Bharavi: Kiratarjuniya

Text follows that commented on by Mallinaatha, also as regards e.g.\ word-division;
note that there are often other possible word-divisions (especially in the citra-verses
of sarga 15) and quite a few variants in the texts of other commentators.


Input by Harunaga Isaacson.



ANALYTIC VERSION (BHELA conventiions)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //




śriyaḥ kurūṇām adhipasya pālanīṃ $ prajāsu vṛttiṃ yam ayuṅkta veditum &
sa varṇiliṅgī viditaḥ samāyayau % yudhiṣṭhiraṃ dvaitavane vanecaraḥ // BhKir_1.1 //

kṛtapraṇāmasya mahīṃ mahībhuje $ jitāṃ sapatnena nivedayiṣyataḥ &
na vivyathe tasya mano na hi priyaṃ % pravaktum icchanti mṛṣā hitaiṣiṇaḥ // BhKir_1.2 //

dviṣāṃ vighātāya vidhātum icchato $ rahasy anujñām adhigamya bhūbhṛtaḥ &
sa sauṣṭhavaudāryaviśeṣaśālinīṃ % viniścitārthām iti vācam ādadhe // BhKir_1.3 //

kriyāsu yuktair nṛpa cāracakṣuṣo $ na vañcanīyāḥ prabhavo 'nujīvibhiḥ &
ato 'rhasi kṣantum asādhu sādhu vā % hitaṃ manohāri ca durlabhaṃ vacaḥ // BhKir_1.4 //

sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ $ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ &
sadā9nukūleṣu hi kurvate ratiṃ % nṛpeṣv amātyeṣu ca sarvasampadaḥ // BhKir_1.5 //

nisargadurbodham abodhaviklavāḥ $ kva bhūpatīnāṃ caritaṃ kva jantavaḥ &
tavā7nubhāvo 'yam abodhi yan mayā % nigūḍhatattvaṃ nayavartma vidviṣām // BhKir_1.6 //

viśaṅkamāno bhavataḥ parābhavaṃ $ nṛpāsanastho 'pi vanādhivāsinaḥ &
durodaracchadmajitāṃ samīhate % nayena jetuṃ jagatīṃ suyodhanaḥ // BhKir_1.7 //

tathā9pi jihmaḥ sa bhavajjigīṣayā $ tanoti śubhraṃ guṇasampadā yaśaḥ &
samunnayan bhūtim anāryasaṃgamād % varaṃ virodho 'pi samaṃ mahātmabhiḥ // BhKir_1.8 //

kṛtāriṣaḍvargajayena mānavīm $ agamyarūpāṃ padavīṃ prapitsunā &
vibhajya naktaṃdinam astatandriṇā % vitanyate tena nayena pauruṣam // BhKir_1.9 //

sakhīn iva prītiyujo 'nujīvinaḥ $ samānamānān suhṛdaś ca bandhubhiḥ &
sa santataṃ darśayate gatasmayaḥ % kṛtādhipatyām iva sādhu bandhutām // BhKir_1.10 //

asaktam ārādhayato yathāyathaṃ $ vibhajya bhaktyā samapakṣapātayā &
guṇānurāgād iva sakhyam īyivān % na bādhate 'sya trigaṇaḥ parasparam // BhKir_1.11 //

niratyayaṃ sāma na dānavarjitaṃ $ na bhūri dānaṃ virahayya satkriyām &
pravartate tasya viśeṣaśālinī % guṇānurodhena vinā na satkriyā // BhKir_1.12 //

vasūni vāñchan na vaśī na manyunā $ svadharma ity eva nivṛttakāraṇaḥ &
gurūpadiṣṭena ripau sute 'pi vā % nihanti daṇḍena sa dharmaviplavam // BhKir_1.13 //

vidhāya rakṣān paritaḥ paretarān $ aśaṅkitākāram upaiti śaṅkitaḥ &
kriyāpavargeṣv anujīvisātkṛtāḥ % kṛtajñatām asya vadanti sampadaḥ // BhKir_1.14 //

anārataṃ tena padeṣu lambhitā $ vibhajya samyag viniyogasatkriyām &
phalanty upāyāḥ paribṛṃhitāyatīr % upetya saṃgharṣam ivā7rthasampadaḥ // BhKir_1.15 //

anekarājanyarathāśvasaṃkulaṃ $ tadīyam āsthānaniketanājiram &
nayaty ayugmacchadagandhir ārdratāṃ % bhṛśaṃ nṛpopāyanadantināṃ madaḥ // BhKir_1.16 //

sukhena labhyā dadhataḥ kṛṣīvalair $ akṛṣṭapacyā iva sasyasampadaḥ &
vitanvati kṣemam adevamātṛkāś % cirāya tasmin kuravaś cakāsati // BhKir_1.17 //

mahaujaso mānadhanā dhanārcitā $ dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ &
na saṃhatās tasya na bhedavṛttayaḥ % priyāṇi vāñchanty asubhiḥ samīhitum // BhKir_1.18 //

udārakīrter udayaṃ dayāvataḥ $ praśāntabādhaṃ diśato 'bhirakṣayā &
svayaṃ pradugdhe 'sya guṇair upasnutā % vasūpamānasya vasūni medinī // BhKir_1.19 //

mahībhujāṃ saccaritaiś caraiḥ kriyāḥ $ sa veda niḥśesam aśeṣitakriyaḥ &
mahodayais tasya hitānubandhibhiḥ % pratīyate dhātur ive8hitaṃ phalaiḥ // BhKir_1.20 //

na tena sajyaṃ kvacid udyataṃ dhanur $ na vā kṛtaṃ kopavijihmam ānanam &
guṇānurāgeṇa śirobhir uhyate % narādhipair mālyam ivā7sya śāsanam // BhKir_1.21 //

sa yauvarājye navayauvanoddhataṃ $ nidhāya duḥśāsanam iddhaśāsanaḥ &
makheṣv akhinno 'numataḥ purodhasā % dhinoti havyena hiraṇyaretasam // BhKir_1.22 //

pralīnabhūpālam api sthirāyati $ praśāsad āvāridhi maṇḍalaṃ bhuvaḥ &
sa cintayaty eva bhiyas tvad eṣyatīr % aho durantā balavadvirodhitā // BhKir_1.23 //

kathāprasaṅgena janair udāhṛtād $ anusmṛtākhaṇḍalasūnuvikramaḥ &
tavā7bhidhānād vyathate natānanaḥ % sa duḥsahān mantrapadād ivo7ragaḥ // BhKir_1.24 //

tad āśu kartuṃ tvayi jihmam udyate $ vidhīyatāṃ tatra vidheyam uttaram &
parapraṇītāni vacāṃsi cinvatāṃ % pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ // BhKir_1.25 //

itī8rayitvā giram āttasatkriye $ gate 'tha patyau vanasaṃnivāsinām &
praviśya kṛṣṇā sadanaṃ mahībhujā % tad ācacakṣe 'nujasannidhau vacaḥ // BhKir_1.26 //

niśamya siddhiṃ dviṣatām apākṛtīs $ tatas tatastyā viniyantum akṣamā &
nṛpasya manyuvyavasāyadīpinīr % udājahāra drupadātmajā giraḥ // BhKir_1.27 //

bhavādṛśeṣu pramadājanoditaṃ $ bhavaty adhikṣepa ivā7nuśāsanam &
tathā9pi vaktuṃ vyavasāyayanti māṃ % nirastanārīsamayā durādhayaḥ // BhKir_1.28 //

akhaṇḍam ākhaṇḍalatulyadhāmabhiś $ ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ &
tvayā svahastena mahī madacyutā % mataṅgajena srag ivā7pavarjitā // BhKir_1.29 //

vrajanti te mūḍhadhiyaḥ parābhavaṃ $ bhavanti māyāviṣu ye na māyinaḥ &
praviśya hi ghnanti śaṭhās tathāvidhān % asaṃvṛtāṅgān niśitā ive7ṣavaḥ // BhKir_1.30 //

guṇānuraktām anuraktasādhanaḥ $ kulābhimānī kulajāṃ narādhipaḥ &
parais tvadanyaḥ ka ivā7pahārayen % manoramām ātmavadhūm iva śriyam // BhKir_1.31 //

bhavantam etarhi manasvigarhite $ vivartamānaṃ naradeva vartmani &
kathaṃ na manyur jvalayaty udīritaḥ % śamītaruṃ śuṣkam ivā7gnir ucchikhaḥ // BhKir_1.32 //

avandhyakopasya nihantur āpadāṃ $ bhavanti vaśyāḥ svayam eva dehinaḥ &
amarṣaśūnyena janasya jantunā % na jātahārdena na vidviṣā0daraḥ // BhKir_1.33 //

paribhramaṃl lohitacandanocitaḥ $ padātir antargiri reṇurūṣitaḥ &
mahārathaḥ satyadhanasya mānasaṃ % dunoti te kaccid ayaṃ vṛkodaraḥ // BhKir_1.34 //

vijitya yaḥ prājyam ayacchad uttarān $ kurūn akupyaṃ vasu vāsavopamaḥ &
sa valkavāsāṃsi tavā7dhunā0haran % karoti manyuṃ na kathaṃ dhanaṃjayaḥ // BhKir_1.35 //

vanāntaśayyākaṭhinīkṛtākṛtī $ kacācitau viṣvag ivā7gajau gajau &
kathaṃ tvam etau dhṛtisaṃyamau yamau % vilokayann utsahase na bādhitum // BhKir_1.36 //

imām ahaṃ veda na tāvakīṃ dhiyaṃ $ vicitrarūpāḥ khalu cittavṛttayaḥ &
vicintayantyā bhavadāpadaṃ parāṃ % rujanti cetaḥ prasabhaṃ mamā8dhayaḥ // BhKir_1.37 //

purā9dhirūḍhaḥ śayanaṃ mahādhanaṃ $ vibodhyase yaḥ stutigītimaṅgalaiḥ &
adabhradarbhām adhiśayya sa sthalīṃ % jahāsi nidrām aśivaiḥ śivārutaiḥ // BhKir_1.38 //

puro9panītaṃ nṛpa rāmaṇīyakaṃ $ dvijātiśeṣeṇa yad etad andhasā &
tad adya te vanyaphalāśinaḥ paraṃ % paraiti kārśyaṃ yaśasā samaṃ vapuḥ // BhKir_1.39 //

anārataṃ yau maṇipīṭhaśāyināv $ arañjayad rājaśiraḥsrajāṃ rajaḥ &
niṣīdatas tau caraṇau vaneṣu te % mṛgadvijālūnaśikheṣu barhiṣām // BhKir_1.40 //

dviṣannimittā yad iyaṃ daśā tataḥ $ samūlam unmūlayatī7va me manaḥ &
parair aparyāsitavīryasampadāṃ % parābhavo 'py utsava eva māninām // BhKir_1.41 //

vihāya śāntiṃ nṛpa dhāma tat punaḥ $ prasīda saṃdhehi vadhāya vidviṣām &
vrajanti śatrūn avadhūya niḥspṛhāḥ % śamena siddhiṃ munayo na bhūbhṛtaḥ // BhKir_1.42 //

puraḥsarā dhāmavatāṃ yaśodhanāḥ $ suduḥsahaṃ prāpya nikāram īdṛśam &
bhavādṛśāś ced adhikurvate parān % nirāśrayā hanta hatā manasvitā // BhKir_1.43 //

atha kṣamām eva nirastasādhanaś $ cirāya paryeṣi sukhasya sādhanam &
vihāya lakṣmīpatilakṣma kārmukaṃ % jaṭādharaḥ sañ juhudhī7ha pāvakam // BhKir_1.44 //

na samayaparirakṣaṇaṃ kṣamaṃ te $ nikṛtipareṣu pareṣu bhūridhāmnaḥ &
ariṣu hi vijayārthinaḥ kṣitīśā % vidadhati sopadhi saṃdhidūṣaṇāni // BhKir_1.45 //

vidhisamayaniyogād dīptisaṃhārajihmaṃ $ śithilabalam agādhe magnam āpatpayodhau &
riputimiram udasyo7dīyamānaṃ dinādau % dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ // BhKir_1.46 //

vihitāṃ priyayā manaḥpriyām $ atha niścitya giraṃ garīyasīm &
upapattimad ūrjitāśrayaṃ % nṛpam ūce vacanaṃ vṛkodaraḥ // BhKir_2.1 //

yad avocata vīkṣya māninī $ paritaḥ snehamayena cakṣuṣā &
api vāgadhipasya durvacaṃ % vacanaṃ tad vidadhīta vismayam // BhKir_2.2 //

viṣamo 'pi vigāhyate nayaḥ $ kṛtatīrthaḥ payasām ivā8śayaḥ &
sa tu tatra viśeṣadurlabhaḥ % sad upanyasyati kṛtyavartma yaḥ // BhKir_2.3 //

pariṇāmasukhe garīyasi $ vyathake 'smin vacasi kṣataujasām &
ativīryavatī7va bheṣaje % bahur alpīyasi dṛśyate guṇaḥ // BhKir_2.4 //

iyam iṣṭaguṇāya rocatāṃ $ rucirārthā bhavate 'pi bhāratī &
nanu vaktṛviśeṣaniḥspṛhā % guṇagṛhyā vacane vipaścitaḥ // BhKir_2.5 //

catasṛṣv api te vivekinī $ nṛpa vidyāsu nirūḍhim āgatā &
katham etya matir viparyayaṃ % kariṇī paṅkam ivā7vasīdati // BhKir_2.6 //

vidhuraṃ kim ataḥ paraṃ parair $ avagītāṃ gamite daśām imām &
avasīdati yat surair api % tvayi sambhāvitavṛtti pauruṣam // BhKir_2.7 //

dviṣatām udayaḥ sumedhasā $ gurur asvantataraḥ sumarṣaṇaḥ &
na mahān api bhūtim icchatā % phalasampatpravaṇaḥ parikṣayaḥ // BhKir_2.8 //

acireṇa parasya bhūyasīṃ $ viparītāṃ vigaṇayya cā8tmanaḥ &
kṣayayuktim upekṣate kṛtī % kurute tatpratikāram anyathā // BhKir_2.9 //

anupālayatām udeṣyatīṃ $ prabhuśaktiṃ dviṣatām anīhayā &
apayānty acirān mahībhujāṃ % jananirvādabhayād iva śriyaḥ // BhKir_2.10 //

kṣayayuktam api svabhāvajaṃ $ dadhataṃ dhāma śivaṃ samṛddhaye &
praṇamanty anapāyam utthitaṃ % pratipaccandram iva prajā nṛpam // BhKir_2.11 //

prabhavaḥ khalu kośadaṇḍayoḥ $ kṛtapañcāṅgavinirṇayo nayaḥ &
sa vidheyapadeṣu dakṣatāṃ % niyatiṃ loka ivā7nurudhyate // BhKir_2.12 //

abhimānavato manasvinaḥ $ priyam uccaiḥ padam ārurukṣataḥ &
vinipātanivartanakṣamaṃ % matam ālambanam ātmapauruṣam // BhKir_2.13 //

vipado 'bhibhavanty avikramaṃ $ rahayaty āpadupetam āyatiḥ &
niyatā laghutā nirāyater % agarīyān na padaṃ nṛpaśriyaḥ // BhKir_2.14 //

tad alaṃ pratipakṣam unnater $ avalambya vyavasāyavandhyatām &
nivasanti parākramāśrayā % na viṣādena samaṃ samṛddhayaḥ // BhKir_2.15 //

atha ced avadhiḥ pratīkṣyate $ katham āviṣkṛtajihmavṛttinā &
dhṛtarāṣṭrasutena sutyajyāś % ciram āsvādya narendrasampadaḥ // BhKir_2.16 //

dviṣatā vihitaṃ tvayā9thavā $ yadi labdhā punar ātmanaḥ padam &
jananātha tavā7nujanmanāṃ % kṛtam āviṣkṛtapauruṣair bhujaiḥ // BhKir_2.17 //

madasiktamukhair mṛgādhipaḥ $ karibhir vartayati svayaṃ hataiḥ &
laghayan khalu tejasā jagan % na mahān icchati bhūtim anyataḥ // BhKir_2.18 //

abhimānadhanasya gatvarair $ asubhiḥ sthāsnu yaśaś cicīṣataḥ &
acirāṃśuvilāsacañcalā % nanu lakṣmīḥ phalam ānuṣaṅgikam // BhKir_2.19 //

jvalitaṃ na hiraṇyaretasaṃ $ cayam āskandati bhasmanāṃ janaḥ &
abhibhūtibhayād asūn ataḥ % sukham ujjhanti na dhāma māninaḥ // BhKir_2.20 //

kim avekṣya phalaṃ payodharān $ dhvanataḥ prārthayate mṛgādhipaḥ &
prakṛtiḥ khalu sā mahīyasaḥ % sahate nā7nyasamunnatiṃ yayā // BhKir_2.21 //

kuru tan matim eva vikrame $ nṛpa nirdhūya tamaḥ pramādajam &
dhruvam etad avehi vidviṣāṃ % tvadanutsāhahatā vipattayaḥ // BhKir_2.22 //

dviradān iva digvibhāvitāṃś $ caturas toyanidhīn ivā8yataḥ &
prasaheta raṇe tavā7nujān % dviṣatāṃ kaḥ śatamanyutejasaḥ // BhKir_2.23 //

jvalatas tava jātavedasaḥ $ satataṃ vairikṛtasya cetasi &
vidadhātu śamaṃ śivetarā % ripunārīnayanāmbusantatiḥ // BhKir_2.24 //

iti darśitavikriyaṃ sutaṃ $ marutaḥ kopaparītamānasam &
upasāntvayituṃ mahīpatir % dviradaṃ duṣṭam ivo7pacakrame // BhKir_2.25 //

apavarjitaviplave śucay $ hṛdayagrāhiṇi maṅgalāspade &
vimalā tava vistare girāṃ % matir ādarśa ivā7bhidṛśyate // BhKir_2.26 //

sphuṭatā na padair apākṛtā $ na ca na svīkṛtam arthagauravam &
racitā pṛthagarthatā girāṃ % na ca sāmarthyam apohitaṃ kvacit // BhKir_2.27 //

upapattir udāhṛtā balād $ anumānena na cā8gamaḥ kṣataḥ &
idam īdṛg anīdṛgāśayaḥ % prasabhaṃ vaktum upakrameta kaḥ // BhKir_2.28 //

avitṛptatayā tathā9pi me $ hṛdayaṃ nirṇayam eva dhāvati &
avasāyayituṃ kṣamāḥ sukhaṃ % na vidheyeṣu viśeṣasampadaḥ // BhKir_2.29 //

sahasā vidadhīta na kriyām $ avivekaḥ param āpadāṃ padam &
vṛṇate hi vimṛśyakāriṇaṃ % guṇalubdhāḥ svayam eva sampadaḥ // BhKir_2.30 //

abhivarṣati yo 'nupālayan $ vidhibījāni vivekavāriṇā &
sa sadā phalaśālinīṃ kriyāṃ % śaradaṃ loka ivā7dhitiṣṭhati // BhKir_2.31 //

śuci bhūṣayati śrutaṃ vapuḥ $ praśamas tasya bhavaty alaṃkriyā &
praśamābharaṇaṃ parākramaḥ % sa nayāpāditasiddhibhūṣaṇaḥ // BhKir_2.32 //

matibhedatamastirohite $ gahane kṛtyavidhau vivekinām &
sukṛtaḥ pariśuddha āgamaḥ % kurute dīpa ivā7rthadarśanam // BhKir_2.33 //

spṛhaṇīyaguṇair mahātmabhiś $ carite vartmani yacchatāṃ manaḥ &
vidhihetur ahetur āgasāṃ % vinipāto 'pi samaḥ samunnateḥ // BhKir_2.34 //

śivam aupayikaṃ garīyasīṃ $ phalaniṣpattim adūṣitāyatim &
vigaṇayya nayanti pauruṣaṃ % vijitakrodharayā jigīṣavaḥ // BhKir_2.35 //

apaneyam udetum icchatā $ timiraṃ roṣamayaṃ dhiyā puraḥ &
avibhidya niśākṛtaṃ tamaḥ % prabhayā nā7ṃśumatā9py udīyate // BhKir_2.36 //

balavān api kopajanmanas $ tamaso nā7bhibhavaṃ ruṇaddhi yaḥ &
kṣayapakṣa ivai8ndavīḥ kalāḥ % sakalā hanti sa śaktisampadaḥ // BhKir_2.37 //

samavṛttir upaiti mārdavaṃ $ samaye yaś ca tanoti tigmatām &
adhitiṣṭhati lokam ojasā % sa vivasvān iva medinīpatiḥ // BhKir_2.38 //

kva cirāya parigrahaḥ śriyāṃ $ kva ca duṣṭendriyavājivaśyatā &
śaradabhracalāś calendriyair % asurakṣā hi bahucchalāḥ śriyaḥ // BhKir_2.39 //

kim asāmayikaṃ vitanvatā $ manasaḥ kṣobham upāttaraṃhasaḥ &
kriyate patir uccakair apāṃ % bhavatā dhīratayā9dharīkṛtaḥ // BhKir_2.40 //

śrutam apy adhigamya ye ripūn $ vinayante sma na śarīrajanmanaḥ &
janayanty acirāya sampadām % ayaśas te khalu cāpalāśrayam // BhKir_2.41 //

atipātitakālasādhanā $ svaśarīrendriyavargatāpanī &
janavan na bhavantam akṣamā % nayasiddher apanetum arhati // BhKir_2.42 //

upakārakam āyater bhṛśaṃ $ prasavaḥ karmaphalasya bhūriṇaḥ &
anapāyi nibarhaṇaṃ dviṣāṃ % na titikṣāsamam asti sādhanam // BhKir_2.43 //

praṇatipravaṇān vihāya $ naḥ sahajasnehanibaddhacetasaḥ &
praṇamanti sadā suyodhanaṃ % prathame mānabhṛtāṃ na vṛṣṇayaḥ // BhKir_2.44 //

suhṛdaḥ sahajās tathe9tare $ matam eṣāṃ na vilaṅghayanti ye &
vinayād iva yāpayanti te % dhṛtarāṣṭrātmajam ātmasiddhaye // BhKir_2.45 //

abhiyoga imān mahībhujo $ bhavatā tasya tataḥ kṛtāvadheḥ &
pravighāṭayitā samutpatan % haridaśvaḥ kamalākarān iva // BhKir_2.46 //

upajāpasahān vilaṅghayan $ sa vidhātā nṛpatīn madoddhataḥ &
sahate na jano 'py adhaḥkriyāṃ % kim u lokādhikadhāma rājakam // BhKir_2.47 //

asamāpitakṛtyasampadāṃ $ hatavegaṃ vinayena tāvatā &
prabhavanty abhimānaśālināṃ % madam uttambhayituṃ vibhūtayaḥ // BhKir_2.48 //

madamānasamuddhataṃ nṛpaṃ $ na viyuṅkte niyamena mūḍhatā &
atimūḍha udasyate nayān % nayahīnād aparajyate janaḥ // BhKir_2.49 //

aparāgasamīraṇeritaḥ $ kramaśīrṇākulamūlasantatiḥ &
sukaras taruvat sahiṣṇunā % ripur unmūlayituṃ mahān api // BhKir_2.50 //

aṇur apy upahanti vigrahaḥ $ prabhum antaḥprakṛtiprakopajaḥ &
akhilaṃ hi hinasti bhūdharaṃ % taruśākhāntanigharṣajo 'nalaḥ // BhKir_2.51 //

matimān vinayapramāthinaḥ $ samupekṣeta samunnatiṃ dviṣaḥ &
sujayaḥ khalu tādṛg antare % vipadantā hy avinītasampadaḥ // BhKir_2.52 //

laghuvṛttitayā bhidāṃ gataṃ $ bahir antaś ca nṛpasya maṇḍalam &
abhibhūya haraty anantaraḥ % śithilaṃ kūlam ivā7pagārayaḥ // BhKir_2.53 //

anuśāsatam ity anākulaṃ $ nayavartmākulam arjunāgrajam &
svayam artha ivā7bhivāñchitas % tam abhīyāya parāśarātmajaḥ // BhKir_2.54 //

madhurair avaśāni lambhayann $ api tiryañci śamaṃ nirīkṣitaiḥ &
paritaḥ paṭu bibhrad enasāṃ % dahanaṃ dhāma vilokanakṣamam // BhKir_2.55 //

sahaso9pagataḥ savismayaṃ $ tapasāṃ sūtir asūtir enasām &
dadṛśe jagatībhujā muniḥ % sa vapuṣmān iva puṇyasaṃcayaḥ // BhKir_2.56 //

atho7ccakair āsanataḥ parārdhyād $ udyan sa dhūtāruṇavalkalāgraḥ &
rarāja kīrṇākapiśāṃśujālaḥ % śṛṅgāt sumeror iva tigmaraśmiḥ // BhKir_2.57 //

avahitahṛdayo vidhāya sa arhām $ ṛṣivad ṛṣipravare gurūpadiṣṭām &
tadanumatam alaṃcakāra paścāt % praśama iva śrutam āsanaṃ narendraḥ // BhKir_2.58 //

vyaktoditasmitamayūkhavibhāsitoṣṭhas $ tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ &
tanvantam iddham abhito gurum aṃśujālaṃ % lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ // BhKir_2.59 //

tataḥ śaraccandrakarābhirāmair $ utsarpibhiḥ prāṃśum ivā7ṃśujālaiḥ &
bibhrāṇam ānīlarucaṃ piśaṅgīr % jaṭās taḍitvantam ivā7mbuvāham // BhKir_3.1 //

prasādalakṣmīṃ dadhataṃ samagrāṃ $ vapuḥprakarṣeṇa janātigena &
prasahya cetaḥsu samāsajantam % asaṃstutānām api bhāvam ārdram // BhKir_3.2 //

anuddhatākāratayā viviktāṃ $ tanvantam antaḥkaraṇasya vṛttim &
mādhuryavisrambhaviśeṣabhājā % kṛtopasambhāṣam ive8kṣitena // BhKir_3.3 //

dharmātmajo dharmanibandhinīnāṃ $ prasūtim enaḥpraṇudāṃ śrutīnām &
hetuṃ tadabhyāgamane parīpsuḥ % sukhopaviṣṭaṃ munim ābabhāṣe // BhKir_3.4 //

anāptapuṇyopacarair durāpā $ phalasya nirdhūtarajāḥ savitrī &
tulyā bhavaddarśanasampad eṣā % vṛṣṭer divo vītabalāhakāyāḥ // BhKir_3.5 //

adya kriyāḥ kāmadughāḥ kratūnāṃ $ satyāśiṣaḥ samprati bhūmidevāḥ &
ā saṃsṛter asmi jagatsu jātas % tvayy āgate yad bahumānapātram // BhKir_3.6 //

śriyaṃ vikarṣaty apahanty aghāni $ śreyaḥ parisnauti tanoti kīrtim &
saṃdarśanaṃ lokaguror amogham % amoghaṃ tavā8tmayoner iva kiṃ na dhatte // BhKir_3.7 //

ścyotanmayūkhe 'pi himadyutau me $ nanirvṛtaṃ nirvṛtim eti cakṣuḥ &
samujjhitajñātiviyogakhedaṃ % tvatsaṃnidhāv ucchvasatī7va cetaḥ // BhKir_3.8 //

nirāspadaṃ praśnakutūhalitvam $ asmāsv adhīnaṃ kim u niḥspṛhāṇām &
tathā9pi kalyāṇakarīṃ giraṃ te % māṃ śrotum icchā mukharīkaroti // BhKir_3.9 //

ity uktavān uktiviśeṣaramyaṃ $ manaḥ samādhāya jayopapattau &
udāracetā giram ity udārāṃ % dvaipāyanenā7bhidadhe narendraḥ // BhKir_3.10 //

cicīṣatāṃ janmavatām alaghvīṃ $ yaśovataṃsām ubhayatra bhūtim &
abhyarhitā bandhuṣu tulyarūpā % vṛttir viśeṣeṇa tapodhanānām // BhKir_3.11 //

tathā9pi nighnaṃ nṛpa tāvakīnaiḥ $ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ &
vītaspṛhāṇām api muktibhājāṃ % bhavanti bhavyeṣu hi pakṣapātāḥ // BhKir_3.12 //

sutā na yūyaṃ kim u tasya rājñaḥ $ suyodhanaṃ vā na guṇair atītāḥ &
yas tyaktavān vaḥ sa vṛthā balād vā % mohaṃ vidhatte viṣayābhilāṣaḥ // BhKir_3.13 //

jahātu nai7naṃ katham arthasiddhiḥ $ saṃśayya karṇādiṣu tiṣṭhate yaḥ &
asādyuyogā hi jayāntarāyāḥ % pramāthinīnāṃ vipadāṃ padāni // BhKir_3.14 //

pathaś cyutāyāṃ samitau ripūṇāṃ $ dharmyāṃ dadhānena dhuraṃ cirāya &
tvayā vipatsv apy avipatti ramyam % āviṣkṛtaṃ prema paraṃ guṇeṣu // BhKir_3.15 //

vidhāya vidhvaṃsanam ātmanīnaṃ $ śamaikavṛtter bhavataś chalena &
prakāśitatvanmatiśīlasārāḥ % kṛtopakārā iva vidviṣas te // BhKir_3.16 //

labhyā dharitrī tava vikrameṇa $ jyāyāṃś ca vīryāstrabalair vipakṣaḥ &
ataḥ prakarṣāya vidhir vidheyaḥ % prakarṣatantrā hi raṇe jayaśrīḥ // BhKir_3.17 //

triḥsaptakṛtvo jagatīpatīnāṃ $ hantā gurur yasya sa jāmadagnyaḥ &
vīryāvadhūtaḥ sma tadā viveda % prakarṣam ādhāravaśaṃ guṇānām // BhKir_3.18 //

yasminn anaiśvaryakṛtavyalīkaḥ $ parābhavaṃ prāpta ivā7ntako 'pi &
dhunvan dhanuḥ kasya raṇe na kuryān % mano bhayaikapravaṇaṃ sa bhīṣmaḥ // BhKir_3.19 //

sṛjantam ājāviṣusaṃhatīr vaḥ $ saheta kopajvalitaṃ guruṃ kaḥ &
parisphurallolaśikhāgrajihvaṃ % jagaj jighatsantam ivā7ntavahnim // BhKir_3.20 //

nirīkṣya saṃrambhanirastadhairyaṃ $ rādheyam ārādhitajāmadagnyam &
asaṃstuteṣu prasabhaṃ bhayeṣu % jāyeta mṛtyor api pakṣapātaḥ // BhKir_3.21 //

yayā samāsāditasādhanena $ suduścarām ācaratā tapasyām &
ete durāpaṃ samavāpya vīryam % unmīlitāraḥ kapiketanena // BhKir_3.22 //

mahattvayogāya mahāmahimnām $ ārādhanīṃ tāṃ nṛpa devatānām &
dātuṃ pradānocita bhūridhāmnīm % upāgataḥ siddhim ivā7smi vidyām // BhKir_3.23 //

ity uktavantaṃ vraja sādhaye7ti $ pramāṇayan vākyam ajātaśatroḥ &
prasedivāṃsaṃ tam upāsasāda % vasann ivā7nte vinayena jiṣṇuḥ // BhKir_3.24 //

niryāya vidyā+tha dinādiramyād $ bimbād ivā7rkasya mukhān maharṣeḥ &
pārthānanaṃ vahnikaṇāvadātā % dīptiḥ sphuratpadmam ivā7bhipede // BhKir_3.25 //

yogaṃ ca taṃ yogyatamāya tasmai $ tapaḥprabhāvād vitatāra sadyaḥ &
yenā7sya tattveṣu kṛte 'vabhāse % samunmimīle7va cirāya cakṣuḥ // BhKir_3.26 //

