Dāmodaragupta: Kuṭṭanīmata

Header

This file is an html transformation of sa_dAmodaragupta-kuTTanImata.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Csaba Dezso and Dominic Goodall

Contribution: Csaba Dezso and Dominic Goodall

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from damkuttu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Damodaragupta: Kuttanimata
Based on the edition:
Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta
Newly edited and translated into English by Csaba Dezso & Dominic Goodall
Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2

Input by Csaba Dezso and Dominic Goodall

Revisions:


Text

sa jayati saṃkalpabhavo Ratimukhaśatapatracumbanabhramaraḥ /
yasyānuraktalalanānayanāntavilokitaṃ vasatiḥ // DKuṭṭ_1 //

avadhīrya doṣanicayaṃ guṇaleśe saṃniveśya matimāryāḥ /
kuṭṭanyā matametaddāmodaraguptaviracitaṃ śṛṇuta // DKuṭṭ_2 //

asti khalu nikhilabhūtalabhūṣaṇabhūtā vibhūtiguṇayuktā /
yuktābhiyuktajanatā nagarī vārāṇasī nāma // DKuṭṭ_3 //

anubhavatāmapi yasyāmupabhogān kāmataḥ śarīravatām /
śaśadharakhaṇḍavibhūṣitadehalayaḥ kila na duṣprāpaḥ // DKuṭṭ_4 //

candravibhūṣitadehā bhūtiratāḥ sadbhujaṅgaparivārāḥ /
vārastriyo 'pi yasyāṃ paśupatitanutulyatāṃ yātāḥ // DKuṭṭ_5 //

atituṅgasuraniketanaśikharasamutkṣiptapavanacalitābhiḥ /
mañjaritamiva virājati yatra nabho vaijayantībhiḥ // DKuṭṭ_6 //

aviratasaṃcaradabalācaraṇatalālaktakadravāruṇitam /
sthalakamalavatīṃ lakṣmīṃ bibharti vasudhātalaṃ yatra // DKuṭṭ_7 //

yatra ca ramaṇībhūṣaṇaravabadhiritasakaladiṅnabhobhāge /
śiṣyāṇāṃ nācāryairavadyamavadhāryate paṭhatām // DKuṭṭ_8 //

vindhyadharādharabhūriva yā rājati mattavāraṇopetā /
bahulaniśīthavatīva projjvaladhiṣṇyopaśobhitā yā ca // DKuṭṭ_9 //

yatigaṇaguṇasamupetā yā nityaṃ chandasāmiva pracitiḥ /
vanapaṅktiriva sasālā turuṣkaseneva bahalagandharvā // DKuṭṭ_10 //

tārāgaṇo 'kulīnaḥ priyadoṣā yatra kauśikāḥ satatam /
gadye vṛttacyavanaṃ paragṛharodhastathākṣeṣu // DKuṭṭ_11 //

śūlabhṛto vyālāsthā padavediṣu yatra dhātuvāditvam /
surateṣvabalākramaṇaṃ dānacchedo madacyutau kariṇām // DKuṭṭ_12 //

tīvrakaratvaṃ bhānoraviveko yatra mitrahṛdayānām /
yogiṣu daṇḍagrahaṇaṃ saṃdhicchedaḥ pragṛhyeṣu // DKuṭṭ_13 //

chandaḥprastāravidhau guravo yasyāmanārjavasthitayaḥ /
vīṇāyāṃ parivādo dvijanilayeṣvaprasannatvam // DKuṭṭ_14 //

anurūpavṛttaghaṭanā satkavikṛtarūpakeṣu loke ca /
ramaṇīvacane yasyāṃ mādhuryaṃ kāvyabandhe ca // DKuṭṭ_15 //

yasyāmupavanavīthyāṃ tamālapattrāṇi yuvativadane ca /
nakharaprahārakaṇitaṃ tantrīvādye ca suratakalahe ca // DKuṭṭ_16 //

nandanavanābhirāmā vibudhavatī nākavāhinījuṣṭā /
amarāvatīva yānyā viśvasṛjā nirmitā jagati // DKuṭṭ_17 //

tasyāṃ khagapatitanuriva vilāsināṃ hṛdayaśokasaṃjananī /
ākṛṣṭeśvarahṛdayā prāleyanagādhirājatanayeva // DKuṭṭ_18 //

saṃsaktabhoginetrā mandaradharaṇībhṛto yathā mūrtiḥ /
uparigatā śūlānāmandhāsuragātralekheva // DKuṭṭ_19 //

samuvāsa vārarāmā mānasavasateḥ śarīriṇī śaktiḥ /
niḥśeṣaveśayoṣidvibhūṣaṇaṃ Mālatī nāma // DKuṭṭ_20 //

peśalavacasāṃ vasatirlīlānāmālayaḥ sthitiḥ premnaḥ /
bhūmiḥ parihāsānāmāvasatho vakrakathitānām // DKuṭṭ_21 //

sā śuśrāva kadā ciddhavalālayapṛṣṭhadeśamadhirūḍhā /
kenāpi gīyamānāṃ prasaṅgapatitāmimāmāryām // DKuṭṭ_22 //

yauvanasaundaryamadaṃ dūreṇāpāsya vāravanitābhiḥ /
yatnena veditavyāḥ kāmukahṛdayārjanopāyāḥ // DKuṭṭ_23 //

śrutvātha vipulajaghanā manasīdaṃ mālatī cakāra ciram /
atisāmpratamupadiṣṭaṃ suhṛdevānena sādhunā paṭhatā // DKuṭṭ_24 //

tadgatvā pṛcchāmo vikarālāṃ kalitasakalasaṃsārām /
yasyāḥ kāmijanaugho divāniśaṃ dvāradeśamadhyāste // DKuṭṭ_25 //

iti manasi sā niveśya drutataramavatīrya veśmanaḥ śikharāt /
vikarālābhavanavaraṃ parijanaparivāritā prayayau // DKuṭṭ_26 //

atha viralonnatadaśanāṃ nimnahanuṃ sthūlacipiṭanāsāgrām /
ulbaṇacūcukalakṣitaśuṣkakucasthānaśithilakṛttitanum // DKuṭṭ_27 //

gambhīrāraktadṛśaṃ nirbhūṣaṇalambakarṇapālīṃ ca /
katipayapāṇḍuracikurāṃ prakaṭaśirāsaṃtatāyatagrīvām // DKuṭṭ_28 //

sitadhautavasanayugalāṃ vividhauṣadhimaṇisanāthagalasūtrām /
tanvīmaṅgulimūle tapanīyamayīṃ ca vālikāṃ dadhatīm // DKuṭṭ_29 //

gaṇikāgaṇaparikaritāṃ kāmijanopāyanaprasaktadṛśam /
āsandyāmāsīnāṃ vilokayāmāsa vikarālām // DKuṭṭ_30 //

avalokya sā vidhāya kṣitimaṇḍalalīnamaulinā praṇatim /
paripṛṣṭakuśalavārtā samanujñātāsanaṃ bheje // DKuṭṭ_31 //

atha viracitahastapuṭā sapraśrayamāsanaṃ samutsṛjya /
idamūce vikarālāmavasaramāsādya mālatī vacanam // DKuṭṭ_32 //

vidadhāsi Harimakaustubhamahariṃ Ravimagajanāthamamarendram /
adraviṇaṃ draviṇapatiṃ niyataṃ matigocare patitam // DKuṭṭ_33 //

ayameva buddhivibhavaṃ hṛtavibhavaste paṭaccarāvaraṇaḥ /
kāmukalokaḥ kathayati sattrāgāreṣu bhuñjānaḥ // DKuṭṭ_34 //

upasaṃhṛtānyakarmā Dhanavarmā Narmadāṅghriyugalasya /
sakalasamarpitasampadyadupetaḥ pādapīṭhatvam // DKuṭṭ_35 //

yadupanato Nayadattaḥ Sāgaradattasya madhyamaḥ putraḥ /
prīṇayati Madanasenāṃ vidhāya pitṛmandiraṃ riktam // DKuṭṭ_36 //

yallīlārpitacaraṇau Mañjaryā Bhaṭṭaputranarasiṃhaḥ /
paritoṣaṃ vrajati paraṃ mṛdu mṛdnan pāṇiyugalena // DKuṭṭ_37 //

yanniḥśeṣitavibhavo dīkṣitabhavadevaputraśubhadevaḥ /
nirbhartsito 'pi nojjhati kesarasenāgṛhadvāram // DKuṭṭ_38 //

anyā api kāmijanaṃ sādhāraṇayoṣito yadākramya /
vidadhati karpaṭaśeṣaṃ vilasitametattavopadeśānām // DKuṭṭ_39 //

hīnānvayajanmāno guṇahīnā rogiṇo nirākṛtayaḥ /
upasevitā mayāpi prakaṭīkṛtarāgasauṣṭhavaṃ puruṣāḥ // DKuṭṭ_40 //

mātaḥ kiṃ vidadhāmo hatadhāturvāmatābhiyogena /
nāsādayāma iṣṭaṃ nijatanupaṇyaprasārakeṇāpi // DKuṭṭ_41 //

tatkuru mātaranugrahamabhidhatsva mamāpi dehino bhogyān /
teṣāṃ ca veśaceṣṭitamanasijaśarajālapātanopāyān // DKuṭṭ_42 //

iti giramudīrayantīṃ sapremāmṛśya pāṇinā pṛṣṭhe /
ruciravaco Vikarālā rucirākṛtimālatīmūce // DKuṭṭ_43 //

ayameva dahyamānasmaranirgatadhūmavartikākāraḥ /
cikurabharastava sundari kāmijanaṃ kiṅkarīkurute // DKuṭṭ_44 //

ayameva te kṛśodari mandollasitabhruvibhramādhāraḥ /
adharīkaroti dhīrān madhurasmitasubhagavīkṣitaviśeṣaḥ // DKuṭṭ_45 //

iyameva vadanakāntī ratikāntākūtamatitarāṃ kurute /
śrutipathamapyupayātā niyataṃ tava kāmināṃ manasi // DKuṭṭ_46 //

iyameva daśanapaṅktī rucirācirakāntikāntisamakāntiḥ /
utpādayati nitāntaṃ tava Manmathadāhavedanāṃ puṃsām // DKuṭṭ_47 //

idameva samullapitaṃ līlāvati vijitaparabhṛtadhvānam /
tava niḥśeṣabhujaṅgavyākarṣaṇasiddhamantravaccitram // DKuṭṭ_48 //

idameva Makaraketananiketanaṃ stanayugaṃ tavābhogi /
bhogavati bhogasādhanamaparopāyagraho vyarthaḥ // DKuṭṭ_49 //

idameva bāhuyugalaṃ mṛṇālatanusundaraṃ tavābhogi /
kasya na janayati madanaṃ kanakāṅgadabhūṣaṇaṃ sutanu // DKuṭṭ_50 //

ayameva madhyadeśaḥ Kandarpādeśakaraṇacaturaste /
prakṛśo 'pi śarīrabhṛto daśamīṃ prāpayati manmathāvasthām // DKuṭṭ_51 //

iyameva romarājiḥ Saṅkalpajacāpayaṣṭiguṇaśobhām /
dadhatī vidadhāti tava smarasāyakaśalyaviklavān yūnaḥ // DKuṭṭ_52 //

idameva pṛthulajaghanaṃ kaladhautaśilātalābhiramaṇīyam /
tava taruṇavaśīkaraṇaṃ yatisaṃyatināśakāri karabhoru // DKuṭṭ_53 //

idameva tavoruyugaṃ rambhāgarbhopamaṃ manohāri /
vada sundari nābhimataṃ madanajvaratāpaśāntaye kasya // DKuṭṭ_54 //

yauvanakalpataroste kanakalatāvibhramaṃ suvṛttam idam /
jaṅghāyugalaṃ necchati kāmaphalaprāptaye ka iva // DKuṭṭ_55 //

nirjitadāḍimarāgaṃ vijitasthalakamalinīvilāsamidam /
tava caraṇasarojayugaṃ kasya na mānasamalaṅkurute // DKuṭṭ_56 //

hrepayati vāraṇendraṃ haṃsaṃ hasati prayātamidameva /
tava līlāvati lalitaṃ yūnāṃ hṛdayāni mathnāti // DKuṭṭ_57 //

tadapi yadi te kutūhalamavadhānaṃ saṃvidhāya tanumadhye /
ākarṇaya kathayāmi svabuddhivibhavānusāreṇa // DKuṭṭ_58 //

svīkuru tāvatprathamaṃ nṛpasevakabhaṭṭasūnumatiyatnāt /
svādhīnāmativipulāṃ yadi sampadamīhase sutanu // DKuṭṭ_59 //

pratyāsannagrāme svayaṃ prabhuḥ pitari nityakaṭakasthe /
Bhaṭṭasutaścintāmaṇirākṛṣṭo bhavati putri niyamena // DKuṭṭ_60 //

śṛṇu tasya cāruhāsini veṣagrahaṇaṃ ca ceṣṭitaṃ caiva /
nipatati ca yathā tūrṇaṃ priyasurabhikusumaśarāsanaprasare // DKuṭṭ_61 //

sthūlasthāpitacūlakapañcāṅgulamātrakeśavinyāsaḥ /
lambaśravaṇaniveśitakarapatrikaghaṭitadaśanapaṅktiśca // DKuṭṭ_62 //

karaśākhāśritamudrikacāmīkarakaṇṭhasūtrikābharaṇaḥ /
parimṛṣṭagātrakuṅkumakiñcitpiñjaritavasanasaṃvītaḥ // DKuṭṭ_63 //

pravilambikusumadāmakagalamaṇḍanajātarūpakṛtaśobhaḥ /
antarniviṣṭasikthitatauruṣkikakhuśśikādicaraṇatraḥ // DKuṭṭ_64 //

nānāvarṇaviveṣṭitabahaladaśāpāśabaddhatatakeśam /
ekasmindalavīṭakamaparasminsīsapatrakaṃ karṇe // DKuṭṭ_65 //

uccaṇḍakanakagarbhitakuṅkumapiñjaritavastiparidhānam /
sthūlatarakācavartakamālāṃ ca gale dadhānena // DKuṭṭ_66 //

vṛścikarañjitakararuhakaramūlanibaddhaśaṅkhacakreṇa /
prathamavayastvaṃ bhajatā tāmbūlakaraṅkavāhinānugataḥ // DKuṭṭ_67 //

śreṣṭhivaṇigviṭakitavapradhānaraṅgasya sumahato madhye /
śūlāpālasthāpitakatipayavadhrorupīṭhikāsīnaḥ // DKuṭṭ_68 //

utsaṅgārpitakhaḍgairayathātathabhāṣibhirmahauddhatyam /
bibhrāṇairanujīvibhiradhiṣṭhitaḥ pañcaṣaiḥ puruṣaiḥ // DKuṭṭ_69 //

caturatarasevakārpitapṛṣṭhaparikṣiptapūrvadehāṃśaḥ /
antarvidhṛtāvelaprocchūnakapolakalitakaraparṇaḥ // DKuṭṭ_70 //

anapekṣitaprasaṅgaḥ punaḥ punaḥ paṭhati sonnatabhrūkaḥ /
gāthāślokaprāyaṃ bhāvitacetā yathātathādhītam // DKuṭṭ_71 //

vismayalolitamauliḥ pārśvagatāntāḍayanrasāvegāt /
hākaṣṭasādhuvādairantarayati parasubhāṣitaśravaṇam // DKuṭṭ_72 //

idamukto rahasi ruṣā tātena nṛpo nṛpeṇa tāto 'pi /
iti piturāviṣkurute mahībhṛtaḥ praṇayaviśvāsau // DKuṭṭ_73 //

patracchedamajānan jānanvā kauśalaṃ kalāviṣaye /
prakaṭayati janasamāje bibhrāṇaḥ patrakartarīṃ satatam // DKuṭṭ_74 //

brahmoktanāṭyaśāstre gīte murajādivādane caiva /
abhibhavati Nāradādīn prāvīṇyaṃ Bhaṭṭaputrasya // DKuṭṭ_75 //

vasunandacitradaṇḍakamuktāyudhakhaḍgadhenubandheṣu /
vrajati purato 'sya niyataṃ bhārgavatāṃ Paraśurāmo 'pi // DKuṭṭ_76 //

vātsyāyanamayamabudhaṃ bāhyaṃ dūreṇa dattakācāryam /
gaṇayati manmathatantre paśutulyaṃ rājaputraṃ ca // DKuṭṭ_77 //

yaḥ prārthito 'pi yatnātkavacaṃ rādhāsuto dadāti sma /
avicintitavasuvarṣastyāgaguṇaṃ hasati tasyāyam // DKuṭṭ_78 //

prapalāyanaikahṛdaye yo vikramamātanoti hariṇe 'pi /
siṃhasya tasya śauryaṃ trapākaraṃ bhaṭṭaputrasya // DKuṭṭ_79 //

ākheṭake 'pi kautukamastyeva jayaśca cañcale lakṣye /
bhaṭṭabhayena na khelati bhaṭṭasutaḥ kiṃ tvatiprakaṭam // DKuṭṭ_80 //

iti nijasevakanigaditarāmaṇikāvacanajanitaparituṣṭyā /
antarmudito brūte māmeṣa khalīkarotīti // DKuṭṭ_81 //

katamatkatamallagnaṃ prasthānaṃ kā ca nartakī bhadrā /
ṣiṅgaṭake kā nṛtyati kohalabharatoditakriyayā // DKuṭṭ_82 //

kīdṛk tvaṃ layamārge dhavalukaracite ca bhāṇake kīdṛk /
prekṣaṇakādāvevaṃ pṛcchati nṛttopadeśakaṃ yatnāt // DKuṭṭ_83 //

sumanomālāṃ kaṇṭhātsādaracetā dadāti nartakyai /
apanīya satāmbūlakamanavasare sādhuvādaṃ ca // DKuṭṭ_84 //

bhujapatanagātrasaṃsthitilālityodvahanapārśvavalitāni /
anayaiva nirmitāni sthānakaśuddhiśca cāturasryaṃ ca // DKuṭṭ_85 //

pravibhaktairbhāvarasairabhinayabhaṅgyā parikramaiścitraiḥ /
Rambhāmapyatiśete kimutetaramartyanartakīlokam // DKuṭṭ_86 //

ityapasārakaviratāvaviratamutsnāyukaṇṭhamatyuccaiḥ /
varṇayati bhāvitātmā lakṣitapadamātrayā pātram // DKuṭṭ_87 //

prāyeṇa Bhaṭṭatanayo bhavatīdṛśaveṣaceṣṭito vatse /
taṃ madanavāgurāntaḥ pātayasi yathā tathā brūmaḥ // DKuṭṭ_88 //

caturā prāgalbhyavatī paracittajñānakauśalopetā /
yojyā tasmindūtī vakroktivibhūṣitā prayatnena // DKuṭṭ_89 //

sa upetya tayāvasare tāmbūlaṃ sumanasaśca dattvettham /
abhidhātavyaḥ sundari makaradhvajadīpakairvacanaiḥ // DKuṭṭ_90 //

janmasahasropacitaiḥ puṇyacayairadya phalitamasmākam /
yattvaṃ nayanānandana nayanāvasaraṃ sameto 'si // DKuṭṭ_91 //

cāṭukramamanurāgaṃ praṇayaruṣau virahajanitaśokārtim /
prakaṭayati vāraramaṇī naṭīva śikṣābhiyogena // DKuṭṭ_92 //

pravayasi yauvanaśālini hīnakule satkulaprasūte ca /
rogavati dṛḍhaśarīre samacittā yoginaśca gaṇikāśca // DKuṭṭ_93 //

upacaritāpyatimātraṃ prakaṭavadhūḥ kṣīṇasampadaḥ puṃsaḥ /
pātayati dṛśaṃ vrajataḥ spṛhayā paridhānamātre 'pi // DKuṭṭ_94 //

itthaṃ dṛḍhataravāsitamanasāṃ puṃsāṃ tvasāmprataṃ purataḥ /
veśavilāsavatīnāmaśarīraśaravyathākathanam // DKuṭṭ_95 //

kevalamagaṇitalāghavadūraparityaktadhīratābharaṇā /
mukharayati māṃ durāśādagdhasakhī tena kathayāmi // DKuṭṭ_96 //

hṛdayamadhiṣṭhitamādau Mālatyāḥ kusumacāpabāṇena /
caramaṃ ramaṇīvallabha locanaviṣayaṃ tvayā bhajatā // DKuṭṭ_97 //

kṣaṇamutkaṇṭakitāṅgī kṣaṇamulbaṇadāhavedanāvasthā /
kṣaṇamupajātākampā svedārdravapuḥ kṣaṇaṃ bhavati // DKuṭṭ_98 //

muhuravibhāvitahāsyā muhurujjhitadhīrabhāvamatyuccaiḥ /
roditi gāyati ca punaḥ punaśca maunāvalambinī bhavati // DKuṭṭ_99 //

patati muhuḥ paryaṅke muhuraṅke parijanasya muhuravanau /
kisalayakalpitatalpe muhurambhasi muhuranaṅgasaṃtaptā // DKuṭṭ_100 //

mahiṣīva paṅkadigdhā haṃsīva mṛṇālavalayaparivārā /
subhaga mayūrīvāsau bhujaṅgavidveṣiṇī jātā // DKuṭṭ_101 //

kadalī candanapaṅkaḥ paṅkeruhanīrahāraghanasāram /
śaśadharaśaśadharakāntaṃ śāntyai no madanahutabhujastasyāḥ // DKuṭṭ_102 //

apasāraya ghanasāraṃ kuru hāraṃ dūra eva kiṃ kamalaiḥ /
alamalamāli mṛṇālairiti vadati divāniśaṃ bālā // DKuṭṭ_103 //

saṃkalpairupanītaṃ tvāmantikamullasanmanovṛttiḥ /
dṛḍhamāliṅgati paścātsvabhujāpīḍena yāti vailakṣyam // DKuṭṭ_104 //

kusumāmodī pavanaḥ pikakūjitabhṛṅgasārtharasitāni /
iyamiyatī sāmagrī ghaṭitā vidhinaiva tadvināśāya // DKuṭṭ_105 //

abalāṃ balinā nītāṃ daśāmimāṃ makaraketunā rakṣa /
āpatpatitoddhṛtaye bhavati hi śubhajanmanāṃ janma // DKuṭṭ_106 //

no gṛhṇanti yathārthā arthijanairnigaditā giraḥ prāyaḥ /
Mālatyā guṇaleśaṃ śṛṇu dhṛṣṭatayā tathāpi kathayāmi // DKuṭṭ_107 //

āsphālayato nūnaṃ dhanuratanoḥ kausumaṃ rajaḥ patitam /
saṃhṛtya sā sumadhyā viśvasṛjā nirmitā tena // DKuṭṭ_108 //

upahasati Girisutāyā lāvaṇyaṃ yena satatalagnena /
na dravatāmupanītaṃ bhogīndravibhūṣaṇasya dehārdham // DKuṭṭ_109 //

śaśadharabimbārdhagatāṃ chāyāmiva Saiṃhikeyavadanasya /
alipaṭalanīlakuṭilāmalakāvalimalikasaṃnidhau vahati // DKuṭṭ_110 //

sarasijamasthiraśobhaṃ vibhramarahitaṃ ca maṇḍalaṃ śaśinaḥ /
kena sametu samatvaṃ hṛdayapriya Mālatīvadanam // DKuṭṭ_111 //

alirupari tadīkṣaṇayorbhrāntvāsaugandhyasūcitaviśeṣaḥ /
nipatati karṇāmburuhe nirguṇatāpyavasare sādhvī // DKuṭṭ_112 //

bibhrāṇe 'ruṇimānaṃ sahajaṃ jitabandhujīvarucimadhare /
yadalaktakavinyasanaṃ tattasyā maṇḍanakrīḍā // DKuṭṭ_113 //

citramidaṃ yatkṛśatā tasyā valiparigṛhītamadhyasya /
athavā no vidhivihitā mahatāpyapanīyate tanutā // DKuṭṭ_114 //

āstāmaparastāvattasyāḥ smaravasatipṛthutaranitambaḥ /
ślathayati Kapilamunerapi dṛkpathapatitaḥ samādhānam // DKuṭṭ_115 //

tasyā rambhāvapuṣo rambhopamamūruyugalamavalokya /
Makaradhvajo 'pi sahasā nijasāyakalakṣyatāṃ yāti // DKuṭṭ_116 //

jaghanabharālasayātā no yātā sā vilocanaprasaram /
tiṣṭhati tena manohara Śarajanmā brahmacaryeṇa // DKuṭṭ_117 //

yadi kathamapi Madhumathanaḥ paśyati tāmasamabāṇasarvasvam /
tadasārabhārabhūtaṃ Lakṣmīvapururasi vinihitaṃ manute // DKuṭṭ_118 //

yadi patati sā kathaṃ cidvīkṣaṇaviṣayaṃ harasya tadavaśyam /
tribhuvanamaśivaṃ kurute vāmetaradehabhāgamāsādya // DKuṭṭ_119 //

saundaryaṃ tattādṛśamaśeṣayoṣidvilakṣaṇaṃ sṛjataḥ /
yanniṣpannaṃ dhātustanmanye kākatālīyam // DKuṭṭ_120 //

sahajavilāsanivāsaṃ tasyā vapuranabhivīkṣamāṇasya /
manye nākādhipateḥ sahasramapi cakṣuṣāṃ viphalam // DKuṭṭ_121 //

śithilayatu kusumacāpaṃ kṣipatu śarān bāṇadhau Manojanmā /
saṃsārasārabhūtā vicarati bhuvi Mālatī yāvat // DKuṭṭ_122 //

Vātsyāyanamadanodayadattakaviṭavṛttarājaputrādyaiḥ /
ucchvasitaṃ yatkiṃ cittattasyā hṛdayadeśamadhyāste // DKuṭṭ_123 //

Bharataviśākhiladattilavṛkṣāyurvedacitrasūtreṣu /
patracchedavidhāne bhramakarmaṇi pustasūdaśāstreṣu // DKuṭṭ_124 //

ātodyavādanavidhau nṛtte gīte ca kauśalaṃ tasyāḥ /
abhidhātuṃ yadi śakto vadanasahasreṇa bhogināmīśaḥ // DKuṭṭ_125 //

parigaladālolāṃśukamapayantraṇamupari Mālatī rabhasāt /
nipatati nāpuṇyavatāṃ ratilālasamānasā rahasi // DKuṭṭ_126 //

ratirasarabhasāsphālanacalavalayaninādamiśritaṃ tasyāḥ /
tatkālocitamaṇitaṃ śrutipathamupayāti nālpapuṇyasya // DKuṭṭ_127 //

itthamabhidhīyamānaḥ śubhamadhye yadi bhavedudāsīnaḥ /
evaṃ tato 'bhidheyaḥ saṃdarśitakopayā dūtyā // DKuṭṭ_128 //

kiṃ saubhāgyamado 'yaṃ yauvanalīlābhirūpatādarpaḥ /
sahajapremopanatāṃ Mālatikāṃ na bahu manyase yena // DKuṭṭ_129 //

na gaṇayati yā kulīnān draviṇavataḥ śāstravedinaḥ praṇatān /
sā bhavadarthe śuṣyati kusthānaniveśitaṃ dhiganurāgam // DKuṭṭ_130 //

kamalavatī tīvrarucau bahubhasmani Śambhuśirasi śaśilekhā /
sā ca tvayi paśukalpe yadabhiratā tena me kṛśatā // DKuṭṭ_131 //

asaralamarasaṃ kaṭhinaṃ durgrahamasnigdhamāśritā khadiram /
yadupaiti vācyapadavīṃ Mālatikā tatkimāścaryam? // DKuṭṭ_132 //

athavā kaḥ khalu doṣo yadatulyatayopajanitavailakṣyaḥ /
svādhīnāmapi sarasāṃ pariharati mṛṇālikāṃ dhvāṅkṣaḥ // DKuṭṭ_133 //

mātra kariṣyasi khedaṃ niṣṭhuramukto 'si yanmayā subhaga /
yūnāṃ hi raktataruṇīsuhṛdabhihitaparuṣamābharaṇam // DKuṭṭ_134 //

candramaseva jyotsnā Kaṃsāsuravairiṇeva vanamālā /
kusumaśarāsanalatikā Kusumākaravallabheneva // DKuṭṭ_135 //

madalīlā Halineva stanayugaleneva hāralatā /
ramyāpi sā sugātrī ramyatarā bhavatu saṃgatā bhavatā // DKuṭṭ_136 //

kiṃ bahunā yadi yūnāmupari vidhātuṃ samīhase caraṇam /
tatkuru ramaṇīratnaṃ premojjvalamaṅkatastūrṇam // DKuṭṭ_137 //

atha tadvacanaśravaṇapravijṛmbhitamadanabhaṭṭadāyādaḥ /
upacaraṇīyaḥ sundari nijavasatimupāgatastvayāpyevam // DKuṭṭ_138 //

dūrādabhyutthānaṃ praṇamanamātmāsanapradānaṃ ca /
pravidheyamañcalena prasphoṭanamaṅghriyugalasya // DKuṭṭ_139 //

