Damodaragupta: Kuttanimata
Based on the edition:
Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta
Newly edited and translated into English by Csaba Dezso & Dominic Goodall
Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2



Input by Csaba Dezso and Dominic Goodall




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







sa jayati saṃkalpabhavo Ratimukhaśatapatracumbanabhramaraḥ /
yasyānuraktalalanānayanāntavilokitaṃ vasatiḥ // DKuṭṭ_1 //
avadhīrya doṣanicayaṃ guṇaleśe saṃniveśya matimāryāḥ /
kuṭṭanyā matametaddāmodaraguptaviracitaṃ śṛṇuta // DKuṭṭ_2 //
asti khalu nikhilabhūtalabhūṣaṇabhūtā vibhūtiguṇayuktā /
yuktābhiyuktajanatā nagarī vārāṇasī nāma // DKuṭṭ_3 //
anubhavatāmapi yasyāmupabhogān kāmataḥ śarīravatām /
śaśadharakhaṇḍavibhūṣitadehalayaḥ kila na duṣprāpaḥ // DKuṭṭ_4 //
candravibhūṣitadehā bhūtiratāḥ sadbhujaṅgaparivārāḥ /
vārastriyo 'pi yasyāṃ paśupatitanutulyatāṃ yātāḥ // DKuṭṭ_5 //
atituṅgasuraniketanaśikharasamutkṣiptapavanacalitābhiḥ /
mañjaritamiva virājati yatra nabho vaijayantībhiḥ // DKuṭṭ_6 //
aviratasaṃcaradabalācaraṇatalālaktakadravāruṇitam /
sthalakamalavatīṃ lakṣmīṃ bibharti vasudhātalaṃ yatra // DKuṭṭ_7 //
yatra ca ramaṇībhūṣaṇaravabadhiritasakaladiṅnabhobhāge /
śiṣyāṇāṃ nācāryairavadyamavadhāryate paṭhatām // DKuṭṭ_8 //
vindhyadharādharabhūriva yā rājati mattavāraṇopetā /
bahulaniśīthavatīva projjvaladhiṣṇyopaśobhitā yā ca // DKuṭṭ_9 //
yatigaṇaguṇasamupetā yā nityaṃ chandasāmiva pracitiḥ /
vanapaṅktiriva sasālā turuṣkaseneva bahalagandharvā // DKuṭṭ_10 //
tārāgaṇo 'kulīnaḥ priyadoṣā yatra kauśikāḥ satatam /
gadye vṛttacyavanaṃ paragṛharodhastathākṣeṣu // DKuṭṭ_11 //
śūlabhṛto vyālāsthā padavediṣu yatra dhātuvāditvam /
surateṣvabalākramaṇaṃ dānacchedo madacyutau kariṇām // DKuṭṭ_12 //
tīvrakaratvaṃ bhānoraviveko yatra mitrahṛdayānām /
yogiṣu daṇḍagrahaṇaṃ saṃdhicchedaḥ pragṛhyeṣu // DKuṭṭ_13 //
chandaḥprastāravidhau guravo yasyāmanārjavasthitayaḥ /
vīṇāyāṃ parivādo dvijanilayeṣvaprasannatvam // DKuṭṭ_14 //
anurūpavṛttaghaṭanā satkavikṛtarūpakeṣu loke ca /
ramaṇīvacane yasyāṃ mādhuryaṃ kāvyabandhe ca // DKuṭṭ_15 //
yasyāmupavanavīthyāṃ tamālapattrāṇi yuvativadane ca /
nakharaprahārakaṇitaṃ tantrīvādye ca suratakalahe ca // DKuṭṭ_16 //
nandanavanābhirāmā vibudhavatī nākavāhinījuṣṭā /
amarāvatīva yānyā viśvasṛjā nirmitā jagati // DKuṭṭ_17 //
tasyāṃ khagapatitanuriva vilāsināṃ hṛdayaśokasaṃjananī /
ākṛṣṭeśvarahṛdayā prāleyanagādhirājatanayeva // DKuṭṭ_18 //
saṃsaktabhoginetrā mandaradharaṇībhṛto yathā mūrtiḥ /
uparigatā śūlānāmandhāsuragātralekheva // DKuṭṭ_19 //
samuvāsa vārarāmā mānasavasateḥ śarīriṇī śaktiḥ /
niḥśeṣaveśayoṣidvibhūṣaṇaṃ Mālatī nāma // DKuṭṭ_20 //
peśalavacasāṃ vasatirlīlānāmālayaḥ sthitiḥ premnaḥ /
bhūmiḥ parihāsānāmāvasatho vakrakathitānām // DKuṭṭ_21 //
sā śuśrāva kadā ciddhavalālayapṛṣṭhadeśamadhirūḍhā /
kenāpi gīyamānāṃ prasaṅgapatitāmimāmāryām // DKuṭṭ_22 //
yauvanasaundaryamadaṃ dūreṇāpāsya vāravanitābhiḥ /
yatnena veditavyāḥ kāmukahṛdayārjanopāyāḥ // DKuṭṭ_23 //
śrutvātha vipulajaghanā manasīdaṃ mālatī cakāra ciram /
atisāmpratamupadiṣṭaṃ suhṛdevānena sādhunā paṭhatā // DKuṭṭ_24 //
tadgatvā pṛcchāmo vikarālāṃ kalitasakalasaṃsārām /
yasyāḥ kāmijanaugho divāniśaṃ dvāradeśamadhyāste // DKuṭṭ_25 //
iti manasi sā niveśya drutataramavatīrya veśmanaḥ śikharāt /
vikarālābhavanavaraṃ parijanaparivāritā prayayau // DKuṭṭ_26 //
atha viralonnatadaśanāṃ nimnahanuṃ sthūlacipiṭanāsāgrām /
ulbaṇacūcukalakṣitaśuṣkakucasthānaśithilakṛttitanum // DKuṭṭ_27 //
gambhīrāraktadṛśaṃ nirbhūṣaṇalambakarṇapālīṃ ca /
katipayapāṇḍuracikurāṃ prakaṭaśirāsaṃtatāyatagrīvām // DKuṭṭ_28 //
sitadhautavasanayugalāṃ vividhauṣadhimaṇisanāthagalasūtrām /
tanvīmaṅgulimūle tapanīyamayīṃ ca vālikāṃ dadhatīm // DKuṭṭ_29 //
gaṇikāgaṇaparikaritāṃ kāmijanopāyanaprasaktadṛśam /
āsandyāmāsīnāṃ vilokayāmāsa vikarālām // DKuṭṭ_30 //
avalokya sā vidhāya kṣitimaṇḍalalīnamaulinā praṇatim /
paripṛṣṭakuśalavārtā samanujñātāsanaṃ bheje // DKuṭṭ_31 //
atha viracitahastapuṭā sapraśrayamāsanaṃ samutsṛjya /
idamūce vikarālāmavasaramāsādya mālatī vacanam // DKuṭṭ_32 //
vidadhāsi Harimakaustubhamahariṃ Ravimagajanāthamamarendram /
adraviṇaṃ draviṇapatiṃ niyataṃ matigocare patitam // DKuṭṭ_33 //
ayameva buddhivibhavaṃ hṛtavibhavaste paṭaccarāvaraṇaḥ /
kāmukalokaḥ kathayati sattrāgāreṣu bhuñjānaḥ // DKuṭṭ_34 //
upasaṃhṛtānyakarmā Dhanavarmā Narmadāṅghriyugalasya /
sakalasamarpitasampadyadupetaḥ pādapīṭhatvam // DKuṭṭ_35 //
yadupanato Nayadattaḥ Sāgaradattasya madhyamaḥ putraḥ /
prīṇayati Madanasenāṃ vidhāya pitṛmandiraṃ riktam // DKuṭṭ_36 //
yallīlārpitacaraṇau Mañjaryā Bhaṭṭaputranarasiṃhaḥ /
paritoṣaṃ vrajati paraṃ mṛdu mṛdnan pāṇiyugalena // DKuṭṭ_37 //
yanniḥśeṣitavibhavo dīkṣitabhavadevaputraśubhadevaḥ /
nirbhartsito 'pi nojjhati kesarasenāgṛhadvāram // DKuṭṭ_38 //
anyā api kāmijanaṃ sādhāraṇayoṣito yadākramya /
vidadhati karpaṭaśeṣaṃ vilasitametattavopadeśānām // DKuṭṭ_39 //
hīnānvayajanmāno guṇahīnā rogiṇo nirākṛtayaḥ /
upasevitā mayāpi prakaṭīkṛtarāgasauṣṭhavaṃ puruṣāḥ // DKuṭṭ_40 //
mātaḥ kiṃ vidadhāmo hatadhāturvāmatābhiyogena /
nāsādayāma iṣṭaṃ nijatanupaṇyaprasārakeṇāpi // DKuṭṭ_41 //
tatkuru mātaranugrahamabhidhatsva mamāpi dehino bhogyān /
teṣāṃ ca veśaceṣṭitamanasijaśarajālapātanopāyān // DKuṭṭ_42 //
iti giramudīrayantīṃ sapremāmṛśya pāṇinā pṛṣṭhe /
ruciravaco Vikarālā rucirākṛtimālatīmūce // DKuṭṭ_43 //
ayameva dahyamānasmaranirgatadhūmavartikākāraḥ /
cikurabharastava sundari kāmijanaṃ kiṅkarīkurute // DKuṭṭ_44 //
ayameva te kṛśodari mandollasitabhruvibhramādhāraḥ /
adharīkaroti dhīrān madhurasmitasubhagavīkṣitaviśeṣaḥ // DKuṭṭ_45 //
iyameva vadanakāntī ratikāntākūtamatitarāṃ kurute /
śrutipathamapyupayātā niyataṃ tava kāmināṃ manasi // DKuṭṭ_46 //
iyameva daśanapaṅktī rucirācirakāntikāntisamakāntiḥ /
utpādayati nitāntaṃ tava Manmathadāhavedanāṃ puṃsām // DKuṭṭ_47 //
idameva samullapitaṃ līlāvati vijitaparabhṛtadhvānam /
tava niḥśeṣabhujaṅgavyākarṣaṇasiddhamantravaccitram // DKuṭṭ_48 //
idameva Makaraketananiketanaṃ stanayugaṃ tavābhogi /
bhogavati bhogasādhanamaparopāyagraho vyarthaḥ // DKuṭṭ_49 //
idameva bāhuyugalaṃ mṛṇālatanusundaraṃ tavābhogi /
kasya na janayati madanaṃ kanakāṅgadabhūṣaṇaṃ sutanu // DKuṭṭ_50 //
ayameva madhyadeśaḥ Kandarpādeśakaraṇacaturaste /
prakṛśo 'pi śarīrabhṛto daśamīṃ prāpayati manmathāvasthām // DKuṭṭ_51 //
iyameva romarājiḥ Saṅkalpajacāpayaṣṭiguṇaśobhām /
dadhatī vidadhāti tava smarasāyakaśalyaviklavān yūnaḥ // DKuṭṭ_52 //
idameva pṛthulajaghanaṃ kaladhautaśilātalābhiramaṇīyam /
tava taruṇavaśīkaraṇaṃ yatisaṃyatināśakāri karabhoru // DKuṭṭ_53 //
idameva tavoruyugaṃ rambhāgarbhopamaṃ manohāri /
vada sundari nābhimataṃ madanajvaratāpaśāntaye kasya // DKuṭṭ_54 //
yauvanakalpataroste kanakalatāvibhramaṃ suvṛttam idam /
jaṅghāyugalaṃ necchati kāmaphalaprāptaye ka iva // DKuṭṭ_55 //
nirjitadāḍimarāgaṃ vijitasthalakamalinīvilāsamidam /
tava caraṇasarojayugaṃ kasya na mānasamalaṅkurute // DKuṭṭ_56 //
hrepayati vāraṇendraṃ haṃsaṃ hasati prayātamidameva /
tava līlāvati lalitaṃ yūnāṃ hṛdayāni mathnāti // DKuṭṭ_57 //
tadapi yadi te kutūhalamavadhānaṃ saṃvidhāya tanumadhye /
ākarṇaya kathayāmi svabuddhivibhavānusāreṇa // DKuṭṭ_58 //
svīkuru tāvatprathamaṃ nṛpasevakabhaṭṭasūnumatiyatnāt /
svādhīnāmativipulāṃ yadi sampadamīhase sutanu // DKuṭṭ_59 //
pratyāsannagrāme svayaṃ prabhuḥ pitari nityakaṭakasthe /
Bhaṭṭasutaścintāmaṇirākṛṣṭo bhavati putri niyamena // DKuṭṭ_60 //
śṛṇu tasya cāruhāsini veṣagrahaṇaṃ ca ceṣṭitaṃ caiva /
nipatati ca yathā tūrṇaṃ priyasurabhikusumaśarāsanaprasare // DKuṭṭ_61 //
sthūlasthāpitacūlakapañcāṅgulamātrakeśavinyāsaḥ /
lambaśravaṇaniveśitakarapatrikaghaṭitadaśanapaṅktiśca // DKuṭṭ_62 //
karaśākhāśritamudrikacāmīkarakaṇṭhasūtrikābharaṇaḥ /
parimṛṣṭagātrakuṅkumakiñcitpiñjaritavasanasaṃvītaḥ // DKuṭṭ_63 //
pravilambikusumadāmakagalamaṇḍanajātarūpakṛtaśobhaḥ /
antarniviṣṭasikthitatauruṣkikakhuśśikādicaraṇatraḥ // DKuṭṭ_64 //
nānāvarṇaviveṣṭitabahaladaśāpāśabaddhatatakeśam /
ekasmindalavīṭakamaparasminsīsapatrakaṃ karṇe // DKuṭṭ_65 //
uccaṇḍakanakagarbhitakuṅkumapiñjaritavastiparidhānam /
sthūlatarakācavartakamālāṃ ca gale dadhānena // DKuṭṭ_66 //
vṛścikarañjitakararuhakaramūlanibaddhaśaṅkhacakreṇa /
prathamavayastvaṃ bhajatā tāmbūlakaraṅkavāhinānugataḥ // DKuṭṭ_67 //
śreṣṭhivaṇigviṭakitavapradhānaraṅgasya sumahato madhye /
śūlāpālasthāpitakatipayavadhrorupīṭhikāsīnaḥ // DKuṭṭ_68 //
utsaṅgārpitakhaḍgairayathātathabhāṣibhirmahauddhatyam /
bibhrāṇairanujīvibhiradhiṣṭhitaḥ pañcaṣaiḥ puruṣaiḥ // DKuṭṭ_69 //
caturatarasevakārpitapṛṣṭhaparikṣiptapūrvadehāṃśaḥ /
antarvidhṛtāvelaprocchūnakapolakalitakaraparṇaḥ // DKuṭṭ_70 //
anapekṣitaprasaṅgaḥ punaḥ punaḥ paṭhati sonnatabhrūkaḥ /
gāthāślokaprāyaṃ bhāvitacetā yathātathādhītam // DKuṭṭ_71 //
vismayalolitamauliḥ pārśvagatāntāḍayanrasāvegāt /
hākaṣṭasādhuvādairantarayati parasubhāṣitaśravaṇam // DKuṭṭ_72 //
idamukto rahasi ruṣā tātena nṛpo nṛpeṇa tāto 'pi /
iti piturāviṣkurute mahībhṛtaḥ praṇayaviśvāsau // DKuṭṭ_73 //
patracchedamajānan jānanvā kauśalaṃ kalāviṣaye /
prakaṭayati janasamāje bibhrāṇaḥ patrakartarīṃ satatam // DKuṭṭ_74 //
brahmoktanāṭyaśāstre gīte murajādivādane caiva /
abhibhavati Nāradādīn prāvīṇyaṃ Bhaṭṭaputrasya // DKuṭṭ_75 //
vasunandacitradaṇḍakamuktāyudhakhaḍgadhenubandheṣu /
vrajati purato 'sya niyataṃ bhārgavatāṃ Paraśurāmo 'pi // DKuṭṭ_76 //
vātsyāyanamayamabudhaṃ bāhyaṃ dūreṇa dattakācāryam /
gaṇayati manmathatantre paśutulyaṃ rājaputraṃ ca // DKuṭṭ_77 //
yaḥ prārthito 'pi yatnātkavacaṃ rādhāsuto dadāti sma /
avicintitavasuvarṣastyāgaguṇaṃ hasati tasyāyam // DKuṭṭ_78 //
prapalāyanaikahṛdaye yo vikramamātanoti hariṇe 'pi /
siṃhasya tasya śauryaṃ trapākaraṃ bhaṭṭaputrasya // DKuṭṭ_79 //
ākheṭake 'pi kautukamastyeva jayaśca cañcale lakṣye /
bhaṭṭabhayena na khelati bhaṭṭasutaḥ kiṃ tvatiprakaṭam // DKuṭṭ_80 //
iti nijasevakanigaditarāmaṇikāvacanajanitaparituṣṭyā /
antarmudito brūte māmeṣa khalīkarotīti // DKuṭṭ_81 //
katamatkatamallagnaṃ prasthānaṃ kā ca nartakī bhadrā /
ṣiṅgaṭake kā nṛtyati kohalabharatoditakriyayā // DKuṭṭ_82 //
kīdṛk tvaṃ layamārge dhavalukaracite ca bhāṇake kīdṛk /
prekṣaṇakādāvevaṃ pṛcchati nṛttopadeśakaṃ yatnāt // DKuṭṭ_83 //
sumanomālāṃ kaṇṭhātsādaracetā dadāti nartakyai /
apanīya satāmbūlakamanavasare sādhuvādaṃ ca // DKuṭṭ_84 //
bhujapatanagātrasaṃsthitilālityodvahanapārśvavalitāni /
anayaiva nirmitāni sthānakaśuddhiśca cāturasryaṃ ca // DKuṭṭ_85 //
pravibhaktairbhāvarasairabhinayabhaṅgyā parikramaiścitraiḥ /
Rambhāmapyatiśete kimutetaramartyanartakīlokam // DKuṭṭ_86 //
ityapasārakaviratāvaviratamutsnāyukaṇṭhamatyuccaiḥ /
varṇayati bhāvitātmā lakṣitapadamātrayā pātram // DKuṭṭ_87 //
prāyeṇa Bhaṭṭatanayo bhavatīdṛśaveṣaceṣṭito vatse /
taṃ madanavāgurāntaḥ pātayasi yathā tathā brūmaḥ // DKuṭṭ_88 //
caturā prāgalbhyavatī paracittajñānakauśalopetā /
yojyā tasmindūtī vakroktivibhūṣitā prayatnena // DKuṭṭ_89 //
sa upetya tayāvasare tāmbūlaṃ sumanasaśca dattvettham /
abhidhātavyaḥ sundari makaradhvajadīpakairvacanaiḥ // DKuṭṭ_90 //
janmasahasropacitaiḥ puṇyacayairadya phalitamasmākam /
yattvaṃ nayanānandana nayanāvasaraṃ sameto 'si // DKuṭṭ_91 //
cāṭukramamanurāgaṃ praṇayaruṣau virahajanitaśokārtim /
prakaṭayati vāraramaṇī naṭīva śikṣābhiyogena // DKuṭṭ_92 //
pravayasi yauvanaśālini hīnakule satkulaprasūte ca /
rogavati dṛḍhaśarīre samacittā yoginaśca gaṇikāśca // DKuṭṭ_93 //
upacaritāpyatimātraṃ prakaṭavadhūḥ kṣīṇasampadaḥ puṃsaḥ /
pātayati dṛśaṃ vrajataḥ spṛhayā paridhānamātre 'pi // DKuṭṭ_94 //
itthaṃ dṛḍhataravāsitamanasāṃ puṃsāṃ tvasāmprataṃ purataḥ /
veśavilāsavatīnāmaśarīraśaravyathākathanam // DKuṭṭ_95 //
kevalamagaṇitalāghavadūraparityaktadhīratābharaṇā /
mukharayati māṃ durāśādagdhasakhī tena kathayāmi // DKuṭṭ_96 //
hṛdayamadhiṣṭhitamādau Mālatyāḥ kusumacāpabāṇena /
caramaṃ ramaṇīvallabha locanaviṣayaṃ tvayā bhajatā // DKuṭṭ_97 //
kṣaṇamutkaṇṭakitāṅgī kṣaṇamulbaṇadāhavedanāvasthā /
kṣaṇamupajātākampā svedārdravapuḥ kṣaṇaṃ bhavati // DKuṭṭ_98 //
muhuravibhāvitahāsyā muhurujjhitadhīrabhāvamatyuccaiḥ /
roditi gāyati ca punaḥ punaśca maunāvalambinī bhavati // DKuṭṭ_99 //
patati muhuḥ paryaṅke muhuraṅke parijanasya muhuravanau /
kisalayakalpitatalpe muhurambhasi muhuranaṅgasaṃtaptā // DKuṭṭ_100 //
mahiṣīva paṅkadigdhā haṃsīva mṛṇālavalayaparivārā /
subhaga mayūrīvāsau bhujaṅgavidveṣiṇī jātā // DKuṭṭ_101 //
kadalī candanapaṅkaḥ paṅkeruhanīrahāraghanasāram /
śaśadharaśaśadharakāntaṃ śāntyai no madanahutabhujastasyāḥ // DKuṭṭ_102 //
apasāraya ghanasāraṃ kuru hāraṃ dūra eva kiṃ kamalaiḥ /
alamalamāli mṛṇālairiti vadati divāniśaṃ bālā // DKuṭṭ_103 //
saṃkalpairupanītaṃ tvāmantikamullasanmanovṛttiḥ /
dṛḍhamāliṅgati paścātsvabhujāpīḍena yāti vailakṣyam // DKuṭṭ_104 //
kusumāmodī pavanaḥ pikakūjitabhṛṅgasārtharasitāni /
iyamiyatī sāmagrī ghaṭitā vidhinaiva tadvināśāya // DKuṭṭ_105 //
abalāṃ balinā nītāṃ daśāmimāṃ makaraketunā rakṣa /
āpatpatitoddhṛtaye bhavati hi śubhajanmanāṃ janma // DKuṭṭ_106 //
no gṛhṇanti yathārthā arthijanairnigaditā giraḥ prāyaḥ /
Mālatyā guṇaleśaṃ śṛṇu dhṛṣṭatayā tathāpi kathayāmi // DKuṭṭ_107 //
āsphālayato nūnaṃ dhanuratanoḥ kausumaṃ rajaḥ patitam /
saṃhṛtya sā sumadhyā viśvasṛjā nirmitā tena // DKuṭṭ_108 //
upahasati Girisutāyā lāvaṇyaṃ yena satatalagnena /
na dravatāmupanītaṃ bhogīndravibhūṣaṇasya dehārdham // DKuṭṭ_109 //
śaśadharabimbārdhagatāṃ chāyāmiva Saiṃhikeyavadanasya /
alipaṭalanīlakuṭilāmalakāvalimalikasaṃnidhau vahati // DKuṭṭ_110 //
sarasijamasthiraśobhaṃ vibhramarahitaṃ ca maṇḍalaṃ śaśinaḥ /
kena sametu samatvaṃ hṛdayapriya Mālatīvadanam // DKuṭṭ_111 //
alirupari tadīkṣaṇayorbhrāntvāsaugandhyasūcitaviśeṣaḥ /
nipatati karṇāmburuhe nirguṇatāpyavasare sādhvī // DKuṭṭ_112 //
bibhrāṇe 'ruṇimānaṃ sahajaṃ jitabandhujīvarucimadhare /
yadalaktakavinyasanaṃ tattasyā maṇḍanakrīḍā // DKuṭṭ_113 //
citramidaṃ yatkṛśatā tasyā valiparigṛhītamadhyasya /
athavā no vidhivihitā mahatāpyapanīyate tanutā // DKuṭṭ_114 //
āstāmaparastāvattasyāḥ smaravasatipṛthutaranitambaḥ /
ślathayati Kapilamunerapi dṛkpathapatitaḥ samādhānam // DKuṭṭ_115 //
tasyā rambhāvapuṣo rambhopamamūruyugalamavalokya /
Makaradhvajo 'pi sahasā nijasāyakalakṣyatāṃ yāti // DKuṭṭ_116 //
jaghanabharālasayātā no yātā sā vilocanaprasaram /
tiṣṭhati tena manohara Śarajanmā brahmacaryeṇa // DKuṭṭ_117 //
yadi kathamapi Madhumathanaḥ paśyati tāmasamabāṇasarvasvam /
tadasārabhārabhūtaṃ Lakṣmīvapururasi vinihitaṃ manute // DKuṭṭ_118 //
yadi patati sā kathaṃ cidvīkṣaṇaviṣayaṃ harasya tadavaśyam /
tribhuvanamaśivaṃ kurute vāmetaradehabhāgamāsādya // DKuṭṭ_119 //
saundaryaṃ tattādṛśamaśeṣayoṣidvilakṣaṇaṃ sṛjataḥ /
yanniṣpannaṃ dhātustanmanye kākatālīyam // DKuṭṭ_120 //
sahajavilāsanivāsaṃ tasyā vapuranabhivīkṣamāṇasya /
manye nākādhipateḥ sahasramapi cakṣuṣāṃ viphalam // DKuṭṭ_121 //
śithilayatu kusumacāpaṃ kṣipatu śarān bāṇadhau Manojanmā /
saṃsārasārabhūtā vicarati bhuvi Mālatī yāvat // DKuṭṭ_122 //
Vātsyāyanamadanodayadattakaviṭavṛttarājaputrādyaiḥ /
ucchvasitaṃ yatkiṃ cittattasyā hṛdayadeśamadhyāste // DKuṭṭ_123 //
Bharataviśākhiladattilavṛkṣāyurvedacitrasūtreṣu /
patracchedavidhāne bhramakarmaṇi pustasūdaśāstreṣu // DKuṭṭ_124 //
ātodyavādanavidhau nṛtte gīte ca kauśalaṃ tasyāḥ /
abhidhātuṃ yadi śakto vadanasahasreṇa bhogināmīśaḥ // DKuṭṭ_125 //
parigaladālolāṃśukamapayantraṇamupari Mālatī rabhasāt /
nipatati nāpuṇyavatāṃ ratilālasamānasā rahasi // DKuṭṭ_126 //
ratirasarabhasāsphālanacalavalayaninādamiśritaṃ tasyāḥ /
tatkālocitamaṇitaṃ śrutipathamupayāti nālpapuṇyasya // DKuṭṭ_127 //
itthamabhidhīyamānaḥ śubhamadhye yadi bhavedudāsīnaḥ /
evaṃ tato 'bhidheyaḥ saṃdarśitakopayā dūtyā // DKuṭṭ_128 //
kiṃ saubhāgyamado 'yaṃ yauvanalīlābhirūpatādarpaḥ /
sahajapremopanatāṃ Mālatikāṃ na bahu manyase yena // DKuṭṭ_129 //
na gaṇayati yā kulīnān draviṇavataḥ śāstravedinaḥ praṇatān /
sā bhavadarthe śuṣyati kusthānaniveśitaṃ dhiganurāgam // DKuṭṭ_130 //
kamalavatī tīvrarucau bahubhasmani Śambhuśirasi śaśilekhā /
sā ca tvayi paśukalpe yadabhiratā tena me kṛśatā // DKuṭṭ_131 //
asaralamarasaṃ kaṭhinaṃ durgrahamasnigdhamāśritā khadiram /
