Bhaskara (A.D. 1150): Bijaganita

Input by T. Hayashi (-- June 1993)
Based on V. G. Apate's edition (ASS 99, Poona 1930)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






[dhana-ṛṇa-ṣaṣ-vidham]


BG_1a/ utpādakam yad pravadanti buddhes adhiṣṭhitam sat-puruṣeṇa sāṃkhyās/

BG_1c/ vyaktasya kṛtsnasya tad eka-bījam avyaktam īśam gaṇitam ca vande//[upajāti]

BG_2a/ pūrvam proktam vyaktam avyakta-bījam prāyas praśnās no vinā avyakta-yuktyā/

BG_2c/ jñātum śakyās manda-dhībhis nitāntam yasmāt tasmāt vacmi bīja-kriyām ca//[śālinī]

BG_3/ yoge yutis syāt kṣayayos svayos vā dhana-ṛṇayos antaram eva yogas/

BG_4a/ rūpa-trayam rūpa-catuṣṭayam ca kṣayam dhanam vā sahitam vada āśu//[upajāti]

BG_4c/ sva-ṛṇam kṣayam svam ca pṛthak-pṛthaktve dhana-ṛṇayos sṃkalanām avaiṣi//[upajāti-ab; cd=7]

BG_5/ atra rūpāṇām avyaktānām ca ādya-akṣarāṇi upalakṣaṇa-artham lekhyāni/ tathā yāni ūna-gatāni tāni ūrdhva-bindūni ca iti//[prose]

BG_6/ evam bhinneṣu api iti//[prose]

BG_7/ saṃśodhyamānam svam ṛṇatvam eti svatvam kṣayas tad-yutis uktavat ca//[upajāti-cd; ab=4cd]

BG_8/ trayāt dvayam svāt svam ṛṇāt ṛṇam ca vyastam ca saṃśodhya vada āśu śeṣam//[upajāti-ab; cd=10]

BG_9/ svayos asvayos svam vadhas sva-ṛṇa-ghāte kṣayas//[bhujaṅgaprayāta-a (+2akṣara); b=11; cd=13]

BG_10/ dhanam dhanena ṛṇam ṛṇena nighnam dvayam trayeṇa svam ṛṇena kim syāt//[upajāti-cd; ab=8]

BG_11/ bhāga-hāre api ca evam niruktam//[bhujaṅgaprayāta-b (-2akṣara); a=9; cd=13]

BG_12a/ rūpa-aṣṭakam rūpa-catuṣṭayena dhanam dhanena ṛṇam ṛṇena bhaktam/

BG_12c/ ṛṇam dhanena svam ṛṇena kim syāt drutam vada idam yadi bobudhīṣi//[upajāti]

BG_13/ kṛtis sva-ṛṇayos svam sva-mūle dhana-ṛṇe na mūlam kṣayasya asti tasya akṛtitvāt//[bhujaṅgaprayāta-cd; a=9; b=11]

BG_14/ dhanasya rūpa-tritayasya vargam kṣayasya ca brūhi sakhe mama āśu/

BG_15/ dhana-ātmakānām adhana-ātmakānām mūlam navānām ca pṛthak vada āśu//[upajāti]



[śūnya-ṣaṣ-vidham]



BG_16/ kha-yoge viyoge dhana-ṛṇam tathā eva cyutam śūnya-tas tad-viparyāsam eti//[bhujaṅgaprayāta-ab; cd=18]

BG_17/ rūoa-trayam svam kṣaya-gam ca kham ca kim syāt kha-yuktam vada kha-cyutam ca//[indravajrā-ab; cd=19]

BG_18/ vadha-ādau viyat khasya kham khena ghāte kha-hāras bhavet khena bhaktas ca rāśis//[bhujaṅgaprayāta-cd; ab=16]

BG_19/ dvi-ghnam tri-hṛt kham kha-hṛtam trayam ca śūnyasya vargam vada me padam ca//[indravajrā-cd; ab=17]

BG_20a/ asmin vikāras kha-hareṇa rāśau api praviṣṭeṣu api niḥsṛteṣu/

BG_20c/ bahuṣu api syāt laya-sṛṣṭi-kāle anante acyute bhbūta0gaṇeṣu yad-vat//[upajāti]



[varṇa-ṣaṣ-vidham]



BG_21a/ yāvattāvat-kālakas nīlakas anyas varṇas pītas lohitas ca etad-ādyās/

BG_21c/ avyaktānām kalpitās māna-saṃjñās tad-saṃkhyānam kartum ācārya-varyais//[śālinī]

BG_22/ yogas antaram teṣu samāna-jātyos vibhinna-jātyos ca pṛthak sthitis ca//[upajāti-ab; cd=26ab]

BG_23ab/ svam avyaktam ekam sakhe sa-eka-rūpam dhana-avyakta-yugmam vi-rūpa-aṣṭakam ca/

BG_23cd/ yutau pakṣayos etayos kim dhana-ṛṇe viparyasya ca aikye bhavet kim vada āśu//[bhujaṅgaprayāta]

BG_24/ dhana-avyakta-varga-trayam sa-tri-rūpam kṣaya-avyakta-yugmena yuktam ca kim syāt//[bhujaṅgaprayāta-ab; cd=25]

BG_25/ dhana-avyakta-yugmāt ṛṇa-avyakta-ṣaṭkam sa-rūpa-aṣṭakam projjhya śeṣam vada āśu//[bhujaṅgaprayāta-cd; ab=24]

BG_26a/ syāt rūpa-varṇa-abhihatau tu varṇas dvi-tri-ādikānām sama-jātikānām//[upajāti-cd; ab=22]

BG_26c/ vadhe tu tad-varga-ghana-ādayas syus tad-bhāvitam ca asama-jāti-ghāte/

BG_26e/ bhāga-ādikam rūpa-vat eva śeṣam vyakte yad uktam gaṇite tad atra//[upajāti]

