Brahmabindūpaniṣad

Header

This file is an html transformation of sa_brahmabindUpaniSad.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from brbiuppu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Brahmabindu-Upanisad

Based on the edition by Ramamaya Tarkaratna
In: The Atharvana-Upanishads. Calcutta: Ganesha Press, 1872
(Bibliotheca Indica ; 76)

Input by Oliver Hellwig

Revisions:


Text

oṃ
mano hi dvividhaṃ proktaṃ śuddhaṃ cāśuddham eva ca /
aśuddhaṃ kāmasaṃkalpaṃ śuddhaṃ kāmavivarjitam // BrbUp_1 //

mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
bandhāya viṣayāsaktaṃ muktyai nirviṣayaṃ smṛtam // BrbUp_2 //

yato nirviṣayasyāsya manaso muktir iṣyate /
tasmān nirviṣayaṃ nityaṃ manaḥ kāryaṃ mumukṣuṇā // BrbUp_3 //

nirastaviṣayāsaṅgaṃ saṃniruddhaṃ mano hṛdi /
yadā yāty unmanībhāvaṃ tadā tat paramamadam // BrbUp_4 //

tāvad eva niroddhavyaṃ yāvaddhṛdi gataṃ kṣayam /
etaj jñānaṃ ca mokṣaṃ ca ato 'nyo granthavistaraḥ // BrbUp_5 //

naiva cintyaṃ na cācintyam acintyaṃ cintyam eva ca /
pakṣapātavinirmuktaṃ brahma sampadyate tadā // BrbUp_6 //

svareṇa saṃdhayed yogam asvaraṃ bhāvayet param /
asvareṇa hi bhāvena bhāvo nābhāva iṣyate // BrbUp_7 //

tad eva niṣkalaṃ brahma nirvikalpaṃ nirañjanam /
tad brahmāham iti jñātvā brahma sampadyate dhruvam // BrbUp_8 //

nirvikalpam anantaṃ ca hetudṛṣṭāntavarjitam /
aprameyam anādyaṃ ca jñātvā ca paramaṃ śivam // BrbUp_9 //

na nirodho na cotpattir na vandyo na ca śāsanam /
na mumukṣā na muktiś ca ity eṣā paramārthatā // BrbUp_10 //

eka evātmā mantavyo jāgratsvapnasuṣuptiṣu /
sthānatrayād vyatītasya punarjanma na vidyate // BrbUp_11 //

eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
ekadhā bahudhā caiva dṛśyate jalacandravat // BrbUp_12 //

ghaṭasaṃbhṛtam ākāśaṃ līyamāne ghaṭe yathā /
ghaṭo līyeta nākāśaṃ tadvaj jīvo ghaṭopamaḥ // BrbUp_13 //

ghaṭavad vividhākāraṃ bhidyamānaṃ punaḥ punaḥ /
tadbhagnaṃ na ca jānāti sa jānāti ca nityaśaḥ // BrbUp_14 //

śabdamāyāvṛto yāvat tāvat tiṣṭhati puṣkare /
bhinne tamasi caikatvam ekam evānupaśyati // BrbUp_15 //

śabdākṣaraṃ paraṃ brahma yasmin kṣīṇe yad akṣaram /
tad vidvān akṣaraṃ dhyāyed yadīcchecchāntim ātmanaḥ // BrbUp_16 //

dve vidye veditavye tu śabdabrahma paraṃ ca yat /
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // BrbUp_17 //

grantham abhyasya medhāvī jñānavijñānatattvataḥ /
palālam iva dhānyārthī tyajed grantham aśeṣataḥ // BrbUp_18 //

gavām anekavarṇānāṃ kṣīrasyāpy ekavarṇatā /
kṣīravat paśyate jñānaṃ liṅginas tu gavāṃ yathā // BrbUp_19 //

ghṛtam iva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam /
satataṃ manthayitavyaṃ manasā manthānabhūtena // BrbUp_20 //

jñānanetraṃ samādāya cared vahnim ataḥ param /
niṣkalaṃ nirmalaṃ śāntaṃ tad brahmāham iti smṛtam // BrbUp_21 //

sarvabhūtādhivāsaṃ ca yad bhūteṣu vasaty adhi /
sarvānugrāhakatvena tad asmy ahaṃ vāsudeva // BrbUp_22 //