buddhās triyadhvasaṃbhūtāḥ kāyavākcittavajriṇaḥ |
saṃprāptā jñānam atulaṃ vajramantraprabhāvanaiḥ || 193

mantraprayogam atulaṃ yena bhagnaṃ mahābalam |
mārasainyaṃ mahāghoraṃ sākyasiṃhādibhir varaiḥ || 194

lokānuvṛttim āgamya cakraṃ pravartya nirvṛtāḥ |
tasmān matim imāṃ vatsa kuru sarvajñatāptaye || 195

deśanādiṃs tridhālāpyā bodhicittaṃ tato guruḥ |
utpādayed anutpannam utpannaṃ smārayet punaḥ || 196

sarvakarmakṛtārakṣya dhyāyād dhṛtkaṇṭhamūrdhasu |
vajraṃ abjaṃ tathā cakraṃ hūṃ āḥ oṃ teṣu vinyaset || 197

gandhāmbuvajrasanmuṣṭyā hūṃ oṃ āḥ evaṃ āpaṭhan |
hṛcchiraḥkaṇṭham ālabhya dadyāt puṣpādikaṃ kramāt || 198

puṣpaṃ mūrdhni puro dhūpaṃ dīpaṃ gandhaṃ punar hṛdi |
dadyāt sarvakṛtā japtaṃ śiṣyebhyo yatir ādarāt || 199

dvādaśāṅgulapuṣpāgram akīṭāpāṭitāvraṇam |
aśvatthodumburāvakraṃ pradadyād dantadhāvanam || 200

prāgudaṅmukhasaṃsthais taiḥ khādayitvaiva prakṣipet |
gocarmamātrabhūlipte siddhiṃ śāntyādikāṃ diśet || 201

ācamya tricalupānaṃ dattvā bāhye niveśya ca |
kuśān śayyopadhānāya bāhusūtraiḥ surakṣayet || 202

tricalupānamantraḥ ||

oṃ hrīḥ viśuddhadharma sarvapāpāni cāsya śodhaya sarvavikalpān apanaya hūm ||

sarvajñānāṃ kadā loke sambhavo jāyate na vā |
udumbarasyeva kusumaṃ kadācit karhicid bhavet || 203

tato 'pi durlabhotpādo mantracaryānayasya hi |
yena sattvārtham atulaṃ kartuṃ śaktā hy anirvṛtāḥ || 204

anekakalpakoṭībhir yat kṛṭam pāpakam purā |
tat sarvaṃ hi kṣayaṃ yāti dṛṣṭvā maṇḍalam īdṛśaṃ || 205

kim utānantayaśasāṃ mantracaryānaye sthitaḥ |
padaṃ hy anuttaraṃ yāti japan vai mantra tāyinām || 206

ucchinnā durgatis teṣāṃ sarvaduḥkhasya sambhavā |
yeṣāṃ caryāvare hy asmin matir atyantanirmalā || 207

adya yuṣmābhir atulā lābhā labdhā mahātmabhiḥ |
yena yūyaṃ jinaiḥ sarvaiḥ saputrair iha śāsane || 208

sarve parigṛhītā stha jāyamānā mahātmabhiḥ |
tena yūyaṃ mahāyāne śvo jātā hi bhaviṣyatha || 209

eṣa mārgavaraḥ śrīmān mahāyānamahodayaḥ |
yena yūyaṃ gamiṣyanto bhaviṣyatha tathāgatāḥ || 210

kṛtvātha deśanāṃ rakṣāṃ svāpayet kuśasaṃstare |
yat kiñcit paśyatha svapne prātar me kathayiṣyatha || 211

rakṣādhiṣṭhādikaṃ kṛtvā taj japet sārvakarmikam |
pañcakulatricakrāṇāṃ kuṇḍaliḥ sārvakarmikaḥ || 212

pṛṣṭvā śubhāśubhaṃ svapnaṃ hatvā kuṇḍalināśubham |
śiṣyān saṃrakṣya tān yogyān saṃvaraṃ grāhayet tataḥ || 213

cakre 'vaivartyasaṃsekaṃ dattvā nātha vadasva me |
cakradevatayos tattvam ācāryaparikarma ca || 214

samayaṃ sarvabuddhānāṃ saṃvaraṃ guhyam uttaram |
ācāryaḥ syām ahaṃ nityaṃ sarvasattvārthakāraṇāt || 215

ācāryatārthinaḥ śiṣyān grāhayitvā tu saṃvaram |
yogam ādhāya saccakraṃ saṃpūjya khe dhiyā nyaset || 216

śāśvatādisvarūpābhaṃ tadvarṇabījasaṃbhavam |
pañcajñānānvitaṃ sūtraṃ pañcaviṃśatibheditam || 217

yaḥkārasūryacandrākṣo mañjuvajrātmavigrahaḥ |
dīptadṛṣṭyaṅkuśākṛṣtaṃ svavarṇāntar niveśitam || 218

vairocanādihṛjjñānasūtraṃ sarvakṛtā saha |
prayaccha śāśvata sūtraṃ svacakrasūtraṇāya ca || 219

tritattvagarbhitaṃ caiva yāvad akṣobhyam arthayan |
anyonyānugatāḥ sarvadharmā ityādy anusmaran || 220

cakradviguṇato dīrghaṃ dvāraviṃśatibhāgikam |
pañcāmṛtasugandhena temayitvāpi rakṣitaṃ || 221

tryakṣarāntargataṃ yogī cālayet sūtradhāriṇā |
trir jjaḥkārais tam āpreṣya jjaḥ jjaḥ jjaḥ ity api svayaṃ punaḥ || 222