BG_27a/ guṇyas pṛthak guṇa-khaṇḍa-samas niveśyas tais khaṇḍakais krama-hatas sahitas yathā-uktyā/

BG_27c/ avyakta-varga-karaṇī-guṇanāsu cintyas vyakta-ukta-khaṇḍa-guṇanā-vidhis evam atra//[vasantatilakā]

BG_28a/ yāvattāvat-pañcakam vi-eka-rūpam yāvattāvadbhis tribhis sa-dvi-rūpais/

BG_28c/ saṃguṇya drāk brūhi guṇyam guṇam vā vyastam sva-ṛṇam kalpayitvā ca vidvan//[śālinī]

BG_29a/ bhājyāt chedas śudhyati pracyutas san sveṣu sthānakeṣu krameṇa/

BG_29c/ yais yais varṇais saṃguṇas yais ca rūpais bhāga-hāre labdhayas tās syus atra//[śālinī]

BG_30/ rūpais ṣaḍbhis varjitānām caturṇām avyaktānām brūhi vargam sakhe me/[śālinī-ab]

BG_31a/ kṛtibhyas ādāya padāni teṣām dvayos dvayos ca abhihatim dvi-nighnīm/

BG_31c/ śeṣāt tyajet rūpa-padam gṛhītvā ced santi rūpāṇi tathā eva śeṣam//[upajāti]

BG_32a/ yāvattāvat-kālaka-nīlaka-varṇās tri-pañca-sapta-dhanam/

BG_32c/ dvi-tri-eka-mitais kṣaya-gais sahitās rahitās kati syus tais//[āryā]

BG_33a/ yāvattāvat-trayam ṛṇam ṛṇam kālakau nīlakas svam rūpeṇa āḍhyās dvi-guṇita-mitais tais tu tais eva nighnās/

BG_33c/ kim syāt teṣām guṇana-ja-phalam guṇya-bhaktam ca kim syāt guṇyasya atha prakathaya kṛtim mūlam asyās kṛtes ca//[mandākrāntā]



[karaṇī-ṣaṣ-vidham]



BG_34a/ yogam karaṇyos mahatīm prakalpya ghātasya mūlam dvi-guṇam laghum ca/

BG_34c/ yoga-antare rūpa-vat etayos te vargeṇa vargam guṇayet bhajet ca//[indravajrā]

BG_34e/ laghvyā hṛtāyās tu padam mahatyā sa-ekam nir-ekam sva-hatam laghu-ghnam/

BG_34g/ yoga-antare stas kramaśas tayos vā pṛthak-sthitis syāt yadi na asti mūlam//[upajāti]

BG_35a/ dvika-aṣṭa-mityos tri-bha-saṃkhyayos ca yoga-antare brūhi sakhe karaṇyos/ BH 35c/ tri-sapta-mityos ca ciram vicintya ced ṣaṣ-vidham vetsi sakhe karaṇyās//[upajāti]

BG_36a/ dvi-tri-aṣṭa-saṃkhyā-guṇakas karaṇyos guṇyas tri-saṃkhyā ca sa-pañca-rūpā/

BG_36c/ vadham pracakṣva āśu vi-pañca-rūpe guṇe atha vā tri-arka-mite karaṇyau//[upajāti]

BG_37a/ kṣayas bhavet ca kṣaya-rūpa-vargas ced sādhyate asau karaṇītva-hetos/ BH 37c/ ṛṇa-ātnikāyās ca tathā karaṇyās mūlam kṣayas rūpa-vidhāna-hetos//[upajāti]

BG_38a/ dhana-ṛṇa-tā-vyatyayam īpsitāyās chede karaṇyās asakṛt vidhāya/

BG_38c/ tādṛś chidā bhājya-harau nihanyāt ekā eva yāvat karaṇī hare syāt//[upajāti]

BG_38e/ bhājyās tayā bhājya-gatās karaṇyas labdhās karaṇyas yadi yoga-jās syus/ BH 38g/ viśleṣa-sūtreṇa pṛthak ca kāryā yathā tathā praṣṭus abhīpsitās syus//[upajāti]

BG_39a/ vargeṇa yoga-karaṇī vihṛtā viśudhyet khaṇḍāni tad-kṛti-padasya yathā-īpsitāni/

BG_39c/ kṛtvā tadīya-kṛtayas khalu pūrva-labdhyā kṣuṇṇās bhavanti pṛthak evam imās karaṇyas//[vasantatilakā]

BG_40a/ dvika-tri-pañca-pramitās karaṇyas tāsām kṛtim dvi-trika-saṃkhyayos ca/

BG_40c/ ṣaṣ-pañcaka-dvi-trika-saṃmitānām pṛthak pṛthak me kathaya āśu vidvan//[upajāti]

BG_40e/ aṣṭādaśa-aṣṭa-dvika-saṃmitānām kṛtī kṛtīnām ca sakhe padāni//[upajāti-ab; cd=43ab]

BG_41a/ varge karaṇyās yadi vā karaṇyos tulyāni rūpāṇi atha vā bahūnām/

BG_41c/ viśodhayet rūpa-kṛtes padena śeṣasya rūpāṇi yuta-ūnitāni//[upajāti]

BG_41e/ pṛthak tad-ardhe karaṇī-dvayam syāt mūle atha bahvī karaṇī tayos yā/

BG_41g/ rūpāṇi tāni evam atas api bhūyas śeṣās karaṇyas yadi santi varge//[upajāti]

BG_42a/ ṛṇa-ātmikā ced karaṇī kṛtau syāt dhana-ātmikām tām parikalpya sādhye/

BG_42c/ mūle karaṇyau anayos abhīṣṭā kṣaya-ātmikā ekā su-dhiyā avagamyā//[upajāti]