ākāram āśaṃsitabhūrilābhaṃ $ dadhānam antaḥkaraṇānurūpam &
niyojayiṣyan vijayodaye taṃ % tapaḥsamādhau munir ity uvāca // BhKir_3.27 //

anena yogena vivṛddhatejā $ nijāṃ parasmai padavīm ayacchan &
samācarā8cāram upāttaśastro % japopavāsābhiṣavair munīnām // BhKir_3.28 //

kariṣyase yatra suduścarāṇi $ prasattaye gotrabhidas tapāṃsi &
śiloccayaṃ cāruśiloccayaṃ tam % eṣa kṣaṇān neṣyati guhyakas tvām // BhKir_3.29 //

iti bruvāṇena mahendrasūnuṃ $ maharṣiṇā tena tirobabhūve &
taṃ rājarājānucaro 'sya sākṣāt % pradeśam ādeśam ivā7dhitasthau // BhKir_3.30 //

kṛtānatir vyāhṛtasāntvavāde $ jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau &
iyāya sakhyāv iva samprasādaṃ % viśvāsayaty āśu satāṃ hi yogaḥ // BhKir_3.31 //

atho7ṣṇabhāse9va sumerukuñjān $ vihīyamānān udayāya tena &
bṛhaddyutīn duḥkhakṛtātmalābhaṃ % tamaḥ śanaiḥ pāṇḍusutān prapede // BhKir_3.32 //

asaṃśayālocitakāryanunnaḥ $ premṇā samānīya vibhajyamānaḥ &
tulyād vibhāgād iva tanmanobhir % duḥkhātibhāro 'pi laghuḥ sa mene // BhKir_3.33 //

dhairyeṇa viśvāsyatayā maharṣes $ tīvrād arātiprabhavāc ca manyoḥ &
vīryaṃ ca vidvatsu sute maghonaḥ % sa teṣu na sthānam avāpa śokaḥ // BhKir_3.34 //

tān bhūridhāmnaś caturo 'pi dūraṃ $ vihāya yāmān iva vāsarasya &
ekaughabhūtaṃ tad aśarma kṛṣṇāṃ % vibhāvarīṃ dhvāntam iva prapede // BhKir_3.35 //

tuṣāralekhākulitotpalābhe $ paryaśruṇī maṅgalabhaṅgabhīruḥ &
agūḍhabhāvā9pi vilokane sā % na locane mīlayituṃ viṣehe // BhKir_3.36 //

akṛtrimapremarasābhirāmaṃ $ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam &
manaḥprasādāñjalinā nikāmaṃ % jagrāha pātheyam ive7ndrasūnuḥ // BhKir_3.37 //

dhairyāvasādena hṛtaprasādā $ vanyadvipene7va nidāghasindhuḥ &
niruddhabāṣpodayasannakaṇṭham % uvāca kṛcchrād iti rājaputrī // BhKir_3.38 //

magnāṃ dviṣacchadmani paṅkabhūte $ sambhavānāṃ bhūtim ivo7ddhariṣyan &
ādhidviṣām ā tapasāṃ prasiddher % asmad vinā mā bhṛśam unmanībhūḥ // BhKir_3.39 //

yaśo 'dhigantuṃ sukhalipsayā vā $ manuṣyasaṃkhyām ativartituṃ vā &
nirutsukānām abhiyoggabhājāṃ % samutsuke9vā7ṅkam upaiti siddhiḥ // BhKir_3.40 //

lokaṃ vidhātrā vihitasya goptuṃ $ kṣattrasya muṣṇan vasu jaitram ojaḥ &
tejasvitāyā vijayaikavṛtter % nighnan priyaṃ prāṇam ivā7bhimānam // BhKir_3.41 //

vrīḍānatair āptajanopanītaḥ $ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ &
vitānabhūtaṃ vitataṃ pṛthivyāṃ % yaśaḥ samūhann iva digvikīrṇam // BhKir_3.42 //

vīryāvadāneṣu kṛtāvamarṣas $ tanvann abhūtām iva sampratītim &
kurvan prayāmakṣayam āyatīnām % arkatviṣām ahna ivā7vaśeṣaḥ // BhKir_3.43 //

prasahya yo 'smāsu paraiḥ prayuktaḥ $ smartuṃ na śakyaḥ kim utā7dhikartum &
navīkariṣyaty upaśuṣyad ārdraḥ % sa tvad vinā me hṛdayaṃ nikāraḥ // BhKir_3.44 //

prāpto 'bhimānavyasanād asahyaṃ $ dantī9va dantavyasanād vikāram &
dviṣatpratāpāntaritorutejāḥ % śaradghanākīrṇa ivā8dir ahnaḥ // BhKir_3.45 //

savrīḍamandair iva niṣkriyatvān $ nātyartham astrair avabhāsamānaḥ &
yaśaḥkṣayakṣīṇajalārṇavābhas % tvam anyam ākāram ivā7bhipannaḥ // BhKir_3.46 //

duḥśāsanāmarṣarajovikīrṇair $ ebhir vinā9rthair iva bhāgyanāthaiḥ &
keśaiḥ kadarthīkṛtavīryasāraḥ % kaccit sa evā7si dhanaṃjayas tvam // BhKir_3.47 //

sa kṣattriyas trāṇasahaḥ satāṃ yas $ tat kārmukaṃ karmasu yasya śaktiḥ &
vahan dvayīṃ yady aphale 'rthajāte % karoty asaṃskārahatām ivo7ktim // BhKir_3.48 //

vītaujasaḥ sannidhimātraśeṣā $ bhavatkṛtāṃ bhūtim apekṣamāṇāḥ &
samānaduḥkhā iva nas tvadīyāḥ % sarūpatāṃ pārtha guṇā bhajante // BhKir_3.49 //

ākṣipyamāṇaṃ ripubhiḥ pramādān $ nāgair ivā8lūnasaṭaṃ mṛgendram &
tvāṃ dhūr iyaṃ yogyatayā9dhirūḍhā % dīptyā dinaśrīr iva tigmaraśmim // BhKir_3.50 //

karoti yo 'śeṣajanātiriktāṃ $ sambhāvanām arthavatīṃ kriyābhiḥ &
saṃsatsu jāte puruṣādhikāre % na pūraṇī taṃ samupaiti saṃkhyā // BhKir_3.51 //
priyeṣu yaiḥ pārtha vino9papatter $ vicintyamānaiḥ klamam eti cetaḥ &
tava prayātasya jayāya teṣāṃ % kriyād aghānāṃ maghavā vighātam // BhKir_3.52 //

mā gāś cirāyai7kacaraḥ pramādaṃ $ vasann asambādhaśive 'pi deśe &
mātsaryarāgopahatātmanāṃ hi % skhalanti sādhuṣv api mānasāni // BhKir_3.53 //

tad āśu kurvan vacanaṃ maharṣer $ manorathān naḥ saphalīkuruṣva &
pratyāgataṃ tvā9smi kṛtārtham eva % stanopapīḍaṃ parirabdhukāmā // BhKir_3.54 //

udīritāṃ tām iti yājñasenyā $ navīkṛtodgrāhitaviprakārām &
āsādya vācaṃ sa bhṛśaṃ didīpe % kāṣṭhām udīcīm iva tigmaraśmiḥ // BhKir_3.55 //

athā7bhipaśyann iva vidviṣaḥ puraḥ $ purodhasā0ropitahetisaṃhatiḥ &
babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ % gataḥ kriyāṃ mantra ivā7bhicārikīm // BhKir_3.56 //

avilaṅghyavikarṣaṇaṃ paraiḥ $ prathitajyāravakarma kārmukam &
agatāv aridṛṣṭigocaraṃ % śitanistriṃśayujau maheṣudhī // BhKir_3.57 //

yaśase9va tirodadhan muhur $ mahasā gotrabhidāyudhakṣatīḥ &
kavacaṃ ca saratnam udvahañ % jvalitajyotir ivā7ntaraṃ divaḥ // BhKir_3.58 //

akalādhipabhṛtyadarśitaṃ $ śivam urvīdharavartma samprayān &
hṛdayāni samāviveśa sa % kṣaṇam udbāṣpadṛśāṃ tapobhṛtām // BhKir_3.59 //

anujagur atha divyaṃ dundubhidhvānam āśāḥ+ $ surakusumanipātair vyomni lakṣmīr vitene &
priyam iva kathayiṣyann āliliṅga sphurantīṃ % bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ // BhKir_3.60 //

tataḥ sa kūjatkalahaṃsamekhalāṃ $ sapākasasyāhitapāṇḍutāguṇām &
upāsasādo7pajanaṃ janapriyaḥ % priyām ivā8sāditayauvanāṃ bhuvam // BhKir_4.1 //

vinamraśāliprasavaughaśālinīr $ apetapaṅkāḥ sasaroruhāmbhasaḥ &
nananda paśyann upasīma sa sthalīr % upāyanībhūtaśaradguṇaśriyaḥ // BhKir_4.2 //

nirīkṣyamāṇā iva vismayākulaiḥ $ payobhir unmīlitapadmalocanaiḥ &
hṛtapriyādṛṣṭivilāsavibhramā % mano 'sya jahruḥ śapharīvivṛttayaḥ // BhKir_4.3 //

tutoṣa paśyan kalamasya sa adhikaṃ $ savārije vāriṇi rāmaṇīyakam &
sudurlabhe nā7rhati ko 'bhinandituṃ % prakarṣalakṣmīm anurūpasaṃgame // BhKir_4.4 //

nunoda tasya sthalapadminīgataṃ $ vitarkam āviṣkṛtaphenasaṃtati &
avāptakiñjalkavibhedam uccakair % vivṛttapāṭhīnaparāhataṃ payaḥ // BhKir_4.5 //

kṛtormirekhaṃ śithilatvam āyatā $ śanaiḥ śanaiḥ śāntarayeṇa vāriṇā &
nirīkṣya reme sa samudrayoṣitāṃ % taraṅgitakṣaumavipāṇḍu saikatam // BhKir_4.6 //

manoramaṃ prāpitam antaraṃ bhruvor $ alaṃkṛtaṃ kesarareṇuṇā9ṇunā &
alaktatāmrādharapallavaśriyā % samānayantīm iva bandhujīvakam // BhKir_4.7 //

navātapālohitam āhitaṃ muhur $ mahāniveśau paritaḥ payodharau &
cakāsayantīm aravindajaṃ rajaḥ % pariśramāmbhaḥpulakena sarpatā // BhKir_4.8 //

kapolasaṃśleṣi vilocanatviṣā $ vibhūṣayantīm avataṃsakotpalam &
sutena pāṇḍoḥ kalamasya gopikāṃ % nirīkṣya mene śaradaḥ kṛtārthatā // BhKir_4.9 //

upāratāḥ paścimarātrigocarād $ apārayantaḥ patituṃ javena gām &
tam utsukāś cakrur avekṣaṇotsukaṃ % gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ // BhKir_4.10 //

parītam ukṣāvajaye jayaśriyā $ nadantam uccaiḥ kṣatasindhurodhasam &
dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ % savigrahaṃ darpam ivā7dhipaṃ gavām // BhKir_4.11 //

vimucyamānair api tasya mantharaṃ $ gavāṃ himānīviśadaiḥ kadambakaiḥ &
śarannadīnāṃ pulinaiḥ kutūhalaṃ % galaddukūlair jaghanair ivā8dadhe // BhKir_4.12 //

gatān paśūnāṃ sahajanmabandhutāṃ $ gṛhāśrayaṃ prema vaneṣu bibhrataḥ &
dadarśa gopān upadhenu pāṇḍavaḥ % kṛtānukārān iva gobhir ārjave // BhKir_4.13 //

paribhraman mūrdhajaṣaṭpadākulaiḥ $ smitodayādarśitadantakesaraiḥ &
mukhaiś calatkuṇḍalaraśmirañjitair % navātapāmṛṣṭasarojacārubhiḥ // BhKir_4.14 //

nibaddhaniḥśvāsavikampitādharā $ latā iva prasphuritaikapallavāḥ &
vyapoḍhapārśvair apavartitatrikā % vikarṣaṇaiḥ pāṇivihārahāribhiḥ // BhKir_4.15 //

vrajājireṣv ambudanādaśaṅkinīḥ $ śikhaṇḍinām unmadayatsu yoṣitaḥ &
muhuḥ praṇunneṣu mathāṃ vivartanair % nadatsu kumbheṣu mṛdaṅgamantharam // BhKir_4.16 //

sa mantharāvalgitapīvarastanīḥ $ pariśramaklāntavilocanotpalāḥ &
nirīkṣituṃ no7pararāma ballavīr % abhipranṛttā iva vārayoṣitaḥ // BhKir_4.17 //

papāta pūrvāṃ jahato vijihmatāṃ $ vṛṣopabhuktāntikasasyasampadaḥ &
rathāṅgasīmantitasāndrakardamān % prasaktasampātapṛthakkṛtān pathaḥ // BhKir_4.18 //

janair upagrāmam anindyakarmabhir $ viviktabhāveṅgitabhūṣaṇair vṛtāḥ &
bhṛśaṃ dadarśā8śramamaṇḍapopamāḥ % sapuṣpahāsāḥ sa niveśavīrudhaḥ // BhKir_4.19 //

tataḥ sa samprekṣya śaradguṇaśriyaṃ $ śaradguṇālokanalolacakṣuṣam &
uvāca yakṣas tam acodito 'pi gāṃ % na hī7ṅgitajño 'vasare 'vasīdati // BhKir_4.20 //

iyaṃ śivāyā niyater ivā8yatiḥ $ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ &
jayaśriyaṃ pārtha pṛthūkarotu te % śarat prasannāmbur anambuvāridā // BhKir_4.21 //

upaiti sasyaṃ pariṇāmaramyatā $ nadīr anauddhatyam apaṅkatā mahīm &
navair guṇaiḥ samprati saṃstavasthiraṃ % tirohitaṃ prema ghanāgamaśriyaḥ // BhKir_4.22 //

patanti nā7smin viśadāḥ patattriṇo $ dhṛtendracāpā na payodapaṅktayaḥ &
tathā9pi puṣṇāti nabhaḥ śriyaṃ parāṃ % na ramyam āhāryam apekṣate guṇam // BhKir_4.23 //

vipāṇḍubhir glānatayā payodharaiś $ cyutācirābhāguṇahemadāmabhiḥ &
iyaṃ kadambānilabhartur atyaye % na digvadhūnāṃ kṛśatā na rājate // BhKir_4.24 //

vihāya vāñchām udite madātyayād $ araktakaṇṭhasya rute śikhaṇḍinaḥ &
śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ % guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ // BhKir_4.25 //

amī pṛthustambabhṛtaḥ piśaṅgatāṃ $ gatā vipākena phalasya śālayaḥ &
vikāsi vaprāmbhasi gandhasūcitaṃ % namanti nighrātum ivā7sitotpalam // BhKir_4.26 //

mṛṇālinīnām anurañjitaṃ tviṣā $ vibhinnam ambhojapalāśaśobhayā &
payaḥ sphuracchāliśikhāpiśaṅgitaṃ % drutaṃ dhanuṣkhaṇḍam ivā7hividviṣaḥ // BhKir_4.27 //

vipāṇḍu saṃvyānam ivā7niloddhataṃ $ nirundhatīḥ saptapalāśajaṃ rajaḥ &
anāvilonmīlitabāṇacakṣuṣaḥ % sapuṣpahāsā vanarājiyoṣitaḥ // BhKir_4.28 //

adīpitaṃ vaidyutajātavedasā $ sitāmbudacchedatirohitātapam &
tatāntaraṃ sāntaravāriśīkaraiḥ % śivaṃ nabhovartma sarojavāyubhiḥ // BhKir_4.29 //

sitacchadānām apadiśya dhāvatāṃ $ rutair amīṣāṃ grathitāḥ patatriṇām &
prakurvate vāridarodhanirgatāḥ % parasparālāpam ivā7malā diśaḥ // BhKir_4.30 //

vihārabhūmer abhighoṣam utsukāḥ $ śarīrajebhyaś cyutayūthapaṅktayaḥ &
asaktam ūdhāṃsi payaḥ kṣaranty amūr % upāyanānī7va nayanti dhenavaḥ // BhKir_4.31 //

jagatprasūtir jagadekapāvanī $ vrajopakaṇṭhaṃ tanayair upeyuṣī &
dyutiṃ samagrāṃ samitir gavām asāv % upaiti mantrair iva saṃhitāhutiḥ // BhKir_4.32 //

kṛtāvadhānaṃ jitabarhiṇadhvanau $ suraktagopījanagītaniḥsvane &
idaṃ jighatsām apahāya bhūyasīṃ % na sasyam abhyeti mṛgīkadambakam // BhKir_4.33 //

asāv anāsthāparayā9vadhīritaḥ $ saroruhiṇyā śirasā namann api &
upaiti śuṣyan kalamaḥ sahā7mbhasā % manobhuvā tapta ivā7bhipāṇḍutām // BhKir_4.34 //

amī samuddhūtasarojareṇunā $ hṛtā hṛtāsārakaṇena vāyunā &
upāgame duścaritā ivā8padāṃ % gatiṃ na niścetum alaṃ śilīmukhāḥ // BhKir_4.35 //

mukhair asau vidrumabhaṅgalohitaiḥ $ śikhāḥ piśaṅgīḥ kalamasya bibhratī &
śukāvalir vyaktaśirīṣakomalā % dhanuḥśriyaṃ gotrabhido 'nugacchati // BhKir_4.36 //

iti kathayati tatra nā7tidūrād $ atha dadṛśe pihitoṣṇaraśmibimbaḥ &
vigalitajalabhāraśuklabhāsāṃ % nicaya ivā7mbumucāṃ nagādhirājaḥ // BhKir_4.37 //

tam atanuvanarājiśyāmitopatyakāntaṃ $ nagam upari himānīgauram āsadya jiṣṇuḥ &
vyapagatamadarāgasyā7nusasmāra lakṣmīm % asitam adharavāso bibhrataḥ sīrapāṇeḥ // BhKir_4.38 //

atha jayāya nu merumahībhṛto $ rabhasayā nu digantadidṛkṣayā &
abhiyayau sa himācalam ucchritaṃ % samuditaṃ nu vilaṅghayituṃ nabhaḥ // BhKir_5.1 //

tapanamaṇḍaladītitam ekataḥ $ satatanaiśatamovṛtam anyataḥ &
hasitabhinnatamisracayaṃ puraḥ % śivam ivā7nugataṃ gajacarmaṇā // BhKir_5.2 //

kṣitinabhaḥsuralokanivāsibhiḥ $ kṛtaniketam adṛṣṭaparasparaiḥ &
prathayituṃ vibhutām abhinirmitaṃ % pratinidhiṃ jagatām iva śambhunā // BhKir_5.3 //

bhujagarājasitena nabhaḥśriyā $ kanakarājivirājitasānunā &
samuditaṃ nicayena taḍitvatīṃ % laghayatā śaradambudasaṃhatim // BhKir_5.4 //

maṇimayūkhacayāṃśukabhāsurāḥ $ suravadhūparibhuktalatāgṛhāḥ &
dadhatam uccaśilāntaragopurāḥ % pura ivo7ditapuṣpavanā bhuvaḥ // BhKir_5.5 //

aviratojjhitavārivipāṇḍubhir $ virahitair aciradyutitejasā &
uditapakṣam ivā8rataniḥsvanaiḥ % pṛthunitambavilambibhir ambudaiḥ // BhKir_5.6 //

dadhatam ākaribhiḥ karibhiḥ kṣataiḥ $ samavatārasamair asamais taṭaiḥ &
vividhakāmahitā mahitāmbhasaḥ % sphuṭasarojavanā javanā nadīḥ // BhKir_5.7 //

navavinidrajapākusumatviṣāṃ $ dyutimatāṃ nikareṇa mahāśmanām &
vihitasāṃdhyamayūkham iva kvacin % nicitakāñcanabhittiṣu sānuṣu // BhKir_5.8 //

pṛthukadambakadambakarājitaṃ $ grahitamālatamālavanākulam &
laghutuṣāratuṣārajalaścyutaṃ % dhṛtasadānasadānanadantinam // BhKir_5.9 //

rahitaratnacayān na śiloccayān $ aphalatābhavanā na darībhuvaḥ &
vipulināmburuhā na saridvadhūr % akusumān dadhataṃ na mahīruhaḥ // BhKir_5.10 //

vyathitasindhum anīraśanaiḥ śanair $ amaralokavadhūjaghanair ghanaiḥ &
phaṇabhṛtām abhito vitataṃ tataṃ % dayitaramyalatābakulaiḥ kulaiḥ // BhKir_5.11 //

sasuracāpam anekamaṇiprabhair $ apapayoviśadaṃ himapāṇḍubhiḥ &
avicalaṃ śikharair upabibhrataṃ % dhvanitasūcitam ambumucāṃ cayam // BhKir_5.12 //

vikacavāriruhaṃ dadhataṃ saraḥ $ sakalahaṃsagaṇaṃ śuci mānasam &
śivam agātmajayā ca kṛterṣyayā % sakalahaṃ sagaṇaṃ śucimānasam // BhKir_5.13 //

grahavimānagaṇān abhito divaṃ $ jvalayatau9ṣadhijena kṛśānunā &
muhur anusmarayantam anukṣapaṃ % tripuradāham upāpatisevinaḥ // BhKir_5.14 //

vitataśīkararāśibhir ucchritair $ upalarodhavivartibhir ambubhiḥ &
dadhatam unnatasānusamuddhatāṃ % dhṛtasitavyajanām iva jāhnavīm // BhKir_5.15 //

anucareṇa dhanādhipater atho $ nagavilokanavismitamānasaḥ &
sa jagade vacanaṃ priyam ādarān % mukharatā9vasare hi virājate // BhKir_5.16 //

alam eṣa vilokitaḥ prajānāṃ $ sahasā saṃhatim aṃhasāṃ vihantum &
ghanavartma sahasradhe9va kurvan % himagaurair acalādhipaḥ śirobhiḥ // BhKir_5.17 //

iha duradhigamaiḥ kiṃcid evā8gamaiḥ $ satatam asutaraṃ varṇayanty antaram &
amum ativipinaṃ veda digvyāpinaṃ % puruṣam iva paraṃ padmayoniḥ param // BhKir_5.18 //

rucirapallavapuṣpalatāgṛhair $ upalasajjalajair jalarāśibhiḥ &
nayati saṃtatam utsukatām ayaṃ % dhṛtimatīr upakāntam api striyaḥ // BhKir_5.19 //

sulabhaiḥ sadā nayavatā9yavatā $ nidhiguhyakādhiparamaiḥ paramaiḥ &
amunā dhanaiḥ kṣitibhṛtā9tibhṛtā % samatītya bhāti jagatī jagatī // BhKir_5.20 //

akhilam idam amuṣya gairīguros $ tribhuvanam api nai7ti manye tulām &
adhivasati sadā yad enaṃ janair % aviditavibhavo bhavānīpatiḥ // BhKir_5.21 //

vītajanmajarasaṃ paraṃ śuci $ brahmaṇaḥ padam upaitum icchatām &
āgamād iva tamopahād itaḥ % sambhavanti matayo bhavacchidaḥ // BhKir_5.22 //

divyastrīṇāṃ sacaraṇalākṣārāgā $ rāgāyāte nipatitapuṣpāpīḍāḥ &
pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ % śaṃsanty asmin surataviśeṣaṃ śayyāḥ // BhKir_5.23 //

guṇasampadā samadhigamya paraṃ $ mahimānam atra mahite jagatām &
nayaśālini śriya ivā7dhipatau % viramanti na jvalitum auṣadhayaḥ // BhKir_5.24 //

kurarīgaṇaḥ kṛtaravas taravaḥ $ kusumānatāḥ sakamalaṃ kamalam &
iha sindhavaś ca varaṇāvaraṇāḥ % kariṇāṃ mude sanaladānaladāḥ // BhKir_5.25 //

sādṛśyaṃ gatam apanidracūtagandhair $ āmodaṃ madajalasekajaṃ dadhānaḥ &
etasmin madayati kokilān akāle % līnāliḥ surakariṇāṃ kapolakāṣaḥ // BhKir_5.26 //

sanākavanitaṃ nitambaruciraṃ $ ciraṃ suninadair nadair vṛtam amum &
matā phalavato 'vato rasaparā % parāstavasudhā sudhā9dhivasati // BhKir_5.27 //

śrīmallatābhavanam oṣadhayaḥ pradīpāḥ $ śayyā navāni haricandanapallavāni &
asmin ratiśramanudaś ca sarojavātāḥ % smartuṃ diśanti na divaḥ surasundarībhyaḥ // BhKir_5.28 //

īśārtham ambhasi cirāya tapaś carantyā $ yādovilaṅghanavilolavilocanāyāḥ &
ālambatāgrakaram atra bhavo bhavānyāḥ % ścyotannidāghasalilāṅgulinā kareṇa // BhKir_5.29 //

yenā7paviddhasalilaḥ sphuṭanāgasadmā $ devāsurair amṛtam ambunidhir mamanthe &
vyāvartanair ahipater ayam āhitāṅkaḥ % khaṃ vyālikhann iva vibhāti sa mandarādriḥ // BhKir_5.30 //

nītocchrāyaṃ muhur aśiśiraraśmer usrair $ ānīlābhair viracitaparabhāgā ratnaiḥ &
jyotsnāśaṅkām iva vitarati haṃsaśyenī % madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā // BhKir_5.31 //

dadhata iva vilāsaśāli nṛtyaṃ $ mṛdu patatā pavanena kampitāni &
iha lalitavilāsinījanabhrū- % gatikuṭileṣu payaḥsu paṅkajāni // BhKir_5.32 //

asminn agṛhyata pinākabhṛtā salīlam $ ābaddhavepathur adhīravilocanāyāḥ &
vinyastamaṅgalamahauṣadhir īśvarāyāḥ % srastoragapratisareṇa kareṇa pāṇiḥ // BhKir_5.33 //

krāmadbhir ghanapadavīm anekasaṃkhyais $ tejobhiḥ śucimaṇijanmabhir vibhinnaḥ &
usrāṇāṃ vyabhicaratī7va saptasapteḥ % paryasyann iha nicayaḥ sahasrasaṃkhyām // BhKir_5.34 //
vyadhatta yasmin puram uccagopuraṃ $ purāṃ vijetur dhṛtaye dhanādhipaḥ &
sa eṣa kailāsa upāntasarpiṇaḥ % karoty akālāstamayaṃ vivasvataḥ // BhKir_5.35 //

nānāratnajyotiṣāṃ saṃnipātaiś $ channeṣv antaḥsānu vaprāntareṣu &
baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin % nāvānāvān mātariśvā nihanti // BhKir_5.36 //

ramyā navadyutir apaiti na śādvalebhyaḥ $ śyāmībhavanty anudinaṃ nalinīvanāni &
asmin vicitrakusumastabakācitānāṃ % śākhābhṛtāṃ pariṇamanti na pallavāni // BhKir_5.37 //

parisaraviṣayeṣu līḍhamuktā $ haritatṛṇodgamaśaṅkayā mṛgībhiḥ &
iha navaśukakomalā maṇīnāṃ % ravikarasaṃvalitāḥ phalanti bhāsaḥ // BhKir_5.38 //

utphullasthalanalinīvanād amuṣmād $ uddhūtaḥ sarasijasambhavaḥ parāgaḥ &
vātyābhir viyati vivartitaḥ samantād % ādhatte kanakamayātapatralakṣmīm // BhKir_5.39 //

iha saniyamayoḥ surāpagāyām $ uṣasi sayāvakasavyapādarekhā &
kathayati śivayoḥ śarīrayogaṃ % viṣamapadā padavī vivartaneṣu // BhKir_5.40 //

saṃmūrchatāṃ rajatabhittimayūkhajālair $ ālokapādapalatāntaranirgatānām &
gharmadyuter iha muhuḥ paṭalāni dhāmnām % ādarśamaṇḍalanibhāni samullasanti // BhKir_5.41 //

