Bhāskara: Bījagaṇita

Header

This file is an html transformation of sa_bhAskara-bIjagaNita.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: T. Hayashi

Contribution: T. Hayashi

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bijaganu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Bhaskara (A.D. 1150): Bijaganita

Input by T. Hayashi (-- June 1993)
Based on V. G. Apate's edition (ASS 99, Poona 1930)

Revisions:


Text

[dhana-ṛṇa-ṣaṣ-vidham]

utpādakam yad pravadanti buddhes adhiṣṭhitam sat-puruṣeṇa sāṃkhyās/
vyaktasya kṛtsnasya tad eka-bījam avyaktam īśam gaṇitam ca vande//[upajāti] BG_1

pūrvam proktam vyaktam avyakta-bījam prāyas praśnās no vinā avyakta-yuktyā/
jñātum śakyās manda-dhībhis nitāntam yasmāt tasmāt vacmi bīja-kriyām ca//[śālinī] BG_2

yoge yutis syāt kṣayayos svayos vā dhana-ṛṇayos antaram eva yogas/ BG_3

rūpa-trayam rūpa-catuṣṭayam ca kṣayam dhanam vā sahitam vada āśu//[upajāti]
sva-ṛṇam kṣayam svam ca pṛthak-pṛthaktve dhana-ṛṇayos sṃkalanām avaiṣi//[upajāti-ab; cd=7] BG_4

atra rūpāṇām avyaktānām ca ādya-akṣarāṇi upalakṣaṇa-artham lekhyāni/ tathā yāni ūna-gatāni tāni ūrdhva-bindūni ca iti//[prose] BG_5

evam bhinneṣu api iti//[prose] BG_6

saṃśodhyamānam svam ṛṇatvam eti svatvam kṣayas tad-yutis uktavat ca//[upajāti-cd; ab=4cd] BG_7

trayāt dvayam svāt svam ṛṇāt ṛṇam ca vyastam ca saṃśodhya vada āśu śeṣam//[upajāti-ab; cd=10] BG_8

svayos asvayos svam vadhas sva-ṛṇa-ghāte kṣayas//[bhujaṅgaprayāta-a (+2akṣara); b=11; cd=13] BG_9

dhanam dhanena ṛṇam ṛṇena nighnam dvayam trayeṇa svam ṛṇena kim syāt//[upajāti-cd; ab=8] BG_10

bhāga-hāre api ca evam niruktam//[bhujaṅgaprayāta-b (-2akṣara); a=9; cd=13] BG_11

rūpa-aṣṭakam rūpa-catuṣṭayena dhanam dhanena ṛṇam ṛṇena bhaktam/
ṛṇam dhanena svam ṛṇena kim syāt drutam vada idam yadi bobudhīṣi//[upajāti] BG_12

kṛtis sva-ṛṇayos svam sva-mūle dhana-ṛṇe na mūlam kṣayasya asti tasya akṛtitvāt//[bhujaṅgaprayāta-cd; a=9; b=11] BG_13

dhanasya rūpa-tritayasya vargam kṣayasya ca brūhi sakhe mama āśu/ BG_14

dhana-ātmakānām adhana-ātmakānām mūlam navānām ca pṛthak vada āśu//[upajāti] BG_15

[śūnya-ṣaṣ-vidham]

kha-yoge viyoge dhana-ṛṇam tathā eva cyutam śūnya-tas tad-viparyāsam eti//[bhujaṅgaprayāta-ab; cd=18] BG_16

rūoa-trayam svam kṣaya-gam ca kham ca kim syāt kha-yuktam vada kha-cyutam ca//[indravajrā-ab; cd=19] BG_17

vadha-ādau viyat khasya kham khena ghāte kha-hāras bhavet khena bhaktas ca rāśis//[bhujaṅgaprayāta-cd; ab=16] BG_18

dvi-ghnam tri-hṛt kham kha-hṛtam trayam ca śūnyasya vargam vada me padam ca//[indravajrā-cd; ab=17] BG_19

asmin vikāras kha-hareṇa rāśau api praviṣṭeṣu api niḥsṛteṣu/
bahuṣu api syāt laya-sṛṣṭi-kāle anante acyute bhbūta0gaṇeṣu yad-vat//[upajāti] BG_20

[varṇa-ṣaṣ-vidham]

yāvattāvat-kālakas nīlakas anyas varṇas pītas lohitas ca etad-ādyās/
avyaktānām kalpitās māna-saṃjñās tad-saṃkhyānam kartum ācārya-varyais//[śālinī] BG_21

yogas antaram teṣu samāna-jātyos vibhinna-jātyos ca pṛthak sthitis ca//[upajāti-ab; cd=26ab] BG_22

svam avyaktam ekam sakhe sa-eka-rūpam dhana-avyakta-yugmam vi-rūpa-aṣṭakam ca/
yutau pakṣayos etayos kim dhana-ṛṇe viparyasya ca aikye bhavet kim vada āśu//[bhujaṅgaprayāta] BG_23

dhana-avyakta-varga-trayam sa-tri-rūpam kṣaya-avyakta-yugmena yuktam ca kim syāt//[bhujaṅgaprayāta-ab; cd=25] BG_24

dhana-avyakta-yugmāt ṛṇa-avyakta-ṣaṭkam sa-rūpa-aṣṭakam projjhya śeṣam vada āśu//[bhujaṅgaprayāta-cd; ab=24] BG_25