yadupaiti vācyapadavīṃ Mālatikā tatkimāścaryam? // DKuṭṭ_132 //
athavā kaḥ khalu doṣo yadatulyatayopajanitavailakṣyaḥ /
svādhīnāmapi sarasāṃ pariharati mṛṇālikāṃ dhvāṅkṣaḥ // DKuṭṭ_133 //
mātra kariṣyasi khedaṃ niṣṭhuramukto 'si yanmayā subhaga /
yūnāṃ hi raktataruṇīsuhṛdabhihitaparuṣamābharaṇam // DKuṭṭ_134 //
candramaseva jyotsnā Kaṃsāsuravairiṇeva vanamālā /
kusumaśarāsanalatikā Kusumākaravallabheneva // DKuṭṭ_135 //
madalīlā Halineva stanayugaleneva hāralatā /
ramyāpi sā sugātrī ramyatarā bhavatu saṃgatā bhavatā // DKuṭṭ_136 //
kiṃ bahunā yadi yūnāmupari vidhātuṃ samīhase caraṇam /
tatkuru ramaṇīratnaṃ premojjvalamaṅkatastūrṇam // DKuṭṭ_137 //
atha tadvacanaśravaṇapravijṛmbhitamadanabhaṭṭadāyādaḥ /
upacaraṇīyaḥ sundari nijavasatimupāgatastvayāpyevam // DKuṭṭ_138 //
dūrādabhyutthānaṃ praṇamanamātmāsanapradānaṃ ca /
pravidheyamañcalena prasphoṭanamaṅghriyugalasya // DKuṭṭ_139 //
īṣadayatnaprakaṭaṃ kakṣodarabāhumūlakucabhāgam /
saṃdarśya jhaṭiti yāsyasi nāyakadṛggocarāttūrṇam // DKuṭṭ_140 //
atha paryaṅkasanāthaṃ dīpojjvalakusumadhūpagandhāḍhyam /
vitatavitānakaramyaṃ praveśito vāsakāvāsam // DKuṭṭ_141 //
mātrā te gurujaghane sādaramavatāraṇādikaṃ kṛtvā /
abhinandanīya ebhirvacanaviśeṣaiḥ prayatnena // DKuṭṭ_142 //
adyāśiṣaḥ samṛddhāḥ parituṣṭā iṣṭadevatā adya /
kalyāṇālaṅkāro yadalaṅkṛtavānidaṃ veśma // DKuṭṭ_143 //
anurūpapātraghaṭanaṃ kurvāṇasyādya Kusumabāṇasya /
sucirādbata saṃjātaḥ śarāsanākarṣaṇaśramaḥ saphalaḥ // DKuṭṭ_144 //
vinyasya śirasi caraṇaṃ subhagā gaṇikājanasya sakalasya /
saubhāgyavaijayantīṃ samprati vatsā samutkṣipatu // DKuṭṭ_145 //
duhitara eva ślāghyā dhiglokaṃ putrajanmasaṃtuṣṭam /
jāmātara āpyante bhavādṛśā yadabhisambandhāt // DKuṭṭ_146 //
dṛḍhaparicayā guṇajñā bhavadvidhā nārthanārhakā yadapi /
tadapi hṛdayābhinandana duhitṛsnehādahaṃ vacmi // DKuṭṭ_147 //
sahajapremopahṛtā nyastā tvayi Mālatī tathā kāryam /
na yathā bhavati varākī tvadvipriyajanmanāṃ śucāṃ vasatiḥ // DKuṭṭ_148 //
mṛdudhautadhūpitāmbaramagrāmyaṃ maṇḍanaṃ ca bibhrāṇā /
paripītadhūpavartiḥ sthāsyasi ramaṇāntike sutanu // DKuṭṭ_149 //
sasnehaṃ savrīḍaṃ sasādhvasaṃ saspṛhaṃ ca paśyantī /
kiṃ ciddṛśyaśarīrā praviralaparihāsapeśalālāpā // DKuṭṭ_150 //
mātari niryātāyāṃ parijanamukte ca vāsakasthāne /
abhiyuñjāne ramaṇe vāmācaraṇaṃ kṣaṇaṃ kāryam // DKuṭṭ_151 //
ratisaṃgaranihitamatāvākarṣati rabhasataḥ purastasmin /
kuṭṭamitamācarantī janayiṣyasi kiṃ cidaṅgasaṃkocam // DKuṭṭ_152 //
prārabdhe suratavidhau kramadarśitacittayonisaṃvegā /
apaśaṅkamarpayiṣyasi nirvyājaṃ putri gātrāṇi // DKuṭṭ_153 //
yadyadvāñchati hantuṃ yaddaṃṣṭuṃ yacca vilikhituṃ gātram /
tattadapasāraṇīyaṃ sāvegaṃ ḍhaukanīyaṃ ca // DKuṭṭ_154 //
daṃśe savyathahuṅkṛtimāmarde vividhakaṇṭharasitāni /
nakhavilikhane ca sītkṛtamāghāteṣūlbaṇaṃ kvaṇitam // DKuṭṭ_155 //
hrasvāyāsaśvāsān muñcantī pulakadanturaśarīrā /
svidyatsarvāvayavā prakariṣyasi rāgavṛddhaye puṃsām // DKuṭṭ_156 //
parabhṛtalāvakahaṃsakapārāvataturagahṛdayaniḥsvanitam /
anukāryamucitakāle kalakaṇṭharutaistvayā rasataḥ // DKuṭṭ_157 //
mā mā māmatipīḍaya muñca kṣaṇamadaya no samarthāsmi /
iti gadgadāsphuṭākṣaramabhidhātavyastvayā kāmī // DKuṭṭ_158 //
anubandhamānukūlyaṃ vāmatvaṃ prauḍhatāmasāmarthyam /
surateṣu darśayiṣyasi kāmukabhāvaṃ sphuṭaṃ buddhvā // DKuṭṭ_159 //
asamañjasamaślīlaṃ dūrojjhitadhairyamavinayaprasaram /
vyavahāramācariṣyasi vṛddhimupete ratāvege // DKuṭṭ_160 //
avivecitanakharakṣatirāmīlitalocanā nirutsāhā /
nāyakakāryasamāptau sthāsyasi śithilīkṛtāvayavā // DKuṭṭ_161 //
jhagiti nitambāvaraṇaṃ niḥsahatanutāṃ smitaṃ savailakṣyam /
khedālasāṃ ca dṛṣṭiṃ janayiṣyasi mohanacchede // DKuṭṭ_162 //
vṛtte ratābhiyoge spṛṣṭvā salilaṃ vikṛṣṭabhūbhāge /
prakṣālya pāṇipādaṃ sthitvā kṣaṇamāsane samūhya kacān // DKuṭṭ_163 //
upayuktavadanavāsā śayyāmāruhya darśitapraṇayā /
iti vakṣyasi taṃ ramaṇaṃ dṛḍhataramāliṅgya rabhasataḥ kaṇṭhe // DKuṭṭ_164 //
Bhaṭṭasuta nūnamiṣṭā tava jāyā yadanuraktahṛdayasya /
janayati parituṣṭimalaṃ nāpararāmāpariṣvaṅgaḥ // DKuṭṭ_165 //
saphalaṃ tasyā janma spṛhaṇīyā saiva sakalalalanānām /
Gaurī tayaiva mahitā subhagaṅkaraṇaṃ tapastayācaritam // DKuṭṭ_166 //
saivaikā guṇavasatistasyā evānvayaḥ sadā ślāghyaḥ /
yasyāḥ śubhaśatabhājaḥ pāṇigrahaṇaṃ tvayā vihitam // DKuṭṭ_167 //
tiṣṭhatu sā puṇyavatī vaṃśadvayabhūṣaṇaṃ varārohā /
yā nāpayāti bhavato Lakṣmīriva Narakavairiṇo hṛdayāt // DKuṭṭ_168 //
pātayasi kuvalayanibhe kautukamātreṇa locane yāsu /
tā api satyaṃ sundara harṣollasitā na mānti gātreṣu // DKuṭṭ_169 //
tanurapi nāthapraṇayaḥ prāyo mukharīkaroti laghumanasaḥ /
svārthaniveśitacittā karomi te 'bhyarthanāṃ tena // DKuṭṭ_170 //
tīvrasmaratāruṇyāccāpalataḥ kautukena ghṛṇayā vā /
madbhāgyasampadā vā dūtyā vā kauśalātsvabhāvādvā // DKuṭṭ_171 //
yo 'yaṃ premalavāṃśaḥ pradarśito 'smāsu jīvanopāyaḥ /
bādhā nātra vidheyā gaṇikājanavṛttamanyathā buddhvā // DKuṭṭ_172 //
yena snehaḥ krodhaḥ śāṭhyaṃ dākṣiṇyamārjavaṃ vrīḍā /
etāni santi tāsvapi jīvaddharmopanītāni // DKuṭṭ_173 //
nirvyājasamutpannaprabalapremābhibhūtahṛdayānām /
dayitavirahākṣamāṇāṃ gaṇikānāṃ tṛṇasamāḥ prāṇāḥ // DKuṭṭ_174 //
atrākarṇaya sādbhutamākhyānaṃ varṇayāmi yadvṛttam /
adyāpi bibharti vaṭo viśeṣaṇaṃ yadabhisambandhāt // DKuṭṭ_175 //
asti mahītalatilakaṃ Sarasvatīkulagṛhaṃ mahānagaram /
nāmnā Pāṭaliputraṃ paribhūtapurandarasthānam // DKuṭṭ_176 //
tribhuvanapuraniṣpādanakauśalamiva pṛcchato viriñcasya /
darśayituṃ nijaśilpaṃ varṇakamiva Viśvakarmaṇā vihitam // DKuṭṭ_177 //
aśreyobhiranāśritamabhibhūtaṃ nābhibhūtidoṣeṇa /
na svīkṛtamupasargaiḥ kalikālamalairanālīḍham // DKuṭṭ_178 //
pātālatalaṃ bhogibhirambhodhirvāriratnanicayaiśca /
surasadanaṃ vibudhagaṇairdraviṇopacayaiḥ puraṃ Kuverasya // DKuṭṭ_179 //
ramaṇībhirasuravivaraṃ kaṭakaṃ hemācalasya gāndharvaiḥ /
Harinagaraṃ kratuyūpaiḥ śamavibhavairmunijanasthānam // DKuṭṭ_180 //
tiṣṭhantu sakalaśāstravyālocanavimalabuddhayo viprāḥ /
sadasadguṇanirṇītau lalanā api nikaṣabhūmayo yasmin // DKuṭṭ_181 //
kalikāloditabhītyā kratuhutavahadhūmakambalāvaraṇaḥ /
tiṣṭhannibhṛto 'pi kṛtaścaritairanumīyate yasmin // DKuṭṭ_182 //
apaharati pidhātumiva svakalaṅkaṃ śaśadharaḥ prasārya karān /
rātrau yatra vadhūnāṃ lāvaṇyaṃ vadanakoṣebhyaḥ // DKuṭṭ_183 //
timirapaṭalāsitāmbaramapaharadabhisārikājanaughasya /
nijatanukāntivitānaṃ vallabhasambhogavihataye yasmin // DKuṭṭ_184 //
yatra nitambavatīnāṃ vicalannayanāntaśitaśarairvraṇitaḥ /
śithilayati pathikalokaḥ svakalatrasamāgamotkaṇṭhām // DKuṭṭ_185 //
yatra ca kulamahilānāmalpatvaṃ vacasi pāṇipāde ca /
svacchatvamāśayeṣu vyālolaviśālanetre ca // DKuṭṭ_186 //
pīnapayodharabhāre ghanatā jīveśasahajarāge ca /
kuladevatārcanavidhau valiśobhā madhyabhāge ca // DKuṭṭ_187 //
gambhīratā svabhāve cetobhavabāṇatūṇanābhau ca /
vistīrṇatā nitambe gurujanapūjānuraktacitte ca // DKuṭṭ_188 //
hariṇāyatekṣaṇānāṃ vicchittiḥ koṣaharaṇamabjeṣu /
kuṭilatvamalakapaṅktau bālānāṃ kāmaceṣṭitaṃ yatra // DKuṭṭ_189 //
saṃyamanamindriyāṇāminopaghātagrahastamisrasya /
stabdhatvaṃ sālatarau hāralatā taralasaṃgatā yasmin // DKuṭṭ_190 //
bhujagāḥ pararandhradṛśaḥ khaṇḍyante priyatamādharā yatra /
sūcīvyathānubhūtirnṛtyābhyāsapravṛttānām // DKuṭṭ_191 //
natavapurapyatisaralā mantharagamanāpi narmadā yasmin /
gurujanaśāstraratāpi svabhāvamugdhāṅganājanatā // DKuṭṭ_192 //
tasminmakhaśatapūtaḥ puruhūta iva dvijanmanāṃ pravaraḥ /
gururiva vidyāvasatirvasati sma Purandaro nāmnā // DKuṭṭ_193 //
dharmātmajasya satyaṃ tripurariporvijitakusumacāpatvam /
Harinābhipaṅkajabhuvo vijitendriyatāṃ jahāsa yaḥ satatam // DKuṭṭ_194 //
nyakkṛtavṛṣa iti Śarve yācaka iti kaustubhābharaṇe /
pīḍitavasudhāsuta iti Kapile na babhūva yasya bahumānaḥ // DKuṭṭ_195 //
mārgānusṛtau lubdho yaḥ prāṇivapurvināśavimukho 'pi /
parihṛtaparadāro 'pi svākāṅkṣitagurujanapramadaḥ // DKuṭṭ_196 //
yasyānvaye mahīyasi sarasīva samastasattvanijavasatau /
saccaritajanmabhūmau vinivāritakalimalaprasare // DKuṭṭ_197 //
pitṛtarpaṇaprasaṅge khaḍgagrahaṇaṃ na śauryadarpeṇa /
truṭanaṃ mekhalikānāṃ vaṭukajane no ratājisaṃmarde // DKuṭṭ_198 //
śrutibhedeṣu vivādo no rikthavibhāgamanyunā janitaḥ /
tejasvitā havirbhuji na śamaikarateṣu bhūmideveṣu // DKuṭṭ_199 //
jaratāmeva skhalanaṃ japatāmevādharasphuraṇam /
yajatāmeva samidhruci reṇājina eva kṛṣṇasamparkaḥ // DKuṭṭ_200 //
tasyābhūtsakalakalodbhāsitapakṣadvayasya suta ekaḥ /
nāmnā Sundarasenaḥ Kaca iva vacasāmadhīśasya // DKuṭṭ_201 //
Paśupatinayanahutāśanabhasmitamavadhārya yaṃ vapuṣmantam /
aparamiva kusumacāpaṃ ratirataye nirmame Dhātā // DKuṭṭ_202 //
tiṣṭhantu tāvadanyāḥ kulalalanā yasya rūpamavalokya /
sāpi mahāmunidayitā kṛcchreṇa rarakṣa cāritram // DKuṭṭ_203 //
kaladhautaphalakaśobhāṃ bibhrāṇaṃ yasya pṛthutaraṃ vakṣaḥ /
dṛṣṭvā cirāya Lakṣmīrharihṛdaye duḥsthitaṃ mene // DKuṭṭ_204 //
kathamīdṛgyadi na kṛtaḥ śaśiśakalairatha kṛtaḥ kathaṃ vyathakaḥ /
itthaṃ yamīkṣamāṇo nirṇayamagamanna kāminīsārthaḥ // DKuṭṭ_205 //
yo jagrāha himāṃśoḥ prasannamūrtitvamacalataḥ sthairyam /
jaladharata unnatatvaṃ gāmbhīryaṃ yādasāṃ patyuḥ // DKuṭṭ_206 //
yo vinayasya nivāso vaidagdhyasyāśrayaḥ sthiteḥ sthānam /
priyavācāmāyatanaṃ niketanaṃ sādhucaritasya // DKuṭṭ_207 //
yo madanaḥ pramadānāṃ tuhinakaraḥ sādhukumudaṣaṇḍasya /
nikaṣopalo guṇānāṃ mārgataruḥ pathikalokasya // DKuṭṭ_208 //
sajjanagoṣṭhīnirataḥ kāvyakathāsāranikaṣapāṣāṇaḥ /
praṇayijanakalpavṛkṣo lakṣmīlīlāvihārabhūmiśca // DKuṭṭ_209 //
jaladhiriva tuhinabhāsaḥ sahavṛddhiparikṣayaḥ suhṛttasya /
sakalopadhāviśuddho babhūva Guṇapālito nāmnā // DKuṭṭ_210 //
tena samaṃ sa kadā cittiṣṭhanrahasi prasaṅgataḥ patitām /
kenāpi gīyamānāmaśṛṇodāryāmimāṃ sahasā // DKuṭṭ_211 //
deśāntareṣu veṣasvabhāvabhaṇitāni ye na budhyante /
samupāsate na ca gurūnviṣāṇavikalāsta ukṣāṇaḥ // DKuṭṭ_212 //
ākarṇyātha tamūce vacanamidaṃ Sundaraḥ suhṛnmukhyam /
śobhanametadgītaṃ Guṇapālita sādhunānena // DKuṭṭ_213 //
sādhūnāmācaritaṃ khalaceṣṭāṃ vividhalokahevākān /
narma vidagdhairvihitaṃ kulaṭājanavakrakathitāni // DKuṭṭ_214 //
gurugūḍhaśāstracarcāṃ viṭavṛttaṃ dhūrtavañcanopāyān /
vāridhiparikhāṃ pṛthvīṃ jānāti paribhramanpuruṣaḥ // DKuṭṭ_215 //
ata utsṛjya gṛhasthitisukhaleśaṃ vividhalābhapariṇāme /
sthāpaya gamanārambhe vayasya hṛdayaṃ mayā sahitaḥ // DKuṭṭ_216 //
itthaṃ nigaditavantaṃ suhṛduttaralābhalālasātmānam /
ūce Sundarasenaṃ lajjita iva sahacaro vacanam // DKuṭṭ_217 //
abhyarthanānubandho lajjākara eva mādṛśāṃ kiṃ tu /
ākarṇaya kathayāmaḥ pathikānāṃ yāni duḥkhāni // DKuṭṭ_218 //
karpaṭakāvṛtamūrtirdūrādhvapariśramāvasitaśaktiḥ /
pāṃsūtkaradhūsarito dināvasāne pratiśrayākāṅkṣī // DKuṭṭ_219 //
mātarbhagini dayāṃ kuru mā maivaṃ niṣṭhurā bhava tavāpi /
kāryavaśena gṛhebhyo niryānti bhrātaraśca putrāśca // DKuṭṭ_220 //
kiṃ vayamutpāṭya gṛhaṃ prātargantāra īdṛgeva satām /
bhavati nivāso yasminnija iva pathikāḥ prayānti viśrāmam // DKuṭṭ_221 //
adya rajanīṃ nayāmo yathā kathaṃ cittvadāśraye mātaḥ /
astaṅgato vivasvānvada samprati kutra gacchāmaḥ // DKuṭṭ_222 //
iti bahuvidhadīnavacāḥ pratigehaṃ dvāradeśamadhitiṣṭhan /
nirbhartsyate varāko gṛhiṇībhiridaṃ vadantībhiḥ // DKuṭṭ_223 //
na sthita iha gehapatiḥ kiṃ raṭasi vṛthā prayāhi devakulam /
kathite 'pi nāpagacchati paśya manuṣyasya nirbandham // DKuṭṭ_224 //
atha yadi kathaṃ cidaparaḥ punaḥ punaryācito gṛhasvāmī /
nirdiśati sāvadhīraṇamatra svapihīti śīrṇagṛhakoṇe // DKuṭṭ_225 //
tatra kalahāyamānā tiṣṭhati gṛhiṇī vibhāvarīpraharam /
ajñātāya kimarthaṃ vāso dattastvayeti saha bhartrā // DKuṭṭ_226 //
īdṛgayaṃ saralātmā kiṃ kuruṣe bhagini tāvako bhartā /
sthāsyasi gehe 'vahitā bhramanti khalu vañcakā evam // DKuṭṭ_227 //
iti bhājanādiyācñāṃ buddhau vinidhāya nikaṭavartigṛhāt /
nārī samabhyupetā brūte tāmāptabhāvena // DKuṭṭ_228 //
gṛhaśatamadhikamaṭitvā kalamakulatthāṇucaṇamasūrādi /
ekībhūtaṃ bhuṅkte kṣudhopatapto 'dhvago bhaikṣam // DKuṭṭ_229 //
paravaśamaśanaṃ vasudhāṃ śayanīyaṃ suraniketanaṃ sadma /
pathikasya vidhiḥ kṛtavānupadhānakamiṣṭakākhaṇḍam // DKuṭṭ_230 //
iti nigaditavati tasmin Sundarasenasya cottarāvasare /
iyamupagītā gītiḥ kenāpi kathāprasaṅgena // DKuṭṭ_231 //
nijavarabhavanaṃ suragṛhamurvītalamatimanoharaṃ śayanam /
kadaśanamamṛtamabhīpsitakāryaikaniviṣṭacetasāṃ puṃsām // DKuṭṭ_232 //
samupaśrutya ca suhṛdaṃ Paurandariridamuvāca parituṣṭaḥ /
mama hṛdayagataṃ prakaṭitametena sataiva bhavatu gacchāvaḥ // DKuṭṭ_233 //
atha sahacaradvitīyaḥ kleśasamudrāvataraṇakṛtacittaḥ /
niragātsundarasenaḥ Kusumapurādaviditaḥ pitrā // DKuṭṭ_234 //
paśyan vidagdhagoṣṭhīrabhyasyannāyudhāni sakalāni /
śāstrārthānavagacchanvilokayankautukāni vividhāni // DKuṭṭ_235 //
jānan patrachedanamālekhyaṃ sikthapustakarmāṇi /
nṛtyaṃ gītopacitaṃ tantrīmurajādivādyabhedāṃśca // DKuṭṭ_236 //
budhyanvañcakabhaṅgīrviṭakulaṭānarmavakrakathitāni /
babhrāma suhṛtsahitaḥ Sundaraseno mahīmakhilām // DKuṭṭ_237 //
atha viditasakalaśāstro vijñātāśeṣajanasamācaraṇaḥ /
nijagṛhagamanākāṅkṣī sa śiloccayamarbudaṃ prāpa // DKuṭṭ_238 //
tatpṛṣṭhadeśadarśanalolamalaṃ Sundaraṃ parijñāya /
Guṇapālito babhāṣe vilokyatāmadrirāja iti // DKuṭṭ_239 //
eṣa sutaḥ sānutaṭasyandacchītācchasalilasampannaḥ /
lokānukampayeva prāleyamahībhṛtā marau nyastaḥ // DKuṭṭ_240 //
śiśirakarakāntamauliḥ kaṭakasthitapavanabhojanaḥ saguhaḥ /
vidyādharopasevyo bibharti lakṣmīmayaṃ śambhoḥ // DKuṭṭ_241 //
atra taruśikharasaṃgatasumanasa iti jātaniścayo manye /
abhilaṣati samuccetuṃ tārā niśi mugdhakāminīsārthaḥ // DKuṭṭ_242 //
āścaryaṃ yadupānte tiṣṭhantyetasya sapta munayo 'pi /
athavā kasyākarṣaṃ na karoti samunnatirmahatām // DKuṭṭ_243 //
avagatya niravalambanamambaramārgaṃ pataṅgaturagāṇām /
ayamavanidharo manye viśrāntyai vedhasā vihitaḥ // DKuṭṭ_244 //
imamāśritya himāṃśoroṣadhayaḥ saṃnikarṣamupayātāḥ /
pratyāsattiḥ prabhuṇā prāyo 'nugrāhakavaśena // DKuṭṭ_245 //
sektumivāśākariṇo visṛjatyayamavanidharaṇaparikhinnān /
nirjharasalilakaṇaughān bhavati hi sauhārdamekakāryāṇām // DKuṭṭ_246 //
hārītāhṛtaśobho muditaśuko vyāsayogaramaṇīyaḥ /
viśrāntabharadvājaḥ samatāmayameti muninivāsasya // DKuṭṭ_247 //
asminniḥsaṅgā api paralokaprāptyupāyakṛtayatnāḥ /
gandhavahabhojanā api na hiṃsakāḥ phalabhujo 'pi na plavagāḥ // DKuṭṭ_248 //
śubhakarmaikaratā api ṣaṭkarmāṇo yatā api svavaśāḥ /
anabhimataraudracaritāḥ Śivapriyā api vasanti śamaniratāḥ // DKuṭṭ_249 //
mūrtiriva śiśiraraśmerhariṇavatī saptapatrakṛtaśobhā /
saraṇiriva caṇḍabhāsaḥ palāśinī yātudhānajāyeva // DKuṭṭ_250 //
sotkaṇṭheva samadanā vāsakasajjeva tilakaparibhūṣā /
dhavaharipīlusanāthā naranāthadvārabhūmiriva // DKuṭṭ_251 //
Arjunabāṇavrātaiḥ Kurunāthavarūthinīva saṃchannā /
ṛkṣasahasropacitā lakṣmīriva gaganadeśasya // DKuṭṭ_252 //
dhvajinīva Dānavānāṃ riṣṭakasamadhiṣṭhitā triyāmeva /
uddyotarohiṇīkā ramyeyamutpatyakā bhāti // DKuṭṭ_253 //
iti darśayati vayasye Sundarasene ca paśyati prītyā /
svaprastāvopagatā gītiriyaṃ kena cidgītā // DKuṭṭ_254 //
atiśayitanākapṛṣṭhaṃ pṛṣṭhaṃ ye nārbudasya paśyanti /
bahuviṣayaparibhramaṇaṃ manye kleśāya kevalaṃ teṣām // DKuṭṭ_255 //
ākarṇya ca sa babhāṣe mahātmanānena yuktamupagītam /
śikhariśiraḥ paśyāmo vayasya ramyaṃ samāruhya // DKuṭṭ_256 //
atha girivaramārūḍho vilokayanvividhavibudhabhavanāni /
vāpīrudyānabhuvaḥ sarāṃsi saritaścacāra vismeraḥ // DKuṭṭ_257 //
acirābhāmiva vighanāṃ jyotsnāmiva kumudabandhunā vikalām /
Ratimiva Manmatharahitāṃ śriyamiva Harivakṣasaḥ patitām // DKuṭṭ_258 //
hastoccayaṃ Vidhātuḥ sāraṃ sakalasya jantujātasya /
dṛṣṭāntaṃ ramyāṇāmastraṃ saṃkalpajanmano jaitram // DKuṭṭ_259 //
vikasitakusumasamṛddhiṃ śṛṅgārarasāpagaikakalahaṃsīm /
līlāpallavavallīṃ vratināmavadhānavarmaṇāṃ bhallīm // DKuṭṭ_260 //
vicarannupavanamaṇḍapapuṣpaprakarābhirāmabhūpṛṣṭhe /
ramamāṇāṃ saha sakhyā lalanāmālokayāmāsa // DKuṭṭ_261 //
avalokayatastasya smaramārgaṇavedhyatāmupetasya /
idamāsīnmanasi ciraṃ vismayabhārābhibhūyamānasya // DKuṭṭ_262 //
kvedaṃ khalu viśvasṛjaḥ kauśalamatyadbhutaṃ samupajātam /
yena viruddhānāmapi ghaṭitaikatra sthitistathā hīyam // DKuṭṭ_263 //
lalitavapurnirdoṣā sphuradujjvalatārakābhirāmā ca /
nirvācyavadanakamalā jitavīṇākvaṇitavāṇī ca // DKuṭṭ_264 //
saṃvihitavigrahasthitiratiśobhanaghaṭitasandhibandhā ca /