śuklair mayūkhanicayaiḥ parivītamūrtir $ vaprābhighātaparimaṇḍalitorudehaḥ &
śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā % kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām // BhKir_5.42 //

samprati labdhajanma śanakaiḥ katham api laghuni $ kṣīṇapayasy upeyuṣi bhidāṃ jaladharapaṭale &
khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ % pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ // BhKir_5.43 //

snapitanavalatātarupravālair $ amṛtalavasrutiśālibhir mayūkhaiḥ &
satatam asitayāminīṣu śambho % amalayatī7ha vanāntam indulekhā // BhKir_5.44 //

kṣipati yo 'nuvanaṃ vitatāṃ bṛhad $ bṛhatikām iva raucanikīṃ rucam &
ayam anekahiraṇmayakaṃdaras % tava pitur dayito jagatīdharaḥ // BhKir_5.45 //

saktiṃ lavād apanayaty anile latānāṃ $ vairocanair dviguṇitāḥ sahasā mayūkhaiḥ &
rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ % bhāsas taḍidvilasitāni viḍambayanti // BhKir_5.46 //

kaṣaṇakampanirastamahāhibhiḥ $ kṣaṇavimattamataṅgajavarjitaiḥ &
iha madasnapitair anumīyate % suragajasya gataṃ haricandanaiḥ // BhKir_5.47 //

jaladajālaghanair asitāśmanām $ upahatapracaye9ha marīcibhiḥ &
bhavati dīptir adīpitakaṃdarā % timirasaṃvalite9va vivasvataḥ // BhKir_5.48 //

bhavyo bhavann api muner iha śāsanena $ kṣātre sthitaḥ pathi tapasya hatapramādaḥ &
prāyeṇa saty api hitārthakare vidhau hi % śreyāṃsi labdhum asukhāni vinā9ntarāyaiḥ // BhKir_5.49 //

mā bhūvann apathahṛtas tavendriyāśvāḥ $ saṃtāpe diśatu śivaḥ śivāṃ prasaktim &
rakṣantas tapasi balaṃ ca lokapālāḥ % kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ // BhKir_5.50 //

ity uktvā sapadi hitaṃ priyaṃ priyārhe $ dhāma svaṃ gatavati rājarājabhṛtye &
sotkaṇṭhaṃ kim api pṛthāsutaḥ pradadhyau % saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ // BhKir_5.51 //

tam anatiśayanīyaṃ sarvataḥ sārayogād $ avirahitam anekenā7ṅkabhājā phalena &
akṛśam akṛśalakṣmīś cetasā0śaṃsitaṃ sa % svam iva puruṣakāraṃ śailam abhyāsasāda // BhKir_5.52 //

rucirākṛtiḥ kanakasānum atho $ paramaḥ pumān iva patiṃ patatām &
dhṛtasatpathas tripathagām abhitaḥ % sa tam āruroha puruhūtasutaḥ // BhKir_6.1 //

tam anindyabandina ive7ndrasutaṃ $ vihitālinikvaṇajayadhvanayaḥ &
pavaneritākulavijihmaśikhā % jagatīruho 'vacakaruḥ kusumaiḥ // BhKir_6.2 //

avadhūtapaṅkajaparāgakaṇās $ tanujāhnavīsalilavīcibhidaḥ &
parirebhire 'bhimukham etya sukhāḥ % suhṛdaḥ sakhāyam iva taṃ marutaḥ // BhKir_6.3 //

uditopalaskhalanasaṃvalitāḥ $ sphuṭahaṃsasārasavirāvayujaḥ &
mudam asya māṅgalikatūryakṛtāṃ % dhvanayaḥ pratenur anuvapram apām // BhKir_6.4 //

avarugṇatuṅgasuradārutarau $ nicaye puraḥ surasaritpayasām &
sa dadarśa vetasavanācaritāṃ % praṇatiṃ balīyasi samṛddhikarīm // BhKir_6.5 //

prababhūva nā7lam avalokayituṃ $ paritaḥ sarojarajasā9ruṇitam &
sariduttarīyam iva saṃhatimat % sa taraṅgaraṅgi kalahaṃsakulam // BhKir_6.6 //

dadhati kṣatīḥ pariṇatadvirade $ muditāliyoṣiti madasrutibhiḥ &
adhikāṃ sa rodhasi babandha dhṛtiṃ % mahate rujann api guṇāya mahān // BhKir_6.7 //

anuhemavapram aruṇaiḥ samatāṃ $ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ &
sa rathāṅganāmavanitāṃ karuṇair % anubadhnatīm abhinananda rutaiḥ // BhKir_6.8 //

sitavājine nijagadū rucayaś $ calavīcirāgaracanāpaṭavaḥ &
maṇijālam ambhasi nimagnam api % sphuritaṃ manogatam ivā8kṛtayaḥ // BhKir_6.9 //

upalāhatoddhatataraṅgadhṛtaṃ $ javinā vidhūtavitataṃ marutā &
sa dadarśa ketakaśikhāviśadaṃ % saritaḥ prahāsam iva phenam apām // BhKir_6.10 //

bahu barhicandrikanibhaṃ vidadhe $ dhṛtim asya dānapayasāṃ paṭalam &
avagāḍham īkṣitum ivai7bhapatiṃ % vikasadvilocanaśataṃ saritaḥ // BhKir_6.11 //

pratibodhajṛmbhaṇavibhīnamukhī $ puline saroruhadṛśā dadṛśe &
patadacchamauktikamaṇiprakarā % galadaśrubindur iva śuktivadhūḥ // BhKir_6.12 //

śucir apsu vidrumalatāviṭapas $ tanusāndraphenalavasaṃvalitaḥ &
smaradāyinaḥ smarayati sma bhṛśaṃ % dayitādharasya daśanāṃśubhṛtaḥ // BhKir_6.13 //

upalabhya cañcalataraṅgahṛtaṃ $ madagandham utthitavatāṃ payasaḥ &
pratidantinām iva sa sambubudhe % kariyādasām abhimukhān kariṇaḥ // BhKir_6.14 //

sa jagāma vismayam udvīkṣya puraḥ $ sahasā samutpipatiṣoḥ phaṇinaḥ &
prahitaṃ divi prajavibhiḥ śvasitaiḥ % śaradabhravibhramam apāṃ paṭalam // BhKir_6.15 //

sa tatāra saikatavatīr abhitaḥ $ śapharīparisphuritacārudṛśaḥ &
lalitāḥ sakhīr iva bṛhajjaghanāḥ % suranimnagām upayatīḥ saritaḥ // BhKir_6.16 //

adhiruhya puṣpabharanamraśikhaiḥ $ paritaḥ pariṣkṛtatalāṃ tarubhiḥ &
manasaḥ prasattim iva mūrdhni gireḥ % śucim āsasāda sa vanāntabhuvam // BhKir_6.17 //

anusānu puṣpitalatāvitatiḥ $ phalitorubhūruhaviviktavanaḥ &
dhṛtim ātatāna tanayasya hares % tapase 'dhivastum acalām acalaḥ // BhKir_6.18 //

praṇidhāya tatra vidhinā9tha dhiyaṃ $ dadhataḥ purātanamuner munitām &
śramam ādadhāv asukaraṃ na tapaḥ % kim ivā7vasādakaram ātmavatām // BhKir_6.19 //

śamayan dhṛtendriyaśamaikasukhaḥ $ śucibhir guṇair aghamayaṃ sa tamaḥ &
prativāsaraṃ sukṛtibhir vavṛdhe % vimalaḥ kalābhir iva śītaruciḥ // BhKir_6.20 //

adharīcakāra ca vivekaguṇād $ aguṇeṣu tasya dhiyam astavataḥ &
pratighātinīṃ viṣayasaṅgaratiṃ % nirupaplavaḥ śamasukhānubhavaḥ // BhKir_6.21 //

manasā japaiḥ praṇatibhiḥ prayataḥ $ samupeyivān adhipatiṃ sa divaḥ &
sahajetare jayaśamau dadhatī % bibharāṃbabhūva yugapan mahasī // BhKir_6.22 //

śirasā harinmaṇinibhaḥ sa vahan $ kṛtajanmano 'bhiṣavaṇena jaṭāḥ &
upamāṃ yayāv aruṇadīdhitibhiḥ % parimṛṣṭamūrdhani tamālatarau // BhKir_6.23 //

dhṛtahetir apy adhṛtajihmamatiś $ caritair munīn adharayañ śucibhiḥ &
rajayāṃcakāra virajāḥ sa mṛgān % kam ive8śate ramayituṃ na guṇāḥ // BhKir_6.24 //

anukūlapātinam acaṇḍagatiṃ $ kiratā sugandhim abhitaḥ pavanam &
avadhīritārtavaguṇaṃ sukhatāṃ % nayatā rucāṃ nicayam aṃśumataḥ // BhKir_6.25 //

navapallavāñjalibhṛtaḥ pracaye $ bṛhatas tarūn gamayatā9vanatim &
stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ % śayanīyatām upayatīṃ vasudhām // BhKir_6.26 //

patitair apetajaladān nabhasaḥ $ pṛṣatair apāṃ śamayatā ca rajaḥ &
sa dayālune9va parigāḍhakṛśaḥ % paricaryayā9nujagṛhe tapasā // BhKir_6.27 //

mahate phalāya tad avekṣya śivaṃ $ vikasannimittakusumaṃ sa puraḥ &
na jagāma vismayavaśaṃ vaśināṃ % na nihanti dhairyam anubhāvaguṇaḥ // BhKir_6.28 //

tad abhūrivāsarakṛtaṃ sukṛtair $ upalabhya vaibhavam ananyabhavam &
upatasthur āsthitaviṣādadhiyaḥ % śatayajvano vanacarā vasatim // BhKir_6.29 //

viditāḥ praviśya vihitānatayaḥ $ śithilīkṛte 'dhikṛtakṛtyavidhau &
anapetakālam abhirāmakathāḥ % kathayāṃbabhūvur iti gotrabhide // BhKir_6.30 //

śucivalkavītatanur anyatamas $ timiracchidām iva girau bhavataḥ &
mahate jayāya maghavann anaghaḥ % puruṣas tapasyati tapaj jagatīm // BhKir_6.31 //

sa bibharti bhīṣaṇabhujaṃgabhujaḥ $ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ &
amalena tasya dhṛtasaccaritāś % caritena cā7tiśayitā munayaḥ // BhKir_6.32 //

marutaḥ śivā navatṛṇā jagatī $ vimalaṃ nabho rajasi vṛṣṭir apām &
guṇasampadā9nuguṇatāṃ gamitaḥ % kurute 'sya bhaktim iva bhūtagaṇaḥ // BhKir_6.33 //

itaretarānabhibhavena mṛgās $ tam upāsate gurum ivā7ntasadaḥ &
vinamanti cā7sya taravaḥ pracaye % paravān sa tena bhavate9va nagaḥ // BhKir_6.34 //

uru sattvam āha vipariśramatā $ paramaṃ vapuḥ prathayatī7va jayam &
śamino 'pi tasya navasaṃgamane % vibhutānuṣaṅgi bhayam eti janaḥ // BhKir_6.35 //

ṛṣivaṃśajaḥ sa yadi daityakule $ yadi vā9nvaye mahati bhūmibhṛtām &
caratas tapas tava vaneṣu sadā % na vayaṃ nirūpayitum asya gatim // BhKir_6.36 //

vigaṇayya kāraṇam anekaguṇaṃ $ nijayā9thavā kathitam alpatayā &
asad apy adaḥ sahitum arhati naḥ % kva vanecarāḥ kva nipuṇā matayaḥ // BhKir_6.37 //

adhigamya guhyakagaṇād iti tan $ manasaḥ priyaṃ priyasutasya tapaḥ &
nijugopa harṣam uditaṃ maghavā % nayavartmagāḥ prabhavatāṃ hi dhiyaḥ // BhKir_6.38 //

praṇidhāya cittam atha bhaktatayā $ vidite 'py apūrva iva tatra hariḥ &
upalabdhum asya niyamasthiratāṃ % surasundarīr iti vaco 'bhidadhe // BhKir_6.39 //

sukumāram ekam aṇu marmabhidām $ atidūragaṃ yutam amoghatayā &
avipakṣam astram aparaṃ katamad % vijayāya yūyam iva cittabhuvaḥ // BhKir_6.40 //

bhavavītaye hatabṛhattamasām $ avabodhavāri rajasaḥ śamanam &
paripīyamāṇam iva vo 'sakalair % avasādam eti nayanāñjalibhiḥ // BhKir_6.41 //

bahudhā gatāṃ jagati bhūtasṛjā $ kamanīyatāṃ samabhihṛtya purā &
upapāditā vidadhatā bhavatīḥ % surasadmayānasumukhī janatā // BhKir_6.42 //

tad upetya vighnayata tasya tapaḥ $ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ &
hṛtavītarāgamanasāṃ nanu vaḥ % sukhasaṅginaṃ prati sukhāvajitiḥ // BhKir_6.43 //

avimṛṣyam etad abhilaṣyati sa $ dviṣatāṃ vadhena viṣayābhiratim &
bhavavītaye na hi tathā sa vidhiḥ % kva śarāsanaṃ kva ca vimuktipathaḥ // BhKir_6.44 //

pṛthudāmni tatra paribodhi ca mā $ bhavatībhir anyamunivad vikṛtiḥ &
svayaśāṃsi vikramavatām avatāṃ % na vadhūṣv aghāni vimṛṣyanti dhiyaḥ // BhKir_6.45 //

āśaṃsitāpaciticāru puraḥ surāṇām $ ādeśam ity abhimukhaṃ samavāpya bhartuḥ &
lebhe parāṃ dyutim amartyavadhūsamūhaḥ % sambhāvanā hy adhikṛtasya tanoti tejaḥ // BhKir_6.46 //

praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ $ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ &
acalanalinalakṣmīhāri nā7laṃ babhūva % stimitam amarabhartur draṣṭum akṣṇāṃ sahasram // BhKir_6.47 //

śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ $ guptānām atha sacivais trilokabhartuḥ &
saṃmūrchann alaghuvimānarandhrabhinnaḥ % prasthānaṃ samabhidadhe mṛdaṅganādaḥ // BhKir_7.1 //

sotkaṇṭhair amaragaṇair anuprakīrṇān $ niryāya jvalitarucaḥ purān maghonaḥ &
rāmāṇām upari vivasvataḥ sthitānāṃ % nāsede caritaguṇatvam ātapatraiḥ // BhKir_7.2 //

dhūtānām abhimukhapātibhiḥ samīrair $ āyāsād aviśadalocanotpalānām &
āninye madajanitāṃ śriyaṃ vadhūnām % uṣṇāṃśudyutijanitaḥ kapolarāgaḥ // BhKir_7.3 //

tiṣṭhadbhiḥ katham api devatānubhāvād $ ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ &
nemīnām asati vivartanaī rathaughair % āsede viyati vimānavat pravṛttiḥ // BhKir_7.4 //

kāntānāṃ kṛtapulakaḥ stanāṅgarāge $ vaktreṣu cyutatilakeṣu mauktikābhas &
sampede śramasalilodgamo vibhūṣā % ramyāṇāṃ vikṛtir api śriyaṃ tanoti // BhKir_7.5 //

rājadbhiḥ pathi marutām abhinnarūpair $ ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām &
tejobhiḥ kanakanikāṣarājigaurair % āyāmaḥ kriyata iva sma sātirekaḥ // BhKir_7.6 //

rāmāṇām avajitamālyasaukumārye $ samprāpte vapuṣi sahatvam ātapasya &
gandharvair adhigatavismayaiḥ pratīye % kalyāṇī vidhiṣu vicitratā vidhātuḥ // BhKir_7.7 //

sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ $ srotobhis tridaśagajā madaṃ kṣarantaḥ &
sādṛśyaṃ yayur aruṇāṃśurāgabhinnair % varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ // BhKir_7.8 //

atyarthaṃ durupasadād upetya dūraṃ $ paryantād ahimamayūkhamaṇḍalasya &
āśānām uparacitām ivai7kaveṇīṃ % ramyormīṃ tridaśanadīṃ yayur balāni // BhKir_7.9 //

āmattabhramarakulākulāni dhunvann $ udbhūtagrathitarajāṃsi paṅkajāni &
kāntānāṃ gagananadītaraṅgaśītaḥ % saṃtāpaṃ viramayati sma mātariśvā // BhKir_7.10 //

sambhinnair ibhaturagāvagāhanena $ prāpyo8rvīr anupadavīṃ vimānapaṅktīḥ &
tatpūrvaṃ pratividadhe surāpagāyā % vaprāntaskhalitavivartanaṃ payobhiḥ // BhKir_7.11 //

krāntānāṃ grahacaritāt patho rathānām $ akṣāgrakṣatasuraveśmavedikānām &
niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ % sampīḍakṣubhitajaleṣu toyadeṣu // BhKir_7.12 //

taptānām upadadhire viṣāṇabhinnāḥ $ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ &
yuktānāṃ khalu mahatāṃ paropakāre % kalyāṇī bhavati rujatsv api pravṛttiḥ // BhKir_7.13 //

saṃvātā muhur anilena nīyamāne $ divyastrījaghanavarāṃśuke vivṛttim &
paryasyatpṛthumaṇimekhalāṃśujālaṃ % saṃjajñe yutakam ivā7ntarīyam ūrvoḥ // BhKir_7.14 //

pratyārdrīkṛtatilakās tuṣārapātaiḥ $ prahlādaṃ śamitapariśramā diśantaḥ &
kāntānāṃ bahumatim āyayuḥ payodā % nā7lpīyān bahu sukṛtaṃ hinasti doṣaḥ // BhKir_7.15 //

yātasya grathitataraṅgasaikatābhe $ vicchedaṃ vipayasi vārivāhajāle &
ātenus tridaśavadhūjanāṅgabhājāṃ % saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām // BhKir_7.16 //
saṃsiddhāv iti karaṇīyasaṃnibaddhair $ ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm &
āsede daśaśatalocanadhvajinyā % jīmūtair apihitasānur indrakīlaḥ // BhKir_7.17 //

ākīrṇā mukhanalinair vilāsinīnām $ udbhūtasphuṭaviśadātapatraphenā &
sā tūryadhvanitagabhīram āpatantī % bhūbhartuḥ śirasi nabhonadī9va reje // BhKir_7.18 //

setutvaṃ dadhati payomucāṃ vitāne $ saṃrambhād abhipatato rathāñ javena &
āninyur niyamitaraśmibhugnaghoṇāḥ % kṛcchreṇa kṣitim avanāmitas turaṅgāḥ // BhKir_7.19 //

māhendraṃ nagam abhitaḥ kareṇuvaryāḥ $ paryantasthitajaladā divaḥ patantaḥ &
sādṛśyaṃ nilayananiṣprakampapakṣair % ājagmur jalanidhiśāyibhir nagendraiḥ // BhKir_7.20 //

utsaṅge samaviṣame samaṃ mahādreḥ $ krāntānāṃ viyadabhipātalāghavena &
ā mūlād upanadi saikateṣu lebhe % sāmagrī khurapadavī turaṅgamāṇām // BhKir_7.21 //

sadhvānaṃ nipatitanirjharāsu mandraiḥ $ saṃmūrchan pratininadair adhityakāsu &
udgrīvair ghanaravaśaṅkayā mayūraiḥ % sotkaṇṭhaṃ dhvanir upaśuśruve rathānām // BhKir_7.22 //

sambhinnām aviralapātibhir mayūkhair $ nīlānāṃ bhṛśam upamekhalaṃ maṇīnām &
vicchinām iva vanitā nabhontarāle % vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ // BhKir_7.23 //

āsannadvipapadavīmadānilāya $ krudhyanto dhiyam avamatya dhūrgatānām &
savyājaṃ nijakariṇībhir āttacittāḥ % prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ // BhKir_7.24 //

nīrandhraṃ pathiṣu rajo rathāṅganunnaṃ $ paryasyan navasalilāruṇaṃ vahantī &
ātene vanagahanāni vāhinī sā % gharmāntakṣubhitajale9va jahnukanyā // BhKir_7.25 //

sambhogakṣamagahanām atho7pagaṅgaṃ $ bibhrāṇāṃ jvalitamaṇīni saikatāni &
adhyūṣuś cyutakusumācitāṃ sahāyā % vṛtrārer aviralaśādvalāṃ dharitrīm // BhKir_7.26 //

bhūbhartuḥ samadhikam ādadhe tado9rvyāḥ $ śrīmattāṃ harisakhavāhinīniveśaḥ &
saṃsaktau kim asulabhaṃ mahodayānām % ucchrāyaṃ nayati yadṛcchayā9pi yogaḥ // BhKir_7.27 //

sāmodāḥ kusumataruśriyo viviktāḥ $ sampattiḥ kisalayaśālinīlatānām &
sāphalyaṃ yayur amarāṅganopabhuktāḥ % sā lakṣmīr upakurute yayā pareṣām // BhKir_7.28 //

klānto 'pi tridaśavadhūjanaḥ purastāl $ līnāhiśvasitavilolapallavānām &
sevyānāṃ hatavinayair ivā8vṛtānāṃ % samparkaṃ pariharati sma candanānām // BhKir_7.29 //

utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm $ ānītā viditanayaiḥ śramaṃ vinetum &
ākṣiptadrumagahanā yugāntavātaiḥ % paryastā giraya iva dvipā virejuḥ // BhKir_7.30 //

prasthānaśramajanitāṃ vihāya nidrām $ āmukte gajapatinā sadānapaṅke &
śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ % saṃrambhacyutam iva śṛṅkhalaṃ cakāśe // BhKir_7.31 //

āyastaḥ surasaridogharuddhavartmā $ samprāptuṃ vanagajadānagandhi rodhaḥ &
mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan % yantāraṃ na vigaṇayāṃcakāra nāgaḥ // BhKir_7.32 //

āroḍhuḥ samavanatasya pītaśeṣe $ sāśaṅkaṃ payasi samīrite kareṇa &
saṃmārjann aruṇamadasrutī kapolau % sasyande mada iva śīkaraḥ kareṇoḥ // BhKir_7.33 //

āghrāya kṣaṇam atitṛṣyatā9pi roṣād $ uttīraṃ nihitavivṛttalocanena &
sampṛktaṃ vanakarināṃ madāmbusekair % nā8ceme himam api vāri vāraṇena // BhKir_7.34 //

praścyotanmadasurabhīṇi nimnagāyāḥ $ krīḍanto gajapatayaḥ payāṃsi kṛtvā &
kiñjalkavyavahitatāmradānalekhair % utteruḥ sarasijagandhibhiḥ kapolaiḥ // BhKir_7.35 //

ākīrṇaṃ balarajasā ghanāruṇena $ prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu &
mātaṅgonmathitasarojareṇupiṅgaṃ % māñjiṣṭhaṃ vasanam ivā7mbu nirbabhāse // BhKir_7.36 //

śrīmadbhir niyamitakandharāparāntaiḥ $ saṃsaktair aguruvaneṣu sāṅgahāram &
samprāpe nisṛtamadāmbubhir gajendraiḥ % prasyandipracalitagaṇḍaśailaśobhā // BhKir_7.37 //

niḥśeṣaṃ praśamitareṇu vāraṇānāṃ $ srotobhir madajalam ujjhatām ajasram &
āmodaṃ vyavahitabhūripuṣpagandho % bhinnailāsurabhim uvāha gandhavāhaḥ // BhKir_7.38 //

sādṛśyaṃ dadhati gabhīrameghaghoṣair $ unnidrakṣubhitamṛgādhipaśrutāni &
ātenuś cakitacakoranīlakaṇṭhān % kacchāntān amaramahebhabṛṃhitāni // BhKir_7.39 //

sāsrāvasaktakamaniyaparicchadānām $ adhvaśramāturavadhūjanasevitānām &
jajñe niveśanavibhāgapariṣkṛtānāṃ % lakṣmīḥ puropavanajā vanapādapānām // BhKir_7.40 //

atha svamāyākṛtamandirojjvalaṃ $ jvalanmaṇi vyomasadāṃ sanātanam &
surāṅganā gopaticāpagopuraṃ % puraṃ vanānāṃ vijihīrṣayā jahuḥ // BhKir_8.1 //

yathāyathaṃ tāḥ sahitā nabhaścaraiḥ $ prabhābhir udbhāsitaśailavīrudhaḥ &
vanaṃ viśantyo vanajāyatekṣaṇāḥ % kṣaṇadyutīnāṃ dadhur ekarūpatām // BhKir_8.2 //

nivṛttavṛttorupayodharaklamaḥ $ pravṛttainirhrādivibhūṣaṇāravaḥ &
nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ % nabhaḥprayāṇād avanau parikramaḥ // BhKir_8.3 //

ghanāni kāmaṃ kusumāni bibhrataḥ $ karapraceyāny apahāya śākhinaḥ &
puro 'bhisasre surasundarījanair % yathottarecchā hi guṇeṣu kāminaḥ // BhKir_8.4 //

tanūr alaktāruṇapāṇipallavāḥ $ sphurannakhāṃśūtkaramañjarībhṛtaḥ &
vilāsinībāhulatā vanālayo % vilepanāmodahṛtāḥ siṣevire // BhKir_8.5 //

nipīyamānastabakā śilīmukhair $ aśokayaṣṭiś calabālapallavā &
viḍambayantī dadṛśe vadhūjanair % amandadaṣṭauṣṭhakarāvadhūnanam // BhKir_8.6 //

karau dhunānā navapallavākṛtī $ vṛthā kṛthā mānini mā pariśramam &
upeyuṣī kalpalatābhiśaṅkayā % kathaṃ nv itas trasyati ṣaṭpadāvaliḥ // BhKir_8.7 //

jahīhi kopaṃ dayito 'nugamyatāṃ $ purā9nuśete tava cañcalaṃ manaḥ &
iti priyaṃ kāṃcid upaitum icchatīṃ % puro 'nuninye nipuṇaḥ sakhījanaḥ // BhKir_8.8 //

samunnataiḥ kāśadukūlaśālibhiḥ $ parikvaṇatsārasapaṅktimekhalaiḥ &
pratīradeśaiḥ svakalatracārubhir % vibhūṣitāḥ kuñjasamudrayoṣitaḥ // BhKir_8.9 //

vidūrapātena bhidām upeyuṣaś $ cyutāḥ pravāhād abhitaḥ prasāriṇaḥ &
priyāṅkaśītāḥ śucimauktikatviṣo % vanaprahāsā iva vāribindavaḥ // BhKir_8.10 //

sakhījanaṃ prema gurūkṛtādaraṃ $ nirīkṣamāṇā iva namramūrtayaḥ &
sthiradvirephāñjanaśaritodarair % visāribhiḥ puṣpavilocanair latāḥ // BhKir_8.11 //

upeyuṣīṇāṃ bṛhatīr adhityakā $ manāṃsi jahruḥ surarājayoṣitām &
kapolakāṣaiḥ kariṇāṃ madāruṇair % upāhitaśyāmarucaś ca candanāḥ // BhKir_8.12 //

svagocare saty api vittahāriṇā $ vilobhyamānāḥ prasavena śākhinām &
nabhaścarāṇām upakartum icchatāṃ % priyāṇi cakruḥ praṇayena yoṣitaḥ // BhKir_8.13 //

prayacchato9ccaiḥ kusumāni māninī $ vipakṣagotraṃ dayitena lambhitā &
na kiṃcid ūce caraṇena kevalaṃ % lilekha bāṣpākulalocanā bhuvam // BhKir_8.14 //

priye 'parā yacchati vācam unmukhī $ nibaddhadṛṣṭiḥ śithilākuloccayā &
samādadhe nā7ṃśukam āhitaṃ vṛthā % viveda puṣpeṣu na pāṇipallavam // BhKir_8.15 //

salīlam āsaktalatāntabhūṣaṇaṃ $ samāsajantyā kusumāvataṃsakam &
stanopapīḍaṃ nunude nitambinā % ghanena kaścij jaghanena kāntayā // BhKir_8.16 //

kalatrabhāreṇa vilolanīvinā $ galaddukūlastanaśālino9rasā &
balivyapāyasphuṭaromarājinā % nirāyatatvād udareṇa tāmyatā // BhKir_8.17 //

vilambamānākulakeśapāśayā $ kayācid āviṣkṛtabāhumūlayā &
taruprasūnāny apadiśya sādaraṃ % manodhināthasya manaḥ samādade // BhKir_8.18 //

vyapohituṃ locanato mukhānilair $ apārayantaṃ kila puṣpajaṃ rajaḥ &
payodhareṇo7rasi kācid unmanāḥ % priyaṃ jaghāno7nnatapīvarastanī // BhKir_8.19 //

imāny amūnī7ty apavarjite śanair $ yathābhirāmaṃ kusumāgrapallave &
vihāya niḥsārataye9va bhūruhān % padaṃ vanaśrīr vanitāsu saṃdadhe // BhKir_8.20 //

pravālabhaṅgāruṇapāṇipallavaḥ $ parāgapāṇḍūkṛtapīvarastanaḥ &
mahīruhaḥ puṣpasugandhir ādade % vapurguṇocchrāyam ivā7ṅganājanaḥ // BhKir_8.21 //

varorubhir vāraṇahastapīvaraiś $ cirāya khinnān navapallavaśriyaḥ &
same 'pi yātuṃ caraṇān anīśvarān % madād iva praskhalataḥ pade pade // BhKir_8.22 //

visārikāñcīmaṇiraśmilabdhayā $ manoharocchāyanitambaśobhayā &
sthitāni jitvā navasaikatadyutiṃ % śramātiriktair jaghanāni gauravaiḥ // BhKir_8.23 //

samucchvasatpaṅkajakośakomalair $ upāhitaśrīṇy upanīvi nābhibhiḥ &
dadhanti madhyeṣu valīvibhaṅgiṣu % stanātibhārād udarāṇi namratām // BhKir_8.24 //

samānakāntīni tuṣārabhūṣaṇaiḥ $ saroruhair asphuṭapattrapaṅktibhiḥ &
citāni gharmāmbukaṇaiḥ samantato % mukhāny anutphullavilocanāni ca // BhKir_8.25 //

viniryatīnāṃ gurusvedamantharaṃ $ surāṅganānām anusānuvartmanaḥ &
savismayaṃ rūpayato nabhaścarān % viveśa tatpūrvam ive8kṣaṇādaraḥ // BhKir_8.26 //

atha sphuranmīnavidhūtapaṅkajā $ vipaṅkatīraskhalitormisaṃhatiḥ &
payo 'vagāḍhuṃ kalahaṃsanādinī % samājuhāve7va vadhūḥ surāpagā // BhKir_8.27 //

praśāntagharmābhibhavaḥ śanair vivān $ vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ &
dadau bhujālambam ivā8ttaśīkaras % taraṅgamālāntaragocaro 'nilaḥ // BhKir_8.28 //

gataiḥ sahāvaiḥ kalahaṃsavikramaṃ $ kalatrabhāraiḥ pulinaṃ nitambibhiḥ &
mukhaiḥ sarojāni ca dīrghalocanaiḥ % surastriyaḥ sāmyaguṇān nirāsire // BhKir_8.29 //

vibhinnaparyantagamīnapaṅktayaḥ $ puro vigāḍhāḥ sakhibhir marutvataḥ &
kathaṃcid āpaḥ surasundarījanaiḥ % sabhītibhis tatprathamaṃ prapedire // BhKir_8.30 //

vigāḍhamātre ramaṇībhir ambhasi $ prayatnasaṃvāhitapīvarorubhiḥ &
vibhidyamānā visasāra sārasān % udasya tīreṣu taraṅgasaṃhatiḥ // BhKir_8.31 //