syāt rūpa-varṇa-abhihatau tu varṇas dvi-tri-ādikānām sama-jātikānām//[upajāti-cd; ab=22]
vadhe tu tad-varga-ghana-ādayas syus tad-bhāvitam ca asama-jāti-ghāte/
bhāga-ādikam rūpa-vat eva śeṣam vyakte yad uktam gaṇite tad atra//[upajāti] BG_26

guṇyas pṛthak guṇa-khaṇḍa-samas niveśyas tais khaṇḍakais krama-hatas sahitas yathā-uktyā/
avyakta-varga-karaṇī-guṇanāsu cintyas vyakta-ukta-khaṇḍa-guṇanā-vidhis evam atra//[vasantatilakā] BG_27

yāvattāvat-pañcakam vi-eka-rūpam yāvattāvadbhis tribhis sa-dvi-rūpais/
saṃguṇya drāk brūhi guṇyam guṇam vā vyastam sva-ṛṇam kalpayitvā ca vidvan//[śālinī] BG_28

bhājyāt chedas śudhyati pracyutas san sveṣu sthānakeṣu krameṇa/
yais yais varṇais saṃguṇas yais ca rūpais bhāga-hāre labdhayas tās syus atra//[śālinī] BG_29

rūpais ṣaḍbhis varjitānām caturṇām avyaktānām brūhi vargam sakhe me/[śālinī-ab] BG_30

kṛtibhyas ādāya padāni teṣām dvayos dvayos ca abhihatim dvi-nighnīm/
śeṣāt tyajet rūpa-padam gṛhītvā ced santi rūpāṇi tathā eva śeṣam//[upajāti] BG_31

yāvattāvat-kālaka-nīlaka-varṇās tri-pañca-sapta-dhanam/
dvi-tri-eka-mitais kṣaya-gais sahitās rahitās kati syus tais//[āryā] BG_32

yāvattāvat-trayam ṛṇam ṛṇam kālakau nīlakas svam rūpeṇa āḍhyās dvi-guṇita-mitais tais tu tais eva nighnās/
kim syāt teṣām guṇana-ja-phalam guṇya-bhaktam ca kim syāt guṇyasya atha prakathaya kṛtim mūlam asyās kṛtes ca//[mandākrāntā] BG_33

[karaṇī-ṣaṣ-vidham]

yogam karaṇyos mahatīm prakalpya ghātasya mūlam dvi-guṇam laghum ca/
yoga-antare rūpa-vat etayos te vargeṇa vargam guṇayet bhajet ca//[indravajrā]
laghvyā hṛtāyās tu padam mahatyā sa-ekam nir-ekam sva-hatam laghu-ghnam/
yoga-antare stas kramaśas tayos vā pṛthak-sthitis syāt yadi na asti mūlam//[upajāti] BG_34

dvika-aṣṭa-mityos tri-bha-saṃkhyayos ca yoga-antare brūhi sakhe karaṇyos/ BH 35c/ tri-sapta-mityos ca ciram vicintya ced ṣaṣ-vidham vetsi sakhe karaṇyās//[upajāti] BG_35

dvi-tri-aṣṭa-saṃkhyā-guṇakas karaṇyos guṇyas tri-saṃkhyā ca sa-pañca-rūpā/
vadham pracakṣva āśu vi-pañca-rūpe guṇe atha vā tri-arka-mite karaṇyau//[upajāti] BG_36

kṣayas bhavet ca kṣaya-rūpa-vargas ced sādhyate asau karaṇītva-hetos/ BH 37c/ ṛṇa-ātnikāyās ca tathā karaṇyās mūlam kṣayas rūpa-vidhāna-hetos//[upajāti] BG_37

dhana-ṛṇa-tā-vyatyayam īpsitāyās chede karaṇyās asakṛt vidhāya/
tādṛś chidā bhājya-harau nihanyāt ekā eva yāvat karaṇī hare syāt//[upajāti]
bhājyās tayā bhājya-gatās karaṇyas labdhās karaṇyas yadi yoga-jās syus/ BH 38g/ viśleṣa-sūtreṇa pṛthak ca kāryā yathā tathā praṣṭus abhīpsitās syus//[upajāti] BG_38

vargeṇa yoga-karaṇī vihṛtā viśudhyet khaṇḍāni tad-kṛti-padasya yathā-īpsitāni/
kṛtvā tadīya-kṛtayas khalu pūrva-labdhyā kṣuṇṇās bhavanti pṛthak evam imās karaṇyas//[vasantatilakā] BG_39

dvika-tri-pañca-pramitās karaṇyas tāsām kṛtim dvi-trika-saṃkhyayos ca/
ṣaṣ-pañcaka-dvi-trika-saṃmitānām pṛthak pṛthak me kathaya āśu vidvan//[upajāti]
aṣṭādaśa-aṣṭa-dvika-saṃmitānām kṛtī kṛtīnām ca sakhe padāni//[upajāti-ab; cd=43ab] BG_40

varge karaṇyās yadi vā karaṇyos tulyāni rūpāṇi atha vā bahūnām/
viśodhayet rūpa-kṛtes padena śeṣasya rūpāṇi yuta-ūnitāni//[upajāti]
pṛthak tad-ardhe karaṇī-dvayam syāt mūle atha bahvī karaṇī tayos yā/
rūpāṇi tāni evam atas api bhūyas śeṣās karaṇyas yadi santi varge//[upajāti] BG_41