vāmamuṣṭigraho nābhau pratīcyavāgdiśi sthitaḥ |
khasūtraṃ pātayec chrīmāṃs tathaivādhaḥ prasūtrayet || 223

oṃ vajrasamayasūtraṃ mātikrama hūṃ ||

sattvārthe bhavatāṃ kālo viyadvyāpitathāgatān |
codayet sūtradhvaninā tad ihāgamanāya tu || 224

yakṣapretendranāgeśadiṅmukho 'gnyanilāśritaḥ |
prākpratīcyuttarāvākcaturdigbahiḥ prasūtrya ca || 225

koṇasūtraṃ samāsūtrya cāgneyanairṛtisthitaḥ |
prākpratīcyuttarāvāgdik tathaivāṣṭakamaṇḍalam || 226

dviguṇīkṛtya tat sūtraṃ cakramadhye vidhārya ca |
cakrākāraṃ tato bāhyaṃ vajrasūtradvayaṃ punaḥ || 227

aiśānyāṃ cakravāḍaṃ ca svānupūrvyā pradakṣiṇāt |
sūtreṇa sūtrayet prājñaḥ sarvadiksamatāṃ vahan || 228

animittair asiddhiḥ syāt sūtracchede guroḥ kṣayaḥ |
hīnābhiriktato rogā diṅmohe śiṣyavibhramaḥ || 229

caturasraṃ caturdvāraṃ catustoraṇabhūṣitam |
catuḥsūtrasamāyuktaṃ paṭṭasragdāmabhūṣitam || 230

koṇabhāgeṣu sarveṣu dvāraniryūhasandhiṣu |
khacitaṃ vajraratnais tu sūtrayed bāhyamaṇḍalam || 231

tasyābhyantarataś cakram aṣṭamaṇḍalakopamam |
ardhena bāhyacakrasya samantāt parimaṇḍalam || 232

cakrastambhādyaracitaṃ vajrāvalyāvṛtaṃ śubham |
vibhajec ca tato dvāraṃ hrīḥkārakrodhadṛṣṭitaḥ || 233

cakrāṣṭabhāgikaṃ dvāraṃ vedikārahitaṃ matam |
dvārapramāṇā niryūhā devatāpaṭṭikās tathā || 234

dvārārdhā sarvato vedī kapolaḥ pakṣakas tathā |
harārdhahāracandrārkā paṭṭasragdāmapaṭṭikāḥ || 235

rajobhūmis tadardhena mūlasūtrabhuvo bahiḥ |
cakrādyastambhasūtrāṇāṃ bhūmis tulyā rajobhuvā || 236

toraṇaṃ triguṇaṃ dvārāt patākāghaṇṭayānvitam |
saghaṇṭā mārutoddhūṭā patākā bāhyakoṇataḥ || 237

cakrānurūpato 'nyeṣāṃ yathāśobhaṃ prakalpanā |
saṃbuddhajñānakāyatvād vāgmī vajrakule smṛtaḥ || 238

dharmakāyātmasaṃśuddhau cittamaṇḍalam asya tu |
sattvāśayaṃ samāsādya mānādiniyamaḥ kṛtaḥ |
prajñopāyodbhavā siddhir jātyādiniyamena kim || 239

tad ekahastam ārabhya yāvad dhastasahasrakam |
evam āsūtrya tac cakraṃ dīptadṛṣṭyā rajāṃsi tu |
prākkramajñānasaddīptyā samuttejyābhimantrayet || 240

oṃ vajracitra samaya hūm ||

dharmadhātur ayaṃ śuddhaḥ sattvadhātupramocakaḥ |
svayaṃ mañjuravo rājā sarvatathāgatālayaḥ || 241

sarvadoṣavinirmuktaś cakrābhyantarasaṃsthitaḥ |
aiśānīṃ diśam āśritya gurur vāmena muṣṭinā || 242

śvetaṃ pītaṃ tathā raktaṃ haritaṃ kṛṣṇam eva ca |
samapradakṣiṇācchinnāvakrāṃ rekhāṃ prapātayet || 243

samāṃ ca pātayed rekhāṃ dvāraviṃśatibhāgikām |
sthūlapāte bhaved vyādhiḥ kṛśayā dhananāśanam ||244

vidveṣo vakrayā mṛtyuś chinnayā guruśiṣyayoḥ |
apradakṣiṇapāte tu rajasāṃ kīlanaṃ bhavet || 245

śvetavajramayī sūcī sauvarṇālambanāparā |
padmarāgamayī sūcī tathā marakatāparā || 246

kṛṣṇābhyantarato jñeyā eṣa raṅgakramo 'sya tu |
pūrveṇa tu mahāśvetaṃ dakṣiṇe pītasaṃyutam || 247

lohitaṃ paścimabhāgaṃ mañjiṣṭhottarasaṃyutam |
madhyato bhūmibhāgaṃ tu indranīlaprabhāsvaram || 248

prajñopāyātmako nityaṃ saṃlikhet susamāhitaḥ |
yavamātrāntarā rekhā pātanīya parasparam || 249

kuṇḍalāmṛtavajreṇa sarvaduṣṭān pramardayan |
mahāmudrāsya damṣṭroktā duṣṭaśatruś ca mantrarāḍ || 250