śilāghanair nākasadām uraḥsthalair $ bṛhanniveśaiś ca vadhūpayodharaiḥ &
taṭābhinītena vibhinnavīcinā % ruṣe9va bheje kaluṣatvam ambhasā // BhKir_8.32 //

vidhūtakeśāḥ parilolitasrajaḥ $ surāṅganānāṃ praviluptacandanāḥ &
atiprasaṅgād vihitāgaso muhuḥ % prakampam īyuḥ sabhayā ivo8rmayaḥ // BhKir_8.33 //

vipakṣacittonmathanā nakhavraṇās $ tirohitā vibhramamaṇḍanena ye &
hṛtasya śeṣān iva kuṅkumasya tān % vikatthanīyān dadhur anyathā striyaḥ // BhKir_8.34 //

sarojapattre nu vilīnaṣaṭpade $ viloladṛṣṭeḥ svid amū vilocane &
śiroruhāḥ svin natapakṣmasantater % dvirephavṛndaṃ nu niśabdaniścalam // BhKir_8.35 //

agūḍhahāsasphuṭadantakesaraṃ $ mukhaṃ svid etad vikasan nu paṅkajam &
iti pralīnāṃ nalinīvane sakhīṃ % vidāṃbabhūvuḥ sucireṇa yoṣitaḥ // BhKir_8.36 //

priyeṇa saṃgrathya vipakṣasaṃnidhāv $ upāhitāṃ vakṣasi pīvarastane &
srajaṃ na kācid vijahau jalāvilāṃ % vasanti hi premṇi guṇā na vastuni // BhKir_8.37 //

asaṃśayaṃ nyastam upāntaraktatāṃ $ yad eva roddhuṃ ramaṇībhir añjanam &
hṛte 'pi tasmin salilena śuklatāṃ % nirāsa rāgo nayaneṣu na śriyam // BhKir_8.38 //

dyutiṃ vahanto vanitāvataṃsakā $ hṛtāḥ pralobhād iva vegibhir jalaiḥ &
upaplutās tatkṣaṇaśocanīyatāṃ % cyutādhikārāḥ sacivā ivā8yayuḥ // BhKir_8.39 //

vipattralekhā niralaktakādharā $ nirañjanākṣīr api bibhratīḥ śriyam &
nirīkṣya rāmā bubudhe nabhaścarair % alaṃkṛtaṃ tadvapuṣai9va maṇḍanam // BhKir_8.40 //

tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ $ priyānurāgeṇa vilāsinījanaḥ &
yathā jalārdro nakhamaṇḍanaśriyā % dadāha dṛṣṭīś ca vipakṣayoṣitām // BhKir_8.41 //

śubhānanāḥ sāmburuheṣu bhīravo $ vilolahārāś calaphenapaṅktiṣu &
nitāntagauryo hṛtakuṅkumeṣv alaṃ % na lebhire tāḥ parabhāgam ūrmiṣu // BhKir_8.42 //

hradāmbhasi vyastavadhūkarāhate $ ravaṃ mṛdaṅgadhvanidhīram ujjhati &
muhustanais tālassamaṃ samādade % manoramaṃ nṛtyam iva pravepitam // BhKir_8.43 //

śriyā hasadbhiḥ kalamāni sasmitair $ alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ &
kṛtānukūlyā surarājayoṣitāṃ % prasādasāphalyam avāpa jāhvanī // BhKir_8.44 //

parisphuranmīnavighaṭṭitoravaḥ $ surāṅganās trāsaviloladṛṣṭayaḥ &
upāyayuḥ kampitapāṇipallavāḥ % sakhījanasyā7pi vilokanīyatām // BhKir_8.45 //

bhayād ivā8śliṣya jhaṣāhate 'mbhasi $ priyaṃ mudā0nandayati sma māninī &
akṛtrimapremarasāhitair mano % haranti rāmāḥ kṛtakair apī8hitaiḥ // BhKir_8.46 //

tirohitāntāni nitāntam ākulair $ apāṃ vigāhād alakaiḥ prasāribhiḥ &
yayur vadhūnāṃ vadanāni tulyatāṃ % dvirephavṛndāntaritaiḥ saroruhaiḥ // BhKir_8.47 //

karau dhunānā navapallavākṛtī $ payasy agādhe kila jātasambhramā &
sakhīṣu nirvācyam adhārṣṭhyadūṣitaṃ % priyāṅgasaṃśleṣam avāpa māninī // BhKir_8.48 //

priyaiḥ salīlaṃ karavārivāritaḥ $ pravṛddhaniḥśvāsavikampitastanaḥ &
savibhramādhūtakarāgrapallavo % yathārthatām āpa vilāsinījanaḥ // BhKir_8.49 //

udasya dhairyaṃ dayitena sādaraṃ $ prasāditāyāḥ karavārivāritam &
mukhaṃ nimīlannayanaṃ natabhruvaḥ % śriyaṃ sapatnīvadanād ivā8dade // BhKir_8.50 //

vihasya pāṇau vidhṛte dhṛtāmbhasi $ priyeṇa vadhvā madanārdracetasaḥ &
sakhī9va kāñcī payasā ghanīkṛtā % babhāra vītoccayabandham aṃśukam // BhKir_8.51 //

nirañjane sācivilokitaṃ dṛśāv $ ayāvakaṃ vepathur oṣṭhapallavam &
natabhruvo maṇḍayadi sma vigrahe % balikriyā cā7tilakaṃ tadāspadam // BhKir_8.52 //

nimīladākekaralocacakṣuṣāṃ $ priyopakaṇṭhaṃ kṛtagātravepathuḥ &
nimajjatīnāṃ śvasitoddhatastanaḥ % śramo nu tāsāṃ madano nu paprathe // BhKir_8.53 //

priyeṇa siktā caramaṃ vipakṣataś $ cukopa kācin na tutoṣa sāntvanaiḥ &
janasya rūḍhapraṇayasya cetasaḥ % kim apy amarṣo 'nunaye bhṛśāyate // BhKir_8.54 //

itthaṃ vihṛtya vanitābhir udasyamānaṃ $ pīnastanorujaghanasthalaśālinībhiḥ &
utsarpitormicayalaṅghitatīradeśam % autsuky anunnam iva vāri puraḥ pratasthe // BhKir_8.55 //

tīrāntarāṇi mithunāni rathāṅganāmnāṃ $ nītvā vilolitasarojavanaśriyas tāḥ &
saṃrejire surasarijjaladhautahārās % tārāvitānataralā iva yāmavatyaḥ // BhKir_8.56 //

saṃkrāntacandanarasāhitavarṇabhedaṃ $ vicchinnabhūṣaṇamaṇiprakarāṃśucitram &
baddhormi nākavanitāparibhuktamuktaṃ % sindhor babhāra salilaṃ śayanīyalakṣmīm // BhKir_8.57 //
vīkṣya rantumanasaḥ suranārīr $ āttacitraparidhānavibhūṣāḥ &
tatpriyārtham iva yātum athā7staṃ % bhānumān upapayodhi lalambe // BhKir_9.1 //

madhyamopalanibhe lasadaṃśāv $ ekataś cyutim upeyuṣi bhānau &
dyaur uvāha parivṛttivilolāṃ % hārayaṣṭim iva vāsaralakṣmīm // BhKir_9.2 //

aṃśupāṇibhir atīva pipāsuḥ $ padmajaṃ madhu bhṛśaṃ rasayitvā &
kṣībatām iva gataḥ kṣitim eṣyaṃl % lohitaṃ vapur uvāha pataṅgaḥ // BhKir_9.3 //

gamyatām upagate nayanānāṃ $ lohitāyāti sahasramarīcau &
āsasāda virahayya dharitrīṃ % cakravākahṛdayāny abhitāpaḥ // BhKir_9.4 //

muktamūlalaghur ujjhitapūrvaḥ $ paścime nabhasi sambhṛtasāndraḥ &
sāmi majjati ravau na vireje % khinnajihma iva raśmisamūhaḥ // BhKir_9.5 //

kāntadūtya iva kuṅkumatāmrāḥ $ sāyamaṇḍalam abhi tvarayantyaḥ &
sādaraṃ dadṛśire vanitābhiḥ % saudhajālapatitā ravibhāsaḥ // BhKir_9.6 //

agrasānuṣu nitāntapiśaṅgair $ bhūruhān mṛdukarair avalambya &
astaśailagahanaṃ nu vivasvān % āviveśa jaladhiṃ nu mahīṃ nu // BhKir_9.7 //

ākulaś calapatatrikulānām $ āravair anuditauṣasarāgaḥ &
āyayāv aharidaśvavipāṇḍus % tulyatāṃ dinamukhena dināntaḥ // BhKir_9.8 //

āsthitaḥ sthagitavāridapaṅktyā $ saṃdhyayā gaganapaścimabhāgaḥ &
sormividrumavintānavibhāsā % rañjitasya jaladheḥ śriyam ūhe // BhKir_9.9 //

prāñjalāv api jane natamūrdhni $ prema tatpravaṇacetasi hitvā &
saṃdhyayā9nuvidadhe viramantyā % cāpalena sujanetaramaitrī // BhKir_9.10 //

auṣasātapabhayād apalīnaṃ $ vāsaracchavivirāmapaṭīyaḥ &
saṃnipatya śanakair iva nimnād % andhakāram udavāpa samāni // BhKir_9.11 //

ekatām iva gatasya vivekaḥ $ kasyacin na mahato 'py upalebhe &
bhāsvatā nidadhire bhuvanānām % ātmanī7va patitena viśeṣāḥ // BhKir_9.12 //

icchatāṃ saha vadhūbhir abhedaṃ $ yāminīvirahiṇāṃ vihagānām &
āpur eva mithunāni viyogaṃ % laṅghyate na khalu kālaniyogaḥ // BhKir_9.13 //

yacchati pratimukhaṃ dayitāyai $ vācam antikagate 'pi śakuntau &
nīyate sma natim ujjhitaharṣaṃ % paṅkajaṃ mukham ivā7mburuhiṇyā // BhKir_9.14 //

rañjitā nu vividhās taruśailā $ nāmitaṃ nu gaganaṃ sthagitaṃ nu &
pūritā nu viṣameṣu dharitrī % saṃhṛtā nu kakubhas timireṇa // BhKir_9.15 //

rātrirāgamalināni vikāsaṃ $ paṅkajāni rahayanti vihāya &
spaṣṭatārakam iyāya nabhaḥ śrīr % vastum icchati nirāpadi sarvaḥ // BhKir_9.16 //

vyānaśe śaśadhareṇa vimuktaḥ $ ketakīkusumakesarapāṇḍuḥ &
cūrṇamuṣṭir iva lambhitakāntir % vāsavasya diśam aṃśusamūhaḥ // BhKir_9.17 //

ujjhatī śucam ivā8śu tamisrām $ antikaṃ vrajati tārakarāje &
dikprasādaguṇamaṇḍanam ūhe % raśmihāsaviśadaṃ mukham aindrī // BhKir_9.18 //

nīlanīrajanibhe himagauraṃ $ śailaruddhavapuṣaḥ sitaraśmeḥ &
khe rarāja nipatatkarajālaṃ % vāridheḥ payasi gāṅgam ivā7mbhaḥ // BhKir_9.19 //

dyāṃ nirundhad atinīlaghanābhaṃ $ dhvāntam udyatakareṇa purastāt &
kṣipyamāṇam asitetarabhāsā % śambhune9va karicarma cakāse // BhKir_9.20 //

antikāntikagatenduvisṛṣṭe $ jihmatāṃ jahati dīdhitijāle &
niḥsṛtas timirabhāranirodhād % ucchvasann iva rarāja digantaḥ // BhKir_9.21 //

lekhayā vimalavidrumabhāsā $ saṃtataṃ timiram indur udāse &
daṃṣṭrayā kanakaṭaṅkapiśaṅgyā % maṇḍalaṃ bhuva ivā8divarāhaḥ // BhKir_9.22 //

dīpayann atha nabhaḥ kiraṇaughaiḥ $ kuṅkumāruṇapayodharagauraḥ &
hemakumbha iva pūrvapayodher % unmamajja śanakais tuhināṃśuḥ // BhKir_9.23 //

udgatendum avibhinnatamisrāṃ $ paśyati sma rajanīm avitṛptaḥ &
vyaṃśukasphuṭamukhīm atijihmāṃ % vrīḍayā navavadhūm iva lokaḥ // BhKir_9.24 //

na prasādam ucitaṃ gamitā dyair $ no7ddhṛtaṃ timiram adrivanebhyaḥ &
diṅmukheṣu na ca dhāma vikīrṇaṃ % bhūṣitai9va rajanī himabhāsā // BhKir_9.25 //

māninījanavilocanapātān $ uṣṇabāṣpakaluṣān pratigṛhṇan &
mandamandam uditaḥ prayayau khaṃ % bhītabhīta iva śītamayūkhaḥ // BhKir_9.26 //

śliṣyataḥ priyavadhūr upakaṇṭhaṃ $ tārakās tatakarasya himāṃśoḥ &
udvamann abhirarāja samantād % aṅgarāga iva lohitarāgaḥ // BhKir_9.27 //

preritaḥ śaśadhareṇa karaughaḥ $ saṃhatāny api nunoda tamāṃsi &
kṣīrasindhur iva mandarabhinnaḥ % kānanāny aviraloccatarūṇi // BhKir_9.28 //

śāratāṃ gamitayā śaśipādaiś $ chāyayā viṭapināṃ pratipede &
nyastaśuklabalicitratalābhis % tulyatā vasativeśmamahībhiḥ // BhKir_9.29 //

ātape dhṛtimatā saha vadhvā $ yāminīvirahiṇā vihagena &
sehire na kiraṇā himaraśmer % duḥkhite manasi sarvam asahyam // BhKir_9.30 //

gandham uddhatarajaḥkaṇavāhī $ vikṣipan vikasatāṃ kumudānām &
ādudhāva parilīnavihaṅgā % yāminīmarud apāṃ vanarājīḥ // BhKir_9.31 //

saṃvidhātum abhiṣekam udāse $ manmathasya lasadaṃśujalaughaḥ &
yāminīvanitayā tatacihnaḥ % sotpalo rajatakumbha ive7nduḥ // BhKir_9.32 //

ojasā9pi khalu nūnam anūnaṃ $ nā7sahāyam upayāti jayaśrīḥ &
yad vibhuḥ śaśimayūkhasakhaḥ sann % ādade vijayi cāpam anaṅgaḥ // BhKir_9.33 //

sadmanāṃ viracanāhitaśobhair $ āgatapriyakathair api dūtyam &
saṃnikṛṣṭaratibhiḥ suradārair % bhūṣitair api vibhūṣaṇam īṣe // BhKir_9.34 //

na srajo rurucire ramaṇībhyaś $ candanāni virahe madirā vā &
sādhaneṣu hi rater upadhatte % ramyatāṃ priyasamāgama eva // BhKir_9.35 //

prasthitābhir adhināthanivāsaṃ $ dhvaṃsitapriyasakhīvacanābhiḥ &
māninībhir apahastitadhairyaḥ % sādayann iva mado 'valalambe // BhKir_9.36 //

kāntaveśma bahu saṃdiśatībhir $ yātam eva rataye ramaṇībhiḥ &
manmathena pariluptamatīnāṃ % prāyaśaḥ skhalitam apy upakāri // BhKir_9.37 //

āśu kāntam abhisāritavatyā $ yoṣitaḥ pulakaruddhakapolam &
nirjigāya mukham indum akhaṇḍaṃ % khaṇḍapatratilakākṛti kāntyā // BhKir_9.38 //

ucyatāṃ sa vacanīyam aśeṣaṃ $ ne8śvare paruṣatā sakhi sādhvī &
ānayai7nam anunīya kathaṃ vā % vipriyāṇi janayann anuneyaḥ // BhKir_9.39 //

kiṃ gatena na hi yuktam upaituṃ $ kaḥ priye subhagamānini mānaḥ &
yoṣitām iti kathāsu sametaiḥ % kāmibhir bahurasā dhṛtir ūhe // BhKir_9.40 //

yoṣitaḥ pulakarodhi dadhatyā $ gharmavāri navasaṃgamajanma &
kāntavakṣasi babhūva patantyā % maṇḍanaṃ lulitamaṇḍanatai9va // BhKir_9.41 //

śīdhupānavidhurāsu nigṛhṇan $ mānam āśu śithilīkṛtalajjaḥ &
saṃgatāsu dayitair upalebhe % kāminīṣu madano nu mado nu // BhKir_9.42 //

dvāri cakṣur adhipāṇi kapolau $ kīvitaṃ tvayi kutaḥ kalaho 'syāḥ &
kāminām iti vacaḥ punaruktaṃ % prītaye navanavatvam iyāya // BhKir_9.43 //

sāci locanayugaṃ namayantī $ rundhatī dayitavakṣasi pātam &
subhruvo janayati sma vibhūṣāṃ % saṃgatāv upararāma ca lajjā // BhKir_9.44 //

savyalīkam avadhīritakhinnaṃ $ prasthitaṃ sapadi kopapadena &
yoṣitaḥ suhṛd iva sma ruṇaddhi % prāṇanātham abhibāṣpanipātaḥ // BhKir_9.45 //

śaṅkitāya kṛtabāṣpanipātām $ īrṣyayā vimukhitāṃ dayitāya &
māninim abhimukhāhitacittāṃ % śaṃsati sma ghanaromavibhedaḥ // BhKir_9.46 //

loladṛṣṭi vadanaṃ dayitāyāś $ cumbati priyatame rabhasena &
vrīḍayā saha vinīvi nitambād % aṃśukaṃ śithilatām upapade // BhKir_9.47 //

hrītaya agalitanīvi nirasyann $ antarīyam avalambitakāñci &
maṇḍalīkṛtapṛthustanabhāraṃ % sasvaje dayitayā hṛdayeśaḥ // BhKir_9.48 //

ādṛtā nakhapadaiḥ parirambhāś $ cumbitāni ghanadantanipātaiḥ &
saukumāryaguṇasambhṛtakīrtir % vāma eva surateṣv api kāmaḥ // BhKir_9.49 //

pāṇipallavavidhūnanam antaḥ $ sītkṛtāni nayanārdhanimeṣāḥ &
yoṣitāṃ rahasi gadgadavācām % astratām upayayur madanasya // BhKir_9.50 //

pātum āhitaratīny abhileṣus $ tarṣayanty apunaruktarasāni &
sasmitāni vadanāni vadhūnāṃ % sotpalāni ca madhūni yuvānaḥ // BhKir_9.51 //

kāntasaṃgamaparājitamanyau $ vāruṇīrasanaśāntavivāde &
māninījana upāhitasaṃdhau % saṃdadhe dhanuṣi ne7ṣum anaṅgaḥ // BhKir_9.52 //

kupyatā8śu bhavatā8natacittāḥ $ kopitāṃś ca varivasyata yūnaḥ &
ity aneka upadeśa iva sma % svādyate yuvatibhir madhuvāraḥ // BhKir_9.53 //

bhartṛbhiḥ praṇayasambhramadattāṃ $ vāruṇīm atirasāṃ rasayitvā &
hrīvimohavirahād upalebhe % pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ // BhKir_9.54 //

svāditaḥ svayam athai7dhitamānaṃ $ lambhitaḥ priyatamaiḥ saha pītaḥ &
āsavaḥ pratipadaṃ pramadānāṃ % naikarūparasatām iva bheje // BhKir_9.55 //

bhrūvilāsasubhagān anukartuṃ $ vibhramān iva vadhūnayanānām &
ādade mṛduvilokapalāśair % utpalaiś caṣakavīciṣu kampaḥ // BhKir_9.56 //

oṣṭhapallavavidaṃśarucīnāṃ $ hṛdyatām upayayau ramaṇānām &
phullalocanavinīlasarojair % aṅganāsyacaṣakair madhuvāraḥ // BhKir_9.57 //

prāpyate guṇavatā9pi guṇānāṃ $ vyaktam āśrayavaśena viśeṣaḥ &
tat tathā hi dayitānanadattaṃ % vyānaśe madhu rasātiśayena // BhKir_9.58 //

vīkṣya ratnacaṣakeṣv atiriktāṃ $ kāntadantapadamaṇḍanalakṣmīm &
jajñire bahumatāḥ pramadānām % oṣṭhayāvakanudo madhuvārāḥ // BhKir_9.59 //

locanādharakṛtāhṛtarāgā $ vāsitānanaviśeṣitagandhā &
vāruṇī paraguṇātmaguṇānāṃ % vyatyayaṃ vinimayaṃ nu vitene // BhKir_9.60 //

tulyarūpam asitotpalam akṣṇoḥ $ karṇagaṃ nirupakāri viditvā &
yoṣitaḥ suhṛd iva pravibheje % lambhitekṣaṇarucir madarāgaḥ // BhKir_9.61 //

kṣīṇayāvakaraso 'py atipānaiḥ $ kāntadantapadasambhṛtaśobhaḥ &
āyayāv atitarām iva vadhvāḥ % sāndratām adharapallavarāgaḥ // BhKir_9.62 //

rāgajāntanayaneṣu nitāntaṃ $ vidrumāruṇakapolataleṣu &
sarvagā9pi dadṛśe vanitānāṃ % darpaṇeṣv iva mukheṣu madaśrīḥ // BhKir_9.63 //

baddhakopavikṛtīr api rāmāś $ cārutābhimatatām upaninye &
vaśyatāṃ madhumado dayitānām % ātmavargahitam icchati sarvaḥ // BhKir_9.64 //

vāsasāṃ śithilatām upanābhi $ hrīnirāsam apade kupitāni &
yoṣitāṃ vidadhatī guṇapakṣe % nirmamārja madirā vacanīyam // BhKir_9.65 //

bhartṛṣū7pasakhi nikṣipatīnām $ ātmano madhumadodyamitānām &
vrīḍayā viphalayā vanitānāṃ % na sthitaṃ na vigataṃ hṛdayeṣu // BhKir_9.66 //

rundhatī nayanavākyavikāsaṃ $ sādito bhayakarā parirambhe &
vrīḍitasya lalitaṃ yuvatīnāṃ % kṣībatā bahuguṇair anujahre // BhKir_9.67 //

yoṣid uddhatamanobhavarāgā $ mānavaty api yayau dayitāṅkam &
kārayaty anibhṛtā guṇadoṣe % vāruṇī khalu rahasyavibhedam // BhKir_9.68 //

āhite nu madhunā madhuratve $ ceṣṭitasya gamite nu vikāsam &
ābabhau nava ivo7ddhatarāgaḥ % kāminīṣv avasaraḥ kusumeṣoḥ // BhKir_9.69 //

mā gaman madavimūḍhadhiyo naḥ $ projjhya rantum iti śaṅkitanāthāḥ &
yoṣito na madirāṃ bhṛśam īṣuḥ % prema paśyati bhayāny apade 'pi // BhKir_9.70 //

cittanirvṛtividhāyi viviktaṃ $ manmatho madhumadaḥ śaśibhāsaḥ &
saṃgamaś ca dayitaiḥ sma nayanti % prema kām api bhuvaṃ pramadānām // BhKir_9.71 //

dhārṣṭyalaṅghitayathocitabhūmau $ nirdayaṃ vilulitālakamālye &
māninīratividhau kusumeṣur % mattamatta iva vibhramam āpa // BhKir_9.72 //

śīdhupānavidhureṣu vadhūnāṃ $ vighnatām upagateṣu vapuḥṣu &
īhitaṃ ratirasāhitabhāvaṃ % vītalakṣyam api kāmiṣu reje // BhKir_9.73 //

anyonyaraktamanasām atha bibhratīnāṃ $ cetobhuvo harisakhāpsarasāṃ nideśam &
vaibodhikadhvanivibhāvitapaścimārdhā % sā saṃhṛte9va parivṛttim iyāya rātriḥ // BhKir_9.74 //

nidrāvinoditanitāntaratiklamānām $ āyāmimaṅgalaninādavibodhitānām &
rāmāsu bhāvivirahākulitāsu yūnāṃ % tatpūrvatām iva samādadhire ratāni // BhKir_9.75 //

kāntājanaṃ suratakhedanimīlitākṣaṃ $ saṃvāhituṃ samupayān iva mandamandam &
harmyeṣu mālyamadirāparibhogagandhān % āviścakāra rajanīparivṛttivāyuḥ // BhKir_9.76 //

āmodavāsitacalādharapallaveṣu $ nidrākaṣāyitavipāṭalalocaneṣu &
vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ % śobhāṃ babandha vadaneṣu madāvaśeṣaḥ // BhKir_9.77 //

gatavati nakhalekhālakṣyatām aṅgarāge $ samadadayitapītātāmrabimbādharāṇām &
virahavidhuram iṣṭā satsakhī9vaṅganānāṃ % hṛdayam avalalambe rātrisambhogalakṣmīḥ // BhKir_9.78 //

atha parimalajām avāpya lakṣmīm $ avayavadīpitamaṇḍanaśriyas tāḥ &
vasatim abhivihāya ramyahāvāḥ % surapatisūnuvilobhanāya jagmuḥ // BhKir_10.1 //

drutapadam abhiyātum icchatīnāṃ $ gamanaparikramalāghavena tāsām &
avaniṣu caraṇaiḥ pṛthustanīnām % alaghunitambatayā ciraṃ niṣede // BhKir_10.2 //

nihitasarasayāvakair babhāse $ caraṇatalaiḥ kṛtapaddhatir vadhūnām &
aviralavitate9va śakragopair % aruṇitanīlatṛṇolapā dharitrī // BhKir_10.3 //
dhvanir agavivareṣu nūpurāṇāṃ $ pṛthuraśanāguṇaśiñjitānuyātaḥ &
pratiravavitato vanāni cakre % mukharasam utsukahaṃsasārasāni // BhKir_10.4 //

avacayaparibhogavanti hiṃsraiḥ $ sahacaritāny amṛgāṇi kānanāni &
abhidadhur abhito muniṃ vadhūbhyaḥ % samuditasādhvasaviklavaṃ ca cetaḥ // BhKir_10.5 //

nṛpatimuniparigraheṇa sā bhūḥ $ surasacivāpsarasāṃ jahāra cetaḥ &
upahitaparamaprabhāvadhāmnāṃ % na hi jayināṃ tapasām alaṅghyam asti // BhKir_10.6 //

sacakitam iva vismayākulābhiḥ $ śucisikatāsv atimānuṣāṇi tābhiḥ &
kṣitiṣu dadṛśire padāni jiṣṇor % upahitaketur athā7ṅgalāñchanāni // BhKir_10.7 //

atiśayitavanāntaradyutīnāṃ $ phalakusumāvacaye 'pi tadvidhānām &
ṛtur iva taruvīrudhāṃ samṛddhyā % yuvatijanair jagṛhe muniprabhāvaḥ // BhKir_10.8 //

mṛditakisalayaḥ surāṅganānāṃ $ sasalilavalkalabhārabhugnaśākhaḥ &
bahumatim adhikāṃ yayāv aśokaḥ % parijanatā9pi guṇāya sadguṇānām // BhKir_10.9 //

yamaniyamakṛśīkṛtasthirāṅgaḥ $ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ &
anupamaśamadīptatāgarīyān % kṛtapadapaṅktir atharvaṇe9va vedaḥ // BhKir_10.10 //

śaśadhara iva locanābhirāmair $ gaganavisāribhir aṃśubhiḥ parītaḥ &
śikharanicayam ekasānusadmā % sakalam ivā7pi dadhan mahīdharasya // BhKir_10.11 //

surasariti paraṃ tapo 'dhigacchan $ vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ &
havir iva vitataḥ śikhāsamūhaiḥ % samabhilaṣann upavedi jātavedāḥ // BhKir_10.12 //

sadṛśam atanum ākṛteḥ prayatnaṃ $ tadanuguṇām aparaiḥ kriyām alaṅghyām &
dadhad alaghu tapaḥ kriyānurūpaṃ % vijayavatīṃ ca tapaḥsamāṃ samṛddhim // BhKir_10.13 //

ciraniyamakṛśo 'pi śailasāraḥ $ śamanirato 'pi durāsadaḥ prakṛtyā &
sasaciva iva nirjane 'pi tiṣṭhan % munir api tulyarucis trilokabhartuḥ // BhKir_10.14 //

tanum avajitalokasāradhāmnīṃ $ tribhuvanaguptisahāṃ vilokayantyaḥ &
avayayur amarastriyo 'sya yatnaṃ % vijayaphale viphalaṃ tapodhikāre // BhKir_10.15 //

munidanutanayān vilobhya sadyaḥ $ pratanubalāny adhitiṣṭhatas tapāṃsi &
alaghuni bahu menire ca tāḥ svaṃ % kuliśabhṛtā vihitaṃ pade niyogam // BhKir_10.16 //

atha kṛtakavilobhanaṃ vidhitsau $ yuvatijane harisūnudarśanena &
prasabham avatatāra cittajanmā % harati mano madhurā hi yauvanaśrīḥ // BhKir_10.17 //

sapadi harisakhair vadhūnideśād $ dhvanitamanoramavallakīmṛdaṅgaiḥ &
yugapad ṛtugaṇasya saṃnidhānaṃ % viyati vane ca yathāyathaṃ vitene // BhKir_10.18 //

sajalajaladharaṃ nabho vireje $ vivṛtim iyāya rucis taḍillatānām &
vyavahitarativigrahair vitene % jalagurubhiḥ stanitair digantareṣu // BhKir_10.19 //

parisurapatisūnudhāma sadyaḥ $ samupadadhan mukulāni mālatīnām &
viralam apajahāra baddhabinduḥ % sarajasatām avaner apāṃ nipātaḥ // BhKir_10.20 //

pratidiśam abhigacchatā9bhimṛṣṭaḥ $ kakubhavikāsasugandhinā9nilena &
nava iva vibabhau sacittajanmā % gatadhṛtir ākulitaś ca jīvalokaḥ // BhKir_10.21 //

vyathitam api bhṛśaṃ mano harantī $ pariṇatajambuphalopabhogahṛṣṭā &
parabhṛtayuvatiḥ svanaṃ vitene % navanavayojitakaṇṭharāgaramyam // BhKir_10.22 //

abhibhavati manaḥ kadambavāyau $ madamadhure ca śikhaṇḍināṃ nināde &
jana iva na dhṛteś cacāla jiṣṇur % na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ // BhKir_10.23 //

dhṛtabisavalayāvalir vahantī $ kumudavanaikadukūlam āttabāṇā &
śaradamalatale sarojapāṇau % ghanasamayena vadhūr ivā8lalambe // BhKir_10.24 //

samadaśikhirutāni haṃsanādaiḥ $ kumudavanāni kadambapuṣpavṛṣṭyā &
śriyam atiśayinīṃ sametya jagmur % guṇamahatāṃ mahate guṇāya yogaḥ // BhKir_10.25 //

sarajasam apahāya ketakīnāṃ $ prasavam upāntikanīpareṇukīrṇam &
priyamadhurasanāni ṣaṭpadālī % malinayati sma vinīlabandhanāni // BhKir_10.26 //

mukulitam atiśayya bandhujīvaṃ $ dhṛtajalabinduṣu śādvalasthalīṣu &
aviralavapuṣaḥ surendragopā % vikacapalāśacayaśriyaṃ samīyuḥ // BhKir_10.27 //

aviralaphalinīvanaprasūnaḥ $ kusumitakundasugandhigandhavāhaḥ &
guṇam asamayajaṃ cirāya lebhe % viralatuṣārakaṇ.as tuṣārakālaḥ // BhKir_10.28 //

nicayini lavalīlatāvikāse $ janayati lodhrasamīraṇe ca harṣam &
vikṛtim upayayau na pāṇḍusūnuś % calati nayān na jigīṣatāṃ hi cetaḥ // BhKir_10.29 //

katipayasahakārapuṣparamyas $ tanutuhino 'lpavinidrasinduvāraḥ &
surabhimukhahimāgamāntaśaṃsī % samupayayau śiśiraḥ smaraikabandhuḥ // BhKir_10.30 //

kusumanagavanāny upaitukāmā $ kisalayinīm avalambya cūtayaṣṭim &
kvaṇadalikulanūpurā nirāse % nalinavaneṣu padaṃ vasantalakṣmīḥ // BhKir_10.31 //

vikasitakusumādharaṃ hasantīṃ $ kurabakarājivadhūṃ vilokayantam &
dadṛśur iva surāṅganā niṣaṇṇaṃ % saśaram anaṅgam aśokapallaveṣu // BhKir_10.32 //

muhur anupatatā vidhūyamānaṃ $ viracitasaṃhati dakṣiṇānilena &
alikulam alakākṛtiṃ prapede % nalinamukhāntavisarpi paṅkajinyāḥ // BhKir_10.33 //