īṣadayatnaprakaṭaṃ kakṣodarabāhumūlakucabhāgam /
saṃdarśya jhaṭiti yāsyasi nāyakadṛggocarāttūrṇam // DKuṭṭ_140 //

atha paryaṅkasanāthaṃ dīpojjvalakusumadhūpagandhāḍhyam /
vitatavitānakaramyaṃ praveśito vāsakāvāsam // DKuṭṭ_141 //

mātrā te gurujaghane sādaramavatāraṇādikaṃ kṛtvā /
abhinandanīya ebhirvacanaviśeṣaiḥ prayatnena // DKuṭṭ_142 //

adyāśiṣaḥ samṛddhāḥ parituṣṭā iṣṭadevatā adya /
kalyāṇālaṅkāro yadalaṅkṛtavānidaṃ veśma // DKuṭṭ_143 //

anurūpapātraghaṭanaṃ kurvāṇasyādya Kusumabāṇasya /
sucirādbata saṃjātaḥ śarāsanākarṣaṇaśramaḥ saphalaḥ // DKuṭṭ_144 //

vinyasya śirasi caraṇaṃ subhagā gaṇikājanasya sakalasya /
saubhāgyavaijayantīṃ samprati vatsā samutkṣipatu // DKuṭṭ_145 //

duhitara eva ślāghyā dhiglokaṃ putrajanmasaṃtuṣṭam /
jāmātara āpyante bhavādṛśā yadabhisambandhāt // DKuṭṭ_146 //

dṛḍhaparicayā guṇajñā bhavadvidhā nārthanārhakā yadapi /
tadapi hṛdayābhinandana duhitṛsnehādahaṃ vacmi // DKuṭṭ_147 //

sahajapremopahṛtā nyastā tvayi Mālatī tathā kāryam /
na yathā bhavati varākī tvadvipriyajanmanāṃ śucāṃ vasatiḥ // DKuṭṭ_148 //

mṛdudhautadhūpitāmbaramagrāmyaṃ maṇḍanaṃ ca bibhrāṇā /
paripītadhūpavartiḥ sthāsyasi ramaṇāntike sutanu // DKuṭṭ_149 //

sasnehaṃ savrīḍaṃ sasādhvasaṃ saspṛhaṃ ca paśyantī /
kiṃ ciddṛśyaśarīrā praviralaparihāsapeśalālāpā // DKuṭṭ_150 //

mātari niryātāyāṃ parijanamukte ca vāsakasthāne /
abhiyuñjāne ramaṇe vāmācaraṇaṃ kṣaṇaṃ kāryam // DKuṭṭ_151 //

ratisaṃgaranihitamatāvākarṣati rabhasataḥ purastasmin /
kuṭṭamitamācarantī janayiṣyasi kiṃ cidaṅgasaṃkocam // DKuṭṭ_152 //

prārabdhe suratavidhau kramadarśitacittayonisaṃvegā /
apaśaṅkamarpayiṣyasi nirvyājaṃ putri gātrāṇi // DKuṭṭ_153 //

yadyadvāñchati hantuṃ yaddaṃṣṭuṃ yacca vilikhituṃ gātram /
tattadapasāraṇīyaṃ sāvegaṃ ḍhaukanīyaṃ ca // DKuṭṭ_154 //

daṃśe savyathahuṅkṛtimāmarde vividhakaṇṭharasitāni /
nakhavilikhane ca sītkṛtamāghāteṣūlbaṇaṃ kvaṇitam // DKuṭṭ_155 //

hrasvāyāsaśvāsān muñcantī pulakadanturaśarīrā /
svidyatsarvāvayavā prakariṣyasi rāgavṛddhaye puṃsām // DKuṭṭ_156 //

parabhṛtalāvakahaṃsakapārāvataturagahṛdayaniḥsvanitam /
anukāryamucitakāle kalakaṇṭharutaistvayā rasataḥ // DKuṭṭ_157 //

mā mā māmatipīḍaya muñca kṣaṇamadaya no samarthāsmi /
iti gadgadāsphuṭākṣaramabhidhātavyastvayā kāmī // DKuṭṭ_158 //

anubandhamānukūlyaṃ vāmatvaṃ prauḍhatāmasāmarthyam /
surateṣu darśayiṣyasi kāmukabhāvaṃ sphuṭaṃ buddhvā // DKuṭṭ_159 //

asamañjasamaślīlaṃ dūrojjhitadhairyamavinayaprasaram /
vyavahāramācariṣyasi vṛddhimupete ratāvege // DKuṭṭ_160 //

avivecitanakharakṣatirāmīlitalocanā nirutsāhā /
nāyakakāryasamāptau sthāsyasi śithilīkṛtāvayavā // DKuṭṭ_161 //

jhagiti nitambāvaraṇaṃ niḥsahatanutāṃ smitaṃ savailakṣyam /
khedālasāṃ ca dṛṣṭiṃ janayiṣyasi mohanacchede // DKuṭṭ_162 //

vṛtte ratābhiyoge spṛṣṭvā salilaṃ vikṛṣṭabhūbhāge /
prakṣālya pāṇipādaṃ sthitvā kṣaṇamāsane samūhya kacān // DKuṭṭ_163 //

upayuktavadanavāsā śayyāmāruhya darśitapraṇayā /
iti vakṣyasi taṃ ramaṇaṃ dṛḍhataramāliṅgya rabhasataḥ kaṇṭhe // DKuṭṭ_164 //

Bhaṭṭasuta nūnamiṣṭā tava jāyā yadanuraktahṛdayasya /
janayati parituṣṭimalaṃ nāpararāmāpariṣvaṅgaḥ // DKuṭṭ_165 //

saphalaṃ tasyā janma spṛhaṇīyā saiva sakalalalanānām /
Gaurī tayaiva mahitā subhagaṅkaraṇaṃ tapastayācaritam // DKuṭṭ_166 //

saivaikā guṇavasatistasyā evānvayaḥ sadā ślāghyaḥ /
yasyāḥ śubhaśatabhājaḥ pāṇigrahaṇaṃ tvayā vihitam // DKuṭṭ_167 //

tiṣṭhatu sā puṇyavatī vaṃśadvayabhūṣaṇaṃ varārohā /
yā nāpayāti bhavato Lakṣmīriva Narakavairiṇo hṛdayāt // DKuṭṭ_168 //

pātayasi kuvalayanibhe kautukamātreṇa locane yāsu /
tā api satyaṃ sundara harṣollasitā na mānti gātreṣu // DKuṭṭ_169 //

tanurapi nāthapraṇayaḥ prāyo mukharīkaroti laghumanasaḥ /
svārthaniveśitacittā karomi te 'bhyarthanāṃ tena // DKuṭṭ_170 //

tīvrasmaratāruṇyāccāpalataḥ kautukena ghṛṇayā vā /
madbhāgyasampadā vā dūtyā vā kauśalātsvabhāvādvā // DKuṭṭ_171 //

yo 'yaṃ premalavāṃśaḥ pradarśito 'smāsu jīvanopāyaḥ /
bādhā nātra vidheyā gaṇikājanavṛttamanyathā buddhvā // DKuṭṭ_172 //

yena snehaḥ krodhaḥ śāṭhyaṃ dākṣiṇyamārjavaṃ vrīḍā /
etāni santi tāsvapi jīvaddharmopanītāni // DKuṭṭ_173 //

nirvyājasamutpannaprabalapremābhibhūtahṛdayānām /
dayitavirahākṣamāṇāṃ gaṇikānāṃ tṛṇasamāḥ prāṇāḥ // DKuṭṭ_174 //

atrākarṇaya sādbhutamākhyānaṃ varṇayāmi yadvṛttam /
adyāpi bibharti vaṭo viśeṣaṇaṃ yadabhisambandhāt // DKuṭṭ_175 //

asti mahītalatilakaṃ Sarasvatīkulagṛhaṃ mahānagaram /
nāmnā Pāṭaliputraṃ paribhūtapurandarasthānam // DKuṭṭ_176 //

tribhuvanapuraniṣpādanakauśalamiva pṛcchato viriñcasya /
darśayituṃ nijaśilpaṃ varṇakamiva Viśvakarmaṇā vihitam // DKuṭṭ_177 //

aśreyobhiranāśritamabhibhūtaṃ nābhibhūtidoṣeṇa /
na svīkṛtamupasargaiḥ kalikālamalairanālīḍham // DKuṭṭ_178 //

pātālatalaṃ bhogibhirambhodhirvāriratnanicayaiśca /
surasadanaṃ vibudhagaṇairdraviṇopacayaiḥ puraṃ Kuverasya // DKuṭṭ_179 //

ramaṇībhirasuravivaraṃ kaṭakaṃ hemācalasya gāndharvaiḥ /
Harinagaraṃ kratuyūpaiḥ śamavibhavairmunijanasthānam // DKuṭṭ_180 //

tiṣṭhantu sakalaśāstravyālocanavimalabuddhayo viprāḥ /
sadasadguṇanirṇītau lalanā api nikaṣabhūmayo yasmin // DKuṭṭ_181 //

kalikāloditabhītyā kratuhutavahadhūmakambalāvaraṇaḥ /
tiṣṭhannibhṛto 'pi kṛtaścaritairanumīyate yasmin // DKuṭṭ_182 //

apaharati pidhātumiva svakalaṅkaṃ śaśadharaḥ prasārya karān /
rātrau yatra vadhūnāṃ lāvaṇyaṃ vadanakoṣebhyaḥ // DKuṭṭ_183 //

timirapaṭalāsitāmbaramapaharadabhisārikājanaughasya /
nijatanukāntivitānaṃ vallabhasambhogavihataye yasmin // DKuṭṭ_184 //

yatra nitambavatīnāṃ vicalannayanāntaśitaśarairvraṇitaḥ /
śithilayati pathikalokaḥ svakalatrasamāgamotkaṇṭhām // DKuṭṭ_185 //

yatra ca kulamahilānāmalpatvaṃ vacasi pāṇipāde ca /
svacchatvamāśayeṣu vyālolaviśālanetre ca // DKuṭṭ_186 //

pīnapayodharabhāre ghanatā jīveśasahajarāge ca /
kuladevatārcanavidhau valiśobhā madhyabhāge ca // DKuṭṭ_187 //

gambhīratā svabhāve cetobhavabāṇatūṇanābhau ca /
vistīrṇatā nitambe gurujanapūjānuraktacitte ca // DKuṭṭ_188 //

hariṇāyatekṣaṇānāṃ vicchittiḥ koṣaharaṇamabjeṣu /
kuṭilatvamalakapaṅktau bālānāṃ kāmaceṣṭitaṃ yatra // DKuṭṭ_189 //

saṃyamanamindriyāṇāminopaghātagrahastamisrasya /
stabdhatvaṃ sālatarau hāralatā taralasaṃgatā yasmin // DKuṭṭ_190 //

bhujagāḥ pararandhradṛśaḥ khaṇḍyante priyatamādharā yatra /
sūcīvyathānubhūtirnṛtyābhyāsapravṛttānām // DKuṭṭ_191 //

natavapurapyatisaralā mantharagamanāpi narmadā yasmin /
gurujanaśāstraratāpi svabhāvamugdhāṅganājanatā // DKuṭṭ_192 //

tasminmakhaśatapūtaḥ puruhūta iva dvijanmanāṃ pravaraḥ /
gururiva vidyāvasatirvasati sma Purandaro nāmnā // DKuṭṭ_193 //

dharmātmajasya satyaṃ tripurariporvijitakusumacāpatvam /
Harinābhipaṅkajabhuvo vijitendriyatāṃ jahāsa yaḥ satatam // DKuṭṭ_194 //

nyakkṛtavṛṣa iti Śarve yācaka iti kaustubhābharaṇe /
pīḍitavasudhāsuta iti Kapile na babhūva yasya bahumānaḥ // DKuṭṭ_195 //

mārgānusṛtau lubdho yaḥ prāṇivapurvināśavimukho 'pi /
parihṛtaparadāro 'pi svākāṅkṣitagurujanapramadaḥ // DKuṭṭ_196 //

yasyānvaye mahīyasi sarasīva samastasattvanijavasatau /
saccaritajanmabhūmau vinivāritakalimalaprasare // DKuṭṭ_197 //

pitṛtarpaṇaprasaṅge khaḍgagrahaṇaṃ na śauryadarpeṇa /
truṭanaṃ mekhalikānāṃ vaṭukajane no ratājisaṃmarde // DKuṭṭ_198 //

śrutibhedeṣu vivādo no rikthavibhāgamanyunā janitaḥ /
tejasvitā havirbhuji na śamaikarateṣu bhūmideveṣu // DKuṭṭ_199 //

jaratāmeva skhalanaṃ japatāmevādharasphuraṇam /
yajatāmeva samidhruci reṇājina eva kṛṣṇasamparkaḥ // DKuṭṭ_200 //

tasyābhūtsakalakalodbhāsitapakṣadvayasya suta ekaḥ /
nāmnā Sundarasenaḥ Kaca iva vacasāmadhīśasya // DKuṭṭ_201 //

Paśupatinayanahutāśanabhasmitamavadhārya yaṃ vapuṣmantam /
aparamiva kusumacāpaṃ ratirataye nirmame Dhātā // DKuṭṭ_202 //

tiṣṭhantu tāvadanyāḥ kulalalanā yasya rūpamavalokya /
sāpi mahāmunidayitā kṛcchreṇa rarakṣa cāritram // DKuṭṭ_203 //

kaladhautaphalakaśobhāṃ bibhrāṇaṃ yasya pṛthutaraṃ vakṣaḥ /
dṛṣṭvā cirāya Lakṣmīrharihṛdaye duḥsthitaṃ mene // DKuṭṭ_204 //

kathamīdṛgyadi na kṛtaḥ śaśiśakalairatha kṛtaḥ kathaṃ vyathakaḥ /
itthaṃ yamīkṣamāṇo nirṇayamagamanna kāminīsārthaḥ // DKuṭṭ_205 //

yo jagrāha himāṃśoḥ prasannamūrtitvamacalataḥ sthairyam /
jaladharata unnatatvaṃ gāmbhīryaṃ yādasāṃ patyuḥ // DKuṭṭ_206 //

yo vinayasya nivāso vaidagdhyasyāśrayaḥ sthiteḥ sthānam /
priyavācāmāyatanaṃ niketanaṃ sādhucaritasya // DKuṭṭ_207 //

yo madanaḥ pramadānāṃ tuhinakaraḥ sādhukumudaṣaṇḍasya /
nikaṣopalo guṇānāṃ mārgataruḥ pathikalokasya // DKuṭṭ_208 //

sajjanagoṣṭhīnirataḥ kāvyakathāsāranikaṣapāṣāṇaḥ /
praṇayijanakalpavṛkṣo lakṣmīlīlāvihārabhūmiśca // DKuṭṭ_209 //

jaladhiriva tuhinabhāsaḥ sahavṛddhiparikṣayaḥ suhṛttasya /
sakalopadhāviśuddho babhūva Guṇapālito nāmnā // DKuṭṭ_210 //

tena samaṃ sa kadā cittiṣṭhanrahasi prasaṅgataḥ patitām /
kenāpi gīyamānāmaśṛṇodāryāmimāṃ sahasā // DKuṭṭ_211 //

deśāntareṣu veṣasvabhāvabhaṇitāni ye na budhyante /
samupāsate na ca gurūnviṣāṇavikalāsta ukṣāṇaḥ // DKuṭṭ_212 //

ākarṇyātha tamūce vacanamidaṃ Sundaraḥ suhṛnmukhyam /
śobhanametadgītaṃ Guṇapālita sādhunānena // DKuṭṭ_213 //

sādhūnāmācaritaṃ khalaceṣṭāṃ vividhalokahevākān /
narma vidagdhairvihitaṃ kulaṭājanavakrakathitāni // DKuṭṭ_214 //

gurugūḍhaśāstracarcāṃ viṭavṛttaṃ dhūrtavañcanopāyān /
vāridhiparikhāṃ pṛthvīṃ jānāti paribhramanpuruṣaḥ // DKuṭṭ_215 //

ata utsṛjya gṛhasthitisukhaleśaṃ vividhalābhapariṇāme /
sthāpaya gamanārambhe vayasya hṛdayaṃ mayā sahitaḥ // DKuṭṭ_216 //

itthaṃ nigaditavantaṃ suhṛduttaralābhalālasātmānam /
ūce Sundarasenaṃ lajjita iva sahacaro vacanam // DKuṭṭ_217 //

abhyarthanānubandho lajjākara eva mādṛśāṃ kiṃ tu /
ākarṇaya kathayāmaḥ pathikānāṃ yāni duḥkhāni // DKuṭṭ_218 //

karpaṭakāvṛtamūrtirdūrādhvapariśramāvasitaśaktiḥ /
pāṃsūtkaradhūsarito dināvasāne pratiśrayākāṅkṣī // DKuṭṭ_219 //

mātarbhagini dayāṃ kuru mā maivaṃ niṣṭhurā bhava tavāpi /
kāryavaśena gṛhebhyo niryānti bhrātaraśca putrāśca // DKuṭṭ_220 //

kiṃ vayamutpāṭya gṛhaṃ prātargantāra īdṛgeva satām /
bhavati nivāso yasminnija iva pathikāḥ prayānti viśrāmam // DKuṭṭ_221 //

adya rajanīṃ nayāmo yathā kathaṃ cittvadāśraye mātaḥ /
astaṅgato vivasvānvada samprati kutra gacchāmaḥ // DKuṭṭ_222 //

iti bahuvidhadīnavacāḥ pratigehaṃ dvāradeśamadhitiṣṭhan /
nirbhartsyate varāko gṛhiṇībhiridaṃ vadantībhiḥ // DKuṭṭ_223 //

na sthita iha gehapatiḥ kiṃ raṭasi vṛthā prayāhi devakulam /
kathite 'pi nāpagacchati paśya manuṣyasya nirbandham // DKuṭṭ_224 //

atha yadi kathaṃ cidaparaḥ punaḥ punaryācito gṛhasvāmī /
nirdiśati sāvadhīraṇamatra svapihīti śīrṇagṛhakoṇe // DKuṭṭ_225 //

tatra kalahāyamānā tiṣṭhati gṛhiṇī vibhāvarīpraharam /
ajñātāya kimarthaṃ vāso dattastvayeti saha bhartrā // DKuṭṭ_226 //

īdṛgayaṃ saralātmā kiṃ kuruṣe bhagini tāvako bhartā /
sthāsyasi gehe 'vahitā bhramanti khalu vañcakā evam // DKuṭṭ_227 //

iti bhājanādiyācñāṃ buddhau vinidhāya nikaṭavartigṛhāt /
nārī samabhyupetā brūte tāmāptabhāvena // DKuṭṭ_228 //

gṛhaśatamadhikamaṭitvā kalamakulatthāṇucaṇamasūrādi /
ekībhūtaṃ bhuṅkte kṣudhopatapto 'dhvago bhaikṣam // DKuṭṭ_229 //

paravaśamaśanaṃ vasudhāṃ śayanīyaṃ suraniketanaṃ sadma /
pathikasya vidhiḥ kṛtavānupadhānakamiṣṭakākhaṇḍam // DKuṭṭ_230 //

iti nigaditavati tasmin Sundarasenasya cottarāvasare /
iyamupagītā gītiḥ kenāpi kathāprasaṅgena // DKuṭṭ_231 //

nijavarabhavanaṃ suragṛhamurvītalamatimanoharaṃ śayanam /
kadaśanamamṛtamabhīpsitakāryaikaniviṣṭacetasāṃ puṃsām // DKuṭṭ_232 //

samupaśrutya ca suhṛdaṃ Paurandariridamuvāca parituṣṭaḥ /
mama hṛdayagataṃ prakaṭitametena sataiva bhavatu gacchāvaḥ // DKuṭṭ_233 //

atha sahacaradvitīyaḥ kleśasamudrāvataraṇakṛtacittaḥ /
niragātsundarasenaḥ Kusumapurādaviditaḥ pitrā // DKuṭṭ_234 //

paśyan vidagdhagoṣṭhīrabhyasyannāyudhāni sakalāni /
śāstrārthānavagacchanvilokayankautukāni vividhāni // DKuṭṭ_235 //

jānan patrachedanamālekhyaṃ sikthapustakarmāṇi /
nṛtyaṃ gītopacitaṃ tantrīmurajādivādyabhedāṃśca // DKuṭṭ_236 //

budhyanvañcakabhaṅgīrviṭakulaṭānarmavakrakathitāni /
babhrāma suhṛtsahitaḥ Sundaraseno mahīmakhilām // DKuṭṭ_237 //

atha viditasakalaśāstro vijñātāśeṣajanasamācaraṇaḥ /
nijagṛhagamanākāṅkṣī sa śiloccayamarbudaṃ prāpa // DKuṭṭ_238 //

tatpṛṣṭhadeśadarśanalolamalaṃ Sundaraṃ parijñāya /
Guṇapālito babhāṣe vilokyatāmadrirāja iti // DKuṭṭ_239 //

eṣa sutaḥ sānutaṭasyandacchītācchasalilasampannaḥ /
lokānukampayeva prāleyamahībhṛtā marau nyastaḥ // DKuṭṭ_240 //

śiśirakarakāntamauliḥ kaṭakasthitapavanabhojanaḥ saguhaḥ /
vidyādharopasevyo bibharti lakṣmīmayaṃ śambhoḥ // DKuṭṭ_241 //

atra taruśikharasaṃgatasumanasa iti jātaniścayo manye /
abhilaṣati samuccetuṃ tārā niśi mugdhakāminīsārthaḥ // DKuṭṭ_242 //

āścaryaṃ yadupānte tiṣṭhantyetasya sapta munayo 'pi /
athavā kasyākarṣaṃ na karoti samunnatirmahatām // DKuṭṭ_243 //

avagatya niravalambanamambaramārgaṃ pataṅgaturagāṇām /
ayamavanidharo manye viśrāntyai vedhasā vihitaḥ // DKuṭṭ_244 //

imamāśritya himāṃśoroṣadhayaḥ saṃnikarṣamupayātāḥ /
pratyāsattiḥ prabhuṇā prāyo 'nugrāhakavaśena // DKuṭṭ_245 //

sektumivāśākariṇo visṛjatyayamavanidharaṇaparikhinnān /
nirjharasalilakaṇaughān bhavati hi sauhārdamekakāryāṇām // DKuṭṭ_246 //

hārītāhṛtaśobho muditaśuko vyāsayogaramaṇīyaḥ /
viśrāntabharadvājaḥ samatāmayameti muninivāsasya // DKuṭṭ_247 //

asminniḥsaṅgā api paralokaprāptyupāyakṛtayatnāḥ /
gandhavahabhojanā api na hiṃsakāḥ phalabhujo 'pi na plavagāḥ // DKuṭṭ_248 //

śubhakarmaikaratā api ṣaṭkarmāṇo yatā api svavaśāḥ /
anabhimataraudracaritāḥ Śivapriyā api vasanti śamaniratāḥ // DKuṭṭ_249 //

mūrtiriva śiśiraraśmerhariṇavatī saptapatrakṛtaśobhā /
saraṇiriva caṇḍabhāsaḥ palāśinī yātudhānajāyeva // DKuṭṭ_250 //

sotkaṇṭheva samadanā vāsakasajjeva tilakaparibhūṣā /
dhavaharipīlusanāthā naranāthadvārabhūmiriva // DKuṭṭ_251 //

Arjunabāṇavrātaiḥ Kurunāthavarūthinīva saṃchannā /
ṛkṣasahasropacitā lakṣmīriva gaganadeśasya // DKuṭṭ_252 //

dhvajinīva Dānavānāṃ riṣṭakasamadhiṣṭhitā triyāmeva /
uddyotarohiṇīkā ramyeyamutpatyakā bhāti // DKuṭṭ_253 //

iti darśayati vayasye Sundarasene ca paśyati prītyā /
svaprastāvopagatā gītiriyaṃ kena cidgītā // DKuṭṭ_254 //

atiśayitanākapṛṣṭhaṃ pṛṣṭhaṃ ye nārbudasya paśyanti /
bahuviṣayaparibhramaṇaṃ manye kleśāya kevalaṃ teṣām // DKuṭṭ_255 //

ākarṇya ca sa babhāṣe mahātmanānena yuktamupagītam /
śikhariśiraḥ paśyāmo vayasya ramyaṃ samāruhya // DKuṭṭ_256 //

atha girivaramārūḍho vilokayanvividhavibudhabhavanāni /
vāpīrudyānabhuvaḥ sarāṃsi saritaścacāra vismeraḥ // DKuṭṭ_257 //

acirābhāmiva vighanāṃ jyotsnāmiva kumudabandhunā vikalām /
Ratimiva Manmatharahitāṃ śriyamiva Harivakṣasaḥ patitām // DKuṭṭ_258 //

hastoccayaṃ Vidhātuḥ sāraṃ sakalasya jantujātasya /
dṛṣṭāntaṃ ramyāṇāmastraṃ saṃkalpajanmano jaitram // DKuṭṭ_259 //

vikasitakusumasamṛddhiṃ śṛṅgārarasāpagaikakalahaṃsīm /
līlāpallavavallīṃ vratināmavadhānavarmaṇāṃ bhallīm // DKuṭṭ_260 //

vicarannupavanamaṇḍapapuṣpaprakarābhirāmabhūpṛṣṭhe /
ramamāṇāṃ saha sakhyā lalanāmālokayāmāsa // DKuṭṭ_261 //

avalokayatastasya smaramārgaṇavedhyatāmupetasya /
idamāsīnmanasi ciraṃ vismayabhārābhibhūyamānasya // DKuṭṭ_262 //

kvedaṃ khalu viśvasṛjaḥ kauśalamatyadbhutaṃ samupajātam /
yena viruddhānāmapi ghaṭitaikatra sthitistathā hīyam // DKuṭṭ_263 //

lalitavapurnirdoṣā sphuradujjvalatārakābhirāmā ca /
nirvācyavadanakamalā jitavīṇākvaṇitavāṇī ca // DKuṭṭ_264 //

saṃvihitavigrahasthitiratiśobhanaghaṭitasandhibandhā ca /
unnatapayodharāḍhyā śaradindukarāvadātā ca // DKuṭṭ_265 //

abhimatasugatāvasthitirabhinanditacaraṇaracanā ca /
ativipulajaghanadeśā vidhvastaśarīravihitaśobhā ca // DKuṭṭ_266 //

