Dipamkarabhadra: Guhyasamajamandalavidhi
Based on: MS Niedersäsische Staats- und Universitätsbibliothek Göttingen, Cod. ms. sanscr. 257
Additional References: Dhīḥ 42 (2006:109-154)
Copyright: S. Klein-Schwind 2008



Input by: S. Klein-Schwind,
proof-read and revised by: H. Isaacson
Released: 18 February 2008
Revision: 1.0
Distributor: Centre for Tantric Studies, Hamburg (tantric-studies.org)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Dīpaṃkarabhadra's Guhyasamājamaṇḍalavidhi


namo vajrasattvāya ||

jñeyādyāvṛtinirmuktaṃ jñānādarśādisaṃyutam |
mañjuśrīguhyasaccakraṃ natvā tad vacmī matsmṛtau || 1

śrīmatsamājasannītyā cakrāmnātakramād ataḥ |
udakādyam anujñāntaṃ yo 'bhiṣikto guros tataḥ || 2

tattvāptau guhyacakre 'smin guhyaprajñābhiṣekataḥ |
guhyajño yogatattvajñas triyānasandhitattvavit || 3

vidyāhṛnmantramudrāṇāṃ samādhitritayasya ca |
sāmānyetarasiddhīnāṃ tantranītyā vibhāgavit || 4

samayasaṃvarastho vā prajñāyogasutatparaḥ |
mantratantraprayogajño bhavyaḥ sattvārthasādhane || 5

yogadhairyādiyukto 'pi proktair guṇair ananvitaḥ |
sattvārthe naiva bhavyo yat sadbhis taiḥ syur guṇā hy amī || 6

kṛpāvān suvrato jāpī śrāddho gambhīratattvavit |
pūrvasevāṃ svacakrasthaḥ kṛtvā maṇḍalam ālikhet || 7

kvacin mano'nuge sthāne digdhe saccandanādibhiḥ |
sugandhikusumākīrṇe prāk praatar viniveśya ca || 8

vimokṣamukhasaṃśuddhau hṛdīndau maṃ prabhojjvalam |
dhyātvā śubhābhivṛddhyarthaṃ prakuryād deśanādikam || 9

sarvadiktryadhvasaṃbhūtabuddhānāṃ purataḥ sthitaḥ |
hṛdprabhodbhavarūpādyaiḥ pūjāṃ kṛtvā vidhānataḥ || 10

svāsatsaṃkalpamātrotthaṃ tryadhvajaṃ duṣkṛtaṃ kṛtaṃ |
svapnasvapnādivat sarvaṃ triṣkṛtya deśayāmy aham || 11

saṃbuddhasatsutāryāṇām anyeṣāṃ yac cubhaṃ śubham |
niḥśeṣam anumodyāhaṃ saṃbodhau nāmayāmy anu || 12

yāce 'haṃ sarvabuddhānāṃ sarvāśāśvāsadāyikā |
deśanākāśasaṃsthānāṃ bhātu loke 'khile 'naghā || 13

śuddhaniḥśeṣasaṃkalpān pratyātmānandavedinaḥ |
sambuddhān śaraṇaṃ yāmi svaparārthaphalapradān 14

satsattvāśeṣasaddharmam āgamādhigamātmakam |
satsampadāśrayācintyaṃ śaraṇaṃ samupaimy aham || 15

prāptāśvāsam avaivartyaṃ niṣyandādiphalair yutam |
guhyābhiṣekajaṃ caiva gato 'smi śaraṇaṃ gaṇam || 16

munīndrasūnusanmārgaṃ caryānantāgrabodhakam |
sarvabuddhātmasadbuddhyā samāśrito 'smy ato 'dhunā || 17

sarvāvṛtisamudghātyanantajñānāmṛtāspadam |
bhramidṛṣṭiprabodhāya bodhau sarvaṃ dadhe manaḥ || 18

bodhicittāc ca buddhatvaṃ phalahetor asaṅgataḥ |
pratyātmavedyadharmatvāc chūnyajñānātmako hy aham || 19

oṃ śūnyatājñānavajrasvabhāvātmako 'ham |

hūṅkāraṃ cāpy athoṣṇīṣān śāśvatādikam eva ca ||
rakṣārthaṃ krodhacakrastho dhyāyād vighnān pramardayan || 20

dharmadhātuṃ tato dhyāyāt tryaśraṃ śuklordhvasaṃsthita |
dikcakravarticitrābhaṃ antaḥkhādho'bjavajragam || 21

tatra bhrūṅkāracakrotthasavidyaśāśvatodbhavam |
spharadbuddhaughakhavyāpi caturaśrādisaṃyutam || 22

śaśisūryasamākrāntaṃ viśvābjadevatāsanam |
vibhaktāśeṣasadratnaṃ kūṭāgāraṃ prabhāvayet || 23

svaralakṣaṇasaṃyuktaṃ kādivyañjanaraśmikam |
madhyacandrāsane cittaṃ jñānacandraṃ vibhāvya tat || 24

tatrādyahṛdbhavaṃ vajraṃ raktam ādyahṛdā yutam |
kṛtajinābhadehyarthas tadahaṅkṛtimān svayam || 25

sphatikendvaṅgamūlāsyaṃ nīlasavyetarāruṇam |
sarvākāravarodāraṃ sadguṇābharaṇāmbaram || 26

dvibhujāśliṣṭasatprajñaṃ vajraparyaṅkasusthiram |
vajrakhaḍgabhujaṃ savye vāme sanmaṇipadminam || 27

prajñopāyātmakaṃ śrimaj jagatsampatsamāśrayam |
samantabhadram ātmanaṃ bhāvayet spharaṇatviṣam || 28

mahārāgavineyaṃ tal lokam ālokya bhājanaṃ |
suratadhvaninā svāntar jinavṛndaṃ niveśayet || 29

tal locanādisadvidyā rūpādiviṣayātmabhiḥ |
protsṛjya navadhā devīḥ svavidyāntar niveśayet || 30

svayoṣitpadmakarkaṭyāṃ suratodbhavamaṇḍalam |
nirmāyātra jagat kṛtsnam āśvāsāya praveśayet || 31

khavyāpibuddhasanmitraiḥ svavajrāntardravodbhavaiḥ |
sevayed avivartyarthaṃ tattvajñānaphalāptaye || 32

āśvastaṃ taj jagad dṛṣṭvā bījaiś cātaḥ svabhāvajaiḥ |
utsṛjet sarvasattvāṃś ca jagaccittātmabhāvajān || 33

kṣitigarbhādikān ṣaṭkāṃś cakṣurādisvabhāvakān |
kṣiṃ jraṃ khaṃ gaṃ skaṃ ity ebhiḥ saṃ-bījāc ca yathākramam || 34

rūpavajrādikān ṣaṭkān bāhyādhyātmasvabhāvajān |
jaḥ hūṃ vaṃ hoḥ khaṃ ity etai raṃ-bījāc ca bahiḥ sthitān ||35

locanādyās tu tā vidyāḥ pṛthivyādisvabhāvajān |
lāṃ māṃ pāṃ tām iti tv ebhir jagaddharmātmatattvajāḥ || 36

śāśvatādyāṃs tu saṃbuddhān rūpādiskandhasvabhāvajān |
buṃ-āṃ-jrīṃ-bhiś ca khaṃ-hūṃ-bhyāṃ sarvadharmān samutsṛjet || 37

oṃ āḥ hūṃ iti tac cittaṃ bhāsvaddhorbhyāṃ vidarbhitam |
guhyapadmodarāntasthaṃ mṛduniṣyandaśuddhaye || 38

te ca rāgāgnisaṃdīpte kāyadvayadravīkṛte |
sanmitrābhātadigdevīgītyā dhyāyāt sucodanāḥ || 39

tvaṃ vajracitta bhuvaneśvara sattvadhāto trāyāhi māṃ ratimanojñā mahārthakāmaiḥ |
kamāhi māṃ janaka sarvamahāgrabandho yadīcchase jīvitu mahya nātha || 40

tvaṃ vajrakāya bahusattvapriyājñacakra buddhārthabodhiparamārthahitānudarśī |
rāgeṇa rāgasamayāṃ mama kāmayasva yadīcchase jīvitu mahya nātha || 41

tvaṃ vajravāca sakalasya hitānukampī lokārthakāryakaraṇe sadā saṃpravṛtta |
kāmahi māṃ suratacarya samantabhadra yadīcchase jīvitu mahya nātha || 42

tvaṃ vajrakāma samayāgra mahāhitārtha sambuddhavaṃśatilakaḥ samatānukampī |
kāmāhi māṃ guṇanidhiṃ bahuratnabhūtāṃ yadīcchase jīvitu mahya nātha || 43

utthāpanyanurodhāt tad dravaṃ paśyan vipattivat |
māyāvad vastu saṃcintya svamantrārthaḥ punar bhavet || 44

kuṅkūmākāramūlāsyo nīlasavyasitetaraḥ |
kumārābharaṇākāraḥ prajñānandaikasundaraḥ || 45

dvibhujāśliṣṭasatprajñaḥ svābhaprajñādharāsyadhṛk |
bhāsvatkṛpāṇasadbāṇanīlotpaladhanuḥkaraḥ || 46

spharadbuddhaughanirmāṇaniṣpāditajagattrayaḥ |
svabījodbhavacihnotthamañjuvajraḥ svayaṃ bhavet || 47

bhavasaṅgād bhavo' nantaḥ śamasaṅgo vipattibhāk |
māyayā kṛtasaṃsevo dharmadhātvātmako bhavet || 48

oṃ dharmadhātusvabhāvātmako 'ham ||

sanmitraiḥ kṛtaniṣyandaḥ pākāt sarvajñatām iyāt |
taccakṣurādyadhiṣṭhānam upasādhanam iṣyate || 49

kṣitīśakuliśākāśalokeśaskāmbhabhadrakaiḥ |
saṃpūrya cakṣurādīni tadbījaiḥ pauruṣaṃ vahet || 50

dharmasaṃbhoganirmāṇavāhinī jagadarthatā |
cittaguhyādyadhiṣṭhānaṃ sādhanārtham ato bhavet || 51

svahṛtkaṇṭhaśiraścandre hūṃ-āḥ-oṃ-jāṃś ca satprabhūn |
vajrābjacakramadhyasthān dhyātvā cittādiguhyakān || 52

taddhṛtprajñāṅgasaṅgārcīrūpavajrādiraśmibhiḥ |
saṃpūjya sarvadiktryadhvavyāptāśeṣavināyakān || 53

kṛtārthasaṃpadāṃ teṣāṃ ye hṛtkaṇṭhaśirogatāḥ |
cittavajrādayas tāṃs tu tadadhiṣṭhāne prayācayet || 54

cittavajradharaḥ śrīmāṃs trivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me 'dya karotu cittavajriṇaḥ ||55