śvasanacalitapallavādharoṣṭhe $ navanihiterṣyam ivā7vadhūnayantī &
madhusurabhiṇi ṣaṭpadena puṣpe % mukha iva śālalatāvadhūś cucumbe // BhKir_10.34 //

prabhavati na tadā paro vijetuṃ $ bhavati jitendriyatā yad ātmarakṣā &
avajitabhuvanas tathā hi lebhe % sitaturage vijayaṃ na puṣpamāsaḥ // BhKir_10.35 //

katham iva tava saṃmatir bhavitrī $ samam ṛtubhir muninā9vadhīritasya &
iti viracitamallikāvikāsaḥ % smayata iva sma madhuṃ nidāghakālaḥ // BhKir_10.36 //

balavad api balaṃ mithovirodhi $ prabhavati nai7va vipakṣanirjayāya &
bhuvanaparibhavī na yat tadānīṃ % tam ṛtugaṇaḥ kṣaṇam unmanīcakāra // BhKir_10.37 //

śrutisukham upavīṇitaṃ sahāyair $ aviralalāñchanahāriṇaś ca kālāḥ &
avihitaharisūnuvikriyāṇi % tridaśavadhūṣu manobhavaṃ vitenuḥ // BhKir_10.38 //

na dalati nicaye tatho9tpalānāṃ $ na ca viṣamacchadagucchayūthikāsu &
abhiratum upalebhire yathā0sāṃ % haritanayāvayaveṣu locanāni // BhKir_10.39 //

munim abhimukhatāṃ ninīṣavo yāḥ $ samupayayuḥ kamanīyatāguṇena &
madanam upadadhe sa eva tāsāṃ % duradhigamā hi gatiḥ prayojanānām // BhKir_10.40 //

prakṛtam anusasāra nā7bhineyaṃ $ pravikasadaṅguli pāṇipallavaṃ vā &
prathamam upahitaṃ vilāsi cakṣuḥ % sitaturage na cacāla nartakīnām // BhKir_10.41 //

abhinayamanasaḥ surāṅganāyā $ nihitam alaktakavartanābhitāmram &
caraṇam abhipapāta ṣaṭpadālī % dhutanavalohitapaṅkajābhiśaṅkā // BhKir_10.42 //

aviralam alaseṣu nartakīnāṃ $ drutapariṣiktam alaktakaṃ padeṣu &
savapuṣām iva cittarāgam ūhur % namitaśikhāni kadambakesarāṇi // BhKir_10.43 //

nṛpasutam abhitaḥ samanmathāyāḥ $ parijanagātratirohitāṅgayaṣṭeḥ &
sphuṭam abhilaṣitaṃ babhūva vadhvā % vadati hi saṃvṛtir eva kāmitāni // BhKir_10.44 //

abhimuni sahasā hṛte parasyā $ ghanamarutā jaghanāṃśukaikadeśe &
cakitam avasanoru satrapāyāḥ % pratiyuvatīr api vismayaṃ nināya // BhKir_10.45 //

dhṛtabisavalaye nidhāya pāṇau $ mukham adhirūṣitapāṇḍugaṇḍalekham &
nṛpasutam aparā smarābhitāpād % amadhumadālasalocanaṃ nidadhyau // BhKir_10.46 //

sakhi dayitam ihā8naye7ti sā māṃ $ prahitavatī kusumeṣuṇā9bhitaptā &
hṛdayam ahṛdayā na nāma pūrvaṃ % bhavadupakaṇṭham upāgataṃ viveda // BhKir_10.47 //

ciram api kalitāny apārayantyā $ parigadituṃ pariśuṣyatā mukhena &
gataghṛṇa gamitāni satsakhīnāṃ % nayanayugaiḥ samam ārdratāṃ manāṃsi // BhKir_10.48 //

acakamata sapallavāṃ dharitrīṃ $ mṛdusurabhiṃ virahayya puṣpaśayyām &
bhṛśam aratim avāpya tatra cā7syās % tava sukhaśītam upaitum aṅkam icchā // BhKir_10.49 //

tad anagha tanur astu sā sakāmā $ vrajati purā hi parāsutāṃ tvadarthe &
punar api sulabhaṃ tapo 'nurāgī % yuvatijanaḥ khalu nā8pyate 'nurūpaḥ // BhKir_10.50 //

jahihi kaṭhinatāṃ prayaccha vācaṃ $ nanu karuṇāmṛdu mānasaṃ munīnām &
upagatam avadhīrayanty abhavyāḥ % sa nipuṇam etya kayācid evam ūce // BhKir_10.51 //

salalitacalitatrikābhirāmāḥ $ śirasijasaṃyamanākulaikapāṇiḥ &
surapatitanaye 'parā nirāse % manasijajaitraśaraṃ vilocanārdham // BhKir_10.52 //

kusumitam avalambya cūtam uccais $ tanur ibhakumbhapṛthustanānatāṅgī &
tadabhimukham anaṅgacāpayaṣṭir % visṛtaguṇe9va samunnanāma kācit // BhKir_10.53 //

sarabhasam avalambya nīlam anyā $ vigalitanīvi vilolam antarīyam &
abhipatitumanāḥ sasādhvase9va % cyutaraśanāguṇasaṃditā9vatasthe // BhKir_10.54 //

yadi manasi śamaḥ kim aṅga cāpaṃ $ śaṭha viṣayās tava vallabhā na muktiḥ &
bhavatu diśati nā7nyakāminībhyas % tava hṛdaye hṛdayeśvarāvakāśam // BhKir_10.55 //

iti viṣamitacakṣuṣā9bhidhāya $ sphuradadharoṣṭham asūyayā kayācit &
agaṇitagurumānalajjayā9sau % svayam urasi śravaṇotpalena jaghne // BhKir_10.56 //

savinayam aparā9bhisṛtya sāci $ smitasubhagaikalasatkapolalakṣmīḥ &
śravaṇaniyamitena taṃ nidadhya % sakalam ivā7sakalena locanena // BhKir_10.57 //

karuṇam abhihitaṃ trapā nirastā $ tadabhimukhaṃ ca vimuktam aśru tābhiḥ &
prakupitam abhisāraṇe 'nunetuṃ % priyam iyatī hy abalājanasya bhūmiḥ // BhKir_10.58 //

asakalanayanekṣitāni lajjā $ gatam alasaṃ paripāṇḍutā viṣādaḥ &
iti vividham iyāya tāsu bhūṣāṃ % prabhavati maṇḍayituṃ vadhūr anaṅgaḥ // BhKir_10.59 //

alasapadamanoramaṃ prakṛtyā $ jitakalahaṃsavadhūgati prayātam &
sthitam urujaghanasthalātibhārād % uditapariśramajihmitekṣaṇaṃ vā // BhKir_10.60 //

bhṛśakusumaśareṣupātamohād $ anavasitārthapadākulo 'bhilāpaḥ &
adhikavitatalocanaṃ vadhūnām % ayugapad unnamitabhru vīkṣitaṃ ca // BhKir_10.61 //

rucikaram api nā7rthavad babhūva $ stimitasamādhiśucau pṛthātanūje &
jvalayati mahatāṃ manāṃsy amarṣe % na hi labhate 'vasaraṃ sukhābhilāṣaḥ // BhKir_10.62 //

svayaṃ saṃrādhyai7vaṃ śatamakham akhaṇḍena tapasā $ parocchittyā labhyām abhilaṣati lakṣmīṃ harisute &
manobhiḥ sodvegaiḥ praṇayavihataidhvastarucayaḥ % sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ // BhKir_10.63 //

athā8marṣān nisargāc ca $ jitendriyatayā tayā &
āgajāmā8śramaṃ jiṣṇoḥ % pratītaḥ pākaśāsanaḥ // BhKir_11.1 //

munirūpo 'nurūpeṇa $ sūnunā dadṛśe puraḥ &
drāghīyasā vayotītaḥ % pariklāntaḥ kilā7dhvanā // BhKir_11.2 //

jaṭānāṃ kīrṇayā keśaiḥ $ saṃhatyā paritaḥ sitaiḥ &
pṛktaye9ndukarair ahnaḥ % paryanta iva saṃdhyayā // BhKir_11.3 //

viśadabhrūyugacchanna- $ valitāpāṅgalocanaḥ &
prāleyāvatatimlāna- % palāśābja iva hradaḥ // BhKir_11.4 //

āsaktabharanīkāśair $ aṅgaiḥ parikṛśair api &
adyūnaḥ sadgṛhiṇy eva % prāyo yaṣṭyāvalambitaḥ // BhKir_11.5 //

gūḍho 'pi vapuṣā rājan $ dhāmnā lokābhibhāvinā &
aṃśumān iva tanvabhra- % paṭalacchannavigrahaḥ // BhKir_11.6 //

jaratīm api bibhrāṇas $ tanum aprākṛtākṛtiḥ &
cakārā7krāntalakṣmīkaḥ % sasādhvasam ivā8śrayam // BhKir_11.7 //

abhitas taṃ pṛthāsūnuḥ $ snehena paritastare &
avijñāte 'pi bandhau hi % balāt prahlādate manaḥ // BhKir_11.8 //

ātitheyīm athā8sādya $ sutādapacitiṃ hariḥ &
viśramya viṣṭare nāma % vyājahāre7ti bhāratīm // BhKir_11.9 //

tvayā sādhu samārambhi $ nave vayasi yat tapaḥ &
hriyate viṣayaiḥ prāyo % varṣīyān api mādṛśaḥ // BhKir_11.10 //

śreyasīṃ tava samprāptā $ guṇasampadam ākṛtiḥ &
sulabhā ramyatā loke % durlabhaṃ hi guṇārjanam // BhKir_11.11 //

śaradambudharacchāyā $ gatvaryo yauvanaśriyaḥ &
āpātaramyā viṣayāḥ % paryantaparitāpinaḥ // BhKir_11.12 //

antakaḥ paryavasthātā $ janminaḥ saṃtatāpadaḥ &
iti tyājye bhave bhavyo % muktāv uttiṣṭhate manaḥ // BhKir_11.13 //

cittavān asi kalyāṇī $ yat tvāṃ matir upasthitā &
viruddhaḥ kevalaṃ veṣaḥ % saṃdehayati me manaḥ // BhKir_11.14 //

yuyutsune9va kavacaṃ $ kim āmuktam idaṃ tvayā &
tapasvino hi vasate % kevalājinavalkale // BhKir_11.15 //

prapitsoḥ kiṃ ca te muktiṃ $ niḥspṛhasya kalevare &
maheṣudhī dhanur bhīmaṃ % bhūtānām anabhidruhaḥ // BhKir_11.16 //

bhayaṃkaraḥ prāṇabhṛtāṃ $ mṛtyor bhuja ivā7paraḥ &
asis tava tapasthasya % na samarthayate śamam // BhKir_11.17 //

jayam atrabhavān nūnam $ arātiṣv abhilāṣukaḥ &
krodhalakṣma kṣamāvantaḥ % kvā8yudhaṃ kva tapodhanāḥ // BhKir_11.18 //

yaḥ karoti vadhodarkā $ niḥśreyasakarīḥ kriyāḥ &
glānidoṣacchidaḥ svacchāḥ % sa mūḍhaḥ paṅkayaty apaḥ // BhKir_11.19 //

mūlaṃ doṣasya hiṃsāder $ arthakāmau sma mā puṣaḥ &
tau hi tattvāvabodhasya % durucchedāv upaplavau // BhKir_11.20 //

abhidroheṇa bhūtānām $ arjayan gatvarīḥ śriyaḥ &
udanvān iva sindhūnām % āpadām eti pātratām // BhKir_11.21 //
yā gamyāḥ satsahāyānāṃ $ yāsu khedo bhayaṃ yataḥ &
tāsāṃ kiṃ yan na duḥkhāya % vipadām iva sampadām // BhKir_11.22 //

durāsadān arīn ugrān $ dhṛter viśvāsajanmanaḥ &
bhogān bhogān ivā7heyān % adhyāsyā8pan na durlabhā // BhKir_11.23 //

nā7ntarajñāḥ śriyo jātu $ priyair āsāṃ na bhūyate &
āsaktās tāsv amī mūḍhā % vāmaśīlā hi jantavaḥ // BhKir_11.24 //

ko 'pavādaḥ stutipade $ yad aśīleṣu cañcalāḥ &
sādhuvṛttān api kṣudrā % vikṣipanty eva sampadaḥ // BhKir_11.25 //

kṛtavān anyadeheṣu $ kartā ca vidhuraṃ manaḥ &
apriyair iva saṃyogo % viprayogaḥ priyaiḥ saha // BhKir_11.26 //

śūnyam ākīrṇatām eti $ tulyaṃ vyasanam utsavaiḥ &
vipralambho 'pi lābhāya % sati priyasamāgame // BhKir_11.27 //

tadā ramyāṇy aramyāṇi $ priyāḥ śalyaṃ tadā9savaḥ &
tadai9kākī sabandhuḥ sann % iṣṭena rahito yadā // BhKir_11.28 //

yuktaḥ pramādyasi hitād $ apetaḥ paritapyase &
yadi ne7ṣṭātmanaḥ pīḍā % mā sañji bhavatā jane // BhKir_11.29 //

janmino 'sya sthitiṃ vidvāṃl $ lakṣmīm iva calācalām &
bhavān mā sma vadhīn nyāyyaṃ % nyāyādhārā hi sādhavaḥ // BhKir_11.30 //

vijahīhi raṇotsāhaṃ $ mā tapaḥ sādhi nīnaśaḥ &
ucchedaṃ janmanaḥ kartum % edhi śāntas tapodhana // BhKir_11.31 //

jīyantāṃ durjayā dehe $ ripavaś cakṣurādayaḥ &
jiteṣu nanu loko 'yaṃ % teṣu kṛtsnas tvayā jitaḥ // BhKir_11.32 //

paravān arthasaṃsiddhau $ nīcavṛttir apatrapaḥ &
avidheyendriyaḥ puṃsāṃ % gaur ivai7tei vidheyatām // BhKir_11.33 //

śvas tvayā sukhasaṃvittiḥ $ smaraṇīyā9dhunātanī &
iti svapnopamān matvā % kāmān mā gās tadaṅgatām // BhKir_11.34 //

śraddheyā vipralabdhāraḥ $ priyā vipriyakāriṇaḥ &
sudustyajās tyajanto 'pi % kāmāḥ kaṣṭā hi śatravaḥ // BhKir_11.35 //

vivikte 'smin nage bhūyaḥ $ plāvite jahnukanyayā &
pratyāsīdati muktis tvāṃ % purā mā bhūr udāyudhaḥ // BhKir_11.36 //

vyāhṛtya marutāṃ patyāv $ iti vācam avasthite &
vacaḥ praśrayagambhīram % atho7vāca kapidhvajaḥ // BhKir_11.37 //

prasādaramyam ojasvi $ garīyo lāghavānvitam &
sākāṅkṣam anupaskāraṃ % viṣvaggati nirākulam // BhKir_11.38 //

nyāyanirṇītasāratvān $ nirapekṣam ivā8game &
aprakampyatayā9nyeṣām % āmnāyavacanopamam // BhKir_11.39 //

alaṅghyatvāj janair anyaiḥ $ kṣubhitodanvadūrjitam &
audāryād arthasampatteḥ % śāntaṃ cittam ṛṣer iva // BhKir_11.40 //

idam īdṛgguṇopetaṃ $ labdhāvasarasādhanam &
vyākuryāt kaḥ priyaṃ vākyaṃ % yo vaktā ne8dṛgāśayaḥ // BhKir_11.41 //

na jñātaṃ tāta yatnasya $ paurvāparyam amuṣya te &
śāsituṃ yena māṃ dharmaṃ % munibhis tulyam icchasi // BhKir_11.42 //

avijñātaprabandhasya $ vaco vācaspater iva &
vrajaty aphalatām eva % nayadruha ive8hitam // BhKir_11.43 //

śreyaso 'py asya te tāta $ vacaso nā7smi bhājanam &
nabhasaḥ sphuṭatārasya % rātrer iva viparyayaḥ // BhKir_11.44 //

kṣatriyas tanayaḥ pāṇḍor $ ahaṃ pārtho dhanaṃjayaḥ &
sthitaḥ prāstasya dāyādair % bhrātur jyeṣṭhasya śāsane // BhKir_11.45 //

kṛṣṇadvaipāyanādeśād $ bibharmi vratam īdṛśam &
bhṛśam ārādhane yattaḥ % svārādhyasya marutvataḥ // BhKir_11.46 //

durakṣān dīvyatā rājñā $ rājyam ātmā vayaṃ vadhūḥ &
nītāni paṇatāṃ nūnam % īdṛśī bhavitavyatā // BhKir_11.47 //

tenā7nujasahāyena $ draupadyā ca mayā vinā &
bhṛśam āyāmiyāmāsu % yāminīṣv abhitapyate // BhKir_11.48 //

hṛtottarīyāṃ prasabhaṃ $ sabhāyām āgatahriyaḥ &
marmacchidā no vacasā % niratakṣann arātayaḥ // BhKir_11.49 //

upādhatta sapatneṣu $ kṛṣṇāyā gurusaṃnidhau &
bhāvam ānayane satyāḥ % satyaṃkāram ivā7ntakaḥ // BhKir_11.50 //

tām aikṣanta kṣaṇaṃ sabhyā $ duḥśāsanapuraḥsarām &
abhisāyārkam āvṛttāṃ % chāyām iva mahātaroḥ // BhKir_11.51 //

ayathārthakriyārambhaiḥ $ patibhiḥ kiṃ tave8kṣitaiḥ &
arudhyetām itī7vā7syā % nayane bāṣpavāriṇe // BhKir_11.52 //

soḍhavān no daśām antyāṃ $ jyāyān eva guṇapriyaḥ &
sulabho hi dviṣāṃ bhaṅgo % durlabhā satsv avācyatā // BhKir_11.53 //

sthityatikrāntibhīrūṇi $ svacchāny ākulitāny api &
toyāni toyarāśīnāṃ % manāṃsi ca manasvinām // BhKir_11.54 //

dhārtarāṣṭraiḥ saha prītir $ vairam asmāsv asūyata &
asanmaitrī hi doṣāya % kūlacchāye9va sevitā // BhKir_11.55 //

apavādād abhītasya $ samasya guṇadoṣayoḥ &
asadvṛtter ahovṛttaṃ % durvibhāvaṃ vidher iva // BhKir_11.56 //

dhvaṃseta hṛdayaṃ sadyaḥ $ paribhūtasya me paraiḥ &
yady amarṣaḥ pratīkāraṃ % bhujālambaṃ na lambhayet // BhKir_11.57 //

avadhūyā7ribhir nītā $ hariṇais tulyavṛttitām &
anyonyasyā7pi jihrīmaḥ % kiṃ punaḥ sahavāsinām // BhKir_11.58 //

śaktivaikalyanamrasya $ niḥsāratvāl laghīyasaḥ &
janmino mānahinasya % tṛṇasya ca samā gatiḥ // BhKir_11.59 //

alaṅghyaṃ tat tad udvīkṣya $ yad yad uccair mahībhṛtām &
priyatāṃ jyāyasīṃ mā gān % mahatāṃ kena tuṅgatā // BhKir_11.60 //

tāvad āśrīyate lakṣmyā $ tāvad asya sthiraṃ yaśaḥ &
puruṣas tāvad evā7sau % yāvan mānān na hīyate // BhKir_11.61 //

sa pumān arthavaj janmā $ yasya nāmni puraḥsthite &
nā7nyām aṅgulim abhyeti % saṃkhyāyām udyatāṅguliḥ // BhKir_11.62 //

durāsadavanajyāyān $ gamyas tuṅgo 'pi bhūdharaḥ &
na jahāti mahaujaskaṃ % mānaprāṃśum alaṅghyatā // BhKir_11.63 //

gurūn kurvanti te vaṃśyān $ anvarthā tair vasuṃdharā &
yeṣāṃ yaśāṃsi śubhrāṇi % hrepayantī7ndumaṇḍalam // BhKir_11.64 //

udāharaṇam āśīḥṣu $ prathame te manasvinām &
śuṣke 'śanir ivā7marṣo % yair arātiṣu pātyate // BhKir_11.65 //

na sukhaṃ prārthaye nā7rtham $ udanvadvīcicañcalam &
nā7nityatāśanes trasyan % viviktaṃ brahmaṇaḥ padam // BhKir_11.66 //

pramārṣṭum ayaśaḥpaṅkam $ iccheyaṃ chadmanā kṛtam &
vaidhavyatāpitārāti- % vanitālocanāmbubhiḥ // BhKir_11.67 //

apahasye 'thavā sadbhiḥ $ pramādo vā9stu me dhiyaḥ &
asthānavihitāyāsaḥ % kāmaṃ jihretu vā bhavān // BhKir_11.68 //

vaṃśalakṣmīm anuddhṛtya $ samucchedena vidviṣām &
nirvāṇam api manye 'ham % antarāyaṃ jayaśriyaḥ // BhKir_11.69 //

ajanmā puruṣas tāvad $ gatāsus tṛṇam eva vā &
yāvan ne7ṣubhir ādatte % viluptam aribhir yaśaḥ // BhKir_11.70 //

anirjayena dviṣatāṃ $ yasyā7marṣaḥ praśāmyati &
puruṣoktiḥ kathaṃ tasmin % brūhi tvaṃ hi tapodhana // BhKir_11.71 //

kṛtaṃ puruṣaśabdena $ jātimātrāvalambinā &
yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ % savismayam udāhṛtaḥ // BhKir_11.72 //

grasamānam ivau8jāṃsi $ sadasā gauraveritam &
nāma yasyā7bhinandanti % dviṣo 'pi sa pumān pumān // BhKir_11.73 //

yathāpratijñaṃ dviṣatāṃ $ yudhi praticikīrṣayā &
mamai7vā7dhyeti nṛpatis % tṛṣyann iva jalāñjaleḥ // BhKir_11.74 //

sa vaṃśasyā7vadātasya $ śaśāṅkasye7va lāñchanam &
kṛcchreṣu vyarthayā yatra % bhūyate bhartur ājñayā // BhKir_11.75 //

kathaṃ vā0dīyatām arvāṅ $ munitā dharmarodhinī &
āśramānukramaḥ pūrvaiḥ % smaryate na vyatikramaḥ // BhKir_11.76 //

āsaktā dhūr iyaṃ rūḍhā $ jananī dūragā ca me &
tiraskaroti svātantryaṃ % jyāyāṃś cā8cāravān nṛpaḥ // BhKir_11.77 //

svadharmam anurundhante $ nā7tikramam arātibhiḥ &
palāyante kṛtadhvaṃsā % nā8havān mānaśālinaḥ // BhKir_11.78 //

vicchinnābhravilāyaṃ vā $ vilīye nagamūrdhani &
ārādhya vā sahasrākṣam % ayaśaḥśalyam uddhare // BhKir_11.79 //

ity uktavantaṃ parirabhya dorbhyāṃ $ tanūjam āviṣkṛtadivyamūrtiḥ &
aghopaghātaṃ maghavā vibhūtyai % bhavodbhavārādhanam ādideśa // BhKir_11.80 //

prīte pinākini mayā saha lokapālair $ lokatraye 'pi vihitāprativāryavīryaḥ &
lakṣmīṃ samutsukayitā9si bhṛśaṃ pareṣām % uccārya vācam iti tena tirobabhūve // BhKir_11.81 //

atha vāsavasya vacanena $ ruciravadanas trilocanam &
klāntirahitam abhirādhayituṃ % vidhivat tapāṃsi vidadhe dhanaṃjayaḥ // BhKir_12.1 //

abhiraśmimāli vimalasya $ dhṛtajayadhṛter anāśuṣaḥ &
tasya bhuvi bahutithās tithayaḥ % pratijagmur ekacaraṇaṃ niṣīdataḥ // BhKir_12.2 //

vapurindriyopatapaneṣu $ satatam asukheṣu pāṇḍavaḥ &
vyāpa nagapatir iva sthiratāṃ % mahatāṃ hi dhairyam avibhāvyavaibhavam // BhKir_12.3 //

na papāta saṃnihitapakti- $ surabhiṣu phaleṣu mānasam &
tasya śucini śiśire ca payasy % amṛtāyate hi sutapaḥ sukarmaṇām // BhKir_12.4 //

na visismiye na viṣasāda $ muhur alasatāṃ nu cā8dade &
sattvam urudhṛti rajastamasī na % hataḥ sma tasya hataśaktipelave // BhKir_12.5 //

tapasā kṛśaṃ vapur uvāha $ sa vijitajagattrayodayam &
trāsajananam api tattvavidāṃ kim % ivā7sti yan na sukaraṃ manasvibhiḥ // BhKir_12.6 //

jvalato 'nalād anuniśītham $ adhikarucir ambhasāṃ nidheḥ &
dhairyaguṇam avajayan vijayī % dadṛśe samunnatataraḥ sa śailataḥ // BhKir_12.7 //

japataḥ sadā japam upāṃśu $ vadanam abhito visāribhiḥ &
tasya daśanakiraṇaiḥ śuśubhe % pariveṣabhīṣaṇam ivā7rkamaṇḍalam // BhKir_12.8 //

kavacaṃ sa bibhrad upavīta- $ padanihitasajyakārmukaḥ &
śailapatir iva mahendradhanuḥ- % parivītabhīmagahano vididyute // BhKir_12.9 //

praviveśa gām iva kṛśasya $ niyamasavanāya gacchataḥ &
tasya padavinamito himavān % gurutāṃ nayanti hi guṇā na saṃhatiḥ // BhKir_12.10 //

parikīrṇam udyatabhujasya $ bhuvanavivare durāsadam &
jyotir upari śiraso vitataṃ % jagṛhe nijān munidivaukasāṃ pathaḥ // BhKir_12.11 //

rajanīṣu rājatanayasya $ bahulasamaye 'pi dhāmabhiḥ &
bhinnatimiranikaraṃ na jahe % śaśiraśmisaṃgamayujā nabhaḥ śriyā // BhKir_12.12 //

mahatā mayūkhanicayena $ śamitaruci jiṣṇujanmanā &
hrītam iva nabhasi vītamale % na virājate sma vapur aṃśumālinaḥ // BhKir_12.13 //

tam udīritāruṇajaṭāṃśum $ adhiguṇaśarāsanaṃ janāḥ &
rudram anuditalalāṭadṛśaṃ % dadṛśur mimanthiṣum ivā8surīḥ purīḥ // BhKir_12.14 //

marutāṃ patiḥ svid ahimāṃśur $ uta pṛthuśikhaḥ śikhī tapaḥ &
taptum asukaram upakramate % na jano 'yam ity avayaye sa tāpasaiḥ // BhKir_12.15 //

na dadāha bhūruhavanāni $ haritanayadhāma dūragam &
na sma nayati pariśoṣam apaḥ % susahaṃ babhūva na ca siddhatāpasaiḥ // BhKir_12.16 //

vinayaṃ guṇā iva vivekam $ apanayabhidaṃ nayā iva &
nyāyam avadhaya ivā7śaraṇāḥ % śaraṇaṃ yayuḥ śivam atho maharṣayaḥ // BhKir_12.17 //

parivītam aṃśubhir udasta- $ dinakaramayūkhamaṇḍalaiḥ &
śambhum upahatadṛśaḥ sahasā % na ca te nicāyitum abhiprasehire // BhKir_12.18 //

atha bhūtabhavyabhavadīśam $ abhimukhayituṃ kṛtastavāḥ &
tatra mahasi dadṛśuḥ puruṣaṃ % kamanīyavigraham ayugmalocanam // BhKir_12.19 //

kakude vṛṣasya kṛtabāhum $ akṛśapariṇāhaśālini &
sparśasukham anubhavantam umā- % kucayugmamaṇḍala ivā8rdracandane // BhKir_12.20 //

sthitam unnate tuhinaśaila- $ śirasi bhuvanātivartinā &
sādrijaladhijalavāhapathaṃ % sadigaśnuvānam iva viśvam ojasā // BhKir_12.21 //
anujānumadhyamavasakta- $ vitatavapuṣā mahāhinā &
lokam akhilam iva bhūmibhṛtā % ravitejasām avadhinā9dhiveṣṭitam // BhKir_12.22 //

pariṇāhinā tuhinarāśi- $ viśadam upavītasūtratām &
nītam uragam anurañjayatā % śitinā galena vilasanmarīcinā // BhKir_12.23 //

plutamālatīsitakapāla- $ kamudam uparuddhamūrdhajam &
śeṣam iva surasaritpayasāṃ % śirasā visāri śaśidhāma bibhratam // BhKir_12.24 //

munayas tato 'bhimukham etya $ nayanavinimeṣanoditāḥ &
pāṇḍutanayatapasā janitaṃ % jagatām aśarma bhṛśam ācacakṣire // BhKir_12.25 //

tarasai9va ko 'pi bhuvanaika- $ puruṣa puruṣas tapasyati &
jyotiramalavapuṣo 'pi raver % abhibhūya vṛtra iva bhīmavigrahaḥ // BhKir_12.26 //

sa dhanurmaheṣudhi nibharti $ kavacam asitam uttamaṃ jaṭāḥ &
valkam ajinam iti citram idaṃ % munitāvirodhi na ca nā7sya rājate // BhKir_12.27 //

calane 'vaniś calati tasya $ karaṇaniyame sadiṅmukham &
stambham anubhavati śāntamarud- % grahatārakāgaṇayutaṃ nabhastalam // BhKir_12.28 //