āvirbhavadanurāge tasminnatha valitalocanā sahasā /
sāpi babhūva mṛgākṣī hastagatā Kusumacāpasya // DKuṭṭ_267 //

tarumūlamāśritāyā vismṛtasakalānyakarmaṇaḥ sapadi /
tasyā gātralatāyāmaṅkuritaṃ sāttvikairbhāvaiḥ // DKuṭṭ_268 //

saivopavanasamṛddhistasminneva kṣaṇe smaraṃ smṛtvā /
tāṃ vyathayitumārebhe prabhorhi kṛtyaṃ karoti khalu sarvaḥ // DKuṭṭ_269 //

gātrasarasendhanebhyaḥ prasvedajalaṃ viniryayau tasyāḥ /
antarjvalitamanobhavahavyabhujā dahyamānebhyaḥ // DKuṭṭ_270 //

Kusumaśarajālapatitā muhurmuhurvidadhatī vivṛttāni /
animeṣaṃ paśyantī matsyavadhūmanucakāra sā tanvī // DKuṭṭ_271 //

stabdhatanuṃ sotkampāṃ pulakavatīṃ svedinīṃ saniḥśvāsām /
vidadhe tāmasamaśaraḥ krīḍati hi śaṭho viśiṣṭamāsādya // DKuṭṭ_272 //

ucchvāsairullasanaṃ kucayugale sauṣṭhavaṃ vilāsānām /
abhilaṣitena premṇā snigdhatvaṃ cakṣuṣormanohāri // DKuṭṭ_273 //

anuraktyā vadanaruciṃ vacasi ca gamane ca sādhvasaskhalanam /
tasyā madanaḥ kurvannupaninye cārutāmadhikām // DKuṭṭ_274 //

pārśvagate 'pi preyasi Kāmaśarāsāratāḍyamānāpi /
na śaśāka sābhidhātuṃ cittagataṃ praṇayabhaṅgato bhītā // DKuṭṭ_275 //

atha viditacittavṛttiḥ saktadṛśaṃ priyatame samākṛṣya /
Madanena dahyamānāṃ vihasitaviśadaṃ jagāda tāmālī // DKuṭṭ_276 //

ayi Hāralate saṃhara Harahuṅkṛtidagdhadehasaṃkṣobham /
sadbhāvajānuraktirna hi paṇyaṃ paṇyanārīṇām // DKuṭṭ_277 //

avadhīraya dhanavikalaṃ kuru gauravamakṛśasampadaḥ puṃsaḥ /
asmādṛśāṃ hi mugdhe dhanasiddhyai rūpanirmāṇam // DKuṭṭ_278 //

abhirāme 'bhiniveśaṃ vidadhānā vibhavalābhanirapekṣā /
upahasyase sumadhye vidagdhavārāṅganāvāraiḥ // DKuṭṭ_279 //

yeṣāṃ ślāghyaṃ yauvanamabhimukhatāmupagato vidhiryeṣām /
phalitaṃ yeṣāṃ sukṛtaṃ jīvitasukhitārthitā yeṣām // DKuṭṭ_280 //

te 'vaśyaṃ svayameva tvāmanubadhnanti Madanaśarabhinnāḥ /
na hi madhulehāḥ sundari mṛgyante cūtamañjaryā // DKuṭṭ_281 //

iti gaditavatīmālīṃ kāmaśarāsārabhinnasarvāṅgī /
avyaktaskhalitākṣaramūce kṛcchreṇa Hāralatā // DKuṭṭ_282 //

sakhi kuru tāvadyatnaṃ bahumatamativedanāpratīkāre /
kroḍīkṛtā vipattyā na bhavantyupadeśayogyā hi // DKuṭṭ_283 //

asvāyattaḥ preyānmṛdupavanaḥ surabhikusumamudyānam /
iyatī khalu sāmagrī bhavati kṣīṇāyuṣāmeva // DKuṭṭ_284 //

matvā Madanāśīviṣaviṣavegākulitavigrahāmālīm /
samupetya Śaśiprabhayā Paurandarirabhidadhe kṛtapraṇatiḥ // DKuṭṭ_285 //

yadi nāma ruṇaddhi giraṃ gaṇikābhāvopajanitavailakṣyam /
tadapi kathitavyameva snigdhāpadi na hi nirūpyate yuktam // DKuṭṭ_286 //

etāvati saṃsāre parigaṇitā eva te sujanmānaḥ /
āpatsu paritrāṇavyākulamanasāṃ sphuranti ye buddhau // DKuṭṭ_287 //

yasminneva muhūrte cakṣurviṣayaṃ gato 'si mama sakhyāḥ /
tata evārabhya gatā vidheyatāṃ dagdhamadanasya // DKuṭṭ_288 //

romodgamasaṃnahanaṃ bhittvāntarvigrahaṃ parāpatitāḥ /
tasyā mānasasambhavakodaṇḍaviniḥsṛtā iṣavaḥ // DKuṭṭ_289 //

kiṃ vidadhātu varākī kutra samāśvasitu yātu kaṃ śaraṇam /
pīḍayati bhṛśaṃ yasyā nityaśucirdakṣiṇo mṛduḥ pavanaḥ // DKuṭṭ_290 //

vacasi gate gadgadatāmujjhitamaunavratāścirāya pikāḥ /
hṛṣṭā vyathayanti sakhīṃ jātāvasarā nirargalaṃ virutaiḥ // DKuṭṭ_291 //

skhalitākulite gamane tanvaṅgyā agaṇitaśramā haṃsāḥ /
sucirāllabdhāvasarāḥ kurvanti gatāgatāni parituṣṭāḥ // DKuṭṭ_292 //

uṣṇocchvasitasamīrairvidahyamāno 'pi madhukarastasyāḥ /
alakakusumaṃ na muñcati kṛcchreṣvapi dustyajā viṣayāḥ // DKuṭṭ_293 //

no vārayasi tathā māṃ sāmpratamiti kathayatīva madhulehaḥ /
niḥsahavapuṣaḥ karṇe śrutipūrakapuṣpasaṃgato guñjan // DKuṭṭ_294 //

praśithilabhujalatikātastasyāḥ patitasya hemakaṭakasya /
yatprāpaṇaṃ pṛthivyāstasminkhalu muktahastatā hetuḥ // DKuṭṭ_295 //

raśanāguṇena vigalitamekapade tannitambataścitram /
patanāya niyatamathavā niṣevaṇaṃ gurukalatrasya // DKuṭṭ_296 //

aṅgīkṛtya manobhavamurasi tathā lālito 'pi hatahāraḥ /
tāpayati sakhīṃ tatkṣaṇamantarbhinnātkutaḥ kuśalam // DKuṭṭ_297 //

vāsasitaṃ svedajalaṃ kajjalamalināśruvāriṇā miśram /
kucataṭapatitaṃ tasyāḥ prayāgasambhedasalilamanukurute // DKuṭṭ_298 //

pikarutamalayasamīraṇasumanaḥsmarabhṛṅgadahanaparikaritā /
pañcatapaścarati bhavatparirambhaṇasaukhyalampaṭā bālā // DKuṭṭ_299 //

na parāṃ patati varākī daśamīṃ yāvanmanobhavāvasthām /
trāyasva subhaga tāvaccharaṇāgatarakṣaṇaṃ vrataṃ mahatām // DKuṭṭ_300 //

atha tadvacasi kṛtādaramudbhūtamanobhavaṃ samavadhārya /
avagītibhītacetā ūce Guṇapālitaḥ suhṛdam // DKuṭṭ_301 //

yadyapi Māraprasaro durvāraḥ prāṇināṃ nave vayasi /
cintyaṃ tadapi vivekibhiravasānaṃ veśayoṣitāṃ premṇaḥ // DKuṭṭ_302 //

vārastrīṇāṃ vibhramarāgapremābhilāṣamadanarujaḥ /
sahavṛddhikṣayabhājaḥ prakhyātāḥ sampadaḥ suhṛdaḥ // DKuṭṭ_303 //

tābhiravadātajanmā kurvīta samāgamaṃ kathaṃ yāsām /
kṣaṇadṛṣṭo 'pi praṇayī rūḍhapraṇayo 'pi janmano 'pūrvaḥ // DKuṭṭ_304 //

pradyumnaḥ pradyumno virūpakaḥ khalu virūpakaḥ satatam /
susnigdhaḥ susnigdho rūkṣo rūkṣastu gaṇikānām // DKuṭṭ_305 //

yāsāṃ jaghanāvaraṇaṃ parakautukavṛddhaye na tu trapayā /
ujjvalaveṣā racanā kāmijanākṛṣṭaye na tu sthitaye // DKuṭṭ_306 //

māṃsarasābhyavahāraḥ puruṣāhatipīḍayā na tu spṛhayā /
ālekhyādau vyasanaṃ vaidagdhyakhyātaye na tu vinodaḥ // DKuṭṭ_307 //

rāgo 'dhare na cetasi saralatvaṃ bhujalatāsu na prakṛtau /
kucabhāreṣu samunnatirācaraṇe nābhinandite 'sadbhiḥ // DKuṭṭ_308 //

jaghanasthaleṣu gauravamākṛṣṭadhaneṣu no kulīneṣu /
alasatvaṃ gamanavidhau no mānavavañcanābhiyogeṣu // DKuṭṭ_309 //

varṇaviśeṣāpekṣā prasādhane no ratiprasaṅgeṣu /
oṣṭhe madanāsaṅgo no puruṣaviśeṣasambhoge // DKuṭṭ_310 //

yā bāle 'pi sarāgā vṛddheṣvapi vihitamanmathāveśāḥ /
klībeṣvapi kāntadṛśaḥ sākāṅkṣā dīrgharoge 'pi // DKuṭṭ_311 //

svedāmbukaṇopacitā anārdratānijanivāsamanasaśca /
āviṣkṛtavepathavo vajropalasārakaṭhināśca // DKuṭṭ_312 //

jaghanacapalā anāryāḥ parabhṛtayaḥ kṛtakanetrarāgāśca /
sarvāṅgārpaṇadakṣā asamarpitahṛdayadeśāśca // DKuṭṭ_313 //

na-kulasamutpannā api bhujaṅgadaśanakṛtavedanābhijñāḥ /
kandarpadīpikā api rahitāḥ snehaprasaṅgena // DKuṭṭ_314 //

ujjhitavṛṣayogā api ratisamaye naraviśeṣanirapekṣāḥ /
kṛṣṇaikābhiratā api hiraṇyakaśipupriyāḥ satatam // DKuṭṭ_315 //

Merumahīdharabhuva iva kimpuruṣasahasrasevitanitambāḥ /
nītaya iva bhūmibhṛtāṃ suparihṛtānarthasaṃyogāḥ // DKuṭṭ_316 //

bahumitrakarajadāraṇalabdhābhyudayāḥ saroruhiṇya iva /
ḍākinya iva ca raktavyākarṣaṇakauśalopetāḥ // DKuṭṭ_317 //

pratipuruṣaṃ saṃnihitāḥ kṛtyaparā vividhavikaraṇopacitāḥ /
bahulārthagrāhiṇyaḥ prakṛtaya iva durgrahā gaṇikāḥ // DKuṭṭ_318 //

sādaramāśliṣya ciraṃ kusumastabakaṃ ca naraviśeṣaṃ ca /
riktīkartuṃ nipuṇaṃ kṣudrāḥ kṣudrāśca cumbanti // DKuṭṭ_319 //

paramārthakaṭhorā api viṣayagataṃ lohakaṃ manuṣyaṃ ca /
cumbakapāṣāṇaśilāḥ rūpājīvāśca karṣanti // DKuṭṭ_320 //

puruṣākrāntāḥ satataṃ kṛtrimaśṛṅgārarāgaramaṇīyāḥ /
āhanyamānajaghanāḥ kareṇavo vārayoṣāśca // DKuṭṭ_321 //

ucitaguṇotkṣiptā api purato viniveśite suvarṇalave /
jhagiti patanti mukhena prakaṭapramadāḥ kalādhikāśca tulāḥ // DKuṭṭ_322 //

bahirupapāditaśobhā antastucchāḥ svabhāvataḥ kaṭhināḥ /
dāsyaḥ samudgikā iva maṇanti yantraprayogeṇa // DKuṭṭ_323 //

badhnanti ye 'nurāgaṃ daivahatāstāsu vāravanitāsu /
te niḥsaranti niyataṃ pāṇidvayamagrataḥ kṛtvā // DKuṭṭ_324 //

ityupadiśati vayasye Sundarasene ca manmathavyathite /
āvādupayātaṃ gītitrayamabhyadhāyi kenāpi // DKuṭṭ_325 //

taruṇīṃ ramaṇīyākṛtimupanītāṃ smṛtibhuvā vaśīkṛtya /
pariharati yo jaḍātmā prathamo 'sau nāliko vinā bhrāntim // DKuṭṭ_326 //

idameva hi janmaphalaṃ jīvitaphalametadeva yatpuṃsām /
laḍahanitambavatījanasambhogasukhena yāti tāruṇyam // DKuṭṭ_327 //

sumanomārgaṇadahanajvālāvalidahyamānasarvāṅgyaḥ /
prabalapremapravaṇāḥ pramadāḥ spṛhayanti nālpapuṇyebhyaḥ // DKuṭṭ_328 //

evamupaśrutya vacaḥ samuvāca Purandarātmajaḥ suhṛdam /
mama hṛdayādiva kṛṣṭvā gītamidaṃ sādhunānena // DKuṭṭ_329 //

tadatanusāyakavikalāṃ hāralatāṃ hariṇaśāvataralākṣīm /
āśvāsayituṃ yāmo guṇapālita kiṃ vikalpitairbahubhiḥ // DKuṭṭ_330 //

atha yatra kāpi gaṇikā gaṇayantī paricitaṃ hṛtadraviṇam /
praviśantameva mandiramīrṣyāvyājena nirurodha // DKuṭṭ_331 //

kā cidvañcakadattaṃ luṇḍīkṛtajīrṇavasanamavalokya /
veśyā viṣīdati sma kṣapākṣaye vṛttakartavyā // DKuṭṭ_332 //

daivasmṛtyā patitaṃ dṛṣṭipathaṃ bhagnamūlyaviṭamekā /
jvalitā ruṣā bhujiṣyā jagrāha javena dhāvitvā // DKuṭṭ_333 //

antaḥsthitakāmigṛhadvāragataṃ luptavittanaramanyā /
samuvāca kuṭṭanī vraja kallolākalpadeheti // DKuṭṭ_334 //

prakaṭitadaśananakhakṣatirabhidadhatī rājaputraratiyuddham /
aparā puraḥ sakhīnāṃ vāravadhūrātatāna saubhāgyam // DKuṭṭ_335 //

anyā kāmispardhāvardhitabhāṭī samucchritā kheḍā /
saubhāgyagarvadarpaṃ samuvāha vilāsinīmadhye // DKuṭṭ_336 //

ekagaṇikānubandhakrodhodyataśastrakāminoḥ kāpi /
sambhramato dhāvitvā nivārayāmāsa kuṭṭanī kalaham // DKuṭṭ_337 //

dhanamāhṛtya bahubhyo bhujyata ekena kena citsārdham /
iti dhanavantaṃ kāminamāvarjayati sma kāpi vāravadhūḥ // DKuṭṭ_338 //

gāyangāthāmātraṃ dvipadakamatha sauṣṭhavena viṭa ekaḥ /
babhrāma puro dāsyā vidadhadvikṛtīranekavidhāḥ // DKuṭṭ_339 //

kaścitpaṇyastrīṇāṃ vibhavopacitānyapuruṣayojanayā /
vidadhāti smārādhanamadhanatvamupāgataḥ kāmī // DKuṭṭ_340 //

tvayi saktena mayā gṛhamujjhitamadhunā pareva jātāsi /
iti ḍhaukamalabhamānaḥ kaścidgaṇikāmupālebhe // DKuṭṭ_341 //

uṣitāmapareṇa samaṃ vṛddhaviṭānāṃ puraḥ parājitya /
tyājayati sma bhujaṅgaḥ kaścidgaṇikāṃ dviguṇabhāṭīm // DKuṭṭ_342 //

dṛṣṭā tvayā Viśeṣaka valayakalāpī Śaśiprabhābhujayoḥ /
bāḍhaṃ bhaṇa bhaṇa kīdṛk cārutarā sā mayā dattā // DKuṭṭ_343 //

adya caturtho divasaścīnāmbarayugalakasya dattasya /
tadapi paruṣā vilāsā vada Madanaka kiṃ karomyatra // DKuṭṭ_344 //

snehaparā mayi Kelī Kalahaṃsaka kiṃ tu rākṣasī tasyāḥ /
mātā nātmīkartuṃ varṣaśatenāpi śakyate pāpā // DKuṭṭ_345 //

sumanaḥkuṅkumavāsaṃ sajjīkuru kimiti tiṣṭhasi vicittaḥ /
adya tava dayitikāyāḥ Kiñjalkaka nartanāvasaraḥ // DKuṭṭ_346 //

yadi nāma pañca divasāntvayi kurute prema dhanalavaṃ dṛṣṭvā /
tadapi Taraṅgavatī sā Kandarpaka kiṃ vṛthā garvaḥ // DKuṭṭ_347 //

jīvadveṣin Lāsaka parihara dūreṇa mūḍha Harisenām /
baddhāveśastasyāṃ vyāpṛtaputro mahāviṣamaḥ // DKuṭṭ_348 //

Kesarayā kṣaṇadattaṃ kṛtvāṃśukamupari kāmijālasya /
stabdhagrīvaṃ bhramataścandrodaya paśya māhātmyam // DKuṭṭ_349 //

kaumārakaṃ vidhātuṃ vāñchasi kila ramaṇa Madanasenāyāḥ /
icchāmi kiṃ tu tasyā mātrātīva prasāritaṃ vadanam // DKuṭṭ_350 //

Vibhrama kiyatastapasaḥ phalametadyadupabhujyate madirā /
svakareṇa pītaśeṣā madaghūrṇitadevadattayā dattā // DKuṭṭ_351 //

Kuvalayamālānilayo Līlodaya kimiti samprati tyaktaḥ /
kiṃ vidadhāmastasmin bhrātardāsyā vinā mūlyam // DKuṭṭ_352 //

muṣitāśeṣavibhūterindīvarakasya yāminī yāti /
saṃvāhayataḥ samprati Mañjīraka Tilakamañjarīcaraṇau // DKuṭṭ_353 //

adyāpi bālabhāvaṃ nikhilaṃ na jahāti Madanikā tadapi /
prauḍhimnā Makarandaka sakalā lalanā adhaḥ kurute // DKuṭṭ_354 //

Kubje gatvā vakṣyasi taṃ nirdayacittanartanācāryam /
Hārā sukumāratanuḥ kimiti śramamadya kāritā bhavatā // DKuṭṭ_355 //

niḥsara ko 'bhiniveśaḥ śukaśāvakapāṭhane Suratadevi /
tiṣṭhati bahirupaviṣṭaḥ pratīkṣamāṇastava preyān // DKuṭṭ_356 //

vīṇāvādanakhinnā patitāste vāsabhavanaparyaṅke /
utthāpaya tāṃ tvaritaṃ smaralīlāṃ Bhaṭṭaputra āyātaḥ // DKuṭṭ_357 //

kimidaṃ yathāsthitatvaṃ tava Mādhavi yanmuhurvadantyā me /
paridhatse nābharaṇaṃ śrīvigraharājasūnunā dattam // DKuṭṭ_358 //

īdṛk śūnyamanastvaṃ kiṃ kurmo mātarindulekhāyāḥ /
pānakrīḍāsaktyā patitāpi na cetitā kanakatāḍī // DKuṭṭ_359 //

nakulaḥ payo na pāyita iti roṣavaśādiyaṃ hi duḥśīlā /
nāśnāti Kāmasenā punaḥ punaḥ prārthyamānāpi // DKuṭṭ_360 //

śrībalasutaparipālita ūrṇāyuḥ kimanayā vijetavyaḥ /
Mukulā muktasukhasthitiraharniśaṃ meṣapoṣaṇe lagnā // DKuṭṭ_361 //

ātāmratāṃ samupagatamucchūnaṃ karatalaṃ tava Sulalite /
mā punaraticiramevaṃ pravidhāsyasi kandukakrīḍām // DKuṭṭ_362 //

abhirāma ḍomba bhāṭī prathamamiyaṃ gṛhyate samutpanne /
snehe tu Kusumadevyāstvaṃ prabhavasi jīvitasyāpi // DKuṭṭ_363 //

grahaṇakamarpaya tāvadyadi kautukamupari Candrasenāyāḥ /
nirvartitakartavyo dāsyasi kiṃ cidyathābhimatam // DKuṭṭ_364 //

na paramadātā mātaḥ sūnurasau Nagararoṭabhaṭṭasya /
nirlajjaḥ śaṭhavṛttiḥ punaḥ punarvāryamāṇo 'pi // DKuṭṭ_365 //

kṣapayati vasanāni sadā haṭhena sakalāni Suratasenāyāḥ /
na dadātyekāmūrṇāmuraṇaḥ paramatti karpāśam // DKuṭṭ_366 //

bhagini na muñcati veśma kṣaṇamapi me kapaṭarājaputro 'sau /
bhagno 'nyanarāvasaro nagnenādhiṣṭhitaṃ yathā tīrtham // DKuṭṭ_367 //

itthaṃprāyā vācaḥ śṛṇvan viṭakuṭṭanīsamudgīrṇāḥ /
taṃ veśasaṃniveśaṃ paśyan praviveśa dayitikāveśma // DKuṭṭ_368 //

ākṛṣṭamivotkatayā snapitamiva snigdhacakṣuṣaḥ prasaraiḥ /
tamupāgatamabhyarṇaṃ Hāralatā pūjayāmāsa // DKuṭṭ_369 //

saṃvihitasamucitasthitiravanataśirasā praṇamya tatsakhyā /
idamabhidadhe 'tinamraṃ Sundarasenaḥ śubhe 'vasare // DKuṭṭ_370 //

priyadarśana kiṃ bahubhiḥ smarapīḍitadīnavacanasaṃdarbhaiḥ /
iyamāste Hāralatā jīvitamasyāstvadāyattam // DKuṭṭ_371 //

niryantrakeliviśadaṃ sahajapremānubandharamaṇīyam /
kāryāntarāntarāyaiḥ suparihṛtaṃ yātu yauvanaṃ bhavatoḥ // DKuṭṭ_372 //

nirdayamaviratavāñchaṃ dhvastatrapamavyavasthitācaraṇam /
upacīyamānarāgaṃ satataṃ bhūyādbhavatsuratam // DKuṭṭ_373 //

iti dattvāśiṣamantarniryāte parijane tadaṅgeṣu /
visrambhaviviktaraso vavṛdhe Kusumāyudhaḥ sutarām // DKuṭṭ_374 //

yadamandamanmathocitamanurūpaṃ yannavānurāgasya /
yadyauvane 'bhirāmaṃ yacca phalaṃ jīvitavyasya // DKuṭṭ_375 //

avinaya eva vibhūṣaṇamaślīlācaraṇameva bahumānaḥ /
niḥśaṅkataiva sauṣṭhavamanavasthitireva gauravādhānam // DKuṭṭ_376 //

keśagrahaṇamanugraha upakārastāḍanaṃ mude daṃśaḥ /
nakhavilikhanamabhyudayo dṛḍhadehanipīḍanaṃ samutkarṣaḥ // DKuṭṭ_377 //

nigaraṇalolaṃ cumbanamavayavaniṣpeṣaṇaspṛho mardaḥ /
antaḥpraveśanecchaṃ nirbharaparirambhaṇaṃ yasmin // DKuṭṭ_378 //

yadanaṅgairiva vihitaṃ rāgairiva dīptimattvamupanītam /
premabhiriva niścalitaṃ śṛṅgārairiva vikāśamānītam // DKuṭṭ_379 //

aprāgalbhyaṃ vyasanaṃ dhairyamakāryaṃ viveka upaghātaḥ /
hrepaṇamaguṇo yasmin tatsurataṃ prastutaṃ tābhyām // DKuṭṭ_380 //

prārambha eva tāvatprajvalito dhagiti Manasijo yasmin /
tasya viśeṣāvasthā vaktumaśakyāḥ pravṛddhasya // DKuṭṭ_381 //

sahajarasena jaḍīkṛtamiti yūnoḥ kāmaśāstranirṇīte /
nānākaraṇagrāme mālinyamavāpa pāṇḍityam // DKuṭṭ_382 //

avidheyamanākhyeyaṃ pravicāryaṃ chādanīyamaviṣahyam /
na babhūva tayostasminnāviddhārabdhasuratasaṃmarde // DKuṭṭ_383 //

abhyastā yā tanvyā suratavidhau vividhacāṭuparipāṭī /
tāmālūnaviśīrṇāṃ cakāra sahajaḥ smarāveśaḥ // DKuṭṭ_384 //

sadbhāvarāgadīpitamadanācāryopadiṣṭaceṣṭānām /
kaḥ parigaṇanaṃ kartuṃ raticakrāviṣṭaramaṇayoḥ śaktaḥ // DKuṭṭ_385 //

bālā mṛdugātralatā dṛḍhapuruṣākrāntavigrahā na param /
na vyathitā mudamāpa prabhavati khalu cittajanmanaḥ śaktiḥ // DKuṭṭ_386 //

kiṃ ramaṇīṃ ramaṇo 'viśaduta ramaṇī ramaṇamiti na jānīmaḥ /
svāvayavāvagamastu praṇāśamagamattayostadā nipuṇam // DKuṭṭ_387 //

tasyā nimīlitadṛśo niḥspandatanorbabhūva suratānte /
liṅgamanaṅgacchāyā jīvitasattānumānasya // DKuṭṭ_388 //

śramajalabindūpacitā vṛttasmaraṇena jātavailakṣyā /
sā śuśubhe rativiratau paryākulakeśabhūṣaṇā nitarām // DKuṭṭ_389 //

nirvyājārpitavapuṣornirvṛtimayameva gaṇayatorviśvam /
kṣaṇadā virarāma tayorakṣīṇākāṅkṣayoreva // DKuṭṭ_390 //

mohanavimardakhinnā vijṛmbhamāṇā skhaladgatirmandam /
nidrākaṣāyitākṣī Hāralatā vāsaveśmano niragāt // DKuṭṭ_391 //

paricitapārśvagatāhaṃ tena samaṃ pānabhojanaṃ kṛtvā /
nītā niśā kathābhirmohanakāryaṃ tu yatkiṃ cit // DKuṭṭ_392 //

avidagdhaḥ śramakaṭhino durlabhayoṣidyuvā jaḍo vipraḥ /
apamṛtyurapakrāntaḥ kāmivyājena me rātrau // DKuṭṭ_393 //

necchāviratiḥ kṣaṇamapi na ca śaktirvastuśūnyaratiyatnaiḥ /
kevalamalamadyāhaṃ kadarthitā vṛddhapuruṣeṇa // DKuṭṭ_394 //

madyavaśādabhiyoktari mṛtakalpe talpabhāgamagnāyāḥ /
anirodhitanidrāyāḥ sukhena me yāminī yātā // DKuṭṭ_395 //

sukumārasamprayogaḥ peśalavacanaḥ savakraparihāsaḥ /
śakunavaśenopanato mama sakhi ramaṇo manoharākāraḥ // DKuṭṭ_396 //

paryaṅkāntanilīnaḥ parāṅmukho muktamandaniḥśvāsaḥ /
maccodanayā sutarāṃ niṣpandaḥ svedasalilasaṃsiktaḥ // DKuṭṭ_397 //

paryastamitānaṅgo vyapagatanidraḥ kṣapākṣayākāṅkṣī /
grāmoṣitaḥ prahīṇo niṣpratipattiḥ sthito 'dya sakhi manujaḥ // DKuṭṭ_398 //

