Bhāravi: Kirātārjunīya

Header

This file is an html transformation of sa_bhAravi-kirAtArjunIya.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Harunaga Isaacson

Contribution: Harunaga Isaacson

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhakirau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Bharavi: Kiratarjuniya

Text follows that commented on by Mallinaatha, also as regards e.g.\ word-division;
note that there are often other possible word-divisions (especially in the citra-verses
of sarga 15) and quite a few variants in the texts of other commentators.

Input by Harunaga Isaacson.

ANALYTIC VERSION (BHELA conventiions)

Revisions:


Text

śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum
sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ // BhKir_1.1

śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ //

kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ
na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ // BhKir_1.2

kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //

dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ
sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe // BhKir_1.3

dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe //

kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ
ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ // BhKir_1.4

kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ //

sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ
sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ // BhKir_1.5

sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ sada ānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ //

nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ
tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām // BhKir_1.6

nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ tava anubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām //

viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ
durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ // BhKir_1.7

viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ //

tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ
samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ // BhKir_1.8

tatha āpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ //

kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā
vibhajya naktaṃdinam astatandriṇā vitanyate tena nayena pauruṣam // BhKir_1.9

kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā vibhajya naktaṃdinam astatandriṇā vitanyate tena nayena pauruṣam //

sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ
sa santataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām // BhKir_1.10

sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ sa santataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām //

asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā
guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam // BhKir_1.11

asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam //

niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām
pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā // BhKir_1.12

niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā //

vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ
gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam // BhKir_1.13

vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam //

vidhāya rakṣān paritaḥ paretarān aśaṅkitākāram upaiti śaṅkitaḥ
kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ // BhKir_1.14

vidhāya rakṣān paritaḥ paretarān aśaṅkitākāram upaiti śaṅkitaḥ kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ //

anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām
phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam ivārthasampadaḥ // BhKir_1.15

anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam iva arthasampadaḥ //

anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram
nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ // BhKir_1.16

anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ //

sukhena labhyā dadhataḥ kṛṣīvalair akṛṣṭapacyā iva sasyasampadaḥ
vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati // BhKir_1.17

sukhena labhyā dadhataḥ kṛṣīvalair akṛṣṭapacyā iva sasyasampadaḥ vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati //

mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ
na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum // BhKir_1.18

mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum //

udārakīrter udayaṃ dayāvataḥ praśāntabādhaṃ diśato 'bhirakṣayā
svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī // BhKir_1.19

udārakīrter udayaṃ dayāvataḥ praśāntabādhaṃ diśato 'bhirakṣayā svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī //

mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśesam aśeṣitakriyaḥ
mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivehitaṃ phalaiḥ // BhKir_1.20

mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśesam aśeṣitakriyaḥ mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivā ihitaṃ phalaiḥ //

na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam
guṇānurāgeṇa śirobhir uhyate narādhipair mālyam ivāsya śāsanam // BhKir_1.21

na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam guṇānurāgeṇa śirobhir uhyate narādhipair mālyam iva asya śāsanam //

sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ
makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam // BhKir_1.22

sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam //

pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ
sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā // BhKir_1.23

pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā //

kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ
tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ // BhKir_1.24

kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ tava abhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād iva uragaḥ //

tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram
parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ // BhKir_1.25

tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ //

itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām
praviśya kṛṣṇā sadanaṃ mahībhujā tad ācacakṣe 'nujasannidhau vacaḥ // BhKir_1.26

itī irayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām praviśya kṛṣṇā sadanaṃ mahībhujā tad ācacakṣe 'nujasannidhau vacaḥ //

niśamya siddhiṃ dviṣatām apākṛtīs tatas tatastyā viniyantum akṣamā
nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ // BhKir_1.27

niśamya siddhiṃ dviṣatām apākṛtīs tatas tatastyā viniyantum akṣamā nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ //

bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa ivānuśāsanam
tathāpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ // BhKir_1.28

bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa iva anuśāsanam tatha āpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ //

akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ
tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā // BhKir_1.29

akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ tvayā svahastena mahī madacyutā mataṅgajena srag iva apavarjitā //

vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ
praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ // BhKir_1.30

vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iva iṣavaḥ //

guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ
parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam // BhKir_1.31

guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ parais tvadanyaḥ ka iva apahārayen manoramām ātmavadhūm iva śriyam //

bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani
kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ // BhKir_1.32

bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam iva agnir ucchikhaḥ //

avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ
amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ // BhKir_1.33

avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣā ādaraḥ //

paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ
mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ // BhKir_1.34

paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ //

vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ
sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ // BhKir_1.35

vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ sa valkavāsāṃsi tava adhunā āharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ //

vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag ivāgajau gajau
kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum // BhKir_1.36

vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag iva agajau gajau kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum //

imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ
vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ // BhKir_1.37

imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamā adhayaḥ //

purādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ
adabhradarbhām adhiśayya sa sthalīṃ jahāsi nidrām aśivaiḥ śivārutaiḥ // BhKir_1.38

pura ādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ adabhradarbhām adhiśayya sa sthalīṃ jahāsi nidrām aśivaiḥ śivārutaiḥ //

puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā
tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ // BhKir_1.39

pura ūpanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ //

anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ
niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām // BhKir_1.40

anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām //

dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ
parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām // BhKir_1.41

dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayati iva me manaḥ parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām //

vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām
vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ // BhKir_1.42

vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ //

puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam
bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā // BhKir_1.43

puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā //

atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam
vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam // BhKir_1.44

atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhi iha pāvakam //

na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ
ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni // BhKir_1.45

na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni //

vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau
riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ // BhKir_1.46

vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau riputimiram udasya udīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ //

vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm
upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ // BhKir_2.1

vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ //

yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā
api vāgadhipasya durvacaṃ vacanaṃ tad vidadhīta vismayam // BhKir_2.2

yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā api vāgadhipasya durvacaṃ vacanaṃ tad vidadhīta vismayam //

viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivāśayaḥ
sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ // BhKir_2.3

viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivā aśayaḥ sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ //

pariṇāmasukhe garīyasi vyathake 'smin vacasi kṣataujasām
ativīryavatīva bheṣaje bahur alpīyasi dṛśyate guṇaḥ // BhKir_2.4

pariṇāmasukhe garīyasi vyathake 'smin vacasi kṣataujasām ativīryavati iva bheṣaje bahur alpīyasi dṛśyate guṇaḥ //

iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī
nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ // BhKir_2.5

iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ //

catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā
katham etya matir viparyayaṃ kariṇī paṅkam ivāvasīdati // BhKir_2.6

catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā katham etya matir viparyayaṃ kariṇī paṅkam iva avasīdati //

vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām
avasīdati yat surair api tvayi sambhāvitavṛtti pauruṣam // BhKir_2.7

vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām avasīdati yat surair api tvayi sambhāvitavṛtti pauruṣam //

dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ
na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ // BhKir_2.8

dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ //

acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cātmanaḥ
kṣayayuktim upekṣate kṛtī kurute tatpratikāram anyathā // BhKir_2.9

acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cā atmanaḥ kṣayayuktim upekṣate kṛtī kurute tatpratikāram anyathā //

anupālayatām udeṣyatīṃ prabhuśaktiṃ dviṣatām anīhayā
apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ // BhKir_2.10

anupālayatām udeṣyatīṃ prabhuśaktiṃ dviṣatām anīhayā apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ //

kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye
praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam // BhKir_2.11

kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam //

prabhavaḥ khalu kośadaṇḍayoḥ kṛtapañcāṅgavinirṇayo nayaḥ
sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka ivānurudhyate // BhKir_2.12

prabhavaḥ khalu kośadaṇḍayoḥ kṛtapañcāṅgavinirṇayo nayaḥ sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka iva anurudhyate //

abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ
vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam // BhKir_2.13

abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam //

vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ
niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ // BhKir_2.14

vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ //

tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām
nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ // BhKir_2.15

tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ //

atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā
dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ // BhKir_2.16

atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ //

dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam
jananātha tavānujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ // BhKir_2.17

dviṣatā vihitaṃ tvaya āthavā yadi labdhā punar ātmanaḥ padam jananātha tava anujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ //

madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ
laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ // BhKir_2.18

madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ //

abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ
acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalam ānuṣaṅgikam // BhKir_2.19

abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalam ānuṣaṅgikam //

jvalitaṃ na hiraṇyaretasaṃ cayam āskandati bhasmanāṃ janaḥ
abhibhūtibhayād asūn ataḥ sukham ujjhanti na dhāma māninaḥ // BhKir_2.20

jvalitaṃ na hiraṇyaretasaṃ cayam āskandati bhasmanāṃ janaḥ abhibhūtibhayād asūn ataḥ sukham ujjhanti na dhāma māninaḥ //

kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ
prakṛtiḥ khalu sā mahīyasaḥ sahate nānyasamunnatiṃ yayā // BhKir_2.21

kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ prakṛtiḥ khalu sā mahīyasaḥ sahate na anyasamunnatiṃ yayā //

kuru tan matim eva vikrame nṛpa nirdhūya tamaḥ pramādajam
dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ // BhKir_2.22

kuru tan matim eva vikrame nṛpa nirdhūya tamaḥ pramādajam dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ //

dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ
prasaheta raṇe tavānujān dviṣatāṃ kaḥ śatamanyutejasaḥ // BhKir_2.23

dviradān iva digvibhāvitāṃś caturas toyanidhīn ivā ayataḥ prasaheta raṇe tava anujān dviṣatāṃ kaḥ śatamanyutejasaḥ //

jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi
vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ // BhKir_2.24

jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ //

iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam
upasāntvayituṃ mahīpatir dviradaṃ duṣṭam ivopacakrame // BhKir_2.25

iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam upasāntvayituṃ mahīpatir dviradaṃ duṣṭam iva upacakrame //

apavarjitaviplave śucay hṛdayagrāhiṇi maṅgalāspade
vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate // BhKir_2.26

apavarjitaviplave śucay hṛdayagrāhiṇi maṅgalāspade vimalā tava vistare girāṃ matir ādarśa iva abhidṛśyate //

sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam
racitā pṛthagarthatā girāṃ na ca sāmarthyam apohitaṃ kvacit // BhKir_2.27

sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam racitā pṛthagarthatā girāṃ na ca sāmarthyam apohitaṃ kvacit //

upapattir udāhṛtā balād anumānena na cāgamaḥ kṣataḥ
idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ // BhKir_2.28

upapattir udāhṛtā balād anumānena na cā agamaḥ kṣataḥ idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ //

avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati
avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasampadaḥ // BhKir_2.29

avitṛptatayā tatha āpi me hṛdayaṃ nirṇayam eva dhāvati avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasampadaḥ //

sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam
vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ // BhKir_2.30

sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //

abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā
sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati // BhKir_2.31

abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka iva adhitiṣṭhati //

śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā
praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ // BhKir_2.32

śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ //

matibhedatamastirohite gahane kṛtyavidhau vivekinām
sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam // BhKir_2.33

matibhedatamastirohite gahane kṛtyavidhau vivekinām sukṛtaḥ pariśuddha āgamaḥ kurute dīpa iva arthadarśanam //

spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ
vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ // BhKir_2.34

spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ //

śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim
vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ // BhKir_2.35

śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ //

apaneyam udetum icchatā timiraṃ roṣamayaṃ dhiyā puraḥ
avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate // BhKir_2.36

apaneyam udetum icchatā timiraṃ roṣamayaṃ dhiyā puraḥ avibhidya niśākṛtaṃ tamaḥ prabhayā na aṃśumata āpy udīyate //

balavān api kopajanmanas tamaso nābhibhavaṃ ruṇaddhi yaḥ
kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ // BhKir_2.37

balavān api kopajanmanas tamaso na abhibhavaṃ ruṇaddhi yaḥ kṣayapakṣa ivā endavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ //

samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām
adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ // BhKir_2.38

samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ //

kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā
śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ // BhKir_2.39

kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ //

kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ
kriyate patir uccakair apāṃ bhavatā dhīratayādharīkṛtaḥ // BhKir_2.40

kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ kriyate patir uccakair apāṃ bhavatā dhīrataya ādharīkṛtaḥ //

śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ
janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam // BhKir_2.41

śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam //

atipātitakālasādhanā svaśarīrendriyavargatāpanī
janavan na bhavantam akṣamā nayasiddher apanetum arhati // BhKir_2.42

atipātitakālasādhanā svaśarīrendriyavargatāpanī janavan na bhavantam akṣamā nayasiddher apanetum arhati //

upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ
anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam // BhKir_2.43

upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam //

praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ
praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ // BhKir_2.44

praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ //

suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye
vinayād iva yāpayanti te dhṛtarāṣṭrātmajam ātmasiddhaye // BhKir_2.45

suhṛdaḥ sahajās tatha ītare matam eṣāṃ na vilaṅghayanti ye vinayād iva yāpayanti te dhṛtarāṣṭrātmajam ātmasiddhaye //

abhiyoga imān mahībhujo bhavatā tasya tataḥ kṛtāvadheḥ
pravighāṭayitā samutpatan haridaśvaḥ kamalākarān iva // BhKir_2.46

abhiyoga imān mahībhujo bhavatā tasya tataḥ kṛtāvadheḥ pravighāṭayitā samutpatan haridaśvaḥ kamalākarān iva //

upajāpasahān vilaṅghayan sa vidhātā nṛpatīn madoddhataḥ
sahate na jano 'py adhaḥkriyāṃ kim u lokādhikadhāma rājakam // BhKir_2.47

upajāpasahān vilaṅghayan sa vidhātā nṛpatīn madoddhataḥ sahate na jano 'py adhaḥkriyāṃ kim u lokādhikadhāma rājakam //

asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā
prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ // BhKir_2.48

asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ //

madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā
atimūḍha udasyate nayān nayahīnād aparajyate janaḥ // BhKir_2.49

madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā atimūḍha udasyate nayān nayahīnād aparajyate janaḥ //

aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ
sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api // BhKir_2.50

aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api //

aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ
akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ // BhKir_2.51

aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //

matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ
sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ // BhKir_2.52

matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ //

laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam
abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ // BhKir_2.53

laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam abhibhūya haraty anantaraḥ śithilaṃ kūlam iva apagārayaḥ //

anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam
svayam artha ivābhivāñchitas tam abhīyāya parāśarātmajaḥ // BhKir_2.54

anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam svayam artha iva abhivāñchitas tam abhīyāya parāśarātmajaḥ //

madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ
paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam // BhKir_2.55

madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam //

sahasopagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām
dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ // BhKir_2.56

sahasa ūpagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ //

athoccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ
rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ // BhKir_2.57

atha uccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ //

avahitahṛdayo vidhāya sa arhām ṛṣivad ṛṣipravare gurūpadiṣṭām
tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ // BhKir_2.58

avahitahṛdayo vidhāya sa arhām ṛṣivad ṛṣipravare gurūpadiṣṭām tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ //

vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ
tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ // BhKir_2.59

vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ //

tataḥ śaraccandrakarābhirāmair utsarpibhiḥ prāṃśum ivāṃśujālaiḥ
bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam ivāmbuvāham // BhKir_3.1

tataḥ śaraccandrakarābhirāmair utsarpibhiḥ prāṃśum iva aṃśujālaiḥ bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam iva ambuvāham //

prasādalakṣmīṃ dadhataṃ samagrāṃ vapuḥprakarṣeṇa janātigena
prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram // BhKir_3.2

prasādalakṣmīṃ dadhataṃ samagrāṃ vapuḥprakarṣeṇa janātigena prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram //

anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim
mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam ivekṣitena // BhKir_3.3

anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam ivā ikṣitena //

dharmātmajo dharmanibandhinīnāṃ prasūtim enaḥpraṇudāṃ śrutīnām
hetuṃ tadabhyāgamane parīpsuḥ sukhopaviṣṭaṃ munim ābabhāṣe // BhKir_3.4

dharmātmajo dharmanibandhinīnāṃ prasūtim enaḥpraṇudāṃ śrutīnām hetuṃ tadabhyāgamane parīpsuḥ sukhopaviṣṭaṃ munim ābabhāṣe //

anāptapuṇyopacarair durāpā phalasya nirdhūtarajāḥ savitrī
tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ // BhKir_3.5

anāptapuṇyopacarair durāpā phalasya nirdhūtarajāḥ savitrī tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ //

adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ
ā saṃsṛter asmi jagatsu jātas tvayy āgate yad bahumānapātram // BhKir_3.6

adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ ā saṃsṛter asmi jagatsu jātas tvayy āgate yad bahumānapātram //

śriyaṃ vikarṣaty apahanty aghāni śreyaḥ parisnauti tanoti kīrtim
saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte // BhKir_3.7

śriyaṃ vikarṣaty apahanty aghāni śreyaḥ parisnauti tanoti kīrtim saṃdarśanaṃ lokaguror amogham amoghaṃ tavā atmayoner iva kiṃ na dhatte //

ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ
samujjhitajñātiviyogakhedaṃ tvatsaṃnidhāv ucchvasatīva cetaḥ // BhKir_3.8

ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ samujjhitajñātiviyogakhedaṃ tvatsaṃnidhāv ucchvasati iva cetaḥ //

nirāspadaṃ praśnakutūhalitvam asmāsv adhīnaṃ kim u niḥspṛhāṇām
tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti // BhKir_3.9

nirāspadaṃ praśnakutūhalitvam asmāsv adhīnaṃ kim u niḥspṛhāṇām tatha āpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti //

ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau
udāracetā giram ity udārāṃ dvaipāyanenābhidadhe narendraḥ // BhKir_3.10

ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau udāracetā giram ity udārāṃ dvaipāyanena abhidadhe narendraḥ //

cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim
abhyarhitā bandhuṣu tulyarūpā vṛttir viśeṣeṇa tapodhanānām // BhKir_3.11

cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim abhyarhitā bandhuṣu tulyarūpā vṛttir viśeṣeṇa tapodhanānām //

tathāpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ
vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ // BhKir_3.12

tatha āpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ //

sutā na yūyaṃ kim u tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ
yas tyaktavān vaḥ sa vṛthā balād vā mohaṃ vidhatte viṣayābhilāṣaḥ // BhKir_3.13

sutā na yūyaṃ kim u tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ yas tyaktavān vaḥ sa vṛthā balād vā mohaṃ vidhatte viṣayābhilāṣaḥ //

jahātu nainaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ
asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni // BhKir_3.14

jahātu na enaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni //

pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya
tvayā vipatsv apy avipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu // BhKir_3.15

pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya tvayā vipatsv apy avipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu //

vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena
prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te // BhKir_3.16

vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te //

labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ
ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ // BhKir_3.17

labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ //

triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ
vīryāvadhūtaḥ sma tadā viveda prakarṣam ādhāravaśaṃ guṇānām // BhKir_3.18

triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ vīryāvadhūtaḥ sma tadā viveda prakarṣam ādhāravaśaṃ guṇānām //

yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi
dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ // BhKir_3.19

yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta iva antako 'pi dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ //

sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ
parisphurallolaśikhāgrajihvaṃ jagaj jighatsantam ivāntavahnim // BhKir_3.20

sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ parisphurallolaśikhāgrajihvaṃ jagaj jighatsantam iva antavahnim //

nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam
asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ // BhKir_3.21

nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ //

yayā samāsāditasādhanena suduścarām ācaratā tapasyām
ete durāpaṃ samavāpya vīryam unmīlitāraḥ kapiketanena // BhKir_3.22

yayā samāsāditasādhanena suduścarām ācaratā tapasyām ete durāpaṃ samavāpya vīryam unmīlitāraḥ kapiketanena //

mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām
dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām // BhKir_3.23

mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim iva asmi vidyām //

ity uktavantaṃ vraja sādhayeti pramāṇayan vākyam ajātaśatroḥ
prasedivāṃsaṃ tam upāsasāda vasann ivānte vinayena jiṣṇuḥ // BhKir_3.24

ity uktavantaṃ vraja sādhaya iti pramāṇayan vākyam ajātaśatroḥ prasedivāṃsaṃ tam upāsasāda vasann iva ante vinayena jiṣṇuḥ //

niryāya vidyā+tha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ
pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede // BhKir_3.25

niryāya vidyā+tha dinādiramyād bimbād iva arkasya mukhān maharṣeḥ pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam iva abhipede //

yogaṃ ca taṃ yogyatamāya tasmai tapaḥprabhāvād vitatāra sadyaḥ
yenāsya tattveṣu kṛte 'vabhāse samunmimīleva cirāya cakṣuḥ // BhKir_3.26

yogaṃ ca taṃ yogyatamāya tasmai tapaḥprabhāvād vitatāra sadyaḥ yena asya tattveṣu kṛte 'vabhāse samunmimīla iva cirāya cakṣuḥ //

ākāram āśaṃsitabhūrilābhaṃ dadhānam antaḥkaraṇānurūpam
niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca // BhKir_3.27