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me 'dya kurvantu cittavajriṇaḥ ||56

oṃ sarvatathāgatacittavajrasvabhāvātmako 'ham ||

dharmo vai vākpathaḥ śrīmāṃs trivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me 'dya karotu vāgvajriṇaḥ ||57

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me 'dya kurvantu vāgvajriṇaḥ ||58

oṃ sarvatathāgatavāgvajrasvabhāvātmako 'ham ||

kāyavajradharaḥ śrīmāṃs trivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me 'dya karotu kāyavajriṇaḥ || 59

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me 'dya kurvantu kāyavajriṇaḥ || 60

oṃ sarvatathāgatakāyavajrasvabhāvātmako 'ham ||

ṣoḍaśānusmṛteḥ śuddhau kurvantīti taduktavān |
tasya cittādyadhiṣṭhānaṃ noktam aprastutoktitaḥ || 61

triguhyālakṣaṇaṃ vīkṣya māyāprajñāṅgasaṅgataḥ |
mṛduvaimalyasaṃśuddhau mahāsādhanam iṣyate || 62

saṃcodya diggatān nāthān jñānasattvahṛdarciṣā |
tatprabhodbhavavidyābhir bhṛtakumbhāmṛtāmbubhiḥ || 63

svabhiṣiktaḥ prabhuḥ śrīmān kuleśamakuṭottamaḥ |
niṣyandādyais tathā madhyaiḥ svābhāṃ prajñāṃ viśodhayet || 64

śirohṛnnābhiguhye 'syāś caraṇānte ca pratyaṇūn |
oṃ-hūṃ-svā-hṛdbhiḥ āḥ-hābhyāṃ śāśvatādikulātmakaiḥ ||32 65

āpūrya pañcasaṃbuddhaiḥ hūṃ-āḥ-aṣṭadalābjikām |
saṃviśodhya tayā buddhān hūṃ-sadvajro 'nurāgayet || 66

oṃ sarvatathāgatānurāgaṇavajrasvabhāvātmako 'ham ||

hṛccandrakhadgahṛdbhābhiḥ khavyāpibuddhamaṇḍalam |
niveśyātmani saccittarūpam vajrābjasaṃsthitam || 67

nijacakraṃ svabījena tatrotpādya sthirīkṛtam |
utsṛjed vidhinānena jagatsv ajñānaśuddhaye || 68

saṃcodyādhipam akṣobhyaṃ mahādveśārthakṛjjinam |
vajradhṛg iti cotsṛjyāṅgendranīlamaṇiprabham || 69

sitasavyetarāraktam paramādyabhujānvitam |
saṃhṛtyātmani sacchrīmān sarvabhāvair niveśayet || 70

jinajig iti cādyābhaṃ mahāmohārthakṛdvibhum |
saccakrādyanvitaṃ tadvad dhyāyāt pūrvendumaṇḍale || 71

ratnadhṛg iti ratneśaṃ suvarṇābhaṃ samodyamam |
sadratnādyanvitaṃ nāthaṃ kumārāsyaṃ tu dakṣiṇe || 72

ārolig iti vāgīśaṃ mahārāgārthakṛtprabhum |
padmarāgābhapadmādyāṃ kumārāsyaṃ tu pṛṣṭhataḥ || 73

prajñādhṛg ity amogheśaṃ mahogrerṣyārthakṛtkhajam |
vaidūryābhaṃ kumārāsyaṃ dhyāyāt khaḍgādyam uttare || 74

sajaṭāmukuṭāḥ sarve svavidyādvayasangiṇaḥ |
sarvābharaṇasadvastrā dhyeyāḥ padmārkamaṇḍale || 75

moharatīti cāgneyāṃ kṛpopāyajanārthadā |
kāyeśavatsvarūpā syāl locanā svendumaṇḍale || 76

dveṣaratīti nairṛtyāṃ maitrīpraṇidhikāmadā |
citteśavadratautsukyā māmakī candramaṇḍale || 77

rāgaratīti vāyavyāṃ modabalasamādhidā |
vāgīśābhārthaśuddhā sā pāṇḍarā candramaṇḍale || 78

vajraratīti caiṣānyām upekṣajñānasādhikā |
ratneśavatsvarūpā syāc candre tārā manoramā || 79

cakraṃ raktotpalaṃ divyaṃ paṅkajaṃ pītaṃ utpalam |
śiṣṭaṃ svādhipavad diṣṭaṃ cihnam āsāṃ kramād ataḥ || 80

āgneyādicatuḥkoṇe pūrvadvāradvipārśvayoḥ |
rūpādyā darpaṇādyaiḥ syuḥ kāyādyābhās tritattvataḥ || 81

prāgdvāre krodhaparyaṅkaś citteśākārabhāsuraḥ |
yamāntakṛd itītighnaḥ skandhajñeyavināśataḥ || 82

kāyeśābhogradṛg bhīmo 'vāgdvāre 'parājitaḥ |
prajñāntakṛd itīcchāghnaḥ svātmadṛkkleśahānitaḥ || 83

mṛtyujanmāghasāṃ ghātī pṛṣṭhadvāre 'śvakandharaḥ |
padmāntakṛd itīcchāghno vāgīśābhograghūrṇitaḥ || 84

akṣobhyābhogravighnaghna uttare 'mṛtakuṇḍaliḥ |
vighnāntakṛd iti dvārakriyāsurāriśuddhitaḥ || 85

bhrūbhaṅgordhvajvalatkeśababhrubhrūśmaśrulocanāḥ |
vyāvṛtāśyā lalajjihvāḥ sadaṃṣṭrotkaṭahāsinaḥ || 86

caṇḍamudgaradaṇḍābjasvavajrādikarās tv amī |
krūrabhujaṅgabhūṣāṅgāḥ svābhavidyāṅgasaṅginaḥ || 87

niṣpannaṃ cakram ālokya nijabhāvena sarvataḥ |
hṛdbījābhāṅkuśair buddhāṃś cakrākārasamāhṛtān || 88

dṛṣṭvā vighnān svavighnaghnaiḥ samutsāryābhirakṣya ca |
dattvārghaṃ mantrasaṃjaptaṃ candrādikusumānvitam || 89

cakre niveśya tac cakraṃ cakṣuḥkāyādyadhiṣṭhitam |
prāgvat siktaṃ ca tad dhyāyān niṣyandādyadhimātrataḥ || 90

buddhānāṃ makuṭe 'kṣobhyaḥ śeṣāḥ svādhipasekinaḥ |
kāyeśākṣobhyavāgīśacitteśair dvāriṇo matāḥ || 91

ity āsicya svahṛdbhābhiḥ prajñābjāntarniveśitam |
rūpādyaṃ romakūpotthaṃ rūpavajrādiraśmibhiḥ || 92

kūṭāgāraprabhonmuktair gaganāntaḥprasarpibhiḥ |
sampūjya svaṃ munīndrāṃś ca pūjyapūjātmako bhavet || 93

oṃ sarvatathāgatapūjāvajrasvabhāvātmako 'ham ||

sarvadharmaiḥ stuyāc cakraṃ saṃbuddhasvātmamūrtibhiḥ |
pañcajñānāni mudrābhiḥ śatapañcakulaṃ trikam || 94

akṣobhyavajra mahājñāna vajradhātu mahābudha |
trimaṇḍala trivajrāgra ghoṣavajra namo 'stu te || 95

vairocana mahāśuddha vajraśānta mahārate |
prakṛtiprabhāsvarāgrāgrya deśavajra namo 'stu te || 96

ratnarāja sugāmbhīrya khavajrākāśanirmala |
svabhāvaśuddha nirlepa kāyavajra namo 'stu te || 97

vajrāmita mahārāja nirvikalpa khavajradhṛk |
rāgapāramitāprāpta bhāṣavajra namo 'stu te || 98

amoghavajra saṃbuddha sarvāśāparipūraka |
śuddhasvabhāvasaṃbhūta vajrasattva namo 'stu te || 99

candrārkavāribhaiṣajyagandhaṃ vāyvagnicakragam |
praṇavādhiṣṭhitaṃ sārcis tritattvair abhimantritam || 100

hūṃnyastavajrasajjihvo dhyātvā jñānāmṛtair bhṛtam |
hṛccandrāntargatāśeṣacakraṃ tena pratarpayet || 101

hṛdraśminirmitair nāthaiḥ svāsatsaṃkalpavarjitaiḥ |
buddhātmakaṃ jagat kṛtvā hṛdbījāntar niveśayet || 102

hṛccihnavaraṭāntasthaṃ candrahṛdbindurūpakam |
prabhāsvat svamano dhyātvā jñānasattvaṃ prabhāsayet || 103

cittavākkāyavajraṃ ca prabodhya raśmimālayā |
niviṣṭāṃ hṛdi tāṃ dhyāyāt svajñānāmṛtavāhinīm || 104

antas tanum ataḥ sarvāṃ tayābhāsya samantataḥ |
pratiromaprabhāvyūhair jagadarthaṃ prapūrayan || 105