namaḥ samantakāyavākcittavajrāṇāṃ namo vajrakrodhāya mahādaṃṣṭrotkaṭabhairavāya asimuṣalaparśupāśahastāya oṃ amṛtakuṇḍali kha 2 khāhi 2 tiṣṭha 2 bandha 2 hana 2 daha 2 garja 2 visphoṭaya 2 sarvavighnavināyakān mahāgaṇapatijīvitāntakarāya hūṃ phaṭ ||

evaṃ maṇḍalam ālikhya candrasūryakṛtāsanam |
madhye khaḍgaṃ likhet syāmaṃ suviśuddhādibhāsvaram || 251

pūrveṇāṣṭārasaccakram ādarśādisamujjvalam |
savye ratnaṃ harītābhaṃ navāṃśaṃ samatonnatam || 252

paścime 'ṣṭadalaṃ padmaṃ pratyavekṣādiraktakam |
uttare tu satkhaḍgaṃ kṛtyādipratimaṇḍitam || 253

upāyair netram āgneyyāṃ nairṛtyāṃ vajram arthanāt |
vāyavyāṃ vikaṭāsyaṃ tu balāt padmaṃ sakandakam || 254

aiśānyām utpalaṃ jñānāt pītaṃ nīlābhaśobhanam |
āgneyādicatuṣkoṇe pūrvadvāradvipārśvayoḥ || 255

darpaṇaṃ ca tathā vīṇāṃ gandhaśaṅkharaśāyanam |
vastraṃ dharmodayaṃ caiva dānaśīlādiśodhitam || 256

śraddhādimudgaraṃ daṇḍaṃ padmaṃ vajraṃ caturthakam |
dvāreṣu sarvathā jñātvā sphuṭaṃ dhyātvā svacakrakam || 257

prāgvat prajñāṅgasaṃyogād buddhān svāntar niveśya ca |
saccittena viyad vyāpya cakrapārśvakṛtāspadān || 258

taiḥ samāyātavighnāṃs tān samutsāryābhirakṣya ca |
yamāryādibhir ākṛṣyāveśya baddhvā vaśaṃ nayet || 259

cakṣuḥkāyādy adhiṣṭhāyārghābhiṣekābhipūjanam |
kṛtvā stutvātha saṃprīṇya japtvā vibhāvya toṣayet || 260

prāgvat satpadmabhāṇḍe tu kṛtvā jñānāmṛtāmṛtam |
dikpālān svasvayogasthān prapūjya maṇḍalaṃ viśet || 261

trailokyavijayo bhūtvā yathāptyābharaṇāmbaraḥ |
kṛtapradakṣiṇaś cakraṃ natvā homena pūrayet || 262

caturaṅgulam ātyajya tanmānābjapraphullayā |
vedyā hastārdhahastādhaś cakravat sārvakarmikam || 263

dairghād ucchrayataḥ khaḍgaṃ aṣṭaikāṅgulamānakam |
kuṇḍamadhye likhec cakraratnābjakhaḍgamadhyagam || 264

bahirveṣṭitavajrālīṃ yogī pūrvamukhasthitaḥ |
japtvā sarvakṛtārakṣya vāme 'rghādy anyad anyat || 265

nyasyopakaraṇaṃ prokṣya mañjuvajrātmayogavān |
kṣīravṛkṣendhanādīptam agniṃ tryakṣararecitam || 266

prajvālya vyañjanāghātaiḥ kuśān dadyāt pradakṣiṇam |
ādyajahṛtsaratryaśrābjasthaṃ rūṃbījasaṃbhavam || 267

dhyātvā pītaṃ trivaktraṃ tu pīnaṃ prajñāngasaṅginam |
kuṇḍikābhayadaṇḍākṣamālākaram ihānalam || 268

āvāhya jñānasadvahniṃ prāgvat tritattvaṭakkinā | abhyukṣaṇādikaṃ tasya kṛtvāsananiveśanam|| 269

sruksruve hastadaṇḍādho vajraratne tadūrdhvataḥ |
caturasrāṅgulā pātrī dvyaṅgulakhātavajradhā || 270

caturaṅgulavajrāntar ante padmadalākṛtiḥ |
antar vajrāṅgulaṃ khātaṃ dvyaṅgulābjadalaṃ sruvam || 271

dhyātvā svadaivataṃ bījaṃ pradīptaṃ sruksruvānane |
dadyāt pūrṇāhutiṃ tasmai rephaṃ vinyasya tanmukhe || 272

juhvīta samidho dhanyāḥ samiddhe 'gnau ghṛtaṃ tilān |
dūrvākhaṇdaṃ tu dadhyannaṃ kuśān vidhikramād ataḥ || 273

tathatājñānasadvahner hṛccandre maṃ-bhavādhipam |
saccakraṃ juhuyād dhyātvā bāhyapūjādi pūrvakam || 274

oṃ agnaye svāhā || ghṛtasya ||

oṃ sarvapāpadahanavajrāya sarvapāpaṃ daha svāhā || tilānām ||

oṃ vajrāyuṣe svāhā || dūrvāyāḥ ||

oṃ vajrapuṣṭaye svāhā || akhaṇḍataṇḍulānām ||

oṃ sarvasampade svāhā || dadhyannasya ||

oṃ apratihatavajrāya svāhā || kuśānām ||

puṣṭiśāntivaśākarṣe dveṣoccāṭābhicāruke ||

oṃ svāhā hoḥ jaḥ huṃ hūṃ phaṭ mantrānte cāpi codanā ||275

hṛtsattvāt svādhipāt sarvāḥ prīṇyante devatā iti |
dhyāyaṃś candrādikair anyair dravyaiḥ saṃtarpya pūrvavat || 276

hṛccandracakrasajjihvam ante pūrṇāhutiṃ tathā |
abhyukṣya camanārghaṃ dattvāpūjya stutvā visarjayet || 277