BG_43a/ tri-sapta-mityos vada me karaṇyos viśleṣa-vargam kṛtitas padam ca/[upajāti-cd; ab=40ef]

BG_43c/ dvika-tri-pañca-pramitās karaṇyas sva-sva-ṛṇa-gās vyasta-dhana-ṛṇa-gās vā/

BG_43e/ tāsām kṛtim brūhi kṛtes padam ca ced ṣaṣ-vidham vetsi sakhe karaṇyās//[upajāti]

BG_44a/ eka-ādi-saṃkalita-mita-karaṇī-khaṇḍāni varga-rāśau syus/

BG_44c/ varge karaṇī-tritaye karaṇī-dvitayasya tulya-rūpāṇi//[gīti]

BG_44e/ karaṇī-ṣaṭke tisṛṇām daśasu catasṛṇām tithiṣu ca pañcānām/

BG_44g/ rūpa-kṛtes projjhya padam grāhyam ced anyathā na sat kva api//[gīti]

BG_44i/utpatsyamānayā evam mūla-karaṇyā alpayā catur-guṇayā/

BG_44k/ yāsām apavartas syāt rūpa-kṛtes tās viśodhyās syus//[āryā]

BG_44m/ apavarte yās labdhās mūla-karaṇyas bhavanti tās ca api/

BG_44o/ śeṣa-vidhinā na yadi tās bhavanti mūlam tadā tad asat//[āryā]

BG_45a/ varge yatra karaṇyas dantais 32 siddhais 24 gajais 8 mitās vidvan/

BG_45c/ rūpais daśabhis upetās kim mūlam brūhi tasya syāt//[āryā]

BG_46a/ varge yatra karaṇyas tithi-viśva-hutāśanais catur-guṇitais/

BG_46c/ tulyās daśa-rūpa-āḍhyās kim mūlam brūhi tasya syāt//[āryā]

BG_47a/ aṣṭau ṣaṣ pañcāśat ṣaṣṭis karaṇī-trayam kṛtau yatra/

BG_47c/ rūpais daśabhis upetam kim mūlam brūhi tasya syāt//[āryā]

BG_48a/ catur-guṇās sūrya-tithīṣu rudra-nāga-ṛtavas yatra kṛtau karaṇyas/

BG_48c/ sa-viśava-rūpās vada tad-padam te yadi asti bīje paṭutā-abhimānas//[upajāti]

BG_49a/ catvāriṃśat-aśīti-dviśatī-tulyās karaṇyas ced/

BG_49c/ saptadaśa-rūpa-yuktās tatra krtau kim padam brūhi//[upagīti]



[kuṭṭaka-vivaraṇam]



BG_50a/ bhājyas hāras kṣepakas ca apavartyas kena api ādau saṃbhave kuṭṭaka-artham/

BG_50c/ yena chinnau bhājya-hārau na tena kṣepas ca etad duṣṭam uddiṣṭam eva//[śālinī]

BG_51a/ parasparam bhājitayos yayos yas śeṣas tayos syāt apavartanam sas/

BG_51c/ tena apavartena vibhājitau yau tau bhājya-hārau dṛḍha-saṃjñakau stas//[upajāti]

BG_51e/ mithas bhajet tau dṛḍha-bhājya-hārau yāvat vibhājye bhavati iha rūpam/

BG_51g/ phalāni adhas adhas tad-adhas niveśyas kṣepas tathā ante kham upāntimena//[upajāti]

BG_51i/ sva-ūrdhve hate antyena yute tad-antyam tyajet muhus syāt iti rāśi-yugmam/

BG_51k/ ūrdhvas vibhājyena dṛḍhena taṣṭas phalam guṇas syāt aparas hareṇa//[upajāti]

BG_52a/ evam tadā eva atra yadā samās tās syus labdhayas ced viṣamās tadānīm/

BG_52c/ yathā āgatau labdhi-guṇau viśodhyau sva-takṣaṇāt śeṣa-mitau tu tau stas//[upajāti]

BG_53a/ bhavati kuṭṭa-vidhes yuti-bhājyayos samapavartitayos api vā guṇas/

BG_53c/ bhavati yas yuti-bhājakayos punar sas ca bhavet apavartana-saṃguṇas//[drutavilambita]

BG_54a/ yoga-je takṣaṇāt śuddhe guṇa-āptī stas viyoga-je/

BG_54c/ dhana-bhājya-udbhave tad-vat bhavetām ṛṇa-bhājya-je//[anuṣṭubh]

BG_55/ guṇa-labdhyos samam grāhyam dhīmatā takṣaṇe phalam/

BG_56a/ hara-taṣṭe dhana-kṣepe guṇa-labdhī tu pūrva-vat//[anuṣṭubh]

BG_56c/ kṣepa-takṣaṇa-lābha-āḍhyā labdhis śuddhau tu varjitā/

BG_57a/ atha vā bhāga-hāreṇa taṣṭayos kṣepa-bhājyayos//[anuṣṭubh]

BG_57c/ guṇas prāk-vat tatas labdhis bhājyāt hata-yuta-uddhṛtāt/

BG_58a/ kṣepa=abhāvas atha vā yatra kṣepas śudhyet hara-uddhṛtas//[anuṣṭubh]

BG_58c/ jñeyas śūnyam guṇas tatra kṣepas hara-hṛtas phalam//[anuṣṭubh-ab; cd=63ab]

BG_59/ iṣṭa-āhata-sva-sva-hareṇa yukte te vā bhavetām bahudhā guṇa-āptī//[upajāti-ab; cd=66ab]

BG_60a/ ekaviṃśati-yutam śata-dvayam yad-guṇam gaṇaka pañcaṣaṣṭi-yuj/

BG_60c/ pañca-varjita-śata-dvaya-uddhṛtam śuddhim eti guṇakam vada āśu tam//[rathoddhatā]