ākāram āśaṃsitabhūrilābhaṃ dadhānam antaḥkaraṇānurūpam niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca //

anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan
samācarācāram upāttaśastro japopavāsābhiṣavair munīnām // BhKir_3.28

anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan samācarā acāram upāttaśastro japopavāsābhiṣavair munīnām //

kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi
śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām // BhKir_3.29

kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //

iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve
taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau // BhKir_3.30

iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam iva adhitasthau //

kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau
iyāya sakhyāv iva samprasādaṃ viśvāsayaty āśu satāṃ hi yogaḥ // BhKir_3.31

kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau iyāya sakhyāv iva samprasādaṃ viśvāsayaty āśu satāṃ hi yogaḥ //

athoṣṇabhāseva sumerukuñjān vihīyamānān udayāya tena
bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede // BhKir_3.32

atha uṣṇabhāsa īva sumerukuñjān vihīyamānān udayāya tena bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede //

asaṃśayālocitakāryanunnaḥ premṇā samānīya vibhajyamānaḥ
tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene // BhKir_3.33

asaṃśayālocitakāryanunnaḥ premṇā samānīya vibhajyamānaḥ tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene //

dhairyeṇa viśvāsyatayā maharṣes tīvrād arātiprabhavāc ca manyoḥ
vīryaṃ ca vidvatsu sute maghonaḥ sa teṣu na sthānam avāpa śokaḥ // BhKir_3.34

dhairyeṇa viśvāsyatayā maharṣes tīvrād arātiprabhavāc ca manyoḥ vīryaṃ ca vidvatsu sute maghonaḥ sa teṣu na sthānam avāpa śokaḥ //

tān bhūridhāmnaś caturo 'pi dūraṃ vihāya yāmān iva vāsarasya
ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede // BhKir_3.35

tān bhūridhāmnaś caturo 'pi dūraṃ vihāya yāmān iva vāsarasya ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede //

tuṣāralekhākulitotpalābhe paryaśruṇī maṅgalabhaṅgabhīruḥ
agūḍhabhāvāpi vilokane sā na locane mīlayituṃ viṣehe // BhKir_3.36

tuṣāralekhākulitotpalābhe paryaśruṇī maṅgalabhaṅgabhīruḥ agūḍhabhāva āpi vilokane sā na locane mīlayituṃ viṣehe //

akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam
manaḥprasādāñjalinā nikāmaṃ jagrāha pātheyam ivendrasūnuḥ // BhKir_3.37

akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam manaḥprasādāñjalinā nikāmaṃ jagrāha pātheyam iva indrasūnuḥ //

dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ
niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī // BhKir_3.38

dhairyāvasādena hṛtaprasādā vanyadvipena iva nidāghasindhuḥ niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī //

magnāṃ dviṣacchadmani paṅkabhūte sambhavānāṃ bhūtim ivoddhariṣyan
ādhidviṣām ā tapasāṃ prasiddher asmad vinā mā bhṛśam unmanībhūḥ // BhKir_3.39

magnāṃ dviṣacchadmani paṅkabhūte sambhavānāṃ bhūtim iva uddhariṣyan ādhidviṣām ā tapasāṃ prasiddher asmad vinā mā bhṛśam unmanībhūḥ //

yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ vā
nirutsukānām abhiyoggabhājāṃ samutsukevāṅkam upaiti siddhiḥ // BhKir_3.40

yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ vā nirutsukānām abhiyoggabhājāṃ samutsuka īva aṅkam upaiti siddhiḥ //

lokaṃ vidhātrā vihitasya goptuṃ kṣattrasya muṣṇan vasu jaitram ojaḥ
tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam // BhKir_3.41

lokaṃ vidhātrā vihitasya goptuṃ kṣattrasya muṣṇan vasu jaitram ojaḥ tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam iva abhimānam //

vrīḍānatair āptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ
vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam // BhKir_3.42

vrīḍānatair āptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //

vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim
kurvan prayāmakṣayam āyatīnām arkatviṣām ahna ivāvaśeṣaḥ // BhKir_3.43

vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim kurvan prayāmakṣayam āyatīnām arkatviṣām ahna iva avaśeṣaḥ //

prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum
navīkariṣyaty upaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ // BhKir_3.44

prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim uta adhikartum navīkariṣyaty upaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ //

prāpto 'bhimānavyasanād asahyaṃ dantīva dantavyasanād vikāram
dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādir ahnaḥ // BhKir_3.45

prāpto 'bhimānavyasanād asahyaṃ danti īva dantavyasanād vikāram dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivā adir ahnaḥ //

savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ
yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ // BhKir_3.46

savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram iva abhipannaḥ //

duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ
keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa evāsi dhanaṃjayas tvam // BhKir_3.47

duḥśāsanāmarṣarajovikīrṇair ebhir vina ārthair iva bhāgyanāthaiḥ keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa eva asi dhanaṃjayas tvam //

sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ
vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim // BhKir_3.48

sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām iva uktim //

vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ
samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante // BhKir_3.49

vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante //

ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivālūnasaṭaṃ mṛgendram
tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim // BhKir_3.50

ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivā alūnasaṭaṃ mṛgendram tvāṃ dhūr iyaṃ yogyataya ādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //

karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ
saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā // BhKir_3.51

karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā //

priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ
tava prayātasya jayāya teṣāṃ kriyād aghānāṃ maghavā vighātam // BhKir_3.52

priyeṣu yaiḥ pārtha vina ūpapatter vicintyamānaiḥ klamam eti cetaḥ tava prayātasya jayāya teṣāṃ kriyād aghānāṃ maghavā vighātam //

mā gāś cirāyaikacaraḥ pramādaṃ vasann asambādhaśive 'pi deśe
mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni // BhKir_3.53

mā gāś cirāya ekacaraḥ pramādaṃ vasann asambādhaśive 'pi deśe mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni //

tad āśu kurvan vacanaṃ maharṣer manorathān naḥ saphalīkuruṣva
pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā // BhKir_3.54

tad āśu kurvan vacanaṃ maharṣer manorathān naḥ saphalīkuruṣva pratyāgataṃ tva āsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā //

udīritāṃ tām iti yājñasenyā navīkṛtodgrāhitaviprakārām
āsādya vācaṃ sa bhṛśaṃ didīpe kāṣṭhām udīcīm iva tigmaraśmiḥ // BhKir_3.55

udīritāṃ tām iti yājñasenyā navīkṛtodgrāhitaviprakārām āsādya vācaṃ sa bhṛśaṃ didīpe kāṣṭhām udīcīm iva tigmaraśmiḥ //

athābhipaśyann iva vidviṣaḥ puraḥ purodhasāropitahetisaṃhatiḥ
babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm // BhKir_3.56

atha abhipaśyann iva vidviṣaḥ puraḥ purodhasā āropitahetisaṃhatiḥ babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra iva abhicārikīm //

avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam
agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī // BhKir_3.57

avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī //

yaśaseva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ
kavacaṃ ca saratnam udvahañ jvalitajyotir ivāntaraṃ divaḥ // BhKir_3.58

yaśasa īva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ kavacaṃ ca saratnam udvahañ jvalitajyotir iva antaraṃ divaḥ //

akalādhipabhṛtyadarśitaṃ śivam urvīdharavartma samprayān
hṛdayāni samāviveśa sa kṣaṇam udbāṣpadṛśāṃ tapobhṛtām // BhKir_3.59

akalādhipabhṛtyadarśitaṃ śivam urvīdharavartma samprayān hṛdayāni samāviveśa sa kṣaṇam udbāṣpadṛśāṃ tapobhṛtām //

anujagur atha divyaṃ dundubhidhvānam āśāḥ+ surakusumanipātair vyomni lakṣmīr vitene
priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ // BhKir_3.60

anujagur atha divyaṃ dundubhidhvānam āśāḥ+ surakusumanipātair vyomni lakṣmīr vitene priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ //

tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām
upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam // BhKir_4.1

tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām upāsasāda upajanaṃ janapriyaḥ priyām ivā asāditayauvanāṃ bhuvam //

vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ
nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ // BhKir_4.2

vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ //

nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ
hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ // BhKir_4.3

nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ //

tutoṣa paśyan kalamasya sa adhikaṃ savārije vāriṇi rāmaṇīyakam
sudurlabhe nārhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame // BhKir_4.4

tutoṣa paśyan kalamasya sa adhikaṃ savārije vāriṇi rāmaṇīyakam sudurlabhe na arhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame //

nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati
avāptakiñjalkavibhedam uccakair vivṛttapāṭhīnaparāhataṃ payaḥ // BhKir_4.5

nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati avāptakiñjalkavibhedam uccakair vivṛttapāṭhīnaparāhataṃ payaḥ //

kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā
nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam // BhKir_4.6

kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam //

manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā
alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam // BhKir_4.7

manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇa āṇunā alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam //

navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau
cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā // BhKir_4.8

navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā //

kapolasaṃśleṣi vilocanatviṣā vibhūṣayantīm avataṃsakotpalam
sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā // BhKir_4.9

kapolasaṃśleṣi vilocanatviṣā vibhūṣayantīm avataṃsakotpalam sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā //

upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām
tam utsukāś cakrur avekṣaṇotsukaṃ gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ // BhKir_4.10

upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām tam utsukāś cakrur avekṣaṇotsukaṃ gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ //

parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam
dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām // BhKir_4.11

parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam iva adhipaṃ gavām //

vimucyamānair api tasya mantharaṃ gavāṃ himānīviśadaiḥ kadambakaiḥ
śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivādadhe // BhKir_4.12

vimucyamānair api tasya mantharaṃ gavāṃ himānīviśadaiḥ kadambakaiḥ śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivā adadhe //

gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ
dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave // BhKir_4.13

gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave //

paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ
mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ // BhKir_4.14

paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ //

nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ
vyapoḍhapārśvair apavartitatrikā vikarṣaṇaiḥ pāṇivihārahāribhiḥ // BhKir_4.15

nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ vyapoḍhapārśvair apavartitatrikā vikarṣaṇaiḥ pāṇivihārahāribhiḥ //

vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ
muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam // BhKir_4.16

vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam //

sa mantharāvalgitapīvarastanīḥ pariśramaklāntavilocanotpalāḥ
nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ // BhKir_4.17

sa mantharāvalgitapīvarastanīḥ pariśramaklāntavilocanotpalāḥ nirīkṣituṃ na upararāma ballavīr abhipranṛttā iva vārayoṣitaḥ //

papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ
rathāṅgasīmantitasāndrakardamān prasaktasampātapṛthakkṛtān pathaḥ // BhKir_4.18

papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ rathāṅgasīmantitasāndrakardamān prasaktasampātapṛthakkṛtān pathaḥ //

janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ
bhṛśaṃ dadarśāśramamaṇḍapopamāḥ sapuṣpahāsāḥ sa niveśavīrudhaḥ // BhKir_4.19

janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ bhṛśaṃ dadarśā aśramamaṇḍapopamāḥ sapuṣpahāsāḥ sa niveśavīrudhaḥ //

tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam
uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati // BhKir_4.20

tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam uvāca yakṣas tam acodito 'pi gāṃ na hi iṅgitajño 'vasare 'vasīdati //

iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ
jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā // BhKir_4.21

iyaṃ śivāyā niyater ivā ayatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā //

upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm
navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ // BhKir_4.22

upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ //

patanti nāsmin viśadāḥ patattriṇo dhṛtendracāpā na payodapaṅktayaḥ
tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam // BhKir_4.23

patanti na asmin viśadāḥ patattriṇo dhṛtendracāpā na payodapaṅktayaḥ tatha āpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam //

vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ
iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate // BhKir_4.24

vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate //

vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ
śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ // BhKir_4.25

vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ //

amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ
vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam // BhKir_4.26

amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum iva asitotpalam //

mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā
payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam ivāhividviṣaḥ // BhKir_4.27

mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam iva ahividviṣaḥ //

vipāṇḍu saṃvyānam ivāniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ
anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ // BhKir_4.28

vipāṇḍu saṃvyānam iva aniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ //

adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam
tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ // BhKir_4.29

adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ //

sitacchadānām apadiśya dhāvatāṃ rutair amīṣāṃ grathitāḥ patatriṇām
prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ // BhKir_4.30

sitacchadānām apadiśya dhāvatāṃ rutair amīṣāṃ grathitāḥ patatriṇām prakurvate vāridarodhanirgatāḥ parasparālāpam iva amalā diśaḥ //

vihārabhūmer abhighoṣam utsukāḥ śarīrajebhyaś cyutayūthapaṅktayaḥ
asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ // BhKir_4.31

vihārabhūmer abhighoṣam utsukāḥ śarīrajebhyaś cyutayūthapaṅktayaḥ asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanāni iva nayanti dhenavaḥ //

jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī
dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ // BhKir_4.32

jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ //

kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane
idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam // BhKir_4.33

kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam //

asāv anāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namann api
upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām // BhKir_4.34

asāv anāsthāparaya āvadhīritaḥ saroruhiṇyā śirasā namann api upaiti śuṣyan kalamaḥ saha ambhasā manobhuvā tapta iva abhipāṇḍutām //

amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā
upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ // BhKir_4.35

amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā upāgame duścaritā ivā apadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ //

mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī
śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati // BhKir_4.36

mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati //

iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ
vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ // BhKir_4.37

iti kathayati tatra na atidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ vigalitajalabhāraśuklabhāsāṃ nicaya iva ambumucāṃ nagādhirājaḥ //

tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ
vyapagatamadarāgasyānusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ // BhKir_4.38

tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ vyapagatamadarāgasya anusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ //

atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā
abhiyayau sa himācalam ucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ // BhKir_5.1

atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā abhiyayau sa himācalam ucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ //

tapanamaṇḍaladītitam ekataḥ satatanaiśatamovṛtam anyataḥ
hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā // BhKir_5.2

tapanamaṇḍaladītitam ekataḥ satatanaiśatamovṛtam anyataḥ hasitabhinnatamisracayaṃ puraḥ śivam iva anugataṃ gajacarmaṇā //

kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ
prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā // BhKir_5.3

kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā //

bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā
samuditaṃ nicayena taḍitvatīṃ laghayatā śaradambudasaṃhatim // BhKir_5.4

bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā samuditaṃ nicayena taḍitvatīṃ laghayatā śaradambudasaṃhatim //

maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ
dadhatam uccaśilāntaragopurāḥ pura ivoditapuṣpavanā bhuvaḥ // BhKir_5.5

maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ dadhatam uccaśilāntaragopurāḥ pura iva uditapuṣpavanā bhuvaḥ //

aviratojjhitavārivipāṇḍubhir virahitair aciradyutitejasā
uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ // BhKir_5.6

aviratojjhitavārivipāṇḍubhir virahitair aciradyutitejasā uditapakṣam ivā arataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ //

dadhatam ākaribhiḥ karibhiḥ kṣataiḥ samavatārasamair asamais taṭaiḥ
vividhakāmahitā mahitāmbhasaḥ sphuṭasarojavanā javanā nadīḥ // BhKir_5.7

dadhatam ākaribhiḥ karibhiḥ kṣataiḥ samavatārasamair asamais taṭaiḥ vividhakāmahitā mahitāmbhasaḥ sphuṭasarojavanā javanā nadīḥ //

navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām
vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu // BhKir_5.8

navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu //

pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam
laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam // BhKir_5.9

pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam //

rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ
vipulināmburuhā na saridvadhūr akusumān dadhataṃ na mahīruhaḥ // BhKir_5.10

rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ vipulināmburuhā na saridvadhūr akusumān dadhataṃ na mahīruhaḥ //

vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ
phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ // BhKir_5.11

vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ //

sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ
avicalaṃ śikharair upabibhrataṃ dhvanitasūcitam ambumucāṃ cayam // BhKir_5.12

sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ avicalaṃ śikharair upabibhrataṃ dhvanitasūcitam ambumucāṃ cayam //

vikacavāriruhaṃ dadhataṃ saraḥ sakalahaṃsagaṇaṃ śuci mānasam
śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam // BhKir_5.13

vikacavāriruhaṃ dadhataṃ saraḥ sakalahaṃsagaṇaṃ śuci mānasam śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam //

grahavimānagaṇān abhito divaṃ jvalayatauṣadhijena kṛśānunā
muhur anusmarayantam anukṣapaṃ tripuradāham upāpatisevinaḥ // BhKir_5.14

grahavimānagaṇān abhito divaṃ jvalayata auṣadhijena kṛśānunā muhur anusmarayantam anukṣapaṃ tripuradāham upāpatisevinaḥ //

vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ
dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm // BhKir_5.15

vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm //

anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ
sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate // BhKir_5.16

anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ sa jagade vacanaṃ priyam ādarān mukharata āvasare hi virājate //

alam eṣa vilokitaḥ prajānāṃ sahasā saṃhatim aṃhasāṃ vihantum
ghanavartma sahasradheva kurvan himagaurair acalādhipaḥ śirobhiḥ // BhKir_5.17

alam eṣa vilokitaḥ prajānāṃ sahasā saṃhatim aṃhasāṃ vihantum ghanavartma sahasradha īva kurvan himagaurair acalādhipaḥ śirobhiḥ //

iha duradhigamaiḥ kiṃcid evāgamaiḥ satatam asutaraṃ varṇayanty antaram
amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param // BhKir_5.18

iha duradhigamaiḥ kiṃcid evā agamaiḥ satatam asutaraṃ varṇayanty antaram amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param //

rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ
nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ // BhKir_5.19

rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ //

sulabhaiḥ sadā nayavatāyavatā nidhiguhyakādhiparamaiḥ paramaiḥ
amunā dhanaiḥ kṣitibhṛtātibhṛtā samatītya bhāti jagatī jagatī // BhKir_5.20

sulabhaiḥ sadā nayavata āyavatā nidhiguhyakādhiparamaiḥ paramaiḥ amunā dhanaiḥ kṣitibhṛta ātibhṛtā samatītya bhāti jagatī jagatī //

akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām
adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ // BhKir_5.21

akhilam idam amuṣya gairīguros tribhuvanam api na eti manye tulām adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ //

vītajanmajarasaṃ paraṃ śuci brahmaṇaḥ padam upaitum icchatām
āgamād iva tamopahād itaḥ sambhavanti matayo bhavacchidaḥ // BhKir_5.22

vītajanmajarasaṃ paraṃ śuci brahmaṇaḥ padam upaitum icchatām āgamād iva tamopahād itaḥ sambhavanti matayo bhavacchidaḥ //

divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ
pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ // BhKir_5.23

divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ //

guṇasampadā samadhigamya paraṃ mahimānam atra mahite jagatām
nayaśālini śriya ivādhipatau viramanti na jvalitum auṣadhayaḥ // BhKir_5.24

guṇasampadā samadhigamya paraṃ mahimānam atra mahite jagatām nayaśālini śriya iva adhipatau viramanti na jvalitum auṣadhayaḥ //

kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam
iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ // BhKir_5.25

kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ //

sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ
etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ // BhKir_5.26

sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ //

sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum
matā phalavato 'vato rasaparā parāstavasudhā sudhādhivasati // BhKir_5.27

sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum matā phalavato 'vato rasaparā parāstavasudhā sudha ādhivasati //

śrīmallatābhavanam oṣadhayaḥ pradīpāḥ śayyā navāni haricandanapallavāni
asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ // BhKir_5.28

śrīmallatābhavanam oṣadhayaḥ pradīpāḥ śayyā navāni haricandanapallavāni asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ //

īśārtham ambhasi cirāya tapaś carantyā yādovilaṅghanavilolavilocanāyāḥ
ālambatāgrakaram atra bhavo bhavānyāḥ ścyotannidāghasalilāṅgulinā kareṇa // BhKir_5.29

īśārtham ambhasi cirāya tapaś carantyā yādovilaṅghanavilolavilocanāyāḥ ālambatāgrakaram atra bhavo bhavānyāḥ ścyotannidāghasalilāṅgulinā kareṇa //

yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe
vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ // BhKir_5.30

yena apaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ //

nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ
jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā // BhKir_5.31

nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā //

dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni
iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni // BhKir_5.32

dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni //

asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ
vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ // BhKir_5.33

asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ //

krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ
usrāṇāṃ vyabhicaratīva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām // BhKir_5.34

krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ usrāṇāṃ vyabhicarati iva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām //

vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ
sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ // BhKir_5.35

vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ //

nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu
baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin nāvānāvān mātariśvā nihanti // BhKir_5.36

nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin nāvānāvān mātariśvā nihanti //

ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavanty anudinaṃ nalinīvanāni
asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni // BhKir_5.37

ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavanty anudinaṃ nalinīvanāni asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni //

parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ
iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ // BhKir_5.38

parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ //

utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ
vātyābhir viyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm // BhKir_5.39

utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ vātyābhir viyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm //

iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā
kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu // BhKir_5.40

iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu //

saṃmūrchatāṃ rajatabhittimayūkhajālair ālokapādapalatāntaranirgatānām
gharmadyuter iha muhuḥ paṭalāni dhāmnām ādarśamaṇḍalanibhāni samullasanti // BhKir_5.41

saṃmūrchatāṃ rajatabhittimayūkhajālair ālokapādapalatāntaranirgatānām gharmadyuter iha muhuḥ paṭalāni dhāmnām ādarśamaṇḍalanibhāni samullasanti //

śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ
śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām // BhKir_5.42

śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām //

samprati labdhajanma śanakaiḥ katham api laghuni kṣīṇapayasy upeyuṣi bhidāṃ jaladharapaṭale
khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ // BhKir_5.43

samprati labdhajanma śanakaiḥ katham api laghuni kṣīṇapayasy upeyuṣi bhidāṃ jaladharapaṭale khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ //

snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ
satatam asitayāminīṣu śambho amalayatīha vanāntam indulekhā // BhKir_5.44

snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ satatam asitayāminīṣu śambho amalayati iha vanāntam indulekhā //

kṣipati yo 'nuvanaṃ vitatāṃ bṛhad bṛhatikām iva raucanikīṃ rucam
ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ // BhKir_5.45

kṣipati yo 'nuvanaṃ vitatāṃ bṛhad bṛhatikām iva raucanikīṃ rucam ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ //

saktiṃ lavād apanayaty anile latānāṃ vairocanair dviguṇitāḥ sahasā mayūkhaiḥ
rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti // BhKir_5.46

saktiṃ lavād apanayaty anile latānāṃ vairocanair dviguṇitāḥ sahasā mayūkhaiḥ rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti //

kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ
iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ // BhKir_5.47

kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ //

jaladajālaghanair asitāśmanām upahatapracayeha marīcibhiḥ
bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ // BhKir_5.48

jaladajālaghanair asitāśmanām upahatapracaya īha marīcibhiḥ bhavati dīptir adīpitakaṃdarā timirasaṃvalita īva vivasvataḥ //

bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ
prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ // BhKir_5.49

bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vina āntarāyaiḥ //

mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim
rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ // BhKir_5.50

mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ //

ity uktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye
sotkaṇṭhaṃ kim api pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ // BhKir_5.51

ity uktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye sotkaṇṭhaṃ kim api pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //

tam anatiśayanīyaṃ sarvataḥ sārayogād avirahitam anekenāṅkabhājā phalena
akṛśam akṛśalakṣmīś cetasāśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda // BhKir_5.52

tam anatiśayanīyaṃ sarvataḥ sārayogād avirahitam anekena aṅkabhājā phalena akṛśam akṛśalakṣmīś cetasā āśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda //

rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām
dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ // BhKir_6.1

rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ //

tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ
pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ // BhKir_6.2

tam anindyabandina iva indrasutaṃ vihitālinikvaṇajayadhvanayaḥ pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ //

avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ
parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ // BhKir_6.3

avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ //

uditopalaskhalanasaṃvalitāḥ sphuṭahaṃsasārasavirāvayujaḥ
mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām // BhKir_6.4

uditopalaskhalanasaṃvalitāḥ sphuṭahaṃsasārasavirāvayujaḥ mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām //

avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām
sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm // BhKir_6.5

avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm //

prababhūva nālam avalokayituṃ paritaḥ sarojarajasāruṇitam
sariduttarīyam iva saṃhatimat sa taraṅgaraṅgi kalahaṃsakulam // BhKir_6.6

prababhūva na alam avalokayituṃ paritaḥ sarojarajasa āruṇitam sariduttarīyam iva saṃhatimat sa taraṅgaraṅgi kalahaṃsakulam //

dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ
adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān // BhKir_6.7

dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān //

anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ
sa rathāṅganāmavanitāṃ karuṇair anubadhnatīm abhinananda rutaiḥ // BhKir_6.8

anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ sa rathāṅganāmavanitāṃ karuṇair anubadhnatīm abhinananda rutaiḥ //

sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ
maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivākṛtayaḥ // BhKir_6.9

sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivā akṛtayaḥ //

upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā
sa dadarśa ketakaśikhāviśadaṃ saritaḥ prahāsam iva phenam apām // BhKir_6.10

upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā sa dadarśa ketakaśikhāviśadaṃ saritaḥ prahāsam iva phenam apām //

bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam
avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ // BhKir_6.11

bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam avagāḍham īkṣitum iva ebhapatiṃ vikasadvilocanaśataṃ saritaḥ //

pratibodhajṛmbhaṇavibhīnamukhī puline saroruhadṛśā dadṛśe
patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ // BhKir_6.12

pratibodhajṛmbhaṇavibhīnamukhī puline saroruhadṛśā dadṛśe patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ //

śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ
smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ // BhKir_6.13

śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ //

upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ
pratidantinām iva sa sambubudhe kariyādasām abhimukhān kariṇaḥ // BhKir_6.14

upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ pratidantinām iva sa sambubudhe kariyādasām abhimukhān kariṇaḥ //

sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ
prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam // BhKir_6.15

sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam //

sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ
lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ // BhKir_6.16

sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ //

adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ
manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam // BhKir_6.17

adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam //

anusānu puṣpitalatāvitatiḥ phalitorubhūruhaviviktavanaḥ
dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ // BhKir_6.18

anusānu puṣpitalatāvitatiḥ phalitorubhūruhaviviktavanaḥ dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ //

praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām
śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām // BhKir_6.19

praṇidhāya tatra vidhina ātha dhiyaṃ dadhataḥ purātanamuner munitām śramam ādadhāv asukaraṃ na tapaḥ kim iva avasādakaram ātmavatām //

śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ
prativāsaraṃ sukṛtibhir vavṛdhe vimalaḥ kalābhir iva śītaruciḥ // BhKir_6.20

śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ prativāsaraṃ sukṛtibhir vavṛdhe vimalaḥ kalābhir iva śītaruciḥ //

adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ
pratighātinīṃ viṣayasaṅgaratiṃ nirupaplavaḥ śamasukhānubhavaḥ // BhKir_6.21

adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ pratighātinīṃ viṣayasaṅgaratiṃ nirupaplavaḥ śamasukhānubhavaḥ //

manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ
sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī // BhKir_6.22

manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī //

śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ
upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau // BhKir_6.23

śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau //

dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañ śucibhiḥ
rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ // BhKir_6.24

dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañ śucibhiḥ rajayāṃcakāra virajāḥ sa mṛgān kam ivā iśate ramayituṃ na guṇāḥ //

anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam
avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ // BhKir_6.25

anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ //

navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim
stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām // BhKir_6.26

navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayata āvanatim stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām //

patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ
sa dayāluneva parigāḍhakṛśaḥ paricaryayānujagṛhe tapasā // BhKir_6.27

patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ sa dayāluna īva parigāḍhakṛśaḥ paricaryaya ānujagṛhe tapasā //

mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ
na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ // BhKir_6.28

mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ //

tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam
upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim // BhKir_6.29

tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim //

viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau
anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide // BhKir_6.30

viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide //

śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ
mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapaj jagatīm // BhKir_6.31

śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapaj jagatīm //

sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ
amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ // BhKir_6.32

sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ amalena tasya dhṛtasaccaritāś caritena ca atiśayitā munayaḥ //

marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām
guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ // BhKir_6.33

marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām guṇasampada ānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ //

itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ
vinamanti cāsya taravaḥ pracaye paravān sa tena bhavateva nagaḥ // BhKir_6.34

itaretarānabhibhavena mṛgās tam upāsate gurum iva antasadaḥ vinamanti ca asya taravaḥ pracaye paravān sa tena bhavata īva nagaḥ //

uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayatīva jayam
śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ // BhKir_6.35

uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayati iva jayam śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ //

ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām
caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim // BhKir_6.36

ṛṣivaṃśajaḥ sa yadi daityakule yadi va ānvaye mahati bhūmibhṛtām caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim //

vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā
asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ // BhKir_6.37

vigaṇayya kāraṇam anekaguṇaṃ nijaya āthavā kathitam alpatayā asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ //

adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ
nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ // BhKir_6.38

adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ //

praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ
upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe // BhKir_6.39

praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe //

sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā
avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ // BhKir_6.40

sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ //

bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam
paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ // BhKir_6.41

bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ //

bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā
upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā // BhKir_6.42

bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā //

tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ
hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ // BhKir_6.43

tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ //

avimṛṣyam etad abhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim
bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ // BhKir_6.44

avimṛṣyam etad abhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //

pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ
svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ // BhKir_6.45

pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ //

āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ
lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ // BhKir_6.46

āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ //

praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ
acalanalinalakṣmīhāri nālaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram // BhKir_6.47

praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ acalanalinalakṣmīhāri na alaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram //

śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ
saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ // BhKir_7.1

śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ //

sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ
rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ // BhKir_7.2

sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ //

dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām
āninye madajanitāṃ śriyaṃ vadhūnām uṣṇāṃśudyutijanitaḥ kapolarāgaḥ // BhKir_7.3

dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām āninye madajanitāṃ śriyaṃ vadhūnām uṣṇāṃśudyutijanitaḥ kapolarāgaḥ //

tiṣṭhadbhiḥ katham api devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ
nemīnām asati vivartanaī rathaughair āsede viyati vimānavat pravṛttiḥ // BhKir_7.4

tiṣṭhadbhiḥ katham api devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ nemīnām asati vivartanaī rathaughair āsede viyati vimānavat pravṛttiḥ //

kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhas
sampede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti // BhKir_7.5

kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhas sampede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti //

rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām
tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ // BhKir_7.6

rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ //

rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya
gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ // BhKir_7.7

rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ //

sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ
sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ // BhKir_7.8

sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ //

atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya
āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni // BhKir_7.9

atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya āśānām uparacitām iva ekaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni //

āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni
kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā // BhKir_7.10

āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā //

sambhinnair ibhaturagāvagāhanena prāpyorvīr anupadavīṃ vimānapaṅktīḥ
tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ // BhKir_7.11

sambhinnair ibhaturagāvagāhanena prāpyā urvīr anupadavīṃ vimānapaṅktīḥ tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ //

krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām
niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu // BhKir_7.12

krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu //

taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ
yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ // BhKir_7.13

taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ //

saṃvātā muhur anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim
paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam ivāntarīyam ūrvoḥ // BhKir_7.14

saṃvātā muhur anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam iva antarīyam ūrvoḥ //

pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ
kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ // BhKir_7.15

pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ kāntānāṃ bahumatim āyayuḥ payodā na alpīyān bahu sukṛtaṃ hinasti doṣaḥ //

yātasya grathitataraṅgasaikatābhe vicchedaṃ vipayasi vārivāhajāle
ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām // BhKir_7.16

yātasya grathitataraṅgasaikatābhe vicchedaṃ vipayasi vārivāhajāle ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām //

saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm
āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ // BhKir_7.17

saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ //

ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā
sā tūryadhvanitagabhīram āpatantī bhūbhartuḥ śirasi nabhonadīva reje // BhKir_7.18

ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā sā tūryadhvanitagabhīram āpatantī bhūbhartuḥ śirasi nabhonadi īva reje //

setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena
āninyur niyamitaraśmibhugnaghoṇāḥ kṛcchreṇa kṣitim avanāmitas turaṅgāḥ // BhKir_7.19

setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena āninyur niyamitaraśmibhugnaghoṇāḥ kṛcchreṇa kṣitim avanāmitas turaṅgāḥ //

māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ
sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ // BhKir_7.20

māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ //

utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena
ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām // BhKir_7.21

utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām //

sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu
udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām // BhKir_7.22

sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām //

sambhinnām aviralapātibhir mayūkhair nīlānāṃ bhṛśam upamekhalaṃ maṇīnām
vicchinām iva vanitā nabhontarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ // BhKir_7.23

sambhinnām aviralapātibhir mayūkhair nīlānāṃ bhṛśam upamekhalaṃ maṇīnām vicchinām iva vanitā nabhontarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ //

āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām
savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ // BhKir_7.24

āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ //

nīrandhraṃ pathiṣu rajo rathāṅganunnaṃ paryasyan navasalilāruṇaṃ vahantī
ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā // BhKir_7.25

nīrandhraṃ pathiṣu rajo rathāṅganunnaṃ paryasyan navasalilāruṇaṃ vahantī ātene vanagahanāni vāhinī sā gharmāntakṣubhitajala īva jahnukanyā //

sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni
adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm // BhKir_7.26

sambhogakṣamagahanām atha upagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm //

bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ
saṃsaktau kim asulabhaṃ mahodayānām ucchrāyaṃ nayati yadṛcchayāpi yogaḥ // BhKir_7.27

bhūbhartuḥ samadhikam ādadhe tada ūrvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ saṃsaktau kim asulabhaṃ mahodayānām ucchrāyaṃ nayati yadṛcchaya āpi yogaḥ //

sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām
sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām // BhKir_7.28

sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām //

klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām
sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām // BhKir_7.29

klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām sevyānāṃ hatavinayair ivā avṛtānāṃ samparkaṃ pariharati sma candanānām //

utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm ānītā viditanayaiḥ śramaṃ vinetum
ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ // BhKir_7.30

utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm ānītā viditanayaiḥ śramaṃ vinetum ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ //

prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke
śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe // BhKir_7.31

prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe //

āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ
mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ // BhKir_7.32

āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ //

āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa
saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ // BhKir_7.33

āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ //

āghrāya kṣaṇam atitṛṣyatāpi roṣād uttīraṃ nihitavivṛttalocanena
sampṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena // BhKir_7.34

āghrāya kṣaṇam atitṛṣyata āpi roṣād uttīraṃ nihitavivṛttalocanena sampṛktaṃ vanakarināṃ madāmbusekair nā aceme himam api vāri vāraṇena //

praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā
kiñjalkavyavahitatāmradānalekhair utteruḥ sarasijagandhibhiḥ kapolaiḥ // BhKir_7.35

praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā kiñjalkavyavahitatāmradānalekhair utteruḥ sarasijagandhibhiḥ kapolaiḥ //

ākīrṇaṃ balarajasā ghanāruṇena prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu
mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse // BhKir_7.36

ākīrṇaṃ balarajasā ghanāruṇena prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam iva ambu nirbabhāse //

śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram
samprāpe nisṛtamadāmbubhir gajendraiḥ prasyandipracalitagaṇḍaśailaśobhā // BhKir_7.37

śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram samprāpe nisṛtamadāmbubhir gajendraiḥ prasyandipracalitagaṇḍaśailaśobhā //

niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujjhatām ajasram
āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ // BhKir_7.38

niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujjhatām ajasram āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ //

sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni
ātenuś cakitacakoranīlakaṇṭhān kacchāntān amaramahebhabṛṃhitāni // BhKir_7.39

sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni ātenuś cakitacakoranīlakaṇṭhān kacchāntān amaramahebhabṛṃhitāni //

sāsrāvasaktakamaniyaparicchadānām adhvaśramāturavadhūjanasevitānām
jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām // BhKir_7.40

sāsrāvasaktakamaniyaparicchadānām adhvaśramāturavadhūjanasevitānām jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām //

atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam
surāṅganā gopaticāpagopuraṃ puraṃ vanānāṃ vijihīrṣayā jahuḥ // BhKir_8.1

atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam surāṅganā gopaticāpagopuraṃ puraṃ vanānāṃ vijihīrṣayā jahuḥ //

yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ
vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām // BhKir_8.2

yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām //

nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ
nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ // BhKir_8.3

nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ //

ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ
puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ // BhKir_8.4

ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ //

tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ
vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire // BhKir_8.5

tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire //

nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā
viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam // BhKir_8.6

nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam //

karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam
upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ // BhKir_8.7

karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ //

jahīhi kopaṃ dayito 'nugamyatāṃ purānuśete tava cañcalaṃ manaḥ
iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ // BhKir_8.8

jahīhi kopaṃ dayito 'nugamyatāṃ pura ānuśete tava cañcalaṃ manaḥ iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //

samunnataiḥ kāśadukūlaśālibhiḥ parikvaṇatsārasapaṅktimekhalaiḥ
pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ // BhKir_8.9

samunnataiḥ kāśadukūlaśālibhiḥ parikvaṇatsārasapaṅktimekhalaiḥ pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ //

vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ
priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ // BhKir_8.10

vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ //

sakhījanaṃ prema gurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ
sthiradvirephāñjanaśaritodarair visāribhiḥ puṣpavilocanair latāḥ // BhKir_8.11

sakhījanaṃ prema gurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ sthiradvirephāñjanaśaritodarair visāribhiḥ puṣpavilocanair latāḥ //

upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām
kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ // BhKir_8.12

upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ //

svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām
nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ // BhKir_8.13

svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ //

prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā
na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam // BhKir_8.14

prayacchata ūccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam //

priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā
samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam // BhKir_8.15

priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā samādadhe na aṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam //

salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam
stanopapīḍaṃ nunude nitambinā ghanena kaścij jaghanena kāntayā // BhKir_8.16

salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam stanopapīḍaṃ nunude nitambinā ghanena kaścij jaghanena kāntayā //

kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā
balivyapāyasphuṭaromarājinā nirāyatatvād udareṇa tāmyatā // BhKir_8.17

kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālina ūrasā balivyapāyasphuṭaromarājinā nirāyatatvād udareṇa tāmyatā //

vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā
taruprasūnāny apadiśya sādaraṃ manodhināthasya manaḥ samādade // BhKir_8.18

vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā taruprasūnāny apadiśya sādaraṃ manodhināthasya manaḥ samādade //

vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ
payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī // BhKir_8.19

vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ payodhareṇa urasi kācid unmanāḥ priyaṃ jaghāna unnatapīvarastanī //

imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave
vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe // BhKir_8.20

imāny amūni ity apavarjite śanair yathābhirāmaṃ kusumāgrapallave vihāya niḥsārataya īva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe //

pravālabhaṅgāruṇapāṇipallavaḥ parāgapāṇḍūkṛtapīvarastanaḥ
mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ // BhKir_8.21

pravālabhaṅgāruṇapāṇipallavaḥ parāgapāṇḍūkṛtapīvarastanaḥ mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam iva aṅganājanaḥ //

varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ
same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade // BhKir_8.22

varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade //

visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā
sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ // BhKir_8.23

visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ //

samucchvasatpaṅkajakośakomalair upāhitaśrīṇy upanīvi nābhibhiḥ
dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām // BhKir_8.24

samucchvasatpaṅkajakośakomalair upāhitaśrīṇy upanīvi nābhibhiḥ dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām //

samānakāntīni tuṣārabhūṣaṇaiḥ saroruhair asphuṭapattrapaṅktibhiḥ
citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca // BhKir_8.25

samānakāntīni tuṣārabhūṣaṇaiḥ saroruhair asphuṭapattrapaṅktibhiḥ citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca //

viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ
savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivekṣaṇādaraḥ // BhKir_8.26

viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivā ikṣaṇādaraḥ //

atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ
payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā // BhKir_8.27

atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāva iva vadhūḥ surāpagā //

praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ
dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ // BhKir_8.28

praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ dadau bhujālambam ivā attaśīkaras taraṅgamālāntaragocaro 'nilaḥ //

gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ
mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire // BhKir_8.29

gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire //

vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ
kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire // BhKir_8.30

vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire //

vigāḍhamātre ramaṇībhir ambhasi prayatnasaṃvāhitapīvarorubhiḥ
vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ // BhKir_8.31

vigāḍhamātre ramaṇībhir ambhasi prayatnasaṃvāhitapīvarorubhiḥ vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ //

śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ
taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā // BhKir_8.32

śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ taṭābhinītena vibhinnavīcinā ruṣa īva bheje kaluṣatvam ambhasā //

vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ
atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ // BhKir_8.33

vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivā urmayaḥ //

vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye
hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ // BhKir_8.34

vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ //

sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane
śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam // BhKir_8.35

sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam //

agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam
iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ // BhKir_8.36

agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ //

priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane
srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni // BhKir_8.37

priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //

asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam
hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam // BhKir_8.38

asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam //

dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ
upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ // BhKir_8.39

dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivā ayayuḥ //

vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam
nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣaiva maṇḍanam // BhKir_8.40

vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣa aiva maṇḍanam //

tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ
yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām // BhKir_8.41

tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām //

śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu
nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu // BhKir_8.42

śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu //

hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujjhati
muhustanais tālassamaṃ samādade manoramaṃ nṛtyam iva pravepitam // BhKir_8.43

hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujjhati muhustanais tālassamaṃ samādade manoramaṃ nṛtyam iva pravepitam //

śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ
kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhvanī // BhKir_8.44

śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhvanī //

parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ
upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi vilokanīyatām // BhKir_8.45

parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ upāyayuḥ kampitapāṇipallavāḥ sakhījanasya api vilokanīyatām //

bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī
akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ // BhKir_8.46

bhayād ivā aśliṣya jhaṣāhate 'mbhasi priyaṃ mudā ānandayati sma māninī akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apī ihitaiḥ //

tirohitāntāni nitāntam ākulair apāṃ vigāhād alakaiḥ prasāribhiḥ
yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ // BhKir_8.47

tirohitāntāni nitāntam ākulair apāṃ vigāhād alakaiḥ prasāribhiḥ yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ //

karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā
sakhīṣu nirvācyam adhārṣṭhyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī // BhKir_8.48

karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā sakhīṣu nirvācyam adhārṣṭhyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī //

priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ
savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ // BhKir_8.49

priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ //

udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam
mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade // BhKir_8.50

udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivā adade //

vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ
sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam // BhKir_8.51

vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ sakhi īva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam //

nirañjane sācivilokitaṃ dṛśāv ayāvakaṃ vepathur oṣṭhapallavam
natabhruvo maṇḍayadi sma vigrahe balikriyā cātilakaṃ tadāspadam // BhKir_8.52

nirañjane sācivilokitaṃ dṛśāv ayāvakaṃ vepathur oṣṭhapallavam natabhruvo maṇḍayadi sma vigrahe balikriyā ca atilakaṃ tadāspadam //

nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ
nimajjatīnāṃ śvasitoddhatastanaḥ śramo nu tāsāṃ madano nu paprathe // BhKir_8.53

nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ nimajjatīnāṃ śvasitoddhatastanaḥ śramo nu tāsāṃ madano nu paprathe //

priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ
janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate // BhKir_8.54

priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate //

itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ
utsarpitormicayalaṅghitatīradeśam autsuky anunnam iva vāri puraḥ pratasthe // BhKir_8.55

itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ utsarpitormicayalaṅghitatīradeśam autsuky anunnam iva vāri puraḥ pratasthe //

tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ
saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ // BhKir_8.56

tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ //

saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram
baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm // BhKir_8.57

saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm //

vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ
tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe // BhKir_9.1

vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ tatpriyārtham iva yātum atha astaṃ bhānumān upapayodhi lalambe //

madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau
dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm // BhKir_9.2

madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm //

aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā
kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ // BhKir_9.3

aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ //

gamyatām upagate nayanānāṃ lohitāyāti sahasramarīcau
āsasāda virahayya dharitrīṃ cakravākahṛdayāny abhitāpaḥ // BhKir_9.4

gamyatām upagate nayanānāṃ lohitāyāti sahasramarīcau āsasāda virahayya dharitrīṃ cakravākahṛdayāny abhitāpaḥ //

muktamūlalaghur ujjhitapūrvaḥ paścime nabhasi sambhṛtasāndraḥ
sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ // BhKir_9.5

muktamūlalaghur ujjhitapūrvaḥ paścime nabhasi sambhṛtasāndraḥ sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ //

kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ
sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ // BhKir_9.6

kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ //

agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya
astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu // BhKir_9.7

agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu //

ākulaś calapatatrikulānām āravair anuditauṣasarāgaḥ
āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ // BhKir_9.8

ākulaś calapatatrikulānām āravair anuditauṣasarāgaḥ āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //

āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ
sormividrumavintānavibhāsā rañjitasya jaladheḥ śriyam ūhe // BhKir_9.9

āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ sormividrumavintānavibhāsā rañjitasya jaladheḥ śriyam ūhe //

prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā
saṃdhyayānuvidadhe viramantyā cāpalena sujanetaramaitrī // BhKir_9.10

prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā saṃdhyaya ānuvidadhe viramantyā cāpalena sujanetaramaitrī //

auṣasātapabhayād apalīnaṃ vāsaracchavivirāmapaṭīyaḥ
saṃnipatya śanakair iva nimnād andhakāram udavāpa samāni // BhKir_9.11

auṣasātapabhayād apalīnaṃ vāsaracchavivirāmapaṭīyaḥ saṃnipatya śanakair iva nimnād andhakāram udavāpa samāni //

ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe
bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ // BhKir_9.12

ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe bhāsvatā nidadhire bhuvanānām ātmani iva patitena viśeṣāḥ //

icchatāṃ saha vadhūbhir abhedaṃ yāminīvirahiṇāṃ vihagānām
āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ // BhKir_9.13

icchatāṃ saha vadhūbhir abhedaṃ yāminīvirahiṇāṃ vihagānām āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ //

yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau
nīyate sma natim ujjhitaharṣaṃ paṅkajaṃ mukham ivāmburuhiṇyā // BhKir_9.14

yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau nīyate sma natim ujjhitaharṣaṃ paṅkajaṃ mukham iva amburuhiṇyā //

rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu
pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa // BhKir_9.15

rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa //

rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya
spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ // BhKir_9.16

rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ //

vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ
cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ // BhKir_9.17

vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ //

ujjhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje
dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī // BhKir_9.18

ujjhatī śucam ivā aśu tamisrām antikaṃ vrajati tārakarāje dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī //

nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ
khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ // BhKir_9.19

nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam iva ambhaḥ //

dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt
kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse // BhKir_9.20

dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt kṣipyamāṇam asitetarabhāsā śambhuna īva karicarma cakāse //

antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle
niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ // BhKir_9.21

antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ //

lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse
daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ // BhKir_9.22

lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivā adivarāhaḥ //

dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ
hemakumbha iva pūrvapayodher unmamajja śanakais tuhināṃśuḥ // BhKir_9.23

dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ hemakumbha iva pūrvapayodher unmamajja śanakais tuhināṃśuḥ //

udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ
vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ // BhKir_9.24

udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ //

na prasādam ucitaṃ gamitā dyair noddhṛtaṃ timiram adrivanebhyaḥ
diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣitaiva rajanī himabhāsā // BhKir_9.25

na prasādam ucitaṃ gamitā dyair na uddhṛtaṃ timiram adrivanebhyaḥ diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣita aiva rajanī himabhāsā //

māninījanavilocanapātān uṣṇabāṣpakaluṣān pratigṛhṇan
mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ // BhKir_9.26

māninījanavilocanapātān uṣṇabāṣpakaluṣān pratigṛhṇan mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ //

śliṣyataḥ priyavadhūr upakaṇṭhaṃ tārakās tatakarasya himāṃśoḥ
udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ // BhKir_9.27

śliṣyataḥ priyavadhūr upakaṇṭhaṃ tārakās tatakarasya himāṃśoḥ udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ //

preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi
kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi // BhKir_9.28

preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi //

śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede
nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ // BhKir_9.29

śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ //

ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena
sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam // BhKir_9.30

ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam //

gandham uddhatarajaḥkaṇavāhī vikṣipan vikasatāṃ kumudānām
ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ // BhKir_9.31

gandham uddhatarajaḥkaṇavāhī vikṣipan vikasatāṃ kumudānām ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ //

saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ
yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ // BhKir_9.32

saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha iva induḥ //

ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ
yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ // BhKir_9.33

ojasa āpi khalu nūnam anūnaṃ na asahāyam upayāti jayaśrīḥ yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ //

sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam
saṃnikṛṣṭaratibhiḥ suradārair bhūṣitair api vibhūṣaṇam īṣe // BhKir_9.34

sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam saṃnikṛṣṭaratibhiḥ suradārair bhūṣitair api vibhūṣaṇam īṣe //

na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā
sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva // BhKir_9.35

na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //

prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ
māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe // BhKir_9.36

prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe //

kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ
manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri // BhKir_9.37

kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri //

āśu kāntam abhisāritavatyā yoṣitaḥ pulakaruddhakapolam
nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā // BhKir_9.38

āśu kāntam abhisāritavatyā yoṣitaḥ pulakaruddhakapolam nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā //

ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī
ānayainam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ // BhKir_9.39

ucyatāṃ sa vacanīyam aśeṣaṃ nā iśvare paruṣatā sakhi sādhvī ānaya enam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ //

kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ
yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe // BhKir_9.40

kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe //

yoṣitaḥ pulakarodhi dadhatyā gharmavāri navasaṃgamajanma
kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva // BhKir_9.41

yoṣitaḥ pulakarodhi dadhatyā gharmavāri navasaṃgamajanma kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanata aiva //

śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ
saṃgatāsu dayitair upalebhe kāminīṣu madano nu mado nu // BhKir_9.42

śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ saṃgatāsu dayitair upalebhe kāminīṣu madano nu mado nu //

dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ
kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya // BhKir_9.43

dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya //

sāci locanayugaṃ namayantī rundhatī dayitavakṣasi pātam
subhruvo janayati sma vibhūṣāṃ saṃgatāv upararāma ca lajjā // BhKir_9.44

sāci locanayugaṃ namayantī rundhatī dayitavakṣasi pātam subhruvo janayati sma vibhūṣāṃ saṃgatāv upararāma ca lajjā //

savyalīkam avadhīritakhinnaṃ prasthitaṃ sapadi kopapadena
yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ // BhKir_9.45

savyalīkam avadhīritakhinnaṃ prasthitaṃ sapadi kopapadena yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ //

śaṅkitāya kṛtabāṣpanipātām īrṣyayā vimukhitāṃ dayitāya
māninim abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ // BhKir_9.46

śaṅkitāya kṛtabāṣpanipātām īrṣyayā vimukhitāṃ dayitāya māninim abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ //

loladṛṣṭi vadanaṃ dayitāyāś cumbati priyatame rabhasena
vrīḍayā saha vinīvi nitambād aṃśukaṃ śithilatām upapade // BhKir_9.47

loladṛṣṭi vadanaṃ dayitāyāś cumbati priyatame rabhasena vrīḍayā saha vinīvi nitambād aṃśukaṃ śithilatām upapade //

hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci
maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ // BhKir_9.48

hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ //

ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ
saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ // BhKir_9.49

ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ //

pāṇipallavavidhūnanam antaḥ sītkṛtāni nayanārdhanimeṣāḥ
yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya // BhKir_9.50

pāṇipallavavidhūnanam antaḥ sītkṛtāni nayanārdhanimeṣāḥ yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya //

pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni
sasmitāni vadanāni vadhūnāṃ sotpalāni ca madhūni yuvānaḥ // BhKir_9.51

pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni sasmitāni vadanāni vadhūnāṃ sotpalāni ca madhūni yuvānaḥ //

kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde
māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ // BhKir_9.52

kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde māninījana upāhitasaṃdhau saṃdadhe dhanuṣi na iṣum anaṅgaḥ //

kupyatāśu bhavatānatacittāḥ kopitāṃś ca varivasyata yūnaḥ
ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ // BhKir_9.53

kupyatā aśu bhavatā anatacittāḥ kopitāṃś ca varivasyata yūnaḥ ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ //

bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā
hrīvimohavirahād upalebhe pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ // BhKir_9.54

bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā hrīvimohavirahād upalebhe pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ //

svāditaḥ svayam athaidhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ
āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje // BhKir_9.55

svāditaḥ svayam atha edhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje //

bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām
ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ // BhKir_9.56

bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ //

oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām
phullalocanavinīlasarojair aṅganāsyacaṣakair madhuvāraḥ // BhKir_9.57

oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām phullalocanavinīlasarojair aṅganāsyacaṣakair madhuvāraḥ //

prāpyate guṇavatāpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ
tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena // BhKir_9.58

prāpyate guṇavata āpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena //

vīkṣya ratnacaṣakeṣv atiriktāṃ kāntadantapadamaṇḍanalakṣmīm
jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ // BhKir_9.59

vīkṣya ratnacaṣakeṣv atiriktāṃ kāntadantapadamaṇḍanalakṣmīm jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ //

locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā
vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene // BhKir_9.60

locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene //

tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā
yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ // BhKir_9.61

tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ //

kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ
āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ // BhKir_9.62

kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ //

rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu
sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ // BhKir_9.63

rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu sarvaga āpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ //

baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye
vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ // BhKir_9.64

baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ //

vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni
yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam // BhKir_9.65

vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam //

bhartṛṣūpasakhi nikṣipatīnām ātmano madhumadodyamitānām
vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu // BhKir_9.66

bhartṛṣu upasakhi nikṣipatīnām ātmano madhumadodyamitānām vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu //

rundhatī nayanavākyavikāsaṃ sādito bhayakarā parirambhe
vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre // BhKir_9.67

rundhatī nayanavākyavikāsaṃ sādito bhayakarā parirambhe vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre //

yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam
kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam // BhKir_9.68

yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam //

āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam
ābabhau nava ivoddhatarāgaḥ kāminīṣv avasaraḥ kusumeṣoḥ // BhKir_9.69

āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam ābabhau nava iva uddhatarāgaḥ kāminīṣv avasaraḥ kusumeṣoḥ //

mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ
yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi // BhKir_9.70

mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi //

cittanirvṛtividhāyi viviktaṃ manmatho madhumadaḥ śaśibhāsaḥ
saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām // BhKir_9.71

cittanirvṛtividhāyi viviktaṃ manmatho madhumadaḥ śaśibhāsaḥ saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām //

dhārṣṭyalaṅghitayathocitabhūmau nirdayaṃ vilulitālakamālye
māninīratividhau kusumeṣur mattamatta iva vibhramam āpa // BhKir_9.72

dhārṣṭyalaṅghitayathocitabhūmau nirdayaṃ vilulitālakamālye māninīratividhau kusumeṣur mattamatta iva vibhramam āpa //

śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu
īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje // BhKir_9.73

śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje //

anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam
vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ // BhKir_9.74

anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛta īva parivṛttim iyāya rātriḥ //

nidrāvinoditanitāntaratiklamānām āyāmimaṅgalaninādavibodhitānām
rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni // BhKir_9.75

nidrāvinoditanitāntaratiklamānām āyāmimaṅgalaninādavibodhitānām rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni //

kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam
harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ // BhKir_9.76

kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ //

āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu
vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ // BhKir_9.77

āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ //

gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām
virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ // BhKir_9.78

gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām virahavidhuram iṣṭā satsakhi īvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ //

atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ
vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ // BhKir_10.1

atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ //

drutapadam abhiyātum icchatīnāṃ gamanaparikramalāghavena tāsām
avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede // BhKir_10.2

drutapadam abhiyātum icchatīnāṃ gamanaparikramalāghavena tāsām avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede //

nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām
aviralavitateva śakragopair aruṇitanīlatṛṇolapā dharitrī // BhKir_10.3

nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām aviralavitata īva śakragopair aruṇitanīlatṛṇolapā dharitrī //

dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ
pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni // BhKir_10.4

dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni //

avacayaparibhogavanti hiṃsraiḥ sahacaritāny amṛgāṇi kānanāni
abhidadhur abhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ // BhKir_10.5

avacayaparibhogavanti hiṃsraiḥ sahacaritāny amṛgāṇi kānanāni abhidadhur abhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ //

nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ
upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti // BhKir_10.6

nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti //

sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ
kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur athāṅgalāñchanāni // BhKir_10.7

sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur atha aṅgalāñchanāni //

atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām
ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ // BhKir_10.8

atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ //

mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ
bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām // BhKir_10.9

mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ bahumatim adhikāṃ yayāv aśokaḥ parijanata āpi guṇāya sadguṇānām //

yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ
anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ // BhKir_10.10

yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇa īva vedaḥ //

śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ
śikharanicayam ekasānusadmā sakalam ivāpi dadhan mahīdharasya // BhKir_10.11

śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ śikharanicayam ekasānusadmā sakalam iva api dadhan mahīdharasya //

surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ
havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ // BhKir_10.12

surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ //

sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām
dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim // BhKir_10.13

sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim //

ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā
sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ // BhKir_10.14

ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ //

tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ
avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapodhikāre // BhKir_10.15

tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapodhikāre //

munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi
alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam // BhKir_10.16

munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam //

atha kṛtakavilobhanaṃ vidhitsau yuvatijane harisūnudarśanena
prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ // BhKir_10.17

atha kṛtakavilobhanaṃ vidhitsau yuvatijane harisūnudarśanena prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ //

sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ
yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene // BhKir_10.18

sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene //

sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām
vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu // BhKir_10.19

sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu //

parisurapatisūnudhāma sadyaḥ samupadadhan mukulāni mālatīnām
viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ // BhKir_10.20

parisurapatisūnudhāma sadyaḥ samupadadhan mukulāni mālatīnām viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ //

pratidiśam abhigacchatābhimṛṣṭaḥ kakubhavikāsasugandhinānilena
nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ // BhKir_10.21

pratidiśam abhigacchata ābhimṛṣṭaḥ kakubhavikāsasugandhina ānilena nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ //

vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā
parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam // BhKir_10.22

vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam //

abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde
jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ // BhKir_10.23

abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //

dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā
śaradamalatale sarojapāṇau ghanasamayena vadhūr ivālalambe // BhKir_10.24

dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā śaradamalatale sarojapāṇau ghanasamayena vadhūr ivā alalambe //

samadaśikhirutāni haṃsanādaiḥ kumudavanāni kadambapuṣpavṛṣṭyā
śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ // BhKir_10.25

samadaśikhirutāni haṃsanādaiḥ kumudavanāni kadambapuṣpavṛṣṭyā śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ //

sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam
priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni // BhKir_10.26

sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni //

mukulitam atiśayya bandhujīvaṃ dhṛtajalabinduṣu śādvalasthalīṣu
aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ // BhKir_10.27

mukulitam atiśayya bandhujīvaṃ dhṛtajalabinduṣu śādvalasthalīṣu aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ //

aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ
guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇ.as tuṣārakālaḥ // BhKir_10.28

aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇ.as tuṣārakālaḥ //

nicayini lavalīlatāvikāse janayati lodhrasamīraṇe ca harṣam
vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ // BhKir_10.29

nicayini lavalīlatāvikāse janayati lodhrasamīraṇe ca harṣam vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ //

katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ
surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ // BhKir_10.30

katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ //

kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim
kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ // BhKir_10.31

kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ //

vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam
dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu // BhKir_10.32

vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu //

muhur anupatatā vidhūyamānaṃ viracitasaṃhati dakṣiṇānilena
alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ // BhKir_10.33

muhur anupatatā vidhūyamānaṃ viracitasaṃhati dakṣiṇānilena alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ //

śvasanacalitapallavādharoṣṭhe navanihiterṣyam ivāvadhūnayantī
madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe // BhKir_10.34

śvasanacalitapallavādharoṣṭhe navanihiterṣyam iva avadhūnayantī madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe //

prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā
avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ // BhKir_10.35

prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ //

katham iva tava saṃmatir bhavitrī samam ṛtubhir munināvadhīritasya
iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ // BhKir_10.36

katham iva tava saṃmatir bhavitrī samam ṛtubhir munina āvadhīritasya iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ //

balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya
bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra // BhKir_10.37

balavad api balaṃ mithovirodhi prabhavati na eva vipakṣanirjayāya bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra //

śrutisukham upavīṇitaṃ sahāyair aviralalāñchanahāriṇaś ca kālāḥ
avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ // BhKir_10.38

śrutisukham upavīṇitaṃ sahāyair aviralalāñchanahāriṇaś ca kālāḥ avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ //

na dalati nicaye tathotpalānāṃ na ca viṣamacchadagucchayūthikāsu
abhiratum upalebhire yathāsāṃ haritanayāvayaveṣu locanāni // BhKir_10.39

na dalati nicaye tatha ūtpalānāṃ na ca viṣamacchadagucchayūthikāsu abhiratum upalebhire yathā āsāṃ haritanayāvayaveṣu locanāni //

munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena
madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām // BhKir_10.40

munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām //

prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā
prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām // BhKir_10.41

prakṛtam anusasāra na abhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām //

abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram
caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā // BhKir_10.42

abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā //

aviralam alaseṣu nartakīnāṃ drutapariṣiktam alaktakaṃ padeṣu
savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi // BhKir_10.43

aviralam alaseṣu nartakīnāṃ drutapariṣiktam alaktakaṃ padeṣu savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi //

nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ
sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni // BhKir_10.44

nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni //

abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe
cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya // BhKir_10.45

abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya //

dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham
nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau // BhKir_10.46

dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau //

sakhi dayitam ihānayeti sā māṃ prahitavatī kusumeṣuṇābhitaptā
hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda // BhKir_10.47

sakhi dayitam ihā anaya iti sā māṃ prahitavatī kusumeṣuṇa ābhitaptā hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda //

ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena
gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi // BhKir_10.48

ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi //

acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām
bhṛśam aratim avāpya tatra cāsyās tava sukhaśītam upaitum aṅkam icchā // BhKir_10.49

acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām bhṛśam aratim avāpya tatra ca asyās tava sukhaśītam upaitum aṅkam icchā //

tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe
punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ // BhKir_10.50

tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nā apyate 'nurūpaḥ //

jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām
upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce // BhKir_10.51

jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce //

salalitacalitatrikābhirāmāḥ śirasijasaṃyamanākulaikapāṇiḥ
surapatitanaye 'parā nirāse manasijajaitraśaraṃ vilocanārdham // BhKir_10.52

salalitacalitatrikābhirāmāḥ śirasijasaṃyamanākulaikapāṇiḥ surapatitanaye 'parā nirāse manasijajaitraśaraṃ vilocanārdham //

kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī
tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇeva samunnanāma kācit // BhKir_10.53

kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇa īva samunnanāma kācit //

sarabhasam avalambya nīlam anyā vigalitanīvi vilolam antarīyam
abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe // BhKir_10.54

sarabhasam avalambya nīlam anyā vigalitanīvi vilolam antarīyam abhipatitumanāḥ sasādhvasa īva cyutaraśanāguṇasaṃdita āvatasthe //

yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ
bhavatu diśati nānyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam // BhKir_10.55

yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ bhavatu diśati na anyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam //

iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit
agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne // BhKir_10.56

iti viṣamitacakṣuṣa ābhidhāya sphuradadharoṣṭham asūyayā kayācit agaṇitagurumānalajjaya āsau svayam urasi śravaṇotpalena jaghne //

savinayam aparābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ
śravaṇaniyamitena taṃ nidadhya sakalam ivāsakalena locanena // BhKir_10.57

savinayam apara ābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ śravaṇaniyamitena taṃ nidadhya sakalam iva asakalena locanena //

karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ
prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ // BhKir_10.58

karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ //

asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ
iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ // BhKir_10.59

asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ //

alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgati prayātam
sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā // BhKir_10.60

alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgati prayātam sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā //

bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ
adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca // BhKir_10.61

bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca //

rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje
jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ // BhKir_10.62

rucikaram api na arthavad babhūva stimitasamādhiśucau pṛthātanūje jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ //

svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute
manobhiḥ sodvegaiḥ praṇayavihataidhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ // BhKir_10.63

svayaṃ saṃrādhya evaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute manobhiḥ sodvegaiḥ praṇayavihataidhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ //

athāmarṣān nisargāc ca jitendriyatayā tayā
āgajāmāśramaṃ jiṣṇoḥ pratītaḥ pākaśāsanaḥ // BhKir_11.1

athā amarṣān nisargāc ca jitendriyatayā tayā āgajāmā aśramaṃ jiṣṇoḥ pratītaḥ pākaśāsanaḥ //

munirūpo 'nurūpeṇa sūnunā dadṛśe puraḥ
drāghīyasā vayotītaḥ pariklāntaḥ kilādhvanā // BhKir_11.2

munirūpo 'nurūpeṇa sūnunā dadṛśe puraḥ drāghīyasā vayotītaḥ pariklāntaḥ kila adhvanā //

jaṭānāṃ kīrṇayā keśaiḥ saṃhatyā paritaḥ sitaiḥ
pṛktayendukarair ahnaḥ paryanta iva saṃdhyayā // BhKir_11.3

jaṭānāṃ kīrṇayā keśaiḥ saṃhatyā paritaḥ sitaiḥ pṛktaya īndukarair ahnaḥ paryanta iva saṃdhyayā //

viśadabhrūyugacchannavalitāpāṅgalocanaḥ
prāleyāvatatimlānapalāśābja iva hradaḥ // BhKir_11.4

viśadabhrūyugacchannavalitāpāṅgalocanaḥ prāleyāvatatimlānapalāśābja iva hradaḥ //

āsaktabharanīkāśair aṅgaiḥ parikṛśair api
adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ // BhKir_11.5

āsaktabharanīkāśair aṅgaiḥ parikṛśair api adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ //

gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā
aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ // BhKir_11.6

gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ //

jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ
cakārākrāntalakṣmīkaḥ sasādhvasam ivāśrayam // BhKir_11.7

jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ cakāra akrāntalakṣmīkaḥ sasādhvasam ivā aśrayam //

abhitas taṃ pṛthāsūnuḥ snehena paritastare
avijñāte 'pi bandhau hi balāt prahlādate manaḥ // BhKir_11.8

abhitas taṃ pṛthāsūnuḥ snehena paritastare avijñāte 'pi bandhau hi balāt prahlādate manaḥ //

ātitheyīm athāsādya sutādapacitiṃ hariḥ
viśramya viṣṭare nāma vyājahāreti bhāratīm // BhKir_11.9

ātitheyīm athā asādya sutādapacitiṃ hariḥ viśramya viṣṭare nāma vyājahāra iti bhāratīm //

tvayā sādhu samārambhi nave vayasi yat tapaḥ
hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ // BhKir_11.10

tvayā sādhu samārambhi nave vayasi yat tapaḥ hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ //

śreyasīṃ tava samprāptā guṇasampadam ākṛtiḥ
sulabhā ramyatā loke durlabhaṃ hi guṇārjanam // BhKir_11.11

śreyasīṃ tava samprāptā guṇasampadam ākṛtiḥ sulabhā ramyatā loke durlabhaṃ hi guṇārjanam //

śaradambudharacchāyā gatvaryo yauvanaśriyaḥ
āpātaramyā viṣayāḥ paryantaparitāpinaḥ // BhKir_11.12