ṛṇa-ātmikā ced karaṇī kṛtau syāt dhana-ātmikām tām parikalpya sādhye/
mūle karaṇyau anayos abhīṣṭā kṣaya-ātmikā ekā su-dhiyā avagamyā//[upajāti] BG_42

tri-sapta-mityos vada me karaṇyos viśleṣa-vargam kṛtitas padam ca/[upajāti-cd; ab=40ef]
dvika-tri-pañca-pramitās karaṇyas sva-sva-ṛṇa-gās vyasta-dhana-ṛṇa-gās vā/
tāsām kṛtim brūhi kṛtes padam ca ced ṣaṣ-vidham vetsi sakhe karaṇyās//[upajāti] BG_43

eka-ādi-saṃkalita-mita-karaṇī-khaṇḍāni varga-rāśau syus/
varge karaṇī-tritaye karaṇī-dvitayasya tulya-rūpāṇi//[gīti]
karaṇī-ṣaṭke tisṛṇām daśasu catasṛṇām tithiṣu ca pañcānām/
rūpa-kṛtes projjhya padam grāhyam ced anyathā na sat kva api//[gīti]
utpatsyamānayā evam mūla-karaṇyā alpayā catur-guṇayā/
yāsām apavartas syāt rūpa-kṛtes tās viśodhyās syus//[āryā]
apavarte yās labdhās mūla-karaṇyas bhavanti tās ca api/
śeṣa-vidhinā na yadi tās bhavanti mūlam tadā tad asat//[āryā] BG_44

varge yatra karaṇyas dantais 32 siddhais 24 gajais 8 mitās vidvan/
rūpais daśabhis upetās kim mūlam brūhi tasya syāt//[āryā] BG_45

varge yatra karaṇyas tithi-viśva-hutāśanais catur-guṇitais/
tulyās daśa-rūpa-āḍhyās kim mūlam brūhi tasya syāt//[āryā] BG_46

aṣṭau ṣaṣ pañcāśat ṣaṣṭis karaṇī-trayam kṛtau yatra/
rūpais daśabhis upetam kim mūlam brūhi tasya syāt//[āryā] BG_47

catur-guṇās sūrya-tithīṣu rudra-nāga-ṛtavas yatra kṛtau karaṇyas/
sa-viśava-rūpās vada tad-padam te yadi asti bīje paṭutā-abhimānas//[upajāti] BG_48

catvāriṃśat-aśīti-dviśatī-tulyās karaṇyas ced/
saptadaśa-rūpa-yuktās tatra krtau kim padam brūhi//[upagīti] BG_49

[kuṭṭaka-vivaraṇam]

bhājyas hāras kṣepakas ca apavartyas kena api ādau saṃbhave kuṭṭaka-artham/
yena chinnau bhājya-hārau na tena kṣepas ca etad duṣṭam uddiṣṭam eva//[śālinī] BG_50

parasparam bhājitayos yayos yas śeṣas tayos syāt apavartanam sas/
tena apavartena vibhājitau yau tau bhājya-hārau dṛḍha-saṃjñakau stas//[upajāti]
mithas bhajet tau dṛḍha-bhājya-hārau yāvat vibhājye bhavati iha rūpam/
phalāni adhas adhas tad-adhas niveśyas kṣepas tathā ante kham upāntimena//[upajāti]
sva-ūrdhve hate antyena yute tad-antyam tyajet muhus syāt iti rāśi-yugmam/
ūrdhvas vibhājyena dṛḍhena taṣṭas phalam guṇas syāt aparas hareṇa//[upajāti] BG_51

evam tadā eva atra yadā samās tās syus labdhayas ced viṣamās tadānīm/
yathā āgatau labdhi-guṇau viśodhyau sva-takṣaṇāt śeṣa-mitau tu tau stas//[upajāti] BG_52

bhavati kuṭṭa-vidhes yuti-bhājyayos samapavartitayos api vā guṇas/
bhavati yas yuti-bhājakayos punar sas ca bhavet apavartana-saṃguṇas//[drutavilambita] BG_53

yoga-je takṣaṇāt śuddhe guṇa-āptī stas viyoga-je/
dhana-bhājya-udbhave tad-vat bhavetām ṛṇa-bhājya-je//[anuṣṭubh] BG_54

guṇa-labdhyos samam grāhyam dhīmatā takṣaṇe phalam/ BG_55

hara-taṣṭe dhana-kṣepe guṇa-labdhī tu pūrva-vat//[anuṣṭubh]
kṣepa-takṣaṇa-lābha-āḍhyā labdhis śuddhau tu varjitā/ BG_56

atha vā bhāga-hāreṇa taṣṭayos kṣepa-bhājyayos//[anuṣṭubh]
guṇas prāk-vat tatas labdhis bhājyāt hata-yuta-uddhṛtāt/ BG_57

kṣepa=abhāvas atha vā yatra kṣepas śudhyet hara-uddhṛtas//[anuṣṭubh]
jñeyas śūnyam guṇas tatra kṣepas hara-hṛtas phalam//[anuṣṭubh-ab; cd=63ab] BG_58

iṣṭa-āhata-sva-sva-hareṇa yukte te vā bhavetām bahudhā guṇa-āptī//[upajāti-ab; cd=66ab] BG_59

ekaviṃśati-yutam śata-dvayam yad-guṇam gaṇaka pañcaṣaṣṭi-yuj/
pañca-varjita-śata-dvaya-uddhṛtam śuddhim eti guṇakam vada āśu tam//[rathoddhatā] BG_60