śṛṇu sakhi kautukamekaṃ grāmīṇakakāminā yadadya kṛtam /
suratasukhamīlitākṣī mṛteti bhītena muktāsmi // DKuṭṭ_399 //

aviditadeśaprakṛteḥ śaṭhātmakāddurvidagdhato 'smābhiḥ /
anubhūto rājasutādapi bhāṇḍaviḍambanākleśaḥ // DKuṭṭ_400 //

priyasakhi lokasamakṣaṃ nagaraprabhuṇā haṭhena nītāsmi /
evaṃ bandhakadāturdviguṇārthaprārthane kuto 'nyāyaḥ // DKuṭṭ_401 //

ākarṣantī jaghanaṃ vrajasi yathā vikṣatā nakhaistilaśaḥ /
manye tathopabhuktā tvaṃ Kerali dākṣiṇātyena // DKuṭṭ_402 //

adhare binduḥ kaṇṭhe maṇimālā kucayuge śaśaplutakam /
tava sūcayanti Ketaki Kusumāyudhaśāstrapaṇḍitaṃ ramaṇam // DKuṭṭ_403 //

iti śṛṇvannuṣasi giro nirvṛttaniśābhiyogagaṇikānām /
so 'pi yathākriyamāṇaṃ pravidhātuṃ nirjagāma kartavyam // DKuṭṭ_404 //

suracitarāgopacitisvīkṛtamanasastayā samaṃ tasya /
yauvanasukhamanubhavato jagāma saṃvatsaraḥ sārdhaḥ // DKuṭṭ_405 //

viśrambhakathāḥ kurvanvicarannudyānavedikāpṛṣṭhe /
sahacarakarasaktakaraḥ Sundarasenaḥ kadā cittu // DKuṭṭ_406 //

sthūlaghanatantusantatitānitanānāmbarāvaraṇam /
yaṣṭiprāntaniyantritadalavīṭakakutapatumbakaprāyam // DKuṭṭ_407 //

truṭitacaraṇatrasaṃgatavisphuṭitābhyaktapādamalinatanum /
tvaritagatilekhavāhakamārādāyāntamadrākṣīt // DKuṭṭ_408 //

pratyāsannībhūtaṃ krameṇa Paurandariḥ parijñāya /
sākūtamanā ūce vayasya hanumānayaṃ prāptaḥ // DKuṭṭ_409 //

avanitalalīnaśirasā kṛtanatinā tena vinihitaṃ bhūmau /
utkṣipya jhaṭiti lekhaṃ Sundara iti vācayāmāsa // DKuṭṭ_410 //

svasti śrīkusumapurātpurandaraḥ Sundaraṃ samabhidhatte /
antarjṛmbhitaśokagrasto 'vispaṣṭavarṇapadam // DKuṭṭ_411 //

kulamakalaṅkaṃ na gaṇitamavadhīritamagrajanmanāmucitam /
nāpekṣitamavagītaṃ śaṭhasevitavartmani tvayā patatā // DKuṭṭ_412 //

vaṃśe 'kuṭilagatīnāṃ dvijihvatādoṣarahitacaritānām /
aparavināśaratānāmutpannaḥ kathamasi bhujaṅgaḥ // DKuṭṭ_413 //

kva puroḍāśapavitritavedapadodgāragarbhavadanaṃ te /
kva ca madirāsavavāsitavāravadhūmukharasāsvādaḥ // DKuṭṭ_414 //

kva kuśavipāṭanajanmā sahasoditavedanācamatkāraḥ /
kva ca dāsīratasaṅgaranirdayanakharakṣatiḥ prītyai // DKuṭṭ_415 //

kva tretānaladhūmakṣobhitanayanāmbudhautavadanatvam /
kva ca gaṇikānirbhartsanaśokabharāyātabāṣpasalilaughaḥ // DKuṭṭ_416 //

kva vaṣaṭkāradhvānaḥ ṣaṭkarmavibhūṣaṇaṃ śravaṇapūraḥ /
kva ca sādhāraṇavanitāratimaṇitākarṇanautsukyam // DKuṭṭ_417 //

kvācāryapratanulatātāḍanasaṃkṣobhasambhavaḥ kampaḥ /
kva ca kupitavāralalanāniṣṭhurapādaprahāraviṣahitvam // DKuṭṭ_418 //

kva hariṇacarmāvaraṇaṃ smṛtiśāstraniveditaṃ vrataṃ carataḥ /
kva ca paṇyastrīgātraspṛṣṭāmbaradhāraṇeṣu bahumānaḥ // DKuṭṭ_419 //

samidhāmeva cchedanamabhyastaṃ śaiśavātsamārabhya /
śaṭhavanitādharakhaṇḍana utpannaṃ kauśalaṃ kuto bhavataḥ // DKuṭṭ_420 //

śuśrūṣaṇameva guroḥ pariśīlitamacalacetasā satatam /
kuṭilamatayo bhujiṣyāḥ kathaṃ tvayārādhitā nipuṇam // DKuṭṭ_421 //

āmnāyapāṭha eva sphuṭatarapadasauṣṭhavaṃ tava khyātam /
prakupitaveśyānunaye kva śikṣitaṃ vacanacāturyam // DKuṭṭ_422 //

athavā kiṃ kriyate 'sminnavadātakule 'pi labdhajanmānaḥ /
sadasaṃstutā bhavanti prāgupacitakarmadoṣeṇa // DKuṭṭ_423 //

tvayi viniveśya kuṭumbaṃ paralokahitārjanaikanihitātmā /
sthāsyāmīti samīhitamanudivasaṃ tadvisaṃvaditam // DKuṭṭ_424 //

ityavadhṛtalekhārthe sundarasene vidheyasammūḍhe /
āryāmagāyadanyaḥ svāvasare gītiparikaritām // DKuṭṭ_425 //

viṣayatimirāvṛtākṣṇāmavaṭe patatāmadṛṣṭamārgāṇām /
puṃsāṃ gurujanavacanadravyaśalākāñjanaṃ śaraṇam // DKuṭṭ_426 //

udvejayati tadātve sukhasampattiṃ karoti pariṇāme /
kaṭukauṣadhaprayogo gurunigaditakāryaniṣṭhuraṃ ca vacaḥ // DKuṭṭ_427 //

labdhvātha vacovasaraṃ mitramavādītpurandarāpatyam /
punarapi na hi khidyante priyajanahitabhāṣaṇe santaḥ // DKuṭṭ_428 //

agaṇitasahacaravacaso durvyasanamahābdhimagnavapuṣaste /
manyuvyathitasya pituryadi paramavalambanaṃ vacanam // DKuṭṭ_429 //

nijavaṃśadīpabhūtaḥ kṛtacaritālaṅkṛto mahāsattvaḥ /
Sundara samprati tātaḥ spṛṣṭo duṣputradoṣeṇa // DKuṭṭ_430 //

putrābhāvaḥ śreyān duḥsutatā putriṇaḥ kulīnasya /
antastāpayati bhṛśaṃ saccaritakathāprasaṅgeṣu // DKuṭṭ_431 //

sāṃvyavahārika eva prāyo loke guṇonnatā niyatāḥ /
yena tu sutena jananī vandhyātvaṃ ślāghate sa pāpīyān // DKuṭṭ_432 //

viphalaṃ śāstrajñānaṃ gurugṛhasevāpi nopakārāya /
viṣayavaśīkṛtamanaso nyāyyaṃ panthānamutsṛjataḥ // DKuṭṭ_433 //

jīvanneva mṛto 'sau yasya jano vīkṣya vadanamanyonyam /
kṛtamukhabhaṅgo dūrātkaroti nirdeśamaṅgulyā // DKuṭṭ_434 //

no parihartuṃ viṣayāḥ śakyāḥ satyaṃ tathāpi nipuṇadhiyaḥ /
abhidheyatāṃ na gacchantyapavādaviśeṣitābhidhānasya // DKuṭṭ_435 //

guruparicaryā jāyā kulodgatā snigdhabandhusamparkaḥ /
brāhme karmaṇi saktirlokadvayasādhanaṃ sudhiyām // DKuṭṭ_436 //

sulabhā tasya vibhūtistasya guṇā yānti jagati vistāram /
bahu manute taṃ sujanastasmai spṛhayanti bāndhavāḥ satatam // DKuṭṭ_437 //

nāsādayati sa ekaḥ satsevitamārgataḥ pariskhalanam /
maṇḍayati so 'nvavāyaṃ sa nivāsaḥ śarmaṇāmaśeṣāṇām // DKuṭṭ_438 //

sa bhavati vinayādhāro yuktāyukte vivekitā tasya /
vṛddhopadeśavācaḥ śravaṇodaratarpaṇaṃ sadā yasya // DKuṭṭ_439 //

prāktanakarmavipākaḥ kṣudrāsu śarīriṇāṃ yadāsaktiḥ /
āyatanaṃ tu sukhānāṃ saṃsārabhuvāṃ kulodgatā rāmā // DKuṭṭ_440 //

nirviṇṇe nirviṇṇā mudite muditā samākulākulite /
pratibimbasamā kāntā saṃkruddhe kevalaṃ bhītā // DKuṭṭ_441 //

yāvadvāñchitasuratavyāyāmasahāviruddhasaṃbhāṣā /
cittānuvṛttikuśalā puṇyavatāmeva jāyate jāyā // DKuṭṭ_442 //

sadbhāvapremarasaṃ valayāvaliśabdaśaṅkitā nibhṛtam /
vidadhānāṅgasamarpaṇamunmīlitakusumasāyakākūtā // DKuṭṭ_443 //

hā hā kimuddhatatvaṃ śroṣyati kaścidgatatrapa svairam /
nikaṭe parivārajano vismṛta eva smarāturasya tava // DKuṭṭ_444 //

iti huṅkṛtisaṃvalitairāyāsaniveditārthapadavākyaiḥ /
dviguṇīkaroti kulajā nāyakakarmāṇi mohanaprasare // DKuṭṭ_445 //

itthamudīritavācaṃ suhṛdamavocatpurandarasya sutaḥ /
samupasthitajīvasamāviyogabhayakampito vacanam // DKuṭṭ_446 //

tātādeśe 'laṅghye Hāralatāvirahapāvake tīvre /
vidhivaśavartini maraṇe no vidmaḥ kāryapariṇāmam // DKuṭṭ_447 //

anapekṣitadhanalābhāṃ snehaikanibaddhamānasāṃ dayitām /
daivākṛṣṭo muñcati ghaṭito vā lohavajrakaṇikābhiḥ // DKuṭṭ_448 //

atha kṛtagamanaviniścitirabhimatarāmāṃ cakāra viditārthām /
sāpi tamanuvavrāja prastutayātraṃ śucākulitā // DKuṭṭ_449 //

āsādya vaṭasya talaṃ bāṣpapayaḥkaṇacitākṣipakṣmāgrām /
vighnitacaraṇavihāro hāralatāmabhidadhāti sma // DKuṭṭ_450 //

ā kṣīravato vṛkṣādā salilādvā priye priyaṃ yāntam /
anuyāyāditi vacanaṃ tena tvamito nivartasva // DKuṭṭ_451 //

kiṃ kurmo daivahatāḥ prabhavati yasmin kṛśodari prasabham /
premagranthicchettā guruśāsanasāyako nirāvaraṇaḥ // DKuṭṭ_452 //

na draviṇacayaprāptirnaikāśrayaparicayo na cāṭuguṇaḥ /
na svāmisamādeśo nākāravilobhanaṃ na ca khyātiḥ // DKuṭṭ_453 //

hetustava pravṛtterasmāsu tathāpi daivavaśāt /
īdṛkko 'pyanubandho yasya vipāko 'pratīkāraḥ // DKuṭṭ_454 //

paruṣaṃ yadabhihitāsi praṇayaruṣā śaṅkitaṃ ca narmaṇi vā /
sudati na tatsmaraṇīyaṃ durbhāṣaṇakīrtanodghāte // DKuṭṭ_455 //

tava hṛdaye hṛdayamidaṃ vinyastaṃ nyāsapālanaṃ kaṣṭam /
yatnāttathā vidheyaṃ sthānabhraṃśo yathā na syāt // DKuṭṭ_456 //

atha viratavacodayitaṃ bāṣpabharakliṣṭavarṇapadayogāt /
iti kathamapi Hāralatā saṃmūrchitavastubhāratīmūce // DKuṭṭ_457 //

aviśuddhakulotpannā dehārpaṇajīvikā śaṭhācaraṇā /
kvāhaṃ rūpājīvā kva bhavantaḥ ślāghanīyajanmaguṇāḥ // DKuṭṭ_458 //

yattu viṣayāvalokanakutūhalābhyāgatena viśrāntam /
iyato divasānasmin tanme parajanmakṛtaśubhasya phalam // DKuṭṭ_459 //

gurusevāṃ bandhujanaṃ svadeśavasatiṃ kalatramanukūlam /
anuṣaṅgadṛṣṭaparicita āsthāṃ pravidhāya kaḥ parityajati // DKuṭṭ_460 //

yauvanacāpalametadyanmādṛśi bhavati kautukaṃ bhavatām /
yattu sukhamanavagītaṃ tasya sthānaṃ nijā dārāḥ // DKuṭṭ_461 //

te madhurāḥ parihāsāstā vakragiraḥ sa vāmatāsamayaḥ /
no hṛdaye kartavyā rahasi kṣemārthinā bhavatā // DKuṭṭ_462 //

lāghavato yanmanasaḥ praṇayādvā yattavācaritam /
pratikūlaṃ tatra mayā nāthāñjalireṣa viracito mūrdhni // DKuṭṭ_463 //

duḥsaṃcārā mārgā dūre vasatirvisaṃṣṭhulaṃ hṛdayam /
Guṇapālita tava suhṛdā bhavitavyamato 'pramattena // DKuṭṭ_464 //

hṛdayadvaya ekatvaṃ yāte yūnorviyogajaṃ kleśam /
anubhavatorapareṇa prasaṅgataḥ paṭhyate pathyā // DKuṭṭ_465 //

anyonyasudṛḍhaceṣṭitasadbhāvasnehapāśabaddhānām /
vicchedakaro mṛtyurdhīrāṇāṃ vā paricchedaḥ // DKuṭṭ_466 //

atha tacchravaṇānantaramāssva sukhaṃ dayitike vrajāmīti /
abhidhāya yāti mandaṃ Sundarasene vivartitagrīvam // DKuṭṭ_467 //

vaṭaśākhālambibhujāṃ śvasitoṣṇasamīraśuṣyadadharamukhīm /
paryastāṃ bibhrāṇāṃ tanmārgavilokanānimeśadṛśam // DKuṭṭ_468 //

dolāyamānaveṇīṃ tiryaggatakaṇṭhabhūṣaṇaviśeṣām /
galadaśruvāripūrṇāṃ patitāṃśukabhāganiḥsahāṅgalatām // DKuṭṭ_469 //

rundhānāmiva hṛdayaṃ sphuṭaditarakareṇa kucayugāśrayiṇā /
pariśeṣitāṃ vilāsairutsṛṣṭāṃ jīvalokakartavyaiḥ // DKuṭṭ_470 //

aṅgīkṛtāṃ vipattyā vaśīkṛtāṃ marmaghaṭṭanairviṣamaiḥ /
Hāralatāmaparisphuṭamantaḥparikṛṣyamāṇabhāratyā // DKuṭṭ_471 //

mā mā tāvadyāta kṣaṇamekaṃ yāvadeṣa niṣkaruṇaḥ /
vanagulmairna tirohita ityabhidadhatīṃ jahuḥ prāṇāḥ // DKuṭṭ_472 //

atha paścātsamupetaṃ papraccha Purandarātmajaḥ pathikam /
dṛṣṭā śokavyathitā nivartamānāṅganā bhavatā // DKuṭṭ_473 //

sa uvāca vaṭataroradha urvyāṃ patitā viniścalāvayavā /
tiṣṭhati vanitā nānyā nayanāvasaraṃ gatāsmākam // DKuṭṭ_474 //

iti tadvacanāśmahato vihvalamūrtiḥ papāta bhūpṛṣṭhe /
utthāpitaśca suhṛdā so 'bhidadhe tena śokadīnena // DKuṭṭ_475 //

bhavatu kṛtārthastātastvamapi sumitrāssva sāmprataṃ prītaḥ /
samakālameva muktā pāpena mayāsubhiśca Hāralatā // DKuṭṭ_476 //

hā hā hāva hato 'si dhvastā līlā vilāsa kiṃ kuruṣe /
uccchinnā vicchittirbhrama vibhrama daśa diśo nirādhāraḥ // DKuṭṭ_477 //

kilakiñcita gaccha vanaṃ moṭṭāyitamaśaraṇatvamupayātam /
kuṭṭamita pravrajyāṃ gṛhāṇa bibboka viśa bhuvo vivaram // DKuṭṭ_478 //

lalitamanāthībhūtaṃ vihṛtasya na vidyate gatiḥ kvāpi /
śaśadharabimbadyutimuṣi yātāyāmantakāntikaṃ tasyām // DKuṭṭ_479 //

vinivṛttya yāmi dagdhuṃ madvirahe muktavallabhaprāṇām /
bhavatu varākyāstasyāḥ saptārcirdānamātramupakāraḥ // DKuṭṭ_480 //

gatvātha tamuddeśaṃ yasmin sā pañcabhāvamāpannā /
vilalāpa muktanādaṃ viluṭhan bhuvi sahacareṇa dhṛtamūrtiḥ // DKuṭṭ_481 //

ete vayaṃ nivṛttā muñca ruṣaṃ dehi kopane vācam /
uttiṣṭha kimiti tiṣṭhasi bhūmitale reṇurūṣitaśarīrā // DKuṭṭ_482 //

vinimīlya dṛśau kasmādapratipattyā sthitāsi śubhavadane /
tvadavāritagamanavidheraparādhitayā na me yogaḥ // DKuṭṭ_483 //

nākādhipatipurandhrīrabhibhavituṃ tvayi divaṃ prayātāyām /
satsvapi śareṣu pañcasu nirāyudhaḥ sāmprataṃ madanaḥ // DKuṭṭ_484 //

vañcakavṛttā veśyā ityapavādo janeṣu yo rūḍhaḥ /
apanīto 'sau nipuṇaṃ tvayā priye jīvamokṣeṇa // DKuṭṭ_485 //

vandyaḥ sadvrata ekastripurāntakanandano mahāsenaḥ /
hṛdayaṃ yasya spṛṣṭaṃ na manāgapi vāmalocanāpremṇā // DKuṭṭ_486 //

manye 'bhīṣṭaviyogaṃ nimeṣamapi duḥsahaṃ samavadhārya /
Hariṇā vakṣasi Lakṣmīrvidhṛtā Gaurī Hareṇa dehārdhe // DKuṭṭ_487 //

ayi Lokapāla sā bhuvi lalāmabhūtā tayā vinā śūnyam /
viśvamiti kiṃ na cintitamātmasthānaṃ priyāṃ nayatā // DKuṭṭ_488 //

bhagavan hutavaha mā mā lāvaṇyasamudrasāramuddhṛtya /
kathamapi vihitāṃ dhātrā dhakṣyasyenāṃ jagadbhūṣām // DKuṭṭ_489 //

iti vilapantaṃ bahuvidhamavadhīrya suhṛt purandarasya sutam /
kāṣṭhairviracayya citāṃ tāmakarodagnisādgaṇikām // DKuṭṭ_490 //

tasminniddhahutāśanavinipatane kṛtamatau śucākulite /
manasi sphuritāmāryāṃ papāṭha kaścitprasaṅgena // DKuṭṭ_491 //

anumaraṇe vyavasāyaṃ strīdharme kaḥ karoti savivekaḥ /
saṃsāramuktyupāyaṃ daṇḍagrahaṇaṃ vrataṃ muktvā // DKuṭṭ_492 //

śrutvā Sundarasenaḥ sacivamavocadvyapetavaiklavyaḥ /
pratibodhitaṃ mano me dhīreṇānena yuktamupadiśatā // DKuṭṭ_493 //

kṣaṇadṛṣṭanaṣṭavallabhajanmajarāvyādhimaraṇaparibhūte /
āvartini saṃsāre kaḥ kuryādāgrahaṃ sumatiḥ // DKuṭṭ_494 //

yātu bhavān kusumapuraṃ vayamapyantyāśrame samāśrayaṇam /
aṅgīkurmo 'vidyāprahāṇasaṃsiddhaye vihitam // DKuṭṭ_495 //

so 'vadadabhijātajano bālyātprabhṛti tvayā ca na viyuktaḥ /
saṃnyasanabuddhimadhunā kathamujjhati viṣayaniḥspṛhaṃ suhṛdam // DKuṭṭ_496 //

evamiti so 'bhidhāya sthirayatiniyamaistapodhanairjuṣṭam /
Guṇapālitena sahitaḥ Sundaraseno jagāma vanam // DKuṭṭ_497 //

evaṃ bhavantu veśyāḥ svārthaikadṛśo vyapetasadbhāvāḥ /
abhilaṣitaviṣayasiddheḥ kā hānistadapi yuṣmākam // DKuṭṭ_498 //

ramaṇahṛdayānuvartanacaturacatuḥṣaṣṭikarmakuśalānām /
na spṛśati tattvacarcā paṇyavadhūnāṃ vidagdhacetāṃsi // DKuṭṭ_499 //

valitaplutacitragatisthitivegaiścodanānuvṛttyā ca /
rāgasparśena vinā viśati manaḥ sādināṃ turagaḥ // DKuṭṭ_500 //

gandho 'pi kutaḥ premṇaḥ parabhṛtahārītagṛhakapotānām /
ujjvalayantyasameṣuṃ virutaviśeṣaistathāpi te yūnām // DKuṭṭ_501 //

āhitayuktāhāryaḥ samyaksakalaprayoganiṣpattyā /
bhāvavihīno 'pi naṭaḥ sāmājikacittarañjanaṃ kurute // DKuṭṭ_502 //

ye 'pi dhanakṣayadoṣaṃ paśyanti jaḍā vilāsinīśleṣe /
praṣṭavyāste bhavatā kimakṛtakaśipuvyayā dārāḥ // DKuṭṭ_503 //

na ca lābha eka eva pravartane kāraṇaṃ manuṣyeṣu /
rāgādayo 'pi santi vaiśikaśāstrapraṇetṛbhiḥ kathitāḥ // DKuṭṭ_504 //

kā vā vibhūtirāptā sundarasenāttayā tapasvinyā /
tadvirahakuliśabhinnā mumoca yā jīvitaṃ kṣaṇārdhena // DKuṭṭ_505 //

uttamataruṇaprakṛtiḥ pulakādikasūcitānyatanusaktiḥ /
sphuṭasaṃnihitavibhāvo nivāryate kena śṛṅgāraḥ // DKuṭṭ_506 //

antaḥkaraṇavikāraṃ guruparijanasaṃkaṭe 'pi kulaṭānām /
budhyanti tadabhiyuktā bhrūbhaṅgāpāṅgamadhuradṛṣṭena // DKuṭṭ_507 //

anyā vihāya patigṛha mavicintitakulakalaṅkajanagarhāḥ /
rāgoparaktahṛdayā yānti digantaṃ manuṣya āsajya // DKuṭṭ_508 //

apamānaḥ pativihito guruparikaratīvratā gṛhe 'pi daurgatyam /
śīlakṣataye yāsāṃ tāsāmapi rāgato 'nyanarasaktiḥ // DKuṭṭ_509 //

yā apyacalitavṛttā bhartuḥ paricaraṇatatparāḥ pramadāḥ /
tā api rāgavimuktāstiṣṭhantyaucityamātreṇa // DKuṭṭ_510 //

tasmādastvabhigamanaṃ vividhanimittaṃ nivāryate kena /
nijaparapaṇyastrīṇāṃ rāgādhīnaṃ tu hṛdayanirvahaṇam // DKuṭṭ_511 //

evaṃvidhadṛṣṭāntairupapattiyutaistathedṛśairvākyaiḥ /
anyairapi cāṭupadairāvarjitamānasaṃ gamyam // DKuṭṭ_512 //

vihitasvāpavibodhaṃ kiñcitprakaṭīkṛtaśramaglānyā /
utpāditajṛmbhikayā parirabhya ghanaṃ niśāpagame // DKuṭṭ_513 //

vighaṭitapuṭamudradṛśā vilokya kakubhaḥ sadīrghaniḥśvāsam /
vaktavyamiti bhavatyā rajani khale kiṃ prayātāsi // DKuṭṭ_514 //

abalā viṣaheta kathaṃ dṛḍhaśaktimanuṣyaratirasaprasaram /
madanajanito 'nurāgo na vidadhyādyadi balādhānam // DKuṭṭ_515 //

dhanyā cakrāhvavadhūḥ priyatamasaṃghaṭanasamayasamprāptyā /
śaśinā viyujyamānā kumudvati kṣīṇapuṇyāsi // DKuṭṭ_516 //

vikasitasurabhimanoharasaṃsthānaṃ sarasakusumamaprāptam /
na karoti tathā pīḍāmāsvāditavicyutaṃ yathā bhṛṅgyāḥ // DKuṭṭ_517 //

vijñāpayāmyatastvāṃ racitāñjalimaulinā vidhāya natim /
paricārakajanamadhye gaṇanīyāhaṃ prasādena // DKuṭṭ_518 //

atha dīpitarāgāṅgairapahastitalābhadikkramopacitaiḥ /
mṛdubhiścittānugatairupacāraiḥ pātitasya viśvāse // DKuṭṭ_519 //

avalokito 'si lampaṭa kimapi vadan karṇasaṃnidhau nibhṛtam /
śaṅkarasenādhātryā adya mayā jālamārgeṇa // DKuṭṭ_520 //

mālatyā saha keliṃ vidadhāsi sakhī mameti na virodhaḥ /
yattu ciraṃ snigdhadṛśā paśyasi tāṃ tatra me śaṅkā // DKuṭṭ_521 //

tvāmāgatā na vīkṣitumanubadhya na yācitaḥ prayatnena /
āhūya vada kimarthaṃ tāmbūlaṃ grāhitā kamaladevī // DKuṭṭ_522 //

kañcukamapakarṣantyāḥ prakaṭībhavadaṃsakakṣakucapārśvam /
sābhiniveśaṃ dṛṣṭaṃ bhavatā kiṃ kundamālāyāḥ // DKuṭṭ_523 //

parihāsena gṛhītā yadyaṃśukapallave tvayā hīrā /
ācchoṭyāpakrāntā kiṃ māmavalokya pṛṣṭhataḥ sahasā // DKuṭṭ_524 //

vijñānena khyātāṃ Kusumalatāṃ tvaṃ tu varṇayasyaniśam /
nṛtyantīṃ Mṛgadevīṃ visphāritalocanaḥ paśyan // DKuṭṭ_525 //

kāraṇamatra na vedmyahamṛjupanthānaṃ prasiddhamutsṛjya /
vakreṇa yadeṣi sadā mādhavasenāgṛhāgreṇa // DKuṭṭ_526 //

iti serṣyopanyāsairanyaiścāmarmavedhilaghukopaiḥ /
praṇayaprabhavairvidite cchātodari rūḍharāgatve // DKuṭṭ_527 //