unnatapayodharāḍhyā śaradindukarāvadātā ca // DKuṭṭ_265 //
abhimatasugatāvasthitirabhinanditacaraṇaracanā ca /
ativipulajaghanadeśā vidhvastaśarīravihitaśobhā ca // DKuṭṭ_266 //
āvirbhavadanurāge tasminnatha valitalocanā sahasā /
sāpi babhūva mṛgākṣī hastagatā Kusumacāpasya // DKuṭṭ_267 //
tarumūlamāśritāyā vismṛtasakalānyakarmaṇaḥ sapadi /
tasyā gātralatāyāmaṅkuritaṃ sāttvikairbhāvaiḥ // DKuṭṭ_268 //
saivopavanasamṛddhistasminneva kṣaṇe smaraṃ smṛtvā /
tāṃ vyathayitumārebhe prabhorhi kṛtyaṃ karoti khalu sarvaḥ // DKuṭṭ_269 //
gātrasarasendhanebhyaḥ prasvedajalaṃ viniryayau tasyāḥ /
antarjvalitamanobhavahavyabhujā dahyamānebhyaḥ // DKuṭṭ_270 //
Kusumaśarajālapatitā muhurmuhurvidadhatī vivṛttāni /
animeṣaṃ paśyantī matsyavadhūmanucakāra sā tanvī // DKuṭṭ_271 //
stabdhatanuṃ sotkampāṃ pulakavatīṃ svedinīṃ saniḥśvāsām /
vidadhe tāmasamaśaraḥ krīḍati hi śaṭho viśiṣṭamāsādya // DKuṭṭ_272 //
ucchvāsairullasanaṃ kucayugale sauṣṭhavaṃ vilāsānām /
abhilaṣitena premṇā snigdhatvaṃ cakṣuṣormanohāri // DKuṭṭ_273 //
anuraktyā vadanaruciṃ vacasi ca gamane ca sādhvasaskhalanam /
tasyā madanaḥ kurvannupaninye cārutāmadhikām // DKuṭṭ_274 //
pārśvagate 'pi preyasi Kāmaśarāsāratāḍyamānāpi /
na śaśāka sābhidhātuṃ cittagataṃ praṇayabhaṅgato bhītā // DKuṭṭ_275 //
atha viditacittavṛttiḥ saktadṛśaṃ priyatame samākṛṣya /
Madanena dahyamānāṃ vihasitaviśadaṃ jagāda tāmālī // DKuṭṭ_276 //
ayi Hāralate saṃhara Harahuṅkṛtidagdhadehasaṃkṣobham /
sadbhāvajānuraktirna hi paṇyaṃ paṇyanārīṇām // DKuṭṭ_277 //
avadhīraya dhanavikalaṃ kuru gauravamakṛśasampadaḥ puṃsaḥ /
asmādṛśāṃ hi mugdhe dhanasiddhyai rūpanirmāṇam // DKuṭṭ_278 //
abhirāme 'bhiniveśaṃ vidadhānā vibhavalābhanirapekṣā /
upahasyase sumadhye vidagdhavārāṅganāvāraiḥ // DKuṭṭ_279 //
yeṣāṃ ślāghyaṃ yauvanamabhimukhatāmupagato vidhiryeṣām /
phalitaṃ yeṣāṃ sukṛtaṃ jīvitasukhitārthitā yeṣām // DKuṭṭ_280 //
te 'vaśyaṃ svayameva tvāmanubadhnanti Madanaśarabhinnāḥ /
na hi madhulehāḥ sundari mṛgyante cūtamañjaryā // DKuṭṭ_281 //
iti gaditavatīmālīṃ kāmaśarāsārabhinnasarvāṅgī /
avyaktaskhalitākṣaramūce kṛcchreṇa Hāralatā // DKuṭṭ_282 //
sakhi kuru tāvadyatnaṃ bahumatamativedanāpratīkāre /
kroḍīkṛtā vipattyā na bhavantyupadeśayogyā hi // DKuṭṭ_283 //
asvāyattaḥ preyānmṛdupavanaḥ surabhikusumamudyānam /
iyatī khalu sāmagrī bhavati kṣīṇāyuṣāmeva // DKuṭṭ_284 //
matvā Madanāśīviṣaviṣavegākulitavigrahāmālīm /
samupetya Śaśiprabhayā Paurandarirabhidadhe kṛtapraṇatiḥ // DKuṭṭ_285 //
yadi nāma ruṇaddhi giraṃ gaṇikābhāvopajanitavailakṣyam /
tadapi kathitavyameva snigdhāpadi na hi nirūpyate yuktam // DKuṭṭ_286 //
etāvati saṃsāre parigaṇitā eva te sujanmānaḥ /
āpatsu paritrāṇavyākulamanasāṃ sphuranti ye buddhau // DKuṭṭ_287 //
yasminneva muhūrte cakṣurviṣayaṃ gato 'si mama sakhyāḥ /
tata evārabhya gatā vidheyatāṃ dagdhamadanasya // DKuṭṭ_288 //
romodgamasaṃnahanaṃ bhittvāntarvigrahaṃ parāpatitāḥ /
tasyā mānasasambhavakodaṇḍaviniḥsṛtā iṣavaḥ // DKuṭṭ_289 //
kiṃ vidadhātu varākī kutra samāśvasitu yātu kaṃ śaraṇam /
pīḍayati bhṛśaṃ yasyā nityaśucirdakṣiṇo mṛduḥ pavanaḥ // DKuṭṭ_290 //
vacasi gate gadgadatāmujjhitamaunavratāścirāya pikāḥ /
hṛṣṭā vyathayanti sakhīṃ jātāvasarā nirargalaṃ virutaiḥ // DKuṭṭ_291 //
skhalitākulite gamane tanvaṅgyā agaṇitaśramā haṃsāḥ /
sucirāllabdhāvasarāḥ kurvanti gatāgatāni parituṣṭāḥ // DKuṭṭ_292 //
uṣṇocchvasitasamīrairvidahyamāno 'pi madhukarastasyāḥ /
alakakusumaṃ na muñcati kṛcchreṣvapi dustyajā viṣayāḥ // DKuṭṭ_293 //
no vārayasi tathā māṃ sāmpratamiti kathayatīva madhulehaḥ /
niḥsahavapuṣaḥ karṇe śrutipūrakapuṣpasaṃgato guñjan // DKuṭṭ_294 //
praśithilabhujalatikātastasyāḥ patitasya hemakaṭakasya /
yatprāpaṇaṃ pṛthivyāstasminkhalu muktahastatā hetuḥ // DKuṭṭ_295 //
raśanāguṇena vigalitamekapade tannitambataścitram /
patanāya niyatamathavā niṣevaṇaṃ gurukalatrasya // DKuṭṭ_296 //
aṅgīkṛtya manobhavamurasi tathā lālito 'pi hatahāraḥ /
tāpayati sakhīṃ tatkṣaṇamantarbhinnātkutaḥ kuśalam // DKuṭṭ_297 //
vāsasitaṃ svedajalaṃ kajjalamalināśruvāriṇā miśram /
kucataṭapatitaṃ tasyāḥ prayāgasambhedasalilamanukurute // DKuṭṭ_298 //
pikarutamalayasamīraṇasumanaḥsmarabhṛṅgadahanaparikaritā /
pañcatapaścarati bhavatparirambhaṇasaukhyalampaṭā bālā // DKuṭṭ_299 //
na parāṃ patati varākī daśamīṃ yāvanmanobhavāvasthām /
trāyasva subhaga tāvaccharaṇāgatarakṣaṇaṃ vrataṃ mahatām // DKuṭṭ_300 //
atha tadvacasi kṛtādaramudbhūtamanobhavaṃ samavadhārya /
avagītibhītacetā ūce Guṇapālitaḥ suhṛdam // DKuṭṭ_301 //
yadyapi Māraprasaro durvāraḥ prāṇināṃ nave vayasi /
cintyaṃ tadapi vivekibhiravasānaṃ veśayoṣitāṃ premṇaḥ // DKuṭṭ_302 //
vārastrīṇāṃ vibhramarāgapremābhilāṣamadanarujaḥ /
sahavṛddhikṣayabhājaḥ prakhyātāḥ sampadaḥ suhṛdaḥ // DKuṭṭ_303 //
tābhiravadātajanmā kurvīta samāgamaṃ kathaṃ yāsām /
kṣaṇadṛṣṭo 'pi praṇayī rūḍhapraṇayo 'pi janmano 'pūrvaḥ // DKuṭṭ_304 //
pradyumnaḥ pradyumno virūpakaḥ khalu virūpakaḥ satatam /
susnigdhaḥ susnigdho rūkṣo rūkṣastu gaṇikānām // DKuṭṭ_305 //
yāsāṃ jaghanāvaraṇaṃ parakautukavṛddhaye na tu trapayā /
ujjvalaveṣā racanā kāmijanākṛṣṭaye na tu sthitaye // DKuṭṭ_306 //
māṃsarasābhyavahāraḥ puruṣāhatipīḍayā na tu spṛhayā /
ālekhyādau vyasanaṃ vaidagdhyakhyātaye na tu vinodaḥ // DKuṭṭ_307 //
rāgo 'dhare na cetasi saralatvaṃ bhujalatāsu na prakṛtau /
kucabhāreṣu samunnatirācaraṇe nābhinandite 'sadbhiḥ // DKuṭṭ_308 //
jaghanasthaleṣu gauravamākṛṣṭadhaneṣu no kulīneṣu /
alasatvaṃ gamanavidhau no mānavavañcanābhiyogeṣu // DKuṭṭ_309 //
varṇaviśeṣāpekṣā prasādhane no ratiprasaṅgeṣu /
oṣṭhe madanāsaṅgo no puruṣaviśeṣasambhoge // DKuṭṭ_310 //
yā bāle 'pi sarāgā vṛddheṣvapi vihitamanmathāveśāḥ /
klībeṣvapi kāntadṛśaḥ sākāṅkṣā dīrgharoge 'pi // DKuṭṭ_311 //
svedāmbukaṇopacitā anārdratānijanivāsamanasaśca /
āviṣkṛtavepathavo vajropalasārakaṭhināśca // DKuṭṭ_312 //
jaghanacapalā anāryāḥ parabhṛtayaḥ kṛtakanetrarāgāśca /
sarvāṅgārpaṇadakṣā asamarpitahṛdayadeśāśca // DKuṭṭ_313 //
na-kulasamutpannā api bhujaṅgadaśanakṛtavedanābhijñāḥ /
kandarpadīpikā api rahitāḥ snehaprasaṅgena // DKuṭṭ_314 //
ujjhitavṛṣayogā api ratisamaye naraviśeṣanirapekṣāḥ /
kṛṣṇaikābhiratā api hiraṇyakaśipupriyāḥ satatam // DKuṭṭ_315 //
Merumahīdharabhuva iva kimpuruṣasahasrasevitanitambāḥ /
nītaya iva bhūmibhṛtāṃ suparihṛtānarthasaṃyogāḥ // DKuṭṭ_316 //
bahumitrakarajadāraṇalabdhābhyudayāḥ saroruhiṇya iva /
ḍākinya iva ca raktavyākarṣaṇakauśalopetāḥ // DKuṭṭ_317 //
pratipuruṣaṃ saṃnihitāḥ kṛtyaparā vividhavikaraṇopacitāḥ /
bahulārthagrāhiṇyaḥ prakṛtaya iva durgrahā gaṇikāḥ // DKuṭṭ_318 //
sādaramāśliṣya ciraṃ kusumastabakaṃ ca naraviśeṣaṃ ca /
riktīkartuṃ nipuṇaṃ kṣudrāḥ kṣudrāśca cumbanti // DKuṭṭ_319 //
paramārthakaṭhorā api viṣayagataṃ lohakaṃ manuṣyaṃ ca /
cumbakapāṣāṇaśilāḥ rūpājīvāśca karṣanti // DKuṭṭ_320 //
puruṣākrāntāḥ satataṃ kṛtrimaśṛṅgārarāgaramaṇīyāḥ /
āhanyamānajaghanāḥ kareṇavo vārayoṣāśca // DKuṭṭ_321 //
ucitaguṇotkṣiptā api purato viniveśite suvarṇalave /
jhagiti patanti mukhena prakaṭapramadāḥ kalādhikāśca tulāḥ // DKuṭṭ_322 //
bahirupapāditaśobhā antastucchāḥ svabhāvataḥ kaṭhināḥ /
dāsyaḥ samudgikā iva maṇanti yantraprayogeṇa // DKuṭṭ_323 //
badhnanti ye 'nurāgaṃ daivahatāstāsu vāravanitāsu /
te niḥsaranti niyataṃ pāṇidvayamagrataḥ kṛtvā // DKuṭṭ_324 //
ityupadiśati vayasye Sundarasene ca manmathavyathite /
āvādupayātaṃ gītitrayamabhyadhāyi kenāpi // DKuṭṭ_325 //
taruṇīṃ ramaṇīyākṛtimupanītāṃ smṛtibhuvā vaśīkṛtya /
pariharati yo jaḍātmā prathamo 'sau nāliko vinā bhrāntim // DKuṭṭ_326 //
idameva hi janmaphalaṃ jīvitaphalametadeva yatpuṃsām /
laḍahanitambavatījanasambhogasukhena yāti tāruṇyam // DKuṭṭ_327 //
sumanomārgaṇadahanajvālāvalidahyamānasarvāṅgyaḥ /
prabalapremapravaṇāḥ pramadāḥ spṛhayanti nālpapuṇyebhyaḥ // DKuṭṭ_328 //
evamupaśrutya vacaḥ samuvāca Purandarātmajaḥ suhṛdam /
mama hṛdayādiva kṛṣṭvā gītamidaṃ sādhunānena // DKuṭṭ_329 //
tadatanusāyakavikalāṃ hāralatāṃ hariṇaśāvataralākṣīm /
āśvāsayituṃ yāmo guṇapālita kiṃ vikalpitairbahubhiḥ // DKuṭṭ_330 //
atha yatra kāpi gaṇikā gaṇayantī paricitaṃ hṛtadraviṇam /
praviśantameva mandiramīrṣyāvyājena nirurodha // DKuṭṭ_331 //
kā cidvañcakadattaṃ luṇḍīkṛtajīrṇavasanamavalokya /
veśyā viṣīdati sma kṣapākṣaye vṛttakartavyā // DKuṭṭ_332 //
daivasmṛtyā patitaṃ dṛṣṭipathaṃ bhagnamūlyaviṭamekā /
jvalitā ruṣā bhujiṣyā jagrāha javena dhāvitvā // DKuṭṭ_333 //
antaḥsthitakāmigṛhadvāragataṃ luptavittanaramanyā /
samuvāca kuṭṭanī vraja kallolākalpadeheti // DKuṭṭ_334 //
prakaṭitadaśananakhakṣatirabhidadhatī rājaputraratiyuddham /
aparā puraḥ sakhīnāṃ vāravadhūrātatāna saubhāgyam // DKuṭṭ_335 //
anyā kāmispardhāvardhitabhāṭī samucchritā kheḍā /
saubhāgyagarvadarpaṃ samuvāha vilāsinīmadhye // DKuṭṭ_336 //
ekagaṇikānubandhakrodhodyataśastrakāminoḥ kāpi /
sambhramato dhāvitvā nivārayāmāsa kuṭṭanī kalaham // DKuṭṭ_337 //
dhanamāhṛtya bahubhyo bhujyata ekena kena citsārdham /
iti dhanavantaṃ kāminamāvarjayati sma kāpi vāravadhūḥ // DKuṭṭ_338 //
gāyangāthāmātraṃ dvipadakamatha sauṣṭhavena viṭa ekaḥ /
babhrāma puro dāsyā vidadhadvikṛtīranekavidhāḥ // DKuṭṭ_339 //
kaścitpaṇyastrīṇāṃ vibhavopacitānyapuruṣayojanayā /
vidadhāti smārādhanamadhanatvamupāgataḥ kāmī // DKuṭṭ_340 //
tvayi saktena mayā gṛhamujjhitamadhunā pareva jātāsi /
iti ḍhaukamalabhamānaḥ kaścidgaṇikāmupālebhe // DKuṭṭ_341 //
uṣitāmapareṇa samaṃ vṛddhaviṭānāṃ puraḥ parājitya /
tyājayati sma bhujaṅgaḥ kaścidgaṇikāṃ dviguṇabhāṭīm // DKuṭṭ_342 //
dṛṣṭā tvayā Viśeṣaka valayakalāpī Śaśiprabhābhujayoḥ /
bāḍhaṃ bhaṇa bhaṇa kīdṛk cārutarā sā mayā dattā // DKuṭṭ_343 //
adya caturtho divasaścīnāmbarayugalakasya dattasya /
tadapi paruṣā vilāsā vada Madanaka kiṃ karomyatra // DKuṭṭ_344 //
snehaparā mayi Kelī Kalahaṃsaka kiṃ tu rākṣasī tasyāḥ /
mātā nātmīkartuṃ varṣaśatenāpi śakyate pāpā // DKuṭṭ_345 //
sumanaḥkuṅkumavāsaṃ sajjīkuru kimiti tiṣṭhasi vicittaḥ /
adya tava dayitikāyāḥ Kiñjalkaka nartanāvasaraḥ // DKuṭṭ_346 //
yadi nāma pañca divasāntvayi kurute prema dhanalavaṃ dṛṣṭvā /
tadapi Taraṅgavatī sā Kandarpaka kiṃ vṛthā garvaḥ // DKuṭṭ_347 //
jīvadveṣin Lāsaka parihara dūreṇa mūḍha Harisenām /
baddhāveśastasyāṃ vyāpṛtaputro mahāviṣamaḥ // DKuṭṭ_348 //
Kesarayā kṣaṇadattaṃ kṛtvāṃśukamupari kāmijālasya /
stabdhagrīvaṃ bhramataścandrodaya paśya māhātmyam // DKuṭṭ_349 //
kaumārakaṃ vidhātuṃ vāñchasi kila ramaṇa Madanasenāyāḥ /
icchāmi kiṃ tu tasyā mātrātīva prasāritaṃ vadanam // DKuṭṭ_350 //
Vibhrama kiyatastapasaḥ phalametadyadupabhujyate madirā /
svakareṇa pītaśeṣā madaghūrṇitadevadattayā dattā // DKuṭṭ_351 //
Kuvalayamālānilayo Līlodaya kimiti samprati tyaktaḥ /
kiṃ vidadhāmastasmin bhrātardāsyā vinā mūlyam // DKuṭṭ_352 //
muṣitāśeṣavibhūterindīvarakasya yāminī yāti /
saṃvāhayataḥ samprati Mañjīraka Tilakamañjarīcaraṇau // DKuṭṭ_353 //
adyāpi bālabhāvaṃ nikhilaṃ na jahāti Madanikā tadapi /
prauḍhimnā Makarandaka sakalā lalanā adhaḥ kurute // DKuṭṭ_354 //
Kubje gatvā vakṣyasi taṃ nirdayacittanartanācāryam /
Hārā sukumāratanuḥ kimiti śramamadya kāritā bhavatā // DKuṭṭ_355 //
niḥsara ko 'bhiniveśaḥ śukaśāvakapāṭhane Suratadevi /
tiṣṭhati bahirupaviṣṭaḥ pratīkṣamāṇastava preyān // DKuṭṭ_356 //
vīṇāvādanakhinnā patitāste vāsabhavanaparyaṅke /
utthāpaya tāṃ tvaritaṃ smaralīlāṃ Bhaṭṭaputra āyātaḥ // DKuṭṭ_357 //
kimidaṃ yathāsthitatvaṃ tava Mādhavi yanmuhurvadantyā me /
paridhatse nābharaṇaṃ śrīvigraharājasūnunā dattam // DKuṭṭ_358 //
īdṛk śūnyamanastvaṃ kiṃ kurmo mātarindulekhāyāḥ /
pānakrīḍāsaktyā patitāpi na cetitā kanakatāḍī // DKuṭṭ_359 //
nakulaḥ payo na pāyita iti roṣavaśādiyaṃ hi duḥśīlā /
nāśnāti Kāmasenā punaḥ punaḥ prārthyamānāpi // DKuṭṭ_360 //
śrībalasutaparipālita ūrṇāyuḥ kimanayā vijetavyaḥ /
Mukulā muktasukhasthitiraharniśaṃ meṣapoṣaṇe lagnā // DKuṭṭ_361 //
ātāmratāṃ samupagatamucchūnaṃ karatalaṃ tava Sulalite /
mā punaraticiramevaṃ pravidhāsyasi kandukakrīḍām // DKuṭṭ_362 //
abhirāma ḍomba bhāṭī prathamamiyaṃ gṛhyate samutpanne /
snehe tu Kusumadevyāstvaṃ prabhavasi jīvitasyāpi // DKuṭṭ_363 //
grahaṇakamarpaya tāvadyadi kautukamupari Candrasenāyāḥ /
nirvartitakartavyo dāsyasi kiṃ cidyathābhimatam // DKuṭṭ_364 //
na paramadātā mātaḥ sūnurasau Nagararoṭabhaṭṭasya /
nirlajjaḥ śaṭhavṛttiḥ punaḥ punarvāryamāṇo 'pi // DKuṭṭ_365 //
kṣapayati vasanāni sadā haṭhena sakalāni Suratasenāyāḥ /
na dadātyekāmūrṇāmuraṇaḥ paramatti karpāśam // DKuṭṭ_366 //
bhagini na muñcati veśma kṣaṇamapi me kapaṭarājaputro 'sau /
bhagno 'nyanarāvasaro nagnenādhiṣṭhitaṃ yathā tīrtham // DKuṭṭ_367 //
itthaṃprāyā vācaḥ śṛṇvan viṭakuṭṭanīsamudgīrṇāḥ /
taṃ veśasaṃniveśaṃ paśyan praviveśa dayitikāveśma // DKuṭṭ_368 //
ākṛṣṭamivotkatayā snapitamiva snigdhacakṣuṣaḥ prasaraiḥ /
tamupāgatamabhyarṇaṃ Hāralatā pūjayāmāsa // DKuṭṭ_369 //
saṃvihitasamucitasthitiravanataśirasā praṇamya tatsakhyā /
idamabhidadhe 'tinamraṃ Sundarasenaḥ śubhe 'vasare // DKuṭṭ_370 //
priyadarśana kiṃ bahubhiḥ smarapīḍitadīnavacanasaṃdarbhaiḥ /
iyamāste Hāralatā jīvitamasyāstvadāyattam // DKuṭṭ_371 //
niryantrakeliviśadaṃ sahajapremānubandharamaṇīyam /
kāryāntarāntarāyaiḥ suparihṛtaṃ yātu yauvanaṃ bhavatoḥ // DKuṭṭ_372 //
nirdayamaviratavāñchaṃ dhvastatrapamavyavasthitācaraṇam /
upacīyamānarāgaṃ satataṃ bhūyādbhavatsuratam // DKuṭṭ_373 //
iti dattvāśiṣamantarniryāte parijane tadaṅgeṣu /
visrambhaviviktaraso vavṛdhe Kusumāyudhaḥ sutarām // DKuṭṭ_374 //
yadamandamanmathocitamanurūpaṃ yannavānurāgasya /
yadyauvane 'bhirāmaṃ yacca phalaṃ jīvitavyasya // DKuṭṭ_375 //
avinaya eva vibhūṣaṇamaślīlācaraṇameva bahumānaḥ /
niḥśaṅkataiva sauṣṭhavamanavasthitireva gauravādhānam // DKuṭṭ_376 //
keśagrahaṇamanugraha upakārastāḍanaṃ mude daṃśaḥ /
nakhavilikhanamabhyudayo dṛḍhadehanipīḍanaṃ samutkarṣaḥ // DKuṭṭ_377 //
nigaraṇalolaṃ cumbanamavayavaniṣpeṣaṇaspṛho mardaḥ /
antaḥpraveśanecchaṃ nirbharaparirambhaṇaṃ yasmin // DKuṭṭ_378 //
yadanaṅgairiva vihitaṃ rāgairiva dīptimattvamupanītam /
premabhiriva niścalitaṃ śṛṅgārairiva vikāśamānītam // DKuṭṭ_379 //
aprāgalbhyaṃ vyasanaṃ dhairyamakāryaṃ viveka upaghātaḥ /
hrepaṇamaguṇo yasmin tatsurataṃ prastutaṃ tābhyām // DKuṭṭ_380 //
prārambha eva tāvatprajvalito dhagiti Manasijo yasmin /
tasya viśeṣāvasthā vaktumaśakyāḥ pravṛddhasya // DKuṭṭ_381 //
sahajarasena jaḍīkṛtamiti yūnoḥ kāmaśāstranirṇīte /
nānākaraṇagrāme mālinyamavāpa pāṇḍityam // DKuṭṭ_382 //
avidheyamanākhyeyaṃ pravicāryaṃ chādanīyamaviṣahyam /
na babhūva tayostasminnāviddhārabdhasuratasaṃmarde // DKuṭṭ_383 //
abhyastā yā tanvyā suratavidhau vividhacāṭuparipāṭī /
tāmālūnaviśīrṇāṃ cakāra sahajaḥ smarāveśaḥ // DKuṭṭ_384 //
sadbhāvarāgadīpitamadanācāryopadiṣṭaceṣṭānām /
kaḥ parigaṇanaṃ kartuṃ raticakrāviṣṭaramaṇayoḥ śaktaḥ // DKuṭṭ_385 //
bālā mṛdugātralatā dṛḍhapuruṣākrāntavigrahā na param /
na vyathitā mudamāpa prabhavati khalu cittajanmanaḥ śaktiḥ // DKuṭṭ_386 //
kiṃ ramaṇīṃ ramaṇo 'viśaduta ramaṇī ramaṇamiti na jānīmaḥ /
svāvayavāvagamastu praṇāśamagamattayostadā nipuṇam // DKuṭṭ_387 //
tasyā nimīlitadṛśo niḥspandatanorbabhūva suratānte /
liṅgamanaṅgacchāyā jīvitasattānumānasya // DKuṭṭ_388 //
śramajalabindūpacitā vṛttasmaraṇena jātavailakṣyā /
sā śuśubhe rativiratau paryākulakeśabhūṣaṇā nitarām // DKuṭṭ_389 //
nirvyājārpitavapuṣornirvṛtimayameva gaṇayatorviśvam /
kṣaṇadā virarāma tayorakṣīṇākāṅkṣayoreva // DKuṭṭ_390 //
mohanavimardakhinnā vijṛmbhamāṇā skhaladgatirmandam /
nidrākaṣāyitākṣī Hāralatā vāsaveśmano niragāt // DKuṭṭ_391 //
paricitapārśvagatāhaṃ tena samaṃ pānabhojanaṃ kṛtvā /
nītā niśā kathābhirmohanakāryaṃ tu yatkiṃ cit // DKuṭṭ_392 //
avidagdhaḥ śramakaṭhino durlabhayoṣidyuvā jaḍo vipraḥ /
apamṛtyurapakrāntaḥ kāmivyājena me rātrau // DKuṭṭ_393 //
necchāviratiḥ kṣaṇamapi na ca śaktirvastuśūnyaratiyatnaiḥ /
kevalamalamadyāhaṃ kadarthitā vṛddhapuruṣeṇa // DKuṭṭ_394 //
madyavaśādabhiyoktari mṛtakalpe talpabhāgamagnāyāḥ /
anirodhitanidrāyāḥ sukhena me yāminī yātā // DKuṭṭ_395 //
sukumārasamprayogaḥ peśalavacanaḥ savakraparihāsaḥ /
śakunavaśenopanato mama sakhi ramaṇo manoharākāraḥ // DKuṭṭ_396 //
paryaṅkāntanilīnaḥ parāṅmukho muktamandaniḥśvāsaḥ /
maccodanayā sutarāṃ niṣpandaḥ svedasalilasaṃsiktaḥ // DKuṭṭ_397 //
paryastamitānaṅgo vyapagatanidraḥ kṣapākṣayākāṅkṣī /