sa tadojasā vijitasāram $ amaraditijopasaṃhitam &
viśvam idam apidadhāti purā % kim ivā7sti yan na tapasām aduṣkaram // BhKir_12.29 //

vijigīṣate yadi jaganti $ yugapad atha saṃjihīrṣati &
prāptum abhavam abhivāñchati vā % vayam asya no viṣahituṃ kṣamā rucaḥ // BhKir_12.30 //

kim upekṣase kathaya nātha $ na tava viditaṃ na kiṃcana &
trātum alam abhayadā7rhasi nas % tvayi mā sma śāsati bhavatparābhavaḥ // BhKir_12.31 //

iti gāṃ vidhāya virateṣu $ muniṣu vacanaṃ samādade &
bhinnajaladhijalanādaguru % dhvanayan diśāṃ vivaram andhakāntakaḥ // BhKir_12.32 //

badarītapovananivāsa- $ niratam avagāta mā9nyathā &
dhātur udayanidhane jagatāṃ % naram aṃśam ādipuruṣasya gāṃ gatam // BhKir_12.33 //

dviṣataḥ parāsisiṣur eṣa $ sakalabhuvanābhitāpinaḥ &
krāntakuliśakaravīryabalān % madupāsanaṃ vihitavān mahat tapaḥ // BhKir_12.34 //

ayam acyutaś ca vacanena $ sarasiruhajanmanaḥ prajāḥ &
pātum asuranidhanena vibhū % bhuvam abhyupetya manujeṣu tiṣṭhataḥ // BhKir_12.35 //

surakṛtyam etad avagamya $ nipuṇam iti mūkadānavaḥ &
hantum abhipatati pāṇḍusutaṃ % tvarayā tad atra saha gamyatāṃ mayā // BhKir_12.36 //

vivare 'pi nai7nam anigūḍham $ abhibhavitum eṣa pārayan &
pāpaniratir aviśaṅkitayā % vijayaṃ vyavasyati varāhamāyayā // BhKir_12.37 //

nihate viḍambitakirāta- $ nṛpativapuṣā ripau mayā &
muktaniśitaviśikhaḥ prasabhaṃ % mṛgayāvivādam ayam ācariṣyati // BhKir_12.38 //

tapasā nipīḍitakṛśasya $ virahitasahāyasampadaḥ &
sattvavihitam atulaṃ bhujayor % balam asya paśyata mṛdhe 'dhikupyataḥ // BhKir_12.39 //

iti tān udāram anunīya $ viṣamaharicandanālinā &
gharmajanitapulakena lasad- % gajamauktikāvaliguṇena vakṣasā // BhKir_12.40 //

vadanena puṣpitalatānta- $ niyamitavilambitamaulinā &
bibhrad aruṇanayanena rucaṃ % śikhipicchalāñchitakapolabhittinā // BhKir_12.41 //

bṛhadudvahañ jaladanādi $ dhanur upahitaikamārgaṇam &
meghanicaya iva saṃvavṛte % ruciraḥ kirātapṛtanāpatiḥ śivaḥ // BhKir_12.42 //

anukūlam asya ca vicintya $ gaṇapatibhir āttavigrahaiḥ &
śūlaparaśuśaracāpabhṛtair % mahatī vanecaracamūr vinirmame // BhKir_12.43 //

viracayya kānanavibhāgam $ anugiram athe8śvarājñayā &
bhīmaninadapihitorubhuvaḥ % parito 'padiśya mṛgayāṃ pratasthire // BhKir_12.44 //

kṣubhitābhiniḥsṛtavibhinna- $ śakunimṛgayūthaniḥsvanaiḥ &
pūrṇapṛthuvanaguhāvivaraḥ % sahasā bhayād iva rarāsa bhūdharaḥ // BhKir_12.45 //

na virodhinī ruṣam iyāya $ pathi mṛgavihaṅgasaṃhatiḥ &
ghnanti sahajam api bhūribhiyaḥ % samam āgatāḥ sapadi vairam āpadaḥ // BhKir_12.46 //

camarīgaṇair gaṇabalasya $ balavati bhaye 'py upasthite &
vaṃśavitatiṣu viṣaktapṛthu- % priyabālavāladhibhir ādade dhṛtiḥ // BhKir_12.47 //

harasainikāḥ pratibhaye 'pi $ gajamadasugandhikesaraiḥ &
svastham abhidadṛśire sahasā % pratibodhajṛmbhamukhair mṛgādhipaiḥ // BhKir_12.48 //

bibharāṃbabhūvur apavṛtta- $ jaṭharaśapharīkulākulāḥ &
paṅkaviṣamitataṭāḥ saritaḥ % karirugṇacandanarasāruṇaṃ payaḥ // BhKir_12.49 //

mahiṣakṣatāgurutamāla- $ naladasurabhiḥ sadāgatiḥ &
vyastaśukanibhaśilākusumaḥ % praṇudan vavau vanasadāṃ pariśramam // BhKir_12.50 //

mathitāmbhaso rayavikīrṇa- $ mṛditakadalīgavedhukāḥ &
klāntajalaruhalatāḥ sarasīr % vidadhe nidāgha iva sattvasamplavaḥ // BhKir_12.51 //

iti cālayann acalasānu- $ vanagahanajān umāpatiḥ &
prāpa muditahariṇīdaśana- % kṣatavīrudhaṃ vasatim aindrasūnavīm // BhKir_12.52 //

sa tam āsasāda ghananīlam $ abhimukham upasthitaṃ muneḥ &
pitranikaṣaṇavibhinnabhuvaṃ % danujaṃ dadhānam atha saukaraṃ vapuḥ // BhKir_12.53 //

kacchānte surasarito nidhāya senām $ anvatiḥ sakatipayaiḥ kirātavaryaiḥ &
pracchannas tarugahanaiḥ sagulmajālair % lakṣmīvān anupadam asya sampratasthe // BhKir_12.54 //

vapuṣāṃ parameṇa bhūdharāṇām $ atha sambhāvyaparākramaṃ vibhede &
mṛgam āśu vilokayāṃcakāra % sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ // BhKir_13.1 //

sphuṭabaddhasaṭonnatiḥ sa dūrād $ abhidhāvann avadhīritānyakṛtyaḥ &
jayam icchati tasya jātaśaṅke % manasī7maṃ muhur ādade vitarkam // BhKir_13.2 //

ghanapotravidīrṇaśālamūlo $ nibiḍaskandhanikāṣarugṇavapraḥ &
ayam ekacaro 'bhivartate māṃ % samarāye7va samājuhūṣamāṇaḥ // BhKir_13.3 //

iha vītabhayās taponubhāvāj $ jahati vyālamṛgāḥ pareṣu vṛttim &
mayi tāṃ sutarām ayaṃ vidhatte % vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā // BhKir_13.4 //

athavai9ṣa kṛtajñaye9va pūrvaṃ $ bhṛśam āsevitayā ruṣā na muktaḥ &
avadhūya virodhinīḥ kim ārān % mṛgajātīr abhiyāti māṃ javena // BhKir_13.5 //

na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ $ skhalati hy atra tathā bhṛśaṃ mano me &
vimalaṃ kaluṣībhavac ca cetaḥ % kathayaty eva hitaiṣiṇaṃ ripuṃ vā // BhKir_13.6 //

munir asmi nirāgasaḥ kuto me $ bhayam ity eṣa na bhūtaye 'bhimānaḥ &
paravṛddhiṣu baddhamatsarāṇāṃ % kim iva hy asti durātmanām alaṅghyam // BhKir_13.7 //

danujaḥ svid ayaṃ kṣapācaro vā $ vanaje ne7ti balaṃ bad asti sattve &
abhibhūya tathā hi meghanīlaḥ % sakalaṃ kampayatī7va śailarājam // BhKir_13.8 //

ayam eva mṛgavyasattrakāmaḥ $ prahariṣyan mayi māyayā śamasthe &
pṛthubhir dhvajinīsravair akārṣīc % cakitodbhrāntamṛgāṇi kānanāni // BhKir_13.9 //

bahuśaḥ kṛtasatkṛter vidhātuṃ $ priyam icchann athavā suyodhanasya &
kṣubhitaṃ vanagocarābhiyogād % gaṇam āśiśriyad ākulaṃ tiraścām // BhKir_13.10 //

avalīḍhasanābhir aśvasenaḥ $ prasabhaṃ khāṇḍavajātavedasā vā &
pratikartum upāgataḥ samanyuḥ % kṛtamanyur yadi vā vṛkodareṇa // BhKir_13.11 //

balaśālitayā yathā tathā vā $ dhiyam ucchedaparāmayaṃ dadhānaḥ &
niyamena mayā nibarhaṇīyaḥ % paramaṃ lābham arātibhaṅgam āhuḥ // BhKir_13.12 //

kuru tāta tapāṃsy amārgadāyī $ vijayāye7ty alam anvaśān munir mām &
balinaś ca vadhād ṛte 'sya śakyaṃ % vrasaṃrakṣaṇam anyathā na kartum // BhKir_13.13 //

iti tena vicintya cāpanāma $ prathamaṃ pauruṣacihnam ālalambe &
upalabdhaguṇaḥ parasya bhede % sacivaḥ śuddha ivā8dade ca bāṇaḥ // BhKir_13.14 //

anubhāvavatā guru sthiratvād $ avisaṃvādi dhanur dhanaṃjayena &
svabalavyasane 'pi pīḍyamānaṃ % guṇavan mitram ivā8natiṃ prapede // BhKir_13.15 //

pravikarṣaninādabhinnarandhraḥ $ padaviṣṭambhanipīḍitas tadānīm &
adhirohati gāṇḍivaṃ maheṣau % sakalaḥ saṃśayam āruroha śailaḥ // BhKir_13.16 //

dadṛśe 'tha savismayaṃ śivena $ sthirapūrṇāyatacāpamaṇḍalasthaḥ &
racitas tisṛṇāṃ purāṃ vidhātuṃ % vadham ātme9va bhayānakaḥ pareṣām // BhKir_13.17 //

vicakarṣa ca saṃhiteṣur uccaiś $ caraṇāskandananāmitācalendraḥ &
dhanurāyatabhogavāsukijyā- % vadanagranthivimuktavahni śambhuḥ // BhKir_13.18 //

sa bhavasya bhavakṣayaikahetoḥ $ sitasapteś ca vidhāsyatoḥ sahā7rtham &
ripur āpa parābhavāya madhyaṃ % prakṛtipratyayayor ivā7nubandhaḥ // BhKir_13.19 //

atha dīpitavārivāhavartmā $ ravavitrāsitavāraṇād avāryaḥ &
nipapāta javādiṣu pinākān % mahato 'bhrād iva vaidyutaḥ kṛśānuḥ // BhKir_13.20 //

vrajato 'sya bṛhat patattrajanmā $ kṛtatārkṣyopanipātavegaśaṅkaḥ &
pratinādamahān mahoragāṇāṃ % hṛdayaśrotrabhid utpapāta nādaḥ // BhKir_13.21 //

nayanād iva śūlinaḥ pravṛttair $ manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ &
vidadhe vilasattaḍillatābhaiḥ % kiraṇair vyomani mārgaṇasya mārgaḥ // BhKir_13.22 //

apayan dhanuṣaḥ śivāntikasthair $ vivaresadbhir abhikhyayā jihānaḥ &
yugapad dadṛśe viśan varāhaṃ % tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ // BhKir_13.23 //

sa tamālanibhe ripau surāṇāṃ $ ghananīhāra ivā7viṣaktavegaḥ &
bhayaviplutam īkṣito nabhaḥsthair % jagatīṃ grāha ivā7pagāṃ jagāhe // BhKir_13.24 //

sapadi priyarūpaparvarekhaḥ $ sitalohāgranakhaḥ kham āsasāda &
kupitāntakatarjanāṅguliśrīr % vyathayan prāṇabhṛtaḥ kapidhvajeṣu // BhKir_13.25 //

paramāstraparigrahorutejaḥ $ sphuradulkākṛti vikṣipan vaneṣu &
sa javena patan paraḥśatānāṃ % patatāṃ vrāta ivā8ravaṃ vitene // BhKir_13.26 //

avibhāvitaniṣkramaprayāṇaḥ $ śamitāyāma ivā7tiraṃhasā saḥ &
saha pūrvataraṃ nu cittavṛtter % apatitvā nu cakāra lakṣyabhedam // BhKir_13.27 //

sa vṛṣadhvajasāyakāvabhinnaṃ $ jayahetuḥ pratikāyam eṣaṇīyam &
laghu sādhayituṃ śaraḥ prasehe % vidhine9vā7rtham udīritaṃ prayatnaḥ // BhKir_13.28 //

avivekavṛthāśramāv ivā7rthaṃ $ kṣayalobhāv iva saṃśritānurāgam &
vijigīṣum ivā8nayapramādāv % avasādaṃ viśikhau vininyatus tam // BhKir_13.29 //

atha dīrghatamaṃ tamaḥ pravekṣyan $ sahasā rugṇrayaḥ sa sambhrameṇa &
nipatantam ivo7ṣṇaraśmim urvyāṃ % valayībhūtataruṃ dharāṃ ca mene // BhKir_13.30 //

sa gataḥ kṣitim uṣṇaśoṇitārdraḥ $ khuradaṃṣṭrāgranipātadāritāśmā &
asubhiḥ kṣaṇam īkṣitendrasūnir % vihitāmarṣagurudhvanir nirāse // BhKir_13.31 //

sphuṭapauruṣam āpapāta pārthas $ tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ &
na tathā kṛtavedināṃ kariṣyan % priyatām eti yathā kṛtāvadānaḥ // BhKir_13.32 //

upakāra ivā7sati prayuktaḥ $ sthitim aprāpya mṛge gataḥ praṇāśam &
kṛtaśaktir avāṅmukho gurutvāj % janitavrīḍa ivā8tmapauruṣeṇa // BhKir_13.33 //

sa samuddharatā vicintya tena $ svarucaṃ kīrtim ivo7ttamāṃ dadhānaḥ &
anuyukta iva svavārtam uccaiḥ % parirebhe nu bhṛśaṃ vilocanābhyām // BhKir_13.34 //

tatra kārmukabhṛtaṃ mahābhujaḥ $ paśyati sma sahasā vanecaram &
saṃnikāśayitum agrataḥ sthitaṃ % śāsanaṃ kusumacāpavidviṣaḥ // BhKir_13.35 //

sa prayujya tanaye mahīpater $ ātmajātisadṛśīṃ kilā8natim &
sāntvapūrvam abhinītihetukaṃ % vaktum ittham upacakrame vacaḥ // BhKir_13.36 //

śāntatā vinayayogi mānasaṃ $ bhūridhāma vimalaṃ tapaḥ śrutam &
prāha te nu sadṛśī divaukasām % anvavāyam avadātam ākṛtiḥ // BhKir_13.37 //

dīpitas tvam anubhāvasampadā $ gauraveṇa laghayan mahībhṛtaḥ &
rājase munir apī7ha kārayann % ādhipatyam iva śātamanyavam // BhKir_13.38 //

tāpaso 'pi vibhutām upeyivān $ āspadaṃ tvam asi sarvasampadām &
dṛśyate hi bhavato vinā janair % anvitasya sacivair iva dyutiḥ // BhKir_13.39 //

vismayaḥ ka iva vā jayaśriyā $ nai7va muktir api te davīyasī &
īpsitasya na bhaved upāśrayaḥ % kasya nirjitarajastamoguṇaḥ // BhKir_13.40 //

hrepayann ahimatejasaṃ tviṣā $ sa tvam ittham upapannapauruṣaḥ &
hartum arhasi varāhabhedinaṃ % nai7nam asmadadhipasya sāyakam // BhKir_13.41 //

smaryate tanubhṛtāṃ sanātanaṃ $ nyāyyam ācaritam uttamair nṛbhiḥ &
dhvaṃsate yadi bhavādṛśas tataḥ % kaḥ prayātu vada tena vartmanā // BhKir_13.42 //

ākumāram upadeṣṭum icchavaḥ $ saṃnivṛttim apathān mahāpadaḥ &
yogaśaktijitajanmamṛtyavaḥ % śīlayanti yatayaḥ suśīlatām // BhKir_13.43 //

tiṣṭhatāṃ tapasi puṇyam āsajan $ sampado 'nuguṇayan sukhaiṣiṇām &
yogināṃ pariṇaman vimuktaye % kena nā7stu vinayaḥ satāṃ priyaḥ // BhKir_13.44 //

nūnam atrabhavataḥ śarākṛtiṃ $ sarvathā9yam anuyāti sāyakaḥ &
so 'yam ity anupapannasaṃśayaḥ % kāritas tvam apathe padaṃ yayā // BhKir_13.45 //

anyadīyaviśikhe na kevalaṃ $ niḥspṛhasya bhavitavyam āhṛte &
nighnataḥ paranibarhitaṃ mṛgaṃ % vrīḍitavyam api te sacetasaḥ // BhKir_13.46 //

saṃtataṃ niśamayanta utsukā $ yaiḥ prayānti mudam asya sūrayaḥ &
kīrtitāni hasite 'pi tāni yaṃ % vrīḍayanti caritāni māninam // BhKir_13.47 //

anyadoṣam iva saḥ svakaṃ guṇaṃ $ khyāpayet katham adhṛṣṭatājaḍaḥ &
ucyate sa khalu kāryavattayā % dhig vibhinnabudhasetum arthitām // BhKir_13.48 //
durvacaṃ tad atha mā sma bhūn mṛgas $ tvāv asau yad akariṣyad ojasā &
nai7nam āśu yadi vāhinīpatiḥ % pratyapatsyata śitena pattriṇā // BhKir_13.49 //

ko nv imaṃ harituraṅgam āyudha- $ stheyasīṃ dadhatam aṅgasaṃhatim &
vegavattaramṛte camūpater % hantum arhati śareṇa daṃṣṭriṇam // BhKir_13.50 //

mitram iṣṭam upakāri saṃśaye $ medinīpatir ayaṃ tathā ca te &
taṃ virodhya bhavatā nirāsi mā % sajjanaikavasatiḥ kṛtajñatā // BhKir_13.51 //

labhyam ekasukṛtena durlabhā $ rakṣitāram asurakṣyabhūtayaḥ &
svantam antavirasā jigīṣatāṃ % mitralābham anu lābhasampadaḥ // BhKir_13.52 //

cañcalaṃ vasu nitāntam unnatā $ medinīm api haranty arātayaḥ &
bhūdharasthiram upeyam āgataṃ % mā9vamaṃsta suhṛdaṃ mahīpatim // BhKir_13.53 //

jetum eva bhavatā tapasyate $ nā8yudhāni dadhate mumukṣavaḥ &
prāpsyate ca sakalaṃ mahībhṛtā % saṃgatena tapasaḥ phalaṃ tvayā // BhKir_13.54 //

vājibhūmir ibharājakānanaṃ $ santi ratnanicayāś ca bhūriśaḥ &
kāñcanena kim ivā7sya pattriṇā % kevalaṃ na sahate vilaṅghanam // BhKir_13.55 //

sāvalepam upalipsate parair $ abhyupaiti vikṛtiṃ rajasy api &
arthitas tu na mahān samīhate % jīvitaṃ kimu dhanaṃ dhanāyitum // BhKir_13.56 //

tat tadīyaviśikhātisarjanād $ astu vāṃ guru yadṛcchayā0gatam &
rāghavaplavagarājayor iva % prema yuktam itaretarāśrayam // BhKir_13.57 //

nā7bhiyoktum anṛtaṃ tvam iṣyate $ kas tapasviviśikheṣu cā8daraḥ &
santi bhūbhṛti śarā hi naḥ pare % ye parākramavasūni vajriṇaḥ // BhKir_13.58 //

mārgaṇair atha tava prayojanaṃ $ nāthase kimu patiṃ na bhūbhṛtaḥ &
tvadvidhaṃ suhṛdam etya sa arthinaṃ % kiṃ na yacchati vijitya medinīm // BhKir_13.59 //

tena sūrir upakāritādhanaḥ $ kartum icchati na yācitaṃ vṛthā &
sīdatām anubhavann ivā7rthināṃ % veda yat praṇayabhaṅgavedanām // BhKir_13.60 //

śaktir arthapatiṣu svayaṃgrahaṃ $ prema kārayati vā niratyayam &
kāraṇadvayam idaṃ nirasyataḥ % prārthanādhikabale vipatphalā // BhKir_13.61 //

astravedam adhigamya tattvataḥ $ kasya ce7ha bhujavīryaśālinaḥ &
jāmadagnyam apahāya gīyate % tāpaseṣu caritārtham āyudham // BhKir_13.62 //

abhyaghāni municāpalāt tvayā $ yan mṛgaḥ kṣitipateḥ parigrahaḥ &
akṣamiṣṭa tad ayaṃ pramādyatāṃ % saṃvṛṇoti khalu doṣam ajñatā // BhKir_13.63 //

janmaveṣatapasāṃ virodhinīṃ $ mā kṛthāḥ punar amūm apakriyām &
āpad ety ubhayalokadūṣaṇī % vartamānam apathe hi durmatim // BhKir_13.64 //

yaṣṭum icchasi pitṝn na sāmprataṃ $ saṃvṛto 'rcicayiṣur divaukasaḥ &
dātum eva padavīm api kṣamaḥ % kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ // BhKir_13.65 //

sajjano 'si vijahīhi cāpalaṃ $ sarvadā ka iva vā sahiṣyate &
vāridhīn iva yugāntavāyavaḥ % kṣobhayanty anibhṛtā gurūn api // BhKir_13.66 //

astravedavid ayaṃ mahīpatiḥ $ parvatīya iti mā9vajīgaṇaḥ &
gopituṃ bhuvam imāṃ marutvatā % śailavāsam anunīya lambhitaḥ // BhKir_13.67 //

tat titikṣitam idaṃ mayā muner $ ity avocata vacaś camūpatiḥ &
bāṇam atrabhavate nijaṃ diśann % āpnuhi tvam api sarvasampadaḥ // BhKir_13.68 //

ātmanīnam upatiṣṭhate guṇāḥ $ sambhavanti viramanti cā8padaḥ &
ity anekaphalabhāji mā sma bhūd % arthitā katham ivā8ryasaṃgame // BhKir_13.69 //

dṛśyatām ayam anokahāntare $ tigmahetipṛtanābhir anvitaḥ &
sāhivīcir iva sindhur uddhato % bhūpatiḥ samayasetuvāritaḥ // BhKir_13.70 //

sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ $ stheyāñ jayan harituraṅgamaketulakṣmīm &
asyā7nukūlaya matiṃ matimann anena % sakhyā sukhaṃ samabhiyāsyasi cintitāni // BhKir_13.71 //

tataḥ kirātasya vacobhir uddhataiḥ $ parāhataḥ śaila ivā7rṇavāmbubhiḥ &
jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ % sudurgrahāntaḥkaraṇā hi sādhavaḥ // BhKir_14.1 //

saleśam ulliṅgitaśātraveṅgitaḥ $ kṛtī girāṃ vistaratattvasaṃgrahe &
ayaṃ pramāṇīkṛtakālasādhanaḥ % praśāntasaṃrambha ivā8dade vacaḥ // BhKir_14.2 //

viviktavarṇābharaṇā sukhaśrutiḥ $ prasādayantī hṛdayāny api dviṣām &
pravartate nā7kṛtapuṇyakarmaṇāṃ % prasannagambhīrapadā sarasvatī // BhKir_14.3 //

bhavanti te sabhyatamā vipaścitāṃ $ manogataṃ vāci niveśayanti ye &
nayanti teṣv apy upapannanaipuṇā % gambhīram arthaṃ katicit prakāśatām // BhKir_14.4 //

stuvanti gurvīm abhidheyasampadaṃ $ viśuddhimukter apare vipaścitaḥ &
iti sthitāyāṃ pratipūruṣaṃ rucau % sudurlabhāḥ sarvamanoramā giraḥ // BhKir_14.5 //

samasya sampādayatā guṇair imāṃ $ tvayā samāropitabhāra bhāratīm &
pragalbham ātmā dhuri dhurya vāgmināṃ % vanacareṇā7pi satā9dhiropitaḥ // BhKir_14.6 //

prayujya sāmācaritaṃ vilobhanaṃ $ bhayaṃ vibhedāya dhiyaḥ pradarśitam &
tathā9bhiyuktaṃ ca śilīmukhārthinā % yathe9taran nyāyyam ivā7vabhāsate // BhKir_14.7 //

virodhi siddher iti kartum udyataḥ $ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ &
hite niyojyaḥ khalu bhūtim icchatā % sahā7rthanāśena nṛpo 'nujīvinā // BhKir_14.8 //

dhruvaṃ praṇāśaḥ prahitasya pattriṇaḥ $ śiloccaye tasya vimārgaṇaṃ nayaḥ &
na yuktam atrā8ryajanātilaṅghanaṃ % diśaty apāyaṃ hi satām atikramaḥ // BhKir_14.9 //

atītasaṃkhyā vihitā mamā7gninā $ śilāmukhāḥ khāṇḍavam attum icchatā &
anādṛtasyā7marasāyakeṣv api % sthitā kathaṃ śailajanāśuge dhṛtiḥ // BhKir_14.10 //

yadi pramāṇīkṛtam āryaceṣṭitaṃ $ kim ity adoṣeṇa tiraskṛtā vayam &
ayātapūrvā parivādagocaraṃ % satāṃ hi vāṇī guṇam eva bhāṣate // BhKir_14.11 //

guṇāpavādena tadanyaropaṇād $ bhṛśādhirūḍhasya samañjasaṃ janam &
dvidhe9va kṛtvā hṛdayaṃ nigūhataḥ % sphurad asādhor vivṛṇoti vāgasiḥ // BhKir_14.12 //

vanāśrayāḥ kasya mṛgāḥ parigrahāḥ $ śṛṇāti yas tān prasabhena tasya te &
prahīyatām atra nṛpeṇa mānitā % na mānitā cā7sti bhavanti ca śriyaḥ // BhKir_14.13 //

na vartma kasmaicid api pradīyatām $ iti vrataṃ me vihitaṃ maharṣiṇā &
jighāṃsur asmān nihato mayā mṛgo % vratābhirakṣā hi satām alaṃkriyā // BhKir_14.14 //

mṛgān vinighnan mṛgayuḥ svahetunā $ kṛtopakāraḥ katham icchatāṃ tapaḥ &
kṛpe9ti ced astu mṛgaḥ kṣataḥ kṣaṇād % anena pūrvaṃ na maye9ti kā gatiḥ // BhKir_14.15 //

anāyudhe sattvajighāṃsite munau $ kṛpe9ti vṛttir mahatām akṛtrimā &
śarāsanaṃ bibhrati sajyasāyakaṃ % kṛtānukampaḥ sa kathaṃ pratīyate // BhKir_14.16 //

atho śaras tena madartham ujjhitaḥ $ phalaṃ ca tasya pratikāyasādhanam &
avikṣate tatra mayā0tmasātkṛte % kṛtārthatā nanv adhikā camūpateḥ // BhKir_14.17 //

yad āttha kāmaṃ bhavatā sa yācyatām $ iti kṣamaṃ nai7tad analpacetasām &
kathaṃ prasahyā8haraṇaiṣiṇāṃ priyaḥ % parāvanatyā malinīkṛtāḥ śriyaḥ // BhKir_14.18 //

abhūtam āsajya viruddham īhitaṃ $ balād alabhyaṃ tava lipsate nṛpaḥ &
vijānato 'pi hy anayasya raudratāṃ % bhavaty apāye parimohinī matiḥ // BhKir_14.19 //

asiḥ śarā varma dhanuś ca no7ccakair $ vivicya kiṃ prārthitam īśvareṇa te &
athā7sti śaktiḥ kṛtam eva yācñayā % na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ // BhKir_14.20 //

sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā $ yadṛcchayā0sūyati yas tapasyate &
guṇārjanocchrāyaviruddhabuddhayaḥ % prakṛtyamitrā hi satām asādhavaḥ // BhKir_14.21 //

vayaṃ kva varṇāśramarakṣaṇocitāḥ $ kva jātihīnā mṛgajīvitacchidaḥ &
sahā7pakṛṣṭair mahatāṃ na saṃgataṃ % bhavanti gomāyusakhā na dantinaḥ // BhKir_14.22 //

paro 'vajānāti yad ajñatājaḍas $ tad unnatānāṃ na vihanti dhīratām &
samānavīryānvayapauruṣeṣu yaḥ % karoty atikrāntim asau tiraskriyā // BhKir_14.23 //

yadā vigṛhṇāti hataṃ tadā yaśaḥ $ karoti maitrīm atha dūṣitā guṇāḥ &
sthitiṃ samīkṣyo7bhayathā parīkṣakaḥ % karoty avajñopahataṃ pṛthagjanam // BhKir_14.24 //

mayā mṛgān hantur anena hetunā $ viruddham ākṣepavacas titikṣitam &
śarārtham eṣyaty atha lapsyate gatiṃ % śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ // BhKir_14.25 //

itī8ritākūtam anīlavājinaṃ $ jayāya dūtaḥ pratitarjya tejasā &
yayau samīpaṃ dhvajinīm upeyuṣaḥ % prasannarūpasya virūpacakṣuṣaḥ // BhKir_14.26 //

tato 'pavādena patākinīpateś $ cacāla nirhrādavatī mahācamūḥ &
yugāntavātābhihate9va kurvatī % ninādam ambhonidhivīcisaṃhatiḥ // BhKir_14.27 //

raṇāya jaitraḥ pradiśann iva tvarāṃ $ taraṅgitālambitaketusaṃtatiḥ &
puro balānāṃ saghanāmbuśīkaraḥ % śanaiḥ pratasthe surabhiḥ samīraṇaḥ // BhKir_14.28 //

jayāravakṣveḍitanādamūrchitaḥ $ śarāsanajyātalavāraṇadhvaniḥ &
asambhavanbhūdhararājakukṣiṣu % prakampayan gām avatastare diśaḥ // BhKir_14.29 //

niśātaraudreṣu vikāsatāṃ gataiḥ $ pradīpayadbhiḥ kakubhām ivā7ntaram &
vanesadāṃ hetiṣu bhinnavigrahair % vipusphure raśmimato marīcibhiḥ // BhKir_14.30 //

udūḍhavakṣaḥsthagitaikadiṅmukho $ vikṛṣṭavisphāritacāpamaṇḍalaḥ &
vitatya pakṣadvayam āyataṃ babhau % vibhur guṇānām uparī7va madhyagaḥ // BhKir_14.31 //

sugeṣu durgeṣu ca tulyavikramair $ javād ahaṃpūrvikayā yiyāsubhiḥ &
gaṇair avicchedaniruddham ābabhau % vanaṃ nirucchvāsam ivā8kulākulam // BhKir_14.32 //