BG_61a/ śatam hatam yena yutam navatyā vivarjitam vā vihṛtam triṣaṣṭyā/

BG_61c/ nir-agrakam syāt vada me guṇam tam spaṣṭam paṭīyān yadi kuṭṭake asi//[upajāti]

BG_62a/ yad-guṇā akṣaya-ga-ṣaṣṭis anvitā varjitā ca yadi vā tribhis tatas/

BG_62c/ syāt trayodaśa-hṛtā nir-agrakā tam guṇam gaṇaka me pṛthak vada//[rathoddhatā]

BG_63a/ aṣṭādaśa guṇās kena daśa-āḍhyās vā daśa-ūnitās//[anuṣṭubh-cd; ab=58cd]

BG_63c/ śuddham bhāgam prayacchanti kṣaya-ga-ekādaśa-uddhṛtās/

BG_64a/ yena saṃguṇitās pañca trayoviṃśati-saṃyutās//[anuṣṭubh]

BG_64c/ varjitās vā tribhis bhaktās nir-agrakās syus sas kas guṇas//[anuṣṭubh-ab; cd=73ab]

BG_65a/ yena pañca guṇitās kha-saṃyutās pañcaṣaṣṭi-sahitās ca te atha vā/

BG_65c/ syus trayodaśa hṛtā nir-agrakās tam guṇam gaṇaka kīrtaya āśu me//[rathoddhatā]

BG_66a/ kṣepam viśuddhim parikalpya rūpam pṛthak tayos ye guṇa-kāra-labdhī//[upajāti-cd; ab=59]

BG_66c/ abhīpsita-kṣepa-viśuddhi-nighne sva-hāra-taṣṭe bhavatas tayos te/

BG_67a/ kaalpyā atha śuddhis vikalā-avaśeṣam ṣaṣṭis ca bhājyas ku-dināni hāras//[upajāti]

BG_67c/ tad-jam phalam syus vikalās guṇas tu liptā-agram asmāt ca kalā-lava-agram/

BG_67e/ evam tad-ūrdhvam ca tathā adhimāsa-avama-agrakābhyas divasās ravi-indvos//[upajāti]

BG_68a/ ekas haras ced guṇakau vibhinnau tadā guṇa-aikyam parikalpya bhājyam/

BG_68c/ agra-aikyam agram kṛtas ukta-vat yas saṃśliṣṭa-saṃjñas sphuṭa-kuṭṭakas asau//[upajāti]

BG_69a/ kas pañca-nighnas vihṛtas triṣaṣṭyā sapta avaśeṣas atha sas eva rāśis/

BG_69c/ daśa-āhatas syāt vihṛtas triṣaṣṭyā caturdaśa agras vada rāśim enam//[upajāti]



[varga-prakṛtis]



BG_70a/ iṣṭam hrasvam tasya vargas prakṛtyā kṣuṇṇas yuktas varjitas vā sas yena/

BG_70c/ mūlam dadyāt kṣepakam tam dhana-ṛṇam mūlam tad ca jyeṣṭha-mūlam vadanti//[śālinī]

BG_71a/ hrasva-jyeṣṭha-kṣepakān nyasya teṣām tān anyān vā adhas niveśya krameṇa/

BG_71c/ sādhyāni ebhyas bhāvanābhis bahūni mūlāni eṣām bhāvanā procyate atas//[śālinī]

BG_71e/ vajra-abhyāsau jyeṣṭha-laghvos tad-aikyam hrasvam laghvos āhatis ca prakṛtyā/

BG_71g/ kṣuṇṇā jyeṣṭha-abhyāsa-yuj jyeṣṭha-mūlam tatra abhyāsas kṣepayos kṣepakas syāt//[śālinī]

BG_71i/ hrasvam vajra-abhyāsayos antaram vā laghvos ghātas yas prakṛtyā vinighnas/ BH 71k/ ghātas yas ca jyeṣṭhayos tad-viyogas jyeṣṭham kṣepas atra api ca kṣepa-ghātas//[śālinī]

BG_72a/ iṣṭa-varga-hatas kṣepas kṣepas syāt iṣṭa-bhājite/

BG_72c/ mūle te stas atha vā kṣepas kṣuṇṇas kṣuṇṇe tadā pade//[anuṣṭubh]

BG_73a/ iṣṭa-varga-prakṛtyos yad vivaram tena vā bhajet/[anuṣṭubh-cd; ab=64cd]

BG_73c/ dvi-ghnam iṣṭam kaniṣṭham tad padam syāt eka-saṃyutau/

BG_73e/ tatas jyeṣṭham iha ānantyam bhāvanātas tathā iṣṭatas//[anuṣṭubh]

BG_74a/ kas vargas aṣṭa-hatas sa-ekas kṛtis syāt gaṇaka ucyatām/

BG_74c/ ekādaśa-guṇas kas vā vargas sa-ekas kṛtis sakhe//[anuṣṭubh]

BG_75a/ hrasva-jyeṣṭha-pada-kṣepān bhājya-prakṣepa-bhājakān/

BG_75c/ kṛtvā kalpyas guṇas tatra tathā prakṛtitas cyute//[anuṣṭubh]

BG_75e/ guṇa-varge prakṛti-ūne atha vā alpam śeṣakam yathā/

BG_75g/ tat tu kṣepa-hṛtam kṣepas vyastas prakṛtitas cyute//[anuṣṭubh]

BG_75i/ guṇa-labdhis padam hrasvam tatas jyeṣṭham atas asakṛt/

BG_75k/ tyaktvā pūrva-pada-kṣepān cakra-vālam idam jagus//[anuṣṭubh]