śrutiviśaye 'ntaritatanurjanitasthitirāyatākṣi saha mātrā /
paruṣagirā tvaṃ kuryā itthaṃ mithyāvacaḥkalaham // DKuṭṭ_528 //

akleśopanatadhanaḥ premaprahvo nirargalatyāgaḥ /
bhaṭṭānandasya suto nidhibhūto 'bhavyayā tvayā tyaktaḥ // DKuṭṭ_529 //

vyasanopahataviveko daivaikagatiḥ svadāravidveṣī /
māmavigaṇayya mūḍhe nirbhartsita eva keśavasvāmī // DKuṭṭ_530 //

agaṇitarājāpāyo 'vicchinnāyaḥ svabhāvatastyāgī /
kimupekṣito 'nurakto vāmadhiyā śaulkikādhyakṣaḥ // DKuṭṭ_531 //

pitureka eva putraścaturthavayaso gadābhibhūtasya /
draviṇavataḥ prabhurāto nirākṛto 'bhūtikāmayā so 'pi // DKuṭṭ_532 //

svakareṇa parityaktā tvayā vibhūtiḥ karomi kiṃ pāpā /
sarvabhareṇopanataṃ vasudevamanādareṇa paśyantyā // DKuṭṭ_533 //

puruṣāntarasaṃgharṣaprotsāhitacittavṛttiranapekṣam /
vasu visṛjati yo rabhasāttasya na vārtā tvayā pṛṣṭā // DKuṭṭ_534 //

citrādikalākuśalaḥ smaraśāstravicakṣaṇo vṛṣaprakṛtiḥ /
upakurvannapi sarvo vidveṣigaṇe tvayā kṣiptaḥ // DKuṭṭ_535 //

candravatīmābharaṇaṃ dattaṃ madhusūdanasya putreṇa /
paśyantī bibhrāṇāmayi rāgiṇi kiṃ na jihreṣi // DKuṭṭ_536 //

grāmotpattiraśeṣā praviśantī Siṃharājaviniyogāt /
Manmathasenāvāsaṃ laghayati te rūpasaubhāgyam // DKuṭṭ_537 //

āstāmaparo lābho heḍāvukanandisenatanayena /
Śivadevyā upacāraḥ kriyate yastena paryāptam // DKuṭṭ_538 //

paśyedaṃ dhavalagṛhaṃ pāśupatācāryabhāvaśuddhena /
kāritamanaṅgadevyā ābharaṇaṃ pattanasya sakalasya // DKuṭṭ_539 //

āpaṇikārthasya kuto rājā labhate caturthamapi bhāgam /
haṭṭapatirāmasenaprasādato Narmadā tamupabhuṅkte // DKuṭṭ_540 //

puṃstvakhyāpanakāmo na strī na pumān kila prabhusvāmī /
anubadhnannupahasitastvayā jaḍe svārthayogamanapekṣya // DKuṭṭ_541 //

vājīkaraṇaikamatirnaranāthānugraheṇa vikhyātaḥ /
pratyākhyātaḥ sa tathā Ravidevaḥ kiṅkaratvamākāṅkṣan // DKuṭṭ_542 //

kiṃ kandarpakuṭumbe jāto 'sāvuta vaśīkaraṇayogam /
jānāti kamapi siddhaṃ yenākṛṣṭāsi sarvabhāvena // DKuṭṭ_543 //

bālye tāvadayogyā paścādapi vṛddhabhāvaparibhūtā /
tāruṇye rāgahṛtā yadi gaṇikā bhramatu tadbhikṣām // DKuṭṭ_544 //

upanaya bhāṇḍakametadyadarjitaṃ māmakena dehena /
vidadhāmi tīrthayātrāmāssva sukhaṃ preyasā sārdham // DKuṭṭ_545 //

āryajananinditānāṃ pāpaikarasaprakāśanārīṇām /
etāvāneva guṇo yadabhīṣṭasamāgamo nirāvaraṇaḥ // DKuṭṭ_546 //

no dhanalābho lābho lābhaḥ khalu vallabhena saṃsargaḥ /
akṣigatādarthāptirna bhavati manasaḥ pramodāya // DKuṭṭ_547 //

gāḍhānurāgabhinnaṃ tāruṇyarasāmṛtena saṃsiktam /
na bhajati sahṛdayahṛdayaṃ vibhavārjanasambhavā cintā // DKuṭṭ_548 //

lābhaḥ sa eva paramaḥ paryāptaṃ tena tena tṛptāsmi /
viniveśya yadutsaṅge nikṣipati mukhe mukhena tāmbūlam // DKuṭṭ_549 //

surataśramavārikaṇān parimārṣṭi nijāṃśukena gātreṣu /
yadurasi nidhāya vihasaṃstasya na mūlyaṃ vasundharā sakalā // DKuṭṭ_550 //

śithilitanijadāraratirmayi saktamanā ananyakartavyaḥ /
yadasau jitanalarūpastiraskṛtaṃ tena gāṇikyam // DKuṭṭ_551 //

bahukusumarasāsvādaṃ kurvāṇā madhukarī vidhiniyogāt /
īdṛkprasavaviśeṣaṃ labhate khalu yena bhavati kṛtakṛtyā // DKuṭṭ_552 //

ayi sarale tāvadimā upadeśagiro viśanti karṇāntaḥ /
yāvannāntarbhūtaṃ taccetasi māmakaṃ cetaḥ // DKuṭṭ_553 //

śrīrastu durgatirvā veśmani vāso mahatyaraṇye vā /
svarloke narake vā kiṃ bahunā tena me sārdham // DKuṭṭ_554 //

idamāste 'laṅkaraṇaṃ durjanani gṛhāṇa kiṃ mamaitena /
tenaiva bhūṣitāhaṃ guṇanidhinā Bhaṭṭaputreṇa // DKuṭṭ_555 //

ucitasthānaniyuktānyapanīya vibhūṣaṇāni sāvegam /
evamabhidhāya yāsyasi mātuḥ purataḥ samutsṛjya // DKuṭṭ_556 //

iti rāgāndhaḥ śrutvā cetasi kurute kadā cidevamidam /
snehādhiṣṭhitamanasāmavidheyaṃ nāsti nārīṇām // DKuṭṭ_557 //

jananīṃ janmasthānaṃ bāndhavalokaṃ vasūni jīvaṃ ca /
puruṣaviśeṣāsaktāḥ sīmantinyastṛṇāya manyante // DKuṭṭ_558 //

raṇaśirasi hate Vajre vajropamayantranirgatagrāvṇā /
prāṇānmumoca dayitā na mantravidhinā hṛtā nāma // DKuṭṭ_559 //

kālavaśenāyāsītpañcatvaṃ dākṣiṇātyamaṇikaṇṭhaḥ /
premopagatā veśyā tenaiva samaṃ jagāma bhasmatvam // DKuṭṭ_560 //

Bhāskaravarmaṇi yāte suravasatiṃ vāritāpi bhūpatinā /
tadduḥkhamasahamānā praviveśa vilāsinī dahanam // DKuṭṭ_561 //

jvālākarālahutabhuji nagnācāryaḥ papāta Narasiṃhaḥ /
tasminneva śarīraṃ nijamajuhocchokapīḍitā dāsī // DKuṭṭ_562 //

prītibharākrāntamatistridaśālayajīvikāṃ kramopanatām /
aṅgīcakāra muktvā Jīhallā Bhaṭṭaviṣṇumā mṛtyoḥ // DKuṭṭ_563 //

deśāntarādupete prasādamātreṇa vīkṣite vanite /
pādayugaṃ tatyajaturna Vāmadevasya samiti nihatasya // DKuṭṭ_564 //

Bhaṭṭakadambakatanaye yāte vasatiṃ paretanāthasya /
cakre dehatyāgaṃ raṇadevī vārayoṣitāṃ mukhyā // DKuṭṭ_565 //

asyāmeva nagaryāṃ draviṇamadāt kālasañcitamaśeṣam /
premṇākṛṣṭā gaṇikā bhaṭṭātmajanīlakaṇṭhāya // DKuṭṭ_566 //

iyamapi mayi vihitāsthā mātṛvacaḥśravaṇakaluṣitā kva gatā /
tyaktvābharaṇaṃ sarvaṃ pravijṛmbhitamanyusaṃvegā // DKuṭṭ_567 //

utsṛṣṭālaṅkaraṇāṃ pariśeṣitamātṛmuktaparivārām /
saṃtarpayāmi samprati sarvasvenāpi hariṇākṣīm // DKuṭṭ_568 //

gehena kiṃ prayojanamanyairapi bandhudāraparivāraiḥ /
saṃsāragrahakāraṇamekā khalu Mālatī mama hi // DKuṭṭ_569 //

amṛtakarāvayavairiva ghaṭitā sā dṛḍhataraṃ pariṣvaktā /
ceto nayati samatvaṃ brahmaṇa ānandarūpasya // DKuṭṭ_570 //

āvirbhavadātmabhavakṣobhakṣatadhīratā ghanaṃ rabhasāt /
vigalitakucayugalāvṛtirāliṅgati Mālatī dhanyam // DKuṭṭ_571 //

nirdayataroṣṭhakhaṇḍanasavyathahuṅkāramūrchitaṃ surate /
ahaheti vacastasyā apuṇyabhājo na śṛṇvanti // DKuṭṭ_572 //

smṛtijanmajanitavikṛtivrataticchannaṃ karoti saṃsāram /
āviddhasuratasaṅgaravimardasaṃkṣobhitā dayitā // DKuṭṭ_573 //

gāḍhatarāśliṣṭavapurbhajate kāntā pramodasammoham /
śithilīkṛtā tu kiṃ cidvividhavikāraṃ samucchvasiti // DKuṭṭ_574 //

santyanyā api satyaṃ puruṣocitakarmapaṇḍitāḥ pramadāḥ /
sṛṣṭā tu tayā niyataṃ viparītaratikriyāgoṣṭhī // DKuṭṭ_575 //

tantrīvādyaviśeṣānuddāmānanyajanmanastasyāḥ /
kuharitarecitakampitasampādananaipuṇaṃ karoti jaḍān // DKuṭṭ_576 //

lalitāṅgahārajṛmbhitavalitasmitavepanāni Mālatyāḥ /
paśyañjahāti Kāmaḥ Ratimohanaceṣṭiteṣu bahumānam // DKuṭṭ_577 //

na grāmyaṃ parihasitaṃ nāvibhramataralito 'kṣivikṣepaḥ /
suratodyoganirodho dohadadānaṃ na Puṣpabāṇasya // DKuṭṭ_578 //

nārthaparo lapanaraso na parāśayavedane 'vicakṣaṇatā /
nāsauṣṭhavaṃ prasaṅgenolvaṇaguṇakīrtaneṣu bhāratyāḥ // DKuṭṭ_579 //

nāparapuruṣaślāghā na tyāgaḥ kāladeśaveśasya /
vaidagdhyajanmabhūmergurujaghanabhareṇa mandayātāyāḥ // DKuṭṭ_580 //

cakrāhvapariṣvajanaṃ haṃsasamāśleṣanakulaparirambham /
pārāvatāvagūhanamācarati sumadhyamā yathāvasaram // DKuṭṭ_581 //

tadvakravacanahāsavyavahṛtihṛtamānasasya jāyante /
anukūlasundarā api bharaṇīyabharāya kevalaṃ dārāḥ // DKuṭṭ_582 //

sūcayati pṛthakkaraṇaṃ bhrātaṚṇāṃ vakti viṣamaśīlatvam /
vivṛṇoti gṛhavisaṃsthāmabhinandati pitṛkulasya guṇavattām // DKuṭṭ_583 //

anyasutapakṣapātaṃ kathayati mātustiraskaroti patim /
pārśvanimagnā jāyā mā yātu vimucya kārmukaṃ Madanaḥ // DKuṭṭ_584 //

evaṃ kṛte 'pi sundari yadi tiṣṭhati nāyakaḥ prakṛtyaiva /
itthaṃ pathi parimoṣastvatsakhyā naipuṇena vaktavyaḥ // DKuṭṭ_585 //

gṛhakāryavyagratayā cittagrahaṇāya vā kulastrīṇām /
nāyāte bhavati sakhī prāvṛḍghanakaluṣite diśāṃ cakre // DKuṭṭ_586 //

pragrīvakaśayanagatā sphārībhavadātmasambhavavikārā /
tvanmārganihitanetrā gītāmanyena gītikāmaśṛṇot // DKuṭṭ_587 //

yadi jīvitena kṛtyaṃ saṃbhāvaya virahiṇi priyaṃ tūrṇam /
ghanarasitasya hi purataḥ kadalīdalakomalaḥ kuliśapātaḥ // DKuṭṭ_588 //

ākarṇya māmavādīddhanyāstā yuvatayaḥ sakhi kaṭhorāḥ /
yā viṣahante dīrghaṃ priyatamavirahānalāsaṅgam // DKuṭṭ_589 //

mama tu dināntarite 'pi preyasi labdhvā sahāyasāmagrīm /
vidadhāti Makaraketana utkalikāvidhuritaṃ hṛdayam // DKuṭṭ_590 //

utkaṇṭhayati bhṛśaṃ māṃ samīraṇo bakulakusumagandhāḍhyaḥ /
pracyāvayanti dhairyānmadhuradhvanitaiḥ kalāpabhṛtaḥ // DKuṭṭ_591 //

sataḍinmiladbalākāmasitāmbudharāvalīṃ samudyantīm /
utsahate sā vīkṣitumaviralamāliṅgito yayā kāntaḥ // DKuṭṭ_592 //

svecchāgamanalaghutvaṃ bahulāpāyaṃ niśāsu panthānam /
na vicārayanti mahilā abhīṣṭatamasaṅgatāvutkāḥ // DKuṭṭ_593 //

kriyatāṃ bhūṣaṇaśobhā tvarayati me mānasaṃ Manojanmā /
rañjayati mano nitarāṃ kaladhautaniveśitaṃ ratnam // DKuṭṭ_594 //

ghanajaladāvṛtakakubhi pradoṣasamaye pradoṣagamanāya /
vidadhānayā kubuddhiṃ rāgāndhe kimidamārabdham // DKuṭṭ_595 //

vacanaprapañcasāraṃ jāyāśritamanyadeśasambaddham /
puruṣamabhigantukāmā naveyamabhisārikā dṛṣṭā // DKuṭṭ_596 //

daradhautatilakaracanāṃ galadambhobindululitakeśāgrām /
timyattanulīnāvṛticaṇḍānilasalilapātakaṇṭakitām // DKuṭṭ_597 //

avibhāvitasamaviṣamapraskhaladaṅghriṃ sahāyakaralagnām /
purato 'dhvanaḥ pramāṇaṃ muhurmuhuḥ sādhvasena pṛcchantīm // DKuṭṭ_598 //

anyasmin pretapatau vyagre kṛcchreṇa kathamapi prāptām /
tatkālayogyaparijananiveditāmiti vikalpya saha sacivaiḥ // DKuṭṭ_599 //

kiṃ premṇo 'yaṃ mahimā kimutānantyaṃ dhanapralobhasya /
kiṃ vānyataḥ pravṛttā praveśitā vātavarṣeṇa // DKuṭṭ_600 //

saṃnihitakalatrāṇāmanucitamiti bāhyalokasaṃvadanāt /
anyasminnudavasite visarjitāmiṣṭamālatīkena // DKuṭṭ_601 //

lokena hāsyamānāṃ bibhrāṇāṃ vāsasī jalaklinne /
rūpamadamutsṛjantīṃ vailakṣyavrīḍitena natavadanām // DKuṭṭ_602 //

paścāttāpagṛhītāṃ kaṇṭakadarbhāgrabhinnapādatalām /
asmadvacaḥ smarantīṃ drakṣyantyabhisārikāṃ sukarmāṇaḥ // DKuṭṭ_603 //

iti paruṣamabhidadhānāṃ mātaramavadhīrya yuṣmadabhyāsam /
caurahatakā vrajantīṃ vidrāvitarakṣiṇaḥ sakhīṃ mumuṣuḥ // DKuṭṭ_604 //

eṣā prapañcaracanā yadi bhavati vṛthā punaḥ purastasya /
vaṇigidamupetya vakṣyati sahāyaparicodito bhavatīm // DKuṭṭ_605 //

pūrvādattasyopari muktāhārasya kedarāstriṃśat /
paricārikayānītā anyānapi mṛgayate vyayasya kṛte // DKuṭṭ_606 //

yattu ghanasārakuṅkumacandanadhūpādi muktakaṃ dattam /
tatsampuṭake likhitaṃ śṛṇu piṇḍanikāṃ karomi te purataḥ // DKuṭṭ_607 //

etāvantaṃ kālaṃ nāvaṣṭabhyārthitā tvamasi /
riktaṃ bhāṇḍasthānaṃ sāmpratamiti yācanā kriyate // DKuṭṭ_608 //

evaṃvādini tasminkiṃ cillajjānatā kṣaṇaṃ sthitvā /
praśritayā vācā vācyaḥ savailakṣyam // DKuṭṭ_609 //

hārastavaiva tiṣṭhatu madhyasthasthāpitena mūlyena /
śeṣaṃ tato yadanyattaddivasaiḥ saṃpādayiṣyāmi // DKuṭṭ_610 //

iyamapi kapaṭagrathanā ṣaṇḍasamā cettad īdṛgabhidheyam /
āśaṅkante 'niṣṭaṃ kātarahṛdayā hi yoṣitaḥ prāyaḥ // DKuṭṭ_611 //

apaṭuśarīre svāmini vijñaptā bhagavatī mayā gatvā /
bhavatu nirāmayadeho jīvitanāthastava prasādena // DKuṭṭ_612 //

sampannavāñchitāhaṃ balyupahāreṇa pūjayiṣyāmi /
sāmagrīviraheṇa tu na vitīrṇā tatra me manasi śūkā // DKuṭṭ_613 //

asmin vyarthībhūte riktīkṛtaśīrṇaveśmano dāham /
utpādya mandagāmini sarvavināśaḥ prakāśamupaneyaḥ // DKuṭṭ_614 //

snigdhatvamalaṃ buddhvā sahabhojanaśayanavasanaliṅgena /
ebhirupāyadravyairvāntaviriktastvayā kāryaḥ // DKuṭṭ_615 //

vārdhuṣikakadarthanayā bhogadhvaṃsātsahāyavacanairvā /
avadhārite 'pi nipuṇaṃ varagātri viluptasāratve // DKuṭṭ_616 //

paruṣavaconirdhāraṇamāyatyāmīhitopaghātīti /
yatnādamī vidheyā gamyasya vimokṣaṇopāyāḥ // DKuṭṭ_617 //

pṛthagāsananirdeśaḥ pratyutthānādikeṣu śaithilyam /
sāsūyasopahāsā ālāpā marmavedhi parihasitam // DKuṭṭ_618 //

tatpratipakṣaślāghā tadadhikaguṇarāgakīrtanāvṛttiḥ /
vadati priyamābhīkṣṇyaṃ bahupralāpitvadūṣaṇākhyānam // DKuṭṭ_619 //

vacanāntaropaghātaistatprastutasaṃkathāsamākṣepaḥ /
tadvyavahārajugupsā savyapadeśastadantikatyāgaḥ // DKuṭṭ_620 //

vyājena kālaharaṇaṃ svāpāvasare vivartanaṃ śayane /
nidrābhibhavakhyāpanamudvegaḥ sammukhīkaraṇe // DKuṭṭ_621 //

guhyasparśanirodhaḥ svabhāvasaṃsthā ratābhiyogeṣu /
cumbati vadanavikūṇanamāliṅgati kaṭhinagātrasaṃkocaḥ // DKuṭṭ_622 //

asahiṣṇutvaṃ prahaṇanakararuhadaśanakṣatiprasaṅgeṣu /
dīrgharate nirvedaḥ svapihīti vaco 'bhiyojake bhūyaḥ // DKuṭṭ_623 //

tadaśaktāvanubandho vaidagdhyavikāśane tathā hāsaḥ /
rātryavasānaspṛhayā punaḥ punaryāmikapraśnaḥ // DKuṭṭ_624 //

niḥsaraṇaṃ vāsagṛhāduṣasi samutthāya talpatastvarayā /
sarabhasamudīrayantyā niśā prabhātā prabhāteti // DKuṭṭ_625 //

ubhayecchayā pravṛttaṃ nirupādhi prema bhavati ramaṇīyam /
anyonyasamāsaktau saṃsthānamivābhijātamaṇihemnoḥ // DKuṭṭ_626 //

yastvekāśrayarāgaḥ paribhavadaurbalyadainyanāśānām /
sa nidānamasaṃdigdhaṃ sītāṃ prati daśamukhasyeva // DKuṭṭ_627 //

yāni haranti manāṃsi smitavīkṣitajalpitāni raktānām /
tānyeva viraktānāṃ pratibhānti vivartitānīva // DKuṭṭ_628 //

vidadhātu kimapi kathamapi nigṛhyamāṇā muhūrtamāsiṣye /
iti yatra manaḥ strīṇāṃ tatrāpi rate ramanti paśutulyāḥ // DKuṭṭ_629 //

yatra na madanavikārāḥ sadbhāvasamarpaṇaṃ na gātrāṇām /
tasminnujjhitabhāve paśukarmaṇi paśava eva rajyante // DKuṭṭ_630 //

avadhīraṇayopahataḥ pratidivasaṃ hīyamānasadbhāvaḥ /
abhimānavānmanuṣyo yoṣitamūḍhāmapi tyajati // DKuṭṭ_631 //

sākṣinikocaṃ sakhyāḥ pāṇitalaṃ pāṇinā samāhatya /
yaṃ naramupahasati strī dadātu tasmai mahī randhram // DKuṭṭ_632 //

puruṣāntaraguṇakīrtanamanyoddeśena cātmano nindām /
śṛṇvannapi yaḥ svasthaḥ svastho 'sau kālapāśabaddho 'pi // DKuṭṭ_633 //

avagatyābhiprāyaṃ svāminyāḥ parijano 'pi yaṃ puruṣam /
vyavaharati tiraskurvaṃstasya na mūlyaṃ varāṭikāḥ pañca // DKuṭṭ_634 //

tattvātattvasamutthavyavahṛtayoryo 'ntaraṃ na jānāti /
sthānaṃ bhavati sa Paśupatirapasaṃśayamardhacandralābhasya // DKuṭṭ_635 //

kramagalitagauravāṃśo riktatayā lāghavaṃ parāpatitaḥ /
aprāptaparicchedataṭaḥ plavate 'sau yuvatisarasi kumanuṣyaḥ // DKuṭṭ_636 //

yatnena kapaṭaghaṭitāñśṛṅgārajñāpanārthamanubhāvān /
ratiśilpajīvikābhirmūḍhāstattvena gṛhṇanti // DKuṭṭ_637 //

yā dhanahāryā nāryo nirmaryādāḥ svakāryatātparyāḥ /
tābhirapi samīhante bata mandāḥ saṃgatamajaryam // DKuṭṭ_638 //

aparokṣadhano gamyaḥ śrīmānapi nānyatheti nirdiṣṭam /
Kandarpaśāstrakāraiḥ kutaḥ kathā luptavibhaveṣu // DKuṭṭ_639 //

vyāsamunināpi gītaṃ dvāveva narādhamau mano dahataḥ /
yo 'nāḍhyaḥ kāmayate kupyati yaścāprabhutvayukto 'pi // DKuṭṭ_640 //

kṣīṇadravye dehini dārā api nādareṇa vartante /
kimutādānaikarasāḥ śarīrapaṇavṛttayo dāsyaḥ // DKuṭṭ_641 //

aviditaheyādeyāstiryañco 'pi tyajanti pītarasam /
kusumaṃ kimu kāryavido veśyā naramāttasarvasvam // DKuṭṭ_642 //

utpādayati sadāno rāgaṃ rāgātmako yathābhyadhikam /
nirdāno 'pi sadā no niḥsaṃdehaṃ tathaiva manujanmā // DKuṭṭ_643 //

yadatītaṃ tadatītaṃ bhāvini lābhe 'pi nātibahumānaḥ /
tatkālahastanipatitamaniyatapuṃsāṃ mude vittam // DKuṭṭ_644 //

pīḍitamadhu madhujālaṃ tucchībhūtaṃ ca manmathāgrastam /
muñcanti madanaśeṣaṃ kṣudrāśca prakaṭarāmāśca // DKuṭṭ_645 //

ekaḥ krīṇātyadya prāto bhavitā tathāparaḥ kretā /
anyavaśe kṣaṇamekaṃ na vikrayaḥ śāśvato 'sti veśyānām // DKuṭṭ_646 //

saṃdarśitaparamārthaṃ bhrūkṣepakaṭākṣadṛṣṭahasitādi /
śṛṇvantu ye sakarṇāstatkṛtamanyatra saṃkrāntam // DKuṭṭ_647 //

yadi nāma nirākaraṇe na samarthā chinnakāryabandhe 'pi /
kā cinmahānubhāvā boddhavyaṃ tadapi cetanāvadbhiḥ // DKuṭṭ_648 //

tenārthenopakṛtaṃ tayāpi tasya svadehadānena /
taccātītaṃ samprati nirarthakaḥ śuṣkaśṛṅgāraḥ // DKuṭṭ_649 //

avadhīraṇā rasāyanamapamāno bhavati yasya parituṣṭyai /
yogyo 'sau puruṣakharaḥ kharataranirbhartsanoktilakuṭānām // DKuṭṭ_650 //

dīpajvālālalane vrajataḥ khalu nirvṛtiṃ tayostviyān bhedaḥ /
prathamā snehena vinā tathāparā snehayogena // DKuṭṭ_651 //

dharmaḥ kāmādabhinavaguṇavanniḥsvasya madanarogavataḥ /
artho 'rthavato 'bhigamātkāmaḥ samaratanaropabhogena // DKuṭṭ_652 //

yastu na dharmaprāptyai nārthāya na kāmasādhanopāyaḥ /
sa pumānsaccaritadhanaiḥ paryanuyuktaḥ kimācaṣṭe // DKuṭṭ_653 //

kāmodvegagṛhītaṃ dhūrtairupahasyamānaśṛṅgāram /
dāridryahataṃ yauvanamabudhānāṃ kevalaṃ vipade // DKuṭṭ_654 //

vyapagatakoṣe rāgiṇi yāti layaṃ pānamātralābhahṛtā /
kṣudrā madhukarikābje na tu gaṇikā cintitasvārthā // DKuṭṭ_655 //

yāsāṃ kāryāpekṣā sakaṭākṣanirīkṣaṇe 'pi veśyānām /
darśanamātrakṣubhitairvañcyante tāḥ kathaṃ puruṣaiḥ // DKuṭṭ_656 //

kleśāya durgatānāṃ mānastutigātrabhaṅgavinyāsam /
gaṇikābhinayacatuṣṭayamākṛṣṭyai svāpateyapuṣṭānām // DKuṭṭ_657 //

kiṃ dhakṣyati bhūyo 'pi jvalanastaṃ tādṛśaṃ kulāṅgāram /
yo dahyate 'virāmaṃ viraktadāsītiraskāraiḥ // DKuṭṭ_658 //

gṛhametadīśvarāṇāṃ kāntāraṃ duṣpraveśamanyeṣām /
pūtkṛtamidamudbhujayā na Mālatī kāmasattradānaparā // DKuṭṭ_659 //

iti coditagṛhaceṭīnigaditakaṭukākṣarānyakṛtalakṣyāḥ /
ākarṇayato vāco daivopahatasya tasya marmabhidaḥ // DKuṭṭ_660 //

evamabhidhīyamāno no budhyati yadi paśurnarākāraḥ /
tadidaṃ sundari vācyaḥ praśritavacasā tvayā kāmī // DKuṭṭ_661 //

prīyata eva tavopari hṛdayaṃ me kiṃ tu gurujanādhīnā /
mātṛvacotikramaṇaṃ na samarthā saṃvidhātumaham // DKuṭṭ_662 //

arhasi tāvadatastvaṃ gantumitaḥ katipayānyapi dināni /
punarapi bhavataiva samaṃ bhoktavyaṃ jīvalokasukham // DKuṭṭ_663 //

nirvāsite tu tasmin yaḥ kāmī pūrvamujjhito bhuktvā /
tasya prāptavibhūteryuktiriyaṃ bhinnasaṃdhāne // DKuṭṭ_664 //

upavanalīlāviharaṇahāvojjvalamañjulasya saha tena /
varṇanamitivṛttasya smarajavikārāśca vīkṣite tasmin // DKuṭṭ_665 //

idamupavanamatidhanyaṃ nirbharamāliṅgitaṃ surabhilakṣmyā /
matskandhārpitapāṇirbabhrāma sa yatra jīvitādhīśaḥ // DKuṭṭ_666 //

sakhya ito bhramarakulatrāsitayā priyatamo mayā sahasā /
vakrībhavatpayodharamupagūḍho dhīrasītkāram // DKuṭṭ_667 //

raṇadindindiravṛnde kūjatkalakaṇṭharāvaramaṇīye /
atrātimuktakagṛhe marudīraṇavidhutakusumasaṃchanne // DKuṭṭ_668 //

mayi jātādhikarāgo balavati madane sahāyasāmagryā /
kāntaḥ pallavaśayane no tṛptimagādviviktakāryeṣu // DKuṭṭ_669 //

preṅkholanavitaraṇayuktyā vidhyan pārśvayornakhairdhūrtaḥ /
cakre māṃ madanamayīṃ vratatipreṅkhāmimāṃ samārūḍhām // DKuṭṭ_670 //

spṛhaṇīyo 'yamaśokaḥ spṛṣṭo yadvallabhena hastena /
asmadavataṃsakārthaṃ nūtanadalapallavān vicārayatā // DKuṭṭ_671 //

asminsahakāratale tasyotsaṅge salīlamāsīnā /
aśṛṇavamahamiti vācaḥ paśyantī vilasitāni taruṇānām // DKuṭṭ_672 //

utthāpaya Mānarase dayitaṃ caraṇāgranipatitaṃ tūrṇam /
atyākṛṣṭaṃ truṭyati sudṛḍhamapi premabandhanaṃ mūḍhe // DKuṭṭ_673 //

tiṣṭhannapi yātasamaḥ kiṃ tena nivāritena sakhi paśunā /
yāmīti niṣprakampaṃ viniḥsṛtā yasya Mādhave vāṇī // DKuṭṭ_674 //