grāmoṣitaḥ prahīṇo niṣpratipattiḥ sthito 'dya sakhi manujaḥ // DKuṭṭ_398 //
śṛṇu sakhi kautukamekaṃ grāmīṇakakāminā yadadya kṛtam /
suratasukhamīlitākṣī mṛteti bhītena muktāsmi // DKuṭṭ_399 //
aviditadeśaprakṛteḥ śaṭhātmakāddurvidagdhato 'smābhiḥ /
anubhūto rājasutādapi bhāṇḍaviḍambanākleśaḥ // DKuṭṭ_400 //
priyasakhi lokasamakṣaṃ nagaraprabhuṇā haṭhena nītāsmi /
evaṃ bandhakadāturdviguṇārthaprārthane kuto 'nyāyaḥ // DKuṭṭ_401 //
ākarṣantī jaghanaṃ vrajasi yathā vikṣatā nakhaistilaśaḥ /
manye tathopabhuktā tvaṃ Kerali dākṣiṇātyena // DKuṭṭ_402 //
adhare binduḥ kaṇṭhe maṇimālā kucayuge śaśaplutakam /
tava sūcayanti Ketaki Kusumāyudhaśāstrapaṇḍitaṃ ramaṇam // DKuṭṭ_403 //
iti śṛṇvannuṣasi giro nirvṛttaniśābhiyogagaṇikānām /
so 'pi yathākriyamāṇaṃ pravidhātuṃ nirjagāma kartavyam // DKuṭṭ_404 //
suracitarāgopacitisvīkṛtamanasastayā samaṃ tasya /
yauvanasukhamanubhavato jagāma saṃvatsaraḥ sārdhaḥ // DKuṭṭ_405 //
viśrambhakathāḥ kurvanvicarannudyānavedikāpṛṣṭhe /
sahacarakarasaktakaraḥ Sundarasenaḥ kadā cittu // DKuṭṭ_406 //
sthūlaghanatantusantatitānitanānāmbarāvaraṇam /
yaṣṭiprāntaniyantritadalavīṭakakutapatumbakaprāyam // DKuṭṭ_407 //
truṭitacaraṇatrasaṃgatavisphuṭitābhyaktapādamalinatanum /
tvaritagatilekhavāhakamārādāyāntamadrākṣīt // DKuṭṭ_408 //
pratyāsannībhūtaṃ krameṇa Paurandariḥ parijñāya /
sākūtamanā ūce vayasya hanumānayaṃ prāptaḥ // DKuṭṭ_409 //
avanitalalīnaśirasā kṛtanatinā tena vinihitaṃ bhūmau /
utkṣipya jhaṭiti lekhaṃ Sundara iti vācayāmāsa // DKuṭṭ_410 //
svasti śrīkusumapurātpurandaraḥ Sundaraṃ samabhidhatte /
antarjṛmbhitaśokagrasto 'vispaṣṭavarṇapadam // DKuṭṭ_411 //
kulamakalaṅkaṃ na gaṇitamavadhīritamagrajanmanāmucitam /
nāpekṣitamavagītaṃ śaṭhasevitavartmani tvayā patatā // DKuṭṭ_412 //
vaṃśe 'kuṭilagatīnāṃ dvijihvatādoṣarahitacaritānām /
aparavināśaratānāmutpannaḥ kathamasi bhujaṅgaḥ // DKuṭṭ_413 //
kva puroḍāśapavitritavedapadodgāragarbhavadanaṃ te /
kva ca madirāsavavāsitavāravadhūmukharasāsvādaḥ // DKuṭṭ_414 //
kva kuśavipāṭanajanmā sahasoditavedanācamatkāraḥ /
kva ca dāsīratasaṅgaranirdayanakharakṣatiḥ prītyai // DKuṭṭ_415 //
kva tretānaladhūmakṣobhitanayanāmbudhautavadanatvam /
kva ca gaṇikānirbhartsanaśokabharāyātabāṣpasalilaughaḥ // DKuṭṭ_416 //
kva vaṣaṭkāradhvānaḥ ṣaṭkarmavibhūṣaṇaṃ śravaṇapūraḥ /
kva ca sādhāraṇavanitāratimaṇitākarṇanautsukyam // DKuṭṭ_417 //
kvācāryapratanulatātāḍanasaṃkṣobhasambhavaḥ kampaḥ /
kva ca kupitavāralalanāniṣṭhurapādaprahāraviṣahitvam // DKuṭṭ_418 //
kva hariṇacarmāvaraṇaṃ smṛtiśāstraniveditaṃ vrataṃ carataḥ /
kva ca paṇyastrīgātraspṛṣṭāmbaradhāraṇeṣu bahumānaḥ // DKuṭṭ_419 //
samidhāmeva cchedanamabhyastaṃ śaiśavātsamārabhya /
śaṭhavanitādharakhaṇḍana utpannaṃ kauśalaṃ kuto bhavataḥ // DKuṭṭ_420 //
śuśrūṣaṇameva guroḥ pariśīlitamacalacetasā satatam /
kuṭilamatayo bhujiṣyāḥ kathaṃ tvayārādhitā nipuṇam // DKuṭṭ_421 //
āmnāyapāṭha eva sphuṭatarapadasauṣṭhavaṃ tava khyātam /
prakupitaveśyānunaye kva śikṣitaṃ vacanacāturyam // DKuṭṭ_422 //
athavā kiṃ kriyate 'sminnavadātakule 'pi labdhajanmānaḥ /
sadasaṃstutā bhavanti prāgupacitakarmadoṣeṇa // DKuṭṭ_423 //
tvayi viniveśya kuṭumbaṃ paralokahitārjanaikanihitātmā /
sthāsyāmīti samīhitamanudivasaṃ tadvisaṃvaditam // DKuṭṭ_424 //
ityavadhṛtalekhārthe sundarasene vidheyasammūḍhe /
āryāmagāyadanyaḥ svāvasare gītiparikaritām // DKuṭṭ_425 //
viṣayatimirāvṛtākṣṇāmavaṭe patatāmadṛṣṭamārgāṇām /
puṃsāṃ gurujanavacanadravyaśalākāñjanaṃ śaraṇam // DKuṭṭ_426 //
udvejayati tadātve sukhasampattiṃ karoti pariṇāme /
kaṭukauṣadhaprayogo gurunigaditakāryaniṣṭhuraṃ ca vacaḥ // DKuṭṭ_427 //
labdhvātha vacovasaraṃ mitramavādītpurandarāpatyam /
punarapi na hi khidyante priyajanahitabhāṣaṇe santaḥ // DKuṭṭ_428 //
agaṇitasahacaravacaso durvyasanamahābdhimagnavapuṣaste /
manyuvyathitasya pituryadi paramavalambanaṃ vacanam // DKuṭṭ_429 //
nijavaṃśadīpabhūtaḥ kṛtacaritālaṅkṛto mahāsattvaḥ /
Sundara samprati tātaḥ spṛṣṭo duṣputradoṣeṇa // DKuṭṭ_430 //
putrābhāvaḥ śreyān duḥsutatā putriṇaḥ kulīnasya /
antastāpayati bhṛśaṃ saccaritakathāprasaṅgeṣu // DKuṭṭ_431 //
sāṃvyavahārika eva prāyo loke guṇonnatā niyatāḥ /
yena tu sutena jananī vandhyātvaṃ ślāghate sa pāpīyān // DKuṭṭ_432 //
viphalaṃ śāstrajñānaṃ gurugṛhasevāpi nopakārāya /
viṣayavaśīkṛtamanaso nyāyyaṃ panthānamutsṛjataḥ // DKuṭṭ_433 //
jīvanneva mṛto 'sau yasya jano vīkṣya vadanamanyonyam /
kṛtamukhabhaṅgo dūrātkaroti nirdeśamaṅgulyā // DKuṭṭ_434 //
no parihartuṃ viṣayāḥ śakyāḥ satyaṃ tathāpi nipuṇadhiyaḥ /
abhidheyatāṃ na gacchantyapavādaviśeṣitābhidhānasya // DKuṭṭ_435 //
guruparicaryā jāyā kulodgatā snigdhabandhusamparkaḥ /
brāhme karmaṇi saktirlokadvayasādhanaṃ sudhiyām // DKuṭṭ_436 //
sulabhā tasya vibhūtistasya guṇā yānti jagati vistāram /
bahu manute taṃ sujanastasmai spṛhayanti bāndhavāḥ satatam // DKuṭṭ_437 //
nāsādayati sa ekaḥ satsevitamārgataḥ pariskhalanam /
maṇḍayati so 'nvavāyaṃ sa nivāsaḥ śarmaṇāmaśeṣāṇām // DKuṭṭ_438 //
sa bhavati vinayādhāro yuktāyukte vivekitā tasya /
vṛddhopadeśavācaḥ śravaṇodaratarpaṇaṃ sadā yasya // DKuṭṭ_439 //
prāktanakarmavipākaḥ kṣudrāsu śarīriṇāṃ yadāsaktiḥ /
āyatanaṃ tu sukhānāṃ saṃsārabhuvāṃ kulodgatā rāmā // DKuṭṭ_440 //
nirviṇṇe nirviṇṇā mudite muditā samākulākulite /
pratibimbasamā kāntā saṃkruddhe kevalaṃ bhītā // DKuṭṭ_441 //
yāvadvāñchitasuratavyāyāmasahāviruddhasaṃbhāṣā /
cittānuvṛttikuśalā puṇyavatāmeva jāyate jāyā // DKuṭṭ_442 //
sadbhāvapremarasaṃ valayāvaliśabdaśaṅkitā nibhṛtam /
vidadhānāṅgasamarpaṇamunmīlitakusumasāyakākūtā // DKuṭṭ_443 //
hā hā kimuddhatatvaṃ śroṣyati kaścidgatatrapa svairam /
nikaṭe parivārajano vismṛta eva smarāturasya tava // DKuṭṭ_444 //
iti huṅkṛtisaṃvalitairāyāsaniveditārthapadavākyaiḥ /
dviguṇīkaroti kulajā nāyakakarmāṇi mohanaprasare // DKuṭṭ_445 //
itthamudīritavācaṃ suhṛdamavocatpurandarasya sutaḥ /
samupasthitajīvasamāviyogabhayakampito vacanam // DKuṭṭ_446 //
tātādeśe 'laṅghye Hāralatāvirahapāvake tīvre /
vidhivaśavartini maraṇe no vidmaḥ kāryapariṇāmam // DKuṭṭ_447 //
anapekṣitadhanalābhāṃ snehaikanibaddhamānasāṃ dayitām /
daivākṛṣṭo muñcati ghaṭito vā lohavajrakaṇikābhiḥ // DKuṭṭ_448 //
atha kṛtagamanaviniścitirabhimatarāmāṃ cakāra viditārthām /
sāpi tamanuvavrāja prastutayātraṃ śucākulitā // DKuṭṭ_449 //
āsādya vaṭasya talaṃ bāṣpapayaḥkaṇacitākṣipakṣmāgrām /
vighnitacaraṇavihāro hāralatāmabhidadhāti sma // DKuṭṭ_450 //
ā kṣīravato vṛkṣādā salilādvā priye priyaṃ yāntam /
anuyāyāditi vacanaṃ tena tvamito nivartasva // DKuṭṭ_451 //
kiṃ kurmo daivahatāḥ prabhavati yasmin kṛśodari prasabham /
premagranthicchettā guruśāsanasāyako nirāvaraṇaḥ // DKuṭṭ_452 //
na draviṇacayaprāptirnaikāśrayaparicayo na cāṭuguṇaḥ /
na svāmisamādeśo nākāravilobhanaṃ na ca khyātiḥ // DKuṭṭ_453 //
hetustava pravṛtterasmāsu tathāpi daivavaśāt /
īdṛkko 'pyanubandho yasya vipāko 'pratīkāraḥ // DKuṭṭ_454 //
paruṣaṃ yadabhihitāsi praṇayaruṣā śaṅkitaṃ ca narmaṇi vā /
sudati na tatsmaraṇīyaṃ durbhāṣaṇakīrtanodghāte // DKuṭṭ_455 //
tava hṛdaye hṛdayamidaṃ vinyastaṃ nyāsapālanaṃ kaṣṭam /
yatnāttathā vidheyaṃ sthānabhraṃśo yathā na syāt // DKuṭṭ_456 //
atha viratavacodayitaṃ bāṣpabharakliṣṭavarṇapadayogāt /
iti kathamapi Hāralatā saṃmūrchitavastubhāratīmūce // DKuṭṭ_457 //
aviśuddhakulotpannā dehārpaṇajīvikā śaṭhācaraṇā /
kvāhaṃ rūpājīvā kva bhavantaḥ ślāghanīyajanmaguṇāḥ // DKuṭṭ_458 //
yattu viṣayāvalokanakutūhalābhyāgatena viśrāntam /
iyato divasānasmin tanme parajanmakṛtaśubhasya phalam // DKuṭṭ_459 //
gurusevāṃ bandhujanaṃ svadeśavasatiṃ kalatramanukūlam /
anuṣaṅgadṛṣṭaparicita āsthāṃ pravidhāya kaḥ parityajati // DKuṭṭ_460 //
yauvanacāpalametadyanmādṛśi bhavati kautukaṃ bhavatām /
yattu sukhamanavagītaṃ tasya sthānaṃ nijā dārāḥ // DKuṭṭ_461 //
te madhurāḥ parihāsāstā vakragiraḥ sa vāmatāsamayaḥ /
no hṛdaye kartavyā rahasi kṣemārthinā bhavatā // DKuṭṭ_462 //
lāghavato yanmanasaḥ praṇayādvā yattavācaritam /
pratikūlaṃ tatra mayā nāthāñjalireṣa viracito mūrdhni // DKuṭṭ_463 //
duḥsaṃcārā mārgā dūre vasatirvisaṃṣṭhulaṃ hṛdayam /
Guṇapālita tava suhṛdā bhavitavyamato 'pramattena // DKuṭṭ_464 //
hṛdayadvaya ekatvaṃ yāte yūnorviyogajaṃ kleśam /
anubhavatorapareṇa prasaṅgataḥ paṭhyate pathyā // DKuṭṭ_465 //
anyonyasudṛḍhaceṣṭitasadbhāvasnehapāśabaddhānām /
vicchedakaro mṛtyurdhīrāṇāṃ vā paricchedaḥ // DKuṭṭ_466 //
atha tacchravaṇānantaramāssva sukhaṃ dayitike vrajāmīti /
abhidhāya yāti mandaṃ Sundarasene vivartitagrīvam // DKuṭṭ_467 //
vaṭaśākhālambibhujāṃ śvasitoṣṇasamīraśuṣyadadharamukhīm /
paryastāṃ bibhrāṇāṃ tanmārgavilokanānimeśadṛśam // DKuṭṭ_468 //
dolāyamānaveṇīṃ tiryaggatakaṇṭhabhūṣaṇaviśeṣām /
galadaśruvāripūrṇāṃ patitāṃśukabhāganiḥsahāṅgalatām // DKuṭṭ_469 //
rundhānāmiva hṛdayaṃ sphuṭaditarakareṇa kucayugāśrayiṇā /
pariśeṣitāṃ vilāsairutsṛṣṭāṃ jīvalokakartavyaiḥ // DKuṭṭ_470 //
aṅgīkṛtāṃ vipattyā vaśīkṛtāṃ marmaghaṭṭanairviṣamaiḥ /
Hāralatāmaparisphuṭamantaḥparikṛṣyamāṇabhāratyā // DKuṭṭ_471 //
mā mā tāvadyāta kṣaṇamekaṃ yāvadeṣa niṣkaruṇaḥ /
vanagulmairna tirohita ityabhidadhatīṃ jahuḥ prāṇāḥ // DKuṭṭ_472 //
atha paścātsamupetaṃ papraccha Purandarātmajaḥ pathikam /
dṛṣṭā śokavyathitā nivartamānāṅganā bhavatā // DKuṭṭ_473 //
sa uvāca vaṭataroradha urvyāṃ patitā viniścalāvayavā /
tiṣṭhati vanitā nānyā nayanāvasaraṃ gatāsmākam // DKuṭṭ_474 //
iti tadvacanāśmahato vihvalamūrtiḥ papāta bhūpṛṣṭhe /
utthāpitaśca suhṛdā so 'bhidadhe tena śokadīnena // DKuṭṭ_475 //
bhavatu kṛtārthastātastvamapi sumitrāssva sāmprataṃ prītaḥ /
samakālameva muktā pāpena mayāsubhiśca Hāralatā // DKuṭṭ_476 //
hā hā hāva hato 'si dhvastā līlā vilāsa kiṃ kuruṣe /
uccchinnā vicchittirbhrama vibhrama daśa diśo nirādhāraḥ // DKuṭṭ_477 //
kilakiñcita gaccha vanaṃ moṭṭāyitamaśaraṇatvamupayātam /
kuṭṭamita pravrajyāṃ gṛhāṇa bibboka viśa bhuvo vivaram // DKuṭṭ_478 //
lalitamanāthībhūtaṃ vihṛtasya na vidyate gatiḥ kvāpi /
śaśadharabimbadyutimuṣi yātāyāmantakāntikaṃ tasyām // DKuṭṭ_479 //
vinivṛttya yāmi dagdhuṃ madvirahe muktavallabhaprāṇām /
bhavatu varākyāstasyāḥ saptārcirdānamātramupakāraḥ // DKuṭṭ_480 //
gatvātha tamuddeśaṃ yasmin sā pañcabhāvamāpannā /
vilalāpa muktanādaṃ viluṭhan bhuvi sahacareṇa dhṛtamūrtiḥ // DKuṭṭ_481 //
ete vayaṃ nivṛttā muñca ruṣaṃ dehi kopane vācam /
uttiṣṭha kimiti tiṣṭhasi bhūmitale reṇurūṣitaśarīrā // DKuṭṭ_482 //
vinimīlya dṛśau kasmādapratipattyā sthitāsi śubhavadane /
tvadavāritagamanavidheraparādhitayā na me yogaḥ // DKuṭṭ_483 //
nākādhipatipurandhrīrabhibhavituṃ tvayi divaṃ prayātāyām /
satsvapi śareṣu pañcasu nirāyudhaḥ sāmprataṃ madanaḥ // DKuṭṭ_484 //
vañcakavṛttā veśyā ityapavādo janeṣu yo rūḍhaḥ /
apanīto 'sau nipuṇaṃ tvayā priye jīvamokṣeṇa // DKuṭṭ_485 //
vandyaḥ sadvrata ekastripurāntakanandano mahāsenaḥ /
hṛdayaṃ yasya spṛṣṭaṃ na manāgapi vāmalocanāpremṇā // DKuṭṭ_486 //
manye 'bhīṣṭaviyogaṃ nimeṣamapi duḥsahaṃ samavadhārya /
Hariṇā vakṣasi Lakṣmīrvidhṛtā Gaurī Hareṇa dehārdhe // DKuṭṭ_487 //
ayi Lokapāla sā bhuvi lalāmabhūtā tayā vinā śūnyam /
viśvamiti kiṃ na cintitamātmasthānaṃ priyāṃ nayatā // DKuṭṭ_488 //
bhagavan hutavaha mā mā lāvaṇyasamudrasāramuddhṛtya /
kathamapi vihitāṃ dhātrā dhakṣyasyenāṃ jagadbhūṣām // DKuṭṭ_489 //
iti vilapantaṃ bahuvidhamavadhīrya suhṛt purandarasya sutam /
kāṣṭhairviracayya citāṃ tāmakarodagnisādgaṇikām // DKuṭṭ_490 //
tasminniddhahutāśanavinipatane kṛtamatau śucākulite /
manasi sphuritāmāryāṃ papāṭha kaścitprasaṅgena // DKuṭṭ_491 //
anumaraṇe vyavasāyaṃ strīdharme kaḥ karoti savivekaḥ /
saṃsāramuktyupāyaṃ daṇḍagrahaṇaṃ vrataṃ muktvā // DKuṭṭ_492 //
śrutvā Sundarasenaḥ sacivamavocadvyapetavaiklavyaḥ /
pratibodhitaṃ mano me dhīreṇānena yuktamupadiśatā // DKuṭṭ_493 //
kṣaṇadṛṣṭanaṣṭavallabhajanmajarāvyādhimaraṇaparibhūte /
āvartini saṃsāre kaḥ kuryādāgrahaṃ sumatiḥ // DKuṭṭ_494 //
yātu bhavān kusumapuraṃ vayamapyantyāśrame samāśrayaṇam /
aṅgīkurmo 'vidyāprahāṇasaṃsiddhaye vihitam // DKuṭṭ_495 //
so 'vadadabhijātajano bālyātprabhṛti tvayā ca na viyuktaḥ /
saṃnyasanabuddhimadhunā kathamujjhati viṣayaniḥspṛhaṃ suhṛdam // DKuṭṭ_496 //
evamiti so 'bhidhāya sthirayatiniyamaistapodhanairjuṣṭam /
Guṇapālitena sahitaḥ Sundaraseno jagāma vanam // DKuṭṭ_497 //
evaṃ bhavantu veśyāḥ svārthaikadṛśo vyapetasadbhāvāḥ /
abhilaṣitaviṣayasiddheḥ kā hānistadapi yuṣmākam // DKuṭṭ_498 //
ramaṇahṛdayānuvartanacaturacatuḥṣaṣṭikarmakuśalānām /
na spṛśati tattvacarcā paṇyavadhūnāṃ vidagdhacetāṃsi // DKuṭṭ_499 //
valitaplutacitragatisthitivegaiścodanānuvṛttyā ca /
rāgasparśena vinā viśati manaḥ sādināṃ turagaḥ // DKuṭṭ_500 //
gandho 'pi kutaḥ premṇaḥ parabhṛtahārītagṛhakapotānām /
ujjvalayantyasameṣuṃ virutaviśeṣaistathāpi te yūnām // DKuṭṭ_501 //
āhitayuktāhāryaḥ samyaksakalaprayoganiṣpattyā /
bhāvavihīno 'pi naṭaḥ sāmājikacittarañjanaṃ kurute // DKuṭṭ_502 //
ye 'pi dhanakṣayadoṣaṃ paśyanti jaḍā vilāsinīśleṣe /
praṣṭavyāste bhavatā kimakṛtakaśipuvyayā dārāḥ // DKuṭṭ_503 //
na ca lābha eka eva pravartane kāraṇaṃ manuṣyeṣu /
rāgādayo 'pi santi vaiśikaśāstrapraṇetṛbhiḥ kathitāḥ // DKuṭṭ_504 //
kā vā vibhūtirāptā sundarasenāttayā tapasvinyā /
tadvirahakuliśabhinnā mumoca yā jīvitaṃ kṣaṇārdhena // DKuṭṭ_505 //
uttamataruṇaprakṛtiḥ pulakādikasūcitānyatanusaktiḥ /
sphuṭasaṃnihitavibhāvo nivāryate kena śṛṅgāraḥ // DKuṭṭ_506 //
antaḥkaraṇavikāraṃ guruparijanasaṃkaṭe 'pi kulaṭānām /
budhyanti tadabhiyuktā bhrūbhaṅgāpāṅgamadhuradṛṣṭena // DKuṭṭ_507 //
anyā vihāya patigṛha mavicintitakulakalaṅkajanagarhāḥ /
rāgoparaktahṛdayā yānti digantaṃ manuṣya āsajya // DKuṭṭ_508 //
apamānaḥ pativihito guruparikaratīvratā gṛhe 'pi daurgatyam /
śīlakṣataye yāsāṃ tāsāmapi rāgato 'nyanarasaktiḥ // DKuṭṭ_509 //
yā apyacalitavṛttā bhartuḥ paricaraṇatatparāḥ pramadāḥ /
tā api rāgavimuktāstiṣṭhantyaucityamātreṇa // DKuṭṭ_510 //
tasmādastvabhigamanaṃ vividhanimittaṃ nivāryate kena /
nijaparapaṇyastrīṇāṃ rāgādhīnaṃ tu hṛdayanirvahaṇam // DKuṭṭ_511 //
evaṃvidhadṛṣṭāntairupapattiyutaistathedṛśairvākyaiḥ /
anyairapi cāṭupadairāvarjitamānasaṃ gamyam // DKuṭṭ_512 //
vihitasvāpavibodhaṃ kiñcitprakaṭīkṛtaśramaglānyā /
utpāditajṛmbhikayā parirabhya ghanaṃ niśāpagame // DKuṭṭ_513 //
vighaṭitapuṭamudradṛśā vilokya kakubhaḥ sadīrghaniḥśvāsam /
vaktavyamiti bhavatyā rajani khale kiṃ prayātāsi // DKuṭṭ_514 //
abalā viṣaheta kathaṃ dṛḍhaśaktimanuṣyaratirasaprasaram /
madanajanito 'nurāgo na vidadhyādyadi balādhānam // DKuṭṭ_515 //
dhanyā cakrāhvavadhūḥ priyatamasaṃghaṭanasamayasamprāptyā /
śaśinā viyujyamānā kumudvati kṣīṇapuṇyāsi // DKuṭṭ_516 //
vikasitasurabhimanoharasaṃsthānaṃ sarasakusumamaprāptam /
na karoti tathā pīḍāmāsvāditavicyutaṃ yathā bhṛṅgyāḥ // DKuṭṭ_517 //
vijñāpayāmyatastvāṃ racitāñjalimaulinā vidhāya natim /
paricārakajanamadhye gaṇanīyāhaṃ prasādena // DKuṭṭ_518 //
atha dīpitarāgāṅgairapahastitalābhadikkramopacitaiḥ /
mṛdubhiścittānugatairupacāraiḥ pātitasya viśvāse // DKuṭṭ_519 //
avalokito 'si lampaṭa kimapi vadan karṇasaṃnidhau nibhṛtam /
śaṅkarasenādhātryā adya mayā jālamārgeṇa // DKuṭṭ_520 //
mālatyā saha keliṃ vidadhāsi sakhī mameti na virodhaḥ /
yattu ciraṃ snigdhadṛśā paśyasi tāṃ tatra me śaṅkā // DKuṭṭ_521 //
tvāmāgatā na vīkṣitumanubadhya na yācitaḥ prayatnena /
āhūya vada kimarthaṃ tāmbūlaṃ grāhitā kamaladevī // DKuṭṭ_522 //
kañcukamapakarṣantyāḥ prakaṭībhavadaṃsakakṣakucapārśvam /
sābhiniveśaṃ dṛṣṭaṃ bhavatā kiṃ kundamālāyāḥ // DKuṭṭ_523 //
parihāsena gṛhītā yadyaṃśukapallave tvayā hīrā /
ācchoṭyāpakrāntā kiṃ māmavalokya pṛṣṭhataḥ sahasā // DKuṭṭ_524 //
vijñānena khyātāṃ Kusumalatāṃ tvaṃ tu varṇayasyaniśam /
nṛtyantīṃ Mṛgadevīṃ visphāritalocanaḥ paśyan // DKuṭṭ_525 //
kāraṇamatra na vedmyahamṛjupanthānaṃ prasiddhamutsṛjya /
vakreṇa yadeṣi sadā mādhavasenāgṛhāgreṇa // DKuṭṭ_526 //
iti serṣyopanyāsairanyaiścāmarmavedhilaghukopaiḥ /
praṇayaprabhavairvidite cchātodari rūḍharāgatve // DKuṭṭ_527 //
śrutiviśaye 'ntaritatanurjanitasthitirāyatākṣi saha mātrā /
paruṣagirā tvaṃ kuryā itthaṃ mithyāvacaḥkalaham // DKuṭṭ_528 //
akleśopanatadhanaḥ premaprahvo nirargalatyāgaḥ /
bhaṭṭānandasya suto nidhibhūto 'bhavyayā tvayā tyaktaḥ // DKuṭṭ_529 //
vyasanopahataviveko daivaikagatiḥ svadāravidveṣī /
māmavigaṇayya mūḍhe nirbhartsita eva keśavasvāmī // DKuṭṭ_530 //