śatam hatam yena yutam navatyā vivarjitam vā vihṛtam triṣaṣṭyā/
nir-agrakam syāt vada me guṇam tam spaṣṭam paṭīyān yadi kuṭṭake asi//[upajāti] BG_61

yad-guṇā akṣaya-ga-ṣaṣṭis anvitā varjitā ca yadi vā tribhis tatas/
syāt trayodaśa-hṛtā nir-agrakā tam guṇam gaṇaka me pṛthak vada//[rathoddhatā] BG_62

aṣṭādaśa guṇās kena daśa-āḍhyās vā daśa-ūnitās//[anuṣṭubh-cd; ab=58cd]
śuddham bhāgam prayacchanti kṣaya-ga-ekādaśa-uddhṛtās/ BG_63

yena saṃguṇitās pañca trayoviṃśati-saṃyutās//[anuṣṭubh]
varjitās vā tribhis bhaktās nir-agrakās syus sas kas guṇas//[anuṣṭubh-ab; cd=73ab] BG_64

yena pañca guṇitās kha-saṃyutās pañcaṣaṣṭi-sahitās ca te atha vā/
syus trayodaśa hṛtā nir-agrakās tam guṇam gaṇaka kīrtaya āśu me//[rathoddhatā] BG_65

kṣepam viśuddhim parikalpya rūpam pṛthak tayos ye guṇa-kāra-labdhī//[upajāti-cd; ab=59]
abhīpsita-kṣepa-viśuddhi-nighne sva-hāra-taṣṭe bhavatas tayos te/ BG_66

kaalpyā atha śuddhis vikalā-avaśeṣam ṣaṣṭis ca bhājyas ku-dināni hāras//[upajāti]
tad-jam phalam syus vikalās guṇas tu liptā-agram asmāt ca kalā-lava-agram/
evam tad-ūrdhvam ca tathā adhimāsa-avama-agrakābhyas divasās ravi-indvos//[upajāti] BG_67

ekas haras ced guṇakau vibhinnau tadā guṇa-aikyam parikalpya bhājyam/
agra-aikyam agram kṛtas ukta-vat yas saṃśliṣṭa-saṃjñas sphuṭa-kuṭṭakas asau//[upajāti] BG_68

kas pañca-nighnas vihṛtas triṣaṣṭyā sapta avaśeṣas atha sas eva rāśis/
daśa-āhatas syāt vihṛtas triṣaṣṭyā caturdaśa agras vada rāśim enam//[upajāti] BG_69

[varga-prakṛtis]

iṣṭam hrasvam tasya vargas prakṛtyā kṣuṇṇas yuktas varjitas vā sas yena/
mūlam dadyāt kṣepakam tam dhana-ṛṇam mūlam tad ca jyeṣṭha-mūlam vadanti//[śālinī] BG_70

hrasva-jyeṣṭha-kṣepakān nyasya teṣām tān anyān vā adhas niveśya krameṇa/
sādhyāni ebhyas bhāvanābhis bahūni mūlāni eṣām bhāvanā procyate atas//[śālinī]
vajra-abhyāsau jyeṣṭha-laghvos tad-aikyam hrasvam laghvos āhatis ca prakṛtyā/
kṣuṇṇā jyeṣṭha-abhyāsa-yuj jyeṣṭha-mūlam tatra abhyāsas kṣepayos kṣepakas syāt//[śālinī]
hrasvam vajra-abhyāsayos antaram vā laghvos ghātas yas prakṛtyā vinighnas/ BH 71k/ ghātas yas ca jyeṣṭhayos tad-viyogas jyeṣṭham kṣepas atra api ca kṣepa-ghātas//[śālinī] BG_71

iṣṭa-varga-hatas kṣepas kṣepas syāt iṣṭa-bhājite/
mūle te stas atha vā kṣepas kṣuṇṇas kṣuṇṇe tadā pade//[anuṣṭubh] BG_72

iṣṭa-varga-prakṛtyos yad vivaram tena vā bhajet/[anuṣṭubh-cd; ab=64cd]
dvi-ghnam iṣṭam kaniṣṭham tad padam syāt eka-saṃyutau/
tatas jyeṣṭham iha ānantyam bhāvanātas tathā iṣṭatas//[anuṣṭubh] BG_73

kas vargas aṣṭa-hatas sa-ekas kṛtis syāt gaṇaka ucyatām/
ekādaśa-guṇas kas vā vargas sa-ekas kṛtis sakhe//[anuṣṭubh] BG_74