dhyātvā sūkṣmaṃ svacihnaṃ vā vidyānāsāgrasaṃsthitam |
municakraṃ svasaṃvedyaṃ satprajñāsaṅgabhāsvaram || 106

dṛṣtvā sthairyanimittaṃ tu spharaṇaṃ tadraśminimittaiḥ |
buddhair nānāvidhaiś cihnair vidadhīta punaḥ punaḥ || 107

kāyavākcittasadvajrāt pañcasajjñānaraśmikam |
spharanmantraṃ japaṃ kuryād yugapat kramaśo 'thavā || 108

vajrābjadharmataccakraṃ kāyavākcittavajragam |
nilayaṃ tad dṛḍhīkurvañ jñānakāyaṃ spharañ japet || 109

uccārayet spharan prāṇair mantram āyāmasaṃhṛtam |
kāyādisphārasaṃhāraiḥ kuryāj jāpaṃ kramākramāt || 110

uccāryaivaṃ viyad vyāpya kāyādyais taiḥ svaraśmibhiḥ |
prāgvat saccittapūjārhaṃ prāṇād vidyaugham utsṛjan || 111

parigūḍhollasadvidyāsukhāveśavaśīkṛtam |
āyāmājñānabuddhaughaṃ svātmany ante niveśayet || 112

niṣyandādyadhimokṣaiś ca bindusūkṣmatriguhyajāḥ |
dhyeyā mṛdvādibhir bhedair yogāḥ sevādivat tathā || 113

svahṛttattvaparāmarṣāt parīttacittasaṃsṛteḥ |
locanādigaṇodgītaiś cakram abhyarthya pūjayet || 114

mūrdhnīndupraṇavārdrāṃ tu sacittavārivāhinīm |
vidhivat pātayan kuryāt kāyavākcittaprīṇanam || 115

viśramyaivaṃ japaṃ kṛtvā kṛtapūjādiko budhaḥ |
tritattvātmāhitān buddhān gatasaṅgo visarjayet ||54 116

evaṃ tattvadṛśā muktaṃ jagat kṛtsnaṃ vilokya ca |
praṇidhim āmukhīkuryāt kṛpayā taddhitāya ca || 117

samādhitaḥ samutthāya garvaṃ patyuḥ samudvahan |
cāragatas tu saṃbuddhaviṣayaiḥ saṃprapūjayet || 118

śrīmañjuvajrasarvātmā svabhāvaviṣayānugān |
viṣayān bhāvayann evaṃ svasvaśuddhyā pratiṣṭhitān || 119

śāśvatādisvabhāvāṃs tān pratyātmadharmasaṃsthitān |
śrīmadvajradharākārān śuddhasattvasamanvitaḥ || 120

sarvaṃ saṃpādayet kṛtyaṃ svāsatsaṃkalpavarjitaḥ |
saccakrānantapūjeyaṃ sadāmeyā suyoginaḥ || 121

svahṛccandre svacakreśaṃ nijabījaiḥ svabhojanam |
samālambya svahṛttattvaiḥ sarvabuddhāmṛtatāyitam || 122

sarvadharmatayā śuddhaṃ tritattvair abhimantritam |
svādhidaivatasaccakraṃ prīṇayaṃs tena pūjayet || 123

homo bāhyo 'numeyo 'yaṃ cittamātrāt tu mānasaḥ |
anuttaras tv ayaṃ jñānāgniskandhendhanadāhataḥ || 124

kāmair evaṃ samastaiḥ svaṃ svadaivātmasvabhāvajam |
parāṃś ca pūjayed evaṃ samayaḥ sugatair mataḥ || 125

tat tat kāyādi yat karma sarvabuddhāṃs tu pūjayan |
anurūpaṃ jagat kāryaṃ kuryān nityaṃ samāhitaḥ || 126

yat kāyavāṅmayaṃ karma mudrāmantrātmakaṃ mahat |
tat tat karma samāsādya sarvabuddhāṃs tu pūjayet || 127

vastuny ekatra saṃkalpā nānākārāvabhāsinaḥ |
muktiduḥkhasukhotpādāḥ karmāśeṣā bhavanti yat || 128

tasmāc chubhāśubhaṃ karma kāyādyaṃ kalpanodbhavam |
sarvasatkalpanirmukte jñāne tatkalpanā katham || 129

amoghavajrasaccakrī samayotthāpanāya tu |
hṛtkarmavajrakhaṃ dhyātvā sarvaśuddhyābhiṣecayet || 130

gurvavajñādike doṣe sadānaṃ bhojyam āvahet |
bāhyasnānaṃ svacakrasthaḥ kuryāt sekavidhānataḥ || 131

sandhyāntare 'pi pūjādi japaṃ kṛtvā tu pūrvavat |
hṛdyantargatasaccakraḥ supyāt prajñākṛpānvitaḥ || 132

utthānasamaye śrīmān devīsaṃgīticoditaḥ |
prātar utthāya prāgvat tu saṃjaped ādikarmikaḥ || 133

mantrasīlavratair yuktaś cakṣuḥkāyādyadhiṣṭhitaḥ |
jñāne kiñcitsamāveśī japet sandhyāsv atandritaḥ || 134

sarvākārasuniṣpannaṃ spharatsamhārakārakaṃ |
prāptajñānavaśī kiñcid aniśaṃ yogam āśrayet || 135

samyagjñānavaśī dhyāyan kuryāt kāryaṃ jagaddhitam |
dhātvaṇvantas trisaccakraiḥ pratibimbātmamūrtibhiḥ || 136

saṃsiddhāv asakṛl labdhvā yogī nimittam eva tu |
tritattvāṃ vidhivat pūjāṃ kṛtvā maṇḍalam ālikhet || 137

cakrastho vidhivaj japtvā svayaṃ vādhyeṣito 'pi vā |
parārthaṃ ghaṭamāno 'pi nimittaṃ prāpya saṃlikhet || 138

cakrimantraṃ japel lakṣaṃ lakṣam vā svādhidaivatam |
anyeṣām ayutaṃ samyak cakriṇāṃ vājñayā likhet || 139

tritattvair garbhitotsargān anyān hṛdbījagarbhitān |
sānusvārādyavarṇāṃs tu nāmno mantrān samuddharet || 140

kāyavākcittaguhyākhyā karmadharmamahātmikā |
triguhyā samayā mudrā bījaṃ hṛdayam ucyate || 141

karmakartrī tu vidyoktā śāntyādipraticodanāt |
mālāmantrāś ca vidyoktā sarvathā tāṃ japet budhaḥ || 142

yathāyogaṃ japaṃ kṛtvā labdhvājñāṃ svādhipāditaḥ |
nirodhacakram ābhujya svacittaśuddhito likhet || 143

vighnān utsārya saṃkīlyābhyukṣya kṣmāṃ prārthya yācayet |
samādhitritayaṃ kṛtvā buddhādīn adhivāsya ca || 144

dattvā balyargham āpūjya homair āpyāyya khe nyaset |
khānayet kṣmāṃ sunirvighnāṃ gartāpūre 'pi ayaṃ kramaḥ || 145

ācīrṇapūrvasaṃsevo mañjuvajrātmayogavān |
saṃskṛtya maṇḍalasthānaṃ saṃhāryaiḥ pūjayānvitaḥ || 146

vighnāricakrayogasthaḥ svābhiṣekaṃ samādadhet |
duṣṭān nikṛntayed evaṃ yogād vā svādhidaivatāt | 147

oṃ bhūḥ kham iti mantreṇa viyadbhūtāṃ vasundharām |
hūṃ laṃ hūṃ iti vajrātma kṣmāṃ kṛtvā tām adhiṣṭhayet || 148

oṃ medini vajrībhava vajrabandha hūm ||

prāgvad vighnaghnayogātmā sevādyantānurāgaṇaḥ |
ādiyogī svacakraṃ tu protsṛjyāntāmṛtaś ca saḥ || 149

cakrarājāgriyogātmā cakrakarmasukarmakṛt |
karmarājāgriyogīti samādhitrayam uttamam || 150

etadyogastha ācāryaḥ sarvabuddhātmamūrtikaḥ |
svabhāvaśuddhavajrātmā cakrabhūmadhyasaṃsthitaḥ || 151

vajraghaṇṭādharo vīro 'dhyeṣyas tricakranirmitau |
sahāyair vajraghaṇṭāgraiḥ śāśvatādyātmamūrtibhiḥ || 152

sarvatāthāgataṃ śāntaṃ sarvatāthāgatālayam |
sarvadharmāgranairātmyaṃ deśa maṇḍalam uttamam || 153

sarvalakṣaṇasaṃpūrṇaṃ sarvālakṣaṇavarjitam |
samantabhadrakāyāgraṃ bhāṣa maṇḍalam uttamam || 154