āyuḥsāraṃ yauvanamṛtusāraḥ kusumasāyakavayasyaḥ /
sundari jīvitasāro ratibhogasukhāmṛtāsvādaḥ // DKuṭṭ_675 //

ramyaṃ kusumastabakaṃ kuru me priya kaiṅkirātamavataṃsam /
tiṣṭhatu vā kimanena pratyagramaśokakisalayaṃ cāru // DKuṭṭ_676 //

āstāmāstāmetatprāpaya māṃ sinduvāramabhirāmam /
nahi nahi rājati sutarāṃ cūtadrumamañjarī karṇe // DKuṭṭ_677 //

dhiktāruṇyamakāntaṃ dhikkāntaṃ yauvanena rahitaṃ ca /
dhiktaddvayamapi Manmathasāmarthyavikāsitaṃ vinā suratam // DKuṭṭ_678 //

janito 'pyaparādhaśatairvāme tasmiṃściraprarūḍho 'pi /
avagatamadhunā sakhyo na vasantamatītya vartate mānaḥ // DKuṭṭ_679 //

varṣaśatasya sa sāraḥ kālalavaḥ prathamamelakasthānam /
sacakitamāgacchantī sotkalikā yatra dṛśyate ramaṇī // DKuṭṭ_680 //

kiṃ nirmito 'si dhātrā navo 'paraḥ kimu vasantaguṇa eṣaḥ /
kusumaśarapūrṇatūṇaḥ kimutābhavadanya eva Kandarpaḥ // DKuṭṭ_681 //

no paśyasi yadi kakubhaḥ pracurojjvalasurabhikusumaramaṇīyāḥ /
parabhṛtakūjitamiśrānna śṛṇoṣi yadi dvirephajhaṅkārān // DKuṭṭ_682 //

gandhaṃ yadi no labhase vāsitadigvyoma sumanasāṃ hṛdyam /
anubhavasi yadi sparśaṃ no śītaladākṣiṇātyapavanasya // DKuṭṭ_683 //

rasanendriyaikaśeṣaḥ parasaṃcāryo janena paribhūtaḥ /
nārhasi tato 'pi muktvā nijāśrayaṃ gantumanyato nitarām // DKuṭṭ_684 //

asminsarasi salīlaṃ karayantraviniryadambudhārābhiḥ /
dayitena tāḍitāhaṃ mayāpyasāvāhato mṛṇālikayā // DKuṭṭ_685 //

punarantarjalamagno māmupagamyāvibhāvitaḥ sahasā /
uccikṣepa sahāsaṃ hāsitasaṃnihitaparivāraḥ // DKuṭṭ_686 //

saṃsaktārdrāvaraṇaṃ jaghanaṃ naḥ paśyatastadā tasya /
prathamākāṅkṣākūtaṃ bheje sambhogaśṛṅgāraḥ // DKuṭṭ_687 //

kālapradeśaveśavyāpārasthitiviśeṣaghaṭanābhiḥ /
cirarūḍho 'pi hi yūnāṃ navatvamupanīyate rāgaḥ // DKuṭṭ_688 //

sādaramarpayato 'bjaṃ gotraskhalanāparādhinastasya /
sakhyaḥ smarāmi sahasā vilakṣatāṃ kliṣṭahasitasya // DKuṭṭ_689 //

pratyagranakhavraṇite stanāntare kṣipati locane spṛhayā /
preyasi hrītācchādanamakaravamahamabjinīpatram // DKuṭṭ_690 //

kṣiptvātarkitamambho garbhitanalinīpalāśapuṭamārāt /
āhatayā yadvikṛtaṃ svasthadhiyā tanna śakyate kartum // DKuṭṭ_691 //

suśliṣṭo hāvavidhirmadanālasagātrajṛmbhitaṃ lalitam /
gūḍhasthānaprakaṭanamaṅgulivisphoṭanaṃ smitaṃ subhagam // DKuṭṭ_692 //

nīvivimocanabandhau muhurmuhuḥ keśapāśaviśleṣaḥ /
svādharadaśanagrahaṇaṃ bālakaparicumbanaṃ ratotsukatā // DKuṭṭ_693 //

sākāṅkṣitaṃ kṣipantyāstaralāyatalocane muhuḥ kāmye /
uddiśya tadvayasyakamiti śokagrastavarṇagiraḥ // DKuṭṭ_694 //

ekībhāvaṃ gatayorjalapayasormitracetasośca tathā /
vyatirekakṛtau śaktirhaṃsānāṃ durjanānāṃ ca // DKuṭṭ_695 //

atipelavamatiparimitavarṇaṃ laghutaramudāharati śaṇṭhaḥ /
paramārthataḥ sa hṛdayaṃ vahati punaḥ kālakūṭaghaṭitamiva // DKuṭṭ_696 //

yena tadā māmūce parijanamutsārya vivṛtanaṭamanyuḥ /
darśitahitasvarūpaḥ parapīḍākaraṇapaṇḍitaḥ prakhalaḥ // DKuṭṭ_697 //

aviditaguṇāntarāṇāṃ ko doṣaḥ prāntadeśavāsānām /
svādhīnakuṅkumā api yadvidadhati bahumatiṃ nīle // DKuṭṭ_698 //

kva mahītalarambhā tvaṃ nyakkṛtacandraprabhā svadeharucā /
Citralatā kva varākī nīcairupasevitā voṭā // DKuṭṭ_699 //

yasyārthe na vigaṇitāḥ prahvātmāno mahādhanāḥ kulajāḥ /
so 'dya hṛdayena tasyāṃ tvayi tiṣṭhati bāhyavṛttena // DKuṭṭ_700 //

tāmeva samācaraṇāṃ sadasadbhāvapravartitāṃ nipuṇaiḥ /
vindanti tatra kuśalāḥ snehavirūkṣaprabhedena // DKuṭṭ_701 //

tava tu virūḍhapremṇastatkarmavivecanaṃ manovṛttiḥ /
nāruhatīti mayaivaṃ niveditaṃ pāricityena // DKuṭṭ_702 //

iti durjanāhiniḥsṛtavāgviṣadūṣitasamastavapuṣo me /
īrṣyārujaḥ pravṛddhāścirarūḍhapraṇayakhaṇḍanaprabhavāḥ // DKuṭṭ_703 //

laghuhṛdayatayā yasmāddurbhāṣitavajrapātavihatānām /
vaktṛviśeṣavitarko na spṛśati prāyaśo manaḥ strīṇām // DKuṭṭ_704 //

priyamapi vadan durātmā kṣipati vipatsāgare duruttare /
āsādya prāṇabhṛto mṛtaye parileḍhi jihvayā khaḍgaḥ // DKuṭṭ_705 //

hitamadhurākṣaravāṇīvyavahāramanupraviśya tallīnam /
saralā durāśayānāmupaghātaṃ phalata eva vindanti // DKuṭṭ_706 //

parasaṃtāpavinodo yatrāhani na prayāti niṣpattim /
antarmanā asādhurna gaṇayati tadāyuṣo madhye // DKuṭṭ_707 //

divasāntānabhinandati bahu manute teṣu janmano lābham /
ye yānti duṣṭabuddheḥ paropatāpābhiyogena // DKuṭṭ_708 //

vikasitavadanaḥ prakhalaḥ protphullavilocano yathā bhramati /
manye tathā na jātaḥ sadahitakaraṇaśramo vandhyaḥ // DKuṭṭ_709 //

śaṭhamṛgayuḥ kusṛtiśarairajñātapratividhānasādhumṛgān /
abhyastalakṣavedho nighnanna pariśramaṃ vrajati // DKuṭṭ_710 //

anukūlavarapurandhriṣu puruṣāṇāṃ baddhamūlarāgāṇām /
nayati mano duḥśīlaḥ kusumāstro hīnapātreṣu // DKuṭṭ_711 //

sāvaraṇaṃ vrajato 'nyāṃ kautukadṛṣṭyā prasaṅgato dayitān /
buddhvāpi vidagdhadhiyo vartante nāṭyadharmeṇa // DKuṭṭ_712 //

satyaṃ premaṇi vṛddhe vyathayati hṛdayaṃ manāgapi skhalitam /
avadhṛtanijamāhātmyāstadapi na dhīrā vimuhyanti // DKuṭṭ_713 //

svacchandaṃ pibatu rasaṃ bhrāntvā bhrāntvā vanāni kusumeṣu /
anubhūtaguṇaviśeṣaḥ punareṣyati mālatīṃ madhupaḥ // DKuṭṭ_714 //

mālatyā guṇavattāṃ samyagno vetti madhukarastāvat /
anubhavameti na yāvatsumanontarasaṃgamāsvāde // DKuṭṭ_715 //

komalamānakadarthāṃ bhajamāno bhajati dīptatāmadhikām /
saṃcālyamānadāruḥ pāvaka iva suprabhaḥ snehaḥ // DKuṭṭ_716 //

yaḥ punaratikopānalasaṃtāpavaśena dūramākṛṣṭaḥ /
kācamaṇiḥ sa khalu yathā pariṇāme khaṇḍakhaṇḍamupayāti // DKuṭṭ_717 //

vetanalobhādbahavaḥ sevyante sauṣṭhavena pañcajanāḥ /
viśrāmyati yatra manaḥ sa tu duṣprāpaḥ sahasreṣu // DKuṭṭ_718 //

Manvādimunivarairapi kālatrayavedibhiḥ sudurjñeyam /
tatsukṛtaṃ yasya phalaṃ rabhasāgatavallabhāśleṣaḥ // DKuṭṭ_719 //

yāte 'pi nayanamārgaṃ preyasi yasyāḥ smṛtirvyalīkeṣu /
manye tāṃ prati niyataṃ kuṇṭhitaśarapañcakaḥ Madanaḥ // DKuṭṭ_720 //

jīvyata eva kathaṃ ciddhigvṛttimimāṃ mahadbhiravagītām /
vijahāti yanna gaṇikā tadvāñchitaramaṇalābhalobhena // DKuṭṭ_721 //

kaṇṭakinaḥ kaṭukarasān karīrakhadirādiviṭapatarugulmān /
upabhuñjānā karabhī daivādāpnoti madhuramadhujālam // DKuṭṭ_722 //

kā śrīrapraṇayivaśā kā vilasitayo manobhavavihīnāḥ /
ko dharmo nirupaśamaḥ kiṃ saukhyaṃ vallabhena rahitānām // DKuṭṭ_723 //

svācchandyaphalaṃ bālyaṃ tāruṇyaṃ rucitasuratabhogaphalam /
sthaviratvamupaśamaphalaṃ parahitasampādanaṃ ca janmaphalam // DKuṭṭ_724 //

abhidadhatīmidamālīmavakarṇya gṛhītayeva bhūtena /
yauvanasukhena sārdhaṃ mayaiva yūyaṃ paricchinnāḥ // DKuṭṭ_725 //

adhunānutāpapāvakamadhyagatā pacyamānasarvāṅgī /
niṣphalajanmaprāptirjīvāmyucchvāsamātreṇa // DKuṭṭ_726 //

sthāneṣu yeṣu yuṣmatsaṃgatayā krīḍitaṃ ciraṃ dhṛtyā /
tāni khalu vīkṣamāṇā bhavāmi kaṇṭhasthitaprāṇā // DKuṭṭ_727 //

anyavaśena visaṃjñā kṛtabhūṣā yantrasūtrasaṃcārā /
dārumayīva pratimā vidadhāmi viḍambanā bahvīḥ // DKuṭṭ_728 //

yadi nāmodarabharaṇaprāptyai kurute 'nyapuṣpasaṃśleṣam /
tadapi na puṣṭirbhṛṅgyā apibantyā āravindamakarandam // DKuṭṭ_729 //

āstāmaparo lokaḥ krīḍāpekṣī parāpadi prītaḥ /
vyasanārṇave patantī na vāritā parijanenāsmi // DKuṭṭ_730 //

kiṃ vā bahubhiḥ kathitaiḥ samprati niyame tu niyamitā buddhiḥ /
sthāsyāmi saṃniyuktā bhavadgṛhe preṣyakāryeṣu // DKuṭṭ_731 //

iti netrādivikārairvaśamupanītaṃ pralīnadhairyāṅgam /
Māragrahābhibhūtaṃ parimṛṣṭaprāṅnirākṛtismaraṇam // DKuṭṭ_732 //

prādurbhūtariraṃsaṃ kṣaṇe kṣaṇe jatrudeśagatadṛṣṭim /
pakvāmramiva vimokṣyasi pūrvavadācūṣya subhru niḥśeṣam // DKuṭṭ_733 //

svaśarīrāmiṣadigdhaṃ vakrasmitadṛṣṭipātavāgbaḍiśam /
prakṣipyākṛśya jaḍaṃ sphuraṇena vivarjitaṃ suparipuṣṭam // DKuṭṭ_734 //

hastadvayāntarāgatamupacāraparivyayena saṃskṛtya /
bhuktvā yāvanmāṃsaṃ tyakṣyasi carmāsthiśeṣitaṃ matsyam // DKuṭṭ_735 //

śṛṇu suśroṇi yathāsmin kalaśeśvarapādamūlamañjaryā /
pravarācāryaduhitrā rājasutaścarvitaśca muktaśca // DKuṭṭ_736 //

āsīcchrīsiṃhabhaṭo nāmnā nṛpatirmahīyasāṃ praṣṭhaḥ /
tasyātmajo 'dhitasthau niveśanaṃ devarāṣṭrasaṃbaddham // DKuṭṭ_737 //

sa kadā cidvṛṣabhadhvajadidṛkṣayā parimitāptaparivāraḥ /
anuvartamāna āgāttāruṇyodīrṇaveśacaritāni // DKuṭṭ_738 //

mūrdhatribhāgasaṃsthitabṛhadambaracīrakeśasaṃyamanaḥ /
alpācchagātrarāgo ghanakuṅkumaliptakarṇakeśāgraḥ // DKuṭṭ_739 //

siddhārthabījadanturalalāṭatilakopayuktatāmbūlaḥ /
śravaṇaniveśitakuṇḍalaṭīṭibhakaprāyakandharābharaṇaḥ // DKuṭṭ_740 //

keyūrasthānagatasvarṇāvṛtamantragarbhajatuguḍakaḥ /
maṇibandhanavinyastapracalāṅkurajātarūpamaṇimālaḥ // DKuṭṭ_741 //

dhṛtavetradaṇḍa ūrṇakapariveṣṭitasāsidhenukanitambaḥ /
mṛdutarapaṭikāvaraṇaḥ śabdolbaṇacurcurāṅkacaraṇatraḥ // DKuṭṭ_742 //

Gambhīreśvaradāsyāṃ lagnaḥ kila tava vayasyako vīraḥ /
prāpsyati sāpi durāśāvarṣatritayena yanmayā prāptam // DKuṭṭ_743 //

darśayati diśaḥ phalitā amṛtagabhastiṃ kare 'vatārayati /
Suradevi Candravarmā nirvastukavākprapañcena // DKuṭṭ_744 //

tvāmanuyāntaṃ samprati paśyāmi Kuraṅgi Vasuṣeṇam /
sunirūpitā bhaviṣyasi viṣamā guḍajihvikā tasya // DKuṭṭ_745 //

carvayati jalaṃ yo 'sau Hariṇi Haro dhūrtatābhimānena /
likhati śataṃ daśavṛddhyā sa nimagnastaralikāvarte // DKuṭṭ_746 //

gṛhṇāsi yatpaṭānte mama paśyata eva Nanda Madirākhyām /
ata āvayoravaśyaṃ mā vakṣyasi noktamantaraṃ bhavati // DKuṭṭ_747 //

yo 'yaṃ gṛhītabṛsikaḥ Kuśakarṇo vidhṛtadaṇḍakāṣāyaḥ /
lokasparśāśaṅkī kṛtāpasāro vilokayan pārśvau // DKuṭṭ_748 //

kurvāṇo maunavratamutpāditasakalavaiṣṇavaśraddhaḥ /
Hariśāsanaṃ prapannastripurāntakadarśanāpadeśena // DKuṭṭ_749 //

straiṇaṃ paśyati yuktyā sākāṅkṣaṃ varjitānyajanadṛṣṭiḥ /
Kumudini mama hṛdayagataṃ bhavitavyaṃ vyājaliṅginānena // DKuṭṭ_750 //

paśyatyadṛśyamāno nirīkṣito vīkṣate parāṃ kakubham /
brūte kiṃ citsaspṛhamabhiyukto bhavati kīlitadhvānaḥ // DKuṭṭ_751 //

na jahāti samāsannaṃ notsahate sparśagocare sthātum /
eṣa manuṣyo manye niṣpratibhaḥ sābhilāṣaśca // DKuṭṭ_752 //

te 'tītāḥ khalu divasāḥ kriyate narma tvayā samaṃ yeṣu /
adhunācāryānī tvaṃ bhāśuddhācāryasambandhāt // DKuṭṭ_753 //

bhramasi yatheṣṭaṃ tāvatkurvāṇo yuvatipallavagrahaṇam /
Lolikadāsa na yāvannaradevīpāśikāṃ viśasi // DKuṭṭ_754 //

evaṃprakāravākyaprasaktaviṭaceṭikāsamākīrṇam /
sevācaturapuraḥsaravijanīkṛtavartma devakulam // DKuṭṭ_755 //

sampāditaharapūjo niṣṭhurayāṣṭīkaniyamite loke /
tvaritaniyogisthāpitamāsanamadhyāsta Samarabhaṭaḥ // DKuṭṭ_756 //

agropaviṣṭanartakavāṃśikagātṛprakāśayuvatigaṇaḥ /
śreṣṭhipramukhavaṇigjanaḍhaukitatāmbūlakusumapaṭavāsaḥ // DKuṭṭ_757 //

vividhavilepanakharaṭitacakrakadharakhaḍgadhāriṇāśūnyaḥ /
pṛṣṭhata āttakṛpāṇaiḥ śirobhirakṣaiśca viśvastaiḥ // DKuṭṭ_758 //

tāmbūlakaraṅkabhṛtā sandaṃśagṛhītavīṭikāgrahaṇe /
īṣatspṛṣṭaṃ kurvanmandaṃ khaṭakāmukhena vāmena // DKuṭṭ_759 //

pārśvāvasthitanarmapriyasacivanyastapūrvatanubhāgaḥ /
papraccha kuśalavārtāṃ sa vaṇigjananartakaprabhṛtīn // DKuṭṭ_760 //

atha vaitālika uccairupasaṃhṛtalokakalakale dhīraḥ /
abhituṣṭāva tamitthaṃ prasannagambīrayā vācā // DKuṭṭ_761 //

jaya deva parabalāntaka gurucaraṇārādhanaikakṛtacitta /
paravanitājaghanāsana dāridryatamaḥpracaṇḍakarajāla // DKuṭṭ_762 //

raṇadhīravaṃśabhūṣaṇa guruvasudhādevapūjanaprahva /
śaraṇāgatābhayaprada hitabāndhavabandhujīvamadhyāhna // DKuṭṭ_763 //

īdṛk pratāpadahano bhāvatko vyāptagaganadikcakraḥ /
dṛṣṭo jalāyamāno ripuvanitātilakaśobhāsu // DKuṭṭ_764 //

eṣa viśeṣaḥ spaṣṭo vahneśca tvatpratāpavahneśca /
aṅkurati tena dagdhaṃ dagdhasyānena nodbhavo bhūyaḥ // DKuṭṭ_765 //

śrīphalabhukpatravṛto vigraharasiko vimuktasattraratiḥ /
rājyasthitiṃ na muñcati hṛtalakṣmīko 'pi tava vipakṣagaṇaḥ // DKuṭṭ_766 //

dadato vāñchitamarthaṃ sadānuraktasya tava gṛhaṃ tyaktvā /
strīcāpalena kīrtirnagnāsaktā gatā kakubhaḥ // DKuṭṭ_767 //

bhavataḥ bhavato dhairyaṃ tena hi bhinno 'ndhakaḥ praṇataḥ /
muktāstvayā tu bahavo ripavo 'pi prekṣakāḥ samare // DKuṭṭ_768 //

aṭatā jagatīmakhilāmidamāścaryaṃ mayā dṛṣṭam /
dhanado 'pi nayananandana pariharasi yadugrasamparkam // DKuṭṭ_769 //

idamaparamadbhutatamaṃ yuvatisahasrairvilupyamānasya /
vṛddhirbhavati na hāniryattava saubhāgyakośasya // DKuṭṭ_770 //

aparaṃ vismayajananaṃ dhavalatvaṃ nāpayāti yadbhavataḥ /
lalanālocanakuvalayadalatviṣā śabalitasyāpi // DKuṭṭ_771 //

hṛdayeṣu kāminīnāmeko 'nekeṣu vasasi yena tvam /
janaka kusumāstrapāṇeḥ puruṣottama tena viśvarūpo 'si // DKuṭṭ_772 //

kiṃ vahasi vṛthā garvaṃ priyo 'hamiti yoṣitāṃ narādhīśa /
kāṅkṣanti sma Murāriṃ ṣoḍaśagopīsahasrāṇi // DKuṭṭ_773 //

brāhmaṇyena yayāce makhasamaye yaḥ Baliṃ Hṛṣīkeśaḥ /
na sa bhavati samo bhavatā dānaikaniṣaṇṇahṛdayena // DKuṭṭ_774 //

bhūmibhṛtāmuparisthita unnatyā sakalajīvalokasya /
tṛṣṇāsaṃtāpaharo megha iva kadā na dakṣastvam // DKuṭṭ_775 //

bahumārgo bhaṅgayutaḥ kusṛtiparo gotrabhedakaraṇapaṭuḥ /
Gaṅgājalapravāhaḥ puṇyadiśā kevalaṃ tava samānaḥ // DKuṭṭ_776 //

durvyavahārotpattirmaurkhyaprasavo 'vivekitāvasatiḥ /
ekastvaṃ doṣajñaḥ kṛtīkṛto yena kalikālaḥ // DKuṭṭ_777 //

sugato 'pi nājivimukho vṛṣadhvajo 'pi na viṣāditāyuktaḥ /
udyataśastro 'pi ripau kathamasi sannāsiko jātaḥ // DKuṭṭ_778 //

sanmaṇiranekabhogo gurubhārasahaḥ sthirātmatāsthānam /
naradeva citrametadyadaśeṣaguṇaistvamāśliṣṭaḥ // DKuṭṭ_779 //

prakṛtilaghoryena kṛtā jaghanyavarṇasya gauravāpattiḥ /
jaghanacapalā tathāryā sa Piṅgalaste kathaṃ tulyaḥ // DKuṭṭ_780 //

yasya na jātirnātmā nārthajñānaṃ na mānase praśamaḥ /
bhavasi bhavasāra na tvaṃ tenādvayavādināsadṛśaḥ // DKuṭṭ_781 //

tatrāpi vṛddhiyogastasminnapi puruṣaguṇagaṇakhyātiḥ /
paribhāṣā tatrāpi vyākaraṇānnātiricyase tena // DKuṭṭ_782 //

nirvyājastavano 'pi tyaktākṣepo 'pi nirupamāno 'pi /
sadrūpakajātiguṇairnātha tvaṃ gāmalaṅkuruṣe // DKuṭṭ_783 //

anyaiva varṇanaiṣā bhavatsu lokottarā sthitā kāpi /
vāmo yathaiva śatruṣu mitreṣu tathaiva vāmo 'si // DKuṭṭ_784 //

pūjayasi yena gurujanamabhinandasi yena sādhucaritāni /
prīṇayasi yena viprānnṛpanandana tena vṛṣalastvam // DKuṭṭ_785 //

dainyamidaṃ yacchlāghā kriyate tava rakṣasāpi na samasya /
na sa haṭhamakarodyoṣiti bhavāṃstu bhuṅkte prasahya ripulakṣmīm // DKuṭṭ_786 //

rāmaṇikācāṭupadastavanaṃ yallābhaheturasmākam /
tatpatati te svarūpe yāmi namaḥ santu saukhyāni // DKuṭṭ_787 //

śrutvānantaramavadadbandinamabhinandya sādhuvādena /
āssva kimākulatā te yāsyasi tuṣṭo mayā prahitaḥ // DKuṭṭ_788 //

punarapi paṭha tadyugalaṃ gītikayoryattvayā purā paṭhitam /
kakṣāntaritena mama sthitasya kulaputrikāvāse // DKuṭṭ_789 //

tvayi vadati sādhuvādaṃ vāgiyamunmudritā budhasamāje /
abhidhāyeti papāṭha tristhānaviśuddhanādena // DKuṭṭ_790 //

ekā khaṇḍanakupitā virasānyā praṇayabhaṅgavailakṣyāt /
kā cinnikaṭatarāsanamaprāpya bibharti hṛdayanirvedam // DKuṭṭ_791 //

anyā kalahāntaritā navapariṇayalajjayāparā vihatā /
ramaṇīgaṇamadhyagataḥ smarāturaḥ kiṃ karotu bahujāniḥ // DKuṭṭ_792 //

abhyupagamāvabodhakamastakacalanaṃ vidhāya vikṛtabhrūḥ /
nṛttācāryamavādīdetasmin kiṃ susaṃgītam // DKuṭṭ_793 //

sa uvāca tato vaṇijo netāro yatra yatra pātrāṇi /
śāṭhyāyatanaṃ dāsyastatra kutaḥ sauṣṭhavaṃ nāṭye // DKuṭṭ_794 //

kā cidbalinākrāntā kā cinna jahāti kāminaṃ ruciram /
anyā pānakagoṣṭhyāṃ nayati dinaṃ prītakaiḥ sārdham // DKuṭṭ_795 //

notsṛjati satatamekā puruṣāgamanāśayā gṛhadvāram /
śūlāpālaḥ kathayati labdhotkoco rajasvalāmaparām // DKuṭṭ_796 //

raṅgagatāpi kṣudrā śṛṇoti yadi paricitaṃ gṛhāyātam /
uddiśya vārikāryaṃ vrajati tataḥ prakṛtamutsṛjya // DKuṭṭ_797 //