hrasva-jyeṣṭha-pada-kṣepān bhājya-prakṣepa-bhājakān/
kṛtvā kalpyas guṇas tatra tathā prakṛtitas cyute//[anuṣṭubh]
guṇa-varge prakṛti-ūne atha vā alpam śeṣakam yathā/
tat tu kṣepa-hṛtam kṣepas vyastas prakṛtitas cyute//[anuṣṭubh]
guṇa-labdhis padam hrasvam tatas jyeṣṭham atas asakṛt/
tyaktvā pūrva-pada-kṣepān cakra-vālam idam jagus//[anuṣṭubh]
catur-dvi-eka-yutau evam abhinne bhavatas pade/
catur-dvi-kṣepa-mūlābhyām rūpa-kṣepa-artha-bhāvanā//[anuṣṭubh] BG_75

kā saptaṣaṣṭi-guṇitā kṛtis eka-yutā kā ca ekaṣaṣṭi-nihatā ca sakhe sa-rūpā/
syāt mūla-dā yadi kṛti-prakṛtis nitāntam tvad-cetasi pravada tāta tatā-latā-vat//[vasantatilakā] BG_76

rūpa-śuddhau khila uddiṣṭam varga-yogas guṇas na ced/ BG_77

akhile kṛti-mūlābhyām dvidhā rūpam vibhājitam//[anuṣṭubh]
dvidhā hrasva-padam jyeṣṭham tatas rūpa-viśodhane/
pūrvavat vā prasādhyete pade rūpa-viśodhane//[anuṣṭubh] BG_78

trayodaśa-guṇas vargas nir-ekas kas kṛtis bhavet/
kas vā aṣṭa-guṇitas vargas nir-ekas mūla-das vada//[anuṣṭubh] BG_79

kas vargas ṣaṣ-guṇas tri-āḍhyas dvādaśa-āḍhyas atha vā kṛtis/
yutas vā pañcasaptatyā triśatyā vā kṛtis bhavet//[anuṣṭubh] BG_80

sva-buddhyā eva pade jñeye bahu-kṣepa-viśodhane/
tayos bhāvanayā ānantyam rūpa-kṣepa-pada-utthayā//[anuṣṭubh] BG_81

varga-chinne guṇe hrasvam tad-padena vibhājayet/ BG_82

dvātriṃśat-guṇitas vargas kas sa-ekas mūla-das vada//[anuṣṭubh] BG_83

iṣṭa-bhaktas dvidhā kṣepas iṣṭa-ūna-āḍhyas dalī-kṛtas/
guṇa-mūla-hṛtas ca ādyas hrasva-jyeṣṭhe kramāt pade//[anuṣṭubh] BG_84

kā kṛtis navabhis kṣuṇṇā dvipañcāśat-yutā kṛtis/
kas vā catur-guṇas vargas trayastriṃśat-yutā kṛtis//[anuṣṭubh] BG_85

trayodaśa-guṇas vargas kas trayodaśa-varjitas/
trayodaśa-yutas vā syāt vargas eva nigadyatām//[anuṣṭubh] BG_86

ṛṇa-gais pañcabhis kṣuṇṇas kas vargas sa-ekaviṃśatis/
vargas syāt vada ced vetsi kṣaya-ga-prakṛtau vidhim//[anuṣṭubh] BG_87

uktam bīja-upayogī idam saṃkṣiptam gaṇitam kila/
atas bījam pravakṣyāmi gaṇaka-ānanda-kārakam//[anuṣṭubh] BG_88

[eka-varṇa-samī-karaṇam]

yāvattāvat kalpyam avyakta-rāśes mānam tasmin kurvatā uddiṣṭam eva/
tulyau pakṣau sādhanīyau prayatnāt tyaktvā kṣiptvā vā api saṃguṇya bhaktvā//[śālinī]
eka-avyaktam śodhayet anya-pakṣāt rūpāṇi anyasya itarasmāt ca pakṣāt/
śeṣa-avyakte na uddharet rūpa-śeṣam vyaktam mānam jāyate vyakta-rāśes//[śālinī]
avyaktānām dvi-ādikānām api iha yāvattāvat dvi-ādi-nighnam hṛtam vā/
yukta-ūnam vā kalpayet ātma-buddhyā mānam kva api vyaktam evam viditvā//[śālinī] BG_89

ekasya rūpa-triśatī ṣaṭ aśvās aśvās daśa anyasya tu tulya-maulyās/
ṛṇam tathā rūpa-śatam ca yasya tau tulya-vittau ca kim aśva-maulyam//[upajāti] BG_90

yat ādya-vittasya dalam dvi-yuktam tad-tulya-vittas yadi vā dvitīyas/
ādyas dhanena tri-guṇas anyatas vā pṛthak pṛthak me vada vāji-maulyam//[upajāti] BG_91

māṇikya-amala-nīla-mauktika-mitis pañca aṣṭa sapta kramāt ekasya anyatarasya sapta nava ṣaṭ tad-ratna-saṃkhyā sakhe/
rūpāṇām navatis dvi-ṣaṣṭis anayos tau tulya-vittau tathā bīja-jña prati-ratna-jāni su-mate maulyāni śīghram vada//[śārdūlavikrīḍita] BG_92

ekas bravīti mama dehi atam dhanena tvattas bhavāmi hi sakhe dvi-guṇas tatas anyas/
brūte daśa arpayasi ced mama ṣaṣ-guṇas aham tvattas tayos vada dhane mama kim-pramāṇe//[siṃhoddhatā] BG_93