śāntadharmāgrasaṃbhūtaṃ jñānacaryāviśodhakam |
samantabhadravācāgraṃ bhāṣa maṇḍalam uttamam || 155

sarvasattvamahācittaṃ śuddhaṃ prakṛtinirmalam |
samantabhadracittāgryaṃ ghoṣa maṇḍalasārathe || 156

vīkṣyāto mañjurāḍ kruddhaḥ sattvadhātuṃ tamiśritam |
hūṃ vajrottiṣṭheti svakṣaś cakram utkṣipya nirmitam || 157

maṭkāracandraśūryākṣaḥ sarvādhvadikṣu dīpayan |
jagad ālokayan dhīmāṃś cakrabhūmau parikramet || 158

pādatalajvaladvajro vajrollālanatatparaḥ |
līlāvajrapadaṃ nṛtyan sadaṃṣṭrotkaṭa-hūṃ-kṛtaḥ || 159

protsārayet praduṣṭaughān devādyān vighnamaṇḍalān |
śṛṇvantu sarvavighnaughāḥ kāyavākcittasaṃsthitāḥ || 160

ahaṃ mañjuravaḥ śrīmān rakṣācakraprayojakaḥ |
vajreṇādīptavapuṣā sphālayāmi trikāyajān || 161

laṅghayed me viśīryetātra nānyathā |93
bhūmeḥ parigrahaṃ kṛtvā nirvighnāya prakīlayet | 162

oṃ gha gha ghātaya 2 sarvaduṣṭān phaṭ kīlaya 2 sarvapāpān phaṭ hūṃ hūṃ hūṃ vajrakīla vajradharo ājñāpayati sarvaduṣṭakāyavākcittavajraṃ kīlaya hūṃ phaṭ ||

adhaḥśūlordhvavighnāriṃ dhiyā madhye prakīlayet |
vighnaughān ghātayet sarvān daśadiksaṃvyavasthitān || 163

saṃvīkṣya kṣmāṃ sunirvighnāṃ tīkṣṇajvālākulaprabhām |
sīmāprākāradigbandhān dhiyā kṛtvādhivāsayet || 164

tvaṃ devi sākṣibhūtāsi sarvabuddhānāṃ tāyinām |
caryānayaviśeṣeṣu bhūmipāramītāsu ca || 165

yathā mārabalaṃ bhagnaṃ śākyasiṃhena tāyinā |
tathā mārabalaṃ jitvā maṇḍalaṃ lelikhāmy aham || 166

kṣmāṃ saṃlipya sugandhadyaiś citraiḥ puṣpaiḥ prakīrya ca |
candrādyaiś cakriṇāṃ sthāne prakuryān maṇḍalaṃ budhaḥ || 167

tatrāvāhya tu saccakraṃ kṛtvā sīmādibandhanam |
pūjāstutyāmṛtāsvādaṃ kalaśān adhivāsayet || 168

vastrācchāditasadgrīvāṃś cūtādipallavānvitān |
kalaśān māṇḍaleyānāṃ tanmantrair adhivāsayet || 169

pañcavrīhyauṣadhīratnagandhāmbucakrasaṃcayam |
śragbaddhavajramūrdhānaṃ cakreśena japaṃ japet || 170

arghaṃ dattvā samāpūjya prakṣipya sitapuṣpakam |
dhūpādhivāsitaṃ tatra sadgandhādyabjabhājanam || 171

pratidinaṃ trisandhyāsu baliṃ dattvā tathā japet |
te ca cakrabahiṣkoṇe jayaś cakreśasavyataḥ || 172

tebhyo 'rghabhājane toyaṃ kṣiptvā tenābhiṣecanāt |
ātmanaḥ sarvaśiṣyāṇāṃ jalābhiṣecanaṃ bhavet || 173

cakrapūjāṃ punaḥ kṛtvā dhūpam utkṣipya pāṇinā |
cakreśaṃ prārthayed dhīmān buddhāṃś ca jānusaṃsthitaḥ || 174

bhagavan mañjusadvajra vidyārāja namo 'stu te |
icchāmi likhituṃ nātha maṇḍalaṃ karuṇātmaka || 175

śiṣyāṇām anukampāyai yuṣmākaṃ pūjanāya ca |
tan me bhaktasya bhagavan prasādaṃ kartum arhasi || 176

samanvāharantu māṃ buddhā jagaccakrakriyārthadāḥ |
phalasthā bodhisattvāś ca yāś cānyā mantradevatāḥ || 177

devatā lokapālāś ca bhūtāḥ sambodhiśāsitāḥ |
śāsanābhiratāḥ sattvā ye kecid vajracakṣuṣaḥ || 178

amuko 'haṃ mahāvajrī mañjuśryudayamaṇḍalam |
likhiṣyāmi jagacchuddhyai yathāśaktyupacārataḥ || 179

anukampām upādāya saśiṣyasya tu tan mama |
maṇḍale sahitāḥ sarve sāṃnidhyaṃ kartum arhatha || 180

nimantryaivaṃ trivārāṃs tān kṛtvā pūjādikaṃ vibhoḥ |
samārakṣya bahir gatvā svaśiṣyān srakkaragrahān || 181

manīṣiṇo mahotsāhān kṛtajñanirahaṅkṛtān |
kulino guṇinaḥ śrāddhān rūpavarṇavayonvitān || 182

arthinaś cābhiyuktāṃś ca saugatān mantrasādhane |
virūpān nirguṇāṃś cāpi hīnān apy adhivāsayet || 183

caturṇām apy anujñātaḥ parṣadāṃ maṇḍale vidhiḥ |
śikṣāsu svāsu yuktānāṃ mahāyānaratātmanām || 184

mantrasiddhyarthinaḥ kecit praviśantīha maṇḍale |
puṇyakāmās tato 'nye ca paralokārthino 'pare || 185

paralokaṃ samuddiṣya śraddhāṃ kṛtvā ca bhūyasīm |
praviśen maṇḍalaṃ dhīmān naihikam phalam īhayet || 186

aihikaṃ kāṅkṣamāṇasya na tathā pāralaukikam |
paralokārthinaḥ puṃsaḥ puṣkalaṃ tv aihikaṃ phalam || 187

evam uktvā tu tān śiṣyān dhiyā svāntar niveśitān |
prāgvad vajrābjasaṃśuddhān iha dvāre tu yācayet || 188

tvam me śāstā mahārata
icchāmy ahaṃ mahānātha mahābodhinayaṃ dṛḍham || 189

dehi me samayaṃ tattvaṃ bodhicittaṃ ca dehi me |
buddhaṃ dharmaṃ ca saṃghaṃ ca dehi me śaraṇatrayam
praveśayasva māṃ nātha mahāmokṣapuraṃ varam | 190

trir uccārya ca tān śiṣyān jñātvā sadbhaktivatsalān |
pradhānaṃ śiṣyam ekaṃ tu kṛtvā brūyād idaṃ vacaḥ || 191

ehi vatsa mahāyānaṃ mantracaryānayaṃ vidhim |
deśayiṣyāmi te samyak bhājanas tvaṃ mahānaye || 192

buddhās triyadhvasaṃbhūtāḥ kāyavākcittavajriṇaḥ |
saṃprāptā jñānam atulaṃ vajramantraprabhāvanaiḥ || 193

mantraprayogam atulaṃ yena bhagnaṃ mahābalam |
mārasainyaṃ mahāghoraṃ sākyasiṃhādibhir varaiḥ || 194

lokānuvṛttim āgamya cakraṃ pravartya nirvṛtāḥ |
tasmān matim imāṃ vatsa kuru sarvajñatāptaye || 195

deśanādiṃs tridhālāpyā bodhicittaṃ tato guruḥ |
utpādayed anutpannam utpannaṃ smārayet punaḥ || 196

sarvakarmakṛtārakṣya dhyāyād dhṛtkaṇṭhamūrdhasu |
vajraṃ abjaṃ tathā cakraṃ hūṃ āḥ oṃ teṣu vinyaset || 197

gandhāmbuvajrasanmuṣṭyā hūṃ oṃ āḥ evaṃ āpaṭhan |
hṛcchiraḥkaṇṭham ālabhya dadyāt puṣpādikaṃ kramāt || 198

puṣpaṃ mūrdhni puro dhūpaṃ dīpaṃ gandhaṃ punar hṛdi |
dadyāt sarvakṛtā japtaṃ śiṣyebhyo yatir ādarāt || 199

dvādaśāṅgulapuṣpāgram akīṭāpāṭitāvraṇam |
aśvatthodumburāvakraṃ pradadyād dantadhāvanam || 200

prāgudaṅmukhasaṃsthais taiḥ khādayitvaiva prakṣipet |
gocarmamātrabhūlipte siddhiṃ śāntyādikāṃ diśet || 201

ācamya tricalupānaṃ dattvā bāhye niveśya ca |
kuśān śayyopadhānāya bāhusūtraiḥ surakṣayet || 202

tricalupānamantraḥ ||
oṃ hrīḥ viśuddhadharma sarvapāpāni cāsya śodhaya sarvavikalpān apanaya hūm ||

sarvajñānāṃ kadā loke sambhavo jāyate na vā |
udumbarasyeva kusumaṃ kadācit karhicid bhavet || 203

tato 'pi durlabhotpādo mantracaryānayasya hi |
yena sattvārtham atulaṃ kartuṃ śaktā hy anirvṛtāḥ || 204

anekakalpakoṭībhir yat kṛṭam pāpakam purā |
tat sarvaṃ hi kṣayaṃ yāti dṛṣṭvā maṇḍalam īdṛśaṃ || 205

kim utānantayaśasāṃ mantracaryānaye sthitaḥ |
padaṃ hy anuttaraṃ yāti japan vai mantra tāyinām || 206

ucchinnā durgatis teṣāṃ sarvaduḥkhasya sambhavā |
yeṣāṃ caryāvare hy asmin matir atyantanirmalā || 207

adya yuṣmābhir atulā lābhā labdhā mahātmabhiḥ |
yena yūyaṃ jinaiḥ sarvaiḥ saputrair iha śāsane || 208

sarve parigṛhītā stha jāyamānā mahātmabhiḥ |
tena yūyaṃ mahāyāne śvo jātā hi bhaviṣyatha || 209

eṣa mārgavaraḥ śrīmān mahāyānamahodayaḥ |
yena yūyaṃ gamiṣyanto bhaviṣyatha tathāgatāḥ || 210

kṛtvātha deśanāṃ rakṣāṃ svāpayet kuśasaṃstare |
yat kiñcit paśyatha svapne prātar me kathayiṣyatha || 211

rakṣādhiṣṭhādikaṃ kṛtvā taj japet sārvakarmikam |
pañcakulatricakrāṇāṃ kuṇḍaliḥ sārvakarmikaḥ || 212

pṛṣṭvā śubhāśubhaṃ svapnaṃ hatvā kuṇḍalināśubham |
śiṣyān saṃrakṣya tān yogyān saṃvaraṃ grāhayet tataḥ || 213

cakre 'vaivartyasaṃsekaṃ dattvā nātha vadasva me |
cakradevatayos tattvam ācāryaparikarma ca || 214

samayaṃ sarvabuddhānāṃ saṃvaraṃ guhyam uttaram |
ācāryaḥ syām ahaṃ nityaṃ sarvasattvārthakāraṇāt || 215

