Brahmabindu-Upanisad

Based on the edition by Ramamaya Tarkaratna
In: The Atharvana-Upanishads. Calcutta: Ganesha Press, 1872
(Bibliotheca Indica ; 76)

Input by Oliver Hellwig




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






oṃ
mano hi dvividhaṃ proktaṃ śuddhaṃ cāśuddham eva ca /
aśuddhaṃ kāmasaṃkalpaṃ śuddhaṃ kāmavivarjitam // BrbUp_1 //
mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
bandhāya viṣayāsaktaṃ muktyai nirviṣayaṃ smṛtam // BrbUp_2 //
yato nirviṣayasyāsya manaso muktir iṣyate /
tasmān nirviṣayaṃ nityaṃ manaḥ kāryaṃ mumukṣuṇā // BrbUp_3 //
nirastaviṣayāsaṅgaṃ saṃniruddhaṃ mano hṛdi /
yadā yāty unmanībhāvaṃ tadā tat paramamadam // BrbUp_4 //
tāvad eva niroddhavyaṃ yāvaddhṛdi gataṃ kṣayam /
etaj jñānaṃ ca mokṣaṃ ca ato 'nyo granthavistaraḥ // BrbUp_5 //
naiva cintyaṃ na cācintyam acintyaṃ cintyam eva ca /
pakṣapātavinirmuktaṃ brahma sampadyate tadā // BrbUp_6 //
svareṇa saṃdhayed yogam asvaraṃ bhāvayet param /
asvareṇa hi bhāvena bhāvo nābhāva iṣyate // BrbUp_7 //
tad eva niṣkalaṃ brahma nirvikalpaṃ nirañjanam /
tad brahmāham iti jñātvā brahma sampadyate dhruvam // BrbUp_8 //
nirvikalpam anantaṃ ca hetudṛṣṭāntavarjitam /
aprameyam anādyaṃ ca jñātvā ca paramaṃ śivam // BrbUp_9 //
na nirodho na cotpattir na vandyo na ca śāsanam /
na mumukṣā na muktiś ca ity eṣā paramārthatā // BrbUp_10 //
eka evātmā mantavyo jāgratsvapnasuṣuptiṣu /
sthānatrayād vyatītasya punarjanma na vidyate // BrbUp_11 //
eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
ekadhā bahudhā caiva dṛśyate jalacandravat // BrbUp_12 //
ghaṭasaṃbhṛtam ākāśaṃ līyamāne ghaṭe yathā /
ghaṭo līyeta nākāśaṃ tadvaj jīvo ghaṭopamaḥ // BrbUp_13 //
ghaṭavad vividhākāraṃ bhidyamānaṃ punaḥ punaḥ /
tadbhagnaṃ na ca jānāti sa jānāti ca nityaśaḥ // BrbUp_14 //
śabdamāyāvṛto yāvat tāvat tiṣṭhati puṣkare /
bhinne tamasi caikatvam ekam evānupaśyati // BrbUp_15 //
śabdākṣaraṃ paraṃ brahma yasmin kṣīṇe yad akṣaram /
tad vidvān akṣaraṃ dhyāyed yadīcchecchāntim ātmanaḥ // BrbUp_16 //
dve vidye veditavye tu śabdabrahma paraṃ ca yat /
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // BrbUp_17 //
grantham abhyasya medhāvī jñānavijñānatattvataḥ /
palālam iva dhānyārthī tyajed grantham aśeṣataḥ // BrbUp_18 //
gavām anekavarṇānāṃ kṣīrasyāpy ekavarṇatā /
kṣīravat paśyate jñānaṃ liṅginas tu gavāṃ yathā // BrbUp_19 //
ghṛtam iva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam /
satataṃ manthayitavyaṃ manasā manthānabhūtena // BrbUp_20 //
jñānanetraṃ samādāya cared vahnim ataḥ param /
niṣkalaṃ nirmalaṃ śāntaṃ tad brahmāham iti smṛtam // BrbUp_21 //
sarvabhūtādhivāsaṃ ca yad bhūteṣu vasaty adhi /
sarvānugrāhakatvena tad asmy ahaṃ vāsudeva // BrbUp_22 //