māṇikya-aṣṭakam indranīla-daśakam muktāphalānām śatam yat te karṇa-vibhūṣaṇe sama-dhanam krītam tvad-arthe mayā/
tad-ratna-traya-maulya-saṃyuti-mitis tri-ūnam śata-ardham priye maulyam brūhi pṛthak yadi iha gaṇite kalpā asi kalyāṇini//[śārdūlavikrīḍita] BG_94

pañca-aṃśas ali-kulāt kadambam agamat tri-aṃśas śilīndhram tayos viśleṣas tri-guṇas mṛga-akṣi kuṭajam dolāyamānas aparas/
kānte ketaka-mālatī-parimala-prāpta-eka-kāla-priyāt dūta-āhūtas itas tatas bhramati khe bhṛṅgas ali-saṃkhyām vada//[śārdūlavikrīḍita] BG_95

pañcaka-śata-datta-dhanāt phalasya vargam viśodhya pariśiṣṭam/
dattam daśaka-śatena tulyas kālas phalam ca tayos//[āryā] BG_96

eka-śata-datta-dhanāt phalasya vargam viśodhya pariśiṣṭam/
pañcaka-śatena dattam tulyas kālas phalam ca tayos//[āryā] BG_97

māṇikya-aṣṭakam indranīla-daśakam muktāphalānām śatam sat-vajrāṇi ca pañca ratna-vaṇijām yeṣām caturṇām dhanam/
saṅga-sneha-vaśena te nija-dhanāt dattvā ekam ekam mithas jātās tulya-dhanās pṛthak vada sakhe tad-ratna-maulyāni me//[śārdūlavikrīḍita] BG_98

pañcaka-śatena dattam mūlam sa-kalāntaram gate varṣe/
dvi-guṇam ṣoḍaśa-hīnam labdham kim mūlam ācakṣva//[āryā] BG_99

yat pañcaka-dvika-catuṣka-śatena dattam khaṇḍais tribhis navati-yuj triśatī dhanam tat/
māseṣu sapta-daśa-pañcasu tulyam āptam khaṇḍa-traye api sa-phalam vada khaṇḍa-saṃkhyām// [vasantatilakā] BG_100

pura-praveśe daśa-das dvi-saṃguṇam vidhāya śeṣam daśa-bhuk ca nirgame/
dadau daśa evam nagara-traye abhavat tri-nighnam ādyam vada tat kiyat dhanam// BG_101

sa=ardham tandula-mānaka-trayam aho drammeṇa māna-aṣṭakam mudgānām ca yadi trayodaśa-mitās etās vaṇik kākiṇīs/
ādāya arpaya tandula-aṃśa-yugalam mudga-eka-bhāga-anvitam kṣipram kṣipra-bhujas vrajema hi yutas sa-arthas agratas yāsyati// BG_102

sva-ardha-pañca-aṃśa-navamais yuktās ke syus samās trayas/
anya-aṃśa-dvaya-hīnās ye ṣaṣṭi-śeṣās ca tān vada// BG_103

trayodaśa tathā pañca karaṇyau bhujayos mitī/
bhūs ajñātā atra catvāras phalam bhūmim vada āśu me// BG_104

daśa-pañca-karaṇī-antaram ekas bāhus paras ca ṣaṭ karaṇī/
bhūs aṣṭādaśa karaṇī rūpa-ūnā lambam ācakṣva// BG_105

asamāna-sama-chedān rāśīn tān caturas vada/
yad-aikyam yad-ghana-aikyam vā yeṣām varg-aikya-saṃmitam// [āpaṭe: -dhana- < -ghana-] BG_106

tri-asra-kṣetrasya yasya syāt phalam karṇena saṃmitam/
dos-koṭi-śruti-ghātena samam yasya ca tad-vat// BG_107

yutau vargas antare vargas yayos ghāte ghanas bhavet/
tau rāśī śīghram ācakṣva dakṣas asi gaṇite yadi// BG_108

ghana-aikyam jāyate vargas varga-aikyam ca yayos ghanas/
tau ced vetsi tadā aham tvām manye bīja-vidām varam// BG_109

yatra tri-asre kṣetre dhātrī manu-saṃmitā sakhe bāhū/
ekas pañcadaśa anyas trayodaśa vada avalambakam tatra// BG_110

yadi sama-bhuvi veṇus dvi-tri-pāṇi-pramāṇas gaṇaka pavana-vegāt eka-deśe su-bhagnas/
bhuvi nṛpa-mita-hasteṣu aṅga lagnam tad-agram kathaya katiṣu mūlāt eṣas bhagnas kareṣu// BG_111

cakra-krauñca-ākulita-salile kva api dṛṣṭam taḍāge toyāt ūrdhvam kamala-kalikā-agram vitasti-pramāṇam/
mandam mandam calitam anilena āhatam hasta-yugme tasmin magnam gaṇaka kathaya kṣipram ambu-pramāṇam// BG_112

vṛkṣāt hasta-śata-ucchrayāt śata-yuge vāpīm kapis kas api agāt uttīrya atha paras drutam śruti-pathāt proḍḍīya kiṃcit drumāt/ [āpaṭe: kiṃci < kiṃcit]
jātā evam samatā tayos yadi gatau uḍḍīya-mānam kiyat vidvan ced su-pariśramas asti gaṇite kṣipram tat ācakṣva me// BG_113

pañcadaśa-daśa-kara-ucchrāya-veṇvos ajñāta-madhya-bhūmikayos/
itaretara-mūla-agra-ga-sūtra-yutes lamba-mānam ācakṣva// BG_114