BG_75m/ catur-dvi-eka-yutau evam abhinne bhavatas pade/

BG_75o/ catur-dvi-kṣepa-mūlābhyām rūpa-kṣepa-artha-bhāvanā//[anuṣṭubh]

BG_76a/ kā saptaṣaṣṭi-guṇitā kṛtis eka-yutā kā ca ekaṣaṣṭi-nihatā ca sakhe sa-rūpā/

BG_76c/ syāt mūla-dā yadi kṛti-prakṛtis nitāntam tvad-cetasi pravada tāta tatā-latā-vat//[vasantatilakā]

BG_77/ rūpa-śuddhau khila uddiṣṭam varga-yogas guṇas na ced/

BG_78a/ akhile kṛti-mūlābhyām dvidhā rūpam vibhājitam//[anuṣṭubh]

BG_78c/ dvidhā hrasva-padam jyeṣṭham tatas rūpa-viśodhane/

BG_78e/ pūrvavat vā prasādhyete pade rūpa-viśodhane//[anuṣṭubh]

BG_79a/ trayodaśa-guṇas vargas nir-ekas kas kṛtis bhavet/

BG_79c/ kas vā aṣṭa-guṇitas vargas nir-ekas mūla-das vada//[anuṣṭubh]

BG_80a/ kas vargas ṣaṣ-guṇas tri-āḍhyas dvādaśa-āḍhyas atha vā kṛtis/

BG_80c/ yutas vā pañcasaptatyā triśatyā vā kṛtis bhavet//[anuṣṭubh]

BG_81a/ sva-buddhyā eva pade jñeye bahu-kṣepa-viśodhane/

BG_81c/ tayos bhāvanayā ānantyam rūpa-kṣepa-pada-utthayā//[anuṣṭubh]

BG_82/ varga-chinne guṇe hrasvam tad-padena vibhājayet/

BG_83/ dvātriṃśat-guṇitas vargas kas sa-ekas mūla-das vada//[anuṣṭubh]

BG_84a/ iṣṭa-bhaktas dvidhā kṣepas iṣṭa-ūna-āḍhyas dalī-kṛtas/

BG_84c/ guṇa-mūla-hṛtas ca ādyas hrasva-jyeṣṭhe kramāt pade//[anuṣṭubh]

BG_85a/ kā kṛtis navabhis kṣuṇṇā dvipañcāśat-yutā kṛtis/

BG_85c/ kas vā catur-guṇas vargas trayastriṃśat-yutā kṛtis//[anuṣṭubh]

BG_86a/ trayodaśa-guṇas vargas kas trayodaśa-varjitas/

BG_86c/ trayodaśa-yutas vā syāt vargas eva nigadyatām//[anuṣṭubh]

BG_87a/ ṛṇa-gais pañcabhis kṣuṇṇas kas vargas sa-ekaviṃśatis/

BG_87c/ vargas syāt vada ced vetsi kṣaya-ga-prakṛtau vidhim//[anuṣṭubh]

BG_88a/ uktam bīja-upayogī idam saṃkṣiptam gaṇitam kila/

BG_88c/ atas bījam pravakṣyāmi gaṇaka-ānanda-kārakam//[anuṣṭubh]



[eka-varṇa-samī-karaṇam]



BG_89a/ yāvattāvat kalpyam avyakta-rāśes mānam tasmin kurvatā uddiṣṭam eva/

BG_89c/ tulyau pakṣau sādhanīyau prayatnāt tyaktvā kṣiptvā vā api saṃguṇya bhaktvā//[śālinī]

BG_89e/ eka-avyaktam śodhayet anya-pakṣāt rūpāṇi anyasya itarasmāt ca pakṣāt/

BG_89g/ śeṣa-avyakte na uddharet rūpa-śeṣam vyaktam mānam jāyate vyakta-rāśes//[śālinī]

BG_89i/ avyaktānām dvi-ādikānām api iha yāvattāvat dvi-ādi-nighnam hṛtam vā/

BG_89k/ yukta-ūnam vā kalpayet ātma-buddhyā mānam kva api vyaktam evam viditvā//[śālinī]

BG_90a/ ekasya rūpa-triśatī ṣaṭ aśvās aśvās daśa anyasya tu tulya-maulyās/

BG_90c/ ṛṇam tathā rūpa-śatam ca yasya tau tulya-vittau ca kim aśva-maulyam//[upajāti]

BG_91a/ yat ādya-vittasya dalam dvi-yuktam tad-tulya-vittas yadi vā dvitīyas/

BG_91c/ ādyas dhanena tri-guṇas anyatas vā pṛthak pṛthak me vada vāji-maulyam//[upajāti]

BG_92a/ māṇikya-amala-nīla-mauktika-mitis pañca aṣṭa sapta kramāt ekasya anyatarasya sapta nava ṣaṭ tad-ratna-saṃkhyā sakhe/

BG_92c/ rūpāṇām navatis dvi-ṣaṣṭis anayos tau tulya-vittau tathā bīja-jña prati-ratna-jāni su-mate maulyāni śīghram vada//[śārdūlavikrīḍita]

BG_93a/ ekas bravīti mama dehi atam dhanena tvattas bhavāmi hi sakhe dvi-guṇas tatas anyas/

BG_93c/ brūte daśa arpayasi ced mama ṣaṣ-guṇas aham tvattas tayos vada dhane mama kim-pramāṇe//[siṃhoddhatā]

BG_94a/ māṇikya-aṣṭakam indranīla-daśakam muktāphalānām śatam yat te karṇa-vibhūṣaṇe sama-dhanam krītam tvad-arthe mayā/

BG_94c/ tad-ratna-traya-maulya-saṃyuti-mitis tri-ūnam śata-ardham priye maulyam brūhi pṛthak yadi iha gaṇite kalpā asi kalyāṇini//[śārdūlavikrīḍita]