ā tāruṇyodbhedātkānte dṛṣṭiryayābhyastā /
sāmājikamadhyasthā sā kathamanyāsu yāti parabhāgam // DKuṭṭ_798 //

cetovaśitā sattvaṃ sattve sati cārutā prayogasya /
na bhavati sā veśyānāṃ madyāmiṣapuruṣanihitahṛdayānām // DKuṭṭ_799 //

vayamapi devaniketanamanaṅgaharṣe gate tridaśalokam /
āśritavanto 'gatyā tīrthasthānoparodhena // DKuṭṭ_800 //

iha tu kadā citkiṃ cidvṛttinirodhābhiśaṅkayā nirutsāhāḥ /
Ratnāvalyāmetā vidadhati karapādavikṣepam // DKuṭṭ_801 //

Vatseśabhūmikāsyā iyamanukurute nareśvaravayasyam /
Vāsavadattācaritaprayogameṣā viḍambayati // DKuṭṭ_802 //

udyamasāhityavaśācchobhātiśayena madanubandhena /
anayā prasiddhirāptā Siṃhalarājātmajānukṛtau // DKuṭṭ_803 //

vividhasthānakaracanāṃ parikramaṃ gātravalanalālityam /
kākuvibhaktārthagiro rasapuṣṭiṃ vāsanāsthairyam // DKuṭṭ_804 //

sāttvikabhāvonmīlanamabhinayamanurūpavartanābharaṇam /
miśrāmiśre vādye layācyutiṃ varṇayanti Mañjaryāḥ // DKuṭṭ_805 //

eṣābhidhānakīrtananāśitasaśarīrakusumaśarabodhā /
sahasodbhinnamanobhavabhāvadṛśā sinduvāravivareṇa // DKuṭṭ_806 //

paśyantī Vatseśvaramanukāryānukaraṇabhedaparimoṣam /
sādhudhvanimukharānanasāmājikajanamanaḥsu vidadhāti // DKuṭṭ_807 //

Vatsapatimālikhantī kāmāvasthāṃ krameṇa bhajamānā /
vepathupulakasvedairāvahati visaṃṣṭhulaṃ hastam // DKuṭṭ_808 //

sadṛśe 'pyanubhāvagaṇe karuṇarasaṃ vipralambhato bhinnam /
darśayati nirabhikāṅkṣitamudbandhanagocarāpannā // DKuṭṭ_809 //

tasminnirdiśatītthaṃ mañjarikāṃ sābhilāṣamavalokya /
pasparśa rājaputraḥ kimasāviti vetradaṇḍena // DKuṭṭ_810 //

buddhvātha tasya bhāvaṃ prasārayanyuvatisaṃkathākelim /
nyakkurvanvāravadhūḥ sacivaḥ praśaśaṃsa bandhakīgamanam // DKuṭṭ_811 //

dāraratiḥ saṃtataye vyādhipraśamāya ceṭikāśleṣaḥ /
tatkhalu surataṃ surataṃ kṛcchraprāpyaṃ yadanyanārīṣu // DKuṭṭ_812 //

svavyāpāraikamateḥ paracintā nāsti me kadā cidapi /
paśyantyāstvāmīdṛśamadya tu me mānasaṃ vyathitam // DKuṭṭ_813 //

yadi vedmi tasya vasatiṃ sāmarthyaṃ yadi bhavettato 'bhyadhikam /
tadgatvā dagdhavidhiṃ laguḍaiḥ saṃcūrṇayiṣyāmi // DKuṭṭ_814 //

vapuridamanupamamīdṛgyadi vihitaṃ tava kṛśāṅgi hatadhātrā /
anurūparamaṇavirahātkimiti kṛtaṃ vandhyajanmaphalam // DKuṭṭ_815 //

śaiśavamastu jarā vā vyādhirvā kṣetriyaḥ praṇāśo vā /
svākāraṃ tāruṇyaṃ na tu kupatikadarthanāgrastam // DKuṭṭ_816 //

keliḥ pradahati majjāṃ śṛṅgāro 'sthīni cāṭavaḥ kaṭukāḥ /
na karoti manastuṣṭiṃ dānamabhavyasya gṛhabhartuḥ // DKuṭṭ_817 //

kuta āgatāsi kasminvelāmiyatīṃ sthitā kimarthamiti /
pṛcchannasvasthamanā janayati gehī śiraḥśūlam // DKuṭṭ_818 //

yadi bhavati daivayogāccakṣurviṣaye samujjvalastaruṇaḥ /
tatrātmānaṃ kṣapayati jāyāṃ ca raṭan gṛhasvāmī // DKuṭṭ_819 //

savivāde paraloke janāpavāde 'pi jagati bahucitre /
daivādhīne pralaye na vidagdhā hārayanti tāruṇyam // DKuṭṭ_820 //

durbhartṛkarāsphālanamalinīkriyamāṇaśobhamanudivasam /
tuṅgamapi patitakalpaṃ stanaśālini tava payodharadvandvam // DKuṭṭ_821 //

paryaṅkaḥ svāstaraṇaḥ patiranukūlo manoharaṃ sadanam /
tulayanti na lakṣāṃśaṃ tvaritakṣaṇacauryasuratasya // DKuṭṭ_822 //

sahasā saṃkaṭavartmanyavitarkitasammukhāgatena viśā /
abhilaṣitenodghṛṣṭakamanalpaśubhakarmaṇā labhyam // DKuṭṭ_823 //

prītiḥ kila niratiśayā svargaḥ paralokacintakairgaditaḥ /
tasyāstu janmalābho hṛdayepsitapuruṣasaṃbhogāt // DKuṭṭ_824 //

ataṭasthasvāduphalagrahaṇavyavasāyaniścayo yeṣām /
te śokakleśarujāṃ kevalamupayānti pātratāṃ mandāḥ // DKuṭṭ_825 //

kiṃ pratikūlā grahagatiruta pariṇatamanyajanmaduścaritam /
svānuṣṭhānābhyasanaṃ kiṃ vā tasyātmayonihatakasya // DKuṭṭ_826 //

yena tapasvī sa yuvā stauti samīraṃ tvadaṅgasaṃspṛṣṭam /
tvatpādākrāntabhuve spṛhayati kakubhaṃ tvadāśritāṃ namati // DKuṭṭ_827 //

dhyāyati yuṣmadrūpaṃ tvannāmakavarṇamālikāṃ japati /
ekāgrīkṛtacetāstvatsaṃgatasaukhyasiddhimabhikāṅkṣan // DKuṭṭ_828 //

utsṛṣṭasakalakāryastiryaggrīvaṃ vilokayanbhavatīm /
kurute gṛhāgrarathyāṃ yātāyātaiḥ śatāvartām // DKuṭṭ_829 //

dṛṣṭo 'si tayā suciraṃ gehābhyāśe paribhramanspṛhayā /
saṃdeśa eṣa dattaḥ prābhṛtametattava prahitam // DKuṭṭ_830 //

śuṣyati sālabhamānā bhavatkṛte veśmanirgamāvasaram /
iti caturaśaṭhastrībhirvilupyate tvadapadeśena // DKuṭṭ_831 //

kiṃ vā kathitairadhikairasthānāviṣṭacetasastasya /
anutiṣṭha yathāyuktaṃ tvatto nāśaśca jīvarakṣā ca // DKuṭṭ_832 //

kulapatanaṃ janagarhāṃ narakagatiṃ prāṇitavyasaṃdeham /
aṅgīkaroti tatkṣaṇamabalā parapuruṣamabhiyāntī // DKuṭṭ_833 //

sa tu likhati dāsapatraṃ tyajati kuṭumbaṃ dadāti sarvasvam /
yāvanna bhavati purataḥ parayuvatiḥ projjhitāvaraṇā // DKuṭṭ_834 //

dṛṣṭaṃ yaddraṣṭavyaṃ vyapayātaṃ kautukaṃ viditamantaḥ /
iti yāti manasi kṛtvā vihitavidheyastatastūrṇam // DKuṭṭ_835 //

sāpi cchinnā cchoṭanagṛhītamuktā vilokayantyāśāḥ /
viśati gṛhaṃ saṃtrastā sarvata āśaṅkitā savailakṣyā // DKuṭṭ_836 //

navacāritrabhraṃśātsuracitakulaṭottareṣu no nipuṇā /
pṛṣṭā kva gatāsi tvaṃ na kva ciditi sambhramād brūte // DKuṭṭ_837 //

ete doṣā bahavaḥ puruṣā api capalakautukāḥ prāyaḥ /
tvaṃ ca graheṇa lagnā kāryavimūḍhātra tiṣṭhāmi // DKuṭṭ_838 //

iti dolāgatahṛdayā sthirīkṛtābhyastakarmaṇā dūtyā /
dṛṣṭeti śaṅkamānā pade pade calati parṇe 'pi // DKuṭṭ_839 //

sarvatra vikṣipantī muhurmuhuścakitataralite netre /
prāptā saṃketabhuvaṃ śataguṇitamanorathākṛṣṭā // DKuṭṭ_840 //

bhayaśṛṅgāravrīḍāmiśrībhūtānubhāvasandoham /
janayantī lolāṃśukadṛṣṭādṛṣṭāṃsakucanābhiḥ // DKuṭṭ_841 //

nīvīślathanārambhaṃ nirundhatī na na na yāmi yāmīti /
nibhṛtāsphuṭābhidhānaiḥ pallavayantī smarasya kartavyam // DKuṭṭ_842 //

nayatīvāntarvilayaṃ grasamānā sarvagātrāṇi /
yaṃ śliṣyate 'nyayoṣā tiktaṃ tasyāmṛtaṃ purataḥ // DKuṭṭ_843 //

na kṛtaṃ tava rahasi puro bāṣpāvṛtakaṇṭhakuṇṭhayā vācā /
gehasvāmitiraskṛtiniṣpāditaduḥkhaveganirvahaṇam // DKuṭṭ_844 //

upadhānīkṛtya bhujāvanyonyaṃ nirviśaṅkamāvābhyām /
saṃvalitoru na suptaṃ śithilāṅgaṃ rativimardakhinnābhyām // DKuṭṭ_845 //

ātmagṛhādānītaṃ pracchādya svādu bhojanaṃ vijane /
svakareṇa mayā dattaṃ nirvṛtahṛdayena nāśitaṃ bhavatā // DKuṭṭ_846 //

na kṛtā caritrarakṣā na ca bhuktaṃ tvaccharīramapayantram /
dṛṣṭādṛṣṭabhraṣṭā kva yāmi kiṃ vā karomi durjātā // DKuṭṭ_847 //

avaguṇṭhanavinayaratiṃ svairālapanaṃ sumandasaṃcāram /
samprati mama pāpāyāḥ karapihitamukhā hasanti bhūmijñāḥ // DKuṭṭ_848 //

yāsāmāsītsakhyaṃ mayā samaṃ samavayaḥkulastrīṇām /
tā vārayanti mattaḥ kusaṅga iti tanniyantāraḥ // DKuṭṭ_849 //

dhigvādānparijanataḥ sahamānā manyurodhanatavadanā /
tiṣṭhāmi nirabhimānā svavinirmitadoṣadaurbalyāt // DKuṭṭ_850 //

sadbhirvidhīyamānaṃ prasaṅgapatitaṃ pativratāstavanam /
hṛdayena dūyamānā mūḍhā sīdāmi śṛṇvantī // DKuṭṭ_851 //

āsanna upaviśantīṃ mandākṣānmāṃ niṣeddhumasamarthāḥ /
anyonyamīkṣamāṇā jñātijanāḥ saṃkucanti bhuñjānāḥ // DKuṭṭ_852 //

prakaṭīkṛtā tvayaiva kṣaṇamātramamuñcatā gṛhopāntam /
asmāsu dṛśaṃ magnāṃ premasnigdhāmanuddharatā // DKuṭṭ_853 //

paragṛhavināśapiśunāḥ subhagaṃmanyābhirūpyakṛtadarpāḥ /
kṛkalāsatulyarāgā bhavanti yuṣmadvidhā eva // DKuṭṭ_854 //

anabhīṣṭavyavahāraprabhavaśucā pīḍitākṣarā ittham /
sopālambhā vijane dhanyāḥ śṛṇvanti bandhakīvācaḥ // DKuṭṭ_855 //

parataruṇīsadbhāvasnehārpitanayanabhāgadṛṣṭasya /
veśyāracitavilāsāḥ kathitāḥ purataḥ purāṇatṛṇatulyāḥ // DKuṭṭ_856 //

upanamati ratimahotsava ārādhitadevatāviśeṣāṇām /
vacanamapi premārdraṃ svairiṇyāḥ śravaṇameti puṇyavatām // DKuṭṭ_857 //

kā gaṇanā viṣayarate puṃsi varāke parāṅganā spṛhayā /
vyājena vīkṣamāṇā dhyānadhiyāṃ spṛśati majjānam // DKuṭṭ_858 //

śirasā racitāñjalayo dadhati nideśaṃ triviṣṭape gaṇikāḥ /
paradārarasākṛṣṭastathāpi bheje śacīpatirahalyām // DKuṭṭ_859 //

apsarasaḥ kiṃ na vaśā vaidagdhyavatāṃ ca kiṃ na dhaureyaḥ /
yena cakārāsaktiṃ govindo gopadāreṣu // DKuṭṭ_860 //

trailokyagatā veśyāḥ svādhīnā yātudhānanāthasya /
tadapi jahāra kalatraṃ daśarathatanayasya Rāmasya // DKuṭṭ_861 //

atha Mañjaryā jananī nijapakṣasamarthane kṛtotsāhā /
ākṣeptumācacakṣe nṛpasutasacivāśritaṃ vākyam // DKuṭṭ_862 //

ghaṭayuvatiṣu pragalbho nāgarikādarśanena hṛtapuṃstvaḥ /
grāmoṣito 'vidagdho nindati gaṇikāṃ bhavadvidho 'vaśyam // DKuṭṭ_863 //

nārdrayati manaḥ puṃsāmavagāhitamīnaketuśāstrāṇām /
nakhadaśanakṣatihīnaṃ jīvatpatibandhakīsuratam // DKuṭṭ_864 //

sthāpaya ghaṭakaṃ tāvatkuru bhūmitale tṛṇaiḥ samāstaraṇam /
suratopakrama īdṛkprāyo grāmīṇataruṇamithunānām // DKuṭṭ_865 //

bahalośīraviliptasthitajūṭakakāṇamallikāmālyaḥ /
pāmaranāryā dṛṣṭaḥ smaro 'hamiti manyate viṭo grāmyaḥ // DKuṭṭ_866 //

gṛhakarmakṛtāyāsaprasvinnāṃ salilakāryaniryātām /
upapatirupaiti harṣaṃ niśāgame pāmarīṃ prāpya // DKuṭṭ_867 //

kūpāvatāritaghaṭāyā nāryāḥ kāṣṭhanihitacaraṇāyāḥ /
valitagrīvaṃ vīkṣitamunnamayati mānasaṃ yūnaḥ // DKuṭṭ_868 //

lagno 'si yatra gātre kathamapi daivena devayātrāyām /
adyāpi tanna muñcati pulakodgamakaṇṭakaṃ tasyāḥ // DKuṭṭ_869 //

uccetuṃ karpāsaṃ praviṣṭayā gahanavāṭikāṃ śūnyām /
khaṅkāritena saṃjñā kṛtā tayā tvaṃ tu vetsi no mūrkhaḥ // DKuṭṭ_870 //

āliṅgitamusalāyāstvayyeva niviṣṭacakṣuṣastasyāḥ /
āvṛttyā bhramati puro jātaḥ khalu śālikhaṇḍane vighnaḥ // DKuṭṭ_871 //

tvāṃ vilvakaṃ kṣipantaṃ pārśvasthaiḥ stūyamānasāmarthyam /
gṛhakartavyaṃ tyaktvā sāpaśyad dvārarandhreṇa // DKuṭṭ_872 //

tvayi mārganikaṭavartinyavivecitakhedayā tayā subhaga /
pratyāsannagṛheṣvapi kṛtaḥ prasahya smarāturo lokaḥ // DKuṭṭ_873 //

iti caturadūtikoditavardhitasaubhāgyagarvapūrṇasya /
ūrmisahasrollalitaṃ bhavati mano grāmaṣiṅgasya // DKuṭṭ_874 //

vinivārya taṃ pravartitavākyavikāsaṃ natottamāṅgena /
śrīsiṃhabhaṭasya sutaṃ samuvāca vaco 'tha nartakācāryaḥ // DKuṭṭ_875 //

nāyakabhūmau Bharataḥ kuśīlavāḥ Kohalādayo munayaḥ /
apsarasaḥ strīnāṭye gāndharvaḥ Kamalajanmanastanayaḥ // DKuṭṭ_876 //

suṣirasvaraprayogapratipādanapaṇḍitaḥ Mataṅgamuniḥ /
yadi rañjayanti hṛdayaṃ bhavato bhūmispṛśāṃ kutaḥ śaktiḥ // DKuṭṭ_877 //

abhyadhikaṃ dhṛṣṭatvaṃ prāyeṇa hi śilpajīvināṃ bhavati /
āśritanartakavṛtterviśeṣato vijitaraṅgasya // DKuṭṭ_878 //

vijñāpayāmyatastvāṃ nirmitanāṭye prajāsṛjā sadṛśam /
avalokayāṅkamekaṃ mā bhavatu mama śramo vandhyaḥ // DKuṭṭ_879 //

iti kathayannarabhartuḥ putreṇa sa codito bhruvonnatayā /
racite sakalātodye niyojayāmāsa sūtradhṛtam // DKuṭṭ_880 //

vāṃśikadattasthānaka udgrāhitabhinnapañcame samyak /
prāveśikyā dhruvayā dvipadīgrahaṇāntare 'viśatsūtrī // DKuṭṭ_881 //

utsāhabhāvayuktaḥ sāmājikahṛdayarañjanaṃ kurvan /
kavinaipuṇavatseśvaracaritasvavidheyadākṣyasāmagryā // DKuṭṭ_882 //

aṣṭakalāparimāṇāṃ dhruvāṃ parikramya tālalayayuktām /
āhūya naṭīṃ kṛtvā tayā samaṃ svagṛhakāryasaṃlāpam // DKuṭṭ_883 //

sūcitapātrāgamanaḥ kiṃ ciddattvā padāni lalitāni /
niścakrāma gṛhiṇyā sārdhaṃ niḥsaraṇagītena // DKuṭṭ_884 //

āśritya kathodghātaṃ praviveśa tataḥ savismayo 'mātyaḥ /
durghaṭasaṃghaṭanena kṣitināthasyodayena muditaśca // DKuṭṭ_885 //

prāsādamāruhantaṃ kusumāyudhaparvacarcarīṃ draṣṭum /
nirdiśya Vatsanāthaṃ samanantarakāryasiddhaye niragāt // DKuṭṭ_886 //

atha viśati sma narendraḥ prāsādagataḥ samaṃ vayasyena /
avalokayanpramodaṃ pramuditacetāḥ svasaukhyasampattyā // DKuṭṭ_887 //

vismayabhāvākṛṣṭaḥ protphullavilocane tato visṛjan /
nṛtyati paurajanaughe provāca vayasya paśya paśyeti // DKuṭṭ_888 //

tulyaśiśutaruṇavṛddhaṃ samaguptāguptayuvatipariceṣṭam /
agaṇitavācyāvācyaṃ krīḍati janatā pravṛddhaharṣarasā // DKuṭṭ_889 //

piṣṭātakapiñjaritaṃ racitolbaṇavividhakusumaniryūham /
gātrāyāsasamutthitabahuniḥśvāsaprakīrṇapadagītam // DKuṭṭ_890 //

tūryaravavyāmiśritakaratālairudbhujaṃ pranṛtyantam /
muhurapi jātaskhalanaṃ saṃdarśitadārḍhyasauṣṭhavaṃ sthaviram // DKuṭṭ_891 //

astu vasantaḥ satataṃ svādhīnābhīṣṭajanasamāśleṣaḥ /
iti gāyantī rabhasādāliṅgati madavaśāttaruṇī // DKuṭṭ_892 //

krīḍantyāśayarahitaṃ śṛṅgakasalilena tāḍitastaruṇaḥ /
sīmantinyā gaṇayati duṣṭātmā subhagamātmānam // DKuṭṭ_893 //

bhagne lajjāsetau parvāvasareṇa kulavadhūvadanāt /
aślīloktijalaughe niryāte kena vāryate prasaraḥ // DKuṭṭ_894 //

tulyavyāpāragirāṃ lalanānāṃ devanaprasaktānām /
āryānāryāvagamaṃ vadanāvṛtijālikā kurute // DKuṭṭ_895 //

atha sahacaranirdiṣṭe madaskhalaccaraṇavighaṭitābhinayam /
Vāsavadattāprahite nṛtyantyau viviśatuśceṭyau // DKuṭṭ_896 //

darśitasarojavartanamātrābhinaye śare 'bhinetavye /
vidadhāne vīradṛśāvāyudhamātraṃ samāśritya // DKuṭṭ_897 //

tadvalitanayanavṛttiḥ kautukahṛtamānaso narādhipatiḥ /
nijagāda nirbharamaho krīḍitamanayorvilāsinyoḥ // DKuṭṭ_898 //

karapīḍanopamardavyatikarasamaye kadarthyamāno 'pi /
stanamaṇḍale sthito 'haṃ tvaṃ punarākṛṣya kutra citkṣiptaḥ // DKuṭṭ_899 //

adhunāntarayasi māmiti kopādiva vāravāṇamabhirāmam /
bahucitrapadanyāsairvalgantyā hanti hāra ucchalitaḥ // DKuṭṭ_900 //

cūtalatā dhammillasthānacyutaśekharaṃ dadhau ślāghyam /
adhṛta patanniryūhāṃ na tveṣā madanikā veṇīm // DKuṭṭ_901 //

stanabhārāvanatasya pratanormadhyasya nāsti te 'pekṣā /
itthamiva pādalagnau krīḍantyā nūpurau rasataḥ // DKuṭṭ_902 //

vahati sma yaṃ nitambaṃ kathamapi kṛcchreṇa mandasaṃcārā /
kalayati taṃ tūlalaghuṃ jayati manojanmano mahimā // DKuṭṭ_903 //

Udayanasamanujñāto narnarti Vasantako 'pi muditātmā /
hāsyatrapābhirāmaṃ carcaritālena tanmadhye // DKuṭṭ_904 //

dhīroddhatalalitapadaiḥ krīḍitvā te cirāya naranātham /
pradyotasya sutāyāḥ saṃdeśakamūcatuḥ samupagamya // DKuṭṭ_905 //

ādiśati deva devītyardhokte te salajjamanyonyam /
avalokya mukhaṃ na hi na hi vijñāpayati praṇamya vinayena // DKuṭṭ_906 //

makaradhvajasya pūjāṃ tvatpādasarojasaṃnidhau kartum /
pṛthivīmaṇḍalamaṇḍana samīhate me manovṛttiḥ // DKuṭṭ_907 //

priyaratibhogo madano dayitavasanto janasya manasi vasan /
bhāvena bhavān pūjyo lokasthityā tu kusumaśarapāṇiḥ // DKuṭṭ_908 //

iti dattvā saṃdeśaṃ prakṛtivayaḥkālasamucitaṃ bhrāntvā /
te madamadanāviṣṭe babhūvaturjavanikāntarite // DKuṭṭ_909 //

apanītatiraskariṇī tato 'bhavannṛpasutā samaṃ ceṭyā /
aviditaratnāvalyā pūjocitavastuhastayānugatā // DKuṭṭ_910 //

atha dṛṣṭvā sāgarikāṃ pramāditāṃ parijanasya ninditvā /
Kāñcanamālāmavadannṛpamahiṣī jātasaṃkṣobhā // DKuṭṭ_911 //

preṣaya kanyāmenāmavarodhaṃ tvaṃ gṛhāṇa kusumādi /
yāvanna bhavati viṣaye vīkṣaṇayorbhūmināthasya // DKuṭṭ_912 //

upagamya tataśceṭī tāmavadattvaṃ kimarthamāyātā /
medhāvinīṃ vimucya vraja tasminmā vilambasva // DKuṭṭ_913 //

vihite devyādeśe manasīdaṃ sannidhāya sā tasthau /
vihagī Susaṅgatāyā haste nihitā manobhavasaparyām // DKuṭṭ_914 //

avalokayāmi tāvattirohitā sinduvāraviṭapena /
tātāntaḥpurikābhiryathārcyate kiṃ tatheha no veti // DKuṭṭ_915 //

piṇḍīkṛtamiva rāgaṃ hṛcchayamiva labdhavigrahotkarṣam /
samupetya Vatsarājaṃ jagāda sā jayatu deva iti // DKuṭṭ_916 //

paribhuktamapi navatvaṃ śṛṅgāraṃ Madanaparvaṇā nītam /
bhajamāno bhajamānāṃ svāgatavacasābhinandya tāmūce // DKuṭṭ_917 //

Śarvavilocanapāvakadāhābhyadhikāṃ Manobhavo manye /
prāpsyati tava karasaṅgatisukhavirahasamutthitāṃ pīḍām // DKuṭṭ_918 //

atha Manmathamabhyarcya kṣitināthaṃ tadanu samadhikaṃ tasyām /
paramāṃ mudaṃ vahantyāṃ vigrahavanmadanamanasi kanyāyām // DKuṭṭ_919 //

śṛṅgārarasasamudraṃ sotkalikaṃ nipatite tathā nṛpatau /
tāramadhurasphuṭārthaṃ nagnācāryaḥ papāṭha nepathye // DKuṭṭ_920 //

nayanānandamakhaṇḍitamaṇḍalamabhirāmamamṛtaraśmimiva /
sāyantana āsthāne kṣitipatayastasthurudayanaṃ draṣṭum // DKuṭṭ_921 //

uccārite 'tha nāmni tridaśamatau tatkṣaṇaṃ vyapetāyām /
utpannavismayaratirnidadhe narabharturātmajā hṛdaye // DKuṭṭ_922 //

ayamudayanaḥ sa rājā tātaḥ satkṛtya māṃ dadau yasmai /
hanta parapreṣaṇamapi na niṣphalaṃ sāmprataṃ jātam // DKuṭṭ_923 //

yāvanna vetti kaścittāvaditastvaritameva niryāmi /
iti kathamapi nāyakataḥ kṛṣṭvā dṛśamutsasarja raṅgabhuvam // DKuṭṭ_924 //

kandarpamahamahotsavahṛtahṛdayairnāvadhārito 'smābhiḥ /
saṃdhyātikramakālaḥ paśya tvaṃ priyavayasyaka tathā hi // DKuṭṭ_925 //

udayataṭāntaritamiyaṃ prācī sūcayati diṅniśānātham /
paripāṇḍunā mukhena priyamiva hṛdayasthitaṃ ramaṇī // DKuṭṭ_926 //

devi tvanmukhapadmaḥ padmān vidadhāti paśya vicchāyān /
alayo 'pi lajjitā iva śanaiḥ śanaistadudareṣu līyante // DKuṭṭ_927 //

evamabhidhāya citraiścaraṇanyāsaiḥ parikramaṃ kṛtvā /
naiṣkrāmikyā dhruvayā viniryayau nāyako 'pi saha sarvaiḥ // DKuṭṭ_928 //

aṅke jātasamāptau gītātodyadhvanau ca viśrānte /
prekṣaṇakaguṇagrahaṇaṃ nṛpasūnuḥ pravavṛte kartum // DKuṭṭ_929 //

nāṭyaprayogatattvaṃ matayo na viśanti mādṛśāṃ prāyaḥ /
vāhanayajanapadātigrāmādikakāryadattahṛdayānām // DKuṭṭ_930 //