[madhyama-āharaṇam]

avyakta-varga-ādi yadā avaśeṣam pakṣau tadā iṣṭena nihatya kiṃcit/
kṣepyam tayos yena pada-pradas syāt avyakta-pakṣasya padena bhūyas//
vyaktasya pakṣasya sama-kriyā evam avyakta-mānam khalu labhyate tat/
na nirvahas ced ghana-varga-vargeṣu evam tadā jñeyam idam sva-buddhyā//
avyakta-mūla-ṛṇa-ga-rūpatas alpam vyaktasya pakṣasya padam yadi syāt/
ṛṇam dhanam tat ca vidhāya sādhyam avyakta-mānam dvi-vidham kvacit tat// BG_115

catur-āhata-varga-samais rūpais pakṣa-dvayam guṇayet/
pūrva-avyaktasya kṛtes sama-rūpāṇi kṣipet tayos eva// BG_116

ali-kula-dala-mūlam mālatīm yātam aṣṭau nikhila-navama-bhāgās cālinī bhṛṅgam ekam/
niśi parimala-lubdham padma-madhye niruddham pratiraṇati raṇantam brūhi kānte ali-saṃkhyām// BG_117

pārthas karṇa-vadhāya mārgaṇa-gaṇam kruddhas raṇe saṃdadhe tasya ardhena nivārya tad-śara-gaṇam mūlais caturbhis hayān/
śalyam ṣaḍbhis atha iṣubhis tribhis api chatram dhvajam kārmukam ciccheda asya śiras śareṇa kati te yān arjunas saṃdadhe// BG_118

vi-ekasya gacchasya dalam kila ādis ādes dalam tad-pracayas phalam ca/
caya-ādi-gaccha-abhihatis sva-sapta-bhāga-adhikā brūhi caya-ādi-gacchān// BG_119

kas khena vihṛtas rāśis koṭyā yuktas atha vā ūnitas/
vargitas sva-padena āḍhyas kha-guṇas navatis bhavet// BG_120

kas sva-ardha-sahitas rāśis kha-guṇas vargitas yutas/
sva-padābhyām sva-bhaktas ca jātas pañcadaśa ucyatām// BG_121

rāśis dvādaśa-nighnas rāśi-ghana-āḍhyas ca kas samas yasya/
rāśi-kṛtis ṣaṣ-guṇitā pañcatriṃśat-yutā vidvan// BG_122

kas rāśis dviśatī-kṣuṇṇas rāśi-varga-yutas hatas/
dvābhyām tena ūnitas rāśi-varga-vargas ayutam 10000 bhavet/
rūpa-ūnam vada tam rāśim vetsi bīja-kriyām yadi// BG_123

vana-antarāle plavaga-aṣṭa-bhāgas saṃvargitas valgati jāta-rāgas/
brūt-kāra-nāda-pratināda-hṛṣṭās dṛṣṭās girau dvādaśa te kiyantas// BG_124

yūthāt pañca-aṃśakas tri-ūnas vargitas gahvaram gatas/
dṛṣṭas śākhā-mṛgas śākhām ārūḍhas vada te kati/
karṇasya tri-lavena ūnā dvādaśa-aṅgula-śaṅku-bhā/
caturdaśa-aṅgulā jātā gaṇaka brūhi tām drutam// BG_125

catvāras rāśayas ke te mūla-dās ye dvi-saṃyutās
dvayos dvayos yathā āsanna-ghātās ca aṣṭādaśa-anvitās/
mūla-dās sarva-mūla-aikyāt ekādaśa-yutāt padam/
trayodaśa sakhe jātam bīja-jña vada tān mama// BG_126

rāśi-kṣepāt vadha-kṣepas yad-guṇas tat pada-uttaram/
avyakta-rāśayas kalpyās vargitās kṣepa-varjitās// BG_127

kṣetre tithi-nakhais tulye dos-koṭī tatra kā śrutis/
upapattis ca rūḍhasya gaṇitasya asya kathyatām// BG_128

dos-koṭi-antara-vargeṇa dvi-ghnas ghātas samanvitas/
varga-yoga-samas sas syāt dvayos avyaktayos yathā// BG_129

bhujāt tri-ūnāt padam vi-ekam koṭi-karṇa-antaram sakhe/
yatra tatra vada kṣetre dos-koṭi-śravaṇān mama// BG_130

varga-yogasya yad-rāśyos yuti-vargasya ca antaram/
dvi-ghna-ghāta-samānam syāt dvayos avyaktayos yathā/
catur-guṇasya ghātasya yuti-vargasya ca antaram/
rāśi-antara-kṛtes tulyam dvayos avyaktayos yathā// BG_131

catvāriṃśat yutis yeṣām dos-koṭi-śravasām vada/
bhuja-koṭi-vadhas yeṣu śatam viṃśati-saṃyutam// BG_132

yogas dos-koṭi-karṇānām ṣaṭpañcāśat 56 vadhas tathā/
ṣaṭśatī saptabhis kṣuṇṇā 4200 yeṣām tān me pṛthak vada// BG_133

[aneka-varṇa-samīkaraṇam]

ādyam varṇam śodhayet anya-pakṣāt anyān rūpāṇi anyatas ca ādya-bhakte/
pakṣe anyasmin ādya-varṇa-unmitis syāt varṇasya ekasya unmitīnām bahutve//
samī-kṛta-cheda-game tu tābhyas tad-anya-varṇa-unmitayas prasādhyās/
antya-unmitau kuṭṭaka-vidhes guṇa-āptī te bhājya-tad-bhājaka-varna-māne//
anye api bhājye yadi santi varṇās tad-mānam iṣṭam parikalpya sādhye/
vilomaka-uttāpana-tas anya-varṇa-mānāni bhinnam yadi mānam evam/
bhūyas kāryas kuṭṭake atra antya-varṇam tena utthāpya utthāpayet vyastam ādyāt// BG_134

māṇikya-amala-nīla-mauktika-mitis pañca aṣṭa sapta kramāt ekasya anyatarasya sapta nava ṣaṭ tad-ratna-saṃkhyā sakhe/
rūpāṇām navatis dviṣaṣṭis anayos tau tulya-vittau tathā bīja-jña prati-ratna-jāni sumate maulyāni śīghram vada// [śārdūlavikrīḍita] BG_135

ekas bravīti mama dehi śatam dhanena tvattas bhavāmi hi sakhe dvi-guṇas tatas anyas/
brūte daśa arpayasi ced mama ṣaṣ-guṇas aham tvattas tayos vada dhane mama kim-pramāṇe// BG_136

aśvās pañca-guṇa-aṅga-maṅgala-mitās yeṣām caturṇām dhanāni uṣṭrās ca dvi-muni-śruti-kṣiti-mitās aṣṭa-dvi-bhū-pāvakās/
teṣām aśvatarās vṛṣās muni-mahī-netra-indu-saṃkhyās kramāt sarve tulya-dhanās ca te vada sapadi aśva-ādi-maulyāni me// BG_137

tribhis pārāvatās pañca pañcabhis sapta sārasās/
saptabhis nava haṃsās ca navabhis barhiṇas trayas//
drammais avāpyate dramma-śatena śatam ānaya/
eṣām pārāvata-ādīnām vinoda-artham mahī-pates// BG_138

ṣaṣ-bhaktas pañca-agras pañca-vibhaktas bhavet catuṣka-agras/
catur-uddhṛtas trika-agras dvi-agras tri-samuddhṛtas kas syāt// BG_139

syus pañca-sapta-navabhis kṣuṇṇeṣu hṛteṣu keṣu viṃśatyā/
rūpa-uttarāṇi śeṣāṇi avāptayas ca api śeṣa-samās// BG_140

eka-agras dvi-hṛtas kas syāt dvika-agras tri-samuddhṛtas/
trika-agras pañcabhis bhaktas tad-vat eva hi labdhayas// BG_141

kau rāśī vada pañca-ṣaṭka-vihṛtau eka-dvika-agrau yayos dvi-agram tri-uddhṛtam antaram nava-hṛtā pañca-agrakā syāt yutis/
ghātas sapta-hṛtas ṣaṣ-agras iti tau ṣaṭka-aṣṭakābhyām vinā vidvan kuṭṭaka-vedi-kuñjara-ghaṭā-saṃghaṭṭa-sṃhas asi ced// BG_142

navabhis saptabhis kṣuṇṇas kas rāśis triṃśatā hṛtas/
yat agra-aikyam phala-aikya-āḍhyam bhavet ṣaḍviṃśates mitam// BG_143

kas tri-sapta-nava-kṣuṇṇas rāśis triṃśat-vibhājitas/
yat agra-aikyam api triṃśat-hṛtam ekādaśa-agrakam// BG_144

kas trayoviṃśati-kṣuṇṇas ṣaṣṭyā asītyā hṛtas pṛthak/
yat agra-aikyam śatam dṛṣṭam kuṭṭaka-jña vada āśu tam// BG_145

atra adhikasya varṇasya bhājyasthasya īpsitā mitis/
bhāga-labdhasya no kalpyā kriyā vyabhicaret tathā// BG_146

kas pañca-guṇitas rāśis trayodaśa-vibhājitas/
yat labdham rāśinā yuktam triṃśat jātam vada āśu tam// BG_147

ṣaṣ-aṣṭa-śatakās krītvā sama-ardhena phalāni ye/
vikrīya ca punar śeṣam eka-ekam pañcabhis paṇais/
jātās sama-paṇās teṣām kas krayas vikrayas ca kas// BG_148

[aneka-varṇa-samī-karaṇa-antar-gatam madhyama-āharaṇam]

varga-ādyam ced tulya-śuddhau kṛtāyām pakṣasya ekasya ukta-vat varga-mūlam/
varga-prakṛtyā para-pakṣa-mūlam tayos samī-kāra-vidhis punar ca/
varga-prakṛtyā viṣayas na ced syāt tadā anya-varṇsya kṛtes samam tam//
kṛtvā aparam pakṣam atha anya-mānam kṛti-prakṛtyā ādya-mitis tathā ca/
varga-prakṛtyā viṣayas yathā syāt tathā sudhībhis bahudhā vicintyam// BG_149

bījam matis vividha-varṇa-sahāyinī hi manda-avabodhavidhaye vibudhais nija-ādyais/
vistāritā BG_150