BG_95a/ pañca-aṃśas ali-kulāt kadambam agamat tri-aṃśas śilīndhram tayos viśleṣas tri-guṇas mṛga-akṣi kuṭajam dolāyamānas aparas/

BG_95c/ kānte ketaka-mālatī-parimala-prāpta-eka-kāla-priyāt dūta-āhūtas itas tatas bhramati khe bhṛṅgas ali-saṃkhyām vada//[śārdūlavikrīḍita]

BG_96a/ pañcaka-śata-datta-dhanāt phalasya vargam viśodhya pariśiṣṭam/

BG_96c/ dattam daśaka-śatena tulyas kālas phalam ca tayos//[āryā]

BG_97a/ eka-śata-datta-dhanāt phalasya vargam viśodhya pariśiṣṭam/

BG_97c/ pañcaka-śatena dattam tulyas kālas phalam ca tayos//[āryā]

BG_98a/ māṇikya-aṣṭakam indranīla-daśakam muktāphalānām śatam sat-vajrāṇi ca pañca ratna-vaṇijām yeṣām caturṇām dhanam/

BG_98c/ saṅga-sneha-vaśena te nija-dhanāt dattvā ekam ekam mithas jātās tulya-dhanās pṛthak vada sakhe tad-ratna-maulyāni me//[śārdūlavikrīḍita]

BG_99a/ pañcaka-śatena dattam mūlam sa-kalāntaram gate varṣe/

BG_99c/ dvi-guṇam ṣoḍaśa-hīnam labdham kim mūlam ācakṣva//[āryā]

BG_100a/ yat pañcaka-dvika-catuṣka-śatena dattam khaṇḍais tribhis navati-yuj triśatī dhanam tat/

BG_100c/ māseṣu sapta-daśa-pañcasu tulyam āptam khaṇḍa-traye api sa-phalam vada khaṇḍa-saṃkhyām// [vasantatilakā]

BG_101a/ pura-praveśe daśa-das dvi-saṃguṇam vidhāya śeṣam daśa-bhuk ca nirgame/

BG_101c/ dadau daśa evam nagara-traye abhavat tri-nighnam ādyam vada tat kiyat dhanam//

BG_102a/ sa=ardham tandula-mānaka-trayam aho drammeṇa māna-aṣṭakam mudgānām ca yadi trayodaśa-mitās etās vaṇik kākiṇīs/

BG_102c/ ādāya arpaya tandula-aṃśa-yugalam mudga-eka-bhāga-anvitam kṣipram kṣipra-bhujas vrajema hi yutas sa-arthas agratas yāsyati//

BG_103a/ sva-ardha-pañca-aṃśa-navamais yuktās ke syus samās trayas/

BG_103c/ anya-aṃśa-dvaya-hīnās ye ṣaṣṭi-śeṣās ca tān vada//

BG_104a/ trayodaśa tathā pañca karaṇyau bhujayos mitī/

BG_104c/ bhūs ajñātā atra catvāras phalam bhūmim vada āśu me//

BG_105a/ daśa-pañca-karaṇī-antaram ekas bāhus paras ca ṣaṭ karaṇī/

BG_105c/ bhūs aṣṭādaśa karaṇī rūpa-ūnā lambam ācakṣva//

BG_106a/ asamāna-sama-chedān rāśīn tān caturas vada/

BG_106c/ yad-aikyam yad-ghana-aikyam vā yeṣām varg-aikya-saṃmitam// [āpaṭe: -dhana- < -ghana-]

BG_107a/ tri-asra-kṣetrasya yasya syāt phalam karṇena saṃmitam/

BG_107c/ dos-koṭi-śruti-ghātena samam yasya ca tad-vat//

BG_108a/ yutau vargas antare vargas yayos ghāte ghanas bhavet/

BG_108c/ tau rāśī śīghram ācakṣva dakṣas asi gaṇite yadi//

BG_109a/ ghana-aikyam jāyate vargas varga-aikyam ca yayos ghanas/

BG_109c/ tau ced vetsi tadā aham tvām manye bīja-vidām varam//

BG_110a/ yatra tri-asre kṣetre dhātrī manu-saṃmitā sakhe bāhū/

BG_110c/ ekas pañcadaśa anyas trayodaśa vada avalambakam tatra//

BG_111a/ yadi sama-bhuvi veṇus dvi-tri-pāṇi-pramāṇas gaṇaka pavana-vegāt eka-deśe su-bhagnas/

BG_111c/ bhuvi nṛpa-mita-hasteṣu aṅga lagnam tad-agram kathaya katiṣu mūlāt eṣas bhagnas kareṣu//

BG_112a/ cakra-krauñca-ākulita-salile kva api dṛṣṭam taḍāge toyāt ūrdhvam kamala-kalikā-agram vitasti-pramāṇam/

BG_112c/ mandam mandam calitam anilena āhatam hasta-yugme tasmin magnam gaṇaka kathaya kṣipram ambu-pramāṇam//

BG_113a/ vṛkṣāt hasta-śata-ucchrayāt śata-yuge vāpīm kapis kas api agāt uttīrya atha paras drutam śruti-pathāt proḍḍīya kiṃcit drumāt/ [āpaṭe: kiṃci < kiṃcit]

BG_113c/ jātā evam samatā tayos yadi gatau uḍḍīya-mānam kiyat vidvan ced su-pariśramas asti gaṇite kṣipram tat ācakṣva me//

BG_114a/ pañcadaśa-daśa-kara-ucchrāya-veṇvos ajñāta-madhya-bhūmikayos/

BG_114c/ itaretara-mūla-agra-ga-sūtra-yutes lamba-mānam ācakṣva//



[madhyama-āharaṇam]