ācāryatārthinaḥ śiṣyān grāhayitvā tu saṃvaram |
yogam ādhāya saccakraṃ saṃpūjya khe dhiyā nyaset || 216

śāśvatādisvarūpābhaṃ tadvarṇabījasaṃbhavam |
pañcajñānānvitaṃ sūtraṃ pañcaviṃśatibheditam || 217

yaḥkārasūryacandrākṣo mañjuvajrātmavigrahaḥ |
dīptadṛṣṭyaṅkuśākṛṣtaṃ svavarṇāntar niveśitam || 218

vairocanādihṛjjñānasūtraṃ sarvakṛtā saha |
prayaccha śāśvata sūtraṃ svacakrasūtraṇāya ca || 219

tritattvagarbhitaṃ caiva yāvad akṣobhyam arthayan |
anyonyānugatāḥ sarvadharmā ityādy anusmaran || 220

cakradviguṇato dīrghaṃ dvāraviṃśatibhāgikam |
pañcāmṛtasugandhena temayitvāpi rakṣitaṃ || 221

tryakṣarāntargataṃ yogī cālayet sūtradhāriṇā |
trir jjaḥkārais tam āpreṣya jjaḥ jjaḥ jjaḥ ity api svayaṃ punaḥ || 222

vāmamuṣṭigraho nābhau pratīcyavāgdiśi sthitaḥ |
khasūtraṃ pātayec chrīmāṃs tathaivādhaḥ prasūtrayet || 223

oṃ vajrasamayasūtraṃ mātikrama hūṃ ||

sattvārthe bhavatāṃ kālo viyadvyāpitathāgatān |
codayet sūtradhvaninā tad ihāgamanāya tu || 224

yakṣapretendranāgeśadiṅmukho 'gnyanilāśritaḥ |
prākpratīcyuttarāvākcaturdigbahiḥ prasūtrya ca || 225

koṇasūtraṃ samāsūtrya cāgneyanairṛtisthitaḥ |
prākpratīcyuttarāvāgdik tathaivāṣṭakamaṇḍalam || 226

dviguṇīkṛtya tat sūtraṃ cakramadhye vidhārya ca |
cakrākāraṃ tato bāhyaṃ vajrasūtradvayaṃ punaḥ || 227

aiśānyāṃ cakravāḍaṃ ca svānupūrvyā pradakṣiṇāt |
sūtreṇa sūtrayet prājñaḥ sarvadiksamatāṃ vahan || 228

animittair asiddhiḥ syāt sūtracchede guroḥ kṣayaḥ |
hīnābhiriktato rogā diṅmohe śiṣyavibhramaḥ || 229

caturasraṃ caturdvāraṃ catustoraṇabhūṣitam |
catuḥsūtrasamāyuktaṃ paṭṭasragdāmabhūṣitam || 230

koṇabhāgeṣu sarveṣu dvāraniryūhasandhiṣu |
khacitaṃ vajraratnais tu sūtrayed bāhyamaṇḍalam || 231

tasyābhyantarataś cakram aṣṭamaṇḍalakopamam |
ardhena bāhyacakrasya samantāt parimaṇḍalam || 232

cakrastambhādyaracitaṃ vajrāvalyāvṛtaṃ śubham |
vibhajec ca tato dvāraṃ hrīḥkārakrodhadṛṣṭitaḥ || 233

cakrāṣṭabhāgikaṃ dvāraṃ vedikārahitaṃ matam |
dvārapramāṇā niryūhā devatāpaṭṭikās tathā || 234

dvārārdhā sarvato vedī kapolaḥ pakṣakas tathā |
harārdhahāracandrārkā paṭṭasragdāmapaṭṭikāḥ || 235

rajobhūmis tadardhena mūlasūtrabhuvo bahiḥ |
cakrādyastambhasūtrāṇāṃ bhūmis tulyā rajobhuvā || 236

toraṇaṃ triguṇaṃ dvārāt patākāghaṇṭayānvitam |
saghaṇṭā mārutoddhūṭā patākā bāhyakoṇataḥ || 237

cakrānurūpato 'nyeṣāṃ yathāśobhaṃ prakalpanā |
saṃbuddhajñānakāyatvād vāgmī vajrakule smṛtaḥ || 238

dharmakāyātmasaṃśuddhau cittamaṇḍalam asya tu |
sattvāśayaṃ samāsādya mānādiniyamaḥ kṛtaḥ |
prajñopāyodbhavā siddhir jātyādiniyamena kim || 239

tad ekahastam ārabhya yāvad dhastasahasrakam |
evam āsūtrya tac cakraṃ dīptadṛṣṭyā rajāṃsi tu |
prākkramajñānasaddīptyā samuttejyābhimantrayet || 240

oṃ vajracitra samaya hūm ||

dharmadhātur ayaṃ śuddhaḥ sattvadhātupramocakaḥ |
svayaṃ mañjuravo rājā sarvatathāgatālayaḥ || 241

sarvadoṣavinirmuktaś cakrābhyantarasaṃsthitaḥ |
aiśānīṃ diśam āśritya gurur vāmena muṣṭinā || 242

śvetaṃ pītaṃ tathā raktaṃ haritaṃ kṛṣṇam eva ca |
samapradakṣiṇācchinnāvakrāṃ rekhāṃ prapātayet || 243

samāṃ ca pātayed rekhāṃ dvāraviṃśatibhāgikām |
sthūlapāte bhaved vyādhiḥ kṛśayā dhananāśanam ||244

vidveṣo vakrayā mṛtyuś chinnayā guruśiṣyayoḥ |
apradakṣiṇapāte tu rajasāṃ kīlanaṃ bhavet || 245

śvetavajramayī sūcī sauvarṇālambanāparā |
padmarāgamayī sūcī tathā marakatāparā || 246

kṛṣṇābhyantarato jñeyā eṣa raṅgakramo 'sya tu |
pūrveṇa tu mahāśvetaṃ dakṣiṇe pītasaṃyutam || 247

lohitaṃ paścimabhāgaṃ mañjiṣṭhottarasaṃyutam |
madhyato bhūmibhāgaṃ tu indranīlaprabhāsvaram || 248

prajñopāyātmako nityaṃ saṃlikhet susamāhitaḥ |
yavamātrāntarā rekhā pātanīya parasparam || 249

kuṇḍalāmṛtavajreṇa sarvaduṣṭān pramardayan |
mahāmudrāsya damṣṭroktā duṣṭaśatruś ca mantrarāḍ || 250

namaḥ samantakāyavākcittavajrāṇāṃ namo vajrakrodhāya mahādaṃṣṭrotkaṭabhairavāya asimuṣalaparśupāśahastāya oṃ amṛtakuṇḍali kha 2 khāhi 2 tiṣṭha 2 bandha 2 hana 2 daha 2 garja 2 visphoṭaya 2 sarvavighnavināyakān mahāgaṇapatijīvitāntakarāya hūṃ phaṭ ||

evaṃ maṇḍalam ālikhya candrasūryakṛtāsanam |
madhye khaḍgaṃ likhet syāmaṃ suviśuddhādibhāsvaram || 251

pūrveṇāṣṭārasaccakram ādarśādisamujjvalam |
savye ratnaṃ harītābhaṃ navāṃśaṃ samatonnatam || 252

paścime 'ṣṭadalaṃ padmaṃ pratyavekṣādiraktakam |
uttare tu satkhaḍgaṃ kṛtyādipratimaṇḍitam || 253

upāyair netram āgneyyāṃ nairṛtyāṃ vajram arthanāt |
vāyavyāṃ vikaṭāsyaṃ tu balāt padmaṃ sakandakam || 254

aiśānyām utpalaṃ jñānāt pītaṃ nīlābhaśobhanam |
āgneyādicatuṣkoṇe pūrvadvāradvipārśvayoḥ || 255

darpaṇaṃ ca tathā vīṇāṃ gandhaśaṅkharaśāyanam |
vastraṃ dharmodayaṃ caiva dānaśīlādiśodhitam || 256

śraddhādimudgaraṃ daṇḍaṃ padmaṃ vajraṃ caturthakam |
dvāreṣu sarvathā jñātvā sphuṭaṃ dhyātvā svacakrakam || 257

prāgvat prajñāṅgasaṃyogād buddhān svāntar niveśya ca |
saccittena viyad vyāpya cakrapārśvakṛtāspadān || 258

taiḥ samāyātavighnāṃs tān samutsāryābhirakṣya ca |
yamāryādibhir ākṛṣyāveśya baddhvā vaśaṃ nayet || 259

cakṣuḥkāyādy adhiṣṭhāyārghābhiṣekābhipūjanam |
kṛtvā stutvātha saṃprīṇya japtvā vibhāvya toṣayet || 260

prāgvat satpadmabhāṇḍe tu kṛtvā jñānāmṛtāmṛtam |
dikpālān svasvayogasthān prapūjya maṇḍalaṃ viśet || 261

trailokyavijayo bhūtvā yathāptyābharaṇāmbaraḥ |
kṛtapradakṣiṇaś cakraṃ natvā homena pūrayet || 262

caturaṅgulam ātyajya tanmānābjapraphullayā |
vedyā hastārdhahastādhaś cakravat sārvakarmikam || 263

dairghād ucchrayataḥ khaḍgaṃ aṣṭaikāṅgulamānakam |
kuṇḍamadhye likhec cakraratnābjakhaḍgamadhyagam || 264

bahirveṣṭitavajrālīṃ yogī pūrvamukhasthitaḥ |
japtvā sarvakṛtārakṣya vāme 'rghādy anyad anyat || 265

nyasyopakaraṇaṃ prokṣya mañjuvajrātmayogavān |
kṣīravṛkṣendhanādīptam agniṃ tryakṣararecitam || 266

prajvālya vyañjanāghātaiḥ kuśān dadyāt pradakṣiṇam |
ādyajahṛtsaratryaśrābjasthaṃ rūṃbījasaṃbhavam || 267

dhyātvā pītaṃ trivaktraṃ tu pīnaṃ prajñāngasaṅginam |
kuṇḍikābhayadaṇḍākṣamālākaram ihānalam || 268