śeṣaṃ havyaṃ svayogātmā vahnau hutvātha taṃ tathā |
visarjya prāgvidhānena cakram āpūjya saṃviśet || 278

śiṣyapraveśavidhinā praviśyādau svayaṃ kṛtī |
niṣpādya sekaparyantaṃ prāpyānujñāṃ kulādhipāt || 279

mahārāgodbhavaṃ tattvaṃ cakraṃ ca pratibimbavat |
pure śiṣyapraveśārthaṃ tattvaṃ satyaṃ ca śrāvayet || 280

ākāśotpādacihnatvād anādinidhanaḥ paraḥ |
mahāvajramayaḥ sattvo mañjuvajrādya siddha me || 281

sarvottamamahāsiddhi māhaiśvaryādhidaivata |
sarvavajradharo rājā siddha me paramākṣara || 282

nirdoṣaḥ śāśvataś cāsi sarvarāgānurāgaṇa |
tattvena siddha me bhagavan mahārāgo mahārata || 283

atyantaśuddha sarvāgra ādimuktas tathāgataḥ |
samantabhadra sarvātmā bodhisattva prasiddha me || 284

sarvottamamahāsiddhi māhaiśvaryāgramudrayā |
siddha vajra mahotkarṣāt vajragarvāpate mama || 285

sarvasattvamanovyāpī sarvasattvahṛdīsthitaḥ |
sarvasattvapitā caiva kāmo 'gryaḥ samayāgriṇāṃ || 286

yena satyena sajjñānaṃ prajñopāyātmamaṇḍalaṃ |
tena satyena me nātha kāmāṃs tvaṃ paripūraya || 287

pratibimbasamā dharmā acchāḥ śuddhā hy anāvilāḥ |
agrāhyā anabhilāpyāś ca hetukarmasamudbhavāḥ || 288

tathatātattvaniryātā iti satyena maṇḍale |
pratibimbaṃ sphuṭaṃ śiṣyāḥ sarve paśyantv akalmaṣāḥ || 289

sāmānyasaṃvaraṃ śiṣyaṃ prāgvat kāyādibhāsvaraṃ |
jamanīkāntaraṃ prokta sarvakṛtkalaśāmbhasā || 290

raktāmbaraṃ tadāsyaṃ ca pṛcchet kas tvam iti priya |
śiṣyeṇāpi tato vācyaṃ subhago 'ham iti priya || 291

saṃpūjya srakkaraṃ dvāri tathaivādattadakṣiṇam |
yogacittaṃ samutpādya hṛdi vajraṃ hṛdā nyaset || 292

mantraḥ ||

oṃ sarvayogacittam utpādayāmi surate samayas tvaṃ hoḥ sidhya vajra yathāsukhaṃ |

adya tvaṃ sarvatathāgatādhiṣṭhito bhaviṣyasi |
na ca tvayedam sarvatathāgataparamarahasyam amaṇḍalapraviṣṭāya vaktavyaṃ na cāśraddhātavyam iti vācyaṃ ||

yamāryādisvasanmantraiḥ samākṛṣya praveśya ca |
pañcākṣarair athāpy evaṃ vācyaṃ satsaṃvaragrahe || 293

adya tvaṃ sarvatathāgatakule praviṣṭaḥ | tad ahaṃ te vajrajñānam utpādayāmi yena jñānena tvaṃ sarvatathāgatasiddhīr api prāpsyasi kim utānyāḥ siddhīḥ | na ca tvayādṛṣṭamaṇḍalasya purato vaktavyaṃ | mā te samayo vyathed iti tad dhṛdi vajram āsthāpya |

oṃ vajrasattvaḥ svayaṃ te 'dya hṛdaye samavasthitaḥ | nirbhidya tatkṣaṇaṃ yāyād yadi brūyā imaṃ nayam | 294

padmasthaṃ tryakṣarojjvalaṃ pāyayed amṛtaṃ pañca ||

idaṃ te nārakaṃ vāri samayātikramād dahet |
samayarakṣaṇāt siddhiḥ piba vajrāmṛtodakam || 295

oṃ vajrodaka ṭhaḥ ||

dṛḍhapratijñam idaṃ vadet ||

adya prabhṛti tavāhaṃ vajrapāṇir yad ahaṃ brūyām idaṃ kuru tat tvayā kartavyaṃ na cāham avamantavyo mā te viṣamāparihāreṇa kālakriyāṃ kṛtvā narakapatanaṃ syāt | brūyād brūhi tataḥ śiṣyān sarvatathāgatāś cādhitiṣṭhantām vajrasattvo me āviśatu |

vācayitvā ca tad dhṛdi |

vajrāṅkakoṇamāhendre hūṃ dhyāyāt pīta-laṃ-bhave |
vāruṇaṃ vaṃ-bhavaṃ śuklaṃ ghaṭāṅkaṃ parimaṇḍalam || 296

nīladhvajāṅkadhanvābhaṃ vāyavyaṃ yaṃ-bhavaṃ calam |
kāye vāci tayor haḥ āḥ pādādho jhaiḥ samujjvalaṃ || 297

vāyavye raṃ-bhava tryasreṇoddīpya śiṣyam āviśet || 298

āveśaya stobhaya ra ra ra ra cālaya 2 hūṃ haḥ āḥ jhaiḥ ||

jihvāyāṃ raktam āḥ-kāraṃ dhyātvāviṣṭaṃ punar vadet |
rāgavajraṃ tam ābhujya brūhi vajra śubhāśubham || 299