agaṇitarājāpāyo 'vicchinnāyaḥ svabhāvatastyāgī /
kimupekṣito 'nurakto vāmadhiyā śaulkikādhyakṣaḥ // DKuṭṭ_531 //
pitureka eva putraścaturthavayaso gadābhibhūtasya /
draviṇavataḥ prabhurāto nirākṛto 'bhūtikāmayā so 'pi // DKuṭṭ_532 //
svakareṇa parityaktā tvayā vibhūtiḥ karomi kiṃ pāpā /
sarvabhareṇopanataṃ vasudevamanādareṇa paśyantyā // DKuṭṭ_533 //
puruṣāntarasaṃgharṣaprotsāhitacittavṛttiranapekṣam /
vasu visṛjati yo rabhasāttasya na vārtā tvayā pṛṣṭā // DKuṭṭ_534 //
citrādikalākuśalaḥ smaraśāstravicakṣaṇo vṛṣaprakṛtiḥ /
upakurvannapi sarvo vidveṣigaṇe tvayā kṣiptaḥ // DKuṭṭ_535 //
candravatīmābharaṇaṃ dattaṃ madhusūdanasya putreṇa /
paśyantī bibhrāṇāmayi rāgiṇi kiṃ na jihreṣi // DKuṭṭ_536 //
grāmotpattiraśeṣā praviśantī Siṃharājaviniyogāt /
Manmathasenāvāsaṃ laghayati te rūpasaubhāgyam // DKuṭṭ_537 //
āstāmaparo lābho heḍāvukanandisenatanayena /
Śivadevyā upacāraḥ kriyate yastena paryāptam // DKuṭṭ_538 //
paśyedaṃ dhavalagṛhaṃ pāśupatācāryabhāvaśuddhena /
kāritamanaṅgadevyā ābharaṇaṃ pattanasya sakalasya // DKuṭṭ_539 //
āpaṇikārthasya kuto rājā labhate caturthamapi bhāgam /
haṭṭapatirāmasenaprasādato Narmadā tamupabhuṅkte // DKuṭṭ_540 //
puṃstvakhyāpanakāmo na strī na pumān kila prabhusvāmī /
anubadhnannupahasitastvayā jaḍe svārthayogamanapekṣya // DKuṭṭ_541 //
vājīkaraṇaikamatirnaranāthānugraheṇa vikhyātaḥ /
pratyākhyātaḥ sa tathā Ravidevaḥ kiṅkaratvamākāṅkṣan // DKuṭṭ_542 //
kiṃ kandarpakuṭumbe jāto 'sāvuta vaśīkaraṇayogam /
jānāti kamapi siddhaṃ yenākṛṣṭāsi sarvabhāvena // DKuṭṭ_543 //
bālye tāvadayogyā paścādapi vṛddhabhāvaparibhūtā /
tāruṇye rāgahṛtā yadi gaṇikā bhramatu tadbhikṣām // DKuṭṭ_544 //
upanaya bhāṇḍakametadyadarjitaṃ māmakena dehena /
vidadhāmi tīrthayātrāmāssva sukhaṃ preyasā sārdham // DKuṭṭ_545 //
āryajananinditānāṃ pāpaikarasaprakāśanārīṇām /
etāvāneva guṇo yadabhīṣṭasamāgamo nirāvaraṇaḥ // DKuṭṭ_546 //
no dhanalābho lābho lābhaḥ khalu vallabhena saṃsargaḥ /
akṣigatādarthāptirna bhavati manasaḥ pramodāya // DKuṭṭ_547 //
gāḍhānurāgabhinnaṃ tāruṇyarasāmṛtena saṃsiktam /
na bhajati sahṛdayahṛdayaṃ vibhavārjanasambhavā cintā // DKuṭṭ_548 //
lābhaḥ sa eva paramaḥ paryāptaṃ tena tena tṛptāsmi /
viniveśya yadutsaṅge nikṣipati mukhe mukhena tāmbūlam // DKuṭṭ_549 //
surataśramavārikaṇān parimārṣṭi nijāṃśukena gātreṣu /
yadurasi nidhāya vihasaṃstasya na mūlyaṃ vasundharā sakalā // DKuṭṭ_550 //
śithilitanijadāraratirmayi saktamanā ananyakartavyaḥ /
yadasau jitanalarūpastiraskṛtaṃ tena gāṇikyam // DKuṭṭ_551 //
bahukusumarasāsvādaṃ kurvāṇā madhukarī vidhiniyogāt /
īdṛkprasavaviśeṣaṃ labhate khalu yena bhavati kṛtakṛtyā // DKuṭṭ_552 //
ayi sarale tāvadimā upadeśagiro viśanti karṇāntaḥ /
yāvannāntarbhūtaṃ taccetasi māmakaṃ cetaḥ // DKuṭṭ_553 //
śrīrastu durgatirvā veśmani vāso mahatyaraṇye vā /
svarloke narake vā kiṃ bahunā tena me sārdham // DKuṭṭ_554 //
idamāste 'laṅkaraṇaṃ durjanani gṛhāṇa kiṃ mamaitena /
tenaiva bhūṣitāhaṃ guṇanidhinā Bhaṭṭaputreṇa // DKuṭṭ_555 //
ucitasthānaniyuktānyapanīya vibhūṣaṇāni sāvegam /
evamabhidhāya yāsyasi mātuḥ purataḥ samutsṛjya // DKuṭṭ_556 //
iti rāgāndhaḥ śrutvā cetasi kurute kadā cidevamidam /
snehādhiṣṭhitamanasāmavidheyaṃ nāsti nārīṇām // DKuṭṭ_557 //
jananīṃ janmasthānaṃ bāndhavalokaṃ vasūni jīvaṃ ca /
puruṣaviśeṣāsaktāḥ sīmantinyastṛṇāya manyante // DKuṭṭ_558 //
raṇaśirasi hate Vajre vajropamayantranirgatagrāvṇā /
prāṇānmumoca dayitā na mantravidhinā hṛtā nāma // DKuṭṭ_559 //
kālavaśenāyāsītpañcatvaṃ dākṣiṇātyamaṇikaṇṭhaḥ /
premopagatā veśyā tenaiva samaṃ jagāma bhasmatvam // DKuṭṭ_560 //
Bhāskaravarmaṇi yāte suravasatiṃ vāritāpi bhūpatinā /
tadduḥkhamasahamānā praviveśa vilāsinī dahanam // DKuṭṭ_561 //
jvālākarālahutabhuji nagnācāryaḥ papāta Narasiṃhaḥ /
tasminneva śarīraṃ nijamajuhocchokapīḍitā dāsī // DKuṭṭ_562 //
prītibharākrāntamatistridaśālayajīvikāṃ kramopanatām /
aṅgīcakāra muktvā Jīhallā Bhaṭṭaviṣṇumā mṛtyoḥ // DKuṭṭ_563 //
deśāntarādupete prasādamātreṇa vīkṣite vanite /
pādayugaṃ tatyajaturna Vāmadevasya samiti nihatasya // DKuṭṭ_564 //
Bhaṭṭakadambakatanaye yāte vasatiṃ paretanāthasya /
cakre dehatyāgaṃ raṇadevī vārayoṣitāṃ mukhyā // DKuṭṭ_565 //
asyāmeva nagaryāṃ draviṇamadāt kālasañcitamaśeṣam /
premṇākṛṣṭā gaṇikā bhaṭṭātmajanīlakaṇṭhāya // DKuṭṭ_566 //
iyamapi mayi vihitāsthā mātṛvacaḥśravaṇakaluṣitā kva gatā /
tyaktvābharaṇaṃ sarvaṃ pravijṛmbhitamanyusaṃvegā // DKuṭṭ_567 //
utsṛṣṭālaṅkaraṇāṃ pariśeṣitamātṛmuktaparivārām /
saṃtarpayāmi samprati sarvasvenāpi hariṇākṣīm // DKuṭṭ_568 //
gehena kiṃ prayojanamanyairapi bandhudāraparivāraiḥ /
saṃsāragrahakāraṇamekā khalu Mālatī mama hi // DKuṭṭ_569 //
amṛtakarāvayavairiva ghaṭitā sā dṛḍhataraṃ pariṣvaktā /
ceto nayati samatvaṃ brahmaṇa ānandarūpasya // DKuṭṭ_570 //
āvirbhavadātmabhavakṣobhakṣatadhīratā ghanaṃ rabhasāt /
vigalitakucayugalāvṛtirāliṅgati Mālatī dhanyam // DKuṭṭ_571 //
nirdayataroṣṭhakhaṇḍanasavyathahuṅkāramūrchitaṃ surate /
ahaheti vacastasyā apuṇyabhājo na śṛṇvanti // DKuṭṭ_572 //
smṛtijanmajanitavikṛtivrataticchannaṃ karoti saṃsāram /
āviddhasuratasaṅgaravimardasaṃkṣobhitā dayitā // DKuṭṭ_573 //
gāḍhatarāśliṣṭavapurbhajate kāntā pramodasammoham /
śithilīkṛtā tu kiṃ cidvividhavikāraṃ samucchvasiti // DKuṭṭ_574 //
santyanyā api satyaṃ puruṣocitakarmapaṇḍitāḥ pramadāḥ /
sṛṣṭā tu tayā niyataṃ viparītaratikriyāgoṣṭhī // DKuṭṭ_575 //
tantrīvādyaviśeṣānuddāmānanyajanmanastasyāḥ /
kuharitarecitakampitasampādananaipuṇaṃ karoti jaḍān // DKuṭṭ_576 //
lalitāṅgahārajṛmbhitavalitasmitavepanāni Mālatyāḥ /
paśyañjahāti Kāmaḥ Ratimohanaceṣṭiteṣu bahumānam // DKuṭṭ_577 //
na grāmyaṃ parihasitaṃ nāvibhramataralito 'kṣivikṣepaḥ /
suratodyoganirodho dohadadānaṃ na Puṣpabāṇasya // DKuṭṭ_578 //
nārthaparo lapanaraso na parāśayavedane 'vicakṣaṇatā /
nāsauṣṭhavaṃ prasaṅgenolvaṇaguṇakīrtaneṣu bhāratyāḥ // DKuṭṭ_579 //
nāparapuruṣaślāghā na tyāgaḥ kāladeśaveśasya /
vaidagdhyajanmabhūmergurujaghanabhareṇa mandayātāyāḥ // DKuṭṭ_580 //
cakrāhvapariṣvajanaṃ haṃsasamāśleṣanakulaparirambham /
pārāvatāvagūhanamācarati sumadhyamā yathāvasaram // DKuṭṭ_581 //
tadvakravacanahāsavyavahṛtihṛtamānasasya jāyante /
anukūlasundarā api bharaṇīyabharāya kevalaṃ dārāḥ // DKuṭṭ_582 //
sūcayati pṛthakkaraṇaṃ bhrātaṚṇāṃ vakti viṣamaśīlatvam /
vivṛṇoti gṛhavisaṃsthāmabhinandati pitṛkulasya guṇavattām // DKuṭṭ_583 //
anyasutapakṣapātaṃ kathayati mātustiraskaroti patim /
pārśvanimagnā jāyā mā yātu vimucya kārmukaṃ Madanaḥ // DKuṭṭ_584 //
evaṃ kṛte 'pi sundari yadi tiṣṭhati nāyakaḥ prakṛtyaiva /
itthaṃ pathi parimoṣastvatsakhyā naipuṇena vaktavyaḥ // DKuṭṭ_585 //
gṛhakāryavyagratayā cittagrahaṇāya vā kulastrīṇām /
nāyāte bhavati sakhī prāvṛḍghanakaluṣite diśāṃ cakre // DKuṭṭ_586 //
pragrīvakaśayanagatā sphārībhavadātmasambhavavikārā /
tvanmārganihitanetrā gītāmanyena gītikāmaśṛṇot // DKuṭṭ_587 //
yadi jīvitena kṛtyaṃ saṃbhāvaya virahiṇi priyaṃ tūrṇam /
ghanarasitasya hi purataḥ kadalīdalakomalaḥ kuliśapātaḥ // DKuṭṭ_588 //
ākarṇya māmavādīddhanyāstā yuvatayaḥ sakhi kaṭhorāḥ /
yā viṣahante dīrghaṃ priyatamavirahānalāsaṅgam // DKuṭṭ_589 //
mama tu dināntarite 'pi preyasi labdhvā sahāyasāmagrīm /
vidadhāti Makaraketana utkalikāvidhuritaṃ hṛdayam // DKuṭṭ_590 //
utkaṇṭhayati bhṛśaṃ māṃ samīraṇo bakulakusumagandhāḍhyaḥ /
pracyāvayanti dhairyānmadhuradhvanitaiḥ kalāpabhṛtaḥ // DKuṭṭ_591 //
sataḍinmiladbalākāmasitāmbudharāvalīṃ samudyantīm /
utsahate sā vīkṣitumaviralamāliṅgito yayā kāntaḥ // DKuṭṭ_592 //
svecchāgamanalaghutvaṃ bahulāpāyaṃ niśāsu panthānam /
na vicārayanti mahilā abhīṣṭatamasaṅgatāvutkāḥ // DKuṭṭ_593 //
kriyatāṃ bhūṣaṇaśobhā tvarayati me mānasaṃ Manojanmā /
rañjayati mano nitarāṃ kaladhautaniveśitaṃ ratnam // DKuṭṭ_594 //
ghanajaladāvṛtakakubhi pradoṣasamaye pradoṣagamanāya /
vidadhānayā kubuddhiṃ rāgāndhe kimidamārabdham // DKuṭṭ_595 //
vacanaprapañcasāraṃ jāyāśritamanyadeśasambaddham /
puruṣamabhigantukāmā naveyamabhisārikā dṛṣṭā // DKuṭṭ_596 //
daradhautatilakaracanāṃ galadambhobindululitakeśāgrām /
timyattanulīnāvṛticaṇḍānilasalilapātakaṇṭakitām // DKuṭṭ_597 //
avibhāvitasamaviṣamapraskhaladaṅghriṃ sahāyakaralagnām /
purato 'dhvanaḥ pramāṇaṃ muhurmuhuḥ sādhvasena pṛcchantīm // DKuṭṭ_598 //
anyasmin pretapatau vyagre kṛcchreṇa kathamapi prāptām /
tatkālayogyaparijananiveditāmiti vikalpya saha sacivaiḥ // DKuṭṭ_599 //
kiṃ premṇo 'yaṃ mahimā kimutānantyaṃ dhanapralobhasya /
kiṃ vānyataḥ pravṛttā praveśitā vātavarṣeṇa // DKuṭṭ_600 //
saṃnihitakalatrāṇāmanucitamiti bāhyalokasaṃvadanāt /
anyasminnudavasite visarjitāmiṣṭamālatīkena // DKuṭṭ_601 //
lokena hāsyamānāṃ bibhrāṇāṃ vāsasī jalaklinne /
rūpamadamutsṛjantīṃ vailakṣyavrīḍitena natavadanām // DKuṭṭ_602 //
paścāttāpagṛhītāṃ kaṇṭakadarbhāgrabhinnapādatalām /
asmadvacaḥ smarantīṃ drakṣyantyabhisārikāṃ sukarmāṇaḥ // DKuṭṭ_603 //
iti paruṣamabhidadhānāṃ mātaramavadhīrya yuṣmadabhyāsam /
caurahatakā vrajantīṃ vidrāvitarakṣiṇaḥ sakhīṃ mumuṣuḥ // DKuṭṭ_604 //
eṣā prapañcaracanā yadi bhavati vṛthā punaḥ purastasya /
vaṇigidamupetya vakṣyati sahāyaparicodito bhavatīm // DKuṭṭ_605 //
pūrvādattasyopari muktāhārasya kedarāstriṃśat /
paricārikayānītā anyānapi mṛgayate vyayasya kṛte // DKuṭṭ_606 //
yattu ghanasārakuṅkumacandanadhūpādi muktakaṃ dattam /
tatsampuṭake likhitaṃ śṛṇu piṇḍanikāṃ karomi te purataḥ // DKuṭṭ_607 //
etāvantaṃ kālaṃ nāvaṣṭabhyārthitā tvamasi /
riktaṃ bhāṇḍasthānaṃ sāmpratamiti yācanā kriyate // DKuṭṭ_608 //
evaṃvādini tasminkiṃ cillajjānatā kṣaṇaṃ sthitvā /
praśritayā vācā vācyaḥ savailakṣyam // DKuṭṭ_609 //
hārastavaiva tiṣṭhatu madhyasthasthāpitena mūlyena /
śeṣaṃ tato yadanyattaddivasaiḥ saṃpādayiṣyāmi // DKuṭṭ_610 //
iyamapi kapaṭagrathanā ṣaṇḍasamā cettad īdṛgabhidheyam /
āśaṅkante 'niṣṭaṃ kātarahṛdayā hi yoṣitaḥ prāyaḥ // DKuṭṭ_611 //
apaṭuśarīre svāmini vijñaptā bhagavatī mayā gatvā /
bhavatu nirāmayadeho jīvitanāthastava prasādena // DKuṭṭ_612 //
sampannavāñchitāhaṃ balyupahāreṇa pūjayiṣyāmi /
sāmagrīviraheṇa tu na vitīrṇā tatra me manasi śūkā // DKuṭṭ_613 //
asmin vyarthībhūte riktīkṛtaśīrṇaveśmano dāham /
utpādya mandagāmini sarvavināśaḥ prakāśamupaneyaḥ // DKuṭṭ_614 //
snigdhatvamalaṃ buddhvā sahabhojanaśayanavasanaliṅgena /
ebhirupāyadravyairvāntaviriktastvayā kāryaḥ // DKuṭṭ_615 //
vārdhuṣikakadarthanayā bhogadhvaṃsātsahāyavacanairvā /
avadhārite 'pi nipuṇaṃ varagātri viluptasāratve // DKuṭṭ_616 //
paruṣavaconirdhāraṇamāyatyāmīhitopaghātīti /
yatnādamī vidheyā gamyasya vimokṣaṇopāyāḥ // DKuṭṭ_617 //
pṛthagāsananirdeśaḥ pratyutthānādikeṣu śaithilyam /
sāsūyasopahāsā ālāpā marmavedhi parihasitam // DKuṭṭ_618 //
tatpratipakṣaślāghā tadadhikaguṇarāgakīrtanāvṛttiḥ /
vadati priyamābhīkṣṇyaṃ bahupralāpitvadūṣaṇākhyānam // DKuṭṭ_619 //
vacanāntaropaghātaistatprastutasaṃkathāsamākṣepaḥ /
tadvyavahārajugupsā savyapadeśastadantikatyāgaḥ // DKuṭṭ_620 //
vyājena kālaharaṇaṃ svāpāvasare vivartanaṃ śayane /
nidrābhibhavakhyāpanamudvegaḥ sammukhīkaraṇe // DKuṭṭ_621 //
guhyasparśanirodhaḥ svabhāvasaṃsthā ratābhiyogeṣu /
cumbati vadanavikūṇanamāliṅgati kaṭhinagātrasaṃkocaḥ // DKuṭṭ_622 //
asahiṣṇutvaṃ prahaṇanakararuhadaśanakṣatiprasaṅgeṣu /
dīrgharate nirvedaḥ svapihīti vaco 'bhiyojake bhūyaḥ // DKuṭṭ_623 //
tadaśaktāvanubandho vaidagdhyavikāśane tathā hāsaḥ /
rātryavasānaspṛhayā punaḥ punaryāmikapraśnaḥ // DKuṭṭ_624 //
niḥsaraṇaṃ vāsagṛhāduṣasi samutthāya talpatastvarayā /
sarabhasamudīrayantyā niśā prabhātā prabhāteti // DKuṭṭ_625 //
ubhayecchayā pravṛttaṃ nirupādhi prema bhavati ramaṇīyam /
anyonyasamāsaktau saṃsthānamivābhijātamaṇihemnoḥ // DKuṭṭ_626 //
yastvekāśrayarāgaḥ paribhavadaurbalyadainyanāśānām /
sa nidānamasaṃdigdhaṃ sītāṃ prati daśamukhasyeva // DKuṭṭ_627 //
yāni haranti manāṃsi smitavīkṣitajalpitāni raktānām /
tānyeva viraktānāṃ pratibhānti vivartitānīva // DKuṭṭ_628 //
vidadhātu kimapi kathamapi nigṛhyamāṇā muhūrtamāsiṣye /
iti yatra manaḥ strīṇāṃ tatrāpi rate ramanti paśutulyāḥ // DKuṭṭ_629 //
yatra na madanavikārāḥ sadbhāvasamarpaṇaṃ na gātrāṇām /
tasminnujjhitabhāve paśukarmaṇi paśava eva rajyante // DKuṭṭ_630 //
avadhīraṇayopahataḥ pratidivasaṃ hīyamānasadbhāvaḥ /
abhimānavānmanuṣyo yoṣitamūḍhāmapi tyajati // DKuṭṭ_631 //
sākṣinikocaṃ sakhyāḥ pāṇitalaṃ pāṇinā samāhatya /
yaṃ naramupahasati strī dadātu tasmai mahī randhram // DKuṭṭ_632 //
puruṣāntaraguṇakīrtanamanyoddeśena cātmano nindām /
śṛṇvannapi yaḥ svasthaḥ svastho 'sau kālapāśabaddho 'pi // DKuṭṭ_633 //
avagatyābhiprāyaṃ svāminyāḥ parijano 'pi yaṃ puruṣam /
vyavaharati tiraskurvaṃstasya na mūlyaṃ varāṭikāḥ pañca // DKuṭṭ_634 //
tattvātattvasamutthavyavahṛtayoryo 'ntaraṃ na jānāti /
sthānaṃ bhavati sa Paśupatirapasaṃśayamardhacandralābhasya // DKuṭṭ_635 //
kramagalitagauravāṃśo riktatayā lāghavaṃ parāpatitaḥ /
aprāptaparicchedataṭaḥ plavate 'sau yuvatisarasi kumanuṣyaḥ // DKuṭṭ_636 //
yatnena kapaṭaghaṭitāñśṛṅgārajñāpanārthamanubhāvān /
ratiśilpajīvikābhirmūḍhāstattvena gṛhṇanti // DKuṭṭ_637 //
yā dhanahāryā nāryo nirmaryādāḥ svakāryatātparyāḥ /
tābhirapi samīhante bata mandāḥ saṃgatamajaryam // DKuṭṭ_638 //
aparokṣadhano gamyaḥ śrīmānapi nānyatheti nirdiṣṭam /
Kandarpaśāstrakāraiḥ kutaḥ kathā luptavibhaveṣu // DKuṭṭ_639 //
vyāsamunināpi gītaṃ dvāveva narādhamau mano dahataḥ /
yo 'nāḍhyaḥ kāmayate kupyati yaścāprabhutvayukto 'pi // DKuṭṭ_640 //
kṣīṇadravye dehini dārā api nādareṇa vartante /
kimutādānaikarasāḥ śarīrapaṇavṛttayo dāsyaḥ // DKuṭṭ_641 //
aviditaheyādeyāstiryañco 'pi tyajanti pītarasam /
kusumaṃ kimu kāryavido veśyā naramāttasarvasvam // DKuṭṭ_642 //
utpādayati sadāno rāgaṃ rāgātmako yathābhyadhikam /
nirdāno 'pi sadā no niḥsaṃdehaṃ tathaiva manujanmā // DKuṭṭ_643 //
yadatītaṃ tadatītaṃ bhāvini lābhe 'pi nātibahumānaḥ /
tatkālahastanipatitamaniyatapuṃsāṃ mude vittam // DKuṭṭ_644 //
pīḍitamadhu madhujālaṃ tucchībhūtaṃ ca manmathāgrastam /
muñcanti madanaśeṣaṃ kṣudrāśca prakaṭarāmāśca // DKuṭṭ_645 //
ekaḥ krīṇātyadya prāto bhavitā tathāparaḥ kretā /
anyavaśe kṣaṇamekaṃ na vikrayaḥ śāśvato 'sti veśyānām // DKuṭṭ_646 //
saṃdarśitaparamārthaṃ bhrūkṣepakaṭākṣadṛṣṭahasitādi /
śṛṇvantu ye sakarṇāstatkṛtamanyatra saṃkrāntam // DKuṭṭ_647 //
yadi nāma nirākaraṇe na samarthā chinnakāryabandhe 'pi /
kā cinmahānubhāvā boddhavyaṃ tadapi cetanāvadbhiḥ // DKuṭṭ_648 //
tenārthenopakṛtaṃ tayāpi tasya svadehadānena /
taccātītaṃ samprati nirarthakaḥ śuṣkaśṛṅgāraḥ // DKuṭṭ_649 //
avadhīraṇā rasāyanamapamāno bhavati yasya parituṣṭyai /
yogyo 'sau puruṣakharaḥ kharataranirbhartsanoktilakuṭānām // DKuṭṭ_650 //
dīpajvālālalane vrajataḥ khalu nirvṛtiṃ tayostviyān bhedaḥ /
prathamā snehena vinā tathāparā snehayogena // DKuṭṭ_651 //
dharmaḥ kāmādabhinavaguṇavanniḥsvasya madanarogavataḥ /
artho 'rthavato 'bhigamātkāmaḥ samaratanaropabhogena // DKuṭṭ_652 //
yastu na dharmaprāptyai nārthāya na kāmasādhanopāyaḥ /
sa pumānsaccaritadhanaiḥ paryanuyuktaḥ kimācaṣṭe // DKuṭṭ_653 //
kāmodvegagṛhītaṃ dhūrtairupahasyamānaśṛṅgāram /
dāridryahataṃ yauvanamabudhānāṃ kevalaṃ vipade // DKuṭṭ_654 //
vyapagatakoṣe rāgiṇi yāti layaṃ pānamātralābhahṛtā /
kṣudrā madhukarikābje na tu gaṇikā cintitasvārthā // DKuṭṭ_655 //
yāsāṃ kāryāpekṣā sakaṭākṣanirīkṣaṇe 'pi veśyānām /
darśanamātrakṣubhitairvañcyante tāḥ kathaṃ puruṣaiḥ // DKuṭṭ_656 //
kleśāya durgatānāṃ mānastutigātrabhaṅgavinyāsam /
gaṇikābhinayacatuṣṭayamākṛṣṭyai svāpateyapuṣṭānām // DKuṭṭ_657 //
kiṃ dhakṣyati bhūyo 'pi jvalanastaṃ tādṛśaṃ kulāṅgāram /
yo dahyate 'virāmaṃ viraktadāsītiraskāraiḥ // DKuṭṭ_658 //
gṛhametadīśvarāṇāṃ kāntāraṃ duṣpraveśamanyeṣām /
pūtkṛtamidamudbhujayā na Mālatī kāmasattradānaparā // DKuṭṭ_659 //
iti coditagṛhaceṭīnigaditakaṭukākṣarānyakṛtalakṣyāḥ /
ākarṇayato vāco daivopahatasya tasya marmabhidaḥ // DKuṭṭ_660 //
evamabhidhīyamāno no budhyati yadi paśurnarākāraḥ /
tadidaṃ sundari vācyaḥ praśritavacasā tvayā kāmī // DKuṭṭ_661 //
prīyata eva tavopari hṛdayaṃ me kiṃ tu gurujanādhīnā /
mātṛvacotikramaṇaṃ na samarthā saṃvidhātumaham // DKuṭṭ_662 //
arhasi tāvadatastvaṃ gantumitaḥ katipayānyapi dināni /
punarapi bhavataiva samaṃ bhoktavyaṃ jīvalokasukham // DKuṭṭ_663 //
nirvāsite tu tasmin yaḥ kāmī pūrvamujjhito bhuktvā /
tasya prāptavibhūteryuktiriyaṃ bhinnasaṃdhāne // DKuṭṭ_664 //
upavanalīlāviharaṇahāvojjvalamañjulasya saha tena /
varṇanamitivṛttasya smarajavikārāśca vīkṣite tasmin // DKuṭṭ_665 //
idamupavanamatidhanyaṃ nirbharamāliṅgitaṃ surabhilakṣmyā /
matskandhārpitapāṇirbabhrāma sa yatra jīvitādhīśaḥ // DKuṭṭ_666 //
sakhya ito bhramarakulatrāsitayā priyatamo mayā sahasā /
vakrībhavatpayodharamupagūḍho dhīrasītkāram // DKuṭṭ_667 //
raṇadindindiravṛnde kūjatkalakaṇṭharāvaramaṇīye /
atrātimuktakagṛhe marudīraṇavidhutakusumasaṃchanne // DKuṭṭ_668 //
mayi jātādhikarāgo balavati madane sahāyasāmagryā /
kāntaḥ pallavaśayane no tṛptimagādviviktakāryeṣu // DKuṭṭ_669 //
preṅkholanavitaraṇayuktyā vidhyan pārśvayornakhairdhūrtaḥ /
cakre māṃ madanamayīṃ vratatipreṅkhāmimāṃ samārūḍhām // DKuṭṭ_670 //
spṛhaṇīyo 'yamaśokaḥ spṛṣṭo yadvallabhena hastena /
asmadavataṃsakārthaṃ nūtanadalapallavān vicārayatā // DKuṭṭ_671 //
asminsahakāratale tasyotsaṅge salīlamāsīnā /
aśṛṇavamahamiti vācaḥ paśyantī vilasitāni taruṇānām // DKuṭṭ_672 //
utthāpaya Mānarase dayitaṃ caraṇāgranipatitaṃ tūrṇam /
atyākṛṣṭaṃ truṭyati sudṛḍhamapi premabandhanaṃ mūḍhe // DKuṭṭ_673 //
tiṣṭhannapi yātasamaḥ kiṃ tena nivāritena sakhi paśunā /
yāmīti niṣprakampaṃ viniḥsṛtā yasya Mādhave vāṇī // DKuṭṭ_674 //
āyuḥsāraṃ yauvanamṛtusāraḥ kusumasāyakavayasyaḥ /
sundari jīvitasāro ratibhogasukhāmṛtāsvādaḥ // DKuṭṭ_675 //
ramyaṃ kusumastabakaṃ kuru me priya kaiṅkirātamavataṃsam /
tiṣṭhatu vā kimanena pratyagramaśokakisalayaṃ cāru // DKuṭṭ_676 //
āstāmāstāmetatprāpaya māṃ sinduvāramabhirāmam /
nahi nahi rājati sutarāṃ cūtadrumamañjarī karṇe // DKuṭṭ_677 //
dhiktāruṇyamakāntaṃ dhikkāntaṃ yauvanena rahitaṃ ca /
dhiktaddvayamapi Manmathasāmarthyavikāsitaṃ vinā suratam // DKuṭṭ_678 //
janito 'pyaparādhaśatairvāme tasmiṃściraprarūḍho 'pi /
avagatamadhunā sakhyo na vasantamatītya vartate mānaḥ // DKuṭṭ_679 //
varṣaśatasya sa sāraḥ kālalavaḥ prathamamelakasthānam /
sacakitamāgacchantī sotkalikā yatra dṛśyate ramaṇī // DKuṭṭ_680 //
kiṃ nirmito 'si dhātrā navo 'paraḥ kimu vasantaguṇa eṣaḥ /
kusumaśarapūrṇatūṇaḥ kimutābhavadanya eva Kandarpaḥ // DKuṭṭ_681 //
no paśyasi yadi kakubhaḥ pracurojjvalasurabhikusumaramaṇīyāḥ /
parabhṛtakūjitamiśrānna śṛṇoṣi yadi dvirephajhaṅkārān // DKuṭṭ_682 //
gandhaṃ yadi no labhase vāsitadigvyoma sumanasāṃ hṛdyam /
anubhavasi yadi sparśaṃ no śītaladākṣiṇātyapavanasya // DKuṭṭ_683 //
rasanendriyaikaśeṣaḥ parasaṃcāryo janena paribhūtaḥ /
nārhasi tato 'pi muktvā nijāśrayaṃ gantumanyato nitarām // DKuṭṭ_684 //
asminsarasi salīlaṃ karayantraviniryadambudhārābhiḥ /
dayitena tāḍitāhaṃ mayāpyasāvāhato mṛṇālikayā // DKuṭṭ_685 //
punarantarjalamagno māmupagamyāvibhāvitaḥ sahasā /
uccikṣepa sahāsaṃ hāsitasaṃnihitaparivāraḥ // DKuṭṭ_686 //
saṃsaktārdrāvaraṇaṃ jaghanaṃ naḥ paśyatastadā tasya /
prathamākāṅkṣākūtaṃ bheje sambhogaśṛṅgāraḥ // DKuṭṭ_687 //
kālapradeśaveśavyāpārasthitiviśeṣaghaṭanābhiḥ /
cirarūḍho 'pi hi yūnāṃ navatvamupanīyate rāgaḥ // DKuṭṭ_688 //
sādaramarpayato 'bjaṃ gotraskhalanāparādhinastasya /
sakhyaḥ smarāmi sahasā vilakṣatāṃ kliṣṭahasitasya // DKuṭṭ_689 //
pratyagranakhavraṇite stanāntare kṣipati locane spṛhayā /
preyasi hrītācchādanamakaravamahamabjinīpatram // DKuṭṭ_690 //
kṣiptvātarkitamambho garbhitanalinīpalāśapuṭamārāt /
āhatayā yadvikṛtaṃ svasthadhiyā tanna śakyate kartum // DKuṭṭ_691 //
suśliṣṭo hāvavidhirmadanālasagātrajṛmbhitaṃ lalitam /
gūḍhasthānaprakaṭanamaṅgulivisphoṭanaṃ smitaṃ subhagam // DKuṭṭ_692 //
nīvivimocanabandhau muhurmuhuḥ keśapāśaviśleṣaḥ /
svādharadaśanagrahaṇaṃ bālakaparicumbanaṃ ratotsukatā // DKuṭṭ_693 //
sākāṅkṣitaṃ kṣipantyāstaralāyatalocane muhuḥ kāmye /
uddiśya tadvayasyakamiti śokagrastavarṇagiraḥ // DKuṭṭ_694 //
ekībhāvaṃ gatayorjalapayasormitracetasośca tathā /
vyatirekakṛtau śaktirhaṃsānāṃ durjanānāṃ ca // DKuṭṭ_695 //
atipelavamatiparimitavarṇaṃ laghutaramudāharati śaṇṭhaḥ /
paramārthataḥ sa hṛdayaṃ vahati punaḥ kālakūṭaghaṭitamiva // DKuṭṭ_696 //
yena tadā māmūce parijanamutsārya vivṛtanaṭamanyuḥ /
darśitahitasvarūpaḥ parapīḍākaraṇapaṇḍitaḥ prakhalaḥ // DKuṭṭ_697 //
aviditaguṇāntarāṇāṃ ko doṣaḥ prāntadeśavāsānām /
svādhīnakuṅkumā api yadvidadhati bahumatiṃ nīle // DKuṭṭ_698 //
kva mahītalarambhā tvaṃ nyakkṛtacandraprabhā svadeharucā /
Citralatā kva varākī nīcairupasevitā voṭā // DKuṭṭ_699 //
yasyārthe na vigaṇitāḥ prahvātmāno mahādhanāḥ kulajāḥ /
so 'dya hṛdayena tasyāṃ tvayi tiṣṭhati bāhyavṛttena // DKuṭṭ_700 //
tāmeva samācaraṇāṃ sadasadbhāvapravartitāṃ nipuṇaiḥ /
vindanti tatra kuśalāḥ snehavirūkṣaprabhedena // DKuṭṭ_701 //
tava tu virūḍhapremṇastatkarmavivecanaṃ manovṛttiḥ /
nāruhatīti mayaivaṃ niveditaṃ pāricityena // DKuṭṭ_702 //
iti durjanāhiniḥsṛtavāgviṣadūṣitasamastavapuṣo me /
īrṣyārujaḥ pravṛddhāścirarūḍhapraṇayakhaṇḍanaprabhavāḥ // DKuṭṭ_703 //
laghuhṛdayatayā yasmāddurbhāṣitavajrapātavihatānām /
vaktṛviśeṣavitarko na spṛśati prāyaśo manaḥ strīṇām // DKuṭṭ_704 //
priyamapi vadan durātmā kṣipati vipatsāgare duruttare /
āsādya prāṇabhṛto mṛtaye parileḍhi jihvayā khaḍgaḥ // DKuṭṭ_705 //
hitamadhurākṣaravāṇīvyavahāramanupraviśya tallīnam /
saralā durāśayānāmupaghātaṃ phalata eva vindanti // DKuṭṭ_706 //
parasaṃtāpavinodo yatrāhani na prayāti niṣpattim /
antarmanā asādhurna gaṇayati tadāyuṣo madhye // DKuṭṭ_707 //
divasāntānabhinandati bahu manute teṣu janmano lābham /
ye yānti duṣṭabuddheḥ paropatāpābhiyogena // DKuṭṭ_708 //
vikasitavadanaḥ prakhalaḥ protphullavilocano yathā bhramati /
manye tathā na jātaḥ sadahitakaraṇaśramo vandhyaḥ // DKuṭṭ_709 //
śaṭhamṛgayuḥ kusṛtiśarairajñātapratividhānasādhumṛgān /
abhyastalakṣavedho nighnanna pariśramaṃ vrajati // DKuṭṭ_710 //
anukūlavarapurandhriṣu puruṣāṇāṃ baddhamūlarāgāṇām /
nayati mano duḥśīlaḥ kusumāstro hīnapātreṣu // DKuṭṭ_711 //
sāvaraṇaṃ vrajato 'nyāṃ kautukadṛṣṭyā prasaṅgato dayitān /
buddhvāpi vidagdhadhiyo vartante nāṭyadharmeṇa // DKuṭṭ_712 //
satyaṃ premaṇi vṛddhe vyathayati hṛdayaṃ manāgapi skhalitam /
avadhṛtanijamāhātmyāstadapi na dhīrā vimuhyanti // DKuṭṭ_713 //
svacchandaṃ pibatu rasaṃ bhrāntvā bhrāntvā vanāni kusumeṣu /
anubhūtaguṇaviśeṣaḥ punareṣyati mālatīṃ madhupaḥ // DKuṭṭ_714 //
mālatyā guṇavattāṃ samyagno vetti madhukarastāvat /
anubhavameti na yāvatsumanontarasaṃgamāsvāde // DKuṭṭ_715 //
komalamānakadarthāṃ bhajamāno bhajati dīptatāmadhikām /
saṃcālyamānadāruḥ pāvaka iva suprabhaḥ snehaḥ // DKuṭṭ_716 //
yaḥ punaratikopānalasaṃtāpavaśena dūramākṛṣṭaḥ /
kācamaṇiḥ sa khalu yathā pariṇāme khaṇḍakhaṇḍamupayāti // DKuṭṭ_717 //
vetanalobhādbahavaḥ sevyante sauṣṭhavena pañcajanāḥ /
viśrāmyati yatra manaḥ sa tu duṣprāpaḥ sahasreṣu // DKuṭṭ_718 //
Manvādimunivarairapi kālatrayavedibhiḥ sudurjñeyam /
tatsukṛtaṃ yasya phalaṃ rabhasāgatavallabhāśleṣaḥ // DKuṭṭ_719 //
yāte 'pi nayanamārgaṃ preyasi yasyāḥ smṛtirvyalīkeṣu /
manye tāṃ prati niyataṃ kuṇṭhitaśarapañcakaḥ Madanaḥ // DKuṭṭ_720 //
jīvyata eva kathaṃ ciddhigvṛttimimāṃ mahadbhiravagītām /
vijahāti yanna gaṇikā tadvāñchitaramaṇalābhalobhena // DKuṭṭ_721 //
kaṇṭakinaḥ kaṭukarasān karīrakhadirādiviṭapatarugulmān /
upabhuñjānā karabhī daivādāpnoti madhuramadhujālam // DKuṭṭ_722 //
kā śrīrapraṇayivaśā kā vilasitayo manobhavavihīnāḥ /
ko dharmo nirupaśamaḥ kiṃ saukhyaṃ vallabhena rahitānām // DKuṭṭ_723 //
svācchandyaphalaṃ bālyaṃ tāruṇyaṃ rucitasuratabhogaphalam /
sthaviratvamupaśamaphalaṃ parahitasampādanaṃ ca janmaphalam // DKuṭṭ_724 //
abhidadhatīmidamālīmavakarṇya gṛhītayeva bhūtena /
yauvanasukhena sārdhaṃ mayaiva yūyaṃ paricchinnāḥ // DKuṭṭ_725 //
adhunānutāpapāvakamadhyagatā pacyamānasarvāṅgī /
niṣphalajanmaprāptirjīvāmyucchvāsamātreṇa // DKuṭṭ_726 //
sthāneṣu yeṣu yuṣmatsaṃgatayā krīḍitaṃ ciraṃ dhṛtyā /
tāni khalu vīkṣamāṇā bhavāmi kaṇṭhasthitaprāṇā // DKuṭṭ_727 //
anyavaśena visaṃjñā kṛtabhūṣā yantrasūtrasaṃcārā /
dārumayīva pratimā vidadhāmi viḍambanā bahvīḥ // DKuṭṭ_728 //
yadi nāmodarabharaṇaprāptyai kurute 'nyapuṣpasaṃśleṣam /
tadapi na puṣṭirbhṛṅgyā apibantyā āravindamakarandam // DKuṭṭ_729 //
āstāmaparo lokaḥ krīḍāpekṣī parāpadi prītaḥ /
vyasanārṇave patantī na vāritā parijanenāsmi // DKuṭṭ_730 //
kiṃ vā bahubhiḥ kathitaiḥ samprati niyame tu niyamitā buddhiḥ /
sthāsyāmi saṃniyuktā bhavadgṛhe preṣyakāryeṣu // DKuṭṭ_731 //
iti netrādivikārairvaśamupanītaṃ pralīnadhairyāṅgam /
Māragrahābhibhūtaṃ parimṛṣṭaprāṅnirākṛtismaraṇam // DKuṭṭ_732 //
prādurbhūtariraṃsaṃ kṣaṇe kṣaṇe jatrudeśagatadṛṣṭim /
pakvāmramiva vimokṣyasi pūrvavadācūṣya subhru niḥśeṣam // DKuṭṭ_733 //
svaśarīrāmiṣadigdhaṃ vakrasmitadṛṣṭipātavāgbaḍiśam /
prakṣipyākṛśya jaḍaṃ sphuraṇena vivarjitaṃ suparipuṣṭam // DKuṭṭ_734 //
hastadvayāntarāgatamupacāraparivyayena saṃskṛtya /
bhuktvā yāvanmāṃsaṃ tyakṣyasi carmāsthiśeṣitaṃ matsyam // DKuṭṭ_735 //
śṛṇu suśroṇi yathāsmin kalaśeśvarapādamūlamañjaryā /
pravarācāryaduhitrā rājasutaścarvitaśca muktaśca // DKuṭṭ_736 //
āsīcchrīsiṃhabhaṭo nāmnā nṛpatirmahīyasāṃ praṣṭhaḥ /
tasyātmajo 'dhitasthau niveśanaṃ devarāṣṭrasaṃbaddham // DKuṭṭ_737 //
sa kadā cidvṛṣabhadhvajadidṛkṣayā parimitāptaparivāraḥ /
anuvartamāna āgāttāruṇyodīrṇaveśacaritāni // DKuṭṭ_738 //
mūrdhatribhāgasaṃsthitabṛhadambaracīrakeśasaṃyamanaḥ /
alpācchagātrarāgo ghanakuṅkumaliptakarṇakeśāgraḥ // DKuṭṭ_739 //
siddhārthabījadanturalalāṭatilakopayuktatāmbūlaḥ /
śravaṇaniveśitakuṇḍalaṭīṭibhakaprāyakandharābharaṇaḥ // DKuṭṭ_740 //
keyūrasthānagatasvarṇāvṛtamantragarbhajatuguḍakaḥ /
maṇibandhanavinyastapracalāṅkurajātarūpamaṇimālaḥ // DKuṭṭ_741 //
dhṛtavetradaṇḍa ūrṇakapariveṣṭitasāsidhenukanitambaḥ /
mṛdutarapaṭikāvaraṇaḥ śabdolbaṇacurcurāṅkacaraṇatraḥ // DKuṭṭ_742 //
Gambhīreśvaradāsyāṃ lagnaḥ kila tava vayasyako vīraḥ /
prāpsyati sāpi durāśāvarṣatritayena yanmayā prāptam // DKuṭṭ_743 //
darśayati diśaḥ phalitā amṛtagabhastiṃ kare 'vatārayati /
Suradevi Candravarmā nirvastukavākprapañcena // DKuṭṭ_744 //
tvāmanuyāntaṃ samprati paśyāmi Kuraṅgi Vasuṣeṇam /
sunirūpitā bhaviṣyasi viṣamā guḍajihvikā tasya // DKuṭṭ_745 //
carvayati jalaṃ yo 'sau Hariṇi Haro dhūrtatābhimānena /
likhati śataṃ daśavṛddhyā sa nimagnastaralikāvarte // DKuṭṭ_746 //
gṛhṇāsi yatpaṭānte mama paśyata eva Nanda Madirākhyām /
ata āvayoravaśyaṃ mā vakṣyasi noktamantaraṃ bhavati // DKuṭṭ_747 //
yo 'yaṃ gṛhītabṛsikaḥ Kuśakarṇo vidhṛtadaṇḍakāṣāyaḥ /
lokasparśāśaṅkī kṛtāpasāro vilokayan pārśvau // DKuṭṭ_748 //
kurvāṇo maunavratamutpāditasakalavaiṣṇavaśraddhaḥ /
Hariśāsanaṃ prapannastripurāntakadarśanāpadeśena // DKuṭṭ_749 //
straiṇaṃ paśyati yuktyā sākāṅkṣaṃ varjitānyajanadṛṣṭiḥ /
Kumudini mama hṛdayagataṃ bhavitavyaṃ vyājaliṅginānena // DKuṭṭ_750 //
paśyatyadṛśyamāno nirīkṣito vīkṣate parāṃ kakubham /
brūte kiṃ citsaspṛhamabhiyukto bhavati kīlitadhvānaḥ // DKuṭṭ_751 //
na jahāti samāsannaṃ notsahate sparśagocare sthātum /
eṣa manuṣyo manye niṣpratibhaḥ sābhilāṣaśca // DKuṭṭ_752 //
te 'tītāḥ khalu divasāḥ kriyate narma tvayā samaṃ yeṣu /
adhunācāryānī tvaṃ bhāśuddhācāryasambandhāt // DKuṭṭ_753 //
bhramasi yatheṣṭaṃ tāvatkurvāṇo yuvatipallavagrahaṇam /
Lolikadāsa na yāvannaradevīpāśikāṃ viśasi // DKuṭṭ_754 //
evaṃprakāravākyaprasaktaviṭaceṭikāsamākīrṇam /
sevācaturapuraḥsaravijanīkṛtavartma devakulam // DKuṭṭ_755 //
sampāditaharapūjo niṣṭhurayāṣṭīkaniyamite loke /
tvaritaniyogisthāpitamāsanamadhyāsta Samarabhaṭaḥ // DKuṭṭ_756 //
agropaviṣṭanartakavāṃśikagātṛprakāśayuvatigaṇaḥ /
śreṣṭhipramukhavaṇigjanaḍhaukitatāmbūlakusumapaṭavāsaḥ // DKuṭṭ_757 //
vividhavilepanakharaṭitacakrakadharakhaḍgadhāriṇāśūnyaḥ /
pṛṣṭhata āttakṛpāṇaiḥ śirobhirakṣaiśca viśvastaiḥ // DKuṭṭ_758 //
tāmbūlakaraṅkabhṛtā sandaṃśagṛhītavīṭikāgrahaṇe /
īṣatspṛṣṭaṃ kurvanmandaṃ khaṭakāmukhena vāmena // DKuṭṭ_759 //
pārśvāvasthitanarmapriyasacivanyastapūrvatanubhāgaḥ /
papraccha kuśalavārtāṃ sa vaṇigjananartakaprabhṛtīn // DKuṭṭ_760 //
atha vaitālika uccairupasaṃhṛtalokakalakale dhīraḥ /
abhituṣṭāva tamitthaṃ prasannagambīrayā vācā // DKuṭṭ_761 //
jaya deva parabalāntaka gurucaraṇārādhanaikakṛtacitta /
paravanitājaghanāsana dāridryatamaḥpracaṇḍakarajāla // DKuṭṭ_762 //
raṇadhīravaṃśabhūṣaṇa guruvasudhādevapūjanaprahva /
śaraṇāgatābhayaprada hitabāndhavabandhujīvamadhyāhna // DKuṭṭ_763 //
īdṛk pratāpadahano bhāvatko vyāptagaganadikcakraḥ /
dṛṣṭo jalāyamāno ripuvanitātilakaśobhāsu // DKuṭṭ_764 //
eṣa viśeṣaḥ spaṣṭo vahneśca tvatpratāpavahneśca /
aṅkurati tena dagdhaṃ dagdhasyānena nodbhavo bhūyaḥ // DKuṭṭ_765 //
śrīphalabhukpatravṛto vigraharasiko vimuktasattraratiḥ /
rājyasthitiṃ na muñcati hṛtalakṣmīko 'pi tava vipakṣagaṇaḥ // DKuṭṭ_766 //
dadato vāñchitamarthaṃ sadānuraktasya tava gṛhaṃ tyaktvā /
strīcāpalena kīrtirnagnāsaktā gatā kakubhaḥ // DKuṭṭ_767 //
bhavataḥ bhavato dhairyaṃ tena hi bhinno 'ndhakaḥ praṇataḥ /
muktāstvayā tu bahavo ripavo 'pi prekṣakāḥ samare // DKuṭṭ_768 //
aṭatā jagatīmakhilāmidamāścaryaṃ mayā dṛṣṭam /
dhanado 'pi nayananandana pariharasi yadugrasamparkam // DKuṭṭ_769 //
idamaparamadbhutatamaṃ yuvatisahasrairvilupyamānasya /
vṛddhirbhavati na hāniryattava saubhāgyakośasya // DKuṭṭ_770 //
aparaṃ vismayajananaṃ dhavalatvaṃ nāpayāti yadbhavataḥ /
lalanālocanakuvalayadalatviṣā śabalitasyāpi // DKuṭṭ_771 //
hṛdayeṣu kāminīnāmeko 'nekeṣu vasasi yena tvam /
janaka kusumāstrapāṇeḥ puruṣottama tena viśvarūpo 'si // DKuṭṭ_772 //
kiṃ vahasi vṛthā garvaṃ priyo 'hamiti yoṣitāṃ narādhīśa /
kāṅkṣanti sma Murāriṃ ṣoḍaśagopīsahasrāṇi // DKuṭṭ_773 //
brāhmaṇyena yayāce makhasamaye yaḥ Baliṃ Hṛṣīkeśaḥ /
na sa bhavati samo bhavatā dānaikaniṣaṇṇahṛdayena // DKuṭṭ_774 //
bhūmibhṛtāmuparisthita unnatyā sakalajīvalokasya /
tṛṣṇāsaṃtāpaharo megha iva kadā na dakṣastvam // DKuṭṭ_775 //
bahumārgo bhaṅgayutaḥ kusṛtiparo gotrabhedakaraṇapaṭuḥ /
Gaṅgājalapravāhaḥ puṇyadiśā kevalaṃ tava samānaḥ // DKuṭṭ_776 //
durvyavahārotpattirmaurkhyaprasavo 'vivekitāvasatiḥ /
ekastvaṃ doṣajñaḥ kṛtīkṛto yena kalikālaḥ // DKuṭṭ_777 //
sugato 'pi nājivimukho vṛṣadhvajo 'pi na viṣāditāyuktaḥ /
udyataśastro 'pi ripau kathamasi sannāsiko jātaḥ // DKuṭṭ_778 //
sanmaṇiranekabhogo gurubhārasahaḥ sthirātmatāsthānam /
naradeva citrametadyadaśeṣaguṇaistvamāśliṣṭaḥ // DKuṭṭ_779 //
prakṛtilaghoryena kṛtā jaghanyavarṇasya gauravāpattiḥ /
jaghanacapalā tathāryā sa Piṅgalaste kathaṃ tulyaḥ // DKuṭṭ_780 //
yasya na jātirnātmā nārthajñānaṃ na mānase praśamaḥ /
bhavasi bhavasāra na tvaṃ tenādvayavādināsadṛśaḥ // DKuṭṭ_781 //
tatrāpi vṛddhiyogastasminnapi puruṣaguṇagaṇakhyātiḥ /
paribhāṣā tatrāpi vyākaraṇānnātiricyase tena // DKuṭṭ_782 //
nirvyājastavano 'pi tyaktākṣepo 'pi nirupamāno 'pi /
sadrūpakajātiguṇairnātha tvaṃ gāmalaṅkuruṣe // DKuṭṭ_783 //
anyaiva varṇanaiṣā bhavatsu lokottarā sthitā kāpi /
vāmo yathaiva śatruṣu mitreṣu tathaiva vāmo 'si // DKuṭṭ_784 //
pūjayasi yena gurujanamabhinandasi yena sādhucaritāni /
prīṇayasi yena viprānnṛpanandana tena vṛṣalastvam // DKuṭṭ_785 //
dainyamidaṃ yacchlāghā kriyate tava rakṣasāpi na samasya /
na sa haṭhamakarodyoṣiti bhavāṃstu bhuṅkte prasahya ripulakṣmīm // DKuṭṭ_786 //
rāmaṇikācāṭupadastavanaṃ yallābhaheturasmākam /
tatpatati te svarūpe yāmi namaḥ santu saukhyāni // DKuṭṭ_787 //
śrutvānantaramavadadbandinamabhinandya sādhuvādena /
āssva kimākulatā te yāsyasi tuṣṭo mayā prahitaḥ // DKuṭṭ_788 //
punarapi paṭha tadyugalaṃ gītikayoryattvayā purā paṭhitam /
kakṣāntaritena mama sthitasya kulaputrikāvāse // DKuṭṭ_789 //
tvayi vadati sādhuvādaṃ vāgiyamunmudritā budhasamāje /
abhidhāyeti papāṭha tristhānaviśuddhanādena // DKuṭṭ_790 //
ekā khaṇḍanakupitā virasānyā praṇayabhaṅgavailakṣyāt /
kā cinnikaṭatarāsanamaprāpya bibharti hṛdayanirvedam // DKuṭṭ_791 //
anyā kalahāntaritā navapariṇayalajjayāparā vihatā /
ramaṇīgaṇamadhyagataḥ smarāturaḥ kiṃ karotu bahujāniḥ // DKuṭṭ_792 //
abhyupagamāvabodhakamastakacalanaṃ vidhāya vikṛtabhrūḥ /
nṛttācāryamavādīdetasmin kiṃ susaṃgītam // DKuṭṭ_793 //
sa uvāca tato vaṇijo netāro yatra yatra pātrāṇi /
śāṭhyāyatanaṃ dāsyastatra kutaḥ sauṣṭhavaṃ nāṭye // DKuṭṭ_794 //
kā cidbalinākrāntā kā cinna jahāti kāminaṃ ruciram /
anyā pānakagoṣṭhyāṃ nayati dinaṃ prītakaiḥ sārdham // DKuṭṭ_795 //
notsṛjati satatamekā puruṣāgamanāśayā gṛhadvāram /
śūlāpālaḥ kathayati labdhotkoco rajasvalāmaparām // DKuṭṭ_796 //