āste likhito grāmo gṛhāṇa taṃ satpradeśabahubhūmim /
vāsaya tatrāvāsaṃ bhavasi tataḥ ṭhakkuro divasaiḥ // DKuṭṭ_931 //

kṛtajīvanasaṃstho 'pi tvamapi kimarthaṃ karoṣi vijñaptim /
arpaya vā yadi necchasi kuru sthitiṃ hastadānena // DKuṭṭ_932 //

na ca pattayo na saptirna ca poṣyajanastathāpyasaṃtuṣṭaḥ /
labhamāno 'pi sa dāyaṃ cirantanatvābhimānena // DKuṭṭ_933 //

vijñaptikonmukhatvaṃ dūrata evāvadhāritaṃ bhavataḥ /
tūṣṇīṃ kriyatāmasmācchroṣyasi kāryaṃ pratīhārāt // DKuṭṭ_934 //

yūyaṃ kuṭumbamadhye kva gamyate gotraputrasāmānyam /
ādāya saṃvibhāgaṃ svagṛha iva sthīyatāṃ yathāsaukhyam // DKuṭṭ_935 //

abhyantaravyayārthaṃ na vilabdho yo mayā mahodraṅgaḥ /
tatrāpi te 'nubandho no jāne kiṃ karomīti // DKuṭṭ_936 //

prathamatarameva kalpitamanalpaphalajīvanaṃ pradeśastham /
adyāpi te na jātaṃ niyogināṃ paśya mantharatām // DKuṭṭ_937 //

evaṃprāyairanudinalābhodayamohakāribhirvacanaiḥ /
phalaśūnyairanujīvī pratāritaḥ kaḥ kiyatkālam // DKuṭṭ_938 //

etadviṣaye naipuṇamatra tu bhūmijñatāṃ samāśritya /
mukharatayā kathayāmo jaḍamatisāmājikocitaṃ kiṃ cit // DKuṭṭ_939 //

saptāśrayaḥ ṣaḍātmā śārīrastripramāṇaparimāṇaḥ /
sattvādhikyājjyeṣṭho vyastasamastaistribhirviniṣpādyaḥ // DKuṭṭ_940 //

sukumārāviddhakriya uparañjakarañjito vividhavṛttiḥ /
ādeyaheyamadhyairbhāvaiḥ saṃpāditaḥ prayogo 'yam // DKuṭṭ_941 //

gambhīramadhuraśabdaṃ parirakṣitagītavividhabhaṅgayutam /
darśayato vaicitryaṃ na bhraṣṭo vādakasya layakālaḥ // DKuṭṭ_942 //

aparityaktasthānakarasakākuvyañjitasphuṭārthapadam /
abhirāmāviśrāntaṃ paṭhitaṃ niravadyamakhilabhāṣāsu // DKuṭṭ_943 //

niyamitadīpanagamanaṃ drutamadhyavilambitālasaṃyuktam /
rasavatsvaropapannaṃ kṛtasāmyaṃ sādhu gātṛbhirgītam // DKuṭṭ_944 //

prakṛtiviśeṣāvasthāpratipādakaveṣaracanasāmagryā /
anukaraṇamabhyatītaṃ siddhidvayasampadādhāram // DKuṭṭ_945 //

Bharatasutairupadiṣṭaṃ kṣitipatinaghuṣāvarodhanārīṇām /
manye tā api nāṭye śobhāsaṃdohamīdṛśaṃ nāpuḥ // DKuṭṭ_946 //

suśliṣṭasandhibandhaṃ satpātrasuvarṇayojitaṃ sutarām /
nipuṇaparīkṣakadṛṣṭaṃ rājati Ratnāvalīratnam // DKuṭṭ_947 //

evaṃvidhaguṇakathanaprasaṅgini vibhāvitātmanṛpatanaye /
paṭhati smāryāmanyaḥ smṛtiviṣayamupāgatāṃ prasaṅgena // DKuṭṭ_948 //

saṃgrāmādanapasṛtiḥ prekṣābhijñā subhāṣitābhiratiḥ /
ācchodanābhiyogaḥ kulavidyā rājaputrāṇām // DKuṭṭ_949 //

etadvastuni yāte śrutimārgaṃ nṛpatinandano rasataḥ /
ārabdhakathācchedakamākheṭakavarṇanaṃ cakre // DKuṭṭ_950 //

calalakṣyavedhakauśalamaśvaprajave sthirāsanābhyasanam /
bhūmivibhāgajñānaṃ bhavanti mṛgayābhiyogena // DKuṭṭ_951 //

vahati javena turaṅge nibiḍasthitapādakaṭakapādāgraḥ /
tiryakpraṇihitakāyo nimnonnatamagrato bhuvaḥ paśyan // DKuṭṭ_952 //

yāvatprāṇaṃ dhāvatyākulite viśvakadrubhirbhītyā /
gocarapatite jīve laghukriyaḥ kṣipati mārgaṇaṃ dhanyaḥ // DKuṭṭ_953 //

mūle sthitasya nibhṛtaṃ mṛgayubhiruccāṭya ḍhaukitaṃ nikaṭe /
pātayato mṛgamutplutamavyapadeśyaṃ sukhaṃ kimapi // DKuṭṭ_954 //

gītaśravaṇotkarṇaṃ niścalatṛṇakavalagarbhamukhahariṇam /
upaveśitamaspandaṃ spṛhaṇīyā eva gṛhṇanti // DKuṭṭ_955 //

dāvānalasaṃtāpānniryāntaṃ gahanavīrudho 'bhimukham /
yo niruṇaddhi sa vandyaḥ sūkaramekaprahāreṇa // DKuṭṭ_956 //

ghanakakṣodarasuptaṃ samupetya svairamakṛtapadaśabdam /
vyādhavara eva kurute nirjīvaṃ helayā śaśakam // DKuṭṭ_957 //

iti vidadhati Saiṃhabhaṭāvākheṭakaśaktilāghavaślāghām /
hṛdayāgatāmagāyatprasaṅgato gītikāmaparaḥ // DKuṭṭ_958 //

āstāṃ vyāpārarasaḥ pravartitā saṃkathāpi mṛgayāyāṃ /
antarayati tanmanasāmāhārādikriyocitaṃ kālam // DKuṭṭ_959 //

avadhārya gītikārthaṃ dānaṃ prati dhananiyuktamabhidhāya /
uttasthau Samarabhaṭaḥ Mañjarikāṃ samavalokayanpremṇā // DKuṭṭ_960 //

gatvātha svāvasathaṃ nirvartitabhojanādikartavyaḥ /
Mañjarikākṛṣṭamanā abhidadhyau sacivasaṃnidhāvevam // DKuṭṭ_961 //

bhrūbhaṅgasmitavīkṣitamṛduvakravacoṅgahāragamaneṣu /
kusumapraharaṇa eko yugapadvihitāśrayaḥ kathaṃ tasyāḥ // DKuṭṭ_962 //

Sundopasundanāśaḥ phalamātmabhuvastilottamāsṛṣṭeḥ /
janamṛtaye tāṃ sṛjatā kiṃ dṛṣṭaṃ surahitaṃ tena // DKuṭṭ_963 //

sumanobhiḥ parikaritā mṛgaśāvakataralacakṣuṣastasyāḥ /
kāmocitaphalaheturdehabhṛtāṃ dīrghikā veṇī // DKuṭṭ_964 //

kamalamiva vadanakamalaṃ pibanti tasyāstripiṣṭapabhraṣṭāḥ /
sadalikamapetadoṣaṃ savibhramaṃ madhumadātāmram // DKuṭṭ_965 //

yaḥ śailendranitambaṃ suratāptyai sevate taponirataḥ /
spṛhayati so 'pi nitambaṃ suratāptyai samavalokya tanvaṅgyāḥ // DKuṭṭ_966 //

trikaro madhyavibhāgo bāhvoryugalaṃ karadvayopetam /
janayati tadapi mṛgākṣī sahasrakarato 'dhikaṃ tāpam // DKuṭṭ_967 //

sā sragdharā suvadanā praharṣiṇī saiva saiva tanumadhyā /
na karoti kasya vismayamiti rucirā mañjubhāṣiṇī saiva // DKuṭṭ_968 //

anukurvatyā kanyāṃ tathā tathā nāyakastayā dṛṣṭaḥ /
yena jaratsvapyaṭanī dhanuṣaḥ spṛṣṭā daśārdhabāṇena // DKuṭṭ_969 //

rūpaṃ yauvanacitritamanaṅgavikṛtāni nāṭyadīptāni /
śamināmapi śamagarvaṃ muṣṇantyavikalpitaṃ tasyāḥ // DKuṭṭ_970 //

dagdhe 'pi vapuṣi bhītiṃ na vimuñcati nīlalohitasamutthām /
tatkṣetre vasati yataḥ pramadārūpeṇa śambaradhvaṃsī // DKuṭṭ_971 //

yadi vaḥ paralokamatiḥ śṛṇuta śreyastapodhanā mattaḥ /
utsṛjya yāta tūrṇaṃ vāravadhūdūṣitaṃ sthānam // DKuṭṭ_972 //

ciramapi vikalpya niścitiriyameva sthāpyate na gatiranyā /
tannirmāṇe jātā lāvaṇyamayāḥ kaṇā vidheraṇavaḥ // DKuṭṭ_973 //

āsādya samucchrāyaṃ tasyāḥ stanayugalamavihataprasaram /
kṣapayati yajjanamevaṃ kaḥ sprakṣyati tadvivekavān patitam // DKuṭṭ_974 //

sa kathaṃ na spṛhaṇīyo viṣayarataistannitambavinyāsaḥ /
śāntātmanāpi vihitaṃ viśvasṛjā gauravaṃ yasya // DKuṭṭ_975 //

smaraṇādyasyotpattiḥ sumanasa iṣavo 'balāśrayā śaktiḥ /
so 'pi vyaṅgaḥ praharati dhāturaho citramācaritam // DKuṭṭ_976 //

tiṣṭhantvanye dṛṣṭvā sāraṃ jagatāṃ tadaṅganāratnam /
naṣṭapaṭhanāvadhāno bhavati brahmā sanirvedaḥ // DKuṭṭ_977 //

yadi paśyati tāṃ Śarvastadapararāmāsamāgamādvimukhaḥ /
nindati mūrdhani somaṃ smarāgnisaṃdhukṣaṇaṃ śarīraṃ ca // DKuṭṭ_978 //

Keśava iha saṃnihitaḥ sāpi manohārirūpasampannā /
tadvakṣaścyavanabhuvaṃ kathamujjhati Saindhavīśaṅkām // DKuṭṭ_979 //

udayati na paṇḍitānāṃ kathamātmani kautukaṃ gajendragatiḥ /
yannavavayasāṃ puṃsāṃ vinā kriyāyogamupasargaḥ // DKuṭṭ_980 //

śrutikuvalayamīkṣaṇatāṃ kuvalayatāṃ vā vilocanaṃ yāyāt /
hariṇadṛśo yadi na syātkanakojjvalakesaraṃ madhye // DKuṭṭ_981 //

lalanāstadatulyatayā puruṣā api tadupabhogaviraheṇa /
gacchanti śoṣamaniśaṃ prakṛtidvayavarjitāḥ svasthāḥ // DKuṭṭ_982 //

durvṛttayorna vṛttaṃ ślāghāspadameti tatpayodharayoḥ /
yau dattvāmalamūrtiṃ madhye hāraṃ janakṣayaṃ kurutaḥ // DKuṭṭ_983 //

bhūmaṇḍale 'tra sakale nātaḥ paramaparamadbhutaṃ kiṃ cit /
no jātā yadapārthā kṛśodarī dhārtarāṣṭrayātāpi // DKuṭṭ_984 //

kṛśa eṣa madhyadeśastanvyā nāhāryamaṇḍanaṃ voḍhum /
śakta iti kṛtaṃ vidhinā romāvalibhūṣaṇaṃ sahajam // DKuṭṭ_985 //

sākampo 'dhara īkṣaṇayugalasyādhīratā bhruvorbhaṅgaḥ /
tanvaṅgyā balamīdṛgjayati jagattadapi niḥśeṣam // DKuṭṭ_986 //

vahatu nitambaḥ sthūlo raśanāṃ hāraṃ ca kucayugaṃ pīnam /
tadbāhumṛṇālikayoḥ sāpāyaṃ kaṭakayojanamayuktam // DKuṭṭ_987 //

bahalopāyābhijñā guṇaviṣaye satatamāhitaprītiḥ /
balinaḥ sthāpayati vaśe karabhorurvigraheṇa mṛdunaiva // DKuṭṭ_988 //

iti tatstutimukharamukhe rājasute makaraketanākulite /
samupāgatā pragalbhā Mañjarikācoditā dūtī // DKuṭṭ_989 //

sā sapraṇatiḥ purataḥ sumanastāmbūlapaṭalakaṃ nidadhe /
vyajñāpayacca tadanu svāvasare sahacarīkāryam // DKuṭṭ_990 //

Muraripunābhisaroruhamavataṃsīkartumīhate mūḍhā /
nakṣatrarājamaṇḍalamicchati viyataḥ samādātum // DKuṭṭ_991 //

niścetanābhikāṅkṣati pīyūṣaṃ tridivasadmanāmaśanam /
abhilaṣati śayanamuṣṇe navacandanapallavāstaraṇe // DKuṭṭ_992 //

vidadhāti pārijātakasumanoniryūhadhāraṇaśraddhām /
durvyavasitā jighṛkṣati Nārāyaṇavakṣaso ratnam // DKuṭṭ_993 //

aniyatapuruṣaspṛśyāḥ pāpā vayamanyathā kva hīnakulāḥ /
kva ca yūyamindrakalpā analpamanaso guṇābharaṇāḥ // DKuṭṭ_994 //

duṣprakṛteḥ prakṛtiriyaṃ tasya tu dagdhātmajanmanaḥ kāpi /
agaṇitayuktāyukto lagayati ceto yadasthāne // DKuṭṭ_995 //

yā hasati sarojavatīṃ rasānvitā sahajarāgarakteti /
dhyānadhiya ātmavṛttiṃ nindatyekatra puruṣa āsaktām // DKuṭṭ_996 //

snigdheti nābhinandati janmaśatenāpi sarpiṣo dhārām /
pañcākṣadyūtagatiṃ nānarthakaramaṇasaṃgatāṃ stauti // DKuṭṭ_997 //

na stauti candanalatāṃ bhujaṅgapariveṣṭitāṃ rasārdreti /
na śṛṇoti kīrtyamānāṃ svapneṣvapi madanamūrchitāṃ matsīm // DKuṭṭ_998 //

vidveṣṭi karaṇamadhye rasanāṃ tāmbūlarāgayukteti /
śaṃsati matiṃ mumukṣoraviśiṣṭāṃ śaśavṛṣāśvapuruṣeṣu // DKuṭṭ_999 //

no bahu manute Rambhāṃ Nalakūbaramabhisṛteti kāmārtā /
garhati ca devagaṇikāmanuraktāmurvaśīṃ Purūravasi // DKuṭṭ_1000 //

harati mano no hriyate rañjayati na rajyate kadā cidapi /
gṛhṇāti citracaritairupakṛtibhirgṛhyate na bahvībhiḥ // DKuṭṭ_1001 //

premamayīvābhāti prema tu nāmnaiva kevalaṃ vetti /
kaṇṭakitā bhavati rate ratabhogasukhaṃ śṛṇoti lokāttu // DKuṭṭ_1002 //

kurute viviktacāṭūñśilpaviśeṣeṇa na tu rasāveśāt /
anabhijñā madanarujāmākalpakavedanāṃ samāvahati // DKuṭṭ_1003 //

bālaivārjavarahitā sphuratīśvarametya candralekheva /
hṛtadhanapatimāhātmyā pravṛttiriva rakṣasāṃ patyuḥ // DKuṭṭ_1004 //

naranātha kiṃ bravīmi tripurāntakanayanadāhadagdho 'pi /
duḥsādhyasādhanagrahamutsṛjati na pāpakusumāstraḥ // DKuṭṭ_1005 //

tvaddarśanāvakāśaṃ samprāpya yato durātmanā tena /
cirasambhṛtakopena prārabdhā sāpi hantumiṣudhāraiḥ // DKuṭṭ_1006 //

avahelayaiva bhavatā saṃspṛṣṭā yena vetradaṇḍena /
jātaḥ sa eva tasyā Ananyabhavamārgaṇaḥ prathamaḥ // DKuṭṭ_1007 //

vijñānārjitadarpo nibhṛtaṃ hasitaḥ samānaśilpābhiḥ /
tvayi saktadṛśaḥ sakhyā visaṃṣṭhule nāṭyanirmāṇe // DKuṭṭ_1008 //

avadhīryācāryaruṣaṃ bharatoditadoṣakaraṇasaṃbhūtām /
vistāritaḥ prayogastvadavasthitivāñchayā tanvyā // DKuṭṭ_1009 //

bhagne 'pi prekṣaṇake tadanantarabhūmikāśrayāvasthāḥ /
gṛha eva niravasānaṃ vitanoti na nāṭyadharmeṇa // DKuṭṭ_1010 //

dhyāyata ekaṃ puruṣaṃ paramātmavidaḥ śaśaṃsa yā na purā /
tānanukurute saiva dhyāyantī tvāṃ mahāpuruṣam // DKuṭṭ_1011 //

gatamevamevamāsitamālokitamevamevamālapitam /
iti vismṛtānyakāryā smarati kṛśāṅgī tvadīyalīlānām // DKuṭṭ_1012 //

Nalakūbaro varāko Ratiramaṇo ramaṇa eva kiṃ tena /
Aniruddho 'pi na buddho vidagdhavihitāsu suratagoṣṭhīṣu // DKuṭṭ_1013 //

na Jayanto 'nantaguṇo na Kumāraḥ Mārakarmaṇo 'bāhyaḥ /
kena samatāṃ nayāmastamiti sakhī vahati mānasaṃ kleśam // DKuṭṭ_1014 //

āgatamāgacchantaṃ purataḥ pārśve prasannamatha kupitam /
paśyati bhavantamekaṃ saṃkalpaniveśitaṃ bālā // DKuṭṭ_1015 //

rucyaḥ kānto hṛdyaḥ subhagaḥ sukhado manoharo ramaṇaḥ /
iṣṭaḥ svāmī dayitaḥ prāṇeśaḥ kelikaraṇanipuṇa iti // DKuṭṭ_1016 //

muktānyasamārambhā varatanuranupaplutena cittena /
japati samīhitasiddhyai tvaddvādaśanāmakaṃ mahāstotram // DKuṭṭ_1017 //

tāmeva gaccha yasyāmāsajya vilambito 'si gatalajja /
velāmiyatīmalamalametairadhunā śaṭhānunayaiḥ // DKuṭṭ_1018 //

vakṣyāmi sāparādhaṃ krodhasphuradadharamañcitabhrūkam /
iti vidadhāti sumadhyā hṛdayena manorathāvṛttim // DKuṭṭ_1019 //

utsahate na draṣṭuṃ pratibimbitamānanaṃ kutaḥ śaśinam /
kā saṃkathā mṛṇāle kṣipati bhujau sarvato vyathitā // DKuṭṭ_1020 //

dūre kadalīdaṇḍā ūrvorapi na sahate samāśleṣam /
karasamparkādvimukhī viśrāmyati pallaveṣviti viruddham // DKuṭṭ_1021 //

ayi mañjari saiva tvaṃ vidagdhajanamaṇḍitā purī saiva /
Kusumāyudhaḥ sa eva vyasanaṃ kuta etadāyātam // DKuṭṭ_1022 //

yasyāḥ kāmaḥ kṛpaṇo rāgākṛṣṭistṛṇolapaprakhyā /
sāpi gatā bhūmimimāṃ jīvantyā nekṣyate kimiha // DKuṭṭ_1023 //

abhiyogaśikṣitānāmaśikṣitānāṃ ca madanaceṣṭānām /
sutanu viśeṣagrahaṇe sāmarthyaṃ tadvidāmeva // DKuṭṭ_1024 //

vyathayannapi sacchāyaḥ parijanacintākaro 'pi ramaṇīyaḥ /
ādhatte tvayi lakṣmīmabhinavarāgāśrayo rāgaḥ // DKuṭṭ_1025 //

ekaḥ sa eva jāto bhuvane 'sminnasamasāyakaspardhī /
tena śaśibimbaphalake sujanmanā lekhitaṃ nijaṃ nāma // DKuṭṭ_1026 //

pādastena salīlaṃ vinyastaḥ subhagamānināṃ mūrdhni /
saubhāgyayaśaḥkusumaṃ dhanapatisūnoḥ kadarthitaṃ tena // DKuṭṭ_1027 //

naravañcanapaṭubuddhiḥ saṃpāditakapaṭacāṭusaṃghaṭanā /
tvamapi vilāsini nītā gatimiyatīṃ yena subhagena // DKuṭṭ_1028 //

tadvada tasya sthānaṃ yatāmahe kāryasādhanāyālam /
kurvata eva hi yatnaṃ bhiṣagjanāḥ kṛcchrasādhyaroge 'pi // DKuṭṭ_1029 //

iti gadite sakhyā sā tadabhimukhaṃ cakṣuṣī samunmīlya /
vitarati kṛcchreṇa cirādvibhāvitaṃ kliṣṭahuṅkāram // DKuṭṭ_1030 //

kā puruṣārthasamīhā dyotayataḥ śarvarīṃ śaśāṅkasya /
tarpayatāṃ bhuvamakhilāṃ salilamucāṃ ko 'bhikāṅkṣito lābhaḥ // DKuṭṭ_1031 //

maṇḍayituṃ viyadudayati puruhūtadhanurvinaiva phalavāñchām /
anapekṣitātmakāryaḥ parahitakaraṇagrahaḥ satāṃ sahajaḥ // DKuṭṭ_1032 //

prāyeṇa yannidānaṃ tadasevanamupaśamāya rogāṇām /
smaramāndyaṃ tu yadutthaṃ tadeva khalu bheṣajaṃ yatastasya // DKuṭṭ_1033 //

tena spṛhayati sutanustvatpādayugābjareṇusaṃgataye /
āśīrviṣayopete sambhogasukhodaye tu nākāṅkṣā // DKuṭṭ_1034 //

pramadamupaiti mayūrī paramaṃ śabdena vārivāhasya /
animiṣavilokitena prāpnoti jhaṣī kṛtārthatāmeva // DKuṭṭ_1035 //

na vṛthāstutimukharatayā na ca yuṣmallobhanābhiyogena /
vidadhāmi tadguṇākhyāṃ svarūpamātraprasaṅgena // DKuṭṭ_1036 //

sadbhāvabaddhamūle smitadṛṣṭibhrūvikārapallavite /
sevante hṛdyarasāṃ rāgatarau Mañjarīṃ dhanyāḥ // DKuṭṭ_1037 //

tiṣṭhatu tadaṅgasaṅgo vilokitā yena jhagiti varagātrī /
tasyānyo yuvatijanaḥ pratibhāti manuṣyarūpeṇa // DKuṭṭ_1038 //

sakṛdapi yairanubhūtastattanuparirambhasukharasāsvādaḥ /
viddhi narādhipa teṣāṃ dūrībhūtaṃ prajākāryam // DKuṭṭ_1039 //

āsthā kā khalu tasyā viṣayagrahadurbaleṣu puruṣeṣu /
yasyā vilāsajālakapatitaḥ śakunāyate Kapilaḥ // DKuṭṭ_1040 //

dagdhvāpi punardagdho nūnamanaṅgaḥ Hareṇa tāṃ tanvīm /
dṛṣṭvāpi yena tiṣṭhasi nirākulaḥ svasthavṛttena // DKuṭṭ_1041 //

atha viratoktau tasyāmullāsitamānase ca nṛpasūnau /
kaścidagāyadgītiṃ smṛtisaṃgatimāgatāṃ prasaṅgena // DKuṭṭ_1042 //

anyonyagāḍharāgaprabalīkṛtacittajanmanoryūnoḥ /
kālātyayo manāgapi samāgamānandavighnakaraḥ // DKuṭṭ_1043 //

śrutvā siṃhabhaṭasutaḥ priyāpriyāṃ prītimān smitaprathamam /
nijagāda cārubhāṣiṇi gītikayā samayasammataṃ kathitam // DKuṭṭ_1044 //

abhinandya sā tatheti prayayau pramadāvatī nijaṃ bhavanam /
akarocca viditakāryāṃ yukte 'vasare manoramāṃ gaṇikām // DKuṭṭ_1045 //

atha sā kṛtasaṃkalpā satvaramādāya ruciravicchittim /
āsādya nṛpaniśāntaṃ viveśa saṃcārikāsahitā // DKuṭṭ_1046 //

vihitanamaskṛtirāsanamadhitaṣṭhau nāyakena nirdiṣṭam /
pṛṣṭe ca dehakuśale vinayānvitamabhyadhāddūtī // DKuṭṭ_1047 //

śrīmannadya śreyaḥsampannā gurujanāśiṣo 'śeṣāḥ /
adya madanaḥ prasanno bhāgyacayairadya pariṇataṃ phalataḥ // DKuṭṭ_1048 //

adya jananī prasūtā saubhāgyaguṇodayo 'dya niṣṇātaḥ /
tvayi vitarati sasnehaṃ nirāmayapraśnabhāratīṃ tasyāḥ // DKuṭṭ_1049 //

utkalikākulamanasāmudriktariraṃsayābhibhūtānām /
audāsīnyaṃ bhajatāṃ samāgatā bhavati nālikā yūnām // DKuṭṭ_1050 //

dhṛtasumanaḥśaradhanuṣā sahāyavāṃstiṣṭha dayitayā sārdham /
yāmo vayaṃ na rājati vijanasthitamithunasaṃnidhāvaparaḥ // DKuṭṭ_1051 //

eṣā nṛtyaśrāntā madanenāyāsitātisukumārā /
tvamapi ratisamaraśūraḥ svargabhuvaḥ santu kuśalāya // DKuṭṭ_1052 //

yāvadyāvadaśaktiṃ prathayati lalanā hi mohanākrāntā /
tāvattāvatpuṃsāmutsāhaḥ pallavān samutsṛjati // DKuṭṭ_1053 //

iti śūnyīkṛtaveśmani harati śanaiḥ sahajamaṃśukaṃ tasmin /
darśitasādhvasalajjā jagāda sā kiṃ karoṣīti // DKuṭṭ_1054 //

ayi mugdhe tatkriyate puruṣārthacatuṣṭayasya yatsāram /
iti nigaditasasmeraḥ smaravidhurita ātatāna ratikalaham // DKuṭṭ_1055 //

Verses 1056-1059 are found only in two Nepalese manuscripts and in two editions.
nānāsurataviśeṣairārādhya cakāra bhuktasarvasvam /
gaṇikāsau rājasutaṃ tvagasthiśeṣaṃ mumoca nāticirāt // DKuṭṭ_1056 //

tadyanmayopadiṣṭaṃ kāmijanārthāptikāraṇaṃ tena /
mahatīṃ samṛddhimeṣyasi kāmukalokāhṛtena vittena // DKuṭṭ_1057 //

ityupadeśaśravaṇaprabodhatuṣṭā jagāma dhāma svam /
Mālatyapagatamohā Vikarālāpādavandanāṃ kṛtvā // DKuṭṭ_1058 //

kāvyamidaṃ yaḥ śṛṇute samyakkāvyārthapālanenāsau /
no vañcyate kadā cidviṭaveśyādhūrtakuṭṭanībhiriti // DKuṭṭ_1059 //