BG_115a/ avyakta-varga-ādi yadā avaśeṣam pakṣau tadā iṣṭena nihatya kiṃcit/

BG_115c/ kṣepyam tayos yena pada-pradas syāt avyakta-pakṣasya padena bhūyas//

BG_115e/ vyaktasya pakṣasya sama-kriyā evam avyakta-mānam khalu labhyate tat/

BG_115g/ na nirvahas ced ghana-varga-vargeṣu evam tadā jñeyam idam sva-buddhyā//

BG_115i/avyakta-mūla-ṛṇa-ga-rūpatas alpam vyaktasya pakṣasya padam yadi syāt/

BG_115k/ ṛṇam dhanam tat ca vidhāya sādhyam avyakta-mānam dvi-vidham kvacit tat//

BG_116a/ catur-āhata-varga-samais rūpais pakṣa-dvayam guṇayet/

BG_116c/ pūrva-avyaktasya kṛtes sama-rūpāṇi kṣipet tayos eva//

BG_117a/ ali-kula-dala-mūlam mālatīm yātam aṣṭau nikhila-navama-bhāgās cālinī bhṛṅgam ekam/

BG_117c/ niśi parimala-lubdham padma-madhye niruddham pratiraṇati raṇantam brūhi kānte ali-saṃkhyām//

BG_118a/ pārthas karṇa-vadhāya mārgaṇa-gaṇam kruddhas raṇe saṃdadhe tasya ardhena nivārya tad-śara-gaṇam mūlais caturbhis hayān/

BG_118c/ śalyam ṣaḍbhis atha iṣubhis tribhis api chatram dhvajam kārmukam ciccheda asya śiras śareṇa kati te yān arjunas saṃdadhe//

BG_119a/ vi-ekasya gacchasya dalam kila ādis ādes dalam tad-pracayas phalam ca/

BG_119c/ caya-ādi-gaccha-abhihatis sva-sapta-bhāga-adhikā brūhi caya-ādi-gacchān//

BG_120a/ kas khena vihṛtas rāśis koṭyā yuktas atha vā ūnitas/

BG_120c/ vargitas sva-padena āḍhyas kha-guṇas navatis bhavet//

BG_121a/ kas sva-ardha-sahitas rāśis kha-guṇas vargitas yutas/

BG_121c/ sva-padābhyām sva-bhaktas ca jātas pañcadaśa ucyatām//

BG_122a/ rāśis dvādaśa-nighnas rāśi-ghana-āḍhyas ca kas samas yasya/

BG_122c/ rāśi-kṛtis ṣaṣ-guṇitā pañcatriṃśat-yutā vidvan//

BG_123a/ kas rāśis dviśatī-kṣuṇṇas rāśi-varga-yutas hatas/

BG_123c/ dvābhyām tena ūnitas rāśi-varga-vargas ayutam 10000 bhavet/

BG_123e/ rūpa-ūnam vada tam rāśim vetsi bīja-kriyām yadi//

BG_124a/ vana-antarāle plavaga-aṣṭa-bhāgas saṃvargitas valgati jāta-rāgas/

BG_124c/ brūt-kāra-nāda-pratināda-hṛṣṭās dṛṣṭās girau dvādaśa te kiyantas//

BG_125a/ yūthāt pañca-aṃśakas tri-ūnas vargitas gahvaram gatas/

BG_125c/ dṛṣṭas śākhā-mṛgas śākhām ārūḍhas vada te kati/

BG_125e/ karṇasya tri-lavena ūnā dvādaśa-aṅgula-śaṅku-bhā/

BG_125g/ caturdaśa-aṅgulā jātā gaṇaka brūhi tām drutam//

BG_126a/ catvāras rāśayas ke te mūla-dās ye dvi-saṃyutās

BG_126c/ dvayos dvayos yathā āsanna-ghātās ca aṣṭādaśa-anvitās/

BG_126e/ mūla-dās sarva-mūla-aikyāt ekādaśa-yutāt padam/

BG_126g/ trayodaśa sakhe jātam bīja-jña vada tān mama//

BG_127a/ rāśi-kṣepāt vadha-kṣepas yad-guṇas tat pada-uttaram/

BG_127c/ avyakta-rāśayas kalpyās vargitās kṣepa-varjitās//

BG_128a/ kṣetre tithi-nakhais tulye dos-koṭī tatra kā śrutis/

BG_128c/ upapattis ca rūḍhasya gaṇitasya asya kathyatām//

BG_129a/ dos-koṭi-antara-vargeṇa dvi-ghnas ghātas samanvitas/

BG_129c/ varga-yoga-samas sas syāt dvayos avyaktayos yathā//

BG_130a/ bhujāt tri-ūnāt padam vi-ekam koṭi-karṇa-antaram sakhe/

BG_130c/ yatra tatra vada kṣetre dos-koṭi-śravaṇān mama//

BG_131a/ varga-yogasya yad-rāśyos yuti-vargasya ca antaram/

BG_131c/ dvi-ghna-ghāta-samānam syāt dvayos avyaktayos yathā/

BG_131e/ catur-guṇasya ghātasya yuti-vargasya ca antaram/

BG_131g/ rāśi-antara-kṛtes tulyam dvayos avyaktayos yathā//

BG_132a/ catvāriṃśat yutis yeṣām dos-koṭi-śravasām vada/

BG_132c/ bhuja-koṭi-vadhas yeṣu śatam viṃśati-saṃyutam//

BG_133a/ yogas dos-koṭi-karṇānām ṣaṭpañcāśat 56 vadhas tathā/

BG_133c/ ṣaṭśatī saptabhis kṣuṇṇā 4200 yeṣām tān me pṛthak vada//



[aneka-varṇa-samīkaraṇam]



BG_134a/ ādyam varṇam śodhayet anya-pakṣāt anyān rūpāṇi anyatas ca ādya-bhakte/

BG_134c/ pakṣe anyasmin ādya-varṇa-unmitis syāt varṇasya ekasya unmitīnām bahutve//