raṅgagatāpi kṣudrā śṛṇoti yadi paricitaṃ gṛhāyātam /
uddiśya vārikāryaṃ vrajati tataḥ prakṛtamutsṛjya // DKuṭṭ_797 //
ā tāruṇyodbhedātkānte dṛṣṭiryayābhyastā /
sāmājikamadhyasthā sā kathamanyāsu yāti parabhāgam // DKuṭṭ_798 //
cetovaśitā sattvaṃ sattve sati cārutā prayogasya /
na bhavati sā veśyānāṃ madyāmiṣapuruṣanihitahṛdayānām // DKuṭṭ_799 //
vayamapi devaniketanamanaṅgaharṣe gate tridaśalokam /
āśritavanto 'gatyā tīrthasthānoparodhena // DKuṭṭ_800 //
iha tu kadā citkiṃ cidvṛttinirodhābhiśaṅkayā nirutsāhāḥ /
Ratnāvalyāmetā vidadhati karapādavikṣepam // DKuṭṭ_801 //
Vatseśabhūmikāsyā iyamanukurute nareśvaravayasyam /
Vāsavadattācaritaprayogameṣā viḍambayati // DKuṭṭ_802 //
udyamasāhityavaśācchobhātiśayena madanubandhena /
anayā prasiddhirāptā Siṃhalarājātmajānukṛtau // DKuṭṭ_803 //
vividhasthānakaracanāṃ parikramaṃ gātravalanalālityam /
kākuvibhaktārthagiro rasapuṣṭiṃ vāsanāsthairyam // DKuṭṭ_804 //
sāttvikabhāvonmīlanamabhinayamanurūpavartanābharaṇam /
miśrāmiśre vādye layācyutiṃ varṇayanti Mañjaryāḥ // DKuṭṭ_805 //
eṣābhidhānakīrtananāśitasaśarīrakusumaśarabodhā /
sahasodbhinnamanobhavabhāvadṛśā sinduvāravivareṇa // DKuṭṭ_806 //
paśyantī Vatseśvaramanukāryānukaraṇabhedaparimoṣam /
sādhudhvanimukharānanasāmājikajanamanaḥsu vidadhāti // DKuṭṭ_807 //
Vatsapatimālikhantī kāmāvasthāṃ krameṇa bhajamānā /
vepathupulakasvedairāvahati visaṃṣṭhulaṃ hastam // DKuṭṭ_808 //
sadṛśe 'pyanubhāvagaṇe karuṇarasaṃ vipralambhato bhinnam /
darśayati nirabhikāṅkṣitamudbandhanagocarāpannā // DKuṭṭ_809 //
tasminnirdiśatītthaṃ mañjarikāṃ sābhilāṣamavalokya /
pasparśa rājaputraḥ kimasāviti vetradaṇḍena // DKuṭṭ_810 //
buddhvātha tasya bhāvaṃ prasārayanyuvatisaṃkathākelim /
nyakkurvanvāravadhūḥ sacivaḥ praśaśaṃsa bandhakīgamanam // DKuṭṭ_811 //
dāraratiḥ saṃtataye vyādhipraśamāya ceṭikāśleṣaḥ /
tatkhalu surataṃ surataṃ kṛcchraprāpyaṃ yadanyanārīṣu // DKuṭṭ_812 //
svavyāpāraikamateḥ paracintā nāsti me kadā cidapi /
paśyantyāstvāmīdṛśamadya tu me mānasaṃ vyathitam // DKuṭṭ_813 //
yadi vedmi tasya vasatiṃ sāmarthyaṃ yadi bhavettato 'bhyadhikam /
tadgatvā dagdhavidhiṃ laguḍaiḥ saṃcūrṇayiṣyāmi // DKuṭṭ_814 //
vapuridamanupamamīdṛgyadi vihitaṃ tava kṛśāṅgi hatadhātrā /
anurūparamaṇavirahātkimiti kṛtaṃ vandhyajanmaphalam // DKuṭṭ_815 //
śaiśavamastu jarā vā vyādhirvā kṣetriyaḥ praṇāśo vā /
svākāraṃ tāruṇyaṃ na tu kupatikadarthanāgrastam // DKuṭṭ_816 //
keliḥ pradahati majjāṃ śṛṅgāro 'sthīni cāṭavaḥ kaṭukāḥ /
na karoti manastuṣṭiṃ dānamabhavyasya gṛhabhartuḥ // DKuṭṭ_817 //
kuta āgatāsi kasminvelāmiyatīṃ sthitā kimarthamiti /
pṛcchannasvasthamanā janayati gehī śiraḥśūlam // DKuṭṭ_818 //
yadi bhavati daivayogāccakṣurviṣaye samujjvalastaruṇaḥ /
tatrātmānaṃ kṣapayati jāyāṃ ca raṭan gṛhasvāmī // DKuṭṭ_819 //
savivāde paraloke janāpavāde 'pi jagati bahucitre /
daivādhīne pralaye na vidagdhā hārayanti tāruṇyam // DKuṭṭ_820 //
durbhartṛkarāsphālanamalinīkriyamāṇaśobhamanudivasam /
tuṅgamapi patitakalpaṃ stanaśālini tava payodharadvandvam // DKuṭṭ_821 //
paryaṅkaḥ svāstaraṇaḥ patiranukūlo manoharaṃ sadanam /
tulayanti na lakṣāṃśaṃ tvaritakṣaṇacauryasuratasya // DKuṭṭ_822 //
sahasā saṃkaṭavartmanyavitarkitasammukhāgatena viśā /
abhilaṣitenodghṛṣṭakamanalpaśubhakarmaṇā labhyam // DKuṭṭ_823 //
prītiḥ kila niratiśayā svargaḥ paralokacintakairgaditaḥ /
tasyāstu janmalābho hṛdayepsitapuruṣasaṃbhogāt // DKuṭṭ_824 //
ataṭasthasvāduphalagrahaṇavyavasāyaniścayo yeṣām /
te śokakleśarujāṃ kevalamupayānti pātratāṃ mandāḥ // DKuṭṭ_825 //
kiṃ pratikūlā grahagatiruta pariṇatamanyajanmaduścaritam /
svānuṣṭhānābhyasanaṃ kiṃ vā tasyātmayonihatakasya // DKuṭṭ_826 //
yena tapasvī sa yuvā stauti samīraṃ tvadaṅgasaṃspṛṣṭam /
tvatpādākrāntabhuve spṛhayati kakubhaṃ tvadāśritāṃ namati // DKuṭṭ_827 //
dhyāyati yuṣmadrūpaṃ tvannāmakavarṇamālikāṃ japati /
ekāgrīkṛtacetāstvatsaṃgatasaukhyasiddhimabhikāṅkṣan // DKuṭṭ_828 //
utsṛṣṭasakalakāryastiryaggrīvaṃ vilokayanbhavatīm /
kurute gṛhāgrarathyāṃ yātāyātaiḥ śatāvartām // DKuṭṭ_829 //
dṛṣṭo 'si tayā suciraṃ gehābhyāśe paribhramanspṛhayā /
saṃdeśa eṣa dattaḥ prābhṛtametattava prahitam // DKuṭṭ_830 //
śuṣyati sālabhamānā bhavatkṛte veśmanirgamāvasaram /
iti caturaśaṭhastrībhirvilupyate tvadapadeśena // DKuṭṭ_831 //
kiṃ vā kathitairadhikairasthānāviṣṭacetasastasya /
anutiṣṭha yathāyuktaṃ tvatto nāśaśca jīvarakṣā ca // DKuṭṭ_832 //
kulapatanaṃ janagarhāṃ narakagatiṃ prāṇitavyasaṃdeham /
aṅgīkaroti tatkṣaṇamabalā parapuruṣamabhiyāntī // DKuṭṭ_833 //
sa tu likhati dāsapatraṃ tyajati kuṭumbaṃ dadāti sarvasvam /
yāvanna bhavati purataḥ parayuvatiḥ projjhitāvaraṇā // DKuṭṭ_834 //
dṛṣṭaṃ yaddraṣṭavyaṃ vyapayātaṃ kautukaṃ viditamantaḥ /
iti yāti manasi kṛtvā vihitavidheyastatastūrṇam // DKuṭṭ_835 //
sāpi cchinnā cchoṭanagṛhītamuktā vilokayantyāśāḥ /
viśati gṛhaṃ saṃtrastā sarvata āśaṅkitā savailakṣyā // DKuṭṭ_836 //
navacāritrabhraṃśātsuracitakulaṭottareṣu no nipuṇā /
pṛṣṭā kva gatāsi tvaṃ na kva ciditi sambhramād brūte // DKuṭṭ_837 //
ete doṣā bahavaḥ puruṣā api capalakautukāḥ prāyaḥ /
tvaṃ ca graheṇa lagnā kāryavimūḍhātra tiṣṭhāmi // DKuṭṭ_838 //
iti dolāgatahṛdayā sthirīkṛtābhyastakarmaṇā dūtyā /
dṛṣṭeti śaṅkamānā pade pade calati parṇe 'pi // DKuṭṭ_839 //
sarvatra vikṣipantī muhurmuhuścakitataralite netre /
prāptā saṃketabhuvaṃ śataguṇitamanorathākṛṣṭā // DKuṭṭ_840 //
bhayaśṛṅgāravrīḍāmiśrībhūtānubhāvasandoham /
janayantī lolāṃśukadṛṣṭādṛṣṭāṃsakucanābhiḥ // DKuṭṭ_841 //
nīvīślathanārambhaṃ nirundhatī na na na yāmi yāmīti /
nibhṛtāsphuṭābhidhānaiḥ pallavayantī smarasya kartavyam // DKuṭṭ_842 //
nayatīvāntarvilayaṃ grasamānā sarvagātrāṇi /
yaṃ śliṣyate 'nyayoṣā tiktaṃ tasyāmṛtaṃ purataḥ // DKuṭṭ_843 //
na kṛtaṃ tava rahasi puro bāṣpāvṛtakaṇṭhakuṇṭhayā vācā /
gehasvāmitiraskṛtiniṣpāditaduḥkhaveganirvahaṇam // DKuṭṭ_844 //
upadhānīkṛtya bhujāvanyonyaṃ nirviśaṅkamāvābhyām /
saṃvalitoru na suptaṃ śithilāṅgaṃ rativimardakhinnābhyām // DKuṭṭ_845 //
ātmagṛhādānītaṃ pracchādya svādu bhojanaṃ vijane /
svakareṇa mayā dattaṃ nirvṛtahṛdayena nāśitaṃ bhavatā // DKuṭṭ_846 //
na kṛtā caritrarakṣā na ca bhuktaṃ tvaccharīramapayantram /
dṛṣṭādṛṣṭabhraṣṭā kva yāmi kiṃ vā karomi durjātā // DKuṭṭ_847 //
avaguṇṭhanavinayaratiṃ svairālapanaṃ sumandasaṃcāram /
samprati mama pāpāyāḥ karapihitamukhā hasanti bhūmijñāḥ // DKuṭṭ_848 //
yāsāmāsītsakhyaṃ mayā samaṃ samavayaḥkulastrīṇām /
tā vārayanti mattaḥ kusaṅga iti tanniyantāraḥ // DKuṭṭ_849 //
dhigvādānparijanataḥ sahamānā manyurodhanatavadanā /
tiṣṭhāmi nirabhimānā svavinirmitadoṣadaurbalyāt // DKuṭṭ_850 //
sadbhirvidhīyamānaṃ prasaṅgapatitaṃ pativratāstavanam /
hṛdayena dūyamānā mūḍhā sīdāmi śṛṇvantī // DKuṭṭ_851 //
āsanna upaviśantīṃ mandākṣānmāṃ niṣeddhumasamarthāḥ /
anyonyamīkṣamāṇā jñātijanāḥ saṃkucanti bhuñjānāḥ // DKuṭṭ_852 //
prakaṭīkṛtā tvayaiva kṣaṇamātramamuñcatā gṛhopāntam /
asmāsu dṛśaṃ magnāṃ premasnigdhāmanuddharatā // DKuṭṭ_853 //
paragṛhavināśapiśunāḥ subhagaṃmanyābhirūpyakṛtadarpāḥ /
kṛkalāsatulyarāgā bhavanti yuṣmadvidhā eva // DKuṭṭ_854 //
anabhīṣṭavyavahāraprabhavaśucā pīḍitākṣarā ittham /
sopālambhā vijane dhanyāḥ śṛṇvanti bandhakīvācaḥ // DKuṭṭ_855 //
parataruṇīsadbhāvasnehārpitanayanabhāgadṛṣṭasya /
veśyāracitavilāsāḥ kathitāḥ purataḥ purāṇatṛṇatulyāḥ // DKuṭṭ_856 //
upanamati ratimahotsava ārādhitadevatāviśeṣāṇām /
vacanamapi premārdraṃ svairiṇyāḥ śravaṇameti puṇyavatām // DKuṭṭ_857 //
kā gaṇanā viṣayarate puṃsi varāke parāṅganā spṛhayā /
vyājena vīkṣamāṇā dhyānadhiyāṃ spṛśati majjānam // DKuṭṭ_858 //
śirasā racitāñjalayo dadhati nideśaṃ triviṣṭape gaṇikāḥ /
paradārarasākṛṣṭastathāpi bheje śacīpatirahalyām // DKuṭṭ_859 //
apsarasaḥ kiṃ na vaśā vaidagdhyavatāṃ ca kiṃ na dhaureyaḥ /
yena cakārāsaktiṃ govindo gopadāreṣu // DKuṭṭ_860 //
trailokyagatā veśyāḥ svādhīnā yātudhānanāthasya /
tadapi jahāra kalatraṃ daśarathatanayasya Rāmasya // DKuṭṭ_861 //
atha Mañjaryā jananī nijapakṣasamarthane kṛtotsāhā /
ākṣeptumācacakṣe nṛpasutasacivāśritaṃ vākyam // DKuṭṭ_862 //
ghaṭayuvatiṣu pragalbho nāgarikādarśanena hṛtapuṃstvaḥ /
grāmoṣito 'vidagdho nindati gaṇikāṃ bhavadvidho 'vaśyam // DKuṭṭ_863 //
nārdrayati manaḥ puṃsāmavagāhitamīnaketuśāstrāṇām /
nakhadaśanakṣatihīnaṃ jīvatpatibandhakīsuratam // DKuṭṭ_864 //
sthāpaya ghaṭakaṃ tāvatkuru bhūmitale tṛṇaiḥ samāstaraṇam /
suratopakrama īdṛkprāyo grāmīṇataruṇamithunānām // DKuṭṭ_865 //
bahalośīraviliptasthitajūṭakakāṇamallikāmālyaḥ /
pāmaranāryā dṛṣṭaḥ smaro 'hamiti manyate viṭo grāmyaḥ // DKuṭṭ_866 //
gṛhakarmakṛtāyāsaprasvinnāṃ salilakāryaniryātām /
upapatirupaiti harṣaṃ niśāgame pāmarīṃ prāpya // DKuṭṭ_867 //
kūpāvatāritaghaṭāyā nāryāḥ kāṣṭhanihitacaraṇāyāḥ /
valitagrīvaṃ vīkṣitamunnamayati mānasaṃ yūnaḥ // DKuṭṭ_868 //
lagno 'si yatra gātre kathamapi daivena devayātrāyām /
adyāpi tanna muñcati pulakodgamakaṇṭakaṃ tasyāḥ // DKuṭṭ_869 //
uccetuṃ karpāsaṃ praviṣṭayā gahanavāṭikāṃ śūnyām /
khaṅkāritena saṃjñā kṛtā tayā tvaṃ tu vetsi no mūrkhaḥ // DKuṭṭ_870 //
āliṅgitamusalāyāstvayyeva niviṣṭacakṣuṣastasyāḥ /
āvṛttyā bhramati puro jātaḥ khalu śālikhaṇḍane vighnaḥ // DKuṭṭ_871 //
tvāṃ vilvakaṃ kṣipantaṃ pārśvasthaiḥ stūyamānasāmarthyam /
gṛhakartavyaṃ tyaktvā sāpaśyad dvārarandhreṇa // DKuṭṭ_872 //
tvayi mārganikaṭavartinyavivecitakhedayā tayā subhaga /
pratyāsannagṛheṣvapi kṛtaḥ prasahya smarāturo lokaḥ // DKuṭṭ_873 //
iti caturadūtikoditavardhitasaubhāgyagarvapūrṇasya /
ūrmisahasrollalitaṃ bhavati mano grāmaṣiṅgasya // DKuṭṭ_874 //
vinivārya taṃ pravartitavākyavikāsaṃ natottamāṅgena /
śrīsiṃhabhaṭasya sutaṃ samuvāca vaco 'tha nartakācāryaḥ // DKuṭṭ_875 //
nāyakabhūmau Bharataḥ kuśīlavāḥ Kohalādayo munayaḥ /
apsarasaḥ strīnāṭye gāndharvaḥ Kamalajanmanastanayaḥ // DKuṭṭ_876 //
suṣirasvaraprayogapratipādanapaṇḍitaḥ Mataṅgamuniḥ /
yadi rañjayanti hṛdayaṃ bhavato bhūmispṛśāṃ kutaḥ śaktiḥ // DKuṭṭ_877 //
abhyadhikaṃ dhṛṣṭatvaṃ prāyeṇa hi śilpajīvināṃ bhavati /
āśritanartakavṛtterviśeṣato vijitaraṅgasya // DKuṭṭ_878 //
vijñāpayāmyatastvāṃ nirmitanāṭye prajāsṛjā sadṛśam /
avalokayāṅkamekaṃ mā bhavatu mama śramo vandhyaḥ // DKuṭṭ_879 //
iti kathayannarabhartuḥ putreṇa sa codito bhruvonnatayā /
racite sakalātodye niyojayāmāsa sūtradhṛtam // DKuṭṭ_880 //
vāṃśikadattasthānaka udgrāhitabhinnapañcame samyak /
prāveśikyā dhruvayā dvipadīgrahaṇāntare 'viśatsūtrī // DKuṭṭ_881 //
utsāhabhāvayuktaḥ sāmājikahṛdayarañjanaṃ kurvan /
kavinaipuṇavatseśvaracaritasvavidheyadākṣyasāmagryā // DKuṭṭ_882 //
aṣṭakalāparimāṇāṃ dhruvāṃ parikramya tālalayayuktām /
āhūya naṭīṃ kṛtvā tayā samaṃ svagṛhakāryasaṃlāpam // DKuṭṭ_883 //
sūcitapātrāgamanaḥ kiṃ ciddattvā padāni lalitāni /
niścakrāma gṛhiṇyā sārdhaṃ niḥsaraṇagītena // DKuṭṭ_884 //
āśritya kathodghātaṃ praviveśa tataḥ savismayo 'mātyaḥ /
durghaṭasaṃghaṭanena kṣitināthasyodayena muditaśca // DKuṭṭ_885 //
prāsādamāruhantaṃ kusumāyudhaparvacarcarīṃ draṣṭum /
nirdiśya Vatsanāthaṃ samanantarakāryasiddhaye niragāt // DKuṭṭ_886 //
atha viśati sma narendraḥ prāsādagataḥ samaṃ vayasyena /
avalokayanpramodaṃ pramuditacetāḥ svasaukhyasampattyā // DKuṭṭ_887 //
vismayabhāvākṛṣṭaḥ protphullavilocane tato visṛjan /
nṛtyati paurajanaughe provāca vayasya paśya paśyeti // DKuṭṭ_888 //
tulyaśiśutaruṇavṛddhaṃ samaguptāguptayuvatipariceṣṭam /
agaṇitavācyāvācyaṃ krīḍati janatā pravṛddhaharṣarasā // DKuṭṭ_889 //
piṣṭātakapiñjaritaṃ racitolbaṇavividhakusumaniryūham /
gātrāyāsasamutthitabahuniḥśvāsaprakīrṇapadagītam // DKuṭṭ_890 //
tūryaravavyāmiśritakaratālairudbhujaṃ pranṛtyantam /
muhurapi jātaskhalanaṃ saṃdarśitadārḍhyasauṣṭhavaṃ sthaviram // DKuṭṭ_891 //
astu vasantaḥ satataṃ svādhīnābhīṣṭajanasamāśleṣaḥ /
iti gāyantī rabhasādāliṅgati madavaśāttaruṇī // DKuṭṭ_892 //
krīḍantyāśayarahitaṃ śṛṅgakasalilena tāḍitastaruṇaḥ /
sīmantinyā gaṇayati duṣṭātmā subhagamātmānam // DKuṭṭ_893 //
bhagne lajjāsetau parvāvasareṇa kulavadhūvadanāt /
aślīloktijalaughe niryāte kena vāryate prasaraḥ // DKuṭṭ_894 //
tulyavyāpāragirāṃ lalanānāṃ devanaprasaktānām /
āryānāryāvagamaṃ vadanāvṛtijālikā kurute // DKuṭṭ_895 //
atha sahacaranirdiṣṭe madaskhalaccaraṇavighaṭitābhinayam /
Vāsavadattāprahite nṛtyantyau viviśatuśceṭyau // DKuṭṭ_896 //
darśitasarojavartanamātrābhinaye śare 'bhinetavye /
vidadhāne vīradṛśāvāyudhamātraṃ samāśritya // DKuṭṭ_897 //
tadvalitanayanavṛttiḥ kautukahṛtamānaso narādhipatiḥ /
nijagāda nirbharamaho krīḍitamanayorvilāsinyoḥ // DKuṭṭ_898 //
karapīḍanopamardavyatikarasamaye kadarthyamāno 'pi /
stanamaṇḍale sthito 'haṃ tvaṃ punarākṛṣya kutra citkṣiptaḥ // DKuṭṭ_899 //
adhunāntarayasi māmiti kopādiva vāravāṇamabhirāmam /
bahucitrapadanyāsairvalgantyā hanti hāra ucchalitaḥ // DKuṭṭ_900 //
cūtalatā dhammillasthānacyutaśekharaṃ dadhau ślāghyam /
adhṛta patanniryūhāṃ na tveṣā madanikā veṇīm // DKuṭṭ_901 //
stanabhārāvanatasya pratanormadhyasya nāsti te 'pekṣā /
itthamiva pādalagnau krīḍantyā nūpurau rasataḥ // DKuṭṭ_902 //
vahati sma yaṃ nitambaṃ kathamapi kṛcchreṇa mandasaṃcārā /
kalayati taṃ tūlalaghuṃ jayati manojanmano mahimā // DKuṭṭ_903 //
Udayanasamanujñāto narnarti Vasantako 'pi muditātmā /
hāsyatrapābhirāmaṃ carcaritālena tanmadhye // DKuṭṭ_904 //
dhīroddhatalalitapadaiḥ krīḍitvā te cirāya naranātham /
pradyotasya sutāyāḥ saṃdeśakamūcatuḥ samupagamya // DKuṭṭ_905 //
ādiśati deva devītyardhokte te salajjamanyonyam /
avalokya mukhaṃ na hi na hi vijñāpayati praṇamya vinayena // DKuṭṭ_906 //
makaradhvajasya pūjāṃ tvatpādasarojasaṃnidhau kartum /
pṛthivīmaṇḍalamaṇḍana samīhate me manovṛttiḥ // DKuṭṭ_907 //
priyaratibhogo madano dayitavasanto janasya manasi vasan /
bhāvena bhavān pūjyo lokasthityā tu kusumaśarapāṇiḥ // DKuṭṭ_908 //
iti dattvā saṃdeśaṃ prakṛtivayaḥkālasamucitaṃ bhrāntvā /
te madamadanāviṣṭe babhūvaturjavanikāntarite // DKuṭṭ_909 //
apanītatiraskariṇī tato 'bhavannṛpasutā samaṃ ceṭyā /
aviditaratnāvalyā pūjocitavastuhastayānugatā // DKuṭṭ_910 //
atha dṛṣṭvā sāgarikāṃ pramāditāṃ parijanasya ninditvā /
Kāñcanamālāmavadannṛpamahiṣī jātasaṃkṣobhā // DKuṭṭ_911 //
preṣaya kanyāmenāmavarodhaṃ tvaṃ gṛhāṇa kusumādi /
yāvanna bhavati viṣaye vīkṣaṇayorbhūmināthasya // DKuṭṭ_912 //
upagamya tataśceṭī tāmavadattvaṃ kimarthamāyātā /
medhāvinīṃ vimucya vraja tasminmā vilambasva // DKuṭṭ_913 //
vihite devyādeśe manasīdaṃ sannidhāya sā tasthau /
vihagī Susaṅgatāyā haste nihitā manobhavasaparyām // DKuṭṭ_914 //
avalokayāmi tāvattirohitā sinduvāraviṭapena /
tātāntaḥpurikābhiryathārcyate kiṃ tatheha no veti // DKuṭṭ_915 //
piṇḍīkṛtamiva rāgaṃ hṛcchayamiva labdhavigrahotkarṣam /
samupetya Vatsarājaṃ jagāda sā jayatu deva iti // DKuṭṭ_916 //
paribhuktamapi navatvaṃ śṛṅgāraṃ Madanaparvaṇā nītam /
bhajamāno bhajamānāṃ svāgatavacasābhinandya tāmūce // DKuṭṭ_917 //
Śarvavilocanapāvakadāhābhyadhikāṃ Manobhavo manye /
prāpsyati tava karasaṅgatisukhavirahasamutthitāṃ pīḍām // DKuṭṭ_918 //
atha Manmathamabhyarcya kṣitināthaṃ tadanu samadhikaṃ tasyām /
paramāṃ mudaṃ vahantyāṃ vigrahavanmadanamanasi kanyāyām // DKuṭṭ_919 //
śṛṅgārarasasamudraṃ sotkalikaṃ nipatite tathā nṛpatau /
tāramadhurasphuṭārthaṃ nagnācāryaḥ papāṭha nepathye // DKuṭṭ_920 //
nayanānandamakhaṇḍitamaṇḍalamabhirāmamamṛtaraśmimiva /
sāyantana āsthāne kṣitipatayastasthurudayanaṃ draṣṭum // DKuṭṭ_921 //
uccārite 'tha nāmni tridaśamatau tatkṣaṇaṃ vyapetāyām /
utpannavismayaratirnidadhe narabharturātmajā hṛdaye // DKuṭṭ_922 //
ayamudayanaḥ sa rājā tātaḥ satkṛtya māṃ dadau yasmai /
hanta parapreṣaṇamapi na niṣphalaṃ sāmprataṃ jātam // DKuṭṭ_923 //
yāvanna vetti kaścittāvaditastvaritameva niryāmi /
iti kathamapi nāyakataḥ kṛṣṭvā dṛśamutsasarja raṅgabhuvam // DKuṭṭ_924 //
kandarpamahamahotsavahṛtahṛdayairnāvadhārito 'smābhiḥ /
saṃdhyātikramakālaḥ paśya tvaṃ priyavayasyaka tathā hi // DKuṭṭ_925 //
udayataṭāntaritamiyaṃ prācī sūcayati diṅniśānātham /
paripāṇḍunā mukhena priyamiva hṛdayasthitaṃ ramaṇī // DKuṭṭ_926 //
devi tvanmukhapadmaḥ padmān vidadhāti paśya vicchāyān /
alayo 'pi lajjitā iva śanaiḥ śanaistadudareṣu līyante // DKuṭṭ_927 //
evamabhidhāya citraiścaraṇanyāsaiḥ parikramaṃ kṛtvā /
naiṣkrāmikyā dhruvayā viniryayau nāyako 'pi saha sarvaiḥ // DKuṭṭ_928 //
aṅke jātasamāptau gītātodyadhvanau ca viśrānte /