tirohitaśvabhranikuñcarodhasaḥ $ samaśnuvānāḥ sahasā9tiriktatām &
kirātasainyair apidhāya recitā % bhuvaḥ kṣaṇaṃ nimnataye9va bhejire // BhKir_14.33 //

pṛthūruparyastabṛhallatātatir $ javānilāghūrṇitaśālacandanā &
gaṇādhipānāṃ paritaḥ prasāriṇī % vanāny avāñcī7va cakāra saṃhatiḥ // BhKir_14.34 //

tataḥ sadarpaṃ pratanuṃ tapasyayā $ madasrutikṣāmam ivai7kavāraṇam &
parijvalantaṃ nidhanāya bhūbhṛtāṃ % dahantam āśā iva jātavedasam // BhKir_14.35 //

anādaropāttadhṛtaikasāyakaṃ $ jaye 'nukūle suhṛdī7va saspṛham &
śanair apūrṇapratikārapelave % niveśayantaṃ nayane balodadhau // BhKir_14.36 //

niṣaṇṇam āpatpratikārakāraṇe $ śarāsane dhairya ivā7napāyini &
alaṅghanīyaṃ prakṛtāv api sthitaṃ % nivātaniṣkampam ivā8pagāpatim // BhKir_14.37 //

upeyuṣīṃ bibhratam antakadyutiṃ $ vadhād adūre patitasya daṃṣṭriṇaḥ &
puraḥ samāveśitasatpaśuṃ dvijaiḥ % patiṃ paśūnām iva hūtam adhvare // BhKir_14.38 //

nijena nītaṃ vijitānyagauravaṃ $ gabhīratāṃ dhairyaguṇena bhūyasā &
vanodayene7va ghanoruvīrudhā % samandhakārīkṛtam uttamācalam // BhKir_14.39 //

maharṣabhaskandham anūnakaṃdharaṃ $ bṛhacchilāvapraghanena vakṣasā &
samujjihīrṣuṃ jagatīṃ mahābharāṃ % mahāvarāhaṃ mahato 'rṇavād iva // BhKir_14.40 //

harinmaṇiśyāmam udagravigrahaṃ $ prakāśamānaṃ paribhūya dehinaḥ &
manuṣyabhāve puruṣaṃ purātanaṃ % sthitaṃ jalādarśa ivā7ṃśumālinam // BhKir_14.41 //

gurukriyārambhaphalair alaṃkṛtaṃ $ gatiṃ pratāpasya jagatpramāthinaḥ &
gaṇāḥ samāsedur anīlavājinaṃ % tapātyaye toyaghanā ghanā iva // BhKir_14.42 //

yathāsvam āśaṃsitavikramāḥ purā $ muniprabhāvakṣatatejasaḥ pare &
yayuḥ kṣaṇād apratipattimūḍhatāṃ % mahānubhāvaḥ pratihanti pauruṣam // BhKir_14.43 //

tataḥ prajahre samam eva tatra tair $ apekṣitānyonyabalopapattibhiḥ &
mahodayānām api saṃghavṛttitāṃ % sahāyasādhyāḥ pradiśanti siddhayaḥ // BhKir_14.44 //

kirātasainyād urucāpanoditāḥ $ samaṃ samutpetur upāttaraṃhasaḥ &
mahāvanād unmanasaḥ khagā iva % pravṛttapattradhvanayaḥ śilīmukhāḥ // BhKir_14.45 //

gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ $ pratisvanair unnamitena sānuṣu &
dhanurninādena javād upeyuṣā % vibhidyamānā iva dadhvanur diśaḥ // BhKir_14.46 //

vidhūnayantī gahanāni bhūruhāṃ $ tirohitopāntanabhodigantarā &
mahīyasī vṛṣṭir ivā7nileritā % ravaṃ vitene gaṇamārgaṇāvaliḥ // BhKir_14.47 //

trayīm ṛtūnām anilāśinaḥ sataḥ $ prayāti poṣaṃ vapuṣi prahṛṣyataḥ &
raṇāya jiṣṇor viduṣe9va satvaraṃ % ghanatvam īye śithilena varmaṇā // BhKir_14.48 //

patatsu śastreṣu vitatya rodasī $ samantatas tasya dhanur dudhūṣataḥ &
saroṣam ulke9va papāta bhīṣaṇā % baleṣu dṛṣṭir vinipātaśaṃsinī // BhKir_14.49 //

diśaḥ samūhann iva vikṣipann iva $ prabhāṃ raver ākulayann ivā7nilam &
muniś cacāla kṣayakāladāruṇaḥ % kṣitiṃ saśailāṃ calayann ive7ṣubhiḥ // BhKir_14.50 //

vimuktam āśaṃsitaśatrunirjayair $ anekam ekāvasaraṃ vanecaraiḥ &
sa nirjaghānā8yudham antarā śaraiḥ % kriyāphalaṃ kāla ivā7tipātitaḥ // BhKir_14.51 //

gataiḥ pareṣām avibhāvanīyatāṃ $ nivārayadbhir vipadaṃ vidūragaiḥ &
bhṛśaṃ babhūvo7pacito bṛhatphalaiḥ % śarair upāyair iva pāṇḍunandanaḥ // BhKir_14.52 //

divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt $ patanti bimbād uta tigmatejasaḥ &
sakṛd vikṛṣṭād atha kārmukān muneḥ % śarāḥ śarīrād iti te 'bhimenire // BhKir_14.53 //

gaṇādhipānām avidhāya nirgataiḥ $ parāsutāṃ marmavidāraṇair api &
javād atīye himavān adhomukhaiḥ % kṛtāparādhair iva tasya pattribhiḥ // BhKir_14.54 //

dviṣāṃ kṣatīr yāḥ prathame śilāmukhā $ vibhidya dehāvaraṇāni cakrire &
na tāsu pete viśikhaiḥ punar muner % aruṃtudatvaṃ mahatāṃ hy agocaraḥ // BhKir_14.55 //

samujjhitā yāvadarāti niryatī $ sahai9va cāpān munibāṇasaṃhatiḥ &
prabhā himāṃśor iva paṅkajāvaliṃ % nināya saṃkocam umāpateś camūm // BhKir_14.56 //

ajihmam ojiṣṭham amogham aklamaṃ $ kriyāsu bahvīṣu pṛthaṅ niyojitam &
prasehire sādayituṃ na sāditāḥ % śaraugham utsāham ivā7sya vidviṣaḥ // BhKir_14.57 //

śivadhvajinyaḥ pratiyodham agrataḥ $ sphurantam ugeṣumayūkhamālinam &
tam ekadeśastham anekadeśagā % nidadhyur arkaṃ yugapat prajā iva // BhKir_14.58 //
muneḥ śaraugheṇa tadugraraṃhasā $ balaṃ prakopād iva viṣvag āyatā &
vidhūnitaṃ bhrāntim iyāya saṅginīṃ % mahānilene7va nidāghajaṃ rajaḥ // BhKir_14.59 //

tapobalenai7ṣa vidhāya bhūyasīs $ tanūr adṛśyāḥ svid iṣūn nirasyati &
amuṣya māyāvihataṃ nihanti naḥ % pratīpam āgatya kim u svam āyudham // BhKir_14.60 //

hṛtā guṇair asya bhayena vā munes $ tirohitāḥ svit praharanti devatāḥ &
kathaṃ nv amī saṃtatam asya sāyakā % bhavanty aneke jaladher ivo8rmayaḥ // BhKir_14.61 //

jayena kaccid viramed ayaṃ raṇād $ bhaved api svasti carācarāya vā &
tatāpa kīrṇā nṛpasūnumārgaṇair % iti pratarkākulitā patākinī // BhKir_14.62 //

amarṣiṇā kṛtyam iva kṣamāśrayaṃ $ madoddhatene7va hitaṃ priyaṃ vacaḥ &
balīyasā tad vidhine9va pauruṣaṃ % balaṃ nirastaṃ na rarāja jiṣṇunā // BhKir_14.63 //

pratidiśaṃ plavagādhipalakṣmaṇā $ viśikhasaṃhatitāpitamūrtibhiḥ &
ravikaraglapitair iva vāribhiḥ % śivabalaiḥ parimaṇḍalatā dadhe // BhKir_14.64 //

pravitataśarajālacchannaviśvāntarāle $ vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau &
katham api jayalakṣmīr bhūtabhūtā vihātuṃ % viṣamanayanasenāpakṣapātaṃ viṣehe // BhKir_14.65 //

atha bhūtāni vārtraghna- $ śarebhyas tatra tatrasuḥ &
bheje diśaḥ parityakta- % maheṣvāsā ca sā camūḥ // BhKir_15.1 //

apaśyadbhir ive8śānaṃ $ raṇān nivavṛte gaṇaiḥ &
muhyatī7va hi kṛcchreṣu % sambhramajvalitaṃ manaḥ // BhKir_15.2 //

khaṇḍitāśaṃsayā teṣāṃ $ parāṅmukhatayā tayā &
āviveśa kṛpā ketau % kṛtoccairvānaraṃ naram // BhKir_15.3 //

āsthām ālambya nīteṣu $ vaśaṃ kṣudreṣv arātiṣu &
vyaktim āyāti mahatāṃ % māhātmyam anukampayā // BhKir_15.4 //

sa sāsiḥ sāsusūḥ sāso $ yeyāyeyāyayāyayaḥ &
lalau līlāṃ lalo 'lolaḥ % śaśīśaśiśuśīḥ śaśan // BhKir_15.5 //

trāsajihmaṃ yataś cai7tān $ mandam evā7nviyāya saḥ &
nā7tipīḍayituṃ bhagnān % icchanti hi mahaujasaḥ // BhKir_15.6 //

athā7gre hasatā sāci- $ sthitena sthirakīrtinā &
senānyā te jagadire % kiṃcidāyastacetasā // BhKir_15.7 //

mā vihāsiṣṭa samaraṃ $ samarantavyasaṃyataḥ &
kṣataṃ kṣuṇṇāsuragaṇair % agaṇair iva kiṃ yaśaḥ // BhKir_15.8 //

vivasvadaṃśusaṃśleṣa- $ dviguṇīkṛtatejasaḥ &
amī vo mogham udgūrṇā % hasantī7va mahāsayaḥ // BhKir_15.9 //

vane 'vane vanasadāṃ $ mārgaṃ mārgam upeyuṣām &
vāṇair bāṇaiḥ samāsaktaṃ % śaṅke 'śaṃ kena śāmyati // BhKir_15.10 //

pātitottuṅgamāhātmyaiḥ $ saṃhṛtāyatakīrtibhiḥ &
gurvīṃ kām āpadaṃ hantuṃ % kṛtam āvṛttisāhasam // BhKir_15.11 //

nā7suro 'yaṃ na vā nāgo $ dharasaṃstho na rākṣasaḥ &
nā sukho 'yaṃ navābhogo % dharaṇistho hi rājasaḥ // BhKir_15.12 //

mandam asyann iṣulatāṃ $ ghṛṇayā munir eṣa vaḥ &
praṇudaty āgatāvajñaṃ % jaghaneṣu paśūn iva // BhKir_15.13 //

na no0nanunno 'nunneno $ na nā nānānanā nanu &
nunno 'nunno na nunneno % nā9nenā7nunnanun na nut // BhKir_15.14 //

varaṃ kṛtadhvastaguṇād $ atyantam aguṇaḥ pumān &
prakṛtyā hy amaṇiḥ śreyān % nā7laṃkāraś cyutopalaḥ // BhKir_15.15 //

syandanā no caturagāḥ $ surebhā vā9vipattayaḥ &
syandanā no ca turagāḥ % surebhāvā vipattayaḥ // BhKir_15.16 //

bhavadbhir adhunā9rāti- $ parihāpitapauruṣaiḥ &
hradair ivā7rkaniṣpītaiḥ % prāptaḥ paṅko durutsahaḥ // BhKir_15.17 //

vetraśākakuje śaile $ 'leśaije 'kukaśātrave &
yāta kiṃ vidiśo jetuṃ % tuñjeśo divi kiṃtayā // BhKir_15.18 //

ayaṃ vaḥ klaibyam āpannān $ dṛṣṭapṛṣṭhān arātinā &
icchatī8śaś cyutācārān % dārān iva nigopitum // BhKir_15.19 //

nanu ho mathanā rāgho $ ghorā nāthamaho nu na &
tayadātavadā bhīmā % mābhīdā bata dāyata // BhKir_15.20 //

kiṃ tyaktā9pāstadevatva- $ mānuṣyakaparigrahaiḥ &
jvalitā9nyaguṇair gurvī % sthitā tejasi mānyatā // BhKir_15.21 //

niśitāsirato 'bhīko $ nyejate 'maraṇā rucā &
sārato na virodhī naḥ % svābhāso bharavān uta // BhKir_15.22 //

tanuvārabhaso bhāsvān $ adhīro 'vinatorasā &
cāruṇā ramate janye % ko 'bhīto rasitāśini // BhKir_15.23 //

nirbhinnapātitāśvīya- $ niruddharathavartmani &
hatadvipanagaṣṭhyūta- % rudhirāmbunadākule // BhKir_15.24 //

devākānini kāvāde $ vāhikāsvasvakāhi vā &
kākārebhabhare kākā % nisvabhavyavyabhasvani // BhKir_15.25 //

pranṛttaśavavitrasta- $ turagākṣiptasārathau &
mārutāpūrṇatūṇīra- % vikruṣṭahatasādini // BhKir_15.26 //

sasattvaratide nityaṃ $ sadarāmarṣanāśini &
tvarādhikakasannāde % ramakatvam akarṣati // BhKir_15.27 //

āsure lokavitrāsa- $ vidhāyini mahāhave &
yuṣmābhir unnatiṃ nītaṃ % nirastam iha pauruṣam // BhKir_15.28 //

iti śāsati senānyāṃ $ gacchatas tān anekadhā &
niṣidhya hasatā kiṃcit % tatra tasthe 'ndhakāriṇā // BhKir_15.29 //

munīṣudahanātaptāṃl $ lajjayā nivivṛtsataḥ &
śivaḥ prahlādayāmāsa % tān niṣedhahimāmbunā // BhKir_15.30 //

dūnās te 'ribalād ūnā $ nirebhā bahu menire &
bhītāḥ śitaśarābhītāḥ % śaṃkaraṃ tatra śaṃkaram // BhKir_15.31 //

maheṣujaladhau śatror $ vartamānā duruttare &
prāpya pāram ive8śānam % āśaśvāsa patākinī // BhKir_15.32 //

sa babhāra raṇāpetāṃ $ camūṃ paścād avasthitām &
puraḥ sūryād upāvṛttāṃ % chāyām iva mahātaruḥ // BhKir_15.33 //

muñcatī8śe śarāñ jiṣṇau $ pinākasvanapūritaḥ &
dadhvāna dhvanayann āśāḥ % sphuṭann iva dharādharaḥ // BhKir_15.34 //

tadgaṇā dadṛśur bhīmaṃ $ citrasaṃsthā ivā7calāḥ &
vismayena tayor yuddhaṃ % citrasaṃsthā ivā7calāḥ // BhKir_15.35 //

parimohayamāṇena $ śikṣālāghavalīlayā &
jaiṣṇavī viśikhaśreṇī % parijahre pinākinā // BhKir_15.36 //

avadyan patriṇaḥ śambhoḥ $ sāyakair avasāyakaiḥ &
pāṇḍavaḥ paricakrāma % śikṣayā raṇaśikṣayā // BhKir_15.37 //

cāracuñcuś cirārecī $ cañcaccīrarucā rucaḥ &
cacāra ruciraś cāru % cārair ācāracañcuraḥ // BhKir_15.38 //

sphuratpiśaṅgamaurvīkaṃ $ dhunānaḥ sa bṛhaddhanuḥ &
dhṛtolkānalayogena % tulyam aṃśumatā babhau // BhKir_15.39 //

pārthabāṇāḥ paśupater $ āvavrur viśikhāvalim &
payomuca ivā7randhrāḥ % sāvitrīm aṃśusaṃhatim // BhKir_15.40 //

śaravṛṣṭiṃ vidhūyo8rvīm $ udastāṃ savyasācinā &
rurodha mārgaṇair mārgaṃ % tapanasya trilocanaḥ // BhKir_15.41 //

tena vyātenire bhīmā $ bhīmārjanaphalānanāḥ &
na nā7nukampya viśikhāḥ % śikhādharajavāsasaḥ // BhKir_15.42 //

dyuviyadgāminī tāra- $ saṃrāvavihataśrutiḥ &
haimī9ṣumālā śuśubhe % vidyutām iva saṃhatiḥ // BhKir_15.43 //

vilaṅghya patriṇāṃ paṅktiṃ $ bhinnaḥ śivaśilīmukhaiḥ &
jyāyo vīryaṃ samāśritya % na cakampe kapidhvajaḥ // BhKir_15.44 //

jagatīśaraṇe yukto $ harikāntaḥ sudhāsitaḥ &
dānavarṣīkṛtāśaṃso % nāgarāja ivā8babhau // BhKir_15.45 //

viphalīkṛtayatnasya $ kṣatabāṇasya śambhunā &
gāṇḍīvadhanvanaḥ khebhyo % niścacāra hutāśanaḥ // BhKir_15.46 //

sa piśaṅgajaṭāvaliḥ kirann $ urutejaḥ parameṇa manyunā &
jvalitauṣadhijātavedasā % himaśailena samaṃ vididyute // BhKir_15.47 //

śataśo viśikhān avadyate $ bhṛśam asmai raṇavegaśāline &
prathayann anivāryavīryatāṃ % prajigāye7ṣum aghātukaṃ śivaḥ // BhKir_15.48 //

śambho dhanurmaṇḍalataḥ pravṛttaṃ $ taṃ maṇḍalād aṃśum ivā7ṃśubhartuḥ &
nivārayiṣyan vidadhe sitāśvaḥ % śilīmukhacchāyavṛtāṃ dharitrīm // BhKir_15.49 //

ghanaṃ vidāryā7rjunabāṇapūgaṃ $ sasārabāṇo 'yug alocanasya &
ghanaṃ vidāryā7rjunabāṇapūgaṃ % sasāra bāṇo 'yugalocanasya // BhKir_15.50 //

rujan pareṣūn bahudhā0śupātino $ muhuḥ śaraughair apavārayan diśaḥ &
calācalo 'neka iva kriyāvaśān % maharṣisaṃghair bubudhe dhanaṃjayaḥ // BhKir_15.51 //

vikāśam īyur jagatīśamārgaṇā $ vikāśam īyur jagatīśamārgaṇāḥ &
vikāśam īyur jagatīśamārgaṇā % vikāśam īyur jagatīśamārgaṇāḥ // BhKir_15.52 //

sampaśyatām iti śivena vitāyamānaṃ $ lakṣmīvataḥ kṣitipates tanayasya vīryam &
aṅgāny abhinnam api tattvavidāṃ munīnāṃ % romāñcam añcitataraṃ bibharāmbabhūvuḥ // BhKir_15.53 //

tataḥ kirātādhipater alaghvīm $ ājikriyāṃ vīkṣya vivṛddhamanyuḥ &
sa tarkayāmāsa viviktatarkaś % ciraṃ vicinvann iti kāraṇāni // BhKir_16.1 //

madasrutiśyāmitagaṇḍalekhāḥ $ krāmanti vikrāntanarādhirūḍhāḥ &
sahiṣṇavo ne7ha yudhām abhijñā % nāgā nagocchrāyam ivā8kṣipantaḥ // BhKir_16.2 //

vicitrayā citrayate9va bhinnāṃ $ rucaṃ raveḥ ketanaratnabhāsā &
mahārathaughena na saṃniruddhāḥ % payodamandradhvaninā dharitrī // BhKir_16.3 //

samullasatprāsamahormimālaṃ $ parisphuraccāmaraphenapaṅkti &
vibhinnamaryādam ihā8tanoti % nā7śvīyam āśā jaladher ivā7mbhaḥ // BhKir_16.4 //

hatā8hate7ty uddhatabhīṣmaghoṣaiḥ $ samujjhitā yoddhṛbhir abhyamitram &
na hetayaḥ prāptataḍittviṣaḥ khe % vivasvadaṃśujvalitāḥ patanti // BhKir_16.5 //

abhyāyataḥ saṃtatadhūmadhūmraṃ $ vyāpi prabhājālam ivā7ntakasya &
rajaḥ pratūrṇāśvarathāṅganunnaṃ % tanoti na vyomani mātariśvā // BhKir_16.6 //

bhūreṇunā rāsabhadhūsareṇa $ tirohite vartmani locanānām &
nā7sty atra tejasvibhir utsukānām % ahni pradoṣaḥ surasundarīṇām // BhKir_16.7 //

rathāṅgasaṃkrīḍitam aśvaheṣā $ bṛhanti mattadvipabṛṃhitāni &
saṃgharṣayogād iva mūrchitāni % hrādaṃ nigṛhṇanti na dundubhīnām // BhKir_16.8 //

asmin yaśaḥpauruṣalolupānām $ arātibhiḥ pratyurasaṃ kṣatānām &
mūrchāntarāyaṃ muhur ucchinatti % nā8sāraśītaṃ kariśīkarāmbhaḥ // BhKir_16.9 //

asṛṅnadīnām upacīyamānair $ vidārayadbhiḥ padavīṃ dhvajinyāḥ &
ucchrāyam āyānti na śoṇitaughaiḥ % paṅkair ivā8śyānaghanais taṭāni // BhKir_16.10 //

parikṣate vakṣasi dantidantaiḥ $ priyāṅkaśītā nabhasaḥ patantī &
ne7ha pramohaṃ priyasāhasānāṃ % mandāramālā viralīkaroti // BhKir_16.11 //

niṣādisaṃnāhamaṇiprabhaughe $ parīyamāṇe kariśīkareṇa &
arkatviṣonmīlitam abhyudeti % na khaṇḍam ākhaṇḍalakārmukasya // BhKir_16.12 //

mahībhṛtā pakṣavate9va bhinnā $ vigāhya madhyaṃ paravāraṇena &
nā8vartamānā ninadanti bhīmam % apāṃ nidher āpa iva dhvajinyaḥ // BhKir_16.13 //

mahārathānāṃ pratidantyanīkam $ adhisyadasyandanam utthitānām &
āmūlalūnair atimanyune9va % mātaṅgahastair vriyate na panthāḥ // BhKir_16.14 //

dhṛtotpalāpīḍa iva priyāyāḥ $ śiroruhāṇāṃ śithilaḥ kalāpaḥ &
na barhabhāraḥ patitasya śaṅkor % niṣādivakṣaḥsthalam ātanoti // BhKir_16.15 //

ujjhatsu saṃhāra ivā7stasaṃkhyam $ ahnāya tejasviṣu jīvitāni &
lokatrayāsvādanalolajihvaṃ % na vyādadāty ānanam atra mṛtyuḥ // BhKir_16.16 //

iyaṃ ca durvāramahārathānām $ ākṣipya vīryaṃ mahatāṃ balānām &
śaktir mamā7vasyati hīnayuddhe % saurī9va tārādhipadhāmni dīptiḥ // BhKir_16.17 //

māyā svid eṣā mativibhramo vā $ dhvastaṃ nu me vīryam utā7ham anyaḥ &
gāṇḍīvamuktā hi yathā purā me % parākramante na śarāḥ kirāte // BhKir_16.18 //

puṃsaḥ padaṃ madhyamam uttamasya $ dvidhe9va kurvan dhanuṣaḥ praṇādaiḥ &
nūnaṃ tathā nai7ṣā yathā9sya veṣaḥ % pracchannam apy ūhayate hi ceṣṭā // BhKir_16.19 //

dhanuḥ prabandhadhvanitaṃ ruṣe9va $ sakṛd vikṛṣṭā vitate9va maurvī &
saṃdhānam utkarṣam iva vyudasya % muṣṭer asambheda ivā7pavarge // BhKir_16.20 //

aṃsāv avaṣṭabdhanatau samādhiḥ $ śirodharāyā rahitaprayāsaḥ &
dhṛtā vikārāṃs tyajatā mukhena % prasādalakṣmīḥ śaśalāñchanasya // BhKir_16.21 //
prahīyate kāryavaśāgateṣu $ sthāneṣu viṣṭabdhatayā na dehaḥ &
sthitaprayāteṣu sasauṣṭhavaś ca % lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām // BhKir_16.22 //

parasya bhūyān vivare 'bhiyogaḥ $ prasahya saṃrakṣaṇam ātmarandhre &
bhīṣme 'py asambhāvyam idaṃ gurau vā % na sambhavaty eva vanecareṣu // BhKir_16.23 //

aprākṛtasyā8havadurmadasya $ nivāryam asyā7strabalena vīryam &
alpīyaso 'py āmayatulyavṛtter % mahāpakārāya ripor vivṛddhiḥ // BhKir_16.24 //

sa sampradhāryai7vam ahāryasāraḥ $ sāraṃ vineṣyan sagaṇasya śatroḥ &
prasvāpanāstraṃ drutam ājahāra % dhvāntaṃ ghanānaddha ivā7rdharātraḥ // BhKir_16.25 //

prasaktadāvānaladhūmadhūmrā $ nirundhatī dhāma sahasraraśmeḥ &
mahāvanānī7va mahātamisrā % chāyā tatāne8śabalāni kālī // BhKir_16.26 //

āsāditā tatprathamaṃ prasahya $ pragalbhatāyāḥ padavīṃ harantī &
sabhe9va bhīmā vidadhe gaṇānāṃ % nidrā nirāsaṃ pratibhāguṇasya // BhKir_16.27 //

gurusthirāṇy uttamavaṃśajatvād $ vijñātasārāṇy anuśīlanena &
kecit samāśritya guṇān vitāni % suhṛtkulānī7va dhanūṃṣi tasthuḥ // BhKir_16.28 //

kṛtāntadurvṛtta ivā7pareṣāṃ $ puraḥ pratidvandvini pāṇḍavāstre &
atarkitaṃ pāṇitalān nipetuḥ % kriyāphalānī7va tadāyudhāni // BhKir_16.29 //

aṃsasthalaiḥ kecid abhinnadhairyāḥ $ skandheṣu saṃśleṣavatāṃ tarūṇām &
madena mīlannayanāḥ salīlaṃ % nāgā iva srastakarā niṣeduḥ // BhKir_16.30 //

tirohitendor atha śambhumūrdhnaḥ $ praṇamyamānaṃ tapasāṃ nivāsaiḥ &
sumeruśṛṅgād iva bimbam ārkaṃ % piśaṅgam uccair udiyāya tejaḥ // BhKir_16.31 //

chāyāṃ vinirdhūya tamomayīṃ tāṃ $ tattvasya saṃvittir ivā7pavidyām &
yayau vikāsaṃ dyutir indumauler % ālokam abhyādiśatī gaṇebhyaḥ // BhKir_16.32 //

tviṣāṃ tatiḥ pāṭalitāmbuvāhā $ sā sarvataḥ pūrvasarī9va saṃdhyā &
nināya teṣāṃ drutam ullasantī % vinidratāṃ locanapaṅkajāni // BhKir_16.33 //

pṛthagvidhāny astravirāmabuddhāḥ $ śastrāṇi bhūyaḥ pratipedire te &
muktā vitānena balāhakānāṃ % jyotīṃṣi ramyā iva digvibhāgāḥ // BhKir_16.34 //

dyaur unnanāme7va diśaḥ praseduḥ $ sphuṭaṃ visasre savitur mayūkhaiḥ &
kṣayaṃ gatāyām iva yāmavatyāṃ % punaḥ samīyāya dinaṃ dinaśrīḥ // BhKir_16.35 //

mahāstradurge śithilaprayatnaṃ $ digvāraṇene7va pareṇa rugṇe &
bhujaṅgapāśān bhujavīryaśālī % prabandhanāya prajighāya jiṣṇuḥ // BhKir_16.36 //

jihvāśatāny ullasayanty ajasraṃ $ lasattaḍillolaviṣānalāni &
trāsān nirastāṃ bhujagendrasenā % nabhaścarais tatpadavīṃ vivavre // BhKir_16.37 //

diṅnāgahastākṛtim udvahadbhir $ bhogaiḥ praśastāsitaratnanīlaiḥ &
rarāja sarpāvalir ullasantī % taraṅgamāle9va nabhorṇavasya // BhKir_16.38 //

niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ $ phaṇāvatām utphaṇamaṇḍalānām &
gacchann ivā7staṃ vapur abhyuvāha % vilocanānāṃ sukham uṣṇaraśmiḥ // BhKir_16.39 //

prataptacāmīkarabhāsureṇa $ diśaḥ prakāśena piśaṅgayantyaḥ &
niścakramuḥ prāṇaharekṣaṇānāṃ % jvālā maholkā iva locanebhyaḥ // BhKir_16.40 //

ākṣiptasampātam apetaśobham $ udvahni dhūmākkuladigvibhāgam &
vṛtaṃ nabho bhogikulair avasthāṃ % paroparuddhasya purasya bheje // BhKir_16.41 //

tam āśu cakṣuḥśravasāṃ samūhaṃ $ mantreṇa tārkṣyodayakāraṇena &
netā nayene7va paropajāpaṃ % nivārayāmāsa patiḥ paśūnām // BhKir_16.42 //

pratighnatībhiḥ kṛtamīlitāni $ dyulokabhājām api locanāni &
garutmatā saṃhatibhir vihāyaḥ % kṣaṇaprakāśābhir ivā7vatene // BhKir_16.43 //

tataḥ suparṇavrajapakṣajanmā $ nānāgatir maṇḍalayañ javena &
jarattṛṇānī7va viyan nināya % vanaspatīnāṃ gahanāni vāyuḥ // BhKir_16.44 //

manaḥśilābhaṅganibhena paścān $ nirudhyamānaṃ nikareṇa bhāsām &
vyūḍhair urobhiś ca vinudyamānaṃ % nabhaḥ sasarpe7va puraḥ khagānām // BhKir_16.45 //

darīmukhair āsavarāgatāmraṃ $ vikāsi rukmacchadadhāma pītvā &
javānilāghūrṇitasānujālo % himācalaḥ kṣība ivā8cakampe // BhKir_16.46 //

pravṛttanaktaṃdivasaṃdhidīptair $ nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ &
antarhitārkaiḥ paritaḥ patadbhiś % chāyāḥ samācikṣipire vanānām // BhKir_16.47 //

sa bhogasaṃghaḥ śamam ugradhāmnāṃ $ sainyena ninye vinatāsutānām &
mahādhvare vidhyapacāradoṣaḥ % karmāntareṇe7va mahodayena // BhKir_16.48 //

sāphalyam astre ripupauruṣasya $ kṛtvā gate bhāgya iavā7pavargam &
anindhanasya prasabhaṃ samanyuḥ % samādade 'straṃ jvalanasya jiṣṇuḥ // BhKir_16.49 //