BG_134e/ samī-kṛta-cheda-game tu tābhyas tad-anya-varṇa-unmitayas prasādhyās/

BG_134g/ antya-unmitau kuṭṭaka-vidhes guṇa-āptī te bhājya-tad-bhājaka-varna-māne//

BG_134i/ anye api bhājye yadi santi varṇās tad-mānam iṣṭam parikalpya sādhye/

BG_134k/ vilomaka-uttāpana-tas anya-varṇa-mānāni bhinnam yadi mānam evam/

BG_134m/ bhūyas kāryas kuṭṭake atra antya-varṇam tena utthāpya utthāpayet vyastam ādyāt//

BG_135a/ māṇikya-amala-nīla-mauktika-mitis pañca aṣṭa sapta kramāt ekasya anyatarasya sapta nava ṣaṭ tad-ratna-saṃkhyā sakhe/

BG_135c/ rūpāṇām navatis dviṣaṣṭis anayos tau tulya-vittau tathā bīja-jña prati-ratna-jāni sumate maulyāni śīghram vada// [śārdūlavikrīḍita]

BG_136a/ ekas bravīti mama dehi śatam dhanena tvattas bhavāmi hi sakhe dvi-guṇas tatas anyas/

BG_136c/ brūte daśa arpayasi ced mama ṣaṣ-guṇas aham tvattas tayos vada dhane mama kim-pramāṇe//

BG_137a/ aśvās pañca-guṇa-aṅga-maṅgala-mitās yeṣām caturṇām dhanāni uṣṭrās ca dvi-muni-śruti-kṣiti-mitās aṣṭa-dvi-bhū-pāvakās/

BG_137c/ teṣām aśvatarās vṛṣās muni-mahī-netra-indu-saṃkhyās kramāt sarve tulya-dhanās ca te vada sapadi aśva-ādi-maulyāni me//

BG_138a/ tribhis pārāvatās pañca pañcabhis sapta sārasās/

BG_138c/ saptabhis nava haṃsās ca navabhis barhiṇas trayas//

BG_138e/ drammais avāpyate dramma-śatena śatam ānaya/

BG_138g/ eṣām pārāvata-ādīnām vinoda-artham mahī-pates//

BG_139a/ ṣaṣ-bhaktas pañca-agras pañca-vibhaktas bhavet catuṣka-agras/

BG_139c/ catur-uddhṛtas trika-agras dvi-agras tri-samuddhṛtas kas syāt//

BG_140a/ syus pañca-sapta-navabhis kṣuṇṇeṣu hṛteṣu keṣu viṃśatyā/

BG_140c/ rūpa-uttarāṇi śeṣāṇi avāptayas ca api śeṣa-samās//

BG_141a/ eka-agras dvi-hṛtas kas syāt dvika-agras tri-samuddhṛtas/

BG_141c/ trika-agras pañcabhis bhaktas tad-vat eva hi labdhayas//

BG_142a/ kau rāśī vada pañca-ṣaṭka-vihṛtau eka-dvika-agrau yayos dvi-agram tri-uddhṛtam antaram nava-hṛtā pañca-agrakā syāt yutis/

BG_142c/ ghātas sapta-hṛtas ṣaṣ-agras iti tau ṣaṭka-aṣṭakābhyām vinā vidvan kuṭṭaka-vedi-kuñjara-ghaṭā-saṃghaṭṭa-sṃhas asi ced//

BG_143a/ navabhis saptabhis kṣuṇṇas kas rāśis triṃśatā hṛtas/

BG_143c/ yat agra-aikyam phala-aikya-āḍhyam bhavet ṣaḍviṃśates mitam//

BG_144a/ kas tri-sapta-nava-kṣuṇṇas rāśis triṃśat-vibhājitas/

BG_144c/ yat agra-aikyam api triṃśat-hṛtam ekādaśa-agrakam//

BG_145a/ kas trayoviṃśati-kṣuṇṇas ṣaṣṭyā asītyā hṛtas pṛthak/

BG_145c/ yat agra-aikyam śatam dṛṣṭam kuṭṭaka-jña vada āśu tam//

BG_146a/ atra adhikasya varṇasya bhājyasthasya īpsitā mitis/
BG_146c/ bhāga-labdhasya no kalpyā kriyā vyabhicaret tathā//
BG_147a/ kas pañca-guṇitas rāśis trayodaśa-vibhājitas/

BG_147c/ yat labdham rāśinā yuktam triṃśat jātam vada āśu tam//

BG_148a/ ṣaṣ-aṣṭa-śatakās krītvā sama-ardhena phalāni ye/

BG_148c/ vikrīya ca punar śeṣam eka-ekam pañcabhis paṇais/

BG_148e/ jātās sama-paṇās teṣām kas krayas vikrayas ca kas//



[aneka-varṇa-samī-karaṇa-antar-gatam madhyama-āharaṇam]



BG_149a/ varga-ādyam ced tulya-śuddhau kṛtāyām pakṣasya ekasya ukta-vat varga-mūlam/

BG_149c/ varga-prakṛtyā para-pakṣa-mūlam tayos samī-kāra-vidhis punar ca/

BG_149e/ varga-prakṛtyā viṣayas na ced syāt tadā anya-varṇsya kṛtes samam tam//

BG_149g/ kṛtvā aparam pakṣam atha anya-mānam kṛti-prakṛtyā ādya-mitis tathā ca/

BG_149i/ varga-prakṛtyā viṣayas yathā syāt tathā sudhībhis bahudhā vicintyam//

BG_150a/ bījam matis vividha-varṇa-sahāyinī hi manda-avabodhavidhaye vibudhais nija-ādyais/

BG_150c/ vistāritā