prekṣaṇakaguṇagrahaṇaṃ nṛpasūnuḥ pravavṛte kartum // DKuṭṭ_929 //
nāṭyaprayogatattvaṃ matayo na viśanti mādṛśāṃ prāyaḥ /
vāhanayajanapadātigrāmādikakāryadattahṛdayānām // DKuṭṭ_930 //
āste likhito grāmo gṛhāṇa taṃ satpradeśabahubhūmim /
vāsaya tatrāvāsaṃ bhavasi tataḥ ṭhakkuro divasaiḥ // DKuṭṭ_931 //
kṛtajīvanasaṃstho 'pi tvamapi kimarthaṃ karoṣi vijñaptim /
arpaya vā yadi necchasi kuru sthitiṃ hastadānena // DKuṭṭ_932 //
na ca pattayo na saptirna ca poṣyajanastathāpyasaṃtuṣṭaḥ /
labhamāno 'pi sa dāyaṃ cirantanatvābhimānena // DKuṭṭ_933 //
vijñaptikonmukhatvaṃ dūrata evāvadhāritaṃ bhavataḥ /
tūṣṇīṃ kriyatāmasmācchroṣyasi kāryaṃ pratīhārāt // DKuṭṭ_934 //
yūyaṃ kuṭumbamadhye kva gamyate gotraputrasāmānyam /
ādāya saṃvibhāgaṃ svagṛha iva sthīyatāṃ yathāsaukhyam // DKuṭṭ_935 //
abhyantaravyayārthaṃ na vilabdho yo mayā mahodraṅgaḥ /
tatrāpi te 'nubandho no jāne kiṃ karomīti // DKuṭṭ_936 //
prathamatarameva kalpitamanalpaphalajīvanaṃ pradeśastham /
adyāpi te na jātaṃ niyogināṃ paśya mantharatām // DKuṭṭ_937 //
evaṃprāyairanudinalābhodayamohakāribhirvacanaiḥ /
phalaśūnyairanujīvī pratāritaḥ kaḥ kiyatkālam // DKuṭṭ_938 //
etadviṣaye naipuṇamatra tu bhūmijñatāṃ samāśritya /
mukharatayā kathayāmo jaḍamatisāmājikocitaṃ kiṃ cit // DKuṭṭ_939 //
saptāśrayaḥ ṣaḍātmā śārīrastripramāṇaparimāṇaḥ /
sattvādhikyājjyeṣṭho vyastasamastaistribhirviniṣpādyaḥ // DKuṭṭ_940 //
sukumārāviddhakriya uparañjakarañjito vividhavṛttiḥ /
ādeyaheyamadhyairbhāvaiḥ saṃpāditaḥ prayogo 'yam // DKuṭṭ_941 //
gambhīramadhuraśabdaṃ parirakṣitagītavividhabhaṅgayutam /
darśayato vaicitryaṃ na bhraṣṭo vādakasya layakālaḥ // DKuṭṭ_942 //
aparityaktasthānakarasakākuvyañjitasphuṭārthapadam /
abhirāmāviśrāntaṃ paṭhitaṃ niravadyamakhilabhāṣāsu // DKuṭṭ_943 //
niyamitadīpanagamanaṃ drutamadhyavilambitālasaṃyuktam /
rasavatsvaropapannaṃ kṛtasāmyaṃ sādhu gātṛbhirgītam // DKuṭṭ_944 //
prakṛtiviśeṣāvasthāpratipādakaveṣaracanasāmagryā /
anukaraṇamabhyatītaṃ siddhidvayasampadādhāram // DKuṭṭ_945 //
Bharatasutairupadiṣṭaṃ kṣitipatinaghuṣāvarodhanārīṇām /
manye tā api nāṭye śobhāsaṃdohamīdṛśaṃ nāpuḥ // DKuṭṭ_946 //
suśliṣṭasandhibandhaṃ satpātrasuvarṇayojitaṃ sutarām /
nipuṇaparīkṣakadṛṣṭaṃ rājati Ratnāvalīratnam // DKuṭṭ_947 //
evaṃvidhaguṇakathanaprasaṅgini vibhāvitātmanṛpatanaye /
paṭhati smāryāmanyaḥ smṛtiviṣayamupāgatāṃ prasaṅgena // DKuṭṭ_948 //
saṃgrāmādanapasṛtiḥ prekṣābhijñā subhāṣitābhiratiḥ /
ācchodanābhiyogaḥ kulavidyā rājaputrāṇām // DKuṭṭ_949 //
etadvastuni yāte śrutimārgaṃ nṛpatinandano rasataḥ /
ārabdhakathācchedakamākheṭakavarṇanaṃ cakre // DKuṭṭ_950 //
calalakṣyavedhakauśalamaśvaprajave sthirāsanābhyasanam /
bhūmivibhāgajñānaṃ bhavanti mṛgayābhiyogena // DKuṭṭ_951 //
vahati javena turaṅge nibiḍasthitapādakaṭakapādāgraḥ /
tiryakpraṇihitakāyo nimnonnatamagrato bhuvaḥ paśyan // DKuṭṭ_952 //
yāvatprāṇaṃ dhāvatyākulite viśvakadrubhirbhītyā /
gocarapatite jīve laghukriyaḥ kṣipati mārgaṇaṃ dhanyaḥ // DKuṭṭ_953 //
mūle sthitasya nibhṛtaṃ mṛgayubhiruccāṭya ḍhaukitaṃ nikaṭe /
pātayato mṛgamutplutamavyapadeśyaṃ sukhaṃ kimapi // DKuṭṭ_954 //
gītaśravaṇotkarṇaṃ niścalatṛṇakavalagarbhamukhahariṇam /
upaveśitamaspandaṃ spṛhaṇīyā eva gṛhṇanti // DKuṭṭ_955 //
dāvānalasaṃtāpānniryāntaṃ gahanavīrudho 'bhimukham /
yo niruṇaddhi sa vandyaḥ sūkaramekaprahāreṇa // DKuṭṭ_956 //
ghanakakṣodarasuptaṃ samupetya svairamakṛtapadaśabdam /
vyādhavara eva kurute nirjīvaṃ helayā śaśakam // DKuṭṭ_957 //
iti vidadhati Saiṃhabhaṭāvākheṭakaśaktilāghavaślāghām /
hṛdayāgatāmagāyatprasaṅgato gītikāmaparaḥ // DKuṭṭ_958 //
āstāṃ vyāpārarasaḥ pravartitā saṃkathāpi mṛgayāyāṃ /
antarayati tanmanasāmāhārādikriyocitaṃ kālam // DKuṭṭ_959 //
avadhārya gītikārthaṃ dānaṃ prati dhananiyuktamabhidhāya /
uttasthau Samarabhaṭaḥ Mañjarikāṃ samavalokayanpremṇā // DKuṭṭ_960 //
gatvātha svāvasathaṃ nirvartitabhojanādikartavyaḥ /
Mañjarikākṛṣṭamanā abhidadhyau sacivasaṃnidhāvevam // DKuṭṭ_961 //
bhrūbhaṅgasmitavīkṣitamṛduvakravacoṅgahāragamaneṣu /
kusumapraharaṇa eko yugapadvihitāśrayaḥ kathaṃ tasyāḥ // DKuṭṭ_962 //
Sundopasundanāśaḥ phalamātmabhuvastilottamāsṛṣṭeḥ /
janamṛtaye tāṃ sṛjatā kiṃ dṛṣṭaṃ surahitaṃ tena // DKuṭṭ_963 //
sumanobhiḥ parikaritā mṛgaśāvakataralacakṣuṣastasyāḥ /
kāmocitaphalaheturdehabhṛtāṃ dīrghikā veṇī // DKuṭṭ_964 //
kamalamiva vadanakamalaṃ pibanti tasyāstripiṣṭapabhraṣṭāḥ /
sadalikamapetadoṣaṃ savibhramaṃ madhumadātāmram // DKuṭṭ_965 //
yaḥ śailendranitambaṃ suratāptyai sevate taponirataḥ /
spṛhayati so 'pi nitambaṃ suratāptyai samavalokya tanvaṅgyāḥ // DKuṭṭ_966 //
trikaro madhyavibhāgo bāhvoryugalaṃ karadvayopetam /
janayati tadapi mṛgākṣī sahasrakarato 'dhikaṃ tāpam // DKuṭṭ_967 //
sā sragdharā suvadanā praharṣiṇī saiva saiva tanumadhyā /
na karoti kasya vismayamiti rucirā mañjubhāṣiṇī saiva // DKuṭṭ_968 //
anukurvatyā kanyāṃ tathā tathā nāyakastayā dṛṣṭaḥ /
yena jaratsvapyaṭanī dhanuṣaḥ spṛṣṭā daśārdhabāṇena // DKuṭṭ_969 //
rūpaṃ yauvanacitritamanaṅgavikṛtāni nāṭyadīptāni /
śamināmapi śamagarvaṃ muṣṇantyavikalpitaṃ tasyāḥ // DKuṭṭ_970 //
dagdhe 'pi vapuṣi bhītiṃ na vimuñcati nīlalohitasamutthām /
tatkṣetre vasati yataḥ pramadārūpeṇa śambaradhvaṃsī // DKuṭṭ_971 //
yadi vaḥ paralokamatiḥ śṛṇuta śreyastapodhanā mattaḥ /
utsṛjya yāta tūrṇaṃ vāravadhūdūṣitaṃ sthānam // DKuṭṭ_972 //
ciramapi vikalpya niścitiriyameva sthāpyate na gatiranyā /
tannirmāṇe jātā lāvaṇyamayāḥ kaṇā vidheraṇavaḥ // DKuṭṭ_973 //
āsādya samucchrāyaṃ tasyāḥ stanayugalamavihataprasaram /
kṣapayati yajjanamevaṃ kaḥ sprakṣyati tadvivekavān patitam // DKuṭṭ_974 //
sa kathaṃ na spṛhaṇīyo viṣayarataistannitambavinyāsaḥ /
śāntātmanāpi vihitaṃ viśvasṛjā gauravaṃ yasya // DKuṭṭ_975 //
smaraṇādyasyotpattiḥ sumanasa iṣavo 'balāśrayā śaktiḥ /
so 'pi vyaṅgaḥ praharati dhāturaho citramācaritam // DKuṭṭ_976 //
tiṣṭhantvanye dṛṣṭvā sāraṃ jagatāṃ tadaṅganāratnam /
naṣṭapaṭhanāvadhāno bhavati brahmā sanirvedaḥ // DKuṭṭ_977 //
yadi paśyati tāṃ Śarvastadapararāmāsamāgamādvimukhaḥ /
nindati mūrdhani somaṃ smarāgnisaṃdhukṣaṇaṃ śarīraṃ ca // DKuṭṭ_978 //
Keśava iha saṃnihitaḥ sāpi manohārirūpasampannā /
tadvakṣaścyavanabhuvaṃ kathamujjhati Saindhavīśaṅkām // DKuṭṭ_979 //
udayati na paṇḍitānāṃ kathamātmani kautukaṃ gajendragatiḥ /
yannavavayasāṃ puṃsāṃ vinā kriyāyogamupasargaḥ // DKuṭṭ_980 //
śrutikuvalayamīkṣaṇatāṃ kuvalayatāṃ vā vilocanaṃ yāyāt /
hariṇadṛśo yadi na syātkanakojjvalakesaraṃ madhye // DKuṭṭ_981 //
lalanāstadatulyatayā puruṣā api tadupabhogaviraheṇa /
gacchanti śoṣamaniśaṃ prakṛtidvayavarjitāḥ svasthāḥ // DKuṭṭ_982 //
durvṛttayorna vṛttaṃ ślāghāspadameti tatpayodharayoḥ /
yau dattvāmalamūrtiṃ madhye hāraṃ janakṣayaṃ kurutaḥ // DKuṭṭ_983 //
bhūmaṇḍale 'tra sakale nātaḥ paramaparamadbhutaṃ kiṃ cit /
no jātā yadapārthā kṛśodarī dhārtarāṣṭrayātāpi // DKuṭṭ_984 //
kṛśa eṣa madhyadeśastanvyā nāhāryamaṇḍanaṃ voḍhum /
śakta iti kṛtaṃ vidhinā romāvalibhūṣaṇaṃ sahajam // DKuṭṭ_985 //
sākampo 'dhara īkṣaṇayugalasyādhīratā bhruvorbhaṅgaḥ /
tanvaṅgyā balamīdṛgjayati jagattadapi niḥśeṣam // DKuṭṭ_986 //
vahatu nitambaḥ sthūlo raśanāṃ hāraṃ ca kucayugaṃ pīnam /
tadbāhumṛṇālikayoḥ sāpāyaṃ kaṭakayojanamayuktam // DKuṭṭ_987 //
bahalopāyābhijñā guṇaviṣaye satatamāhitaprītiḥ /
balinaḥ sthāpayati vaśe karabhorurvigraheṇa mṛdunaiva // DKuṭṭ_988 //
iti tatstutimukharamukhe rājasute makaraketanākulite /
samupāgatā pragalbhā Mañjarikācoditā dūtī // DKuṭṭ_989 //
sā sapraṇatiḥ purataḥ sumanastāmbūlapaṭalakaṃ nidadhe /
vyajñāpayacca tadanu svāvasare sahacarīkāryam // DKuṭṭ_990 //
Muraripunābhisaroruhamavataṃsīkartumīhate mūḍhā /
nakṣatrarājamaṇḍalamicchati viyataḥ samādātum // DKuṭṭ_991 //
niścetanābhikāṅkṣati pīyūṣaṃ tridivasadmanāmaśanam /
abhilaṣati śayanamuṣṇe navacandanapallavāstaraṇe // DKuṭṭ_992 //
vidadhāti pārijātakasumanoniryūhadhāraṇaśraddhām /
durvyavasitā jighṛkṣati Nārāyaṇavakṣaso ratnam // DKuṭṭ_993 //
aniyatapuruṣaspṛśyāḥ pāpā vayamanyathā kva hīnakulāḥ /
kva ca yūyamindrakalpā analpamanaso guṇābharaṇāḥ // DKuṭṭ_994 //
duṣprakṛteḥ prakṛtiriyaṃ tasya tu dagdhātmajanmanaḥ kāpi /
agaṇitayuktāyukto lagayati ceto yadasthāne // DKuṭṭ_995 //
yā hasati sarojavatīṃ rasānvitā sahajarāgarakteti /
dhyānadhiya ātmavṛttiṃ nindatyekatra puruṣa āsaktām // DKuṭṭ_996 //
snigdheti nābhinandati janmaśatenāpi sarpiṣo dhārām /
pañcākṣadyūtagatiṃ nānarthakaramaṇasaṃgatāṃ stauti // DKuṭṭ_997 //
na stauti candanalatāṃ bhujaṅgapariveṣṭitāṃ rasārdreti /
na śṛṇoti kīrtyamānāṃ svapneṣvapi madanamūrchitāṃ matsīm // DKuṭṭ_998 //
vidveṣṭi karaṇamadhye rasanāṃ tāmbūlarāgayukteti /
śaṃsati matiṃ mumukṣoraviśiṣṭāṃ śaśavṛṣāśvapuruṣeṣu // DKuṭṭ_999 //
no bahu manute Rambhāṃ Nalakūbaramabhisṛteti kāmārtā /
garhati ca devagaṇikāmanuraktāmurvaśīṃ Purūravasi // DKuṭṭ_1000 //
harati mano no hriyate rañjayati na rajyate kadā cidapi /
gṛhṇāti citracaritairupakṛtibhirgṛhyate na bahvībhiḥ // DKuṭṭ_1001 //
premamayīvābhāti prema tu nāmnaiva kevalaṃ vetti /
kaṇṭakitā bhavati rate ratabhogasukhaṃ śṛṇoti lokāttu // DKuṭṭ_1002 //
kurute viviktacāṭūñśilpaviśeṣeṇa na tu rasāveśāt /
anabhijñā madanarujāmākalpakavedanāṃ samāvahati // DKuṭṭ_1003 //
bālaivārjavarahitā sphuratīśvarametya candralekheva /
hṛtadhanapatimāhātmyā pravṛttiriva rakṣasāṃ patyuḥ // DKuṭṭ_1004 //
naranātha kiṃ bravīmi tripurāntakanayanadāhadagdho 'pi /
duḥsādhyasādhanagrahamutsṛjati na pāpakusumāstraḥ // DKuṭṭ_1005 //
tvaddarśanāvakāśaṃ samprāpya yato durātmanā tena /
cirasambhṛtakopena prārabdhā sāpi hantumiṣudhāraiḥ // DKuṭṭ_1006 //
avahelayaiva bhavatā saṃspṛṣṭā yena vetradaṇḍena /
jātaḥ sa eva tasyā Ananyabhavamārgaṇaḥ prathamaḥ // DKuṭṭ_1007 //
vijñānārjitadarpo nibhṛtaṃ hasitaḥ samānaśilpābhiḥ /
tvayi saktadṛśaḥ sakhyā visaṃṣṭhule nāṭyanirmāṇe // DKuṭṭ_1008 //
avadhīryācāryaruṣaṃ bharatoditadoṣakaraṇasaṃbhūtām /
vistāritaḥ prayogastvadavasthitivāñchayā tanvyā // DKuṭṭ_1009 //
bhagne 'pi prekṣaṇake tadanantarabhūmikāśrayāvasthāḥ /
gṛha eva niravasānaṃ vitanoti na nāṭyadharmeṇa // DKuṭṭ_1010 //
dhyāyata ekaṃ puruṣaṃ paramātmavidaḥ śaśaṃsa yā na purā /
tānanukurute saiva dhyāyantī tvāṃ mahāpuruṣam // DKuṭṭ_1011 //
gatamevamevamāsitamālokitamevamevamālapitam /
iti vismṛtānyakāryā smarati kṛśāṅgī tvadīyalīlānām // DKuṭṭ_1012 //
Nalakūbaro varāko Ratiramaṇo ramaṇa eva kiṃ tena /
Aniruddho 'pi na buddho vidagdhavihitāsu suratagoṣṭhīṣu // DKuṭṭ_1013 //
na Jayanto 'nantaguṇo na Kumāraḥ Mārakarmaṇo 'bāhyaḥ /
kena samatāṃ nayāmastamiti sakhī vahati mānasaṃ kleśam // DKuṭṭ_1014 //
āgatamāgacchantaṃ purataḥ pārśve prasannamatha kupitam /
paśyati bhavantamekaṃ saṃkalpaniveśitaṃ bālā // DKuṭṭ_1015 //
rucyaḥ kānto hṛdyaḥ subhagaḥ sukhado manoharo ramaṇaḥ /
iṣṭaḥ svāmī dayitaḥ prāṇeśaḥ kelikaraṇanipuṇa iti // DKuṭṭ_1016 //
muktānyasamārambhā varatanuranupaplutena cittena /
japati samīhitasiddhyai tvaddvādaśanāmakaṃ mahāstotram // DKuṭṭ_1017 //
tāmeva gaccha yasyāmāsajya vilambito 'si gatalajja /
velāmiyatīmalamalametairadhunā śaṭhānunayaiḥ // DKuṭṭ_1018 //
vakṣyāmi sāparādhaṃ krodhasphuradadharamañcitabhrūkam /
iti vidadhāti sumadhyā hṛdayena manorathāvṛttim // DKuṭṭ_1019 //
utsahate na draṣṭuṃ pratibimbitamānanaṃ kutaḥ śaśinam /
kā saṃkathā mṛṇāle kṣipati bhujau sarvato vyathitā // DKuṭṭ_1020 //
dūre kadalīdaṇḍā ūrvorapi na sahate samāśleṣam /
karasamparkādvimukhī viśrāmyati pallaveṣviti viruddham // DKuṭṭ_1021 //
ayi mañjari saiva tvaṃ vidagdhajanamaṇḍitā purī saiva /
Kusumāyudhaḥ sa eva vyasanaṃ kuta etadāyātam // DKuṭṭ_1022 //
yasyāḥ kāmaḥ kṛpaṇo rāgākṛṣṭistṛṇolapaprakhyā /
sāpi gatā bhūmimimāṃ jīvantyā nekṣyate kimiha // DKuṭṭ_1023 //
abhiyogaśikṣitānāmaśikṣitānāṃ ca madanaceṣṭānām /
sutanu viśeṣagrahaṇe sāmarthyaṃ tadvidāmeva // DKuṭṭ_1024 //
vyathayannapi sacchāyaḥ parijanacintākaro 'pi ramaṇīyaḥ /
ādhatte tvayi lakṣmīmabhinavarāgāśrayo rāgaḥ // DKuṭṭ_1025 //
ekaḥ sa eva jāto bhuvane 'sminnasamasāyakaspardhī /
tena śaśibimbaphalake sujanmanā lekhitaṃ nijaṃ nāma // DKuṭṭ_1026 //
pādastena salīlaṃ vinyastaḥ subhagamānināṃ mūrdhni /
saubhāgyayaśaḥkusumaṃ dhanapatisūnoḥ kadarthitaṃ tena // DKuṭṭ_1027 //
naravañcanapaṭubuddhiḥ saṃpāditakapaṭacāṭusaṃghaṭanā /
tvamapi vilāsini nītā gatimiyatīṃ yena subhagena // DKuṭṭ_1028 //
tadvada tasya sthānaṃ yatāmahe kāryasādhanāyālam /
kurvata eva hi yatnaṃ bhiṣagjanāḥ kṛcchrasādhyaroge 'pi // DKuṭṭ_1029 //
iti gadite sakhyā sā tadabhimukhaṃ cakṣuṣī samunmīlya /
vitarati kṛcchreṇa cirādvibhāvitaṃ kliṣṭahuṅkāram // DKuṭṭ_1030 //
kā puruṣārthasamīhā dyotayataḥ śarvarīṃ śaśāṅkasya /
tarpayatāṃ bhuvamakhilāṃ salilamucāṃ ko 'bhikāṅkṣito lābhaḥ // DKuṭṭ_1031 //
maṇḍayituṃ viyadudayati puruhūtadhanurvinaiva phalavāñchām /
anapekṣitātmakāryaḥ parahitakaraṇagrahaḥ satāṃ sahajaḥ // DKuṭṭ_1032 //
prāyeṇa yannidānaṃ tadasevanamupaśamāya rogāṇām /
smaramāndyaṃ tu yadutthaṃ tadeva khalu bheṣajaṃ yatastasya // DKuṭṭ_1033 //
tena spṛhayati sutanustvatpādayugābjareṇusaṃgataye /
āśīrviṣayopete sambhogasukhodaye tu nākāṅkṣā // DKuṭṭ_1034 //
pramadamupaiti mayūrī paramaṃ śabdena vārivāhasya /
animiṣavilokitena prāpnoti jhaṣī kṛtārthatāmeva // DKuṭṭ_1035 //
na vṛthāstutimukharatayā na ca yuṣmallobhanābhiyogena /
vidadhāmi tadguṇākhyāṃ svarūpamātraprasaṅgena // DKuṭṭ_1036 //
sadbhāvabaddhamūle smitadṛṣṭibhrūvikārapallavite /
sevante hṛdyarasāṃ rāgatarau Mañjarīṃ dhanyāḥ // DKuṭṭ_1037 //
tiṣṭhatu tadaṅgasaṅgo vilokitā yena jhagiti varagātrī /
tasyānyo yuvatijanaḥ pratibhāti manuṣyarūpeṇa // DKuṭṭ_1038 //
sakṛdapi yairanubhūtastattanuparirambhasukharasāsvādaḥ /
viddhi narādhipa teṣāṃ dūrībhūtaṃ prajākāryam // DKuṭṭ_1039 //
āsthā kā khalu tasyā viṣayagrahadurbaleṣu puruṣeṣu /
yasyā vilāsajālakapatitaḥ śakunāyate Kapilaḥ // DKuṭṭ_1040 //
dagdhvāpi punardagdho nūnamanaṅgaḥ Hareṇa tāṃ tanvīm /
dṛṣṭvāpi yena tiṣṭhasi nirākulaḥ svasthavṛttena // DKuṭṭ_1041 //
atha viratoktau tasyāmullāsitamānase ca nṛpasūnau /
kaścidagāyadgītiṃ smṛtisaṃgatimāgatāṃ prasaṅgena // DKuṭṭ_1042 //
anyonyagāḍharāgaprabalīkṛtacittajanmanoryūnoḥ /
kālātyayo manāgapi samāgamānandavighnakaraḥ // DKuṭṭ_1043 //
śrutvā siṃhabhaṭasutaḥ priyāpriyāṃ prītimān smitaprathamam /
nijagāda cārubhāṣiṇi gītikayā samayasammataṃ kathitam // DKuṭṭ_1044 //
abhinandya sā tatheti prayayau pramadāvatī nijaṃ bhavanam /
akarocca viditakāryāṃ yukte 'vasare manoramāṃ gaṇikām // DKuṭṭ_1045 //
atha sā kṛtasaṃkalpā satvaramādāya ruciravicchittim /
āsādya nṛpaniśāntaṃ viveśa saṃcārikāsahitā // DKuṭṭ_1046 //
vihitanamaskṛtirāsanamadhitaṣṭhau nāyakena nirdiṣṭam /
pṛṣṭe ca dehakuśale vinayānvitamabhyadhāddūtī // DKuṭṭ_1047 //
śrīmannadya śreyaḥsampannā gurujanāśiṣo 'śeṣāḥ /
adya madanaḥ prasanno bhāgyacayairadya pariṇataṃ phalataḥ // DKuṭṭ_1048 //
adya jananī prasūtā saubhāgyaguṇodayo 'dya niṣṇātaḥ /
tvayi vitarati sasnehaṃ nirāmayapraśnabhāratīṃ tasyāḥ // DKuṭṭ_1049 //
utkalikākulamanasāmudriktariraṃsayābhibhūtānām /
audāsīnyaṃ bhajatāṃ samāgatā bhavati nālikā yūnām // DKuṭṭ_1050 //
dhṛtasumanaḥśaradhanuṣā sahāyavāṃstiṣṭha dayitayā sārdham /
yāmo vayaṃ na rājati vijanasthitamithunasaṃnidhāvaparaḥ // DKuṭṭ_1051 //
eṣā nṛtyaśrāntā madanenāyāsitātisukumārā /
tvamapi ratisamaraśūraḥ svargabhuvaḥ santu kuśalāya // DKuṭṭ_1052 //
yāvadyāvadaśaktiṃ prathayati lalanā hi mohanākrāntā /
tāvattāvatpuṃsāmutsāhaḥ pallavān samutsṛjati // DKuṭṭ_1053 //
iti śūnyīkṛtaveśmani harati śanaiḥ sahajamaṃśukaṃ tasmin /
darśitasādhvasalajjā jagāda sā kiṃ karoṣīti // DKuṭṭ_1054 //
ayi mugdhe tatkriyate puruṣārthacatuṣṭayasya yatsāram /
iti nigaditasasmeraḥ smaravidhurita ātatāna ratikalaham // DKuṭṭ_1055 //


_________________________________________________________________


Verses 1056-1059 are found only in two Nepalese manuscripts and in two editions.
nānāsurataviśeṣairārādhya cakāra bhuktasarvasvam /
gaṇikāsau rājasutaṃ tvagasthiśeṣaṃ mumoca nāticirāt // DKuṭṭ_1056 //
tadyanmayopadiṣṭaṃ kāmijanārthāptikāraṇaṃ tena /
mahatīṃ samṛddhimeṣyasi kāmukalokāhṛtena vittena // DKuṭṭ_1057 //
ityupadeśaśravaṇaprabodhatuṣṭā jagāma dhāma svam /
Mālatyapagatamohā Vikarālāpādavandanāṃ kṛtvā // DKuṭṭ_1058 //
kāvyamidaṃ yaḥ śṛṇute samyakkāvyārthapālanenāsau /
no vañcyate kadā cidviṭaveśyādhūrtakuṭṭanībhiriti // DKuṭṭ_1059 //