āvāhya jñānasadvahniṃ prāgvat tritattvaṭakkinā |
abhyukṣaṇādikaṃ tasya kṛtvāsananiveśanam|| 269

sruksruve hastadaṇḍādho vajraratne tadūrdhvataḥ |
caturasrāṅgulā pātrī dvyaṅgulakhātavajradhā || 270

caturaṅgulavajrāntar ante padmadalākṛtiḥ |
antar vajrāṅgulaṃ khātaṃ dvyaṅgulābjadalaṃ sruvam || 271

dhyātvā svadaivataṃ bījaṃ pradīptaṃ sruksruvānane |
dadyāt pūrṇāhutiṃ tasmai rephaṃ vinyasya tanmukhe || 272

juhvīta samidho dhanyāḥ samiddhe 'gnau ghṛtaṃ tilān |
dūrvākhaṇdaṃ tu dadhyannaṃ kuśān vidhikramād ataḥ || 273

tathatājñānasadvahner hṛccandre maṃ-bhavādhipam |
saccakraṃ juhuyād dhyātvā bāhyapūjādi pūrvakam || 274

oṃ agnaye svāhā || ghṛtasya ||
oṃ sarvapāpadahanavajrāya sarvapāpaṃ daha svāhā || tilānām ||
oṃ vajrāyuṣe svāhā || dūrvāyāḥ ||
oṃ vajrapuṣṭaye svāhā || akhaṇḍataṇḍulānām ||
oṃ sarvasampade svāhā || dadhyannasya ||
oṃ apratihatavajrāya svāhā || kuśānām ||

puṣṭiśāntivaśākarṣe dveṣoccāṭābhicāruke ||
oṃ svāhā hoḥ jaḥ huṃ hūṃ phaṭ mantrānte cāpi codanā ||275

hṛtsattvāt svādhipāt sarvāḥ prīṇyante devatā iti |
dhyāyaṃś candrādikair anyair dravyaiḥ saṃtarpya pūrvavat || 276

hṛccandracakrasajjihvam ante pūrṇāhutiṃ tathā |
abhyukṣya camanārghaṃ dattvāpūjya stutvā visarjayet || 277

śeṣaṃ havyaṃ svayogātmā vahnau hutvātha taṃ tathā |
visarjya prāgvidhānena cakram āpūjya saṃviśet || 278

śiṣyapraveśavidhinā praviśyādau svayaṃ kṛtī |
niṣpādya sekaparyantaṃ prāpyānujñāṃ kulādhipāt || 279

mahārāgodbhavaṃ tattvaṃ cakraṃ ca pratibimbavat |
pure śiṣyapraveśārthaṃ tattvaṃ satyaṃ ca śrāvayet || 280

ākāśotpādacihnatvād anādinidhanaḥ paraḥ |
mahāvajramayaḥ sattvo mañjuvajrādya siddha me || 281

sarvottamamahāsiddhi māhaiśvaryādhidaivata |
sarvavajradharo rājā siddha me paramākṣara || 282

nirdoṣaḥ śāśvataś cāsi sarvarāgānurāgaṇa |
tattvena siddha me bhagavan mahārāgo mahārata || 283

atyantaśuddha sarvāgra ādimuktas tathāgataḥ |
samantabhadra sarvātmā bodhisattva prasiddha me || 284

sarvottamamahāsiddhi māhaiśvaryāgramudrayā |
siddha vajra mahotkarṣāt vajragarvāpate mama || 285

sarvasattvamanovyāpī sarvasattvahṛdīsthitaḥ |
sarvasattvapitā caiva kāmo 'gryaḥ samayāgriṇāṃ || 286

yena satyena sajjñānaṃ prajñopāyātmamaṇḍalaṃ |
tena satyena me nātha kāmāṃs tvaṃ paripūraya || 287

pratibimbasamā dharmā acchāḥ śuddhā hy anāvilāḥ |
agrāhyā anabhilāpyāś ca hetukarmasamudbhavāḥ || 288

tathatātattvaniryātā iti satyena maṇḍale |
pratibimbaṃ sphuṭaṃ śiṣyāḥ sarve paśyantv akalmaṣāḥ || 289

sāmānyasaṃvaraṃ śiṣyaṃ prāgvat kāyādibhāsvaraṃ |
jamanīkāntaraṃ prokta sarvakṛtkalaśāmbhasā || 290

raktāmbaraṃ tadāsyaṃ ca pṛcchet kas tvam iti priya |
śiṣyeṇāpi tato vācyaṃ subhago 'ham iti priya || 291

saṃpūjya srakkaraṃ dvāri tathaivādattadakṣiṇam |
yogacittaṃ samutpādya hṛdi vajraṃ hṛdā nyaset || 292

mantraḥ ||
oṃ sarvayogacittam utpādayāmi surate samayas tvaṃ hoḥ sidhya vajra yathāsukhaṃ |

adya tvaṃ sarvatathāgatādhiṣṭhito bhaviṣyasi |
na ca tvayedam sarvatathāgataparamarahasyam amaṇḍalapraviṣṭāya vaktavyaṃ na cāśraddhātavyam iti vācyaṃ ||

yamāryādisvasanmantraiḥ samākṛṣya praveśya ca |
pañcākṣarair athāpy evaṃ vācyaṃ satsaṃvaragrahe || 293

adya tvaṃ sarvatathāgatakule praviṣṭaḥ | tad ahaṃ te vajrajñānam utpādayāmi yena jñānena tvaṃ sarvatathāgatasiddhīr api prāpsyasi kim utānyāḥ siddhīḥ | na ca tvayādṛṣṭamaṇḍalasya purato vaktavyaṃ | mā te samayo vyathed iti tad dhṛdi vajram āsthāpya |

oṃ vajrasattvaḥ svayaṃ te 'dya hṛdaye samavasthitaḥ |
nirbhidya tatkṣaṇaṃ yāyād yadi brūyā imaṃ nayam | 294

padmasthaṃ tryakṣarojjvalaṃ pāyayed amṛtaṃ pañca ||

idaṃ te nārakaṃ vāri samayātikramād dahet |
samayarakṣaṇāt siddhiḥ piba vajrāmṛtodakam || 295

oṃ vajrodaka ṭhaḥ ||
dṛḍhapratijñam idaṃ vadet ||
adya prabhṛti tavāhaṃ vajrapāṇir yad ahaṃ brūyām idaṃ kuru tat tvayā kartavyaṃ na cāham avamantavyo mā te viṣamāparihāreṇa kālakriyāṃ kṛtvā narakapatanaṃ syāt |
brūyād brūhi tataḥ śiṣyān
sarvatathāgatāś cādhitiṣṭhantām vajrasattvo me āviśatu |

vācayitvā ca tad dhṛdi |

vajrāṅkakoṇamāhendre hūṃ dhyāyāt pīta-laṃ-bhave |
vāruṇaṃ vaṃ-bhavaṃ śuklaṃ ghaṭāṅkaṃ parimaṇḍalam || 296

nīladhvajāṅkadhanvābhaṃ vāyavyaṃ yaṃ-bhavaṃ calam |
kāye vāci tayor haḥ āḥ pādādho jhaiḥ samujjvalaṃ || 297

vāyavye raṃ-bhava tryasreṇoddīpya śiṣyam āviśet || 298

āveśaya stobhaya ra ra ra ra cālaya 2 hūṃ haḥ āḥ jhaiḥ ||

jihvāyāṃ raktam āḥ-kāraṃ dhyātvāviṣṭaṃ punar vadet |
rāgavajraṃ tam ābhujya brūhi vajra śubhāśubham || 299

tam āveśaṃ dṛdhīkurvan tiṣṭha vajreti taṃ lapet |
prakṣepayet srajaṃ cakre

pratīccha vajra hoḥ ||

tāṃ śirasi bandhayet || 300

pratighṛhṇa tvam imaṃ sattvaṃ mahābala ||

cihne cihnasamīpe vā srakprapannāprapannayoḥ |
pated rucyāpi tadyogaṃ dadyād bhavyatayātha vā || 301

sajvālaṃ praṇavaṃ netre dhyatvā |

oṃ vajrasattva svayaṃ te 'dya cakṣūdghāṭanatatparaḥ |
udghāṭayati sarvākṣo vajracakṣur anuttaram || 302

dhyātvā cakraṃ pradarśayet |

cakrādhipaṃ samārabhya yāvad amṛtakuṇḍalim |
secayed ambunā mūrdhni vajrābhisiñca vāgbruvan || 303

secayen maulinā prāgvad dattvā cādhipadaivataṃ |
hṛdi saṃgrāhya tad vajraṃ vajreṇāpy abhiṣecayet || 304

adyābhiṣiktas tvam asi buddhair vajrābhiṣekataḥ |
idaṃ tat sarvabuddhatvaṃ gṛhṇa vajraṃ susiddhaye || 305

āliṅgya vajraghaṇṭābhyāṃ svādhipāt |

oṃ vajrādhipati tvām abhiṣiñcāmi tiṣṭha vajra samayas tvaṃ ||
mūrdhni nāmataḥ ||
oṃ vajrasattva tvām abhiṣiñcāmi vajranāmābhiṣekataḥ || he amukavajra ||

yad yad bhāti svasarvasvaṃ mukhyaṃ tan mañjurāṭ svayaṃ |
dharmāḥ śuddhāḥ prakṛtyā yad buddhajñānacayaḥ sa hi || 306

svasyaiva cakravartitve śrīdhvanir nāmna āditaḥ |
sarve sarvādhipatyāt tu vajrāntā he-niyojitāḥ || 307

abdhātuśuddhir akṣobhyo makuṭaḥ samatātmakaḥ |
vajraṃ satpratyavekṣātmādhipaḥ kṛtyakaro 'rthadaḥ || 308

jñānaṃ vidyātra vajraṃ syād dhātur gotraṃ vaśī hy ataḥ |
vratavyākaraṇāśvāsā vidyāseke 'pi nāmny mī || 309

idaṃ tat sarvabuddhatvaṃ vajrasattvakare sthitam |
tvayāpi hi sadā dhāryaṃ vajrpāṇidṛḍhavratam || 310

oṃ sarvatathāgatasiddhivajrasamaye tiṣṭha eṣa tvāṃ dhārayāmi hīḥ hi hi hi hi hūṃ ||

sarvān vajravrataṃ dattvā vajraṃ tattvena grāhayet |
anādinidhanaḥ sattvo vajrasattvo mahārataḥ |
samantabhadra sarvātmā vajragarvāpatiḥ patiḥ | 311

ghaṇṭāṃ tattvena saṃgrāhya

iyaṃ sā sarvabuddhānāṃ prajñāghoṣānugā smṛtā |
tvayāpi hi sadā dhāryā bodhir agrā jinair matā | 312

tāṃ taddharmeṇa vādayet || 313

svabhāvaśuddho hi bhavaḥ svabhāvair vibhavīkṛtaḥ |
svabhāvaśuddhaiḥ satsattvaiḥ kriyate paramo bhavaḥ || 314

adhiṣṭhāya mahāmudrāṃ hṛdbhiḥ sevādikīrtitaiḥ |
samayaiḥ kāmarūpādyair japen mantram avyaṅgataḥ || 315

svasaṃvedyasvabhāvais taiḥ sarvadiktryadhvasaṃsthitaiḥ |
svādhidaivatayogena svaṃ parāṃś caiva pūjayet || 316

duṣkarair niyamais tair yat sevyamānair na siddhayaḥ |
sidhyante 'ntardhyabhijñākhacārivākcittakāyajāḥ || 317

tasmād buddhāś ca satsattvā mantracaryāgracāriṇaḥ |
prāptā dharmākṣaraṃ śreṣṭhaṃ sarvakāmopasevanaiḥ || 318

sevayan kāmaguṇān pañca sukhaduḥkhobhayātmakān |
jñānārthī rāgiṇāṃ yogāt sādhayet sarvam eva hi || 319

kāyavākcittasaṃsiddher yāś cānyā hīnajāḥ smṛtāḥ |
sidhyante mantrajāpāt tu kāyavākcittabhāvanaiḥ || 320

yaduktaṃ

vajraṃ tattvena saṃgṛhya ghaṇṭāṃ dharmeṇa vādya ca |
samayena mahāmudrām adhiṣṭhāya hṛdā japed iti || 321

tat pratyuktam ||
gṛhītasamvaraṃ śiṣyaṃ tathaivādattadakṣiṇam |
yācayed abhiṣekāya praṇamyaivaṃ tu gāthayā || 322

bodhivajreṇa buddhānāṃ yathā datto mahāmahaḥ |
mamāpi trāṇanārthāya khavajrādya dadāhi me || 323

praveśadvārapīṭhasthāṣṭadalābjeṣṭayoginam |
sarvadiktryadhvakhavyāpibuddhacakraiḥ svahṛdbhavaiḥ || 324

vādyagandhādyupetais taiḥ prāgvad vidyābhiṣekiṇam |
mahāvajrābhiṣekeṇa secayed iti gāthayā || 325

abhiṣekaṃ mahāvajraṃ traidhātukanamaskṛtam |
dadāmi sarvabuddhānāṃ triguhyālayasaṃbhavam || 326

dattvāvivartyasaṃsekaṃ cakratattvaṃ tu darśayet |
caturasram avaiṣamyād buddhābuddhasamatvataḥ || 327

kāyavākcittadharmāṇāṃ nānaikatvādyayogataḥ |
tatsmṛtis tatra yā śraddhā prāgdvāraṃ bodhaye matam || 328

bhūtabhāviviparyāsahānyanutpattaye tataḥ |
abhūtotpannatathyasya cotpattisthitaye punaḥ || 329

arvāgdvāraṃ caturvīryaṃ chandotsāhasthitir matiḥ |
paścimaṃ ṛddhipādās tu dvāraṃ tatsmṛtir atra tu || 330

śraddhāvīryasmṛtidhyānaprajñendriyabalātulam |
samādhir uttaraṃ tv evaṃ caturdvāraṃ smṛtīndriyaiḥ || 331

prathamādicaturdhyānaiś catustoraṇavad bhavet |
śūraṅgamakhagañjādisamādhir vedikāḥ smṛtāḥ || 332

vedyāṃ pūjākaravyagragranthādidhāriṇīcayaḥ |
yac citrābharaṇaṃ tasmāt sarvāśāparipūraṇam || 333

vinayoddhūtasaddharmanavāṅgaravasarvagam |
mārutoddhūtaviśvāgrapatākāghaṇṭanāditam || 334

jñāneṣv ādarśabodhyaṅgaiḥ sarvadikṣu prabhāsvaraiḥ |
hārārdhahāracandrārkādarśasrakcāmarojjvalam || 335

cakraratnādisatstambhair vimokṣāṣtakaśodhitaiḥ |
tasyābhyantarataś cakram aṣtamaṇḍalakopamam || 336

sarvadiktryadhvasambuddhavajrayānapravartanāt |
vajrasūtraparikṣiptaṃ samantāt parimaṇḍalam || 337

raṅgāṇi pañcasaṃbuddhās tajjñānaiḥ sattvarañjanāt |
indriyārthādisaṃśuddhyā svalakṣaṇavivekataḥ || 338

prāg yaj jñānāmṛtaṃ pītaṃ vajriṇāṃ kalaśaṃ tu tat |
saṃbhārapūriniṣyandaḥ pūrṇakumbhaḥ kṛpārdrataḥ || 339

puṣpadhūpamahādīpagandhākhyaṃ yac ca maṇḍale |
bodhyaṅgasumanohlādidharmolkā yaśasāṃ cayaḥ || 340

dharmāhāras tu naivedyaṃ hrīr apatrāpyasaṃvaraṃ |
sugītanṛtyavāditramahāsukhavivardhanam || 341

puraṃ mokṣapuratvāc ca maṇḍalaṃ sārasaṃgrahāt |
cakratattvaṃ samādarśya devatātattvam ādiśet || 342

śraddhāvīryasmṛtidhyānaśuddhyā saddvārirūpakam |
kāyādau yogadhṛk cittaṃ prajñāśuddhyā sunirmalam || 343

dānādiṣaḍbahiḥśuddhyā rūpavajrādibhāvadhṛk |
bhūpāyādyanimittatvāl locanādisvabhāvakam || 344

arthasattvātmasaṃkalpapravṛttijñānaśuddhitaḥ |
ādarśādikṣayajñānaṃ sarvabuddhasvarūpakam || 345

jñānānutpādayogena cakreśākārabhāsvaram |
rūpādibhramasaṃśuddhyā skandhāyatanadhātukam || 346

mātsaryādiparāvṛtteḥ paramābhūṣu susthiraṃ |
svavipakṣaparāvṛttyā balādyavikalāmalam || 347

avikalpāt tu gāmbhīryam audāryaṃ svaparodayāt |
gāmbhīryaudāryataś cetaḥ prajñopāyātmakaṃ matam || 348

pratyātmavedyadharmatvād bhedābhedādyasaṃsthitam |
evaṃ prapañcite bhrāntiphalāḥ pāramītādayaḥ || 349

samayāgryā tato yogaṃ rūpābdaguṇayuktayā |
kṛtvācāryo 'tra saṃviśya jñānāveśaṃ prakalpayet || 350

vajreṇa padmam āsphoṭya buddhān svāntar niveśya ca |
sthirīkṛtya ca padmasthān prāpyānujñāṃ kulādhipāt || 351

svanāmoccārya vajrātmā spharayec cakrayogataḥ |
vajrābjadhvanibhir buddhān ānīya cakrapārśvataḥ || 352

vighnān utsārya saṃrakṣya dattvārghaṃ pratipūjya ca |
saṃstutya dvāribhir dvārakarma kṛtvātra sādhayet || 353

cakṣuḥkāyādyadhiṣṭhānasekapūjādikalpite |
vijñāpayet sarvasattvārthaṃ kurudhvaṃ sarvasiddhaye || 354

cakraṃ saṃlikhya samyak prāk pratiṣṭhāyāṃ tv ayaṃ vidhiḥ |
pratimāpustakādīnāṃ pauruṣāntas tu sekataḥ || 355

sakalārghavitānādi rakṣāhomādi yat smṛtam |
tripañcākṣarasanmantrair mantrair vā prāk samuddhṛtaiḥ || 356

kārayitvā bahiḥ snānaṃ cakravartīva tat svayam |
uttamaṃ tattvam etad dhi prajñopāyātmakaṃ tu yat || 357

jalamaulī tu niṣyandaḥ pāko vajrādhipāḥvakāḥ |
saṃbuddhaiḥ pauruṣaḥ seko vaimalyo guhyayogataḥ || 358

tato rūpādisampannāṃ svabhyastacakrayoginīm |
samayasaṃvarasthāṃ tāṃ cakre mudrām adhiṣṭhya ca || 359

munīndravṛndaṃ vajrāntaḥ samāveśya ca satsukham |
prapīḍyānāmajyeṣṭhābhyāṃ śiṣyavaktre prapātayet || 360

śiṣyo dṛḍhamatiḥ sarvaṃ pibet vairocanātmanā |
sa bhaved viśvavad viśvo 'trāho sukheti vāg bruvan || 361

prajñāsaṃparkataḥ śrīmān tattvaṃ samupalakṣayet |
iyaṃ te dhāraṇī ramyā sevyā buddhaiḥ prakalpitā || 362

cakrakramaprayogeṇa samāsvādaya satsukham |
vajraparyaṅkataś cittaṃ maṇyantargatam īkṣayan || 363

maṇḍalaṃ devatātattvam ācāryaparikarma ca |
saṃkathya guhyaprajñābhyāṃ siktvā tattvaṃ samuddiśet || 364

yad āha ||

na tathā bodhicaryādyair anyair vāpi na yaiḥ śubhaiḥ |
prāpyante sarvabuddhādyā yathābhiṣekād ito nayāt || 365

samayaṃ rakṣayed bhartuḥ saṃvaraṃ pālayet sadā |
pañcamāṃsāmṛtaṃ bhakṣyaṃ rakṣo 'nyaḥ samayo 'py ataḥ || 366

ratnaghnaghātasarvastrīparasvādānaṃ vāṅ mṛṣā |
etad dhi vidhivat rakṣyaṃ yogatantre ca yat smṛtam || 367

tatas tathāgato bhūtvā vyākuryād udgatayānayā |
hṛnmuṣṭicīvarā vāmā dakṣiṇā tu varapradā || 368

oṃ esāhaṃ vyākaromi tvāṃ vajrasattvas tathāgataḥ |
bhavadurgatitoddhṛtya atyantabhavasiddhaye || 369

he vajranāma tathāgata siddhaye bhūr bhūvaḥ svaḥ ||

vyākriyate 'nayā yas tu mantrī sarvajagatpatiḥ |
bodhāv anuttarāyāṃ hi vyākuryāt sugatair api || 370

yathā yathā hi vinayaṃ sattvā yānti svabhāvataḥ |
tathā tathā hi sattvārtham kuryād rāgādibhiḥ śuciḥ || 371

pratidinaṃ catuḥsandhyaṃ samādhitrayayogavān |
bhūtvā sādhaya saṃsiddhiṃ sāmānyetarabhāvanīm || 372

antardhir dhātusāhasre dvisāhasreṣv abhijñakaḥ |
vidyādharas trisāhasre vajrī sarvajagatpatiḥ || 373

śāntipuṣṭyādi yat karma tadanyad vā yad īpsitam |
cakrānurāgayogena sādhayan sidhyate laghu || 374

tad uktam ||

vajrādhipatayaḥ sarve rāgatattvārthacintakāḥ |
kurvanti rāgajāṃ bodhiṃ sarvasattvahitaiṣiniīṃ || 375

ato bodhyarthiko mantrī kāyavākcittaceṣṭitam |
karma kuryād vidhānena sarvaṃ tad bodhaye matam || 376

yathā praviṣṭaśiṣyebhyo 'nuśaṃsārthibhya ity api |
samāśvāsāṃ trisamayam ato dadyād vidhānataḥ || 377

dṛṣṭvā praviṣṭvā paramaṃ rahasyottamamaṇḍalam |
sarvapāpair vinirmuktā bhavanto 'dyaiva susthitāḥ || 378

na bhūyo maraṇaṃ vo 'sti yānād asmān mahāsukhāt |
adhṛṣyāś cāpy abaddhāś ca ramadhvam akutobhayāḥ || 379

nivṛttaṃ bhavaduḥkhaṃ vo 'tyantabhavaśuddhaye |
saṃbhūtāḥ śāsinām agrā atyantabhavasiddhaye || 380

ayaṃ vaḥ satataṃ rakṣyaḥ siddhaḥ samayasaṃvaraḥ |
sarvabuddhaiḥ samaṃ proktā ājñā paramaśāśvatī || 381

bodhicittaṃ na vai tyājyaṃ yad vajram iti mudrayā |
yasyotpādanamātreṇa buddha eva na saṃśayaḥ || 382

saddharmo na pratikṣepyo na ca tyājyaḥ kadācana |
ajñānād vātha mohād vā na vai vivṛṇuyāt sa tu || 383

svam ātmānaṃ parityājya tapobhir na ca pīḍayet |
yathāsukhaṃ sukhaṃ dhāryaṃ saṃbuddho 'yam anāgataḥ || 384

vajraṃ ghaṇṭā ca mudrā ca na vai tyājyā kadācana |
acāryo nāvamantavyaḥ sarvabuddhasamo hy asau || 385

yo vāvamanyetācāryaṃ sarvabuddhasamaṃ gurum |
sarvabuddhāpamānena sa nityaṃ duḥkhaṃ āpnuyāt || 386

jvarair garair viṣair rogair ḍākinyupadravair grahaiḥ |
vighnair vināyakair ghorair mārito narakaṃ vrajet || 387

tasmāt sarvaprayatnena vajrācāryaṃ mahāgurum |
pracchannavarakalyāṇaṃ nāvamanyet kadācana || 388

anurūpaṃ ca te deyaṃ gurubhaktaṃ sadakṣiṇam |
tato jvarādayas tāpā na bhūyaḥ prabhavanti hi || 389

nityaṃ svasamayaḥ sādhyo nityaṃ pūjyās tathāgatāḥ |
nityaṃ ca gurave deyaṃ sarvabuddhasamo hy asau || 390

taddānāt puṇyasaṃbhāraḥ saṃbhārād bodhir uttamā |286
datte 'smai sarvabuddhebhyo dattaṃ bhavati śāśvatam || 391

adya vaḥ saphalaṃ janma yad asmin supratiṣṭhitāḥ |
samāḥ samayadevānāṃ bhavitā stha na saṃśayaḥ || 392

adyābhiṣiktā āyuṣmantaḥ sarvabuddhaiḥ savajribhiḥ |
traidhātukamahārājyaṃ rājādhipatayaḥ sthirāḥ | 393

adya mārān vinirjitya praviṣṭāḥ paramaṃ puram |
prāptam adyaiva buddhatvaṃ bhavadbhir nātra saṃśayaḥ || 394

iti kuruta manaḥ prasādavajraṃ svasamayam akṣayasaukhadaṃ bhajadhvam |
jagati laghu sukhe 'dya vajrasattvapratisamaśāśvatatām gatā bhavantaḥ || 395

praṇipatya guroḥ padau śiṣyāḥ sadbhaktivatsalāḥ |
brūyur evaṃ kariṣyāmo yathājñāpayase vibho || 396

saty eva saṃbhave teṣāṃ pratyekaṃ vāmapāṇinā |
savyāṅguṣṭhakam āgṛhya śāntiṃ kuryād vidhānataḥ || 397

trisaptāhutim ekāṃ vā rājño vā bhūpater atha |
dikpālasvātmaśāntau ca hutvā yāceta dakṣiṇām || 398

sarvasattvārthakarttavye śrutādau vā prati prati |
bhūgajādisuvarṇādau svasiddhau vā sahāyatām || 399

saṃgṛhya yat tad utsṛṣṭaṃ saṃtoṣya dattadakṣiṇān |
sarvāhāravihārais taiḥ svaparaiś cakram arcayet || 400

saṃgṛhya yogyasacchiṣyān vicitraparamāyubhiḥ |
saṃtarpya copasaṃhṛtya muḥ-kārāntaiś ca tryakṣaraiḥ || 401

ākāretyādimantreṇa śūnyaṃ tac cakram uttamam |
dattvārthine rajaḥ stokaṃ mahat toye rajaḥ sṛjet || 402

garttāpūre pratiṣṭhāyāṃ home cakre ca yad dhanam |
ācāryasyaiva tat sarvam ity āha varavajradhṛk || 403

ityādikarmikasyāyam uktaś cakravidhiḥ sphuṭaḥ |
jñānāveśasulabdhasya tv āveśenaiva kathyate || 404

dvādaśābde samāveśya saṃpūjya bālabālike |
tābhyāṃ yad racayec cakraṃ cittavākkāyikaṃ matam || 405

citte tv akṣobhyamāmakyor ādeśaḥ samudāhṛtaḥ |
pāṇḍarāmitayor vāci kāye śāśvatalocane || 406

cittavākkāyasaṃstobhād racanāt tv iyam adbhutā |
cittastobhāt parijñānaṃ vākstobhān mantrabhāṣaṇam || 407

kāyastobhāc ca khesthānaṃ stobhāveśe vidhis tv ayam |
ācāryaśiṣyaseko 'tra prāṅnyāyenaiva saṃsthitaḥ || 408
prāptajñānavaśīkuryāc cetasaiva tricakrakam |
tadadhiṣṭhānataś cakraṃ dṛśyate svaparair yataḥ || 409

praveśo 'trābhyanujñataḥ spaṣṭasvapnavad iṣyate |
yatas tenottamo jñeyaś cittamūrtidṛḍhatvataḥ || 410

triyogānām api prāgvad vidhir vākkāyacakrayoḥ |
tatsthāne 'kṣobhyacihnaṃ syād vākkāyaguhyaśuddhaye || 411

jñānādikarmisaṃveśisaṃprāptavaśinām api |
cetasaiva vidhiḥ sarvas taddhīno naiva sidhyati || 412

vajrācāryāgraśiṣyāṇāṃ niṣyandādiratātmanām |
manasokto vidhiḥ śreṣṭho vāṅmātreṇātra kiṃ bhavet || 413

vṛttamātrān na buddhatvaṃ śrutamātrāc ca no bhavet |
cintayāpi na yāvac ca bhāvanāto nirucyate || 413

yad āha ||

alaṃ bahuvisarpiṇyā kathayā mantravādinām |
cetaḥ sādhyaṃ viśeṣeṇa cittāt saṃbodhisambhavaḥ || 414

yad uktam ||

yat phalaṃ bodhicittaṃ tad buddhajñānam anuttaram |
vajrasattvamayaṃ tasya dharmasaṃbhoganirmitam || 415

prākṛtakalpanāvṛtter nānyad duḥkhaṃ bhavātmakam |
sākṣād asya virodhy evaṃ prajñopāyātma [...] 416