śaradambudharacchāyā gatvaryo yauvanaśriyaḥ āpātaramyā viṣayāḥ paryantaparitāpinaḥ //

antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ
iti tyājye bhave bhavyo muktāv uttiṣṭhate manaḥ // BhKir_11.13

antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ iti tyājye bhave bhavyo muktāv uttiṣṭhate manaḥ //

cittavān asi kalyāṇī yat tvāṃ matir upasthitā
viruddhaḥ kevalaṃ veṣaḥ saṃdehayati me manaḥ // BhKir_11.14

cittavān asi kalyāṇī yat tvāṃ matir upasthitā viruddhaḥ kevalaṃ veṣaḥ saṃdehayati me manaḥ //

yuyutsuneva kavacaṃ kim āmuktam idaṃ tvayā
tapasvino hi vasate kevalājinavalkale // BhKir_11.15

yuyutsuna īva kavacaṃ kim āmuktam idaṃ tvayā tapasvino hi vasate kevalājinavalkale //

prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare
maheṣudhī dhanur bhīmaṃ bhūtānām anabhidruhaḥ // BhKir_11.16

prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare maheṣudhī dhanur bhīmaṃ bhūtānām anabhidruhaḥ //

bhayaṃkaraḥ prāṇabhṛtāṃ mṛtyor bhuja ivāparaḥ
asis tava tapasthasya na samarthayate śamam // BhKir_11.17

bhayaṃkaraḥ prāṇabhṛtāṃ mṛtyor bhuja iva aparaḥ asis tava tapasthasya na samarthayate śamam //

jayam atrabhavān nūnam arātiṣv abhilāṣukaḥ
krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ // BhKir_11.18

jayam atrabhavān nūnam arātiṣv abhilāṣukaḥ krodhalakṣma kṣamāvantaḥ kvā ayudhaṃ kva tapodhanāḥ //

yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ
glānidoṣacchidaḥ svacchāḥ sa mūḍhaḥ paṅkayaty apaḥ // BhKir_11.19

yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ glānidoṣacchidaḥ svacchāḥ sa mūḍhaḥ paṅkayaty apaḥ //

mūlaṃ doṣasya hiṃsāder arthakāmau sma mā puṣaḥ
tau hi tattvāvabodhasya durucchedāv upaplavau // BhKir_11.20

mūlaṃ doṣasya hiṃsāder arthakāmau sma mā puṣaḥ tau hi tattvāvabodhasya durucchedāv upaplavau //

abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ
udanvān iva sindhūnām āpadām eti pātratām // BhKir_11.21

abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ udanvān iva sindhūnām āpadām eti pātratām //

yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ
tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām // BhKir_11.22

yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām //

durāsadān arīn ugrān dhṛter viśvāsajanmanaḥ
bhogān bhogān ivāheyān adhyāsyāpan na durlabhā // BhKir_11.23

durāsadān arīn ugrān dhṛter viśvāsajanmanaḥ bhogān bhogān iva aheyān adhyāsyā apan na durlabhā //

nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate
āsaktās tāsv amī mūḍhā vāmaśīlā hi jantavaḥ // BhKir_11.24

na antarajñāḥ śriyo jātu priyair āsāṃ na bhūyate āsaktās tāsv amī mūḍhā vāmaśīlā hi jantavaḥ //

ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ
sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ // BhKir_11.25

ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ //

kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ
apriyair iva saṃyogo viprayogaḥ priyaiḥ saha // BhKir_11.26

kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ apriyair iva saṃyogo viprayogaḥ priyaiḥ saha //

śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ
vipralambho 'pi lābhāya sati priyasamāgame // BhKir_11.27

śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ vipralambho 'pi lābhāya sati priyasamāgame //

tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ
tadaikākī sabandhuḥ sann iṣṭena rahito yadā // BhKir_11.28

tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tada āsavaḥ tada aikākī sabandhuḥ sann iṣṭena rahito yadā //

yuktaḥ pramādyasi hitād apetaḥ paritapyase
yadi neṣṭātmanaḥ pīḍā mā sañji bhavatā jane // BhKir_11.29

yuktaḥ pramādyasi hitād apetaḥ paritapyase yadi na iṣṭātmanaḥ pīḍā mā sañji bhavatā jane //

janmino 'sya sthitiṃ vidvāṃl lakṣmīm iva calācalām
bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ // BhKir_11.30

janmino 'sya sthitiṃ vidvāṃl lakṣmīm iva calācalām bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ //

vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ
ucchedaṃ janmanaḥ kartum edhi śāntas tapodhana // BhKir_11.31

vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ ucchedaṃ janmanaḥ kartum edhi śāntas tapodhana //

jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ
jiteṣu nanu loko 'yaṃ teṣu kṛtsnas tvayā jitaḥ // BhKir_11.32

jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ jiteṣu nanu loko 'yaṃ teṣu kṛtsnas tvayā jitaḥ //

paravān arthasaṃsiddhau nīcavṛttir apatrapaḥ
avidheyendriyaḥ puṃsāṃ gaur ivaitei vidheyatām // BhKir_11.33

paravān arthasaṃsiddhau nīcavṛttir apatrapaḥ avidheyendriyaḥ puṃsāṃ gaur iva etei vidheyatām //

śvas tvayā sukhasaṃvittiḥ smaraṇīyādhunātanī
iti svapnopamān matvā kāmān mā gās tadaṅgatām // BhKir_11.34

śvas tvayā sukhasaṃvittiḥ smaraṇīya ādhunātanī iti svapnopamān matvā kāmān mā gās tadaṅgatām //

śraddheyā vipralabdhāraḥ priyā vipriyakāriṇaḥ
sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ // BhKir_11.35

śraddheyā vipralabdhāraḥ priyā vipriyakāriṇaḥ sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ //

vivikte 'smin nage bhūyaḥ plāvite jahnukanyayā
pratyāsīdati muktis tvāṃ purā mā bhūr udāyudhaḥ // BhKir_11.36

vivikte 'smin nage bhūyaḥ plāvite jahnukanyayā pratyāsīdati muktis tvāṃ purā mā bhūr udāyudhaḥ //

vyāhṛtya marutāṃ patyāv iti vācam avasthite
vacaḥ praśrayagambhīram athovāca kapidhvajaḥ // BhKir_11.37

vyāhṛtya marutāṃ patyāv iti vācam avasthite vacaḥ praśrayagambhīram atha uvāca kapidhvajaḥ //

prasādaramyam ojasvi garīyo lāghavānvitam
sākāṅkṣam anupaskāraṃ viṣvaggati nirākulam // BhKir_11.38

prasādaramyam ojasvi garīyo lāghavānvitam sākāṅkṣam anupaskāraṃ viṣvaggati nirākulam //

nyāyanirṇītasāratvān nirapekṣam ivāgame
aprakampyatayānyeṣām āmnāyavacanopamam // BhKir_11.39

nyāyanirṇītasāratvān nirapekṣam ivā agame aprakampyataya ānyeṣām āmnāyavacanopamam //

alaṅghyatvāj janair anyaiḥ kṣubhitodanvadūrjitam
audāryād arthasampatteḥ śāntaṃ cittam ṛṣer iva // BhKir_11.40

alaṅghyatvāj janair anyaiḥ kṣubhitodanvadūrjitam audāryād arthasampatteḥ śāntaṃ cittam ṛṣer iva //

idam īdṛgguṇopetaṃ labdhāvasarasādhanam
vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ // BhKir_11.41

idam īdṛgguṇopetaṃ labdhāvasarasādhanam vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nā idṛgāśayaḥ //

na jñātaṃ tāta yatnasya paurvāparyam amuṣya te
śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi // BhKir_11.42

na jñātaṃ tāta yatnasya paurvāparyam amuṣya te śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi //

avijñātaprabandhasya vaco vācaspater iva
vrajaty aphalatām eva nayadruha ivehitam // BhKir_11.43

avijñātaprabandhasya vaco vācaspater iva vrajaty aphalatām eva nayadruha ivā ihitam //

śreyaso 'py asya te tāta vacaso nāsmi bhājanam
nabhasaḥ sphuṭatārasya rātrer iva viparyayaḥ // BhKir_11.44

śreyaso 'py asya te tāta vacaso na asmi bhājanam nabhasaḥ sphuṭatārasya rātrer iva viparyayaḥ //

kṣatriyas tanayaḥ pāṇḍor ahaṃ pārtho dhanaṃjayaḥ
sthitaḥ prāstasya dāyādair bhrātur jyeṣṭhasya śāsane // BhKir_11.45

kṣatriyas tanayaḥ pāṇḍor ahaṃ pārtho dhanaṃjayaḥ sthitaḥ prāstasya dāyādair bhrātur jyeṣṭhasya śāsane //

kṛṣṇadvaipāyanādeśād bibharmi vratam īdṛśam
bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ // BhKir_11.46

kṛṣṇadvaipāyanādeśād bibharmi vratam īdṛśam bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ //

durakṣān dīvyatā rājñā rājyam ātmā vayaṃ vadhūḥ
nītāni paṇatāṃ nūnam īdṛśī bhavitavyatā // BhKir_11.47

durakṣān dīvyatā rājñā rājyam ātmā vayaṃ vadhūḥ nītāni paṇatāṃ nūnam īdṛśī bhavitavyatā //

tenānujasahāyena draupadyā ca mayā vinā
bhṛśam āyāmiyāmāsu yāminīṣv abhitapyate // BhKir_11.48

tena anujasahāyena draupadyā ca mayā vinā bhṛśam āyāmiyāmāsu yāminīṣv abhitapyate //

hṛtottarīyāṃ prasabhaṃ sabhāyām āgatahriyaḥ
marmacchidā no vacasā niratakṣann arātayaḥ // BhKir_11.49

hṛtottarīyāṃ prasabhaṃ sabhāyām āgatahriyaḥ marmacchidā no vacasā niratakṣann arātayaḥ //

upādhatta sapatneṣu kṛṣṇāyā gurusaṃnidhau
bhāvam ānayane satyāḥ satyaṃkāram ivāntakaḥ // BhKir_11.50

upādhatta sapatneṣu kṛṣṇāyā gurusaṃnidhau bhāvam ānayane satyāḥ satyaṃkāram iva antakaḥ //

tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām
abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ // BhKir_11.51

tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ //

ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ
arudhyetām itīvāsyā nayane bāṣpavāriṇe // BhKir_11.52

ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavā ikṣitaiḥ arudhyetām iti iva asyā nayane bāṣpavāriṇe //

soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ
sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā // BhKir_11.53

soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā //

sthityatikrāntibhīrūṇi svacchāny ākulitāny api
toyāni toyarāśīnāṃ manāṃsi ca manasvinām // BhKir_11.54

sthityatikrāntibhīrūṇi svacchāny ākulitāny api toyāni toyarāśīnāṃ manāṃsi ca manasvinām //

dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata
asanmaitrī hi doṣāya kūlacchāyeva sevitā // BhKir_11.55

dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata asanmaitrī hi doṣāya kūlacchāya īva sevitā //

apavādād abhītasya samasya guṇadoṣayoḥ
asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva // BhKir_11.56

apavādād abhītasya samasya guṇadoṣayoḥ asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva //

dhvaṃseta hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ
yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet // BhKir_11.57

dhvaṃseta hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet //

avadhūyāribhir nītā hariṇais tulyavṛttitām
anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām // BhKir_11.58

avadhūya aribhir nītā hariṇais tulyavṛttitām anyonyasya api jihrīmaḥ kiṃ punaḥ sahavāsinām //

śaktivaikalyanamrasya niḥsāratvāl laghīyasaḥ
janmino mānahinasya tṛṇasya ca samā gatiḥ // BhKir_11.59

śaktivaikalyanamrasya niḥsāratvāl laghīyasaḥ janmino mānahinasya tṛṇasya ca samā gatiḥ //

alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām
priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā // BhKir_11.60

alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā //

tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ
puruṣas tāvad evāsau yāvan mānān na hīyate // BhKir_11.61

tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ puruṣas tāvad eva asau yāvan mānān na hīyate //

sa pumān arthavaj janmā yasya nāmni puraḥsthite
nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ // BhKir_11.62

sa pumān arthavaj janmā yasya nāmni puraḥsthite na anyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ //

durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ
na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā // BhKir_11.63

durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā //

gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā
yeṣāṃ yaśāṃsi śubhrāṇi hrepayantīndumaṇḍalam // BhKir_11.64

gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā yeṣāṃ yaśāṃsi śubhrāṇi hrepayanti indumaṇḍalam //

udāharaṇam āśīḥṣu prathame te manasvinām
śuṣke 'śanir ivāmarṣo yair arātiṣu pātyate // BhKir_11.65

udāharaṇam āśīḥṣu prathame te manasvinām śuṣke 'śanir iva amarṣo yair arātiṣu pātyate //

na sukhaṃ prārthaye nārtham udanvadvīcicañcalam
nānityatāśanes trasyan viviktaṃ brahmaṇaḥ padam // BhKir_11.66

na sukhaṃ prārthaye na artham udanvadvīcicañcalam na anityatāśanes trasyan viviktaṃ brahmaṇaḥ padam //

pramārṣṭum ayaśaḥpaṅkam iccheyaṃ chadmanā kṛtam
vaidhavyatāpitārātivanitālocanāmbubhiḥ // BhKir_11.67

pramārṣṭum ayaśaḥpaṅkam iccheyaṃ chadmanā kṛtam vaidhavyatāpitārātivanitālocanāmbubhiḥ //

apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ
asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān // BhKir_11.68

apahasye 'thavā sadbhiḥ pramādo va āstu me dhiyaḥ asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān //

vaṃśalakṣmīm anuddhṛtya samucchedena vidviṣām
nirvāṇam api manye 'ham antarāyaṃ jayaśriyaḥ // BhKir_11.69

vaṃśalakṣmīm anuddhṛtya samucchedena vidviṣām nirvāṇam api manye 'ham antarāyaṃ jayaśriyaḥ //

ajanmā puruṣas tāvad gatāsus tṛṇam eva vā
yāvan neṣubhir ādatte viluptam aribhir yaśaḥ // BhKir_11.70

ajanmā puruṣas tāvad gatāsus tṛṇam eva vā yāvan na iṣubhir ādatte viluptam aribhir yaśaḥ //

anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati
puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana // BhKir_11.71

anirjayena dviṣatāṃ yasya amarṣaḥ praśāmyati puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana //

kṛtaṃ puruṣaśabdena jātimātrāvalambinā
yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ // BhKir_11.72

kṛtaṃ puruṣaśabdena jātimātrāvalambinā yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ //

grasamānam ivaujāṃsi sadasā gauraveritam
nāma yasyābhinandanti dviṣo 'pi sa pumān pumān // BhKir_11.73

grasamānam ivā ojāṃsi sadasā gauraveritam nāma yasya abhinandanti dviṣo 'pi sa pumān pumān //

yathāpratijñaṃ dviṣatāṃ yudhi praticikīrṣayā
mamaivādhyeti nṛpatis tṛṣyann iva jalāñjaleḥ // BhKir_11.74

yathāpratijñaṃ dviṣatāṃ yudhi praticikīrṣayā mama eva adhyeti nṛpatis tṛṣyann iva jalāñjaleḥ //

sa vaṃśasyāvadātasya śaśāṅkasyeva lāñchanam
kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā // BhKir_11.75

sa vaṃśasya avadātasya śaśāṅkasya iva lāñchanam kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā //

kathaṃ vādīyatām arvāṅ munitā dharmarodhinī
āśramānukramaḥ pūrvaiḥ smaryate na vyatikramaḥ // BhKir_11.76

kathaṃ vā ādīyatām arvāṅ munitā dharmarodhinī āśramānukramaḥ pūrvaiḥ smaryate na vyatikramaḥ //

āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me
tiraskaroti svātantryaṃ jyāyāṃś cācāravān nṛpaḥ // BhKir_11.77

āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me tiraskaroti svātantryaṃ jyāyāṃś cā acāravān nṛpaḥ //

svadharmam anurundhante nātikramam arātibhiḥ
palāyante kṛtadhvaṃsā nāhavān mānaśālinaḥ // BhKir_11.78

svadharmam anurundhante na atikramam arātibhiḥ palāyante kṛtadhvaṃsā nā ahavān mānaśālinaḥ //

vicchinnābhravilāyaṃ vā vilīye nagamūrdhani
ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare // BhKir_11.79

vicchinnābhravilāyaṃ vā vilīye nagamūrdhani ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare //

ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ
aghopaghātaṃ maghavā vibhūtyai bhavodbhavārādhanam ādideśa // BhKir_11.80

ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ aghopaghātaṃ maghavā vibhūtyai bhavodbhavārādhanam ādideśa //

prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ
lakṣmīṃ samutsukayitāsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve // BhKir_11.81

prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ lakṣmīṃ samutsukayita āsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve //

atha vāsavasya vacanena ruciravadanas trilocanam
klāntirahitam abhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ // BhKir_12.1

atha vāsavasya vacanena ruciravadanas trilocanam klāntirahitam abhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ //

abhiraśmimāli vimalasya dhṛtajayadhṛter anāśuṣaḥ
tasya bhuvi bahutithās tithayaḥ pratijagmur ekacaraṇaṃ niṣīdataḥ // BhKir_12.2

abhiraśmimāli vimalasya dhṛtajayadhṛter anāśuṣaḥ tasya bhuvi bahutithās tithayaḥ pratijagmur ekacaraṇaṃ niṣīdataḥ //

vapurindriyopatapaneṣu satatam asukheṣu pāṇḍavaḥ
vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam // BhKir_12.3

vapurindriyopatapaneṣu satatam asukheṣu pāṇḍavaḥ vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam //

na papāta saṃnihitapaktisurabhiṣu phaleṣu mānasam
tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām // BhKir_12.4

na papāta saṃnihitapaktisurabhiṣu phaleṣu mānasam tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām //

na visismiye na viṣasāda muhur alasatāṃ nu cādade
sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave // BhKir_12.5

na visismiye na viṣasāda muhur alasatāṃ nu cā adade sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave //

tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam
trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ // BhKir_12.6

tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam trāsajananam api tattvavidāṃ kim iva asti yan na sukaraṃ manasvibhiḥ //

jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ
dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ // BhKir_12.7

jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ //

japataḥ sadā japam upāṃśu vadanam abhito visāribhiḥ
tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam ivārkamaṇḍalam // BhKir_12.8

japataḥ sadā japam upāṃśu vadanam abhito visāribhiḥ tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam iva arkamaṇḍalam //

kavacaṃ sa bibhrad upavītapadanihitasajyakārmukaḥ
śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute // BhKir_12.9

kavacaṃ sa bibhrad upavītapadanihitasajyakārmukaḥ śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute //

praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ
tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ // BhKir_12.10

praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //

parikīrṇam udyatabhujasya bhuvanavivare durāsadam
jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ // BhKir_12.11

parikīrṇam udyatabhujasya bhuvanavivare durāsadam jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ //

rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ
bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā // BhKir_12.12

rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā //

mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā
hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ // BhKir_12.13

mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ //

tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ
rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivāsurīḥ purīḥ // BhKir_12.14

tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivā asurīḥ purīḥ //

marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ
taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ // BhKir_12.15

marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ //

na dadāha bhūruhavanāni haritanayadhāma dūragam
na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ // BhKir_12.16

na dadāha bhūruhavanāni haritanayadhāma dūragam na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ //

vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva
nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ // BhKir_12.17

vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva nyāyam avadhaya iva aśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ //

parivītam aṃśubhir udastadinakaramayūkhamaṇḍalaiḥ
śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire // BhKir_12.18

parivītam aṃśubhir udastadinakaramayūkhamaṇḍalaiḥ śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire //

atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ
tatra mahasi dadṛśuḥ puruṣaṃ kamanīyavigraham ayugmalocanam // BhKir_12.19

atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ tatra mahasi dadṛśuḥ puruṣaṃ kamanīyavigraham ayugmalocanam //

kakude vṛṣasya kṛtabāhum akṛśapariṇāhaśālini
sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane // BhKir_12.20

kakude vṛṣasya kṛtabāhum akṛśapariṇāhaśālini sparśasukham anubhavantam umākucayugmamaṇḍala ivā ardracandane //

sthitam unnate tuhinaśailaśirasi bhuvanātivartinā
sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā // BhKir_12.21

sthitam unnate tuhinaśailaśirasi bhuvanātivartinā sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā //

anujānumadhyamavasaktavitatavapuṣā mahāhinā
lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam // BhKir_12.22

anujānumadhyamavasaktavitatavapuṣā mahāhinā lokam akhilam iva bhūmibhṛtā ravitejasām avadhina ādhiveṣṭitam //

pariṇāhinā tuhinarāśiviśadam upavītasūtratām
nītam uragam anurañjayatā śitinā galena vilasanmarīcinā // BhKir_12.23

pariṇāhinā tuhinarāśiviśadam upavītasūtratām nītam uragam anurañjayatā śitinā galena vilasanmarīcinā //

plutamālatīsitakapālakamudam uparuddhamūrdhajam
śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam // BhKir_12.24

plutamālatīsitakapālakamudam uparuddhamūrdhajam śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam //

munayas tato 'bhimukham etya nayanavinimeṣanoditāḥ
pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire // BhKir_12.25

munayas tato 'bhimukham etya nayanavinimeṣanoditāḥ pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire //

tarasaiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati
jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ // BhKir_12.26

tarasa aiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ //

sa dhanurmaheṣudhi nibharti kavacam asitam uttamaṃ jaṭāḥ
valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate // BhKir_12.27

sa dhanurmaheṣudhi nibharti kavacam asitam uttamaṃ jaṭāḥ valkam ajinam iti citram idaṃ munitāvirodhi na ca na asya rājate //

calane 'vaniś calati tasya karaṇaniyame sadiṅmukham
stambham anubhavati śāntamarudgrahatārakāgaṇayutaṃ nabhastalam // BhKir_12.28

calane 'vaniś calati tasya karaṇaniyame sadiṅmukham stambham anubhavati śāntamarudgrahatārakāgaṇayutaṃ nabhastalam //

sa tadojasā vijitasāram amaraditijopasaṃhitam
viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram // BhKir_12.29

sa tadojasā vijitasāram amaraditijopasaṃhitam viśvam idam apidadhāti purā kim iva asti yan na tapasām aduṣkaram //

vijigīṣate yadi jaganti yugapad atha saṃjihīrṣati
prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ // BhKir_12.30

vijigīṣate yadi jaganti yugapad atha saṃjihīrṣati prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ //

kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana
trātum alam abhayadārhasi nas tvayi mā sma śāsati bhavatparābhavaḥ // BhKir_12.31

kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana trātum alam abhayada arhasi nas tvayi mā sma śāsati bhavatparābhavaḥ //

iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade
bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ // BhKir_12.32

iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ //

badarītapovananivāsaniratam avagāta mānyathā
dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam // BhKir_12.33

badarītapovananivāsaniratam avagāta ma ānyathā dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam //

dviṣataḥ parāsisiṣur eṣa sakalabhuvanābhitāpinaḥ
krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ // BhKir_12.34

dviṣataḥ parāsisiṣur eṣa sakalabhuvanābhitāpinaḥ krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ //

ayam acyutaś ca vacanena sarasiruhajanmanaḥ prajāḥ
pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ // BhKir_12.35

ayam acyutaś ca vacanena sarasiruhajanmanaḥ prajāḥ pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ //

surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ
hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā // BhKir_12.36

surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā //

vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan
pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā // BhKir_12.37

vivare 'pi na enam anigūḍham abhibhavitum eṣa pārayan pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā //

nihate viḍambitakirātanṛpativapuṣā ripau mayā
muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati // BhKir_12.38

nihate viḍambitakirātanṛpativapuṣā ripau mayā muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati //

tapasā nipīḍitakṛśasya virahitasahāyasampadaḥ
sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ // BhKir_12.39

tapasā nipīḍitakṛśasya virahitasahāyasampadaḥ sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ //

iti tān udāram anunīya viṣamaharicandanālinā
gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā // BhKir_12.40

iti tān udāram anunīya viṣamaharicandanālinā gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā //

vadanena puṣpitalatāntaniyamitavilambitamaulinā
bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā // BhKir_12.41

vadanena puṣpitalatāntaniyamitavilambitamaulinā bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā //

bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam
meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ // BhKir_12.42

bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ //

anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ
śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame // BhKir_12.43

anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame //

viracayya kānanavibhāgam anugiram atheśvarājñayā
bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire // BhKir_12.44

viracayya kānanavibhāgam anugiram athā iśvarājñayā bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire //

kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ
pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ // BhKir_12.45

kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ //

na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ
ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ // BhKir_12.46

na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ //

camarīgaṇair gaṇabalasya balavati bhaye 'py upasthite
vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ // BhKir_12.47

camarīgaṇair gaṇabalasya balavati bhaye 'py upasthite vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ //

harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ
svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ // BhKir_12.48

harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ //

bibharāṃbabhūvur apavṛttajaṭharaśapharīkulākulāḥ
paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ // BhKir_12.49

bibharāṃbabhūvur apavṛttajaṭharaśapharīkulākulāḥ paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ //

mahiṣakṣatāgurutamālanaladasurabhiḥ sadāgatiḥ
vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam // BhKir_12.50

mahiṣakṣatāgurutamālanaladasurabhiḥ sadāgatiḥ vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam //

mathitāmbhaso rayavikīrṇamṛditakadalīgavedhukāḥ
klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ // BhKir_12.51

mathitāmbhaso rayavikīrṇamṛditakadalīgavedhukāḥ klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ //

iti cālayann acalasānuvanagahanajān umāpatiḥ
prāpa muditahariṇīdaśanakṣatavīrudhaṃ vasatim aindrasūnavīm // BhKir_12.52

iti cālayann acalasānuvanagahanajān umāpatiḥ prāpa muditahariṇīdaśanakṣatavīrudhaṃ vasatim aindrasūnavīm //

sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ
pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ // BhKir_12.53

sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ //

kacchānte surasarito nidhāya senām anvatiḥ sakatipayaiḥ kirātavaryaiḥ
pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe // BhKir_12.54

kacchānte surasarito nidhāya senām anvatiḥ sakatipayaiḥ kirātavaryaiḥ pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe //

vapuṣāṃ parameṇa bhūdharāṇām atha sambhāvyaparākramaṃ vibhede
mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ // BhKir_13.1

vapuṣāṃ parameṇa bhūdharāṇām atha sambhāvyaparākramaṃ vibhede mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ //

sphuṭabaddhasaṭonnatiḥ sa dūrād abhidhāvann avadhīritānyakṛtyaḥ
jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam // BhKir_13.2

sphuṭabaddhasaṭonnatiḥ sa dūrād abhidhāvann avadhīritānyakṛtyaḥ jayam icchati tasya jātaśaṅke manasi imaṃ muhur ādade vitarkam //

ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ
ayam ekacaro 'bhivartate māṃ samarāyeva samājuhūṣamāṇaḥ // BhKir_13.3

ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ ayam ekacaro 'bhivartate māṃ samarāya iva samājuhūṣamāṇaḥ //

iha vītabhayās taponubhāvāj jahati vyālamṛgāḥ pareṣu vṛttim
mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā // BhKir_13.4

iha vītabhayās taponubhāvāj jahati vyālamṛgāḥ pareṣu vṛttim mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā //

athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ
avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena // BhKir_13.5

athava aiṣa kṛtajñaya īva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena //

na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me
vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā // BhKir_13.6

na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā //

munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ
paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam // BhKir_13.7

munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam //

danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve
abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam // BhKir_13.8

danujaḥ svid ayaṃ kṣapācaro vā vanaje na iti balaṃ bad asti sattve abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayati iva śailarājam //

ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe
pṛthubhir dhvajinīsravair akārṣīc cakitodbhrāntamṛgāṇi kānanāni // BhKir_13.9

ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe pṛthubhir dhvajinīsravair akārṣīc cakitodbhrāntamṛgāṇi kānanāni //

bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya
kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām // BhKir_13.10

bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām //

avalīḍhasanābhir aśvasenaḥ prasabhaṃ khāṇḍavajātavedasā vā
pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa // BhKir_13.11

avalīḍhasanābhir aśvasenaḥ prasabhaṃ khāṇḍavajātavedasā vā pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa //

balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ
niyamena mayā nibarhaṇīyaḥ paramaṃ lābham arātibhaṅgam āhuḥ // BhKir_13.12

balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ niyamena mayā nibarhaṇīyaḥ paramaṃ lābham arātibhaṅgam āhuḥ //

kuru tāta tapāṃsy amārgadāyī vijayāyety alam anvaśān munir mām
balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum // BhKir_13.13

kuru tāta tapāṃsy amārgadāyī vijayāya ity alam anvaśān munir mām balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum //

iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe
upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ // BhKir_13.14

iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivā adade ca bāṇaḥ //

anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena
svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede // BhKir_13.15

anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivā anatiṃ prapede //

pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm
adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ // BhKir_13.16

pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ //

dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ
racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām // BhKir_13.17

dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātma īva bhayānakaḥ pareṣām //

vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ
dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ // BhKir_13.18

vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ //

sa bhavasya bhavakṣayaikahetoḥ sitasapteś ca vidhāsyatoḥ sahārtham
ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ // BhKir_13.19

sa bhavasya bhavakṣayaikahetoḥ sitasapteś ca vidhāsyatoḥ saha artham ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor iva anubandhaḥ //

atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ
nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ // BhKir_13.20

atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ //

vrajato 'sya bṛhat patattrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ
pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ // BhKir_13.21

vrajato 'sya bṛhat patattrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ //

nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ
vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ // BhKir_13.22

nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ //

apayan dhanuṣaḥ śivāntikasthair vivaresadbhir abhikhyayā jihānaḥ
yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ // BhKir_13.23

apayan dhanuṣaḥ śivāntikasthair vivaresadbhir abhikhyayā jihānaḥ yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ //

sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ
bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe // BhKir_13.24

sa tamālanibhe ripau surāṇāṃ ghananīhāra iva aviṣaktavegaḥ bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha iva apagāṃ jagāhe //

sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda
kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu // BhKir_13.25

sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu //

paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu
sa javena patan paraḥśatānāṃ patatāṃ vrāta ivāravaṃ vitene // BhKir_13.26

paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu sa javena patan paraḥśatānāṃ patatāṃ vrāta ivā aravaṃ vitene //

avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ
saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam // BhKir_13.27

avibhāvitaniṣkramaprayāṇaḥ śamitāyāma iva atiraṃhasā saḥ saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam //

sa vṛṣadhvajasāyakāvabhinnaṃ jayahetuḥ pratikāyam eṣaṇīyam
laghu sādhayituṃ śaraḥ prasehe vidhinevārtham udīritaṃ prayatnaḥ // BhKir_13.28

sa vṛṣadhvajasāyakāvabhinnaṃ jayahetuḥ pratikāyam eṣaṇīyam laghu sādhayituṃ śaraḥ prasehe vidhina īva artham udīritaṃ prayatnaḥ //

avivekavṛthāśramāv ivārthaṃ kṣayalobhāv iva saṃśritānurāgam
vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam // BhKir_13.29

avivekavṛthāśramāv iva arthaṃ kṣayalobhāv iva saṃśritānurāgam vijigīṣum ivā anayapramādāv avasādaṃ viśikhau vininyatus tam //

atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇrayaḥ sa sambhrameṇa
nipatantam ivoṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene // BhKir_13.30

atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇrayaḥ sa sambhrameṇa nipatantam iva uṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene //

sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā
asubhiḥ kṣaṇam īkṣitendrasūnir vihitāmarṣagurudhvanir nirāse // BhKir_13.31

sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā asubhiḥ kṣaṇam īkṣitendrasūnir vihitāmarṣagurudhvanir nirāse //

sphuṭapauruṣam āpapāta pārthas tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ
na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ // BhKir_13.32

sphuṭapauruṣam āpapāta pārthas tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ //

upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam
kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa // BhKir_13.33

upakāra iva asati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivā atmapauruṣeṇa //

sa samuddharatā vicintya tena svarucaṃ kīrtim ivottamāṃ dadhānaḥ
anuyukta iva svavārtam uccaiḥ parirebhe nu bhṛśaṃ vilocanābhyām // BhKir_13.34

sa samuddharatā vicintya tena svarucaṃ kīrtim iva uttamāṃ dadhānaḥ anuyukta iva svavārtam uccaiḥ parirebhe nu bhṛśaṃ vilocanābhyām //

tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram
saṃnikāśayitum agrataḥ sthitaṃ śāsanaṃ kusumacāpavidviṣaḥ // BhKir_13.35

tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram saṃnikāśayitum agrataḥ sthitaṃ śāsanaṃ kusumacāpavidviṣaḥ //

sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim
sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ // BhKir_13.36

sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilā anatim sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ //

śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam
prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ // BhKir_13.37

śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ //

dīpitas tvam anubhāvasampadā gauraveṇa laghayan mahībhṛtaḥ
rājase munir apīha kārayann ādhipatyam iva śātamanyavam // BhKir_13.38

dīpitas tvam anubhāvasampadā gauraveṇa laghayan mahībhṛtaḥ rājase munir api iha kārayann ādhipatyam iva śātamanyavam //

tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām
dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ // BhKir_13.39

tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ //

vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī
īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ // BhKir_13.40

vismayaḥ ka iva vā jayaśriyā na eva muktir api te davīyasī īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ //

hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ
hartum arhasi varāhabhedinaṃ nainam asmadadhipasya sāyakam // BhKir_13.41

hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ hartum arhasi varāhabhedinaṃ na enam asmadadhipasya sāyakam //

smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ
dhvaṃsate yadi bhavādṛśas tataḥ kaḥ prayātu vada tena vartmanā // BhKir_13.42

smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ dhvaṃsate yadi bhavādṛśas tataḥ kaḥ prayātu vada tena vartmanā //

ākumāram upadeṣṭum icchavaḥ saṃnivṛttim apathān mahāpadaḥ
yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām // BhKir_13.43

ākumāram upadeṣṭum icchavaḥ saṃnivṛttim apathān mahāpadaḥ yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām //

tiṣṭhatāṃ tapasi puṇyam āsajan sampado 'nuguṇayan sukhaiṣiṇām
yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ // BhKir_13.44

tiṣṭhatāṃ tapasi puṇyam āsajan sampado 'nuguṇayan sukhaiṣiṇām yogināṃ pariṇaman vimuktaye kena na astu vinayaḥ satāṃ priyaḥ //

nūnam atrabhavataḥ śarākṛtiṃ sarvathāyam anuyāti sāyakaḥ
so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā // BhKir_13.45

nūnam atrabhavataḥ śarākṛtiṃ sarvatha āyam anuyāti sāyakaḥ so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā //

anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte
nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ // BhKir_13.46

anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ //

saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ
kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam // BhKir_13.47

saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam //

anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ
ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām // BhKir_13.48

anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām //

durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā
nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā // BhKir_13.49

durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā na enam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā //

ko nv imaṃ harituraṅgam āyudhastheyasīṃ dadhatam aṅgasaṃhatim
vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam // BhKir_13.50

ko nv imaṃ harituraṅgam āyudhastheyasīṃ dadhatam aṅgasaṃhatim vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam //

mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te
taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā // BhKir_13.51

mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā //

labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ
svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ // BhKir_13.52

labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ //

cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ
bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim // BhKir_13.53

cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ bhūdharasthiram upeyam āgataṃ ma āvamaṃsta suhṛdaṃ mahīpatim //

jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ
prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā // BhKir_13.54

jetum eva bhavatā tapasyate nā ayudhāni dadhate mumukṣavaḥ prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā //

vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ
kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam // BhKir_13.55

vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ kāñcanena kim iva asya pattriṇā kevalaṃ na sahate vilaṅghanam //

sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api
arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum // BhKir_13.56

sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum //

tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam
rāghavaplavagarājayor iva prema yuktam itaretarāśrayam // BhKir_13.57

tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayā āgatam rāghavaplavagarājayor iva prema yuktam itaretarāśrayam //

nābhiyoktum anṛtaṃ tvam iṣyate kas tapasviviśikheṣu cādaraḥ
santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ // BhKir_13.58

na abhiyoktum anṛtaṃ tvam iṣyate kas tapasviviśikheṣu cā adaraḥ santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ //

mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ
tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm // BhKir_13.59

mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm //

tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā
sīdatām anubhavann ivārthināṃ veda yat praṇayabhaṅgavedanām // BhKir_13.60

tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā sīdatām anubhavann iva arthināṃ veda yat praṇayabhaṅgavedanām //

śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati vā niratyayam
kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā // BhKir_13.61

śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati vā niratyayam kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā //

astravedam adhigamya tattvataḥ kasya ceha bhujavīryaśālinaḥ
jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham // BhKir_13.62

astravedam adhigamya tattvataḥ kasya ca iha bhujavīryaśālinaḥ jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham //

abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ
akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā // BhKir_13.63

abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā //

janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām
āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim // BhKir_13.64

janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim //

yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ
dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ // BhKir_13.65

yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ //

sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate
vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api // BhKir_13.66

sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api //

astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ
gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ // BhKir_13.67

astravedavid ayaṃ mahīpatiḥ parvatīya iti ma āvajīgaṇaḥ gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ //

tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ
bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ // BhKir_13.68

tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ //

ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cāpadaḥ
ity anekaphalabhāji mā sma bhūd arthitā katham ivāryasaṃgame // BhKir_13.69

ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cā apadaḥ ity anekaphalabhāji mā sma bhūd arthitā katham ivā aryasaṃgame //

dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ
sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ // BhKir_13.70

dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ //

sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm
asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni // BhKir_13.71

sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm asya anukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni //

tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ
jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ // BhKir_14.1

tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila iva arṇavāmbubhiḥ jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //

saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe
ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivādade vacaḥ // BhKir_14.2

saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivā adade vacaḥ //

viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām
pravartate nākṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī // BhKir_14.3

viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām pravartate na akṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī //

bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye
nayanti teṣv apy upapannanaipuṇā gambhīram arthaṃ katicit prakāśatām // BhKir_14.4

bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye nayanti teṣv apy upapannanaipuṇā gambhīram arthaṃ katicit prakāśatām //

stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ
iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ // BhKir_14.5

stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ //

samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm
pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇāpi satādhiropitaḥ // BhKir_14.6

samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇa api sata ādhiropitaḥ //

prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam
tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate // BhKir_14.7

prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam tatha ābhiyuktaṃ ca śilīmukhārthinā yatha ītaran nyāyyam iva avabhāsate //

virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ
hite niyojyaḥ khalu bhūtim icchatā sahārthanāśena nṛpo 'nujīvinā // BhKir_14.8

virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ hite niyojyaḥ khalu bhūtim icchatā saha arthanāśena nṛpo 'nujīvinā //

dhruvaṃ praṇāśaḥ prahitasya pattriṇaḥ śiloccaye tasya vimārgaṇaṃ nayaḥ
na yuktam atrāryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ // BhKir_14.9

dhruvaṃ praṇāśaḥ prahitasya pattriṇaḥ śiloccaye tasya vimārgaṇaṃ nayaḥ na yuktam atrā aryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ //

atītasaṃkhyā vihitā mamāgninā śilāmukhāḥ khāṇḍavam attum icchatā
anādṛtasyāmarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ // BhKir_14.10

atītasaṃkhyā vihitā mama agninā śilāmukhāḥ khāṇḍavam attum icchatā anādṛtasya amarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ //

yadi pramāṇīkṛtam āryaceṣṭitaṃ kim ity adoṣeṇa tiraskṛtā vayam
ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate // BhKir_14.11

yadi pramāṇīkṛtam āryaceṣṭitaṃ kim ity adoṣeṇa tiraskṛtā vayam ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //

guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam
dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ // BhKir_14.12

guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam dvidha īva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ //

vanāśrayāḥ kasya mṛgāḥ parigrahāḥ śṛṇāti yas tān prasabhena tasya te
prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ // BhKir_14.13

vanāśrayāḥ kasya mṛgāḥ parigrahāḥ śṛṇāti yas tān prasabhena tasya te prahīyatām atra nṛpeṇa mānitā na mānitā ca asti bhavanti ca śriyaḥ //

na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā
jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā // BhKir_14.14

na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā //

mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ
kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ // BhKir_14.15

mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ kṛpa īti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na maya īti kā gatiḥ //

anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā
śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate // BhKir_14.16

anāyudhe sattvajighāṃsite munau kṛpa īti vṛttir mahatām akṛtrimā śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate //

atho śaras tena madartham ujjhitaḥ phalaṃ ca tasya pratikāyasādhanam
avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ // BhKir_14.17

atho śaras tena madartham ujjhitaḥ phalaṃ ca tasya pratikāyasādhanam avikṣate tatra mayā ātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ //

yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ naitad analpacetasām
kathaṃ prasahyāharaṇaiṣiṇāṃ priyaḥ parāvanatyā malinīkṛtāḥ śriyaḥ // BhKir_14.18

yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ na etad analpacetasām kathaṃ prasahyā aharaṇaiṣiṇāṃ priyaḥ parāvanatyā malinīkṛtāḥ śriyaḥ //

abhūtam āsajya viruddham īhitaṃ balād alabhyaṃ tava lipsate nṛpaḥ
vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ // BhKir_14.19

abhūtam āsajya viruddham īhitaṃ balād alabhyaṃ tava lipsate nṛpaḥ vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ //

asiḥ śarā varma dhanuś ca noccakair vivicya kiṃ prārthitam īśvareṇa te
athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ // BhKir_14.20

asiḥ śarā varma dhanuś ca na uccakair vivicya kiṃ prārthitam īśvareṇa te atha asti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ //

sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayāsūyati yas tapasyate
guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ // BhKir_14.21

sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayā āsūyati yas tapasyate guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ //

vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ
sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ // BhKir_14.22

vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ saha apakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ //

paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām
samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā // BhKir_14.23

paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā //

yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ
sthitiṃ samīkṣyobhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam // BhKir_14.24

yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ sthitiṃ samīkṣya ubhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam //

mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam
śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ // BhKir_14.25

mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ //

itīritākūtam anīlavājinaṃ jayāya dūtaḥ pratitarjya tejasā
yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ // BhKir_14.26

itī iritākūtam anīlavājinaṃ jayāya dūtaḥ pratitarjya tejasā yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ //

tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ
yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ // BhKir_14.27

tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ yugāntavātābhihata īva kurvatī ninādam ambhonidhivīcisaṃhatiḥ //

raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ
puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ // BhKir_14.28

raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ //

jayāravakṣveḍitanādamūrchitaḥ śarāsanajyātalavāraṇadhvaniḥ
asambhavanbhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ // BhKir_14.29

jayāravakṣveḍitanādamūrchitaḥ śarāsanajyātalavāraṇadhvaniḥ asambhavanbhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ //

niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām ivāntaram
vanesadāṃ hetiṣu bhinnavigrahair vipusphure raśmimato marīcibhiḥ // BhKir_14.30

niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām iva antaram vanesadāṃ hetiṣu bhinnavigrahair vipusphure raśmimato marīcibhiḥ //

udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ
vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ // BhKir_14.31

udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām upari iva madhyagaḥ //

sugeṣu durgeṣu ca tulyavikramair javād ahaṃpūrvikayā yiyāsubhiḥ
gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivākulākulam // BhKir_14.32

sugeṣu durgeṣu ca tulyavikramair javād ahaṃpūrvikayā yiyāsubhiḥ gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivā akulākulam //

tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasātiriktatām
kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnatayeva bhejire // BhKir_14.33

tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasa ātiriktatām kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnataya īva bhejire //

pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā
gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñcīva cakāra saṃhatiḥ // BhKir_14.34

pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñci iva cakāra saṃhatiḥ //

tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam ivaikavāraṇam
parijvalantaṃ nidhanāya bhūbhṛtāṃ dahantam āśā iva jātavedasam // BhKir_14.35

tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam iva ekavāraṇam parijvalantaṃ nidhanāya bhūbhṛtāṃ dahantam āśā iva jātavedasam //

anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham
śanair apūrṇapratikārapelave niveśayantaṃ nayane balodadhau // BhKir_14.36

anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdi iva saspṛham śanair apūrṇapratikārapelave niveśayantaṃ nayane balodadhau //

niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya ivānapāyini
alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim // BhKir_14.37

niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya iva anapāyini alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivā apagāpatim //

upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ
puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare // BhKir_14.38

upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare //

nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā
vanodayeneva ghanoruvīrudhā samandhakārīkṛtam uttamācalam // BhKir_14.39

nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā vanodayena iva ghanoruvīrudhā samandhakārīkṛtam uttamācalam //

maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā
samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva // BhKir_14.40

maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva //

harinmaṇiśyāmam udagravigrahaṃ prakāśamānaṃ paribhūya dehinaḥ
manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa ivāṃśumālinam // BhKir_14.41

harinmaṇiśyāmam udagravigrahaṃ prakāśamānaṃ paribhūya dehinaḥ manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa iva aṃśumālinam //

gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ
gaṇāḥ samāsedur anīlavājinaṃ tapātyaye toyaghanā ghanā iva // BhKir_14.42

gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ gaṇāḥ samāsedur anīlavājinaṃ tapātyaye toyaghanā ghanā iva //

yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare
yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam // BhKir_14.43

yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam //

tataḥ prajahre samam eva tatra tair apekṣitānyonyabalopapattibhiḥ
mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ // BhKir_14.44

tataḥ prajahre samam eva tatra tair apekṣitānyonyabalopapattibhiḥ mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ //

kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ
mahāvanād unmanasaḥ khagā iva pravṛttapattradhvanayaḥ śilīmukhāḥ // BhKir_14.45

kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ mahāvanād unmanasaḥ khagā iva pravṛttapattradhvanayaḥ śilīmukhāḥ //

gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu
dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ // BhKir_14.46

gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ //

vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā
mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ // BhKir_14.47

vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā mahīyasī vṛṣṭir iva anileritā ravaṃ vitene gaṇamārgaṇāvaliḥ //

trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ
raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā // BhKir_14.48

trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ raṇāya jiṣṇor viduṣa īva satvaraṃ ghanatvam īye śithilena varmaṇā //

patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ
saroṣam ulkeva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī // BhKir_14.49

patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ saroṣam ulka īva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī //

diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam
muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ // BhKir_14.50

diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann iva anilam muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iva iṣubhiḥ //

vimuktam āśaṃsitaśatrunirjayair anekam ekāvasaraṃ vanecaraiḥ
sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ // BhKir_14.51

vimuktam āśaṃsitaśatrunirjayair anekam ekāvasaraṃ vanecaraiḥ sa nirjaghānā ayudham antarā śaraiḥ kriyāphalaṃ kāla iva atipātitaḥ //

gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ
bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ // BhKir_14.52

gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ bhṛśaṃ babhūva upacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ //

divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ
sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire // BhKir_14.53

divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire //

gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api
javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ // BhKir_14.54

gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ //

dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire
na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ // BhKir_14.55

dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ //

samujjhitā yāvadarāti niryatī sahaiva cāpān munibāṇasaṃhatiḥ
prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm // BhKir_14.56

samujjhitā yāvadarāti niryatī saha aiva cāpān munibāṇasaṃhatiḥ prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm //

ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam
prasehire sādayituṃ na sāditāḥ śaraugham utsāham ivāsya vidviṣaḥ // BhKir_14.57

ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam prasehire sādayituṃ na sāditāḥ śaraugham utsāham iva asya vidviṣaḥ //

śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugeṣumayūkhamālinam
tam ekadeśastham anekadeśagā nidadhyur arkaṃ yugapat prajā iva // BhKir_14.58

śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugeṣumayūkhamālinam tam ekadeśastham anekadeśagā nidadhyur arkaṃ yugapat prajā iva //

muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvag āyatā
vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānileneva nidāghajaṃ rajaḥ // BhKir_14.59

muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvag āyatā vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānilena iva nidāghajaṃ rajaḥ //

tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati
amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kim u svam āyudham // BhKir_14.60

tapobalena eṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kim u svam āyudham //

hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ
kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivormayaḥ // BhKir_14.61

hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivā urmayaḥ //

jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā
tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī // BhKir_14.62

jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī //

amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ
balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā // BhKir_14.63

amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhatena iva hitaṃ priyaṃ vacaḥ balīyasā tad vidhina īva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //

pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ
ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe // BhKir_14.64

pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe //

pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau
katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe // BhKir_14.65

pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe //

atha bhūtāni vārtraghnaśarebhyas tatra tatrasuḥ
bheje diśaḥ parityaktamaheṣvāsā ca sā camūḥ // BhKir_15.1

atha bhūtāni vārtraghnaśarebhyas tatra tatrasuḥ bheje diśaḥ parityaktamaheṣvāsā ca sā camūḥ //

apaśyadbhir iveśānaṃ raṇān nivavṛte gaṇaiḥ
muhyatīva hi kṛcchreṣu sambhramajvalitaṃ manaḥ // BhKir_15.2

apaśyadbhir ivā iśānaṃ raṇān nivavṛte gaṇaiḥ muhyati iva hi kṛcchreṣu sambhramajvalitaṃ manaḥ //

khaṇḍitāśaṃsayā teṣāṃ parāṅmukhatayā tayā
āviveśa kṛpā ketau kṛtoccairvānaraṃ naram // BhKir_15.3

khaṇḍitāśaṃsayā teṣāṃ parāṅmukhatayā tayā āviveśa kṛpā ketau kṛtoccairvānaraṃ naram //

āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu
vyaktim āyāti mahatāṃ māhātmyam anukampayā // BhKir_15.4

āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu vyaktim āyāti mahatāṃ māhātmyam anukampayā //

sa sāsiḥ sāsusūḥ sāso yeyāyeyāyayāyayaḥ
lalau līlāṃ lalo 'lolaḥ śaśīśaśiśuśīḥ śaśan // BhKir_15.5

sa sāsiḥ sāsusūḥ sāso yeyāyeyāyayāyayaḥ lalau līlāṃ lalo 'lolaḥ śaśīśaśiśuśīḥ śaśan //

trāsajihmaṃ yataś caitān mandam evānviyāya saḥ
nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ // BhKir_15.6

trāsajihmaṃ yataś ca etān mandam eva anviyāya saḥ na atipīḍayituṃ bhagnān icchanti hi mahaujasaḥ //

athāgre hasatā sācisthitena sthirakīrtinā
senānyā te jagadire kiṃcidāyastacetasā // BhKir_15.7

atha agre hasatā sācisthitena sthirakīrtinā senānyā te jagadire kiṃcidāyastacetasā //

mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ
kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ // BhKir_15.8

mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ //

vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasaḥ
amī vo mogham udgūrṇā hasantīva mahāsayaḥ // BhKir_15.9

vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasaḥ amī vo mogham udgūrṇā hasanti iva mahāsayaḥ //

vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām
vāṇair bāṇaiḥ samāsaktaṃ śaṅke 'śaṃ kena śāmyati // BhKir_15.10

vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām vāṇair bāṇaiḥ samāsaktaṃ śaṅke 'śaṃ kena śāmyati //

pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ
gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam // BhKir_15.11

pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam //

nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ
nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ // BhKir_15.12

na asuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ //

mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ
praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva // BhKir_15.13

mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva //

na nonanunno 'nunneno na nā nānānanā nanu
nunno 'nunno na nunneno nānenānunnanun na nut // BhKir_15.14

na nā ūnanunno 'nunneno na nā nānānanā nanu nunno 'nunno na nunneno na ānena anunnanun na nut //

varaṃ kṛtadhvastaguṇād atyantam aguṇaḥ pumān
prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ // BhKir_15.15

varaṃ kṛtadhvastaguṇād atyantam aguṇaḥ pumān prakṛtyā hy amaṇiḥ śreyān na alaṃkāraś cyutopalaḥ //

syandanā no caturagāḥ surebhā vāvipattayaḥ
syandanā no ca turagāḥ surebhāvā vipattayaḥ // BhKir_15.16

syandanā no caturagāḥ surebhā va āvipattayaḥ syandanā no ca turagāḥ surebhāvā vipattayaḥ //

bhavadbhir adhunārātiparihāpitapauruṣaiḥ
hradair ivārkaniṣpītaiḥ prāptaḥ paṅko durutsahaḥ // BhKir_15.17

bhavadbhir adhuna ārātiparihāpitapauruṣaiḥ hradair iva arkaniṣpītaiḥ prāptaḥ paṅko durutsahaḥ //

vetraśākakuje śaile 'leśaije 'kukaśātrave
yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā // BhKir_15.18

vetraśākakuje śaile 'leśaije 'kukaśātrave yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā //

ayaṃ vaḥ klaibyam āpannān dṛṣṭapṛṣṭhān arātinā
icchatīśaś cyutācārān dārān iva nigopitum // BhKir_15.19

ayaṃ vaḥ klaibyam āpannān dṛṣṭapṛṣṭhān arātinā icchatī iśaś cyutācārān dārān iva nigopitum //

nanu ho mathanā rāgho ghorā nāthamaho nu na
tayadātavadā bhīmā mābhīdā bata dāyata // BhKir_15.20

nanu ho mathanā rāgho ghorā nāthamaho nu na tayadātavadā bhīmā mābhīdā bata dāyata //

kiṃ tyaktāpāstadevatvamānuṣyakaparigrahaiḥ
jvalitānyaguṇair gurvī sthitā tejasi mānyatā // BhKir_15.21

kiṃ tyakta āpāstadevatvamānuṣyakaparigrahaiḥ jvalita ānyaguṇair gurvī sthitā tejasi mānyatā //

niśitāsirato 'bhīko nyejate 'maraṇā rucā
sārato na virodhī naḥ svābhāso bharavān uta // BhKir_15.22

niśitāsirato 'bhīko nyejate 'maraṇā rucā sārato na virodhī naḥ svābhāso bharavān uta //

tanuvārabhaso bhāsvān adhīro 'vinatorasā
cāruṇā ramate janye ko 'bhīto rasitāśini // BhKir_15.23

tanuvārabhaso bhāsvān adhīro 'vinatorasā cāruṇā ramate janye ko 'bhīto rasitāśini //

nirbhinnapātitāśvīyaniruddharathavartmani
hatadvipanagaṣṭhyūtarudhirāmbunadākule // BhKir_15.24

nirbhinnapātitāśvīyaniruddharathavartmani hatadvipanagaṣṭhyūtarudhirāmbunadākule //

devākānini kāvāde vāhikāsvasvakāhi vā
kākārebhabhare kākā nisvabhavyavyabhasvani // BhKir_15.25

devākānini kāvāde vāhikāsvasvakāhi vā kākārebhabhare kākā nisvabhavyavyabhasvani //

pranṛttaśavavitrastaturagākṣiptasārathau
mārutāpūrṇatūṇīravikruṣṭahatasādini // BhKir_15.26

pranṛttaśavavitrastaturagākṣiptasārathau mārutāpūrṇatūṇīravikruṣṭahatasādini //

sasattvaratide nityaṃ sadarāmarṣanāśini
tvarādhikakasannāde ramakatvam akarṣati // BhKir_15.27

sasattvaratide nityaṃ sadarāmarṣanāśini tvarādhikakasannāde ramakatvam akarṣati //

āsure lokavitrāsavidhāyini mahāhave
yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam // BhKir_15.28

āsure lokavitrāsavidhāyini mahāhave yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam //

iti śāsati senānyāṃ gacchatas tān anekadhā
niṣidhya hasatā kiṃcit tatra tasthe 'ndhakāriṇā // BhKir_15.29

iti śāsati senānyāṃ gacchatas tān anekadhā niṣidhya hasatā kiṃcit tatra tasthe 'ndhakāriṇā //

munīṣudahanātaptāṃl lajjayā nivivṛtsataḥ
śivaḥ prahlādayāmāsa tān niṣedhahimāmbunā // BhKir_15.30

munīṣudahanātaptāṃl lajjayā nivivṛtsataḥ śivaḥ prahlādayāmāsa tān niṣedhahimāmbunā //

dūnās te 'ribalād ūnā nirebhā bahu menire
bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram // BhKir_15.31

dūnās te 'ribalād ūnā nirebhā bahu menire bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram //

maheṣujaladhau śatror vartamānā duruttare
prāpya pāram iveśānam āśaśvāsa patākinī // BhKir_15.32

maheṣujaladhau śatror vartamānā duruttare prāpya pāram ivā iśānam āśaśvāsa patākinī //

sa babhāra raṇāpetāṃ camūṃ paścād avasthitām
puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ // BhKir_15.33

sa babhāra raṇāpetāṃ camūṃ paścād avasthitām puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ //

muñcatīśe śarāñ jiṣṇau pinākasvanapūritaḥ
dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ // BhKir_15.34

muñcatī iśe śarāñ jiṣṇau pinākasvanapūritaḥ dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ //

tadgaṇā dadṛśur bhīmaṃ citrasaṃsthā ivācalāḥ
vismayena tayor yuddhaṃ citrasaṃsthā ivācalāḥ // BhKir_15.35

tadgaṇā dadṛśur bhīmaṃ citrasaṃsthā iva acalāḥ vismayena tayor yuddhaṃ citrasaṃsthā iva acalāḥ //

parimohayamāṇena śikṣālāghavalīlayā
jaiṣṇavī viśikhaśreṇī parijahre pinākinā // BhKir_15.36

parimohayamāṇena śikṣālāghavalīlayā jaiṣṇavī viśikhaśreṇī parijahre pinākinā //

avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ
pāṇḍavaḥ paricakrāma śikṣayā raṇaśikṣayā // BhKir_15.37

avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ pāṇḍavaḥ paricakrāma śikṣayā raṇaśikṣayā //

cāracuñcuś cirārecī cañcaccīrarucā rucaḥ
cacāra ruciraś cāru cārair ācāracañcuraḥ // BhKir_15.38

cāracuñcuś cirārecī cañcaccīrarucā rucaḥ cacāra ruciraś cāru cārair ācāracañcuraḥ //

sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ
dhṛtolkānalayogena tulyam aṃśumatā babhau // BhKir_15.39

sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ dhṛtolkānalayogena tulyam aṃśumatā babhau //

pārthabāṇāḥ paśupater āvavrur viśikhāvalim
payomuca ivārandhrāḥ sāvitrīm aṃśusaṃhatim // BhKir_15.40

pārthabāṇāḥ paśupater āvavrur viśikhāvalim payomuca iva arandhrāḥ sāvitrīm aṃśusaṃhatim //

śaravṛṣṭiṃ vidhūyorvīm udastāṃ savyasācinā
rurodha mārgaṇair mārgaṃ tapanasya trilocanaḥ // BhKir_15.41

śaravṛṣṭiṃ vidhūyā urvīm udastāṃ savyasācinā rurodha mārgaṇair mārgaṃ tapanasya trilocanaḥ //

tena vyātenire bhīmā bhīmārjanaphalānanāḥ
na nānukampya viśikhāḥ śikhādharajavāsasaḥ // BhKir_15.42

tena vyātenire bhīmā bhīmārjanaphalānanāḥ na na anukampya viśikhāḥ śikhādharajavāsasaḥ //

dyuviyadgāminī tārasaṃrāvavihataśrutiḥ
haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ // BhKir_15.43

dyuviyadgāminī tārasaṃrāvavihataśrutiḥ haimi īṣumālā śuśubhe vidyutām iva saṃhatiḥ //

vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ
jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ // BhKir_15.44

vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ //

jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ
dānavarṣīkṛtāśaṃso nāgarāja ivābabhau // BhKir_15.45

jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ dānavarṣīkṛtāśaṃso nāgarāja ivā ababhau //

viphalīkṛtayatnasya kṣatabāṇasya śambhunā
gāṇḍīvadhanvanaḥ khebhyo niścacāra hutāśanaḥ // BhKir_15.46

viphalīkṛtayatnasya kṣatabāṇasya śambhunā gāṇḍīvadhanvanaḥ khebhyo niścacāra hutāśanaḥ //

sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā
jvalitauṣadhijātavedasā himaśailena samaṃ vididyute // BhKir_15.47

sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā jvalitauṣadhijātavedasā himaśailena samaṃ vididyute //

śataśo viśikhān avadyate bhṛśam asmai raṇavegaśāline
prathayann anivāryavīryatāṃ prajigāyeṣum aghātukaṃ śivaḥ // BhKir_15.48

śataśo viśikhān avadyate bhṛśam asmai raṇavegaśāline prathayann anivāryavīryatāṃ prajigāya iṣum aghātukaṃ śivaḥ //

śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum ivāṃśubhartuḥ
nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm // BhKir_15.49

śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum iva aṃśubhartuḥ nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm //

ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya
ghanaṃ vidāryārjunabāṇapūgaṃ sasāra bāṇo 'yugalocanasya // BhKir_15.50

ghanaṃ vidārya arjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya ghanaṃ vidārya arjunabāṇapūgaṃ sasāra bāṇo 'yugalocanasya //

rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ
calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ // BhKir_15.51

rujan pareṣūn bahudhā āśupātino muhuḥ śaraughair apavārayan diśaḥ calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ //

vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ
vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ // BhKir_15.52

vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ //

sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam
aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāmbabhūvuḥ // BhKir_15.53

sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāmbabhūvuḥ //

tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ
sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni // BhKir_16.1

tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni //

madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ
sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ // BhKir_16.2

madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ sahiṣṇavo na iha yudhām abhijñā nāgā nagocchrāyam ivā akṣipantaḥ //

vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā
mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī // BhKir_16.3

vicitrayā citrayata īva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī //

samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti
vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ // BhKir_16.4

samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti vibhinnamaryādam ihā atanoti na aśvīyam āśā jaladher iva ambhaḥ //

hatāhatety uddhatabhīṣmaghoṣaiḥ samujjhitā yoddhṛbhir abhyamitram
na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti // BhKir_16.5

hatā ahata ity uddhatabhīṣmaghoṣaiḥ samujjhitā yoddhṛbhir abhyamitram na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti //

abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam ivāntakasya
rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā // BhKir_16.6

abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam iva antakasya rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā //

bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām
nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām // BhKir_16.7

bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām na asty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām //

rathāṅgasaṃkrīḍitam aśvaheṣā bṛhanti mattadvipabṛṃhitāni
saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām // BhKir_16.8

rathāṅgasaṃkrīḍitam aśvaheṣā bṛhanti mattadvipabṛṃhitāni saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām //

asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām
mūrchāntarāyaṃ muhur ucchinatti nāsāraśītaṃ kariśīkarāmbhaḥ // BhKir_16.9

asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām mūrchāntarāyaṃ muhur ucchinatti nā asāraśītaṃ kariśīkarāmbhaḥ //

asṛṅnadīnām upacīyamānair vidārayadbhiḥ padavīṃ dhvajinyāḥ
ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni // BhKir_16.10

asṛṅnadīnām upacīyamānair vidārayadbhiḥ padavīṃ dhvajinyāḥ ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivā aśyānaghanais taṭāni //

parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī
neha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti // BhKir_16.11

parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī na iha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti //

niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa
arkatviṣonmīlitam abhyudeti na khaṇḍam ākhaṇḍalakārmukasya // BhKir_16.12

niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa arkatviṣonmīlitam abhyudeti na khaṇḍam ākhaṇḍalakārmukasya //

mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena
nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ // BhKir_16.13

mahībhṛtā pakṣavata īva bhinnā vigāhya madhyaṃ paravāraṇena nā avartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ //

mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām
āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ // BhKir_16.14

mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām āmūlalūnair atimanyuna īva mātaṅgahastair vriyate na panthāḥ //

dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ
na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti // BhKir_16.15

dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti //

ujjhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni
lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ // BhKir_16.16

ujjhatsu saṃhāra iva astasaṃkhyam ahnāya tejasviṣu jīvitāni lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ //

iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām
śaktir mamāvasyati hīnayuddhe saurīva tārādhipadhāmni dīptiḥ // BhKir_16.17

iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām śaktir mama avasyati hīnayuddhe sauri īva tārādhipadhāmni dīptiḥ //

māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ
gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte // BhKir_16.18

māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam uta aham anyaḥ gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte //

puṃsaḥ padaṃ madhyamam uttamasya dvidheva kurvan dhanuṣaḥ praṇādaiḥ
nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā // BhKir_16.19

puṃsaḥ padaṃ madhyamam uttamasya dvidha īva kurvan dhanuṣaḥ praṇādaiḥ nūnaṃ tathā na eṣā yatha āsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā //

dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī
saṃdhānam utkarṣam iva vyudasya muṣṭer asambheda ivāpavarge // BhKir_16.20

dhanuḥ prabandhadhvanitaṃ ruṣa īva sakṛd vikṛṣṭā vitata īva maurvī saṃdhānam utkarṣam iva vyudasya muṣṭer asambheda iva apavarge //

aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ
dhṛtā vikārāṃs tyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya // BhKir_16.21

aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ dhṛtā vikārāṃs tyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya //

prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ
sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām // BhKir_16.22

prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām //

parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre
bhīṣme 'py asambhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu // BhKir_16.23

parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre bhīṣme 'py asambhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu //

aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam
alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ // BhKir_16.24

aprākṛtasyā ahavadurmadasya nivāryam asya astrabalena vīryam alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ //

sa sampradhāryaivam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ
prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha ivārdharātraḥ // BhKir_16.25

sa sampradhārya evam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha iva ardharātraḥ //

prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ
mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī // BhKir_16.26

prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ mahāvanāni iva mahātamisrā chāyā tatānā iśabalāni kālī //

āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī
sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya // BhKir_16.27

āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī sabha īva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya //

gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena
kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ // BhKir_16.28

gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena kecit samāśritya guṇān vitāni suhṛtkulāni iva dhanūṃṣi tasthuḥ //

kṛtāntadurvṛtta ivāpareṣāṃ puraḥ pratidvandvini pāṇḍavāstre
atarkitaṃ pāṇitalān nipetuḥ kriyāphalānīva tadāyudhāni // BhKir_16.29

kṛtāntadurvṛtta iva apareṣāṃ puraḥ pratidvandvini pāṇḍavāstre atarkitaṃ pāṇitalān nipetuḥ kriyāphalāni iva tadāyudhāni //

aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām
madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ // BhKir_16.30

aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ //

tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ
sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ // BhKir_16.31

tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ //

chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir ivāpavidyām
yayau vikāsaṃ dyutir indumauler ālokam abhyādiśatī gaṇebhyaḥ // BhKir_16.32

chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir iva apavidyām yayau vikāsaṃ dyutir indumauler ālokam abhyādiśatī gaṇebhyaḥ //

tviṣāṃ tatiḥ pāṭalitāmbuvāhā sā sarvataḥ pūrvasarīva saṃdhyā
nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni // BhKir_16.33

tviṣāṃ tatiḥ pāṭalitāmbuvāhā sā sarvataḥ pūrvasari īva saṃdhyā nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni //

pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te
muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ // BhKir_16.34

pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ //

dyaur unnanāmeva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ
kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ // BhKir_16.35

dyaur unnanāma iva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ //

mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe
bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ // BhKir_16.36

mahāstradurge śithilaprayatnaṃ digvāraṇena iva pareṇa rugṇe bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ //

jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni
trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre // BhKir_16.37

jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre //

diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ
rarāja sarpāvalir ullasantī taraṅgamāleva nabhorṇavasya // BhKir_16.38

diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ rarāja sarpāvalir ullasantī taraṅgamāla īva nabhorṇavasya //

niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām
gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ // BhKir_16.39

niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām gacchann iva astaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ //

prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ
niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ // BhKir_16.40

prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ //

ākṣiptasampātam apetaśobham udvahni dhūmākkuladigvibhāgam
vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje // BhKir_16.41