ūrdhvaṃ tiraścīnam adhaś ca kīrṇair $ jvālāsaṭair laṅghitameghapaṅktiḥ &
āyastasiṃhākṛtir utpapāta % prāṇyantam icchann iva jātavedāḥ // BhKir_16.50 //

bhittve9va bhābhiḥ savitur mayūkhāñ $ jajvāla viṣvag visṛtasphuliṅgaḥ &
vidīryamāṇāśmaninādadhīraṃ % dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ // BhKir_16.51 //

cayān ivā7drīn iva tuṅgaśṛṅgān $ kvacit purāṇī7va hiraṇmayāni &
mahāvanānī7va ca kiṃśukānām % attāna vahniḥ pavanānuvṛttyā // BhKir_16.52 //

muhuś calatpallavalohinībhir $ uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ &
taleṣu muktāviśadā babhūvuḥ % sāndrāñjjanaśyāmarucaḥ payodāḥ // BhKir_16.53 //

lilikṣatī9va kṣayakālaraudre $ lokaṃ vilolārciṣi rohitāśve &
pinākinā hūtamahāmbuvāham % astraṃ punaḥ pāśabhṛtaḥ praṇinye // BhKir_16.54 //

tato dharitrīdharatulyarodhasas $ taḍillatāliṅgitanīlamūrtayaḥ &
adhomukhākāśasarinnipātinīr % apaḥ prasaktaṃ mumucuḥ payomucaḥ // BhKir_16.55 //

parāhatadhvastaśikhe śikhāvato $ vapuṣy adhikṣiptasamiddhatejasi &
kṛtāspadās tapta ivā7yasi dhvaniṃ % payonipātāḥ prathame vitenire // BhKir_16.56 //

mahānale bhinnasitābhrapātibhiḥ $ sametya sadyaḥ kathanena phenatām &
vrajadbhir ārdrendhanavat parikṣayaṃ % jalair vitene divi dhūmasaṃtatiḥ // BhKir_16.57 //

svaketubhiḥ pāṇḍuranīlapāṭalaiḥ $ samāgatāḥ śakradhanuḥprabhābhidaḥ &
asaṃsthitām ādadhire vibhāvasor % vicitracīnāṃśukacārutāṃ tviṣaḥ // BhKir_16.58 //

jalaughasaṃmūrchanamūrchitasvanaḥ $ prasaktavidyullasitaidhitadyutiḥ &
praśāntim eṣyan dhṛtadhūmamaṇḍalo % babhūva bhūyān iva tatra pāvakaḥ // BhKir_16.59 //

pravṛddhasindhūrmicayasthavīyasāṃ $ cayair vibhinnāḥ payasāṃ prapedire &
upāttasaṃdhyārucibhiḥ sarūpatāṃ % payodavicchedalavaiḥ kṛśānavaḥ // BhKir_16.60 //

upaity anantadyutir apy asaṃśayaṃ $ vibhinnamūlo 'nudayāya saṃkṣayam &
tathā hi toyaughavibhinnasaṃhatiḥ % sa havyavāhaḥ prayayau parābhavam // BhKir_16.61 //

atha vihitavidheyair āśu muktā vitānair $ asitanaganitambaśyāmabhāsāṃ ghanānām &
vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ % śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ // BhKir_16.62 //

iti vividham udāse savyasācī yad astraṃ $ bahusamaranayajñaḥ sādayiṣyann arātim &
vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ % sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ // BhKir_16.63 //

vītaprabhāvatanur apy atanuprabhāvaḥ $ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm &
astreṣu bhūtapatinā9pahṛteṣu jiṣṇur % varṣiṣyatā dinakṛte9va jaleṣu lokaḥ // BhKir_16.64 //

athā8padām uddharaṇakṣameṣu $ mitreṣv ivā7streṣu tirohiteṣu &
dhṛtiṃ guruśrīr guruṇā9bhipuṣyan % svapauruṣeṇe7va śarāsanena // BhKir_17.1 //

bhūriprabhāveṇa raṇābhiyogāt $ prīto vijihmaś ca tadīyavṛddhyā &
spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ % sarpanmahādhūma ivā7drivahniḥ // BhKir_17.2 //

tejaḥ samāśritya parair ahāryaṃ $ nijaṃ mahanmitram ivo7rudhairyam &
āsādayann askhalitasvabhāvaṃ % bhīme bhujālambam ivā7ridurge // BhKir_17.3 //

vaṃśocitatvād abhimānavatyā $ samprāptayā sampriyatām asubhyaḥ &
samakṣam āditsitayā pareṇa % vadhve9va kīrtyā paritapyamānaḥ // BhKir_17.4 //

patiṃ nagānām iva baddhamūlam $ unmūlayiṣyaṃs tarasā vipakṣam &
laghuprayatnaṃ nigṛhītavīryas % trimārgagāvega ive8śvareṇa // BhKir_17.5 //

saṃskāravattvād ramayatsu cetaḥ $ prayogaśikṣāguṇabhūṣaṇeṣu &
jayaṃ yathārtheṣu śareṣu pārthaḥ % śabdeṣu bhāvārtham ivā8śaśaṃse // BhKir_17.6 //

bhūyaḥ samādhānavivṛddhatejā $ nai7vaṃ purā yuddham iti vyathāvān &
sa nirvavāmā7sram amarṣanunnaṃ % viṣaṃ mahānāga ive8kṣaṇābhyām // BhKir_17.7 //

tasyā8havāyāsavilolamauleḥ $ saṃrambhatāmrāyatalocanasya &
nirvāpayiṣyann iva roṣataptaṃ % prasnāpayāmāsa mukhaṃ nidāghaḥ // BhKir_17.8 //

krodhāndhakārāntarito raṇāya $ bhrūbhedarekhāḥ sa babhāra tisraḥ &
ghanoparuddhaḥ prabhavāya vṛṣṭer % ūrdhvāṃśurājīr iva tigmaraśmiḥ // BhKir_17.9 //

sa pradhvanayyā9mbudanādi cāpaṃ $ hastena diṅnāga ivā7driśṛṅgam &
balāni śambhor iṣubhis tatāpa % cetāṃsi cintābhir ivā7śarīraḥ // BhKir_17.10 //

sadvādite9vā7bhiniviṣṭabuddhau $ guṇābhyasūye9va vipakṣapāte &
agocare vāg iva co7pareme % śaktiḥ śarāṇāṃ śitikaṇṭhakāye // BhKir_17.11 //

umāpatiṃ pāṇḍusutapraṇunnāḥ $ śilīmukhā na vyathayāṃbabhūvuḥ &
abhyutthitasyā7dripater nitambam % arkasya pādā iva haimanasya // BhKir_17.12 //

samprīyamāṇo 'nubabhūva tīvraṃ $ parākramaṃ tasya patir gaṇānām &
viṣāṇabhedaṃ himavān asahyaṃ % vaprānatasye7va suradvipasya // BhKir_17.13 //

tasmai hi bhāroddharaṇe samarthaṃ $ pradāsyatā bāhum iva pratāpam &
ciraṃ viṣehe 'bhibhavas tadānīṃ % sa kāraṇānām api kāraṇena // BhKir_17.14 //

pratyāhataujāḥ kṛtasattvavegaḥ $ parākramaṃ jyāyasi yas tanoti &
tejāṃsi bhānor iva niṣpatanti % yaśāṃsi vīryajvalitāni tasya // BhKir_17.15 //

dṛṣṭāvadānād vyathate 'rilokaḥ $ pradhvaṃsam eti vyathitāc ca tejaḥ &
tejovihīnaṃ vijahāti darpaḥ % śāntārciṣaṃ dīpam iva prakāśaḥ // BhKir_17.16 //

tataḥ prayātyastamadāvalepaḥ $ sa jayyatāyāḥ padavīṃ jigīṣoḥ &
gandhena jetuḥ pramukhāgatasya % pratidvipasye7va mataṅgajaughaḥ // BhKir_17.17 //

evaṃ pratidvandviṣu tasya kīrtiṃ $ maulīndulekhāviśadāṃ vidhāsyan &
iyeṣa paryāyajayāvasādāṃ % raṇakriyāṃ śambhur anukrameṇa // BhKir_17.18 //

muner vicitrair iṣubhiḥ sa bhūyān $ ninye vaśaṃ bhūtapater balaughaḥ &
sahā8tmalābhena samutpatadbhir % jātisvabhāvair iva jīvalokaḥ // BhKir_17.19 //

vitanvatas tasya śarāndhakāraṃ $ trastāni sainyāni ravaṃ niśemuḥ &
pravarṣataḥ saṃtatavepathūni % kṣapāghanasye7va gavāṃ kulāni // BhKir_17.20 //

sa sāyakān sādhvasaviplutānāṃ $ kṣipan pareṣām atisauṣṭhavena &
śaśī9va doṣāvṛtalocanānāṃ % vibhidyamānaḥ pṛthag ābabhāse // BhKir_17.21 //

kṣobheṇa tenā7tha gaṇādhipānāṃ $ bhedaṃ yayav ākṛtir īśvarasya &
taraṅgakampena mahāhradānāṃ % chāyāmayasye7va dinasya kartuḥ // BhKir_17.22 //

prasedivāṃsaṃ na tam āpa kopaḥ $ kutaḥ parasmin puruṣe vikāraḥ &
ākāravaiṣamyam idaṃ ca bheje % durlakṣyacihnā mahatāṃ hi vṛttiḥ // BhKir_17.23 //

visphāryamāṇasya tato bhujābhyāṃ $ bhūtāni bhartrā dhanur antakasya &
bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ % kruddhasya jihvām iva takṣakasya // BhKir_17.24 //

svyāpasavyadhvanitogracāpaṃ $ pārthaḥ kirātādhipam āśaśaṅke &
paryāyasampāditakarṇatālaṃ % yantā gajaṃ vyālam ivā7parāddhaḥ // BhKir_17.25 //

nijaghnire tasya hareṣujālaiḥ $ patanti vṛndāni śilīmukhānām &
ūrjasvibhiḥ sindhumukhāgatāni % yādāṃsi yādobhir ivā7mburāśeḥ // BhKir_17.26 //

vibhedam antaḥ padavīnirodhaṃ $ vidhvaṃsanaṃ cā7viditaprayogaḥ &
netārilokeṣu karoti yad yat % tat tac cakārā7sya śareṣu śambhuḥ // BhKir_17.27 //

soḍhāvagītaprathamāyudhasya $ krodhojjhitair vegitayā patadbhiḥ &
chinnair api trāsitavāhinīkaiḥ % pete kṛtārthair iva tasya bāṇaiḥ // BhKir_17.28 //

alaṃkṛtānām ṛjutāguṇena $ gurūpadiṣṭāṃ gatim āsthitānām &
satām ivā7parvaṇi mārgaṇānāṃ % bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha // BhKir_17.29 //

bāṇacchidas te viśikhāḥ smarārer $ avāṅmukhībhūtaphalāḥ patantaḥ &
akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ % kṛtasya sadyaḥ pratikāram āpuḥ // BhKir_17.30 //

citrīyamāṇān atilāghavena $ pramāthinas tān bhavamārgaṇānām &
samākulāyā nicakhāna dūraṃ % bāṇān dhvajinyā hṛdayeṣv arātiḥ // BhKir_17.31 //

tasyā7tiyatnād atiricyamāne $ parākrame 'nyonyaviśeṣaṇena &
hantā purāṃ bhūri pṛṣatkavarṣaṃ % nirāsa naidāgha ivā7mbu meghaḥ // BhKir_17.32 //

anāmṛśantaḥ kvacid eva marma $ priyaiṣiṇā9nuprahitāḥ śivena &
suhṛtprayuktā iva narmavādāḥ % śarā muneḥ prītikarā babhūvuḥ // BhKir_17.33 //

astraiḥ samānām atirekiṇīṃ vā $ paśyanī7ṣūṇām api tasya śaktim &
viṣādavaktavyabalaḥ pramāthī % svam ālalambe balam indumauliḥ // BhKir_17.34 //

tapas tapovīryasamuddhatasya $ pāraṃ yiyāsoḥ samarārṇavasya &
maheṣujālāny akhilāni jiṣṇor % arkaḥ payāṃsī7va samācacāma // BhKir_17.35 //

rikte savisrambham ath+arjunasya $ niṣaṅgavaktre nipatāta pāṇiḥ &
anyadvipāpītajale satarṣaṃ % mataṅgajasye7va nagāśmarandhre // BhKir_17.36 //

cyute sa tasminn iṣudhau śarārthād $ dhvastārthasāre sahase9va bandhau &
tatkālamoghapraṇayaḥ prapede % nirvācyatākāma ivā8bhimukhyam // BhKir_17.37 //

āghaṭṭayāmāsa gatāgatābhyāṃ $ sāvegam agrāṅgulir asya tūṇau &
vidheyamārge matir utsukasya % nayaprayogāv iva gāṃ jigīṣoḥ // BhKir_17.38 //
babhāra śūnyākṛtir arjunas tau $ maheṣudhī vītamaheṣujālau &
yugāntasaṃśuṣkajalau vijihmaḥ % pūrvāparau loka ivā7mburāśī // BhKir_17.39 //

tenā7timittena tathā na pārthas $ tayor yathā riktatayā9nutepe &
svām āpadaṃ projjhya vipattimagnaṃ % śocanti santo hy upakāripakṣam // BhKir_17.40 //

pratikriyāyai vidhuraḥ sa tasmāt $ kṛcchreṇa viśleṣam iyāya hastaḥ &
parāṅmukhatve 'pi kṛtopakārāt % tūṇīmukhān mitrakulād ivā8ryaḥ // BhKir_17.41 //

paścātkriyā tūṇayugasya bhartur $ jajñe tadānīm upakāriṇī9va &
sambhāvanāyām adharīkṛtāyāṃ % patyuḥ puraḥ sāhasam āsitavyam // BhKir_17.42 //

taṃ śambhur ākṣiptamaheṣujālaṃ $ lohaiḥ śarair marmasu nistutoda &
hṛttottaraṃ tattvavicāramadhye % vakte9va doṣair gurubhir vipakṣam // BhKir_17.43 //

jahāra cā7smād acireṇa varma $ jvalanmaṇidyotitahaimalekham &
caṇḍaḥ pataṅgān marudekanīlaṃ % taḍitvataḥ khaṇḍam ivā7mbudasya // BhKir_17.44 //

vikośanirdhautatanor mahāseḥ $ phaṇāvataś ca tvaci vicyutāyām &
pratidvipābaddharuṣaḥ samakṣaṃ % nāgasya cā8kṣiptamukhacchadasya // BhKir_17.45 //

vibodhitasya dhvaninā ghanānāṃ $ harer apetasya ca śailarandhrāt &
nirastadhūmasya ca rātrivahner % vinā tanutreṇa ruciṃ sa bheje // BhKir_17.46 //

acittatāyām api nāma yuktām $ anūrdhvatāṃ prāpya tadīyakṛcchre &
mahīṃ gatau tāv iṣudhī tadānīṃ % vivavratuś cetanaye9va yogam // BhKir_17.47 //

sthitaṃ viśuddhe nabhasī7va sattve $ dhāmnā tapovīryamayena yuktam &
śastrābhighātais tam ajasram īśas % tvaṣṭā vivasvantam ivo7llilekha // BhKir_17.48 //

saṃrambhavegojjhitavedaneṣu $ gātreṣu bāhiryam upāgateṣu &
muner babhūvā7gaṇiteṣurāśer % lauhas tiraskāra ivā8tmamanyuḥ // BhKir_17.49 //

tato 'nupūrvāyatavṛttabāhuḥ $ śrīmān kṣarallohitadigdhadehaḥ &
āskandya vegena vimuktanādaḥ % kṣitiṃ vidhunvann iva pārṣṇighātaiḥ // BhKir_17.50 //

sāmyaṃ gatenā7śaninā maghonaḥ $ śaśāṅkakhaṇḍākṛtipāṇḍureṇa &
śambhuṃ bibhitsur dhanuṣā jaghāna % stambaṃ viṣāṇena mahān ive7bhaḥ // BhKir_17.51 //

rayeṇa sā saṃnidadhe patantī $ bhavodbhavenā8tmani cāpayaṣṭiḥ &
samuddhatā sindhur anekamārgā % pare sthitenau7jasi jahnune9va // BhKir_17.52 //

vikārmukaḥ karmasu śocanīyaḥ $ paricyutaudārya ivo7pacāraḥ &
vicikṣipe śūlabhṛtā salīlaṃ % sa patribhir dūram adūrapātaiḥ // BhKir_17.53 //

upoḍhakalyāṇaphalo 'bhirakṣan $ vīravrataṃ puṇyaraṇāśramasthaḥ &
japopavāsair iva saṃyatātmā % tepe munis tair iṣubhiḥ śivasya // BhKir_17.54 //

tato 'grabhūmiṃ vyavasāyasiddheḥ $ sīmānam anyair atidustaraṃ saḥ &
tejaḥśriyām āśrayam uttamāsiṃ % sākṣād ahaṃkāram ivā8lalambe // BhKir_17.55 //

śarān avadyann anavadyakarmā $ cacāra citraṃ pravicāramārgaiḥ &
hastena nistriṃśabhṛtā sa dīptaḥ % sārkāṃśunā vāridhir ūrmiṇe9va // BhKir_17.56 //

yathā nije vartmani bhāti bhābhiś $ cyāyāmayaś cā7psu sahasraraśmiḥ &
tathā nabhasy āśu raṇasthalīṣu % spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ // BhKir_17.57 //

śivapraṇunnena śilīmukhena $ tsarupradeśād apavarjitāṅgaḥ &
jvalann asis tasya papāta pāṇer % ghanasya vaprād iva vaidyuto 'gniḥ // BhKir_17.58 //

ākṣiptacāpāvaraṇeṣujālaś $ chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ &
riktaḥ prakāśaś ca babhūva bhūmer % utsāditodyāna iva pradeśaḥ // BhKir_17.59 //

sa khaṇḍanaṃ prāpya parād amarṣavān $ bhujadvitīyo 'pi vijetum icchayā &
sasarja vṛṣṭiṃ parirugṇapādapāṃ % dravetareṣāṃ payasām ivā7śmanām // BhKir_17.60 //

nīrandhraṃ parigamite kṣayaṃ pṛṣatkair $ bhūtānām adhipatinā śilāvitāne &
ucchrāyasthagitanabhodigantarālaṃ % cikṣepa kṣitiruhajālam indrasūnuḥ // BhKir_17.61 //

niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ $ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām &
īśānaḥ sakusumapallavair nagais tair % ātene balim iva raṅgadevatābhyaḥ // BhKir_17.62 //

unmajjan makara ivā7mārāpagāyā $ vegena pratimukham etya bāṇanadyāḥ &
gāṇḍīvī kanakaśilānibhaṃ bhujābhyām % ājaghne viṣam avilocanasya vakṣaḥ // BhKir_17.63 //

abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor $ asugamam arisainyair aṅkam abhyāgatasya &
janaka iva śiśutve supriyasyai7kasūnor % avinayam api sehe pāṇḍavasya smarāriḥ // BhKir_17.64 //

tata udagra iva dvirade munau $ raṇam upeyuṣi bhīmabhujāyudhe &
dhanur apāsya sabāṇadhi śaṃkaraḥ % pratijaghāna ghanair iva muṣṭibhiḥ // BhKir_18.1 //

harapṛthāsutayor dhvanir utpatann $ amṛdusaṃvalitāṅgulipāṇijaḥ &
sphuṭadanalpaśilāravadāruṇaḥ % pratinanāda darīṣu darībhṛtaḥ // BhKir_18.2 //

śivabhujāhatibhinnapṛthukṣatīḥ $ sukham ivā7nubabhūva kapidhvajaḥ &
ka iva nāma bṛhanmanasāṃ bhaved % anukṛter api sattvavatāṃ kṣamaḥ // BhKir_18.3 //

vraṇamukhacyutaśoṇitaśīkara- $ sthagitaśailataṭābhabhujāntaraḥ &
abhinavauṣasarāgabhṛtā babhau % jaladhareṇa samānam umāpatiḥ // BhKir_18.4 //

urasi śūlabhṛtaḥ prahitā muhuḥ $ pratihatiṃ yayur arjunamuṣṭayaḥ &
bhṛśarayā iva sahyamahībhṛtaḥ % pṛthuni rodhasi sindhumahormayaḥ // BhKir_18.5 //

nipatite 'dhiśirodharam āyate $ samam aratniyuge 'yugacakṣuṣaḥ &
tricatureṣu padeṣu kirīṭinā % lulitadṛṣṭi madād iva caskhale // BhKir_18.6 //

abhibhavoditamanyuvidīpitaḥ $ samabhisṛtya bhṛśaṃ javam ojasā &
bhujayugena vibhajya samādade % śaśikalābharaṇasya bhujadvayam // BhKir_18.7 //

pravavṛte 'tha mahāhavamallayor $ acalasaṃcalanāharaṇo raṇaḥ &
karaṇaśṛṅkhalasaṃkalanāgurur % gurubhujāyudhagarvitayos tayoḥ // BhKir_18.8 //

ayam asau bhagavān uta pāṇḍavaḥ $ sthitam avāṅ muninā śaśimaulinā &
samadhirūḍham ajena nu jiṣṇunā % svid iti vegavaśān mumuhe gaṇaiḥ // BhKir_18.9 //

pracalite calitaṃ sthitam āsthite $ vinamite natam unnatam unnatau &
vṛṣakapidhvajayor asahiṣṇunā % muhur abhāvabhayād iva bhūbhṛtā // BhKir_18.10 //

karaṇaśṛṅkhalaniḥsṛtayos tayoḥ $ kṛtabhujadhvani valgu vivalgatoḥ &
caraṇapātanipātitarodharasaḥ % prasasṛpuḥ saritaḥ paritaḥ sthalīḥ // BhKir_18.11 //

viyati vegapariplutam antarā $ samabhisṛtya rayeṇa kapidhvajaḥ &
caraṇayoś caraṇānamitakṣitir % nijagṛhe tisṛṇāṃ jayinaṃ purām // BhKir_18.12 //

vismitaḥ sapadi tena karmaṇā $ karmaṇāṃ kṣayakaraḥ paraḥ pumān &
kṣeptukāmam avanau tam aklamaṃ % niṣpipeṣa parirabhya vakṣasā // BhKir_18.13 //

tapasā tathā na mudam asya yayau $ bhagavān yathā vipulasattvatayā &
guṇasaṃhateḥ samatiriktam aho % nijam eva sattvam upakāri satām // BhKir_18.14 //

atha himaśucibhasmabhūṣitaṃ $ śirasi virājitam indulekhayā &
svavapur atimanoharaṃ haraṃ % dadhatam udīkṣya nanāma pāṇḍavaḥ // BhKir_18.15 //

sahaśaradhi nijaṃ tathā kārmukaṃ $ vapur atanu tathai9va saṃvarmitam &
nihitam api tathai9va paśyann asiṃ % vṛṣabhagatir upāyayau vismayam // BhKir_18.16 //

siṣicur avanim ambuvāhāḥ śanaiḥ $ surakusumam iyāya citraṃ divaḥ &
vimalaruci bhṛśaṃ nabho dundubher % dhvanir akhilam anāhatasyā8naśe // BhKir_18.17 //

āseduṣāṃ gotrabhido 'nuvṛttyā $ gopāyakānāṃ bhuvanatrayasya &
rociṣṇuratnāvalibhir vimānair % dyaur ācitā tārakite9va reje // BhKir_18.18 //

haṃsā bṛhantaḥ surasadmavāhāḥ $ saṃhrādikaṇṭhābharaṇāḥ patantaḥ &
cakruḥ prayatnena vikīryamāṇair % vyomnaḥ pariṣvaṅgam ivā7grapakṣaiḥ // BhKir_18.19 //

muditamadhuliho vitānīkṛtāḥ $ sraja upari vitatya sātānikīḥ &
jalada iva niṣedivāṃsaṃ vṛṣe % marudupasukhayāṃbabhūve8śvaram // BhKir_18.20 //

kṛtadhṛti parivanditeno7ccakair $ gaṇapatibhir abhinnaromodgamaiḥ &
tapasi kṛtaphale phalajyāyasī % stutir iti jagade hareḥ sūnunā // BhKir_18.21 //

śaraṇaṃ bhavantam atikāruṇikaṃ $ bhava bhaktigamyam adhigamya janāḥ &
jitamṛtyavo 'jita bhavanti bhaye % sasurāsurasya jagataḥ śaraṇam // BhKir_18.22 //

vipad eti tāvad avasādakarī $ na ca kāmasampad abhikāmayate &
na namanti cai7kapuruṣaṃ puruṣās % tava yāvad īśa na natiḥ kriyate // BhKir_18.23 //

saṃsevante dānaśīlā vimuktya $ sampaśyanto janmaduḥkhaṃ pumāṃsaḥ &
yanniḥsaṅgas tvaṃ phalasyā8natebhyas % tat kāruṇyaṃ kevalaṃ na svakāryam // BhKir_18.24 //

prāpyate yad iha dūram agatvā $ yat phalaty aparalokagatāya &
tīrtham asti na bhavārṇavabāhyaṃ % sārvakāmikam ṛte bhavatas tat // BhKir_18.25 //

vrajati śuci padaṃ tv ati prītimān $ pratihatam atir eti ghorāṃ gatim &
iyam anagha nimittaśaktiḥ parā % tava varada na cittabhedaḥ kvacit // BhKir_18.26 //

dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ $ tattvataḥ śivakarīm aviditvā &
rāgiṇā9pi vihitā tava bhaktyā % saṃsmṛtir bhava bhavaty abhavāya // BhKir_18.27 //

dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya $ prekṣākārī yāti padaṃ muktam apāyaiḥ &
samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ % yaś co7pāsti sādhu vidheyaṃ sa vidhatte // BhKir_18.28 //

yuktāḥ svaśaktyā munayaḥ prajānāṃ $ hitopadeśair upakāravantaḥ &
samucchinatsi tvam acintyadhāmā % karmāṇy upetasya duruttarāṇi // BhKir_18.29 //

saṃnibaddham apahartum ahāryaṃ $ bhūri durgatibhayaṃ bhuvanānām &
adbhutākṛtim imām atimāyas % tvaṃ bibharṣi karuṇāmaya māyām // BhKir_18.30 //

na rāgi cetaḥ paramā vilāsitā $ vadhūḥ śarīre 'sti na cā7sti manmathaḥ &
namaskriyā co7ṣasi dātur ity aho % nisargadurbodham idaṃ tave8hitam // BhKir_18.31 //

tavo7ttarīyaṃ karicarma sāṅgajaṃ $ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ &
srag āsyapaṅktiḥ śavabhasma candanaṃ % kalā himāṃśoś ca samaṃ cakāsati // BhKir_18.32 //

avigrahasyā7py atulena hetunā $ sametabhinnadvayamūrti tiṣṭhataḥ &
tavai7va nā7nyasya jagatsu dṛśyate % viruddhaveṣābharaṇasya kāntatā // BhKir_18.33 //

ātmalābhapariṇāmanirodhair $ bhūtasaṃgha iva na tvam upetaḥ &
tena sarvabhuvanātiga loke % no7pamānam asi nā7py upemayaḥ // BhKir_18.34 //

tvam antakaḥ sthāvarajaṅgamānāṃ $ tvayā jagat prāṇiti deva viśvam &
tvaṃ yogināṃ hetuphale ruṇatsi % tvaṃ kāraṇaṃ kāraṇakāraṇānām // BhKir_18.35 //

rakṣobhiḥ suramanujair diteḥ sutair vā $ yal lokeṣv avikalam āptam ādhipatyam &
pāvinyāḥ śaraṇagatārtihāriṇe tan % māhātmyaṃ bhava bhavate namaskriyāyāḥ // BhKir_18.36 //

tarasā bhuvanāni yo bibharti $ dhvanati brahma yataḥ paraṃ pavitram &
parito duritāni yaḥ punīte % śiva tasmai pavanātane namas te // BhKir_18.37 //

bhavataḥ smaratāṃ sadāsane $ jayini brahmamaye niṣeduṣām &
dahate bhavabījasaṃtatiṃ % śikhine 'nekaśikhāya te namaḥ // BhKir_18.38 //

ābādhāmaraṇabhayārciṣā cirāya $ pluṣṭebhyo bhava mahatā bhavānalena &
nirvāṇaṃ samupagamena yacchate te % bījānāṃ prabhava namo 'stu jīvanāya // BhKir_18.39 //

yaḥ sarveṣām āvarītā varīyān $ sarvair bhāvair nā8vṛto 'nādiniṣṭhaḥ &
mārgātītāye7ndriyāṇāṃ namas te % 'vijñeyāya vyomarūpāya tasmai // BhKir_18.40 //

aṇīyase viśvavidhāriṇe namo $ namo 'ntikasthāya namo davīyase &
atītya vācāṃ manasāṃ ca gocaraṃ % sthitāya te tatpataye namo namaḥ // BhKir_18.41 //

asaṃvidānasya mame8śa saṃvidāṃ $ titikṣituṃ duścaritaṃ tvam arhasi &
virodhya mohāt punar abhyupeyuṣāṃ % gatir bhavān eva durātmanā9pi // BhKir_18.42 //

āstikyaśuddham avataḥ priyadharma dharmaṃ $ dharmātmajasya vihitāgasi śatruvarge &
samprāpnuyāṃ vijayam īśa yayā samṛddhyā % tāṃ bhūtanātha vibhutāṃ vitarā8haveṣu // BhKir_18.43 //

iti nigaditavantaṃ sūnum uccair maghonaḥ $ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā &
jvaladanalaparītaṃ raudram astraṃ dadhānaṃ % dhanurupapadam asmai vedam abhyādideśa // BhKir_18.44 //

sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā $ tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ &
parītye8śānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ % sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau // BhKir_18.45 //

atha śaśadharamauler abhyanujñām avāpya $ tridaśapatipurogāḥ pūrṇakāmāya tasmai &
avitathaphalam āśirvādam āropayanto % vijayi vividham astraṃ lokapālā viteruḥ // BhKir_18.46 //

asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā $ dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ &
svadhāmnā lokānāṃ tam upari kṛtasthānam amarās % tapolakṣmyā dīptaṃ dinakṛtam ivo7ccair upajaguḥ // BhKir_18.47 //

vraja jaya ripulokaṃ pādapadmānataḥ san $ gadita iti śivena ślāghito devasaṃghaiḥ &
nijagṛham atha gatvā sādaraṃ pāṇḍuputro % dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma // BhKir_18.48 //