tam āveśaṃ dṛdhīkurvan tiṣṭha vajreti taṃ lapet | prakṣepayet srajaṃ cakre

pratīccha vajra hoḥ ||

tāṃ śirasi bandhayet || 300

pratighṛhṇa tvam imaṃ sattvaṃ mahābala ||

cihne cihnasamīpe vā srakprapannāprapannayoḥ |
pated rucyāpi tadyogaṃ dadyād bhavyatayātha vā || 301

sajvālaṃ praṇavaṃ netre dhyatvā |

oṃ vajrasattva svayaṃ te 'dya cakṣūdghāṭanatatparaḥ |
udghāṭayati sarvākṣo vajracakṣur anuttaram || 302

dhyātvā cakraṃ pradarśayet |

cakrādhipaṃ samārabhya yāvad amṛtakuṇḍalim |
secayed ambunā mūrdhni vajrābhisiñca vāgbruvan || 303

secayen maulinā prāgvad dattvā cādhipadaivataṃ |
hṛdi saṃgrāhya tad vajraṃ vajreṇāpy abhiṣecayet || 304

adyābhiṣiktas tvam asi buddhair vajrābhiṣekataḥ |
idaṃ tat sarvabuddhatvaṃ gṛhṇa vajraṃ susiddhaye || 305

āliṅgya vajraghaṇṭābhyāṃ svādhipāt |

oṃ vajrādhipati tvām abhiṣiñcāmi tiṣṭha vajra samayas tvaṃ ||

mūrdhni nāmataḥ ||

oṃ vajrasattva tvām abhiṣiñcāmi vajranāmābhiṣekataḥ || he amukavajra ||

yad yad bhāti svasarvasvaṃ mukhyaṃ tan mañjurāṭ svayaṃ |
dharmāḥ śuddhāḥ prakṛtyā yad buddhajñānacayaḥ sa hi || 306

svasyaiva cakravartitve śrīdhvanir nāmna āditaḥ |
sarve sarvādhipatyāt tu vajrāntā he-niyojitāḥ || 307

abdhātuśuddhir akṣobhyo makuṭaḥ samatātmakaḥ |
vajraṃ satpratyavekṣātmādhipaḥ kṛtyakaro 'rthadaḥ || 308

jñānaṃ vidyātra vajraṃ syād dhātur gotraṃ vaśī hy ataḥ |
vratavyākaraṇāśvāsā vidyāseke 'pi nāmny mī || 309

idaṃ tat sarvabuddhatvaṃ vajrasattvakare sthitam |
tvayāpi hi sadā dhāryaṃ vajrpāṇidṛḍhavratam || 310

oṃ sarvatathāgatasiddhivajrasamaye tiṣṭha eṣa tvāṃ dhārayāmi hīḥ hi hi hi hi hūṃ ||

sarvān vajravrataṃ dattvā vajraṃ tattvena grāhayet | anādinidhanaḥ sattvo vajrasattvo mahārataḥ | samantabhadra sarvātmā vajragarvāpatiḥ patiḥ | 311

ghaṇṭāṃ tattvena saṃgrāhya

iyaṃ sā sarvabuddhānāṃ prajñāghoṣānugā smṛtā | tvayāpi hi sadā dhāryā bodhir agrā jinair matā | 312

tāṃ taddharmeṇa vādayet || 313

svabhāvaśuddho hi bhavaḥ svabhāvair vibhavīkṛtaḥ |
svabhāvaśuddhaiḥ satsattvaiḥ kriyate paramo bhavaḥ || 314

adhiṣṭhāya mahāmudrāṃ hṛdbhiḥ sevādikīrtitaiḥ |
samayaiḥ kāmarūpādyair japen mantram avyaṅgataḥ || 315

svasaṃvedyasvabhāvais taiḥ sarvadiktryadhvasaṃsthitaiḥ |
svādhidaivatayogena svaṃ parāṃś caiva pūjayet || 316

duṣkarair niyamais tair yat sevyamānair na siddhayaḥ |
sidhyante 'ntardhyabhijñākhacārivākcittakāyajāḥ || 317

tasmād buddhāś ca satsattvā mantracaryāgracāriṇaḥ |
prāptā dharmākṣaraṃ śreṣṭhaṃ sarvakāmopasevanaiḥ || 318

sevayan kāmaguṇān pañca sukhaduḥkhobhayātmakān |
jñānārthī rāgiṇāṃ yogāt sādhayet sarvam eva hi || 319

kāyavākcittasaṃsiddher yāś cānyā hīnajāḥ smṛtāḥ |
sidhyante mantrajāpāt tu kāyavākcittabhāvanaiḥ || 320

yaduktaṃ

vajraṃ tattvena saṃgṛhya ghaṇṭāṃ dharmeṇa vādya ca |
samayena mahāmudrām adhiṣṭhāya hṛdā japed iti || 321

tat pratyuktam ||

gṛhītasamvaraṃ śiṣyaṃ tathaivādattadakṣiṇam |
yācayed abhiṣekāya praṇamyaivaṃ tu gāthayā || 322

bodhivajreṇa buddhānāṃ yathā datto mahāmahaḥ |
mamāpi trāṇanārthāya khavajrādya dadāhi me || 323

praveśadvārapīṭhasthāṣṭadalābjeṣṭayoginam |
sarvadiktryadhvakhavyāpibuddhacakraiḥ svahṛdbhavaiḥ || 324

vādyagandhādyupetais taiḥ prāgvad vidyābhiṣekiṇam |
mahāvajrābhiṣekeṇa secayed iti gāthayā || 325

abhiṣekaṃ mahāvajraṃ traidhātukanamaskṛtam |
dadāmi sarvabuddhānāṃ triguhyālayasaṃbhavam || 326

dattvāvivartyasaṃsekaṃ cakratattvaṃ tu darśayet |
caturasram avaiṣamyād buddhābuddhasamatvataḥ || 327

kāyavākcittadharmāṇāṃ nānaikatvādyayogataḥ |
tatsmṛtis tatra yā śraddhā prāgdvāraṃ bodhaye matam || 328

bhūtabhāviviparyāsahānyanutpattaye tataḥ |
abhūtotpannatathyasya cotpattisthitaye punaḥ || 329

arvāgdvāraṃ caturvīryaṃ chandotsāhasthitir matiḥ |
paścimaṃ ṛddhipādās tu dvāraṃ tatsmṛtir atra tu || 330

śraddhāvīryasmṛtidhyānaprajñendriyabalātulam |
samādhir uttaraṃ tv evaṃ caturdvāraṃ smṛtīndriyaiḥ || 331

prathamādicaturdhyānaiś catustoraṇavad bhavet |
śūraṅgamakhagañjādisamādhir vedikāḥ smṛtāḥ || 332

vedyāṃ pūjākaravyagragranthādidhāriṇīcayaḥ |
yac citrābharaṇaṃ tasmāt sarvāśāparipūraṇam || 333

vinayoddhūtasaddharmanavāṅgaravasarvagam |
mārutoddhūtaviśvāgrapatākāghaṇṭanāditam || 334

jñāneṣv ādarśabodhyaṅgaiḥ sarvadikṣu prabhāsvaraiḥ |
hārārdhahāracandrārkādarśasrakcāmarojjvalam || 335

cakraratnādisatstambhair vimokṣāṣtakaśodhitaiḥ |
tasyābhyantarataś cakram aṣtamaṇḍalakopamam || 336

sarvadiktryadhvasambuddhavajrayānapravartanāt |
vajrasūtraparikṣiptaṃ samantāt parimaṇḍalam || 337

raṅgāṇi pañcasaṃbuddhās tajjñānaiḥ sattvarañjanāt |
indriyārthādisaṃśuddhyā svalakṣaṇavivekataḥ || 338

prāg yaj jñānāmṛtaṃ pītaṃ vajriṇāṃ kalaśaṃ tu tat |
saṃbhārapūriniṣyandaḥ pūrṇakumbhaḥ kṛpārdrataḥ || 339

puṣpadhūpamahādīpagandhākhyaṃ yac ca maṇḍale |
bodhyaṅgasumanohlādidharmolkā yaśasāṃ cayaḥ || 340

dharmāhāras tu naivedyaṃ hrīr apatrāpyasaṃvaraṃ |
sugītanṛtyavāditramahāsukhavivardhanam || 341

puraṃ mokṣapuratvāc ca maṇḍalaṃ sārasaṃgrahāt |
cakratattvaṃ samādarśya devatātattvam ādiśet || 342

śraddhāvīryasmṛtidhyānaśuddhyā saddvārirūpakam |
kāyādau yogadhṛk cittaṃ prajñāśuddhyā sunirmalam || 343

dānādiṣaḍbahiḥśuddhyā rūpavajrādibhāvadhṛk |
bhūpāyādyanimittatvāl locanādisvabhāvakam || 344

arthasattvātmasaṃkalpapravṛttijñānaśuddhitaḥ |
ādarśādikṣayajñānaṃ sarvabuddhasvarūpakam || 345

jñānānutpādayogena cakreśākārabhāsvaram |
rūpādibhramasaṃśuddhyā skandhāyatanadhātukam || 346

mātsaryādiparāvṛtteḥ paramābhūṣu susthiraṃ |
svavipakṣaparāvṛttyā balādyavikalāmalam || 347

avikalpāt tu gāmbhīryam audāryaṃ svaparodayāt |
gāmbhīryaudāryataś cetaḥ prajñopāyātmakaṃ matam || 348

pratyātmavedyadharmatvād bhedābhedādyasaṃsthitam |
evaṃ prapañcite bhrāntiphalāḥ pāramītādayaḥ || 349

samayāgryā tato yogaṃ rūpābdaguṇayuktayā |
kṛtvācāryo 'tra saṃviśya jñānāveśaṃ prakalpayet || 350

vajreṇa padmam āsphoṭya buddhān svāntar niveśya ca |
sthirīkṛtya ca padmasthān prāpyānujñāṃ kulādhipāt || 351

svanāmoccārya vajrātmā spharayec cakrayogataḥ |
vajrābjadhvanibhir buddhān ānīya cakrapārśvataḥ || 352

vighnān utsārya saṃrakṣya dattvārghaṃ pratipūjya ca |
saṃstutya dvāribhir dvārakarma kṛtvātra sādhayet || 353

cakṣuḥkāyādyadhiṣṭhānasekapūjādikalpite |
vijñāpayet sarvasattvārthaṃ kurudhvaṃ sarvasiddhaye || 354

cakraṃ saṃlikhya samyak prāk pratiṣṭhāyāṃ tv ayaṃ vidhiḥ |
pratimāpustakādīnāṃ pauruṣāntas tu sekataḥ || 355

sakalārghavitānādi rakṣāhomādi yat smṛtam |
tripañcākṣarasanmantrair mantrair vā prāk samuddhṛtaiḥ || 356

kārayitvā bahiḥ snānaṃ cakravartīva tat svayam |
uttamaṃ tattvam etad dhi prajñopāyātmakaṃ tu yat || 357

jalamaulī tu niṣyandaḥ pāko vajrādhipāḥvakāḥ |
saṃbuddhaiḥ pauruṣaḥ seko vaimalyo guhyayogataḥ || 358

tato rūpādisampannāṃ svabhyastacakrayoginīm |
samayasaṃvarasthāṃ tāṃ cakre mudrām adhiṣṭhya ca || 359

munīndravṛndaṃ vajrāntaḥ samāveśya ca satsukham |
prapīḍyānāmajyeṣṭhābhyāṃ śiṣyavaktre prapātayet || 360

śiṣyo dṛḍhamatiḥ sarvaṃ pibet vairocanātmanā |
sa bhaved viśvavad viśvo 'trāho sukheti vāg bruvan || 361

prajñāsaṃparkataḥ śrīmān tattvaṃ samupalakṣayet |
iyaṃ te dhāraṇī ramyā sevyā buddhaiḥ prakalpitā || 362

cakrakramaprayogeṇa samāsvādaya satsukham |
vajraparyaṅkataś cittaṃ maṇyantargatam īkṣayan || 363

maṇḍalaṃ devatātattvam ācāryaparikarma ca |
saṃkathya guhyaprajñābhyāṃ siktvā tattvaṃ samuddiśet || 364

yad āha ||

na tathā bodhicaryādyair anyair vāpi na yaiḥ śubhaiḥ |
prāpyante sarvabuddhādyā yathābhiṣekād ito nayāt || 365

samayaṃ rakṣayed bhartuḥ saṃvaraṃ pālayet sadā |
pañcamāṃsāmṛtaṃ bhakṣyaṃ rakṣo 'nyaḥ samayo 'py ataḥ || 366

ratnaghnaghātasarvastrīparasvādānaṃ vāṅ mṛṣā |
etad dhi vidhivat rakṣyaṃ yogatantre ca yat smṛtam || 367

tatas tathāgato bhūtvā vyākuryād udgatayānayā |
hṛnmuṣṭicīvarā vāmā dakṣiṇā tu varapradā || 368

oṃ esāhaṃ vyākaromi tvāṃ vajrasattvas tathāgataḥ |
bhavadurgatitoddhṛtya atyantabhavasiddhaye || 369

he vajranāma tathāgata siddhaye bhūr bhūvaḥ svaḥ ||

vyākriyate 'nayā yas tu mantrī sarvajagatpatiḥ |
bodhāv anuttarāyāṃ hi vyākuryāt sugatair api || 370

yathā yathā hi vinayaṃ sattvā yānti svabhāvataḥ |
tathā tathā hi sattvārtham kuryād rāgādibhiḥ śuciḥ || 371

pratidinaṃ catuḥsandhyaṃ samādhitrayayogavān |
bhūtvā sādhaya saṃsiddhiṃ sāmānyetarabhāvanīm || 372

antardhir dhātusāhasre dvisāhasreṣv abhijñakaḥ |
vidyādharas trisāhasre vajrī sarvajagatpatiḥ || 373

śāntipuṣṭyādi yat karma tadanyad vā yad īpsitam |
cakrānurāgayogena sādhayan sidhyate laghu || 374

tad uktam ||

vajrādhipatayaḥ sarve rāgatattvārthacintakāḥ |
kurvanti rāgajāṃ bodhiṃ sarvasattvahitaiṣiniīṃ || 375

ato bodhyarthiko mantrī kāyavākcittaceṣṭitam |
karma kuryād vidhānena sarvaṃ tad bodhaye matam || 376

yathā praviṣṭaśiṣyebhyo 'nuśaṃsārthibhya ity api |
samāśvāsāṃ trisamayam ato dadyād vidhānataḥ || 377

dṛṣṭvā praviṣṭvā paramaṃ rahasyottamamaṇḍalam |
sarvapāpair vinirmuktā bhavanto 'dyaiva susthitāḥ || 378

na bhūyo maraṇaṃ vo 'sti yānād asmān mahāsukhāt |
adhṛṣyāś cāpy abaddhāś ca ramadhvam akutobhayāḥ || 379

nivṛttaṃ bhavaduḥkhaṃ vo 'tyantabhavaśuddhaye |
saṃbhūtāḥ śāsinām agrā atyantabhavasiddhaye || 380

ayaṃ vaḥ satataṃ rakṣyaḥ siddhaḥ samayasaṃvaraḥ |
sarvabuddhaiḥ samaṃ proktā ājñā paramaśāśvatī || 381

bodhicittaṃ na vai tyājyaṃ yad vajram iti mudrayā |
yasyotpādanamātreṇa buddha eva na saṃśayaḥ || 382

saddharmo na pratikṣepyo na ca tyājyaḥ kadācana |
ajñānād vātha mohād vā na vai vivṛṇuyāt sa tu || 383

svam ātmānaṃ parityājya tapobhir na ca pīḍayet |
yathāsukhaṃ sukhaṃ dhāryaṃ saṃbuddho 'yam anāgataḥ || 384

vajraṃ ghaṇṭā ca mudrā ca na vai tyājyā kadācana |
acāryo nāvamantavyaḥ sarvabuddhasamo hy asau || 385

yo vāvamanyetācāryaṃ sarvabuddhasamaṃ gurum |
sarvabuddhāpamānena sa nityaṃ duḥkhaṃ āpnuyāt || 386

jvarair garair viṣair rogair ḍākinyupadravair grahaiḥ |
vighnair vināyakair ghorair mārito narakaṃ vrajet || 387

tasmāt sarvaprayatnena vajrācāryaṃ mahāgurum |
pracchannavarakalyāṇaṃ nāvamanyet kadācana || 388

anurūpaṃ ca te deyaṃ gurubhaktaṃ sadakṣiṇam |
tato jvarādayas tāpā na bhūyaḥ prabhavanti hi || 389

nityaṃ svasamayaḥ sādhyo nityaṃ pūjyās tathāgatāḥ |
nityaṃ ca gurave deyaṃ sarvabuddhasamo hy asau || 390

taddānāt puṇyasaṃbhāraḥ saṃbhārād bodhir uttamā |286

datte 'smai sarvabuddhebhyo dattaṃ bhavati śāśvatam || 391

adya vaḥ saphalaṃ janma yad asmin supratiṣṭhitāḥ |
samāḥ samayadevānāṃ bhavitā stha na saṃśayaḥ || 392

adyābhiṣiktā āyuṣmantaḥ sarvabuddhaiḥ savajribhiḥ | traidhātukamahārājyaṃ rājādhipatayaḥ sthirāḥ | 393

adya mārān vinirjitya praviṣṭāḥ paramaṃ puram |
prāptam adyaiva buddhatvaṃ bhavadbhir nātra saṃśayaḥ || 394

iti kuruta manaḥ prasādavajraṃ svasamayam akṣayasaukhadaṃ bhajadhvam |
jagati laghu sukhe 'dya vajrasattvapratisamaśāśvatatām gatā bhavantaḥ || 395

praṇipatya guroḥ padau śiṣyāḥ sadbhaktivatsalāḥ |
brūyur evaṃ kariṣyāmo yathājñāpayase vibho || 396

saty eva saṃbhave teṣāṃ pratyekaṃ vāmapāṇinā |
savyāṅguṣṭhakam āgṛhya śāntiṃ kuryād vidhānataḥ || 397

trisaptāhutim ekāṃ vā rājño vā bhūpater atha |
dikpālasvātmaśāntau ca hutvā yāceta dakṣiṇām || 398

sarvasattvārthakarttavye śrutādau vā prati prati |
bhūgajādisuvarṇādau svasiddhau vā sahāyatām || 399

saṃgṛhya yat tad utsṛṣṭaṃ saṃtoṣya dattadakṣiṇān |
sarvāhāravihārais taiḥ svaparaiś cakram arcayet || 400

saṃgṛhya yogyasacchiṣyān vicitraparamāyubhiḥ |
saṃtarpya copasaṃhṛtya muḥ-kārāntaiś ca tryakṣaraiḥ || 401

ākāretyādimantreṇa śūnyaṃ tac cakram uttamam |
dattvārthine rajaḥ stokaṃ mahat toye rajaḥ sṛjet || 402

garttāpūre pratiṣṭhāyāṃ home cakre ca yad dhanam |
ācāryasyaiva tat sarvam ity āha varavajradhṛk || 403

ityādikarmikasyāyam uktaś cakravidhiḥ sphuṭaḥ |
jñānāveśasulabdhasya tv āveśenaiva kathyate || 404

dvādaśābde samāveśya saṃpūjya bālabālike |
tābhyāṃ yad racayec cakraṃ cittavākkāyikaṃ matam || 405

citte tv akṣobhyamāmakyor ādeśaḥ samudāhṛtaḥ |
pāṇḍarāmitayor vāci kāye śāśvatalocane || 406

cittavākkāyasaṃstobhād racanāt tv iyam adbhutā |
cittastobhāt parijñānaṃ vākstobhān mantrabhāṣaṇam || 407

kāyastobhāc ca khesthānaṃ stobhāveśe vidhis tv ayam |
ācāryaśiṣyaseko 'tra prāṅnyāyenaiva saṃsthitaḥ || 408

prāptajñānavaśīkuryāc cetasaiva tricakrakam |
tadadhiṣṭhānataś cakraṃ dṛśyate svaparair yataḥ || 409

praveśo 'trābhyanujñataḥ spaṣṭasvapnavad iṣyate |
yatas tenottamo jñeyaś cittamūrtidṛḍhatvataḥ || 410

triyogānām api prāgvad vidhir vākkāyacakrayoḥ |
tatsthāne 'kṣobhyacihnaṃ syād vākkāyaguhyaśuddhaye || 411

jñānādikarmisaṃveśisaṃprāptavaśinām api |
cetasaiva vidhiḥ sarvas taddhīno naiva sidhyati || 412

vajrācāryāgraśiṣyāṇāṃ niṣyandādiratātmanām |
manasokto vidhiḥ śreṣṭho vāṅmātreṇātra kiṃ bhavet || 413

vṛttamātrān na buddhatvaṃ śrutamātrāc ca no bhavet |
cintayāpi na yāvac ca bhāvanāto nirucyate || 413

yad āha ||

alaṃ bahuvisarpiṇyā kathayā mantravādinām |
cetaḥ sādhyaṃ viśeṣeṇa cittāt saṃbodhisambhavaḥ || 414

yad uktam ||

yat phalaṃ bodhicittaṃ tad buddhajñānam anuttaram |
vajrasattvamayaṃ tasya dharmasaṃbhoganirmitam || 415

prākṛtakalpanāvṛtter nānyad duḥkhaṃ bhavātmakam | sākṣād asya virodhy evaṃ prajñopāyātma [...] 416