ākṣiptasampātam apetaśobham udvahni dhūmākkuladigvibhāgam vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje //

tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena
netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām // BhKir_16.42

tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena netā nayena iva paropajāpaṃ nivārayāmāsa patiḥ paśūnām //

pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni
garutmatā saṃhatibhir vihāyaḥ kṣaṇaprakāśābhir ivāvatene // BhKir_16.43

pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni garutmatā saṃhatibhir vihāyaḥ kṣaṇaprakāśābhir iva avatene //

tataḥ suparṇavrajapakṣajanmā nānāgatir maṇḍalayañ javena
jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ // BhKir_16.44

tataḥ suparṇavrajapakṣajanmā nānāgatir maṇḍalayañ javena jarattṛṇāni iva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ //

manaḥśilābhaṅganibhena paścān nirudhyamānaṃ nikareṇa bhāsām
vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpeva puraḥ khagānām // BhKir_16.45

manaḥśilābhaṅganibhena paścān nirudhyamānaṃ nikareṇa bhāsām vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpa iva puraḥ khagānām //

darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā
javānilāghūrṇitasānujālo himācalaḥ kṣība ivācakampe // BhKir_16.46

darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā javānilāghūrṇitasānujālo himācalaḥ kṣība ivā acakampe //

pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ
antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām // BhKir_16.47

pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām //

sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām
mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena // BhKir_16.48

sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām mahādhvare vidhyapacāradoṣaḥ karmāntareṇa iva mahodayena //

sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya iavāpavargam
anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ // BhKir_16.49

sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya iava apavargam anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ //

ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ
āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ // BhKir_16.50

ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ //

bhittveva bhābhiḥ savitur mayūkhāñ jajvāla viṣvag visṛtasphuliṅgaḥ
vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ // BhKir_16.51

bhittva īva bhābhiḥ savitur mayūkhāñ jajvāla viṣvag visṛtasphuliṅgaḥ vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ //

cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni
mahāvanānīva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā // BhKir_16.52

cayān iva adrīn iva tuṅgaśṛṅgān kvacit purāṇi iva hiraṇmayāni mahāvanāni iva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā //

muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ
taleṣu muktāviśadā babhūvuḥ sāndrāñjjanaśyāmarucaḥ payodāḥ // BhKir_16.53

muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ taleṣu muktāviśadā babhūvuḥ sāndrāñjjanaśyāmarucaḥ payodāḥ //

lilikṣatīva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve
pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye // BhKir_16.54

lilikṣati īva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye //

tato dharitrīdharatulyarodhasas taḍillatāliṅgitanīlamūrtayaḥ
adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ // BhKir_16.55

tato dharitrīdharatulyarodhasas taḍillatāliṅgitanīlamūrtayaḥ adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ //

parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi
kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire // BhKir_16.56

parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi kṛtāspadās tapta iva ayasi dhvaniṃ payonipātāḥ prathame vitenire //

mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām
vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ // BhKir_16.57

mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ //

svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ
asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ // BhKir_16.58

svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ //

jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ
praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ // BhKir_16.59

jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ //

pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire
upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ // BhKir_16.60

pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ //

upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam
tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam // BhKir_16.61

upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam //

atha vihitavidheyair āśu muktā vitānair asitanaganitambaśyāmabhāsāṃ ghanānām
vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ // BhKir_16.62

atha vihitavidheyair āśu muktā vitānair asitanaganitambaśyāmabhāsāṃ ghanānām vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //

iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim
vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ // BhKir_16.63

iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //

vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm
astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ // BhKir_16.64

vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm astreṣu bhūtapatina āpahṛteṣu jiṣṇur varṣiṣyatā dinakṛta īva jaleṣu lokaḥ //

athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu
dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena // BhKir_17.1

athā apadām uddharaṇakṣameṣu mitreṣv iva astreṣu tirohiteṣu dhṛtiṃ guruśrīr guruṇa ābhipuṣyan svapauruṣeṇa iva śarāsanena //

bhūriprabhāveṇa raṇābhiyogāt prīto vijihmaś ca tadīyavṛddhyā
spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ // BhKir_17.2

bhūriprabhāveṇa raṇābhiyogāt prīto vijihmaś ca tadīyavṛddhyā spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma iva adrivahniḥ //

tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam
āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge // BhKir_17.3

tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram iva urudhairyam āsādayann askhalitasvabhāvaṃ bhīme bhujālambam iva aridurge //

vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ
samakṣam āditsitayā pareṇa vadhveva kīrtyā paritapyamānaḥ // BhKir_17.4

vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ samakṣam āditsitayā pareṇa vadhva īva kīrtyā paritapyamānaḥ //

patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam
laghuprayatnaṃ nigṛhītavīryas trimārgagāvega iveśvareṇa // BhKir_17.5

patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam laghuprayatnaṃ nigṛhītavīryas trimārgagāvega ivā iśvareṇa //

saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu
jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivāśaśaṃse // BhKir_17.6

saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivā aśaśaṃse //

bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān
sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām // BhKir_17.7

bhūyaḥ samādhānavivṛddhatejā na evaṃ purā yuddham iti vyathāvān sa nirvavāma asram amarṣanunnaṃ viṣaṃ mahānāga ivā ikṣaṇābhyām //

tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya
nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ // BhKir_17.8

tasyā ahavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ //

krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ
ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ // BhKir_17.9

krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ //

sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam
balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ // BhKir_17.10

sa pradhvanayya āmbudanādi cāpaṃ hastena diṅnāga iva adriśṛṅgam balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir iva aśarīraḥ //

sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte
agocare vāg iva copareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye // BhKir_17.11

sadvādita īva abhiniviṣṭabuddhau guṇābhyasūya īva vipakṣapāte agocare vāg iva ca upareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye //

umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ
abhyutthitasyādripater nitambam arkasya pādā iva haimanasya // BhKir_17.12

umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ abhyutthitasya adripater nitambam arkasya pādā iva haimanasya //

samprīyamāṇo 'nubabhūva tīvraṃ parākramaṃ tasya patir gaṇānām
viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya // BhKir_17.13

samprīyamāṇo 'nubabhūva tīvraṃ parākramaṃ tasya patir gaṇānām viṣāṇabhedaṃ himavān asahyaṃ vaprānatasya iva suradvipasya //

tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam
ciraṃ viṣehe 'bhibhavas tadānīṃ sa kāraṇānām api kāraṇena // BhKir_17.14

tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam ciraṃ viṣehe 'bhibhavas tadānīṃ sa kāraṇānām api kāraṇena //

pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti
tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya // BhKir_17.15

pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya //

dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ
tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ // BhKir_17.16

dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ //

tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ
gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ // BhKir_17.17

tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ gandhena jetuḥ pramukhāgatasya pratidvipasya iva mataṅgajaughaḥ //

evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan
iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa // BhKir_17.18

evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa //

muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ
sahātmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ // BhKir_17.19

muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ sahā atmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ //

vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ
pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni // BhKir_17.20

vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ pravarṣataḥ saṃtatavepathūni kṣapāghanasya iva gavāṃ kulāni //

sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena
śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse // BhKir_17.21

sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena śaśi īva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse //

kṣobheṇa tenātha gaṇādhipānāṃ bhedaṃ yayav ākṛtir īśvarasya
taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ // BhKir_17.22

kṣobheṇa tena atha gaṇādhipānāṃ bhedaṃ yayav ākṛtir īśvarasya taraṅgakampena mahāhradānāṃ chāyāmayasya iva dinasya kartuḥ //

prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ
ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ // BhKir_17.23

prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ //

visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya
bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya // BhKir_17.24

visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya //

svyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke
paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ // BhKir_17.25

svyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam iva aparāddhaḥ //

nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām
ūrjasvibhiḥ sindhumukhāgatāni yādāṃsi yādobhir ivāmburāśeḥ // BhKir_17.26

nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām ūrjasvibhiḥ sindhumukhāgatāni yādāṃsi yādobhir iva amburāśeḥ //

vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ cāviditaprayogaḥ
netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ // BhKir_17.27

vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ ca aviditaprayogaḥ netārilokeṣu karoti yad yat tat tac cakāra asya śareṣu śambhuḥ //

soḍhāvagītaprathamāyudhasya krodhojjhitair vegitayā patadbhiḥ
chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ // BhKir_17.28

soḍhāvagītaprathamāyudhasya krodhojjhitair vegitayā patadbhiḥ chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ //

alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām
satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha // BhKir_17.29

alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām satām iva aparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha //

bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ
akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ // BhKir_17.30

bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ //

citrīyamāṇān atilāghavena pramāthinas tān bhavamārgaṇānām
samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ // BhKir_17.31

citrīyamāṇān atilāghavena pramāthinas tān bhavamārgaṇānām samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ //

tasyātiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena
hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ // BhKir_17.32

tasya atiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha iva ambu meghaḥ //

anāmṛśantaḥ kvacid eva marma priyaiṣiṇānuprahitāḥ śivena
suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ // BhKir_17.33

anāmṛśantaḥ kvacid eva marma priyaiṣiṇa ānuprahitāḥ śivena suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ //

astraiḥ samānām atirekiṇīṃ vā paśyanīṣūṇām api tasya śaktim
viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ // BhKir_17.34

astraiḥ samānām atirekiṇīṃ vā paśyani iṣūṇām api tasya śaktim viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ //

tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya
maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma // BhKir_17.35

tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsi iva samācacāma //

rikte savisrambham ath+arjunasya niṣaṅgavaktre nipatāta pāṇiḥ
anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre // BhKir_17.36

rikte savisrambham ath+arjunasya niṣaṅgavaktre nipatāta pāṇiḥ anyadvipāpītajale satarṣaṃ mataṅgajasya iva nagāśmarandhre //

cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau
tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivābhimukhyam // BhKir_17.37

cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahasa īva bandhau tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivā abhimukhyam //

āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau
vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ // BhKir_17.38

āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ //

babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau
yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī // BhKir_17.39

babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka iva amburāśī //

tenātimittena tathā na pārthas tayor yathā riktatayānutepe
svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam // BhKir_17.40

tena atimittena tathā na pārthas tayor yathā riktataya ānutepe svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam //

pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ
parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ // BhKir_17.41

pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivā aryaḥ //

paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva
sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam // BhKir_17.42

paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇi īva sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam //

taṃ śambhur ākṣiptamaheṣujālaṃ lohaiḥ śarair marmasu nistutoda
hṛttottaraṃ tattvavicāramadhye vakteva doṣair gurubhir vipakṣam // BhKir_17.43

taṃ śambhur ākṣiptamaheṣujālaṃ lohaiḥ śarair marmasu nistutoda hṛttottaraṃ tattvavicāramadhye vakta īva doṣair gurubhir vipakṣam //

jahāra cāsmād acireṇa varma jvalanmaṇidyotitahaimalekham
caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam ivāmbudasya // BhKir_17.44

jahāra ca asmād acireṇa varma jvalanmaṇidyotitahaimalekham caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam iva ambudasya //

vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām
pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cākṣiptamukhacchadasya // BhKir_17.45

vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cā akṣiptamukhacchadasya //

vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt
nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje // BhKir_17.46

vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje //

acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre
mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanayeva yogam // BhKir_17.47

acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanaya īva yogam //

sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam
śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha // BhKir_17.48

sthitaṃ viśuddhe nabhasi iva sattve dhāmnā tapovīryamayena yuktam śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam iva ullilekha //

saṃrambhavegojjhitavedaneṣu gātreṣu bāhiryam upāgateṣu
muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ // BhKir_17.49

saṃrambhavegojjhitavedaneṣu gātreṣu bāhiryam upāgateṣu muner babhūva agaṇiteṣurāśer lauhas tiraskāra ivā atmamanyuḥ //

tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ
āskandya vegena vimuktanādaḥ kṣitiṃ vidhunvann iva pārṣṇighātaiḥ // BhKir_17.50

tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ āskandya vegena vimuktanādaḥ kṣitiṃ vidhunvann iva pārṣṇighātaiḥ //

sāmyaṃ gatenāśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa
śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ // BhKir_17.51

sāmyaṃ gatena aśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān iva ibhaḥ //

rayeṇa sā saṃnidadhe patantī bhavodbhavenātmani cāpayaṣṭiḥ
samuddhatā sindhur anekamārgā pare sthitenaujasi jahnuneva // BhKir_17.52

rayeṇa sā saṃnidadhe patantī bhavodbhavenā atmani cāpayaṣṭiḥ samuddhatā sindhur anekamārgā pare sthitena ojasi jahnuna īva //

vikārmukaḥ karmasu śocanīyaḥ paricyutaudārya ivopacāraḥ
vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ // BhKir_17.53

vikārmukaḥ karmasu śocanīyaḥ paricyutaudārya iva upacāraḥ vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ //

upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ
japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya // BhKir_17.54

upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya //

tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ
tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivālalambe // BhKir_17.55

tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivā alalambe //

śarān avadyann anavadyakarmā cacāra citraṃ pravicāramārgaiḥ
hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva // BhKir_17.56

śarān avadyann anavadyakarmā cacāra citraṃ pravicāramārgaiḥ hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇa īva //

yathā nije vartmani bhāti bhābhiś cyāyāmayaś cāpsu sahasraraśmiḥ
tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ // BhKir_17.57

yathā nije vartmani bhāti bhābhiś cyāyāmayaś ca apsu sahasraraśmiḥ tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ //

śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ
jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ // BhKir_17.58

śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ //

ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ
riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ // BhKir_17.59

ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ //

sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā
sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām ivāśmanām // BhKir_17.60

sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām iva aśmanām //

nīrandhraṃ parigamite kṣayaṃ pṛṣatkair bhūtānām adhipatinā śilāvitāne
ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ // BhKir_17.61

nīrandhraṃ parigamite kṣayaṃ pṛṣatkair bhūtānām adhipatinā śilāvitāne ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ //

niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām
īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ // BhKir_17.62

niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //

unmajjan makara ivāmārāpagāyā vegena pratimukham etya bāṇanadyāḥ
gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ // BhKir_17.63

unmajjan makara iva amārāpagāyā vegena pratimukham etya bāṇanadyāḥ gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ //

abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya
janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ // BhKir_17.64

abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya janaka iva śiśutve supriyasya ekasūnor avinayam api sehe pāṇḍavasya smarāriḥ //

tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe
dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ // BhKir_18.1

tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ //

harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ
sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ // BhKir_18.2

harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ //

śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ
ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ // BhKir_18.3

śivabhujāhatibhinnapṛthukṣatīḥ sukham iva anubabhūva kapidhvajaḥ ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ //

vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ
abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ // BhKir_18.4

vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ //

urasi śūlabhṛtaḥ prahitā muhuḥ pratihatiṃ yayur arjunamuṣṭayaḥ
bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ // BhKir_18.5

urasi śūlabhṛtaḥ prahitā muhuḥ pratihatiṃ yayur arjunamuṣṭayaḥ bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ //

nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ
tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madād iva caskhale // BhKir_18.6

nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madād iva caskhale //

abhibhavoditamanyuvidīpitaḥ samabhisṛtya bhṛśaṃ javam ojasā
bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam // BhKir_18.7

abhibhavoditamanyuvidīpitaḥ samabhisṛtya bhṛśaṃ javam ojasā bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam //

pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ
karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ // BhKir_18.8

pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ //

ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā
samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ // BhKir_18.9

ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ //

pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau
vṛṣakapidhvajayor asahiṣṇunā muhur abhāvabhayād iva bhūbhṛtā // BhKir_18.10

pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau vṛṣakapidhvajayor asahiṣṇunā muhur abhāvabhayād iva bhūbhṛtā //

karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ
caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ // BhKir_18.11

karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ //

viyati vegapariplutam antarā samabhisṛtya rayeṇa kapidhvajaḥ
caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām // BhKir_18.12

viyati vegapariplutam antarā samabhisṛtya rayeṇa kapidhvajaḥ caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām //

vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān
kṣeptukāmam avanau tam aklamaṃ niṣpipeṣa parirabhya vakṣasā // BhKir_18.13

vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān kṣeptukāmam avanau tam aklamaṃ niṣpipeṣa parirabhya vakṣasā //

tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā
guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām // BhKir_18.14

tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām //

atha himaśucibhasmabhūṣitaṃ śirasi virājitam indulekhayā
svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ // BhKir_18.15

atha himaśucibhasmabhūṣitaṃ śirasi virājitam indulekhayā svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ //

sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam
nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam // BhKir_18.16

sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tatha aiva saṃvarmitam nihitam api tatha aiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam //

siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ
vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyānaśe // BhKir_18.17

siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyā anaśe //

āseduṣāṃ gotrabhido 'nuvṛttyā gopāyakānāṃ bhuvanatrayasya
rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakiteva reje // BhKir_18.18

āseduṣāṃ gotrabhido 'nuvṛttyā gopāyakānāṃ bhuvanatrayasya rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakita īva reje //

haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ
cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ // BhKir_18.19

haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam iva agrapakṣaiḥ //

muditamadhuliho vitānīkṛtāḥ sraja upari vitatya sātānikīḥ
jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūveśvaram // BhKir_18.20

muditamadhuliho vitānīkṛtāḥ sraja upari vitatya sātānikīḥ jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūvā iśvaram //

kṛtadhṛti parivanditenoccakair gaṇapatibhir abhinnaromodgamaiḥ
tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā // BhKir_18.21

kṛtadhṛti parivanditena uccakair gaṇapatibhir abhinnaromodgamaiḥ tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā //

śaraṇaṃ bhavantam atikāruṇikaṃ bhava bhaktigamyam adhigamya janāḥ
jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam // BhKir_18.22

śaraṇaṃ bhavantam atikāruṇikaṃ bhava bhaktigamyam adhigamya janāḥ jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam //

vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate
na namanti caikapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate // BhKir_18.23

vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate na namanti ca ekapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate //

saṃsevante dānaśīlā vimuktya sampaśyanto janmaduḥkhaṃ pumāṃsaḥ
yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam // BhKir_18.24

saṃsevante dānaśīlā vimuktya sampaśyanto janmaduḥkhaṃ pumāṃsaḥ yanniḥsaṅgas tvaṃ phalasyā anatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam //

prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya
tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat // BhKir_18.25

prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat //

vrajati śuci padaṃ tv ati prītimān pratihatam atir eti ghorāṃ gatim
iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit // BhKir_18.26

vrajati śuci padaṃ tv ati prītimān pratihatam atir eti ghorāṃ gatim iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit //

dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā
rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya // BhKir_18.27

dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā rāgiṇa āpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya //

dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya prekṣākārī yāti padaṃ muktam apāyaiḥ
samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte // BhKir_18.28

dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya prekṣākārī yāti padaṃ muktam apāyaiḥ samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś ca upāsti sādhu vidheyaṃ sa vidhatte //

yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ
samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi // BhKir_18.29

yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi //

saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām
adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām // BhKir_18.30

saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām //

na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ
namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam // BhKir_18.31

na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na ca asti manmathaḥ namaskriyā ca uṣasi dātur ity aho nisargadurbodham idaṃ tavā ihitam //

tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ
srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati // BhKir_18.32

tava uttarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati //

avigrahasyāpy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ
tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā // BhKir_18.33

avigrahasya apy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ tava eva na anyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā //

ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ
tena sarvabhuvanātiga loke nopamānam asi nāpy upemayaḥ // BhKir_18.34

ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ tena sarvabhuvanātiga loke na upamānam asi na apy upemayaḥ //

tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam
tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām // BhKir_18.35

tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām //

rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam
pāvinyāḥ śaraṇagatārtihāriṇe tan māhātmyaṃ bhava bhavate namaskriyāyāḥ // BhKir_18.36

rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam pāvinyāḥ śaraṇagatārtihāriṇe tan māhātmyaṃ bhava bhavate namaskriyāyāḥ //

tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram
parito duritāni yaḥ punīte śiva tasmai pavanātane namas te // BhKir_18.37

tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram parito duritāni yaḥ punīte śiva tasmai pavanātane namas te //

bhavataḥ smaratāṃ sadāsane jayini brahmamaye niṣeduṣām
dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ // BhKir_18.38

bhavataḥ smaratāṃ sadāsane jayini brahmamaye niṣeduṣām dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ //

ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena
nirvāṇaṃ samupagamena yacchate te bījānāṃ prabhava namo 'stu jīvanāya // BhKir_18.39

ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena nirvāṇaṃ samupagamena yacchate te bījānāṃ prabhava namo 'stu jīvanāya //

yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ
mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai // BhKir_18.40

yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nā avṛto 'nādiniṣṭhaḥ mārgātītāya indriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai //

aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase
atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ // BhKir_18.41

aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ //

asaṃvidānasya mameśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi
virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi // BhKir_18.42

asaṃvidānasya mamā iśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmana āpi //

āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge
samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu // BhKir_18.43

āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarā ahaveṣu //

iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā
jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa // BhKir_18.44

iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa //

sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ
parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau // BhKir_18.45

sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ parītyā iśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //

atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai
avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ // BhKir_18.46

atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ //

asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ
svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ // BhKir_18.47

asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam iva uccair upajaguḥ //

vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ
nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma // BhKir_18.48

vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //