Bādarāyaṇa: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya

Header

This file is an html transformation of sa_bAdarAyaNa-brahmasUtra-comm.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from brssbh1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Badarayana: Brahmasutra, Adhyaya 1
with Samkara's Sarirakamimamsabhasya

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

THE TEXT IS NOT PROOF-READ!

REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra

Revisions:


Text

prathamādhyāye prathamaḥ pādaḥ /

(atra pāde spaṣṭabrahmaliṅgayuktānāṃ vākyānāṃ vicāraḥ)

1 jijñāsādhikaraṇam / sū. 1

vedāntamīmāṃsāśāstrasya vyācikhyāsitasyedamādimaṃ sūtram-

athāto brahmajijñāsā | BBs_1,1.1 |

tatrāthābda ānantaryārthaḥ parigṛhyate nādhikārārthaḥ, brahmajijñāsāyāḥ anadhikāryatvāt / maṅgalasya ca vākyārthe samanvayābhāvāt / arthāntaraprayukta eva śrutyā maṅgalaprayojano bhavati / pūrvaprakṛtāpekṣāyāśca phalata ānantaryāvyatirekāt / sati cānantaryārthatve yathā dharmajijñāsā pūrvavṛttaṃ vedādhyayanaṃ niyamenāpekṣata evaṃ brahmajijñāsāpi yatpūrvavṛttaṃ niyamenāpekṣate tadvaktavyam / svādhyāyānantaryaṃ tu samānam /

nanviha karmāvabodhanārthaṃ viśeṣaḥ /

na / dharmajijñāsāyāḥ prāgapyadhītavedāntasya brahmajijñāsopapatteḥ / yathāca hṛdayādyavadānānāmānantaryaniyamaḥ, kramasya vivakṣitatvānna tatheha kramo vivakṣitaḥ, śeṣaśeṣitve 'dhikṛtādhikāre vā pramāṇābhāvāt, dharmabrahmajijñāsayoḥ phalajijñāsasyabhedācca / abhyudayaphalaṃ dharmajñānaṃ taccānuṣṭhānāpekṣam / niḥśreyasaphalaṃ tu brahmavijñānaṃ na cānuṣṭhānāntarāpekṣam / bhavyaśca dharmo jijñāsyo na jñānakāle 'sti, puruṣavyāpāratantratvāt / iha tu bhūtaṃ brahma jijñāsyaṃ nityatvānna puruṣavyāpāratantram / codanāpravṛttibhedācca / yā hi codanā dharmasya lakṣaṇaṃ sā svaviṣaye niyuñjānaiva puruṣamavabodhayati / brahmacodanā tu puruṣamavabodhayatyeva kevalaṃ, avabodhasya codanājanyatvānna puruṣo 'vabodhe niyujyate / yathākṣārthasaṃnikarṣeṇārthāvabodhe tadvat / tasmātkimapi vaktavyaṃ yadanantaraṃ brahmajijñāsopadiśyata iti /

ucyate- nityānityavastuvivekaḥ, ihāmutrārthabhogavirāgaḥ, śamadamādisādhanasaṃpat, mumukṣutvaṃ ca / teṣu hi satsu prāgapi dharmajijñāsāyā ūrdhvaṃ ca śakyate brahmajijñāsituṃ jñātuṃ ca na viparyaye / tasmādathābdena yathoktasādhanasaṃpattyānantaryamupadiśyate / ataḥśabdo hetvarthaḥ / yasmādveda evāgnihotrādīnāṃ śreyaḥsādhanānāmanityaphalatāṃ darśayati- 'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate' (chāndo.8.1.6) ityādiḥ / tathā brahmavijñānādapi paraṃ puruṣārthaṃ darśayati- 'brahmavidāpnoti param' ityādiḥ (taitti.2.1) tasmādyathoktasādhanasaṃpattyanantaraṃ brahmajijñāsā kartavyā / brahmaṇo jijñāsā brahmajijñāsā / brahma ca vakṣyamāṇalakṣaṇaṃ 'janmādyasya yataḥ' iti / ata eva na brahmaśabdasya jātyādyarthāntaramāśaṅkitavyam /

brahmaṇa iti karmaṇiṣaṣṭhī na śeṣe, jijñāsāpekṣyatvājjijñāsāyāḥ, jijñāsyāntarānirdeśācca /

nanu śeṣaṣaṣṭhīparigrahe 'pi brahmaṇo jijñāsākarmatvaṃ na virudhyate, saṃbandhasāmānyasya viśeṣaniṣṭhatvāt / evamapi pratyakṣaṃ brahmaṇaḥ karmatvamutsṛjya sāmānyadvāreṇa parokṣaṃ karmatvaṃ kalpayato vyartha prayāsaḥ syāt /

na vyarthaḥ, brahmāśritāśeṣavicārapratijñānārthatvāditi cenna, pradhānaparigrahe tadapekṣitānāmarthākṣiptatvāt / brahma hi jñānenāptumiṣṭatamatvātpradhānam / tasminpradhāne jijñāsākarmaṇi parigṛhīte yairjijñāsitairvinā brahma jijñāsitaṃ na bhavati tānyarthākṣiptānyeveti na pṛthaksūtrayitavyāni / yathā rājāsau gacchatītyukte saparivārasya rājño gamanamuktaṃ bhavati tadvat / śrutyanugamācca / 'yato vā imāni bhūtāni jāyante' (taitti.3.1) ityādyāḥ śrutayaḥ, 'tadvijijñāsasva tadbrahma'

iti pratyakṣameva brahmaṇo jijñāsākarmatvaṃ darśayanti /
tacca karmaṇi ṣaṣṭhīparigrahe sūtreṇānugataṃ bhavati /
tasmādbrahmaṇa iti karmaṇiṣaṣṭhī //

jñātumicchā jijñāsā / avagatiparyantaṃ jñānaṃ sanvācyāyā icchāyāḥ /

karmaphalaviṣayatvādicchāyāḥ /
jñānena hi pramāṇenāvagantumiṣṭaṃ brahma /
brahmāvagatirhi puruṣārthaḥ, niḥśeṣasaṃsārabījāvidyādyanarthanibarhaṇāt /
tasmādbrahma vijijñāsitavyam //

tatpunarbrahma prasiddhamaprasddhaṃ vā syāt / yadi prasiddhaṃ na jijñāsitavyam / athāprasiddhaṃ naiva śakyaṃ jijñāsitumiti /

ucyate- asti tāvadbrahma nityaśuddhabuddhamuktasvabhāvaṃ, sarvajñaṃ, sarvaśaktisamanvitam / brahmaśabdasya hi vyutpādyamānasya nityaśuddhatvādayor'thāḥ pratīyante, bṛhaterdhātorarthānugamāt / sarvasyātmatvācca brahmāstitvaprasiddhiḥ / sarvo hyātmāstitvaṃ pratyeti, na nāhamasmīti / yadi hi nātmāstitvaprasiddhiḥ syāt sarvo loko nāhamasmīti pratīyāt / ātmā ca brahma /

yadi tarhi loke brahmātmatvena prasiddhamasti tato jñātamevetyajijñāsyatvaṃ punarāpannam /

na / tadviśeṣaṃ prati vipratipatteḥ / dehamātraṃ caitanyaviśiṣṭamātmeti prakṛtā janā laukāyatikāśca pratipannāḥ / indriyāṇyeva cetanānyātmetyapare / mana ityanye / vijñānamātraṃ kṣaṇikamityeke / śūnyamityapare / asti dehādivyatiriktaḥ saṃsārī kartā, bhoktetyapare / bhoktaiva kevalaṃ na kartetyeke / asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvāktiriti kecit /

ātmā sa bhokturityapare /
evaṃ bahavo vipratipannā yuktivākyatadābhāsasamāśrayāḥ santaḥ /
tatrāvicārya yatkiñcitpratipadyamāno niḥśreyasātpratihanyetānarthaṃ ceyāt /
tasmātbrahmajijñāsopanyāsamukhena vedāntavākyamīmāṃsā tadavirodhitarkopakaraṇā niḥśreyasaprayojanā prastūyate // 1 //

FN: adhikaraṇamiti- viṣayaḥ saṃdehaḥ saṃgatiḥ pūrvapakṣaḥ siddhānta ityekaikamadhikaraṇaṃ pañcāvayavaṃ jñeyam / tataśca jñānajanyacikīrṣayā yatnesati yāgādidharmo bhavati / brahmaṇo hi nivṛttāvaraṇatvena phalarūpatvaṃ tajjñānopayogitayā caturthisamāsa eṣitavyaḥ 'caturthī tadarthe' ityādineti kecit / yaccāpnoti yadādatte yaccātti viṣayāniha / yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate / vipratipattṛparigaṇanam-śūnyavādo mādhyamikānāṃ, kṣaṇikijñānavādo yogācārāṇāṃ, jñānākārānumeyakṣaṇikabāhyārthavādaḥ sautrāntikānāṃ, kṣaṇikabāhyārthavādo vaibhāṣikāṇāṃ, dehārthavādaścārvākāṇāṃ, dehātiriktadehapariṇāmavādo digambarāṇāmityādyūhyam /

2 janmādyādhikaraṇam / sū. 2.

brahmajijñāsitavyamityuktam / kiṃlakṣaṇaṃ punastadbrahmetyata āha bhagavānsūtrakāraḥ-

janmādyasya yataḥ | BBs_1,1.2 |

janmotpattirādirasyeti tadguṇasaṃvijñāno bahuvrīhiḥ / janmasthitibhaṅgaṃ samāsārthaḥ / janmanaścāditvaṃ śrutinirdeśāpekṣaṃ vastuvṛttāpekṣaṃ ca / śrutinirdeśastāvat 'yato vā imāni bhūtāni jāyante' (taitti.3.1) ityasminvākye janmasthitipralayānāṃ kramadarśanāt / vastuvṛttamapi, janmanā labdhasattākasya dharmiṇaḥ sthitiprayasaṃbhavāt / asyeti pratyakṣādisaṃnidhāpitasya dharmiṇa idamā nirdeśaḥ /

ṣaṣṭhī janmādidharmasaṃbandhārthā /
yata iti kāraṇanirdeśaḥ asya jagato nāmarūpābhyāṃ vyākṛtasyānekakartṛbhoktṛsaṃyuktasya pratiniyatadeśakālanimittakriyāphalāśrayasya manasāpyacintyaracanārūpasya janmasthitibhaṅgaṃ yataḥ sarvajñātsarvaśakteḥ kāraṇādbhavati tadbrahmeti vākyaśeṣaḥ /
anyeṣāmapi bhāvavikārāṇāṃ triṣvevāntarbhāva iti janmasthitināśānāmiha grahaṇam /
yāskaparipaṭhitānāṃ tu 'jāyate 'sti' ityādīnāṃ grahaṇe teṣāṃ jagataḥ sthitkāle saṃbhāvyamānatvānmūlakāraṇādutpattisthitināśāṃ jagato na gṛhītāḥ syurityāśaṅkyeta, tanmā śaṅkīti yotpattirbrahmastatraiva sthitiḥ pralayaśca ta eva gṛhyante //

na yathoktaviśeṣaṇasya jagato yathoktaviśeṣaṇamīśvaraṃ muktvānyataḥ pradhānādacetanādaṇubhyo 'bhāvātsaṃsāriṇo vā utpattyādi saṃbhāvayituṃ śakyam / naca svabhāvataḥ, viśiṣṭadeśakālanimittānāmihopādānāt / etadevānumānaṃ saṃsārivyatirikteśvarāstitvādisādhanaṃ manyanta īśvarakāraṇinaḥ /

nanvihāpi tadevopanyastaṃ janmādisūtre /

na / vedāntavākyakusumagrathanārthatvātsūtrāṇām / vedāntavākyāni hi sūtrairudāhṛtya vicāryante / vākyārthavicāraṇādhyavasānanivṛttā / satsu tu vedāntavākyeṣu jagato janmādikāraṇavādiṣu tadarthagrahaṇadārḍhāyānumānamapi vedāntavākyāvirodhi pramāṇaṃ bhavanna nivāryate, śrutyaiva ca sahāyatvena tarkasyābhyupetatvāt / tathāhi- 'śrotavyo mantavyaḥ' (bṛha. 2.4.5) iti śrutiḥ 'paṇḍito medhāvī gandhārānevopasaṃpadyetaivamevehācāryavānpuruṣo veda' (chāndo.6.14.2) iti ca puruṣabuddhisāhāyyamātmanor dāyati / na dharmajijñāsāyāmiva śrutyādayo 'nubhavādayaśca yathāsaṃbhavamiha pramāṇaṃ anubhavāvasānatvādbhūtavastuviṣayatvācca brahmajñānasya / kartavye hi viṣaye nānubhavāpekṣāstīti śrutyādīnāmeva prāmāṇyaṃ syātpuruṣādhīnātmalābhatvācca kartavyasya / kartumakartumanyathā vā kartuṃ śakyaṃ laukikaṃ vaidikaṃ ca karma, yathāśvena gacchati, padbhyāmanyathā vā, na vā gacchatīti / tathā 'atirātre ṣoḍaśinaṃ gṛhṇāti, nātirātre ṣoḍaśinaṃ gṛhṇāti', 'udite juhoti, anudite juhoti' iti vidhipratiṣedhāścātrārthavantaḥ syuḥ, vikalpotsargāpavādāśca / natu vastvevaṃ naivamasti nāstīti vā vikalpyate / vikalpanāstu puruṣabuddhyapekṣāḥ / na vastuyāthātmyajñānaṃ puruṣabuddhyapekṣam / kiṃ tarhi vastutantrameva tat / nahi sthāṇāvekasmisthāṇurvā puruṣo 'nyo veti tattvajñānaṃ bhavati / tatra puruṣo 'nyo veti mithyājñānam / sthāṇureveti tattvajñānaṃ,vastutantratvāt / evaṃ bhūtavastuviṣayāṇāṃ prāmāṇyaṃ vastutantram / tatraivaṃ sati brahmajñānamapi vastutantrameva, bhūtavastu viṣayatvāt /

nanu bhūtavastutve brahmaṇaḥ pramāṇāntaraviṣayatvameveti vedāntavākyavicāraṇānarthikaiva prāptā /

na / indriyāviṣayatvena saṃbandhāgrahaṇāt / svabhāvato viṣayaviṣayāṇīndriyāṇi, na brahmaviṣayāṇi / sati hīndriyaviṣayatve brahmaṇa-, idaṃ brahmaṇā saṃbaddhaṃ kāryamiti gṛhyeta / kāryamātrameva tu gṛhyamāṇaṃ kiṃ brahmaṇā saṃbaddhaṃ kimanyena kenacidvā saṃbaddhamiti na śakyaṃ niścetum / tasmājanmādisūtraṃ nānumānopanyāsārthaṃ, kiṃ tarhi vedāntavākyaprardānārtham / kiṃ punastadvedāntavākyaṃ yatsūtreṇaiha lilakṣayiṣitam / 'bhṛgurvai vāruṇiḥ / varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahmeti' / ityupakramya- 'yato vā imāni bhūtāni jāyante / yena jātāni jīvanti / yatprayantyabhisaṃviśanti / tadvijijñāsasva / tadbrahmeti' / (taitti. 3.1) /

tasya ca nirṇayavākyam- 'ānandāddhyeva khalvimāni bhūtāni jāyante /
ānandena jātāni jīvanti /
ānandaṃ prayantyabhisaṃviśanti' /
(taitti. 3.6) anyānyāpyevañjātīyakāni vākyāni nityāśuddhabuddhamuktasvabhāvasarvajñasvarūpakāraṇaviṣayāṇyudāhartavyāni // 2 //

FN: 'idaṃ sarvamasṛjata yadidaṃ kiñca' iti pratyakṣam /

3 śāstrayonitvādhikaraṇam / sū. 3

jagatkāraṇatvaprardānena sarvajñaṃ brahmetyupakṣiptaṃ tadeva draḍhayannāha-

śāstrayonitvāt | BBs_1,1.3 |

mahata ṛgvedādeḥ śāstrasyānekavidyāsthānopabṛṃhitasya pradīpavatsarvārthāvadyotinaḥ sarvajñakalpasya yoniḥ kāraṇaṃbrahma / nahīdṛśasya śāstrasyargvedādikṣaṇasya sarvajñaguṇānvitasya sarvajñādanyataḥ saṃbhavo 'sti / yadyadvistarārthaṃ śāstraṃ yasmātpuruṣaviśeṣātsaṃbhavati, yathā vyākaraṇādi pāṇinyāderjñeyaikadeśārthamapi sa tato 'pyadhikataravijñāna iti prasiddhaṃ loke / kimu vaktavyamanekaśākhābhedabhinnasya devatiryaṅmanuṣyavarṇāśramadipravibhāgahetor ṛgvedādyākhyasya sarvajñānākarasyāprayatnenaiva līlānyayena puruṣaniḥśvāsavadyasmānmahato bhūtādyoneḥ saṃbhavaḥ, 'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' (bṛha. 2.4.10) ityādiśruteḥ / tasya mahato bhūtasya niratiśayaṃ sarvajñatvaṃ sarvaśaktimattvaṃ ceti / athavā yathokta ṛgvedādiśāstraṃ yoniḥ kāraṇaṃ pramāṇamasya brahmaṇo yathāvatsvarūpādhigame / śāstrādeva praṇāṇājjagato janmādikāraṇaṃ brahmādhigamyata ityabhiprāyaḥ / śāstramudāhṛtaṃ pūrvasūtre- 'yato vā imāni bhūtāni jāyante' ityādi /

kimarthaṃ tarhīdaṃ sūtraṃ, yāvatā pūrvasūtra evaivañjātīyakaṃ śāstramudāharatā śāstrayonitvaṃ brahmaṇo darśitam /

ucyate- tatra pūrvasūtrākṣareṇa spaṣṭaṃ śāstrasyānupādānājjanmādi kevalamanumānamupanyastamityāśaṅkyeta tāmāśaṅkāṃ nirvartayitumidaṃ sūtraṃ pravavṛte śāstrayonitvāditi // 3 //

FN: upabṛṃhaṇīyāścatvāro vedāḥ tatra / purāṇāni sṛṣṭyādipratipādakavākyāni parakṛtipurākalparūpānarthavādāṃśca prādhānyenopabṛṃhayanti prasaṅgādadvaitabhāgaṃ karmabhāgaṃ ca / nyāyaśāstraṃ tu pramāṇaprameyalakṣaṇānirūpaṇena padārthānvivicya jñāpayadupabṛṃhayati / pūrvottaramīmāṃse tu tātparyanirṇayadvāropayukte / dharmaśāstraṃ śrutamanusmṛtiṃ vā vidhibhāgamupabṛṃhayati / śikṣā sthānakaraṇādinirūpaṇadvārā svādhyāyo 'dhyetavya iti vidhyarthamupabṛṃhayati / kalpāstu prayoganirūpaṇārthamupayuktāḥ / vyākaraṇaṃ tāvadasminnarthe idaṃ padaṃ sādhviti padārthānvyākaroti / niruktaṃ teṣu teṣu padeṣu yaugikamarthaṃ pradarśayati / chandaḥśāstraṃ vedagatāngāyatryādichandān lakṣaṇamukhena viśadayati / jyotiṣaṃ paurṇamāsyāṃ jayeddetāmāvāsyāyāmamāvāsyayā yajetetyādinopāttaṃ kālaviśeṣaṃ vyavasthāpayati / tathāca tattaddeśavyākhyānāya bahavo maharṣayaḥ purāṇādinibandhapraṇetāro yatra pravṛttāstasya mahattvaṃ vyaktameva /

vistararūpor'tho dharmo yasyeti vigrahaḥ / vistṛtamityarthaḥ /

4 samanvayādhikaraṇam / sū. 4

kathaṃ punarbrahmaṇaḥ sāstrapramāṇakatvamucyate, yāvatā, ' āmnāyasya kriyārthatvādānarthakyamatadarthānām' / (jai.sū. 1.2.1) iti kriyāparatvaṃ śāstrasya pradarśitim / ato vedāntānāmānarthakyaṃ, akriyārthatvāt /

kartṛdevatādiprakāśanārthatvena vā kriyāvidhiśeṣatvaṃ, upāsanādikriyāntavidhānārthatvaṃ vā / nahi pariniṣṭhitavastupratipādanaṃ saṃbhavati, pratyakṣādiviṣayatvātpariniṣṭhitavastunaḥ / tatpratipādane ca heyopādeyarahite puruṣārthābhāvāt / ata eva 'so 'rodīt' ityevamādināmānarthakyaṃ mā bhūditi 'vidhinā tvekavākyatvātstutyarthena vidhinā syuḥ' / (jai.sū. 1.2.7) iti stāvakatvenārthavattvamuktam / mantrāṇāṃ ca 'iṣe tvā' ityādīnāṃ kriyātatsādhanābhidhāyitvena karmasamavāyitvamuktam / na Dvacidapi vedavākyānāṃ vidhisaṃsparśamantareṇārthavattā dṛṣṭopapannā vā / na ca pariniṣṭhite vastusvarūpe vidhiḥ saṃbhavati, kriyāviṣayatvādvidheḥ / tasmātkarmāpekṣitakartṛsvarūpadevatādiprakāśanena kriyāvidhiśeṣatvaṃ vedāntānām / atha prakaraṇāntarabhayānnaitadabhyupagamyate tathāpi svavākyagatopāsanādikarmaparatvam / tasāmānna brahmaṇaḥ śāstrayonitvamiti prāpte ucyate-

FN: āmnāyasyeti pūrvapakṣam / asyārthaḥ - āmnāyasya vedasya kriyāpratipādanaparatvādatadarthānāmakriyārthānāṃ 'so 'rodī' dityādivākyānāmānarthakatvaṃ / tasmādanityamaniyataṃ vedānāṃ prāmāṇyamucyate / tadbhūtānāṃ kriyārthena samanvaya iti siddhāntaḥ / tatteṣu vedavākyeṣu bhūtānāṃ siddārthapratipādakavākyānāṃ kriyārthena kriyāpratipādakavākyena 'barhiṣi rajataṃ na deyaṃ, paśunā yajete' tyādinā sahānvayaḥ / tathāca nindyatvādyarthapūraṇenānvaye kṛte kriyāparatvasiddhyā prāmāṇyaṃ siddham / siddhavastujñānātphalabhāvādevetyarthaḥ /

tat tu samanvayāt | BBs_1,1.4 |

tu śabdaḥ pūrvapakṣavyāvṛttyarthaḥ / tadbrahma sarvajñaṃ sarvaśakti jagadutpatti sthitilayakāraṇaṃ vedāntaśāstrādevāvagamyate / katham, samanvayāt / sarveṣu hi vedānteṣu vākyāni tātparyeṇaitasyārthasya pratipādakatvena samanugatāni / 'sadeva somyedamagra āsīt' / 'ekamevādvitāyam' / (chāndo. 6.2.1) 'ātmāvā idameka evāgra āsīt' / (aita. 2.1.1.1) 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' /

'ayamātamā brahma sarvānubhūḥ' / (bṛha. 2.5.19) 'brahmaivedamamṛtaṃ purastāt' / (muṇḍa. 2.2.11) ityādīni / naca tadgatānāṃ padānāṃ brahmasvarūpaviṣaye niścite samanvaye 'vagamyamāner'thāntarakalpanā yuktā, śrutihānanyaśrutakalpanāprasaṅgāt / naca teṣāṃ kartṛsvarūpapratipādanaparatāvasīyate, 'tatkena kaṃ payet' (bṛha. 2.4.13) ityādi kriyākārakaphalanirīkaraṇaśruteḥ / naca pariniṣṭhitavastusvarūpatve 'pi pratyakṣādiviṣayatvaṃ brahmaṇaḥ, 'tattvamasi' (chāndo. 6.8.7) iti brahmātmabhāvasya śāstramantareṇānavagamyamānatvāt / yattu heyopādeyarahitatvādupadeśānarthakyamiti, naiṣa doṣaḥ, heyopādeyāśūnyabrahmātmatāvagamādeva sarvakleśaprāhāṇātpuruṣārthasiddheḥ / devatādipratipādanāsya tu svavākyagatopāsanārthatve 'pi na kaścidvirodhaḥ / natu tathā brahmaṇa upāsanāvidhiśeṣitvaṃ saṃbhavati, ekatve heyopādeyāśūnyatayā kriyākārakādidvaitavijñānopamardepapatteḥ / nahyekatvavijñānenonmathitasya dvaitavijñānasya punaḥ saṃbhavo 'sti, yenopāsanāvidhiśeṣitvaṃ brahmaṇaḥ pratipadyeta / yadyapyanyatra vedavākyānāṃ vīdhisaṃsparśamantareṇa pramāṇatvaṃ na dṛṣṭaṃ, tathāpyātmavijñānasya phalaparyantatvānna tadviṣayasya śāstrasya prāmāṇyaṃ śakyaṃ pratyākhyātum / na cānumānagamyaṃ śāstraprāmāṇyaṃ, yenānyatra dṛṣṭaṃ nidarśanamapekṣeta / tasmātsiddhaṃ brahmaṇaḥ śāstrapramāṇakatvam / atrāpare pratyavatiphaṣṭhante- yadyapi śāstrapramāṇakaṃ brahma tathāpi pratipattividhiviṣayataiva śāstreṇa brahma samarpyate / yathā yūpāhavahanīyādīnyalaukikānyapi vidhiśaṣatayā śāstreṇa samarpyante tadvat / kuta etat / pravṛttinivṛttiprayojanatvācchāstrasya / tathāhi śāstratātparyavida āhuḥ- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' iti / 'codaneti kriyāyāḥ pravartakaṃ vacanam' / 'tasya jñānamupadeśaḥ'- (jai.sū. 1.1.5) 'tadbhūtānāṃ kriyārthena samāmnāyaḥ'- (jai.sū. 1.1.25) 'āmnāyasya kriyārthatvādānarthakyamatadarthānām-'

(jai.sū. 1.2.1) itica / ataḥ puruṣaṃ Dvacidviṣayaviśeṣe pravartayatkutaścidviṣayaviśeṣānnivartayaccārthavacchāstram / taccheṣatayā cānyadupayuktam / tatsāmānyādvedāntānāmapi tathaivārthavattvaṃ syāt / sati ca vidhiparatve yathā svargādikāmasyāgnihotrādisādhanaṃ vidhīyata evamamṛtatvakāmasya brahmajñānaṃ vidhīyata iti yuktam /

nanviha jijñāsyavailakṣaṇyamuktam- karmakāṇḍe bhavyo dharmo jijñāsya iha tu bhūtaṃ nityanivṛttaṃ brahma jijñāsyamiti / tatra dharmajñānaphalādanuṣṭhānāpekṣādvilakṣaṇaṃ brahmajñānaphalaṃ bhavitumarhati / nārhatyevaṃ bhavitum / kāryavidhiprayukttasyaiva brahmaṇaḥ pratipādyamānatvāt / 'ātmā vā are draṣṭavyaḥ' (bṛha. 2.4.5) iti / 'ya ātmāpahatapāpmā-so 'nvevyaḥ sa vijijñāsitavyaḥ' (chāndo. 8.7.1) 'ātmetyovopāsīta' (bṛha.1.4.7) 'ātmānameva lokamupāsata' (bṛha. 1.4.15) / 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) ityādividhāneṣu satsu ko 'sāvātmā kiṃ tadbrahma ityākāṅkṣāyāṃ tatsvarūpasamarpaṇena sarve vedāntā upayuktāḥ- 'nityaḥ sarvajñaḥ sarvagato nityatṛpto nityāśuddhabuddhamuktasvabhāvo vijñānamānandaṃ brahma. ityevamādayaḥ / tadupāsanācca śāstradṛṣṭo 'pi mokṣaḥ phalaṃ bhaviṣyatīti / kartavyavidhyananupraveśe vastumātrakathane hānopādānasaṃbhavāt, saptadvīpā vasumatī, rājāsau gacchatītyādivākyavadvedāntavākyānāmānarthakyameva syāt /

nanu vastumātrakathane 'pi rajuriyaṃ nāyaṃ sarpa ityādau bhrāntijanitabhītinivartanenārthavattvaṃ dṛṣṭaṃ tathehāpyasaṃsāryātmavastukathanena saṃsāritvabhrāntinivartanenārthavattvaṃ syāt / syādetadevaṃ, yadi rajusvarūpaśravaṇa iva sarpabhrāntiḥ, saṃsāritvabhrāntirbrahmasvarūpaśravaṇamātreṇa nivarteta / natu nivartate, śrutabrahmaṇo 'pi yathāpūrvaṃ sukhaduḥkhādisaṃsāridharmadarśanāt, 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛha. 2.4.5) iti ca śravaṇottarakālayormanananididhyāsanayorvidhirdarśanāt / tasmātpratipattividhiviṣayatayaiva śāstrapramāṇakaṃ brahmābhyupagantavyamiti /

atrābhidhīyate- na / karmabrahmavidyāphalayorvailakṣaṇyāt / śārīraṃ vācikaṃ mānasaṃ ca karma śrutismṛtisiddhaṃ dharmākhyaṃ, yadviṣayā jijñāsā 'athāto dharmajijñāsā' (jai.sū. 1.1.1) iti sūtritā, adharmo 'pi hiṃsādiḥ pratiṣedhacodanālakṣaṇatvājjijñāsyaḥ parihārāya / tayoścodanālakṣaṇayorarthānarthayordharmādharmayoḥ phale pratyakṣe sukhaduḥkhe śarīravāṅmanobhirevopabhujyamāne viṣayendriyasaṃyogajanye brahmādiṣu sthāvarānteṣu prasiddhe / manuṣyatvādārabhya brahmānteṣu dehavatsu sukhatāratamyamanuśrūyate / tataśca taddhetordharmasya tāratamyaṃ gamyate / dharmatāratamyādadhikāritāratamyam / prasiddhaṃ cārthitvasārmathyādikṛtamadhikāritāratamyam / tathāca yāgādyanuṣṭhāyināmeva vidyāsamādhiviśeṣāduttareṇa pathā gamanaṃ, kevalairiṣṭāpūrtadattasādhanairdhūmādikrameṇa dakṣiṇena pathā gamanaṃ, tatrāpi sukhatāratamyaṃ tatsādhanatāratamyaṃ ca śāstrāt 'yāvatsaṃpātamuṣitvā' (chāndo. 5.10.5)

ityasmādgamyate / tathā manuṣyādiṣu nārakasthāvarānteṣu sukhalavaścodanālakṣaṇadharmasādhya eveti gamyate tāratamyena vartamānaḥ / tathordhvagateṣvadhogateṣu ca dehavatsu duḥkhatāratamyardānāttaddhetoradharmasya pratiṣedhacodanākṣaṇasya tadanuṣṭhāyināṃ ca tāratamye gamyate / evamavidyādidoṣavatāṃ dharmādharmatāratamyanimittaṃ śarīropādānapūrvakaṃ sukhaduḥkhatāratamyanimittaṃ saṃsārarūpaṃ śrutismṛtinyāyaprasiddham / tathāca smṛtiḥ- 'na ha vai saśarīrasya sataḥ priyāpriyayorapahatirasti' iti yathāvarṇitaṃ saṃsārarūpamanuvadati / aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti priyāpriyasparśanapratiṣedhāccodanālakṣaṇadharmakāryatvaṃ mokṣākhyasyāśarīratvasya pratiṣidhyata iti gamyate / dharmakāryatve hi priyāpriyasparśanapratiṣedho nopapadyate / aśarīratvameva dharmakāryamiticenna, tasya svābhāvikatvāt / 'aśarīraṃ śarīreśvanavastheṣvavasthitam / mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati' (kāṭha. 1.2.21) 'aprāṇo hyamanāḥ śubhraḥ' (muṇḍa. 2.1.2) 'asaṅgo hyayaṃ puruṣaḥ' (bṛha. 4.3.15) ityādiśrutibhyaḥ / ata evānuṣṭheyakarmaphalavilakṣaṇaṃ mokṣākhyamaśarīratvaṃ nityamiti siddham / tatra kiñcitpariṇāmi nityaṃ yasminvikriyamāṇe 'pi tadevedamiti buddhirna vihanyate / yathā pṛthivyādijagannityatvavādinām / yathā ca sāṃkhyānāṃ guṇāḥ / idaṃ tu pāramārthikaṃ, kūṭasthanityaṃ, vyomavatsarvavyāpi, sarvavikriyārahitaṃ, nityatṛptaṃ, niravayavaṃ, svayañjyotiḥsvabhāvam / yatra dharmādharmī saha kāryeṇa kālatrayaṃ ca nopāvartete / tadedārīratvaṃ mokṣākhyam / 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt / anyatra bhūtācca bhavyācca' (ka. 2.14)

ityādiśrutibhyaḥ / atastadbrahma yasyeyaṃ jijñāsā prastutā, tadyadi kartavyoṣatvenopadiyeta, tena ca kartavyena sādhyaścenmokṣo 'bhyupagamyeta, anitya eva syāt / tatraivaṃ sati yathoktakarmaphaleṣveva tāratamyāvasthiteṣvanityeṣu kaścidatiśayo mokṣa iti prasajyeta, nityaśca mokṣaḥ sarvairmokṣavādibhirabhyupagamyate, ato na kartavyaśeṣatvena brahmopadeśo yuktaḥ / apica 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) 'kṣīyante cāsya karmāṇi tasmindṛṣṭe parāpare' (muṇḍa. 2.2.8) / 'ānandaṃ brahmaṇo vidvān / na bibheti kutaścayana' (taitti. 2.9) / 'abhayaṃ vai janaka prāpto 'si' (bṛha. 4.2.4) 'tadātmānamevāvedehaṃ brahmāsmīti tasmāttatsarvamabhavat' / (vājasaneyabrāhmaṇopa. 1.4.10) 'tatra ko mohaḥ kaḥ śoka ekatvamanupayataḥ' (ī(?). 7) ityevamādyāḥ śrutayo brahmavidyānantaraṃ mokṣaṃ darśayantyo madhye kāryāntaraṃ vārayanti / tathā 'tadvaitatpaśayannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' (bṛha. 1.4.10)iti brahmadarśanasarvātmabhāvayormadhye kartavyāntaravāraṇāyodāhāryam / yathā tiṣṭhangāyatīti tiṣṭhatigāyatyayormadhye tatkartṛkaṃ kāryāntaraṃ nāstīti gamyate / 'tvaṃ hi naḥ pitā yo 'smākamavidyāyāḥ paraṃ pāraṃ tārayasi' (pra. 6.8) 'śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so 'haṃ bhagavaḥ śocāmi tvaṃ mā bhagavacchokasya pāraṃ tārayatu' (chāndo. 7.1.3) 'tasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavānsanatkumāraḥ' (chāndo. 7.26.2) iti caivamādyāḥ śrutayo mokṣapratibandhanivṛttimātramevātmajñānasya phalaṃ darśayanti / tathācāryapraṇītaṃ nyāyopabṛṃhitaṃ sūtram- 'duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ' (nyā. sū. 1.1.2) iti / mithyājñānāpāyaśca brahmātmaikatvavijñānādbhavati / nacedaṃ brahmātmaikatvavijñānaṃ saṃpadrūpam / yathā 'anantaṃ vai mano 'nantā viśvedevā anantameva sa tena lokaṃ jayati' (bṛha. 3.1.9) iti / na cādhyāsarūpam / yathā 'mano brahmetyupāsīta' (chāndo. 3.18.1) 'ādityo brahmetyādeḥśaḥ' (chāndo. 3.19.1) iti ca mana ādityādiṣu brahmadṛṣṭadhyāsaḥ / nāpi viśiṣṭakriyāyoganimittaṃ 'vāyurvāva saṃvargaḥ' 'prāṇo vāva saṃvargaḥ' (chāndo. 4.3.1) itivat / nāṣvājyāvekṣaṇādikarmavatkarmāṅgasaṃskārarūpam / saṃpadādirūpe hi brahmātmaikatvavijñāne 'bhyupagamyamāne 'tatvamasi' (chāndo. 6.8.7) 'ahaṃ brahmāsmi' (bṛha. 14.10) 'ayamātmā brahma' (bṛha. 2.5.19) ityevamādīnāṃ vākyānāṃ brahmātmaikatvavastupratipādanaparaḥ padasamanvayaḥ pīḍyeta / 'bhidyate hṛdayagranthiśichadyante sarvasaṃśayāḥ' (muṇḍa. 2.2.8) iti caivamādīnyavidyānivṛttiphalaśravaṇānyuparudhyeran / 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) iti caivamādīni tadbhāvāpattivacanāni saṃpadādipakṣe na sāmañjasyenopapadyeran / tasmānna saṃpadādirūpaṃ brahmātmaikatvavijñānam / ato na puruṣavyāpāratantrā brahmavidyā / kiṃ tarhi pratyakṣādipramāṇaviṣayavastujñānavadvastutantrā / evaṃbhūtasya brahmaṇastaj jñānasya ca na kayācidyuktyā śakyaḥ kāryānupraveśaḥ kalpayitum / naca vidikriyākarmatvena kāryānupraveśo brahmaṇaḥ, 'anyadeva tadviditādatho aviditādadhi' (kena. 1.3) iti vidikriyākarmatvapratiṣedhāt, 'yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt' (bṛha. 2.4.13) iti ca / tathopāstikriyākarmatvapratiṣedho 'pi bhavati- yadvācānabhyuditaṃ yena vāgabhyudyate ityaviṣayatvaṃ brahmaṇa upanyasya, 'tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate' (kena. 1.4) iti / aviṣayatve brahmaṇaḥ śāstrayonitvānupapattiriticet / na / avidyākalpitabhedanivṛttiparatvācchāstrasya / nahi śāstramidantayā viṣayabhūtaṃ brahma pratipipādayiṣati / kiṃ tarhi, pratyagātmatvenāviṣayatayā pratipādayavidyākalpitaṃ vedya-veditṛ-vedanādibhedamapanayati / tathāca śāstram- 'yasyāmataṃ tasya mataṃ, mataṃ yasya na veda saḥ / avijñātaṃ vijānatāṃ vijñātamavijānatām' (kena. 2.3) 'na dṛṣṭerdraṣṭāraṃ paśyeḥ', 'na vijñātervijñātāraṃ vijānīyāḥ' (bṛha. 3.4.2) iti caivamādi / ato 'vidyākalpitasaṃsāritvanivartanena nityamuktātmasvarūpasamarpaṇānna mokṣasyānityatvadoṣaḥ / yasya tūtpādyo mokṣastasya mānasaṃ, vācikaṃ, kāyikaṃ vā kāryamapekṣata iti yuktam / tathā vikāryatve ca tayoḥ pakṣayormokṣasya dhruvamanityatvam / nahi dadhyādi vikāryaṃ, utpādyaṃ vā dhaṭādi, nityaṃ dṛṣṭaṃ loke / nacāpyatvenāpi kāryāpekṣā, svātmasvarūpatve satyanāpyatvāt / svarūpavyatiriktatve 'pi brahmaṇo nāpyatvaṃ, sarvagatatvena nityāptasvarūpatvātsarveṇa brahmaṇaḥ, ākāśasyeva / nāpi saṃskāryo mokṣaḥ, yena vyāpāramapekṣeta / saṃskāro hi nāma saṃskāryasya guṇādhānena vā syāddoṣāpanayanena vā / na tāvadguṇādhānena saṃbhavati, anādheyātiśayabrahmasvarūpatvānmokṣasya / nāpi doṣāpanayanena, nityāśuddhabrahmasvarūpatvānmokṣasya / svātmadharma eva saṃsthirobhīto mokṣaḥ kriyayātmani saṃskriyamāṇe 'bhivyajyate, yathā'darśe nigharṣaṇakriyayā saṃskrayamāṇe bhāsvaratvaṃ dharma iticet / na /

kriyāśrayatvānupapatterātmanaḥ / yadāśrayā kriyā tamavikurvatī naivātmānaṃ labhate / yadyātmā kriyayā vikriyetānityatvamātmanaḥ prasajyeta / 'avikāryo 'yamucyate' iti caivamādīni vākyāni bādhyeran / taccāniṣṭam / tasmānna svāśrayā kriyā'tmānaḥ saṃbhavati / anyāśrayāyāstu kriyāyā aviṣayatvānna tayātmā saṃskriyate /

nanu dehāśrayayā snānācamanayajñopavītādikayā kriyayā dehī saṃskriyamāṇo dṛṣṭaḥ /

na / dehādisaṃhatasyaivāvidyāgṛhītasyātmānaḥ saṃskriyamāṇatvāt / pratyakṣaṃ hi snānācamanāderdehasamavāyitvam / tayā dehāśrayayā tatsaṃhata eva kaścidavidyayātmatvena parigṛhītaḥ saṃskriyata iti yuktam / yathā dehāśrayacikitsānimittena dhātusāmyena tatsaṃhatasya tadabhimānina ārogyaphalaṃ, ahamaroga iti yatra buddhirutpadyate / evaṃ snānācamanayajñopavītādinā ahaṃ śuddhaḥ saṃskṛta iti yatra buddhirutpadyate sa saṃskriyate / sa ca dehena saṃhata eva / tenaiva hyahaṅkartrāhaṃpratyayaviṣayeṇa pratyayinā sarvāḥ kriyā nirvartyante / tatphalaṃ ca sa evāśnāti, 'tayoranyaḥ pippalaṃ svādvattyanāśnannanyo abhicākāśīti' (muṇḍa. 3.1.1) iti mantravarṇāt / 'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ' (kāṭha. 1.3.4) iti ca / tathāca 'eko devaḥsarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā / karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca' (śvetā. 6.11) iti / sa paryagācchukramakāyamantraṇamastrāviraṃśuddhamapāpaviddham / (ī(?). 8) iti ca / etau mantrāvanādheyātiśayatāṃ nityaśuddhatāṃ ca brahmaṇo darśayataḥ / brahmabhāvaśca mokṣaḥ / tasmānna saṃskāryo 'pi mokṣaḥ / ato 'nyanmokṣaṃ prati kriyānupraveśadvāraṃ na śakyaṃ kenaciddarśayitum / tasmāt jñānamekaṃ muktvā kriyāyā gandhamātrasyāpyanupraveśa iha nopapadyate /

nanu jñānaṃ nāma mānasī kriyā /

na / vailakṣaṇyāt / kriyā hi nāma sā yatra vastusvarūpanirapekṣaiva codyate, puruṣacittavyāpārādhīnā ca / yathā yasyai devatāyai havirgṛhītaṃ syāttāṃ manasā dhyāyedvṣaṭkariṣyan iti / 'saṃdhyāṃ manasā dyāyet' (ai.brā. 3.8.1) iti caivamādiṣu /

dhyānaṃ cintanaṃ yadyapi mānasaṃ tathāpi puruṣeṇa kartumakartumanyathā vā kartuṃ śakyaṃ, puruṣatantratvāt /
jñānaṃ tu pramāṇajanyam /
pramāṇaṃ ca yathābhūtavastuviṣayamato jñānaṃ kartumakartumanyathā vā kartumaśakyaṃ, kevalaṃ vastutantrameva tat /
na codanātantram //

nāpi puruṣatantram / tasmānmānasatve 'pi jñānasya mahadvailakṣaṇyam / yathāca 'puruṣo vāva gautamāgniḥ', 'yoṣā vāva gautamāgniḥ (chāndo. 5.7,8.1) ityatra yoṣitpuruṣayoragnibuddhirmānasī bhavati / kevacodanājanyatvātkriyaiva sā puruṣatantrā ca / yā tu prasiddhe 'gnāvagnibuddhirna sā codanātantrā / nāpi puruṣatantrā / kiṃ tarhi pratyakṣavastutantraiveti jñānamevaitanna kriyā / evaṃ sarvapramāṇaviṣayavastuṣu veditavyam / tatraivaṃ sati yathābhūtabrahmātmaviṣayamapi jñānaṃ na codanātantram / tadviṣaye liṅāgādayaḥ śrūyamāṇā apyaniyojyaviṣayatvātkuṇṭhībhavantyupalādiṣu prayuktakṣurataikṣṇyādivat, aheyānupādeyavastuviṣayatvāt / kimarthāni tarhi 'ātmā vāre draṣyavyaḥ śrotavyaḥ' ityādīni vidhicchāyāni vacanāni / svābhāvikapravṛttiviṣayavimukhīkaraṇārthānīti brūmaḥ / yo hi bahirmukhaḥ pravartate puruṣaḥ iṣṭaṃ me bhūyādadaniṣṭaṃ mābhūditi, naca tatrātyantikaṃ puruṣīrthaṃ labhate, tamātyantikapuruṣārthavāñchinaṃ svābhāvikakāryakaraṇasaṃghātapravṛttigocarādvimukhīkṛtya pratyagātmasrotastayā pravartayanti 'ātmā vā are draṣṭavyaḥ'

ityādīni / tasyātmānveṣaṇāya pravṛttasyāheyamanupādeyaṃ cātmatattvamupadiśyate / 'idaṃ sarvaṃ yadayamātmā' (bṛha. 2.4.6) 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet kena kaṃ vijānīyāt vījñātāramare kena vijānīyāt' (bṛha. 4.5.15) 'ayamātmā brahma' (bṛha. 2.5.19) ityādibhiḥ /

yadapyakartavyapradhānamātmajñānaṃ hānāyopādānāya vā na bhavatīti, tattathaivetyabhyupagamyate /
alaṅkāro hyayamasmākaṃ yadbrahmātmāvagatau satyāṃ sarvakartavyatāhāniḥ kṛtakṛtyatā ceti /
tathāca śrutiḥ- 'ātmānaṃ cedvijānīyādayamastīti pūruṣaḥ /
kimicchankasya kāmāya śarīramanusaṃjvaret' //

(bṛha. 4.4.12) iti / 'etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata' / (bha.gī. 15.20) iti smṛtiḥ / tasmānna pratipattividhiviṣayatayā brahmaṇaḥ samarpaṇam / yadapi kecidāhuḥ- 'pravṛttinivṛttividhitaccheṣavyatirekeṇa kevalavastuvādī vedabhāgo nāsti' iti tanna, aupaniṣadasya puruṣasya puruṣasyānanyaśeṣatvāt / yo 'sāvupaniṣatsvevādhigataḥ puruṣo 'saṃsārī brahma utpādyādicaturvidhadravyavilakṣaṇaḥ svaprakaraṇastho 'nanyośeṣaḥ, nāsau nāsti nādhigamyata iti vā śakyaṃ vaditum, 'sa eṣa neti netyātmā' (bṛha. 3.9.26) ityāmaśabdāt, ātmanaśca pratyākhyātumaśakyatvāt, ya eva nirākartā tasyaivātmatvāt /

nanvātmāhaṃpratyayaviṣayatvādupaniṣatsveva vijñāyata ityanupapannam /

na / tatsākṣitvena pratyuktatvāt / nahyahaṃpratyayaviṣayakartṛvyatirekeṇa tatsākṣī sarvabhūtasthaḥ sama ekaḥ kūṭasthanityaḥ puruṣo vidhikāṇḍe tarkasamaye vā kenacidadhigataḥ sarvasyātmā, ataḥ sa na kenacitpratyākhyātuṃ śakyo vidhiśeṣatvaṃ vā netum / asmatvādeva ca sarveṣāṃ na heyo nāpyupādeyaḥ / sarvaṃ hi vinaśyadvikārajātaṃ puruṣāntaṃ vinaśyati / puruṣo vināśahetvābhāvādavināśī, vikriyāhetvabhāvācca, kūṭasthanityaḥ, ata eva nityāśuddhabuddhamuktasvabhāvaḥ / tasmāt 'puruṣānna paraṃ kiñcitsā kāṣṭā sā parā gatiḥ' (kāṭha. 1.3.11) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛha. 3.9.23) iti caupaniṣadatvaviśeṣaṇaṃ puruṣasyopaniṣatsu prādhānyena prakāśyamānatva upapadyate / ato bhūtavastuparo vedabhāgo nāstīti vacanaṃ sāhasamātram / yadapi śāstratātparyavidāmanukramaṇam- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' ityevamādi, taddharmajijñāsāviṣayatvādvidhipratiṣedhāśāstrābhiprāyaṃ draṣṭavyam / apica 'āmnāyasya kriyārthatvādānarthakyamatarthānām' ityetadekāntenābhyupagacchatāṃ bhūtopadeśānārthakyaprasaṅgaḥ / pravṛtti nivṛttividhitaccheṣavyatirekeṇa bhūtaṃ cedvastūpadiśati bhavyārthatvena, kūṭasthanityaṃ bhūtaṃ nopadiśatīti ko hetuḥ / nahi bhūtamupadiśyamānaṃ kriyā bhavati / akriyātve 'pi bhūtasya kriyāsādhanatvātkriyārthaṃ eva bhūtopadeśa iti cet / naiṣa doṣaḥ / kriyārthatve 'pi kriyātivartanaśaktimadvastūpadiṣṭameva / kriyārthatvaṃ tu prayojanaṃ tasya / na caitāvatā vastvanupadiṣṭaṃ bhavati / yadi nāmopadiṣṭaṃ kiṃ tava tena syāditi /

ucyate- anavagatātmavastūpadeśaśca tathaiva bhavitumarhati / tadavagatyā mithyājñānasya saṃsārahetornivṛttiḥ prayojanaṃ kriyata ityavāśiṣṭamarthavattvaṃ kriyāsādhanavastūpadeśena / apica 'brāhmaṇo na hantavyaḥ' iti caivamādyā nivṛttirupadiśyate / naca sā kriyā / nāpi kriyāsādhanam / akriyārthānāmupadeśo 'narthakaścet 'brāhmaṇo na hantavyaḥ' ityādinivṛttyupadeśānāmānarthakyaṃ prāptam / taccāniṣṭam / naca svābhāvaprāptahantyarthānurāgeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayituṃ, hananakriyānivṛttyaudāsīnyavyatirekeṇa / nañaścaiṣa svabhāvo yatsvasaṃbandhino 'bhāvaṃ bodhayatīti / abhāvabuddhiścaudāsīnyakāraṇam / sā ca dagdhendhanāgnivatsvayamevopāśāmyati / tasmātprasaktakriyānivṛttyaudāsīnyameva 'brāhmaṇo na hantavyaḥ' ityādiṣu pratiṣedhārthaṃ manyāmahe, anyatra prajāpatitrātādibhyaḥ / tasmātpuruṣārthānupayogyupākhyānādibhūtārthavādaviṣayamānarthakyābhidhānaṃ draṣṭavyam / yadapyuktaṃ- kartavyavidhyanupraveśamantareṇa vastumātramucyamānamānarthakaṃ syāt 'saptadvīpā vasumatī' tyādivaditi, tatparihṛtam / rajuriyaṃ nāyaṃ sarpa iti vastumātrakathane 'pi prayojanasya dṛṣṭatvāt /

nanu śrutabrahmaṇo 'pi yathāpūrvaṃ saṃsāritvardānānna rajusvarūpakathanavadarthavattvamityuktam /

atrocyate- nāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvaṃ śakyaṃ darśayituṃ va vedapramāṇajanitabrahmātmabhāvavirodhāt / nahi śarīrādyātmābhimānino duḥkhabhayādimattvaṃ dṛṣṭamiti tasyaiva vedapramāṇajanitabrahmātmāvagame tadabhimānanivṛttau tadeva mithyājñānanimittaṃ duḥkhabhayādimattvaṃ bhavatīti śakyaṃ kalpayitum / nahi dhanino gṛhasthasya dhanābhimānino dhanāpahāranimittaṃ duḥkhaṃ dṛṣṭamiti tasyaiva pravrajitasya dhanābhimānarahitasya tadeva dhanāpahranimittaṃ duḥkhaṃ bhavati / naca kuṇḍalinaḥ kuṇḍalitvābhimānanimittaṃ sukhaṃ dṛṣṭamiti tasyaiva kuṇḍalaviyuktasya kuṇḍalitvābhimānanimittaṃ sukhaṃ bhavati / taduktaṃ śrutyā- 'ārīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti / śarīre patite 'śarīratvaṃ syāt, na jīvata iti cenna, saśarīratvasya mithyājñānanimittattvāt / na hyātmanaḥ śarīrātmābhimānalakṣaṇaṃ mithyājñānaṃ muktvānyataḥ saśarīratvaṃ śakyaṃ kalpayitum / nityamaśarīratvamakarmanimittattvādityavocāma / tatkṛtadharmādharmanimittaṃ saśarīratvamiti cenna, śarīrasaṃbandhasyāsiddhatvāddharmādharmayorātmakṛtatvāsiddheḥ / śarīrasaṃbandhasya dharmādharmayostatkṛtatvasya cetaretarāśrayatvaprasaṅgādandhaparamparaiṣānāditvakalpanā /

kriyāsamavāyābhāvāccāmtanaḥ kartṛtvānupapatteḥ / saṃnidhānamātreṇa rājaprabhṛtīnāṃ dṛṣṭaṃ kartavyamiti cenna, dhanadānādyupārjitabhṛtyasaṃbandhatvātteṣāṃ kartṛtvopapatteḥ / na tvātmano dhanadānādivaccharīrādibhiḥ svasvāmisaṃbandhanimittaṃ kiñcicchakyaṃ kalpayitum / mithyābhimānastu pratyakṣaḥ saṃbandhahetuḥ / etena yajamānatvamātmano vyākhyātam / atrāhuḥ- dehādivyatiriktasyātmana ātmīye dehādāvabhimāno gauṇo na mithyeti cenna, prasiddhavastubhedasya gauṇatvamukhyatvaprasiddheḥ / yasya hi prasiddho vastubhedaḥ, yathā kesarādimānākṛtiviśeṣo 'nvayavyatirekābhyāṃ siṃhaśabdapratyayabhāṅmukhyo 'nyaḥ prasiddhaḥ tataścānyaḥ puruṣaḥ prāyikaiḥ krauryaśauryādibhiḥ siṃhaguṇaiḥ saṃpannaḥ siddhaḥ, tasya puruṣe siṃhaśabdapratyayau gauṇau bhavato nāprasiddhavastubhedasya / tasya tvanyatrānyaśabdapratyayau bhrāntinimittāveva bhavato na gauṇau / yathā mandāndhakāre sthāṇurayamityagṛhyamāṇaviśeṣe puruṣaśabdapratyayau sthāṇuviṣayau, yathāvā śuktikāyāmakasmādrajatamiti niścitau śabdapratyayau, tadvaddehādisaṃghāte 'hamiti nirupacāreṇa śabdapratyayāvātmānātmāvivekenotpadyamānau kathaṃ gauṇau śakyau vaditum / ātmānātmavivekināmapi paṇḍitānāmajāvipālānāmivāviviktau śabdapratyayau bhavataḥ / tasmāddehādivyatiriktātmāstitvavādināṃ dehādāvahaṃpratyayo mithyaiva na gauṇaḥ / tasmānmithyāpratyayanimittatvātsaśarīratvasya, siddhaṃ jīvato 'pi viduṣo 'śarīratvam / tathāca brahmavidviṣayā śrutiḥ- ' tadyathāhinirlvayanī valmīke mṛtā pratyastā śayītaivamevedaṃ śarīraṃ śete / athāyamaśarīro 'mṛtaḥ prāṇo brahmaiva teja eva' (bṛha. 4.4.7) iti / 'sacakṣuracakṣuriva sakarṇo 'karṇa iva savāgavāgiva samanā amanā iva saprāṇo 'prāṇa iva' iti ca / smṛtirapi ca- 'sthitaprajñasyakā bhāṣā' (bha.gī. 2.54) ityādyā sthitaprajñalakṣaṇānyācakṣāṇā viduṣaḥ sarvapravṛttyasaṃbandhaṃ darśayati / tasmānnāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvam / yasya tu yathāpūrvaṃ saṃsāritvaṃ nāsāvavagatabrahmātmabhāva ityanavadyam / yatpunaruktaṃ śravaṇātparācīnayormanananididhyāsanayordarśanādvadhiśeṣatvaṃ brahmaṇo na svarūpaparyavasāyitvamiti /

na / avagatyarthatvānmanananididhyāsanayoḥ / yadi hyavagataṃ brahmānyatra viniyujyeta bhavettadā vidhiśeṣitvam / natu tadasti, manananididhyāsanayorapi śravaṇavadavagatyarthatvāt / tasmānna pratapattividhiviṣayatayā śāstrapramāṇakatvaṃ brahmaṇaḥ saṃbhavatītyataḥ svatantrameva brahma śāstrapramāṇakaṃ vedāntavākyasamanvayāditi siddham / evañca sati 'athāto brahmajijñāsā' iti tadviṣayaḥ pṛthakśāstramārambha upapadyate / pratipattividhiparatve hi 'athāto dharmajijñāse'tyevārabdhatvānna pṛthakśāstramārabhyeta / ārabhyamāṇaṃ caivamārabhyeta - 'athātaḥ pariśiṣṭadharmajijñāseti' ' athātaḥ kratvarthapuruṣārthayorjijñāsā' (jai. 4.1.1) itivat / brahmātmaikyāvagatistvapratijñāteti tadartho yuktaḥ śāstrārambhaḥ- 'athāto brahmajijñāsā' iti /

tasmādahaṃ brahmāsmītyetadavasānā eva sarve viṣayaḥ sarvāṇi cetarāṇi pramāṇāni /
nahyaheyānupādeyādvaitātmāvagatau nirviṣayāṇyapramātṛkāṇi ca pramāṇāni bhavitumarhantīti /
apicāhuḥ- 'gauṇamithyātmano 'sattve putradehādibādhanāt /
sadbrahmātmāhamityevaṃ bodhe kāryaṃ kathaṃ bhavet //

anveṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ /
anviṣṭaḥ syātpramātaiva pāpmadoṣādivarjitaḥ //

dehātmapratyayo yadvatpramāṇatvena kalpitaḥ / laukikaṃ tadvadevedaṃ pramāṇaṃ tvā'tmaniścayāt'

iti // 4 //

iti catuḥsūtrī samāptā /

FN: pūrvapakṣiṇā kriyāśeṣatayā brahma pratipādyata ityuktaṃ tadvyāvṛttyarthamiti bhāvaḥ /

pūrṇatayā juhūdvārā kratuśeṣatāvādātmano 'pi jñānadvārā karmaśeṣatvāttadarthā vedāntāstadvidhiśeṣā bhaviṣyantītyāśaṅkyāha tatkeneti /

pratipattikarma pradhānakarmaśeṣāṅgaṃ / yatha pradhānacaruhomottaraṃ tenaiva dravyeṇa sviṣṭakṛdbalidānādi / yathāvā śrāddhe piṇḍapradānapūjottaraṃ piṇḍānāṃ gaṅgādipravāhe prakṣepaḥ /

anunapraveśo 'saṃbandhaḥ /

pratipattervidhirniyogastasya viṣayabhūtāṃ pratipattipratyavacchedakatvema viṣayatayetyarthaḥ /

agnyādidevatoddeśena puroḍāśādidravyotsargo yāgaḥ /

aśarīraṃ videhaṃ, priyāpriye sukhaduḥkhe /

kṛtākṛtāditi / kṛtāt kāryāt, akṛtāt kāraṇāt / tat brahma, avet viditavat / valkalādivaccittarañjako rāgādikaṣāyo mṛditaḥ kṣālitaḥ vināśito yasya jñānavairāgyābhyāsakṣārajalena tasmai / adhyāsaḥ śāstrato 'tasmiṃstaddhīḥ / ādeśa upadeśaḥ / pralayakāle vāyuragnyādīnsaṃvṛṇoti saṃharatīti saṃvargaḥ, svāpakāle prāṇo vāgādīnsaṃharatīti saṃhārakriyāyogātsaṃvargaḥ / tat viditājjñānaviṣayādanyadbhinnam / atho api aviditādajñānaviṣayādapi adhi anyat / yadvācā śabdenānabhyuditamaprakāśitaṃ, yena bhmaṇā sā vāgabhyadyate prakāśyate / 'nivṛttiviṣayatvāt' bhā.pā. / svātmano dharmānāśrayatve 'pi nityo dharmo mokṣākhyo bhaviṣyatītyabhiprāyeṇa dharmaśabdaḥ, svarūpaparo vā / anyo jīvātmā / pippalaṅkarmaphalam / abhicākaśīti prakāśate / karmādhyakṣaḥ karmaphalapradātā /

śukramiti bāhyāśuddhiviraha uktaḥ / avraṇamasnāviramityeva kāyaniṣedhe siddhe punastanniṣedho līlādhṛtaviṣaṇvādivigrahasyāpyanṛtatāpratipādanārthaḥ / tathāca - 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada / sarvabhūtaguṇairyuktaṃ maivaṃ māṃ draṣṭumarhasī' ti / śarīropādānabhūtāvidyārāhityāya śuddhamiti / tannimittarāhityāyāpāpaviddhamiti /

atrānupraveśaḥ saṃbandhaḥ /

mayedaṃ kāryamityavagatimān hi niyojyo bhavati / kṛtisādhyaśca vidhiviṣayo bhavati / jñānasya ca kṛtyasādhyatvānnobhayamātmajñānaṃ bhavatīti bhāvaḥ / vidhicchāyāni prasiddhayāgādividhitulyāni / pratyagātmani srotaścittavṛttipravāhaḥ / 'kṛtaṃ kṛtyaṃ prāpaṇīyaṃ prāptamityeva tuṣyati' pañca. / anusaṃjvaret śarīraṃ paritapyamānamanutapyeta / pramāpramārūpadhīmātraviṣayaḥ pratipattiśabdaḥ / ā. / 'yaccāpnoti yadādatte yaccātti viṣayāniha / yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate' iti / ahaṃpratyayaviṣaya aupaniṣadaḥ puruṣaḥ / ahaṃpratyayaviṣayo yaḥ kartā kāryakaraṇasaṃghātopahito jīvātmā tadvyatirekeṇa / 'ityevamādyā' bhā.pā. /

baṭorvratamityupakrāntaṃ 'nekṣetodyantamādityaṃ' ityādi prajāpativratam / vidhyanupraveśo vidhisaṃbandhaḥ / kūṭasthasya kṛtyayogānna kartṛtvamityarthaḥ / śabdaḥ śābdavodhaścetyarthaḥ / nirupacāreṇa guṇajñānaṃvinā / śravaṇamananakuśalatāmātreṇa paṇḍitānāṃ anutpannasākṣātkārāṇāmitiyāvat / ahinirlvayanī sarpatvak valmīkādau pratyastā nikṣiptā mṛtā sarpeṇa tyaktābhimānā vartata evamityādyūhyam / brahmasākṣātkāro 'vagatistadarthatvāt / vidhiśeṣatvena brahmārpaṇe 'pi / athāta iti tṛtīye śrutyādibhiḥ śeṣaśeṣitve siddhe satyanantaraṃ śeṣiṇaiva śeṣasya prayuktisaṃbhavātkonāma kratave kovā puruṣārtāyeti jijñāsā pravṛttā caturthādau /

tasmāt jñānasya prameyapramātṛbādhakatvābhāvāt / gaumeti / putradārādiṣvātmābhimāno gauṇaḥ tatra bhedānubhavāt / dehendriyādiṣapa tvabhedānubhavānna gauṇaḥ kintu mithyā / tadubhayātmano 'satve putradehādibādhanāt- gauṇātmano 'satve putrakalatrādibādhanaṃ, mithyātmano 'satve dehendriyādibādhanaṃ ca / tathāca lokayātrakāryaṃ sadbrahmāhamiti bodhakāryaṃ- advaitasākṣātkāraśca kathaṃ bhavet / anveṣṭavyātmavijñānāt- 'ya ātmāpahatapāpmā', so 'nveṣṭavyaḥ iti tadvijñānātpūrvamātmano mātṛtvaṃ pramāprameyapramāṇavibhāgaśca / tena tadabhāve kāryaṃ notpadyata ityarthaḥ / ātmaniścayāt ābrahmasvarūpasākṣātkārādityarthaḥ /

5 īkṣatyadhikaraṇam / sū. 5 - 11

evaṃ tāvadvedāntavākyānāṃ brahmātmāvagatiprayojanānāṃ brahmātmani tātparyeṇa samanvitānāmantareṇāpi kāryānupraveśaṃ, brahmaṇi paryavasānamuktam / brahma ca sarvajñaṃ sarvaśakti jagadutpattisthitināśakāraṇamityuktam / sāṃkhyādayastu pariniṣṭhitaṃ vastu pramāṇāntaragamyameveti manyamānāḥ pradhānādīni kāraṇāntarāṇyanumimānāstatparatayaiva vedāntavākyāni yojayanti / sarveṣveva vedāntavākyeṣu sṛṣṭiviṣayeṣvanumānenaiva kāryeṇa kāraṇaṃ lilakṣayiṣitam / pradhānapuruṣasaṃyogā nityānumeyā iti sāṃkhyā manyante / kāṇādāstvetebhya eva vākyebhya īśvaraṃ nimittakāraṇamanumimate aṇūṃśca samavāyikāraṇam / evamanye 'pi tārkikā vākyābhāsayuktyābhāsāvaṣṭambhāḥ pūrvapakṣavādina ihottiṣṭante / tatra padavākyapramāṇajñenācāryeṇa vedāntavākyānāṃ brahmāvagatiparatvadarśanāya vākyābhāsayuktābhāsavipratipattayaḥ pūrvapakṣīkṛtya nirākriyante / tatra sāṃkhyāḥ pradhānaṃ triguṇamacetanaṃ jagataḥ kāraṇamiti manyamānā āhuḥ- yāni vedāntavākyāni sarvajñasya sarvaśakterbrahmaṇo jagatkāraṇatvaṃ darśayantītyavocastāni pradhānakāraṇapakṣe 'pi yojayituṃ śakyante / sarvaśaktitvaṃ tāvatpradhānasyāpi svavikāraviṣayamupapadyate / evaṃ sarvajñatvamapyupapadyate / katham / yattu jñānaṃ manyase sa sattvadharmaḥ , 'sattvātsaṃjāyate jñānam' (gī. 14.17) iti smṛteḥ / tena ca sattvadharmeṇa jñānena kāryakāraṇavantaḥ puruṣāḥ sarvajñā yoginaḥ prasiddhāḥ / sattvasya hi niratiśayotkarṣe sarvajñatvaṃ prasiddham / na kevalasyākāryakāraṇasya puruṣopalabdhimātrasya sarvajñatvaṃ kiñcijjñatvaṃ vā kalpayituṃ śakyam / triguṇatvāttu pradhānasya sarvajñānakāraṇabhūtaṃ sattvaṃ pradhānāvasthāyāmapi vidyata iti pradhānasyācetanasyaiva sataḥ sarvajñatvamupacaryate / vedāntavākyeṣvavaśyaṃ ca tvayāpi sarvajñaṃ brahmābhyupagacchatā sarvajñānāktimattvenaiva sarvajñatvamupagantavyam / nahi sarvaviṣayaṃ jñānaṃ kurvadeva brahma vartate / tathāhi- jñānasya nityatve jñānakriyāṃ prati svātantryaṃ brahmaṇo hīyeta / athānityaṃ taditi jñānakriyāyā uparametāpi brahma, tadā sarvajñānāktimattvenaiva sarvajñatvamāpatati / apica prāgutpatteḥ sarvakārakāśūnyaṃ brahmeṣyate tvayā / naca jñānasādhanānāṃ śarīrendriyādīnāmabhāve jñānotpattiḥ kasyacidupapannā / apica pradhānasyanekātmakasya pariṇāmāsaṃbhavātkāraṇatvopapattirmṛdādivat, nāsaṃhatasyaikātmakasya brahmaṇa ityevaṃ prāptaṃ idaṃ sūtramārabhyate-

FN: kāryasaṃbandhaṃvināpi anumeyā iti / buddhau yaḥ pratibimbaḥ sa tādṛśabimbapūrvakaḥ pratibimbatvāt / darpaṇe mukhābhāsādityanumānam / vyākaraṇamīmāṃsānyāyāḥ padavākyapramāṇāni / vākyābhāseṣu yuktyābhāseṣu ca vipratipattiryeṣāṃ te / jñānakriyāṃprati jñādhātvarthaṃprati, svātantryaṃ kartṛtvam / ādipadena jñeyajñātrādisaṃgrahaḥ / pradhānādeḥ kāraṇatvaṃ tarkapāde yuktibhirnirasyati / brahmaṇaḥ kāraṇatvaṃ smṛtipāde samarthyate /

īkṣater nāśabdam | BBs_1,1.5 |

na sāṃkhyaparikalpitamacetanaṃ pradhānaṃ jagataḥ kāraṇaṃ śakyaṃ vedānteṣvāśrayitum / aśabdaṃ hi tat / kathamaśabdatvaṃ, īkṣateḥ- īkṣitṛtvaśravaṇātkāraṇasya / katham / evaṃhi śrūyate- 'sadeva somyedamagra āsīdekamevādvitīyam' / (chāndo. 6.2.1) ityupakramya 'tadaikṣata bahu syāṃ prajāyeyeti tattejo 'sṛjata' (chāndo. 6.2.3) iti / tatredaṃśabdavācyaṃ nāmarūpavyākṛtaṃ jagatprāgutpatteḥ sadātmanāvadhārya tasyaiva prakṛtasya sacchabdavācyasyekṣaṇapūrvakaṃ tejaḥprabhṛteḥ sraṣṭṛtvaṃ darśayati / tathānyatra- 'ātmā vā idameka evāgra āsīt / nānyatkiñcana miṣat / sa īkṣata lokānnu sṛjā iti / sa imāṃlokānasṛjata' (aita. 1.1.1) itīkṣāpūrvikāmeva sṛṣṭimācaṣṭe / Dvacicca ṣoḍaṣakalaṃ puruṣaṃ prastutyāha- 'sa īkṣāñcakre / sa prāṇamasṛjata' (praśna. 6.3) iti / īkṣateriti ca dhātvarthanirdeśo 'bhipretaḥ, yajateritivat / na dhātunirdeśaḥ / tena 'yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ / tasmādetadbrahma nāma rūpamannaṃ na jāyate' (muṇḍa. 1.1.9) ityevamādīnyapi sarvajñeśvarakāraṇaparāṇi vākyānudāhartavyāni / yattūktaṃ sattvadharmeṇa jñānena sarvajñaṃ pradhānaṃ bhaviṣyatīti, tannopapadyate / nahi pradhānāvasthāyāṃ guṇasāmyātsattvadharmo jñānaṃ saṃbhavati /

nanūktaṃ sarvajñānaśaktimattvena sarvajñaṃ bhaviṣyatīti / tadapi nopapadyate / yadi guṇasāmye sati sattvavyapāśrayāṃ jñānāktimāśritya sarvajñaṃ pradhānamucyeta kāmaṃ rajastamovyapāśrayāmapi jñānapratibandhakaśaktimāśritya kiñcijjñamucyeta / apica nāsākṣikā sattvavṛttirjānātinābhidhīyete / na cācetanasya pradhānasya sākṣitvamasti / tasmādanupapannaṃ pradhānasya sarvajñatvam / yogināṃ tu cetanatvātsattvotkarṣanimittaṃ sarvajñatvamupapannamityanudāharaṇam / atha punaḥ sākṣinimittamīkṣitṛtvaṃ kalpyeta, yathāgninimittamayaḥpiṇḍāderdagdhṛtvam / tathāsati yannimittamīkṣitṛtvaṃ pradhānasya tadeva sarvajñaṃ mukhyaṃ brahma jagataḥ kāraṇamiti yuktam / yatpunaruktaṃ brahmaṇo 'pi na mukhyaṃ sarvajñatvamupapadyate, nityajñānakriyatve jñānakriyāṃprati svātantryāsaṃbhavāditi /

atrocyate- idaṃ tāvadbhavānpraṣṭavyaḥ, kathaṃ nityajñānakriyatve sarvajñatvahāniriti / yasya hi sarvaviṣayāvabhāsanakṣamaṃ jñānaṃ nityamasti so 'sarvajña iti vipratiṣiddham / anityatve hi jñānasya kadācijjānāti kadācinnajānātītyasarvajñatvamapi syāt / nāsau jñānanityatve doṣo 'sti jñānanityatve jñānaviṣayaḥ svātantryavyapadeśo nopapadyata iti cenna, pratatauṣṇyaprakāśe 'pi savitari dahati prakāśayatīti svātantryavyapadeśadarśanāt /

nanu saviturdāhyaprakāśasaṃyoge sati dahati prakāśayatīti vyapadeśaḥ syāt, natu brahmaṇaḥ prāgutpatterjñānakarmasaṃyogo 'stīti viṣamo dṛṣṭāntaḥ /

na / asatyapi karmaṇi savitā prakāśata iti kartṛtvavyapadeśadarśanāt / evamasatyapi jñānakarmaṇi brahmaṇaḥ 'tadaikṣata' iti kartṛtvavyapadeśopapatterna vaiṣamyam / karmāpekṣāyāṃ tu brahmaṇīkṣitṛtvaśrutayaḥ sutarāmupapannāḥ / kiṃ punastatkarma, yatprāgutpatterīśvarajñānasya viṣayo bhavatīti / tattvānyatvābhyāmanirvacanīye nāmarūpe avyākṛte vyācikīrṣite iti brūmaḥ / yatprasādāddhi yogināmapyatītānāgataviṣayaṃ pratyakṣaṃ jñānamicchanti yogaśāstravidaḥ, kimu vaktavyaṃ tasya nityasiddhasyeśvarasya sṛṣṭisthitisaṃhṛtiviṣayaṃ nityajñānaṃ bhavatīti / yadapyuktaṃ prāgutpatterbrahmaṇaḥ śarīrādisaṃbandhamantareṇekṣitṛtvamanupapannamiti, na taccodyamavatarati, savitṛprakāśavadbrahmaṇo jñānasvarūpanityatve jñānasādhanāpekṣānupapatteḥ / apicāvidyādimataḥ saṃsāriṇaḥ śarīrādyapekṣā jñānotpattiḥ syānna jñānapratibandhakāraṇarahitasyeśvarasya / mantrau cemāvīśvarasya śarīrādyanapekṣatāmanāvaraṇajñānatāṃ ca darśayataḥ- 'na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate / parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca' (śvetā. 6.8) iti / 'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ / sa vetti vedyaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam' (śvetā. 3.19) iti ca /

nanu nāsti tāvaj jñānapratibandhakāraṇavānīśvarādanyaḥ saṃsārī, 'nānyo 'stī draṣṭā nānyo 'to 'stī vijñātā' (bṛha. 3.7.23) iti śruteḥ / tatra kimidamucyate saṃsāriṇaḥ śarīrādyapekṣā jñānotpattirneśvarasyeti /

atrocyate - satyaṃ, neśvarādanyaḥ saṃsārī / tathāpi dehādisaṃghātopādhisaṃbandha ityata eva, ghaṭakarakagiriguhādyupādhisaṃbandha iva vyomnaḥ / tatkṛtaśca śabdapratyayavyavahāro lokasya dṛṣṭo ghaṭacchidraṃ karakādicchidramityādirākāśāvyatireke 'pi tatkṛtā cākāśe ghaṭākāśādibhedamithyābuddhirdṛṣṭā / tathehāpi dehādisaṃghātopādhisaṃbandhāvivekakṛteśvarasaṃsāribhedamithyābuddhiḥ /

dṛśyate cātmana eva sato dehādisaṃghāte 'nātmanyātmatvābhiniveśo mithyābuddhimātreṇa pūrveṇa /
sati caivaṃ saṃsāritve dehādyapekṣamīkṣitṛtvamupapannaṃ saṃsāriṇaḥ /
yadapyuktaṃ pradhānasyānekātmakatvānmṛdādivatkāraṇatvopapattirnāsaṃhatasya brahmaṇa iti, tatpradhānasyāśabdatvenaiva pratyuktam /
yathā tu tarkeṇāpi brahmaṇa eva kāraṇatvaṃ nirvoḍhuṃ śakyate na pradhānādīnāṃ tathā prapañcayiṣyati- 'na vilakṣaṇatvādasya'- (bra. 2.1.4) ityevamādinā // 5 //

atrāha- yaduktaṃ nācetanaṃ pradhānaṃ jagatkāraṇamīkṣitṛtvāditi tadanyathāpyupapadyate, acetane 'pi cetanavadupacāradarśanāt / yathā pratyāsannapatanatāṃ nadyāḥ kūlasyālakṣya kūlaṃ pipātiṣatītyacetane 'pi kūle cetanavadupacāro dṛṣṭaḥ, tadvadacetano 'pi pradhāne pratyāsannasarge cetanavadupacāro bhaviṣyati 'tadaikṣata' iti / yathā loke kaściccetanaḥ snātvā bhuktvā cāparāhne grāmaṃ rathena gamiṣyāmītīkṣitvānantaraṃ tathaiva niyamena pravartate, tathā pradhānamapi mahadādyākāreṇa niyamena pravartate / tasmāccetanavadupacaryate / kasmātpunaḥ kāraṇādvihāya mukhyamīkṣitṛtvamaupacārikaṃ kalpyate, 'tatteja aikṣata', 'tā āpa aikṣanta' (chāndo. 6.2.3,4) iti cācetanayorapyaptejasoścetanavadupacāradarśanāt / tasmātkartṛkamapīkṣaṇamaupacārikamiti gamyate, 'upacāraprāye vacanāt' iti / evaṃ prāpta idaṃ sūtramārabhyate-

FN: sāmānyataḥ sarve jānātīti sarvajñaḥ / tattadviśeṣadharmaghaṭādipuraskāreṇa sarve vettīti sarvavit / etadbrahma jāyamānaṃ hiraṇyagarbhākhyaṃ kāryam / sāṃkhyīyaṃ svamatasamādhānamupanyasya dūṣayati- yattūktamiti / acetanasyājñātṛtvaṃ tacchabdārthaḥ / seśvarasāṃkhyamatamāha- atheti / pratatetyasya saṃtatetyarthaḥ / asatyapi avivakṣitepi / prakṛtyarthavatpratyayārthasyāpi bādhābhāvātsutarāmityuktam / kāryaṃ śarīram, karaṇamindriyajātam / abhiniveśo mithyābhimānaḥ /

gauṇaścennātmaśabdāt | BBs_1,1.6 |

yaduktaṃ pradhānamacetanaṃ sacchabdavācyaṃ tasminnaupacārika īkṣatiḥ, aptejasoriveti, tadasat / kasmāt, ātmaśabdāt / 'sadeva somyedamagra āsīt' ityupakramya 'tadaikṣata tattejo 'sṛjata' (chāndo. 6.2.1,3) iti ca tejo 'bannānāṃ sṛṣṭimuktvā tadeva prakṛtaṃ sadīkṣitṛ, tāni ca tejo 'bannāni, devatāśabdena parāmṛśyāha- 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupravaśya nāmarūpe vyākaravāṇi' (chāndo. 6.3.2) iti / tatra yadi pradhānamacetanaṃ guṇavṛttyekṣitṛ kalpyeta tadeva prakṛtatvātseyaṃ devateti parāmṛśyeta / na tadā devatā jīvātmaśabdenābhidadhyāt / jīvo hi nāma cetanaḥ śarīrādhyakṣaḥ prāṇānāṃ dhārayitā, tatprasiddhernirvacanācca / sa kathamacetanasya pradhānasyātmā bhavet / ātmā hi nāma svarūpam / nācetanasya pradhānasya cetano jīvaḥ svarūpaṃ bhavitumarhati /

atha tu cetanaṃ brahma mukhyamīkṣitṛ parigṛhyate tasya jīvaviṣaya ātmaśabdaprayoga upapadyate /
tathā 'sa ya eṣo 'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvetaketo' (chāndo. 6.14.3) ityatra 'sa ātmā' iti prakṛtaṃ sadaṇimānamātmānamātmaśabdenopadiśya 'tattvamasi śvetaketo' iti cetanasya śvetaketorātmatvenopadiśati, aptejasostu viṣayatvādacetanatvaṃ, nāmarūpavyākaraṇādau ca prayojyatvenaiva nirdeśāt, nacātmaśabdavatkiñcinmukhyatve kāraṇamastīti yuktaṃ kūlavadgauṇatvamīkṣitṛtvasya /
tayorapi ca sadadhiṣṭhitatvāpekṣamevekṣitṛtvam /
satastvātmaśabdānna gauṇamīkṣitṛtvamityuktam // 6 //

athocyetācetane 'pi pradhāne bhavatyātmābdaḥ, ātmanaḥ sarvārthakāritvāt, yathā rājñaḥ sarvārthakāriṇi bhṛtye bhavatyātmaśabdo mamātmā bhadrasena iti / pradhānaṃ hi puruṣasyātmano bhogāpavargo kurvadupakaroti, rājña iva bhṛtyaḥ saṃdhivigrahādiṣu vartamānaḥ / athavaika evātmaśabdaścetanācetanaviṣayo bhaviṣyati,

bhūtātmendriyātmeti ca prayogadarśanāt / yathaika eva jyotiḥśabdaḥ kratujvalanaviṣayaḥ / tatra kuta etadātmaśabdādīkṣateragauṇatvamityata uttaraṃ paṭhati-

FN: anena pūrvasṛṣṭyanubhūtena prāṇadhṛtihetunāmātmanā sadrūpeṇa yathoktā devatāḥ sargānantaraṃ praviśya nāma rūpaṃ ceti vispaṣṭamāsamantātkaravāṇīti parā devatekṣitavatītyarthaḥ / kūlasya guṇavṛttyā pipatiṣāvadyuktamaptejasorgauṇamīkṣitṛtvamityarthaḥ /

tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 |

na pradhānamacetanamātmaśabdālambanaṃ bhavitumarhati, 'sa ātmā' iti prakṛtaṃ sadaṇimānamādāya 'tattvamasi śvetaketo' iti cetanasya śvetaketormokṣayitavyasya tanniṣṭhamupadiśya 'ācāryavānpuruṣo veda' 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chāndo. 6.14.2) iti mokṣopadeśāt / yadi hyacetanaṃ pradhānaṃ sacchabdavācyaṃ tadasīti grāhayenmumukṣuṃ cetanaṃ santamacetano 'sīti tadā viparītavādī śāstraṃ puruṣasyānarthāyetyapramāṇaṃ syāt / natu nirdeṣaṃ śāstramapramāṇaṃ kalpayituṃ yuktam / yadi cājñasya sato mumukṣoracetanamanātmānamātmetyupadiśetpramāṇabhūtaṃ śāstraṃ sa śraddhadhānatayāndhagolāṅgūlanyāyena tadātmadṛṣṭiṃ na parityajet, tadvyatiriktaṃ cātmānaṃ na pratipadyeta, tathā sati puruṣārthādvihanyetānarthaṃ na ṛcchet / tasmādyathā svargādyarthino 'gnihotrādisādhanaṃ yathābhūtamupadiśati tathā mumukṣorapi 'sa ātmā tattvamasi śvetaketo' iti yathābhūtamevātmānamupaduśatīti yuktam / evañca sati taptaparaśugrahaṇamokṣadṛṣṭāntena satyābhisandhasya mokṣopadeśa upapadyate / anyathā hyamukhye sadātmatattvopadeśe 'ahamukthamasmīti vidyāt' (ai. āra. 2.1.2.6) itivatsaṃpanmātramidamanityaphalaṃ syāt / tatra mokṣopadeśo nopapadyeta / tasmānna sadaṇimanyātmaśabdasya gauṇatvam / bhṛtye tu svāmibhṛtyabhedasya pratyakṣatvādupapanno gauṇa ātmaśabdo mamātmā bhadrasena iti / apica Dvacidgauṇaḥ śabdo dṛṣṭa iti naitāvatā śabdapramāṇaker'tho gauṇī kalpanā nyāyyā, sarvatrānāśvāsaprasaṅgāt / yattūktaṃ cetanācetanayoḥ sādhāraṇa ātmābdaḥ kratujvalanayoriva jyotiḥśabda iti, tanna, anekārthatvāsyānyāyyatvāt / tasmāccetanaviṣaya eva mukhya ātmaśabdaścetanatvopacārādbhūtādiṣu prayujyate bhūtātmendriyātmeti ca / sādhāraṇatve 'pyātmaśabdasya na prakaraṇamupapadaṃ vā kiñcinniścāyakamantareṇānyataravṛttitā nirdhārayituṃ śakyate / nacātrācetanasya niścāyakaṃ kiñcitkāraṇamasti / prakṛtaṃ tu sadīkṣitṛ, saṃnihitaścetanaḥ śvetaketuḥ nahi cetanasya śvetaketoracetana ātmā saṃbhavatītyavocāma /

tasmāccetanaviṣaya ihātmaśabda iti niścīyate /
jyotiḥśabdo 'pi laukikena prayogeṇa jvalana eva rūḍhor'thavādakalpitena tu jvalanasādṛśyena kratau pravṛtta ityadṛṣṭāntaḥ /
athavā pūrvasūtra evātmaśabdaṃ nirastasamastagauṇatvasādhāraṇatvaśaṅkatayā vyākhyāya tataḥ svatantra eva pradhānakāraṇanirākaraṇaheturvyākhyeyaḥ 'tanniṣṭhasya mokṣopadeśāt' iti /
tasmānnācetanaṃ pradhānaṃ sacchabdavācyam // 7 //

FN: atrottamapuruṣastūbhayatra prathamapuruṣe chāndasavat / tadā cetanaṃ santaṃ mumukṣumacetano 'sītibruvacchāstraṃ viparītavādibhūtvā puṃso 'narthāyetikṛtvā syādapramāṇamiti yojanā / atra vihatirmuktibhāktvābhāvaḥ / 'yathā satyābhisaṃdhastaptaṃ paraśuṃ sa na dahyate 'tha mucyate' iti / ukthaṃ prāṇaḥ / mahāvākyotthaṃ jñānamidamucyate /

kutaśca na pradhānaṃ sacchabdavācyam /

heyatvāvacanācca | BBs_1,1.8 |

yadyānātmaiva pradhānaṃ sacchabdavācyaṃ 'sa ātmā tattvamasi' itīhopadiṣṭaṃ syātsa tadupadeśaśravaṇādanātmajñatayā tanniṣṭho mā bhūditi mukhyamātmānamupadidikṣustasya heyatvaṃ brūyāt / yathārundhatīṃ didarśayiṣustatsamīpasthāṃ sthūlāṃ tārāmamukhyāṃ prathamamarundhatiti grāhayitvā tāṃ pratyākhyāya paścādarundhatīmeva grāhayati tadvannāyamātmeti brūyāt / nacaivamavocat / sanmātrātmāvagatiniṣṭhaiva hi ṣaṣṭhaprapāṭhakaparisamāptirdṛśyate / caśabdaḥ

[pratijñāvirodhāt | BBs_1,1.8a |]

pratijñāvirodhābhyuccayapradarśanārthaḥ / satyapi heyatvavacane pratijñāvirodhaḥ prasajyeta / kāraṇavijñānāddhi sarvaṃ vijñātamiti pratijñātam /

'uta tamādeśamaprākṣyo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātamiti kathaṃ nu bhagavaḥ sa ādeśo bhavatīti yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' /
'evaṃ somya sa ādeśo bhavati' (chāndo. 6.1.1,3) iti vākyopakrame śravaṇāt /
naca sacchabdavācye pradhāne bhogyavargakāraṇe heyatvenāheyatvena vā vijñāte bhoktṛvargo vijñāto bhavati, apradhānavikāratvādbhoktṛvargasya /
tasmānna pradhānaṃ sacchabdavācyam // 8 //

kutaśca na pradhānaṃ sacchabdavācyam-

he śvetaketo, uta api ādisyata ityādeśastaṃ śāstrācāryoktigamyaṃ vastvaprākṣyaḥ pṛṣṭavānasyācāryam / vācārabhyamāṇamuccāryamāṇaṃ nāmadheyameva vikāro na tu ghaṭaśarāvādināmātirikto mṛdi vikāro vastuto 'sti paramārthato mṛttikaiva tu satyaṃ vastvastīti /

svāpyayāt | BBs_1,1.9 |

tadeva sacchabdavācyaṃ kāraṇaṃ prakṛtya śrūyate- 'yatraitatpuruṣaḥ svapiti nāma satā somya tadā saṃpanno bhavati svamapīto bhavati tasmādenaṃ svapitītyācakṣate svaṃ hyapīto bhavati' (chāndo. 6.8.1) iti / eṣā śrutiḥ svapitītyetatpuruṣasya lokaprasiddhaṃ nāma nirvakti / svaśabdenehātmocyate / yaḥ prakṛtaḥ sacchabdavācyastamapīto bhavatyapigato bhavatītyarthaḥ / apipūrvasyaiterlaryārthatvaṃ prasiddhaṃ, prabhavāpyayāvityutpattipralayayoḥ prayogadarśanāt / manaḥpracāropādhiviśeṣasaṃbandhādindriyārthāngṛhyaṃstadviśeṣāpanno jīvo jāgarti / tadvāsanāviśiṣṭaḥ svapnānpaśyanmanaḥśabdavācyo bhavati / sa upādhidvayoparame suṣuptāvasthāmupādhikṛtaviśeṣābhāvātsvātmani pralīna iveti 'svaṃ hyapīto bhavati' ityucyate / yathā hṛdayaśabdanirvacanaṃ śrutvā darśitam- 'sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṃ hṛdyayamiti tasmādhṛdayamiti' (chāndo. 8.3.3) iti / yathāvāśanāyodanyāśabdapravṛttimūlaṃ darśayati śrutiḥ- 'āpa eva tadaśitaṃ nayante' 'teja eva tatpītaṃ nayante' (chā. 6. 8. 3,5) iti ca / evaṃ svamātmānaṃ sacchabdavācyamapīto bhavatītīmamarthaṃ svapitināmanirvacanena darśayati / naca cetana ātmācetanaṃ pradhānaṃ svarūpatvena pratipadyeta /

yadi punaḥ pradhānamevātmīyātvātsvāśabdenaivocyeta, evamapi cetano 'cetanamapyetīti viruddhamāpadyeta /
śrutyantaraṃ ca - 'prājñenātmanā saṃpariṣvakto na bāhyaṃ kiñcana veda nāntaram' /
(bṛha. 4.3.21) iti suṣuptāvasthāyāṃ cetane 'pyayaṃ darśayati /
ato yasminnapyayaḥ sarveṣāṃ cetanānāṃ taccetanaṃ sacchabdavācyaṃ jagataḥ kāraṇaṃ na pradhānam // 9 //

FN: yatra suptau puṃsaḥ svapitītyetannāma bhavati tadā puruṣaḥ satā saṃpannastenaikībhūta iti yojanā /

kutaśca na pradhānaṃ jagataḥ kāraṇam-

gatisāmānyāt | BBs_1,1.10 |

yadi tārkikasamaya iva vedānteṣvapi bhinnā kāraṇāvagatirabhaviṣyatkvaciccetanaṃ brahma jagataḥ kāraṇaṃ Dvacidanyadeveti, tataḥ kadācitpradhānakāraṇavādānurodhenāpīkṣatyādiśravaṇamakalpayiṣyat / natvetadasti / samānaiva hi sarveṣu vedānteṣu cetanakāraṇāvagatiḥ / 'yathāgnerjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ' (kau. 3.3) iti / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti / 'ātmata evedaṃ sarvam' (chāndo. 7.26.1) iti / 'ātmana eṣa prāṇo jāyate' (pra. 3.3) iti cātmanaḥ kāraṇatvaṃ darśayanti sarve vedāntāḥ /

ātmaśabdaśca cetanavacana ityavocāma /
mahacca prāmāṇyakāraṇametadyadvedāntavākyānāṃ cetanakāraṇatve samānagatitvaṃ, cakṣurādīnāmiva rūpādiṣu /
ato gatisāmānyātsarvajñaṃ brahma jagataḥ kāraṇam // 10 //

FN: gatiravagatiḥ / vipratiṣṭheran nānāgatitvena diśo daśāpi prasṛtāḥ syurityarthaḥ / ajñātajñāpakatvaṃ prāmāṇyam /

kutaśca sarvajñaṃ brahma jagataḥ kāraṇam-

śrutatvāc ca | BBs_1,1.11 |

svaśabdenaiva ca sarvajña īśvaro jagataḥ kāraṇamiti śrūyate śvetāśvatarāṇāṃ mantropaniṣadi sarvajñamīśvaraṃ prakṛtya 'sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ' (śve. 6.9) iti /
tasmāt sarvajñaṃ brahma jagataḥ kāraṇaṃ, nācetanaṃ pradhānamanyadveti siddham // 11 //

FN: kāraṇādhipā jīvasteṣāmadhipaḥ / vastutantraṃ bhavejjñānaṃ karmatantramupāsanam / āvistarāmatiśayena prakaṭam /

6 ānandamayādhikaraṇam / sū. 12-19

'janmādyasya yataḥ' ityārabhya 'śrutatvācca' ityevamantaiḥ sūtrairyānyudāhṛtāni vedāntavākyāni teṣāṃ sarvajñaḥ sarvaśaktirīśvaro jagato janmasthitilayakāraṇamityetasyārthasya pratipādakatvaṃ nyāyapūrvakaṃ pratipāditam / gatisāmānyopanyāsena ca sarve vedāntāścetanakāraṇavādina iti vyākhyātam / ataḥ parasya granthasya kimutthānamiti / ucyate- dvirūpaṃ hi brahmāvagamyate, nāmarūpavikārabhedopādhiviśiṣṭaṃ, tadviparītaṃ ca sarvopādhivivarjitam / 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛha. 4.5.15) 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpaṃ vo vai bhūmā tadamṛtamatha yadalpaṃ tanmartyam' (chāndo. 7.24.1) 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai.ā. 3.12.7) 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam / amṛtasya paraṃ setuṃ dagdhendhanamivānalam' (śve. 6.19) 'neti neti' (bṛ. 2.3.6) iti 'asthūlamanaṇu' (bṛ. 3.8.8) 'nyūnamanyatsthānaṃ saṃpūrṇamanyat' iti caivaṃ sahasraśo vidyāvidyāviṣayabhedena brahmaṇo dvirūpatāṃ darśayanti vākyāni / tatrāvidyāvasthāyāṃ brahmaṇa upāsyopāsakādikṣaṇaḥ sarvo vyavahāraḥ / tatra kānicidbrahmaṇa upāsanānyabhyudayārthāni, kānicitkramamuktyarthāni, kānicitkarmasamṛddhyarthāni / teṣāṃ guṇaviśeṣopādhibhedena bhedaḥ / eka eva tu paramātmeśvarastaistairguṇaviśeṣairviśiṣṭa upāsyo yadyapi bhavati tathāpi yathāguṇopāsanameva phalāni bhidyante / 'taṃ yathā yathopāsate tadeva bhavati' iti śruteḥ, 'yathākraturasmiṃloke puruṣo bhavati tathetaḥ pretya bhavati' (chā. 3.14.1) iti ca / smṛteśca- 'yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram / taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ //' (gī. 8.6) iti /
yadyapyeka ātmā sarvabhūteṣu sthāvarajaṅgameṣu gūḍhastathāpi cittopādhiviśeṣatāratamyādātmanaḥ kūṭasthanityasyaikarūpasyāpyuttarottaramāviṣkṛtasya tāratamyamaiśvaryaśaktiviśeṣaiḥ śrūyate- 'tasya ya ātmānamāvistarāṃ veda' (ai.ā. 2.3.2.1) ityatra / smṛtāvapi- 'yadyadvibhūtimatsarvaṃ śrīmadūrjitameva vā / tattadevāvagaccha tvaṃ mama tejoṃ'śasaṃbhavam /' (gī. 10.41) iti / yatra yatra vibhūtyādyatiśayaḥ sa sa īśvara ityupāsyatayā codyate / evamihāpyādityamaṇḍale hiraṇmayaḥ puruṣaḥ sarvapāpmodayaliṅgātpara eveti vakṣyati / evaṃ 'ākāśastalliṅgāt' (bra. 1.1.22) ityādiṣu draṣṭavyam / evaṃ sadyomuktikāraṇamapyātmajñānamupādhiviśeṣadvāreṇopadiśyamānamapyavivakṣitopādhisaṃbandhaviśeṣaṃ parāparaviṣayatvena saṃdihyamānaṃ vākyagatiparyālocanayā nirṇetavyaṃ bhavati / yathehaiva tāvat 'ānandamayo 'bhyāsāt' iti / evamekamapi brahmāpekṣitopādhisaṃbandhaṃ nirastopādhisaṃbandhaṃ copāsyatvena jñeyatvena ca vedānteṣūpadiśyata iti pradarśayituṃ paro grantha ārabhyate / yacca 'gatisāmānyāt' ityacetanakāraṇanirākaraṇamuktaṃ tadapi vākyāntarāṇi brahmaviṣayāṇi vyācakṣāṇena brahmaviparītakāraṇaniṣedhena prapañcyate-

ānandamayo 'bhyāsāt | BBs_1,1.12 |

taittirīyake 'nnamayaṃ, prāṇamayaṃ, manomayaṃ, vijñānamayaṃ,cānukramyāmnāyate- 'tasmādvā etasmādvijñānamayāt / anyo 'ntara ātmānandamayaḥ' (tai. 2.5) iti / tatra saṃśayaḥ- kimihānandamayaśabdena parameva brahmocyate yatprakṛtam 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1) iti, kiṃvānnamayādibrahmaṇor'thāntaramiti / kiṃ tāvatprāptaṃ brahmaṇor'thāntaramamukhya ātmānandamayaḥ syāt / kasmāt / annamayādyamukhyātmapravāhapatitatvāt / athāpi syātsarvāntaratvādānandamayo mukhya evātmeti / na syātpriyādyavayavayogāccharīratvaśravaṇācca / mukhyaścedātmānandamayaḥ syānna priyādisaṃsparśaḥ syāt / iha tu 'tasya priyameva śiraḥ' ityādi śrūyate / śārīratvaṃ ca śrūyate- 'tasyaiṣa eva śārīra ātmā / yaḥ pūrvasya' iti / tasya pūrvasya vijñānamayasyaiṣa eva śārīra ātmā ya eṣa ānandamaya ityarthaḥ / naca saśarīrasya sataḥ priyāpriyasaṃspārśo vārayituṃ śakyaḥ / tasmātsaṃsāryevānandamaya ātmetyavaṃ prāpta idamucyate- 'ānandamayo 'bhyāsāt' / para evātmānandamayo bhavitumarhati / kutaḥ / abhyāsāt / parasminneva hyātmanyānandaśabdo bahukṛtvo 'bhyasyate / ānandamayaṃ prastutya 'raso vai saḥ' iti tasyaiva rasatvamuktvocyate- 'rasaṃhyevāyaṃ labdhvā'nandī bhavati' iti, 'ko hyevānyātkaḥ prāṇyāt / yadeṣa ākāśa ānando na syāt / eṣa hyevānandayāti' / (tai. 2.7) 'saiṣānandasya mīmāṃsā bhavati', ' etamānandamayamātmānamupasaṃkrāmati', 'ānandaṃ brahmaṇo vidvān na bibheti kutaścana' (tai. 2.8,9) iti / 'ānando brahmeti vyajānāt' (tai. 3.6) iti ca / śrutyantare ca 'vijñānamānandaṃ brahma' (bṛ. 3.9.28) iti brahmaṇyevānandaśabdo dṛṣṭaḥ / evamānandaśabdasya bahukṛtvo brahmaṇyabhyāsādānandamaya ātmā brahmeti gamyate / yattūktamannamayādyamukhyātmapravāhapatitatvādānandamayasyāpyamukhyatvamiti, nāsau doṣaḥ / ānandamayasya sarvāntaratvāt /

mukhyameva hyātmānamupadidikṣu śāstraṃ lokabuddhimanusarat, annamayaṃ śarīramanātmānamatyantamūḍhānāmātmatvena prasiddhamanūdya mūṣāniṣiktadrutatāmrādipratimāvattato 'nantaraṃ tato 'ntaramityevaṃ pūrveṇa pūrveṇa samānamuttaramuttaramanātmānamātmeti grāhayat, pratipattisaukaryāpekṣayā sarvāntaraṃ mukhyamānandamayamātmānamupadideśeti śliṣṭataram /
yathārundhatīnidarśane barhvīṣvapi tārāsvamukhyāsvarundhatīṣu darśitāsu yāntyā pradarśyate sā mukhyaivārundhatī bhavati, evamihāpyānandamayasya sarvāntaratvānmukhyamātmatvam /
yattu brūṣe, priyādīnāṃ śirastvādikalpanānupapannā mukhyasyātmana iti, ātītānantaropādhijanitā sā na svābhāvikītyadoṣaḥ /
śārīratvamapyānandamayasyānnamayādiśarīraparamparayā pradarśyamānatvāt, na punaḥ sākṣādeva śārīratvaṃ saṃsārivat, tasmādāndamayaḥ para evātmā // 12 //

FN: tasya niṣkalatvaśrutyā niraṃśatvādityarthaḥ / kovānyāccalet, ko vā viśiṣya prāṇyājjīvet / ānandayāti ānandayatītyarthaḥ / upasaṃkramaṇaṃ prāptiḥ brahmaṇaḥ svarūpamiti śeṣaḥ / lokabuddheḥ sthūlagrāhitāmanusaradityarthaḥ / ihāpi amukhyapravāhe patitasyāpi /

vikāraśabdān neti cen na prācuryāt | BBs_1,1.13 |

atrāha- nānandamayaḥ para ātmā bhavitumarhati / kasmāt, vikāraśabdāt / prakṛtivacanādayamanyaḥ śabdo vikāravacanaḥ samadhigataḥ, ānandamaya iti mayaṭo vikārthatvāt / tasmādannamayādiśabdavadvikāraviṣaya evānandamayaśabda iticet, na / prācuryārthe 'pi mayaṭaḥ smaraṇāt /

'tatprakṛtavacane mayaṭ' (pā. 5.4.21) iti hi pracuratāyāmapi mayaṭ smaryate /
yathā 'annamayo yajñaḥ' ityannapracura ucyate, evamānandapracuraṃ brahmānandamaya ucyate /
ānandapracuratvaṃ ca brahmaṇo manuṣyatvādārabhyottarasminnuttarasminsthāne śataguṇa ānanda ityuktvā brahmānandasya niratiśayatvāvadhāraṇāt /
tasmātprācuryārthe mayaṭ // 13 //

taddhetuvyapadeśāc ca | BBs_1,1.14 |

itaśca prācuryārthe mayaṭ / yasmādānandahetutvaṃ brahmaṇo vyapadiśati śrutiḥ- 'eṣa hyevānandayāti' iti /

ānandayatītyarthaḥ /
yo hyanyānānandayati sa pracurānanda iti prasiddhaṃ bhavati /
yathā loke yo 'nyeṣāṃ dhanikatvamāpādayati sa pracuradhana iti gamyate, tadvat /
tasmātprācuryārthe 'pi mayaṭaḥ saṃbhavādānandamayaḥ para evātmā // 14 //

māntravarṇikameva ca gīyate | BBs_1,1.15 |

itaścānandamayaḥ para evātmā / yasmāt 'brahmavidāpnoti param' ityupakramya 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1)

ityasminmantre yatprakṛtaṃ brahma satyajñānānantaviśeṣaṇairnirdharitaṃ, yasmādākāśādikrameṇa sthāvarajaṅgamāni bhūtānyajāyanta, yacca bhūtāni sṛṣṭvā tānyanupraviśya guhāyāmavasthitaṃ, sarvāntaraṃ, yasya vijñānāya 'anyo 'ntara ātmānyo 'ntara ātmā' iti prakrāntaṃ tanmāntravarṇikameva brahmeha gīyate 'anyo 'ntara ātmānandamayaḥ' (tai. 2.5) iti /

mantrabrāhmaṇayoścaikārthatvaṃ yuktaṃ, avirodhāt /
anyathā hi prakṛtahānāprakṛtaprakriye syātām /
na cānnamayādibhya ivānandamayādanyo 'ntara ātmābhidhīyate /
etanniṣṭhaiva ca 'saiṣā bhārgavī vāruṇī vidyā' (tai. 3.6) tasmādānandamayaḥ para evātmā //15 //

FN: yasmādityasya tasmāditi vyavahitena saṃbandhaḥ / yannirdhāritaṃ tadeveha gīyata iti yojanā / ekārthatvesatyupāyopeyatvayogādityarthaḥ /

netaro 'nupapatteḥ | BBs_1,1.16 |

itaścānandamayaḥ para evātmā / netaraḥ / itara īśvarādanyaḥ saṃsārī jīva ityarthaḥ / na jīva ānandamayaśabdenābhidhīyate / kasmāt / anupapatteḥ / ānandamayaṃ hi prakṛtya śrūyate- 'so 'kāmayata / bahu syāṃ prajāyeyeti / sa tapo 'tapyata /

sa tapastaptvā /
idaṃsarvamasṛjata /
yadidaṃ kiñca' (tai. 2.6) iti /
tatra prākśarīrādyutpatterabhidhyānaṃ sṛjyamānānāṃ ca vikārāṇāṃ sraṣṭuravyatirekaḥ sarvavikārasṛṣṭiśca, na parasmādātmano 'nyatropapadyate // 16 //

bhedavyapadeśāc ca | BBs_1,1.17 |

itaśca nānandamayaḥ saṃsārī / yasmādānandamayādhikāre- 'raso vai saḥ / rasaṃhyevāyaṃ labdhvānandī bhavati' (tai. 2.7) iti jīvānandamayau bhedena vyapadiśati / nahi labdhaiva labdhavyo bhavati / kathaṃ tarhi 'ātmānveṣṭavyaḥ', 'ātmalābhānna paraṃ vidyate' iti śrutismṛtī, yāvatā na labdhaiva labdhavyo bhavatītyuktam / bāḍham / tathāpyātmano 'pracyutātmabhāsyaiva satastatvānavabodhanimitto dehādiṣvanātmasvātmatvaniścayo laukiko dṛṣṭaḥ / tena dehādibhūtasyātmano 'pyātmānanviṣṭo 'nveṣṭavyo 'labdho labdhavyo 'śrutaḥ śrotavyo 'mato mantavyo 'vijñāto vijñātavya ityādibhedavyapadeśa upapadyate / pratiṣidhyata eva tu paramārthataḥ sarvajñātparameśvarādanyo draṣṭā śrotā vā 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) ityādinā /

parameśvarastvavidyākalpitāccharīrātkartṛbhoktṛvijñānātmākhyādanyaḥ /
yathā māyāvinaścarmakhaḍgadharātsūtreṇākāśamadhirohataḥ sa eva māyāvī paramārtharūpo bhūmiṣṭho 'nyaḥ /
yathāvā dhaṭākāśādupādhiparicchinnādanupādhiraparicchinna ākāśo 'nyaḥ /
īdṛśaṃ ca vijñānātmaparamātmabhedamāśritya 'netaro 'nupapatteḥ', 'bhedavyapadeśācca' ityuktam // 17 //

FN: adhikāraḥ prakaraṇam / sa ānandamayo rasaḥ sāraḥ / akhaṇḍaikarasasya / lokādanapeto laukiko 'prāmāṇikaḥ /

kāmāc ca nānumānāpekṣā | BBs_1,1.18 |

ānandamayādhikāre ca 'so 'kāmayata bahusyāṃ prajāyeya' (tai. 2.6) iti kāmayitṛtvanirdeśānnānumānikamapi sāṃkhyaparikalpitamacetanaṃ pradhānamānandamayatvena kāraṇatvena vāpekṣitavyam /
'īkṣaternāśabdam' (bra. 1.1.5) iti nirākṛtamapi pradhānaṃ pūrvasūtrodāhṛtāṃ kāmayitṛtvaśrutimāśritya prasaṅgātpunarnirākriyate gatisāmānyaprapañcanāya // 18 //

asminn asya ca tadyogaṃ śāsti | BBs_1,1.19 |

itaśca na pradhāne jīve vānandamayaśabdaḥ / yasmādasminnānandamaye prakṛta ātmani pratibuddhasyāsya jīvasya tadyogaṃ śāsti / tadātmanā yogastadyogaḥ, tadbhāvāpattiḥ / muktirityarthaḥ / tadyogaṃ śāsti śāstraṃ- 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate / atha so 'bhayaṃ gato bhavati / yadā hyevaiṣa etasminnudaramantaraṃ kurute / atha tasya bhayaṃ bhavati' (tai. 2.7) iti / etaduktaṃ bhavati-

yadaitasminnānandamaye 'lpamapyantaramatādātmyarūpaṃ paśyati tadā saṃsārabhayānna nivartate / yadā tvetasminnānandamaye nirantaraṃ tādātmyena pratitiṣṭhati tadā saṃsārabhayānnivartata iti / tacca paramātmaparigrahe ghaṭate, na pradhānaparigrahe jīvaparigrahe vā / tasmādānandamayaḥ paramātmeti sthitam / idaṃ tviha vaktavyam- 'sa vā eṣa puruṣo 'nnarasamayaḥ' / 'tasmādvā etasmādannarasamayāt / anyo 'ntara ātmā prāṇamayaḥ' tasmāt 'anyo 'ntara ātmā manomayaḥ' tasmāt 'anyo 'ntara ātmā vijñānamayaḥ' (tai. 2.1,2,3,4) iti ca vikārārthe mayaṭpravāhe satyānandamaya evākasmādardhajaratīyanyāyena kathamiva mayaṭaḥ prācuryarthātvaṃ brahmaviṣayatvaṃ cāśrīyata iti / māntravarṇikabrahmādhikārāditi cet, na / annamayādīnāmapi tarhi brahmatvaprasaṅgaḥ / atrāha- yuktamannamayādīnāmabrahmatvaṃ, tasmāttasmādāntarasyāntarasyānyasyānyasyātmana ucyamānatvāt ānandamayāttu na kaścidanya āntara ātmocyate, tenānandamayasya brahmatvam, anyathā prakṛtahānāprakṛtaprakriyāprasaṅgāditi /

atrocyate- yadyapyannamayādibhya ivānandamayādanyo 'ntara ātmeti na śrūyate tathāpi nānandamayasya brahmatvaṃ, yata ānandamayaṃ prakṛtya śrūyate- 'tasya priyameva śiraḥ / modo dakṣiṇaḥ pakṣaḥ / pramoda uttaraḥ pakṣaḥ / ānanda ātmā / brahma pucchaṃ pratiṣṭhā' (tai. 2.5) iti / tatra yadbrahma mantravarṇe prakṛtam- 'satyaṃ jñānamanantaṃ brahma' iti, tadiha 'brahma pucchaṃ pratiṣṭhā' ityucyate / tadvijijñāpayiṣayaivānnamayādaya ānandamayaparyantāḥ pañca kośāḥ kalpyante / tatra kutaḥ prakṛtahānāprakṛtaprakriyāprasaṅgaḥ /

nanvānandamayasyāvayavatvena 'brahma pucchaṃ pratiṣṭhā' ityucyate, annamayādīnāmiva 'idaṃ pucchaṃ pratiṣṭhā' ityādi / tatra kathaṃ brahmaṇaḥ svapradhānatvaṃ śakyaṃ vijñātum /

prakṛtatvāditi brūmaḥ /

nanvānandamayāvayavatvenāpi brahmaṇi vijñāyamāne na prakṛtatvaṃ hīyate, ānandamayasya brahmatvāditi /

atrocyate- tathā sati tadeva brahmānandamaya ātmāvayavī tadeva ca brahmapucchaṃ pratiṣṭhāvayava ityasāmañjasyaṃ syāt / anyataraparigrahe tu yuktaṃ 'brahma pucchaṃ pratiṣṭhā' ityatraiva brahmanirdeśa āśrayituṃ, brahmaśabdasaṃyogāt / nānandamayavākye brahmaśabdasaṃyogābhāvāditi / apica brahma pucchaṃ pratiṣṭhā ityuktatvedamucyate- 'tadapyeṣa śloko bhavati / asanneva sa bhavati / asadbrahmeti veda cet / asti brahmeti cedveda / santamenaṃ tato viduriti' (tai. 2.6) asmiṃśca śloke 'nanukṛṣyānandamayaṃ, brahmaṇa eva bhāvābhāvavedanayorguṇadoṣābhidhānādgamyate 'brahma pucchaṃ pratiṣṭhā' ityatra brahmaṇa eva svapradhānatvamiti / na cānandamayasyatmano bhāvābhāvāśaṅkā yuktā, priyamodādiviśeṣasyānandamayasya sarvalokaprasiddhatvāt / kathaṃ punaḥ svapradhānaṃ sadbrahma, ānandamayasya pucchatvena nirdiśyate- 'brahma pucchaṃ pratiṣṭhā' iti /

naiṣa doṣaḥ / pucchavatpucchaṃ , pratiṣṭhā parāyaṇamekanīḍaṃ laukikasyānandajātasya brahmānanda ityetadanena vivakṣyate, nāvayavatvaṃ, 'etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti' (bṛha. 4.3.32) iti śrutyantarāt / apica ānandamayasya brahmatve priyādyavayavatvena saviśeṣaṃ brahmābhyupagantavyam / nirviśeṣaṃ tu brahma vākyaśeṣe śrūyate, vāṅmanasayoragocaratvābhidhānāt- ' yato vāco nivartante / aprāpya manasā saha / ānandaṃ brahmaṇo vidvān / na bibheti kutaścaneti' (tai. 2.9) / apica ānandapracura ityukte duḥkhāstitvamapi gamyate prācuryasya loke pratiyogyalpatvāpekṣatvāt / tathāca sati, 'yatra nānyatpaśti nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti bhūmni brahmaṇi tadvyatiriktābhāvaśrutirūparudhyeta / pratiśarīraṃ ca priyādibhedādānandamayasyāpi bhinnatvam / brahma tu na pratiśarīraṃ bhidyate, 'satyaṃ jñānamanantaṃ brahma' (taitti. 2.1) ityānantaśruteḥ, 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) iti ca śrutyantarāt / nacānandamayasyābhyāsaḥ śrūyate / prātipadikārthamātrameva hi sarvatrābhyasyate- 'raso vai saḥ, rasaṃhyevāyaṃ labdhvānandī bhavati, ko hyevānyātkaḥ prāṇyāt, yadeṣa ākāśa ānando na syāt' / 'saiṣānandasya mīmāṃsā bhavati' / 'ānandaṃ brahmaṇo vidvānna bibheti kutaścaneti' (tai.2.7.8.9) 'ānando brahmeti vyajānāt' (tai. 6.6) iti ca / yadica ānandamayaśabdasya brahmaviṣayatvaṃ niścitaṃ bhavet, tata uttareṣvānandamātraprayogeṣvapyānandamayābhyāsaḥ kalpyeta / na tvānandamayasya brahmatvamasti, priyaśirastvādibhirhetubhirityavocāma / tasmācchrutyantare 'vijñānamānandaṃ brahma' (bṛ. 3.9.28) ityānandaprātipadikasya brahmaṇi prayogadarśanāt, 'yadeṣa ākāśa ānando na syāt' ityādirbrahmaviṣayaḥ prayogo na tvānandamayābhyāsa ityavagantavyam / yatsvayaṃ mayaḍantasyaivānandaśabdasyābhyāsaḥ - 'etamānandamayātmānamupasaṃkrāmati' (tai. 2.8) iti, na tasya brahmaviṣayatvamasti, vikārātmanāmevānnamayādīnāmanātmanāmupasaṃkramitavyānāṃ pravāhe paṭhitatvāt /

nanvānandamayasyopasaṃkramitavyasyānnamayādivadbrahmatve sati naiva viduṣo brahmaprāptiphalaṃ nirdiṣṭaṃ bhavet /

naiṣa doṣaḥ / ānandamayopasaṃkramaṇanirdeśenaiva pucchapratiṣṭhābhūtabrahmaprāpteḥ phalasyanirdiṣṭatvāt / 'tadapyeṣa śloko bhavati / yato vāco nivartante' ityadinā ca prapañcyamānatvāt / yā tvānandamayasaṃnidhāne 'so 'kāmayata bahusyāṃ prajāyeyeti' iyaṃ śrutirudāhṛtā sā 'brahma pucchaṃ pratiṣṭhā' ityanena saṃnihitatareṇa brahmaṇā saṃbadhyamānā nānandamayasya brahmatāṃ pratibodhayati / tadapekṣatvāccottarasya granthasya 'raso vai saḥ' ityādernānandamayaviṣayatā /

nanu 'so 'kāmayata' iti brahmaṇi puṃliṅganirdeśo nopapadyate /

nāyaṃ doṣaḥ / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' ityatra puṃliṅgenāpyātmaśabdena brahmaṇaḥ prakṛtatvāt / yā tu bhārgavī vāruṇī vidyā 'ānando brahmeti vyajānāt' iti tasyāṃ mayaḍaśravaṇāt, priyaśirastvādyaśravaṇācca yuktamānandasya brahmatvam / tasmādaṇumātramapi viśeṣamanāśritya na svata eva priyaśirastvādi brahmaṇa upapadyate / naceha saviśeṣaṃ brahma pratipipādayiṣitaṃ, vāṅmanasagocarātikramaśruteḥ / tasmādannamayādiṣvivānandamaye 'pi vikārārtha eva mayaḍvijñeyo na prācuryārthaḥ / sūtrāṇi tvevaṃ vyākhyeyāni- 'brahma pucchaṃ pratiṣṭhā' ityatra kimānandamayāvayavatvena brahma vivakṣyata uta svapradhānatveneti / pucchaśabdādavayavatveneti prāpta ucyate- 'ānandamayo 'bhyāsāt' ānandamaya ātmetyatra 'brahma pucchaṃ pratiṣṭhā' iti svapradhānameva brahmopadiśyate, abhyasāt / 'asanneva sa bhavati' ityasminnigamanāśloke brahmaṇa eva kevalasyābhyasyamānatvāt / vikāraśabdānneti cenna prācuryāt / vikāraśabdenāvayavaśabdo 'bhipretaḥ / pucchamityavayavaśabdānna svapradhānatvaṃ brahmaṇa iti yaduktaṃ, tasya parihāro vaktavyaḥ /

atrocyate- nāyaṃ doṣaḥ, prācuryādapyavayavaśabdopapatteḥ / prācuryaṃ prāyāpattiḥ, avayavaprāye vacanamityarthaḥ / annamayādīnāṃ hi śiraādiṣu pucchāntevavayaveḥṣūkte tvānandamayasyāpi śiraādīnyavayavāntarāṇyuktvāvayavaprāyāpattyā 'brahma pucchaṃ pratiṣṭhā' ityāha, nāvayavavivakṣayā / yatkāraṇamabhyāsāditi svapradhānatvaṃ brahmaṇaḥ samarthitam / 'taddhetuvyapadeśācca' /

sarvasya vikārajātasya sānandamayasya kāraṇatvena brahma vyapadiśyate- idaṃ sarvamasṛjata /
yadidaṃ kiñca (tai. 2.6) iti /
naca kāraṇaṃ sat brahma svavikārasyānandamayasya mukhyayā vṛttyāvayava upapadyate /
aparāṇyapi sūtrāṇi yathāsaṃbhavaṃ pucchavākyanirdiṣṭasyaiva brahmaṇa upapādakāni draṣṭavyāni // 19//

FN: anātmye sasaṃbandhitayādhyastendriyajātenāpañcākṛtabhūtakāryeṇātmyena tādātmyādihīne, anirukte nikṛṣyocyanta iti niruktāni bhūtasūkṣmāṇi taiścābhedavarjite, niḥśeṣalayasthānaṃ nilayanaṃ māyā tacchūnye /

udaramiti ut api aramalpam antaraṃ bhedam / ānandamayāttviti brahmaṇyāntaratvamaśrutaṃ pucchatvaṃ tu śrutamityarthaḥ / pucchamityādhāratvamātraṃ pratiṣṭheti / ekanīḍamadhiṣṭhānaṃ sopādānasya jagataḥ / yato yasmāt vācaḥ śaktivṛttyā tamaprakāśyaiva nivartante / pratiyogī virodhī tasyātmatvamapekṣate / yathā vipramayo grāma ityatra śūdralpatvam / upakramaṇaṃ bādhaḥ / upasaṃkratimitavyānāṃ vivekena tyājyānām / prāyāpattiravayavakramasya buddhau prāptiḥ /

antaradhikaraṇam / 20-21

antas taddharmopadeśāt | BBs_1,1.20 |

idamāmnāyate- 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrurhiraṇyakeśa āpraṇakhātsarvaṃ eva suvarṇaḥ' 'tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī tasyoditi nāma sa sarvebhyaḥ pāpmabhya udita udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda' 'ityadhidaivatam' ( chā. 1.6.7.8) / 'athādhyātmam' 'atha ya eṣo 'ntarapakṣiṇi puruṣo dṛśyate' (chā. 1.7.1.5) ityādi / tatra saṃśayaḥ- kiṃ vidyākarmātiśayavaśātprāptotkarṣaḥ kaścitsaṃsārī sūryamaṇḍale cakṣuṣi copāsyātvena śrūyate kiṃvā nityasiddhaḥ parameśvara iti / kiṃ tāvatprāptaṃ, saṃsārīti / kutaḥ rūpavattvaśravaṇāt / ādityapuruṣe tāvat 'hiraṇyaśmaśruḥ' ityādi rūpamudāhṛtam / akṣipuruṣe 'pi tadevātideśena prāpyate- 'tasyaitasya tadeva rūpaṃ yadamuṣya rūpam' iti / naca parameśvarasya rūpavattvaṃ yuktam, 'aśabdarmaspāmarūpamavyayam' (kā. 1.3.15) iti śruteḥ, ādhāraśravaṇācca- 'ya eṣo 'ntarāditye', 'ya eṣo 'ntarakṣiṇi' iti / nahyanādhārasya svamahimapratiṣṭhasya sarvavyāpinaḥ parameśvarasyādhāra upadiśyeta / 'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) iti / 'ākāśavatsarvagataśca nityaḥ' iti ca śrutī bhavataḥ /

aiśvaryamaryādāśruteśca / ' sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca' (chāṃ 1.6.8) ityādityapuruṣasyaiśvaryamaryādā / 'sa eṣa ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ ca' ityakṣipuruṣasya / naca parameśvarasya maryādāvadaiśvaryaṃ yuktam, 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' (bṛ. 4.4.22) ityaviśeṣaśruteḥ / tasmānnākṣyādityayorantaḥ parameśvara ityevaṃ prāpte brūmaḥ- 'antastaddharmopadeśāt' iti, 'ya eṣo 'ntarāditye' 'ya eṣo 'ntarakṣiṇi' iti ca śrūyamāṇaḥ puruṣaḥ parameśvara eva, na saṃsārī / kutaḥ, taddharmopadeśāt / tasya hi parameśvarasya dharmā ihopadiṣṭāḥ / tadyathā- 'tasyoditi nāma' iti śrāvayitvā asyādityapuruṣasya nāma 'sa eṣa sarvebhyaḥ pāpmabhya uditaḥ' iti sarvapāpmāpagamena nirvakti / tadeva ca kṛtanirvacanaṃ nāmākṣipuruṣasyāpyatidiśati- 'yannāma tannāma' iti / sarvapāpmāpagamaśca paramātmana eva śrūyate- 'ya ātmāpahatapāpmā' (chāṃ. 8.7.1) ityādau / tathā cākṣuṣe puruṣe 'saivarktatsamāsa tadukthaṃ tadyajustadbrahma' ityṛksamāsādyātmakatāṃ nirdhārayati / sā ca parameśvarasyopapadyate,

sarvakāraṇatvātsarvātmakatvopapatteḥ / pṛthivyagnyādyātmake cādhidaivataṃ ṛksāme, vākprāṇādyātmake cādhyātmamanukramyāha- 'tasyarkca sāma ca geṣṇau' ityadhidaivatam / tathādhyātmamapi- ' yāvamuṣya geṣṇau tau geṣṇau' iti / tacca sarvātmana evopapadyate / tadya ime vīṇāyāṃ gāyantyetaṃ te gāyanti tasmātte dhanasanayaḥ' (chā. 1.7.6) iti ca laukikeṣvapi gāneṣvasyaiva gīyamānatvaṃ darśayati / tacca parameśvaraparigrahe dhaṭate, 'yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā / tattadevāvagaccha tvaṃ mama tejoṃśasaṃbhavam / (10.41) iti bhagavadgītādarśanāt /

lokakāmeśititṛtvamapi niraṅ kuśaṃ śrūyamāṇaṃ parameśvaraṃ gamayati / yattūktaṃ hiraṇyaśmaśrutvādirūpaśravaṇaṃ parameśvare nopapadyata iti, atra brūmaḥ- syātparameśvarasyāpīcchāvaśānmāyāmayaṃ rūpaṃ sādhakānugrahārtham / 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada / sarvabhūtaguṇairyuktaṃ maivaṃ māṃ jñātumarhasi' iti smaraṇāt /

apica yatra tu nirastasarvaviśeṣaṃ pārameśvaraṃ rūpamupadiśyate, bhavati tatra śāstram- 'śabdarmasparśamarūpamavyayam' ityādi / sarvakāraṇattvāttu vikāradharmairapi kaiścidviśiṣṭaḥ parameśvara upāsyatvena nirdiśyate- 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ' (chāṃ 3.14.2) ityādinā /

tathā hiraṇyaśmaśrutvādinirdeśo 'pi bhaviṣyati /
yadapyādhāraśravaṇānna parameśvara iti, atrocyate- svamahimapratiṣṭhasyāpyādhāraviśeṣopadeśa upāsanārtho bhaviṣyati, sarvagatatvādbrahmaṇo vyomavatsarvāntaratvopapatteḥ /
aiśvaryamaryādāśravaṇamapyadhyātmādhidaivatavibhāgāpekṣamupāsanārthameva /
tasmātparameśvara evākṣyādityayorantarupadiśyate // 20 //

FN: antarāditye ādityamaṇḍalamadhye / hiraṇmayo jyotirmayaḥ / aprāṇakhānnakhāgramabhivyāpya / kapermarkaṭasyāsaḥ pṛṣṭa(puccha) bhāgo 'tyantatejasvī tattulyaṃ puṇḍarīkaṃ yathātyantadīptimattathāsya devasyākṣiṇī prakṛṣṭadīptimatī, tasya uditīti udita udgataḥ sakāryasarvapāpāspṛṣṭa ityarthaḥ / sa eṣa ityādhidaivikapuruṣoktiḥ / amuṣmādādityādūrdhvagā ye lokāsteṣāmīśitā ye ca devānāṃ kāmā bhogāsteṣāṃ cetyarthaḥ / yau sarvātmakaṛksāmātmakau tāvamuṣyādityarathasya geṣṇau pādaparvaṇī / saniryāñcāyāṃ /

bhedavyapadeśāc cānyaḥ | BBs_1,1.21 |

asti cādityādiśarīrābhimānibhyo jīvebhyo 'nya īśvaro 'ntaryāmī, 'ya āditye tiṣṭhannādityāntaro yamādityo na veda yasyādityaḥ śarīraṃ ya ādityamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.9) iti śrutyantare bhedavyapadeśāt / tatra hi 'ādityādantaro yamādityo na veda' iti vediturādityādvijñānātmano 'ntaryāmī spaṣṭaṃ nirdiśyate / sa evehāpyantarāditye puruṣo bhavitumarhati, śrutisāmānyāt / tasmātparameśvara evehopadiśyata iti siddham /

8 ākāśādhikaraṇam / sū. 22

ākāśas talliṅgāt | BBs_1,1.22 |

idamāmananti- 'asya lokasya kā gatirityākāśa iti hovāca sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam' (chāndo. 1.9.1) iti / tatra saṃśayaḥ- kimākāśaśabdena paraṃ brahmābhidhīyata uta bhūtākāśamiti / kutaḥ saṃśayaḥ, ubhayatra prayogadarśanāt / bhūtaviśeṣe tāvatsuprasiddho lokavedayorākāśaśabdaḥ / brahmaṇyapi kvacitprayujyamāno dṛśyate / yatra vākyaśeṣavaśādasādhāraṇaśravaṇādvā nirdhāritaṃ brahma bhavati, yathā- 'yadeṣa ākāśa ānando na syāt' (tai. 2.7) iti 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti caivamādau / ataḥ saṃśayaḥ / kiṃ punaratra yuktaṃ, bhūtākāśamiti / kutaḥ, taddhi prasiddhatareṇa prayogeṇa śīghraṃ buddhimārohati / nacāyamākāśaśabda ubhayoḥ sādhāraṇaḥ śakyo vijñātuṃ, anekārthatvaprasaṅgāt / tasmādbrahmaṇi gauṇa ākāśaśabdo bhavitumarhati /

vibhutvādibhirhi bahubhirdharmaiḥ sadṛśamākāśena brahma bhavati / naca mukhyasaṃbhave gauṇor'tho grahaṇamarhati / saṃbhavati ceha mukhyasyaivākāśasya grahaṇam /

nanu bhūtākāśaparigrahe vākyaśeṣo nopapadyate- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' ityādiḥ /

naiṣa doṣaḥ / bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvopapatteḥ / vijñāyate hi- 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ / ākāśādvāyuḥ / vāyoragniḥ' (tai. 2.1) ityādi / jyāyastvaparāyaṇatve api bhūtāntarāpekṣayopapadyete bhūtākāśasyāpi / tasmādākāśaśabdena bhūtākāśasya grahaṇamityevaṃ prāpte brūmaḥ- 'ākāśastalliṅgāt' ākāśaśabdena brahmaṇo grahaṇaṃ yuktam / kutaḥ, talliṅgāt / parasya hi brahmaṇa idaṃ liṅgam- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' iti / parasmāddhi brahmaṇo bhūtānāmutpattiriti vedānteṣu maryādā /

nanu bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvaṃ darśitam /

satyaṃ darśitam / tathāpi mulakāraṇasya brahmaṇo 'parigrahādākāśādevetyavadhāraṇaṃ, sarvāṇīti ca bhūtaviśeṣaṇaṃ nānukūlaṃ syāt / tathā 'ākāśaṃ pratyastaṃ yanti' iti brahmaliṅgaṃ 'ākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam' iti ca jyāyastvaparāyaṇatve / jyāyastvaṃ hyānāpekṣikaṃ paramātmanyevaikasminnāmnātam- 'jyāyānpṛthivyā jyāyamantarikṣājjyāyāndivo jyāyānebhyo lokebhyaḥ' (chāṃ 3.14.3) iti / tathā parāyaṇatvamapi paramakāraṇatvātparamātmanyevopapannataram / śrutiśca bhavati- 'vijñānamānandaṃ brahma rāterdātuḥ parāyaṇam' (bṛ. 3.9.28) iti / api cāntavattvadoṣeṇa śālāvatyasya pakṣaṃ ninditvā, anantaṃ kiñcidvaktukāmena jaivalinā ākāśaḥ parigṛhītaḥ, taṃ cākāśamudgīthe saṃpādyopasaṃharati- 'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ' (chāṃ 1.9.2) iti / taccānantyaṃ brahmaliṅgam / yatpunaruktaṃ bhūtākāśaṃ prasiddhibalena prathamataraṃ pratīyata iti, atra brūmaḥ- prathamataraṃ pratītamapi sat vākyaśeṣagatānbrahmaguṇāndṛṣṭvā na parigṛhyate / darśitaśca brahmaṇyapyākāśaśabdaḥ- 'ākāśo vai nāma nāmarūpayornirvahitā' ityādau /

tathākāśaparyāyavācināmapi brahmaṇi prayogo dṛśyate- 'ṛco akṣare parame vyomandevā adhi viśve niṣeduḥ' (ṛ.saṃ 1.164.39) 'saiṣā bhārgavī vāruṇī vidyā parame vyomanpratiṣṭhitā' (tai. 3.6) 'oṃ kaṃ brahma khaṃbrahma' (chāṃ 4.10.5) 'khaṃ purāṇam' (bṛ. 5.1) iti caivamādau /
vākyopakrame 'pi vartamānasyākāśaśabdasya vākyaśeṣavaśādyuktā brahmaviṣayatvāvadhāraṇā /
'agniradhīte 'nuvākam' iti hi vākyopakramagato 'pyagniśabdo māṇavakaviṣayo dṛśyate /
tasmādākāśaśabdaṃ brahmeti siddham // 22 //

FN: vedituḥ pramātuḥ, vijñānātmanaḥ antaḥkaraṇopahitāt / asyeti śālāvatyo brāhmaṇo jaivarājaṃ pṛcchati / nirvahitā utpattisthitihetuḥ, te nāmarūpe yadantarā yasmādanye yasya vā madhye staḥ tannāmarūpāspṛṣṭaṃ brahmeti vākyoṣādatrākāśo brahmetyarthaḥ / rāterdhanasya dātuḥ yajamānasya / deśato 'nantatvaṃ paratvaṃ, guṇata utkṛṣṭatvaṃ varīyastvaṃ, kālato vastutaścāparicchinnatvamānantyam / parebhyaḥ svarādibhyo 'tiśayena śraiṣṭhyaṃ vā parovarīyastvam / vyoman vyomni, parame prakṛṣṭe, aśrare kūṭasthe brahmaṇi, ṛco ṛgupakṣitāḥ sarve vedā jñāpakāḥ santi / yasminnakṣare viśvedevā adhiniṣeduradhiṣṭhitāḥ /

9 prāṇādhikaraṇam / sū. 23

ata eva prāṇaḥ | BBs_1,1.23 |

udgīthe- 'prastotaryā devatā prastāvamanvāyattā' ityupakramya śrūyate- katamā sā devateti prāṇā iti hovāca sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti prāṇamabhyujjihate saiṣā devatā prastāvamanvāyattā' (chāṃ. 1.11.4,5) iti / tatra saṃśayanirṇayau pūrvavadeva draṣṭavyau / 'prāṇabandhanaṃ hi somya manaḥ' (chāṃ. 6.8.2) 'prāṇasya prāṇam' (bṛ. 4.4.18)

iti caivamādau brahmaviṣayaḥ prāṇaśabdo dṛśyate, vāyuvikāre tu prasiddhataro lokavedayoḥ, ata iha prāṇaśabdena katarasyopādānaṃ yuktamiti bhavati saṃśayaḥ / kiṃ punaratra yuktam / vāyuvikārasya pañcavṛtteḥ prāṇasyopādānaṃ yuktam / tatra hi prasiddhataraḥ prāṇaśabda ityavocāma /

nanu pūrvavadihāpi talliṅgādbrahmaṇa eva grahaṇaṃ yuktam / ihāpi vākyaśeṣe bhūtānāṃ saṃveśanodgamanaṃ pārameśvaraṃ karma pratīyate /

na / mukhyo 'pi prāṇe bhūtasaṃveśanodgamanasya darśanāt / evaṃ hyāmnāyate- 'yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāgapyete prāṇaṃ cakṣuḥ prāṇaṃ manaḥ sa yadā prabudhyate prāṇadevādhi punarjāyante' (śa.brā. 10.3.3.6) iti. pratyakṣaṃ caitatsvāpakāle prāṇavṛttāvaparilupyamānāyāmindriyavṛttayaḥ parilupyante prabodhakāle ca prādurbhavantīti / indriyasāratvācca bhūtānāmaviruddho mukhye prāṇe 'pi bhūtasaṃveśanodgamanavādī vākyaśeṣaḥ / apicādityo 'nnaṃ codgīthapratihārayordevate prastāvadevatāyāḥ prāṇasyantaraṃ nirdiśyete / naca tayorbrahmatvamasti, tatsāmānyācca prāṇasyāpi na brahmatvamityevaṃ prāpte sūtrakāra āha- 'ata eva prāṇaḥ' iti / 'talliṅgāt' iti pūrvasūtre nirdiṣṭam / ata eva talliṅgātprāṇaśabdamapi paraṃ brahma bhavitumarhati / prāṇasyāpi hi brahmaliṅgasaṃbandhaḥ śrūyate- 'sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti prāṇamabhyujjihate' (chāṃ 1.115) iti / prāṇanimittau sarveṣāṃ bhūtānāmutpattipralayāvucyamānau prāṇasya brahmatāṃ gamayataḥ /

nanūktaṃ mukhyaprāṇaparigrahe 'pi saṃveśanod gamanadarśanamaviruddhaṃ, svāpaprabodhayordarśanāditi /

atrocyate- svāpaprabodhayorindriyāṇāmeva kevalānāṃ prāṇāśrayaṃ saṃveśanodgamanaṃ dṛśyate, na sarveṣāṃ bhūtānām / ihatu sendriyāṇāṃ saśarīrāṇāṃ ca jīvāviṣṭānāṃ bhūtānāṃ, 'sarvāṇi ha vā imāni bhūtāni' iti śruteḥ / yadāpi bhūtaśrutirmahābhūtaviṣayā parigṛhyate tadāpi brahmaliṅgatvamaviruddham /

nanu sahāpi viṣayairindriyāṇāṃ svāpaprabodhayoḥ prāṇe 'pyayaṃ prāṇācca prabhavaṃ śṛṇumaḥ- 'yadā suptaḥsvapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadainaṃ vāksarvairnāmabhiḥ sahāpyeti' (kau. 3.3) iti / tatrāpi talliṅgātprāṇaśabdaṃ brahmaiva / yatpunarannādityasaṃnidhānātprāṇasyābrahmatvamiti, tadayuktam / vākyaśeṣabalena prāṇaśabdasya brahmaviṣayatāṃ pratīyamānāyāṃ saṃnidhānasyākiñcitkaratvāt / yatpunaḥ prāṇaśabdasya pañcavṛttau prasiddhataratvaṃ, tadākāśaśabdasyeva pratividheyam / tasmātsiddhaṃ prastāvadevatāyāḥ prāṇasya brahmatvam / atra kecidudāharanti- 'prāṇasya prāṇam', 'prāṇabandhanaṃ hi somya manaḥ' iti ca / tadayuktam / śabdabhedātprakaraṇācca saṃśayānupapatteḥ / yathā pituḥ piteti prayoge 'nyaḥ pitā ṣaṣṭīnirdiṣṭo 'nyaḥ prathamānirdiṣṭaḥ pituḥ piteti gamyate, tadvat 'prāṇasya prāṇam' iti śabdabhedātprasiddhātprāṇādanyaḥ prāṇasya prāṇa iti niścīyate / nahi sa eva tasyeti bhedanirdeśārhe bhavati /

yasya ca prakaraṇe yo nirdiśyate nāmāntareṇāpi sa eva tatra prakaraṇī nirdiṣṭa iti gamyate /
yathā jyotiṣṭomādhikāre- 'vasante vasante jyotiṣā yajeta' ityatra jyotiḥśabdo jyotiṣṭomaviṣayo bhavati, tathā parasya brahmaṇaḥ prakaraṇe 'prāṇabandhanaṃ hi somya manaḥ' iti śrutaḥ prāṇaśabdo vāyuvikāramātraṃ kathamavagamayet /
ataḥ saṃśayaviṣayatvānnaitadudāharaṇaṃ yuktam /
prastāvadevatāyāṃ tu prāṇe saṃśayapūrvapakṣanirṇayā upapāditāḥ // 23 //

FN: cākrāyaṇarṣirdhanārthī rājño yajñaṃ gatvovāca- he prastotaḥ, yā devatā prastāvaṃ sāmabhaktimanvāyattānugatā / saṃveśanodgamanaṃ layodayau / tarhi tasyāmavasthāyāṃ, vāk anuktakarmendriyopalakṣaṇam, cakṣuḥśrotre tādṛgbuddhīndriyāṇāṃ, buddhirapi manasā lakṣyate / bhūteṣvindriyāṇi sūkṣmatvādbhoktṛsāmīpyācca sārāṇi atasteṣāṃ layodayoktyetareṣāmapi tatsiddheḥ śeṣaghaṭanetyarthaḥ / vākyātsaṃnidhānaṃ durlabhamityarthaḥ / prāṇaḥ paramātmā bandhanamāśrayaḥ svarūpaṃ yasyeti vigrahaḥ /

jyotiścaraṇādhikaraṇam / sū. 24-27

jyotiś caraṇābhidhānāt | BBs_1,1.24 |

idamāmananti- 'atha yadataḥ paro jyotirdīpyate viśvataḥpṛṣṭeṣu sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣvidaṃ vāva tadyadidamasminnantaḥpuruṣe jyotiḥ' (chā. 3.13.7) iti / tatra saṃśayaḥ-kimiha jyotiḥśabdenādityādi jyotirabhidhīyate kiṃvā paramātmeti / arthāntaraviṣayasyāpi śabdasya talliṅgādabrahmaviṣayatvamuktam / iha tu talliṅgamevāsti nāstīti vicāryate / kiṃ tāvatprāptam / ādityādikameva jyotiḥśabdena parigṛhyata iti / kutaḥ, prasiddheḥ / tamo jyotiriti hīmau śabdau parasparapratidvandvī vīṣayau prasiddhau / cakṣurvṛtternirodhakaṃ śārvarādikaṃ tama ucyate / tasyā evānugrāhakamādityādikaṃ jyotiḥ / tathā 'dīpyate' itīyamapi śrutirādityādiviṣayā prasiddhā / nahi rūpādihīnaṃ brahma 'dīpyate' iti mukhyāṃ śrutirmahati / dyumaryādatvaśruteśca / nahi carācarabījasya brahmaṇaḥ sarvātmakasya dyaurmaryādā yuktā / kāryasya tu jyotiṣaḥ paricchinnasya dyaurmaryādā syāt / 'paro divo jyotiḥ' iti ca brāhmaṇam /

nanu kāryasyāpi jyotiṣaḥ sarvatra gamyamānatvāddyumaryādāvattvamasamañjasam / astu tarhyatrivṛtkṛtaṃ tejaḥ prathamajam /

na / atrivṛtkṛtasya tejasaḥ prayojanābhāvāditi /

idameva prayojanaṃ yadupāsyatvamiti cet /

na / prayojanāntaraprayuktasyaivādityaderupāsyatvadarśanāt / 'tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇi' (chā. 6.3.3) iti cāviśeṣaśruteḥ / nacātrivṛtkṛtasyāpi tejaso dyumaryādatvaṃ prasiddham / astu tarhi trivṛtkṛtamevat tejo jyotiḥśabdam /

nanūktamarvāgapi divo 'vagamyate 'gnyādikaṃ jyotiriti /

naiṣa doṣaḥ / sarvatrāpi gamyamānasya jyotiṣaḥ 'paro divaḥ' ityupāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate / natu niṣpradeśasyāpi brahmaṇaḥ pradeśaviśeṣakalpanā bhāginī / 'sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣu' iti cādhārabahutvaśrutiḥ kārye jyotiṣyupapadyatetarām / 'idaṃ vāva tadyadidamasminnāntaḥ puruṣe jyotiḥ' (chā. 3.13.7) iti ca kaukṣeye jyotiraṣi paraṃ jyotiradhyasyamānaṃ dṛśyate / sārūpyanimittāścādhyasā bhavanti / yathā- 'tasya bhūriti śira ekametadakṣaram' (bṛ. 5.5.3) iti / kaukṣeyasya tu jyotiṣaḥ prasiddhamabrahmatvam / 'tasyaiṣā dṛṣṭiḥ' (chā. 3.13.7) 'tasyaiṣā śrutiḥ' iti cauṣṇyaghoṣaviśiṣṭatvasya śravaṇāt / 'tadetaddṛṣṭaṃ ca śrutaṃ cepyupāsīta' iti ca śruteḥ / 'cakṣuṣyaḥ śruto bhavati ya evaṃ veda' (chā. 3.13.8) iti cālpaphalaśravaṇādabrahmatvam / mahate hi phalāya brahmopāsanamiṣyate /

nacānyadapi kiñcitsvavākye prāṇākāśavajjyotiṣo 'sti brahmaliṅgam / naca pūrvasminnapi vākye brahma nirdiṣṭamasti, 'gāyatrī vā idaṃ sarvaṃ bhūtam' iti chandonirdeśāt / athāpi kathañcitpūrvasminvākye brahma nirdiṣṭaṃ syādevamapi na tasyeha pratyabhijñānamasti / tatra hi 'tripādasyāmṛtaṃ divi' (3.12.1,6) iti dyauradhikaraṇatvena śrūyate / atra punaḥ 'paro divo jyotiḥ' iti dyaurmaryādātvena / tasmātprākṛtaṃ jyotiriha grāhyamityevaṃ prāpte brūmaḥ-jyotiriha brahma grāhyam / kutaḥ. caraṇābhidhānāt / pādābhidhānādityarthaḥ / pūrvasminhi vākye catuṣpādbrahma nirdiṣṭam- 'tāvānasya mahimā tato jyāyāṃśca pūruṣaḥ / pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) ityanena mantreṇa / tatra yaccatuṣpādo brahmaṇastripādamṛtaṃ dyusaṃbandhirūpaṃ nirdiṣṭaṃ tadeveha dyusaṃbandhānnirdiṣṭamiti pratyabhijñāyate / tatparityajya prākṛtaṃ jyotiḥ kalpayataḥ prakṛtahānāprakṛtaprakriye prasajyeyātām / na kevalaṃ pūrvavākyājjyotirvākya eva brahmānuvṛttiḥ, parasyāmapi śāṇḍilyavidyayāmanuvartiṣyate brahma / tasmādiha jyotiriti brahma pratipattavyam /

yattūktam- 'jyotiradīpyate' iti caitau śabdau kārye jyotiṣi prasiddhāviti /

nāyaṃ doṣaḥ / prakaraṇādbrahmāvagame satyanayoḥ śabdayoraviśeṣakatvāt / dīpyamānakāryajyotirupalakṣite brahmaṇyapi prayogasaṃbhavāt / 'yena sūryastapati tejaseddhaḥ' (tai.brā. 3.12.9.7) iti ca mantravarṇāt / yadvā nāyaṃ jyotiḥśabdaścakṣurvṛtterevānugrāhake tejasi vartate, anyatrāpi prayogadarśanāt / 'vācaivāyaṃ jyotiṣāste' (bṛ. 4.3.5), 'mano jyotirjuṣatām' (tai.brā. 1.6.3.3) iti ca, tasmādyadyatkasyacidavabhāsakaṃ tattajyotiḥśabdenābhidhīyate / tathā sati brahmaṇo 'pi caitanyarūpasya samastajagadavabhāsahetutvādupapanno jyotiḥśabdaḥ / 'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (kau. 2.5.15) 'taddevā jyotiṣāṃ jyotirāyurhepāsate 'mṛtam' (bṛ. 4.4.16) ityādiśrutibhyaśca / yadapyuktaṃ dyumaryādatvaṃ sarvagatasya brahmaṇo nopapadyata iti / atrocyate- sarvagatasyāpi brahmaṇa upāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate /

nanuktaṃ niṣpradeśasya brahmaṇaḥ pradeśaviśeṣakalpanā nopapadyata iti /

nāyaṃ doṣaḥ / niṣpradeśasyāpi brahmaṇa upādhiviśeṣasaṃbandhātpradeśaviśeṣakalpanopapatteḥ / tathāhi- ādityo, cakṣuṣi, hṛdaye, iti pradeśaviśeṣasaṃbandhāni brahmaṇa upāsanāni śrūyante / etena 'viśvataḥpṛṣṭheṣu' ityādhārabahutvamupapāditam / yadapyetaduktaṃ, auṣṇyaghoṣānumite kaukṣeye kārye jyotiṣyadhyasyamānatvātparamapi divaḥ kāryaṃ jyotireveti / tadapyayuktam / parasyāpi brahṇaṇo nāmādipratīkatvatkaukṣeyajyotiṣpratīkatvopapatteḥ / 'dṛṣṭaṃ ca śrutaṃ cetyupāsīta' iti tu pratīkadvārakaṃ dṛṣṭatvaṃ śrutatvaṃ ca bhaviṣyati / yadapyalpaphalaśravaṇānna brahmeti, tadapyanupapannam / nahīyate phalāya brahmāśrayaṇīyaṃ, iyate neti niyamaheturasti / yatra hi nirastasarvaviśeṣasaṃbandhaṃ paraṃ brahmātmatvenopadiśyate, tatraikarūpameva phalaṃ mokṣa ityavagamyate / yatra tu guṇaviśeṣasaṃbandhaṃ pratīkaviśeṣasaṃbandhaṃ vā brahmopadiśyate, tatra saṃsāragocarāṇyevoccāvacāni phalāni dṛśyante- 'annādo vasudāno vidante vasu ya evaṃ veda' (bṛ. 4.4.24) ityādyāsu śrutiṣu / yadyapi na svavākye kiñcijjyotiṣo brahmaliṅgamasti tathāpi pūrvasminvākye dṛśyamānaṃ grahītavyaṃ bhavati / taduktaṃ sūtrakāreṇa- 'jyotiścaraṇābhidhānāt' iti kathaṃ punarvākyāntaragatena brahmasaṃnidhānena jyotiḥśrutiḥ svaviṣayācchakyā pracyāvayitum /

naiṣa doṣaḥ /
'yadataḥ paro jyotiḥ' iti prathamatarapaṭhitena yacchabdena sarvanāmnā dyusaṃbnandhātpratyabhijñāyamāne pūrvavākyanirdiṣṭe brahmaṇi svasāmārthyena parāmṛṣṭe satyarthājjyotiḥśabdasyāpi brahmaviṣayatvopapatteḥ /
tasmādiha jyotiriti brahma pratipattavyam // 24 //

FN: gāyatryupādhibrahmopāstyanantaramupāstyantaroktyartho 'thaśabdaḥ / ato dyulokātparaḥparastādyajjyotirdīpyate tadidamiti jāṭhare jyotiṣyadhyasyate / viśvasmātprāṇivargāt sarvasmādbhūrādilokācca pṛṣṭeṣūparītyarthaḥ / nahīti rūpādimataḥ sāvayavasyaiva dīptiyogādityarthaḥ / yattejobannābhyāmasaṃpṛktaṃ tadatrivatkṛtamucyate / prayojanāntaraṃ tamonāśādikam / tāsāṃ tejobannānāmekaikaṃ dvidhā vibhajya punaścekaikaṃ bhāgaṃ dvedhā kṛtvā svabhāgāditarabhāgayornikṣipya trivṛtkaraṇaṃ saṃpadyate / bhāginī yuktā / ekatvasāmyādbhūrityasminnakṣare prajāpateḥ śirodṛṣṭiruktā tathātrāpi sārūpyaṃ vācyaṃ anyathādhyāsāsiddheḥ / eṣā dṛṣṭiryadetaduṣṇimānaṃ sparśena vijānāti / eṣā śrutiryatkarṇāvapidhāya ninadamiva śṛṇotīti śeṣaḥ / cakṣuṣyo darśanīyaḥ / śruto viśrutaḥ / prākṛtaṃ prakṛterjātaṃ, kāryamiti yāvat / brahmaṇo vyavacchidya tejaḥsamarpakatvaṃ viśeṣakatvaṃ tadabhāvo 'viśeṣakatvaṃ, aviśeṣakatvādbrahmavyāvartakatvādityarthaḥ / pramityarthatvena upāstyarthatvena vā maryādāvattvam / divaḥ paramapītyanvayaḥ / kaukṣeyakaṃ hi jyotirjīvabhāvenānupraviṣṭasya paramātmano vikāraḥ jīvābhāve dehasya śaithilyāt jīvataścauṣṇyājjāyate / tasmātpratīkopāsanamupapannam / jīvarūpeṇānnamattītyannādaḥ, annasyāsamantāddātā vā / vasu hiraṇyaṃ karmaphalaṃ dadātīti vasudāna iti guṇaviśeṣasaṃbandhaḥ / sarvanāmnā svasāmarthyena svasya sarvanāmnaḥ sāmartyaṃ saṃnihitavācitvaṃ tadbalena parāmṛṣṭe satīti yojanā /

chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.25 |

atha yaduktaṃ pūrvasminnapi vākye na brahmabhihitamiti, 'gāyatrī vā idaṃ sarvaṃ bhūtaṃ yadidaṃ kiñca' (chāṃ. 3.12.1) iti gāyatryākhyasya chandaso 'bhihitatvāditi, tatparihartavyam / kathaṃ punaśchandobhidhānānna brahmābhihitamiti śakyate vaktuṃ, yāvatā 'tāvānasya mahimā' ityetasyāmṛci catuṣpādbrahma darśitam /

naitadasti / 'gāyatrī vā idaṃ sarvam' iti gāyatrīmupakramya tāmeva bhūtapṛthivīśarīrahṛdayavākyapramāṇabhedairvyakhyāya 'saiṣā catuṣpādā ṣaḍvidhā gāyatrī tadetadṛcābhyanuktaṃ tāvānasya mahimā' iti tasyāmeva vyākhyātarūpāyāṃ gāyatryāmudāhṛto mantraḥ kathamakasmādbrahma catuṣpādabhidadhyāt / yo 'pi tatra 'yadvai tadbrahma' (chā. 3.12.5,6) iti brahmaśabdaḥ so 'pi chandasaḥ prakṛtatvācchandoviṣaya eva 'ya etāmevaṃ brahmopaniṣadaṃ veda' (chāṃ 3.11.3) ityatra hi vedopaniṣadamiti vyācakṣate, tasmācchandobhidhānānna brahmaṇaḥ prakṛtatvamiticet /

naiṣa doṣaḥ / 'tathā cetorpaṇanigahāt' tathā gāyatryākhyacchandodvāreṇa tadanugate brahmaṇi cetasor'paṇaṃ cittasamādhānamanena brahmaṇavākyena nigadyate- 'gāyatrī vā idaṃ sarvam' iti / nahyakṣarasaṃniveśamātrāyā gāyatryāḥ sarvātmakatvaṃ saṃbhavati / tasmādyādgāyatryākhyavikāre 'nugataṃ jagatkāraṇaṃ brahma tadiha sarvamityucyate / yathā 'sarvaṃ khalvidaṃ brahma' (chā. 3.14.1) iti / kāryaṃ ca kāraṇādavyatiriktamiti vakṣyāmaḥ- 'tadananyatvamārambhaṇaśabdādibhyaḥ' (bra. 2.1.14) ityatra / tathānyatrāpi vikāradvāreṇa brahmaṇa upāsanaṃ dṛśyate- 'etaṃ hyeva bahvṛcā mahatyukthe mīmāṃsanta etamagnāvadhvaryava etaṃ mahāvrate chandogāḥ' (ai.ā. 3.23.12) iti / tasmādasti chandobhidhāne 'pi pūrvasminvākye catuṣpādbrahma nirdiṣṭam / tadeva jyotirvākye 'pi parāmṛśyata upāsanāntaravidhānāya / apara āha- sākṣādeva gāyatrīśabdena brahma pratipādyate, saṃkhyāsāmānyāt / yathā gāyatrī catuṣpadā ṣaḍakṣaraiḥ pādaistathā brahma catuṣpāt /

tathānyatrāpi chandobhidhāyī śabdor'thāntare saṃkhyāsāmānyātprayujyamāno dṛśyate /
tadyathā- 'te vā ete pañcānye pañcānye daśa santastatkṛtam' ityupakramyāha 'saiṣā virāḍannādi' (chā. 4.3.8) iti /
asminpakṣe brahmaivābhihitamiti na chandobhidhānam /
sarvathāpyasti pūrvasminvākye prakṛtaṃ brahma // 25 //

FN: ya etāṃ prakṛtāṃ brahmopaniṣadaṃ vedarahasyaṃ madhuvidyārūpaṃ veda tasyodayāstamayarahitabrahmaprāptirbhavatītyarthaḥ / etamṛgvedino mahatyukthe śastre upāsate, adhvaryavo yajurvedinaḥ kratau chandogāḥ sāmavedino mahāvrate kratau / saṃvargavidyāyāṃ adhidaivamagnisūryacandrāmbhāṃsi vāyau līyate / adhyatmaṃ vāk cakṣuḥśrotramanasi prāṇamapiyanti / te vā ete pañcānye ādhidaivikāḥ, pañcānye ādhyātmikāste militvā daśa santaḥ kṛtamityucyate / kṛtaṃ dyūtam /

bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.26 |

itaścaivamabhyupagantavyamiti, pūrvasminvākye prakṛtaṃ brahmeti / yato bhūtādīnpādānvyapadiśati / bhūtapṛthivīśarīrahṛdayāni hi nirdiśyāha- 'saiṣā catuṣpadā ṣaḍvidhā gāyatrī' iti / nahi brahmānāśrayaṇe kevalasya chandaso bhūtādayaḥ pādā upapadyante / apica brahmānāśrayaṇe neyamṛksaṃbodhyeta- 'tāvānasya' iti / anayā hi ṛcā svarasena brahmaivābhidhīyate, 'pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.5) iti sarvātmatvopapatteḥ / puruṣasūkte 'pīyamṛgbrahmaparatayaiva samāmnāyate / smṛtiśca brahmaṇa evaṃrūpatāṃ darśayati- 'viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat' (bhaga. 10.42) iti /

'yadvai tadbrahma' (chā. 3.12.7) iti ca nirdeśa evaṃ sati mukhyārtha upapadyate /
'pañca brahmapuruṣāḥ' (chā. 3.13.6) iti ca hṛdayasuṣiṣu brahmapuruṣaśrutirbrahmasaṃbandhitāyāṃ vivakṣitāyāṃ saṃbhavati /
tasmādasti pūrvasminvākye brahma prakṛtam /
tadeva brahma jyotirvākye dyusaṃbandhātpratyabhijñāyamānaṃ parāmṛśyata iti sthitam // 26 //

FN: bhūtapṛthivīśarīrahṛdayavākprāṇa iti ṣaṭprakārā gāyatryākhyasya brahmaṇaḥ śrūyante / suṣayaśchidrāṇi /

upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.27 |

yadapyetaduktaṃ pūrvatra- 'tripādasyāmṛtaṃ divi' iti saptamyā dyaurādhāratvenopadiṣṭā iti, punaḥ 'atha yadataḥ paro divaḥ' iti pañcamyā maryādātvena, tasmādupadeśabhedānna tasyeha pratyabhijñānamasti, tatparihartavyam / atrocyate- nāyaṃ doṣaḥ, ubhayasminnapyavirodhāt / ubhayasminnapi saptamyante pañcamyante copadeśe na pratyabhijñānaṃ virudhyate / yathā loke vṛkṣāgrasaṃbaddho 'pi śyena ubhayathopadiśyamāno dṛśyate, vṛkṣāgre śyeno vṛkṣāgrātparataḥ śyena iti ca / evaṃ divyeva sadbrahma divaḥ paramityupadiśyate /

apara āha- yathā loke vṛkṣāgreṇāsaṃbaddho 'pi śyena ubhayathopadiśyamāno dṛśyate, vṛkṣāgre śyeno vṛkṣāgrātpurataḥ śyena iti ca /
evaṃ ca divaḥ paramapi sadbrahma divītyupadiśyate /
tasmādasti pūrvanirdiṣṭasya brahmaṇa iha pratyabhijñānam /
ataḥ parameva brahma jyotiḥśabdamiti siddham // 27 //

pratardanādhikaraṇam / sū. 28-31

prāṇas tathānugamāt | BBs_1,1.28 |

asti kauṣītakibrāhmaṇopaniṣadīndrapratardanākhyāyikā- 'pratardano ha vai daivodāsirindrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca' ityārabhyāmnātā / tasyāṃ śrūyate- 'sa hovāca praṇo 'smi prajñātmā taṃ māmāyuramṛtamityupāḥsva' iti / tathottaratrāpi 'atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' (ko. 1.1,2,3) iti / tathā 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi / ante ca 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' (ko. 3.8) ityādi / tatra saṃśayaḥ- kimiha prāṇaśabdena vāyumātramabhidhīyata upa devatātmeti, jīvo 'thavā paraṃ brahmeti /

nanu 'ata eva prāṇaḥ' ityatra varṇitaṃ prāṇaśabdasya brahmaparatvam / ihāpi ca brahmaliṅgamasti- 'ānando 'jaro 'mṛtaḥ' ityādi / kathamiha punaḥ saṃśayaḥ saṃbhavati / anekaliṅgadarśanāditi brūmaḥ /

na kevalamiha brahmaliṅgamevopalabhyate / santi hītaraliṅgānyapi / 'māmeva vijānīhi' (kau. 3.1) itīndrasya vacanaṃ devatātmaliṅgam / idaṃ śarīraṃ parigṛhyotthāpayatīti prāṇaliṅgam / 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi jīvaliṅgam / ata upapannaḥ saṃśayaḥ / tatra prasiddhervāyuḥ prāṇa iti prāpta ucyate-prāṇaśabdaṃ brahma vijñeyam / kutaḥ, tathānugamāt / tathāhi- paurvāparyeṇa paryalocyamāne vākye padārthānāṃ samanvayo brahmapratipādanapara upalabhyate / upakrame tāvat, 'varaṃ vṛṇīṣva' itīndreṇoktaḥ pratardanaḥ paramaṃ puruṣārthaṃ varamupacikṣepa- 'tvameva me vṛṇīśva yaṃ tvaṃ manuṣyāya hitatamaṃ manyase' iti / tasmai hitatamatvenopadiśyamānaḥ prāṇaḥ kathaṃ paramātmā na syāt / nahyanyatra paramātmajñānāddhitatamaprāptirasti / 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śvetā. 3.8) ityādiśrutibhyaḥ / tathā 'sa yo māṃ veda na ha vai tasya kenacana karmaṇā loko mīyate na steyena na bhrūṇahatyayā' (kau. 3.1) ityādi ca brahmaparigrahe ghaṭate / brahmavijñānena hi sarvakarmakṣayaḥ prasiddhaḥ- 'kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (mu. 2.2.8) ityādyāsu śrutiṣu / prajñātmatvaṃ ca brahmapakṣa evopapadyate / nahyacetanasya vāyoḥ prajñātmatvaṃ saṃbhavati / tathopasaṃhāre 'pi 'ānando 'jaro 'mṛtaḥ' ityānandatvādīni na brahmaṇo 'nyatra samyak saṃbhavati /

'sa na sādhunā karmaṇā bhūyānbhavati no evāsādhunā karmaṇā kanīyāneṣa hyeva sādhu karma kārayati taṃ yamebhyo lokasya unninīṣate /
eṣa u bhavāsādhu karma kārayati taṃ yamebhyo lokebhyo 'dho ninīṣate' iti, 'eṣa lokādhipatireṣa lokeśaḥ' (kau. 3.8) iti ca /
sarvametatparasmaninbrahmaṇyāśrīyamāṇe 'nugantuṃ śakyate na mukhye prāṇe /
tasmātprāṇo brahma // 28 //

FN: brahmapratipādanaparatvenaiva padānāmanvayadṛṣṭerityarthaḥ / sa netyādinā dharmādyaspṛṣṭatvaṃ tatkārayitṛtvaṃ tadīśitṛtvaṃ ca sarvamuktam /

na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.29 |

yaduktaṃ prāṇo brahmeti, tadākṣipyate / na paraṃ brahma prāṇaśabdam / kasmāt, vakturātmopadeśāt / vaktā hīndro nāma kaścidvigrahavāndevatāviśeṣaḥ svamātmānaṃ pratardanāyācacakṣe- 'māmeva vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā' ityahaṅkāravādena / sa eṣa vakturātmatvenopadiśyamānaḥ prāṇaḥ kathaṃ brahma syāt / nahi brahmaṇo vaktṛtvaṃ saṃbhavati 'avāgamanāḥ' (bṛha / 3.8.8) ityādiśrutibhyaḥ / tathā vigrahasaṃbandhibhireva brahmaṇyasaṃbhavadbhirdharmairātmānaṃ tuṣṭāva- 'triśīrṣāṇaṃ tvāṣṭramahanamarunmukhānyatīñśālāvṛkebhyaḥ prāyaccham' ityevamādibhiḥ / prāṇatvaṃ cendrasya balavatvādupapadyate / 'prāṇo vai balam' iti hi vijñāyate / balasya cendro devatā prasiddhā / 'yā ca kācidbalakṛtirindrakarmaiva ta' diti hi vadanti / prajñātmatvamapyapratihatajñānatvāddevatātmanaḥ saṃbhavati / apratihatajñānā devatā iti hi vadanti / niścite caivaṃ devatātmopadeśe hitatamatvādivacanāni yathāsaṃbhavaṃ tadviṣayāṇyeva yojayitavyāni / tasmādukturindrasyātmopadeśānna prāṇo brahmetyākṣipya pratisamādhīyate- 'adhyātmasaṃbhandhabhūmā hyasmin' iti / adhyātmasaṃbandhaḥ pratyagātmasaṃbandhasya bhūmābāhulyasminnadhyāya upalabhyate / 'yāvaddhyasmiñsarīre prāṇo vasati tāvadāyuḥ' iti prāṇasyaiva prajñātmanaḥ pratyagbhūtasyāyuṣyapradhānopasaṃhārayoḥ svātantryaṃ darśayati na devatāviśeṣasya parācīnasya / tathāstitve ca prāṇānāṃ niḥśreyasamityadhyātmamevendriyāśrayaṃ prāṇaṃ darśayati /

tathā 'prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' (kau. 3.3) iti, 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' iti cepakramya 'tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe 'rpitāḥ sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' iti viṣayondriyavyavahārānabhibhūtaṃ pratyagātmānamevopasaṃharati /
'sa ma ātmeti vidyāt' iti copasaṃhāraḥ pratyagātmaparigrahe sādhurna parācīnaparigrahe /
'ayamātmā brahma sarvānabhūḥ' (bṛha. 2.5.19) iti ca śrutyantaram /
tasmādadhyātmasaṃbandhabāhulyādbrahmopadeśa evāyaṃ na devatātmopadeśaḥ // 29 //

kathaṃ tarhi vakturātmopadeśaḥ-

FN: tvaṣṭṛputraṃ viśvarūpaṃ brāhmaṇaṃ ahanaṃ, arunmukhān rauti yathārthaṃ śabdayatīti rut vedāntavākyaṃ tanmukhe yeṣāṃ te runmukhāstebhyo 'nyānvedāntabahirmukhānyatīn sālāvṛkebhyo 'raṇyaśvabhyo dattavānasmi / yasyāreṣu neminābhyormadhyasthaśalākāsu cakropāntarūpā nemirarpitā, nābhau cakrapiṇḍikāyāmarā arpitāḥ evaṃ bhūtāni pṛthivyādīni pañca mīyanta iti mātrā bhogyāḥ śabdādayaḥ pañceti daśa bhūtamātrāḥ /

śāstradṛṣṭyā tūpadeśo vāmadevavat | BBs_1,1.30 |

indro nāma devatātmānaṃ svamātmānaṃ paramātmatvenāhameva paraṃ brahmetyārṣeṇa darśanena yathāśāstraṃ paśyannupadiśati sma- 'māmeva vijānīhi' iti / yathā 'taddhaitatpaśyannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' iti tadvat / 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavat' (bṛ. 1.4.10) iti śruteḥ / yatpunaruktaṃ 'māmeva vijānīhi' ityuktvā vigrahadharmairindra ātmānaṃ tuṣṭāva tvāṣṭravadhādibhiriti, tatparihartavyam /

atrocyate- na tvāṣṭravadhādīnāṃ vijñeyendrastutyarthatvenopanyāso yasmādevaṅkarmāhaṃ tasmānmāṃ vijānīhīti / kathaṃ tarhi / vijñānastutyarthatvena / yatkāraṇaṃ tvāṣṭravadhādīni sāhasānyupanyasya pareṇa vijñānastutimanusaṃdadhāti- 'tasya me tatra lobha ca na mīyate sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate' ityādinā / etaduktaṃ bhavati-

yasmādīdṛśānyapi krūrāṇi karmāṇi kṛtavato mama brahmabhūtasya lomāpi na hiṃsyate, sa yo 'nyo 'pi māṃ veda na tasya kenacidapi karmaṇā loko hiṃsyata iti /
vijñeyaṃ tu brahmaiva 'prāṇo 'smi prajñātmā' iti vakṣyamāṇam /
tasmādbrahmavākyametat // 30 //

jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | BBs_1,1.31 |

yadyapyadhyātmasaṃbandhabhūmadarśanānna parācīnasya devatātmana upadeśaḥ tathāpi na brahmavākyaṃ bhavitumarhati / kutaḥ, jīvaliṅgānmukhyaprāṇaliṅgācca / jīvasya tāvadasminvākye vispaṣṭaṃ liṅgamupalabhyate 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi / atra hi vāgādibhiḥ karaṇairvyāpṛtasya kāryakaraṇādhyakṣasya jīvasya vijñeyatvamabhidhīyate /

tathā mukhyaprāṇaliṅgamapi- 'atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' iti / śarīradhāraṇaṃ ca mukhyaprāṇasya dharmaḥ, prāṇasaṃvāde vāgādīnprāṇānprakṛtya- 'tānvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṃ pravibhajyaitadprāṇamavaṣṭabhya vidhārayāmi' (pra. 2.3) iti śravaṇāt / ye tu imaṃ śarīraṃ parigṛhya iti paṭhanti teṣāmimaṃ jīvamindriyagrāmaṃ vā parigṛhya śarīramutthāpayatīti vyākhyeyam / prajñātmatvamapi jīve tāvaccetanatvādupapannam / mukhye 'pi prāṇe prajñāsādhanaprāṇāntarāśrayatvādupapannameva /

jīvamukhyaprāṇaparigrahe ca prāṇaprajñātmanoḥ sahavṛttitvenābhedanirdeśaḥ svarūpeṇa ca bhedanirdeśa ityubhayayā nirdeśa upapadyate- 'yo vai prāṇaḥ sā prajñā yā vai prajñā sa prāṇaḥ saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti / brahmaparigrahe tu kiṃ kasmadbhidyeta / tasmādihajīvamukhyaprāṇayorantara ubhau vā pratīyeyātāṃ na brahmeti cet, naitadevaṃ, upāsātraividyāt / evaṃ sati trividhamupāsanaṃ prasajyeta- jīvopāsane mukhyaprāṇopāsanaṃ brahmopāsanaṃ ceti / nacaitadekasminvākye 'bhyupagantuṃ yuktam / upakramopasaṃhārābhyāṃ hi vākyaikatvamavagamyate / 'māmeva vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā taṃ māmāyuramṛtamityupāḥsva' ityuktvānte 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' ityekarūpāvupakramopasaṃhārau dṛśyete / tatrārthaikatvaṃ yuktamāśrayitum / naca brahmaliṅgamanyaparatvena pariṇetuṃ śakyam / daśānāṃ bhūtamātrāṇāṃ prajñāmātrāṇāṃ ca brahmaṇo 'nyatrārpaṇānupapatteḥ / āśritatāvāccānyatrāpi brahmaliṅgavaśātprāṇaśabdasya brahmaṇi vṛtteḥ / ihāpi ca hitatamopanyāsādibrahmaliṅgayogādbrahmopadeśa evāyamiti gamyate / yattu mukhyaprāṇaliṅgaṃ darśitam- 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, tadasat / prāṇavyāpārasyāpi paramātmāyattatvātparamātmanyupacarituṃ śakyatvāt / 'na prāṇena nāpānena martyo jīvati kaścana / itareṇa tu jīvanti yasminnetāvupāśritau' (kāṭha. 2.5.5) iti śruteḥ / yadapi na vācaṃ vijijñāsīta vaktāraṃ vidyāt ityādi jīvaliṅgaṃ darśitaṃ tadapi na brahmapakṣaṃ nivārayati / nahi jīvo nāmātyantabhinno brahmaṇaḥ, 'tattvamasi', 'ahaṃ brahmāsmi' ityādiśrutibhyaḥ /

buddhyādyupādhikṛtaṃ tu viśeṣamāśritya brahmaiva sañjīvaḥ kartā bhoktā cetyucyate /
tasyopādhikṛtaviśeṣaparityāgena svarūpaṃ brahma darśayituṃ 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādinā pratyagātmābhimukhīkaraṇārthamupadeśo na virudhyate /
'yadvācānabhyuditaṃ yena vāgabhyudyate /
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate //

' (ke. 1.4) ityādi ca śrutyantaraṃ vacanādikriyāvyāpṛtasyaivātmano brahmatvaṃ darśayati / yatpunaretaduktam- 'saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti prāṇaprajñātmanorbhedadarśanaṃ brahmavāde nopapadyata iti /

naiṣa doṣaḥ / jñānakriyāśaktidvayāśrayayorbuddhiprāṇayoḥ pratyagātmopādhibhūtayorabhedanirdeśopapatteḥ upādhidvayopahitasya tu pratyagātmanaḥ svarūpeṇābheda ityataḥ prāṇa eva prajñātmetyekīkaraṇamaviruddham / athavā nopāsātraividhyādāśritatvādiha tadyogāt ityasyāyamanyor'thaḥ- na brahmavākyo 'pi jīvamukhyaprāṇaliṅgaṃ virudhyate / katham, upāsātraividhyāt / trividhamiha brahmopāsane vivakṣitaṃ prāṇadharmeṇa prajñādharmeṇa svadharmeṇa ca / tatra 'āyuramṛtamupāḥsvāyuḥ prāṇaḥ' iti, 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, 'tasmādetadevokthamupāsīta' iti ca prāṇadharmaḥ / 'atha yathāsyai prajñāyai sarvāṇi bhūtānyekībhavanti tadvyākhyāsyāmaḥ' ityupakramya 'vāgevāsyā ekamaṅgamadūduhattasyai nāma parastātprativihitā bhūtamātrā prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti' ityādiḥ prajñādharmaḥ / tā vā etā daśaiva bhūtamātrā adhiprajñaṃ daśa prajñāmātrā adhibhūtam / yaddhi bhūtamātrā na syurna prajñāmātrāḥ syuḥ / yaddhi prajñāmātrā na syurna bhūtamātrāḥ syuḥ / nahyantarato rūpaṃ kiñcana siddhyet / no etannānā / 'tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe 'rpitāḥ sa eṣa prāṇa eva prajñātmā' ityādirbrahmadharmaḥ / tasmādbrahma evaitadupādhidvayadharmeṇa svadharmeṇa caikamupāsanaṃ trividhaṃ vivakṣitam /

anyatrāpi 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) ityādāvupādhidharmeṇa brahmaṇa upāsanamāśritam /
ihāpi tadyujyate vākyasyopakramopasaṃhārābhyāmekārthatvāvagamātprāṇaprajñābrahmaliṅgāvagamācca /
tasmādbrahmavākyametaditi siddham // 31 //

iti śrīmacchārīrakamīmāṃsābhāṣye śrīśaṅkarabhagavatpādakṛtau prathamādhyāyasya prathamaḥ pādaḥ // 1 //

FN: yathāyogaṃ kiñcidatra jīvavākyaṃ kiñcinmukhyaprāṇavākyaṃ kiñcidbrahmavākyamityarthaḥ / prāṇasaṃvāde- vāgādayaḥ sarve pratyekamātmanaḥ śraiṣṭhyaṃ manyamānāstannirdidhārayiṣayā prajāpatimupajagmuḥ / sa tānuvāca yasminnutkrānte śarīraṃ pāpiṣṭhataramiva bhavati sa vaḥ śreṣṭha iti / tataḥ krameṇa vāgādiṣūtkrānteṣvapi śarīraṃ svasthamasthat / mukhyaprāṇasyoccikramiṣāyāṃ sarveṣāṃ vyākulatve / variṣṭhaḥ prāṇo 'bravīdahameva pañcadhā prāṇāpānādibhāvenātmānaṃ vibhajya etadbhāti gacchatīti vānaṃ tadeva bāṇamasthiraṃ śarīramavaṣṭabhyāśrityeti / pañca śabdādayaḥ pañca pṛthivyādaya iti daśa bhūtamātrāḥ / pañca buddhīndriyāṇi pañca buddhaya iti daśa prajñāmātrāḥ / anyatra 'ata eva prāṇa' ityādau / yena caitanyena vāgabhyudyate preryate vadanasāmarthyamāpadyate tadeva vāgāderagamyaṃ brahma / upāseti svatantrāṇāṃ trayāṇāmupāstau vākyabhedaḥ, natvekasyaiva brahmaṇastaddharmeṇetyarthaḥ / tasyāyuṣṭvaṃ jīvanasya tadadhīnatvāt / utthāpayatītyukthamiti prāṇadharmaḥ / atheti jīvadharmaḥ /

____________________________________________________________________________________________ ____________________________________________________________________________________________

prathamādhyāye dvitīyaḥ pādaḥ /

[atrāspaṣṭabrahmaliṅgayuktavākyānāmupāsyabrahmaviṣayāṇāṃ vicāraḥ] /

1 sarvatra prasiddhyadhikaraṇam / sū. 1-8

prathame pāde 'janmādyasya yataḥ' ityākāśādeḥ samastasya jagato janmādikāraṇaṃ brahmetyuktam / tasya samastajagatkāraṇasya brahmaṇo vyāpitvaṃ, nityatvaṃ, sarvajñatvaṃ, sarvaśaktitvaṃ, sarvātmatvamityevañjātīyakā dharmā uktā eva bhavanti / arthāntaraprasiddhānāṃ ca keṣāñcicchabdānāṃ brahmaviṣayatvahetupratipādanena kānicidvākyāni spaṣṭabrahmaliṅgāni saṃdihyamānāni brahmaparatayā nirṇītīni / punarapyanyāni vākyānyaspaṣṭabrahmaliṅgāni saṃdihyante- kiṃ paraṃ brahma pratipādayantyāhosvidarthāntaraṃ kiñcidasti / tannirṇayāya dvitīyatṛtīyau pādāvārabhyete /

sarvatra prasiddhopadeśāt | BBs_1,2.1 |

idamāmnāyate- 'sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta / atha khalu kratumayaḥ puruṣo yathākraturasmiṃlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta', 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.1,2) ityādi / tatra saṃśayaḥ- kimiha manomayatvādibhirdharmaiḥ śārīra ātmopāsyatvenopadiśyata āhosvitparaṃ brahmeti / kiṃ tāvatprāptam / śārīra iti / kutaḥ, tasya hi kāryakaraṇādhipateḥ prasiddho manaādibhiḥ saṃbandho na parasya brahmaṇaḥ, 'aprāṇo hyamanāḥ śubhraḥ' (mu. 2.1.2) ityādiśrutibhyaḥ /

nanu 'sarvaṃ khalvidaṃ brahma' iti svaśabdenaiva brahmopāttaṃ, kathamiha śārīra ātmopāsya āśaṅkyate /

naiṣa doṣaḥ / nedaṃ vākyaṃ brahmopāsanāvidhiparaṃ kiṃ tarhi śamavidhiparam / yatkāraṇaṃ 'sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta' ityāha / etaduktaṃ bhavati- yasmātsarvamidaṃ vikārajātaṃ brahmaiva, tajjatvāttallatvāttadanatvācca / naca sarvasyaikātmatve rāgādayaḥ saṃbhavanti, tasmācchānta upāsīteti / naca śamavidhiparatve satyanena vākyena brahmopāsanaṃ niyantuṃ śakyate / upāsanaṃ tu 'sa kratuṃ kurvīta' ityanena vidhīyate / kratuḥ saṃkalpo dhyānamityarthaḥ / tasya ca viṣayatvaṃna śrūyate- 'manomayaḥ prāṇaśarīraḥ' iti jīvaliṅgam / ato brūmo jīvaviṣayametadupāsanamiti / 'sarvakarmā sarvakāmaḥ' ityādyapi śrūyamāṇaṃ paryāyeṇa jīvaviṣayamupapadyate / 'eṣa ma ātmāntarhṛdaye 'ṇīyānvrīhervā yavādvā' iti ca hṛdayāyatanatvamaṇīyastvaṃ cārāgramātrasya jīvasyāvakalpate nāparicchinnasya brahmaṇaḥ /

nanu 'jyāyānpṛthivyā' ityādyapi na paricchinne 'vakalpata iti /

atra brūmaḥ- na tāvadaṇīyastvaṃ jyāyastvaṃ cobhayamekasminsamāśrayituṃ śakyaṃ, virodhāt / anyatarāśrayaṇe ca prathamaśrutatvādaṇīyastvaṃ yuktamāśrayituṃ, jyāyastvaṃ tu brahmabhāvāpekṣayā bhaviṣyatīti / niścite ca jīvaviṣayatve yadante brahmasaṃkīrtanaṃ 'etadbrahma' (chā. 3.14.4) iti, tadapi prakṛtaparāmarśārthatvājjīvaviṣayameva / tasmānmanomayatvādibhirdharmairupāsyam / kutaḥ, sarvatra prasiddhopadeśāt / yatsarveṣu vedānteṣu prasiddhaṃ brahmaśabdasyālambanaṃ jagatkāraṇaṃsa iha ca 'sarvaṃ khalvidaṃ brahma' iti vākyopakrame śrute, tadeva manomayatvādidharmairviśiṣṭamupadiśyata iti yuktam / evañca prakṛtahānāprakṛtaprakriye na bhaviṣyataḥ /

nanu vākyopakrame śamavidhivivakṣayā brahma nirdiṣṭaṃ na svavivakṣayetyuktam /

atrocyate- yadyapi śamavidhivivakṣayā brahma nirdiṣṭaṃ tathāpi manomayatvādiṣūpadiśyamāneṣu tadeva brahma saṃnihitaṃ bhavati /
jīstu na saṃnihito naca svaśabdenopātta iti vaiṣamyam // 1 //

FN.:tasmin jāyata iti tajjaṃ, tasmin iti tallaṃ, tasminnaniti ceṣṭata iti tadanaṃ tajjaṃ catallaṃ ca tadanaṃ ceti tajjalān / śākapārthivādinyāyena madhyamasya tacchabdasya lopaḥ / tajjalānamiti vaktavye chāndaso 'vayavalopaḥ / vibhaktivyatyayena manomayaṃ prāṇaśarīraṃ bhārūpaṃ dhyāyedityarthaḥ / yata evamāha tasmācchamavidhiparamityarthaḥ / totraprotāyaḥśalākāgraparimāṇasyetyarthaḥ / prāṇaḥ śarīramasyeti samāsagatasarvanāmnā saṃnihitārthena prakṛtaṃ brahma hitvā jīvamaprakṛtamicchataḥ prakṛtahāniraprakṛtaprakriyācetyarthaḥ / vaiṣamyaṃ jīvabrahmaṇoriti śeṣaḥ /

vivakṣitaguṇopapatteś ca | BBs_1,2.2 |

vaktumiṣṭā vivakṣitāḥ / yadyapyapauruṣeye vede vakturabhāvānneccārthaḥ saṃbhavati tathāpyupādānena phalenopacaryate / loke hi yacchabdābhihitamupādeyaṃ bhavati tadvivakṣitamityucyate, yadanupādeyaṃ tadavivakṣitamiti / tadamavede 'pyupādeyatvenābhihitaṃ vivakṣitaṃ bhavati, itaradavivakṣitam / upādānānupādāne tu vedavākyatātparyābhyāmavagamyate / tadiha ye vivakṣitā guṇā upāsanāyāmupādeyatvenopadiṣṭāḥ satyasaṃkalpaprabhṛtayaste parasminbrahmaṇyupapadyante / satyasaṃkalpatvaṃ hi sṛṣṭisthitisaṃhāreṣvapratibaddhaśaktitvātparamātmana evāvakalpate / paramātmaguṇatvena ca 'ya ātmāpahṛtapāpmā' (chā. 8.7.1) ityatra 'satyakāmaḥ satyasaṃkalpa' iti śrutam / ākāśātmetyādinākāśavadātmāsyetyarthaḥ / sarvagatatvādibhirdharṇaiḥ saṃbhavatyākāśena sāmyaṃ brahmaṇaḥ / 'jyāyānpṛthivyāḥ' ityādinā caitadeva darśayati / yadāpyākāśa ātmā yasyeti vyākhyāyacate, tadapi saṃbhavati sarvajagatkāraṇasya sarvātmano brahma ākāśātmatvam /

ata eva 'sarvakarmā' ityādi / evamihopāsyatayā vivakṣitā guṇā brahmaṇyupapadyante / yattūktaṃ 'manomayaḥ prāṇaśarīraḥ' iti jīvaliṅgaṃ na tadbrahmaṇyupapadyata iti, tadapi brahmaṇyupapadyata iti brūmaḥ / sarvātmatvāddhi brahmaṇo jīvasaṃbandhīni manomayatvādīni brahmasaṃbandhīni bhavanti / tathāca brahmaviṣaye śrutismṛtī bhavataḥ- 'tvaṃ strī tvaṃ kumāra uta vā kumārī /

tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ' (śve. 4.3) iti, sarvataḥpāṇipādaṃ tatsarvatokṣiśiromukham /
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati (gī. 13.13) iti ca /
'aprāṇo hyamanāḥ śubhraḥ' iti śrutiḥ śuddhabrahmaviṣayā, iyaṃ tu 'manomayaḥ prāṇaśarīraḥ' iti saguṇabrahmaviṣayeti viśeṣaḥ /
ato vivakṣitaguṇopapatteḥ parameva brahmehopāsyatvenopadiṣṭamiti gamyate // 2 //

FN: upādānānupādāne parigrahaparityāgau / tāttaryaṃ nāma phalavadarthapratītyanukūtvaṃ śabdadharmaḥ / upakramādinā jñānāttayoravagama ityarthaḥ / jīrṇaḥ sthaviro bhūtvā yodaṇḍena vañcati gacchati, tathā yo jātaḥ bālaḥ so 'pi tvameva /

anupapattes tu na śārīraḥ | BBs_1,2.3 |

pūrveṇa sutreṇa brahmaṇi vivakṣitānāṃ guṇānāmupapattiruktā / anena tu śārīre teṣāmanupapattirucyate / tuśabdo 'vadhāraṇārthaḥ / brahmaivoktena nyāyena manomayatvādiguṇaṃ, natu śārīro jīvo manomayatvādiguṇaḥ / yatkāraṇaṃ 'satyasaṃkalpaḥ, ākāśātmā, avākī, anādaraḥ, jyāyānpṛthivyā' iti caivañjātīyakā guṇā na śārīra āñjasyenopapadyante / śārīra iti śarīre bhava ityarthaḥ /

nanvīśvaro 'pi śarīre bhavati /

satyam /
śarīre bhavati natu śarīra eva bhavati, 'jyāyānpṛthivyā jyāyānantarikṣāt', 'ākāśavatsarvagataśca nityaḥ' iti ca vyāpitatvaśravaṇāt /
jīvastu śarīra eva bhavati, tasya bhogādhiṣṭhānāccharīrādanyatra vṛttyabhāvāt // 3 //

FN: vāgeva vākaḥ so 'syāstīti vākī na vākī avākī vāgādisarvendriyarahitaḥ / āptakāmatvānna kutracitadādaro 'stītyanādaraḥ /

karmakartṛvyapadeśāc ca | BBs_1,2.4 |

itaśca na śārīro manomayatvādiguṇaḥ, yasmātkarmakartṛvyapadeśo bhavati 'etamitaḥ pretyābhisaṃbhavitāsmi' (chā. 3.14.4) iti / etamiti prakṛtaṃ manomayatvādiguṇamupāsyamātmānaṃ karmatvena prāpyatvena vyapadiśati / abhisaṃbhavitāsmīti śārīramupāsakaṃ kartṛtvena prāpakatvena / abhisaṃbhavitāsmīti /

prāptāsmītyarthaḥ /
naca satyāṃ gatāvekasya karmakartṛvyapadeśo yuktaḥ /
tathopāsyopāsakabhāvo 'pi bhedādhiṣṭhāna eva /
tasmādapi na śārīro manomayatvādiviśiṣṭaḥ // 4 //

FN: etamiti prāpakatvena vyapadiśatīti saṃbandhaḥ /

śabdaviśeṣāt | BBs_1,2.5 |

itaśca śārīrādanyo manomayatvādiguṇaḥ, yasmācchabdaviśeṣo bhavati samānaprakaraṇe śrutyantari- 'yathāvrīhirvā yavo vā śyamako vā śyamākataṇḍulo vaivamayamantarātmanpuruṣo hiraṇmayaḥ' (śata. brā. 10.6.3.2) iti /
śārīrasyatno yaḥ śabdo 'bhidhāyakaḥ saptamyanto 'ntarātmanniti tasmādviśiṣṭo 'nyaḥ prathamāntaḥ puruṣaśabdo manomayatvādiviśiṣṭasyātmano 'bhidhāyakaḥ /
tasmāttayorbhedo 'dhigamyate // 5 //

FN: samānaprakaraṇatvamekavidyāviṣayatvām / antarātmanniti chāndaso vibhaktilopaḥ / antarātmanītyarthaḥ /

smṛteś ca | BBs_1,2.6 |

smṛtiśca śārīraparamātmanorbhedaṃ darśayati- 'īśvaraḥ sarvabhūtānāṃ hṛddeśer'juna tiṣṭati / bhrāmayansarvabhūtāni yantrārūḍhāni māyayā' / (gī. 18.61) ityādyā / atrāha- kaḥ punarayaṃ śārīro nāma paramātmano 'nyaḥ, yaḥ pratiṣidhyate 'anupapattestu na śārīraḥ' ityādinā / śrutistu- 'nānyo 'to 'sti draṣṭā śrotā' (bṛha. 3.7.23) ityevañjātīyakā paramātmano 'nyamātmānaṃ vārayati / tathā smṛtirapi- 'kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata' (gī. 13.2) ityevañjātīyaketi / atrocyate- satyametat /

para evātmā dehendriyamanobuddhyupādhibhiḥ paricchidyamāno bālaiḥ śārīra ityupacaryate /
yathā ghaṭakarakādyupādhivaśādaparicchinnamapi nabhaḥ paricchinnavadavabhāsate, tadvat /
tadapekṣayā ca karmakartṛtvādibhedavyavahāro na virudhyate prāk 'tattvamasi' ityātmaikatvopadeśaghaṇāt /
gṛhīte tvātmaikatve bandhamokṣādisarvavyavahāraparisamāptireva syāt // 6 //

FN: tadapekṣayā aupādhikabhedāpekṣayā /

arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca | BBs_1,2.7 |

arbhakamalpamoko nīḍaṃ, 'eṣa ma ātmāntarhṛdaye' iti paricchinnāyatanatvāt, svaśabdena ca 'aṇīyānvrīhervā yavādvā' ityaṇīyastvavyapadeśāt, śārīra evārāgramātro jīva ihopadiśyate, na karvagataḥ paramātmeti yaduktaṃ tatparihartavyam /

atrocyate- nāyaṃ doṣaḥ / na tāvatparicchinnadeśasya sarvagatatvavyapadeśaḥ kathamapyupapadyate / sarvagatasya tu sarvadeśeṣu vidyamānatvātparicchinnadeśavyapadeśo 'pi kayācidapekṣayā saṃbhavati / yathā samastavasudhādhipatirapi hi sannayodhyādhipatiriti vyapadiśyate kayā punarapekṣayā sarvagataḥ sannīśvaror'bhakaukā aṇīyāṃśca vyapadiśyata iti / nicāyyatvādevamiti brūmaḥ / evamaṇīyastvādiguṇagaṇopeta īśvarastatra hṛdayapuṇḍarīke nicāyyo draṣṭavya upadiśyate /

yathā śālagrāme hariḥ / tatrāsya buddhivijñānaṃ grāhakam / sarvagato 'pīśvarastatropāsyamānaḥ prasīdati /

vyomavaccaitaddraṣṭavyam /
yathā sarvagatamapi sadvyoma sūcīpāśādyapekṣāyārbhakauko 'ṇīyaśca vyapadiśyate, evaṃ brahmāpi /
tadevaṃ nicāyyatvāpekṣaṃ brahmaṇor'bhakaukastvamaṇīyastvaṃ ca na pāramārthikam /
tatra yadaśaṅkyate, hṛdayāyatanatvādbrahmaṇo hṛdayāyatanānāṃ ca pratiśarīraṃ bhinnatvādbhinnāyatanānāṃ ca śukādīnāmanekatvasāvayavatvānityatvādidoṣadarśanādbrahmaṇo 'pi tatprasaṅga iti, tadapi parihṛtaṃ bhavati // 7 //

FN: arbhakaśabdasya śiśuviṣayatvaniṣedhārthamalpamiti paryāyatvokti / kathamapi brahmabhāvapekṣe 'pi / nicāyyatvāddraṣṭavyatvāt /

saṃbhogaprāptir iti cen na vaiśeṣyāt | BBs_1,2.8 |

vyemavatsarvagatasya brahmaṇaḥ sarvaprāṇihṛdayasaṃbandhāt, cidrūpatayā ca śārīrādaviśiṣṭatvāt, sukhaduḥkhādisaṃbhogo 'pyaviśiṣṭaḥ prasajyeta / ekatvācca / nahi parasmādātmano 'nyaḥ kaścidātmā saṃsārī vidyate, 'nānyo 'to 'sti vijñātā' (bṛ. 3.7.23) ityādiśrutibhyaḥ / tasmātparasyeva saṃsārasaṃbhogaprāptiriti cet, na vaiśeṣyāt / na tāvatsarvaprāṇihṛdayasaṃbandhāccharīravadbrahṇaḥ saṃbhogaprasaṅgaḥ, vaiśeṣyāt / viśeṣo hi bhavati śārīraparameśvarayoḥ / ekaḥ kartā bhoktā dharmādharmasādhanaḥ sukhaduḥkhādimāṃśca / ekastadviparīto 'pahatapāpmatvādiguṇaḥ / etasmādanayorviśeṣādekasya bhogo netarasya / yadi ca saṃnidhānamātreṇa vastuśaktimanāśritya kāryasaṃbandho 'bhyupagamyeta, ākāśādīnāmapi dāhādiprasaṅgaḥ / sarvagatānekātmavādināmapi samāvetau codyaparihārau / yadapyekatvādbrahmaṇa ātmāntarābhāvāccharīrasya bhogena brahṇo bhogaprasaṅga iti / atra vadāmaḥ- idaṃ tāvaddevānāṃpriyaḥ praṣṭavyaḥ / kathamayaṃ tvayātmāntarābhāvo 'dhyavasita iti / 'tattavamasi' 'ahaṃ brahmāsmi' 'nānyo 'to 'sti vijñātā' ityādiśāstrebhya iti cet, yathāśāstraṃ tarhi śāstrīyor'thaḥ pratipattavyo na tatrārdhajaratīyaṃ labhyam / śāstraṃ ca tattvamasi ityapahatapāpmatvādiviśeṣaṇaṃ brahma śārīrasyātmatvenopadiśacchārīrasyaiva tāvadupabhoktṛtvaṃ vārayati / kutastadupabhogena brahmaṇa upabhogaprasaṅgaḥ / athāgṛhītaṃ śārīrasya brahmaṇaikatvaṃ tadā mithyājñānanimittaḥ śārīrasyopabhogaḥ, na tena paramārtharūpasya brahmaṇaḥ saṃsparśaḥ / nahi bālaistalamalinatādibhirvyomni vikalpyamāne talamalitādiviśiṣṭameva paramārthato vyoma bhavati / tadāha- na vaiśeṣyāditi / naikatve 'pi śārīrasyopabhogena brahmaṇa upabhogaprasaṅgaḥ, vaiśeṣyāt /

viśeṣo hi bhavati mithyājñānasamyagjñanayoḥ /
mithyājñānakalpita upabhogaḥ, samyagjñānadṛṣṭamekatvam /
naca mithyājñānakalpitenopabhogena samyagjñānadṛṣṭaṃ vastu saṃspṛśyate /
tasmānnopabhogagandho 'pi śakya īśvarasya kalpayitum // 8 //

FN: dharmādharmattvamupādhirityarthaḥ / ayameva viśeṣo vaiśeṣyaṃ / svārthe ṣyañ pratyayaḥ / viśeṣasyātiśayārtho vā / dharmādeḥ svāśraye phalahetutvamatiśayastasmāditi sutrārthaḥ / vibhavo bahavaścātmana iti vādinām / ardheti / ardhaṃmukhamātraṃ jaratyā buddhāyāḥ kāmayate nāṅāgānīti so 'yamardhajaratīnyāyaḥ / manomayatvādiviśiṣṭasyaiveśvarasya dhyānārthaṃ hārdatve 'pi nirdeṣatvāttasminneva śāṇḍilyavidyāvidye sarvaṃ ityādivākyaṃ samanvitamityarthaḥ /

2 antradhikaraṇam / 9-10

attā carācaragrahaṇāt | BBs_1,2.9 |

kaṭhavallīṣu paṭhyate- 'yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ / mṛtyūryasyopasevanaṃ ka ityā veda yatra saḥ' (1.2.24) iti / atra kaścidodanopasecanasūcito 'ttā pratīyate / tatra kimagnirattā syāt, uta jīvaḥ, athavā paramātmeti saṃśayaḥ / viśeṣānavadhāraṇāt / trayāṇāṃ cāgnijīvaparamātmanāmasmingranthe praśnopanyāsopalabdheḥ / kiṃ tāvatprāptam / agniratteti / kutaḥ, 'agnirannādaḥ' (bṛ. 1.4.6) iti śrutiprasiddhibhyām / jīvo vāttā syāt, 'tayoranyaḥ pippalaṃ svādvatti' iti darśanāt / na paramātmā, 'anaśnannanyo 'abhicākaśīti' (muṇḍa. 3.1.1) iti darśanādityevaṃ prāpte brūmaḥ- attātra paramātmā bhavitumarhati / kutaḥ, carācaragrahaṇāt / carācaraṃ hi sthāvarajaṅgamaṃ mṛtyupasecanamihādyātvena pratīyate, tādṛśasya cādyasya na paramātmano 'nyaḥ kārtsyenāttā saṃbhavati / paramātmā tu vikārajātaṃ saṃharansarvamattītyupapadyate /

nanviha carācaragrahaṇaṃ nopalabhyate, kathaṃ siddhavaccarācaragrahaṇaṃ hetutvenopādīyate /

naiṣa doṣaḥ / mṛtyupasecanatvena sarvasya prāṇinikāyasya pratīyamānatvāt, brahmakṣatrayośca prādhānyātpradarśanārthatvopapatteḥ / yattu paramātmano 'pi nāttṛtvaṃ saṃbhavati, 'anaśnannanyo 'abhicākaśīti' iti darśanāditi /

atrocyate- karmaphalabhogasyapratiṣedhakametaddarśanaṃ, tasya saṃnihitatvāt / na vikārasaṃhārasya pratiṣedhakaṃ,

sarvavedānteṣu sṛṣṭisthitisaṃhārakāraṇatvena brahmaṇaḥ prasiddhatvāt /
tasmātparamātmātmaivehāttā bhavitumarhati // 9 //

FN: yasya paramātmano brahma kṣatraṃ cobhe jātī prasiddhānnavadodanau bhavataḥ, yasya mṛtyuḥ sarvamārakaḥ sannupasecanamodanamiśraghṛvattiṣṭhati, yatra so 'ttā kāraṇātmā vartate, taṃ nirviśeṣamātmānaṃ 'nāvirato duścaritāt' iti mantroktopāyavānyathā veda itthā itthamanyastadrahito na vedetyarthaḥ /

pradarśanamupalakṣaṇam / naca brahkṣatre evātra vivakṣite, mṛtyūpasecanena prāṇabhṛnmātropasthāpanāt / prāṇiṣu pradhānatvena ca brahmakṣatropanyāsasyopapatteḥ /

prakaraṇāc ca | BBs_1,2.10 |

itaśca paramātmaivehāttā bhavitumarhati, yatkāraṇaṃ prakaraṇamidaṃ paramatmanaḥ, 'na jāyate mriyate vā vipaścit' (kāṭha. 1.2.18) ityādi prakṛtagrahaṇaṃ ca nyāyyam /
'ka itthā veda yatra saḥ' iti ca durvijñānatvaṃ paramātmaliṅgam // 10 //

3 guhāpraviṣṭādhikaraṇam / sū. 11-12

guhāṃ praviṣṭāv ātmānau hi taddarśanāt | BBs_1,2.11 |

kaṭhavallīṣveva paṭhyate- 'ṛtaṃ pibantau loke guhāṃ praviṣṭau parame parārdhe / chāyātapau brahmavido vadanti pañṭagnayo ye ca triṇāciketāḥ' (kāṭha. 1.3.1) iti / tatra saṃśayaḥ, kimiha buddhijīvau nirdiṣṭāvuta jīvaparamātmānāviti / yadi buddhijīvau, tato buddhipradhānātkāryakaraṇasaṃghātādvilakṣaṇo jīvaḥ pratipādito bhavati / tadapīha pratipāditavyaṃ, 'yeyaṃ prete vicikitsā manuṣye 'stītyeke nāyamastīti caike / etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ' (kāṭha. 1.1.20) iti pṛṣṭatvāt / atha jīvaparamātmānau tato jīvādvilakṣaṇaḥ paramātmā pratipādito bhavati / tadapīha pratipādayitavyaṃ, 'anyatra dharmādanyatrādharmadanyatrāsmātkṛtākṛtāt / anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' (kāṭha. 1.2.14) iti pṛṣṭatvāt / atrāhākṣeptā- ubhāpyetau pakṣau na saṃbhavataḥ / kasmāt, ṛtapānaṃ karmaphalopabhogaḥ, sukṛtasya loke, iti ca dvivacanena dvayoḥ pānaṃ darśayati śrutiḥ / ato buddhikṣetrajñapakṣastāvanna saṃbhavati / ata eva kṣetrajñaparamātmapakṣo 'pi na saṃbhavati, cetane 'pi paramātmani ṛtapānāsaṃbhavāt / 'anaś nannanyo 'abhicākaśīti' iti mantravarṇāditi /

atrocyate- naiṣa doṣaḥ / chatriṇo gacchantītyekenāpi chatriṇā bahūnāṃ chatritvopacāradarśanāt / evamekenāpi pibatā dvau pibantāvucyete / yadvā jīvastāvatpibati, īśvarastu pāyayati / pāyayannapi pibatītyucyate / pācayitaryapi praktṛtvaprasiddhidarśanāt / buddhikṣetrajñaparigraho 'pi saṃbhavati, karaṇe kartṛtvopacārāt / edhāṃsi pacantīti prayogadarśanāt / nacādhyatmādhikāre 'nyau kaucidhāvṛtaṃ pibantau saṃbhavataḥ / tasmādbuddhijīvau syātāṃ, jīvaparamātmānau veti saṃśayaḥ / kiṃ tāvatprāptaṃ. buddhikṣetrajñāviti / kutaḥ, 'guhāṃ praviṣṭau' iti viśeṣaṇāt / yadi śarīraṃ guhā, yadi vā hṛdayaṃ, ubhayathāpi buddhikṣetrajñau guhāṃ praviṣṭāvupapadyete / naca sati saṃbhavesarvagatasya brahmaṇo viśiṣṭadeśatvaṃ yuktaṃ kalpayitum / 'sukṛtasya loke' iti ca karmagocarānatikramaṃ darśayati / paramātmā tu na sukṛtasya vā duṣkṛtasya vā gocare vartate, 'na karmaṇā vardhate no kanīyān' iti śruteḥ / 'chāyātapau' iti ca tetanācetanayornirdeśa upapadyate / chāyātapavatparasparavilakṣaṇatvāt / tasmādbuddhikṣetrajñāvihocyeyātāmityevaṃ prāpte brūmaḥ- vijñānātmaparamātmānāvihocyeyātām / kasmāt, ātmānau hi tāvubhāvapi cetanau samānasvabhāvau / saṃkhyāśravaṇe ca samānasvabhāveṣveva loke pratītirdṛśyate / asya gordvitīyo 'nveṣṭavya ityukte gaureva dvitīyo 'nviṣyate, nāśvaḥ puruṣo vā / tadiha ṛtapānena liṅgena niścite vijñānātmani dvitīyānveṣaṇāyāṃ samānasvabhāvaścetanaḥ paramātmaiva pratīyate /

nanūktaṃ guhāhitatvadarśanānna paramātmā pratyetavya iti /

guhāhitatvadarśanādeva paramātmāpratyetavya iti vadāmaḥ / guhāhitatvaṃ tu śrutismṛtiṣvasakṛtparamātmana eva dṛśyate- 'guhāhitaṃ gahvareṣṭhaṃ purāṇam' (kāṭha. 1.2.12) 'yo veda nihitaṃ guhāyāṃ parame vyoman' (tai. 2.1) 'ātmānamanviccha guhāṃ praviṣṭam' ityādyāsu / sarvagatasyāpi brahmaṇa upalabdhyartho deśaviśeṣopadeśo na virudhyata ityedapyuktameva / sukṛtalokavartitvaṃ tu chatritvavadekasminnapi vartamānamubhayoraviruddham / chāyātapāvityapyaviruddham /

chāyātapavatparasparavilakṣaṇatvātsaṃsāritvāsaṃsāritvayoḥ /
avidyākṛtatvātsaṃsāritvasya /
pāramārthikatvāccāsaṃsāritvasya /
tasmādvijñānātmaparamātamānau guhāṃ praviṣṭau gṛhyete // 11//

kutaśca vijñānātmaparamātmānau gṛhyete-

FN: ṛtaṃ satyaṃ karmaphalaṃ pibantau, bhuñjānau sukṛtasya loke samyagarjitasyādṛṣṭasya kārye dehe vartamāno parasya brahmaṇor'dhaṃ sthānamarhatīti parārdhaṃ hṛdayaṃ tasminparame śreṣṭhe yā guhā nabhokṣaṇā tāṃ praviśya sathitau chāyātapavanmitho viruddhau, tau ca brahmavidaḥ karmiṇaśca vadanti / trirnāciketo 'gniścito yaiste 'pi vadanti / manuṣye prete mṛtesati yeyaṃ vicikitsā saṃśayaḥ / paralokabhoktāstītyeke nāstīti cānye / tvayopadiṣṭo 'hametattatvaṃ jñātumicchāmītyarthaḥ / anyatra dharmādharmābhyāmanyatra, asmātkṛtākṛtāt dharmādharmāspṛṣṭaṃ, kṛtākṛtāt kāryakāraṇādbhinnaṃ yat tadbrahma / yadveti / svātantryalakṣaṇaṃ hi kartṛtvaṃ tacca pāturiva pāyayiturapyastīti so 'pi kartā / ataevāhuryaḥ kārayati so 'pi karteti / guhāhitaṃ buddhau sthitaṃ gahvare 'nekānarthasaṃkule dehe sthitaṃ, purāṇamādipuruṣam / parame vyoman śreṣṭhe hārdākāśe tatra guhāyāṃ buddau / anviccha vicāraya /

viśeṣaṇāc ca | BBs_1,2.12 |

viśeṣaṇaṃ ca vijñānātmaparamātmanoreva bhavati / 'ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu' (kā. 1.3.3) ityādinā pareṇa granthena rathirathādirūpakakalpanayā vijñānātnāṃ rathinaṃ saṃsāramokṣayorgantāraṃ kalpayati / 'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' / (kā. 1.3.9) iti ca paramātmānaṃ gantavyam / tathā 'taṃ durdarśa gūḍhamanupraviṣṭhaṃ purāṇam / adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti' (kā. 1.2.12) iti pūrvasminnapi granthe mantṛmantavyatvenaitāveva viśeṣitau / prakaraṇaṃ ceda paramātmanaḥ / brahmavido vadanti iti ca vaktṛviśeṣopādanaṃ paramātmaparigrahe ghaṭate / tasmādiha jīvaparamātmānāvucyeyātām / eṣa eva nyāyaḥ 'dvā suparṇā sayujā sakhāyā' (muṇḍa. 3.1.1) ityevamādiṣvapi / tatrāpi hyadhyātmādhikārānna prākṛtau suparṇāvucyete / tayoranyaḥ pippalaṃ svāditti ityadanaliṅgādvijñānātmā bhavati / anaś nannanyo 'bhicākaśīti ityanaśanacetanābhyāṃ paramātmā /

anantare ca mantre tāveva draṣṭṛdraṣṭavyabhāvena viśinaṣṭi- 'samāne vṛkṣe puruṣo nimagno 'nīśayā śocati muhyamānaḥ / juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ' (muṇḍa. 3.1.2) iti / apara āha- 'dvā suparṇā' iti neyamṛgasyādhikaraṇasya siddhāntaṃ bhajate, paiṅgirahasyabrāhmaṇenānyathā vyākhyātatvāt / 'tayoranyaḥ pippalaṃ svādittīti sattvamanaś nannanyo 'bhicākaśītītyanaś nannanyo 'bhipaśyati jñastāvetau sattvakṣetrajñau' iti / sattvaśabdotītyanaś nannanyo 'bhipaśyati yaducyate, tanna, sattvakṣetrajñaśabdayorantaḥkaraṇaśarīraparatayā prasiddhatvāt / tatraiva ca vyākhyātatvāt- 'tadetatsattvaṃ yena svapnaṃ paśyati, atha yo 'yaṃ śārīra upadraṣṭā sa kṣetrajñastāvetau sattvakṣetrajñau' iti / nāpyasyādhikaraṇasya pūrvapakṣaṃ bhajate / nahyatra śārīraḥ kṣetrajñaḥ kartṛtvabhoktṛtvādinā saṃsāradharmeṇopeto vivakṣyate / kathaṃ tarhi sarvasaṃsāradharmātīto brahmabhāvaścaitanyamātrasvarūpaḥ 'anaś nannanyo 'bhicākaśīti', 'anaś nannanyo 'bhicākaśīti jñaḥ' iti vacanāt / 'tattvamasi' 'kṣetrajñaṃ cāpi māṃ viddhi' (gī. 13.2) ityādiśrutismṛtibhyaśca / tāvatā ca vidyopasaṃhāradarśanamelamevāvakalpate, tāvetau sattvakṣetrajñau na ha vā evaṃvidi kiñcana raca ādhvaṃsate ityādi / kathaṃ punarasminpakṣe tayoranyaḥ pippalaṃ svādittīti sattvam ityacetane sattve bhoktṛtvāvacanamti / ucyate- neyaṃ śrutiracetanasya sattvasya bhoktṛtvaṃ vakṣyāmīti pravṛttā / kiṃ tarhi cetanasya kṣetrajñasyābhoktṛtvaṃ brahmasbhāvatāṃ ca vakṣyāmīti / tadarthaṃ sukhādivikriyāvati sattve bhoktṛtvamadhyāropayati / idaṃ hi kartṛtvaṃ bhoktṛtvaṃ ta sattvakṣetrajñayoritaretisvabhāvāvivekakṛtaṃ kalpyate /

paramārthatastu nānyatarasyāpi saṃbhavati, acetanatvātsattvasya, avikriyatvācca kṣetrajñasya /
avidyāpratyupasthāpitasvabhāvatvācca sattvasya sutarāṃ na saṃbhavati /
tathāca śrutiḥ- 'yatra vā anyadiva syāttatrānyo 'nyatpaśyet' ityādinā svapnadṛṣṭahastyādivyavahāravadavidyāviṣaya eva kartṛtvādivyavahāraṃ darśayati /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādinā ca vivekinaḥ kartṛtvādivyavaharābhāvam darśayati // 12 //

FN: sa iti jīvaḥ sarvanāmārthaḥ / adhvanaḥ saṃsāramārgasya /

durdarśe durjñānaṃ, tata eva gūḍhamanupraviṣṭaṃ gahanatāṃ gatamīśvaram adhyātmaprayogaḥ pratyagātmanyeva cittasamādhānaṃ tenādhigamo mahāvākyajā vṛttistayā viditvetyarthaḥ /

sahaiva yujyete niyamyaniyāmakatveneti sayujau /

anīśayā svasyeśvaratvāpratītyā / juṣṭaṃ dhyānādinā sevitaṃ yadā dhyānaparipākadaśāyāmīśamanyaṃ viśiṣṭarūpādbhinnaṃ pasyati /

sattvaṃ buddhiḥ /

tāvatā mantravyākhyāmātreṇa /

rajaḥ avidyā, ādhvaṃsate, saṃśliṣati /

anyadivābhāsabhūtaṃ nānātvaṃ dṛṣṭaṃ syāttatra avidyakabuddhyādisaṃbandhādanyo bhūtvānyacakṣuṣā paśyet / tatrāvidyāyām /

yatra tu vidyāvasthāyām /

4 antaradhikaraṇam / sū. 13-17

antara upapatteḥ | BBs_1,2.13 |

'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti / etadyapyasminsarpirvodakaṃ vā siñcati vartmani eva gacchati' (chā. 4.15.1) ityādi śra8yate / tatra saṃśayaḥ kimayaṃ pratibimbātmakṣyadhikaraṇo nirdiśyate 'thavā vijñānātmā uta devatātmendriyasyādhiṣṭhātāthaveśvara iti / kiṃ tāvatprāptam, chāyātmā puruṣapratirūpā iti / kutaḥ, tasya dṛśyamānatvaprasiddheḥ / 'ya eṣo 'kṣiṇi puruṣo dṛśyate' iti ca prasiddavadupadeśāt / vijñānātmano vāyaṃ nirdeśa iti yuktam / sa hi cakṣuṣā rūpaṃ paśyaṃścakṣuṣi saṃnihito bhavati / ātmaśabdaścāsminpakṣe 'nukūlo bhavati / ādityapuruṣo vā cakṣuṣo 'nugrāhakaḥ pratīyate, 'raśmibhireṣo 'sminpratiṣṭhitaḥ' (bṛ. 5.5.2) iti śruteḥ / amṛtatvādīnāṃ ca devatātnyapi kathañcitsaṃbhavāt / neśvaraḥ, sthānaviśeṣanirdeśādityevaṃ prāpte brūmaḥ / parameśvara evākṣiṇyabhyantaraḥ puruṣa ihopadiṣṭa iti / kasmāt, upapatteḥ / upapadyate hi parameśvare guṇajātamihopadiśyamānam / ātmatvaṃ tāvanmukhyayā vṛttyā parameśvara upapadyate / 'sa ātmā tattvamasi' iti śruteḥ / amṛtatvābhayatve ca tasminnasakṛcchrutau śrūyete / tathā parameśvarānurūpametadakṣisthānam / yathāhi parameśvaraḥ sarvadoṣairaliptaḥ, apahatapāpmatvādiśravaṇāt / tathākṣisthānaṃ sarvaleparahimupadiṣṭaṃ, 'tadyadyapyasminsarpirvodakaṃ vā siñcati vartmani eva gacchati' iti śruteḥ / saṃyadvāmatvādiguṇopadeśaśca tasminnavakalpate /

'etaṃ saṃyaddhāma ityācakṣate etaṃ hi sarvāṇi vāmānyabhisaṃyanti' /
'eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati' /
' eṣa u eva bhāmānīreṣa hi sarveṣu lokeṣu bhāti' (chā. 4.15.2,3,4) iti ca /
ata upapatterantaraḥ parameśvaraḥ // 13 //

FN: vartmani pakṣmasthāne /

prasiddhavadupadeśaścakṣuṣatvoktireva /

ihetyakṣipuruṣoktiḥ /

saṃyaddhāmeti / vāmāni karmaphalānyetamakṣipuruṣaṃ hetumāśritya abhisaṃyantyutpadyante / vāmanīrvāmāni śobhanāni lokaṃ prāpayati / bhāmanīrbhāmāni bhānāni sarvatra nayatīti /

sthānādivyapadeśāc ca | BBs_1,2.14 |

kathaṃ punarākaśavatsarvagatasya brahmaṇo 'kṣyalpasthānamupapadyata iti /

atrocyate- bhavedeṣānavakḷptiḥ, yadyetadevaikaṃ sthānamasya nirdiṣṭaṃ bhavet / santi hyanyānyapi pṛthivyādīni sthānānyasya nirdiṣṭāni- 'yaḥ pṛthivyāṃ tiṣṭhan' (bṛ. 3.7.3) ityādinā /

teṣu hi cakṣurapi nirdiṣṭam- 'yaścakṣuṣi tiṣṭhan' iti /
'sthānādivyapadeśāt' ityādigrahaṇenaitaddarśayati- na kevalaṃ sthānamevaikamanucitaṃ brahmaṇo nirdiśyamānaṃ dṛśyate, kiṃ tarhi nāmarūpamityevañjātīyakamapyanāmarūpasya brahmaṇo 'nucitaṃ nirdiśyamānaṃ dṛśyate- 'tasyoditi nāma' 'hiraṇyaśmaśruḥ' (chā. 1.6.7,6) ityādi /
nirguṇamapi sadbrahma nāmarūpagatairguṇaiḥ saguṇamupāsanārthaṃ tatra tatropadiśyata ityetadapyuktameva /
sarvagatasyāpi brahmaṇa upalabdhyarthaṃ sthānaviśeṣo na virudhyate, śālagrāma iva viṣṇorityetadapyuktameva // 14 //

FN: sthānādanyādayo yeṣāṃ te sthānādayo nāmarūpaprakārāsteṣāṃ vyapadeśātsarvaṅgatasyaikasthānaniyamo nāvakalpate /

sukhaviśiṣṭābhidhānād eva ca | BBs_1,2.15 |

apica naivātra vivaditavyaṃ, kiṃ brahmāsminvākye 'bhidhīyate na veti / sukhaviśiṣṭābhidhānameva brahmatvaṃ siddham / sukhaviśiṣṭaṃ hi brahma yadvākyopakrame prakrāntaṃ 'prāṇo brahma kaṃ brahma khaṃ brahma' iti tadevehābhihitaṃ, prakṛtaparigrahasya nyāyyatvāt / 'ācāryastu te gatiṃ vaktā' (chā. 4 14.1) iti ca gatimātrābhidhānapratijñānāt /

kathaṃ punarvākyopakrame sukhaviśiṣṭaṃ brahma vijñāyata iti /

ucyate- 'prāṇo brahma kaṃ brahma khaṃ brahma' ityetadagnīnāṃ vacanaṃ śrutvopakosala uvāca- 'vijānāmyahaṃ yatprāṇo brahma kaṃ ca tu khaṃ ca na vijānāmi' iti / tatredaṃ prativacanam- 'yadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kaṃ' (chā. 4.10.5) iti / tatra khaṃśabdo bhūtākāśe nirūḍho loke / yadi tasya viśeṣaṇatvena kaṃśabdaḥ sukhavācī nopādīyeta / tathā sati kevale bhūtākāśe brahmaśabdo nāmādiṣviva pratīkābhiprāyeṇa prayukta iti pratītiḥ syāt / tathā kaṃśabdasya viṣayendriyasaṃparkajanite sāmaye sukhe prasiddhatvāt, yadi tasya khaṃśabdo viśeṣaṇatvena nopādīyeta, laukikaṃ sukhaṃ brahmeti pratītiḥ syāt / itaretaraviśeṣatau tu kaṅkhaṃśabdau sukhātmakaṃ brahma gamayataḥ / tatra dvitīye brahmaśabde 'nupādīyamāne kaṃ khaṃ brahmetyevocyamāne kaṃśabdasya viśeṣaṇatvenaivopayuktatvātasukhasya guṇasyādhyeyatvaṃ syāt, tanmā bhūdityubhayoḥ kaṅkhaṃśabdayorbrahmaśabdaśirastvaṃ 'kaṃ brahma khaṃ brahma' iti / iṣṭaṃ hi sukhasyāpi guṇasya guṇavaddhyeyatvam / tadevaṃ vākyopakrame sukhaviśiṣṭaṃ brahmopadiṣṭam /

pratyekaṃ ca gārhapatyādayo 'gnayaḥ svaṃ svaṃ mahimānamupadiśya 'eṣā somya te 'smadvidyātmavidyā ca' ityupasaṃharantaḥ pūrvatra brahma nirdiṣṭamiti jñāpayanti /
'ācāryastu te gatiṃ vaktā' iti ca gatimātrābhidhānapratijñānamarthāntaravivakṣāṃ vārayati /
'yathā puṣkarapalāśā āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate' (chā. 4.14.3) iti cākṣisthānaṃ puruṣaṃ vijānataḥ pāpenānupaghātaṃ bruvannakṣisthānasya puruṣasya brahmatvaṃ darśayati /
tasmātprakṛtasyaiva brahmaṇo 'kṣisthānatāṃ saṃyadvāmatvādiguṇatāṃ coktvārcirādikāṃ tadvido gatiṃ vakṣyāmītyupakramate- 'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca' (chā. 4.15.1) iti // 15 //

FN: pratīko nāmāśrayāntarapratyayasyāśrayāntare prakṣepaḥ / kṣayitā pāratantryādirvā āmayastatsahita ityarthaḥ / tadarthayorviśeṣitatvātchabdāvapi viśeṣitāvucyete / viśeṣaṇatvena svasya bhūtatvavyāvartakatvena / brahmapadaṃ śiro yayoste brahmaśirasī tayorbhāvo brahmaśirastvam /

śrutopaniṣatkagatyabhidhānāc ca | BBs_1,2.16 |

itaścākṣisthānaḥ puruṣaḥ parameśvaraḥ, yasmācchrutopaniṣatkasya śrutarahasyavijñānasya brahmavido yā gatirdevayānākhyā prasiddhā śrutau- 'athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayanta etadvai prāṇānāmāyatanametadamṛtamabhayametatparāyaṇametasmānna punarāvartante' (praśna. 1.10) iti / smṛtāvapi- 'agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam /

tatra prayātā gacchanti brahma brahmavido janāḥ' (gī. 8.24) iti /
saivāhākṣipuruṣavido 'bhidhīyamānā dṛśyate /
'atha yadu caivāsmiñchavyaṃ kurvanti yadi ca nārciṣamevābhisaṃbhavanti' ityupakramya 'ādityāccandramasaṃ candramaso vidyutaṃ tatpuruṣo 'mānavaḥ sa enānbrahma gamayatyeva devapatho brahmapatha etena pratipadyamānā imaṃ mānavamāvarte nāvartante' (chā. 4.17.5) iti /
tadiha brahmavidviṣayā prasiddhayā gatyākṣisthānasya brahmatvaṃ niścīyate // 16 //

FN: dehapātānantaryamathaśabdārthaḥ / etat vyaṣṭisamaṣṭikāraṇātmakaṃ hairaṇyagarbhaṃ padam / asminnupāsake mṛte putrādayaḥ śavyaṃ śavasaṃbandhi saṃskārādikarma kurvanti / mānavaṃ manoḥ sarge, āvarte janmamaraṇādyāvṛttiyuktam /

anavasthiter asaṃbhavāc ca netaraḥ | BBs_1,2.17 |

yatpunaruktaṃ chāyātmā, vijñānātmā, devatātmā vā syādakṣisthāna iti / atrocyate- na chāyātmādiritara iha grahaṇamarhati / kasmāt, anavasthiteḥ / na tāvacchāyātmanaścakṣuṣi nityamavasthānaṃ saṃbhavati / yadaiva hi kaścitpuruṣaścakṣurāsīdati tadā cakṣuṣi puruṣacchāyā dṛśyate, apagate tasminna dṛśyate / 'ya eṣo 'kṣiṇi puruṣaḥ' iti ca śrutiḥ saṃnidhānātsvacakṣuṣi dṛśyamānaṃ puruṣamupāsyatvenopadiśati / nacopāsanākāle chāyākaraṃ kañcitpuruṣaṃ cakṣuḥsamīpe saṃnidhāpyopāsta iti yuktaṃ kalpayitum / 'asyaiva śarīrasya nāśamanveṣa naśyati' (chā. 8.9.1) iti śrutiśchāyātmano 'pyanavasthitatvaṃ darśayati / asaṃbhavācca tasminnamṛtatvādīnāṃ guṇānāṃ na chāyātmani pratītiḥ / tathā vijñānātmano 'pi sādhāraṇe kṛtsnaśarīrendriyasaṃbandhe sati cakṣuṣyevāvasthitatvaṃ vaktuṃ na śakyam / brahmaṇastu vyāpino 'pi dṛṣṭa upalabdhyartho hṛdayādideśaviśeṣasaṃbandhaḥ / samānaśca vijñānātmanyapyamṛtatvādīnāṃ guṇānāmasaṃbandhaḥ / yadyapi vijñānātmā paramātmano 'nanya eva, tathāpyavidyākāmakarmakṛtaṃ tasminmartyatvamadhyaropitaṃ bhayaṃ cetyamṛtatvābhayatve nopapadyete / saṃyadvāmatvādayaścaitasminnanaiśvaryādanupapannā eva / devatātmanastu 'raśmibhireṣo 'sminpratiṣṭhitaḥ' iti śruteryadyapi cakṣuṣyavasthānaṃ syāttathāpyātmatvaṃ tāvanna saṃbhavati, parāgrūpatvāt / amṛtatvādayo 'pi na saṃbhavanti, utpattipralayaśravaṇāt / amaratvamapi devānāṃ cirakālāvasthānāpekṣam / aiśvaryamapi parameśvarāyattaṃ na svābhāvikam /

bhīṣāsmādvātaḥ pavate bhīṣodeti sūryaḥ /
bhīṣāsmādagniścendraśca mṛtyurdhāvati pañcamaḥ' (tai. 2.8) iti mantravarṇāt /
tasmātparameśvara evāyamakṣisthānaḥ pratyetavyaḥ /
asmiṃśca pakṣe dṛśyata iti prasiddhavadupādānaṃ śāstrādyapekṣaṃ vidvadviṣayaṃ prarocanārthamiti vyākhyeyam // 17 //

FN.:asya chāyākarasya bimbasya / parāk bāhyaṃ jagat / bhīṣā bhayena, asmāt brahmaṇaḥ, pavate calati / uktāpekṣayā pañcamo mṛtyuḥ samāptāyuṣāṃ nikaṭe dhāvatītyarthaḥ /

5 antaryāmyadhikaraṇam / sū. 18-20

antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | BBs_1,2.18 |

'ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāni yo 'ntaro yamayati' ityupakramya śrūyate- 'yaḥ pṛthivyāṃ tiṣṭhanpṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ' (bṛha. 3.7.1,2) ityādi / atrādhidaivatamadhilokamadhivedamadhiyajñamadhibhūtamadhyātmaṃ ca kaścidantaravasthito yamayitāntaryāmīti śrūyate / sa kimadhidaivādyabhimānī devatātmā kaścitkiṃvā prāptāṇimādyaiśvaryaḥ kaścidyogī kiṃvā paramātmā kiṃvārthāntaraṃ kiñcidityapūrvasaṃjñādarśanātmasaṃśayaḥ / kiṃ tāvannaḥ pratibhāti, saṃjñayā aprasiddhatvātsaṃjñino 'pyasiddhenārthāntareṇa kenacidbhavitavyamiti / athavā nānirūpitarūpamarthāntaraṃ śakyamastyabhyupagantum / antaryāmiśabdaścāntaryamanayogena pravṛtto nātyantamaprasiddhaḥ / tasmātpṛthivyādyabhimānī kaściddevo 'ntaryāmī syāt / tathāca śrūyate- 'pṛthivyeva yasyāyatanamagnirloko mano jyotiḥ' (bṛ. 3.9.10) ityādi / sa ca kāryakāraṇavattvātpṛthivyādīnantastiṣṭhanyamayatīti yuktaṃ devatātmano yamayitṛtvam / yogino vā kasyacitsiddhasya sarvānupraveśena yamayitṛtvaṃ syāt, natu paramātmā pratīyeta, akāryakaraṇatvādityevaṃ prāpta idamucyate- yo 'ntaryāmyadhidaivādiṣu śrūyate sa paramātmaiva syānnānya iti / kutaḥ, taddharmavyapadeśāt / tasya hi paramātmano dharmā iha nirdiśyamānā dṛśyante / pṛthivyādi tāvadadhidaivatādibhedabhinnaṃ samastaṃ vikārajātamantastiṣṭanyamayatīti paramātmano yamayitṛtvaṃ dharma upapadyate / sarvavikārakāraṇatve sati sarvaśaktyupapatteḥ / eṣa ta 'ātmāntaryāmyamṛtaḥ' iti cātmatvāmṛtatve mukhye paramātmana upapadyete / 'yaṃ pṛthivī na veda' iti ca pṛthivīdevatāyā avijñeyamantaryāmiṇaṃ bruvandevatātmano 'nyamantaryāmiṇaṃ darśayati / 'pṛthivī devatā hyahamasmi pṛthivītyatmānaṃ vijānīyāt' / tathā 'adṛṣṭo 'śrutaḥ' ityādivyapadeśo rūpādivihīnatvātparamātmana upapadyata iti / yattvakāryakaraṇasya paramātmano yamayitṛtvaṃ nopapadyata iti /

naiṣa doṣaḥ /

yānniyacchati tatkāryakaraṇaireva, tasya kāryakaraṇattvopapatteḥ /
tasyāpyanyo niyantetyanavasthādoṣaśca na saṃbhavati, bhedābhāvāt /
bhede hi satyanavasthādoṣopapattiḥ /
tasmātparamātmaivāntaryāmī // 18 //

FN: āyatanaṃ śarīraṃ, lokyate 'neneti lokacakṣuḥ, jyotirmanaḥ /

na ca smārtam ataddharmābhilāpāt | BBs_1,2.19 |

syādetat / adṛṣṭatvādayo dharmāḥ sāṃkhyasmṛtikalpitasya pradhānasyāpyupapadyante, rūpādihīnatayā tasya tairabhyupagamāt / 'apratarkyamavijñeyaṃ prasuptamiva sarvataḥ' (manu. 1.5) iti hi smaranti, tasyāpi niyantṛtvaṃ sarvavikārakāraṇatvādupapadyate / tasmātpradhānamantaryāmiśabdaṃ syāt / 'īkṣaternāśabdam' (bra. 1.1.5) ityatra nirākṛtamapi satpradhānamihādṛṣṭatvādivyapadeśasaṃbhavena punarāśaṅkyate / ata uttaramucyate- naca smārte pradhānamantaryāmiśabdaṃ bhavitumarhati / kasmāt,ataddharmābhilāpāt /

yadyapyadṛṣṭatvādivyapadeśaḥ pradhānasyasaṃbhavati tathāpi na draṣṭṛtvādivyapeśaḥ saṃbhavati, pradhānasyācetanatvena tairabhyupagamāt /
'adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā' (bṛha. 3.7.23) iti hi vākyaśeṣa iha bhavati /
ātmatvamapi na pradhānasyopapadyate /
19 //

yadi pradhānamātmatvadraṣṭṛtvādyasaṃbhavānnāntaryāmyabhyupagamyate, śārīrastarhyantaryāmī bhavatu / śārīro hi cetanatvāddraṣṭā śrotā mantā vijñātā ca bhavati, ātmā ca pratyaktvāt / amṛtaśca, dharmādharmaphalopabhogopapatteḥ / adṛṣṭatvādayaśca dharmāḥ śārīre parasiddhāḥ darśanādikriyāyāḥ kartari pravṛttivirodhāt / 'na dṛṣṭerdraṣṭāraṃ paśyeḥ' (bṛ. 3.4.2) ityādiśrutibhyaśca / tasya ca kāryakaraṇasaṃghātamantaryamayituṃ śīlaṃ, bhoktṛtvāt / tasmācchārīro 'ntaryāmītyata uttaraṃ paṭhati-

FN: amṛtaśceti vināśino dehāntarabhogānupapatterityarthaḥ /

kartarīti kriyāyāṃ guṇaḥ kartā, pradhānaṃ karma, tatraikasyāṃ kriyāyāmekasya guṇatvapradhānatvayorvirodhānna kartuḥ karmatvamityarthaḥ /

śarīraś cobhaye 'pi hi bhedenainam adhīyate | BBs_1,2.20 |

neti pūrvasūtrādanuvartate / śārīraśca nāntaryāmīṣyate / kasmāt / yadyapi draṣṭṛtvādayo dharmastasya saṃbhavanti tathāpi ghaṭākāśavadupādhiparicchinnatvānna kārtsyena pṛthivyādiṣvantaravasthātuṃ niyantuṃ ca śaknoti / apicobhaye 'pi hi śākhinaḥ kāṇvā mādhyandinānāścāntaryāmiṇo bhedenainaṃ śārīraṃ pṛthivyādivadadhiṣṭhānatvena niyamyatvena cādhīyate- 'yo vijñāne tiṣṭhan' (bṛ. 3.7.22) iti kāṇvāḥ / 'ya ātmani tiṣṭhan' iti mādhyandināḥ / 'ya ātmani tiṣṭhan' ityasminstāvatpāṭhe bhavatyātmaśabdaḥ śārīrasya vācakaḥ / 'yo vijñāne tiṣṭhan' ityasminnapi pāṭhe vijñānaśabdena śārīra ucyate / vijñānamayo hi śārīraḥ / tasmācchārīradanya īśvaro 'ntaryāmīti siddham / kathaṃ punarekasmindehe dvau draṣṭāravupapadyete, yaścāyamīśvaro 'ntaryāmī yaścāyamitaraḥ śārīraḥ / kā punarihānupapattiḥ / 'nānyo 'to 'sti draṣṭā' ityādi śrutivacanaṃ virudhyeta / atra hi prakṛtādantaryāmiṇo 'nyaṃ draṣṭāraṃ, śrotāraṃ, mantāraṃ, vijñātāraṃ cātmānaṃ pratiṣedhati / niyantrantarapratiṣedhārthametadvacanamiticet, na, niyantrantarāprasaṅgādaviśeṣaśravaṇācca / atrocyate-

avidyāpratyupasthāpitakāryakaraṇopādhinimitto 'yaṃ śārīrāntaryāmiṇorbhedavyapadeśo na pāramārthikaḥ / eko hi pratyagātmā bhavati, na dvau pratyagātmānau saṃbhavataḥ /

ekasyaiva tu bhedavyavahāra upādhikṛto yathā ghaṭākāśo mahākāśa iti /
tataśca jñātṛjñeyādibhedaśrutayaḥ pratyakṣādīni ca pramāṇāni saṃsārānubhavo vidhipratiṣedhaśāstraṃ ceti sarvametadupapadyate /
tathāca śrutiḥ 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' itvavidyāviṣaye sarve vyavahāraṃ darśayati /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' iti vidyāviṣaye sarve vyavahāraṃ vārayati // 20 //

adṛśyatvādhikaraṇam / sū. 21-23

adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.21 |

'atha parā yayā tadakṣaramadhigamyate', 'yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṃ tadapāṇipādaṃ nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ' (muṇḍa. 1.1.5,6) iti śrūyate / tatra saṃśayaḥ- kimayamadreśyatvādiguṇako bhūtayoniḥ pradhānaṃ syāduta śārīra āhosvitparameśvara iti / tatra pradhānamacetanaṃ bhūtayoniriti yuktaṃ, acetanānāmeva taddṛṣṭāntatvenopādānāt / 'yathorṇanābhiḥ sṛjate gṛhyate ca yathā pṛthivyāmoṣadhaḥ saṃbhavanti / yathā sataḥ puruṣotkeśalomāni tathākṣarātsaṃbhavatīha viśvam' (muṇḍa. 1.1.7) iti /

nanūrṇanābhiḥ puruṣaśca cetanāviha dṛṣṭāntatvenopāttau /

neti brūmaḥ / nahi kevalasya cetanasya tatra sūtrayonitvaṃ keśalomayonitvaṃ cāsti / cetanādhiṣṭhitaṃ hyacetanamūrṇanābhiśarīraṃ sūtrasya yoniḥ, puruṣaśarīraṃ ca keśalomnāmiti prasiddham / apica pūrvatrādṛṣṭatvādyabhilāṣasaṃbhave 'pi draṣṭṛtvādyabhilāṣāsaṃbhavānna pradhānamabhyupagatam / iha tvadṛśyatvādayo dharmāḥ pradhāne saṃbhavanti / nacātra virudhyamāno dharmaḥ kaścidabhilapyate /

nanu 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.1.9) ityayaṃ vākyaśeṣo 'cetane pradhāne na saṃbhavanti, kathaṃ pradhānaṃ bhūtayoniḥ pratijñāyata iti /

atrocyate- 'yayā tadakṣaramadhigamyate' 'yattadadreśyam' ityakṣaraśabdenādṛśyatvādiguṇakaṃ bhūtayoniṃ śrāvayitvā punarante śrāvayiṣyati- 'akṣarātparataḥ paraḥ' (muṇḍa. 2.1.2) iti / tatra yaḥ paro 'kṣarācchrutaḥ sa sarvajñaḥ sarvavitsaṃbhaviṣyati / pradhānameva tvakṣaraśabdanirdiṣṭaṃ bhūtayoniḥ / yadā tu yoniśabdo nimittavācī tadā śārīro 'pi bhūtayoniḥ syāt, dharmādharmābhyāṃ bhūtajātasyopārjanāditi / evaṃ prāpte 'bhidhīyate- yoyamadṛśyatvādiguṇako bhūtayoniḥ sa parameśvara eva syānnānya iti / kathametadavagamyate / dharmokteḥ / parameśvarasya hi dharma ihocyamāno dṛśyate- 'yaḥ sarvajñaḥ sarvavit' iti / nahi pradhānasyācetanasya śārīrasya vopādhiparicchinnadṛṣṭeḥ sarvajñatvaṃ sarvavittvaṃ vā saṃbhavati /

nanvakṣaraśabdanirdiṣṭādbhūtayoneḥ parasyaiva tatsarvajñatvaṃ ca na bhūtayoniviṣayamityuktam /

atrocyate- naivaṃ saṃbhavati / yatkāraṇaṃ 'akṣarātsaṃbhavatīha viśvam' iti prakṛtaṃ bhūtayonimiha jāyamānaprakṛtitvena nirdiśyānantaramapi jāyamānaprakṛtitvenaiva sarvajñaṃ nirdiśati- 'yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ / tasmādetadbrahma nāma rūpamannaṃ ca jāyate' iti / tasmānnirdeśasāmyena pratyabhijñāyamānatvātprakṛtasyaivākṣarasya bhūtayoneḥ sarvajñatvaṃ sarvavittvaṃ ca dharma ucyata iti gamyate / 'akṣarātparataḥ paraḥ' ityatrāpi na prakṛtādbhūtayonerakṣarātparaḥ kaścidabhidhūyate / kathametadavagamyate / 'yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām' (muṇḍa. 1.2.13) iti prakṛtya tasyaivākṣarasya bhūtayoneradṛśyatvādiguṇakasya vaktavyatvena pratijñātatvāt / kathaṃ tarhi 'akṣarātparataḥ paraḥ' iti vyapadiśyata iti, uttarasūtre tadvakṣyāmaḥ / apicātra dve vidye veditavye ukte- 'parā caivāparā ca' iti / tatrāparāmṛgvedādilakṣaṇāṃ vidyāmuktvā bravīti- 'atha parā yayā tadakṣaramadhigamyate ityādi / tatra parasyā vidyāyā viṣayatvenākṣaraṃ śrutam / yadi punaḥ parameśvarādanyadadṛśyatvādiguṇakamakṣaraṃ parikalpyeta neyaṃ parā vidyā syāt / parāparavibhāgo hyayaṃ vidyayorabhyudayaniḥśreyasaphalatayā parikalpyate / naca pradhānavidyā niḥśreyasaphalā kenacidabhyupagamyate / tisraśca vidyāḥ pratijñāyeran, tvatpakṣe 'kṣarādbhūtayoneḥ parasya paramātmanaḥ pratipādyamānatvāt / dve eva tu vidye veditavye iha nirdiṣṭe / 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti caikavijñānena sarvavijñānāpekṣaṇaṃ sarvātmake brahmaṇi vivakṣyamāṇe 'vakalpyate, nācetanamātraikāyatane pradhāne, bhogyavyatirikte vā bhoktari / apica 'sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha' (muṇḍa. 1.1.1) iti brahmavidyāṃ prādhānyenopakramya parāparavibhāgena parāṃ vidyāmakṣarādhigamanīṃ darśayaṃstayā brahmavidyātvaṃ darśayati / sā ca brahmavidyāsamākhyā tadadhigamyasyākṣarasyābrahmatve bādhitā syāt / aparargvedādilakṣaṇā karmavidyā brahmavidyopakrama upanyasyate brahmavidyāpraśaṃsāyai / 'plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma / etacchreyo yo 'bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpiyanti' (muṇḍa. 1.2.7) ityevamādinindāvacanāt / ninditvā cāparāṃ vidyāṃ tato viraktasya paravidyādhikāraṃ darśayati- 'parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena / tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śretriyaṃ brahmaniṣṭham' (muṇḍa. 1.2.12) iti / yattūktamacetanānāṃ pṛthivyādīnāṃ dṛṣṭāntatvenopādānāddārṣṭāntikenāpyacetanena bhūtayoninā bhavitavyamiti /

tadayuktam /
nahi dṛṣṭāntadārṣṭāntikayoratyantasāmyena bhavitavyamiti niyamo 'sti /
apica sthūlāḥ pṛthivyādayo dṛṣṭāntatvenopāttā iti na sthūla eva dārṣṭāntiko bhūtayonirabhyupagamyate /
tasmādadṛśyatvādiguṇako bhūtayoniḥ parameśvara eva // 21 //

FN: adreśyamadṛśyaṃ jñānendriyaiḥ, agrāhyaṃ karmendriyaiḥ /

ūrṇanābhirlūtākīṭaḥ /

pūrvatra pūrvasminnadhikaraṇe /

nahīti / 'aktāḥ śarkarā upadadhātī' tyatra 'tejo vai ghṛtaṃ' iti śeṣānnirṇayavadatrāpi adṛśyavādeḥ śeṣānnirṇayaḥ /

yena jñānenākṣaraṃ prakṛtaṃ bhūtayoniṃ puruṣaṃ satyaṃ veda /

sarvavidyānāṃ pratiṣṭhā samāptiryasyām /

plavante gacchanti asthāyina iti plavāḥ / aṣṭādaśeti ṣoḍaśārtvijaḥ yajamānaḥ patnī cetyaṣṭādaśa / yeṣūktaṃ avaramanityaṃ karma yajñaḥ / apiyanti prāpnuvanti /

pratyakṣādinā karmasādhyāṃllokānanityatayā jñātvā nirvedaṃ vairāgyaṃ gacchet / kutaḥ, kṛtena karmaṇā akṛto mokṣo nāsti /

viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | BBs_1,2.22 |

itaśca parameśvara eva bhūtayonirnetarau śārīraḥ pradhānaṃ vā / kasmāt / viśeṣaṇabhedavyapadeśābhyām / viśinaṣṭi hi prakṛtaṃ bhūtayoniṃ śārīrādvilakṣaṇatvena- ' divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ / aprāṇo hyamanāḥ śubhraḥ' (muṇḍa. 2.1.2) iti / nahyetaddivyādiviśeṣaṇamavidyāpratyupasthāpitanāmarūpaparicchedābhimāninastaddharmānsvātmani kalpayataḥ śārīrasyopapadyate / tasmātsākṣādaupaniṣadaḥ puruṣa ihocyate / tathā pradhānādapi prakṛtaṃ bhūtayoniṃ bhedena vyapadiśati- 'akṣarātparataḥ paraḥ' iti /

akṣaramavyākṛtaṃ nāmarūpabījaśaktirūpaṃ bhūtasūkṣmamīśvarāśrayaṃ tasyaivopādhibhūtaṃ sarvasmādvikārātparo yo 'vikārastasmātparataḥ para iti bhedena vyapadeśātparamātmānamiha vivakṣitaṃ darśayati /
nātra pradhānaṃ nāma kiñcitsvatantraṃ tattvamabhyupagamya tasmādbhedavyapadeśa ucyate /
kiṃ tarhi yadi pradhānamapi kalpyamānaṃ śrutyavirodhenāvyākṛtādiśabdavācyaṃ bhūtasūkṣmaṃ parikalpyeta parikalpyatām /
tasmādbhedavyapadeśātparameśvaro bhūtayonirityetadiha pratipādyate // 22 //

kutaśca parameśvaro bhūtayoniḥ-

FN: aśnoti vyāpnoti svavikārajātamityakṣaram / avyākṛtamavyaktam / nāmarūpayorbījamīśvarastasya śaktirūpam /

rūpopanyāsāc ca | BBs_1,2.23 |

apica 'akṣarātparataḥ paraḥ' ityasyānantaram 'etasmājjāyate prāṇaḥ' iti prāṇaprabhṛtīnāṃ pṛthivīparyantānāṃ tatvānāṃ sargamuktvā tasyaiva bhūtayoneḥ sarvavikārātmakaṃ rūpamupanyasyamānaṃ paśyāmaḥ- 'agnirmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāgvivṛtāśca vedāḥ / vāyuḥ prāṇo hṛdayaṃ viśvamasya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā' (muṇḍa. 2.1.4) iti / tacca parameśvarasyaivocitaṃ, sarvavikārakāraṇatvāt / na śārīrasya tanumahimnaḥ / nāpi pradhānasyāyaṃ rūpopanyāsaḥ saṃbhavati, sarvabhūtāntarātmatvāsaṃbhavāt / tasmātparameśvara eva bhūtayonirnetarāviti gamyate / kathaṃ punarbhūtayonerayaṃ rūpopanyāsa iti gamyate, prakaraṇāt, 'eṣaḥ' iti ca prakṛtānukarṣaṇāt / bhūtayoniṃ hi prakṛtya 'etasmājjāyate prāṇaḥ', 'eṣa sarvabhūtāntarātmā' iti vacanaṃ bhūtayoniviṣayameva bhavati / yathopādhyāyaṃ prakṛtyaitasmādadhīṣvaiṣa vedavedāṅgapāraga iti vacanamupādhyāyaviṣayaṃ bhavati tadvat / kathaṃ punaradṛśyatvādiguṇakasya bhūtayonervigrahavadrūpaṃ saṃbhavati / sarvātmatvavivakṣayedamucyate natu vigrahavattvavivakṣayetyadoṣaḥ / 'ahamannamahamannādaḥ' (tai. 3.10.6) ityādivat / anye punarmanyante- nāyaṃ bhūtayone rūpopanyāsaḥ, jāyamānatvenopanyāsāt / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca / khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' iti hi pūrvatra prāṇādipṛthivyantaṃ tattvajātaṃ jāyamānatvena niradikṣat / uttaratrāpi ca 'tasmādagniḥ samidho yaśca sūryaḥ' ityevamādi, 'ataśca sarvā oṣadhayo rasāśca' ityevamantaṃ jāyamānatvenaiva nirdekṣyati / ihaiva kathamakasmādantarāle bhūtayone rūpamupanyaset / sarvātmatvamapi sṛṣṭiṃ parisamāpyopadekṣyati- 'puruṣa evedaṃ viśvaṃ karma' (muṇḍa. 2.1.10) ityādinā / śrutismṛtyośca trailokyaśarīrasya prajāpaterjanmādi nirdiśyamānamupalabhāmahe- 'hiraṇyagarbhaḥ samavartatāgne bhūtasya jātaḥ patireka āsīt / sa dādhāra pṛthivī dyāmutemāṃ kasmai devāya haviṣā vidhema' (ṛ.sa. 10.121.1) iti / samavartatetyajāyatetyarthaḥ /

tathā 'sa vai puruṣa ucyate /
ādikartā sa bhūtānāṃ brahmāgre samavartata' iti ca /
vikārapuruṣasyāpi sarvabhūtāntarātmatvaṃ saṃbhavati, prāṇātmanā sarvabhūtānāmadhyātmamavasthānāt /
asminpakṣe 'puruṣa evedaṃ viśvaṃ karma' ityādi sarvarūpopanyāsaḥ parameśvarapratipattiheturiti vyākhyeyam // 23 //

FN: agnirdyulokaḥ vivṛtā veda vāk, padbhyāṃ pādau /

tanumahimno 'lpaśakteḥ /

yaśca sūryo dyulokāgneḥ samidha iva bhāsakaḥ /

hiraṇyagarbhaḥ agre samavartata / jātaḥ san bhūtagrāmasyaikaḥ patirbabhūveti śeṣaḥ / kasmai prajāpataye / vidhema paricarema /

vaiśvānarādhikaraṇam / sū. 24-32

vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.24 |

'ko na ātmā kiṃ brahma' iti, 'ātmānamevemaṃ vaiśvānaraṃ saṃpratyadhyeṣi tameva no brūhi' (chā. 5.11.1,6) iti copakramya dyusūryavāyvākāśavāripṛthivīnāṃ sutejastvādiguṇayogamekaikopāsananindayā ca vaiśvānaraṃ pratyeṣāṃ mūrdhādibhāvamupadiśyāmnāyate-

'yastvetamevaṃ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāḥse sa sarveṣu lokeṣu bhūteṣu sarveṣvātmasvannamatti tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni barhirhṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyamāvahanīyaḥ' (chā. 5.18.2) ityādi / tatra saṃśayaḥ- kiṃ vaiśvānaraśabdena jāṭharo 'gnirupadiśyata uta bhūtāgniratha tadabhimāninī devatā athavā śārīra āhosvitparameśvara iti / kiṃ punaratra saṃśayakāraṇam / vaiśvānara iti jāṭharabhūtāgnidevatānāṃ sādhāraṇaśabdaprayogādātmeti ca śārīraparameśvarayoḥ / tatra kasyopādānaṃ nyāyyaṃ kasya vā hānamiti bhavati saṃśayaḥ / kiṃ tāvatprāptam, jāṭharo 'gniriti / kutaḥ / tatra hi viśeṣaṇa kvacitprayogo dṛśyate- 'ayamagnirvaiśvānaro yo 'yamantaḥ puruṣe yenedamannaṃ pacyate yadidamadyate' (bṛha. 5.9) ityādau / agnimātraṃ vā syāt, sāmānyenāpi prayogadarśanāt 'viśvasmā agniṃ bhuvanāya devā vaiśvānaraṃ ketumahnāmakṛṇvan' (ṛ.saṃ. 10.88.12) ityādau / agniśarīrā vā devatā syāt, tasyāmapi prayogadarśanāt 'vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānāmabhiśrīḥ' (ṛ.saṃ. 1.18.1) ityevamādyāyāḥ śruterdevatāyāmaiśvaryādyupetāyāṃ saṃbhavāt / athātmaśabdasāmānādhikaraṇyādupakrame ca 'ko na ātmā kiṃ brahma' iti kevalātmaśabdaprayogādātmaśabdavaśena ca vaiśvānaraśabdaḥ pariṇeya ityucyate, tathāpi śārīra ātmā syāt, tasya bhauktṛtvena vaiśvānarasaṃnikarṣāt / prādeśamātramiti ca viśeṣaṇasya tasminnupādhiparicchinne saṃbhavāt / tasmānneśvaro vaiśvānara ityevaṃ prāpte tata idamucyate- vaiśvānaraḥ paramātmā bhavitumarhatīti / kutaḥ, sādhāraṇaśabdaviśeṣāt / sādhāraṇaśabdayorviśeṣaḥ sādhāraṇaśabdaviśeṣaḥ / yadyapyetāvubhāvapyātmavaiśvānaraśabdau sādhāraṇaśabdau, vaiśvānaraśabdastu trayasya sādhāraṇaḥ, ātmaśabdaśca dvayasya tathāpi viśeṣo dṛśyate, yena parameśvaraparatvaṃ tayorabhyupagamyate, 'tasya ha vā etasyāmātmano vaiśvānarasya mūrdhaiva sutejāḥ' ityādi / atra hi parameśvara eva dyumūrdhatvādiviśiṣṭo 'vasthāntaragataḥ pratyagātmatvenopanyasta ādhyānāyeti gamyate, kāraṇatvāt / kāraṇasya hi sarvābhiḥ kāryagatābhiravasthābhiravasthāvattvāddyulokādyavayavatvamupapadyate /

'sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti' iti ca sarvalokādyāśrayaṃ phalaṃ śrūyamāṇaṃ paramakāraṇaparigrahe saṃbhavati /
'evaṃ hāsya sarve pāpmānaḥ pradūyante' (chā. 5.24.3) iti ca tadvidaḥ sarvapāpmapradāhaśravaṇam /
'ko na ātmā kiṃ brahma' iti cātmabrahmaśabdābhyāmupakrama ityevametāni liṅgāni parameśvaramevāvagamayanti /
tasmātparameśvara eva vaiśvānaraḥ // 24 //

FN: ko na iti / prācīnaśālasatyayajñendradyumnajanabuḍilāḥ sametyetthaṃ mīmāṃsāṃ cakruḥ kekayarājaṃ gatvā / adhyeṣi smarasi /

ābhimukhyenāparokṣatayā viśvaṃ mimīte jānātītyabhivimānastam / saṃdeho dehasya madhyabhāgaḥ / rayirdhanam /

viśvasmai bhuvanāya vaiśvānaramagnimahnāṃ ketuṃ cihnaṃ sūryamakṛṇvandevāḥ / tadudaye dinavyavahārāt /

vaiśvānarasya devasya sumatau śobhanabuddhau vayaṃ syāma bhavema / tasyāsmadvaṣayā sumatirbhavatvityarthaḥ /

avasthāntaramadhyātmamadhidaivamityevaṃrūpam /

yathāgnau nikṣiptamiṣīkātūlaṃ dahyate evaṃ hāsya viduṣaḥ /

smaryamāṇam anumānaṃ syād iti | BBs_1,2.25 |

itaśca parameśvara eva vaiśvānaraḥ, yasmātparameśvarasyaivāgnirāsyaṃ dyaurmūrdhetīdṛśaṃ trailokyātmakaṃ rūpaṃ smaryate- 'yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ /
sūryaścakṣurdiśaḥ śrotraṃ tasmai lokātmane namaḥ //

' iti / etatsmaryamāṇaṃ rūpaṃ mūlabhūtāṃ śrutimanumāpayadasya vauśvānaraśabdasya parameśvaraparatve 'numānaṃ liṅgaṃ gamakaṃ syādityarthaḥ / itiśdo hetvarthaḥ / yasmādidaṃ gamakaṃ tasmādapi vaiśvānaraḥ paramātmaivetyarthaḥ /

yadyapi stutiriyaṃ 'tasmai lokātmane namaḥ' iti /
stutitvamapi nāsati mūlabhūte vedavākye samāyagīdṛśena rūpeṇa saṃbhavati /
'dyāṃ mūrdhānaṃ yasya viprā vadanti khaṃ vai nābhiṃ candrasūryau ca netre /
diśaḥ śrotre viddhi pādau kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā //

' ityevañjātīyakā ca smṛtirihodāhartavyā // 25 //

śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | BBs_1,2.26 |

atrāha- na parameśvaro vaiśvanaro bhavitumarhati / kutaḥ, śabdādibhyo 'ntaḥpratiṣṭhānācca / śabdastāvadvaiśvānaraśabdo na parameśvare saṃbhavati, arthāntare rūḍhatvāt / tathāgniśabdaḥ 'sa eṣo 'gnirvaiśvānaraḥ' iti / ādiśabdāt 'hṛdayaṃ gārhapatyaḥ' (chā. 5.18.2) ityādyagnitretāprakalpanam / 'tadyadbuktaṃ prathamamāgacchettaddhomīyam' (chā. 5.10.1) ityādinā ca prāṇāhutyadhikaraṇatāsaṃkīrtanam / etebhyo hetubhyo jāṭharo vaiśvānaraḥ pratyetavyaḥ / tathāntaḥpratiṣṭhānamapi śrūyate- 'puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti / tacca jāṭhare saṃbhavati / yadapyuktaṃ- mūrdhaiva sutejā ityāderviśeṣātkāraṇātparamātmā vaiśvānara iti / atra brūmaḥ- kuto hyeṣa nirṇayaḥ, yadubhayathāpi viśeṣapratibhāne sati parameśvaraviṣaya eva viśeṣa āśrayaṇīyo na jāṭharaviṣaya iti / athavā bhūtāgnerantarbahiścāvatiṣṭhamānasyaiṣa nirdeśo bhaviṣyati / tasyāpi hi dyulokādisaṃbandho mantravarṇādavagamyate- 'yo bhānunā pṛthivī dyāmutemāmātatāna rodasī antarikṣam' (ṛ.sa. 10.88.3) ityādau / athavā taccharīrāyā devatāyā aiśvaryayogāddyulokādyavayavatvaṃ bhaviṣyati / tasmānna parameśvaro vaiśvānara iti / atrocyate- na tathādṛṣṭyupadeśāditi / na śabdādibhyaḥ kāraṇebhyaḥ parameśvarasya pratyākhyānaṃ yuktam / kutaḥ, tathā jāṭharāparityāgena dṛṣṭyupadeśāt / parameśvaradṛṣṭirhi jāṭhare vaiśvānara ihopadiśyate, 'mano brahmetyupāsīta' (chā. 3.18.1) ityādivat / athavā jāṭharavaiśvānaropādhibhiḥ parameśvara iha draṣṭavyatvenopadiśyate, 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.2) ityādivat / yadi ceha parameśvaro na vivakṣyeta kevala eva jāṭharo 'gnirvivakṣyeta tato mūrdhaiva sutejā ityādirviśeṣasyāsaṃbhava eva syāt / yathā tu devatābhūtāgnivyapāśrayeṇāpyayaṃ viśeṣa upapādayituṃ na śakyate tathottarasūtre vakṣyāmaḥ / yadi ca kevala eva jāṭharo vivakṣyeta, puruṣe 'ntaḥpratiṣṭhitatvaṃ kevalaṃ tasya syānna tu puruṣatvam / puruṣamapi cainamadhīyate vājasaneyinaḥ- 'sa eṣo 'gnirvaiśvānaro yatpuruṣaḥ sa yo haitamevamagniṃ vaiśvānaraṃ puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' (śa.brā. 10.6.1.11) iti /

parameśvarasya tu sarvātmatvātpuruṣatvaṃ puruṣe 'ntaḥpratiṣṭhitatvaṃ cobhayamupapadyate /
ye tu 'puruṣavidhamapi cainamadhīyate' iti sūtrāvayavaṃ paṭhanti, teṣāmeṣor'thaḥ- kevalajāṭharaparigrahe puruṣe 'ntaḥpratiṣṭhitatvaṃ kevalaṃ syānna puruṣavidhatvam /
puruṣavidhamapi cainamadhīyate vājasaneyinaḥ- 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /
puruṣavidhatvaṃ ca prakaraṇādyadadhidaivataṃ dyumūrdhatvādi pṛthivīpratiṣṭhitatvāntaṃ, yaccādhyātmaṃ prasiddhaṃ mūrdhatvādi cubukapratiṣṭhitatvāntaṃ tatparigṛhyate // 26 //

FN: bhaktamannaṃ homīyaṃ homasādhanaṃ tena prāṇāgnihotraṃ kāryamityarthaḥ /

imāṃ pṛthivīmuta dyāmapi dyāvāpṛthivyāveva rodasī yo bhānurūpeṇātatāna vyāptavān / antarikṣaṃ ca tayormadhyamātatāna sa devo dyulokādyavayavo dhyeya ityarthaḥ /

yat yaḥ / puruṣaḥ pūrṇaḥ / yo veda sa sarvatra bhuṅkte /

ata eva na devatā bhūtaṃ ca | BBs_1,2.27 |

yatpunaruktaṃ bhūtāgnerapi mantravarṇe dyulokādisaṃbandhadarśanānmūrdhaiva sutejā ityādyavayavakalpanaṃ tasyaiva bhaviṣyatīti, yaccharīrāyā devatāyā vaiśvaryayogāditi, tatparihartavyam / atrocyate- ata evoktebhyo hetubhyo na devatā vaiśvānaraḥ / tathābhūtāgnirapi na vaiśvānaraḥ /

nahi bhūtāgnerauṣṇyaprakāśamātrātmakasya dyumūrdhatvādikalpanopapadyate, vikārasya vikārāntarātmatvāsaṃbhavāt /
tathā devatāyāḥ satyapyaiśvaryayoge na dyumūrdhatvādikalpanā saṃbhavati /
akāraṇatvātparameśvarādhīnaiśvaryatvācca /
ātmaśabdāsaṃbhavaśca sarveṣveṣu pakṣeṣu sthita eva // 27 //

sākṣād apy avirodhaṃ jaiminiḥ | BBs_1,2.28 |

pūrve jāṭharāgnipratīko jāṭharāgnyupādhiko vā parameśvara upāsya ityuktamantaḥpratiṣṭhitatvādyanurodhena / idānīṃ tu vinaiva pratīkopādhikalpanābhyāṃ sākṣādapi parameśvaropāsanaparigrahe na kaścidvirodha iti jaiminirācāryo manyante /

nanu jāṭharāgnyaparigrahe 'ntaḥpratiṣṭhitatvavacanaṃ śabdadīni ca kāraṇāni virudhyeranniti /

atrocyate- antaḥpratiṣṭhitatvavacanaṃ tāvanna virudhyate / nahīha 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti jāṭharāgnyabhiprāyeṇedamucyate / tasyāprakṛtatvādasaṃśabditatvācca / kathaṃ tarhi yatprakṛtaṃ mūrdhādicubukānteṣu puruṣāvayaveṣu puruṣavidhitvaṃ kalpitaṃ tadabhiprāyeṇedamucyate- 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /

yathā vṛkṣe śākhāṃ pratiṣṭhitāṃ paśyatīti tadvat / athavā yaḥ prakṛtaḥ paramātmādhyātmamadhidaivataṃ ca puruṣavidhitvopādhistasya yatkevalaṃ sākṣirūpaṃ tadabhiprāyeṇedamucyate- 'puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti / niścite ca pūrvāparālocanavaśena paramātmaparigrahe tadviṣaya eva vaiśvānaraśabdaḥ kenacidyogena vartiṣyate / viśvaścāyaṃ naraśceti, viśveṣāṃ vāyaṃ naraḥ, viśve vā narā asyeti viśvānaraḥ, paramātmā, sarvātmatvāt /

viśvānara eva vaiśvānaraḥ /
taddhito 'nanyārthaḥ, rākṣasavāyasādivat /
agniśabdo 'pyagraṇītvādiyogāśrayaṇena paramātmaviṣaya eva bhaviṣyati /
gārhapatyādikalpanaṃ prāṇāhutyadhikaraṇatvaṃ ca paramātmano 'pi sarvātmatvādupapadyate // 28 //

kathaṃ punaḥ parameśvaraparigrahe prādeśamātraśrutirupapadyata iti tāṃ vyākhyātumārabhate-

FN: antaḥpratiṣṭhitatvaṃ mādhyasthyaṃ sākṣitvamityarthaḥ /

atra nare 'saṃjñāyā' miti pūrvapadasya dīrghatvam /

ananyārthatvaṃ prakṛtyarthātiriktārthaśūnyatvam /

abhivyakter ity āśmarathyaḥ | BBs_1,2.29 |

atimātrasyāpi parameśvarasya prādeśamātratvamabhivyaktinimittaṃ syāt /
abhivyajyate kila prādeśamātraparimāṇaḥ parameśvara upāsakānāṃ kṛte /
pradeśeṣu vā hṛdayādiṣūpalabdhisthāneṣu viśeṣaṇābhivyajyate /
ataḥ parameśvare 'pi prādeśamātraśrutirabhivyakterupapadyata ityāśmarathya ācāryo manyate // 29 //

FN: atikrāntā mātrāḥ parimāṇaṃ yasya tasyeti yāvat /

pradeśeṣu vā mīyata iti prādeśamātraḥ /

anusmṛter bādariḥ | BBs_1,2.30 |

prādeśamātrahṛdayapratiṣṭhena vāyaṃ manasānusmaryate tena prādeśamātra ityucyate / yathā prasthamitāyavāḥ prasthā ityucyante tadvat / yadyapi ca yaveṣu svagatameva parimāṇaṃ prasthasaṃbandhādvyajyate /

naceha parameśvaragataṃ kiñcitparimāṇamasti yaddhṛdayasaṃbandhādvyajyate /
tathāpi prayuktāyāḥ pradeśamātraśruteḥ saṃbhavati yathākathañcidanusmaraṇamālambanamityucyate /
prādeśamātratvena vāyamaprādeśamātro 'pyanusmaraṇīyaḥ prādeśamātraśrutyarthavattāyai /
evamanusmṛtinimittā parameśvare prādeśamātraśrutiriti bādarirācāryo manyate // 30 //

FN: prādeśena manasā mīyata iti vā / prayuktāyāstadarthe vartamānāyāḥ /

saṃpatter iti jaiminis tathā hi darśayati | BBs_1,2.31 |

saṃpattinimittā vā syātprādeśamātraśrutiḥ / kutaḥ / tathāhi- samānaprakaraṇaṃ vājasaneyibrāhmaṇaṃ dyuprabhṛtīnpṛthivīparyantāṃstrailokyātmano vaiśvānarasyāvayavānadhyātmamūrdhaprabhṛtiṣu cubukaparyanteṣu dehāvayaveṣu saṃpādayatprādeśamātrasaṃpattiṃ parameśvarasya darśayati- 'prādeśamātramiva ha vai devāḥ suviditā abhisaṃpannāstathā nu va etānvakṣyāmi yathā prādeśamātramevābhisaṃpādayiṣyāmīti / sa hovāca mūrdhānamupadiśannuvācaiṣa vā atiṣṭhā vaiśvānara iti / cakṣuṣī upadiśannuvācaiṣa vai sutejā vaiśvānara iti / nāsike upadiśannuvācaiṣa vai pṛthagvartmātmā vaiśvānara iti / mukhyamākāśamupadiśannuvācaiṣa vai bahulo vaiśvanara iti / mukhyā apa upadiśannuvācaiṣa vai rayirvaiśvānara iti / cubukamupadiśannuvācaiṣa vai pratiṣṭhā' iti / cubukamityadharaṃ mukhaphalakamucyate / yadyapi vājasaneyake dyauratiṣṭhātvaguṇāsamāmnāyata ādityaśca sutejastvaguṇaḥ /

chāndogye punardyaiḥ sutejastvaguṇā samāmnāyata ādityaśca viśvarūpaguṇaḥ /
tathāpi naitāvatā viśeṣeṇa kiñciddhīyate, prādeśamātraśruteraviśeṣāt /
sarvaśākhāpratyayatvācca /
saṃpattinimittāṃ prādeśamātraśrutiṃ yuktatarāṃ jaimnirācāryo manyate // 31 //

āmananti cainam asmin | BBs_1,2.32 |

āmananti cainaṃ parameśvaramasminmūrdhacubukāntarāle jābālāḥ- 'ya eṣo 'nto 'vyakta ātmā so 'vimukte pratiṣṭhita iti / so 'vimuktaḥ kasminpratiṣṭhita iti / varaṇāyāṃ nāsyāṃ ca madhye pratiṣṭhita iti / kā vai varaṇā kā ca nāsīti' / tatra cemāmeva nāsikāṃ varaṇā nāsīti nirucya yā sarvāṇīndriyakṛtāni pāpāni vārayatīti sā varaṇā, sarvāṇīndriyakṛtāni pāpāni nāśayatīti sā nāsīti / punarāmananti- 'ka tamaccāsya sthānaṃ bhavatīti / bhruvordhāraṇasya ca yaḥ saṃdhiḥ sa eṣa dyulokasya parasya ca saṃdhirbhavatīti' (jābā. 1) / tasmādupapannā parameśvare prādeśamātraśrutiḥ / abhivimānaśrutiḥ pratyagātmatvābhiprāyā / pratyagātmatayā sarvaiḥ prāṇibhirabhivimīyata ityabhimānaḥ /

abhigato vāyaṃ pratyagātmatvādvimānaśca mānaviyogādityabhivimānaḥ / abhivimimīyate vā sarve jagatkāraṇatvādityabhivimānaḥ /

tasmātparameśvaro vaiśvānara iti siddham // 32 //

iti śrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya dvitīyaḥ pādaḥ // 2 //

FN: avimukte avidyopādhikalpitāvacchede jīvātmi bhedakalpanayā pratiṣṭhita upāsyaḥ /

varaṇā bhrūḥ /

vimīyate jñāyate /

abhivimīmīte nirmimīte /

____________________________________________________________________________________________ ____________________________________________________________________________________________

prathamādhyāye tṛtīyaḥ pādaḥ /

[atrāspaṣṭabrahmaliṅgānāṃ prāyo jñeyabrahmaviṣayāṇāṃ vicāraḥ / evaṃ pādatrayeṇāpi vākyavicāraḥ]

1 dyubhvādyadhikaraṇam / sū. 1-7

dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 |

idaṃ śrūyate- 'yasmindyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ / tamevaikaṃ jānatha ātmānamanyā vāco vimucyathāmṛtasyaiṣa setuḥ' (muṇḍa. 2.2.5) iti / atra yadetaddyuprabhṛtīnāmotatvavacanādāyatanaṃ kiñcidavagamyate, tatkiṃ paraṃ brahma syādāhosvidarthāntaramiti saṃdihyate / tatrārthāntaraṃ kimapyāyatanaṃ syāditi prāptam / kasmāt, 'amṛtasyaiṣa setuḥ' iti śravaṇāt / pāravānhi loke setuḥ prakhyātaḥ / naca parasya brahmaṇaḥ pāravattvaṃ śakyamabhyupagantuṃ, 'anantamapāram' (bṛha. 2.4.12) iti śravaṇāt / arthāntare cāyatane parigṛhyamāṇe smṛtiprasiddhaṃ pradhānaṃ parigrahītavyaṃ, tasya kāraṇatvādāyatanatvopapatteḥ / śrutiprasiddho vā vāyuḥ syāt, 'vāyurvai gautama tatsūtraṃ vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti' (bṛha. 3.7.2) iti vāyorapi vidhāraṇatvaśravaṇāt / śārīro vā syāt / tasyāpi bhoktṛtvādbhogyaṃ prapañcaṃ pratyāyatanatvopapatterityevaṃ prāpta idamāha- dyubhvādyāyatanamiti / dyauśca bhūśca dyubhuvau dyubhuvāvādī yasya tadidaṃ dyubhvādi / yadetadasminvākye dyauḥ pṛthivyantarikṣaṃ manaḥ prāṇā ityevamasmākaṃ jagadotatvena nirdiṣṭaṃ tasyāyatanaṃ paraṃ brahma bhavitumarhati / kutaḥ / svaśabdāt, ātmaśabdādityarthaḥ / ātmaśabdo hīha bhavati- 'tamevaikaṃ jānatha ātmānam' iti / ātmaśabdaśca paramātmaparigrahe samyagavakalpate nārthāntaraparigrahe / kvacicca svaśabdenaiva brahmaṇa āyatanatvaṃ śrūyate-' sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ' (chā. 6.8.4) iti / svaśabdenaiva ceha purastādupariṣṭācca brahma saṃkīrtyate- 'puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam' iti / 'brahmaivedamamṛtaṃ purastādbrahma paścādbrahma dakṣiṇaścottareṇa' (muṇḍa. 2.2.11) iti ca / tatra tvāyatanāyatanayadbhāvaśravaṇāt / sarvaṃ brahmeti ca sāmānādhikaraṇyāt / yathānekātmako vṛkṣaḥ śākhā skandho mūlaṃ cetyevaṃ nānāraso vicitra ātmetyāśaṅkā saṃbhavati, tāṃ nivartayituṃ sāvadhāraṇamāha- 'tamevaikaṃ jānatha ātmānam' iti / etaduktaṃ bhavati- na kāryaprapañcaviśiṣṭo vicitra ātmā vijñeyaḥ / kintarhyavidyākṛtaṃ kāryaprapañcaṃ vidyayā pravilāpayantastamevaikamāyatanabhūtamātmānaṃ jānathaikarasamiti / yathā yasmānnāste devadattastadānayetyukta āsanamevānayati na devadattam / tadvadāyatanabhūtasyaivaikarasasyātmano vijñeyatvamupadiśyate / vikārānṛtābhisaṃdhasya cāpavādaḥ śrūyate- 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (kā. 2.4.11) iti / sarvaṃ brahmeti tu sāmānādhikaraṇyaṃ prapañcapravilāpanārthaṃ nānekarasatāpratipādanārtham / 'sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana evaivaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛha. 4.5.13) ityekarasatāśravaṇāt / tasmāddyubhvādyāyatanaṃ paraṃ brahma / yattūktaṃ, setuśruteḥ setośca pāravattvopapatterbrahmaṇor'thāntareṇa dyubhvādyāyatanena bhavitavyamiti / atrocyate- vidhāraṇatvamātramatra setuśrutyā vivakṣyate na pāravattvādi /

nahi mṛddārumayo loke seturdṛṣṭa ityatrāpi mṛddārumaya evaseturabhyupagamyate /
setuśabdārtho 'pi vidhāraṇatvamātrameva na pāravattvādi ṣiño bandhanakarmaṇaḥ setuśabdavyutpatteḥ /
apara āha- 'tamevaikaṃ jānatha ātmānam' iti yadetatsaṃkīrtitamātmajñānaṃ, yaccaitat 'anyā vāco vimuñcatha' iti vāgvimocanaṃ, tadatrāmṛtatvasādhanatvāt, 'amṛtasyaiṣa setuḥ' iti setuśrutyā saṃkīrtyate na tu dyubhvādyāyatanam /
tatra yaduktaṃ setuśruterbrahmaṇor'thāntareṇa dyubhvādyāyatanena bhāvyamityetadayuktam // 1 //

FN: amṛtasyeti śravaṇāt seturiti śravaṇāditi yojanā /

seturiti śravaṇāditi vyācaṣṭhe- pāravānhīti /

saṃdṛbdhani saṃgrathitāni / sāmānādhikaraṇyāt vicitra ātmeti saṃbandhaḥ / vikāre 'nṛte kalpite abhisaṃdho 'bhimāno yasya / sinoti badhnātīti setuḥ / padārthaikadeśo vidhāraṇamityarthaḥ /

muktopasṛpyavyapadeśāc ca | BBs_1,3.2 |

itaśca parameva brahma dyubhvādyāyatanam / yasmānmuktopasṛpyatāsya vyapadiśyamānā dṛśyate / muktairupasṛpyam muktopasṛpyam / dehādiṣvanātmasvahamasmītyātmabuddhiravidyā, tatastatpūjanādau rāgastatparibhavādau dveṣastaducchedadarśanādbhayaṃ mohaścetyevamayamanantabhedo 'narthavrātaḥ saṃtataḥ sarveṣāṃ naḥ pratyakṣaḥ / tadviparyayeṇāvidyārāgadveṣādidoṣamuktairupasṛpyaṃ gamyametaditi dyubhvādyāyatanaṃ prakṛtya vyapadeśo bhavati / katham, 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) ityuktvā bravīti- 'tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.7) iti / brahmaṇaśca muktopasṛpyatvaṃ prasiddhaṃ śāstre- 'yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ / atha martyo 'mṛto bhavatyatra brahma samaśnute' (bṛha. 4.4.7) ityevamādau / pradhānādīnāṃ tu na kvacinmuktopasṛpyamasti prasiddham /

apica 'tamevaikaṃ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiva setuḥ' iti vāgvimokapūrvakaṃ vijñeyatvamiha dyubhvādyāyatanasyocyate /
tacca śrutyantare brahmaṇo dṛṣṭam- 'tameva dhīro vijñāya prajñāṃ kurvati brāhmaṇaḥ /
nānudhyāyādvahūñśabdānvāco viglāpanaṃ hi tat' (bṛha. 4.4.21) iti /
tasmādapi dyubhvādyāyatanaṃ paraṃ brahma // 2 //

FN: prajñā vākyārthadhīḥ / brāhmaṇapadamanuktadvijopalakṣaṇam /

nānumānam atacchabdāt | BBs_1,3.3 |

yathā brahmaṇaḥ pratipādakaḥ vaiśeṣiko heturukto naivamarthāntarasya vaiśeṣiko hetuḥ pratipādako 'stītyāha / nānumānikaṃ sāṃkhyasmṛtiparikalpitaṃ pradhānamiha dyubhvādyāyatanatvena pratipattavyam / kasmāt, atacchabdāt /

tasyācetanasya pradhānasya pratipādakaḥ śabdastacchabdaḥ, na tacchabdo 'tacchabdaḥ /
na hyatrācetanasya pradhānasya pratipādakaḥ kaścicchabdo 'sti, yenācetanaṃ pradhānaṃ kāraṇatvenāyatanatvena vāvagamyeta /
tadviparītasya cetanasya pratipādakaśabdo 'trāsti- 'yaḥ sarvajñaḥ sarvavit' (muṇḍa.1.1.9) ityādiḥ /
ata eva na vāyurapīha dyubhvādyātanatvenāśrīyate // 3 //

prāṇabhṛc ca | BBs_1,3.4 |

yadyapi prāṇabhṛto vijñānātmana ātmatvaṃ cetanatvaṃ ca saṃbhavati tathāpyupādhiparicchinnajñānasya sarvajñatvādyasaṃbhave satyasmādevātacchabdātprāṇabhṛdapi na dyubhvādyāyatanāśrayitavyaḥ /
nacopādhiparicchinnasyāvibhoḥ prāṇabhṛto dyubhvādyāyatanatvamapi samyaksaṃbhavati /
pṛthagyogakaraṇamuttarārtham // 4 //

kutaśca na prāṇabhṛddyabhvādyāyatanatvenāśritavyaḥ-

bhedavyapadeśāt | BBs_1,3.5 |

bhedavyapadeśaśceha bhavati- 'tamevaikaṃ jānatha ātmānam' iti jñeyajñātṛbhāvena /
tatra prāṇabhṛttāvanmumukṣutvāj jñātā, pariśeṣādātmaśabdavācyaṃ brahma dyubhvādyāyatanamiti gamyate, na prāṇabhṛt // 5 //

kutaśca na prāṇabhṛddyubhvādyāyatanatvenāśrayitavyaḥ-

prakaraṇāt | BBs_1,3.6 |

prakaraṇaṃ cedaṃ paramātmanaḥ /
'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (mu. 1.1.3) ityekavijñānena sarvavijñānāpekṣaṇāt /
paramātmani hi sarvātmake vijñāte sarvamidaṃ vijñātaṃ syānna kevale prāṇabhṛti // 6 //

kutaśca na prāṇabhṛḍyubhvādyāyatanatvenāśrayitavyaḥ-

sthityadanābhyāṃ ca | BBs_1,3.7 |

dyubhvādyāyatanaṃ ca prakṛtya 'dvā supraṇā sayujā sakhāyā' (mu. 3.1.1) ityatra sthityadane nirdiśyete / 'tayoranyaḥ pippalaṃ svādvatti' itikarmaphalāśanaṃ, 'anaśnannanyo 'bhicākaśīti' ityaudāsīnyenāvasthānaṃ ca / tābhyāṃ ca sthityadanābhyāmīśvarakṣetrajñau tatra gṛhyete / yadi ceśvaro dyubhvādyāyatanatvena vivakṣitastatastasya prakṛtasyeśvarasya kṣetrajñātpṛthagvacanamavakalpate / anyathā hyaprakṛtavacanamākasmikamasaṃbaddhaṃ syāt /

nanu tavāpi kṣetrajñasyeśvarātpṛthagvacanamākasmikameva prasajyeta /

na / tasyāvivakṣitatvāt / kṣetrajñau hi kartṛtvena bhoktṛtvena ca pratiśarīraṃ buddhyādyupādhisaṃbaddho lokata eva prasijaddho nāsau śrutyā tātparyeṇa vivakṣyate / īśvarastu lokato 'prasiddhatvācchrutyā tātparyeṇa vivakṣyata iti na tasyākasmikaṃ vacanaṃ yuktam / 'guhāṃ praviṣṭāvātmānau hi' ityatrāpyetaddarśitaṃ 'dvā suparṇā' ityasyāmṛcīśvarakṣetrajñāvucyete iti / yadāpi paiṅgyupaniṣatkṛtena vyākhyānenāsyāmṛci sattvakṣetrajñāvucyete tadāpi na virodhaḥ kaścit / katham / prāṇabhṛddhīha ghaṭādicchidravatsattvādyupādhyabhimānitvena pratiśarīraṃ gṛhyamāṇo dyubhvādyāyatanaṃ na bhavatīti niṣidhyate / yastu sarvaśarīreṣūpādhibhirvinopalakṣyate na bhavatīti niṣidhyate / yastu sarvaśarīreṣūpādhibhirvinopalakṣyate paramātmaiva sa bhavati / yathā ghaṭādicchidrāṇi ghaṭādibhirupādhibhirvinopalakṣyamāṇāni mahākāśa eva bhavanti, tadvatprāṇabhṛtaḥ parasmādanyatvānupapatteḥ pratiṣedho nopapadyate / tasmātsattvādyupādhyabhimānina eva dyubhvādyāyatanatvapratiṣedhaḥ /

tasmātparameva brahma dyubhvādyāyatanam /
tadetat 'adṛśyatvādiguṇako dharmokteḥ' ityanenaiva siddham /
tasyaiva hi bhūtayonivākyasya madhya idaṃ paṭhitam 'yasmindyauḥ pṛthivī cāntarikṣam' iti /
prapañcārthaṃ tu punarupanyastam // 7 //

2 bhūmādhikaraṇam / sū. 8-9

bhūmā saṃprasādād adhyupadeśāt | BBs_1,3.8 |

idaṃ samāmananti- 'bhūmā tveva vidijñāsitavya iti bhūmānaṃ bhagavo vijijñāsa iti / yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpam' (chā. 7.23,24) ityādi / tatra saṃśayaḥ / bhūmeti tāvadbahutvamabhidhīyate, 'bahorlopo bhū ca bahoḥ' (pā. 6.4.158) iti bhūmaśabdasya bhāvapratyayāntatāsmāraṇāt / kimātmakaṃ punastadbahutvamiti viśeṣākāṅkṣāyāṃ 'prāṇo vā āśābhūyān' (chā. 7.15.1) iti saṃnidhānātprāṇo bhūmeti pratibhāti / tathā 'śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so 'haṃ bhagavaḥ śocāmi taṃ mā bhagavāñśokasya pāraṃ tārayatu' (chāṃ. 7.1.3) iti prakaraṇotthānātparamātmā bhūmetyapi pratibhāti / tatra kasyopādanaṃ nyāyyaṃ kasya vā hānamiti bhavati saṃśayaḥ / kiṃ tāvatprāptam / prāṇo bhūmeti / kasmāt /

bhūyaḥ praśnaprativacanaparaṃparādarśanāt / yathā hi 'asti bhagavo nāmno bhūyaḥ' iti, 'vāgvāva nāmno bhūyasī' iti / tathā 'asti bhagavo nāmno bhūyaḥ' iti, mano vāva vāco bhūyaḥ' iti ca nāmādibhyo hyā prāṇādbhūyaḥpraśnaprativacanapravāhaḥ pravṛttaḥ / naivaṃ prāṇātparaṃ bhūyaḥpraśnaprativacanaṃ dṛśyate 'sti bhagavaḥ prāṇādbhūya ityādo vāva prāṇādbhūya iti / prāṇameva tu nāmādibhya āśāntebhyo bhūyāsaṃ 'prāṇo vā āśāyā bhūyān' ityādinā saprapañcamuktvā prāṇadarśinaścātivāditvam- 'ativādyasītyativādyasmīti brūyānnāpahnuvīta' ityabhyanujñāya 'eṣa tu vā ativadati yaḥ satyenātivadati' iti prāṇavratamativāditvamanukṛṣyāparityajyaiva prāṇaṃ satyādiparamparayā bhūmānamavatārayanprāṇameva bhūmānaṃ manyanta iti gamyate / kathaṃ punaḥ prāṇe bhūmani vyākhyāyamāne 'yatra nānyatpaśyati' ityetadbhūmno lakṣaṇaparaṃ vacanaṃ vyākhyāyeteti / ucyate- suṣuptyavasthāyāṃ prāṇagrasteṣu karaṇeṣu darśanādivyavahāranivṛttidarśanātsaṃbhavati prāṇasyāpi 'yatra nānyatpaśyati' ityetallakṣaṇam / tathāca śrutiḥ 'na śṛṇoti na paśyati' ityādinā sarvakaraṇavyāpārapratyastamayarūpāṃ suṣuptyavasthāmuktvā 'prāṇāgnaya evaitasminpure jāgrati' (pra. 4.2.3) iti tasyāmevāvasthāyāṃ pañcavṛtteḥ prāṇasya jāgaraṇaṃ bruvatī prāṇapradhānāṃ suṣuptyavasthāṃ darśayati / yaccaitadbhūmnaḥ sukhatvaṃ śrutam- 'yo vai bhūmā tatsukham' (chā. 7.23) iti, tadapyaviruddham / 'atraiṣa devaḥ svapnānna paśyatyatha yadetasmiñśarīre sukhaṃ bhavati' (pra. 4.6) iti suṣuptyavasthāyāmeva sukhaśravaṇāt / yacca 'yo vai bhūmā tadamṛtam' (chā. 7.24.1) iti tadapi prāṇasyāviruddhaṃ, 'prāṇo vā amṛtam' (kau. 3.2) iti śruteḥ / kathaṃ punaḥ prāṇaṃ bhūmānaṃ manyamānasya tarati śokamātmavit ityātmavividiṣayā prakaraṇasyotthānamupapadyate / prāṇa evehātmā vivakṣita iti brūmaḥ / tathāhi-' prāṇo ha pitā prāṇo mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ prāṇo brāhmaṇaḥ' (chā. 7.15.1) iti prāṇameva sarvātmānaṃ karoti / 'yathā vā arā nābhau samarpitā evamasminprāṇe sarvaṃ samarpitam' iti ca sarvātmatvāranābhinidarśanābhyāṃ ca saṃbhavati vaipulyātmikā bhūmarūpatā prāṇasya / tasmātprāṇo bhūmetyevaṃ prāptam / tata idamucyate- paramātmaiveha bhūmā bhavitumarhati na prāṇaḥ / kasmāt / saṃprasādādadhyupadeśāt / saṃprasāda iti suṣuptaṃ sthānamucyate, samyakprasīdatyasminniti nirvacanāt / bṛhadāraṇyake ca svapnajāgaritasthānābhyāṃ saha pāṭhāt tasyāṃ ca saṃprasādāvasthāyāṃ prāṇo jāgartīti prāṇo 'tra saṃprasādo 'bhipreyate / prāṇādūrdhvaṃ bhūmna upadiśyamānatvādityarthaḥ / prāṇa eva cedbhūmāsyātsa eva tasmādūrdhvamupadiśyetetyaśliṣṭamevaitatsyāt / nahi nāmaiva nāmno bhūya iti nāmna ūrdhvamupadiṣṭam / kiṃ tarhi nāmno 'nyadarthāntaramupadiṣṭaṃ vāgākhyam- 'vāgvāva nāmno bhūyasī' iti / tathā vāgādibhyo 'pyā prāṇādarthāntarameva tatra tatrordhvamupadiṣṭam / tadvatprāṇādūrdhvamupadiśyamāno bhūmā prāṇādarthāntarabhūto bhavitumarhati /

nanviha nāsti praśno 'sti bhagavaḥ prāṇādbhūya iti, nāpi prativacanamasti prāṇādvāva bhūyo 'stīti, kathaṃ prāṇādadhi bhūmopadiśyate / prāṇaviṣayameva cātivāditvāmuttaratrānukṛṣyamāṇaṃ paśyāmaḥ- 'eṣa tu vā ativadati yaḥ satyenātivadati' iti / tasmānnāsti prādadhyupadeśa iti /

atrocyate- na tāvatprāṇaviṣayasyaivātivāditvasyaitadanukarṣaṇamiti śakyaṃ vaktuṃ, viśeṣavādāt 'yaḥ satyenātivadati' iti /

nanu viśeṣavādo 'pyayaṃ prāṇaviṣaya eva bhaviṣyati / katham / yathaiṣo 'gnihotrī yaḥ satyaṃ vadatītyukte na satyavadanenāgnihotritvaṃ, kena tarhi, agnihotreṇaiva / satyavadanaṃ tvagnihotriṇo viśeṣa ucyate / tathā 'eṣa tu vā ativadati yaḥ satyenātivadati' ityukte na satyavadanenātivāditvam, kena tarhi, prakṛtena prāṇavijñānenaiva / satyavadanaṃ tu prāṇavido viśeṣo vivakṣyata iti /

neti brūmaḥ / śrutyarthaparityāgaprasaṅgāt / śrutyā hyatra satyavadanenātivāditvaṃ pratīyate- 'yaḥsatyenātivadati so 'tivadati' iti / nātra prāṇavijñānasya saṃkīrtanamasti / prakaraṇāttu prāṇavijñānaṃ saṃbadhyeta / tatra prakaraṇānurodhena śrutiḥ parityaktā syāt / prakṛtavyāvṛttyarthaśca tuśabdo na saṃgacchate 'eṣa tu vā ativadati' iti / 'satyaṃ tveva vijijñāsitavyam' (chā. 7.16) iti ca prayatnāntarakaraṇamarthāntaravivakṣāṃ sūcayati / tasmādyathaikavedapraśaṃsāyāṃ prakṛtāyāmeṣa tu mahābrāhmaṇo yaścaturo vedānadhīta ityekavedebhyor'thāntarabhūtaścaturvedaḥ praśasyate tādṛgetaddraṣṭavyam / naca praśnaprativacanarūpayaivārthāntaravivakṣayā bhavitavyamiti niyamo 'sti / prakṛtasaṃbandhāsaṃbhavakāritatvādarthāntaravivakṣāyāḥ / tatra prāṇāntamanuśāsanaṃ śrutvā tūṣṇībhūtaṃ nāradaṃ svayameva sanatkumāro vyutpādayati / yatprāṇavijñānena vikārānṛtaviṣayeṇātivāditvamanativāditvameva tat 'eṣa tu vā ativadati yaḥ satyenātivadati' iti / tatra satyamiti paraṃ brahmocyate, paramārtharūpatvāt / 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1) iti ca śrutyantarāt / tathā vyutpāditāya nāradāya 'so 'haṃ bhagavaḥ satyenātivadāni' ityevaṃ pravṛttāya vijñānādisādhanaparamparayā bhūmānamupadiśati / tatra yatprāṇādadhi satyaṃ vaktavyaṃ pratijñātaṃ tadeveha bhūmetyucyata iti gamyate / tasmādasti prāṇādadhi bhūmna upadeśa ityataḥ prāṇādanyaḥ paramātmā bhūmā bhavitumarhati / evañcehātmavividiṣayā prakaraṇasyotthānamupapannaṃ bhaviṣyati / prāṇa evehātmā vivakṣita ityetadapi nopapadyate / nahi prāṇasya mukhyayā vṛttyātmatvamasti / nacānyatra paramātmajñānācchokavinivṛttirasti, 'nānyaḥ panthā vidyate 'yanāya' (śve. 6.15) iti śrutyantarāt / 'taṃ mā bhagavāñśokasya pāraṃ tārayatu' (chā. 7.1.3) iti copakramyopasaṃharati- 'tasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavānsanatkumāraḥ' (chā. 7.26.2) iti / tama iti śokādikāraṇamavidyocyate / prāṇānte cānuśāsane na prāṇasyānyāyattatocyeta /

'ātmataḥ prāṇaḥ' (chā. 7.26.2) iti ca brāhmaṇam /
prakaraṇānte paramātmavivakṣā bhaviṣyati, 'bhūmā tu prāṇa eveti cet' na /
'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) ityādinā bhūmna evā prakaraṇasamāpteranukarṣaṇāt /
vaipulyātmikā ca bhūmarūpatā sarvakāraṇatvātparamātmanaḥ sutarāmupapadyate // 8//

FN: vyavahārātitaṃ pūrṇaṃ vastu bhūmā / bhagavaddṛśebhyo yuṣmatsadṛśebhyaḥ / devaḥ buddhyādyupādhiko jīvaḥ / prakaraṇāttu saṃbadhyeta ativāditve hetutveneti śeṣaḥ / prayatnāntaraṃ vicāraḥ / vijñānamatra nididhyāsanādi /

dharmopapatteś ca | BBs_1,3.9 |

apica ye bhūmni śrūyante dharmāste paramātmanyupapadyante / 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvajānāti sa bhūmā' iti darśanādivyavahārābhāvaṃ bhūmānyavagamayati / paramātmani cāyaṃ darśanādivyavahārābhāvo 'vagataḥ / 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādiśrutyantarāt / yo 'pyasau suṣuptāvasthāyāṃ darśanādivyavahārābhāva uktaḥ so 'pyātmana evāsaṅgatvavivakṣayokto na prāṇasvabhāvavivakṣayā, paramātmaprakaraṇāt / yadapi tasyāmavasthāyāṃ sukhamuktaṃ, tadapyātmana eva sukharūpatvavivakṣayoktam / yata āha- 'eṣo 'sya parama ānanda etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti' (bṛ. 4.3.32) iti / ihāpi 'yo vai bhūmā tatsukhaṃ nālpe sukhamasti bhūmaiva sukham' iti sāmayasukhanirākaraṇena brahmaiva sukhaṃ bhūmānaṃ darśayati /

'yo vai bhūmā tadamṛtam' ityamṛtatvamapīha śrūyamāṇaṃ paramakāraṇaṃ gamayati /
vikārāṇāmṛtatvasyāpekṣikatvāt, 'ato 'nyadārtam' (bṛ. 3.4.2) iti ca śrutyantarāt /
tathāca satyatvaṃ svamahimapratiṣṭhitatvaṃ sarvagatatvaṃ sarvāttmatvamiti caite dharmāḥ śrūyamāṇāḥ paramātmanyevopapadyante nānyatra /
tasmādbhūmeti siddham // 9 //

FN: ukto na śṛṇotītyādinā / āmayena duḥkhena sahitaṃ sāmayam / ārte naśvaram /

3 akṣarādhikaraṇam / sū. 10-12

akṣaram ambarāntadhṛteḥ | BBs_1,3.10 |

'kasminnu khalvākāśa otaśca protaśceti / sa hovācaitadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇu' (bṛ. 3.8.7,8)ityādi śrūyate / tatra saṃśayaḥ- kimakṣaraśabdena varṇa ucyate kiṃvā parameśvara iti / tatrākṣarasamāmnāya ityādāvakṣaraśabdasya varṇe prasiddhatvāt prasiddhyatikramasya cāyuktatvāt 'oṅkāra evedaṃ sarvam' (chā. 2.23.3) ityādau ca śrutyantare varṇasyāpyupāsyatvena sarvātmakatvāvadhāraṇāt, varṇa evākṣaraśabda iti, evaṃ prāpta ucyate- para evātmākṣaraśabdavācyaḥ /

kasmāt / ambarāntadhṛteḥ- pṛthivyāderākāśāntasya vikārajātasya dhāraṇāt / tatra hi pṛthivyādeḥ samastavikārajātasya kālatrayavibhaktasya 'ākāśa eva tadotaṃ ca protaṃ ca' ityākāśe pratiṣṭhitatvamuktvā 'kasminnu khalvākāśa otaśca protaśca' ityanena praśnenedamakṣaramavatāritam /

tathācopasaṃhṛtam- 'etasminnu khalvakṣare gārgyākāśa otaśca protaśca' iti /
naceyamambarāntadhṛtirbrahmaṇo 'nyatra saṃbhavati /
yadapi 'oṅkāra evedaṃ sarvam' iti tadapi brahmapratipattisādhanatvātstutyarthaṃ draṣṭavyam /
tasmānna kṣaratyaśnute ceti nityatvāvyāpitatvābhyāmakṣaraṃ parameva brahma // 10 //

'syādetat kāryasya cetkāraṇādhīnatvamambarāntadhṛtirabhyupagamyate, pradhānakāraṇavādino 'pīyamupapadyate / kathamambarāntadhṛterbrahmatvapratipattiḥ' / ata uttaraṃ paṭhati-

FN: 'rūḍhiryogamapaharati' iti nyāyenāha- prasiddhīti /

sā ca praśāsanāt | BBs_1,3.11 |

sā cāmbarāntadhṛtiḥ parameśvarasyaiva karma / kasmāt / praśāsanāt /

praśāsanaṃ hīha śrūyate- 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ' (bṛ. 3.8.9) ityādi /
praśāsanaṃ ca pārameśvaraṃ karma /
nācetanasya pradhānasya praśāsanaṃ bhavati /
na hyacetanānāṃ ghaṭādikāraṇānāṃ mṛdādīnāṃ ghaṭādiviṣayaṃ praśāsanamasti // 11 //

anyabhāvavyāvṛtteśca | BBs_1,3.12 |

anyabhāvavyāvṛtteśca kāraṇādbrahmaivākṣaraśabdavācyam / tasyaivāmbarāntadhṛtiḥ karma nānyasya kasya cit / kimidamanyabhāvavyāvṛtteriti / anyasya bhāvo 'nyabhāvasyasmādvyāvṛttiranyabhāvavyāvṛttiriti / etaduktaṃ bhavati-

yadanyadbrahmaṇo 'kṣaraśabdavācyamihāśaṅkyate tadbhāvādidamambarāntavidhāraṇamakṣaraṃ vyāvartayati śrutiḥ- 'tadvā etadakṣaraṃ gārgyadṛṣṭaṃ daṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ' (bṛ. 3.8.11) iti / tatrādṛṣṭatvādivyapadeśaḥ pradhānasyāpi saṃbhavati / draṣṭṛtvādivyapadeśastu na saṃbhavatyacenatvāt /

tathā 'nānyadato 'sti draṣṭṛ nānyadatosti śrotṛ nānyadato 'sti mantṛ nānyadato 'sti vijñātṛ' ityātmabhedapratiṣedhāt na śārīrasyāpyupādhimato 'kṣaraśabdavācyatvam /
'acakṣuṣkamaśrotramavāgamanaḥ' (bṛ. 3.8.8) iti copādhimattāpratiṣedhāt /
nahi nirupādhikaḥ śārīro nāma bhavati /
tasmātparameva brahmākṣaramiti niścayaḥ // 12 //

4 īkṣatikarmavyapadeśādhikaraṇam / sū. 13

īkṣatikarmavyapadeśāt saḥ | BBs_1,3.13 |

'etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkārastasmādvidvānetenaivāyatanenaikataramanveti iti prakṛtya śrūyate- 'yaḥ punaretaṃ trimātreṇomithyetenaivākṣareṇa paraṃ puruṣamabhidhyāyīta' (pra. 5.2,5) iti / kimasminvākye paraṃ brahmābhidhyātavyamudiśyata āhosvidaparamiti / etenaivāyatanena paramaparaṃ caikataramanvetīti prakṛtatvātsaṃśayaḥ / tatrāparamidaṃ brahmeti prāptam / kasmāt / 'sa tejasi sūrye saṃpannaḥ'' 'sa sāmabhirunnīyate brahmalokam' iti ca tadvido deśaparicchinnasya phalasyocyamānatvāt / nahi parabrahmaviddeśaparicchinnaṃ phalamaśnuvīteti yuktam, sarvagatatvātparasya brahmaṇaḥ /

nanvāparabrahmaparigrahe paraṃ puruṣamiti viśeṣaṇaṃ nopapadyate /

naiṣa doṣaḥ / piṇḍāpekṣayā prāṇasya paratvopapatteḥ / ityevaṃ prāpte 'bhidhīyate- parameva brahmehābhidhyātavyamupadiśyate / kasmāt / īkṣatikarmavyapadeśāt / īkṣatirdarśanam / darśanavyāpyamīkṣatikarmā / īkṣatikarmatvenāsyābhidhyātavyasya puruṣasya vākyaśeṣe vyapadeśo bhavati- 'sa etasmājjīvaghanātparātparaṃ puriśayaṃ puraṣamīkṣate' iti / tatrābhidhyāyateratathābhūtamapi vastu karma bhavati / manorathakalpitasyāpyabhidhyāyatikarmatvāt / īkṣatestu tathābhūtameva vastu loke karma dṛṣṭamityataḥ paramātmaivāyaṃ samyagdarśanaviṣayabhūta īkṣatikarmatvena vyadiṣṭa iti gamyate / sa eva ceha parapuruṣaśabdābhyāmabhidhyātavyaḥ pratyabhijñāyate /

nanvabhidhyāne paraḥ puruṣa uktaḥ, īkṣaṇe tu parātparaḥ, kathamitara itaratra pratyabhijñāyata iti /

atrocyate- parapuruṣaśabdau tāvadubhayatra sādhāraṇau / nacātra jīvanaghanaśabdena prakṛto 'bhidhyātavyaḥ paraḥ puruṣaḥ parāmṛśyate, yena tasmātparātparo 'yamīkṣitavyaḥ puruṣo 'nyaḥ syāt / kastarhi jīvaghana iti / ucyate- ghano mūrtiḥ / jīvalakṣaṇo ghano jīvaghanaḥ / saindhavakhilyavadyaḥ paramātmano jīvarūpaḥ khilyabhāva upādhikṛtaḥ paraśca viṣayendriyebhyaḥ so 'tra jīvaghana iti / apara āha- 'sa sāmabhirunnīyate brahmalokam' ityatītānantaravākyanirdiṣṭo yo brahmalokaḥ paraśca lokāntarebhyaḥ so 'trajīvaghana ityucyate / jīvānāṃ hi sarveṣāṃ karaṇaparivṛtānāṃ sarvakaraṇātmani hiraṇyagarbhe brahmalokanivāsini saṃghātopapatterbhavati brahmaloko jīvaghanaḥ / tasmātparo yaḥ paramātmekṣaṇakarmabhūtaḥ sa evābhidhyāne 'pi karmabhūta iti gamyate / paraṃ puruṣamiti ca viśeṣaṇaṃ paramātmaparigraha evāvakalpate / paro hi puruṣaḥ paramātmaiva bhavati yasmātparaṃ kiñcidanyannāsti, 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' iti ca śrutyantarāt /

'paraṃ cāparaṃ ca brahma yadoṅkāraḥ' iti ca vibhajyānantaramoṅkāreṇa paraṃ puruṣamabhidhyātavyaṃ bruvanparameva brahmaparaṃ puruṣaṃ gamayati /
'yathā pādodarastvacā vinirmucyata evaṃ ha vai sa pāpmanā vinirmucyate' iti pāpmavinirmokaphalavacanaṃ paramātmānamihābhidhyātavyaṃ sūcayati /
atha yaduktaṃ paramātmābhidhyāyino na deśaparicchinnaphalaṃ yujyata iti /
atrocyate- trimātreṇoṅkāreṇālambanena paramātmānamabhidhyāyataḥ phalaṃ brahmalokaprāptiḥ krameṇa ca samyagdarśanotpattiriti kramamuktyabhiprāyametadbhaviṣyatītyadoṣaḥ // 13 //

FN: paraṃ nirviśeṣam, aparaṃ kāryaṃ, āyatanena prāptisādhanena, anveti prāpnoti / aparaṃ brahma hiraṇyagarbhaḥ / piṇḍaḥ sthūlo virāṭ tadapekṣayā sūtrasya paratvamti samādhyarthaḥ / vyāpyaṃ viṣayaḥ / saindhavākhilyo lavaṇapiṇḍaḥ, khilyabhāvo 'lpatvam / pādodaraḥ sarpaḥ /

5 daharādhikaraṇam / sū. 14-21

dahara uttarebhyaḥ | BBs_1,3.14 |

'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśastasminyadantastadanveṣṭavyaṃ tadbhāva vijijñāsitavyam' / (chā. 8.1.1) ityādivākyaṃ samāmnāyate / tatra yo 'yaṃ dahare hṛdayapuṇrīke dahara ākāśaḥ śrutaḥ sa kiṃ bhūtākāśo 'thavā vijñānātmā'thavā paramātmeti saṃśayyate / kutaḥ saṃśayaḥ / ākāśabrahmapuraśabdābhyām / ākāśaśabdo hyayaṃ bhūtākāśe parasmiṃśca prayujyamāno dṛśyate / tatra kiṃ bhūtākāśa eva daharaḥ syātkiṃvā para iti saṃśayaḥ / tathā brahmapuramiti kiṃ jīvo 'tra brahmanāmā tasyedaṃ puraṃ śarīraṃ brahmapuramathavā parasyaiva brahmaṇaḥ puraṃ brahmapuramiti / tatra jīvasya parasya vānyatarasya purasvāmino daharākāśatve saṃśayaḥ / tatrākāśaśabdasya bhūtākāśe rūḍhatvādbhūtākāśa eva daharaśabda iti prāptam / tasya ca daharāyatanāpekṣayā daharatvam / 'yāvānvā ayamākāśastāvāneṣo 'ntarhadaya ākāśaḥ' iti ca bāhyāyantarabhāvakṛtabhedasyopamānopameyabhāvaḥ dyāvāpṛthivyādi ca tasminnantaḥ samāhitaṃ, avakāśātmanākāśasyaikatvāt / athavā jīvo dahara iti prāptam, brahmapuraśabdāt / jīvasya hīdaṃ puraṃ saccharīraṃ brahmapuramityucyate / tasya svakarmaṇopārjitatvāt / bhaktyā ca tasya brahmaśabdavācyatvam / nahi parasya brahmaṇaḥ śarīreṇa svasvāmibhāvaḥ saṃbandho 'sti / tatra purasvāminaḥ puraikadeśe 'vasthānaṃ dṛṣṭaṃ yathā rājñaḥ / manaupādhikaśca jīvaḥ, manaśca prāyeṇa hṛdaye pratiṣṭhitamityato jīvasyaivedaṃ hṛdaye 'ntaravasthānaṃ syāt / daharatvamapi tasyaiva ārāgropamitatvādavakalpate / ākāśopamitatvādi ca brahmābhedavivakṣayā bhaviṣyati / nacātra daharasyākāśasyānveṣyatvaṃ vijijñāsitavyatvaṃ ca śrūyate / 'tasminyadantaḥ' iti paraviśeṣaṇatvenopādānāditi / ata uttaraṃ brūmaḥ- parameśvara evātra daharākāśo bhavitumarhati na bhūtākāśo jīvo vā / kasmāt / uttarebhyo vākyaśeṣagatebhyo hetubhyaḥ / tathāhi- anveṣṭavyatayā vihitasya daharasyākāśasya 'taṃ cedbrūyuḥ' ityupakramya 'kiṃ tadatra vidyate yadanveṣṭavyaṃ yadbhāva vijijñāsitavyam' ityevamākṣepapūrvakaṃ pratisamādhānavacanaṃ bhavati / 'sa brūyādyavānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite' (chā. 8.1.3) ityādi / tatra puṇḍarīkadaharatvena prāptadaharatvasyākāśasya prasiddhākāśaupamyena daharatvaṃ nivartayanbhūtākāśatvaṃ daharasyākāśasya nivartayatīti gamyate / yadyapyākāśaśabdo bhūtākāśe rūḍhastathāpi tenaiva tasyopamā nopapadyata iti bhūtākāśaśaṅkā nivartitā bhavati /

nanvekasyāpyākāśasya bāhyābhyantaratvakalpitena bhedenopamānopameyabhāvaḥ saṃbhavatītyuktam /

naivaṃ saṃbhavati / agatikā hīyaṃ gatiḥ, yatkālpanikabhedāśrayaṇam / apica kalpayitvāpi bhedamupamānopameyabhāvaṃ varṇayataḥ paricchinnatvādabhyantarākāśasya na bāhyākāśaparimāṇatvamupapadyeta /

nanu parameśvarasyāpi 'jyāyānākāśāt' (śata. brā. 10.6.6.2) iti śrutyantarānnaivākāśaparimāṇatvamupapadyate /

naiṣa doṣaḥ / puṇḍarīkaveṣṭanaprāptadaharatvanivṛttiparatvādvākyasya na tāvattvapratipādanaparatvam / ubhayapratipādane hi vākyaṃ bhidyeta / naca kalpitabhede piṇḍarīkaveṣṭita ākāśaikadeśe dyāvāpṛthivyādīnāmantaḥsamādhānamupapadyate / 'eṣa ātmāpahatapāpmā vijaro vimṛtyurvīśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ' iti cātmatvāpahatapāpmatvādayaśca guṇā na bhūtākāśe saṃbhavanti / yadyapyātmaśabdo jīve saṃbhavati tathāpītarebhyaḥ kāraṇebhyo jīvāśaṅkāpi nivartitā bhavati / nahyupādhiparicchinnasyārāgropamitasya jīvasya puṇḍarīkaveṣṭhanakṛtaṃ daharatvaṃ śakyaṃ nivartayitum / brahmābhedavivakṣayā jīvasya sarvagatatvādi vivakṣyeteti cet / yadātmatayā jīvasya sarvagatatvādi vivakṣyeta tasyaiva brahmaṇaḥ sākṣātsarvagatatvādivivakṣyatāmiti yuktam / yadapyuktaṃ brahmapuramiti jīvena parasyopalakṣitatvādrājña iva jīvasyaivedaṃ purasvāminaḥ puraikadeśavartitvamastviti / atra brūmaḥ- parasyaivedaṃ brahmaṇaḥ puraṃ saccharīraṃ brahmapuramityucyate, brahmaśabdasya tasminmukhyatvāt / tasyāpyasti pureṇānena saṃbandhaḥ, upalabdhyadhiṣṭhānatvāt / 'sa etasmājjīvaghanātparātparaṃ puriśayaṃ puruṣamīkṣate' (praṃ 5.5) 'sa vā ayaṃ puruṣaḥ sarvāsu pūrṣu puriśayaḥ' (bṛ. 2.5.18) ityādiśrutibhyaḥ / athavā jīvapura evāsminbrahma saṃnihitamupalakṣyate / yathā śālagrāme viṣṇaḥ saṃnihita iti tadvat / 'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate' (chā. 8.1.6) iti ca karmaṇāmantavatphalamuktvā 'atha ya ihātmānamanuvidya vrajatyetāṃśca satyānkāmānsteṣāṃ sarveṣu lokeṣu kāmacāro bhavati' iti prakṛtadaharākāśavijñānasyānantaphalatvaṃ vadanparamātmatvamasya sūcayati / yadapyetaduktaṃ, na daharasyākāśasyānveṣṭavyatvaṃ vijijñāsitavyaṃ ca śrutaṃ, paraviśeṣaṇatvenopādānāditi atra brūmaḥ- yadyākāśo nānveṣṭavyatvenoktaḥ syāt 'yāvānvā ayamākāśastāvāneṣo 'ntarhadaya ākāśaḥ' ityādyākāśasvarūpapradarśanaṃ nopayujyate /

nanvetadapyantarvartivastusadbhāvapradarśanāyaiva pradarśyate / 'taṃ cedbrūyuryadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśaḥ kiṃ tadatra vidyate yadanveṣṭavyaṃ yadbhāva vijijñāsitavyam' ityākṣipya parihārāvasara ākāśaupamyopakrameṇa dyāvāpṛthivyādīnāmantaḥsamāhitatvadarśanāt /

naitadevam / evaṃ hi sati yadantaḥsamāhitaṃ dyāvāpṛthivyādi tadanveṣṭavyaṃ vijijñāsitavyaṃ cokta syāt /

tatra vākyaśeṣo nopapadyeta /
'asminkāmāḥ samāhitāḥ' 'eṣa ātmāpahatapāpmā' iti hi prakṛtaṃ dyāvāpṛthivyādisamādhānādhāramākāśamākṛṣya 'atha ya ihātmānamanuvidya vrajantyetāṃśca satyānkāmān' iti samuccayārthena caśabdenātmānaṃ kāmādhārāśritāṃśca kāmānvijñeyānvākyaśeṣo darśayati /
tasmādvākyopakrame 'pi dahara evākāśo hṛdayapuṇḍarīkādhiṣṭhānaḥ sahāntaḥsthaiḥ samāhitaiḥ pṛthivyādibhiḥ satyaiśca kāmairvijñeya ukta iti gamyate /
sa coktebhyo hetubhyaḥ parameśvara iti // 14 //

FN: brahmapuraṃ śarīraṃ, daharaṃ sūkṣmaṃ, puṇḍarīkaṃ tadākāratvātprakṛtaṃ hṛdayameva / tatra parasya saṃnidherveśmaśabdaḥ / bhaktyā caitanyaguṇayogena / vigatā jighatsā jagdhumicchā yasya / babhukṣāśūnya ityarthaḥ / daharatvaṃ alpatvam / ādipadaṃ sarvādhāratvādisaṃgrahārtham / pūrṣu śarīreṣu, puri hṛdaye vā śete iti puruṣaḥ / anuvidya dhyāyenānubhūya / samāhitāḥ pratiṣṭhitāḥ /

gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | BBs_1,3.15 |

daharaḥ parameśvara uttarebhyo hetubhya ityuktam / ta evottare hetava idānīṃ prapañcyante / itaśca parameśvara eva daharaḥ, yasmāddaharavākyaśeṣe parameśvarasyaiva pratipādakau gatiśabdau bhavataḥ- 'imāḥ sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti' (chā. 8.3.2) iti / tatra prakṛtaṃ daharaṃ brahmalokaśabdenābhidhāya tadviṣayā gatiḥ prajāśabdavācyānāṃ jīvānāmabhidhīyamānā daharasya brahmatāṃ gamayati / tathā hyaharaharjīvānāṃ suṣuptavasthāyāṃ brahmaviṣayaṃ gamanaṃ dṛṣṭaṃ śrutyantare- 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) ityevamādau / loke 'pi kila gāḍhaṃ suṣuptamācakṣate brahmībhūto brahmatāṃ gata iti / tathā brahmalokaśabdo 'pi prakṛte dahare prayujyamāno jīvabhūtākāśaśaṅkāṃ nivartayanbrahmatāmasya gamayati /

nanu kamalāsanalokamapi brahmalokaśabdo gamayet /

gamayedyadi brahmaṇo loka iti ṣaṣṭhīsamāsavṛttyā vyutpādyeta /
sāmānādhikaraṇavṛttyā tu vyutpādyamāno brahmaiva loko brahmaloka iti parameva brahma gamayiṣyati /
etadeva cāhararbrahmalokagamanaṃ dṛṣṭaṃ brahmaśabdasya sāmānādhikaraṇyavṛttiparigrahe liṅgam /
nahyaharaharimāḥ prajāḥ kāryabrahmalokaṃ satyalokākhyaṃ gacchantīti śakyaṃ kalpayitum // 15 //

dhṛteś ca mahimno 'syāsminn upalabdheḥ | BBs_1,3.16 |

dhṛteśca hetoḥ parameśvara evāyaṃ daharaḥ / katham / 'daharo 'sminnantarākāśaḥ' iti hi prakṛtyākāśaupamyapūrvakaṃ tasminsarvasamādhānamuktvā tāṃ sminneva cātmaśabdaṃ prayujyāpahatapāpmatvādiguṇayogaṃ copaduśya tamevānativṛttaprakaraṇaṃ nirdiśati- 'atha ya ātmā sa seturvidhṛtireṣalokānāmasaṃbhedāya' (chā. 8.4.1) iti / tatra vidhṛtirityātmaśabdasāmānādhikaraṇyādvidhārayitocyate, kticaḥ kartari smaraṇāt / yathodakasaṃtānasya vidhārayitā loke setuḥ kṣetrasaṃpadāmasaṃbhedāya, evamayamātmātmaiṣāmadhyātmādibhedabhinnānāṃ lokānāṃ varṇāśramādīnāṃ ca vidhāritā seturasaṃbhedāyāsaṃkarāyeti /

evamiha prakṛte dahare vidhāraṇalakṣaṇaṃ mahimānaṃ darśayati /
ayaṃ ca mahimā parameśvara eva śrutyantarādupalabhyate 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ' ityādeḥ /
tathānyatrāpi niścite parameśvaravākye śrūyate- 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' iti /
evaṃ dhṛteśca hetoḥ parameśvara evāyaṃ daharaḥ // 16 //

FN: seturasaṃkarahetuḥ /

prasiddheś ca | BBs_1,3.17 |

itaśca parameśvara eva 'daharo 'sminnantarākāśaḥ' ityucyate /

yatkāraṇamākāśaśabdaḥ parameśvare prasiddhaḥ /
'ākāśo vai nāma nāmarūpayornirvahitā' (chā. 8.1.4), 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' (chā. 1.9.1) ityādiprayogadarśanāt /
jīve tu na kvacidākāśaśabdaḥ prayujyamāno dṛśyate /
bhūtākāśastu satyāmapyākāśaśabdaprasiddhāvupamānopameyabhāvādyasaṃbhavānna grahītavya ityuktam // 17 //

FN: ā samāntātkāśate dīpyata ityākāśaḥ svayañjyotirīśvaraḥ /

itaraparāmarśāt sa iti cen nāsaṃbhavāt | BBs_1,3.18 |

yadi vākyaśeṣabalena dahara iti parameśvaraḥ parigṛhyetāstītarasyāpi jīvasya vākyaśeṣe parāmarśaḥ - 'atha ya eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirūpasaṃpadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovāca' (chā. 8.3.4) iti / atra hi saṃprasādaśabdaḥ śrutyantare suṣuptāvasthāyāṃ dṛṣṭatvāttadavasthāvantaṃ jīvaṃ śaknotyupasthāpayituṃ nārthāntaram / tathā śarīravyapāśrayasyeva jīvasya śarīrātsamutthānaṃ saṃbhavati / yathākāśavyapāśrayāṇāṃ vāyvādīnāmākāśātsamutthānaṃ tadvat / yathā cādṛṣṭo 'pi loke parameśvaraviṣaya ākāśaśabdaḥ parameśvaradharmasamabhivyāhārāt 'ākāśo vai nāma nāmarūpayornirvahitā' ityevamādau parameśvaraviṣayo 'bhyupagata evaṃ jīvaviṣayo 'pi bhaviṣyati /

tasmāditaraparāmarśāt 'daharo 'sminnantarākāśa' ityatra sa eva jīva ucyate iti cet /

naitadevaṃ syāt / kasmāt. asaṃbhavāt / nahi jīvo buddhyādyupādhiparicchedābhimānī sannākāśenopamīyeta /

nacopādhidharmānabhimanyamānasyāpahatapāpmatvādayo dharmāḥ saṃbhavanti /
prapañcitaṃ caitatprathamasūtre /
atirekāśaṅkāparihārāyātra tu punarupanyastam /
paṭhiṣyati copariṣṭāt 'anyārthaśca parāmarśaḥ' (bra. 1.3.20) iti // 18 //

FN: samyakprasīdatyasmiñjīvo viṣayendriyasaṃyogajanitaṃ kāluṣyaṃ jahātīti suṣuptiḥ saṃprasādo jīvasyāvasthābhedaḥ /

'saṃprasāde ratvā caritvā' iti bṛhadāraṇyakasthaṃ śrutyantaram /

upādhidharmāḥ pāpmādayaḥ /

uttarāc ced āvirbhūtasvarūpas tu | BBs_1,3.19 |

itaraparāmarśādyā jīvāśaṅkā jātā sāsaṃbhavānnirākṛtā / athedānīṃ mṛtasyevāmṛtasekātpunaḥ samutthānaṃ jīvāśaṅkāyāḥ kriyate uttarasmātprajāpatyādvākyāt / tatrahi 'ya ātmāpahatapāpmā' ityapahatapāpmatvādiguṇakamātmānamanveṣṭavyaṃ vijijñāsitavyaṃ ca pratijñāya 'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmā'

(chā. 8.7.4) iti bruvannakṣisthaṃ draṣṭāraṃ jīvamātmānaṃ nirdiśati / 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3) iti ca tameva punaḥ punaḥ parāmṛśya 'ya eṣa svapne mahīyamānaścaratyeṣa ātmā' (chā. 8.10.1) iti 'tadyatraitatsuptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānātyeṣa ātmā' iti ca jīvamevāvasthāntaragataṃ vyācaṣṭe / tasyaiva cāpahatapāpmatvādi darśayati- 'etadamṛtamabhayametadbrahma' iti /

nāhaṃ khalvayamevaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni' (chā. 8.11.1,2) iti ca suṣuptāvasthāyāṃ doṣamupalabhya 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi no evānyatraitasmāt iti copakramya śarīrasaṃbandhanindāpūrvakaṃ 'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' iti jīvameva śarīrātsamutthitamuttamapuruṣaṃ darśayati / tasmādasti saṃbhavo jīve pārameśvarāṇāṃ dharmāṇām / ataḥ 'daharo 'sminnantarākāśaḥ' iti jīva evokta iti cetkaścidbrūyāt, taṃ prati brūyāt- 'āvirbhūtasvarūpastu' iti / tuśabdaḥ pūrvapakṣavyāvṛttyarthaḥ / nottarasmādapi vākyādiha jīvasyāśaṅkā saṃbhavatītyarthaḥ /

kasmāt / yatastatrāpyāvirbhūtasvarūpo jīvo vivakṣyate / āvirbhūtaṃ svarūpamasyetyāvirbhūtasvarūpaḥ / bhūtapūrvagatyā jīvavacanam / etaduktaṃ bhavati- 'ya eṣo 'kṣiṇi ityakṣilakṣitaṃ draṣṭāraṃ nirdiśyodaśarāvabrāhmaṇenainaṃ śarīrātmatāyā vyutthāpya 'etaṃ tveva te' iti punaḥpunastameva vyākhyāyeyatvenākṛṣya svapnasuṣuptopanyāsakrameṇa 'paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' iti yadasya pāramārthikaṃ svarūpaṃ paraṃ brahma tadrūpatayainaṃ jīvaṃ vyācaṣṭe na jaivena rūpeṇa / yatparaṃ jyotirūpasaṃpattavyaṃ śrutaṃ tatparaṃ brahma / taccāpahatapāpmatvādidharmakaṃ, tadeva ca jīvasya pāramārthikaṃ svarūpaṃ 'tattvamasi' ityādiśāstrebhyaḥ, netaradupādhikalpitam / yāvadeva hi sthāṇāviva puruṣabuddhiṃ dvaitalakṣaṇāmavidyāṃ nivartayankūṭasthanityadṛksvarūpamātmānamahaṃ brahmāsmīti na pratipadyate tāvajjīvasya jīvatvam / yadā tu dehendriyamanobuddhisaṃghātādvyutthāpya śrutyā pratibodhyate, nāsi tvaṃ dehendriyamanobuddhisaṃghātaḥ, nāsi saṃsārī, kiṃ tarhi tadyatsatyaṃ sa ātmā caitanyamātrasvarūpastattvamasīti, tadā kūcasthanityadṛksvarūpamātmānaṃ pratibudadhyāsmāccharīrādyabhimānātsamuttiṣṭhansa eva kūṭasthanityadṛksvarūpa ātmā bhavati / 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (muṇḍa. 3.2.1) ityādiśrutibhyaḥ / tadeva cāsya pāramārthikaṃ svarūpaṃ yena śarīrātsamutthāya svena rūpeṇābhiniṣpadyate / kathaṃ punaḥ svaṃ ca rūpaṃ svenaiva niṣpadyata iti saṃbhavati kūṭasthanityasya suvarṇādīnāṃ tu dravyāntarasaṃparkādabhibhūtasvarūpāṇāmanabhivyaktāsādhāraṇaviśeṣāṇāṃ kṣāraprakṣepādibhiḥ śodhyamānānāṃ svarūpeṇābhiniṣpattiḥ syāt / tathā nakṣatrādīnāmahanyabhibhūtaprakāśānāmabhibhāvakaviyoge rātrau svarūpeṇābhiniṣpattiḥ syāt / natu tathātmacaitanyajyotiṣo nityasya kenacidabhibhavaḥ saṃbhavatyasaṃsargitvādvyomna iva, dṛṣṭavirodhācca / dṛṣṭiśrutimativijñātayo hi jīvasya svarūpam / tacca śarīrādasamutthitasyāpi jīvasya sadā niṣpannameva dṛśyate / sarvo hi jīvaḥ paśyanśṛṇvanmanvāno vijānanvyavaharatyanyathā vyavahārānupapatteḥ / tacceccharīrātsamutthitasya niṣpadyeta prāksamutthānāddṛṣṭo vyavahāro virudhyeta / ataḥ kimātmakamidaṃ śarīrātsamutthānaṃ, kimātmikā vā svarūpeṇābhiniṣpattiriti /

atrocyate- prāgvivekavijñānotpatteḥ śarīrendriyamanobuddhiviṣayavedanopādhibhiraviviktamiva jīvasya dṛṣṭyādijyotiḥsvarūpaṃ bhavati / yathā śuddhasya sphaṭikasya svācchyaṃ śauklyaṃ ca svarūpaṃ prāgvivekagrahaṇādraktanīlādyupādhibhiraviviktamiva bhavati / pramāṇajanitavivekagrahaṇāttu parācīnaḥ sphaṭikaḥ svācchyena śauklyena ca svenarūpeṇābhiniṣpadyata ityucyate prāgapi tathaiva san / tathā dehādyupādhyaviviktasyaiva sato jīvasya śrutikṛtaṃ vivekavijñānaṃ śarīrātsamutthānaṃ vivekavijñānaphalaṃ svarūpeṇābhiniṣpattiḥ kevalātmasvarūpāvagatiḥ / tathā vivekāvivekamātreṇaivātmano 'śarīratvaṃ saśarīratvaṃ ca, mantravarṇāt 'aśarīraṃ śarīreṣu' (kā. 1.2.22) iti, 'śarīrastho 'pi kaunteya na karoti na lipyate' (gī.13.31) iti ca saśarīratvāśarīratvaviśeṣābhāvasmaraṇāt / tasmādvivekavijñānābhāvādanāvirbhūtasvarūpaḥ sanvivekavijñānādāvirbhūtasvarūpa ityucyate / natvānyādṛśāvāvirbhāvānāvirbhāvau svarūpasya saṃbhavataḥ svarūpatvādeva / evaṃ mithyājñānakṛta eva jīvaparameśvarayorbhedo na vastukṛtaḥ, vyomavadasaṅgatvāviśeṣāt / kutaścidevaṃ pratipattavyam / yato 'ya eṣo 'kṣiṇi puruṣo dṛśyate' ityupadiśya 'etadamṛtamabhayametadbrahma' ityupadiśati / yo 'kṣiṇi prasiddho draṣṭā draṣṭṛtvena vibhāvyate so 'mṛtābhayalakṣaṇādbrahmaṇo 'nyaścetsyāttato 'mṛtābhayabrahmasāmānādh ikaraṇyaṃ na syāt / nāpi praticchāyātmāyamakṣilakṣito nirdiśyate, prajāpatermṛṣāvāditvaprasaṅgāt / tathā dvitīye 'pi paryāye 'ya eṣaḥ svapne mahīyamānaścarati' iti na prathamaparyāyanirdiṣṭādakṣipuruṣāddraṣṭuranyo nirdiṣṭaḥ, 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' ityupakramāt / kiñcāhamadya svapne hastinamadrākṣaṃ nedānīṃ taṃ paśyāmīti dṛṣṭameva pratibuddhaḥ pratyācaṣṭe / draṣṭāraṃ tu tameva pratyabhijānāti ya evāhaṃ svapnamadrākṣaṃ sa evāhaṃ jāgaritaṃ paśyamīti / tathā tṛtīye 'pi paryāye 'nahi khalvayamevaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni iti suṣuptāvasthāyāṃ viśeṣavijñānābhāvameva darśayati na vijñātāraṃ pratiṣedhati / yattu tatra 'vināśamevāpīto bhavati' iti tadapi viśeṣavijñānavināśābhiprāyameva na vijñātṛvināśābhiprāyam / 'nahi vijñāturvijñāterviparilopo vidyate 'vināśitvāt' (bṛ. 4.3.30) iti śrutyantarāt / tathā caturthe 'pi paryāye 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi no evānyatraitasmāt' ityupakramya 'maghavanmartyaṃ vā idaṃ śarīram' ityādinā prapañcena śarīrādupādhisaṃbandhapratyākhyānena saṃprasādaśabdoditaṃ jīvaṃ 'svena rūpeṇābhiniṣpadyate' iti brahmasvarūpāpannaṃ darśayanna parasmādbrahmaṇo 'mṛtābhayasvarūpādanyaṃ jīvaṃ darśayati / kecittu paramātmavivakṣāyāṃ 'etaṃ tveva te' iti jīvākarṣaṇamanyāyyaṃ manyamānā etameva vākyopakramasūcitamapahatapāpmatvādiguṇakamātmānaṃ te bhūyo 'nuvyākhyāsyāmīti kalpayanti / teṣāmetamiti saṃnihitāvalambinī sarvanāmaśrutirviprakṛṣyeta / bhūyaḥśrutiścoparudhyeta, paryāyāntarābhihitasya paryāyāntare 'nabhidhīyamānatvāt / 'etaṃ tveva te' iti ca pratijñāya prākcaturthātparyāyādanyamanyaṃ vyācakṣāṇasya prajāpateḥ pratārakatvaṃ prasajyeta / tasmādyadavidyāpratyupasthāpitapāramārthikaṃ jaivaṃ rūpaṃ kartṛbhoktṛrāgadveṣādidoṣakaluṣitamanekānarthayogi tadvilayanena tadviparītamapahatapāpmatvādiguṇakaṃ pārameśvaraṃ svarūpaṃ vidyayā pratipādyate, sarpādivilayaneneva rajjvādīn / apare tu vādinaḥ pāramārthikameva jaivaṃ rūpamiti manyante 'smadīyāśca kecit / teṣāṃ sarveṣāmātmaikatvasamyagdarśanapratipakṣabhūtānāṃ pratibodhāyedaṃ śārīrakamārabdham / eka eva parameśvaraḥ kūṭasthanityo vijñānadhāturavidyayā māyayā māyāvivadanekadhā vibhāvyate nānyo vijñānadhāturastīti / yattvidaṃ parameśvaravākye jīvamāśaṅkhya pratiṣedhati sūtrakāraḥ - 'nāsaṃbhavāt' (bra.1.3.18) ityādinā / tatrāyamabhiprāyaḥ - nityaśuddhabuddhamuktasvabhāve kūṭasthanitye ekasminnasaṅge paramātmani tadviparītaṃ jaivaṃ rūpaṃ vyomnīva talamalādiparikalpitam /

tadātmaikatvapratipādanaparairvākyairnyāyopetairdvaitavādapratiṣedhaiścāpaneṣyāmīti paramātmano jīvādanyatvaṃ draḍhayati /
jīvasya tu na parasmādanyatvaṃ pratipipādayiṣati kiṃ tvanuvadatyevāvidyākalpitaṃ lokaprasiddhaṃ jīvabhedam /
evaṃ hi svābhāvikakartṛtvabhoktṛtvānuvādena pravṛttāḥ karmavidhayo na virudhyanta iti manyate /
pratipādyaṃ tu śāstrārthamātmaikatvameva darśayati- 'śāstradṛṣṭyā tūpadeśo vāmadevavat' (bra. 1.1.30) ityādināvarṇiścāsmābhirvidvadbhedena karmavidhivirodhaparihāraḥ // 19 //

mahīyamāno vāsanāmayairviṣayaiḥ pūjyamāna iti svapnaparyāye, tadyatreti suṣuptiparyāye ca jīvameva prajāpatirvyācaṣṭa ityanvayaḥ /

aheti nipātaḥ khede /

etasmātprakṛtādātmano 'nyatra anyam /

udaśarāveti udakapūrṇe śarāve pratibimbātmānaṃ dehaṃ svasyājñātaṃ yattanmahyaṃ vācyamityuktaḥ śrutyarthaḥ /

vyutthāpya vicārya /

abhiniṣpadyata ityatra etaduktaṃ bhavatīti saṃbandhaḥ /

abhibhāvakaḥ saurālokāstadviyoge /

vedanā harṣaśokādayaḥ /

vivekavijñānaṃ tvaṃpadārthaśodhanam /

anyādṛśau satyau /

aṃśādiśūnyatvamasaṅgatvam /

ayaṃ suṣuptaḥ, saṃprati suṣuptau, ahaṃ ātmānaṃ ahaṅkārāspadamātmānaṃ na jānāti /

nahīti ātmānaḥ svabhāvabhūtavijñāpternānyathābhāvo yogyatvādityarthaḥ /

vilayanena śodhanena /

vidyayā mahāvākyena /

vākyāni tattvamasyādīni jīvabrahmaṇoścaitanyāviśeṣāttadākāreṇākārāntareṇa vā bhedāyogo nyāyaḥ / nehanānenetyādayo dvaitavādaniṣedhāḥ /

anyārthaś ca parāmarśaḥ | BBs_1,3.20 |

atha yo daharavākyaśeṣe jīvaparāmarśo darśitaḥ - 'atha ya eṣa saṃprasādaḥ' (chā. 8.3.4) ityādi, sa dahare parameśvare vyākhyāyamāne na jīvopāsanopadeśo na prakṛtaviśeṣopadeśa ityarthakatvaṃ prāpnotīti /

ata āha- anyārtho 'yaṃ jīvaparāmarśau na jīvasvarūpaparyavasāyī kiṃ tarhi parameśvarasvarūpaparyavasāyī /
katham /
saṃprasādaśabdodito jīvo jāgaritavyavahāre dehendriyapañjarādhyakṣo bhūtvā tadvāsanānirmitāṃśca svapnānnāḍīcaro 'nubhūya śrāntaḥ śaraṇaṃ prepsurubhayarūpādapi śarīrābhimānātsamutthāya suṣuptāvasthāyāṃ paraṃ jyotirākāśaśabditaṃ paraṃ brahmopasaṃpadya viśeṣavijñānavattvaṃ ca parityajya svena rūpeṇābhiniṣpadyate /
yadasyopasaṃpattavyaṃ paraṃ jyotiryena svena rūpeṇāyamabhiniṣpadyate sa eṣa ātmāpahatapāpmatvādiguṇa upāsya ityevamartho 'yaṃ jīvaparāmarśaḥ parameśvaravādino 'pyupapadyate // 20 //

alpaśruter iti cet tad uktam | BBs_1,3.21 |

yadapyuktam, 'daharo 'sminnantarākāśaḥ' ityākāśasyālpatvaṃ śrūyamāṇaṃ parameśvare nopapadyate, jīvasya tvārāgropanimitasyālpatvamavakalpata iti tasya parihāro vaktavyaḥ /
ukto hyasya parihāraḥ parameśvarasyāpekṣikamalpatvamavakalpata iti 'arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṃ vyomavacca' (bra. 1.2.7) ityatra /
sa eveha parihāro 'nusaṃdhātavya iti sūcayati /
śrutyaiva cedamalpatvaṃ pratyuktaṃ prasiddhenākāśenopamimānayā 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ' iti // 21 //

6 anukṛtyadhikaraṇam. sū. 22-23

anukṛtes tasya ca | BBs_1,3.22 |

'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamāgniḥ / tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (mu. 2.210) iti samāmananti / yatra yaṃ bhāntamanubhāti sarvaṃ yasya ca bhāsā sarvamidaṃ vibhāti sa kiṃ tejodhātuḥ kaściduta prājña ātmeti vicikitsāyāṃ tejodhāturiti tāvatprāptam / kutaḥ, tejodhātūnāmeva suryādīnāṃ bhānapratiṣedhāt / tejaḥsvabhāvakaṃ hi candratārakādi tejaḥsvabhāvaka eva suryo bhāsamāne 'hani na bhāsata iti prasiddham / tathā saha sūryeṇa sarvamidaṃ candratārakādi yasminna bhāsate so 'pi tejaḥsvabhāva eva kaścidityavagamyate / anubhānamapi tejaḥsvabhāvaka evo 'papadyate, samānasvabhāvakeṣvanukāradarśanāt / gacchantamanugacchatītivat / tasmāttejodhātuḥ kaścidityevaṃ prāpte brūmaḥ - prājña evātmā bhavitumarhati / kasmāt / anukṛteḥ / anukaraṇamanukṛtiḥ / yadetat 'tameva bhāntamanubhāti sarvam' ityanubhānaṃ, tatprājñaparigrahe 'vakalpate / 'bhārūpaḥ satyasaṃkalpaḥ' (chā.

3.14.2) iti hi prājñamātmānamāmananti / na tu tejodhātuṃ kañcitsūryādayo 'nubhāntīti prasiddham / samatvācca tejodhātūnāṃ sūryādīnāṃ na tejodhātumanyaṃ pratyapekṣāsti yaṃ bhāntamanubhāyuḥ / nahi pradīpaḥ pradīpāntaramanubhāti / yadapyuktaṃ samānasvabhāvakeṣvanukāro dṛśyata iti / nāyamekānto niyamaḥ / bhinnasvabhāvakeṣvapi hyanukāro dṛśyate / yathā sutapto 'yaḥpiṇḍo 'gnyanukṛtiragniṃ dahantamanudahati, bhaumaṃ vā rajo vāyuṃ vahantamanuvahantīti / anukṛterityanubhānamasūsucat / tasya ceti caturthaṃ pādamasya ślokasya sūcayati / 'tasya bhāsā sarvamidaṃ vibhāti' iti tadhetukaṃ bhānaṃ sūryāderucyamānaṃ prājñamātmānaṃ gamayati / 'taddevā jyotiṣāṃ jyotirāyurhepāsate 'mṛtam' (bṛ. 4.4.16) iti hi prājñamātmānamāmananti / tejontareṇa suryāditejo vibhātītyaprasiddhaṃ viruddhaṃ ca, tejontareṇa tejontarasya pratidhātāt / athavā na sūryādīnameva ślokaparipaṭhitānāmidaṃ taddhetukaṃ vibhānamucyate / kiṃ tarhi 'sarvamidam' ityaviśeṣaśruteḥ sarvasyaivāsya nāmarūpakriyākārakaphalajātasya yābhivyaktiḥ sā brahmajyotiḥsattānimittā / yathā sūryādijyotiḥsattānimittā sarvasya rūpajātasyābhivyaktistadvat / 'na tatra sūryo bhāti' iti ca tatraśabdamāharanprakṛtagrahaṇaṃ darśayati / prakṛtaṃ ca brahma 'yasmindyauḥ pṛthivī cāntarikṣamotam' (mu. 2.2.5) ityādinā / anantaraṃ ca 'hiraṇmaye pare kośe virajaṃ brahma niṣphalam / tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ' iti / kathaṃ tajjyotiṣāṃ jyotirityata idamutthitam-'na tatra sūryo bhāti' iti / yadapyuktaṃ sūryādīnāṃ tejasāṃ bhānapratiṣedhastejodhātāvevanyasminnavakalpate sūrya ivetareṣāmiti / tatra tu sa eva tejodhāturanyo na saṃbhavatītyupapāditam /

brahmaṇyapi caiṣāṃ bhānapratiṣedho 'vakalpate /
yato yadupalabhante tatsarvaṃ brahmaṇaiva jyotiṣopalabhyate, brahma tu nānyena jyotiṣopalabhyate svayaṃ jyotiḥsvarūpatvāt, yena sūryādayastasminbhāyuḥ /
brahma hyānyadvyanakti natu brahmānyena vyajyate /
'ātmanaivāyaṃ jyotiṣāste' (bṛ. 4.3.6), 'āgṛhyo nahi gṛhyate' (bṛ. 4.2.4) ityādiśrutibhyaḥ // 22 //

FN: tatra tārakāntarāṇi candrādi ca na bhāti taṃ na bhāsayatīti yāvat /

prājñatvaṃ svaprakāśakatvaṃ bhāsakatvārthamuktam /

anukāraḥ anubhānam /

virajaṃ āgantukamalaśūnyam / śubhraṃ naisargikamalaśūnyam /

api ca smaryate | BBs_1,3.23 |

apicedṛgrūpatvaṃ prājñasyaivaitmanaḥ smaryate bhagavadgītāsu- 'na tadbhāsayate sūryo na śaśāṅ ko na pāvakaḥ /
yadgatvā na nivartante taddhāma paramaṃ mama' (15.6) iti, 'yadādityagataṃ tejo jagadbhāsayate 'khilam /
yaccandramasi yaccāgnau tattejo viddhi māmakam' (15.12) iti ca // 23 //

7 pramitādhikaraṇam / sū. 24-25

śabdād eva pramitaḥ | BBs_1,3.24 |

'aṅguṣṭamātraḥ puruṣaḥ madhya ātmani tiṣṭhati' iti śrūyate / tathā aṅguṣṭamātraḥ puruṣo jyotirivādhūmakaḥ / īśāno bhūtabhavyasya sa evādya sa u śva etadvai tat' (kā. 2.4.13) iti ca / tatra yo 'yamaṅguṣṭhamātraḥ puruṣaḥ śrūyate sa kiṃ vijñānātmā kiṃvā paramātmeti saṃśayaḥ / tatra parimāṇopadeśāttāvadvijñānātmeti prāptam /

nahyanantāyāmavistārasya paramātmano 'ṅguṣṭhaparimāṇamupapadyate /
vijñānātmananastūpādhimattvātsaṃbhavati kayācitkalpanayāṅguṣṭhamātratvam /
smṛteśca- 'atha satyavataḥ kāyātpāśabaddhaṃ vaśaṃ gatam /
aṅguṣṭhamātraṃ puruṣaṃ niścakarṣaṃ yamo balāt' //

(ma.bhā. 3.297.17)

iti / nahi parameśvaro balādyamena niṣkraṣṭuṃ śakyastena tatra saṃsāryaṅguṣṭhamātro niścitaḥ sa evehāpītyevaṃ prāpte brūmaḥ - paramātmaivāyamaṅguṣṭhamātraparimitaḥ puruṣo bhavitumarhati / kasmāt, śabdāt, 'īśāno bhūtabhavyasya' iti / nahyanyaḥ parameśvarādbhūtabhavyasya niraṅ kuśamīśitā /

'etadvai tat' iti ca prakṛtaṃ pṛṣṭamihānusaṃdadhāti /
etadvai tadyatpṛṣṭaṃ brahmetyarthaḥ /
pṛṣṭaṃ ceha brahma 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' (kā. 1.2.14) iti śabdādevetyabhidhānaśrutereveśāna iti parameśvaro 'yaṃ gamyata ityarthaḥ // 24 //

kathaṃ punaḥ sarvagatasya paramātmanaḥ parimāṇopadeśa ityatra brūmaḥ -

FN: ātmani dehe madhye hṛdayasapranītyarthaḥ /

bhūtabhavyagrahaṇaṃ bhavato 'pi pradarśanārtham kālatrayaniyantetyarthaḥ /

kayāciditi hṛdayakamalakośasya jīvopalabdhisthānasyāṅguṣṭhamātratayetyarthaḥ /

hṛdyapekṣayā tu manuṣyādhikāratvāt | BBs_1,3.25 |

sarvagatasyāpi paramātmano hṛdaye 'vasthānamapekṣyāṅguṣṭhamātratvamidamucyate / ākāśasyeva vaṃśaparvāpekṣamaratrimātratvam / nahyañjasātimātrasya paramātmano 'ṅguṣṭhamātratvamupapadyate / na cānyaḥ paramātmana iha grahaṇamarhatīśānaśabdādibhya ityuktam /

nanu pratiprāṇibhedaṃ hṛdayānāmanavasthitatvādapekṣamapyaṅguṣṭhamātratvaṃ nopapadyata ityata uttaramucyate- manuṣyādhikāratvāditi / śāstraṃ hyaviśeṣapravṛttamapi manuṣyānevādhikaroti,

śaktatvādarthitvādaparyudastatvādupanayanādiśāstrācceti varṇitametadadhikāralakṣaṇe (jai. 6.1) / manuṣyāṇāṃ ca niyataparimāṇaḥ kāyaḥ / aucityena niyataparimāṇameva caiṣāmaṅguṣṭhamātraṃ hṛdayam / ato manuṣyādhikāratvācchāstrasya manuṣyahṛdayāvasthānāpekṣamaṅguṣṭhamātratvamupapannaṃ paramātmanaḥ / yadapyuktaṃ parimāṇopadeśātsmṛteśca saṃsāryevāyamaṅguṣṭamātraḥ pratyetavya iti, tatpratyucyate- 'sa ātmā tattvamasi' ityādivatsaṃsāriṇa eva sato 'ṅguṣṭhamātrasya brahmatvamidamupadiśyata iti / dvirūpā hi vedāntavākyānāṃ pravṛttiḥ, kvacitparamātmasvarūpanirūpaṇaparā kvacidvijñānātmanaḥ paramātmaikatvopadeśaparā /

tadatra vijñānātmanaḥ paramātmanaikatvamupadiśyate nāṅguṣṭhamātratvaṃ kasyacit /
etamevārthaṃ pareṇa sphuṭīkariṣyati- 'aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ /
taṃ svāccharīrātpravṛhenmuñjādiveṣikāṃ dhairyeṇa /
taṃ vidyācchukramamṛtam' (kā. 2.6.17) iti //25 //

FN: sakaniṣṭhaḥ karo 'ratniḥ /

atra manuṣyaśabdastraivarṇikaparaḥ /

'śūdro yajñe 'navakḷptaḥ' iti paryudāsāt, upanīyata, tamadhyāpayīta, iti śūdrādhikāravāraṇam /

śarīrātsthūlātsūkṣmācca taṃ jīvaṃ pravṛhetpṛthakkaryāt / dhairyeṇa śamādineti yāvat /

8 devatādhikaraṇam / sū. 26-33

tadupary api bādarāyaṇaḥ saṃbhavāt | BBs_1,3.26 |

aṅguṣṭhamātraśrutirmanuṣyahṛdayāpekṣayā manuṣyādhikāratvācchāstrasyetyuktaṃ, tatprasaṅgenedamucyate / bāḍhaṃ manuṣyādhikāreti śāstram / natu manuṣyānevetīha brahmajñāne niyamo 'sti / teṣāṃ manuṣyāṇāmupariṣṭādye devādayastānapyadhikaroti śāstramiti bādarāyaṇa ācāryo manyante / kasmāt / saṃbhavāt / saṃbhavati hi teṣāmapyarthitvādyadhikārakāraṇam / tatrārthitvaṃ tāvanmokṣaviṣayaṃ devādīnāmapi saṃbhavati vikāraviṣayavibhūtyanityatvālocanādinimittam / tathā sāmarthyamapi teṣāṃ saṃbhavati, mantrārthavādetihāsapurāṇalokebhyo vigrahavattvādyavagamāt / naca teṣāṃ kaścitpratiṣedho 'sti / nacopanayanaśāstreṇaiṣāmadhikāro nivartyeta, upanayanasya vedādhyayanārthatvāt / teṣāṃ ca svayaṃpratibhātavedatvāt / apicaiṣāṃ vidyāgrahaṇārthaṃ brahmacaryādi darśayati- 'ekaśataṃ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāsa' (chā. 8.11.3), 'bhṛgurvai vāruṇiḥ / varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahma' (tai. 3.1) ityādi / yadapi karmasvanadhikārakāraṇamuktam- 'na devānāṃ devatāntarābhāvāt' iti, 'na ṛṣīṇāmārṣeyāntarābhāvāt' (jai.6.1.6,7) iti / na tadvidyāsvasti /

nahīndrādīnāṃ vidyāsvadhakriyamāṇānāmindrādyuddeśena kiñcitkṛtyamasti /
naca bhṛgvādīnāṃ bhṛgvādisagotratayā /
tasmāddevādīnāmapi vidyāsvadhikāraḥ kena vāryate /
devādyadhikāre 'pyaṅguṣṭamātraśrutiḥ svāṅguṣṭhāpekṣayā na virudhyate // 26 //

FN: devānāṃ karmasu nādhikāraḥ, devatāntarāṇāmuddeśyānāmabhāvāditi prathamasūtrārthaḥ /

ṛṣīṇāmapi na, ṛṣyāntarābhāvādṛṣiyukte karmaṇyaśakteriti dvitīyasūtrārthaḥ /

tat asāmarthyarūpaṃ kāraṇam /

virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | BBs_1,3.27 |

syādetat, yadi vigrahavattvādyabhyupagamena devādīnāṃ vidyāsvadhikāro varṇyeta vigrahavattvādṛtvigādindrādīnāmapi svarūpasaṃnidhānena karmāṅgabhāvo 'bhyupagamyeta / tadā ca virodhaḥ karmaṇi syāt / nahīndrādīnāṃ svarūpasaṃnidhānena yāge 'ṅgabhāvo dṛśyate / naca saṃbhavati / bahuṣu yāgeṣu yugapadekasyendrasya svarūpasaṃnidhānatānupapatteriti cet / nāyamasti virodhaḥ / kasmāt / anekapratipatteḥ / ekasyāpi devatātmano yugapadanekasvarūpapratipattiḥ saṃbhavati / kathametadavagamyate /

darśanāt /
tathāhi-'kati devāḥ' ityupakramya 'trayaśca trī ca śatā trayaśca trī ca sahasrā' iti nirucya 'katama te' ityasyāṃ pṛcchāyām 'mahimāna evaiṣāmete trayastriṃśattveva devāḥ' (bṛ. 3.9.1,2) iti nirbruvatī śrutirekaikasya devatātmano yugapadanekarūpatāṃ darśayati /
tathā trayastriṃśato 'pi ṣaḍādyantarbhāvakrameṇa 'katama eko deva iti prāṇaḥ' iti prāṇaikarūpatāṃ devānāṃ darśayantī tasyaikasya prāṇasya yugapadanekarūpatāṃ darśayati /
tathā smṛtirapi- 'ātmano vai śarīrāṇi bahūni bharatarṣabha //

yogī kuryādbalaṃ prāpya taiśca sarvairmahīṃ caret //

prāpnuyādviṣayānkaiścidugraṃ tapaścaret //

saṃkṣipecca punastāni sūryo raśmigaṇāniva' //

ityevañjātīyakā prāptāṇimādyaiśvaryāṇāṃ yogināmapi yugapadanekaśarīrayogaṃ darśayati /
kimu vaktavyamājānasiddhānāṃ devānām /
anekarūpapratipattisaṃbhavāccaikaikā devatā bahubhī rūpairātmānaṃ pravibhajya bahuṣu yāgeṣu yugapadaṅgabhāvaṃ gacchatīti /
paraiśca na dṛśyate 'ntardhānādikriyāyogādityupapadyate //

anekapratipatterdarśanādityasyāparā vyākhyā- vigrahavatāmapi karmāṅgabhāvacodanāsvanekā pratipattirdṛśyate /
kvacideko 'pi vigrahavānanekatra yugapadaṅgabhāvaṃ na gacchati, yathā bahubhirbhojayadbhirnaiko brāhmaṇo yugapadbhojyate /
kvaciccaiko 'pi vigrahavānanekatra yugapadaṅgabhāvaṃ gacchati, yathā bahubhirnamaskurvāṇaireko brāhmaṇo yugapannamaskriyate /
tadvadihoddeśaparityāgātmakatvādyāgasya vigrahavatīmapyekāṃ devatāmuddiśya bahavaḥ svaṃ svaṃ dravyaṃ yugapatparityakṣyantīti vigrahavattve 'pi devatānāṃ na kiñcitkarmaṇi virudhyate // 27//

FN: darśanāt śrutiprāmāṇyāt /

vaiśvadevaśāstrasya hi nividi kati devā ityupakramya śākalyāya yājñavalkyena trayaścettyuttaram / nivinnāma śasyamānadevatāsaṃkhyāvācakāni mantrapadāni /

balaṃ yogasiddhim /

'aṇimā mahimā caiva garimā prāptirīśitā / prākamyaṃ ca vaśitvaṃ ca tatra kāmāvasāyitā' ityaṇimādyāḥ /

ājānasiddhānāṃ janmanaiva prāptiśayānām /

śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | BBs_1,3.28 |

mā nāma vigrahavattve devādīnāmabhyupagamyamāne karmaṇi kaścidvirodhaḥ prasañji / śabde tu virodhaḥ prasajyeta / katham / autpattikaṃ hi śabdasyārthena saṃbandhamāśritya 'anapekṣatvāt' iti vedasya prāmāṇyaṃ sthāpitam / idānīṃ tu vigrahavatī devatābhyupagamyamānā yadyapyaiśvaryayogādyugapadanekakarmasaṃbandhīni havīṃṣi bhuñjīta tathāpi vigrahayogādasmadādivajjananamaraṇavatī seti nityasya śabdasya nityenārthena nitye saṃbandhepratīyamāne yadvaidike śabde prāmāṇyaṃ sthitaṃ tasya virodhaḥ syāditi cet / nāyamapyasti virodhaḥ / kasmāt / ataḥ prabhavāt / ata eva hi vaidikācchabdādevādikaṃ jagatprabhavati /

nanu janmādyasya yataḥ (bra. 1.1.2) ityatra brahmaprabhavatvaṃ jagato 'vadhāritaṃ, kathamiha śabdaprabhavatvamucyate / apica yadi nāma vaidikācchabdādasya prabhavo 'bhyupagataḥ, kathametāvatā virodhaḥ śabde parihṛtaḥ yāvatā vasavo rudrā ādityā viśvedevā maruta ityeter'thā anityā evotpattimattvāt / tadanityatve ca tadvācināṃ vaidikānāṃ vasvādiśabdānāmanityatvaṃ kena nivāryate / prasiddhaṃ hi loke devadattasya putra utpanne yajñadatta iti tasya nāma kriyata iti / tasmādvirodha eva śabda iti cet /

na / gavādiśabdārthasaṃbandhanityatvadarśanāt / nahi gavādivyaktīnāmutpattimattve tadākṛtīnīmapyutpattimattvaṃ syāt / dravyaguṇakarmaṇāṃ hi vyaktaya evotpadyante nākṛtayaḥ / ākṛtibhiśca śabdānāṃ saṃbandho na vyaktibhiḥ / vyaktīnāmānantyātsaṃbandhagrahaṇānupapatteḥ / vyaktiṣūtpadyamānāsvapyākṛtīnāṃ nityatvācca gavādiśabdeṣu kaścidvirodho dṛśyate / tathā devādivyaktiprabhavābhyupagame 'pyākṛtinityatvānna kaścidvasvādiśabdeṣu virodha iti draṣṭavyam / ākṛtiviśeṣastu devādīnāṃ mantrārthavādādibhyo vigrahavattvādyavagamādavagantavyaḥ / sthānaviśeṣasaṃbandhanimittāścendrādiśabdāḥ senāpatyādiśabdavat / tataśca yo yastattatsthānamadhirohati sa sa indrādiśabdairabhidhīyata iti na doṣo bhavati / nacedaṃ śabdaprabhavatvaṃ brahmaprabhavatvavadupādānakāraṇābhiprāyeṇocyate / kathaṃ tarhi sthite vācakātmanā nitye śabde nityārthasaṃbandhini śabdavyavahārayogyārthavyaktiniṣpattirataḥ prabhava ityucyate kathaṃ punaravagamyate śabdātprabhavati jagaditi / pratyakṣānumānābhyām / pratyakṣaṃ śrutiḥ, prāmāṇyaṃ pratyanapekṣatvāt / anumānaṃ smṛtiḥ, prāmāṇyaṃ prati sāpekṣatvāt / te hi śabdapūrvo sṛṣṭiṃ darśayataḥ /

'ete iti vai prajāpatirdevānasṛjatāsṛgramiti manuṣyānindava iti pitṛṃstiraḥ pavitramiti grahānāśava iti stotraṃ viśvānīti śastramabhisaubhagetyanyāḥ prajāḥ' iti śrutiḥ /
tathānyatrāpi 'sa manasā vācaṃ mithunaṃ samabhavat' (bṛ. 1.2.4) ityādinā tatratatra śabdapūrvikā sṛṣṭiḥ śrāvyate /
smṛtirapi- 'anādinidhanā nityā vāgutsṛṣṭā svayaṃbhuvā /
ādau vedamayī divyā yataḥ sarvā pravṛttayaḥ' //

iti /
utsargo 'pyayaṃ vācaḥ saṃpradāyapravartanātmako draṣṭavyaḥ, anādinidhanāyā anyādṛśasyotsargasyāsaṃbhavāt /
tathā 'nāma rūpaṃ ca bhūtānāṃ karmaṇāṃ ca pravartanam /
vedaśabdebhya evādau nirmame sa maheśvaraḥ' //

(manu. 1.21) iti /
' sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthakpṛthak /
vedaśabdebhya evādau pṛthaksaṃsthāśca nirmame' //

iti ca / apica cikīrṣitamarthamanutiṣṭhaṃstasya vācakaṃ śabdaṃ pūrvaṃ smṛtvā paścāttamarthamanuṣṭhatīti sarveṣāṃ naḥ pratyakṣametat / tathā prajāpaterapi sraṣṭuḥ sṛṣṭeḥ pūrvaṃ vaidikāḥ śabdā manasi prādurbabhūvuḥ, paścāttadanugatānarthānsasarjeti gamyate / tathāca śrutiḥ - 'sa bhūriti vyāhāratsa bhūmimasṛjata' (tai.brā. 2.2.4.2) ityevamādikā bhūrādiśabdebhya eva manasi prādurbhūtebhyo bhūrādilokānsṛṣṭāndarśayati / kimātmakaṃ punaḥ śabdamabhipretyedaṃ śabdaprabhavatvamucyate / sphoṭamityāha / varṇapakṣe hi teṣāmutpannapradhvaṃsitvānnityebhyaḥ śabdebhyo devādivyaktīnāṃ prabhava ityanupapannaṃ syāt / utpannadhvaṃsinaśca varṇāḥ, pratyuccāraṇamanyathā cānyathā ca pratīyamānatvāt / tathāhi- adṛśyamāno 'pi puruṣaviśeṣo 'dhyayanadhvaniśravaṇādeva viśeṣato nirdhāryate devadatto 'yamadhīte yajñadatto 'yamadhīte iti / nacāyaṃ varṇaviṣayo 'nyathātvapratyayo mithyājñānaṃ, bādhakapratyayābhāvāt / naca varṇebhyor'thāvagatiryuktā / na hyekaiko varṇor'thaṃ pratyāyayet, vyabhicārāt / naca varṇasamudāyapratyayo 'sti, kramavattvādvarṇānām /

pūrvapūrvavarṇānubhavajanitasaṃskārasahito 'ntyo varṇor'thaṃ pratyāyayiṣyatīti yadyucyeta / tanna / saṃbandhagrahaṇāpekṣo hi śabdaḥ svayaṃ pratīyamānor'thaṃ pratyāyayeddhūmādivat / naca pūrvapūrvavarṇānubhavajanitasaṃskārasahitasyāntyavarṇasya pratītirasti, apratyakṣatvātsaṃskārāṇām / kāryapratyāyitaiḥ saṃskāraiḥ sahito 'ntyo varṇorthaṃ pratyāyayiṣyatīti cet /

na / saṃskārakāryasyāpi smaraṇasya kramavartitvāt / tasmātsphoṭa eva śabdaḥ / sa caicaikavarṇapratyayāhitasaṃskārabīje 'ntyavarṇapratyayajanitapari pāke pratyayinyekapratyayaviṣayatayā jhaṭiti pratyavabhāsate / nacāyamekapratyayo varṇaviṣayā smṛtiḥ / varṇānāmanekatvādekapratyayaviṣayatvānupapatteḥ / tasya ca pratyuccāraṇaṃ pratyabhijñāyamānatvānnityatvam / bhedapratyayasya varṇaviṣayatvāt / tasmānnityācchabdasphoṭarūpādabhidhāyakātkriyākārakaphalalakṣaṇaṃ jagadabhidheyabhūtaṃ prabhavatīti / varṇā eva tu na śabdaḥ iti bhagavānupavarṣaḥ.

nanūtpannapradhvaṃsitvaṃ varṇānmuktaṃ, tanna / ta eveti pratyabhijñānāt / sādṛśyātpratbhijñānaṃ keśādiṣviveti cet /

na / pratyabhijñānasya pramāṇāntareṇa bādhānupapatteḥ /

pratyabhijñānamākṛtinimittamiti cet /

na / vyaktipratyabhijñānāt / yadi hi pratyuccāraṇaṃ gavādivyaktivadanyā anyā varṇavyaktayaḥ pratīyeraṃstata ākṛtinimittaṃ pratyabhijñānaṃ syāt / natvetadasti / varṇavyaktaya eva hi pratyuccāraṇaṃ pratyabhijñāyante / dvirgośabda uccārita iti hi pratipattirna tu dvau gośabdāviti /

nanu varṇā apyuccāraṇabhedena bhinnaḥ pratīyante devadattayajñadattayoradhyayanadhvaniśravaṇādeva bhedapratīterityuktam /

atrābhidhīyate- sati varṇaviṣaye niścite pratyabhijñāne saṃyogavibhāgābhivyaṅgyatvādvarṇānāmabhivyañjakavaicitryanimitto 'yaṃ varṇaviṣayo vicitraḥ pratyayo na svarūpanimittaḥ / apica varṇavyaktibhedavādināpi pratyabhijñānasiddhaye varṇākṛtayaḥ kalpayitavyāḥ / tāsu ca paropādhiko bhedapratyaya ityabhyupagantavyam / tadvaraṃ varṇavyaktiṣveva paropādhiko bhedapratyayaḥ svarūpanimittaṃ ca pratyabhijñānamiti kalpanālāghavam / eṣa eva ca varṇaviṣayasya bhedapratyayasya bādhakaḥ pratyayo yatpratyabhijñānam / kathaṃ hyekasminkālaṃ bahūnāmuccārayatāmeka eva sangakāro yugapadanekarūpaḥ syāt / udāttaścānudāttaśca svaritaśca sānunāsikaśca niranunāsikaśceti / athavā dhvanikṛto 'yaṃ pratyayabhedo na varṇakṛta ityadoṣaḥ / kaḥ punarayaṃ dhvanirnāma / yo dūrādākarṇayato varṇavivekamapratipadyamānasya karṇapathamavatarati / pratyāsīdataśca paṭumaṭutvādibhedaṃ varṇeṣvāsañjayati /

tannibandhanāścodāttādayo viśeṣā na varṇasvarūpanibandhanāḥ, varṇānāṃ pratyuccārāṇaṃ pratyabhijñāyamānatvāt / evañca sati sālambanā udāttādipratyayā bhaviṣyanti / itaradhā hi varṇānāṃ pratyabhijñāyamānānāṃ nirbhedatvātsaṃyogavibhāgakṛtā udāttādiviśeṣāḥ kalperan / saṃyogavibhāgānāṃ cāpratyakṣatvācca tadāśrayā viśeṣā varṇeṣvadhyavasituṃ śakyanta ityato nirālambanā evaita udāttādipratyayāḥ syuḥ / apica naivaitadabhiniveṣṭavyamudāttādibhedena varṇānāṃ pratyabhijñāyamānānāṃ bhedo bhavediti / nahyanyasya bhedenānyasyābhidyamānasya bhedo bhavitumarhati / nahi vyaktibhedena jātiṃ bhinnāṃ manyante / varṇebhyaścārthapratīteḥ saṃbhavātsphoṭakalpanānarthikā / na kalpayāmyahaṃ sphoṭaṃ pratyakṣameva tvenamavagacchāmi, ekaikavarṇagrahaṇāhitasaṃskārāyāṃ buddhau jhaṭiti pratyava ūbhāsanāditi cet /

na / asyā api buddhervarṇaviṣayatvāt / ekaikavarṇagrahaṇottarakālā hīyamekā buddhirgauriti samastavarṇaviṣayā nārthāntaraviṣayā / kathametadavagamyate / yato 'syāmapi buddhau gakārādayo varṇā anuvartante natu dakārādayaḥ / yadi hyasyā buddhergakārādibhyor'thāntaraṃ sphoṭo viṣayaḥ syāttato dakārādaya iva gakārādayo 'pyasyā buddhervyāvarteran / natu tathāsti / tasmādiyamekabuddhirvarṇaviṣayaiva smṛtiḥ /

nanvanekatvādvarṇānāṃ naikabuddhiviṣayatopapadyata ityuktaṃ, tatpratibrūmaḥ - saṃbhavatyanekasyāpyekabuddhiviṣayatvaṃ, paṅ ktirvanaṃ senā daśa śataṃ sahasramityādidarśanāt / yā tu gaurityeko 'yaṃ śabda iti buddhiḥ, sā bahuṣveva varṇeṣvekārthāvacchedanibandhanaupacārikī vanasenādibuddhivadeva /

atrāha- yadi varṇā eva sāmastyenaikabuddhiviṣayatāmāpadyamānāḥ padaṃ syustato jārā rājā kapiḥ pikaḥ ityādiṣu padaviśeṣapratipattirna syāt / ta eva hi varṇā itaratra cetaratra ca pratyavabhāsanta iti / atra vadāmaḥ - satyapi samastavarṇapratyavamarśe yathā kramānurodhinya eva pipīlikāḥ paṅ ktibuddhimārohanti, evaṃ kramānurodhana eva varṇāḥ padabuddhimārokṣyanti / tatra varṇānāmaviśeṣe 'pi kramaviśeṣakṛtā padaviśeṣapratipattirna virudhyate /

vṛddhavyavahāre ceme varṇāḥ kramādyanugṛhītā gṛhītārthaviśeṣasaṃbandhāḥ santaḥ svavyavahāro 'pyekaikavarṇagrahaṇānantaraṃ samastapratyavamarśinyāṃ buddhau tādṛśā eva pratyavabhāsamānāstaṃ tamarthamavyabhicāreṇa pratyāyayiṣyantīti varṇavādino laghīyasī kalpanā /
sphoṭavādinastu dṛṣṭahāniradṛṣṭakalpanā ca /
varṇāśceme krameṇa gṛhyamāṇāḥ sphoṭaṃ vyañjayanti sa sphoṭor'thaṃ vyanaktīti garīyasī kalpanā syāt, athāpi nāma pratyuccāraṇamanye 'nye varṇāḥ syuḥ, tathāpi pratyabhijñālambanabhāvena varṇasāmānyānāmavaśyābhyupagantavyatvādyā varṇeṣvarthapratipādanaprakriyā racitā sā sāmānyeṣu saṃcārayitavyā /
tataśca nityebhyaḥ śabdebhyo devādivyaktīnāṃ prabhava ityaviruddham // 28 //

FN: autpattikaṃ svābhāvikaṃ / vasutvādijātivācakācchabdāttajjātīyāṃ cikīrṣitāṃ vyakti buddhāvālikhya tasyāḥ prabhavanaṃ, tadidaṃ tatprabhavatvam / ākṛtīnāṃ jātīnām / 'ete asṛgramindavastiraḥ pavitramāśavaḥ / viśvānyabhisaubhagā' iti / etanmantrasthaiḥ padaiḥ smṛtvā brahmā devādīnasṛjata / tatra saṃnihitavācakaitacchabdo devānāṃ karaṇeṣvanugrāhakatvena saṃnihitānāṃ smārakaḥ / asṛk rudhiraṃ tatpradhānadeharamaṇānmanuṣyāṇāmagraśabdasmārakaḥ / candrasthānāṃ pitṛṇāminduśabdaḥ smārakaḥ / pavitraṃ somaṃ svāntavistaraskurvatāṃ grahāṇāṃ tiraḥpavitraśabdaḥ smārakaḥ / ṛ.(?).ucośnuvatāṃ stotrāṇāmāśuśabdaḥ stotrānantaraṃ prayogaṃ viśatāṃ śastrāṇāṃ viśvaśabdaḥ / saṃpradāyo guruśiṣyaparaṃparādhyayanam / saṃsthā avasthāḥ / varṇarūpaṃ tadatiriktasphoṭarūpaṃ veti kiṃśabdārthaḥ / sphuṭate varṇairvyajyata iti sphoṭo varṇābhivyaṅgyor'thastasya vyañjako gavādiśabdo nityastamabhipretyedamucyata iti pūrveṇānvayaḥ / vyabhicārādekasmādvarṇādarthapratītyadarśanāt varṇāntaravaiyarthyapratītyadarśanāccetyarthaḥ / ekaiketi yathā ratnatattvaṃ bahubhiścākṣuṣapratyayaiḥ sphuṭaṃ bhāsate tathā gavādipadasphoṭo gakārādyekaikavarṇakṛtapratyayaiḥ sphoṭaviṣayairāhitāḥ saṃskārā bījaṃ yasmin citte tasmin antyavarṇakṛtapratyayena janitaḥ paripāko 'ntyaḥ saṃskāro yasminpratyayini citte ekaṃ gauriti padamiti pratyayaḥ pratyakṣastadviṣayatayā spaṣṭamavabhāsata ityarthaḥ / vapanānantaraṃ ta eveme keśā iti dhīrbhrāntiriti yuktam, bhedadhīvirodhāt / tālvādideśaiḥkoṣṭhasthavāyusaṃyogavibhāgābhyāṃ vicitrābhyāṃ vyaṅgyatvādvarṇeṣu vaicitryadhīrityarthaḥ / yo 'vatarati sa dhvaniriti śeṣaḥ / varṇātiriktaḥ śabdaḥ dhvanirityarthaḥ / pratyuccāraṇaṃ varṇā anuvartante dhvanirvyāvartata iti bhedaḥ / apratyakṣatvaṃ aśrāvaṇatvam / yathā khaṇḍamuṇḍādiviruddhānekavyaktiṣvabhinnaṃ gotvaṃ tathā dhvaniṣu varṇā abhinnā evetyarthaḥ / udāttādirdhvanistadbhedena hetunā varṇānāmapīti yojanā / arthāvacchedor'thaṃ niścayaḥ / pratyavamarśaḥ smṛtiḥ / vyutpattidaśā vṛddhavyavahāraḥ / kramādityādiśabdena saṃkhyā gṛhyate / svasvavyavahāro madhyamavṛddhasya pravṛttyavasthā / tādṛśatvaṃ vyutpattidaśādṛṣṭakramādyanugṛhītatvam / dṛṣṭaṃ varṇānāmarthabodhakatvaṃ, adṛṣṭaḥ sphoṭaḥ /

ata eva ca nityatvam | BBs_1,3.29 |

svatantrasya karturasmaraṇādibhiḥ sthite vedasya nityatve devādivyaktiprabhavābhyupagamena tasya virodhamāśaṅkya 'ataḥ prabhavāt' iti parihṛtyedānīṃ tadeva vedanityatvaṃ sthitaṃ draḍhayati- ata eva ca nityatvamiti /

ata eva niyatākṛterdevāderjagato vedaśabdaprabhavatvādvedaśabde nityatvamapi pratyetavyam /
tathāca mantravarṇaḥ - 'yajñena vācaḥ padavīyamāyāntāmanvavindannṛṣiṣu praviṣṭām (ṛ.sa. 10.71.3) iti sthitāmeva vācamanuvinnāṃ darśayati /
vedavyāsaścaivameva smarati- 'yugānte 'ntarhitānvedānsetihāsānmaharṣayaḥ /
lebhire tapasā pūrvamanujñātāḥ svayaṃbhuvā' iti // 29 //

FN: yajñena pūrvasukṛtena karmaṇā vāco vedasya padavīyaṃ mārgayogyatāṃ grahaṇayogyatāṃ āyannāptavantaḥ, tataḥstāṃ vācamṛṣiṣu praviṣṭāṃ vidyamānāṃ anvavindannanulabdhavanto yājñikā itiyāvat /

anuvinānnāmupalabdhām /

pūrvamavāntarakalpādau /

samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | BBs_1,3.30 |

athāpi syāt / yadi paśvādivyaktivaddevādivyaktayo 'pi saṃtatyaivotpadyerannirudhyeraṃśca tato 'bhidhānābhidheyābhidhātṛvyavahārāvicchedātsaṃbandhanityatvena virodhaḥ śabde parihriyeta / yadā tu khalu sakalaṃ trailokyaṃ parityaktanāmarūpaṃ nirlepaṃ pralīyate prabhavati cābhinavamiti śrutismṛtivādā vadanti tadā kathamavirodha iti / tatredamabhidhīyate- samānanāmarūpatvāditi tadāpi saṃsārasyānāditvaṃ tāvadabhyupagantavyam / pratipādayiṣyati cācāryaḥ saṃsārasyānāditvaṃ - 'upapadyate cāpyupalabhyate' ca (bra. 2.1.36) iti / anādau ca saṃsāre yathā svāpaprabodhayoḥ pralayaprabhavaśravaṇe 'pi pūrvaprabodhavaduktaprabodhe 'pi vyavahārānna kaścidvirodhaḥ, evaṃ kalpāntaraprabhavapralayayoriti draṣṭavyam /

svāpaprabodhayośca pralayaprabhavau śrūyete- 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadenaṃ vāksarvairnābhiḥ sahāpyeti cakṣuḥ sarvai rūpaiḥ sahāpyeti śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti manaḥ sarvairdhyānaiḥ sahāphayeti sa yadā pratibudhyate yathāgnerjjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathātanaṃ vipratiṣṭante prāṇebhyo devā devebhyo lokāḥ (kau. 3.3) iti / syādetat / svāpe puruṣāntaravyavahārāvicchedātsvayaṃ ca suptaprabuddhasya pūrvaprabodhavyavahārānusaṃdhānasaṃbhavādaviruddham / mahāpralaye tu sarvavyavahārocchedājjanmāntaravyavahāravacca kalpāntaravyavahārasyānusaṃdhātumaśakyatvādvaiṣamyamiti /

naiṣa doṣaḥ / satyapi sarvavyavahārocchedini mahāpralaye parameśvarānugrahādīśvarāṇāṃ hiraṇyagarbhādīnāṃ kalpāntaravyavahārānusaṃdhānopapatteḥ / yadyapi prākṛtāḥ prāṇino na janmāntaravyavahāramanusamadadhānā dṛśyanta iti, tathāpi na prākṛtavadīśvarāṇāṃ bhavitavyam / tathāhi prāṇitvāviśeṣe 'pi manuṣyādistambaparyanteṣu jñānaiśvaryādipratibandhaḥ pareṇa pareṇa bhūyānbhavandṛśyate, tathā manuṣyādistambaparyanteṣu hiraṇyagarbhaparyanteṣu jñānaiśvaryādyabhivyaktirapi pareṇa pareṇa bhūyasī bhavatītyetacchrutismṛtivādeṣvasakṛdanuśrūyamāṇaṃ na śakyaṃ vaditum / tataścātītakalpānuṣṭhitaprakṛṣṭajñānakarmaṇāmīśvarāṇāṃ hiraṇyagarbhādīnāṃ vartamānakalpādau prādurbhavatāṃ parameśrānugṛhītānāṃ suptapratibuddhatvakalpāntaravyavahārānusaṃdhānopapattiḥ / tathāca śrutiḥ - 'yo brahmaṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai / taṃ ha devamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye' (śve, 6.18) iti / smaranti ca śaunakādayaḥ 'madhucchandaḥprabhṛtibhirṛṣibhirdarśitayyo dṛṣṭāḥ' iti / prativedaṃ caivameva kāṇḍarṣyādayaḥ smaryante /

śrutirapyṛṣijñānapūrvakameva mantreṇānuṣṭhānaṃ darśayati- 'yo havā aviditārṣeyacchandodaivatabrāhmaṇena mantreṇa yajayati vādhyāpayati vā sthāṇuṃ vacrchati gartaṃ vā pratipadyate'' (sarvānu. pari.) ityupakramya tasmādetāni mantre mantre vidyāt' iti / prāṇināṃ ca sukhaprāptaye dharmo vidhīyate /

duḥkhaparihārāya cādharmaḥ pratiṣidhyate /
dṛṣṭānuśravikasukhaduḥkhaviṣayau ca rāgadveṣau bhavato na vilakṣaṇaviṣayāvityato dharmādharmaphalabhūtottarā sṛṣṭirniṣpadyamānā pūrvasṛṣṭisadṛśyeva niṣpadyate /
smṛtiśca bhavati- 'teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ //

hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte /
tadbhāvitāḥ prapadyante tasmāttattasya rocate' //

iti / pralīyamānamapi cedaṃ jagacchaktyaśeṣameva pralīyate / śaktimūlameva ca prabhavati / itarathākasmikatvaprasaṃṅāt / nacānekākārāḥ śaktayaḥ śakyāḥ kalpayitum / tataśca vicchidya vicchidyāpyudbhavatāṃ bhūrādilokapravāhāṇāṃ, devatiryaṅmanuṣyalakṣaṇānāṃ ca prāṇinikāyapravāhāṇāṃ, varṇāśramadharmaphalavyavasthānāṃ cānādau saṃsāre niyatatvamindriyaviṣayasaṃbandhaniyatatvavatpratyetavyam / nahīndriyaviṣayasaṃbandhādervyavahārasya pratisargamanyathātvaṃ ṣaṣṭhendriyaviṣayakalpaṃ śakyamutprekṣitum / ataśca sarvakalpānāṃ tulyavyavahāratvātkalpāntavyavahārānusaṃdhānakṣamatvācceśvarāṇāṃ samānanāmarūpā eva pratisargaṃ viśeṣāḥ prādurbhavanti / samānanāmarūpatvāccāvṛttāvapi mahāsargamahāpralayakṣaṇāyāṃ jagato 'bhyupagamyamānāyāṃ na kaścicchabdaprāmāṇyādivirodhaḥ / samānanāmarūpatāṃ ca śrutismṛtī darśayataḥ - 'sūryācandramasau dhātā yathāpūrvamakalpayat / divaṃ ca pṛthivī cāntarikṣamatho svaḥ' (ṛ.saṃ. 10. 190.3) iti / yathā pūrvasminkalpe sūryācandramaḥprabhṛti jagatkḷptaṃ tathāsminnapi kalpe parameśvaro 'kalpayadityarthaḥ /

tathā 'agnirvā akāmayata annādo devānāṃsyāmiti /
sa etamagnaye kṛttikābhyaḥ puroḍāśamaṣṭākapālaṃ niravapat' (tai.brā. 3.1.4.1) iti nakṣatreṣṭividhau yo 'gnirniravapadyasmai vāgnaye niravapattayoḥ samānanāmarūpatāṃ darśayatītyevañjātīyakā śrutirihodāhartavyā /
smṛtirapi- 'ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu dṛṣṭayaḥ /
śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ //

yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //

yathābhimānino 'tītāstulyaste sāṃpratairiha /
devā devairatātairhi rūpairnāmabhireva ca //

' ityevajātīyakā draṣṭavyā // 30 //

FN: abhidhātṛśabdenādhyāpakādhyetārāvuktau /

tadāpi mahāpralayamahāsargāṅgīkāre 'pīti yāvat /

yadepyupakramādathaśabdaḥ tadetyarthaḥ / prāṇaḥ paramātmā tatra jīva ekībhavati enaṃ prāṇaṃ sa jīvaḥ tadaitīti śeṣaḥ /

tasmāt prāṇātmanaḥ, āyatanaṃ golakam /

itiśabdo yadyapītyanena saṃbadhyate /

'hiraṇyagarbhaḥ samavartate'tyādayaḥ śrutivādāḥ, 'jñānamapratimaṃ yasye'tyādayaḥ smṛtivādāḥ /

prahiṇoti gamayati tasya buddhau vedanāvirbhāvayati /

ṛgvedo daśamaṇḍalātmakaḥ maṇḍalānāṃ daśatayamātrāstīti tatra bhavā ṛco dāśatayyaḥ /

arṣeya ṛṣiyogaḥ, chando gāyatryādi, daivatagnyādi, brāhmaṇaṃ viniyogaḥ etānyaviditāni yasminmantre, sthāṇuṃ sthāvaraṃ, gartaṃ narakam /

teṣāṃ prāṇināṃ madhye / tānyeva tajjātīyānyeva /

ṣaṣṭhendriyaṃ manaḥ 'manaḥṣaṣṭhānīndriyāṇī'ti smṛteḥ /

nakṣatrabahutvādbahuvacanam kṛttikādevāyāgnaye, aṣṭasu kapāleṣu pacanīyaṃ havirniruptavān /

deveṣviti viṣayasaptamī / śarvaryante pralayānte / ṛturliṅgāni navapallavādīni / paryaye ghaṭīyantravadāvṛttau /

bhāvāḥ padārthāḥ /

madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ | BBs_1,3.31 |

iha devādīnāmapi brahmavidyāyāmastyadhikāra iti yatpratijñātaṃ tatparyāvartyate / devādīnāmanadhikāraṃ jaiminirācāryo manyante / kasmāt / madhvādiṣvasaṃbhavāt / brahmavidyāyāmadhikārābhyupagame hi vidyātvāviśeṣānmadhvādividyāsvapyadhikāro 'bhyupagamyeta / nacaivaṃ saṃbhavati / katham / 'asau vā ādityo devamadhu' (chā. 3.1.1) ityatra manuṣyā ādityaṃ madhvadhyāsenopasīran / devādiṣu hyupāsakeṣyabhyupagamyamāneṣvādityaḥ kamanyamādityamupāsīta / punaścādityavyapāśrayāṇi pañca rohitādīnyamṛtānyupakramya vasavo rudrā ādityā marutaḥ sādhyāśca pañca devagaṇāḥ krameṇa tattatamṛtamupajīvantītyupadiśya 'sa ya etadevamamṛtaṃ veda vasūnāmevaiko bhūtvāgninaiva mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati' ityādinā vasvādyupajīvyānyamṛtāni vijānatāṃ vasvādimahimaprāptiṃ darśayati /

vasvādayastu kānanyānvasvādīnamṛtopajīvino vijānīyuḥ /
kaṃ vānyaṃ vasvādimahimānaṃ prepseyuḥ /
'tathā agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ' (chā. 3.18.2), 'vāyurvāva saṃvargaḥ'' (chā. 4.3.1) 'ādityo brahmetyādeśaḥ' (chā. 3.11.1) ityādiṣu devatātmopāsaneṣu na teṣāmeva devatātmānamadhikāraḥ saṃbhavati /
tathā 'imāveva gotamabharadvājā vayameva gotamo 'yaṃ bharadvājaḥ' (bṛ. 2.2.4) ityādiṣvipyṛṣisaṃbandheṣūpāsaneṣu na teṣāmevarṣīṇāmadhikāraḥ saṃbhavati // 31 //

kutaśca devādīnāmadhikāraḥ -

FN: pañceti caturvedokarmāṇi praṇavaścati pañca kusumāni tebhyaḥ somājyādidravyāṇi hutāni rohitādīni lohitaṃ, śuklaṃ, kṛṣṇaṃ, paraṃ kṛṣṇaṃ, madhye kṣobhata iva, ityuktāni pañca rohitādīnyamṛtāni tattanmantrabhāgaiḥ prāgādyūrdhvāntapañcadigavasthitābhirādityaraśmināḍībhirmadhvaṣūpasthitacchidrarūpābhirādityamaṇḍalamānītāni yaśastejaindriyavīryānnātmanā pariṇatāni pañcadikṣu sthitairvasvādibhirupajīvyānīti dhyāyanto vasvādiprāptiruktetyarthaḥ /

jyotiṣi bhāvāc ca | BBs_1,3.32 |

yadidaṃ jyotirmaṇḍalaṃ dyusthānamahorātrābhyāṃ bambhramajjagadavabhāsayati tasminnādityādayo devatāvacanāḥ śabdāḥ prayujyante / lokaprasiddharvākyaśeṣaprasiddheśca / naca jyotirmaṇḍalasya hṛdayādinā vigraheṣu cetanayārthitvādinā vā yogo 'vagantuṃ śakyate mṛtādivadacetanatvāvagamāt / etenāgnyādayo vyākhyātāḥ / syādetat / mantrārthavādetihāsapurāṇalokebhyo devādānāṃ vigrahavattvādyavagamādayamadoṣa iti /

netyucyate / nahi tāvalloko nāma kiñcitsvatantraṃ pramāṇamasti / pratyakṣādibhya eva hyavicāritaviśeṣebhyaḥ pramāṇebhyaḥ prasiddhyanartho lokātprasidhyatītyucyate / nacātra pratyakṣādīnāmanyatamaṃ pramāṇamasti /

itihāsapurāṇamapi pauruṣeyatvātpramāṇāntaramūlamākāṅkṣati /
arthavādā api vidhinaikavākyatvātstutyarthāḥ santo na pārthagarthyena devādīnāṃ vigrahādisadbhāve kāraṇabhāvaṃ pratipadyante /
mantrā api śrutyādiviniyuktāḥ prayogasamavāyino 'bhidhānārthā na kasyacidarthasya pramāṇamityācakṣate /
tasmādabhāvo devādīnāmadhikārasya // 32 //

FN: 'vajrahastaḥ purandaraḥ' ityādayo mantrāḥ 'so 'rodīt' ityādayor'thavādāḥ, 'iṣṭānbhogānhi vo devā' ityādītihāsapurāṇāni, loke 'pi yamaṃ daṇḍahastaṃ, indraṃ vajrahastaṃ, likhantīti vigrahādipañcakasadbhāvādanadhikāradoṣo nāstītyarthaḥ / 'vigraho haviṣāṃ bhoga aiśvaryaṃ ca prasannatā / phalapradānamityetatpañcakam vigrahādikam' iti /

bhāvaṃ tu bādarāyaṇo 'sti hi | BBs_1,3.33 |

tuśabdaḥ pūrvapakṣaṃ vyavartayati / bādarāyaṇastvācāryo bhāvamadhikārasya devādīnāmapi manyante / yadyapi madhvādividyāsu devatādivyāmiśrāsvāsaṃbhavo 'dhikārasya tathāpyasti hi śuddhāyāṃ brahmavidyāyāṃ saṃbhavaḥ / arthitvasāmarthyapratiṣedhādyapekṣatvādadhikārasya / naca kvacidasaṃbhava ityetāvatā yatra saṃbhavastatrāpyadhikāro 'podyeta / manuṣyāṇāmapi na sarveṣāṃ brāhmaṇādīnāṃ sarveṣu rājasūyādiṣvadhikāraḥ saṃbhavati / tatra yo nyāyaḥ so 'trāpi bhaviṣyati / brahmavidyāṃ ca prakṛtya bhavati darśanaṃ śrautaṃ devādyadhikārasya sūcakam- 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇāṃ tathā manuṣyāṇām' (bṛ. 1.4.10) iti / 'te hocurhanta tamātmānamanvicchāmo yamātmānamanviṣya sarvāṃśca lokānāpnoti sarvāṃśca kāmān' iti / 'indro ha vai devānāmabhipravrāja virocana'surāṇām' (chā. 8.7.2) ityādi ca / samārtamapi gandharvayājñavalkyasaṃvādādi / yadapyuktaṃ jyotiṣi bhāvācceti / atra brūmaḥ jyotirādiviṣayā api ādityādayo devatāvacanāḥ śabdāścetanāvantamaiśvaryādyupetaṃ taṃ taṃ devatātmānaṃ samarpayanti, mantrārthavādādiṣu tathā vyavahārāt / asti hyaiśvaryayogāddevatānāṃ jyotirādyātmabhiścāvasthātuṃ yatheṣṭaṃ ca taṃ taṃ vigrahaṃ grahītuṃ sāmarthyam / tathāhi śrūyate subrahmaṇyārthavāde- medhātithermeṣeti / 'medhātithiṃ ha kāṇvāyanamindro meṣo bhūtvā jahāra' (ṣaḍviṃśa. brā. 1.1) iti / smaryate ca- 'ādityaḥ puruṣo bhūtvā kuntīmupajagāma ha' iti / mṛdādiṣvapi cetanā adhiṣṭhitāro 'bhyupagamyante- mṛdabravīdāpobruvannityādidarśanāt / jyotirādestu bhūtadhātorādityādiṣvacetanatvamabhyupagamyate / cetanāstvadhiṣṭhitāro devatātmano mantrārthavādādivyavahārādityuktam / yadapyuktaṃ mantrārthavādayoranyāyārthatvānna devatāvigrahādiprakāśanasāmarthyamiti / atra brūmaḥ - pratyayāpratyayau hi sadbhāvāsadbhāvayoḥ kāraṇaṃ, nānyarthatvamananyārthatvaṃ vā / tathāhyanyārthamapi prasthitaḥ pathi patitaṃ tṛṇaparṇādyastītyeva pratipadyate / atrāha- viṣama upanyāsaḥ / tatra hi tṛṇaparṇādiviṣayaṃ pratyakṣaṃ pravṛttamasti yena tadastitvaṃ pratipadyate / atra punarvidhyuddeśaikavākyabhāvena stutyarther'thavādena pārthagarthyena vṛttāntaviṣayā pravṛttiḥ śakyādhyavasātum / nahi 'na surāṃ pibet' iti nañvati vākye padatrayasaṃbandhātsurāpānapratiṣedha evaikor'tho 'vagamyate / na punaḥ surāṃ pibediti padadvayasaṃbandhātsurāpānavidhirapīti / atrocyate- viṣama upanyāsaḥ / yuktaṃ yatsurāpānapratiṣedhe padānvayasyaikatvādavāntaravākyārthasyāgrahaṇam / vidhyuddeśārthavādayostvarthavādasthāni padāni pṛthaganvayavṛttāntaviṣayaṃ pratipadyānantaraṃ kaimarthyavaśena kāmaṃ vidheḥ stāvakatvaṃ pratipadyante / yathāhi- 'vāyavyaṃ śvetamālabheta bhūtikāmaḥ' ityatra vidhyuddeśavartināṃ vāyavyādipadānāṃ vidhinā saṃbandhaḥ, naivaṃ 'vāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṃ gamayati' ityeṣāmarthavādagatānāṃ padānām / nahi bhavati vāyurvā ālabheteti kṣepiṣṭhā devatā vā ālabhetetyādi / vāyusvabhāvasaṃkīrtanena tvavāntaramanvayaṃ pratipadyaivaṃ viśiṣṭadaivatyamidaṃ karmeti vidhiṃ stuvanti / tadyatra so 'vāntaravākyārthaḥ pramāṇāntaragocaro bhavati tatra tadanuvādenarthavādaḥ pravartate / yatra pramāṇāntaraviruddhastatra guṇavādena / yatra tu tadubhayaṃ nāsti tatra kiṃ pramāṇāntarābhāvādguṇavādaḥ syādāhosvitpramāṇāntarāvirodhādvidyamānavāda iti pratītiśaraṇairvidyamānavāda āśrayaṇīyo na guṇavādaḥ / etena mantro vyākhyātaḥ / apica vidhibhirevendrādidaivatyāni havīṃṣi codayadbhirapekṣitamindrādīnāṃ svarūpam / nahi svarūparahitā indrādayaścetasyāropayituṃ śakyante / naca cetasyanārūḍhāyai tasyai tasyai devatāyai haviḥ pradātuṃ śakyate / śrāvayati ca- 'yasyai devatāyai havirgṛhītaṃ syāttāṃ dhyāyedvaṣaṭkariṣyan' (ai.brā. 3.8.1) iti / naca śabdamātramarthasvarūpaṃ saṃbhavati, śabdārthayorbhedāt / tatra yādṛśaṃ mantrārthavādayorindrādīnāṃ svarūpamavagataṃ na tattādṛśaṃ śabdapramāṇakena pratyākhyatuṃ yuktam / itihāsapurāṇamapi vyākhyātena mārgeṇa saṃbhavanmantrārthavādamūlatvātprabhavati devatāvigrahādi sādhayitim / pratyakṣādimūlamapi saṃbhavati / bhavati hyasmākamapratyakṣamapi cirantanānāṃ pratyakṣam / tathāca vyāsādayo devādibhiḥ pratyakṣaṃ vyavaharantīti smaryate / yastu brūyādidānīntanānāmiva pūrveṣāmapi nāsti devādibhirvyavahartuṃ sāmarthyamiti sa jagadvaicitryaṃ pratiṣedhet / idānīmiva ca nānyadapi sārvabhaumaḥ kṣatriyo 'stīti brūyāt / tataśca rājasūyādicodanoparundhyāt / idānīmiva ca kālāntare 'pyavyavasthitaprāyānvarṇāśramadharmānpratijānīta / tataśca vyavasthāvidhāyi śāstramanarthakaṃ syāt / tasmāddharmotkarṣavaśāccirantanā devādibhiḥ pratyakṣaṃ vyavajahnuriti śliṣyate / apica smaranti- 'svādhyāyādiṣṭadevatāsaṃprayogaḥ' (yo.sū. 2.44) ityādi / yogo 'pyaṇimādyaiśvaryarprāptiphalaḥ smaryamāṇo na śakyate sāhasamātreṇa pratyākhyātum / śrutiśca yogamāhātmyaṃ prakhyāpayati- 'pṛthivyaptejo 'nilakhe samutthite pañcātmake yogaguṇe pravṛtte / na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṃ śarīram'' (śvaṃ. 2.12) iti / ṛṣīṇāmapi mantrabrāhmaṇadarśināṃ sāmarthyaṃ nāsmadīyena sāmarthyenopamātuṃ yuktam / tasmātsamūlamitihāsapurāṇam /

lokaprasiddhirapi na sati saṃbhave nirālambanādhyavasātuṃ yuktā /
tasmādupapanno mantrādibhyo devādīnāṃ vigrahavattvādyavagamaḥ /
tataścārthitvādisaṃbhavādupapanno devādīnāmapi brahmavidyāyāmadhikāraḥ /
kramamuktidarśanānyapyevamevopapadyante // 33 //

FN: yataḥ sarveṣāṃ sarvatrādhikāro na saṃbhavati tato na cāpodyetetyanvayaḥ /

tadbrahma yo devānāṃ madhye pratyaktvenābudhyata /

ādigrahaṇenetihāsapurāṇadharmaśāstrāṇi gṛhyante /

vidhyuddeśo vidhivākyaṃ tadekavākyatayā /

vṛttānto bhūtārthaḥ /

śliṣyate yujyate /

mantrajapāddevatāsāṃnidhyaṃ tatsaṃbhāṣaṇaṃ ceti sūtrārthaḥ /

apaśūdrādhikaraṇam / sū. 34-38

śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | BBs_1,3.34 |

yathā manuṣyādhikāraniyamamapodya devādīnāmapi vidyāsvadhikāra uktastathaiva dvijātyadhikāraniyamāpavādena śūdrasyāpyadhikāraḥ syādityetāmāśaṅkāṃ nivartayitumidamadhikaraṇamārabhyate / tatra śūdrasyāpyadhikāraḥ syādasti tāvatprāptam / arthitvasāmarthyayoḥ saṃbhavāt / 'tasmācchūdroyajñe 'navakḷptaḥ' (tai.saṃ. 8.1.1.6) itivat 'śūdro vidyāyāmanavakḷptaḥ' iti ca niṣedhāśravaṇāt / yacca karmasvanadhikārakāraṇaṃ śūdrasyānagnitvaṃ na tadvidyāsvavikārasyāpavādakaṃ liṅgam / nahyāhavanīyādirahitena vidyā vedituṃ na śakyate / bhavati ca liṅgaṃ śūdrādhikārasyopoddhalakam / saṃvargavidyāyāṃ hi jānaśrutiṃ pautrāyaṇaṃ śuśrūṣuṃ śūdraśabdena parāmṛśati- 'aha hāretvā śūdra tavaiva saha gobhirastu' (chāṃ 4.2.3) iti / viduraprabhṛtayaśca śūdrayoniprabhavā api viśiṣṭavijñānasaṃpannāḥ smaryante / tasmādadhikriyate śūdro vidyāsviti /

evaṃ prāpte brūmaḥ - na śūdrasyādhikāraḥ, vedādhyayanābhāvāt / adhītavedo hi viditavedārtho vedārtheṣvadhikriyate / naca śūdrasya vedādhyayanamasti, upanayanapūrvakatvādvedādhyayanasya / upanayanasya ca varṇatrayaviṣayatvāt / yattvarthitvaṃ na tadasati sāmarthye 'dhikārakāraṇaṃ bhavati / sāmarthyamapi na lokikaṃ kevalamadhikārakāraṇaṃ bhavati / śāstrīyer'the śāstrīyasya sāmarthyasyāpekṣitatvāt / śāstrīyasya ca sāmarthyasyādhyayananirākaraṇena nirākṛtatvāt / yaccedaṃ 'śūdro yajñe 'navakḷptaḥ' iti tannyāyapūrvakatvādvidyāyāmapyanavakḷptatvaṃ dyotayati, nyāyasya sādhāraṇatvāt / yatpunaḥ saṃvargavidyāyāṃ śūdraśabdaśravaṇaṃ liṅgaṃ manyase, na talliṅgaṃ nyāyābhāvāt / nyāyokte hi liṅgadarśanaṃ dyotakaṃ bhavati / nacātra nyāyo 'sti / kāmaṃ cāyaṃ śūdraśabdaḥ saṃvargavidyāyāmevaikasyāṃ śūdramadhikuryāt, tadviṣayatvāt, na sarvāsu vidyāsu / arthavādasthāttu na kvacidapyayaṃ śūdramadhikartumutsahate / śakyate cāyaṃ śūdraśabdo 'dhikṛtavaṣayo yojayitum / kathamityucyate- 'kambara enametatsantaṃ sayugvānamiva raikvamāttha'' (chā. 4.1.3) ityasmāddhaṃsavākyādātmano 'nādaraṃ śrutavato jānaśruteḥ pautrāyaṇasya śugutpede, tāmṛṣīraikvaḥ śūdraśabdenānena sūcayaṃbabhūvātmanaḥ parokṣajñatākhyāpanāyeti gamyate / jātiśūdrasyānadhikārāt /

kathaṃ punaḥ śūdraśabdena śugutpannā sūcyata iti /

ucyate- tadādravaṇāt /
śucamabhidudrāva, śucā vābhidudruve, śucā vā raikvamabhidudrāveti śūdraḥ /
avayavārthasaṃbhavādrūḍhārthasya cāsaṃbhavāt /
dṛśyate cāyamartho 'syāmākhyāyikāyām // 34 //

FN: anavakḷpto 'samarthaḥ tasmādanagnitvāt /

aheti nipātaḥ khedārthaḥ / hāreṇa niṣkeṇa itvāgantā ratho hāretvā saca gobhiḥ saha he śūdra, tavaivāstu kimalpenānena mama gārhyasthyānupayogineti bhāvaḥ /

yajñetyupalakṣaṇaṃ vidyāyāmanavakḷpta ityasya /

'niṣādasthapatiṃ yājayet' iti niṣādasthapatiścodyate, śūdraḥ saṃvargavidyāyām /

kaṃ u are iti padacchedaḥ / u śabdopyarthaḥ / yugvā gantrī śakaṭī tathā saha sthitaṃ raikvamivaitadvacanamāttha /

kṣatriyatvagateś cottaratra caitrarathena liṅgāt | BBs_1,3.35 |

itaśca na jātiśūdro jānaśrutiḥ / yatkāraṇaṃ prakaraṇanirūpaṇena kṣatriyatvamasyottaratra caitrarathenābhipratāriṇā kṣatriyeṇa samabhivyāhārādgamyate / uttaratra hi saṃvargavidyāvākyaśeṣe caitrarathirabhipratārī kṣatriyaḥ saṃkīrtyate- ' atha ha śaunakaṃ ca kapoyamabhipratāraṇaṃ ca kākṣaseniṃ pariviṣyamāṇau brahmacārī vibhikṣe' (chā. 4.3.5) iti / caitrarathitvaṃ cābhipratāriṇaḥ kāpeyayogādavagantavyam / kāpeyayogo hi citrarathasyāvagataḥ 'etena vai citrarathaṃ kāpeyā ayājayan' (tāṇḍa.brā. 20.12.5) iti / samānānvayānāṃ ca prāyeṇa samānānvayā yājakā bhavanti / 'tasmāccaitrarathirnāmakaḥ kṣatrapatirajāyata' iti ca kṣatrapatitvāvagamātkṣatriyatvamasyāvagantavyam /

tena kṣatriyeṇābhipratāriṇā saha samānāyāṃ vidyayāyāṃ saṃkīrtanaṃ jānaśruterapi kṣatriyatvaṃ sūcayati /
samānānāmeva hi prāyeṇa samabhivyāhārā bhavanti /
kṣattṛpreṣaṇādyaiśvaryayogācca jānaśruteḥ kṣatriyatvāvagatiḥ /
ato na śūdrasyādhikāraḥ // 35 //

FN: saṃvargavidyāvidhyanantaramarthavādārambhārtho 'thābdaḥ / ha śabdo vṛttāntāvadyotī / śunakaputraṃ kapigotraṃ purohitamabhipratārināmakam /

kṣattā sūtastasya raikvānveṣaṇāya preṣaṇam /

saṃskāraparāmarśāt tadabhāvābhilāpāc ca | BBs_1,3.36 |

itaśca na śūdrasyādhikāraḥ, yadvidyāpradeśeṣūpanayanādayaḥ saṃskārāḥ parāmṛśyante- 'taṃ hopaninye' (śa.brā. 11.5.3.13) / ' adhīhi bhagava iti hopasasāda' (chā. 7.1.1) ' brahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tatsarvaṃ vakṣyatīti te ha samitpāṇayo bhagavantaṃ pippalādamupasannāḥ' (pra. 1.1) iti ca / ' tānhānupanīyaiva' (chā. 5.11.7) ityapi pradarśitaivopanayanaprāptirbhavati / śūdrasya saṃskārābhāvo 'bhilapyate, 'śūdraścaturtho varṇa ekajātiḥ' (manu. 10.4)

ityekajātitvasmaraṇāt /
'na śūdro pātakaṃ kiñcinna ca saṃskāramarhati' (manu. 10.12.6) ityādibhiśca // 36 //

FN: adhīhi upadiśeti yāvat /

brahmaparā vedapāragāḥ / paraṃ nirguṇaṃ brahma / upāsannā upāgatāḥ /

anupanīyaiveti hīnavarṇenottamavarṇā anupanīyaivopadeṣṭavyā ityācārajñāpanārthamityarthaḥ /

ekajātiranupanītaḥ /

tadabhāvanirdhāraṇe ca pravṛtteḥ | BBs_1,3.37 |

itaśca na śūdrasyādhikāraḥ /
yatsatyavacanena śūdratvābhāve nirdhārite jābālaṃ gautama upanetumanuśāsituṃ ca pravavṛte 'naitadbrāhmaṇo vivaktumarhati samidhaṃ somyāharopa tvā neṣye na satyādagāḥ' (chā. 4.4.5) iti śrutiliṅgāt // 37 //

FN: nāhaṃ gotraṃ vedmi na mātā vetti parantu tathoktam upanayanārthamācāryaṃ gatvā satyakāmo jābālo 'smīti brūhītyanena satyavacanena /

śravaṇādhyayanārthapratiṣedhāt smṛteś ca | BBs_1,3.38 |

itaśca na śūdrasyādhikāraḥ / yadasya smṛteḥ śravaṇādhyayanārthapratiṣedho bhavati / vedaśravaṇapratiṣedho vedādhyayanapratiṣedhastadarthajñānānuṣṭhānayośca pratiṣedhaḥ śūdrasya smaryate / śravaṇapratiṣedhastāvat 'athāsya vedamupaśṛṇvatastrapujatubhyāṃ śrotrapratipūraṇam' iti / 'padyu ha vā etacchmaśānaṃ yacchūdrastasmācchūdrasamīpe nādhyetavyam' iti ca / ata evādhyayanapratiṣedhaḥ / yasya hi samīpe 'pi nādhyetavyaṃ bhavati sa kathamaśrutamadhīyīta / bhavati ca vedoccāraṇe jihvācchedo dhāraṇe śarīrabheda iti /

ata eva cārthādarthajñānānuṣṭhānayoḥ pratiṣedho bhavati 'na śūdrasya matiṃ dadyāt' iti, 'dvijātīnāmadhyayanamijyā dānam' iti ca /
yeṣāṃ punaḥ pūrvakṛtasaṃskāravaśādviduradharmavyādhaprabhṛtīnāṃ jñānotpattisteṣāṃ na śakyate phalaprāptiḥ pratiṣeddhuṃ, jñānasyaikāntikaphalatvāt /
'śrāvayeccaturo varṇān' iti cetihāsapurāṇādhigame cāturvarṇyasyādhikārasmaraṇāt /
vedapūrvakastu nāstyadhikāraḥ śūdrāṇāmiti sthitam // 38//

FN: trapujatubhyāṃ saṃtāpadrutābhyāṃ sīsalākṣābhyām /

padyu pādayuktaṃ / saṃcārasamarthamiti yāvat /

matirvedārthajñānam /

10 kampanādhikaraṇam / sū. 39

kampanāt | BBs_1,3.39 |

avasitaḥ prāsaṅgiko 'dhikāravicāraḥ / prakṛtāmevedānīṃ vākyārthavicāraṇāṃ pravartayiṣyāmaḥ / 'yadidaṃ kiñca jagatsarvaṃ prāṇa ejati niḥsṛtam / mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti' (kā. 2.6.2) iti / etadvākyaṃ 'ejṛ kampane' iti dhātvarthānugamāllakṣitam / asminvākye sarvamidaṃ jagatprāṇāśrayaṃ spandate, mahacca kiñcidbhayakāraṇaṃ vajraśabditamudyataṃ, tadvijñānāccāmṛtatvaprāptiriti śrūyate / tatra ko 'sau prāṇaḥ kiṃ tadbhayānakaṃ vajramityapratipattervicāre kriyamāṇe prāptaṃ tāvatprasiddheḥ pañcavṛttirvāyuḥ prāṇa iti / prasiddhereva cāśanirvajraṃ syāt / vāyoścedaṃ māhātmyaṃ saṃkīrtyate / katham / sarvamidaṃ jagatpañcavṛttau vāyau prāṇaśabdite pratiṣṭhāyaijati / vāyunimittameva ca mahadbhayānakaṃ vajramudyamyate / vāyau hi parjanyabhāvena vivartamāne vidyutstanayitruvṛṣṭyaśanayo vivartanta ityācakṣate / vāyuvijñānādeva cedamamṛtatvam / tathāhi śrutyantaram- 'vāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṃ jayati ya evaṃ veda' iti /

tasmādvāyurayamiha pratipattavya iti / evaṃ prāpte brūmaḥ- brahmaivedamiha pratipattavyam / kutaḥ / pūrvottarālocanāt / pūrvottarayorhi granthabhāgayorbrahmaivanirdiśyamānamupalabhāmahe / ihaiva kathamakasmādantarāle vāyuṃ nirdiśyamānaṃ pratipadyemahi / pūrvatra tāvat 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate / tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana' (kā. 2.6.1) iti brahma nirdiṣṭaṃ, tadevehāpi saṃnidhānāt jagatsarvaṃ prāṇa ejatīti ca lokāśrayavattvapratyabhijñānānnirdiṣṭamiti gamyate / prāṇaśabdo 'pyayaṃ prayuktaḥ, 'prāṇasya prāṇam' (bṛ. 4.4.18) iti darśanāt / ejayitṛtvamapīdaṃ paramātmana evopapadyate na vāyumātrasya / tathācoktam- 'na prāṇena nāpānena martyo jīvati kaścana / itareṇa tu jīvanti yasminnetāvupāśritau' (kā. 2.5.5) iti / uttaratrāpi 'bhayādasyāgnistapati bhayāttapati sūryaḥ / bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ' (kā. 2.6.3) iti brahmaiva nirdekṣyate na vāyuḥ / savāyukasya jagato bhayahetutvābhidhānāt / tadevehāpi saṃnidhānānmahadbhayaṃ, vajramudyatamiti ca bhayahetutvapratyabhijñānānnirdiṣṭamiti gamyate / vajraśabdo 'pyayaṃ bhayahetutvasāmānyātprayuktaḥ / yathāhi vajramudyataṃ mamaiva śirasi nipatedyadyahamasya śāsanaṃ na kuryāmityanena bhayena jano niyamena rājādiśāsane pravartata evamidamagnivāyusūryādikaṃ jagadasmādeva brahmaṇo bibhyanniyamena svavyāpāre pravartata iti bhayānakaṃ vajropamitaṃ brahma / tathāca brahmaviṣayaṃ śrutyantaram- 'bhīṣāsmādvātaḥ pavate / bhīṣodeti sūryaḥ / bhīṣāsmādagniścendraśca / mṛtyurdhāvati pañcamaḥ' (tai. 8.1) iti / amṛtatvaphalaśravaṇādapi brahmaivedamiti gamyate / brahmajñānāddhyamṛtatvaprāptiḥ / 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śve. 6.15) iti mantravarṇāt /

yattu vāyuvijñānātkvacidamṛtatvamabhihitaṃ tadāpekṣikam /

tatraiva prakaṇāntarakaraṇena paramātmānamabhidhāya 'anto 'nyadārtam' (bṛ. 3.4) iti vāyvāderārtatvābhidhānāt /
prakaraṇādapyatra paramātmaniścayaḥ /
anyatra dharmādanyatrādharmādanyatrāsmatkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada (kā. 1.2.14) iti paramātmanaḥ pṛṣṭatvāt // 39 //

FN: bhīṣā bhītyā / asmādbrahmaṇo nimittāditi yāvat / pañcānāṃ grahaṇaṃ brahmādistambāntacarācaropalakṣaṇārtham /

'apapunarmṛtyuṃ jayati' iti śrutyā hyapamṛtyorvijaya ukto na tu paramamṛtyuvijaya ityāpekṣikatvam /

11 jyotiradhikaraṇam / sū. 40

jyotir darśanāt | BBs_1,3.40 |

'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' (chā. 8.12.3) iti śrūyate / tatra saṃśayyate, kiṃ jyotiḥśabdaṃ cakṣurviṣayatamopahaṃ tejaḥ kiṃvā paraṃ brahmeti / kiṃ tāvatprāptam / prasiddhameva tejo jyotiḥśabdamiti / kutaḥ / tatra jyotiḥśabdasya rūḍhatvāt / 'jyotiḥścaraṇābhidhānāt' (bra.sū / 1.1.24) ityatra hi prakaraṇājyotiḥśabdaḥ svārthaṃ parityajya brahmaṇi vartate / naceha tadvatkiñcitsvārthaparityāge kāraṇaṃ dṛśyate / tathāca nāḍīkhaṇḍe- 'atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate' (chā. 8.6.5) iti mumukṣorādityaprāptirabhihitā / tasmātprasiddhameva tejo jyotiḥśabdamiti / evaṃ prāpte brūmaḥ - parameva brahma jyotiḥśabdam / kasmāt / darśanāt / tasya hīha prakaraṇe vaktavyatvenānuvṛttirdṛśyate, ' ya ātmāpahatapāpmā' (chā. 8.7.1) ityapahatapāpmatvādiguṇakasyātmanaḥ prakaraṇādāvanveṣṭavyatvena vijijñāsitavyatvena ca pratijñānāt / 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3) iti cānusaṃdhānāt / 'aśarīraṃ vāvasantaṃ na priyāpriye spṛśataḥ'(chā. 8.12.1) iti cāśarīratāyai jyotiḥsaṃpatterasyābhidhānāt /

brahmabhāvāccānyatrāśarīratānupapatteḥ 'paraṃ jyotiḥ' 'sa uttamaḥ puruṣaḥ' (chā. 8.12.3) iti ca viśeṣaṇāt /
yattūktaṃ mumukṣorādityaprāptirabhihiteti /
nāsāvātyantiko mokṣo gatyutkrāntisaṃbandhāt /
nahyātyantike mokṣe gatyutkrāntī sta iti vakṣyāmaḥ // 40 //

FN: 'atha yā etā hṛdayasya nāḍyaḥ' ityādi nāḍīkhaṇḍaḥ / tatrādityagrahānurodhena mumukṣostatprāptirabhihiteti saṃbandhaḥ /

12 arthāntaratvavyapadeśādhikaraṇam / sū. 41

ākāśo 'rthāntaratvādivyapadeśāt | BBs_1,3.41 |

'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma tadamṛtaṃ sa ātmā' (chā. 8.14.1) iti śrūyate / tatkimākāśasabdaṃ paraṃ brahma kiṃvā prasiddhameva bhūtākāśamiti vicāre bhūtaparigraho yuktaḥ / ākāśaśabdasya tasminrūḍhatvāt, nāmarūpanirvahaṇasya cāvakāśādānadvāreṇa tasminyojayituṃ śakyatvāt, sraṣṭṛtvādeśca spaṣṭasya brahmaliṅgasyāśravaṇāditi / evaṃ prāpta idamucyate- parameva brahmehākāśaśabdaṃ bhavitumarhati / kasmāt / arthāntaratvādivyapadeśāt / 'te yadantarā tadbrahma' iti hi nāmarūpābhyāmarthāntarabhūtamākāśaṃ vyapadiśati / naca brahmaṇo 'nyannāmarūpābhyāmarthāntaraṃ saṃbhavati' sarvasya vikārajātasya nāmarūpābhyāmeva vyākṛtatvāt / nāmarūpayorapi nirvahaṇaṃ niraṅ kuśaṃ na brahmaṇo 'nyatra saṃbhavati / 'anena jīvenātmanānupraviśyanāmarūpe vyākaravāṇi' (chā. 6.3.2) ityādibrahmakartṛtvaśravaṇāt /

nanu jīvasyāpi pratyakṣaṃ nāmarūpaviṣayaṃ nirvoḍhutvamasti /

bāḍhamasti /

abhedastviha vivakṣitaḥ /
nāmarūpanirvahaṇābhidhānādeva ca sraṣṭṛtvādi brahmaliṅgamabhihitaṃ bhavati /
'tadbrahma tadamṛtaṃ sa ātmā' (chā. 8.14) iti ca brahmavādasya liṅgāni /
'ākāśastalliṅgāt' (bra. 1.1.22) ityasyaivāyaṃ prapañcaḥ // 41 //

FN: nāmarūpe śabdāthā tadantaḥpātinastadbhinnatvaṃ tatkartṛtvaṃ cāyuktamityarthaḥ /

13 suṣuptyutkrāntyadhikaraṇam / sū. 42-43

suṣuptyutkrāntyor bhedena | BBs_1,3.42 |

vyapadeśādityanuvartate / bṛhadāraṇyake ṣaṣṭe prapāṭhake 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityupakramya bhūyānātmaviṣayaḥ prapañcaḥ kṛtaḥ / tatkiṃ saṃsārisvarūpamātrānvākhyānaparaṃ vākyamutāsaṃsārisvarūpapratipādanaparamiti saṃśayaḥ / kiṃ tāvatprāptam / saṃsārisvarūpamātraviṣayameveti / kutaḥ / upakramopasaṃhārābhyām / upakrame 'yo 'yaṃ vijñānamayaḥ prāṇeṣu' iti śārīraliṅgāt / upasaṃhāre ca sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) iti tadaparityāgāt, madhye 'pi buddhāntādyavasthopanyāsena tasyaiva prapañcanāditi / evaṃ prāpte brūmaḥ - parameśvaropadeśaparamevedaṃ vākyaṃ na śārīramātrānvākhyānaparam / kasmāt / suṣuptāvutkrāntau ca śarīrādbhedena parameśvarasya vyapadeśāt / suṣuptau tāvat 'ayaṃ puruṣaḥ prājñenātmanā saṃpariṣvakto na bāhyaṃ kiñcana veda nāntaram' (bṛ. 4.3.21) iti śārīrādbhedena parameśvaraṃ vyapadiśati / tatra puruṣaḥ śārīraḥ syāttasya veditṛtvāt / bāhyābhyantaravedanaprasaṅge sati tatpratiṣedhasaṃbhavāt / prājñaḥ parameśvaraḥ, sarvajñatvalakṣaṇayā prajñayā nityamaviyogāt / tathotkrāntāvapi 'ayaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjanyāti' (bṛ. 4.3.35) iti jīvādbhedena parameśvaraṃ vyapadiśati / tatrāpi śārīro jīvaḥ syāccharīrasvāmitvāt / prājñastu sa eva parameśvaraḥ / tasmātsuṣuptyutkrāntyorbhedena vyapadeśātparameśvara evātra vivakṣata iti gamyate / yaduktamādyantamadhyeṣu śārīraliṅgāttatparatvamasya vākyasyeti / atra brūmaḥ - upakrametāvat 'yo 'yaṃ vijñānamayaḥ prāṇeṣu iti na saṃsārisvarūpaṃ vivakṣitaṃ kiṃ tarhyanūdya saṃsārisvarūpaṃ pareṇa brahmaṇāsyaikatāṃ vivakṣati / yato 'dhyāyatīva lelāyatīva' ityevamādyuttaragranthapravṛttiḥ saṃsāridharmanirākaraṇaparā lakṣyate / tathopasaṃhāre 'pi yathopakramamevopasaṃharati- 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' iti / yo 'yaṃ vijñānamayaḥ prāṇeṣu saṃsārī lakṣyate sa vā eṣa mahānaja ātmā parameśvara evāsmābhiḥ pratipādita ityarthaḥ / yastu madhye buddhāntādyavasthopanyāsātsaṃsārisvarūpavivakṣāṃ manyante, na prācīmapi diśaṃ prasthāpitaḥ pratīcīmapi diśaṃ pratiṣṭheta / yato na buddhāntādyavasthopanyāsenāvasthāvattvaṃ saṃsāritvaṃ vā vivakṣati, kiṃ tarhyavasthārahitatvasaṃsāritvaṃ ca / kathametadavagamyate /

yat 'ata ūrdhve vimokṣāyaiva brūhi' iti pade pade pṛcchati /
yacca 'ananvāgatastena bhavatyasaṅgo hyayaṃ puruṣaḥ' (bṛ. 4.3.14,15) iti pade pade prativakti /
'ananvāgataṃ puṇyenānanvāgataṃ pāpena tīrṇo hi tadā sarvāñśokānhṛdayasya bhavati' (bṛ. 43.22) iti ca /
tasmādasaṃsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam // 42 //

FN: vijñānaṃ buddhistanmayastatprāyaḥ / prāṇeṣviti saptamī vyatirekārthā / prāṇabuddhibhyāṃ bhinna ityarthaḥ /

buddhānto jāgradavasthā /

anvārūḍho 'dhiṣṭhitaḥ / utsarjanghorāñśabdanmuñcan /

buddhau dhyāyantyāmātmā dhyāyatīva, calantyāṃ calatīva /

bhavatīti yasmātprativakti tasmādavagamyata iti yojanā / tenāvasthādharmeṇānanvāgato 'spṛṣṭo bhavati asattvāt /

ata urdhvaṃ kāmādivivekānantaram /

patyādiśabdebhyaḥ | BBs_1,3.43 |

itaścāsaṃsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam /

yadasminvākye patyādayaḥ śabdā asaṃsārisvarūpapratipādanaparāḥ saṃsārisvabhāvapratiṣedhanāśca bhavanti /
'sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ' ityevañjātīyakā asaṃsārisvabhāvapratipādanaparāḥ /
'sa na sādhunā karmaṇā bhūyānno evāsādhunā kanīyān' ityevañjātīyakāḥ saṃsārisvabhāvapratiṣedhanāḥ /
tasmādasaṃsārī parameśvara ihokta ityavagamyate // 43 //

iti śrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya tṛtīyaḥ pādaḥ // 3 //

FN: vaśī svatantraḥ / īśāno niyamanaśaktimān /

____________________________________________________________________________________________ ____________________________________________________________________________________________

prathamādhyāye caturthaḥ pādaḥ /

[atra pradhānaviṣayatvena saṃduhyamānānāmavyaktājādipadānāṃ cintanam]

1 ānumānikādhikaraṇam / sū. 1-7

ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | BBs_1,4.1 |

brahmajijñāsāṃ pratijñāya brahmaṇo lakṣaṇamuktam- 'janmādyasya yataḥ' (bra. 1.1.2) iti / tallakṣaṇaṃ pradhānasyāpi samānamityāśaṅkya tadaśabdatvena nirākṛtam- 'īkṣaternāśabdam' (bra. 1.1.5) iti / gatismānyaṃ ca vedāntavākyānāṃ brahmakāraṇavādaṃ prati vidyate na pradhānakāraṇavādaṃ pratīti prapañcitaṃ gatena granthena / idaṃ tvidānīmavaśiṣṭamāśaṅkṣyate- yaduktaṃ pradhānasyāśabdatvaṃ tadasiddhaṃ, kāsucicchāsvāsu pradhānasamarpaṇābhāsānāṃ śabdanāṃ śrūyamāṇatvāt / ataḥ pradhānasya kāraṇatvaṃ vedasiddhameva mahadbhiḥ paramarṣibhiḥ kapilaprabhṛtibhiḥ parigṛhītamiti prasajyate / tadyāvatteṣāṃ śabdānāmanyaparatvaṃ na pratipādyate tāvatsarvajñaṃ brahma jagataḥ kāraṇamiti pratipāditamapyākulībhavet / atasteṣāmanyaparatvaṃ darśayituṃ paraḥ saṃdarbhaḥ pravartate / ānumānikamapyanumānanirūpitamapi pradhānamekeṣāṃ śākhināṃ śabdavadupalabhyate / kāṭhake hi paṭhyate- 'mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ' (1.3.11) iti / tatra ya eva yannāmāno yatkramācca mahadavyaktapuruṣāḥ smṛtiprasiddhāsta eveha pratyabhijñāyante / tatrāvyaktamiti smṛtiprasiddheḥ, śabdādihīnatvācca na vyaktamavyaktamiti vyutpattisaṃbhavāt, smṛtiprasiddhaṃ pradhānamabhidhīyate / tasya śabdavattvādaśabdatvamanupapannam / tadeva ca jagataḥ kāraṇaṃ śrutismṛtinyāyaprasiddhibhya iti cet /

naitadevam / nahyetatkāṭakaṃ vākyaṃ smṛtinyāyaprasiddhayormahadavyaktayorastitvaparam / nahyatra yādṛśaṃ smṛtiprasiddhaṃ svatantraṃ kāraṇaṃ triguṇaṃ pradhānaṃ tādṛśaṃ pratyabhijñāyate / śabdamātraṃ hyatrāvyaktamitipratyabhijñāyate / sa ca śabdo na vyaktamavyaktamiti yaugikatvādanyasminnapi sūkṣme sudurlakṣye ca prayujyate / nacāyaṃ kasmiṃścidrūḍhaḥ / yā tu pradhānavādināṃ rūḍhiḥ sā teṣāmeva pāribhāṣikī satī na vedārthanirūpaṇe kāraṇabhāvaṃ pratipadyate / naca kramamātrasāmānyātsamānārthapratipattirbhavatyasati tadrūpapratyabhijñāne / nahyaśvasthāne gāṃ paśyannaśvo 'yamityamūḍho 'dhyavasyati / prakaraṇanirūpaṇāyāṃ cātra na paraparikalpitaṃ pradhānaṃ pratīyate / śarīrarūpakavinyasgṛhīteḥ / śarīraṃ hyatra ratharūpakavinyastamavyaktaśabdena parigṛhyate /

kutaḥ /
prakaraṇātpariśeṣācca /
tathāhyanantarātīto grantha ātmaśarīravādināṃ rathirathādirūpakakḷptiṃ darśayati- 'ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu /
buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca //

indriyāṇi hayānāhurviṣayāṃsteṣu gocarān /
ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ //

' (kā. 1.3.3,4) iti / taiścendriyādibhirasaṃyataiḥ saṃsāramadhigacchati / saṃyataistvadhvanaḥ pāraṃ tadviṣṇoḥ paramaṃ padamāpnoti darśayitvā, kiṃ tadadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padamityasyāmākāṅkṣāyāṃ, tebhya eva prakṛtebhya indriyādibhyaḥ paratvena paramātmānamadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padaṃ darśayati- 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ / manasastu parā buddhirbuddherātmā mahānparaḥ / mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ / puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' (kā. 1.3.10,11) iti / tatra ya evendriyādayaḥ pūrvasyāṃ ratharūpakakalpanāyāmaśvādibhāvena prakṛtāsta eveha parigṛhyante prakṛtahānāprakṛtaprakriyāparihārāya / tatrendriyamanobuddhayastāvatpūrvatreha ca samānaśabdā eva / arthā ye śabdādayo viṣayā indriyahayagocaratvena nirdiṣṭāsteṣāṃ cendriyebhyaḥ paratvam / 'indriyāṇāṃ grahatvaṃ viṣayāṇāmatigrahatvam' (bṛ. 3.2) iti śrutiprasiddheḥ / viṣayebhyaśca manasaḥ paratvaṃ, manomūlatvādviṣayendriyavyavahārasya / manasastu parā buddhiḥ / buddhiṃ hyāruhya bhogyajātaṃ bhoktāramupasarpati / buddherātmā mahānparaḥ, yaḥ sa 'ātmānaṃ rathinaṃ viddhi' iti rathitvenopakṣiptaḥ / kutaḥ / ātmaśabdāt /

bhoktuśca bhogopakaraṇātparatvopapatteḥ /
mahattvaṃ cāsya svāmitvādupapannam /
athavā 'mano mahāntamatirbrahmā pūrbuddhiḥ khyatirīśvaraḥ /
prajñā saṃviccitiścaiva smṛtiśca paripaṭhyate //

' iti smṛteḥ, 'yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai' (śve. / 6.18) iti ca śruteryā prathamajasya hiraṇyagarbhasya buddhiḥ sā sarvāsāṃ buddhīnāṃ parā pratiṣṭhā / seha mahānātmetyucyate / sā ca pūrvatra buddhigrahaṇenaiva gṛhītā satī hirugīhopadiśyate / tasyā apyasmādīyābhyo buddhibhyaḥ paratvopapatteḥ / etasmiṃstu pakṣe paramātmaviṣayeṇaiva pareṇa puruṣagrahaṇena rathina ātmano grahaṇaṃ draṣṭavyam / paramārthataḥ paramātmavijñānātmanorbhedābhāvāt / tadevaṃ śarīramevaikaṃ pariśiṣyate / itarāṇīndriyādīni prakṛtānyeva paramapadadidarśayiṣayā samanukrāmanpariśiṣyamāṇenehāntyenāvyaktaśabdena pariśiṣyamāṇaṃ prakṛtaṃ śarīraṃ darśayatīti gamyate /

śarīrendriyamanobuddhiviṣayavedanāsaṃyuktasya hyavidyāvato bhoktuḥ śarīrādīnāṃ rathādirūpakakalpanayā saṃsāramokṣagatinirūpaṇena pratyagātmabrahmāvagatiriha vivakṣitā /
tathāca 'eṣa sarveṣu bhūteṣu gūḍhātmā na prakāśate /
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' //

(kā. 1.3.12) iti vaiṣṇavasya paramapadasya duravagamatvamuktvā tadavagamārthaṃ yogaṃ darśayati- 'yacchedvāṅmanasī prājñastadyacchejjñāna ātmani /
jñānamātmani mahati niyacchettadyacchecchānta ātmani' //

(kā. 1.3.13) iti / etaduktaṃ bhavati- vācaṃ manasi saṃyacchet vāgādibāhyendriyavyāpāramutsṛjya manomātreṇāvatiṣṭheta /

mano 'pi viṣayavikalpābhimikhaṃ vikalpadoṣadarśanena jñānaśabdoditāyāṃ buddhāvadhyavasāyasvabhāvāyāṃ dhārayet /
tāmapi buddhiṃ mahatyātmani bhoktaryagryāyāṃ vā buddhau sūkṣmatāpādanena niyacchet /
mahāntaṃ tvātmānaṃ śānta ātmani prakaraṇavati parasminpuruṣe parasyāṃ kāṣṭhāyāṃ pratiṣṭhāpayediti ca /
tadevaṃ pūrvāparālocanāyāṃ nāstyatra paraparikalpitasya pradhānasyāvakāśaḥ // 1 //

FN: pradhānasya vaidikaśabdaśūnyatvena /

avaśiṣṭamanāśaṅkitamanirākṛtaṃ ca /

pratītyā pradhānārpakatve 'pi vastuto neti vaktumābhāsapadam /

apiśabdādekaśabdācca brahmāṅgīkāreṇa pūrvapakṣo vicāraścāyaṃ kvācitka iti sūcitam /

smārtakramarūḍhibhyāmavyaktaśabdaḥ pradhānaparaḥ /

ajāmekāṃ ityādyā śrutiḥ / 'hetuḥ prakṛtirucyate' ityādyā smṛtiḥ / 'yadalpaṃ tajjaḍaprakṛtikaṃ' iti nyāyaḥ / tato brahmaiva jagatkāraṇamiti matakṣatiriti bhāvaḥ /

rūpakakḷptiḥ sādṛśyakalpanā / pragraho 'śvaraśanā / teṣu hayeṣu / gocarān mārgān / ātmā dehaḥ / gṛhṇanti puruṣapaśuṃ badhnātīti grahā indriyāṇi / tebhyaḥ śreṣṭhā atigrahā viṣayāḥ / paratvaṃ śraiṣṭhyābhiprāyaṃ natvāntaratveneti bhāvaḥ / buddheḥ paraḥ pratyabhijñāyata iti śeṣaḥ / hiruk pṛthak / vedanā sukhādyanubhavaḥ / vāgityatra dvitīyālopaśchāndasaḥ manasī iti dīrghaśca / agryā samādhiparipākajā /

sūkṣmaṃ tu tadarhatvāt | BBs_1,4.2 |

uktametatprakaraṇaparīśeṣābhyāṃ śarīramavyaktaśabdaḥ na pradhānamiti / idamidānīmāśaṅkyate- kathamavyaktaśabdārhatvaṃ śarīrasya, yāvatā sthūlatvātspṛṣṭataramidaṃ śarīraṃ vyaktaśabdārhamaspaṣṭavacanastvavyaktaśabda iti /

ata uttaramucyate- sūkṣmaṃ tviha kāraṇātmanā śarīraṃ vivakṣyate sūkṣmasyāvyaktaśabdārhatvāt /
yadyapi sthūlamidaṃ śarīraṃ na svayamavyaktaśabdamarhati, tathāpi tasya tvārambhakaṃ bhūtasūkṣmamavyaktaśabdamarhati /
prakṛtiśabdaśca vikāre dṛṣṭaḥ /
yathā 'gobhiḥ śrīṇīta matsaram' (ṛ.sa. 9.46.4) iti śrutiśca- 'tadbhedaṃ tarhyavyākṛtamāsīt' (bṛ. 1.4.7) itīdameva vyākṛtanāmarūpavibhinnaṃ jagatprāgavasthāyāṃ parityaktavyākṛtanāmarūpaṃ bījaśaktyavasthamavyaktaśabdayogaṃ darśayati // 2 //

FN: prakṛtervikārāṇāmananyatvātprakṛteravyaktatvaṃ vikāre upacaryate /

gobhirgovikāraiḥ payobhiḥ matsaraṃ somaṃ śrīṇīta miśritaṃ kuryāt /

tat ha kila tarhi prāgavasthāyāmidaṃ jagadavyākṛtaṃ avyaktamāsīt /

tadadhīnatvād arthavat | BBs_1,4.3 |

atrāha- yadi jagadidamanabhivyaktanāmarūpaṃ bījātmakaṃ prāgavasthamavyaktaśabdārhamabhyupagamyeta, tadātmanā ca śarīrasyāpyavyaktaśabdārhatvaṃ pratijñāyeta, sa eva tarhi pradhānakāraṇavāda evaṃ satyāpadyeta / asyaiva jagataḥ prāgavasthāyāḥ pradhānatvenābhyupagamāditi /

atrocyate- yadi vayaṃ svatantrāṃ kāñcitprāgavasthāṃ jagataḥ kāraṇatvenābhyupagacchema, prasañjyema tadā pradhānakāraṇavādam /

parameśvarādhīnā tviyamasmābhiḥ prāgavasthā jagato 'bhyupagamyate na svatantrā / sā cāvaśyābhyupagantavyā / arathavatī hi sā / nahi tayā vinā parameśvarasya sraṣṭṛtvaṃ siddhayati / śaktirahitasya tasya pravṛttyanupapatteḥ /

muktānāṃ ca punaranutpattiḥ / kutaḥ / vidyayā tasyā bījaśakterdāhāt / avidyātmikā hi bījaśaktiravyaktaśabdanirdeśyā parameśvarāśrayā māyāmayī mahāsuptiḥ, yasyāṃ svarūpapratibodharahitāḥ śerate saṃsāriṇo jīvāḥ / tadetadavyaktaṃ kvacidākāśaśabdanirdiṣṭam- 'etasminnu khalvakṣare gārgyākāśa otaśca protaśca' (bṛ. 3.8.11) iti śruteḥ / kvacidakṣaraśabdoditam- 'akṣarātparataḥ paraḥ' (mu. 2.1.2) iti śruteḥ / kvacinmāyeti sūcitam- 'māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram' (śve. 4.10) iti mantravarṇāt / avyaktā hi sā māyā, tattvānyatvanirūpaṇasyāśakyatvāt / tadidaṃ 'mahataḥ paramavyaktam' ityuktamavyaktaprabhavatvānmahataḥ, yadā hairaṇyagarbhī buddhirmahān / yadā tu jīvo mahāṃstadāpyavyaktādhīnatvājjīvabhāvasya mahataḥ paramavyaktamityuktam / avidyā hyavyaktam / avidyāvattvenaiva jīvasya sarvaḥ saṃvyavahāraḥ saṃtato vartate / mahataḥ paratvamabhedopacārāttadvikāre śarīre parikalpyate / satyapi śarīravadindriyādīnāṃ tadvikāratvāviśeṣe śarīrasyaivābhedopacārādavyaktaśabdena grahaṇaṃ, indriyādīnāṃ svaśabdaireva gṛhītatvātpariśiṣṭatvācca śarīrasya /

anye tu varṇayanti- dvividhaṃ hi śarīraṃ sthūlaṃ sūkṣmaṃ ca / sthūlaṃ yadidamupalabhyate / sūkṣmaṃ yaduttaratra vakṣyate- 'tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām' (bṛ. 3.1.1) iti / taccobhayamapi śarīramaviśeṣātpūrvatra rathatvena saṃkīrtitam / iha tu sūkṣmamavyaktaśabdena parigṛhyate / sūkṣmasyāvyaktaśabdārhatvāt / tadadhīnatvācca bandhamokṣavyavahārasya jīvāttasya paratvam / yathārthādhīnatvādindriyavyāpārasyendriyebhyaḥ paratvamarthānāmiti / taistvetadvaktavyaṃ, aviśeṣeṇa śarīradvayasya pūrvatra rathatvena saṃkīrtitatvātsamānayoḥ prakṛtapariśiṣṭatvayoḥ kathaṃ sūkṣmameva śarīramiha gṛhyate na punaḥ sthūlamapīti / āmnātasyārthaṃ pratipattuṃ prabhavāmo nāmnātaṃ paryanuyoktum / āmnātaṃ cāvyaktapadaṃ sūkṣmameva pratipādayituṃ śaknoti netaradvyaktatvāttasyeti cet /

na / ekavākyatādhīnatvādarthapratipatteḥ / nahīme pūrvottare āmnāte ekavākyatāmanāpadya kañcidarthaṃ pratipādayataḥ, parakṛtahānāprakṛtaprakriyāprasaṅgāt / nacākāṅkṣāmantareṇaikavākyatāpratipattirasti / tatrāvaśiṣṭāyāṃ śarīradvayasya grāhyatvākāṅkṣāyāṃ yathākāṅkṣaṃ saṃbandhe 'nabhyupagamyamāna ekavākyataiva bādhitā bhavati kuta āmnātasyārthapratipattiḥ / nacaivaṃ mantavyaṃ duḥśodhatvātsūkṣmasyaiva śarīrasyeha grahaṇaṃ, sthūlasya tu dṛṣṭabībhatsatayā suśodhatvādagrahaṇamiti / yato naiveha śodhanaṃ kasyacidvivakṣyate /

nahyatra śodhanavidhāyi kiñcidākhyātamasti /
anantaranirdiṣṭatvāttu kiṃ tadviṣṇoḥ paramaṃ padamitīdamiha vivakṣyate /
tathāhīdamasmātparamidamasmātparamityuktvā 'puruṣānna paraṃ kiñcit' ityāha /
sarvathāpi tvānumānikanirakaraṇopapattestathā nāmāstu, na naḥ kiñcicchidyate // 3 //

FN: tarhi tadā /

māyāmayī prasiddhamāyopamitā /

buddhyādyupādhibhedājjīvā iti bahūktiḥ /

anavacchinnatvādākāśatvaṃ, tattvajñānaṃ vinānivṛtterakṣaratvaṃ, vicitrakāryatvānmāyātvamiti bhedaḥ /

tat avyaktam /

gobalīvardapadavadetaddraṣṭavyam /

ekārthabodhakānāṃ śabdānāṃ mitha ākāṅkṣyaikasyāṃ buddhāvarūḍhatvamekavākyatā /

grāhyatvākāṅkṣā ekavākyatā /

dṛṣṭā bībhatsā ghṛṇā yasmin tasya bhāvastattā tayetyarthaḥ /

sarvathā sthūlasūkṣmayoranyataragrahe 'pīti yāvat /

jñeyatvāvacanāc ca | BBs_1,4.4 |

jñeyatvena ca sāṃkhyaiḥ pradhānaṃ smaryate guṇapuruṣāntarajñānātkaivalyamitivadbhiḥ / nahi guṇasvarūpamajñātvā guṇebhyaḥ puruṣasyāntaraṃ śakyaṃ jñātumiti / kvacicca vibhūtiviśeṣaprāptaye pradhānaṃ jñeyamiti smaranti / nacedagihāvyaktaṃ jñeyatvenocyate / padamātraṃ hyavyaktaśabdaḥ /

nehāvyaktaṃ jñātavyamupāsitavyaṃ ceti vākyamasti /
nacānupadiṣṭapadārthajñānaṃ puruṣārthamiti śakyaṃ pratipattum /
tasmādapi nāvyaktaśabdena pradhānamabhidhīyate /
asmākaṃ tu ratharūpakakḷptaśarīrādyanusaraṇena viṣṇoreva paramaṃ padaṃ darśayitumayamupanyāsa ityanavadyam // 4 //

vadatīti cen na prājño hi prakaraṇāt | BBs_1,4.5 |

atrāha sāṃkhyaḥ - jñeyatvāvacanāt ityasiddham /
katham /
śrūyate hyuttaratrāvyaktaśabdoditasya pradhānasya jñeyatvavacanam- 'aśabdamasparśamarūpamavyayaṃ tathārasaṃ nityamagandhavacca yat /
anādyanantaṃ mahataḥ paraṃ dhruvaṃ nicāyya taṃ mṛtyumukhātpramucyate' //

(kā. 2.3.15) iti / atra hi yādṛśaṃ śabdādihīnaṃ pradhānaṃ mahataḥ paraṃ smṛtau nirūpitaṃ tādṛśameva nicāyyatvena nirdiṣṭaṃ, tasmātpradhānamevedaṃ, tadeva cāvyaktaśabdanirdiṣṭamiti /

atra brūmaḥ - neha pradhānaṃ nicāyyatvena nirdiṣṭam / prājño hīha paramātmā nicāyyatveta nirdiṣṭaṃ iti gamyate / kutaḥ / prakaraṇāt / prājñasya hi prakaraṇaṃ vitataṃ vartate / 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' ityādinirdeśāt, 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate' iti ca durjñātatvavacanena tasyaiva jñeyatvākāṅkṣaṇāt / 'yacchedvāṅmanasī prājñaḥ' iti ca tajjñānāyaiva vāgādisaṃyamasya vihitatvāt / mṛtyumukhapramokṣaṇaphalatvācca /

nahi pradhānamātraṃ nicāyya mṛtyumukhātpramucyata iti sāṃkhyairiṣyate /
cetanātmavijñānāddhi mṛtyumukhātpramucyate iti teṣāmabhyupagamaḥ /
sarveṣu vedānteṣu prājñasyaivātmano 'śabdādidharmatvamabhilapyate /
tasmānna pradhānasyātra jñeyatvamavyaktaśabdanirdiṣṭatvaṃ vā // 5 //

FN: aśabdamityādiṣu pratyekaṃ nityaśabdaḥ saṃbadhyate /

trayāṇām eva caivam upanyāsaḥ praśnaś ca | BBs_1,4.6 |

itaśca na pradhānasyāvyaktaśabdavācyatvaṃ jñeyatvaṃ vā / yasmāntrayāṇāmeva padārthānmagnijīvaparamātmanāmasmingranthe kaṭhavallīṣu varapradhānasāmarthyādvaktavyatopanyāso dṛśyate / tadviṣaya eva ca praśnaḥ /

nāto 'nyasya praśna upanyāso vāsti /
tatra tāvat 'sa tvamagniṃ svargyamadhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam' (kā. 1.1.13) ityagniviṣayaḥ praśnaḥ /
'yeyaṃ prete' vicikitsā manuṣye 'stītyeke nāyamastīti caike /
etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ //

' (kā. 1.1.20) iti jīvaviṣayaḥ praśnaḥ /
'anyatra dharmādantrādharmānyatrāsmatkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada //

' (kā. 1.2.14) iti paramātmaviṣayaḥ / prativacanamapi 'lokādimamagniṃ tamuvāca tasmai yā iṣṭakāyāvatīrvā yathā vā' (kā. 1.1.15) ityagniviṣayam / 'hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam / yathā ca maraṇaṃ prāpya ātmā bhavati gautama / yonimanye prapadyante śarīratvāya dehinaḥ / sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam' (kā. 2.5.6,7) iti / vyavahitaṃ jīvaviṣayam / 'na jāyate mriyate vā vipaścit' (kā. 1.2.18) ityādibahuprapañcaṃ paramātmaviṣayam / naivaṃ pradhānaviṣayaḥ praśno 'sti / apṛṣṭatvāccānupanyasanīyatvaṃ tasyeti /

atrāha- yo 'yamātmaviṣayaḥ praśno yeyaṃ prete vicikitsā manuṣye 'stīti, kiṃ sa evāyam 'anyatra dharmādanyatrādharmāt' iti punaranukṛṣyate, kiṃvā tato 'nyo 'yamapūrvaḥ praśna utthāpyata iti / kicātaḥ / sa evāyaṃ praśnaḥ punaranukṛṣyata iti yadyucyeta, dvayorātmaviṣayayoḥ praśnayorekatāpatteragniviṣaya ātmaviṣayaśca dvāveva praśnāvityato na vaktavyaṃ trayāṇāṃ praśnopanyāsāviti / athānyo 'yamapūrvaḥ praśnaḥ utthāpyata ityucyeta tato yathaiva varapradānavyatirekeṇa praśnakalpanāyāmadoṣa evaṃ praśna vyatirekeṇāpi pradhānopanyāsakalpanāyāmadoṣaḥ syāditi /

atrocyate- naivaṃ vayamiha varapradānavyatirekeṇa praśnaṃ kañcitkalpayāmo vākyopakramasāmarthyāt / varapradānopakramā hi mṛtyunaciketaḥsaṃvādarūpā vākyapravṛttirāsamāpteḥ kaṭhavallīnāṃ lakṣyate / mṛtyuḥ kila nāciketase pitrā prahitāya trīnvarānpradadau / naciketāḥ kila teṣāṃ prathamena vareṇa saumanasyaṃ vavre / dvitīyenāgnividyām, tṛtīyenātmavidyām, 'yeyaṃ prete' iti 'varāṇāmeva varastṛtīyaḥ' (kā. 1.1.20) iti liṅgāt / tatra yadyanyatra dharmādityanyo 'yamapūrvaḥ praśna utthāpyeta tato varapradānavyatirekeṇāpi praśnakalpanādvākyaṃ bādhyetha /

nanu praṣṭhavyabhedādapūrvo 'yaṃ praśno bhavitumarhati / pūrvo hi praśno jīvaviṣayaḥ / yoyaṃ prete vicikitsā manuṣye 'sti nāstīti vicikitsābhidhānāt / jīvaśca dharmādigocaratvānnānyatra dharmāditi praśnamarhati / prājñastu dharmādyatītatvādanyatra anyatra dharmāditi praśnamarhati / praśnacchāyā ca na samānā lakṣyate / pūrvasyāstitvanāstitvaviṣayatvāduttarasya dharmādyatītavastuviṣayatvāt / tasmātpratyabhijñānābhāvātpraśnabhedaḥ / na pūrvasyaivottaratrānukarṣaṇamiti cet / na / jīvaprājñayorekatvābhyupagamāt / bhavetpraṣṭavyabhedātpraśnabhedo yadyanyo jīvaḥ prājñātsyāt / na tvanyatvamasti / tattvamasītyādiśrutyantarebhyaḥ / iha cānyatra dharmādityasya praśnasya prativacanaṃ 'na jāyate mriyate vā vipaścit' iti janmamaraṇapratiṣedhena pratipādyamānaṃ śārīraparameśvarayorabhedaṃ darśayati /

sati hi prasaṅge pratiṣedho bhāgī bhavati /
prasaṅgaśca janmamaraṇayoḥ śarīrasaṃsparśācchārīrasya bhavati na parameśvarasya /
tathā- 'svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati /
mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati //

(kā. 2.4.4) iti svapnajāgaritadṛśo jīvasyaiva mahattvavibhutvaviśeṣaṇasya mananena śokavicchedaṃ darśayanna prājñādanyo jīva iti darśayati / prājñavijñānāddhi śokaviccheda iti vedāntasiddhāntaḥ / tathāgre- 'yadeveha tadamutra yadamutra tadanviha /

mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati /
' (kā.2.4.10) iti jīvaprājñabhedadṛṣṭimapavadati /
tathā jīvavīṣayasyāstitvanāstitvapraśnasyānantaram 'anyaṃ varaṃ naciketo vṛṇīṣva' ityārabhya mṛtyunā taistaiḥ kāmaiḥ pralobhyamāno 'pi naciketā yadā na cacāla, tadainaṃ mṛtyurabhyudayanīḥśreyasavibhāgapradarśanena vidyāvidyāvibhāgapradarśanena ca 'vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta' (kā.1.2.4) iti praśasya praśnamapi tadīyaṃ praśaṃsanyaduvāca- 'taṃ durdarśaṃ gūḍhamanupraviṣṭhaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam /
adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti //

' (kā.1.2.12) iti, tenāpi jīvaprājñayorabheda eveha vivakṣata iti gamyate / yatpraśnanimittāṃ ca praśaṃsāṃ mahatīṃ mṛtyoḥ pratyapadyata naciketā yadi taṃ vihāya praśaṃsānantaramanyameva praśnamupakṣipedasthāna eva sā sarvā praśaṃsā prasāritā syāt / tasmāt 'yeyaṃ prete' ityasyaiva praśnasyaitadanukarṣaṇam 'anyatra dharmāt' iti / yattu praśnacchāyāvailakṣaṇyamuktaṃ tadadūṣaṇam / tadīyasyaiva viśeṣasya punaḥ pṛcchyamānatvāt / pūrvatra hi dehādivyatiriktasyātmano 'stitvaṃ pṛṣṭamuttaratra tu tasyaivāsaṃsāritvaṃ pṛcchyata iti yāvaddhyavidyā na nivartate tāvaddharmādigocaratvaṃ jīvasya jīvatvaṃ ca na nivartate / tannivṛttau tu prājña eva tattvamasīti śrutyā pratyāyyate / nacāvidyāvattve tadapagame ca vastunaḥ kaścidviśeṣo 'sti / yathā kaścitsaṃtamase patitāṃ kāñcidrajjumahiṃ manyamāno bhīto vepamānaḥ palāyate, taṃ cāparo brūyānmā bhaṣīrnāyamahī rajjureveti / sa ca tadupaśrutyāhikṛtaṃ bhayamutsṛjedvepathuṃ palāyanaṃ ca / natvahibuddhikāle tadapagamakāle ca vastunaḥ kaścidviśeṣaḥ syāt / tathaivaitadapi draṣṭavyam / tataśca 'na jāyate mriyate vā' ityevamādyapi bhavatyastitvapraśnasya prativacanam / sūtraṃ tvavidyākalpitajīvaprājñabhedāpekṣayā yojayitavyam /

ekatve 'pi hyātmaviṣayasya praśnasya prāyaṇāvasthāyāṃ dehavyatiriktāstitvamātravicikitsānātkartṛtvādisaṃsārasvabhāvānapohanācca pūrvasya paryāyasya jīvaviṣayatvamutprekṣyate /
uttarasya tu dharmādyatyayasaṃkīrtanātprājñaviṣayatvamiti /
tataśca yuktāgnijīvaparamātmakalpanā /
pradhānakalpanāyāṃ tu na varapradānaṃ na praśno na prativacanamiti vaiṣamyam // 6 //

FN: mṛtyunā naciketasaṃprati trīnvarānavṛṇīṣvetyuktestrayāṇāmeva praśno naciketasā kṛtaḥ / upanyāsaśca mṛtyunā kṛtaḥ /

he mṛtyo, sa mahyaṃ dattavarastvaṃ svargahetumagnimadhyeṣi smarasi /

prete mṛte / dehādanyo 'sti naveti saṃśayo.'sti ata etadātmatattvamasaṃdigdhaṃ jānīyāmityarthaḥ /

śrutamupanyāsam /

varapradhānamupakramo yasyāḥ sā /

prahitāya yamalokaṃ prati preṣitāya /

gocaratvādaśrayatvāt /

bhāgī yuktaḥ /

anto 'vasthā / yena sākṣiṇā pramātā paśyati tamātmānamiti saṃbandhaḥ /

iha dehe yaccaitanyaṃ tadevāmutra sūryādau /

yasmin praśno yatpraśnastaṃ vihāyetyarthaḥ /

viśeṣoktisamāptāvitiśabdaḥ /

mahadvac ca | BBs_1,4.7 |

yathā mahacchabdaḥ sāṃkhyaiḥ sattāmātre 'pi prathamaje prayukte na tameva vaidike 'pi prayoge 'bhidhatte / 'buddherātmā mahānparaḥ' (kā. 1.3.10), 'mahāntaṃ vibhumātmānam' (kā. 1.2.22) 'vedāhametaṃ puruṣaṃ mahāntam' (śve. 3.8)

ityevamādāvātmaśabdaprayogādibhyo hetubhyaḥ /
tathāvyaktaśabdo 'pi na vaidike prayoge pradhānamabhidhātumarhati /
ataśca nāsyānumānikasya śabdavattvam // 7 //

2 camasādhikaraṇam / sū. 8-10

camasavadaviśeṣāt | BBs_1,4.8 |

punarapi pradhānavādyaśabdatvaṃ pradhānasyāsiddhamityāha / kasmāt / mantravarṇāt- 'ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ / ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ' (śve. 4.5) iti / atra hi mantre lohitaśuklakṛṣṇaśabdai rajaḥsattvatamāṃsyabhidhīyante / lohitaṃ rajo rañjanātmakatvāt / śuklaṃ sattvaṃ prakāśātmakatvāt / kṛṣṇaṃ tama āvaraṇātkatvāt / teṣāṃ sāmyāvasthāvayavadharmairvyapadiśyate lohitaśuklakṛṣṇamiti / na jāyata iti cājā syāt, 'mūlaprakṛtiravikṛtiḥ' ityabhyupagamāt /

nanvajāśabdaśchāgāyāṃ rūḍhaḥ / bāḍham / sā tu rūḍhiriha nāśrayituṃ śakyā, vidyāprakaraṇāt / sā ca vahnīḥ prajāstraiguṇyānvitā janayati / tāṃ prakṛtimaja ekaḥ puruṣo juṣamāṇaḥ prīyamāṇaḥ sevamāno vānuśete / tāmevāvidyāyātmatvenopagamya sukhī duḥkhī mūḍho 'hamityavivekatayā saṃsarati / anyaḥ punarajaḥ puruṣe utpannavivekajñāno virakto jahātyenāṃ prakṛtiṃ bhuktabhogāṃ kṛtabhogāpavargāṃ parityajati / mucyata ityarthaḥ / tasmācchrutimūlaiva pradhānādikalpanāmiti /

evaṃ prāpte brūmaḥ - nānena mantreṇa śrutimattva sāṃkhyavādasya śakyamāśrayitum / nahyayaṃ mantraḥ svātantryeṇa kañcidapi vādaṃ samarthayitumutsahate / sarvatrāpi yayā kayācitkalpanayājātvādisaṃpādanopapatteḥ / sāṃkhyavāda evehābhipreta iti viśeṣāvadhāraṇakāraṇābhāvāt / camasavat /

yathāhi arvāgbalaścamasa ūrdhvabudhnaḥ (bṛ. 2.2.3) ityasminamantre svātantryeṇāyaṃ nāmāsau camaso 'bhipreta iti na śakyate nirūpayitum /
sarvatrāpi yathākathañcidarvāgbilatvādikalpanopapatteḥ /
evamihāpyaviśeṣo 'jāmekāmityasya mantrasya /
nāsminmantre pradhānamevājābhipreteti śakyate niyantum // 8 //

tatra tu 'idaṃ tacchira eṣa hyarvāgbilaścamasa ūrdhvabudhnaḥ' iti vākyaśeṣāccamasaviśeṣapratipattirbhavati / iha punaḥ keyamajā pratipattavyeti / atra brūmaḥ -

FN: ajāmekāṃ- na jāyata ityajā tāṃ mulaprakṛtiṃ lohitaśuklakṛṣṇāṃ rajaḥsatvamoguṇāṃ sarūpāstriguṇātmikāḥ prajā janayantīṃ eko 'jo jīvastāṃ śabdādiviṣayarūpatāpannāṃ juṣamāṇaḥ sannanuśete nirantaraṃ muhyati / jīvena bhukto bhogo yasyāṃ yasyā vā tāṃ jīvena bhujyamānāmanyaḥ paramātmā jahāti nāsyāmāsaktiṃ karoti /

avayavāḥ pradhānasya raja ādayasteṣāṃ dharmā rañjakatvādayastaiḥ /

prajāyanta iti prajā mahadādayaḥ / traiguṇyaṃ sukhaduḥkhamohāḥ /

atrātmatvaṃ tādātmyam /

śabdādyupalabdhirbhogaḥ / guṇapuruṣānyatādhīrapavṛjyate 'nenetyapavargaḥ /

jyotirupakramā tu tathā hy adhīyata eke | BBs_1,4.9 |

parameśvarādutpannā jyotiḥpramukhā tejobannalakṣaṇā caturvidhasya bhūtagrāmasya prakṛtibhūteyamajā pratipattavyā / tuśabdo 'vadhāṇārthaḥ / bhūtatrayalakṣaṇaiveyamajā vijñeyā na guṇatrayalakṣaṇā / kasmāt / tathāhyeke śākhinastejobannānāṃ parameśvarādutpattimāmnāya teṣāmeva rohitādirūpatāmāmananti- 'yadagre rohitaṃ rūpaṃ tejastadrūpaṃ yacchukraṃ tadapāṃ yatkṛṣṇaṃ tadannasya' iti / tānyeveha tejobannāni pratyabhijñāyante rohitādiśabdasāmānyāt / rohitādīnāṃ ca śabdānāṃ rūpaviśeṣeṣu mukhyatvādbhāktatvācca guṇaviṣayatvasya / asaṃdigdhena ca saṃdigdhasya nigamanaṃ nyāyyaṃ manyante / tathehāpi 'brahmavādino vadanti / kiṅkāraṇaṃ brahma' (śve. 1.1) ityupakramya 'te dyānayogānugatā apaśyandevātmaśaktiṃ svaguṇairnigūḍhām' (śve.

1.3) iti pārameśvaryāḥ śakteḥ samastajagadvidhāyinyā vākyopakrame 'vagamāt /
vākyaśeṣe 'pi 'māyāṃ tu prakṛti vidyānmāyinaṃ tu maheśvaram' iti 'yo yoniṃ yonimadhitiṣṭhatyekaḥ' (śve. 4.10,11) iti ca tasyā evāvagamānna svatantrā kācitprakṛtiḥ pradhānaṃ nāmajāmantreṇāmnāyata iti śakyate vaktum /
prakaraṇāttu saiva daivī śaktiravyākṛtanāmarūpā nāmarūpayoḥ prāgavasthānenāpi mantreṇāmnāyata ityucyate /
tasyāśca svavikāraviṣayeṇa trairūpyeṇa trairūpyamuktam // 9 //

kathaṃ punastejobannātmanā trairūpyeṇa trirūpājā pratipattuṃ śakyate / yāvatā na tāvattejobanneṣvajākṛtirasti / naca tejobannānāṃ jātiśravaṇādajātinimitto 'pyajāśabdaḥ saṃbhavatīti / ata uttaraṃ paṭhati-

FN: śākhinaśchandogāḥ / te brahmavādino 'nayā rītyā vimṛśya dyānayogenānugatāḥ paramātmānamanu praviṣṭāḥ / avidyāśaktiryoniḥ sā ca pratijīvaṃ nānetyuktamato vīpsopapannā /

kalpanopadeśāc ca madhvādivadavirodhaḥ | BBs_1,4.10 |

nāyamajākṛtinimitto 'jāśabdaḥ / nāpi yaugikaḥ / kiṃ tarhi kalpanopadeśo 'yam / ajārūpakakḷptistejobannalakṣaṇāyāścarācarayonerupadiśyate / yathāhi loke yadṛcchayā kācidajā rohitaśuklakṛṣṇaṇavarṇā syādbahubarkarā sarūpabarkarā ca tāṃ ca kaścidajo juṣamāṇo 'nuśayīta, kaściccaināṃ bhuktabhogāṃ juhyāt, evamiyamapi tejobannalakṣaṇā bhūtaprakṛtistrivarṇā bahu sarūpaṃ carācaralakṣaṇaṃ vikārajātaṃ janayati aviduṣā ca kṣetrajñenopabhujyate viduṣā ta parityajata iti / nacedamāśaṅkitavyamekaḥ kṣetrajño 'nuśete 'nyo jahātītyataḥ kṣetrajñabhedaḥ pāramārthikaḥ pareṣāmiṣṭaḥ prāpnotīti / nahīyaṃ kṣetrajñabhedapratipipādayiṣā kintu bandhamokṣavyavasthāpratipipādayiṣā tveṣā / prasiddhaṃ tu bhedamanudya bandhamokṣavyavasthā pratipādyate / bhedastūpādhinimitto mithyājñānakalpito na pāramārthikaḥ /

'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' ityādiśrutibhyaḥ /
madhvādivat /
yathā 'ādityasyāmadhuno madhutvam' (chā. 3.1), 'vācāścādhenordhenutvam (bṛ. 5.8), 'dyulokādīnāṃ cānagnīnāmagnitvam' (bṛ. 8.2.9) ityevañjātīyakaṃ kalpyate, evamidamanajāyā ajātvaṃ kalpyata ityarthaḥ /
tasmādavirodhastejobanneṣvajāśabdaprayogasya // 10 //

FN: bahubarkarā bahuśāvā / barkaro bālapaśuḥ /

3 sāṃkhyopasaṃgrahādikaraṇam / sū. 11-13

na saṃkhyopasaṃgrahādapi nānābhāvād atirekāc ca | BBs_1,4.11 |

evaṃ parigṛhīte 'pyajāmantre punaranyasmānmantrātsāṃkhyaḥ pratyavatiṣṭhate / 'yasminpañca pañcajanā ākāśaśca pratiṣṭhitaḥ / tameva manya ātmānaṃ vidvānbrahmāmṛto 'mṛtam' (bṛ. 4.4.17) iti / asminmantre pañca pañcajanā iti pañcasaṃkhyāviṣayāparā pañcasaṃkhyā śrūyate pañcadvayaśabdadarśanāt / ta ete pañcapañcakāḥ pañcaviṃśatiḥ saṃpadyante / tathā pañcaviṃśatisaṃkhyayā yāvantaḥ saṃkhyeyā ākāṅkṣyantelatāvantyeva ca tattvāni sāṃkhyaiḥ saṃkhyāyante- 'mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / ṣoḍaśakaśca vikāro na prakṛtirna vikṛtiḥ puruṣaḥ' (sāṃkhyakā. 3) iti / tayā śrutiprasiddhayā pañcaviṃśatisaṃkhyayā teṣāṃ smṛtiprasiddhānāṃ pañcaviṃśatitattvānāmupasaṃgrahātprāptaṃ punaḥ śrutimattvameva pradhānādīnām / tato brūmaḥ - na saṃkhyopasaṃgrahādapi pradhānādīnāṃ śrutimattvaṃ pratyāśā kartavyā / kasmāt / nānābhāvāt / nānā hyetāni pañcaviṃśatistattvāni / naiṣāṃ pañcaśaḥ pañcaśaḥ sādhāraṇo dharmo 'sti, yena pañcaviṃśaterantarāle parāḥ pañca pañcasaṃkhyā niveśeran /

nahyekanibandhanamantareṇa nānābhūteṣu dvitvādikāḥ saṃkhyā niviśante / athocyeta pañcaviṃśatisaṃkhyaiveyamavayavadvāreṇa lakṣyate, yathā 'pañca sapta ca varṣāṇi na vavarṣa śatakratuḥ' iti dvādaśavārṣikīmanāvṛṣṭiṃ kathayanti tadvaditi / tadapi nopapadyate / ayamevāsminpakṣe doṣo yallakṣaṇāśrayaṇīyā syāt /

paraścātra pañcaśabdo janaśabdena samastaḥ pañcajanā iti, pāribhāṣikeṇa svareṇaikapadatvaniścayāt / prayogāntare ca 'pañcānāṃ tvā pañcajanānām' (tai. 1.6.2.2) ityaikapadyaikasvaryaikavibhaktikatvāvagamāt / samastasya na vīpsā pañca pañceti / naca pacakadvayagrahaṇaṃ pañca pañceti / naca pañcasaṃkhyāyā ekasyāḥ pañcasaṃkhyayā parayā viśeṣaṇaṃ pañca pañcakā iti / upasarjanasya viśeṣaṇenāsaṃyogāt /

nanvāpannapañcasaṃkhyakā janā eva punaḥ pañcasaṃkhyayā viśeṣyamāṇāḥ pañcaviṃśatiḥ pratyeṣyante / yathā pañca pañcapūlya iti pañcavaṃśatipūlāḥ pratīyante tadvat /

neti brūmaḥ / yuktaṃ yatpañcapūlīśabdasya samāhārābhiprāyatvātkatīti satyāṃ bhedākāṅkṣāyāṃ pañca pañcapūlya iti viśeṣaṇam / iha tu pañca pañca janā ityādita eva bhedopādānātkatītyasatyāṃ bhedākāṅkṣāyāṃ na pañca pañcajanā iti viśeṣaṇaṃ bhavet / bhavadapīdaṃ viśeṣaṇaṃ pañcasaṃkhyāyā eva bhavet, tatra cokto doṣaḥ / tasmātpañca pañcajanā iti na pañcaviṃśatitattvābhiprāyam / atirekācca na pañcaviṃśatitattvābhiprāyam / atirekācca na pañcaviṃśatitattvābhiprāyam / atireko hi bhavatyātmākāśābhyāṃ pañcaviṃśatisaṃkhyāyāḥ / ātmā tāvadiha pratiṣṭhāṃ pratyādhāratvena nirdiṣṭaḥ / yasminniti saptamisūcitasya ''tameva manya ātmānam' ityātmatvenānukarṣaṇāt / ātmā ca cetanaḥ puruṣaḥ / sa ca pañcaviṃśatāvantargata eveti na tasyaivādhāratvamādheyatvaṃ ca yujyate / arthāntaraparigrahe ca tattvasaṃkhyātirekaḥ siddhāntaviruddhaḥ prasajyeta / tathā 'ākāśaśca pratiṣṭhitaḥ' ityākāśasyāpi pañcaviṃśatavantargatasya na pṛthagupādānaṃ nyāyyam / arthāntaraparigrahe coktaṃ dūṣaṇam / kathaṃ ca saṃkhyāmātraśravaṇe satyaśrutānāṃ pañcaviṃśatitattvānāmupasaṃgrahaḥ pratīyate / janaśabdasya tatveṣvarūḍhatvāt / arthāntaropasaṃgrahe 'pi saṃkhyopapatteḥ / kathaṃ tarhi pañca pañcajanā iti /

ucyate- 'diksaṃkhye saṃjñāyām' (pā. sū. 2.1.50) iti viśeṣaṇasmaraṇātsaṃjñāyāmeva pañcaśabdasya janaśabdena samāsaḥ tataśca rūḍhatvābhiprāyeṇaiva kecitpañcajanā nāma vivakṣyante na sāṃkhyatattvābhiprāyeṇa /
te katītyasyāmākāṅkṣāyāṃ punaḥ pañceti prayujyate /
pañcajanā nāma ye kecitte ca pañcaivetyarthaḥ /
saptarṣayaḥ sapteti yathā // 11 //

ke punaste pañcajanā nāmeti, taducyate-

FN: mūlaprakṛtiravikṛtiḥ anyasya kasyacidvikāro na / mahadahaṅkārapañcatanmātrāṇi sapta prakṛtivikṛtayaḥ / mahānahaṅkārasya prakṛtirmūlaprakṛtervikṛtiḥ / ahaṅkāro 'pi tāmasastanmātrāṇāṃ prakṛtiḥ / sāttvikastvekādaśendriyāṇāṃ tanmātrāṇyākāśādīnāṃ sthūlānāṃ prakṛtayaḥ / pañcabhūtānyekādaśendriyāṇi ṣoḍaśako gaṇo vikāra eva / pṛthivyādīnāṃ ghaṭādiprakṛtitve 'pi tattvāntarāprakṛtitvādvikṛtaya eva / puruṣastu kauṭasthyātprakṛtivikṛtitvavirahītyarthaḥ /

bhedo viśeṣaṇam /

atireka ādhikyam /

uktadoṣaḥ saṃkhyādhikyam /

prāṇādayo vākyaśeṣāt | BBs_1,4.12 |

'yasminapañca pañcajanāḥ' ityata uttarasminmantre brahmasvarūpanirūpaṇāya prāṇādayaḥ pañca nirdiṣṭāḥ - 'prāṇasya prāṇamuta cakṣuṣaścakṣuruta śrotrasya śrotramannasyānnaṃ manaso ye mano viduḥ' iti / te 'tra vākyaśeṣagatāḥ saṃnidhānātpañcajanā vivakṣyante / kathaṃ punaḥ prāṇādiṣu janaśabdaprayogaḥ / tattveṣu vā kathaṃ janaśabdaprayogaḥ / samāne tu prasiddhyatikrame vākyaśeṣavaśātprāṇādaya eva gpahītavyā bhavanti / janasaṃbandhācca prāṇādayo janaśabdabhājo bhavanti / janavacanaśca puruṣaśabdaḥ prāṇeṣu prayuktaḥ 'te vā ete pañca brahmapuruṣāḥ' (chā. 3.13.6) ityatra / 'prāṇo ha pitā prāṇo ha mātā' (chā.7.15.1) ityādi ca brāhmaṇam / samāsabalācca masudāyasya rūḍhatvamaviruddham / kathaṃ punarasati prathamprayoge rūḍhiḥ śakyāśrayitum / śakyodbhidādivadityāha / prasiddhārthasaṃnidhāne hyaprasiddhārthaḥ śabdaḥ prayujyamānaḥ samabhivyāhārāttadviṣayo niyamyate, yathā 'udbhidā yajeta' 'yūpaṃ chinatti' 'vediṃ karoti' iti / tathāyamapi pañcajanaśabdaḥ samāsānvākhyānādavagatasaṃjñābhāvaḥ saṃjñyākāṅkṣī vākyaśeṣasamabhivyāhṛteṣu prāṇādiṣu vartiṣyate / kaiścittu devāḥ pitaro gandharvā asurā rakṣāṃsi ca pañca pañcajanā vyākhyātāḥ /

anyaiśca catvāro varṇā niṣādapañcamāḥ parigṛhītāḥ /
kvacicca 'yatpāñcajanyayā viśā' (ṛ.saṃ. 8.53.7) iti prajāparaḥ prayogaḥ pañcajanaśabdasya dṛśyate /
tatparigpahe 'pīha na kaścidvarodhaḥ /
ācāryastu na pañcaviśatestattvānamiha pratītirastītyevaṃparatayā 'prāṇādayo vākyaśeṣāt' iti jagāda // 12 //

bhaveyustāvatprāṇādayaḥ pañcajanā mādhyandinānāṃ ye 'nnaṃ prāṇādiṣvāmananti / kāṇvānāṃ tu kathaṃ prāṇādayaḥ pañcajanā bhaveyurye 'nnaṃ prāṇādiṣu nāmanantīti / ata uttaraṃ paṭhati-

FN: utaśabdoṣapyarthaḥ / ye prāṇādiprerakaṃ tatsākṣiṇamātmānaṃ viduste brahmavida ityarthaḥ / janavācakaḥ śabdo janaśabdaḥ pañcajanaśabda iti yāvat / śūdrāyāṃ brāhmaṇājjāto niṣādaḥ /

jyotiṣaikeṣām asatyanne | BBs_1,4.13 |

asatyapi kāṇvānāmanne jyotiṣā teṣāṃ pañcasaṃkhyā pūryeta / te 'pi hi 'yasminpañca pañcajanāḥ ityataḥ pūrvasminmantre brahmasvarūpanirūpaṇāyaiva jyotiradhīyate- 'taddevā jyotiṣāṃ jyotiḥ' iti / kathaṃ punarubhayeṣāmapi tulyavadidaṃ jyotiḥ paṭhyamānaṃ samānamantragatayā pañcasaṃkhyayā keṣāñcidgrṛhyate keṣāñcinneti / apekṣābhedādityāha / mādhyandinānāṃ hi samānamantrapaṭhitaprāṇādipañcajanalābhānnāsminmantrāntarapaṭhite jyotiṣvapekṣā bhavati / tadalābhāttu kāṇvānāṃ bhavatyapekṣā /

apekṣābhedācca samāne 'pi mantre jyotiṣo grahaṇāgrahaṇe /
yathā samāne 'pyatirātre vacanabhedātṣoḍaṣino grahaṇāgrahaṇe tadvat /
tadevaṃ na tāvacchrutiprasiddhiḥ kācitpradhānaviṣayāsti /
smṛtinyāyaprasiddhī tu parihariṣyete // 13 //

FN: atra ṣoḍaśigrahaṇāgrahaṇavadvākyabhedājjyotiṣo vikalpaḥ /

4 kāraṇatvādhikaraṇam. sū. 14-15

kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | BBs_1,4.14 |

pratipāditaṃ brahmaṇo lakṣaṇam / pratipāditaṃ ca brahmaviṣayaṃ gatisāmānyaṃ vedāntavākyānām / pratipāditaṃ ca pradhānasyāśabdatvam / tatredamaparamāśaṅkate- na janmādikaraṇatvaṃ brahmaṇo brahmaviṣayaṃ vā gatisāmānyaṃ vedāntavākyānāṃ pratipattuṃ śakyam / kasmāt / vigānadarśanāt / prativedāntaṃ hyanyānyā sṛṣṭirupalabhyate kramādivaicitryāt / tathāhi- kvacit 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityākāśādikāsṛṣṭarāmnāyate / kvacittejādikā- 'tattejo 'sṛjata' (chā. 6.2.3) iti / kvacitprāṇādikā- 'sa prāṇamasṛjata prāṇācchraddhām' (pra. 6.4) iti kvacidakrameṇaiva lokānāmutpattirāmnāyate- sa imāṃllokānasṛjata / ambho marīcīrmaramāpaḥ (ai. u. 4.2.1) iti / tathā kvacidasatpūrvikā sṛṣṭiḥ paṭhyate- 'asadvā idamagra āsīttato vai sadājayata' (tai. 2.7) iti / asadevedamagra āsīttatsadāsīttatsamabhavat (chā. 3.19.1) iti ca / kvacidasadvādanirākaraṇena satpūrvikā prakriyā pratijñāyate- 'taddhaika āhurasadevedamagra āsīt' ityupakramya 'kutastu khalu somyaivaṃ syāditi hovāca kathamasataḥ sajjāyeteti sattveva somyedamagra āsīt' (chā. 6.2.1,2) iti / kvacitsvayaṅkartṛkaiva vyākriyā jagato nigadyate- 'taddhedaṃ tarhyavyākṛtamāsīttannāmarūpābhyāmeva vyākriyata' (bṛ. 1.4.7) iti / evamanekadhā vipratipattirvastuni ca vikalpasyānupapatterna vedāntavākyānāṃ jagatkāraṇāvadhāraṇaparatā nyāyyā / smṛtinyāyaprasiddhāyāṃ tu kāraṇāntaraparigraho nyāyya iti / evaṃ prāpte brūmaḥ - satyapi prativedāntaṃ sṛjyamāneṣvākāśādiṣu kramādidvārake vigāne na sraṣṭari kiñcidvigānamasti / kutaḥ / yathā vyapadiṣṭokteḥ / yathābhūto hyekasminvedānte sarvajñaḥ sarveśvaraḥ sarvātmaiko 'dvitīyaḥ kāraṇatvena vyapadiṣṭastathābhūta eva vedāntāntareṣvapi vyapadiśyate / tadyathā- 'satyaṃ jñānamanantaṃ brahma' (tai.2.1) iti / atra tāvajjñānaśabdena pareṇa ca tadviṣayeṇa kāmayitṛtvavacanena cetanaṃ brahma nyarūpayadaparaprayojyatveneśvaraṃ kāraṇamabravīt / tadviṣayeṇaiva pareṇātmaśabdena śarīrādikośaparaṃparayā cāntaranupraveśanena sarveṣāmantaḥ pratyagātmānaṃ niradhārayat / 'bahu syā prajāyeya'(tai. 2.6) iti cātmaviṣayeṇa bahubhavanānuśaṃsanena sṛjyamānānāṃ vikārāṇāṃ sraṣṭurabhedamabhāṣata / tathā 'idaṃ sarvamasṛjata yadidaṃ kiñca' (tai.2.6) iti samastajagatsṛṣṭinirdeśena prākhsṛṣṭeradvitīyaṃ sraṣṭāramācaṣṭe / tadatra yallakṣaṇaṃ brahma kāraṇatvena vijñātaṃ tallakṣaṇamevānyatrāpi vijñāyate- 'sadeva semyedamagra āsīdekamevādvitīyam' 'tadaikṣata bahu syāṃ prajāyeyeti / tattejo 'sṛjata' (chā. 6.2.1,3) iti / tathā 'ātmā vā idameka evāgra āsīnnānyakiñcana miṣat / sa īkṣata lokānnu sṛjai' (ai.u. 4.1.1,2) iti ca / evañjātīyakasya kāraṇasvarūpanirūpaṇaparasya vākyajātasya prativedāntamavigītārthatvāt / kāryaviṣayaṃ tu vigānaṃ dṛśyate kvacidākāśādikā sṛṣṭiḥ kvacittejādiketyevañjātīyakam / naca kāryaviṣayeṇa vigānena kāraṇamapi brahma sarvavedānteṣvavigītamadhigamyamānamavivakṣitaṃ bhavitumarhatīti śakyate vaktum / atiprasaṅgāt / samādhasyati cācāryaḥ kāryaviṣayamapi vigānaṃ 'na viyadaśruteḥ' (bra.sū. 2.3.1) ityārabhya bhavedapi kāryasya vigītatvamapratipādyatvāt / nahyayaṃ sṛṣṭyādiprapañcaḥ pratipādayiṣitaḥ / nahi tatpratibaddhaḥ kvacitpuruṣārtho dṛśyate śrūyate vā / naca kalpayituṃ śakyate, upakramopasaṃhārābhyāṃ tatra tatra brahmaviṣayairvākyaiḥ sākamekavākyatāyā gamyamānatvāt /

darśayati ca sṛṣṭyādiprapañcasya brahmapratipattyarthatām- 'annena somya śuṅgenāpo mūlamanvicchadbhiḥ somya śuṅgena tejo mulamanviccha tejasā somya śuṅgena sanmūlamanviccha' (chā.6.8.4) iti /
mṛdādidṛṣṭāntaiśca kāryasya kāraṇenābhedaṃ vadituṃ sṛṣṭyādiprapañcaḥ śrāvyata iti gamyate /
tathāca saṃpradāyavido vadanti- 'mṛllohavisphuliṅgādyaiḥ sṛṣṭiryā coditānyathā /
upāyaḥ so 'vatārāya nāsti bhedaḥ kathañcana //

' (māṇḍū. 3.15) iti /
brahmapratipattipratibaddhaṃ tu phalaṃ śrūyate- 'brahmavidāpnoti param' (tai. 2.1) 'tarati śokamātmavit' (chā. 7.1.3) 'tameva viditvātimṛtyumeti'' (śvaṃ. 3.8) iti /
pratyakṣāvagamaṃ cedaṃ phalam /
'tattvamasi' ityasaṃsāryātmatvapratipattau satyāṃ saṃsāryātmatvavyāvṛtteḥ // 14 //

yatpunaḥ kāraṇaviṣayaṃ vigānaṃ darśitam- 'asadvā idamagra āsīt' ityādi tatparihartavyam / atrocyate-

FN: ādigrahaṇādakramo 'pi gṛhyate /

aṃmayaśarīrapracurasvargaloko 'mbhaḥśabdārthaḥ / sūryaraśmivyāpto 'ntarikṣaloko marīcayaḥ / maro maraṇadharmā martyaḥ / abbahulāḥ pātālaloka āpa iti śrutyarthaḥ /

prakriyā sṛṣṭiḥ /

tat tatra kāraṇe / eke bāhyāḥ /

tadviṣayeṇa brahmaviṣayeṇa / miṣat savyāpāram /

aviruddhārthakatvāt /

śuṅgena kāryeṇa / anyathānyatheti vīpsā draṣṭavyā / avatārāya brahmadhījanmane / atastadanyathātve 'pi brahmaṇi na bhedaḥ / jñeye vigānaṃ na /

samākarṣāt | BBs_1,4.15 |

'asadvā idamagra āsīt' (tai. 2.7) iti nātrāsannirātmakaṃ kāraṇatvena śrāvyate / yataḥ 'asanneva sa bhavati / asadbrahmeti veda cet / asti brahmeti cedveda / santamenaṃ tato viduḥ' ityasadvādāpavādenāstitvalakṣaṇaṃ brahmānnamayādikośaparamparayā pratyagātmānaṃ nirdhārya 'so 'kāmayata' iti tameva prakṛtaṃ samākṛṣya saprapañcāṃ sṛṣṭiṃ tasmācchrāvayitvā 'tatsatyamityācakṣate' iti copasaṃhṛtya 'tadapyeṣa śloko bhavati' iti tasminneva prakṛter'the ślokamimamudāharati- 'asadvā idamagra āsīt' iti / yadi tvasannirātmakamasmiñchloke 'bhipreyeta tato 'nyasamākarṣaṇe 'nyasyodāharaṇādasaṃbaddhaṃ vākyamāpadyeta / tasmānnāmarūpavyākṛtavastuviṣayaḥ prāyeṇa sacchabdaḥ prasiddha iti tadvyākaraṇābhāvāpekṣayā prāgutpatteḥ sadeva brahmāsadivāsīdityupacaryate / eṣaiva 'asadevedamagra āsīt' (chā. 3.19.1) ityatrāpi yojanā / 'tatsadāsīt' iti samākarṣaṇāt / atyantābhāvābhyupagame hi tatsadāsīditi kiṃ samākṛṣyeta / 'taddhaika āhurasadevedamagra āsīt' (chā. 6.2.1) ityatrāpi na śrutyantarābhiprāyeṇāyamekīyamatopanyāsaḥ / kriyāyāmiva vastuni vikalpasyāsaṃbhavāt / tasmācchrutiparigṛhītasatpakṣadārḍhyāyaivāyaṃ mandamatiparikalpitasyāsatpakṣasyopanyasya nirāsa iti draṣṭavyam / 'taddhedaṃ tarhyavyākṛtamāsīt' (bṛ. 1.4.7) ityatrāpi na niradhyakṣasya jagato vyākaraṇaṃ kathyate, 'sa eṣa iha praviṣṭa ānakhāgrebhyaḥ' ityadhyakṣasya vyākṛtakāryānupraveśitvena samākarṣāt / niradhyakṣe vyākaraṇābhyupagame hyanantareṇa prakṛtāvalambanā sa ityanena sarvanāmnā kaḥ kāryānupraveśitvena samākṛṣyeta / cetanasya cāyāmātmanaḥ śarīre 'nupraveśaḥ śrūyate / praviṣṭasya cetanatvaśravaṇāt 'paśyaṃścakṣuḥ śṛṇvañśrotraṃ manvāno manaḥ' iti / apica yādṛśamidamadyatve nāmarūpābhyāṃ vyākriyamāṇaṃ jagatsādhyakṣaṃ vyākriyata evamādisarge 'pīti gamyate / dṛṣṭaviparītakalpanānupapatteḥ / śrutyantaramapi 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6. 3.2) iti sādhyakṣāmeva jagato vyākriyāṃ darśayati /

vyākriyata ityapi karmakartari lakāraḥ satyeva parameśvare vyākartari saukaryamapekṣya draṣṭavyaḥ /
yathā lūyate kedāraḥ svayameveti satyeva pūrṇake lavitari /
yadvā karmaṇyevaiṣa lakāror'thākṣiptaṃ kartāramapekṣya draṣṭavyaḥ /
yathā gamyate grāma iti // 15 //

FN: tat tatra brahmaṇi / śloko mantraḥ /

adhyakṣaḥ kartā /

cakṣurdraṣṭā, śrotraṃ śrotā, mano mantetyucyate /

adyatve idānīm /

5 bālakyādhikaraṇam / sū. 16-18

jagadvācitvāt | BBs_1,4.16 |

kauṣītakibrāhmaṇe bālākyajātaśatrusaṃvāde śrūyate- 'yo vai bālāka eteṣāṃ kartā yasya vai tatkarma sa veditavyaḥ' (kau. brā. 4.19) iti / tatra kiṃ jīvo veditavyatvenopadiśyata uta mukhyaḥ prāṇa uta paramātmeti viśayaḥ / kiṃ tāvatprāptam / prāṇa iti / kutaḥ / 'yasya vaitatkarma' iti śravaṇāt / parispandalakṣaṇasya ca karmaṇaḥ prāṇāśrayatvāt / vākyaśeṣe ca 'athāsminprāṇa evaikadhā bhavati' iti prāṇaśabdadarśanāt / prāṇaśabdasya ca mukhye prāṇe prasiddhatvāt / ye caite purastāddhālākinā 'āditye puruṣaścandramasi puruṣaḥ' ityevamādayaḥ puruṣā nirdiṣṭāsteṣāmapi bhavati prāṇaḥ kartā prāṇāvasthāviśeṣatvādityādidevatātmanām / 'katama eko deva iti prāṇa iti sa brahma tyadityācakṣate (bṛ. 3.9.9) iti śrutyantaraprasiddheḥ / jīvo vāyamiha veditavyatayopadiśyate / tasyāpi dharmādharmalakṣaṇaṃ karma śakyate śrāvayitum 'yasya vaitatkarma' iti / so 'pi bhoktṛtvādbhogopakaraṇabhūtānāmeteṣāṃ puruṣāṇāṃ kartopapadyate / vākyaśeṣe ca jīvaliṅgamavagamyate / yatkāraṇaṃ veditavyatayopanyastasya puruṣāṇāṃ karturvedanāyopetaṃ bālākiṃ prati bubodhayiṣurajātaśatruḥ suptaṃ puruṣamāmantryāmantraṇaśabdāśravaṇātprāṇādīnāmabhoktṛtvaṃ pratibodhya yaṣṭighātotthānātprāṇādivyatiriktaṃ jīvaṃ bhoktāraṃ pratibodhayati / tathā parastādapi jīvaliṅgamavagamyate- 'tadyathā śreṣṭhī svairbhuṅkte yathā vā svāḥ śreṣṭhina bhuñjantyevamevaiṣa prajñātmaitairātmabhirbhuṅkte evamevaita ātmāna etamātmānaṃ bhuñjanti' (kau. brā. 4.20) iti / prāṇabhṛttvācca jīvasyopapannaṃ prāṇaśabdatvam / tasmājjīvamukhyaprāṇayoranyatara iha grahaṇīyo na parameśvaraḥ, talliṅgānavagamāditi / evaṃ prāpte brūmaḥ - parameśvara evāyameteṣāṃ puruṣāṇāṃ kartā syāt / kasmāt / upakramasāmarthyāt / iha hi bālākirajātaśatruṇā saha 'brahma te bravāṇi' iti saṃvaditumupacakrame / sa ca katicidādityādyadhikaraṇānpuruṣānamukhyabrahmadṛṣṭibhāja uktvā tūṣṇīṃ babhūva / tamajātaśatruḥ 'mṛṣā vai khalu mā saṃvadiṣṭā brahma te bravāṇi' ityamukhya brahmavāditayāpodya tatkartāramanyaṃ veditavyatayopacikṣepa / yadi so 'pyamukhyabrahmadṛṣṭibhāk syādupakramo bādhyeta / tasmātparameśvara evāyaṃ bhavitumarhati / kartṛtvaṃ caiteṣāṃ puruṣāṇāṃ na parameśvarādanyasya svātantryeṇāvakalpate / 'yasya vaitatkarma' ityapi nāyaṃ parispandalakṣaṇasya dharmādharmalakṣaṇasya vā karmaṇo nirdeśaḥ / tayoranyatarasyāpyaprakṛtatvāt / asaṃśabditatvācca / nāpi puruṣāṇāmayaṃ nirdeśaḥ / eteṣāṃ puruṣāṇāṃ kartetyeva teṣāṃ nirdiṣṭatvāt / liṅgavacanavigānācca nāpi puruṣaviṣayasya karotyarthasya kriyāphalasya vāyaṃ nirdeśaḥ, kartṛśabdenaiva tayorapapāttatvāt / pāriśeṣyātpratyakṣasaṃnihitaṃ jagatsarvanāmnaitacchabdena nirdiśyate / kriyata iti ca tadaiva jagatkarma /

nanu jagadapyaprakṛtamasaṃśabditaṃ ca /

satyametat / tathāpyasati viśeṣopādāne sādhāraṇenārthena saṃnidhānena saṃnihitavastumātrasyāyaṃ nirdeśa iti gamyate na viśiṣṭasya kasyacit / viśeṣasaṃnidhānābhāvāt / pūrvatra ca jagadekadeśabhūtānāṃ puruṣāṇāṃ viśeṣopādānadaviśeṣitaṃ jagadevehopādīyata iti gamyate / etaduktaṃ bhavati- ya eteṣāṃ puruṣāṇāṃ jagadekadeśabhūtānāṃ kartā, kimanena viśeṣeṇa, yasya kṛtsnameva jagadaviśeṣitaṃ karmeti /

vāśabda ekadeśāvacchinnakartṛtvavyāvṛttyarthaḥ /
ye bālākinā brahmatvābhimatāḥ puruṣāḥ kīrtitāsteṣāmabrahmatvakhyāpanāya viśeṣopādānam /
evaṃ brāhmaṇaparivrājakanyāyena sāmānyaviśeṣābhyāṃ jagataḥ kartā veditavyatayopadiśyate /
parameśvaraśca sarvajagataḥ kartā sarvavedānteṣvavadhāritaḥ // 16 //

FN.:etajjagadyasya karma / kriyata iti vyutpattyā kāryamityarthaḥ /

sa prāṇaḥ / tyat parokṣam /

yatkāraṇaṃ yasmājjīvaṃ bodhayati tasmādasti suptotthāpanaṃ jīvaliṅgamiti yojanā /

brāhmaṇa bhojayitavyāḥ parivrājakaścetyukte sāmānyaviśeṣābhyāṃ saṃnihitasarvabrāhmaṇavat /

jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | BBs_1,4.17 |

ata yaduktaṃ vākyaśeṣagatājjīvaliṅgānmukhyaprāṇaliṅgācca tayorevānyatarasyeha grahaṇaṃ nyāyyaṃ na parameśvarasyeti /

tatparihartavyam / yatrocyate- parihṛtaṃ caitat 'nopāsātraividhyādāśritatvādiha tadyogāt' (bra. sū. 1.1.31) ityatra / trividhaṃ hyatropāsanamevaṃ sati prasajjyeta jīvopāsanaṃ mukhyaprāṇopāsanaṃ brahmopāsanaṃ ceti / na caitannyāyyam / upakramopasaṃhārābhyāṃ hi brahviṣayatvamasya vākyasyāvagamyate / tatropakramasya tāvadbrahmaviṣayatvaṃ darśitam / upasaṃhārasyāpi niratiśayaphalaśravaṇādbrahmaviṣayatvaṃ dṛśyate- 'sarvānpāpmano 'pahṛtya sarveṣāṃ ca bhūtānāṃ śraiṣṭhyaṃ svārājyamādhipatyaṃ paryeti ya evaṃ veda' iti /

nanvevaṃ sati pratardanavākyanirṇayenaivedamapi vākyaṃ nirṇīyeta / na nirṇīyate /

'yasya caitatkarma' ityasya brahmaviṣayatvena tatrānirdhāritatvāt /
tasmādatra jīvamukhyaprāṇaśaṅkā punarutpadyamānā nirvartyate /
prāṇaśabdo 'pi brahmaviṣayo dṛṣṭaḥ 'prāṇabandhanaṃ hi somya manaḥ' (chā. 6.8.2) ityatra /
jīliṅgamapyupakramopasaṃhārayorbrahmaviṣayatvādabhedābhiprāyeṇa yojayitavyam // 17 //

FN.:śraiṣṭhyaṃ guṇādhikyam, ādhipatyaṃ niyanitṛtvam, svārājyamaniyamyatvamiti bhedaḥ /

anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | BBs_1,4.18 |

apica naivātra vivaditavyaṃ jīvapradhānaṃ vedaṃ vākyaṃ syādbrahmapradhānaṃ veti / yato 'nyārthaṃ jīvaparāmarśaṃ brahmapratipattyarthamasminvākye jaiminirācāryo manyante / kasmāt / praśnavyākhyānābhyām /

praśnastāvatsuṣuptapuruṣapratibodhanena prāṇādivyatirikte jīve pratibodhite punarjīvavyatiriktaviṣayo dṛśyate- 'kvaiṣa etadbālāke puruṣo 'śayiṣṭa kva vā etadabhūtkuta etadāgāt' (kau.brā. 4.19) iti / prativacanamapi 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' ityādi 'etasmādātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ' (kau.brā. 4.20) iti ca / suṣuptikāle ca pareṇa brahmaṇā jīva ekatāṃ gacchati / parasmācca brahmaṇaḥ prāṇādikaṃ jagajjāyata iti vedāntamaryādā / tasmādyatrāsya jīvasya niḥsaṃbodhatāsvacchatārūpaḥ svāpa upādhijanitaviśeṣavijñānarahitaṃ svarūpaṃ, yatastaddhaṃśarūpamāgamanaṃ, so 'tra paramātmā veditavyatayā śrāvita iti gamyate / apicaivameke śākhino vājasaneyino 'sminneva bālākyajātaśatrusaṃvāde spaṣṭaṃ vijñānamayaśabdena jīvamāmnāya tadvyatiriktaṃ paramātmānamāmananti- 'ya eṣa vijñānamayapuruṣaḥ kvaiṣa tadābhūtkuta etadāgāt' (bṛ. 2.1.16) iti praśne /

prativacane 'pi 'ya eṣo 'ntarhṛdaya ākāśastasmiñśete' iti /
ākāśaśabdaśca paramātmani prayuktaḥ 'daharo 'sminnantarākāśaḥ' (chā. 8.1.1) ityatra /
'sarva eta ātmano vyuccaranti' iti copādhimatāmātmanāmanyato vyuccaraṇamāmanantaḥ paramātmānameva kāraṇatvenāmanantīti gamyate /
prāṇanarākaraṇasyāpi suṣuptapuruṣotthāpanena prāṇādivyatiriktopadeśo 'bhyuccayaḥ // 18 //

FN: niḥsaṃbodhatā viśeṣadhīśūnyatā / svacchatā vikṣepamalaśūnyatvam /

6 vākyānvayādhikaraṇam / sū. 19-22

vākyānvayāt | BBs_1,4.19 |

bṛhadāraṇyake maitreyībrāhmaṇe 'dhīyate- 'na vā are patyuḥ kāmāya' ityupakramya 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavatyātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam' / (bṛ. 4.5.6) iti, tatraitadvicikitsyate- kiṃ vijñānātmaivāyaṃ draṣṭavyaśrotavyatvādirūpeṇopadiśyata āhosvitparamātmeti / kutaḥ punareṣā vicikitsā / priyasaṃsūcitenātmanā bhokatropakramādvijñānatmopadeśa iti / kiṃ tāvatprāptam / vijñānātmopadeśa iti / kasmāt / upakramasāmarthyāt / patijāyāputravittādikaṃ hi bhogyabhūtaṃ sarvaṃ jagadātmārthatayā priyaṃ bhavatīti priyasaṃsūcitaṃ bhoktāramātmānamukramyānantaramidamātmano darśanādyupadiśyamānaṃ kasyānyasyātmanaḥ syāt / madhye 'pi 'idaṃ mahadbhūtamanantamapāraṃ vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti' iti prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena bruvanvijñānātmanaṃ evedaṃ draṣṭavyatvaṃ darśayati / tathā 'vijñātāramare kena vijānīyāt' iti kartṛvacanena śabdenopasaṃharanvijñānātmānamevehopadiṣṭaṃ darśayati / tasmādātmavijñānena sarvavijñānaṃ bhoktrarthatvādbhogyajātasyaupacārikaṃ draṣṭavyamiti / evaṃ prāpte brūmaḥ paramātmopadeśa evāyam / kasmāt / vākyānvayāt / vākyaṃ hīdaṃ paurvāparyeṇāvekṣyamāṇaṃ paramātmānaṃprati anvitāvayavaṃ lakṣyate / kathamiti, tadupapādyate- 'amṛtatvasya tu nāśāsti vittena' iti yājñavalkyādupaśrutya 'yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryāṃ yadeva bhagavānveda tadeva me brūhi' ityamṛtatvamāśāsānāya maitreyyā yājñavalkya ātmavijñānamidamupadiśati /

nacānyatra paramātmavijñānādamṛtvamastīti śrutismṛtivādā vadanti / tathā cātmavijñānena sarvavijñānamucyamānaṃ nānyatra paramakāraṇavijñānānmukhyamavakalpate / nacaitadaupacārikamāśrayituṃ śakyaṃ, yatkāraṇamātmavijñānena sarvavijñānaṃ pratijñāyānantareṇa granthena tadevopapādayati- 'brahma taṃ parādādyo 'nyatrātmano brahma veda' ityādinā / yo hi brahmakṣatrādikaṃ jagadātmanonyatra svātantryeṇa labdhasadbhāvaṃ paśyati taṃ mithyādarśinaṃ tadeva mithyādṛṣṭaṃ brahmakṣatrādikaṃ jagatparākarotīti bhedadṛṣṭimapodya 'idaṃ sarvaṃ yadayamātmā' iti sarvasya vastujātasyātmāvyatirekamavatārayati /

dundubhyādidṛṣṭāntaiśca (bṛ. 4.5.8) tamevāvyatirekaṃ draḍhayati /
'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' ( bṛ. 4.5.11) ityādinā ca prakṛtasyātmano nāmarūpakarmaprapañcakāraṇatāṃ vyācakṣāṇaḥ paramātmānamenaṃ gamayati /
tathaivaikāyanaprakriyāyāmapi (bṛ. 4.5.12) saviṣayasya sendriyasya sāntaḥkaraṇasya prapañcasyaikāyanamanantaramabāhyaṃ kṛtsnaṃ prajñānaghanaṃ vyācakṣāṇaḥ paramātmānamenaṃ gamayati /
tasmātparamātmana evāyaṃ darśanādyupadeśa iti gamyate // 19 //

yatpunaruktaṃ priyasaṃsūcitopakramādvijñānātmana evāyaṃ darśanādyupadeśa iti, atra brūmaḥ -

FN: idaṃ pratyak / mahadaparicchinnam / bhūtaṃ satyam / anantaṃ nityam / apāraṃ sarvagataṃ cedekarasam /

vijñātāraṃ vijñānakartāram /

na vittena tatsādhyena karmaṇetyarthaḥ /

'nānyaḥ panthā', 'na karmaṇā' ityādayaḥ śrutivādāḥ / 'jñānādeva tu kaivalyaṃ' ityādayaḥ smṛtivādāḥ /

parākaroti śreyomārgāndbhraṃśayati /

ṛgvedādikaṃ nāma, iṣṭaṃ hutamiti karma, ayaṃ ca loka iti rūpam /

prakriyā prakaraṇam /

pratijñāsiddher liṅgam āśmarathyaḥ | BBs_1,4.20 |

astyatra pratijñā 'ātmani vijñāte sarvamidaṃ vijñātaṃ bhavati' 'idaṃ sarvaṃ yadayamātmā' iti ca /
tasyāḥ pratijñāyāḥ siddhiṃ sūcayatyetalliṅgaṃ yatpriyasaṃsūcitasyātmano draṣṭavyatvādisaṃkīrtanam /
yadi hi vijñānātmā paramātmano 'nyaḥ syāttataḥ paramātmavijñāne 'pi vijñānātmā na vijñāta ityekavijñānena sarvavijñānaṃ yatpratijñātaṃ taddhīyeta /
tasmātpratijñāsiddhyarthaṃ vijñānātmaparamātmanorabhedāṃśenopakramaṇamityāśmarathya ācāryo manyate // 20 //

utkramiṣyata evaṃ bhāvād ity auḍulomiḥ | BBs_1,4.21 |

vijñānātmana eva dehendriyamanobuddhisaṃghātopādhisaṃparkātkaluṣībhūtasya jñānadhyānādisādhanānuṣṭhānāsaṃprasannasya dehādisaṃghātādutkramiṣyataḥ paramātmaikyopapatteridamabhedenopakramaṇamityauḍulomirācāryo manyate /

śrutiścaivaṃ bhavati- 'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' (chā. 8.12.3) iti /
kvacicca jīvāśrayamapi nāmarūpaṃ nadīnidarśanena jñāpayati- 'yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāmarūpe vihāya /
tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.8) iti /
yathā loke nadyaḥ svāśrayameva nāmarūpaṃ vihāya samudramupayantyevaṃ jīvo 'pi svāśrayameva nāmarūpaṃ vihāya paraṃ puruṣamupaitīti hi tatrārthaḥ pratīyate dṛṣṭāntadārṣṭāntikayostulyatāyai // 21 //

FN: samutthānamutkrāntiḥ /

avasthiter iti kāśakṛtsnaḥ | BBs_1,4.22 |

asyaiva paramātmano 'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedenopakramaṇamiti kāśakṛtsna ācāryo manyate / tathāca brāhmaṇam- 'anena jīvenātmanāmupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) ityevañjātīyakaṃ parasyaivātmano jīvabhāvenāvasthānaṃ darśayati / mantravarṇaśca- 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste (tai.ā. 3.12.7) ityevañjātīyakāḥ / naca tejaḥ prabhṛtīnāṃ sṛṣṭau jīvasya pṛthaksṛṣṭiḥ, śrutā, yena parasmādātmano 'nyastadvikāro jīvaḥ syāt / kāśakṛtsnasyācāryasyāvikṛtaḥ parameśvaro jīvo nānya iti matam /

āśmarathyasya tu yadyapi jīvasya parasmādananyatvamabhipretaṃ, tathāpi pratijñāsiddheriti sāpekṣatvābhidhānātkāryakāraṇabhāvaḥ kiyānapyabhipreta iti gamyate / auḍulomipakṣe punaḥ spaṣṭamevāvasthāntarāpekṣau bhedābhedau gamyete tatra kāśakṛtsnīyaṃ mataṃ śrutyanusārīti gamyate, pratipādayiṣitārthānusārāt 'tattvamasi' ityādiśrutibhyaḥ / evañca sati tajjñānādamṛtatvamavakalpate / vikārātmakatve hi jīvasyābhyupagamyamāne vikārasya prakṛtisaṃbandhe pralayaprasaṅgānna tajjñānādamṛtamavakalpeta / ataśca svāśrayasya nāmarūpasyāsaṃbhavādupādhyāśrayaṃ nāmarūpaṃ jīva upacaryate / ata evotpattirapi jīvasya kvacidagnivisphuliṅgodāharaṇena śrāvyamāṇopādhyāśrayaiva veditavyā / yadapyuktaṃ prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena darśayanvijñānātmana evedaṃ draṣṭavyatvaṃ darśayatīti, tatrāpiyameva trisūtrī yojayitavyā / 'pratijñāsiddherliṅgamāśmarathyaḥ' / idamatra pratijñātam- 'ātmani vidite sarvaṃ viditaṃ bhavati' 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6) iti ca / upapāditaṃ ca, sarvasya nāmarūpakarmaprapañcasyaikaprasavatvādekapralayatvācca dundubhyādidṛṣṭāntaiśca kāryakāraṇayoravyatirekapratipādanāt / tasyā eva pratijñāyāḥ siddhiṃ sūcatyetalliṅgaṃ yanmahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena kathitamityāśmarathya ācāryo manyate / abhede hi satyekavijñānena sarvavijñānaṃ pratijñātamavakalpayata iti / 'utkramiṣyata evaṃbhāvādityauḍulomiḥ' / utkramiṣyato vijñānātmano jñānadhyānādisāmarthyātsaṃprasannasya pareṇātmanaikyasaṃbhavādidamabhedābhidhānamityauḍulomirācāryo manyate / 'avasthiteriti kāśakṛtsnaḥ' / asyaiva paramātmano 'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedābhidhānamiti kāśakṛtsna ācāryo manyate /

nanūcchedābhidhānametat 'etebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti' (bṛ. 2.4.12) iti, kathamedabhedābhidhānam /

naiṣa doṣaḥ / viśeṣavijñānavināśābhiprāyametadvināśābhidhānaṃ nātmocchedābhiprāyam / 'atraiva mā bhagavānamūmuhanna pretya saṃjñāsti' iti paryanuyujya svayameva śrutyārthāntarasya darśitatvāt- 'na vā are 'haṃ mohaṃ bravīmyavināśī vā are 'yamātmānucchittidharmā mātrāsaṃsargastvasya bhavati' iti / etaduktaṃ bhavati- kūṭasthanitya evāyaṃ vijñānaghana ātmā nāsyocchedaprasaṅgo 'sti / mātrābhistvasya bhūtendriyalakṣaṇābhiravidyākṛtābhirasaṃsargo vidyayā bhavati / saṃsargābhāve ca prakṛtasya viśeṣavijñānasyābhāvānna pretya saṃjñāstītyuktamiti / yadapyuktam- 'vijñātāramare kena vijānīyāt' iti kartṛvacanena śabdenopasaṃhārādvijñānātmana evedaṃ draṣṭavyamiti, tadapi kāśakṛtsnīyenaiva darśanena parihapaṇīyam / apica 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.13) ityārabhyāvidyāviṣaye tasyaiva darśanādilakṣaṇaṃ viśeṣajñānaṃ prapañcya 'yatra tvasya sarvāmātmaivābhūttatkena kaṃ paśyet' ityādinā vidyāviṣaye tasyaiva darśanādilakṣaṇasya viśeṣavijñānasyābhāvamabhidadhāti / punaśca viṣayābhāve 'pi ātmānaṃ vijānīyāt ityāśaṅkya 'vijñātāramare kena vijānīyāt' ityāha / tataśca viśeṣavijñānābhāvopapādānaparatvādvākyasya vijñānadhātureva kevalaḥ saṃnbhūtapūrvagatyā kartṛvacanena tṛcā nirdiṣṭa iti gamyate / darśitaṃ tu purastātkāśakṛtsnīyasya pakṣasya śrutimattvam / ataśca vijñānātparamātmanoravidyāpratyupasthāpitanāmarūparacitadehādyupādhinim itto bhedo na pāramārthika ityeṣor'thaḥ sarvairvedāntavādibhirabhyupagantavyaḥ / 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) 'ātmaivedaṃ sarvam' (chā. 7.25.2),' brahmaivedaṃ sarvam' (muṇḍa. 2.2.11), 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6), 'nānyo 'to 'sti draṣṭā'

(bṛ. 3.7.23), 'nānyadato 'sti draṣṭṛ' (bṛ. 3.8.11) ityevaṃrūpābhyaḥ śrutibhyaḥ / smṛtibhyaśca 'vāsudevaḥ sarvamiti' (gī. 7.19), 'kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata' (gī. 13.2), 'samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram' (gī. 13.27) ityevaṃrūpābhyaḥ / bhedadarśanāpavādācca 'anyo 'sāvanyo 'hamasmīti na sa veda yathā paśuḥ' (bṛ. 1.4.10), 'mṛtyoḥ sa mṛtyumāpnoti ca iha nāneva paśyati' (bṛ. 4.4.19) ityevañjātīyakāt / 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.425) iti cātmani sarvavikriyāpratiṣedhāt / anyathā ca mumukṣūṇāṃ nirapavādavijñānānupapatteḥ, suniścitārthatvānupapatteśca / nirapavādaṃ hi vijñānaṃ sarvākāṅkṣānivartakamātmaviṣayamiṣyate, 'vedāntavijñānasunuścitārthāḥ' (muṇḍa. 3.2.6) iti ca śruteḥ / 'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' (īśā. 7) iti ca / śthitaprajñalakṣaṇasmṛteśca (gī. 2.54) / sthite ca kṣetrajñaparamātmaikatvaviṣaya samyagdarśane kṣetrajñaḥ paramātmeti nāmamātrabhaidāt, kṣetrajño 'yaṃ paramātmano bhinnaḥ paramātmāyaṃ kṣetrajñādbhinna ityevañjātīyaka ātmabhaidaviṣayo nirbandho nirarthakaḥ / eko hyayamātmā nāmamātrabhedena bahudhābhidhīyata iti / nahi 'satyaṃ jñānamantaṃ brahma / yo veda nihitaṃ guhāyām' (tai. 2.1) iti kāñcidevaikāṃ guhāmadhikṛtyaitaduktam /

naca brahmaṇo 'nyo guhāyāṃ nihito 'sti, 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭureva praveśaśravaṇāt /
ye tu nirbandhaṃ kurvanti te vedāntārthaṃ bādhamānāḥ śreyodvāraṃ samyagdarśanameva bādhante /
kṛtakamanityaṃ ca mokṣaṃ kalpayanti /
nyāyena ca na saṃgacchanta iti // 22 //

FN: dhīro sarvajñaḥ / rūpāṇi carācarāṇi śarīrāṇi / vicitya nirmāya teṣāṃ nāmāni kṛtvā tatrānupraviśyābhivadannabhivadanādi kurvan /

mohaṃ mohakaraṃ vākyam /

ucchittirnāśastadvānna bhavitītyanucchittidharmā /

kāñcit jīvasthānādanyām /

ye tu āśmarathyaprabhṛtayaḥ /

prakṛtyadhikaraṇam / sū. 23-27

prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | BBs_1,4.23 |

yathābhyudayahetutvāddharmo jijñāsya evaṃ niḥśreyasahetutvādbrahma jijñāsyamityuktam / brahma ca 'janmādyasya yataḥ' (bra. 1.1.2) iti lakṣitam / tacca lakṣaṇaṃ ghaṭarucakādīnāṃ mṛtsuvarṇādivatprakṛtitve kulālasuvarṇakārādivannimittatve ca samānamityato bhavati vimarśaḥ, kimātmakaṃ punarbrahmaṇaḥ kāraṇatvaṃ syāditi / tatra nimittakāraṇameva tāvatkevalaṃ syāditi pratibhāti / kasmāt / īkṣāpūrvakakartṛtvaśravaṇāt / īkṣāpūrvakaṃ hi brahmaṇaḥ kartṛtvamavagamyate- 'sa īkṣāñcakre' (pra. 6.3) 'sa prāṇamasṛjata' (pra. 6.4) ityadiśrutibhyaḥ / īkṣāpūrvakaṃ ca kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu dṛṣṭam / anekakārakapūrvikā ca kriyāphalasiddhirloke dṛṣṭā / sa ca nyāya ādikartaryapi yuktaḥ saṃkramayitum / īśvaratvaprasiddheśca / īśvarāṇāṃ hi rājavaivasvatādīnāṃ nimittakāraṇatvameva kevalaṃ pratīyate tadvatparameśvarasyāpi nimittakāraṇatvameva yuktaṃ pratipattum / kāryaṃ cedaṃ jagatsāvayavamacetanamaśuddhaṃ ca dṛśyate, kāraṇenāpi tasya tādṛśenaiva bhavitavyaṃ, kāryakāraṇayoḥ sārūpyadarśanāt / brahma ca naivaṃlakṣaṇamavagamyate 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam' (śve. 6.19) ityādiśrutibhyaḥ / pāriśeṣyādbrahmaṇo 'nyadupādānakāraṇamaśuddhyādiguṇakaṃ smṛtiprasiddhamabhyupagantavyam / brahmakāraṇatvaśruternimittatvamātre paryavasānāditi / evaṃ prāpte brūmaḥ prakṛtiścopādānakāraṇaṃ ca brahmābhyupagantavyaṃ nimittakāraṇaṃ ca / na kevalaṃ nimittakāraṇameva / kasmāt / pratijñādṛṣṭāntānuparodhāt / evaṃ pratijñādṛṣṭāntau śrautau noparudhyete / pratijñā tāvat- 'uta tamādeśamaprākṣyo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.2) iti / tatra caikena vijñātena sarvamandavijñātamapi vijñātaṃ bhavatīti pratīyate / taccopādānakāraṇavijñāne sarvavijñānaṃ saṃbhavatyupādānakāraṇavyatirekātkāryasya / nimittakāraṇāvyatirekāstu kāryasya nāsti, loke takṣṇaḥ prāsādavyatirekadarśanāt / dṛṣṭānto 'pi yathā 'somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' ityupādānakāraṇagocara evamāmnāyate / tathā 'ekena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt' 'ekena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt' (chā. 6.1.4,5,6) iti ca / tathānyatrāpi 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati (muṇḍa. 1.1.2) iti pratijñā / 'yathā pṛthivyāmoṣadhayaḥ saṃbhavanti' ( muṇḍa. 1.1.7) iti dṛṣṭāntaḥ / tathā 'ātmani kalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam' iti pratijñā / 'sa yathā dundubherhanyamānasya na bāhyāñśabdāñśaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ' (bṛ. 4.5.6,7) iti dṛṣṭāntaḥ / evaṃ yathāsaṃbhavaṃ prativedāntaṃ pratijñādṛṣṭāntau prakṛtitvasādhanau pratyetavyau / yata itīyaṃ pañcamī 'yato vā imāni bhūtāni jāyante' ityatra 'janikartuḥ prakṛtiḥ' (pā.sū. 1.4.30) iti viśeṣasmaraṇātprakṛtilakṣaṇa evāpādāne draṣṭavyā / nimittatvaṃ tvadhiṣṭhātrantarābhāvādadhigantavyam /

yathā hi loke mṛtsuvarṇādikamupādānakāraṇaṃ kulālasuvarṇakārādīnadhiṣṭhātṛnapekṣya pravartate naivaṃ brahmaṇa upādānakāraṇasya sato 'nyo 'dhiṣṭhātāpekṣyo 'sti, prāgutpatterekamevādvitīyamityavadhāraṇāt /
adhiṣṭhātrantarābhāvo 'pi pratijñādṛṣṭāntānuparodhādevodito veditavyaḥ /
adhiṣṭhātari hyupādānādanyasminnabhyupagamyamāne punarapyekavijñānena sarvavijñānasyāsaṃbhavātpratijñādṛṣṭāntoparodha eva syāt /
tasmādadhiṣṭhātrantarābhāvādātmanaḥ kartṛtvamupādānāntarābhāvācca prakṛtitvam // 23 //

kutaścātmanaḥ kartṛtvaprakṛtitve-

FN: vimarśaḥ saṃśayaḥ /

niṣkalaṃ niravayavam, niṣkriyamacalam, śāntamapariṇāmi, niravadyaṃ nirastasamastadoṣam /

lohaṃ suvarṇam /

nakhanikṛntanaṃ kārṣṇāyasakṛtanakhalavanaśastraṃ lohapiṇḍo vā /

dundubhyāghātasya janakasya janyatayā saṃbandhī vā śabdo viśeṣaśabda ityarthaḥ /

abhidhyopadeśāc ca | BBs_1,4.24 |

abhidhyopadeśaścātmanaḥ kartṛtvaprakṛtitve gamayati 'so 'kāmayata bahu syāṃ prajāyeyeti' 'tadaikṣata bahu syāṃ prajāyeya' iti ca /
tatrābhidhyānapūrvikāyāḥ svātantryapravṛtteḥ karteti gamyate /
bahu syāmiti pratyagātmaviṣayatvādbahubhavanābhidhyānasyaprakṛtirityapi gamyate // 24 //

FN: abhidhyā sṛṣṭisaṃkalpaḥ /

sākṣāc cobhayāmnānāt | BBs_1,4.25 |

prakṛtitvasyāyamabhyuccayaḥ / itaśca prakṛtirbrahma, yatkāraṇaṃ sākṣādbrahmaiva kāraṇamupādāyobhau prabhavapralayāvāmnāyate- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante / ākāśaṃ pratyastaṃ yanti' (chā. 1.9.1) iti /

yaddhi yasmātprabhavati yasmiṃśca pralīyate tattasyopādānaṃ prasiddham /
yathā vrīhiyavādīnāṃ pṛthivī /
sākṣādite sākṣāditi copādānāntarānupādānaṃ darśayatyākāśādeveti /
pratyastamayaśca nopādānādanyatra kāryasya dṛṣṭaḥ // 25 //

FN: abhyuccayo hetvantaram /

ātmakṛteḥ pariṇāmāt | BBs_1,4.26 |

itaśca prakṛtirbrahma, yatkāraṇaṃ brahmaprakriyāyām 'tadātmānaṃ svayamakuruta' (tai. 2.7) ityātmanaḥ karmatvaṃ kartṛtvaṃ ta darśayati / ātmānamiti karmatvaṃ, svayamakuruteti kartṛtvam / kathaṃ punaḥ pūrvasiddhasya sataḥ kartṛtvena vyavasthitasya kriyamāṇatvaṃ śakyaṃ saṃpādayitum / pariṇāmāditi brūmaḥ / pūrvasiddho 'pi hi sannātmā viśeṣeṇa vikārātmanā pariṇamayāmāsātmānamiti / vikārātmanā ca pariṇāmo mṛdādyāsu prakṛtiṣūpalabdhaḥ /

svayamiti ca viśeṣaṇānnimittāntarānapekṣatvamapi pratīyate /
pariṇāmāditi vā pṛthaksūtram /
tasyaiṣor'thaḥ - itaśca prakṛtirbrahma, yatkāraṇaṃ brahmaṇa eva vikārātmanā pariṇāmaḥ sāmānādhikaraṇyenāmnāyate 'sacca tyaccābhavat /
niruktaṃ cāniruktaṃ ca' (tai. 2.6) ityādineti // 26 //

FN: sat pratyakṣaṃ bhūtatrayam, tyat parokṣaṃ bhūtadvayam, niruktaṃ vaktuṃ śakyaṃ ghaṭādi, aniruktaṃ vaktumaśakyaṃ kapotarūpādikam /

yoniś ca hi gīyate | BBs_1,4.27 |

itaśca prakṛtirbrahma yonirityapi paṭhyate vedānteṣu 'kartāramīśaṃ puruṣaṃ brahmayonim' (muṇḍa. 3.1.3) iti, 'yadbhūtayoni paripaśyanti dhīrāḥ' (muṇḍa. 1.16) iti ca / yoniśabdaśca prakṛtivacanaḥ samadhigato loke 'pṛthivī yoniroṣadhivanaspatīnām' iti / strīyonerapyastyevāyavadvāreṇa garbhaṃ pratyupādānakāraṇatvam / kacitsthānavacano 'pi yoniśabdo dṛṣṭaḥ - 'yoniṣṭa indra niṣade akāri' (ṛ.saṃ. 1.104.1) iti / vākyaśeṣāttvatra prakṛtivacanatā parigṛhyate 'yathorṇanābhiḥ sṛjate gṛhyate ca' (muṇḍa. 1.1.7) ityevañjātīyakāt / evaṃ prakṛtitvaṃ brahmaṇaḥ prasiddham / yatpunaridamuktamīkṣāpūrvakaṃ kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu loke dṛṣṭaṃ nopādāneṣvityādi, tatpratyucyate- na lokavadiha bhavitavyam /

nahyayamanumānagamyor'thaḥ /
śabdagamyatvāttvasyārthasya yathāśabdamiha bhavitavyam /
śabdaścekṣiturīśvarasya prakṛtitvaṃ pratidayatātyavocāma /
punaścaitatsarvaṃ vistareṇa prativakṣyāmaḥ // 27 //

FN: kartāraṃ kriyāśaktimantam, īśaṃ niyantāram, puruṣaṃ pratyañcam, brahma pūrṇam, yoniṃ prakṛtim /

he indra, te tava niṣade upaveśanāya yoniḥ sthānaṃ mayā akāri kṛtam /

8 sarvavyākhyānādhikaraṇam / sū. 28

etena sarve vyākhyātā vyākhyātāḥ | BBs_1,4.28 |

'īkṣaternāśabdam' (bra.sū. 1.1.5) ityārabhya pradhānakāraṇavādaḥ sūtraireva punaḥ punarāśaṅkya nirākṛtaḥ,

tasya hi pakṣasyopodbalakāni kānicilliṅgābhāsāni vedānteṣvāpātena mandamatīnpratibhāntīti / sa ca kāryakāraṇananyatvābhyupagamātpratyāsanno vedāntavādasya / devalaprabhṛtibhiśca kaiściddharmasūtrakāraiḥ svagrantheṣvāśritaḥ, tena tatpratiṣedhe yatno 'tīva kṛto nāṇvādikāraṇavādapratiṣedhe / te 'pi tu brahmakāraṇavādapakṣasya pratipakṣatvātpratiṣeddhavyāḥ /

teṣāmapyupodvalakaṃ vaidikaṃ kiñcilliṅgamāpātena mandamatīnprati bhāyāditi /
ataḥ pradhānamallanibarhaṇanyāyenātidiśati- etena pradhānakāraṇavādapratiṣedhanyāyakalāpena sarve 'ṇvādikāraṇavādā api pratiṣiddhatayā vyākhyātā veditavyāḥ /
teṣāmapi pradhānavadaśabdatvācchabdavirodhitvācceti /
vyākhyātā vyākhyātā iti padābhyāso 'dhyāyaparisamāptiṃ dyotayati // 28 //

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya caturthaḥ pādaḥ samāptaḥ // 4 //

iti śrīmadbrahmasūtraśāṅ karabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ // 1 //

dvitīyo 'dhyāyaḥ /

[dvitīye avirodhākhyādhyāye prathamapāde sāṃkhyayogakāraṇādādismṛtibhiḥ sāṃkhyādiprayuktatarkaiśca vedāntasamanvayavirodhaparihāraḥ]

1 smṛtyadhikaraṇam / sū. 1-2

prathame 'dhyāye sarvajñaḥ sarveśvaraḥ jagata utpattikāraṇaṃ, mṛtsuvarṇādaya iva ghaṭarucakādīnām / utpannasya jagato niyantṛtvena stithikāraṇaṃ, māyāvīva māyāyāḥ / prasāritasya ca jagataḥ punaḥ svātmanyevopasaṃhārakāraṇaṃ, avaniriva caturvidhasya bhūtagrāmasya / sa eva ca sarveṣāṃ na ātmetyetadvedāntavākyasamanvayapratipādanena pratipāditam / pradhānādikāraṇavādāścāśabdatvena nirākṛtāḥ / idānīṃ svapakṣe smṛtinyāyavirodhaparihāraḥ, pradhānādivādānāṃ ca nyāyābhāsopabṛṃhitatvaṃ, prativedāntaṃ ca sṛṣṭyādiprakriyāyā avigītatvamisyarthajātasya pratipādanāya dvitīyo 'dhyāya ārabhyate / tatra prathamaṃ tāvatsmṛtivirodhamupanyasya pariharati-

smṛtyanavakāśadoṣaprasaṅga iti cen nānyasmṛtyanavakāśadoṣaprasaṅgāt | BBs_2,1.1 |

yaduktaṃ brahmaiva sarvajñaṃ jagataḥ kāraṇamiti, tadayuktam / kutaḥ smṛtyanavakāśadoṣaprasaṅgāt / smṛtiśca tantrākhyā paramarṣipraṇītā śiṣṭaparigṛhītā anyāśca tadanusīriṇyaḥ smṛtayaḥ, evaṃ satyanavākāśāḥ prasajyeran / tāsu hyacetanaṃ pradhānaṃ svatantraṃ jagataḥ kāraṇamupanibadhyate / manvādisamṛtayastāvaccodanālakṣaṇenāgnihotrādinā dharmajātenāpekṣitamarthaṃ samarpayantyaḥsāvakāśā bhavanti / asya varṇasyāsminkāle 'nena vidhānaṃnopanayanaṃ, īdṛśaścācāraḥ, itthaṃ vedādhyayanaṃ, itthaṃ sahadharmacāriṇīsaṃyoga iti / tathā puruṣārthāśca varṇāśramadharmānnānāvidhānvidadhati / naivaṃ kapilādismṛtīnāmanuṣṭheye viṣaye 'vakāśo 'sti / mokṣasādhanameva hi samyagdarśanamadhikṛtya tāḥ praṇītāḥ / yadi tatrāpyanavakāśāḥ syurānarthakyamevāsāṃ prasajyeta / tasmāttadavirodhena vedāntā vyākhyātavyāḥ / kathaṃ punarīkṣatyādibhyo hetubhyo brahmaiva sarvajñaṃ jagataḥ kāraṇamityavadhāritaḥ śrutyarthaḥ smṛtyanavakāśadoṣaprasaṅgena punarākṣipyate / bhavadeyamanākṣepaḥ svatantraprajñānām / paratantraprajñāstu prāyeṇa janāḥ svātantryeṇa śrutyarthamavadhārayitumaśaknuvantaḥ prakhyātapraṇetṛkāsu smṛtiṣvavalamberan / tadbalena ca śrutyarthaṃ pratipitseran / asmatkṛte ca vyākhyāne na viśvasyurbahumānātsmṛtīnāṃ praṇetṛṣu / kapilaprabhṛtīnāṃ cārṣaṃ jñānamapratihataṃ smaryate / śrutiśca bhavati- 'ṛṣiṃ prasūtaṃ kapilaṃ yastamagre jñānairbibharti jāyamānaṃ ca paśyet' (śve. 5.2) iti / tasmānnaiṣāṃ matamayathārthaṃ śakyaṃ saṃbhāvayitum / tarkāvaṣṭambhena caiter'thaṃ pratiṣṭhāpayanti / tasmādapi smṛtibalena vedāntā vyākhyeyā iti punarākṣepaḥ / tasya samādhiḥ nānyasmṛtyanavakāśadoṣaprasaṅgāditi / yadi smṛtyanavakāśadoṣaprasaṅgeneśvarakāraṇavāda ākṣipyeta, evamapyanyā īśvarakāraṇavādinyaḥ smṛtayo 'navakāśāḥ prasajyeran / tā udāhariṣyāmaḥ - 'yattatsūkṣmamavijñeyam' iti paraṃ brahma prakṛtya 'sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate' iti coktvā 'tasmādavyaktamutpannaṃ triguṇaṃ dvijasattama' ityāha / tathānyatrāpi 'avyaktaṃ puruṣe brahmannirguṇe saṃpralīyate' ityāha / 'ataśca saṃkṣepamimaṃ śṛṇudhvaṃ nārāyaṇaḥ sarvamidaṃ purāṇaḥ / sa sargakāle ca karoti sarvaṃ saṃhārakāle ca tadatti bhūyaḥ' iti purāṇe / bhagavadgītāsu ca- 'ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā' (bha.gī. 7.6) iti / paramātmānameva ca prakṛtyāpastamabaḥ paṭhati- 'tasmātkāyāḥ prabhavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ (dha.sū. 1.8.23.2) iti / evamanekaśaḥ smṛtiśvapīśvaraḥ kāraṇatvenopādānatvena ca prakāśyate / samṛtibalena pratyavatiṣṭamānasya smṛtibalenaivottaraṃ vakṣyāmītyato 'yamanyasmṛtyanavakāśadoṣopanyāsaḥ / darśitaṃ tu śrutīnāmīśvarakāraṇavādaṃ prati tātparyam / vipratipattau ca smṛtīnāmavaśyakartavye 'nyataraparigrahe 'nyataraparityāge ca śrutyanusāriṇyaḥ smṛtayaḥ pramāṇamanapekṣyā itarāḥ / taduktaṃ pramāṇalakṣaṇe- 'virodhe tvanapekṣaṃ syādasti hyanumānam' (jai.sū. 1.3.3) iti / nacātīndriyānarthañśrutimantareṇa kaścidupalabhata iti śakyaṃ saṃbhāvayituṃ nimittābhāvāt /

śakyaṃ kapilādīnāṃ siddhānāmapratihatajñānatvāditi cet /

na / siddherapi sāpekṣatvāt / dharmānuṣṭhānāpekṣā hi siddhiḥ / sa ca dharmaścodanālakṣaṇaḥ / tataśca pūrvasiddhāyāścodanāyā artho na paścimasiddhapuruṣavacanavaśenātiśaṅkituṃ śakyate / siddhavyapāśrayakalpanāyāmapi bahutvātsiddhānāṃ pradraśitena prakāreṇa smṛtivipratipattau satyāṃ na śrutivyapāśrayādanyannirṇayakāraṇamasti / paratantraprajñasyāpi nākasmātsmṛtiviśeṣaviṣayaḥ pakṣapāto yuktaḥ / kasyacitkvacitpakṣapāte sati puruṣamativauśvarūpyeṇa tattvāvyavasthānaprasaṅgāt / tasmāttasyāpi smṛtivipratipattyupanyāsena smṛtyanusārāviṣayavivecanena ca sanmārge prajñā saṃgrahaṇīyā / yā tu śrutiḥ kapilasya jñānātiśayaṃ pradarśayantī pradarśitā na tayā śrutiviruddhamapi kāpilaṃ mataṃ śraddhātuṃ śakyaṃ, kāpilamiti śrutisāmānyamātratvāt / anyasya ca kapilasya sagaraputrāṇāṃ pratapturvāsudevanāmnaḥ smaraṇāt /

anyārthadarśanasya ca prāptirahitasyāsādhakatvāt /
bhavati cānyā manormāhātmyaṃ prakhyāpayantī śrutiḥ - 'yadvai kiñca manuravadattadbheṣajam' (tai.saṃ 2.2.10.2) iti /
manunā ca 'sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
saṃpaśyannātmayājī vai svārājyamadhigacchati //

' (12.11) iti sarvātmatvadarśanaṃ praśaṃsatā kāpilaṃ mataṃ nindyata iti gamyate /
kapilo hi na sarvātmatvadarśanamanumanyate, ātmabhedābhyupagamāt /
mahābhārate 'pi ca 'bahavaḥ puruṣā brahmannutāho eka eva tu' iti vicārya 'bahavaḥ puruṣā rājansāṃkhyayogavicāriṇām' iti parapakṣamupanyasya tadvyudāsena- 'bahūnāṃ puruṣāṇāṃ hi yathaikā yonirucyate /
tathā taṃ puruṣaṃ viśvamākhyāsyāmi guṇādhikam //

' ityupakramya 'mamāntarātmā tava ca ye cānye dehasaṃsthitāḥ /
sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacitkvacit //

viśvamūrdhā viśvabhujo visvapādākṣināsikaḥ /
ekaścarati bhūteṣu svairacārī yathāsukham //

' iti sarvātmataiva nirdhāritā / śrutiśca sarvātmatāyāṃ bhavati- 'yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ / tatra ko mohaḥ kaḥ śokaḥ ekatvamanupaśyataḥ' (ī. 7) ityevaṃvidhā /

ataśca siddhamātmabhedakalpanayāpi kapilasya tantraṃ vedaviruddhaṃ vedānusārimanuvacanaviruddhaṃ ca, na kevalaṃ svatantraprakṛtikalpanayaiveti /
vedasya hi nirapekṣaṃ svārthe prāmāṇyaṃ raveriva rūpaviṣaye /
puruṣavacasāṃ tu mūlāntarāpekṣaṃ vaktusmṛtivyavahitaṃ ceti viprakarṣaḥ /
tasmādvedaviruddhe viṣaye smṛtyanavakāśaprasaṅgo na doṣaḥ //1//

FN: 'dvitīye smṛtitarkābhyāmavirodho 'nyaduṣṭatā / bhūtabhoktṛśruterliṅgaśruterapyaviruddhatā' iti saṃgrahaślokaḥ / paramarṣiḥ kapilaḥ / anyā āsuripañcaśikhādipraṇītāḥ / upacaritaṃ śrutyarthaṃ pratipadyerannityarthaḥ / sūkṣmatvamatīndriyatvam / avijñeyatvaṃ pramāṇāntarāvagāhyatvam / kāyā brahmādayaḥ / śāśvatikaḥ kūṭasthaḥ / śrutivirodhe smṛtiprāmāṇyaṃ anapekṣaṃ heyam / hi yato 'sati virodhe śrutyanumānaṃ bhavati / pratapturdāhakasya / viśve mūrdhano 'syaiva sarvatra pratibimbitatvāt / evaṃ viśvabhujādau yojyam /

kutaśca smṛtyanavakāśaprasaṅgo na doṣaḥ -

itareṣāṃ cānupalabdheḥ | BBs_2,1.2 |

pradhānāditarāṇi yāni pradhānapariṇāmatvaṃ na samṛtau kalpitāni mahadādīni na tāni vede loke vopalabhyante /

bhūtendriyāṇi tāvallokavedaprasiddhatvācchakyante smartum / alokavedaprasiddhatvāttu mahadādīnāṃ ṣaṣṭhasyevendriyārthasya na smṛtiravakalpate /

yadapi kvacittatparamiva śravaṇamavabhāsate tadapyatatparaṃ vyākhyātam 'ānumānikamapyekeṣām' (bra. 1.4.1) ityatra /
kāryasmṛteraprāmāṇyātkāraṇasmṛterapyaprāmāṇyaṃ yuktamityabhiprāyaḥ /
tasmādapi na smṛtyanavakāśaprasaṅgo doṣaḥ /
tarkāvaṣṭambhaṃ tu 'na vilakṣaṇatvāt' (bra. 2.1.4) ityārabhyonmathiṣyati // 2 //

2 yogapratyuktyadhikaraṇam / sū. 3

etena yogaḥ pratyuktaḥ | BBs_2,1.3 |

etena sāṃkhyasmṛtipratyākhyānena yogasmṛtirapi pratyākhyātā draṣṭavyetyatidiśati / tatrāpi śrutivirodhena pradhānaṃ svatantrameva kāraṇaṃ, mahadādīni ca kāryāṇyalokavedaprasiddhāni kalpyante /

nanvevaṃ sati samānanyāyatvātpūrveṇaivaitadgataṃ kimarthaṃ punaratidiśyate /

asti hyatrābhyadhikāśaṅkā / samyagdarśanābhyupāyo hi yogo vede vihitaḥ 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 2.4.5) iti / 'tryunnataṃ sthāpya samaṃ śarīram' (śve. 2.8) ityādinā cāsanādikalpanāpuraḥsaraṃ bahuprapañcaṃ yogavidhānaṃ śvetāśvataropaniṣadi dṛśyate / liṅgāni ca vaidikāni yogaviṣayāṇi sahasraśa upalabhyante 'tāṃ yogamiti manyante sthirāmindriyadhāraṇām' (kā. 2.6.18) iti 'vidyāmetāṃ yogavidhiṃ ca kṛtsnam (kā. 2.6.18) iti caivamādīni / yogaśāstre 'pi 'atha tattvadarśanopāyo yogaḥ' iti samyagdarśanābhyupāyatvenaiva yogoṅgīkriyate / ataḥ saṃpratipannārthaikadeśatvādaṣṭakādismṛtivadyogasmṛtirapyanapavadanīyā bhaviṣyatīti / iyamapyadhikā śaṅkātideśena nivartyate / arthaikadeśasaṃpratipattāvapyarthaikadeśavipratipatteḥ pūrvoktāyā darśanāt / satīṣvapyadhyātmaviṣayāsu bahvīṣu smṛtiṣu sāṃkhyayogasmṛtyoreva nirākaraṇe yatnaḥ kṛtaḥ / sāṃkhyayogau hi paramapuruṣārthasādhanatvena loke prakhyātau, śiṣṭaiśca parigṛhītau, liṅgena na śrautenopabṛṃhitau / 'tatkāraṇaṃ sāṃkhyayogābhipannaṃ jñātvā devaṃ mucyate sarvapāśaiḥ' (śvaṃ. 6.13) iti / nirākaraṇaṃ tu na sāṃkhyajñānena vedanirapekṣeṇa yogamārgeṇa vā niḥśreyasamadhigamyata iti / śrutirhi vaidikādātmaikatvavijñānādanyanniḥśreyasasādhanaṃ vārayati 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śvaṃ. 3.8) iti / dvaitino hi te sāṃkhyā yogāśca nātmaikatvadarśinaḥ / yattu darśanamuktaṃ 'tatkāraṇaṃ sāṃkhyayogābhipannam' iti, vaidikameva tatra jñānaṃ dhyānaṃ ca sāṃkhyayogaśabdābhyāmabhilapyate pratyāsatterityavagantavyam / yena tvaṃśena na virudhyete teneṣṭameva sāṃkhyayogasmṛtyoḥ sāvakāśatvam / tadyathā- 'asaṅgo hyayaṃ puruṣaḥ' (bṛ. 4.3.16) ityevamādiśrutiprasiddhameva puruṣasya viśuddhatvaṃ nirguṇapuruṣanirūpaṇena sāṃkhyairabhyupagamyate /

tathāca yogairapi 'atha parivrāḍvivarṇavāsā muṇḍo 'parigrahaḥ' (jābā. 5) ityevamādi śrutiprasiddhameva nivṛttiniṣṭhatvaṃ pravrajyādyupadeśenānugamyate /
etena sarvāṇi tarkasmaraṇāni prativaktavyāni /
tānyapi tarkopapattibhyāṃ tattvajñānāyopakurvantīti cedupakurvantu nāma /
tattvajñānaṃ tu vedāntavākyebhya eva bhavati 'nāvedavinmanute taṃ bṛhantam' (tai. brā. 3.12.9.7) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛ. 3.9.23) ityevamādiśrutibhyaḥ // 3 //

FN: trīṇi urogrīvaśirāṃsyunnatāni yasmiñśarīre tattryunnatam /

tarko 'numānamanugrāhyaṃ mānam / upapattiranugrāhikā yuktiriti bhedaḥ /

vilakṣaṇatvādhikaraṇam / sū. 4-12

na vilakṣaṇatvād asya tathātvaṃ ca śabdāt | BBs_2,1.4 |

brahmāsya jagato nimittakāraṇaṃ prakṛtiścetyasya pakṣasyākṣepaḥ smṛtinimittaḥ parihṛtaḥ / tarkanimitta idānīmākṣepaḥ parihriyate / kutaḥ punarasminnavadhārita āgamārthe tarkanimittasyākṣepasyāvakāśaḥ /

nanu dharma iva brahmaṇyanapekṣa āgamo bhavitumarhati / bhavedayamavaṣṭambho yadi pramāṇāntarānavagāhya āgamamātraprameyo 'yamarthaḥ syādanuṣṭheyarūpa iva dharmaḥ / pariniṣpannarūpaṃ tu brahmāvagamyate / pariniṣpanne ca vastuni pramāṇāntarāṇāmastyavakāśo yathā pṛthivyādiṣu / yathāca śrutīnāṃ parasparavirodhe satyekavaśenetarā nīyante, evaṃ pramāṇāntaravirodhe 'pi tadvaśenaiva śrutirnīyeta / dṛṣṭasāmyena cādṛṣṭamarthaṃ samarthayantī yuktiranubhavasya saṃnikṛṣyate / viprakṛṣyate tu śrutiraitihyamātreṇa svārthābhidhānāt / anubhavāvasānaṃ ca brahmavijñānamavidyāyā nivartakaṃ mokṣasādhanaṃ ca dṛṣṭaphalatayeṣyate / śrutirapi- 'śrotavyo mantavyaḥ' iti śravaṇavyatirekeṇa mananaṃ vidadhatī tarkamapyatrādartavyaṃ darśayati / atastarkanimittaḥ punarākṣepaḥ kriyate 'na vilakṣaṇatvādasya' iti / yaduktaṃ cetanaṃ brahma jagataḥ kāraṇaṃ prakṛtiriti / tannopapadyate / kasmāt / vilakṣaṇatvādasya vikārasya prakṛtyāḥ / idaṃ hi brahmakāryatvenābhipreyamāṇaṃ jagat brahmavilakṣaṇamacetanamaśuddhaṃ ca dṛśyate / brahma ca jagadvilakṣaṇaṃ cetanaṃ śuddhaṃ ca śrūyate / naca vilakṣaṇatvaṃ prakṛtivikārabhāvo dṛṣṭaḥ / nahi rucakādayo vikārā mṛtprakṛtikā bhavanti śarāvādayo vā suvarṇaprakṛtikāḥ / mṛdaiva tu mṛdānvitā vikārāḥ kriyante suvarṇena ca suvarṇānvitāḥ / tathedamapi jagadacetanaṃ sukhaduḥkhamohānvitaṃ sadacetanasyaiva sukhaduḥkhamohātmakasya kāraṇasya kāryaṃ bhavitumarhatīti na vilakṣaṇasya brahmaṇaḥ / brahmavilakṣaṇaṃ cāsya jagato 'śuddhyacetanatvadarśanādavagantavyam / aśuddhaṃ hi jagatsukhaduḥkhamohātmakatayā prītiparitāpaviṣādādihetutvātsvarganarakādyuccāvacaprapañcatvācca / acetanaṃ cedaṃ jagaccetanaṃ prati kāryakāraṇabhāvenopakaraṇabhāvopagamāt / nahi sāmye satyupakāryopakārakabhāvo bhavati / nahi pradīpau parasparasyopakurutaḥ /

nanu cetanamapi kāryakāraṇaṃ svāmibhṛtyanyāyena bhokturupakariṣyati /

na / svāmibhṛtyayorapyacetanāṃśasyaiva cetanaṃ pratyupakārakatvāt / yo hyekasya cetanasya parigraho buddhyādicetanabhāgaḥ sa evānyasya cetanasyopakaroti natu svayameva cetanaścetanāntarasyopakarotyapakaroti vā / niratiśayā hyakartāraścetanā iti sāṃkhyā manyante / tasmādacetanaṃ kāryakāraṇam / naca kāṣṭaloṣṭādīnāṃ cetanatve kiṃ citpramāṇamasti / prasiddhaścāyaṃ cetanācetanavibhāgo loke / tasmādbrahmavilakṣaṇatvānnedaṃ jagattatprakṛtikam / yo 'pi kaścidācakṣīta śrutvā jagataścetanaprakṛtikatāṃ tadbalenaiva samastaṃ jagaccetanamavagamayiṣyāmi / prakṛtirūpasya vikāre 'nvayadarśanāt / avibhāvanaṃ tu caitanyasya pariṇāmaviśeṣādbhaviṣyati / yathā spaṣṭacaitanyānāmapyātmanāṃ svāpamūrcchādyavasthāsu caitanyaṃ na vibhāvyata evaṃ kāṣṭhaloṣṭādīnāmapi caitanyaṃ na vibhāvayiṣyate / etasmādeva ca vibhāvitāvibhāvitatvakṛtādviśeṣādrūpādibhāvābhāvābhyāṃ ca kāryakāraṇānāmātmanāṃ ca cetanatvāviśeṣe 'pi guṇapradhānabhāvo na virotsyate / yathā ca pārthivatvāviśeṣe 'pi māṃsasūpaudanādīnāṃ pratyātmavartino viśeṣātparasparopakāritvaṃ bhavatyevamihāpi bhaviṣyati / pravibhāgaprasiddhirapyata eva na virotsyata iti / tenāpi kathañciccetanācetanatvalakṣaṇaṃ vilakṣaṇatvaṃ parihriyeta / śuddhyaśuddhitvalakṣaṇaṃ tu vilakṣaṇatvaṃ naiva parihriyate / nacetaradapi vilakṣaṇatvaṃ parihartuṃ śakyata ityāha- tathātvaṃ ca śabdāditi /

anavagamyamānamevaṃ hīdaṃ loke samastasya vastunaścetanatvaṃ cetanaprakṛtikatvaśravaṇācchabdaśaraṇatayā kevalayotprekṣata, tacca śabdenaiva virudhyate /
yataḥ śabdādapi tathātvamavagamyate /
tathātvamiti prakṛtivilakṣaṇatvaṃ kathayati /
śabda eva 'vijñānaṃ cāvijñānaṃ ca' (te. 2.6) iti kasyacidvibhāgasyācetanatāṃ śrāvayaṃścetanādbrahmaṇo vilakṣaṇamacetanaṃ jagacchrāvayati // 4 //

FN: avaṣṭambho dṛṣṭāntaḥ / aitihyamātreṇa parokṣatayeti yāvat / sukhaduḥkhamohāḥ sattvarajastamāṃsi / upajanāpāyavaddharmayogo 'tiśayastadabhāvo niratiśayatvam / itaraccetanācetanatvarūpam /

nanu cetanatvamapi kvacidacetanatvābhimatānāṃ bhūtendriyāṇāṃ śrūyate / yathā 'mṛdabravīt' 'āpo 'bruvan' ( śa.pa.brā. 6.1.3.2.4) iti, 'tatteja aikṣata' 'tā āpa aikṣanta' (chā. 6.2.3,4) iti caivamādyā bhūtaviṣayā cetanatvaśrutiḥ /

indriyaviṣayāpi 'te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ' (bṛ. 6.1.7) iti, 'te ha vācamūcustvaṃ na udgāyeti' (bṛ. 1.3.2) ityevamādyendriyaviṣayeti / ata uttaraṃ paṭhati-

abhimānivyapadeśas tu viśeṣānugatibhyām | BBs_2,1.5 |

tuśabda āśaṅkāmapanudati / na khalu mṛdabravīdityevañjātīyakayā śrutyā bhūtendriyāṇāṃ cetanatvamāśaṅkanīyam / yato 'bhimānivyapadeśa eṣaḥ / mṛdādyabhimāninyo vāgādyabhimāninyaśca cetanā devatā vadanasaṃvadanādiṣu cetanociteṣu vyavahāreṣu vyapadiśyante na bhūtendriyamātram / kasmāt / viśeṣānugatibhyām / viśeṣo hi bhoktṛṇāṃ bhūtendriyāṇāṃ ca cetanācetanapravibhāgalakṣaṇaḥ prāgabhihitaḥ / sarvacetanatāyāṃ cāsau nopapadyeta / apica kauṣītakinaḥ prāṇasaṃvāde karaṇamātrāśaṅkāvinivṛttaye 'dhiṣṭhātṛcetanaparigrahāya devatāśabdena viśiṣanti- 'etā ha vai devatā ahaṃśreyase vivadamānāḥ' iti / 'tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā' (2.14) iti ca / anugatāśca sarvatrābhimāninyaścetanādevatā mantrārthavādetihāsapurāṇādibhyo 'vagamyante / 'agnirvāgbhūtvā mukhaṃ prāviśat' (ai.ā. 2.4.2.4) ityevamādikā ca śrutiḥ karaṇeṣvanugrāhikāṃ devatāmanugatāṃ darśayati / prāṇasaṃvādavākyaśeṣe ca 'te ha prāṇāḥ prajāpatiṃ pitarametyocuḥ' (chā. 5.1.7) iti śreṣṭhatvanirdhāraṇāya prajāpatigamanaṃ, tadvacanācaikaikotkramaṇenānvayavyatirkābhyāṃ prāṇaśraiṣṭhyapratipattiḥ /

'tasmai baliharaṇam' (bṛ. 6.1.13) iti caivañjātīyako 'smadādiṣviva vyavahāro 'nugamyamāno 'bhimānivyapadeśaṃ draḍhayati /
'tatteja aikṣata' ityapi parasyā eva devatāyā adhiṣṭātryāḥ svavikāreṣvanugatāyā iyamīkṣā vyapadiśyata iti draṣṭavyam /
tasmādvilakṣaṇamevedaṃ brahmaṇo jagat /
vilakṣaṇatvācca na brahmaprakṛtikamityākṣipte pratividhatte // 5 //

FN: saṃvadanaṃ vivādaḥ / viśiṃṣanti vāgādīnprāṇādīniti śeṣaḥ / ahaṃśreyase svasvaśreṣṭhatvāya / niḥśreyasaṃ śraiṣṭhyam /

dṛśyate tu | BBs_2,1.6 |

tuśabdaḥ pakṣaṃ vyāvartayati / yaduktaṃ vilakṣaṇatvānnedaṃ jagadbrahmaprakṛtikamiti / nāyamekāntaḥ / dṛśyate hi loke cetanatvena prasiddhebhyaḥ puruṣādibhyo vilakṣaṇānāṃ keśanakhādīnāmutpattiḥ, acetanatvena ca prasiddhebhyo gomayādibhyo vṛścikādīnām /

nanvacetanānyeva puruṣādiśarīrāṇyacetanānāṃ keśanakhādīnāṃ kāraṇāni, acetanānyeva ca vṛścikādiśarīrāṇyacetanānāṃ gomayādīnāṃ kāryāṇīti /

ucyate- evamapi kiñcidacetanaṃ cetanasyāyatanabhāvamupagacchati kiñcinnetyastyeva vailakṣaṇyam / mahāṃścāyaṃ pāriṇāmikaḥ svabhāvaviprakarṣaḥ puruṣādīnāṃ keśanakhādīnāṃ ca svarūpādibhedāt / tathā gomayādīnāṃ vṛścikādīnāṃ ca / atyantasārūpye ca prakṛtivikārabhāva eva pralīyeta / athocyetāsti kaścitpārthivatvādisvabhāvaḥ puruṣādīnāṃ keśanakhādiṣvanuvartamāno gomayādīnāṃ vṛścikādiṣviti / brahmaṇo 'pi tarhi sattālakṣaṇaḥ svabhāva ākāśādiṣvanuvartamānodṛśyate / vilakṣaṇatvena ca kāraṇena brahmaprakṛtitvaṃ jagato dūṣayatā kimaśeṣasya brahmasvabhāvasyānanuvartanaṃ vilakṣaṇatvamabhipreyata uta yasya kasyacidasya caitanyasyeti vaktavyam / prathame vikalpe samastaprakṛtivikārocchedaprasaṅgaḥ / nahyasatyatiśaye prakṛtivikāra iti bhavati / dvitīye cāsiddhatvam / dṛśyate hi sattālakṣaṇo brahmasvabhāva ākāśādiṣvanuvartamāna ityuktam / tṛtīye tu dṛṣṭāntābhāvaḥ / kiṃ hi yaccaitanyenānanvitaṃ tadabrahmaprakṛtikaṃ dṛṣṭamiti brahmavādinaṃ pratyudāhriyeta / samastasya vastujāyasya brahmaprakṛtitvābhyupagamāt / āgamavirodhastu prasiddha eva / cetanaṃ brahmajagataḥ kāraṇaṃ prakṛtiścetyāgamatātparyasya prasādhitatvāt / yattūktaṃ pariniṣpannatvādbrahmaṇi pramāṇāntarāṇi saṃbhaveyuriti / tadapi manorathamātram / rūpādyabhāvāddhi nāyamarthaḥ pratyakṣasya gocaraḥ / liṅgādyabhāvācca nānumānādīnām / āgamamātrasamadhigamya eva tvayamartho dharmavat / tathāca śrutiḥ - 'naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha' (kā. 1.2.9) iti / 'ko addhā veda ka iha pravocat' / 'iyaṃ visṛṣṭiryata ābabhūva' (ṛ.saṃ 1.30.6) iti caite ṛcau siddhānāmapīśvarāṇāṃ durbodhatāṃ jagatkāraṇasya darśayataḥ / smṛtirapi bhavati- 'acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet' iti / 'avyakto 'yamacintyo 'yamavikāryoyamucyate' (gī. 2.25) iti ca / 'na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ / ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ' (gī. 10.2) iti caivañjātīyakā / yadapi śravaṇavyatirekeṇa mananaṃ vidadhacchabda eva tarkamapyādartavyaṃ darśayatītyuktam / nānena miṣeṇa śuṣkatarkasyātrātmalābhaḥ saṃbhavati / śrutyanugṛhīta eva hyatra tarko 'nubhavāṅgatvenāśrīyate / svapnāntabuddhāntayorubhayoritaretaravyabhicārādātmano 'nanvāgatatvaṃ, saṃprasāde ca prapañcaparityāgena sadātmanā saṃpatterniṣprapañcasadātmatvaṃ, prapañcasya brahmaprabhavatvātkāryakāraṇānanyatvanyāyena brahmāvyatireka ityevañjātīyakaḥ / 'tarkāpratiṣṭhānāt' (bra. 2.1.11) iti ca kevalasya tarkasyavipralambhakatvaṃ darśayiṣyati / yo 'pi cetanakāraṇaśravaṇabalenaiva samastasya jagataścetanatāmutprekṣate tasyāpi vijñānaṃ cāvijñānaṃ ca iti cetanācetanavibhāgaśravaṇaṃ vibhāvanāvibhāvanābhyāṃ caitanyasya śakyata eva yojayitum / parasyaiva tvidamapi vibhāgaśravaṇaṃ na yujyate /

katham /
paramakāraṇasya hyatra samastajagadātmanā samavasthānaṃ śrāvyate 'vijñānaṃ cāvijñānaṃ cābhavat' iti /
tatra yathā cetanasyācetanabhāvo nopapadyate vilakṣaṇatvāt, evamacetanasyāpi cetanabhāvo nopapadyate /
pratyuktatvāttu vilakṣaṇatvasya yathāśrutyaiva kāraṇaṃ grahītavyaṃ bhavati // 6 //

FN: pāriṇāmikastattatkeśādigatapariṇāmātmaka ityarthaḥ / eṣā vedāntaśāstrajanyā matistarkeṇa svamatyūhamātreṇāpaneyā bādhārhā na / yadvā tarkeṇa prāptavyā netyarthaḥ / kintu anyena nipuṇenācāryeṇa proktaprabodhitā satī sujñānāya sākṣātkārāya bhavati / he preṣṭha priyatameti nāciketasaṃprati yamasaṃbodhanam / iyaṃ visṛṣṭirākāśādisṛṣṭiḥ kutaḥ kasmājjātā kasmācca sthitiṃ prāptetyaddhā tattvena ko veda, na ko 'pi / kaḥ pravocat na ko 'pi pravaktābhūt / vipralambhakatvaṃ arthaviśeṣāvyavasthāpakatvam /

asad iti cen na pratiṣedhamātratvāt | BBs_2,1.7 |

yadi cetanaṃ śuddhaṃ śabdavihīnaṃ ca brahma tadviparūtasyācetanasyāśuddhasya śabdādimataśca kāryasya kāraṇamiṣyetāsattarhi kāryaṃ prāgutpatteriti prasajyeta / aniṣṭaṃ caitatsatkāryavādinastaveti cet /

naiṣa doṣaḥ / pratiṣedhamātratvāt / pratiṣedhamātraṃ hīdaṃ nāsya pratiṣedhasya pratiṣedhyamasti / nahyayaṃ pratiṣedhaḥ prāgutpatteḥ sattvaṃ kāryasya pratiṣeddhuṃ śaknoti / katham / yathaiva hīdānāmapīdaṃ kāryaṃ kāraṇātmanā sadevaṃ prāgutpatterapīti gamyate / nahīdānāmapīdaṃ kāryaṃ kāraṇātmānamantareṇa svatantramevāsti / 'sarvaṃ taṃ parādādyo 'nyatrātmanaḥ sarvaṃ veda' (bṛ. 2.4.6)

ityādiśravaṇāt / kāraṇātmanā tu sattvaṃ kāryasya prāgutpatteraviśiṣṭam /

nanu śabdādihīnaṃ brahmajagataḥ kāraṇam /

bāḍham /
natu śabdādimatkāryaṃ kāraṇātmanā hīnaṃ prāgutpatteridānīṃ vāsti /
tena na śakyate vaktuṃ prāgutpatterasatkāryamiti /
vistareṇa caitatkāryakāraṇānanyatvavāde vakṣyāmaḥ // 7 //

apītau tadvatprasaṅgād asamañjasam | BBs_2,1.8 |

atrāha- yadi sthaulyasāvayavatvācetanatvaparicchinnatvāśuddhyādidharmakaṃ kāryaṃ brahmakāraṇamabhyupagamyeta tadapītau pralaye pratisaṃsṛjyamānaṃ kāryaṃ kāraṇāvibhāgamāpadyamānaṃ kāraṇamātmīyena dharmeṇa dūṣayedityapītau kāraṇasyāpi brahmaṇaḥ kāryasyevāśuddhyādirūpaprasaṅgātsarvajñaṃ brahma jagatkāraṇamityasamañjasamidamaupaniṣadaṃ darśanam /
apica samastasya vibhāgasyāvibhāgaprāpteḥ punarutpattau niyamakāraṇābhāvādbhoktṛbhogyādivibhāgenotpattirna prāpnotītyasamañjasam /
apica bhoktṛṇāṃ pareṇa brahmaṇāvibhāgaṃ gatānāṃ karmādinimittapralaye 'pi punarutpattāvabhyupagamyamānāyāṃ muktānāmapi punaruttattiprasaṅgādasamañjasam /
athedaṃ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheta, evamapyapītīśca na saṃbhavati, kāraṇāvyatiriktaṃ ca kāryaṃ na saṃbhavatītyasamañjasameveti // 8 //

atrocyate-

na tu dṛṣṭāntabhāvāt | BBs_2,1.9 |

naivāsmadīye darśane kiñcidasāmañjasyamasti / yattāvadabhihitaṃ kāraṇamapigacchatkāryaṃ kāraṇamātmīyena dharmeṇa dūṣayediti, tadadūṣaṇam / kasmāt / dṛṣṭāntābhāvāt / santi hi dṛṣṭāntā yathā kāraṇamapigacchatkāryaṃ kāraṇamātmīyena dharmeṇa na dūṣayati / tadyathā śarāvādayo mṛtprakṛtikā vikārā vibhāgāvasthāyāmuccāvacamadhyamaprabhedāḥ santaḥ punaḥ prakṛtimapigacchanto na tāmātmīyena dharmeṇa saṃsṛjanti / rucakādayaśca suvarṇavikārā apītau na suvarṇamātmīyena dharmeṇa saṃsṛjanti / pṛthivīvikāraścaturvidho bhūtagrāmo na pṛthivīmapītāvātmīyena dharmeṇa saṃsṛjati / tvatpakṣasya tu na kaściddṛṣṭānto 'sti / apītireva hi na saṃbhavedyadi kāraṇe kāryaṃ svadharmeṇaivāvatiṣṭheta / ananyatve 'pi kāryakāraṇayoḥ kāryasya kāraṇātmatvaṃ natu kāraṇasya kāryātmatvaṃ 'ārambhaṇaśabdādibhyaḥ' iti vakṣyāmaḥ (bra.sū. 2.1.14) / atyalpaṃ cedamucyate kāryamapītāvātmīyena dharmeṇa kāraṇaṃ saṃsṛjediti / sthitāvapi samāno 'yaṃ prasaṅgaḥ, kāryakāraṇayorananyatvābhyupagamāt / 'idaṃ sarva yadayamātmā' (bṛ. 2.4.6), 'ātmaivedaṃ sarvam' (chā. 7.25.2), 'brahmaivedamamṛtaṃ purastāt' (mu. 2.2.11), 'sarvaṃ khalvidaṃ brahma' (chā. 3.14.1) ityevamādyābhirhi śrutibhiraviśeṣeṇa triṣvapi kāleṣu kāryasya kāraṇānanyatvaṃ śrāvyate / tatra yaḥ parihāraḥ kāryasya taddharmāṇāṃ cāvidyādhyāropitatvānna taiḥ kāraṇaṃ saṃsṛjyata iti, apītāvapi sa samānaḥ / asti cāyamaparo dṛṣṭānto yathā svayaṃ prasāritayā māyayā māyāvī triṣvapi kāleṣu na saṃspaśyate, avastutvāt, evaṃ paramātmāpi saṃsāramāyayā na saṃspṛśyata iti / yathā ca svapnadṛgekaḥ svapnadarśanamāyayā na saṃspṛśyata iti / prabodhasaṃpradāyorananvāgatatvāt / evamavasthātrayasākṣyeko 'vyabhicāryavasthātrayeṇa vyabhicāriṇā na saṃspṛśyate / māyāmātraṃ hyetadyatparamātmano 'vasthātrayātmanāvabhāsanaṃ rajjvā iva sarpādibhāveneti / atroktaṃ vedāntārthasaṃpradāyavidbhirācāryaiḥ - 'anādimāyayā supto yadā jīvaḥ prabudhyate / ajamanidramasvapnamadvaitaṃ budhyate tadā' (gauḍapā. kāri. 1.16) iti / tatra yaduktamapītau kāraṇasyāpi kāryasyeva sthaulyādidoṣaprasaṅga ityetadayuktam / yatpunaretaduktaṃ samastasya vibhāgasyāvibhāgaprāpteḥ punarvibhāgenotpattau niyamakāraṇaṃ nopapadyata iti / ayamapyadoṣaḥ / dṛṣṭāntabhāvādeva / yathāhi suṣuptisamādhyādāvapi satyāṃ svābhāvikyāmavibhāgaprāptau mithyājñānasyānapoditatvātpūrvavatpunaḥ prabodhe vibhāgo bhavatyevamihāpi bhaviṣyati / śrutiścātra bhavati- 'imāḥ sarvāḥ prajāḥ sati saṃpadya na viduḥ sati saṃpadyāmaha iti ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyadbhavanti tadā bhavanti' (chā. 6.9.2,3) iti / yathā hyavibhāge 'pi paramātmani mithyājñānapratibaddho vibhāgavyavahāraḥ svapnavadavyāhataḥ sthito dṛśyate, evamapītāvapi mithyājñānapratibaddhaiva vibhāgaśaktiranumāsyate /

etena muktānāṃ punarutpattiprasaṅgaḥ pratyuktaḥ /
samyagjñānena mithyājñānasyāpoditatvāt /
yaḥ punarayamante 'paro vikalpa utprekṣito 'thedaṃ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheteti, so 'pyanabhyupagamādeva pratiṣiddhaḥ /
tasmātsamañjasamidamaupaniṣadaṃ darśanam // 9 //

FN: apigacchat līyamānam /

vibhāgāvasthā sthitikālaḥ /

sati brahmaṇi ekībhūya na vidurityajñānoktiḥ / iha suṣupteḥ prāk prabodhe yena jātyādinā vibhaktā bhavanti tadā punarutthānakāle tathaiva bhavantīti vibhāgoktiḥ /

svapakṣadoṣāc ca | BBs_2,1.10 |

svapakṣe caite prativādinaḥ sādhāraṇā doṣāḥ prāduṣyuḥ / kathamityucyate / yattāvadabhihitaṃ vilakṣaṇatvānnedaṃ jagadbrahmaprakṛtikamiti, pradhānaprakṛtikatāyāmapi samānametat, śabdādihīnātpradhānācchabdādimato jagata utpattyabhyupagamāt / ata eva ca vilakṣaṇakāryotpattyabhyupagamātsamānaḥ prāgutpatterasatkāryavādaprasaṅgaḥ / tathāpītau kāryasya kāraṇavibhāgābhyupagamāttadvatprasaṅgo 'pi samānaḥ / tathā mṛditasarvaviśeṣeṣu vikāreṣvapītāvavibhāgātmatāṃ gateṣvidamasya puruṣasyopādānamidamasyeti prākpralayātpratipuruṣaṃ ye niyatā bhedā na te tathaiva punarutpatau niyantuṃ śakyante kāraṇābhāvāt / vinaiva kāraṇena niyame 'bhyupagamyamāne kāraṇābhāvasāmyānmuktānāmapi punarbandhaprasaṅgaḥ /

atha kecidbhedā apītāvavibhāgamāpadyante kenacinneti cet /

ye nāpadyante teṣāṃ pradhānakāryatvaṃ na prāpnotītyevamete doṣāḥ sādhāraṇatvānnānyatarasminpakṣe codayitavyā bhavantītyadoṣatāmevaiṣāṃ draḍhayati /
avaśyāśrayitavyatvāt // 10 //

FN: prāduṣyuḥ prādurbhaveyuḥ /

tarkāpratiṣṭhānād apy anyathānumeyam iti ced evam apy anirmokṣaprasaṅgaḥ | BBs_2,1.11 |

itaśca nāgamagamyer'the kevalena tarkeṇa pratyavasthātavyam / yasminnirāgamāḥ puruṣotprekṣāmātranibandhanāstarkā apratiṣṭhitā bhavanti / utprekṣāyā niraṅ kuśatvāt / tathāhi kaiścidabhiyuktairyatnenotprekṣitāstarkā abhiyuktarairanyairābhāsyamānā dṛśyante / tairapyutprekṣitāḥ santastato 'nyairābhāsyanta iti na pratiṣṭhitatvaṃ tarkāṇāṃ śakyamāśrayituṃ, puruṣamativairūpyāt / atha kasyacitprasiddhamāhātmyasya kapilasya cānyasya vā saṃmatastarkaḥ pratiṣṭhita ityāśrīyeta / evamapyapratiṣṭhitatvameva / prasiddhamāhātmyānumatānāmapi tīrthakarāṇāṃ kapilakaṇabhukprabhṛtīnāṃ parasparavipratipattidarśanāt / atocyetānyathā vayamanumāsyāmahe yathā nāpratiṣṭhādoṣo bhaviṣyati / nahi pratiṣṭhitastarka eva nāstīti śakyate vaktum / etadapi hi tarkāṇāmapratiṣṭhitatvaṃ tarkeṇaiva pratiṣṭhāpyate / keṣāñcittarkāṇāmapratiṣṭhitatvadarśanenānyeṣāmapi tajjātīyakānāṃ tarkāṇāmapratiṣṭhitatvāt / sarvatarkāpratiṣṭhāyāṃ ca lokavyavahārocchedaprasaṅgaḥ /

atītavartamānādhvasāmyena hyanāgate 'pyadhvani sukhaduḥkhaprāptiparihārāya pravartamāno loko dṛśyate /
śrutyarthavipratipattau cārthābhāsanirākaraṇena samyagarthanirdhāraṇaṃ tarkeṇaiva vākyavṛttinirūpaṇarūpeṇa kriyate /
manurapi caivaṃ manyate- 'pratyakṣamanumānaṃ ca śāstraṃ ca vividhāgamam /
trayaṃ suviditaṃ kāryaṃ dharmaśuddhimabhīpsitā //

' iti /
'ārṣaṃ dharmopadeśaṃ ca vedaśāstravirodhinā /
yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //

' (12.105,106) iti ca bruvan / ayameva tarkasyālaṅkāro yadapratiṣṭhitatvaṃ nāma / evaṃhi tāvadyattarkaparityāgena niravadyastarkaḥ pratipattavyo bhavati / nahi pūrvajo mūḍha āsīdityātmanāpi mūḍhena bhavitavyamiti kiñcidasti pramāṇam / tasmānna tarkāpratiṣṭhānaṃ doṣa iti cet, evamapyavimokṣaprasaṅgaḥ / yadyapi kvacidviṣaye tarkasya pratiṣṭhitatvamupalakṣyate tathāpi prakṛte tāvadviṣaye prasajyata evāpratiṣṭhitatvadoṣādanirmokṣastarkasya / nahīdamatigambhīraṃ bhāvayāthātmyaṃ muktinibandhanamāgamamantareṇotprekṣitumapi śakyam / rūpādyabhāvāddhi nāyamarthaḥ pratyakṣagocaraḥ, liṅgādyabhāvācca nānumānādīnāmiti cāvocāma / apica samyagjñānānmokṣa iti sarveṣāṃ mokṣavādināmabhyupagamaḥ / tacca samyagjñānamekarūpaṃ vastutantratvāt / ekarūpeṇa hyavasthito yor'thaḥ sa paramārthaḥ / loke tadviṣayaṃ jñānaṃ samyagjñānamityucyate yathāgniruṣṇā iti / tatraivaṃ sati samgjñāne puruṣāṇāṃ vipratipattiranupapannā / tarkajñānānāṃ tvanyonyavirodhātprasiddhā vipratipattiḥ / yaddhi kenacittārkikeṇedameva samyagjñānamiti pratipāditaṃ tadapareṇa vyutthāpyate, tenāpi pratiṣṭhāpitaṃ tato 'pareṇa vyutthāpyata iti prasiddhaṃ loke / kathamekarūpānavasthitaviṣayaṃ tarkaprabhavaṃ samyagjñānaṃ bhavet / naca pradhānavādī tarkavidāmuttama iti sarvāstārkikaiḥ parigṛhīto yena tadīyaṃ mataṃ samyagjñānamiti pratipadyemahi / naca śakyante 'tītānāgatavartamānāstārkikā ekasmindeśe kāle ca samāhartuṃ yena tanmatirekarūpaikārthaviṣayā samyaṅmatiriti syāta /

vedasya tu nityatve vijñānotpattihetutve ca sati vyavasthitārthaviṣayatvopapattestajjanitasya jñānasya samyaktvamatītānāgatavartamānaiḥ sarvairapi tārkikairapahnotumaśakyam /
ataḥ siddhamasyaivaupaniṣadasya jñānasya samyagjñānatvam /
ato 'nyatra samyagjñānatvānupapatteḥ saṃsārāvimokṣa eva prasajyeta /
ata āgamavaśenāgamānusāritarkavaśena ca cetanaṃ brahmajagataḥ kāraṇaṃ prakṛtiśceti sthitam // 11 //

FN: tarkasya kaivalyamanugrāhyāgamarāhityam /

dharmasya śuddhiradharmādbhedanirṇayaḥ /

atigamabhīratvamāgamātirmekāmānāyogyatvam / bhāvayāthātmyaṃ kāraṇagatamadvitīyatvam / muktinibandhanaṃ paramānandasaccidekatānatvam /

4 śiṣṭaparigrahādhikaraṇam / sū. 12

etena śiṣṭāparigrahā api vyākhyātāḥ | BBs_2,1.12 |

vaidikasya darśanasya pratyāsannatvādgurutaratarkabalopetatvādvedānusāribhiśca kaiścicchiṣṭhaiḥ kenacidaṃśena parigṛhītatvātpradhānakāraṇavādaṃ tāvadvyapāśritya yastarkanimitta ākṣepo vedāntavākyeṣūdbhāvitaḥ sa parihṛtaḥ /

idānīmaṇvādivādavyapāśrayeṇāpi kaiścinmandamatibhirvedāntavākyeṣu punastarkanimitta ākṣepa āśaṅkyata ityataḥ pradhānamallanibarhaṇanyāyenātidiśati /
parigṛhyanta iti parigrahāḥ na parigrahā aparigrahāḥ śiṣṭānāmaparigrahāḥ /
etena prakṛtena pradhānakāraṇavādanirākaraṇakāraṇena śiṣṭairmanuvyāsaprabhṛtibhiḥ kenacidaṃśaṃnāparigṛhītā ye 'ṇvādikāraṇavādāste 'pi pratiṣiddhatayā vyākhyātā nirākṛtā draṣṭavyāḥ tulyatvānnirākaraṇakāraṇasya nātra punarāśaṅkitavyaṃ kiñcidasti /
tulyamātrāpi paramagambhīrasya jagatkāraṇasya tarkānavagāhyatvaṃ tarkasyāpratiṣṭhitatvamanyathānumāne 'pyavimokṣa āgamavirodhaścetyevañjātīyakaṃ nirākaraṇam // 12 //

5 bhoktrāpattyādhikaraṇam / sū. 13

bhoktrāpatter avibhāgaś cet syāl lokavat | BBs_2,1.13 |

anyathā punarbrahmakāraṇavādastarkabalenaivākṣipyate / yadyapi śrutiḥ pramāṇaṃ svaviṣaye bhavati tathāpi pramāṇāntareṇa viṣayāpahāre 'nyaparā bhavitumarti / yathā mantrārthavādau / tarke 'pi svaviṣayādanyatrāpratiṣṭhitaḥ syāt yathā dharmādharmayoḥ / kimato yadyevam / ata idamayuktaṃ yatpramāṇāntaraprasiddhārthabādhanaṃ śruteḥ / kathaṃ punaḥ pramāṇāntaraprasiddhor'thaḥ śrutyā bādhyata iti /

atrocyate- prasiddho hyayaṃ bhoktṛbhogyavibhāgo loke bhoktā cetanaḥ śārīro bhogyāḥ śabdādayo viṣayā iti / yathā bhoktā devadatto bhojya odana iti / tasya ca vibhāgasyābhāvaḥ prasajyeta yadi bhoktā bhogyabhāvamāpadyeta / bhogyaṃ vā bhoktṛbhāvamāpadyeta / tayoścetaretarabhāvāpattiḥ paramakāraṇādbrahmaṇo 'nanyatvātprasajyeta / nacāsya prasiddhasya vibhāgasya bādhanaṃ yuktam / yathā tvadyatve bhoktṛbhogyayorvibhāgo dṛṣṭastathātītānāgatayorapi kalpayitavyaḥ / tasmātprasiddhasyāsya bhoktṛbhogyavibhāgasyābhāvaprasaṅgādayuktamidaṃ brahmakāraṇatāvadhāraṇamiti cetkaściccodayettaṃ pratibrūyāt- syāllokavaditi / upapadyata evāyamasmatpakṣe 'pi vibhāgaḥ evaṃ loke dṛṣṭatvāt / tathāhi- samudrādudakātmano 'nanyatve 'pi tadvikārāṇāṃ phenavīcītaraṅgādīnāmitaretaravibhāga itaretarasaṃśleṣādilakṣaṇaśca vyavahāra upalabhyate / naca samudrādudakātmano 'nanyatve 'pi tadvikārāṇāṃ phenataraṅgādīnāmitaretarabhāvāpattirbhavati /

naca teṣāmitaretarabhāvānāpattāvapi samudrātmano 'nyatvaṃ bhavati /
evamihāpi naca bhoktṛbhogyayoritaretarabhāvāpattiḥ, naca parasmādbrahmaṇo 'nyatvaṃ bhaviṣyati /
yadyapi bhoktā na brahmaṇo vikāraḥ /
'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭurevāvikṛtasya kāryānupraveśena bhoktṛtvaśravaṇāt, tathāpi kāryamanupraviṣṭasyāstyupādhinimitto vibhāga ākāśasyeva ghaṭādyupādhinimitta ityataḥ paramakāraṇabrahmaṇo 'nanyatvaṃ'pyupapadyate bhoktṛbhogyalakṣaṇo vibhāgaḥ samudrataraṅgādinyāyenetyuktam // 13 //

FN: anyaparatvaṃ gauṇārthakatvam / vibhāgo janma / yadvā tathāpītiśabdenaivoktaḥ parihāraḥ /

6 ārambhaṇādhikaraṇam / sū. 14-20

tadananyatvam ārambhaṇaśabdādibhyaḥ | BBs_2,1.14 |

abhyupagamya cemaṃ vyāvahārikaṃ bhoktṛbhogyalakṣaṇaṃ vibhāgaṃ syāllokavaditi parihāroṣa'bhihitaḥ / natvayaṃ vibhāgaḥ paramārthato 'sti yasmāttayoḥ kāryakāraṇayorananyatvamavagamyate / kāryamākāśādikaṃ bahuprapañcaṃ jagat, kāraṇaṃ paraṃbrahma, tasmātkāraṇātparamārthato 'nanyatvaṃ vyatirekeṇābhāvaḥ kāryasyāvagamyate / kutaḥ / ārambhaṇaśabdādibhyaḥ / ārambhaṇaśabdastāvat / ekavijñānena sarvavijñānaṃ pratijñāya dṛṣṭāntāpekṣāyāmucyate- 'yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' (chā. 6.1.1) iti / etaduktaṃ bhavati- ekena mṛtpiṇḍena paramārthato mṛdātmanā vijñātena sarvaṃ mṛnmayaṃ ghaṭaśarāvodañcanādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet / yato vācārambhaṇaṃ vikāro nāmadheyaṃ vācaiva kevalamastītyārabhyate / vikāro ghaṭaḥ śarāva udañcanaṃ ceti / natu vastuvṛttena vikāro nāma kaścidasti / nāmadheyamātraṃ hyetadanṛtaṃ mṛttiketyeva satyamiti / eṣa brahmaṇo dṛṣṭāntaḥ āmnātaḥ / tatra śrutādvācārambhaṇaśabdāddārṣṭāntike 'pi brahmavyatirekeṇa kāryajātasyābhāva iti gamyate / punaśca tejobannānāṃ brahmakāryatāmuktvā tejobannakāryāṇāṃ tejobannavyatirekeṇābhāvaṃ bravīti- 'apāgādagneragnitvaṃ vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam' (chā. 6.4.1) ityādinā / ārambhaṇaśabdādibhya ityādiśabdāt 'aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi' (chā. 6.8.7), 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6), 'brahmaivedaṃ sarvam' (mu. 2.2.11), 'ātmaivedaṃ sarvam' (chā. 7.25.2), 'neha nānāsti kiñcana' (bṛ.4.4.19) ityevamādyapyātmaikatvapratipādanaparaṃ vacanajātamudāhartavyam / nacānyathaikavijñānena sarvavijñānaṃ saṃpadyate / tasmādyathā ghaṭakarakādyākāśānāṃ mahākāśānanyatvaṃ, yathāca mṛgatṛṣṇikodakādīnāmūṣarādibhyo 'nanyatvaṃ dṛṣṭanaṣṭasvarūpatvātsvarūpeṇānupākhyatvāt, evamasya bhogyabhoktrādiprapañcajātasya brahmavyatirekeṇābhāva iti draṣṭavyam /

nanvanekātmakaṃ brahma, yathā vṛkṣo 'nekaśākha evamanekaśaktipravṛttiyuktaṃ brahma / ata ekatvaṃ nānātvaṃ cobhayamapi satyameva / yathā vṛkṣa ityanekatvaṃ śākhā iti nānātvam / yathāca samudrātmanaikatvaṃ phenataraṅgādyātmanā nānātvam / yathāca mṛdātmanaikatvaṃ ghaṭaśarāvādyātmanā nānātvam / tatraikatvāṃśena jñānānmokṣavyavahāraḥ setsyati / nānātvāṃśena tu karmakāṇḍāśrayau laukikavaidikavyavahārau setsyata iti / evañca mṛdādidṛṣṭāntā anurūpā bhaviṣyantīti /

naivaṃ syāt / 'mṛttiketyeva satyam' iti prakṛtimātrasya dṛṣṭānte satyatvāvadhāraṇāt / vācārambhaṇaśabdena ca vikārajātasyānṛtatvābhidhānāt / dārṣṭāntike 'pi 'aitadātmyamidaṃ sarvaṃ tatsatyam' iti ca paramakāraṇasyaivaikasya satyatvāvadhāraṇāt 'sa ātmā tattvamasi śvetaketo' iti ca śārīrasya brahmabhāvopadeśāt / svayaṃ prasiddhaṃ hyetaccharīrasya brahmātmatvamupadiśyate na yatnāntaraprasādhyam / ataścedaṃ śāstrīyaṃ brahmātmatvamavagamyamānaṃ svābhāvikasya śārīrātmatvasya bādhakaṃ saṃpadyate, rajjvādibuddhaya iva sarpādibuddhīnām / bādhite ca śārīrātmatvasya tadāśrayaḥ samastaḥ svābhāviko vyavahāro bādhito bhavati yatprasiddhaye nānātvāṃśo 'paro brahmaṇaḥ kalpyeta / darśayati ca-

'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādinā brahmātmatvadarśinaṃ prati samastasya kriyākārakaphalalakṣaṇasya vyavahārasyābhāvam / nacāyaṃ vyavahārābhāvoṣa'vasthāviśeṣanibaddho 'bhidhīyata iti yuktaṃ vaktum, 'tattvamasi' iti brahmātmabhāvasyānavasthāviśeṣanibandhanatvāt / taskaradṛṣṭāntena cānṛtābhisaṃdhasya bandhanaṃ satyābhisaṃdhasya ca mokṣaṃ darśayannekatvamevaikaṃ pāramārthikaṃ darśayati (chā. 6.16) / mithyājñānavijṛmbhitaṃ ca nānātvam / ubhayasatyatāyāṃ hi kathaṃ vyavahāragocaro 'pi janturanṛtābhisaṃdha ityucyeta / 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19) iti ca bhedadṛṣṭimapavadannevaitaddarśayati / nacāsmindarśane jñānānmokṣa ityupapadyate, samyagjñanāpanodyasya kasyacinmithyājñānasya saṃsārakāraṇatvenānabhyupagamāt / ubhayasatyatāyāṃ hi kathamekatvavijñānena nānātvajñānamapanudyata ityucyate /

nanvekatvaikāntābhyupagame nānātvābhāvatpratyakṣādīni laukikāni pramāṇāni vyāhanyerannirviṣayatvāt, sthāṇvādiṣviva puruṣādijñānāni / tathā vidhipratiṣedhaśāstramapi bhedāpekṣatvāttadabhāve vyāhanyeta, mokṣaśāstrasyāpi śiṣyaśāsitrādibhedāpekṣatvāttadabhāve vyāghātaḥ syāt / kathaṃ cānṛtena mokṣaśāstreṇa pratipāditasyātmaikatvasya satyatvamupapadyeteti /

atrocyate- naiṣa doṣaḥ / sarvavyavahārāṇāmeva prāgbrahmātmatāvijñānātsatyatvopapatteḥ / svapnavyavahārasyeva prākprabodhāt / yāvaddhi na satyātmaikatvapratipattistāvatpramāṇaprameyaphalalakṣaṇeṣu vikāreṣvanṛtatvabuddhirna kasyacidutpadyate / vikārāneva tvahaṃ mametyavidyāyāmātmīyena bhāvena sarvo jantuḥ pratipadyate svābhāvikīṃ brahmātmatāṃ hitvā / tasmātprāgbrahmātmatāpratibodhādupapannaḥ sarvo laukiko vaidikaśca vyavahāraḥ / yathā suptasya prākṛtasya janasya svapna uccāvacānbhāvānpaśyato niścitameva pratyakṣābhimataṃ vijñānaṃ bhavati prākprabodhāt, naca pratyakṣābhāsābhiprāyastatkāle bhavati, tadvat /

kathaṃ tvasatyena vedāntavākyena satyasya brahmātmatvasya pratipattirupapadyeta / nahi rajjusarpeṇa dṛṣṭo mriyate / nāpi mṛgatṛṣṇikāmbhasā pānāvagāhanādiprayojanaṃ kriyata iti /

naiṣa doṣaḥ / śaṅkāviṣādinimittamaraṇādikāryopalabdheḥ / svapnadarśanāvasthasya ca sarpadaṃśanodakasnānādikāryadarśanāt / tatkāryamapyanṛtameveti cedbrūyāt /

tatra brūmaḥ- yadyapi svapnadarśanāvasthasya sarpadaṃśanodakasnānādikāryamanṛtaṃ tathāpi tadavagatiḥ satyameva phalaṃ, pratibuddhasyāpyabādhyamānatvāt / nahi svapnādutthitaḥ svapnadṛṣṭaṃ sarpadaṃśanodakasnānādikāryaṃ mithyeti manyamānastadavagatimapi mithyeti manyate kaścit / etena svapnadṛśo 'vagatyabādhanena dehamātrātmavādo dūṣito veditavyaḥ / tathāca śrutiḥ - 'yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati / samṛddhiṃ tatra jānīyāttasminsvapnanidarśane' (chā. 5.2.9) ityasatyena svapnadarśanena satyāyāḥ samṛddheḥ pratipattiṃ darśayati / tathā pratyakṣadarśaneṣu keṣucidariṣṭeṣu jāteṣu 'na ciramiva jīviṣyatīti vidyāt' ityuktvā 'atha svapnāḥ puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti' ityādinā tena tenāsatyenaiva svapnadarśanena satyaṃ maraṇaṃ sūcyata iti darśayati / prasiddhaṃ cedaṃ loke 'nvayavyatirekakuśalānāmīdṛśena svapnadarśanena sādhvāgamaḥ sūcyata īdṛśenāsādhvāgama iti / tathākārādisatyākṣarapratipattirddaṣṭā rekhānṛtākṣarapratipatteḥ / apicāntyamidaṃ pramāṇamātmaikatvasya pratipādakaṃ nātaḥ paraṃ kiñcidākāṅkṣyamasti / yathāhi loke yajetetyukte kiṃ kena kathamityākāṅkṣyate naivaṃ 'tattvamasi' 'ahaṃ brahmāsmi' ityukte kiñcidanyadākāṅkṣyamasti, sarvātmaikatvaviṣayatvāvagateḥ / sati hyasminnavaśiṣyamāṇer'the ākāṅkṣā syāt / natvātmaikatvavyatirekeṇāvaśiṣyamāṇo 'nyor'tho 'sti ya ākāṅkṣyeta / na ceyamavagatirnopapadyata iti śakyaṃ vaktum, 'taddhāsya vijajñau' (chā. 6.16.3) ityādiśrutibhyaḥ / avagatisādhanānāṃ ca śravaṇādīnāṃ vedānuvacanādīnāṃ ca vidhānāt / naceyamavagatiranarthikā bhrāntirveti śakyaṃ vaktum / avidyānivṛttiphaladarśanāt, bādhakajñānāntarābhāvācca / prākcātmaikatvāvagateravyāhataḥ sarvaḥ satyānṛtavyavahāro laukiko vaidikaścetyavocāma / tasmādantyena pramāṇena pratipādita ātmaikatve samastasya prācīnasya bhedavyavahārasya bādhitatvānnānekātmakabrahmakalpanāvakāśo 'sti /

nanu mṛdādidṛṣṭāntapraṇayanātpariṇāmavadbrahma śāstrasyābhimatamiti gamyate / pariṇāmino hi mṛdādayor'thā loke samadhigatā iti /

netyucyate / 'sa vā eṣa mahājana ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'sa eṣa neti netyātmā' (bṛ. 3.9.23), 'asthūlamanaṇu' (bṛ. 3.8.8) ityādyābhyaḥ sarvavikriyāpratiṣedhaśrutibhyo brahmaṇaḥ kūṭasthatvāvagamāt / nahyekasya brahmaṇaḥ pariṇāmadharmatvaṃ tadrahitatvaṃ ca śkyaṃ pratipattum /

sthitigativatsyāditi cet /

na / kūṭasthasyeti viśeṣaṇāt / nahi kūṭasthasya brahmaṇaḥ sthitigativadanekadharmāśrayatvaṃ saṃbhavati / kūṭasthaṃ ca nityaṃ brahma sarvavikriyāpratiṣedhādityavocāma / naca yathā brahmaṇa ātmaikatvadarśanaṃ mokṣasādhanamevaṃ jagadākārapariṇāmitvadarśanamapi svatantrameva kasmaicitphalāyābhipreyate / pramāṇābhāvāt / kūṭasthabrahmātmavijñānādeva hi phalaṃ darśayati śāstram- 'sa eṣa neti netyātmā' ityupakramya 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4)

ityevañjātīyakam / tatraitatsiddhaṃ bhavati- brahmaprakaraṇe sarvadharmaviśeṣarahitabrahmadarśanādeva phalasiddhau satyāṃ yattatrāphalaṃ śrūyate brahmaṇo jagadākārapariṇāmitvādi tadbrahmadarśanopāyatvenaiva viniyujyate, phalavatsaṃnidhāvaphalaṃ tadaṅgamitivat / natu svatantraṃ phalāya kalpyata iti / nahi pariṇāmavattvavijñānātpariṇāmavattvamātmanaḥ phalaṃ syāditi vaktuṃ yuktaṃ, kūṭasthanityatvānmokṣasya /

kūṭasthabrahmātmavādina ekatvaikāntyādīśitrīśitavyābhāva īśvarakāraṇapratijñāvirodha iti cet /

na / avidyātmakanāmarūpabījavyākaraṇāpekṣatvātsarvajñatvasya / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityādivākyebhyo nityaśuddhabuddhamuktasvarūpātsarvajñātsarvaśakterīśvarājjagajjanisthi tipralayā nācetanātpradhānādanyasmādvetyeṣor'thaḥ pratijñātaḥ 'janmādyasya yataḥ' (bra.sū. 1.1.4) iti / sā pratijñā tadavasthaiva na tadviruddhor'thaḥ punarihocyate / kathaṃ nocyate 'tyantamātmana ekatvamadvitīyatvaṃ ca bruvatā / śruṇu yathā nocyate / sarvajñasyeśvarasyātmabhūta ivāvidyākalpite nāmarūpe tattvānyatvābhyāmanirvacanīye saṃsāraprapañcabījabhūte sarvajñasyeśvarasya māyāśaktiḥ prakṛtiriti ca śrutismṛtyorabhilapyete / tābhyāmanyaḥ sarvajña īśvaraḥ 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti śruteḥ / 'nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai. ā. 3.12.7), 'ekaṃ bījaṃ bahudhā yaḥ karoti' (śvaṃ. 6.12) ityādiśrutibhyaśca / evamavidyākṛtanāmarūpopādhyanurodhīśvaro bhavati, vyomeva ghaṭakarakādyupādhyanurodhi / sa ca svātmabhūtāneva ghaṭākāśasthānīyānavidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṃghātānurodhino jīvākhyānvijñānātmanaḥ pratīṣṭe vyavahāraviṣaye / tadevamavidyātmakopādhiparicchedāpekṣameveśvarasyeśvaratvaṃ sarvajñatvaṃ sarvaśaktitvaṃ ca na paramārthato vidyāyāpāstasarvopādhisvarūpa ātmanīśitrīśitavyasarvajñatvādivyavahāra upapadyate /

tathācoktam- 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti 'yatra tvasya sarvamātmaivābhūttatkena paśyet' (bṛ. 4.5.15) ityādinā ca /
evaṃ paramārthāvasthāyāṃ sarvavyavahārābhāvaṃ vadanti vedāntāḥ sarve /
tatheśvaragītāsvapi- 'na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
na karmaphalasaṃyogaṃ svabhāvastu pravartate //

nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ / ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ' (gī. 5.14.-15) iti paramārthāvasthāyāmīśitrīśitavyādivyavahārābhāvaḥ pradarśyate / vyavahārāvasthāyāṃ tūktaḥ śrutāvapīśvarādivyavahāraḥ 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' (bṛ. 4.4.22) iti / tathāceśvaragītāsvapi- 'īśvaraḥ sarvabhūtānāṃ hṛddeśer'juna tiṣṭhati /

bhrāmayansarvabhūtāni yantrārūḍhāni māyayā' (gī. 18.61) iti /
sūtrakāro 'pi paramārthābhiprāyeṇa tadanyatvamityāha /
vyavahārābhiprāyeṇa tu syāllokavaditi mahāsamudrasthānīyatāṃ brahmaṇaḥ kathayati /
apratyākhyāyaiva kāryaprapañcaṃ pariṇāmaprakriyāṃ cāśrayati saguṇopāsaneṣūpayokṣyata iti // 14 //

FN: dṛṣṭaṃ prātītikaṃ naṣṭhamanityaṃ yatsvarūpaṃ tadrūpeṇānupākhyatvātsattāsphūrtiśūnyatvādananyatvamiti saṃbandhaḥ / svabhāvo 'trāvidyā tayā kṛtaḥ svābhāvikaḥ / ekatvasyaikāntaḥ kaivalyam / vyāhanyerannapramāṇāni syuḥ / satyatvaṃ bādhā bhāvaḥ / bādho mityātvaniścayaḥ / rekhāsvakāratvādibhrāntyā satyā akārādayo jñāyanta iti prasiddham /

bhāve copalabdheḥ | BBs_2,1.15 |

itaśca kāraṇādananyatvaṃ kāryasya, yatkāraṇaṃ bhāva eva kāraṇasya kāryamupalabhyate, nābhāve / tadyathā satyāṃ mṛdi ghaṭa upalabhyate satsu ca tantuṣu paṭaḥ / naca niyamenānyabhāve 'nyasyopalabdhirdṛṣṭā / nahyaśvo goranyaḥ san gorbhāva evopalabhyate / naca kulālabhāva eva ghaṭa upalabhyate / satyapi nimittanaimittikabhāve 'nyatvāt /

nanvanyasya bhāve 'pyanyasyopalabdhirniyatā dṛśyate, yathāgnibhāve dhūmasyeti /

netyucyate / uddhāpite 'pyagnau gopālaghuṭikādidhāritasya dhūmasya dṛśyamānatvāt / atha dhūmaṃ kayācidavasthayā viśiṃṣyādīdṛśo dhūmo nāsatyāgnau bhavatīti / naivamapi kaściddoṣaḥ tadbhāvānuraktāṃ hi buddhiṃ kāryakāraṇayorananyatve hetuṃ vayaṃ vadāmaḥ / nacāsāvagnidhūmayorvidyate / bhāvāccopalabdheriti vā sūtram / na kevalaṃ śabdādeva kāryakāraṇayorananyatvaṃ,

pratyakṣopalabdhibhāvācca tayorananyatvamityarthaḥ / bhavatihi pratyakṣopalabdhiḥ kāryakāraṇayorananyatve / tadyathā-

tantusaṃsthāne paṭe tantuvyatirekeṇa paṭo nāma kāryaṃ naivopalabhyate kevalāstu tantava ātānavitānavantaḥ pratyakṣamupalabhyante, tathā tantuṣvaṃśavoṃ'śuṣu tadavayavāḥ /
anayā pratyakṣopalabdhyā lohitaśuklakṛṣṇāni trīṇi tato rūpāṇi vāyumātramākāśamātraṃ cetyanumeyam /
(chā. 6.4) tataḥ paraṃ brahmaikamevādvitīyaṃ, tatra sarvapramāṇānāṃ niṣṭhāmavocāma // 15 //

FN: kāraṇasya bhāve sattve upalabdhau ca kāryasya sattvādupalabdheścānanyatvamiti sūtrārthaḥ /

satvāc cāparasya | BBs_2,1.16 |

itaśca kāraṇātkāryasyānanyatvaṃ, yatkāraṇaṃ prāgutpatteḥ kāraṇātmanaiva kāraṇe sattvamavarakālīnasya kāryasya śrūyate / 'sadeva somyedamagra āsīt' (chā. 6.2.1), 'ātmā vā idameka evāgra āsīt' (ai.ā. 2.4.1.1) ityādāvidaṃśabdagṛhītasya kāryasya kāraṇena sāmānādhikaraṇyāt /

yacca yadātmanā yatra na vartate na tattata utpadyate, yathā sikatābhyastailam /
tasmātprāgutpatterananyatvādutpannamapyananyadeva kāraṇātkāryamityavagamyate /
yathāca kāraṇaṃ brahma triṣu kāleṣu sattvaṃ na vyabhicaratyevaṃ kāryamapi jagattriṣu kāleṣu sattvaṃ na vyabhicarati /
ekaṃ ca punaḥ sattvamato 'pyananyatvaṃ kāraṇātkāryasya // 16 //

asadvyapadeśān neti cen na dharmāntareṇa vākyaśeṣāt | BBs_2,1.17 |

nanu kvacidasattvamapi prāgutpatteḥ kāryasya vyapadiśati śrutiḥ - 'asadevedamagra āsīt (chā. 3.19.1) iti, 'asadvā idamagra āsīt' (tai. 2.7.1) iti ca / tasmādasadvyapadeśānna prāgutpatteḥ kāryasya sattvamiti cet /

neti brūmaḥ / nahyayamatyantāsatvābhiprāyeṇa prāgutpatteḥ kāryasyāsadvyapadeśaḥ,kiṃ tarhi vyākṛtanāmarūpatvāddharmādavyākṛtanāmarūpatvaṃ dharmāntaraṃ tena dharmāntareṇāyamasadvyapadeśaḥ prāgutpatteḥ sata eva kāryasya kāraṇarūpeṇānanyasya / kathametadavagamyate / vākyaśeṣāt / yadupakrame saṃdigdhārthaṃ vākyaṃ taccheṣānniścīyate / iha ca tāvat 'asadevedamagra āsīt' ityasacchabdenopakrame nirdiṣṭaṃ yattadeva punastacchabdena parāmṛśya saditi viśinaṣṭi 'tatsadāsīt' iti / asataśca pūrvāparakālāsaṃbandhādāsīcchabdānupapatteśca /

'asadvā idamagra āsīt' ityatrāpi 'tadātmānaṃ svayamakuruta' iti vākyaśeṣe viśeṣaṇānnātyantāsattvam /
tasmāddharmāntareṇaivāyamasadvyapadeśaḥ prāgutpatteḥ kāryasya /
nāmarūpavyākṛtaṃ hi vastu sacchabdārhaṃ loke prasiddham /
ataḥ prāṅnāmarūpavyākaraṇādasadivāsīdivāsīdityupacaryate // 17 //

FN: agre śūnyamāsīcchūnyādeva jagatabhūditi pūrvaḥ pakṣaḥ / rāddhānte tu idaṃ jagadagre sṛṣṭeḥ prāgasadavyākṛtanāmarūpatvādasattulyamatisūkṣmaṃ brahmaivāsīt / tato brahmaṇaḥ sat vyākṛtanāmarūpaṃ jagadajāyateti /

yukteḥ śabdāntarāc ca | BBs_2,1.18 |

yukteśca prāgutpatteḥ kāryasya sattvamananyatvaṃ ca kāraṇādavagamyate, śabdāntarācca / yuktistāvadvarṇyate- dadhighaṭarucakādyarthibhiḥ pratiniyatāni kāraṇāni kṣīramṛttikāsuvarṇādīnyupādīyamānāni loke dṛśyante / nahi dadhyarthibhirmṛttikopādīyate na ghaṭārthibhiḥ kṣīraṃ tadasatkāryavāde nopapadyeta / aviśiṣṭe hi prāgutpatteḥ sarvasya sarvatrāsatve kasmātkṣīrādeva dadhyutpadyate na mṛttikāyāḥ mṛttikāyā eva ca ghaṭa utpadyate na kṣīrāt / athāviśiṣṭe 'pi prāgasattve kṣīra eva dadhnaḥ kaścidatiśayo na mṛttikāyāṃ, mṛttikāyāmeva ca ghaṭasya kaścidatiśayo na kṣīra ityucyeta, tarhyatiśayavattvātprāgavasthāyā asatkāryavādahāniḥ satkāryavādasiddhiśca / śaktiśca kāraṇasya kāryaniyamārthā kalpamānā nānyāsatī vā kāryaṃ niyacchet / asattvāviśeṣādanyatvāviśeṣācca / tasmātkāraṇasyātmabhūtā śaktiḥ śakteścātmabhūtaṃ kāryam / apica kāryakāraṇayordravyaguṇādīnāṃ cāśvamahiṣavadbhedabuddhyabhāvāttādātmyamabhyupagantavyam / samavāyakalpanāyāmapi samavāyasya samavāyibhiḥ saṃbandhe 'bhyupagamyamāne tasya tasyānyonyaḥ saṃbandhaḥ kalpayitavya ityanavasthāprasaṅgaḥ / anabhyupagamyamāne ca vicchedaprasaṅgaḥ / atha samavāyaḥ svayaṃ saṃbandharūpatvādanapekṣyaivāparaṃ saṃbandhaṃ saṃbadhyate, saṃyogo 'pi tarhi svayaṃ saṃbandharūpatvādanapekṣyaiva samavāyaṃ saṃbadhyeta / tādātmyapratīteśca dravyaguṇādīnāṃ samavāyakalpanānarthakyam / kathaṃ ca kāryamavayavidravyaṃ kāraṇeṣvavayavadravyeṣu vartamānaṃ vartate / kiṃ samasteṣvavayaveṣu vartetota pratyavayavam / yadi tāvatsamasteṣu varteta tato 'vayavyanupalabdhiḥ prasajyeta, samastāvayavasamanikarṣasyāśakyatvāt / nahi bahutvaṃ samasteṣvāśrayeṣu vartamānaṃ vyastāśrayagrahaṇena gṛhyate / athāvayavaśaḥ samasteṣu varteta tadāpyarambhakāvayavavyatirekeṇāvayavino 'vayavāḥ kalpyeran yairārambhakeṣvavayaveṣvavayavaśo 'vayavī varteta kośāvayavavyatiriktairhyavayavairasiḥ kośaṃ vyāpnoti / anavasthā caivaṃ prasajyeta / teṣu teṣvayavayaveṣu vartayitumanyeṣāmavayavānāṃ kalpanīyatvāt / atha pratyavayavaṃ varteta tadaikatra vyāpāre.'nyatrāvyāpāraḥ syāt / nahi devadattaḥ snughne saṃnidhīyamānastadahareva pāṭaliputre 'pi saṃnidhīyeta / yugapadanekatra vṛttāvanekatvaprasaṅgaḥ syāt / devadattayajñadattayoriva srughnāpāṭaliputranivāsinoḥ / gotvādivatpratyekaṃ parisamāpterna doṣa iti cet / na / tathā pratītyabhāvāt / yadi gotvādivatpratyekaṃ parisamāpto 'vayavī syādyathā gotvaṃ prativyakti pratyakṣaṃ gṛhyata evamavayavyapi pratyavayavaṃ pratyakṣaṃ gṛhyeta / nacaivaṃ niyataṃ gṛhyate / pratyekaparisamāptau cāvayavinaḥ kāryeṇādhikārāttasya caikatvācchṛṅgeṇāpi stanakāryaṃ kuryādurasā ca pṛṣṭhakāryam / nacaivaṃ dṛśyate / prāgutpatteśca kāryasyāsattva utpattirakartṛkā nirātmikā ca syāt / utpacattiśca nāma kriyā, sā sakartṛkaiva bhavitumarhati gatyādivat / kriyā ca nāma syādakartṛkā ceti vipratiṣidhyeta / ghaṭasya cetpattirucyamānā na ghaṭakartṛkā kiṃ tarihyanyakartṛketi kalpyā syāt / tathā kapālādīnāmapyutpattirucyamānānyakartṛkaiva kalpyeta / tathāca sati ghaṭa utpadyata ityukte kulālādīnāmapyutpadyamānatā pratīyate / utpannatāpratīteśca / atha svakāraṇasattāsaṃbandha evotpattirātmalābhaśca kāryasyeti cet, kathamalabdhātmakaṃ saṃbadhyeteti vaktavyam / satorhi dvayoḥ saṃbandhaḥ saṃbhavati na sadasatorasatorvā / abhāvasya ca nirupākhyatvātprāgutpatteriti maryādākaraṇamanupapannam / satāṃ hi loke kṣetragṛhādīnāṃ maryādā dṛṣṭā nābhāvasya / nahi vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākāraṇena nirupākhyo vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākaraṇena nirupākhyo vandhyaputro rājā babhūva bhavati bhaviṣyatīti vā viśeṣyate / yadi ca vandyāputro 'pi kārakavyāpārādūrdhvamabhaviṣyattata idamapyupātsyata kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ bhaviṣyatīti / vayaṃ tu paśyāmo vandyāputrasya kāryābhāvasya cābhāvatvāviśeṣādyathā vandhyāputraḥ kārakavyāpārādūrdhvaṃ na bhaviṣyatyevaṃ kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ na bhaviṣyatīti /

nanvevaṃ sati kārakavyāpāro 'narthakaḥ prasajyeta / yathaiva hi prāksiddhatvātkāraṇasvarūpasiddhaye na kaścidvyāpriyate / evaṃ prāksiddhatvāttadananyatvācca kāryasya svarūpasiddhaye 'pi na kaścidvyāpriyeta / vyāpriyate ca / ataḥ kārakavyāpārārthavattvāya manyāmahe prāgutpatterabhāva / kāryasyeti /

naiṣa doṣaḥ / yataḥ kāryākāreṇa kāraṇaṃ vyavastāpayataḥ kārakavyāpārasyārthavattvamapapadyate / kāryākāro 'pi kāraṇasyātmabhūta evānātmabhūtasyānārabhyatvādityabhāṇi / naca viśeṣadarśanamātreṇa vastvanyatvaṃ bhavati / nahi devadattaḥ saṃkocitahastapādaḥ prasāritahastapādaśca viśeṣaṇa dṛśyamāno 'pi vastvanyatvaṃ gacchati, sa eveti pratyabhijñānāt / tathā pratidinamanekasaṃsthānānāmapi pitrādīnāṃ na vastvanyatvaṃ bhavati, mama pitā mama bhrātā mama putra iti pratyabhijñānāt / janmocchedānantaritatvāttatra yuktaṃ nānyatreti cet /

na / kṣīrādīnāmapi dadhyādyākārasaṃsthānasya pratyakṣatvāt / adṛśyamānānāmapi vaṭadhānādīnāṃ samānajātīyāvayavāntaropacitānāmaṅ kurādibhāvena darśanagocaratāpattau janmasaṃjñā / teṣāmevāyavānāmapacayavaśādadarśanāpattāvucchedasaṃjñā / tatredṛgjanmocchedāntaritatvāccedasataḥ sattvapattistathā sati garbhavāsina uttānaśāyinaśca bhedaprasaṅgaḥ / tathāca bālyayauvanasthāvireṣvapi bhedaprasaṅgaḥ, pitrādivyavahāralopaprasaṅgaśca / etena kṣaṇabhaṅgavādaḥ prativaditavyaḥ / yasyapunaḥ prāgutpatterasatkāryaṃ tasya nirviṣayaḥ kārakavyāpāraḥ syāt / abhāvasya viṣayatvānupapatterākāśahananaprayojanakhaḍgādyanekāyudhaprayuktivat /

samavāyikāraṇaviṣayaḥ kārakavyāpāraḥ syāditi cet /

na / anyaviṣayeṇa kārakavyāpāreṇānyaniṣpatteratiprasaṅgāt / samavāyikāraṇasyaivātmātiśayaḥ kāryamiti cet /

na / satkāryatāpatteḥ / tasmātkṣīrādīnyeva dravyāṇi dadhyādibhāvenāvatiṣṭhamānāni kāryākhyāṃ labhanta iti na kāraṇādanyatkāryaṃ varṣaśatenāpi śakyaṃ niścetum / tathā mūlakāraṇamevāntyātkāryāttena tena kāryākāreṇa naṭavatsarvavyavahārāspadatvaṃ pratipadyate / evaṃ yukteḥ kāryasya prāgutpatteḥ sattvamananyatvaṃ ca kāraṇādavagamyate / śabdāntarāccaitadavagamyate / pūrvasūtre 'sadvyapadeśinaḥ śabdasyodāhṛtatvāttato 'nyaḥ sadvyapadeśī śabdaḥ śabdāntaram- 'sadeva somyedamagra āsīdekamevādvitīyam' ityādi / 'taddhaika āhurasadevedamagra āsīt' iti cāsatpakṣamupakṣipya 'kathamasataḥ sajjāyeta' ityākṣipya 'sadeva somyedamagra āsīt' (chā. 6.2.1) ityavadhārayati /

tatredaṃśabdavācyasya kāryasya prāgutpatteḥ sacchabdavācyena kāraṇena sāmānādhikaraṇyasya śrūyamāṇatvātsattvānanyatve prasiddhyataḥ /
yadi tu prāgutpatterasatkāryaṃ syātpaścāccotpadyamānaṃ kāraṇe samaveyāttadānyakāraṇātsyāt /
tatra 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.3) itīyaṃ pratijñā pīḍyeta /
sattvānanyatvāvagatestviyaṃ pratijñā samarthyate // 18 //

FN: atiśayaḥ kāryadharmaḥ kāraṇadharmo vā / kāryābhāvo 'satkāryamityarthaḥ upāpatsyata upapannamabhaviṣyadityanvayaḥ / vastvantaratvaṃ paramārthato bhinnatvam / etena kāraṇasya sarvakāryeṣvanvayakathanena / vivartavādaṃ vyaktīkartuṃ naṭavadityudāharaṇam /

paṭavac ca | BBs_2,1.19 |

yathā ca saṃveṣṭitaḥ paṭo na vyaktaṃ gṛhyate kimayaṃ paṭaḥ kiṃ vānyaddravyamiti /

sa eva prasārito yatsaṃveṣṭitaṃ dravyaṃ tatpaṭa eveti prasāraṇenābhivyakto gṛhyate /
yathāca saṃveṣṭanasamaye paṭa iti gṛhyamāṇe 'pi na viśiṣṭāyāmavistāro gṛhyate sa eva prasāraṇasamaye viśiṣṭāyāmavistāro gṛhyate na saṃveṣṭitarūpādanyo 'yaṃ bhinnaḥ paṭa iti /
evaṃ tantvādikāraṇāvasthaṃ paṭādikāryamaspaṣṭaṃ sat turīvemakuvindādikārakavyāpāradibhirvyaktaṃ spaṣṭaṃ gṛhyate /
ataḥ saṃveṣṭitaprasīritapaṭanyāyenaivānanyatkāraṇātkāryamityarthaḥ // 19 //

FN: āyāmo dairghyam /

yathā ca prāṇādiḥ | BBs_2,1.20 |

yathā ca loke prāṇāpānādiṣu prāṇabhedeṣu prāṇāyāmena niruddheṣu kāraṇamātreṇa rūpeṇa vartamāneṣu jīvanamātraṃ kāryaṃ nivartyate nākuñcanaprasāraṇādikaṃ kāryāntaram /

teṣveva prāṇabhedeṣu punaḥ pravṛtteṣu jīvanādadhikamākuñcanaprāsāraṇādikamapi kāryāntaraṃ nirvartyate /
naca prāṇabhedānāṃ prabhedavataḥ prāṇādanyatvaṃ, samīraṇasvabhāvāviśeṣāt /
evaṃ kāryasya kāraṇādananyatvam /
ataśca kṛtsnasya jagato brahmakāryatvāttadananyatvācca siddhaiṣā śrautī pratijñā 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.1) iti // 20 //

7 itaravyapadeśādhikaraṇam / sū. 21-23

itaravyapadeśād dhitākaraṇādidoṣaprasaktiḥ | BBs_2,1.21 |

anyathā punaścetanakāraṇavāda ākṣipyate / cetanāddhi jagatprakriyāyāmāśrīyamāṇāyāṃ hitākaraṇādayo doṣāḥ prasajyante / kutaḥ / itaravyapadeśāt / itarasya śārīrasya brahmātmatvaṃ vyapadiśati śrutiḥ - 'sa ātmā tattvamasi śvetaketo' (chā. 6.8.7) iti prabodhanāt / yadvā / itarasya ca brahmaṇaḥ śārīrātmatvaṃ vyapadiśati 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭurevāvikṛtasya brahmaṇaḥ kāryānupraveśena śārīrātmatvapradarśanāt / 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) iti ca parā devatā jīvamātmaśabdena vyapadiśantī na brahmaṇo bhinnaḥ śārīra iti darśayati / tasmādyadbrahmaṇaḥ sraṣṭṛtvaṃ taccharīrasyaiveti / ataḥ sa svatantraḥ kartā san hitamevātmanaḥ saumanasyakaraṃ kuryānnāhitaṃ janmamaraṇajarārogādyanekānarthajālam / nahi kaścidaparatantro bandhanāgāramātmanaḥ kṛtvānupraviśati / naca svayamatyantanirmalaḥ sannatyantamalinaṃ dehamātmatvenopeyāt / kṛtamapi kathañcidyadduḥkhakaraṃ tadicchayā jahyāt / sukhakaraṃ copādadīta / smarecca mayedaṃ jagadbimbaṃ vicitraṃ viracitamiti /

sarvo hi lokaḥ spaṣṭaṃ kāryaṃ kṛtvā smarati mayedaṃ kṛtamiti /
yathāca māyāvī svayaṃ prasāritāṃ māyāmicchayānāyāsenaivopasaṃharati, evaṃ śārīro 'pīmāṃ sṛṣṭimupasaṃharet /
svamapi tāvaccharīraṃ śārīro na śaknotyanāyāsenopasaṃhartum /
evaṃ hitakriyādyadarśanādanyāyyā cetamājjagatprakriyeti gamyate // 21 //

adhikaṃ tu bhedanirdeśāt | BBs_2,1.22 |

tuśabdaḥ pakṣaṃ vyāvartayati / yatsarvajñaṃ sarvaśakti brahma nityaśuddhabuddhamuktasvabhāvaṃ śārīrādadhikamanyat, tadvayaṃ jagataḥ sraṣṭṛ brūmaḥ / na tasminhitākaraṇādayo doṣāḥ prasajyante / nahi tasya hitaṃ kiñcitkartavyamastyahitaṃ vā parihartavyaṃ, nityamuktasvabhāvāt / naca tasya jñānapratibandhaḥ śaktipratibandho vā kvacidapyasti, sarvajñatvātsarvaśaktitvācca / śārīrastvanevaṃvidhastasminprasajyante hitākaraṇādayo doṣāḥ / natu taṃ vayaṃ jagataḥ sraṣṭāraṃ brūmaḥ / kuta etat /

bhedanirdeśāt / 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ'' (bṛ. 2.4.5), 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1), 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) 'śārīra ātmā prājñenātmanānvārūḍhaḥ' (bṛ. 4.3.35) ityevañjātīyakaḥ kartṛkarmādibhedanirdeśo jīvādadhikaṃ brahma darśayati /

nanvabhedanirdeśo 'pi darśitaḥ 'tattvamasi' ityevañjātīyakaḥ / kathaṃ bhedābhedau viruddhau saṃbhaveyātām /

naiṣa doṣaḥ / ākāśaghaṭākāśanyāyenobhayasaṃbhavasya tatra tatra pratiṣṭhapitatvāt / apica yadā tattvamasītyevañjātīyakenābhedanirdeśenābhedaḥ pratibodhito bhavatyapagataṃ bhavati tadā jīvasya saṃsāritvaṃ brahmaṇaśca sraṣṭṛtvaṃ, samastasya mithyājñānavijṛmbhitasya bhedavyavahārasya samyagjñānena bādhitatvāt /

tatra kuta eva sṛṣṭiḥ kuto vā hitākaraṇādayo doṣāḥ /
avidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṃghātopādhyavivekakṛtā hi bhrāntirhitākaraṇādilakṣaṇaḥ saṃsāro natu paramārthato 'stītyasakṛdavocāma /
janmamaraṇacchedanabhedanādyabhimānavat /
abādhite tu bhedavyavahāre 'se 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' ityevañjātīyakena bhedanirdeśenāvagamyamānaṃ brahmaṇo 'dhikatvaṃ hitākaraṇādidoṣaprasaktiṃ niruṇaddhi // 22 //

aśmādivac ca tadanupapattiḥ | BBs_2,1.23 |

yathā ca loke pṛthivītvasāmānyānvitānāmapyaśmanāṃ kecinmahārhā maṇayo vajravaiḍūryādayo 'nye madhyamavīryāḥ sūryakāntādayo 'nye prahīṇāḥ śvavāyasaprakṣepaṇārhāḥ pāṣāṇā ityanekavidhaṃ vaicitryaṃ dṛśyate / yathā caikapṛthivīvyapāśrayāṇāmapi bījānāṃ bahuvidhaṃ patrapuṣpaphalagandharasādivaicitryaṃ candanakiṃpākādiṣūpalakṣyate /

yathā caikasyāpyannarasasya lohitādīni keśalomādīni ca vicitrāṇi kāryāṇi bhavanti /
evamekasyāpi brahmaṇo jīvaprājñapṛthaktvaṃ kāryavaicitryaṃ copapadyata ityastadanupapattiḥ /
paraparikalpitadoṣānupapattirtyarthaḥ /
śruteśca prāmāṇyādvikārasya ca vācārambhaṇamātratvātsvapnadṛśyabhāvavaicitryavaccetyabhyuccayaḥ // 23 //

FN: kiṃpāko mahātālaphalam /

8 upasaṃhāradarśanādhikaraṇam. sū. 24-25

upasaṃhāradarśanān neti cen na kṣīravad dhi | BBs_2,1.24 |

cetanaṃ brahmaikamadvitīyaṃ jagataḥ kāraṇamiti yaduktaṃ tannopapadyate / kasmāt / upasaṃhāradarśanāt / iha hi loke kulālādayo ghaṭapaṭādīnāṃ kartāro mṛddaṇḍacakrasūtrādyanekakārakopasaṃhāreṇa saṃgṛhītasādhanāḥ santastattatkāryaṃ kurvāṇā dṛśyante / brahma cāsahāyaṃ tavābhipretaṃ tasya sādhanāntarānupasaṃgrahe sati kathaṃ sraṣṭṛtvamupapadyeta / tasmānna brahma jagatkāraṇamiti cet /

naiṣa doṣaḥ / yataḥ kṣīravaddravyasvabhāvaviśeṣādupapadyate / yathā hi loke kṣīraṃ jalaṃ vā svayameva dadhihimabhāvena pariṇamate 'napekṣya bāhyaṃ sādhanaṃ tathehāpi bhaviṣyati /

nanu kṣīrādyapi dadhyādibhāvena pariṇāmamānapekṣata eva bāhyaṃ sādhanamauṣṇyādikaṃ kathamucyate kṣīravaddhīti /

naiṣa doṣaḥ / svayamapi hi kṣīraṃ yāṃ ca yāvatīṃ ca pariṇāmamātramanubhavati tāvatyeva tvāryate tvauṣṇyādinā dadhibhāvāya / yadi ca svayaṃ dadhibhāvaśīlatā na syānnaivauṣṇyādināpi balāddadhibhāvamāpadyeta / nahi vāyurākāśo vauṣṇyadinā balāddadhibhāvamāpadyate / sādanasāmagryā ca tasya pūrṇatā saṃpādyate /

paripūrṇaśaktikaṃ tu brahma /
na tasyānyena kenacitpūrṇatā saṃpādayitavyā /
śrutiśca bhavati- 'na tasya kāryaṃ kāraṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate /
parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca //

' (śve. 6.2) iti /
tasmādekasyāpi brahmaṇo vicitraśaktiyogātkṣīrādivadvicitrapariṇāma upapadyate // 24 //

FN: kārakāṇāmupasaṃhāro melanam / tvāryate śaighryaṃ kāryate kṣīraṃ dadhibhāvamauṣṇyādinā /

devādivad api loke | BBs_2,1.25 |

syādetat / upapadyate kṣīrādīnāmacetanānāmanapekṣyāpi bāhyaṃ sādhanaṃ dadhyādibhāvaḥ, dṛṣṭatvāt / cetanāḥ punaḥ kulālādayaḥ sādhanasāmagrīmapekṣyaiva tasmai kāryāya pravartamānā dṛśyante / kathaṃ brahma cetanaṃ sadasahāyaṃ pravarteteti / devādivaditi brūmaḥ / yathā loke devāḥ pitara ṛṣaya ityevamādayo mahāprabhāvāścetanā api santo 'napekṣyaiva kiñcidbāhyaṃ sādhanamaiśvaryaviśeṣayogādabhidhyānamātreṇa svata eva bahūni nānāsaṃsthāni śarīrīṇi prāsādādīni ca rathādīni ca nirmimāṇā upalabhyante mantrārthavādetihāsapurāṇaprāmāṇyāt / tantunābhaśca svata eva tantūnsṛjati / balākā cāntareṇaiva śukraṃ garbhaṃ dhatte / padminī cānapekṣya kiñcitprastānasādhanaṃ sarontarātsarontaraṃ pratiṣṭhate / evaṃ cetanamapi brahmānapekṣya bāhyaṃ sādhanaṃ svata eva jagatsrakṣyati / sa yadi brūyādya ete devādayo brahmaṇo dṛṣṭāntā upāttāste dārṣṭrāntikena brahmaṇā na samānā bhavanti / śarīrameva hyacetanaṃ devādīnāṃ śarīrāntarādivibhūtyutpādana upādānaṃ natu cetana ātmā / tantunābhyā ca kṣudratarajantubhakṣaṇāllālā kaṭhinatāmāpadyamānā tanturbhavati / balākā ca stanayitnuravaśravaṇādgarbhaṃ dhatte / padminī ca cetanaprayuktā satyacetanevaiva śarīreṇa sarontaropasarpaṇe vyāpriyate / tasmānaite brahmaṇo dṛṣṭāntā iti /

taṃ prati brūyānnāyaṃ doṣaḥ /
kulālādidṛṣṭāntavailakṣaṇyamātrasya vivakṣitatvāditi /
yathā hi kulālādīnāṃ devādīnāṃ ca samāne cetanatve kulālādayaḥ kāryārambhe bāhyaṃ sādhanamapekṣante na devādayaḥ, tathā brahma cetanamapi na bāhyaṃ sādhanamapekṣiṣyata ityetadvākyaṃ devādyudāharaṇena vivakṣyāmaḥ /
tasmādyathaikasya sāmarthyaṃ dṛṣṭaṃ tathā sarveṣāmeva bhavitumarhatīti nāstyekānta ityabhiprāyaḥ // 25 //

FN: lokyate jñāyater'thoneneti loko mantrārthavādādiśāstraṃ vṛddhavyavahāraśca / abhidhyānaṃ saṃkalpaḥ / yathā bhārate śrīkṛṣṇasya saṃkalpamātreṇa draupadyāḥ paṭaparamparotpattiḥ tathā asahāyasyāpi brahmaṇaḥ kāraṇatvam /

9 kṛtsnaprasaktyadhikaraṇam / sū. 26-29

kṛtsnaprasaktir niravayavatvaśabdakopo vā | BBs_2,1.26 |

cetanamekamadvitīyaṃ brahma kṣīrādivaddevādivaccānapekṣya bāhyasādhanaṃ svayaṃ pariṇamamānaṃ jagataḥ kāraṇamiti sthitam / śāstrārthapariśuddhaye tu punarākṣipati / kṛtsnaprasaktiḥ kṛtsnasya brahmaṇaḥ kāryarūpeṇa pariṇāmaḥ prāpnoti,

niravayavatvāt / yadi brahma pathivyādivatsāvayavamabhaviṣyattato 'syaikadeśaḥ paryaṇaṃsyadekadeśaścāvāsthāsyat / niravayavaṃ tu brahma śrutibhyo 'vagamyate- 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam' (śve. 6.19), 'divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantarohyajaḥ' (mu. 2.1.2), 'idaṃ mahadbhūtamanantamapāraṃ vijñānaghana eva' (bṛ. 2.4.12), 'sa eṣa neti netyātmā' (bṛ. 3.9.26), 'asthūlamanaṇu' (bṛ. 3.8.8) ityādyābhyaḥ sarvaviśeṣapratiṣedhinībhyaḥ / tataścaikadeśapariṇāmasaṃbhavātkṛtsnapariṇāmaprasaktau satyāṃ mūlocchedaḥ prasajyeta /

draṣṭavyatopadeśānarthakyaṃ cāpannamayatnadraṣṭatvātkāryasya, tadvyatiriktasya ca brahmaṇo 'saṃbhavāt ajatvādiśabdakopaśca /
athaitaddoṣaparijihīrṣayā sāvayavameva brahmābhyupagamyeta tathāpi ye niravayavatvasya pratipādakāḥ śabdā udāhṛtāste prakuṣyeyuḥ /
sāvayavatve cānityatvaprasaṅga iti /
sarvathāyaṃ pakṣo na ghaṭayituṃ śakyata ityākṣipati // 26 //

FN: paryaṇaṃsyat pariṇato 'bhaviṣyat / ekadeśaścāvasthāsyadapariṇato 'bhaviṣyat /

śrutes tu śabdamūlatvāt | BBs_2,1.27 |

tuśabdenākṣepaṃ pariharati / na khalvasmatpakṣe kaścidapi doṣo 'sti / na tāvatkṛtsnaprasaktirasti / kutaḥ / śruteḥ / yathaiva hi brahmaṇo jagadutpattiḥ śrūyata evaṃ vikāravyatirekeṇāpi brahmaṇo 'vastānaṃ śrūyate, prakṛtivikārayorbhedena vyapadeśāt 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) iti, 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ / pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti caivañjātīyakāt / tathā hṛdayāyatanatvavacanātsatsaṃpattivacanācca / yadi ca kṛtsnaṃ brahma kāryābhāvenopayuktaṃ syāt 'satā somya tadā saṃpanno bhavati' (chā. 6.81) iti suṣuptigataṃ viśeṣaṇamanupapannaṃ syāt / vikṛtena brahmaṇā nityasaṃpannatvādivikṛtasya ca brahmaṇo 'bhāvāt / tathendriyagocaratvapratiṣedhādbrahmaṇo vikārasya cendriyagocaratvopapatteḥ / tasmādastyavikṛtaṃ brahma / naca niravayavatvaśabdakopo 'sti, śrūyamāṇatvādeva niravayavatvasyāpyabhyupagamyamānatvāt / śabdamūlaṃ ca brahma śabdapramāṇakaṃ nendriyādipramāṇakaṃ tadyathāśabdamabhyupagantavyam / śabdaścobhayamapi brahmaṇaḥ pratipādayatyakṛtsnaprasaktiṃ niravayavatvaṃ ca / laukikānāmapi maṇimantrauṣadhiprabhṛtīnāṃ deśakālanimittavaicitryavaśācchaktayo viruddhānekakāryaviṣayā dṛśyante /

tā api tāvannopadeśamantareṇa kevalena tarkeṇāvagantuṃ śakyante 'sya vastuna etāvatya etatsahāya etadviṣayā etatprayojanāśca śaktaya iti /
kimutācintyasvabhāvasya brahmaṇo rūpaṃ vinā śabdena na nirūpyeta /
tathācāhuḥ paurāṇikāḥ - 'acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet /
prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam //

' iti tasmācchabdamūla evātīndriyārthayāthātmyādhigamaḥ /

nanu śabdenāpi na śakyate viruddhor'thaḥ pratyāyayituṃ niravayavaṃ ca brahma pariṇamate naca kṛtsnamiti / yadi niravayavaṃ brahma syānnaiva pariṇameta / kṛtsnameva vā pariṇameta / atha kenacidrūpeṇa pariṇameta kenaciccāvatiṣṭheteti rūpabhedakalpanātsāvayavameva prasajyeta / kriyāviṣaye hi 'atirātre ṣoḍaśinaṃ gṛhṇāti' 'nātirātre ṣoḍaśinaṃ gṛhṇāti' ityevañjātīyakāyāṃ virodhapratītāvapi vikalpāśrayaṇaṃ virodhaparihārakāraṇaṃ bhavati puruṣatantratvāccānuṣṭhānasya / iha tu vikalpāśrayaṇenāpi na virodhaparihāraḥ saṃbhavatyapuruṣatantratvādvastunaḥ tasmāddurghaṭametaditi /

naiṣa doṣaḥ / avidyākalpitarūpabhedābhyupagamāt / nahyavidyākalpitena rūpabhedena sāvayavaṃ vastu saṃpadyate / nahi timiropahatanayanenāneka iva candramā dṛśyamāno 'neka eva bhavati / avidyākalpitena ca nāmarūpalakṣaṇena rūpabhedena vyākṛtāvyākṛtātmakena tattvānyatvābhyāmanirvacanīyena brahma pariṇāmādisarvavyavahārāspadatvaṃ pratipadyate / pāramārthikena ca rūpeṇa sarvavyavahārātītamapariṇamatavatiṣṭhate / vācārambhaṇamātratvāccāvidyākalpitasya nāmarūpabhedasyeti na niravayavatvaṃ brahmaṇaḥ kupyati /

naceyaṃ pariṇāmaśrutiḥ pariṇāmapratipādanārthā, tatpratipattau phalānavagamāt /
sarvavyavahārahīnabrahmātmabhāvapratipādanārthā tveṣā, tatpratiphalāvagamāt /
'sa eṣa neti netyātmā' ityupakramyāha- 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) iti /
tasmādasmatpakṣe na kaścidapi doṣaprasaṅgo 'sti // 27 //

ātmani caivaṃ vicitrāś ca hi | BBs_2,1.28 |

apica naivātra vivaditavyaṃ kathamekasminbrahmaṇi svarūpānupamardenaivānekākārā sṛṣṭiḥ syāditi /
yata ātmanyapyekasminsvapnadṛśi svarūpānupamardenaivānekākārā sṛṣṭiḥ paṭhyate- 'na tatra rathā na rathayogo na panthāno bhavantyatha rathārathayogānpathaḥ sṛjate' ( bṛ. 4.3.10) ityādinā /
loke 'pi devādiṣu māyāvyādiṣu ca svapnarūpānupamardenaiva vicitrā hastyaśvādisṛṣṭayo dṛśyante /
tathaikasminnapi brahmaṇi svarūpānupamardenaivānekākārā sṛṣṭirbhaviṣyatīti // 28 //

svapakṣadoṣāc ca | BBs_2,1.29 |

pareṣāmapyeṣa samānaḥ svapakṣe doṣaḥ / pradhānavādino 'pi hi niravayavamaparicchinnaṃ śabdādihīnaṃ pradhānaṃ sāvavasya paricchinnasya śabdādimataḥ kāryasya kāraṇamiti svapakṣaḥ / tatrāpi kṛtsnaprasaktirniravayavatvātpradhānasya prāpnoti niravayavatvābhyupagamakopo vā /

nanu naiva tairniravayavaṃ pradhānamabhyupagamyate, sattvarajastamāṃsi trayo guṇā nityāsteṣāṃ sāmyāvasthā pradhāne tairevāvayavaistatsāvayavamiti / naivañjātīyakena sāvayavatvena prakṛto doṣaḥ parihartuṃ pāryate / yataḥ sattvarajastamasāmapyekaikasya samānaṃ niravayavatvam / ekaikameva cetaradvayānugṛhītaṃ sajātīyasya prapañcasyopādānamiti samānatvātsvapakṣadoṣaprasaṅgasya / tarkapratiṣṭhānātsāvayavatvameveti cet /

evavamapyanityatvādidoṣaprasaṅgaḥ / atha śaktaya eva kāryavaicitryasūcitā avayavā ityabhiprāyaḥ / tāstu brahmavādino 'pyavaśiṣṭāḥ /

tathāṇuvādino 'pyaṇuraṇvantareṇa saṃyujyamāno niravayavatvādyadi kārtsyena saṃyujyeta tataḥ prathimānupapatteraṇumātratvaprasaṅgaḥ /
athaikadeśena saṃyujyeta tathāpi niravayavatvābhyupagamakopa iti svapakṣe 'pi samāna eṣa doṣaḥ /
samānatvācca nānyanyatarasminneva pakṣa upakṣeptavyo bhavati /
parihṛtastu brahmavādinā svapakṣe doṣaḥ // 29 //

FN: vaiśeṣikāṇāṃ hyaṇubhyāṃ saṃyujya hyaṇukamekamārabhyate, taistribhirhyaṇukaistryaṇukamekamārabhyata iti prakriyā /

10 sarvopetādhikaraṇam / sū. 30-31

sarvopetā ca taddarśanāt | BBs_2,1.30 |

ekasyāpi brahmaṇo vicitraśaktiyogādupapadyate vicitro vikāraprapañca ityuktam / tatpunaḥ kathamavagamyate paraṃ brahmeti / taducyate / sarvopetā ca taddarśanāt /

sarvaśaktiyuktā ca parā devatetyabhyupagantavyam /
kutaḥ /
taddarśanāt /
yathāhi darśayati śrutiḥ sarvaśaktiyogaṃ parasyā devatāyāḥ - 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto 'vākyanādaraḥ' (chā. 3.14.4), 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.7.1), 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.1.9), 'etasya vā akṣarasya praśāsane gārgisūryācandramasau vidhṛtau tiṣṭhataḥ' (bṛ. 3.8.9) ityevañjātīyakā // 30 //

FN: abhyāttaḥ abhitovyāptaḥ / avākī vāgindriyaśūnyaḥ / anādaro niṣkāmaḥ /

vikaraṇatvān neti cet tad uktam | BBs_2,1.31 |

syādetat vikaraṇāṃ parāṃ devatāṃ śāsti śāstram- 'acakṣuṣkamaśrotramavāgamanāḥ' (bṛ.3.8.8) ityevañjātīyakam / kathaṃ sā sarvaśaktiyuktāpi satī kāryāya prabhavet / devādayo hi cetanāḥ sarvaśaktiyuktā api santa ādhyatmikakāryakaraṇasaṃpannā eva tasmaitasmai kāryāya prabhavanto vijñāyante / kathañca 'neti neti' (bṛ. 3.9.23) iti pratiṣiddhasarvaviśeṣāyā devatāyāḥ sarvaśaktiyogaḥ saṃbhavediti cet /

yadatra vaktavyaṃ tatpurastādevoktam /

śratyavagāhyamevedamatigambhīraṃ brahma na tarkāvagāhyam /
naca yathaikasya sāmarthyaṃ dṛṣṭaṃ tathānyasyāpi sāmarthyena bhavitavyamiti niyamo 'stīti /
pratiṣiddhasarvaviśeṣasyāpi brahmaṇaḥ sarvaśaktiyogaḥ saṃbhavatītyetadapyavidyākalpitarūpabhedopanyāsenoktameva /
tathāca śāstram- 'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ' (śvaṃ. 3.19) ityakaraṇasyāpi brahmaṇaḥ sarvasāmarthyayogaṃ darśayati // 31 //

11 prayojanavattvādhikaraṇam. sū. 32-33

na prayojanavattvāt | BBs_2,1.32 |

anyathā punaścetanakartṛtvaṃ jagata ākṣipati / na khalu cetanaḥ paramātmedaṃ jagadbimbaṃ viracayitumarhati / kutaḥ / prayojanavattvātpravṛttīnām / cetano hi loke buddhipūrvakārī puruṣaḥ pravartamāno na mandopakramāmapi tāvatpravṛttimātmaprayojanānupayogināmārabhamāṇo dṛṣṭaḥ / kimuta gurutarasaṃrambhām / bhavati ca lokaprasiddhyanuvādinī śrutiḥ- 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavati' (bṛ. 2.4.5) iti gurutarasaṃrambhā ceyaṃ pravṛttiryaduccāvacaprapañcaṃ jagadbimbaṃ viracayitavyam / yadīyamapi pravṛttiścetanasya paramātmana ātmaprayojanopayoginī parikalpyeta paritṛptitvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta /

prayojanābhāve vā pravṛttyabhāvo 'pi syāt /
atha cetano 'pi sannunmatto buddhyaparādhādantareṇaivātmaprayojanaṃ pravartamāno dṛṣṭastathā paramātmāpi pravartiṣyata ityucyeta /
tathā sati sarvajñatvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta /
tasmādaśliṣṭā cetanātsṛṣṭiriti // 32 //

FN: buddhyaparādho vivekābhāvaḥ /

lokavat tu līlākaivalyam | BBs_2,1.33 |

tuśabdenākṣepaṃ pariharati / yathā loke kasyacidāptaiṣaṇasya vā vyatiriktaṃ kiñcitprayojanamabhisaṃdhāya kevalaṃ līlārūpāḥ pravṛttayaḥ krīḍāvihāreṣu bhavanti, yathā cocchvāsapraśvāsādayo 'nabhisaṃdhāya bāhyaṃ kiñcitprayojanaṃ svabhāvādeva saṃbhavanti evamīśvarasyāpyanapekṣya kiñcitprayojanāntaraṃ svabhāvādeva kevalaṃ līlārūpā pravṛttirbhaviṣyati / na hīśvarasya prayojanāntaraṃ nirūpyamāṇaṃ nyāyataḥ śrutito vā saṃbhavati / naca svabhāvaḥ paryanuyoktuṃ śakyate /

yadyapyasmākamiyaṃ jagadbimbaviracanā gurutarasaṃrambhevābhāti tathāpi parameśvarasya līlaiva kevaleyaṃ, aparimitaśaktitvāt /
yadi nāma loke līlāsvapi kiñcitsūkṣmaṃ prayojanamutprekṣyeta tathāpi naivātra kiñcitprayojanamutprekṣituṃ śakyate, āptakāmaśruteḥ /
nāpyapravṛttirunmattapravṛttirvā, sṛṣṭiśruteḥ, sarvajñaśruteśca /
naceyaṃ paramārthaviṣayā sṛṣṭiśrutiḥ avidyākalpitanāmarūpavyavahāragocaratvāt, brahmātmabhāvapratipādanaparatvāccetyetadapi naiva vismartavyam // 33 //

FN: vyatiriktaṃ līlāyāḥ sakāśāditi yāvat /

sṛṣṭiśruterapravṛttirnāsti, sarvajñatvaśruterunmattatā nāstīti vibhāgaḥ /

vaiṣamyanairghṛṇyādhikaraṇam / sū. 34-36

vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati | BBs_2,1.34 |

punaśca jagajjanmādihetutvamīśvarasyākṣipyate sthūṇānikhanananyāyena pratijñātasyārthasya dṛḍhīkaraṇāya / neśvaro jagataḥ kāraṇamupapadyate / kutaḥ / vaiṣamyanairghṛṇyaprasaṅgāt / kāṃścidatyantasukhabhājaḥ karoti devādīn, kāṃścidatyantaduḥkhabhājaḥ paśvādīn, kāṃścinmadhyamabhogabhājo manuṣyādīnītyevaṃ viṣamāṃ sṛṣṭiṃ nirmimāṇasyaiśvarasya pṛthagjanasyeva rāgadveṣopapatteḥ /

śrutismṛtyavadhāritasvacchatvādīśvarasvabhāvavilopaḥ prasajyeta / tathā khalajanairapi jugupsitaṃ nirghṛṇatvamatikrūratvaṃ duḥkhayogavidhānātsarvaprajopasaṃhārācca prasajyeta / tasmādvaiṣamyanairghṛṇyaprasaṅgānneśvaraḥ kāraṇamityevaṃ prāpte brūmaḥ - vaiṣamyanairghṛṇye neśvarasya prasajyete / kasmāt / sāpekṣatvāt / yadi hi nirapekṣaḥ kevala īśvaro viṣamāṃ sṛṣṭiṃ nirmimīte syātāmetau doṣau vaiṣamyaṃ nairghṛṇyaṃ ca / natu nirapekṣasya nirmātṛtvamasti / sāpekṣo hīśvaro viṣamāṃ sṛṣṭiṃ nirmimīte / kimapekṣata iti cet / dharmādharmāvapekṣata iti vadāmaḥ / ataḥ sṛjyamānaprāṇidharmādharmāpekṣā viṣamā sṛṣṭiriti nāyamīślavarasyāparādhaḥ / īśvarastu parjanyavaddraṣṭavyaḥ / yathāhi parjanyo vrīhiyavādisṛṣṭau sādhāraṇaṃ kāraṇaṃ bhavati, vrīhiyavādivaiṣamye tu tattadbījagatānyevāsādhāraṇāni sāmarthyāni kāraṇāni bhavanti, evamīśvaro devamanuṣyādisṛṣṭau sādhāraṇaṃ kāraṇaṃ kṣavati / devamanuṣyādivaiṣamye tu tattajjīvagatānyevāsādhāraṇāni karmāṇi kāraṇāni bhavantyevamīśvaraḥ sāpekṣatvānna vaiṣamyanairghṛṇyābhyāṃ duṣyati /

kathaṃ punaravagamyate sāpekṣa īśvaro nīcamadhyamottamaṃ saṃsāraṃ nirmimīta iti /
tathāhi darśayati śrutiḥ - 'eṣa hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣata eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate' (kau.brā. 3.8) iti /
'puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena' (bṛ. 3.2.13) iti ca /
smṛtirapi prāṇikarmaviśeṣāpekṣameveśvarasyānugrahītatvaṃ ca darśayati- 'ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham' (bha.gī. 4.11) ityevañjātīyakā // 34 //

FN: pṛthagjanaḥ pāmaraḥ /

yaṃ janumunninīṣate ūrdhvaṃ netumicchati taṃ sādhu kārayatyeṣa īśvara ityanvayaḥ /

na karmāvibhāgād iti cen nānāditvād | BBs_2,1.35 |

'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti prāksṛṣṭeravibhāgāvadhāraṇānnāsti karma yadapekṣya viṣamā sṛṣṭiḥ syāt / sṛṣṭyuttarakālaṃ hi śarīrādivibhāgāpekṣaṃ karma, karmāpekṣaśca śarīrādivibhāga itītaretarāśrayatvaṃ prasajyeta / ato vibhāgādūrdhvaṃ karmāpekṣa īśvaraḥ pravartatāṃ nāma / prāgvibhāgādvaicitryanimittasya karmaṇo 'bhāvāttulyaivādyā sṛṣṭiḥ prāpnotīti cet /

naiṣa doṣaḥ /
anāditvātsaṃsārasya /
bhavedeṣa doṣo yadyādimānsaṃsāraḥ syāt /
anādau tu saṃsāre bījāṅ kuravaddhetumadbhāvena karmaṇaḥ sargavaiṣamyasya ca pravṛttirna virudhyate // 35 //

kathaṃ punaravagamyate 'nādireṣa saṃsāra iti / ata uttaraṃ paṭhati -

upapadyate cāpy upalabhyate ca | BBs_2,1.36 |

upapadyate ca saṃsārasyānāditvam / ādimattve hi saṃsārasyākasmādudbhūtermuktānāmapi punaḥ saṃsārodbhūtiprasaṅgaḥ, akṛtābhyāgamaprasaṅgaśca, sukhaduḥkhādivaiṣamyasya nirnimittatvāt / naceśvaro vaiṣamyaheturityuktam / nacāvidyā kevalā vaiṣamyasya kāraṇaṃ, ekarūpatvāt / rāgādikleśavāsanākṣiptakarmāpekṣā tvavidyā vaiṣamyakarī syāt / naca karmāntareṇa śarīraṃ saṃbhavati, naca śarīramantareṇa karma saṃbhavatītītaretarāśrayatvaprasaṅgaḥ / anāditve tu bījāṅ kuranyāyenopapatterna kaściddoṣo bhavati / upalabhyate ca saṃsārasyānāditvaṃ śrutismṛtyoḥ / śrutau tāvat 'anena jīvenātmanā' (chā. 6.3.2) iti sargapramukhe śārīramātmānaṃ jīvaśabdena prāṇadhāraṇanimittenābhilapannanādiḥ saṃsāra iti darśayati / ādimattve tu prāganavadhāritaprāṇaḥ san kathaṃ prāṇādadhāraṇanimittena jīvaśabdena sargapramukhe 'bhilapyeta / naca dhārayiṣyatītyato 'bhilapyeta /

anāgatāddhi saṃndhādatītaḥ saṃbandho balavānbhavati, abhiniṣpannatvāt /
'sūryācandramasau dhātā yathāpūrvamakalpayat' (ṛ.saṃ 10.190.3) iti ca mantravarṇaḥ pūrvakalpasadbhāvaṃ darśayati /
smṛtāvapyanāditvaṃ saṃsārasyopalabhyate- 'na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā' (gī. 15.3) iti /
purāṇe cātītānāgatānāṃ ca kalpanāṃ na parimāṇamastīti sthāpitam // 36 //

13 sarvadharmopapattyadhikaraṇam. sū. 37

sarvadharmopapatteś ca | BBs_2,1.37 |

cetanaṃ brahma jagataḥ kāraṇaṃ prakṛtiścetyasminnavadhārite vedārthe parairupakṣiptānvilakṣaṇatvādīndoṣānparyahārṣīdācāryaḥ /
idānīṃ parapakṣapratiṣedhapradhānaṃ prakaraṇaṃ prāripsamāṇaḥ svapakṣaparigrahapradhānaṃ prakaraṇamupasaṃharati /
yasmādasminbrahmaṇi kāraṇe parigṛhyamāṇe pradarśitena prakāreṇa sarve kāraṇadharmā upapadyante 'sarvajñaṃ sarvaśakti mahāmāyaṃ ca brahma' iti, tasmādanatiśaṅkanīyamidamaupaniṣadaṃ darśanamiti // 37 //

iti śrīgovindabhagavatpūjyapādaśiṣyaśaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya prathamaḥ pādaḥ samāptaḥ // 1 //

____________________________________________________________________________________________ ____________________________________________________________________________________________

racanānupapatteś ca nānumānaṃ | BBs_2,2.1 |

yadyapīdaṃ vedāntavākyānāmaidaṃparyaṃ nirūpayituṃ śāstraṃ pravṛttaṃ na tarkśāstravat devalābhir yuktibhiḥ kaṃcit siddhāntaṃ sādhayituṃ dūṣayituṃ vā pravṛttam / tathāpi vedāntavākyam api vyācakṣāṇaiḥ samyagdarśanapratipakṣabhūtāni sāṃkhyādidarśanāni nirākaraṇīyāṇīti tadarthaḥ paraḥ pādaḥ pravartate / vedāntārthanirṇayasya ca samyagdarśanārthatvāt tannirṇayena svapakṣasthāpanaṃ prathamaṃ kṛtaṃ taddyabhyarhitaṃ parapakṣapratyākhyānād iti / nanu mumukṣūṇāṃ mokṣasādhanatvena samyagdarśananirūpaṇāya svapakṣasthāpanam eva kevalaṃ kartuṃ yuktaṃ kiṃ parapakṣanirākaraṇena paradveṣakareṇa / bāḍham evam / tathāpi mahājanaparigṛhītāni mahānti sāṃkhyāditantrāṇi samyagdarśanāpadeśena pravṛttānyupalabhya bhavet keṣāṃcin mandamatīnām etāny api samyagdarśanāyopadeyānītyapekṣā / tathā yuktagāḍhatvasaṃbhavena sarvajñabhāṣitatvācca śraddhā ca teṣvityatastadasāratopapādanāya prayatyate / nanu 'īkṣaternāśabdam' (bra,sū. 1.1.5), 'kāmācca nānumānāpekṣā' (bra,sū. 1.1.18) 'etena sarve vyākhyātā vyākhyātāḥ' (bra,sū. 1.4.28) iti ca pūrvatrāpi sāṃkhyādipakṣapratikṣepaḥ kṛtaḥ, kiṃ punaḥ kṛtakaraṇeneti / taducyate- sāṃkhyādayaḥ svapakṣasthāpanāya vedāntavākyānyapyudāhṛtya svapakṣānuguṇenaiva yojayanto vyācakṣate, teṣāṃ yadvyākhyānaṃ tadvyākhyanābhāsaṃ na samyagvyakhyānamityetāvatpūrvaṃ kṛtam / iha tu vākyanirapekṣaḥ svatantrastadyuktipratiṣedhaḥ kriyata ityeṣa viśeṣaḥ / tatra sāṃkhyā manyante- yathā ghaṭaśarāvādayo bhedā mṛdātmanānvīyamānā mṛdātmakasāmānyapūrvakā loke dṛṣṭāḥ, tathā sarva eva bāhyādhyātmikā bhedāḥ sukhaduḥkhamohātmatayānvīyamānāḥ sukhaduḥkhamohātmakasāmānyapūrvikā bhavitumarhanti / yattatsukhaduḥkhamohātmakaṃ sāmānyaṃ tatttriguṇaṃ pradhānaṃ mṛdvadacetanaṃ cetanasya puruṣārthaṃ sādhayituṃ svabhāvenaiva vicitreṇa vikārātmanā vivartata iti / tathā pariṇāmādibhirapi liṅgaistadeva pradhānamanuminute / tatra vadāmaḥ - yadi dṛṣṭāntabalenaivaitannirūpyeta, nācetanaṃ loke cetanānadhiṣṭhitaṃ svatantraṃ kiñcidviśiṣṭapuruṣārthanirvartanasamarthānvikārānviracayaddṛṣṭam / gehaprāsādaśayanāsanavihārabhūmyādayo hi loke prajñāvadbhiḥ śilpibhiryathākālaṃ sukhaduḥkhaprāptiparihārayogyā racitā dṛśyante / tathedaṃ jagadakhilaṃ pṛthivyādi nānākarmaphalopabhogayogyaṃ bāhyam, ādhyatmikaṃ ca śarīrādi nānājātyanvitaṃ pratiniyatāvayavavinyāsamanekakarmaphalānubhavādhiṣṭhānaṃ dṛśyamānaṃ prajñāvadbhiḥ saṃbhāvitatamaiḥ śilpibhirmanasāpyālocayitumaśakyaṃ sat kathamacetanaṃ pradhānaṃ racayet / loṣṭapāṣāṇādiṣvadṛṣṭatvāt / mṛdādiṣvapi kumabhakārādyadhiṣṭhiteṣu viśiṣṭākārā racanā dṛśyate tadvatpradhānasyāpi cetanāntarādiṣṭhitatvaprasaṅgaḥ / naca mṛdādyupādānasvarūpavyapāśrayeṇaiva dharmeṇa mūlakāraṇamavadhāraṇīyaṃ na bāhyakumbhakārādivyapāśrayeṇeti kiñcinniyāmakamasti / nacaivaṃ sati kiñcidvirudhyate, pratyuta śrutiranugṛhyate cetanakāraṇasamarpaṇāt / ato racanānupapatteśca hetornācetanaṃ jagatkāraṇamanumantavyaṃ bhavati / anvayādyanupapatteśceti caśabdena hetorasiddhiṃ samuccinoti / nahi bāhyādhyātmikānāṃ bhedānāṃ sukhaduḥkhamohātmakatayānvaya upapadyate, sukhādīnāṃ cāntaratvapratīteḥ, śabdādīnāṃ cātadrūpatvapratīteḥ /

tannimittatvapratīteśca /
śabdādyaviśeṣe 'pi ca bhāvanāviśeṣātsukhādiviśeṣopalabdheḥ /
tathā parimitānāṃ bhedānāṃ mūlāṅ kurādīnāṃ saṃsargapūrvakatvaṃ dṛṣṭvā bāhyādhyātmikānāṃ bhedānāṃ parimitatvātsaṃsargapūrvakatvamanumimānasya sattvarajastamasāmapi saṃsargapīrvakatvaprasaṅgaḥ parimitatvaviśeṣāt /
kāryakāraṇabhāvastu prekṣāpūrvakanirmitānāṃ śayanāsanādīnāṃ dṛṣṭa iti na kāryakāraṇabhāvādbāhyādhyātmikānāṃ bhedānāmacetanapūrvakatvaṃ śakyaṃ kalpayitum // 1 //

FN: apadeśena vyājena /

pravṛtteś ca | BBs_2,2.2 |

āstāṃ tāvadiyaṃ racanā / tatsiddhyarthā yā pravṛttiḥ sāmyāvasthānātpracyutiḥ sattvarajastamasāmaṅgāṅgibhāvarūpāpattirviśiṣṭakāryābhimukhapravṛttitā sāpi nācetanasya pradhānasya svatantrasyopapadyate, mṛdādiṣvadarśanādrathādiṣu ca / nahi mṛdādayo rathādayo vā svayamacetanāḥ santaścetanaiḥ kulālādibhiraśvādibhirvānadhiṣṭhitā viśiṣṭakāryābhimukhapravṛttayo dṛśyante dṛṣṭāccādṛṣṭisiddhiḥ / ataḥ pravṛttyanupapatterapi hetornācetanaṃ jagatkāraṇamanumātavyaṃ bhavati /

nanu cetanasyāpi pravṛttiḥ kevalasya na dṛṣṭā /

satyametat / tathāpi cetanasaṃyuktasya rathāderacetanasya pravṛttidṛṣṭā / natvacetanasaṃyuktasya cetanasya pravṛttirdṛṣṭā / kiṃ punaratra yuktam / yasminpravṛttirdṛṣṭā tasya sota yatasaṃyuktasya dṛṣṭā tasya seti /

nanu yasmindṛśyate pravṛttistasyaiva seti yuktamubhayoḥ pratyakṣatvāt / natu pravṛttyāśrayatvena kevalaścetano rathādivatpratyakṣaḥ / pravṛtyāśrayadehādisaṃyuktasyaiva tu cetanasya sadbhāvasiddhiḥ kevalācetanarathādivailakṣaṇyaṃ jīvadehasya dṛṣṭamiti / ata eva ca pratyakṣe dehe sati darśanādasati cādarśanāddehasyaiva caitanyamapīti laukāyatikāḥ pratipannāḥ / tasmādacetanasyaiva pravṛttiriti /

tadabhidhīyate- na brūmo yasminnacetane pravṛttirdṛśyate na tasya seti / bhavatu tasyaiva sā / sā tu cetanādbhavatīti brūmaḥ / tadbhāve bhāvāttadabhāve cābhāvāt / yathā kāṣṭhādivyapāśrayāpi dāhaprakāśalakṣaṇā vikriyānupalabhyamānāpi ca kevale jvalane jvalanādeva bhavati, tatsaṃyoge darśanāttadviyoge cādarśanāttadvat / laukāyatikānāmapi cetana eva deho 'cetanānāṃ rathādīnāṃ pravartako dṛṣṭa ityavipratiṣiddhaṃ cetanasya pravartakatvam /

nanu tava dehādisaṃyuktasyāpyātmano vijñānasvarūpamātravyatirekeṇa pravṛttyanupapatteranupapannaṃ pravartakatvamiti cet /

na / ayaskāntavadrūpādivacca pravṛttirahitasyāpi pravartakatvopapatteḥ / yathāyaskānto maṇiḥ svayaṃ pravṛttirahito 'pyayasaḥ pravartako bhavati / yathā vā rūpādayo viṣayāḥ svayaṃ pravṛttirahitā api cakṣurādīnāṃ pravartakābhavanti / evaṃ pravṛttirahito 'pīśvaraḥ sarvagataḥ sarvātmā sarvajñaḥ sarvaśaktiśca san sarvaṃ pravartayedityupapannam /

ekatvātpravartyābhāve pravartakatvānupapattiriti cet /

na /
avidyāpratyupasthāpitanāmarūpamāyāveśavaśenāsakṛtpratyuktatvāt /
tasmātsaṃbhavati pravṛttiḥ sarvajñakāraṇatve natvacetanakāraṇatve // 2 //

FN: ubhayoḥ pravṛttitadāśrayayoḥ /

payo 'mbuvac cet tatrāpi | BBs_2,2.3 |

syādetat / yathā kṣīramacetanaṃ svabhāvenaiva vatsavivṛddhyarthaṃ pravartate, yathāca jalamacetanaṃ svabhāvenaiva lokopakārāya syandata evaṃ pradhānamacetanaṃ svabhāvenaiva puruṣārthasiddhaye pravartiṣyata iti /

naitatsādhūcyate / yatastatrāpi payombunoścetanādhiṣṭhitayoreva pravṛttirityanumimīmahe / ubhayavādiprasiddhe rathādavacetane kevale pravṛttyadarśanāt / śāstraṃ ca 'yo 'psu tiṣṭhan yo 'po 'ntaro yamayati' (bṛ. 3.7.4), 'etasya vā akṣarasya praśāsane gārgi prācyonyā nadyaḥ syandante' (bṛ. 3.8.9) ityevañjātīyakaṃ samastasya lokaparispanditasyeśvarādhiṣṭhitatāṃ śrāvayati / tasmātsādhyapakṣanikṣiptatvātpayombuvadityanupanyāsaḥ / cetanāyāśca dhenvāḥ snehecchayā payasaḥ pravartakatvopapatteḥ / vatsacoṣaṇena ca payasa ākṛṣyamāṇatvāt /

nacāmbuno 'pyatyantamanapekṣā, nimnabhūmyādyapekṣatvātsyandanasya /
cetanāpekṣatvaṃ tu sarvatropadarśitam /
'upasaṃhāradarśanānneti cenna kṣīravaddhi' (bra.sū. 2.1.24) ityatra tu bāhyanimittanirapekṣamapi svāśrayaṃ kāryaṃ bhavatītyetallokadṛṣṭyā nidarśitam /
śāstradṛṣṭyā tu punaḥ sarvatraiveśvarāpekṣatvamāpadyamānaṃ na parāṇudyate // 3 //

FN: sādhyavattā pakṣeṇa tulyatvāt / anupanyāsaḥ na vicārabhūmiḥ /

vyatirekānavasthiteś cānapekṣatvāt | BBs_2,2.4 |

sāṃkhyānāṃ trayo guṇāḥ sāmyenāvatiṣṭhamānāḥ pradhānam /
natu tadvyatirekeṇa pradhānasya pravartakaṃ nivartakaṃ vā kiñcidbāhyamapekṣyamavastitamasti /
puruṣastūdāsīno na pravartako na nivartaka ityato 'napekṣaṃ pradhānaṃ, anapekṣatvācca kadācitpradhānaṃ mahadādyākāreṇa pariṇamate kadācinna pariṇamata ityetadayuktam /
īśvarasya tu sarvajñatvātsarvaśaktitvānmahāmāyatvācca pravṛttyapravṛttī na virudhyete // 4 //

anyatrābhāvāc ca na tṛṇādivat | BBs_2,2.5 |

syādetat / yathā tṛṇapallavodādi nimittāntaranirapekṣaṃ svabhāvādeva kṣīrādyākāreṇa pariṇamata evaṃ pradhānamapi mahadādyākāreṇa pariṇaṃsyata iti / kathaṃ ca nimittāntaranirapekṣaṃ tṛṇādīti gamyate / nimittāntarānupalambhāt / yadi hi kiñcinnimittamupalabhemahi tato yathākāmaṃ tena tṛṇādyupādāya kṣīraṃ saṃpādayemahi, natu saṃpādayāmahe /

tasmātsvābhāvikastṛṇādeḥ pariṇāmastathā pradhānasyāpi syāditi /

atrocyate- bhavettṛṇādivatsvābhāvikaḥ pradhānasyāpi paraṇāmo yadi tṛṇāderapi svābhāvikaḥ pariṇāmo 'bhyupagamyeta / natvabhyupagamyate, nimittāntaropalabdheḥ / kathaṃ nimittāntaropalabdhiḥ, anyatrābhāvāt / dhenvaiva hyupayuktaṃ tṛṇādi kṣīro bhavati na prahīṇamanaḍudādyupayuktaṃ vā / yadi hi nirnimittametatsyāddhenuśarīrasaṃbandhādanyatrāpi tṛṇādi kṣīrībhavet / naca yathākāmaṃ mānuṣairna śakyaṃ saṃpādayitumityetāvatā nirnimittaṃ bhavati / bhavati hi kiñcitkāryaṃ mānuṣasaṃpādyaṃ kiñciddaivasaṃpādyam /

manuṣyā api śaknuvatyevocitenopāyena tṛṇādyupādāya kṣīraṃ saṃpādayitum /
prabhūtaṃ hi kṣīraṃ kāmayamānāḥ prabhūtaṃ ghāsaṃ dhenuṃ cārayanti /
tataśca prabhūtaṃ kṣīraṃ labhante /
tasmānna tṛṇādivatsvābhāvikaḥ pradhānasya pariṇāmaḥ // 5 //

FN: prahīṇaṃ naṣṭam /

abhyupagame 'py arthābhāvāt | BBs_2,2.6 |

svābhāvikī pradhānapravṛttirna bhavatīti sthāpitam / athāpi nāma bhavataḥ śraddhāmanurudhyamānāḥ svābhāvikīmeva pradhānasya pravṛttimabhyupagacchema tathāpi doṣo 'nuṣajyetaiva / kutaḥ / arthābhāvāt / yadi tāvatsvābhāvikī pradhānasya pravṛttirna kiñcidanyadihāpekṣata ityucyeta tato yathaiva sahakāri kiñcinnāpekṣata evaṃ prayojanamapi kiñcinnāpekṣiṣyate ityataḥ pradhānaṃ puruṣasyārthaṃ sādhayituṃ pravartata itīyaṃ pratijñā hīyeta / sa yadi brūyātsahakāryeva kevalaṃ nāpekṣate na prayojanamapīti / tathāpi pradhānapravṛtteḥ prayojanaṃ vivektavyaṃ bhogo vā syādapavargo vobhayaṃ veti / bhogaścetkīdṛśo 'nādheyātiśayasya puruṣasya bhogo bhavet / anirmokṣaprasaṅgaśca apavargaścetprāgapi pravṛtterapavargasya siddhatvātpravṛttiranarthikā syāt / śabdādyanupalabdhiprasaṅgaśca / ubhayārthatābhyupagame 'pi bhoktavyānāṃ pradhānamātrāṇāmānantyādanirmokṣaprasaṅga eva / nacautsukyanivṛttyarthā pravṛttiḥ /

nahi pradhānasyācetanasyautsukyaṃ saṃbhavati /
naca puraṣasya nirmalasya niṣkalasyautsukyam /
dṛkśaktisargaśaktivaiyarthyabhayāccetpravṛttistarhi dṛkśaktyanucchedavatsargaśaktyanucchedātsaṃsārānucchedādanirmokṣaprasaṅga eva /
tasmātpradhānasya puruṣārthā pravṛttirityetadayuktam // 6 //

FN: arthābhāvāt puruṣārthābhāvaprasaṅgāt /

sukhaduḥkha prāptiparihārarūpātiśayaśūnyasya /

mīyante bhujyante iti mātrā bhogāḥ /

puruṣāśmavad iti cet tathāpi | BBs_2,2.7 |

syādetat / yathā kaścitpuruṣo dṛkśaktisaṃpannaḥ pravṛttiśaktihīnaḥ paṅguraparaṃ puruṣaṃ pravṛttiśaktisaṃpannaṃ dṛkśaktihīnamandhamadhiṣṭhāya pravartayati / yathā vāyaskānto 'śmā svayamapravartamāno 'pyayaḥ pravartayati / evaṃ puruṣaḥ pradhānaṃ pravartayiṣyatīti dṛṣṭāntapratyayena punaḥ pratyavasthānam /

atrocyate- tathāpi naiva doṣānnirmokṣo 'sti / abhyupetahānaṃ tāvaddoṣa āpatati / pradhānasya svatantrasya pravṛttyabhyupagamāt, puruṣasya na pravartakatvānabhyupagamāt / kathaṃ codāsīnaḥ puruṣaḥ pradhānaṃ pravartayet / paṅgurapi hyandhaṃ vāgādibhiḥ puruṣaṃ pravartayati / naivaṃ puruṣasya kaścidapi pravartanavyāpāro 'sti, niṣkriyatvācca / nāpyayaskāntavatsaṃnidhimātreṇa pravartayet / saṃnidhinityatvena pravṛttinityatvaprasaṅgāt / ayaskāntasya tvanityasaṃnidherasti svavyāpāraḥ saṃnidhiḥ, parimārjanādyapekṣā cāsyastītyanupanyāsaḥ puruṣāśmavaditi /

tathā pradhānasyācaitanyātpuruṣasya caudāsīnyāttṛtīyasya ca tayoḥ saṃbandhayiturabhāvātsaṃbandhānupapattiḥ /
yogyatānimitte ca saṃbandhe yogyatānucchedādanirmokṣaprasaṅgaḥ /
pūrvavaccehāpyarthābhāvo vikalpayitavyaḥ /
paramātmanastu svarūpavyapāśrayamaudāsīnyaṃ māyāvyapāśrayaṃ ca pravartakatvamityastyatiśayaḥ // 7 //

aṅgitvānupapatteś ca | BBs_2,2.8 |

itaśca na pradhānasya pravṛttiravalpate /
yaddhi sattvarajastamasāmānyonyaguṇapradhānabhāvamutsṛjya sāmyena svarūpamātreṇāvasthānaṃ sā pradhānāvasthā /
tasyāmavasthāyāmanapekṣasvarūpāṇāṃ svarūpapraṇāśabhayātparasparaṃ pratyaṅgibhāvānupapatteḥ /
bāhyasya ca kasyacitkṣobhayiturabhāvādguṇavaiṣamyanimitto mahadādyutpādo na syāt // 8 //

anyathānumitau ca jñaśaktiviyogāt | BBs_2,2.9 |

athāpi syādanyathā vayamanumimīmahe yathā nāyamanantaro doṣaḥ prasajyeta / nahyanapekṣasvabhāvāḥ kūṭasthāścāsmābhirguṇā abhyupagamyante pramāṇābhāvāt / kāryavaśena tu guṇānāṃ svabhāvo 'bhyupagamyate /

yathā yathā kāryotpāda upapadyate tathā tathaiṣāṃ svabhāvo 'bhyupagamyate / calaṃ guṇavṛttamiti cāstyabhyupagamaḥ / tasmātsāmyāvasthāyāmapi vaiṣamyopagamayogyā eva guṇā avatiṣṭhanta iti / evamapi pradhānasya jñaśaktiviyogādracanānupapattyādayaḥ pūrvoktā doṣāstadavasthā eva / jñaśaktimapi tvanumimānaḥ prativāditvānnivarteta /

cetanamekamanekaprapañcasya jagata upādānamiti brahmavādaprasaṅgāt /
vaiṣamyopagamayogyā api guṇāḥ sāmyāvasthāyāṃ nimittābhāvānnaiva vaiṣamyaṃ bhajeran /
bhajamānā vā nimittābhāvāviśeṣātsarvadaiva vaiṣamyaṃ bhajeranniti prasajyata evāyamanantaro 'pi doṣaḥ // 9 //

vipratiṣedhāc cāsamañjasam | BBs_2,2.10 |

parasparaviruddhaścāyaṃ sāṃkhyānāmabhyupagamaḥ / kvacitsaptendriyāṇyanukrāmanti, kvacidekādaśa / tathā kvacinmahatastanmātrasargamupadiśanti, kvacidahaṅkīrāt / tathā kvacittrīṇyantaḥkaraṇāni varṇayanti kvacidekamiti / prasiddha eva tu śrutyeśvarakāraṇavādinyā virodhastadanuvartinyā ca smṛtyā / tasmādapyasamañjasaṃ sāṃkhyānāṃ darśanamiti /

atrāha- nanvaupaniṣadānāmapyasamañjasameva darśanaṃ tapyatāpakayorjātyantarabhāvānabhyupagamāt / ekaṃ hi brahma sarvātmakaṃ sarvasya prapañcasya kāraṇamabhyupagacchatāmekasyaivātmano viśeṣau tapyatāpakau na jātyantarabhūtāvityabhyupagantavyaṃ syāt /

yadi cetau tapyatāpakāvekasyātmano viśeṣau syātāṃ sa tābhyāṃ tapyatāpakābhyāṃ na nirmucyata iti tāpopaśāntaye samyagdarśanamupadiśacchāstramanarthakaṃ syāt / nahyauṣṇyaprakāśadharmakasya pradīpasya tadavasthasyaiva tābhyāṃ nirmokṣa upapadyate / yo 'pijalataraṅgavīcīphenādyupanyāsaḥ, tatrāpi jalātmana ekasya vīcyādanyo viśeṣā āvirbhāvatirobhāvarūpeṇa nityā eveti samāno jalātmano vīcyādibhiranirmokṣaḥ / prasiddhaścāyaṃ tapyatāpakayorjātyantarabhāvo loke / tathāhi- arthī cārthaścānyonyabhinnau labhyete / yadyarthinaḥ svato 'nyor'tho na syāt, yasyārthino yadviṣayamarthitvaṃ sa tasyārtho nityasiddha eveti na tasya tadviṣayamarthitvaṃ syāt, yathā prakāśātmanaḥ pradīpasya prakāśākhyortho nityasiddha eveti na tasya tadviṣayamarthitvaṃ bhavati / aprāpte hyarthe 'rthino 'rthitvaṃ syāditi / tathārthāsyāpyarthatvaṃ na syāt / yadi syātsvārthatvameva syāt / nacaitadasti / saṃbandhiśabdo hyetāvarthī cārthaśceti / dvayośca saṃbandhinoḥ saṃbandhaḥ syānnaikasyaiva / tasmādbhinnāvetāvarthārthinau / tathānarthānarthināvapi / arthino 'nukūlor'thaḥ pratikūlo 'narthastābhyāmekaparyāyeṇobhābhyāṃ saṃbadhyate / tatrārthasyālpīyastvādbhūyastvāccānarthasyobhāvapyarthānarthāvanarthaṃ eveti tāpakaḥ sa ucyate / tapyastu puruṣo ya ekaḥ paryāyeṇobhābhyāṃ saṃbadhyata iti tayostapyatāpakayorekātmatāyāṃ mokṣānupapattiḥ / jātyantarabhāve tu tatsaṃyogahetuparihārātsyādapi kadācinmokṣopapattiriti /

atrocyate- na / ekatvādeva tapyatāpakabhāvānupapatteḥ / bhavedeṣa doṣo yadyekātmatāyāṃ tapyatāpakāvānyonyasya viṣayaviṣayibhāvaṃ pratipadyeyātām / natvetadastyekatvādeva / nahyagnirekaḥ sansvamātmānaṃ dahati prakāśayati vā satyapyauṣṇyaprakāśādidharmabhede pariṇāmitve ca / kiṃ kūṭasthe brahmaṇyekasmiṃstapyatāpakabhāvaḥ saṃbhavet / kva punarayaṃ tapyatāpakabhāvaḥ syāditi /

ucyate- kiṃ na paśyasi karmabhūto jīvaddehastapyastāpakaḥ saviteti /

nanu taptirnāma duḥkhaṃ sā cetayiturnācetanasya dehasya / yadi hi dehasyaiva taptiḥ syātsā dehanāśe svayameva naśyatīti tannāśāya sādhanaṃ naiṣitavyaṃ syāditi /

ucyate- dehābhāve 'pi kevalasya cetanasya taptirna dṛṣṭā / naca tvayāpi taptirnāma vikriyā cetayituḥ kevalasyeṣyate / nāpi dehacetanayoḥ saṃhatatvamaśuddhyādidoṣaprasaṅgāt / naca taptereva taptimabhyupagacchati /

kathaṃ tavāpi tapyatāpakabhāvaḥ sattvaṃ tapyaṃ tāpakaṃ raja iti cet /

na / tābhyāṃ cetanasya saṃhatatvānupapatteḥ / sattvānurodhitvāccetano 'pi tapyata iveti cet, paramārthatastarhi naiva tapyata ityāpatatīvaśabdaprayogāt / na cettapyate nevaśabdo doṣāya / nahi ḍuṇḍubhaḥ sarpaṃ ivetyetāvatā saviṣo bhavati / sarpo vā ḍuṇḍubha ivetyetāvatā nirviṣo bhavati / ataścāvidyākṛto 'yaṃ tapyatāpakabhāvo na pāramārthika ityabhyupagantavyamiti / naivaṃ sati mamāpi kiñcidduṣyati / atha pāramārthikameva cetanasya tapyatvamabhyupagacchasi tavaiva sutarāmanirmokṣaḥ prasajyeta , nityatvābhyupagamācca tāpakasya / tapyatāpakaśaktyornityatve 'pi sanimittasaṃyogāpekṣatvāpatteḥ saṃyoganimittādarśananivṛttāvātyantikaḥ saṃyogoparamaḥ, tataścātyantiko mokṣa upapanna iti cet /

na /

adarśanasya tamaso nityatvābhyupagamāt /
guṇānāṃ codbhāvābhibhavayoraniyatatvādaniyataḥ saṃyoganimittoparama iti viyogasyāpyaniyatatvātsāṃkhyasyaivānirmokṣo 'parihāryaḥ syāt /
aupaniṣadasya tvātmaikatvābhyupagamādekasya ca viṣayaviṣayibhāvānupapattervikārabhedasya ca vācārambhaṇamātratvaśravaṇādanirmokṣaśaṅkā svapne 'pi nopajāyate /
vyavahāre tu yatra yathā dṛṣṭastapyatāpakabhāvastatra tathaiva sa iti na codayitavyaḥ parihartavyo vā bhavati // 10 //

FN: tvaḍyātrameva hi buddhīndriyamanekarūpādigrahaṇasamarthamekaṃ, sarmendriyāṇi pañca, saptamaṃ ca mana iti saptendriyāṇi /

jñānendriyāṇi pañca karmendriyāṇi pañca manaścetyekādaśa /

buddhirahaṅkāro mana iti trāṇi /

ekamiti buddhireva /

2 mahaddīrghādhikaraṇam / sū. 11

pradhānakāraṇavādo nirākṛtaḥ / paramāṇukāraṇavāda idānīṃ nirākartavyaḥ / tatrādau tāvadyo 'ṇuvādinā brahmavādini doṣa utprekṣyate sa pratisamādhīyate / tatrāyaṃ vaiśeṣikāṇāmabhyupagamaḥ - kāraṇadravyasamavāyino guṇāḥ kāryadravye samānajātīyaṃ guṇāntaramārabhante, śuklebhyastantubhyaḥ śuklasya paṭasya prasavadarśanāttadviparyayādarśanācca / tasmāccetanasya brahmaṇo jagatkāraṇatve 'bhyupagamyamāne kārye 'pi jagati cetanyaṃ samaveyāt / tadadarśanāttu na cetanaṃ brahma jagatkāraṇaṃ bhavitumarhatīti / imamabhyupagamaṃ tadīyayaiva prakriyayā vyabhicārayati-

mahaddīrghavad vā hrasvaparimaṇḍalābhyām | BBs_2,2.11 |

eṣā teṣāṃ prakriyā- paramāṇavaḥ kila kañcitkālamanārabdhakāryā yathāyogaṃ rūpādimantaḥ pārimaṇḍalyaparimāṇaśca tiṣṭhanti / te ca paścādadṛṣṭādipuraḥsarāḥ saṃyogasacivāśca santo dvyaṇukādikrameṇa kṛtsnaṃ kāryajātamārabhante / kāraṇaguṇāśca kārye guṇāntaram / yadā dvau paramāṇū dvyaṇukamārabhete tadā paramāṇugatā rūpādiguṇaviśeṣāḥ śuklādayo dvyaṇuke śaklādīnaparānārabhante / paramāṇuguṇaviśeṣastu pārimāṇḍalyaṃ na dvyaṇuke pārimāṇḍalyamaparamārabhate, dvyaṇukasya parimāṇāntarayogābhyupagamāt / aṇutvahrasvatve hi dvyamukavartinī parimāṇe varṇayanti / yadāpi dve dvyaṇuke caturaṇukamārabhete tadāpi samānaṃ dvyaṇukasamavāyināṃ śuklādīnāmārambhakatvam / aṇutvahrasvatve tu dvyaṇukasamavāyinī api naivārabhete, caturaṇukasya mahattvādīrghatvaparimāṇayogābhyupagamāt /

yadāpi bahavaḥ paramāṇavo bahūni vā dvyaṇukāni dvyaṇukasahito vā paramāṇuḥ kāryamārabhate tadāpi samānaiṣā yojanā / tadevaṃ yathā paramāṇoḥ parimaṇḍalātsato 'ṇu hrasvaṃ ca dvyaṇukaṃ jāyate mahaddīrghaṃ ca tryaṇukādi na parimaṇḍalam, yathā vā dvyaṇukādaṇorhrasvācca sato mahaddīrghaṃ ca tryaṇukaṃ jāyate nāṇu no hrasvam, evaṃ cetanādbrahmaṇo 'cetanaṃ jagajjaniṣyata ityabyupagame kiṃ tava cchinnam / atha manyase virodhinā parimāṇāntareṇākrāntaṃ kāryadravyaṃ dvyaṇukādītyato nārambhakāṇi kāraṇagatāni pārimaṇḍalyādīnītyabhyupagacchāmi, natu cetanāvirodhinā guṇāntareṇa jagata ākrāntatvamasti, yena kāraṇagatā cetanā kārye cetanāntaraṃ nārabheta / nahyacetanā nāma cetanāvirodhī kaścidguṇo 'sti, cetanāpratiṣedhamātratvāt / tasmātpārimāṇḍalyādivaiṣamyātprāpnoti cetanāyā ārambhakatvamiti /

naivaṃ maṃsthāḥ / yathā kāraṇe vidyamānānāmapi pārimāṇḍalyādināmanārambhakatvamevaṃ caitanyasyāpītyasyāṃśasya samānatvāt / naca parimāṇāntarakrāntatvaṃ pārimāṇḍalyādīnāmārambhakatvopapatteḥ / ārabdhamapi kāryadravyaṃ prāgguṇārambhātkṣaṇamātramaguṇaṃ tiṣṭhatītyabhyupagamāt / naca parimāṇāntarārambhe vyagrāṇi pārimāṇḍalyādīnītyataḥ svasamānajātīyaṃ parimāṇāntaraṃ nārabhante parimāṇāntarasyānyahetutvābhyupagamāt / 'kāraṇabahutvātkāraṇamahatvātpracayaviśeṣācca mahat' (vai. sū. 7.1.9) 'tadviparītamaṇu' (7.1.10 ) 'etena dīrghatvahrasvatve vyākhyāte' (7.1.17) iti hi kāṇabhujāni sūtrāṇi / naca saṃnidhānaviśeṣātkutaśctkāraṇabahutvādīnyevārabhante na pārimāṇḍalyādīnītyucyeta, dravyāntare guṇāntare vārabhyamāṇe sarveṣāmeva kāraṇaguṇānāṃ svāśrayasamavāyaviśeṣāt / tasmātsvabhāvādeva pārimāṇḍalyādīnāmanārambhakatvaṃ, tathā cetanāyā apīti draṣṭavyam / saṃyogācca dravyādīnāṃ vilakṣaṇānāmutpattidarśanātsamānajātīyotpattivyabhicāraḥ / dravye prakṛte guṇodāharaṇamayuktamiti cet /

na / dṛṣṭāntena vilakṣaṇārambhamātrasya vivakṣitatvāt / naca dravyasya dravyamevodāhartavyaṃ guṇasya vā guṇa eveti kaścinniyame heturasti / sūtrakāro 'pi bhavatāṃ dravyasya guṇamudājahāra- 'pratyakṣāpratyakṣāṇāmapratyakṣatvātsaṃyogasya pañcātmakaṃ na vidyate' (vai. sū. 4.2.2) iti / yathā pratyakṣāpratyakṣayorbhūmyākāśayoḥ samavayansaṃyogo 'pratyakṣa evaṃ pratyakṣāpratyakṣeṣu pañcasu bhūteṣu samavayaccharīramapratyakṣaṃ syāt / pratyakṣaṃ hi śarīram / tasmānna pāñcabhautikamiti / etaduktaṃ bhavati- guṇaśca saṃyogo dravyaṃ śarīram / 'dṛśyate tu' (bra. sū. 2.1.6) iti cātrāpi vilakṣaṇotpattiḥ prapañcitā /

nanvevaṃ sati tenaivaitadgatam /

neti brūmaḥ / tatsāṃkhyaṃ pratyuktam, etattu vaiśeṣikaṃ prati /

nanvatideśo 'pi samānanyāyatayā kṛtaḥ 'etena śiṣṭāparigrahā api vyākhyātāḥ' (bra.sū. 2.1.12) iti /
satyametat /
tasyaiva tvayaṃ vaiśeṣikaprakriyārambhe tatprakriyānugatena nidarśanena prapañcaḥ kṛtaḥ // 11 //

FN: paramāṇuḥ parimaṇḍalaḥ tadgataṃ parimāṇaṃ pārimāṇḍalyam /

dve dve iti paṭhitavyam /

3 paramāṇujagadakāraṇatvādhikaraṇam / sū. 12-17

ubhayathāpi na karmātastadabhāvaḥ | BBs_2,2.12 |

idānīṃ paramāṇukāraṇavādaṃ nirākaroti / sa ca vāda itthaṃ samuttiṣṭhata- paṭādīni hi loke sāvayavāni dravyāṇi svānugateraiva saṃyogasacivaistantvādibhirdravyairārabhyamāṇāni dṛṣṭāni / tatsāmānyena yāvatkiñcitsāvayavaṃ tatsarvaṃ svānugateraiva saṃyogasacivaistairdravyairārabdhamiti gamyate / sa cāyamavayavāvayavivibhāgo yato nivartate so 'pakarṣaparyantagataḥ paramāṇuḥ / sarvaṃ cedaṃ jagadgirisamudrādikaṃ sāvayavaṃ, sāvayavatvāccādyantavat / nacākāraṇena kāryeṇa bhavitavyamityataḥ paramāṇavo jagataḥ kāraṇamiti kaṇabhugabhiprāyaḥ / tānīmāni catvāri bhūtāni bhūmyudakatejaḥpavanākhyāni sāvayavānyupalabhya caturvidhāḥ paramāṇavaḥ parikalpyante teṣāṃ cāpakarṣaparyantagatatvena parato vibhāgāsaṃbhavādvanaśyatāṃ pṛthivyādīnāṃ paramāṇuparyanto vibhāgo bhavati sa pralayakālaḥ / tataḥ sargakāle ca vāyavīyeṣvaṇuṣvadṛṣṭāpekṣaṃ karmotpadyate tatkarma svāśrayamaṇumaṇvantareṇa saṃniyukti tato dvyaṇukādikrameṇa vāyurutpadyate / evamagnirevamāpa evaṃ pṛthivī / evameva śarīraṃ sendriyamiti / evaṃ sarvamidaṃ jagadaṇubhyaḥ saṃbhavati / aṇugatebhyaśca rūpādibhyo dvyaṇukādigatāni rūpādīni saṃbhavanti tantupaṭanyāyeneti kāṇādā manyante / tatredamabhidhīyate- vibhāgāvasthānāṃ tāvadaṇūnāṃ saṃyogaḥ karmāpekṣo 'bhyupagantavyaḥ, karmavatāṃ tantvādīnāṃ saṃyogadarśanāt / karmaṇaśca kāryatvānnimittaṃ kimapyabhyupagantavyam / anabhyupagame nimittābhāvānnāṇuṣvādyaṃ karmasyāt / abhyupagame 'pi yadi prayatno 'bhighātādirvā (athā)yathādṛṣṭaṃ kimapi karmaṇo nimittamabhyupagamyeta tasyāsaṃbhavānnaivāṇuṣvādyaṃ karma syāt / nahi tasyāmavasthāyāmātmaguṇaḥ prayatnaḥ saṃbhavati śarīrābhāvāt / śarīrapratiṣṭhe hi manasyātmanaḥ saṃyoge satyātmaguṇaḥ prayatno jāyate / etenābhighātādyapi dṛṣṭaṃ nimittaṃ pratyākhyatavyam / sargottarakālaṃ hi tatsarvaṃ nādyasya karmaṇo nimittaṃ saṃbhavati / athādṛṣṭamādyasya karmaṇo nimittamityucyeta tatpunarātmasamavāyi vā syādaṇusamavāyi vā / ubhayathāpi nādṛṣṭanimittamaṇuṣu karmāvakalpetādṛṣṭasyācetanatvāt / nahyacetanaṃ cetanenānadhiṣṭhitaṃ svatantraṃ pravartate pravartayati veti sāṃkhyaprakriyāyāmabhihitam / ātmanaścānutpannacaitanyasya tasyāmavasthāyāmacetanatvāt / ātmasamavāyitvābhyupagamācca nādṛṣṭamaṇuṣu karmaṇo nimittaṃ syādasaṃbandhāt / adṛṣṭavatā puruṣeṇāstyaṇūnāṃ saṃbandha iti cet, saṃbandhasātatyātpravṛttisātatyaprasaṅgo niyāmakāntarābhāvāt / tadevaṃ niyatasya kasyacitkarmanimittasyābhāvānnāṇuṣvādyaṃ karma syāt / karmābhāvāttanibandhanaḥ saṃyogo na syāt / saṃyogābhāvācca tannibandhanaṃ dvyaṇukādi kāryajātaṃ na syāt / saṃyogaścāṇoraṇvantareṇa sarvātmanā vā syādekadeśena vā / sarvātmanā cedupacayānupapatteraṇumātratvaprasaṅgo dṛṣṭaviparyayaprasaṅgaśca / pradeśavato dravyasya pradeśavatā dravyāntareṇa saṃyogasya dṛṣṭatvāt / ekadeśena cetsāvayavatvaprasaṅgaḥ / paramāṇūnāṃ kalpitāḥ pradeśāḥ syuriti cet / kalpitānāmavastutvādavastveva saṃyoga iti vastunaḥ kāryasyāsamavāyikāraṇaṃ na syāt / asati cāsamavāyikāraṇe dvyaṇukādikāryadravyaṃ notpadyeta / yathācādisarge nimittābhāvātsaṃyogotpattyarthaṃ karma nāṇūnāṃ saṃbhavatyevaṃ mahāpralaye 'pi vibhāgotpattyarthaṃ karma naivāṇūnāṃ saṃbhavet /

nahi tatrāpi kiñcinniyataṃ tannimittaṃ dṛṣṭamasti /
adṛṣṭamapi bhogaprasiddhyarthaṃ na pralayaprasiddhyarthamityato nimittābhāvānna syādaṇūnāṃ saṃyogotpattyarthaṃ vibhāgotpattyarthaṃ vā karma /
ataśca saṃyogavibhāgābhāvāttadāyattayoḥ sargapralayayorabhāvaḥ prasajyeta /
tasmādanupapanno 'yaṃ paramāṇukāraṇavādaḥ // 12 //

FN: svānugataiḥ svasaṃbaddhaiḥ / saṃbandhaścādhāryādhārabhūtaḥ pratyayahetuḥ samudāyaḥ /

samavāyābhyupagamāc ca sāmyād anavasthiteḥ | BBs_2,2.13 |

samavāyābhyupagamācca tadabhāva iti prakṛtenāṇuvādanirākaraṇena saṃbadhyate / dvābhyāṃ cāṇubhyāṃ dvyaṇukamutpadyamānamatyantabhinnamaṇubhyāmaṇvoḥ samavaitītyabhyupagamyate bhavatā / nacaivamabhyupagacchatā śakyate 'ṇukāraṇatā samarthayitum / kutaḥ / sāmyādanavasthiteḥ / yathaiva hyaṇubhyāmatyantabhinnaṃ sadvyaṇukaṃ samavāyalakṣaṇena saṃbandhena tābhyāṃ saṃbadhyata evaṃ samavāyo 'pi samavāyibhyo 'tyantabhinnaḥ sansamavāyalakṣaṇenānyenaiva saṃvandhena samavāyibhiḥ saṃbadhyetātyantabhedasāmyāt / tataśca tasya tasyānyonyaḥ saṃbandhaḥ kalpayitavya ityanavasthaiva prasajyeta /

nanviha pratyayagrāhyaḥ samavāyo nityasaṃbaddha eva samavāyibhirgṛhyate nāsaṃbaddhaḥ saṃbandhāntarāpekṣo vā / tataśca na tasyānyaḥ saṃbandhaḥ kalpayitavyo yenānavasthā prasajyeteti /

netyucyate / saṃyogo 'pyevaṃ sati saṃyogibhirnityasaṃbaddha eveti samavāyavannānyaṃ saṃbandhamapekṣeta / athārthāntaratvātsaṃyogaḥ saṃbandhāntaramapekṣeta, samavoyo 'pi tarhyarthāntaratvātsaṃbandhāntaramapekṣeta / naca guṇatvātsaṃyogaḥ saṃbandhāntaramapekṣate na samavāyo 'guṇatvāditi yujyate vaktum / apekṣākāraṇasya tulyatvāt /

guṇaparibhāṣāyāścātantratvāt /
tasmādarthāntaraṃ samavāyamabhyupagacchataḥ prasajyetaivānavasthā /
prasajyamānāyāṃ cānavasthāyāmekāsiddhau sarvāsiddherdvābhyāmaṇubhyāṃ dvyaṇuka naivotpadyeta /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 13 //

nityam eva ca bhāvāt | BBs_2,2.14 |

apicāṇavaḥ pravṛttisvabhāvā vā nivṛttisvabhāvā vobhayasvabhāvā vānubhayasvabhāvā vābhyupagamyante gatyantarābhāvāt / caturdhāpi nopapadyate / pravṛttisvabhāvatve nityameva pravṛtterbhāvātpralayābhāvaprasaṅgaḥ / nivṛttisvabhāvatve 'pi nityameva nivṛtterbhāvātsargābhāvaprasaṅgaḥ /

ubhayasvabhāvatvaṃ ca virodhādasamañjasam /
anubhayasvabhāvatve tu nimittavaśātpravṛttinivṛttyorabhyupagamyamānayoradṛṣṭādernimittasya nityasaṃnidhānānnityapravṛttiprasaṅgāt /
atantratve 'pyadṛṣṭāderanityāpravṛttiprasaṅgāt /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 14 //

rūpādimattvāc ca viparyayo darśanāt | BBs_2,2.15 |

sāvayavānāṃ dravyāṇāmavayavavaśo vibhajyamānānāṃ yataḥ paro vibhāgo na saṃbhavati te caturvidhā rūpādimantaḥ paramāṇavaścaturvidhasya rūpādimato bhūtabhautikasyārambhakā nityāśceti yadvaiśeṣikā abhyupagacchanti sa teṣāmabhyupagamo nirālambana eva / yato rūpādimattvātparamāṇūnāmaṇutvanityatvaviparyayaḥ prasajyeta / paramakāraṇāpekṣayā sthūlatvamanityatvaṃ ca teṣāmabhipretaviparītamāpadyetetyarthaḥ / kutaḥ / evaṃ loke dṛṣṭatvāt / yadi loke rūpādimadvastu tatsvakāraṇāpekṣayā sthūlamanityaṃ ca dṛṣṭam / tadyathā paṭastantūnapekṣya sthūle 'nityaśca bhavati tantavaścaṃśūnapekṣya sthūlā anityāśca bhavanti, tathācāmī paramāṇavo rūpādimantastairabhyupagamyante, tasmātte 'pi kāraṇavantastadapekṣayā sthūlā anityāśca prāpnuvanti / yacca nityatve kāraṇaṃ tairuktam- 'sadakāraṇavannityam' (vai. sū. 4.1.1) iti / tadapyevaṃ satyaṇuṣu na saṃbhavati / uktena prakāreṇāṇūnāmapi kāraṇavattvopapatteḥ / yadapi nityatve dvitīyaṃ kāraṇamuktam- 'anityamiti ca viśeṣataḥ pratiṣedhābhāvaḥ' (vai. sū. 4.1.4) iti / tadapi nāvaśyaṃ paramāṇūnāṃ nityatvaṃ sādhayati / asati hi yasminkasmiṃścinnitye vastuni nityaśabdena nañaḥ samāso nopapadyate / na punaḥ paramāṇunityatvamevāpekṣyate /

taccāstyeva nityaṃ paramakāraṇaṃ brahma / naca śabdārthavyavahāramātreṇa kasyacidarthasya prasiddhirbhavati, pramāṇāntarasiddhayoḥ śabdārthayorvyavahārāvatārāt / yadapi nityatve tṛtīyaṃ kāraṇamuktam- 'avidyā ca' (vai. sū. 4.1.5) iti, tadyadyevaṃ vivrīyate satāṃ paridṛśyamānakāryāṇāṃ kāraṇānāṃ pratyakṣeṇāgrahaṇamavidyeti, tato dvyaṇukanityatāpyāpadyeta / athādravyatve satīti viśeṣyeta tathāpyakāraṇavattvameva nityatānimittamādyeta / tasya ca prāgevoktatvāt 'avidyā ca' iti punaruktaṃ syāt / athāpi kāraṇavibhāgātkāraṇavināśāccanyasya tṛtīyasya vināśahetorasaṃbhavo 'vidyā sā paramāṇūnāṃ nityatvaṃ khyapayatīti vyākhyāyeta / nāvaśyaṃ vinaśyadvastu dvābhyāmeva hetubhyāṃ vinaṣṭumarhatiti niyamo 'sti /

saṃyogasacive hyanekasmiṃśca dravye dravyāntarasyārambhake 'bhyupagamyamāna etadevaṃ syāt /
yadā tvapāstaviśeṣaṃ sāmānyātmakaṃ kāraṇaṃ viśeṣavadavasthāntaramāpadyamānamārambhakamabhyupagamyate tadā ghṛtakāṭhinyavilayanavanmūrtyavasthāvilayanenāpi vināśa upapadyate /
tasmādrūpādimattvātsyādabhipretaviparyayaḥ paramāṇūnām /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 15 //

ubhayathā ca doṣāt | BBs_2,2.16 |

gandharasarūpasparśaguṇā sthūlā pṛthivī, rūparasasparśaguṇāḥ sūkṣmā āpaḥ, rūpasparśaguṇaṃ sūkṣmataraṃ tejaḥ, sparśaguṇaḥ sūkṣmatamo vāyurityevametāni catvāri bhūtānyupacitāpacitaguṇāni sthūlasūkṣmatarasūkṣmatamatāratamyopetāni ca loke lakṣyante / tadvatparamāṇavo 'pyupacitāpacitaguṇāḥ kalpyeranna vā / ubhayathāpi ca doṣānuṣaṅgo 'parihārya eva syāt / kalpyamāne tāvadupacitāpacitaguṇatva upacitaguṇānāṃ mūrtyupacayādaparamāṇutvaprasaṅgaḥ / nacāntareṇāpi mūrtyupacayaṃ guṇopacayo bhavatītyucyate, kāryeṣu bhūteṣu guṇopacaye mūrtyupacayadarśanāt / akalpyamāne tūpacitāpacitaguṇatve paramāṇutvasāmyaprasiddhaye yadi tāvatsarvaṃ ekaikaguṇā eva kalpyeraṃstatastejasi sparśasyopalabdhirna syāt, apsu rūpasparśayoḥ, pṛthivyāṃ ca rasarūpasparśānāṃ,

kāraṇaguṇapūrvakatvātkāryaguṇānām /
atha sarve caturguṇā eva kalpyetan, tato 'psvapi gandhasyopalabdhiḥ syāt, tejasi gandharasayoḥ, vāyau gandharūparasānām /
nacaivaṃ dṛśyate /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 16 //

FN: mūrtyupacayāt sthaulyādityarthaḥ /

aparigrahāc cātyantam anapekṣā | BBs_2,2.17 |

pradhānakāraṇavādo vedavidbhirapi kaiścinmanvādibhiḥ satkāryatvādyaṃśopajīvanābhiprāyeṇopanibaddhaḥ / ayaṃ tu paramāṇukāraṇavādo na kaiścidapi śiṣṭaiḥ kenacidapyaṃśena parigṛhīta ityatyantamevānādaraṇīyo vedavādibhiḥ / apica vaiśeṣikāstantrārthabhūtānṣaṭpadārthāndravyaguṇakarmasāmānyaviśeṣasamavāyākhyānatyantabhinnānbhinnalakṣaṇānabhyupagacchanti / yathā manuṣyo 'śvaḥ śaśa iti / tathātvaṃ cābhyupagamya tadviruddhaṃ dravyādhīnatvaṃ śeṣāṇamabhyupagacchanti / tannopapadyate / katham / yathā hi loke śaśakuśapalāśaprabhṛtīnāmatyantabhinnānāṃ satāṃ netaretarādhīnatvaṃ bhavati, evaṃ dravyādīnāmatyantabhinnatvānnaiva dravyādhīnatvaṃ guṇādīnāṃ bhavitumarhati / atha bhavati dravyādhīnatvaṃ guṇādīnāṃ tato dravyabhāve bhāvāddravyābhāve 'bhāvāddravyameva saṃsthānādibhedādanekaśabdapratyayabhāgbhavati / yathā devadatta eka eva sannavasthāntarayogādanekaśabdapratyayabhāgbhavati tadvat / tathā sati sāṃkhyasiddhāntaprasaṅgaḥ svasiddhāntavirodhaścāpadyeyātām /

nanvagneranyasyāpi sato dhūmasyāgnyadhīnatvaṃ dṛśyate /

satyaṃ dṛśyate / bhedapratītestu tatrāgnidhūmayoranyatvaṃ niścīyate / iha tu śuklaḥ kambalo rohiṇī dhenurnīlamutpalamiti dravyasyaiva tasya tasya tena tena viśeṣeṇa pratīyamānatvānnaiva dravyaguṇayoragnidhūmayoriva bhedapratītirasti / tasmāddravyātmakatā guṇasya / etena karmasāmānyaviśeṣasamavāyānāṃ dravyātmakatā vyākhyātā / guṇā(dī)nāṃ dravyādhīnatvaṃ dravyaguṇayorayutasiddhatvāditi yaducyeta, tatpunarayutasiddhatvamapṛthagdeśatvaṃ vā syādapṛthakkālatvaṃ vāpṛthaksvabhāvatvaṃ vā / sarvathāpi nopapadyate / apṛthakagdeśatve tāvatsvābhyupagamo virudhyeta / katham / tantvārabdho hi paṭaṣṭantudeśo 'bhyupagamyate na paṭadeśaḥ / paṭasya tu guṇāḥ śuklatvādayaḥ paṭadeśā abhyupagamyante na tantudeśāḥ / tathācāhuḥ - 'dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaram' (vai. sū. 1.1.10) iti / tantavo hi kāraṇadravyāṇi kāryadravyaṃ paṭamārabhante / tantugatāśca guṇāḥ śuklādayaḥ kāryadravye paṭe śuklādiguṇāntaramārabhanta iti hi te 'bhyupagacchanti / so 'bhyupagamo dravyaguṇayorapṛthagdeśatve 'bhyupagamyamāne bādhyeta /

athāpṛthakkālatvamayutasiddatvamucyeta, savyadakṣiṇayorapi goviṣāṇayorayutasiddhatvaṃ prasajyeta / tathāpṛthaksvabhāvatve tvayutasiddhatvena dravyaguṇayorātmabhedaḥ saṃbhavati, tasya tādātmyenaiva pratīyamānatvāt / yutasiddhayoḥ saṃbandhaḥ saṃyogo 'pyutasiddhayostu samavāya ityayamabhyupagamo mṛṣaiva teṣāṃ, prāksiddhasya kāryātkāraṇasyāyutasiddhatvānupapatteḥ /

athānyatarāpekṣa evāyamabhyupagamaḥ syādayutasiddhasya kāryasya kāraṇena saṃbandhaḥ samavāya iti, evamapi prāgsiddhasyālabdhātmakasya kāryasya kāraṇena saṃbandho nopapadyate dvayāyattatvātsaṃbandhasya / siddhaṃ bhūtvā saṃbadhyata iti cet, prākkāraṇasaṃbandhātkāryasya siddhāvabhyupagamyamānāyāmayutasiddhyabhāvātkāryakāraṇayoḥ saṃyogavibhāgau na vidyete itīdaṃ duruktaṃ syāt / yathā cetpannamātrasyākriyasya kāryadravyasya vibhubhirākāśādibhirdravyāntaraiḥ saṃbandhaḥ saṃyoga evābhyupagamyate na samavāya evaṃ kāraṇadravyeṇāpi saṃbandhaḥ saṃyoga eva syānna samavāyaḥ / nāpi saṃyogasya samavāyasya vā saṃbandhavyatirekeṇāstitve kiñcitpramāṇamasti / saṃbandhaśabdapratyayavyatirekeṇa saṃyogasamavāyaśabdapratyayadarśanāttayorastitvamiti cet /

na / ekatve 'pi svarūpabāhyarūpāpekṣayānekaśabdapratyayadarśanāt / yathaiko 'pi san devadatto loke svarūpaṃ saṃbandhirūpaṃ cāpekṣyānekaśabdapratyayabhāgbhavati, manuṣyo brāhmaṇaḥ śrotriyo vadānyo bālo yuvā sthaviraḥ pitā putraḥ pautro bhrātā jāmāteti, yathā caikāpi satī rekhā sthānānnyatvena niviśamānaikadaśaśatasahasrādiśabdapratyayabhedamanubhavati, tathāsaṃbandhinoreva saṃbandhaśabdapratyayavyatirekeṇa saṃyogasamavāyaśabdapratyayārhatvaṃ na vyatiriktavastvastitvena , ityupalabdilakṣaṇaprāptasyānupalabdherabhāvo vastvantarasya / nāpi saṃbandadhiviṣayatve saṃbandhaśabdapratyayayoḥ saṃtatabhāvaprasaṅgaḥ / svarūpāhyarūpāpekṣayetyuktottaratvāt / tathāṇvātmamanasāmapradeśatvānna saṃyogaḥ saṃbhavati, pradeśavato dravyasya pradeśavatā dravyāntareṇa saṃyogadarśanāt / kalpitāḥ pradeśā aṇvātmamanasāṃ bhaviṣyantīti cet /

na / avidyāmānārthakalpanāyāṃ sarvārthasiddhiprasaṅgāt / iyānevāvidyamāno viruddho 'viruddho vārthaḥ kalpanīyo nāto 'dhika iti niyamahetvabhāvāt / kalpanāyāśca svāyattatvātprabhūtatvasaṃbhavācca / naca vaiśeṣikaiḥ kalpitebhyaḥ ṣaḍbhyaḥ padārthebhyo 'nye 'dhikāḥ śataṃ sahasraṃ vārthā na kalpayitavyā iti nivārako heturasti / tasmādyasmai yasmai yadyadrocate tattatsiddhyet / kaścitkṛpāluḥ prāṇināṃ duḥkhabahulaṃ saṃsāra eva mābhūditi kalpayet / anyo vā vyasanī muktānāmapi punarutpattiṃ kalpayet / kastayornivārakaḥ syāt / kiñcānyat / dvābhyāṃ paramāṇubhyāṃ niravayavābhyāṃ sāvayavasya dvyaṇukasyākāśeneva saṃśleṣānupapattiḥ / nahyākāśasya pṛthivyādīnāṃ ca jatukāṣṭhavatsaṃśleṣo 'sti / kāryakāraṇadravyayorāśritāśrayabhāvo 'nyathā nopapadyata ityavaśyaṃ kalpyaḥ samavāya iti cet /

na / itaretarāśrayatvāt / kāryakāraṇayorhi bhedasiddhāvāśritāśrayabhāvasiddhirāśritāśrayabhāvasiddhau ca tayorbhedasiddhiḥ kuṇḍabadaravaditaretarāśrayatā syāt / nahi kāryakāraṇayorbheda āśritāśrayabhāvo vā vedāntavādibhirabhyupagamyate, kāraṇasyaiva saṃsthānamātraṃ kāryamityabhyupagamāt / kiñcānyat / paramāṇūnāṃ paricchinnatvādyāvatyo diśaḥ ṣaḍaṣṭau daśa vā tāvadbhiravayavaiḥ sāvayavāste syuḥ sāvayavatvādanityāśceti nityatvaniravayavatvābhyupagamo bādhyeta /

yāṃstvaṃ digbhedabhedino 'vayavānkalpayasi ta eva paramāṇava iti cet /

na / sthūlasūkṣmatāratamyakrameṇāparamakāraṇādvināśopapatteḥ / yathā pṛthivī dvyaṇukādyapekṣayā sthūlatamā vastubhūtāpi vinaśyati, tataḥ sūkṣmaṃ sūkṣmataraṃ ca pṛthivyekajātīyakaṃ vinaśyati, tato dvyaṇukaṃ, tathā paramāṇavo 'pi pṛthivyekajātīyakatvādvinaśyeyuḥ /

vinaśyanto 'pyavayavavibhāgenaiva vinaśyantīti cet /

nāyaṃ doṣaḥ /

yato ghṛtakāṭhinyavilayanavadapi vināśopapattimavocāma /
yathā hi ghṛtasuvarṇādīnāmavibhajyamānāvayavānāmapyagnisaṃyogāddravabhāvāpattyā kāṭhanyavināśo bhavati, evaṃ paramāṇūnāmapi paramakāraṇabhāvāpattyā mūrtyādivināśo bhaviṣyati /
tathā kāryarambho 'pi nāvayavasaṃyogenaiva kevalena bhavati, kṣīrajalādīnāmantareṇāpyavayavasaṃyogāntaraṃ dadhihimādikāryārambhadarśanāt /
tadevamasārataratarkasaṃdṛbdhatvādīśvarakāraṇaśrutiviruddhatvācchruti pravaṇaiśca śiṣṭairmanvādibhiraparigṛhītatvādatyantamevānapekṣāsminparamāṇukāraṇavāde kāryā śreyorthibhiriti vākyaśeṣaḥ // 17 //

FN: tathātvamatyantabhinnatvam /

sāṃkhyo 'travedāntī grāhyaḥ / yadvā kāpilasyāpi tādātmyasiddhānta iti sāṃkhyagrahaṇam /

prabhūtatvasaṃbhavānniravadhitvasaṃbhavāt /

saṃśleṣaḥ saṃgraha ekākarṣaṇenāparākarṣaṇaṃ tasyānupapattirityarthaḥ /

4 samudāyādhikaraṇam . sū. 18-27

samudāya ubhayahetuke 'pi tadaprāptiḥ | BBs_2,2.18 |

vaiśeṣikarāddhānto duryuktiyogādvedavirodhācchiṣṭāparigrahācca nāpekṣitavya ityuktam / sor'dhavaināśika iti vaināśikatvasāmyātsarvavaināśikarāddhānto natarāmapekṣitavya itīdamidānīmupapādayāmaḥ / sa ca bahuprakāraḥ pratipattibhedādvineyabhedādvā / tatraite trayo vādino bhavanti- kecitsarvāstitvavādinaḥ, kecidvijñānāstitvamātravādinaḥ, anye punaḥ sarvaśūnyatvavādina iti / tatra te sarvāstitvavādino bāhyamāntaraṃ ca vastvabhyupagacchanti bhūtaṃ bhautikaṃ ca cittaṃ caittaṃ ca, tāṃstāvatpratibrūmaḥ / tatra bhūtaṃ pṛthivīdhātvādayaḥ / bhautikaṃ rūpādayaṣcakṣurādayaśca / catuṣṭaye ca pṛthivyādiparamāṇavaḥ svarasnehoṣṇasvabhāvāste pṛthivyādibhāvena saṃhanyanta iti manyante / tathā rūpavijñānavedanāsaṃjñāsaṃskārasaṃjñakāḥ pañcaskandhāḥ / te 'pyadhyātmaṃ sarvavyavahārāspadabhāvena saṃhanyanta iti manyante / tatredamabhidhīyate- yo 'yamubhayahetuka ubhayaprakāraḥ samudāyaḥ pareṣāmabhipreto 'ṇuhetukaśca bhūtabhautikasaṃhatirūpaḥ skandhahetukaśca pañcaskandhīrūpaḥ tasminnubhayahetuke 'pi samudāye 'bhipreyamāṇe tadaprāptiḥ syātsamudāyāprāptiḥ / samudāyabhāvānupapattirityarthaḥ / kutaḥ / samudāyināmacetanatvāt / cittābhijjvalanasya ca samudāyasiddhyadhīnatvāt / anyasya ca kasyaciccetanasya bhoktuḥ praśāsiturvā sthirasya saṃhanturanabhyupagamāt nirapekṣapravṛttyabhyupagame ca pravṛttyanuparamaprasaṅgāt /

āśayasyāpyanyatvānanyatvābhyāmanirūpyatvāt /
kṣaṇikatvābhyupagamācca nirvyāpāratvātpravṛttyanupapatteḥ /
tasmātsamudāyānupapattiḥ /
samudāyānupapattau ca tadāśrayā lokayātrā lupyeta // 18 //

FN: bhūte bhautikaṃ bāhyam, cittaṃ caittaṃ ca kāmādyantaramiti vibhāgaḥ /

catuṣṭaye caturvidhāḥ / svarāḥ kaṭhināḥ pārthivāḥ paramāṇavaḥ, snigdhā āpyāḥ, uṣṇastaijasāḥ, īraṇaṃ calanaṃ svabhāvo vāyavyānāmiti /

saviśeṣendriyāṇi rūpaskandhaḥ, ahamahamityālayavijñānapravāho vijñānaskandhaḥ, sukhādyanubhavo vedāntaskandhaḥ, gauraśva ityevaṃnāmaviśiṣṭasavikalpapratyayaḥ saṃjñāskandhaḥ, rāgadveṣamohadharmāḥ saṃskāraskandhaḥ /

āśerate 'smin rāgādaya ityāśayaḥ saṃtānaḥ /

itaretarapratyayatvād iti cen notpattimātranimittatvāt | BBs_2,2.19 |

yadyapi bhoktā praśāsitā vā kaściccetanaḥ saṃhantā sthiro nābhyupagamyate tathāpyavidyādīnāmitaretarakāraṇatvādupapadyate lokayātrā / tasyāṃ copapadyamānāyāṃ vā kiñcidaparamapekṣitavyamasti / te cāvidyādayo 'vidyā saṃskāro vijñānaṃ nāma rūpaṃ ṣaḍāyatanaṃ sparśā vedanā tṛṣṇā upādānaṃ bhavo jātirjarā maraṇaṃ śokaḥ paridevanā duḥkhaṃ durmanastetyevañjātīyakā itaretarahetukāḥ saugate samaye kvacitsaṃkṣiptā nirdiṣṭāḥ kvacitprapañcitāḥ / sarveṣāmapyayamavidyādikalāpo 'pratyākhyeyaḥ / tadevamavidyādikalāpe parasparanimittanaimittikabhāvena ghaṭīyantravadaniśamāvartamāner'thākṣipta upapannaḥ saṃghāta iti cet /

tanna / kasmāt / utpattimātranimittatvāt / bhavedupapannaḥ saṃghāto yadi saṃghātasya kiñcinnimittamavagamyeta / na tvavagamyate / yata itaretarapratyayatve 'pyavidyādīnāṃ pūrvapūrvamuttarottarasyotpattimātranimittaṃ bhavedbhavenna tu saṃghātotpatteḥ kiñcinnimittaṃ saṃbhavati /

nanvavidyādibhirarthādākṣipyate saṃghāta ityuktam /

atrocyate- yadi tāvadayamabhiprāyo 'vidyādayaḥ saṃghātamantareṇātmānamalabhamānā apekṣante saṃghātamiti, tatastasya saṃghātasya nimittaṃ vaktavyam / tacca nityeṣvapyaṇuṣvabhyupagamyamāneṣvāśrayāśrayibhūteṣu ca bhokteṣu satsu na saṃbhavatītyuktaṃ vaiśeṣikaparīkṣāyām / kimaṅga punaḥ kṣaṇikeṣvapyaṇuṣu bhoktṛrahiteṣvāśrayiśūnyeṣu vābhyupagamyamāneṣu saṃbhavet / athāyamabhiprāyo 'vidyādaya eva saṃghātasya nimittamiti, kathaṃ tamevāśrityātmānaṃ labhamānāstasyaiva nimittaṃ syuḥ / atha manyase saṃghātā evānādau saṃsāre saṃtatyānuvartante tadāśrayāścāvidyādaya iti, tadapi saṃdhātātsaṃghātāntaramutpadyamānaṃ, niyamena vā sadṛśamevotpadyeta, aniyamena vā sadṛśaṃ visadṛśaṃ votpadyeta / niyamābhyupagame manuṣyapudgalasya devatiryagyoninārakaprāptyabhāvaḥ prāpnuyāt / aniyamābhyupagame 'pi manuṣyapudgalaḥ kadācitkṣaṇena hastī bhūtvā devo vā punarmanuṣyo vā bhavediti prāpnuyāt / ubhayamapyabhyupagamaviruddham / apica yadbhogārthaḥ saṃghātaḥ syātsa nāsti sthiro bhokteti tavābhyupagamaḥ / tataśca bhogo bhogārtha eva sa nānyena prārthanīyaḥ / tathā mokṣo mokṣārthaṃ eveti mumukṣuṇā nānyena bhavitavyam /

anyena cetprārthyetobhayaṃ bhogamokṣakālāvasthāyinā tena bhavitavyam /
avasthāyitve kṣaṇikatvābhyupagamavirodhaḥ /
tasmāditaretarotpattimātranimittatvamavidyādīnāṃ yadi bhavedbhavatu nāma natu saṃghātaḥ siddhyet /
bhoktrabhāvādityabhiprāyaḥ // 19 //

FN: kāryaṃ prati ayate gacchatīti pratyayaḥ kāraṇam /

vijñānaṃ pṛthivyādicatuṣṭayaṃ rūpaṃ ceti ṣaḍāyatanāni yasyendriyajātasya tatṣaḍāyatanam /

tṛṣṇyā vākkāyaceṣṭopādānam /

hā putra, tātetyādipralāpaḥ paridevanā /

āśrayetyādi bhoktṛviśeṣaṇaṃ adṛṣṭāśrayeṣvityarthaḥ /

uttarotpāde ca pūrvanirodhāt | BBs_2,2.20 |

uktametadavidyādīnāmutpattimātranimittatvānna saṃghātasiddhirastīti / tadapi tūtpattimātranimittatvaṃ na saṃbhavatītidamidānīmupapādyate / kṣaṇabhaṅgavādino 'yamabhyupagama uttarasminkṣaṇa utpadyamāne pūrvaḥ kṣaṇo nirudhyata iti / nacaivamabhyupagacchatā pūrvottarayoḥ kṣaṇayorhetuphalabhāvaḥ śakyate saṃpādayitum / nirudhyamānasya niruddhasya vā pūrvakṣaṇasyābhāvagrastatvāduttarakṣaṇahetutvānupapatteḥ / atha bhāvabhūtaḥ pariniṣpannāvasthaḥ pūrvakṣaṇa uttarakṣaṇasya heturityabhiprāyastathāpi nopapadyate / bhāvabhūtasya punarvyāpārakalpanāyāṃ kṣaṇāntarasaṃbandhaprasaṅgāt / atha bhāva evāsya vyāpāra ityabhiprāyastathāpi naivopapadyate / hetusvabhāvānuparaktasya phalasyetpattyasaṃbhavāt / svabhāvoparāgābhyupagame ca hetusvabhāvasya phalakālāvasthāyitve sati kṣaṇabhaṅgābhyupagamatyāgaprasaṅgaḥ / vinaiva vā svabhāvoparāgeṇa hetu phalabhāvamabhyupagacchataḥ sarvatra tatprāpteratiprasaṅgaḥ / apicotpādanirodhau nāma vastunaḥ svarūpameva vā syātāmavasthāntaraṃ vā vastvantarameva vā / sarvathāpi nopapadyate / yadi tāvadvastunaḥ svarūpamevotpādanirodhau syātāṃ tato vastuśabda utpādanirodhaśabdau ca paryāyāḥ prāpnuyuḥ /

asthāsti kaścidviśeṣa iti manyetotpādanirodhaśabdābhyāṃ madhyavartino vastuna ādyantākhye avasthe abhilapyete iti, evamapyādyāntamadhyakṣaṇatrayasaṃbandhitvādvastunaḥ kṣaṇikatvābhyupagamahāniḥ /
athātyantavyatiriktāvevotpādanirodhau vastunaḥ syātāmaśvamahiṣavat, tato vastu utpādanirodhābhyāmasaṃsṛṣṭamiti vastunaḥ śāśvatatvaprasaṅgaḥ /
yadi ca darśanādarśane vastuna utpādanirodhau syātām, evamapi draṣṭṛdharmau tau na vastudharmāviti vastunaḥ śāśvatatvaprasaṅga eva /
tasmādapyasaṃgataṃ saugataṃ matam // 20 //

FN: nirudhyamānatvaṃ vināśakasāṃnidhyam / niruddhatvamatītatvam /

asati pratijñoparodho yaugapadyamanyathā | BBs_2,2.21 |

kṣaṇabhaṅgavāde pūrvakṣaṇo nirodhagrastatvānnottarasya kṣaṇasya heturbhavatītyuktam / athāsatyeva hetau phalotpattiṃ brūyāt, tataḥ pratijñoparodhaḥ syāt / caturvidhānhetūnpratītya cittacaittā utpadyanta itīyaṃ pratijñā hīyeta /

nirhetukāyāṃ cotpattāvapratibandhātsarvaṃ sarvatrotpadyeta /
athottarakṣaṇotpattiryāvattāvadavatiṣṭhate pūrvakṣaṇa iti brūyāttato yaugapadyaṃ hetuphalayoḥ syāt /
tathāpi pratijñoparodha eva syāt /
kṣaṇikāḥ sarve saṃskārā itīyaṃ pratijñoparudhyeta // 21 //

pratisaṃkhyāpratisaṃkhyānirodhāprāptir avicchedāt | BBs_2,2.22 |

apica vaināśikāḥ kalpayanti buddhibodhyaṃ trayādanyatsaṃskṛtaṃ kṣaṇikaṃ ceti / tadapi ca kṣayaṃ pratisaṃkhyāpratisaṃkhāyānirodhāvakāśaṃ cetyācakṣate / trayamapi caitadavastvabhāvamātraṃ nirupākhyamiti manyante, buddhipūrvakaḥ kila vināśo bhāvānāṃ pratisaṃkhyānirodho nāma bhāṣyate, tadviparīto 'pratisaṃkhyānirodhaḥ āvaraṇabhāvamātramākāśamiti / teṣāmākāśaṃ parastātpratyākhyāsyati / nirodhadvayamidānīṃ pratyācaṣṭe / pratisaṃkhyāpratisaṃkhyānirodhayoraprāptiḥ / asaṃbhava ityarthaḥ / kasmāt / avicchedāt / etau hi pratisaṃkhyāpratisaṃkhyānirodhau saṃtānagocarau vā syātāṃ bhāvagocarau vā / na tāvatsaṃtānagocarau saṃbhavataḥ / sarveṣvapi saṃtāneṣu saṃtānināmavicchinnena hetuphalabhāvena saṃtānavicchedasyāsaṃbhavāt /

nāpi bhāvagocarau saṃbhavataḥ /
nahi bhāvānāṃ niranvayo nirupākhyo vināśaḥ saṃbhavati, sarvāsvapyavasthāsu pratyabhijñānabalenānvayyavicchedadarśanāt /
aspaṣṭapratyabhijñānāsvapyavasthāsu kvaciddṛṣṭenānvayyavicchedenānyatrāpi tadanumānāt /
tasmātparaparikalpitasya nirodhadvayasyānupapattiḥ // 22 //

FN: nirupākhyaṃ niḥsvarūpam /

pratīpā pratukūlaḥ saṃkhyā santaṃ bhāvamasantaṃ karomītyevaṃrūpā buddhiḥ pratisaṃkhyā tayā nirodhaḥ /

ubhayathā ca doṣāt | BBs_2,2.23 |

yo 'yamavidyādinirodhaḥ pratisaṃkhyānirodhāntaḥpātī paraparikalpitaḥ, sa samyagjñānādvā saparikarātsyātsvayameva vā /
pūrvasminvikalpe nihartukavināśābhyupagamahāniprasaṅgaḥ /
uttarasmiṃstu mārgopadeśānarthakyaprasaṅgaḥ /
evamubhayathāpi doṣaprasaṅgādasamañjasamidaṃ darśanam // 23 //

FN: parikarā yamaniyamādayastatsahitāt /

sarvaṃ duḥkhaṃ kṣaṇikamiti bhāvanopadeśo mārgopadeśaḥ /

ākāśe cāviśeṣāt | BBs_2,2.24 |

yacca teṣāmevābhipretaṃ nirodhadvayamākāśaṃ ca nirupākhyamiti, tatra nirodhadvayasya nirupākhyatvaṃ purastānnirākṛtam / ākāśasyedānīṃ nirākriyate / ākāśe cāyukto nirupākhyatvābhyupagamaḥ / pratisaṃkhyāpratisaṃkhyānirodhayoriva vastutvapratipatteraviśeṣāt / āgamaprāmāṇyāttāvat 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityādiśrutibhya ākāśasya ca vastutvaprāptiḥ / vipratipannānprati tu śabdaguṇānumeyatvaṃ vaktavyaṃ, gandhādīnāṃ guṇānāṃ pṛthivyādivastvāśrayatvadarśanāt / api cāvaraṇābhāvamātramākāśamicchatāmekasminsuparṇe patatyāvaraṇasya vidyamānatvātsuparṇāntarasyotpitsato 'navakāśatvaprasaṅgaḥ /

yatrāvaraṇābhāvastatra patiṣyatīti cet /

yenāvaraṇabhāvo viśeṣyate tattarhi vastubhūtamevākāśaṃ manyamānasya saugatasya svābhyupagamavirodhaḥ prasajyeta / saugate hi samaye 'pṛthivī bhagavaḥ kiṃsaṃniścayā' ityasminprativacanapravāhe pṛthivyādīnāmante vāyuḥ 'kiṃsaṃniścayaḥ' ityasya praśnasya prativacanaṃ bhavati 'vāyurākāśasaṃniścayaḥ' iti / tadākāśasyāvastutve na samañjasaṃ syāt /

tasmādapyayuktamākāśasyāvastutvam /
apica nirodhadvayamākāśaṃ ca trayamapyetannirūpākhyamavastu nityaṃ ceti vipratiṣiddham /
nahyavastuno nityatvamanityatvaṃ vā saṃbhavati, vastvāśrayatvāddharmadharmivyavahārasya /
dharmadharmibhāve hi ghaṭādivadvastutvameva syānna nirupākhyatvam // 24 //

FN: patiṣyati saṃcariṣyatītyarthaḥ / kiṃ samyak niścaya āśrayo 'syā iti kiṃ saṃniścayā /

anusmṛteś ca | BBs_2,2.25 |

apica vaināśikaḥ sarvasya vastunaḥ kṣaṇikatāmabhyupayannupalabdhurapi kṣaṇikatāmabhyupeyāt / naca sā saṃbhavati / anusmṛteḥ anubhavamupalabdhimanūtpadyamānaṃ smaraṇamevānusmṛtiḥ / sā copalabdhyekakartṛkā satī saṃbhavati / puruṣāntaropalabdhiviṣaye puruṣāntarasya smṛtyadarśanāt / kathaṃ hyahamado 'drākṣamidaṃ paśyāmīti ca pūrvottaradarśinyekasminnasati pratyayaḥ syāt / apica darśanasmaraṇayoḥ kartaryekasminpratyakṣaḥ pratyabhijñāpratyayaḥ sarvasya lokasya prasiddho 'hamado 'drākṣamidaṃ paśyāmīti / yadi hi tayorbhinnaḥ kartā syāttato 'haṃ smārāmyadrākṣīdanya iti pratīyāt / natvevaṃ pratyeti kaścit / yatraivaṃ pratyayastatra darśanasmaraṇayorbhinnameva kartāraṃ sarvaloko 'vagacchati, smarāmyahamasāvado 'drākṣīditi / iha tvahamado 'drākṣamiti darśanasmaraṇayorvināśiko 'pyātmānamevaikaṃ kartāramavagacchati / na nāhamityātmano darśanaṃ nirvṛttaṃ nihnute yathāgniranuṣṇo 'prakāśa iti vā / tatraivaṃ satyekasya darśanasmaraṇalakṣaṇadvayasaṃbandhe kṣaṇikatvābhyupagamahāniraparihāryā vaināśikasya syāt / tathānantaramanantarāmātmana eva pratipattiṃ pratyabhijānannekakartṛkāmottamāducchvāsādatītāśca pratipattīrā janmana ātmaikakartṛkāḥ pratisaṃdadhānaḥ kathaṃ kṣaṇabhaṅgavādī vaināśiko nāpapeta sa yadi brūyātsādṛśyādetatsamapatsyata iti / taṃ pratibrūyāt / tenedaṃ sadṛśamiti dvayāyattatvātsādṛśyasya, kṣaṇabhaṅgavādinaḥ sadṛśayordvayorvastunorgrahīturekasyābhāvāt, sādṛśyanimittaṃ pratisaṃdhānamiti mithyāpralāpa eva syāt / syāccetpūrvottarayoḥ kṣaṇayoḥ sādṛśyasya grahītaikaḥ, tathāsatyekasya kṣaṇadvayāvastha4nātkṣaṇikatvapratijñā pīḍyeta / tenedaṃ sadṛśamiti pratyayāntaramevedaṃ na pūrvottarakṣaṇadvayagrahaṇanimittamiticet /

na / tenedamiti / bhinnapadārthopādānāt / pratyayāntarameva cetsādṛśyaviṣayaṃ syāttenedaṃ sadṛśamiti vākyaprayogo 'narthakaḥ syāt / sādṛśyamityeva prayogaḥ prāpnuyāt / yadā hi lokaprasiddhaḥ padārthaḥ parīkṣakairna parigṛhyate tadā svapakṣasiddhiḥ parapakṣadoṣo vobhayamapyucyamānaṃ parīkṣakāṇāmātmanaśca yathārthatvena na buddhisaṃtānamārohati / evamevaiṣor'tha iti niścitaṃ yattadeva vaktavyam / tato 'nyaducyamānaṃ bahupralāpitvamātmanaḥ kevalaṃ prakhyāpayet / nacāyaṃ sādṛśyātsaṃvyavahāro yuktaḥ / tadbhāvāvagamāttatsadṛśabhāvānavagamācca /

bhavedapi kadācidbāhyavastuni vipralambhasaṃbhavāttadevedaṃ syāttatsadṛśaṃ veti saṃdehaḥ /
upalabdhari tu saṃdeho 'pi na kadācidbhavati sa evāhaṃ syāṃ tatsadṛśo veti /
ya evāhaṃpūrvedyuradrākṣaṃ sa evāhamadya smarāmīti niścitatadbhāvopalambhāt /
tasmādapyanupapanno vaināśikasamayaḥ // 25 //

nāsato 'dṛṣṭatvāt | BBs_2,2.26 |

itaścānupapanno vaināśikasamayaḥ, yataḥ sthiramanuyāyikāraṇamanabhyupagacchatāmabhāvādbhāvotpattirityetadāpadyate / darśayanti cābhāvādbhāvotpattim- 'nānupamṛdya prādurbhāvāt' iti / vinaṣṭāddhi kila bījādaṅ kura utpadyate, tathā vinaṣṭātkṣīrāddadhi, mṛtpiṇḍācca ghaṭaḥ / kūṭastāccetkāraṇātkāryamutpadyetāviśeṣātsarvaṃ sarvata utpadyeta / tasmādabhāvagrastebhyo bījādibhyo 'ṅ kurādīnāmutpadyamānatvādabhāvādbhāvotpattiriti manyante /

tatredamucyate- 'nāsato 'dṛṣṭatvāt' iti / nābhāvādbhāva utpadyate / yadyabhāvādbhāva utpadyetābhāvatvāviśeṣātkāraṇaviśeṣābhyupagamo 'narthakaḥ syāt / nahi bījādīnāmupamṛditānāṃ yo 'bhāvastasyābhāvasya śaśaviṣāṇādīnāṃ ca niḥsvabhāvatvāviśeṣādabhāvatve kaścidviśeṣo 'sti, yena bījādevāṅ kuro jāyate kṣīrādeva dadhītyevañjātīyakaḥ kāraṇiśeṣaṇādibhyupagamor'thavānsyāt / nirviśeṣasya tvabhāvasya kāraṇatvābhyupagame śaśaviṣāṇādibhyo 'pyaṅ kurādayo jāyeran / nacaivaṃ dṛśyate / yadi punarabhāvasyāpi viśeṣo 'bhyupagamyetotpalādīnāmiva nīlatvādistato viśeṣavattvādevābhāvasya bhāvatvamutpalādivatprasajyeta / nāpyabhāvaḥ kasyacidutpattihetuḥ syāt, abhāvatvādeva, śaśaviṣāṇādivat / ābhāvācca bhāvotpattāvabhāvānvitameva sarvaṃ kāryaṃ syāt / nacaivaṃ dṛśyate / sarvasya ca vastunaḥ svena svena rūpeṇa bhāvātmanaivopalabhyamānatvāt / naca mṛdānvitāḥ śarāvādayo bhāvastantvādivikārāḥ kenacidabhyupagamyante / mṛdvikārāneva tu mṛdānvitānbhāvāṃllokaḥ pratyeti / yattūktaṃ svarūpopamardamantareṇa kasyacitkūṭasthasya vastunaḥ kāraṇatvāmupapatterabhāvādbhāvotpattirbhavitumarhatīti / tadduruktam /

sthirasvabhāvānāmeva suvarṇādīnāṃ pratyabhijñāyamānānāṃ rucakādikāryakāraṇabhāvadarśanāt /
yeṣvapi bījādiṣu svarūpopamarde lakṣyate teṣvarapi nāsāvupamṛdyamānā pūrvāvasthottarāvasthāyāḥ kāraṇamabhyupagamyate, anupamṛdyamānāmevānuyāyināṃ bījādyavayavānāmaṅ kurādikāraṇabhāvābhyupagamāt /
tasmādasadbhyaḥ śaśaviṣāṇādibhyaḥ sadutpattyadarśanātsadbhyaśca suvarṇādibhyaḥ sadutpattidarśanādanupapanno 'yamabhāvādbhāvotpattyabhyupagamaḥ /
apica caturbhiścittacaittā utpadyante, paramāṇubhyaśca bhūtabhautikalakṣaṇaḥ samudāya utpadyata ityabhyupagamya punarabhāvādbhāvotpattiṃ kalpayadbhirabhyupagatamapahnuvānairvaināśikaiḥ sarvo loka ākulīkriyate // 26 //

udāsīnānām api caivaṃ siddhiḥ | BBs_2,2.27 |

yadi cābhāvādbhāvotpattirabhyupagamyeta, evaṃsatyudāsīnānāmanīhamānānāṃpi janānāmabhimatasiddhiḥ syāt / abhāvasya sulabhatvāt / kṛṣīvalasya kṣetrakarmaṇyaprayatamānasyāpi sasyaniṣpattiḥ syāt / kulālasya ca mṛtsaṃskriyāyāmaprayatamānasyāpyamatrotpattiḥ /

tantuvāyasyāpi tantūnatanvānasyāpi tanvānasyeva vastralābhaḥ /
svargāpavargayośca na kaścitkathañcitsamīheta /
nacaitadyujyate 'bhyupagamyate vā kenacit /
tasmādapyanupapanno 'yamabhāvādbhāvotpattyabhyupagamaḥ // 27 //

FN: anīhamānānāṃ prayatnaśūnyānām /

amatraṃ ghaṭādipātram /

5 abhāvādhikaraṇam / sū. 28-32

nābhāva upalabdheḥ | BBs_2,2.28 |

evaṃ bāhyārtavādamāśritya samudāyāprāptyādiṣu dūṣaṇeṣūdbhāviteṣu vijñānavādī bauddha idānīṃ pratyavatiṣṭhite / keṣāñcitkila bāhye vastunyabhiniveśamālakṣya tadanurodhena bāhyārthavādaprakriyeyaṃ virocitā / nāsau sugatābhiprāyaḥ / tasya tu vijñānaikaskandhavāda evābhipretaḥ / tasmiṃśca vijñānavāde buddhyārūḍhena rūpeṇāntastha eva pramāṇaprameyavyavahāraḥ sarva upapadyate / satyapi bāhyerthe buddhyārohamantareṇa pramāṇaprameyaphalavyavahārānavatārāt / kathaṃ punaravagamyate 'ntastha evāyaṃ sarvavyavahāro na vijñānavyatirikto bāhyor'tho 'stīti / tadasaṃbhavādityāha / sa hi bāhyortho 'bhyupagamyamānaḥ paramāṇavo vā syustatsamūhā vā stambhādayaḥ syuḥ / tatra na tāvatparamāṇavaḥ stambhādipratyayaparicchedyā bhavitumarhanti (paramāṇvābhāsajñānānutpatteḥ) / nāpi tatsamūhāḥ stambhādayaḥ, teṣāṃ paramāṇubhyo 'nyatvānanyatvābhyāṃ nirūpayitumaśakyatvāt / evaṃ jātyādīnapi pratyakṣīta / apicānubhāvamātreṇa sādhāraṇātmano jñānasya jāyamānasya yo 'yaṃ prativiṣayaṃ pakṣapātaḥ stambhajñānaṃ kuḍyajñānaṃ ghaṭajñānaṃ paṭajñānamiti, nāsau jñānagataviśeṣamantareṇopapadyata ityavaśyaṃ viṣayasārūpyaṃ jñānasyāṅgīkartavyam / aṅgīkṛte ca tasminviṣayākārasya jñānenaivāvaruddhatvādapārthikā bāhyārthasadbhāvakalpanā / apica sahopalambhaniyamādabhedo viṣayavijñānayorāpatati / nahyanayorekasyānupalambhe 'nyasyopalambho 'sti / nacaitatsvabhāvaviveke yuktaṃ, pratibandhakāraṇābhāvāt / tasmādapyarthābhāvaḥ / svapnādivaccedaṃ draṣṭavyam / yathāhi svapnamāyāmarīcyudakagandharvanagarādipratyayā vinaiva bāhyenārthena grāhyagrāhakākārā bhavanti, evaṃ jāgaritagocarā api stambhādipratyayā bhavitumarhantītyavagamyate / pratyayatvāviśeṣāt / kathaṃ punarasati bāhyārthe pratyayavaicitryamupapadyate / vāsanāvaicitryādityāha / anādau hi saṃsāre bījāṅ kuravadvijñānānāṃ vāsanānāṃ cānyonyanimittanaimittikabhāvena vaicitryaṃ na vipratiṣidhyate / apicānvayavyatirekābhyāṃ vāsanānimittameva jñānavaicitryamityavagamyate / svapnādiṣvantareṇāpyarthaṃ vāsanānimittasya jñānavaicitryasyobhābhyāmapyāvābhyāmabhyupagamyamānatvāt / antareṇa tu vāsanāmarthanimittasya jñānavaicitryasya mayānabhyupagamyamānatvāt / tasmādapyabhāvo bāhyārthasyeti /

evaṃ prāpte brūmaḥ - 'nābhāva upalabdheḥ' iti / na khalvabhāvo bāhyasyārthasyādhyavasātuṃ śakyate / kasmāt / upalabdheḥ / upalabhyate hi pratipratyayaṃ bāhyor'thaḥ stambhaḥ kuḍyaṃ ghaṭaḥ paṭa iti / nacopalabhyamānasyaivābhāvo bhavitumarhati / yathā hi kaścidbhuñjāno bhujitasādhyāyāṃ tṛptau svayamanubhūyamānāyāmevaṃ brūyānnāhaṃ bhuñje na vā tṛpyāmīti, tadvadindriyasaṃnikarṣeṇa svayamupalabhamāna eva bāhyamarthaṃ nāhamupalabhe naca so 'stīti bruvankathamupādeyavacanaḥ syāt /

nanu nāhamahaṃ bravīmi na kañcidarthamupalabha iti kiṃ tūpalabdhivyatiriktaṃ nopalabha iti bravīmi / bāḍhamevaṃ bravīṣi niraṅ kuśatvātte tuṇḍasya / natu yaktyupetaṃ bravīṣi / yata upalabdhivyatireko 'pi balādarthasyābhyupagantavya upalabdhereva / nahi kaścidupalabdhimeva stambhaḥ kuḍyaṃ cetyupalabhate / upalabdhiviṣayatvenaiva tu stambhakuḍyādīnsarve laukikā upalabhante yatpratyācakṣāṇā api bāhyārthameva vyācakṣate yadantarjñeyarūpaṃ tadbahirvadavabhāsata iti / te 'pi sarvalokaprasiddhāṃ bahiravabhāsamānāṃ saṃvidaṃ pratilabhamānāḥ pratyākhyātukāmāśca bāhyamarthaṃ bahirvadati vatkāraṃ kurvanti / itarathā hi kasmādbahirvadati brūyuḥ / nahi viṣṇumitro vandhyāputravadavabhāsata iti kaścidācakṣīta / tasmādyathānubhavaṃ tattvamabhyupagacchadbhirbahirevāvabhāsata iti yuktamabhyupagantuṃ natu bahirvadavabhāsata iti /

nanu bāhyārthasyāsaṃbhavādbahirvadavabhāsata ityadhyavasitam / nāyaṃ sādhuradhyavasāyo yataḥ pramāṇapravṛttyapravṛttipūrvakau saṃbavāsaṃbhavāvavadhāryete na punaḥ saṃbhavāsaṃbhavapūrvike pramāṇapravṛttyapravṛttī / yaddhi pratyakṣādīnāmanyatamenāpi pramāṇenopalabhyate tatsaṃbhavati / yattu na kenacidapi pramāṇenopalabhyate tanna saṃbhavati / iha tu yathāsvaṃ sarvaireva pramāṇairbāhyor'tha upalabhyamānaḥ kathaṃ vyatirekāvyatirekādivikalpairna saṃbhavatītyucyetopalabdhereva / naca jñānasya viṣayasārūpyādviṣayanāśo bhavati, asati viṣaye viṣayasārūpyānupapatteḥ, bahirupalabdheśca viṣayasya / ata eva sahopalambhaniyamo 'pi pratyayaviṣayayorupāyopeyabhāvahetuko nābhedahetuka ityabyupagantavyam / apica ghaṭajñānaṃ paṭajñānamiti viśeṣaṇayoreva ghaṭapaṭayorbhedo na viśeṣyasya jñānasya / dvābhyāṃ ca bheda etasya siddho bhavatyekasmācca dvayoḥ / tasmādarthajñānayorbhedaḥ / tathā ghaṭadarśanaṃ ghaṭasmaraṇamityatrāpi pratipattavyam / atrāpi hi viśeṣyayoreva darśanasmaraṇayorbhedo na viśeṣaṇas ghaṭasya / yathā kṣīragandhaḥ kṣīrarasa iti viśeṣyayoreva gandharasayorbhedo na viśeṣaṇasya kṣīrasya tadvat / apica dvayorvijñānayoḥ pūrvottarakālayoḥ svasaṃvedanenaivopakṣīṇayoritaretaragrāhyagrāhakatvānupapattiḥ / tataśca vijñānabhedapratijñā kṣaṇikatvādidharmapratijñā svalakṣaṇasāmānyalakṣaṇavāsyavāsakatvāvidyopaplavasadasaddharmabandhamokṣādipratijñāśca svaśāstragatāstā hīyeran / kiñcānyat / vijñānaṃ vijñānamityabhyupagacchatā bāhyorthaḥ stambhaḥ kuḍyamityevañjātīyakaḥ tasmānnābhyupagamyata eveti yuktamabhyupagantum / atha vijñānaṃ prakāśātmakatvātpradīpavatsvayamevānubhūyate na tathā bāhyo 'pyartha iti cet /

atyantaviruddhāṃ svātmani kriyāmabhyupagacchasyagnirātmānaṃ dahatītivat, aviruddhaṃ tu lokaprasiddhaṃ svātmavyatiriktena vijñānena bāhyor'thonubhūyata iti necchāsyaho pāṇḍityaṃ mahaddarśitam /

nacārthāvyatiriktamapi vijñānaṃ svayamevānubhūyate, svātmani kriyāvirodhādeva /

nanu vijñānasya svarūpavyatiriktagrāhyatve tadapyanena grāhyaṃ tadapyanyenetyanavasthā prāpnoti / apica pradīpavadavabhāsātmakatvājjñānasya jñānāntaraṃ kalpayataḥ samatvādavabhāsyāvabhāsakabhāvānupapatteḥ kalpanānarthakyamiti / tadubhayamapyasat / vijñānagtahaṇamātra eva vijñānasākṣiṇo grahaṇākāṅkṣānutpādādānavastāśaṅkānupapatteḥ / sākṣipratyayayośca svabhāvavaiṣamyādupalabdhrupalabhyabhāvopapatteḥ / svayaṃsiddhasya ca sākṣiṇo 'pratyākhyeyatvāt / kiñcānyat / pradīpavadvijñānamavabhāsakāntaranirapekṣaṃ svayameva prathata iti bruvatāpramāṇagamyaṃ vijñānamanavagantṛkamityuktaṃ syāt / śilāghanamadhyasthapradīpasahasraprathanavat /

bāḍhamevam, anubhavarūpatvāttu vijñānasyeṣṭo naḥ pakṣastvayānujñāyata iti cet /

na / anyasyāvagantuścakṣuḥsādhanasya pradīpādiprathanadarśanāt / ato vijñānasyāpyavabhāsyatvāviśeṣātsatyevānyasminnavagantari prathanaṃ pradīpavadityavagamyate /

sākṣiṇo 'vagantuḥ svayaṃsiddhatāmupakṣipatā svayaṃ prathate vijñānamityeṣa eva mama pakṣastvayā vācoyuktyantareṇāśrita iti cet /
na /
vijñānasyotpattipradhvaṃsānekatvādiviśeṣavattvābhyupagamāt /
ataḥ pradīpavadvijñānasyāpi vyatiriktāvagamyatvamasmābhiḥ prasādhitam // 28 //

FN: pakṣapāto viṣayaviśeṣavaiśiṣṭyavyavahāraḥ / avidyopaplavo 'vidyāsaṃsargaḥ /

vaidharmyāc ca na svapnādivat | BBs_2,2.29 |

yaduktaṃ bāhyārthapalāyinā svapnādipratyayavajijāgaritagocarā api stambhādipratyayā vinaiva bāhyenārthena bhaveyuḥ pratyayatvāviśeṣāditi / tatprativaktavyam /

atrocyate- na svapnādipratyayavajjāgratpratyayā bhavitumarhanti / kasmāt / vaidharmyāt / vaidharmyaṃ hi bhavati svapnajāgaritayoḥ / kiṃ punarvaidharmyam / bādhābādhāviti brūmaḥ / bādhyate hi svapnopalabdhaṃ vastu pratibuddhasya mithyā mayopalabdho mahājanasamāgama iti, nahyasti mama mahājanasamāgamo nidrālagnaṃ tu me mano babhūva tenaiṣā bhrāntirudbabhūveti / evaṃ māyādiṣvapi bhavati yatāvidhaṃ bādhaḥ / naivaṃ jāgaritopalabdhaṃ vastu stambhādikaṃ kasyāñcidapyavasthāyāṃ bādhyate / apica samṛtireṣā yatsvapnadarśanam / upalabdhistu jāgaritadarśanam / smṛtyupalabdhayośca pratyakṣamantaraṃ svayamanubhūyater'thaviprayogasaṃyogātmakamiṣṭaṃ putraṃ smarāmi nopalabha upalabdhumicchāmīti / tatraivaṃsati na śakyate vaktuṃ mithyā jāgaritopalabdhirūpalabdhitvātsvapnopalabdhivadityubhayorantaraṃ svayamanubhavatā / naca svānubhavāpalāpaḥ prājñamānibhiryuktaḥ kartum /

apicānubhavavirodhaprasaṅgājjāgaritapratyayānāṃ svato nirālambanatāṃ vaktumaśaknuvatā svapnapratyayasādharmyādvaktumiṣyate /
naca yo yasya svato dharmo na saṃbhavati so 'nyasya sādharmyāttasya saṃbhaviṣyati /
nahyagniruṣṇo 'nubhūyamāna udakasādharmyācchīto bhaviṣyati /
darśitaṃ tu vaidharmyaṃ svapnajāgaritayoḥ // 29 //

FN: nidrālagnimiti karaṇadoṣābhidhānam / saṃskāramātrajaṃ hi vijñānaṃ samṛtiḥ / pramāṇajo 'nubhava upalabdhiḥ /

na bhāvo 'nupalabdheḥ | BBs_2,2.30 |

yadapyuktaṃ vināpyarthena jñānavaicitryaṃ vāsanāvaicitryādevāvakalpyata iti / tatprativaktavyam / atrocyate- nabhāvo vāsanānāmupapadyeta tvatpakṣe 'nupalabdherbāhyānāmarthānām / arthopalabdhinimittā hi pratyarthaṃ nānārūpā vāsanā bhavanti /

anupalabhyamāneṣu tvartheṣu kiṃnimittā vicitrā vāsanā bhaveyuḥ / anāditve 'pyandhaparaṃparānyāyenāpratiṣṭhaivānavasthā vyavahāralopinī syānnābhiprāyasiddhiḥ / yāvapyanyavyatirekāvarthāpalāpinopanyastau vāsanānimittamevedaṃ jñānajātaṃ nārthanimittamiti, tāvapyevaṃsati pratyuktau draṣṭavyau / vinār'thopalabdhyā vāsanānupapatteḥ / apica vināpi vāsanābhirarthopalabdhyupagamādvinā tvarthopalabdhyā vāsanotpattyanabhyupagamādarthasadbhāvamevānvayavyatirekāvapi pratiṣṭhāpayataḥ /

apica vāsanā nāma saṃskāraviśeṣāḥ /
saṃskārāśca nāśrayamantareṇāvakalpyante /
evaṃ loke dṛṣṭatvāt /
naca tava vāsanāśrayaḥ kaścidasti pramāṇato 'nupalabdheḥ // 30 //

FN: bhāva utpattiḥ sattā vā /

kṣaṇikatvāc ca | BBs_2,2.31 |

yadapyālayavijñānaṃ nāma vāsanāśrayatvena parikalpitaṃ tadapi kṣaṇikatvābhyupagamādanavasthitasvarūpaṃ satpravṛttivijñānavanna vāsanānāmadhikaraṇaṃ bhavitumarhati / nahi kālatrayasaṃbandhinyekasminnanvayinyasati kūṭasthe vā sarvārthadarśini / deśakālanimittāpekṣavāsanādhānasmṛtipratisaṃdhānādivyavahāraḥ saṃbhavati / sthirasvarūpatve tvālayavijñānasya siddhāntahāniḥ / apica vijñānavāde 'pi kṣaṇikatvābhyupagamasya samānatvādyāni bāhyārthavāde kṣaṇikatvanibandhanāni dūṣaṇānyudbhāvitāni 'uttarotpāde ca pūrvanirodhāt' ityevamādīni tānīhāpyanusaṃdhātavyāni /

evametau dvāvapi vaināśikapakṣau nirākṛtau bāhyārthavādipakṣo vijñānavādipakṣaśca /
śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya nādaraḥ kriyate /
nahyayaṃ sarvapramāṇaprasiddho lokavyavahāro 'nyattattvamanadhigamya śakyate 'pahnotumapavādābhāva utsargaprasiddheḥ // 31 //

FN: nādaraḥ kriyate sūtrāntarāṇi na racyanta etānyevāvṛttyā yojayante /

sarvathānupapatteś ca | BBs_2,2.32 |

kiṃ bahunā / sarvaprakāreṇa yathāyathāyaṃ vaināśikasamaya upapattimattvāya parīkṣyate tathātathā sikatākūpavadvidīryata eva /

na kāñcidapyatropapattiṃ paśyāmaḥ /
ataścānupapanno vaināśikatantravyavahāraḥ /
apica bāhyārthavijñānaśūnyavādatrayamitaretaraviruddhamupadiśatā sugatena spaṣṭīkṛtamātmano 'saṃbaddhapralāpitvaṃ, pradveṣo vā prajāsu viruddhārthapratipattyā vimuhyeyurimāḥ prajā iti /
sarvathāpyanādaraṇīyo 'yaṃ sugatasamayaḥ śreyaskāmairityabhiprāyaḥ // 32 //

FN: vedabāhyā atra prajā grāhyāḥ /

6 ekasminnasaṃbhavādhikaraṇam / sū. 33-36

naikasminn asaṃbhavāt | BBs_2,2.33 |

nirastaḥ sugatasamayaḥ / vivasanasamaya idānīṃ nirasyate / sapta caiṣāṃ padārthāḥ saṃmatā jīvājīvāsravasaṃvaranirjarabandhamokṣā nāma / saṃkṣepatastu dvāveva padārthau jīvājīvākhyau / yathāyogaṃ tayorevetarāntarbhāvāditi manyante / tayorimamaparaṃ prapañcamācakṣate pañcāstikāyā nāma- jīvāstikāyaḥ pudgalāstikāyo dharmāstikāyo 'dharmāstikāya ākāśāstikāyaśceti / sarveṣāmapyeṣāmavāntaraprabhedānbahuvidhānsvasamayaparikalpitānvarṇayanti / sarvatra cemaṃ saptabhaṅgīnayaṃ nāma nyāyamavatārayanti / syādasti, syānnāsti, syādasti ca nāsti ca, syādavaktavyaḥ, syādasti cāvaktavyaśca, syānnāsti cāvaktavyaśca, syādasti ca nāsti cāvaktavyaśceti / evamevaikatvanityatvādiṣvapīmaṃ saptabhaṅgīnayaṃ yojayanti / atrācakṣmahe- nāyamabhyupagamo yukta iti kutaḥ / ekasminnasaṃbhavāt / nahyekasmindharmiṇi yugapatsadasattvādiviruddhadharmasamāveśaḥ saṃbhavati śītoṣṇavat / ya ete saptapadārthā nirdhāritā etāvanta evaṃrūpāśceti te tathaiva vā syurnaiva vā tathā syuḥ / itarathā hi tathā vā syuratathā vetyanirdhāritarūpaṃ jñānaṃ saṃśayajñānavadapramāṇameva syāt /

nanvanekātmakaṃ vastviti nirdhāritarūpameva jñānamutpadyamānaṃ saṃśayajñānavannāpramāṇaṃ bhavitumarhati /

neti brūmaḥ / niraṅ kuśaṃ hyanekāntatvaṃ sarvavastuṣu pratijānānasya nirdhāraṇasyāpi vastutvaviśeṣātsyāditi syānavnāstītyādivikalpopanipātādinirdhāraṇātmakataiva syāt / evaṃ nirdhārayiturnirdhāraṇaphalasya ca syātpakṣe 'stitā syācca pakṣe nāstīti / evaṃsati kathaṃ pramāṇabhūtaḥ saṃstīrthakaraḥ pramāṇaprameyapramātṛpramitaṣvanirdhāritāsūpadeṣṭuṃ śaknuyāt / kathaṃ vā tadabhiprāyānusāriṇastadupadiṣṭer'the 'nirdhāritarūpe pravarteran / aikāntikaphalatvanirdhāraṇe hi sati tatsādhanānuṣṭhānāya sarvo loko 'nākulaḥ pravartate nānyathā / ataścānirdhārtārthaṃ śāstraṃ praṇayanmattonmattavadanupādeyavacanaḥ syāt / tathā pañcānāmastikāyānāṃ pañcatvasaṃkhyāsti vā nāsti veti vikalpyamānā syāttāvadekasminpakṣe, pakṣāntare tu na syādityato nyūnasaṃkhyātvamadhikasaṃkhyātvaṃ vā prāpnuyāt / nacaiṣāṃ padārthānāmavaktavyatvaṃ saṃbhavati /

avaktavyāścennocyeran / ucyante cāvaktavyāśceti vipratiṣiddham / ucyamānāśca tathaivāvadhāryante nāvadhāryanta iti ca / tathā tadavadhāraṇaphalaṃ samyagdarśanamasti vā nāsti vā, evaṃ tadviparītamasamyagdarśanamapyasti vā nāsti veti pralapanmattonmattapakṣasyaiva syānna pratyāyitavyapakṣasya / svargāpavargayośca pakṣe bhāvaḥ pakṣe cābhāvastathā pakṣe nityatā pakṣe cānityatetyanavadhāraṇāyāṃ pravṛttyanupapattiḥ /

anādisiddhajīvaprabhṛtīnāṃ ca svaśāstrāvadhṛtasvabhāvānāmayathāvadhṛtasvabhāvatvaprasaṅgaḥ /
evaṃ jīvādiṣu padārtheṣvekasmindharmiṇi sattvāsattvayorviruddhayordharmayorasaṃbhavātsattve caikasmindharme 'sattvasya dharmāntarasyāsaṃbhavādasattve caivaṃ sattvasyāsaṃbhavādasaṃgatamidamārhataṃ matam /
etenaikānekanityānityavyatiriktāvyatiriktādyanekāntābhyupagamā nirākṛtā mantavyāḥ /
yattu pudgalasaṃjñakebhyo 'ṇubhyaḥ saṃgātāḥ saṃbhavantīti kalpayanti tatpūrveṇaivāṇuvādanirākaraṇena nirākṛtaṃ bhavatītyato na pṛthaktannirākaraṇāya prayatyate // 33 //

FN: jīvājīvau bhoktṛbhogyau, viṣayābhimukhyenenidriyāṇāṃ pravṛttirāsravaḥ, tāṃ saṃvṛṇotīti saṃvaro yamaniyamādiḥ, nirjarayati nāśayati kalmaṣamiti nirjarastaptaśilārohaṇādiḥ, bandhaḥ karma, mokṣaḥ karmapāśanāśe satyalokākāśapraviṣṭasya satatordhvagamanam /

astikāyaśabdaḥ sāṃketikaḥ padārthavācī / jīvaścāsāvastikāyaśceti vigrahaḥ /

pūryante gantīti pudgalāḥ paramāṇusaṃghāḥ kāyāḥ /

saptānāṃstitvādīnāṃ bhaṅgānāṃ samāhāraḥ saptabhaṅgī tasyā nayo nyāyaḥ /

evaṃ cātmākārtsnyam | BBs_2,2.34 |

yathaikasmindharmiṇi viruddhadharmāsaṃbhavo doṣaḥ syādvāde prasakta evamātmano 'pi jīvasyākārtsnyamaparo doṣaḥ prasajyeta / katham / śarīraparamātmāṇo hi jīva ityārhatā manyante / śarīraparimāṇatāyāṃ ca satyāmakṛtsno 'sarvagataḥ paricchinna ātmetyato ghaṭādivadanityatvamātmanaḥ prasajyeta / śarīrīṇāṃ cānavasthitaparimāṇatvānmanuṣyajīvo manuṣyaśarīraparimāṇo bhūtvā punaḥ kenacitkarmavipākena hastijanma prāpnuvanna kṛtsnaṃ hastiśarīraṃ vyāpnuyāt / puttikājanma ca prāpmuvanna kṛtsnaḥ puttikāśarīre saṃmīyeta / samāna eṣa ekasminnapi janmani kaumārayauvanasthavireṣu doṣaḥ /

syādetat / antāvayavo jīvastasya ta evāvayavā alpe śarīre saṃkuceyurmahati ca vikuceyuriti /

teṣāṃ punaranantānāṃ jīvāvayavānāṃ samānadeśatvaṃ pratihanyate vā naveti vaktavyam /
pratighāte tāvannānantāvayavāḥ paricchinne deśe saṃmīyeran /
apratighāte 'pyekāvayavadeśatvopapatteḥ sarveṣāmavayavānāṃ prathimānupapatterjīvasyāṇumātratvaprasaṅgaḥ syāt /
apica śarīramātraparicchinnānāṃ jīvāvayavānāmānantyaṃ notprekṣitumapi śakyam // 34 //

FN: karmavipākaḥ karmaṇāmabhivyaktiḥ /

atha prayāyeṇa bṛhaccharīrapratipattau kecijjīvāvayavā upagacchanti tanuśarīrapratipattau ca kecidapagacchantītyucyeta tatrāpyucyate-

na ca paryāyād apy avirodho vikārādibhyaḥ | BBs_2,2.35 |

naca paryāyeṇāpyavayavopagamāpagamābhyāmetaddehaparimāṇatvaṃ jīvasyāvirodhenopapādayituṃ śakyate / kutaḥ / vikārādidoṣaprasaṅgāt / avayavopagamāpagamābhyāṃ hyaniśamāpūryamāṇasyāpakṣīyamāṇasya ca jīvasya vikriyāvattvaṃ tāvadaparihāryam, vikriyāvattve ca carmādivadanityaṃ prasajyeta / tataśca bandhamokṣābhyupagamo bādhyeta karmāṣṭakapariveṣṭitasya jīvasyālābuvatsaṃsārasāgare nimagnasya bandhanocchedādūrdhvagāmitvaṃ bhavatīti / kiñcānyat / āgacchatāmapagacchatāṃ cāvayavānāmāgamāpāyadharmavattvādevānāmātvaṃ śarīrādivat / tataścāvasthitaḥ kaścidavayava ātmeti syāt / naca sa nirūpayituṃ śakyate 'yamasāviti / kiñcānyat / āgacchantaścaite jīvāvayavāḥ kutaḥ prādurbhavantyapagacchantaśca kva vā līyanta iti vaktavyam / nahi bhūtebhyaḥ prādurbhaveyurbhūteṣu ca nilīyeran, abhautikatvājjīvasya / nāpi kaścidanyaḥ sādhāraṇo 'sādhāraṇo vā jīvānāmavayavādhāro nirūpyate pramāṇābhāvāt / kiñcānyat / anavadhṛtasvarūpaścaivaṃsatyātmā syāt / āgacchatāmapagacchatāṃ cāvayavānāmaniyataparimāṇatvāt / ata evamādidoṣaprasaṅgānna paryāyeṇāpyavayavopagamāpagamāvātmana āśrayituṃ śakyate /

athavā pūrveṇa sūtreṇa śarīraparimāṇasyātmana upacitāpacitaśarīrāntarapratipattāvakārtsnyaprasañjanadvāreṇānityatāyāṃ coditāyāṃ punaḥ paryāyeṇa parimāṇānavasthāne 'pi srotaḥsaṃtānanityatānyāyenātmano nityatā syāt /
yathā raktapaṭānāṃ vijñānānavasthāne 'pi tatsaṃtānanityatā tadvaddhisicāmapītyāśaṅkyānena sūtreṇottaramucyate /
saṃtānasya tāvadavastutve nairātmyavādaprasaṅgaḥ /
vastutve 'pyātmano vikārādidoṣaprasaṅgādasya pakṣasyānupapattiriti // 35 //

FN: dehabhedena parimāṇasyātmanaścānavasthāne 'pi nāśe 'pi srotaḥpravāhaḥ /

vigataṃ sig vastraṃ visico digambarāsteṣāmityarthaḥ /

antyāvasthiteś cobhayanityatvād aviśeṣaḥ | BBs_2,2.36 |

apicāntyasya mokṣāvasthābhāvino jīvaparimāṇasya nityatvamiṣyate jainaiḥ /

tadvatpūrvayorapyavidyamadhyamayorjīvaparimāṇayornityatvaprasaṅgādaviśeṣaprasaṅgaḥ syāt /
ekaśarīraparimāṇataiva syānnopacitāpacitaśarīrāntaraprāptiḥ /
athavāntyasya jīvaparimāṇasyāvasthitatvātpūrvayorapyavasthayoravasthitaparimāṇa eva jīvaḥ syāt, tataścāviśeṣeṇa sarvadaivāṇurmahānvā jīvo 'bhyupagantavyo na śarīraparimāṇaḥ /
ataśca saugatavadārhatamapi matamasaṃgatamityupekṣitavyam // 36 //

patyadhikaraṇam / sū. 37-41

patyur asāmañjasyāt | BBs_2,2.37 |

idānīṃ kevalādhiṣṭhātrīśvarakāraṇavādaḥ pratiṣidhyate / tatkathamavagamyate / 'prakṛtiśca pratijñādṛṣṭāntānuparodhāt' 'abhidhyopadeśācca' (bra. 1.4.23,24) ityatra prakṛtibhāvenādhiṣṭhātṛbhāvena cobhayasvabhāvasyeśvarasya svayamevācāryeṇa pratiṣṭhāpitatvāt / yadi punaraviśeṣeṇeśvarakāraṇavādamātramiha pratiṣidhyeta pūrvottaravirodhādvyāhatābhivyāhāraḥ sūtrakāra ityetadāpadyeta / tasmādaprakṛtiradhiṣṭhātā kevalaṃ nimittakāraṇamīśvara ityeṣa pakṣo vedāntavihitabrahmaikatvapratipakṣatvādyatnenātra pratiṣidhyate / sā ceyaṃ vedabāhyeśvarakalpanānekaprakārā /

kecittāvatsāṃkhyayogavyapāśrayāḥ kalpayanti pradhānapuruṣayoradhiṣṭhātā kevalaṃ nimittakāraṇamīśvara itaretaravilakṣaṇāḥ pradhānapuruṣeśvarā iti / māheśvarāstu manyante kāryakāraṇayogavidhiduḥkhāntāḥ pañca padārthāḥ paśupatineśvareṇa paśupāśavimokṣaṇāyopadiṣṭāḥ paśupatirīśvaro nimittakāraṇamiti varṇayanti / tathā vaiśeṣikādayo 'pi kecitkathañcitsvaprakriyānusāreṇa nimittakāraṇamīśvara iti varṇayanti / ata uttaramucyate- 'patyurasāmañjasyāt' iti / patyurīśvarasya pradhānapuruṣayoradhiṣṭhātṛtvena jagatkāraṇatvaṃ nopapadyate / kasmāt / asāmañsyāt / kiṃ punarasāmañjasyam / hīnamadhyamottamabhāvena hi prāṇibhedānvidadhata īśvarasya rāgadveṣādidoṣaprasakterasmadādivadanīśvaratvaṃ prasajyeta / prāṇikarmāpekṣitatvādadoṣa iti cet /

na / karmeśvarayoḥ pravartyapravartayitṛtve itaretarāśrayadoṣaprasaṅgāt /

nānāditvāditi cet /

na / vartamānakālavadatīteṣvapi kāleṣvitaretarāśrayadoṣāviśeṣādandhaparamparānyāyāpatteḥ /

apica 'pravartanālakṣaṇā doṣāḥ' (nyāyasū. 1.1.18) iti nyāyavitsamayaḥ /
nahi kaścidadoṣaprayuktaḥ svārthe parārthe vā pravartamāno dṛśyate /
svārthaprayukta eva ca sarvo janaḥ parārthe 'pi pravartata ityevamapyasāmañjasyaṃ, svārthavattvādīśvarasyānīśvaratvaprasaṅgāt /
puruṣaviśeṣatvābhyupagamācceśvarasya puruṣasya caudāsīnyābhyupagamādasāmañjasyam // 37 //

FN: sāṃkhyayogavyapāśrayāḥ hiraṇyagarbhapatañjaliprabhṛtayaḥ /

māheśvarāścatvāraḥ - śaivāḥ, pāśupatāḥ, kāruṇikasiddhāntinaḥ, kāpālikāśceti /

paśavo jīvāsteṣāṃ pāśo bandhastannāśāyetyarthaḥ /

saṃbandhānupapatteś ca | BBs_2,2.38 |

punarapyasmāñjasyameva / nahi pradhānapuruṣavyatirikta īśvaro 'ntareṇasaṃbandhaṃ pradhānapuruṣayorīśitā / na tāvatsaṃyogalakṣaṇaḥ saṃbandhaḥ saṃbhavati, pradhānapuruṣeśvarāṇāṃ sarvagatatvānniravayavatvācca / nāpi samavāyalakṣaṇaḥ saṃbandhaḥ, āśrayāśrayibhāvānirūpaṇāt / nāpyanyaḥ kaścitkāryagamyaḥ saṃbandhaḥ śakyate kalpayituṃ, kāryakāraṇabhāvasyaivādyāpyasiddhatvāt / brahmavādinaḥ kathamiti cet /

na / tasya tādātmyalakṣaṇasaṃbandhopapatteḥ / apicāgamabalena brahmavādī kāraṇādisvarūpaṃ nirūpayatīti nāvaśyaṃ tasya yathādṛṣṭameva sarvamabhyupagantavyamiti niyamo 'sti / parasya tu dṛṣṭāntabalena kāraṇādisvarūpaṃ nirūpayato yathādṛṣṭameva sarvamabhyupagantavyamityayamastyatiśayaḥ / parasyāpi sarvajñapraṇītāgamasadbhāvātsamānamāgamabalamiti cet /

na /
itaretarāśrayatvaprasaṅgādāgamapratyayatvātsarvajñatvasiddhiḥ sarvajñapratyayāccāgamasiddhiriti /
tasmādanupapannā sāṃkhyayogavādināmīśvarakalpanā /
evamanyāsvapi vedabrahmāsvīśvarakalpanāsu yathāsaṃbhavamasāmañjasyaṃ yojayitavyam // 38 //

adhiṣṭhānānupapatteś ca | BBs_2,2.39 |

itaścānupapattistārkikaparikalpitasyeśvarasya /
sa hi parikalpyamānaḥ kumabhakāra iva mṛdādīni pradhānādīnyadhiṣṭhāya pravartayet /
nacaivamupapadyate /
nahyapratyakṣaṃ rūpādihīnaṃ ca pradhānamīśvarasyādhiṣṭheyaṃ saṃbhavati mṛdādivailakṣaṇyāt // 39 //

karaṇavac cen na bhogādibhyaḥ | BBs_2,2.40 | /

syādetat / yathā karaṇagrāmaṃ cakṣurādikamapratyakṣaṃ rūpādihīnaṃ ca puruṣo 'dhitiṣṭhatyevaṃ pradhānamapīśvaro 'dhiṣṭhāsyatīti / tathāpi nopapadyate / bhogādidarśanāddhi karaṇagrāmasyādhiṣṭhitatvaṃ gamyate / nacātra bhogādayo dṛśyante /

karaṇagrāmasāmye vābhyupagamyamāne saṃsāriṇāmiveśvarasyāpi bhogādayaḥ prasajyeran / anyathā vā sūtradvayaṃ vyākhyāyate- adhiṣṭhānānupapatteśca itaścānupapattistārkikaparikalpisyeśvarasya / sādhiṣṭhāno hi loke saśarīro rājā rāṣṭrasyeśvaro dṛśyate na niradhiṣṭhānaḥ / ataśca taddṛṣṭāntavaśenādṛṣṭamīśvaraṃ kalpayitumicchata īśvarasyapi kiñciccharīraṃ karaṇāyatanaṃ varṇayitavyaṃ syāt / naca tadvarṇayituṃ śakyate / sṛṣṭyuttarakālabhāvitvāccharīrasya prāksṛṣṭestadanupapatteḥ / niradhiṣṭhānatve ceśvarasya pravartakatvānupapattiḥ / evaṃ loke dṛṣṭatvāt /

'karaṇavaccenna bhogādibhyaḥ' /
atha lokadarśanānusāreṇeśvarasyāpi kiñcitkāraṇānāmāyatanaṃ śarīraṃ kāmena kalpyeta /
evamapi nopapadyate /
saśarīratve hi sati saṃsārivadbhogādiprasaṅgādīśvarasyāpyanīśvaratvaṃ prasajyeta // 40 //

FN: bhogaḥ sukhaduḥkhānubhavaḥ / ādipadādviṣayānubhavagrahaḥ / karaṇānyatra santīti karaṇavaccharīram /

antavattvam asarvajñatā vā | BBs_2,2.41 |

itaścānupapattistārkikaparikalpitasyeśvarasya / sa hi sarvajñastairabhyupagamyate 'nantaśca / anantaṃ ca pradhānamanantāśca puruṣā mitho bhinnā abhyupagamyate / tatra sarvajñeśvareṇa pradhānasya puruṣāṇāmātmanaśceyattā paricchidyeta vā na vā paricchidyeta / ubhayathāpi doṣo 'nuṣakta eva / katham / pūrvasmiṃstāvadvikalpa iyattāparicchinnatvātpradhānapuruṣeśvarāṇāmantavattvamavaśyaṃ bhāvyevaṃ loke dṛṣṭatvāt / yaddhi loka iyattāparicchinnaṃ vastu paṭādi tadantavaddṛṣṭaṃ tathā pradhānapuruṣeśvaratrayamapīyattāparicchinnatvādantavatsyāt / saṃkhyāparimāṇaṃ tāvatpradhānapuruṣeśvaratrayarūpeṇa paricchinnam / svarūpaparimāṇamapi tadgatamīśvareṇa paricchidyeteti / puruṣagatā ca mahāsaṃkhyā / tataśceyattāparicchinnānāṃ madhye ye saṃsāriṇaḥ saṃsārānmucyante teṣāṃ saṃsāro 'ntavānsaṃsāritvaṃ ca teṣāmantavat / evamitareṣvapi krameṇa mucyamāneṣu saṃsārasya saṃsāriṇāṃ cāntavattvaṃ syāt / pradhānaṃ ca savikāraṃ puruṣārthamīśvarasyādhiṣṭheyaṃ saṃsāritvenābhimataṃ tacchūnyatāyāmīśvaraḥ kimadhitiṣṭhet / kiṃviṣaye vā sarvajñateśvarate syātām /

pradhānapuruṣeśvarāṇāṃ caivamantavattve satyādimattvaprasaṅgaḥ /
ādyantavattve ca śūnyavādaprasaṅgaḥ /
atha mā bhūdeṣa doṣa ityuttaro vikalpo 'bhyupagamyeta na pradhānasya puruṣāṇāmātmanaśceyatteśvareṇa paricchidyata iti, tata īśvarasya sarvajñatvābhyupagamahāniraparo doṣaḥ prasajyeta /
tasmādapyasaṃgatastārkikaparigṛhīta īśvarakāraṇavādaḥ // 41 //

FN: saṃkhyā vā parimāṇaṃ veyattā /

8 utpattyasaṃbhavādhikaraṇam / sū. 42-45

utpattyasaṃbhavāt | BBs_2,2.42 |

yeṣāmaprakṛtiradhiṣṭhātā kevalanimittakāraṇamīśvaro 'bhimatasteṣāṃ pakṣaḥ pratyākhyātaḥ / yeṣāṃ punaḥ prakṛtiścādhiṣṭhātā cobhayātmakaṃ kāraṇamīśvaro 'bhimatasteṣāṃ pakṣaḥ pratyākhyāyayate /

nanu śrutisamāśrayaṇenāpyevaṃrūpa eveśvaraḥ prāṅnirdhāritaḥ prakṛtiścādhiṣṭhātā ceti / śrutyanusāriṇī ca smṛtiḥ pramāṇamiti sthitiḥ / tatkasya hetoreṣa pakṣaḥ pratyācikhyāsita iti /

ucyate- yadyapyevajātīyakoṃ'śaḥ samānatvānna visaṃvādagocaro bhavattyastitvaṃśāntaraṃ visaṃvādasthānamityatastatpratyākhyānāyāramabhaḥ / tatra bhāgavatā manyante / bhagavānevaiko vāsudevo nirañjanajñānasvarūpaḥ paramārthatattvaṃ, sa caturdhātmānaṃ pravibhajya pratiṣṭhito vāsudevavyūharūpeṇa saṃkarṣaṇavyūharūpeṇa pradyumnavyūharūpeṇāniruddhavyūharūpeṇa ca / vāsudevo nāma paramātmocyate / saṃkarṣaṇo nāma jīvaḥ / pradyumno nāma manaḥ /

aniruddho nāmāhaṅkāraḥ / teṣāṃ vāsudevaḥ parā parakṛtiritare saṃkarṣaṇādayaḥ kāryam / tamitthaṃbhūtaṃ parameśvaraṃ bhagavantamabhigamanopādānejyāsvādhyāyayogairvarṣaśatamiṣṭvā kṣīṇakleśo bhagavantameva pratipadyata iti / tatra yattāvaducyeta yo 'sau nārāyaṇaḥ paro 'vyaktātprasiddhaḥ paramātmā sarvātmā sa ātmānātmānamanekadhā vyūhyāvasthita iti, tanna nirākriyate, 'sa ekadhā bhavati tridhā bhavati' (chā. 7.26.2) ityādiśrutibhyaḥ paramātmano 'nekadhābhāvasyādhigatatvāt / yadapi tasya bhagavato 'bhigamanādilakṣaṇamārādhanamajasramananyacittatayābhipreyate,

tadapi na pratiṣidhyate / śrutismṛtyorīśvarapraṇidhānasya prasiddhatvāt / yatpunaridamucyate vāsudevātsaṃkarṣaṇa utpadyate saṃkarṣaṇācca pradyumnaḥ pradyumnāccāniruddha iti / atra brūmaḥ - na vāsudevasaṃjñakātparamātmanaḥ saṃkarṣaṇasaṃjñakasya jīvasyotpattiḥ saṃbhavati / anityatvādidoṣaprasaṅgāt / utpattimattve hi jīvasyānityatvādayo doṣāḥ prasajyeran / tataśca naivāsya bhagavatprāptirmokṣaḥ syāt / kāraṇaprāptau kāryasya pravilayaprasaṅgāt / pratiṣedhiṣyati cācāryo jīvasyotpattim- 'nātmāśruternityatvācca tābhyaḥ' (bra.sū. 2.3.17) iti / tasmādasaṃgataiṣā kalpanā /

FN: vyūho mūrtiḥ / vākkāyacetasāmavadhānapūrvakaṃ devatāgṛhagamanamabhigamanam, pūjādravyāṇāmarjanamupādānam, ijyā pūjā, svādhyāyo 'ṣṭākṣarādijapaḥ, yogo dhyānam /

na ca kartuḥ karaṇam | BBs_2,2.43 |

itaścāsaṃgataiṣā kalpanā / yasmānna hi loke karturdevadattādeḥ karaṇaṃ paraśvādyutpadyamānaṃ dṛśyate /

varṇayanti ca bhāgavatāḥ karturjīvātsaṃkarṣaṇasaṃjñakātkaraṇaṃ manaḥ pradyumnasaṃjñakamutpadyate /
kartṛjācca tasmādaniruddhasaṃjñako 'haṅkāra utpadyata iti /
nacaitaddṛṣṭāntamantareṇādhyavasātuṃ śaknumaḥ /
nacaivaṃbhūtāṃ śrutimupalabhāmahe // 43 //

vijñānādibhāve vā tadapratiṣedhaḥ | BBs_2,2.44 |

athāpi syānna caite saṃkarṣaṇādayo jīvādibhāvenābhipreyante kiṃ tarhīśvarā evaite sarve jñānaiśvaryaśaktibalavīryatejobhiraiśvaryairdharmairanvitā abhyupagamyante vāsudevā evaite sarve nirdeṣā niradhiṣṭhāna niravadyāśceti / tasmānnāyaṃ yathāvarṇita utpattyasaṃbhavo doṣaḥ prāpnotīti /

atrocyate- evamapi tadapratiṣedha utpattyasaṃbhavasyāpratiṣedhaḥ prāpnotyevāmutpattyasaṃbhavo doṣaḥ prakārāntareṇetyabhiprāyaḥ / katham / yadi tāvadayamabhiprāyaḥ parasparabhinnā evaite vāsudevādayaścatvāra īśvarāstulyadharmāṇo naiṣāmekātmakatvamastīti, tato 'nekeśvarakalpanānārthakyam, ekenaiveśvareṇeśvarakāryasiddheḥ / siddhāntahāniśca / bhagavānekaiko vāsudevaḥ paramārthatattvamityabhyupagamāt / athāyamabhiprāya ekasyaiva bhagavata ete catvāro vyūhāstulyadharmāṇa iti, tathāpi tadavastha evotpattyasaṃbhavaḥ / nahi vāsudevātsaṃkarṣaṇasyotpattiḥ saṃbhavati saṃkarṣaṇācca pradyumnasya pradyumnāccāniruddhasya, atiśayābhāvāt / bhavitavyaṃ hi kāryakāraṇayoratiśayena yathā mṛdghaṭayoḥ /

nahyasatyatiśaye kāryaṃ kāraṇamityavakalpate /
naca pañcarātrasiddhāntibhirvāsudevādiṣvekasminsarveṣu vā jñānaiśvaryāditāratamyakṛtaḥ kaścidbhedo 'bhyupagamyate /
vāsudevā eva hi sarve vyūhā nirviśeṣā iṣyante /
nacaite bhagavadvyūhāścatuḥsaṃkhyāyāmevāvatiṣṭheran, brahmādistambaparyantasya samastasyaiva jagato bhagavadvyūhatvāvagamāt // 44 //

FN: nirdeṣā rāgādiśūnyāḥ, niradhiṣṭhānā prakṛtyajanyāḥ, niravadyā nāśādirahitā ityarthaḥ /

vipratiṣedhāc ca | BBs_2,2.45 |

vipratiṣedhaścāsmiñchāstre bahuvidha upalabhyate guṇaguṇitvakalpanādilakṣaṇaḥ /

jñānaiśvaryaśaktibalavīryatejāṃsi guṇāḥ, ātmāna evaite bhagavanto vāsudevā ityādidarśanāt /
vedavipratiṣedhaśca bhavati /
caturṣu vedeṣu paraṃ śreyo 'labdhvā śāṇḍilya idaṃ śāstramadhigatavānityādivedanindādarśanāt /
tasmādasaṃgataiṣā kalpaneti siddham // 45 //

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya dvitīyaḥ pādaḥ samāptaḥ // 2 //

iti dvitīyādhyāyasya sāṃkhyādimatānāṃ duṣṭatvapradarśanaṃ nāma dvitīyaḥ pādaḥ //

____________________________________________________________________________________________ ____________________________________________________________________________________________

dvitīyādhyāye tṛtīyaḥ pādaḥ /

atra pāde pañcamahābhūtajīvādiśrutīnāṃ virodhaparihāraḥ 1 viyadadhikaraṇam / sū. 1-7

na viyadaśruteḥ | BBs_2,3.1 |

vedānteṣu tatra tatra bhinnaprasthānā utpattiśrutaya upalabhyante / kecidākāśasyotpattimāmananti, kecinna / tathā kecidvāyorutpattimāmananti, kecinna / evaṃ jīvasya prāṇānāṃ ca / evameva kramādidvārako 'pi vipratiṣedhaḥ śrutyantareṣūpalakṣyate / vipratiṣedhācca parapakṣāṇāmanapekṣitatvaṃ sthāpitaṃ tadvatsvapakṣasyāpi vipratiṣedhādevānapekṣitatvamāśaṅkyetetyataḥ sarvavedāntagatasṛṣṭiśrutyarthanirmalatvāya paraḥ paprañca ārabhyate / tadarthanirmalatve ca phalaṃ yathoktāśaṅkānivṛttireva / tatra prathamaṃ tāvadākāśamāśritya cintyate kimasyākāśasyotpattirastyuta nāstīti / tatra tāvatpratipadyate- 'na viyadaśruteḥ' iti / na khalvākāśamutpadyate / kasmāt / aśruteḥ / nahyasyotpattiprakaraṇe śravaṇamasti /

chāndogye hi 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti sacchabdavācyaṃ brahma prakṛtya 'tadaikṣata', 'tattejo 'sṛjata' (chā. 6.2.3) iti ca pañcānāṃ mahābhūtānāṃ madhyamaṃ teja ādiṅkṛtvā trayāṇāṃ tejobannānāmutpattiḥ śrāvyate /
śrutiśca naḥ pramāṇamatīndriyārthavijñānotpattau /
nacātra śrutirastyākāśasyotpattipratipādinī /
tasmānnāstyākāśasyotpattiriti // 1 //

asti tu | BBs_2,3.2 |

tuśabdaḥ pakṣāntaraparigrahe / mā nāmākāśasya chāndogye bhūdutpattiḥ, śrutyantare tvasti / taittirīyakā hi samāmananti- 'satyaṃ jñānamantaṃ brahma' iti prakṛtya 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti / tataśca śrutyorvipratiṣedhaḥ kvacittejaḥpramukhā sṛṣṭiḥ kvacidākāśapramukheti /

nanvekavākyatānayoḥ śrutyoryuktā /

satyam / sā yuktā natu sāvagantuṃ śakyate / kutaḥ / 'tattejo 'sṛjata' (chā. 6.2.3) iti sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayena saṃbandhānupapatteḥ, 'tattejo 'sṛjata', 'tadākāśamasṛjata' iti /

nanu sakṛcchrutasyāpi kartuḥ kartavyadvayena saṃbandho dṛśyate,yathā sūpaṃ paktvaudanaṃ pacatīti, evaṃ tadākāśaṃ sṛṣṭvā tattejo 'sṛjatīti yojayiṣyāmi /

naivaṃ yujyate / prathamajatvaṃ hi chāndogye tejaso 'vagamyate taittirīyake cākāśasya /

nacobhayoḥ prathamajatvaṃ saṃbhavati /
etenetaraśrutyakṣaravirodho 'pi vyākhyātaḥ /
'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityatrāpi tasmādākāśaḥ saṃbhūtastasmāttejaḥ saṃbhūtamiti sakṛcchrutasyāpādānasya saṃbhavanasya ca viyattejobhyāṃ yugapatsaṃbandhānupapatteḥ /
'vāyoragniḥ' (tai. 2.1) iti ca pṛthagāmnānāt // 2 //

asminvipratiṣedhe kaścidāha-

gauṇyasaṃbhavāt | BBs_2,3.3 |

nāsti viyata utpattiraśrutereva / yā tvitarā viyadutpattivādinī śrutirudāhṛtā sā gauṇī bhavitumarhati / kasmāt / asaṃbhavāt / nahyākāśasyotpattiḥ saṃbhāvayituṃ śakyā śrīmatkaṇabhugabhiprāyānusāriṣu jīvatsu / te hi kāraṇasāmāgryasaṃbhavādakāśasyotpattiṃ vārayanti / samavāyyasamavāyinimittakāraṇebhyo hi kila sarvamutpadyamānaṃ samutpadyate / dravyasya caikajātīyakamanekaṃ ca dravyaṃ samavāyikāraṇaṃ bhavati / nacākāśasyaikajātīyakamanekaṃ ca dravyamārambhakamasti, yasminsamavāyikāraṇe satyasamavāyikāraṇe ca tatsaṃyoga ākāśa utpadyeta / tadabhāvāttu tadanugrahapravṛttaṃ nimittakāraṇaṃ dūrāpetamevākāśasya bhavati / utpattimatāṃ ca tejaḥprabhṛtīnāṃ pūrvottarakāyorviśeṣaḥ saṃbhāvyate prāgutpatteḥ prakāśādikāryaṃ na babhūva paścācca bhavatīti /

ākāśasya punarna pūrvottarakālayorviśeṣaḥ saṃbhāvayituṃ śakyate /
kiṃ hi prāgutpatteranavakāśamasuṣiramacchidraṃ babhūveti śakyate 'dhyavasātum /
pṛthivyādivaidharmyācca vibhutvādilakṣaṇādākāśasyājatvasiddhiḥ /
tasmādyathā loka ākāśaṃ kurvākāśo jāta ityevañjātīyako gauṇaḥ prayogo bhavati, yathāca ghaṭākāśaḥ karakākāśo gṛhākāśa ityekasyāpyākāśasyaivañjātīyako bhedavyapadeśo gauṇo bhavati, vede 'pi 'āraṇyānākāśeṣvālabheran' iti, evamutpattiśrutirapi gauṇī draṣṭavyā // 3 //

śabdācca | BBs_2,3.4 |

śabdaḥ khalvākāśasyājatvaṃ khyāpayati / yata āha- 'vāyuścāntarikṣaṃ caitadamṛtam' (bṛ. 2.3.3) iti / nahyamṛtasyotpattirupapadyate / ākāśavatsarvagataśca nityaḥ iti cākāśena brahma sarvagatatvanityatvābhyāṃ dharmābhyāmupamimāna ākāśasyāpi tau dharmau sūcayati / naca tādṛśasyotpattirupapadyate /

'sa yathānanto 'yamākāśa evamananta ātmā veditavyaḥ' iti codāharaṇam /
'ākāśaśarīraṃ brahma' (tai. 1.6.2), 'ākāśa ātmā' (tai. 1.7.1) iti ca /
nahyākāśasyotpattimattve brahmaṇastena viśeṣeṇa saṃbhavati nīlenevotpalasya /
tasmānnityamevākāśena sādhāraṇaṃ brahmeti gamyate // 4 //

syāc caikasya brahmaśabdavat | BBs_2,3.5 |

idaṃ padottaraṃ sūtram / syādetat / kathaṃ punarekasya saṃbhūtaśabdasya 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai.

2.1) ityasminnadhikāre pareṣu tejaḥprabhṛtiṣvanuvartamānasya mukhyatvaṃ saṃbhavatyākāśe ca gauṇatvamiti /

ata uttaramucyate- syāccaikasyāpi saṃbhūtaśabdasya viṣayaviśeṣavaśādgauṇo mukhyasya prayogo brahmaśabdavat / yathaikasyāpi brahmaśabdasya 'tapasā brahma vijijñāsasva, tapo brahma' (tai. 3.2) ityasminnadhikāre 'nnādiṣu gauṇaḥ prayoga ānande ca mukhyaḥ / yathā ca tapasi brahmavijñānasādhane brahmaśabdo bhaktyā prayujyate 'ñjasā tu vijñeye brahmaṇi tadvat / kathaṃ punaranutpattau nabhasaḥ 'ekamevādvitīyam' (chā. 6.2.1) itīyaṃ pratijñā samarthyate /

nanu nabhasā dvitīyena sadvitīyaṃ brahma prāpnoti / kathaṃ ca brahmaṇi vidite sarvaṃ viditaṃ syāditi /

taducyate- ekameveti tāvatsvakāryāpekṣayopapadyate / yathā loke kaścitkumbhakārakule pūrvedyurmṛddaṇḍacakrādīni copalabhyāparedyuśca nānāvidhānyamatrāṇi prasāritānyupalabhya brūyānmṛdevaikākinī pūrvedyurāsīditi sa ca tayāvadhāraṇayā mṛtkāryajātameva pūrvedyurnāsīdityabhipreyānna daṇḍacakrādi, tadvadadvitīyaśrutiradhiṣṭhātrāntaraṃ vārayati / yathā mṛdo 'matraprakṛteḥ kumbhakāro 'dhiṣṭhātā dṛśyate naivaṃ brahmaṇo jagatprakṛteranyo 'dhikṛtāstīti / naca nabhasāpi dvitīyena sadvitīyaṃ brahma prasajyate / lakṣaṇānyatvanimittaṃ hi nānātvam / naca prāgutpatterbrahmanabhasorlakṣaṇānyatvamasti kṣīrodakayoriva saṃsṛṣṭyorvyāpitvāmūrtatvadidharmasāmānyāt / sargakāle tu brahma jagadutpādayituṃ yatate stimitamitaravattiṣṭati / tenānyatvamavasīyate / tathāca 'ākāśaśarīraṃ brahma' (tai. 1.6.2) ityādiśrutibhyo 'pi brahmākāśayorabhedopacārasiddhiḥ /

ata eva ca brahmavijñānena sarvavijñānasiddhiḥ /
apica sarvaṃ kāryamutpadyamānamākāśenāvyatiriktadeśakālamevotpadyate, brahmaṇā cāvyatiriktadeśakālamevākāśaṃ bhavatīti, ato brahmaṇā tatkāryeṇa ca vijñātena sahavijñātamevākāśaṃ bhavati /
yathā kṣīrapūrṇe ghaṭe katicidabbindavaḥ prakṣiptāḥ santaḥ kṣīragrahaṇenaiva gṛhītā bhavanti, nahi kṣīraprahaṇādabbindavugrahaṇaṃ pariśiṣyate, evaṃ brahmaṇā tatkāryaiścāvyatiriktadeśakālatvādgṛhītameva brahmagrahaṇena nabho bhavati /
tasmādbhāktaṃ nabhasaḥ saṃbhavaśravaṇamiti // 5 //

FN: abhedopacāro bhaktiḥ / kulaṃ gṛham / amatrāṇi ghaṭādīni /

evaṃ prāpta idamāha -

pratijñāhānir avyatirekāc chabdebhyaḥ | BBs_2,3.6 |

'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.1) iti, 'ātmani khalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam' (bṛ. 4.5.6) iti, 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti, 'na kācana maddhahirdhā vidyāsti' iti caivaṃrūpā prativedāntaṃ pratijñā vijñāyate / tasyāḥ pratijñāyā evamahāniranuparodhaḥ syāt, yadyavyatirekaḥ kṛtsnasya vastujātasya vijñeyādbrahmaṇaḥ syāt / vyatireke hi satyekavijñānena sarvaṃ vijñāyata itīyaṃ pratijñā hrīyeta / sa cāvyatireka evamupapadyate yadi kṛtsnaṃ vastujātamekasmādbrahmaṇa utpadyeta / śabdebhyaśca prakṛtivikārāvyatirekanyāyenaiva pratijñāsiddhiravagamyate / tathāhi- 'yenāśrutaṃ śrutaṃ bhavati' iti pratijñāya mṛdādidṛṣṭāntaiḥ kāryakāraṇābhedapratipādanaparaiḥ pratijñaiṣā samarthyate / tatsādhanāyaiva cottare śabdāḥ 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1), 'tadaikṣata', 'tattejo 'sṛjata' (chā. 6.2.3) ityevaṃ kāryajātaṃ brahmaṇaḥ pradarśyāvyatirekaṃ pradarśayanti- 'aitadātmyamidaṃ sarvam' (chā. 6.8.7)

ityārabhyāprapāṭhakaparisamāpteḥ / tadyadyākāśaṃ na brahmakāryaṃ syānna brahmaṇi vijñāta ākāśaṃ vijñāyeta, tataśca pratijñāhāniḥ syāt / naca pratijñāhānyā vedasyāprāmāṇyaṃ yuktaṃ kartum / tathāhi- prativedāntaṃ te te śabdāstena tena dṛṣṭāntena tāmeva pratijñāṃ khyapayanti 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6),' brahmaivedamamṛtaṃ purastāt' (muṇḍa. 2.2.11) ityevamādayaḥ / tasmājjvalanādivadeva gaganamapyutpadyate / yaduktamaśruterna viyadutpadyata iti, tadayuktaṃ, viyadutpattiviṣayaśrutyantarasya darśitatvāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti / satyaṃ darśitam / viruddhaṃ tu 'tattejo 'sṛjata' ityanena śrutyantareṇa / na / ekavākyatvātsarvaśrutīnām / bhavatyekavākyatvamaviruddhānām / iha tu virodha uktaḥ, sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandhāsaṃbhavāddvayośca prathamajatvāsaṃbhavādvikalpāsaṃbhavācceti /

naiṣa doṣaḥ / tejaḥsargasya taittirīyake tṛtīyatvaśravaṇāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ / ākāśādvāyuḥ / vāyoragniḥ' (tai. 2.1) iti / aśakyā hīyaṃ śrutiranyathā pariṇetum / śakyā tu pariṇetuṃ chāndogyaśrutistadākāśaṃ vāyuṃ ca sṛṣṭvā 'tattejo 'sṛjata' iti / nahīyaṃ śrutistejojanipradhānā satī śrutyantaraprasiddhāmākāśasyotpattiṃ vārayituṃ śaknoti / ekasya vākyasya vyāpāradvayāsaṃbhavāt / sraṣṭvā tveko 'pi krameṇānekaṃ sraṣṭavyaṃ sṛjet / ityekavākyatvakalpanāyāṃ saṃbhavatyāṃ na viruddhārthatvena śrutirhātavyā / nacāsmābhiḥ sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandho 'bhipreyate śrutyantaravaśena sraṣṭavyāntaropasaṃgrahāt / yathāca 'sarvaṃ khalvidaṃ brahma tajjalān' (chā. 3.14.1) ityatra sākṣādeva sarvasya vastujātasya brahmajatvaṃ śrūyamāṇaṃ na pradeśāntaravihitaṃ tejaḥpramukhamutpattikramaṃ vārayati, evaṃ tejaso 'pi brahmajatvaṃ śrūyamāṇaṃ na śrutyantaravihitaṃ nabhaḥpramukhamutpattikramaṃ vārayitumarhati /

nanu śamavidhānārthametadvākyam, 'tajjalāniti śānta upāsīta' iti śruteḥ, naitatsṛṣṭivākyaṃ, tasmādetanna pradeśāntarasiddhaṃ kramamuparoddhumarhatīti / 'tattejo 'sṛjata' ityetatsṛṣṭivākyam / tasmādatra yathāśruti kramo grahītavya iti /

netyucyate / nahi tejaḥprāthamyānurodhena śrutyantaraprasiddho viyatpadārthaḥ parityaktavyo bhavati, padārthadharmatvātkramasya / apica 'tattejo 'sṛjata' iti nātra kramasya vācakaḥ kaścicchabdo 'sti /

arthāttu kramo 'vagamyate / sa ca 'vāyoragniḥ' ityanena śrutyantaraprasiddhena krameṇa nivāryate / vikalpasamuccayau tu viyattejasoḥ prathamajatvaviṣayāvasaṃbhavānabhyupagamābhyāṃ nivāritau / tasmānnāsti śrutyorvipratiṣedhaḥ / apica chāndogye 'yenāśrutaṃ śrutaṃ bhavati' ityetāṃ pratijñāṃ vākyopakrame śrutāṃ samarthayitumasamāmnātamapi viyadutpattāvupasaṃkhyātavyaṃ, kimaṅga punastaittirīyake samāmnātaṃ nabho na saṃgṛhyate / yaccoktamākāśasya sarveṇānanyadeśakālatvādbrahmaṇā tatkāryaiśca saha viditameva tadbhavatyato na pratijñā hīyate, naca 'ekamevādvitīyam' iti śrutikopo bhavati, kṣīrodakavadbrahmanabhasoravyatirekopapatteriti /

atrocyate / na kṣīrodakanyāyenedamekavijñānena sarvavijñānaṃ netavyam / mṛdādidṛṣṭāntapraṇayanāddhi prakṛtivikāranyāyenaivedaṃ sarvavijñānaṃ netavyamiti gamyate / kṣīrodakanyāyena ca sarvavijñānaṃ kalpyamānaṃ na samyagvijñānaṃ syāt / nahi kṣīrajñānagṛhītasyodakasya samyagvijñānagṛhītamasti / naca vedasya puruṣāṇāmiva māyālīkavañcanādibhirarthāvadhāraṇamupapadyate /

sāvadhāraṇā ceyam /
'ekamevādvitīyam' iti śrutiḥ kṣīrodakanyāyena nīyamānā pīḍyeta /
naca svakāryāpekṣayedaṃ vastvekadeśaviṣayaṃ sarvavijñānamekamevādvitīyatāvadhāraṇaṃ ceti nyāyyaṃ, mṛdādiṣvapi hi tatsaṃbhavānna tadapūrvavadupanyasitavyaṃ bhavati 'śvetaketo yannu somyedaṃ mahāmanā anūcānamānī stabdho 'syuta tamādeśamaprākṣyo 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.1) ityādinā /
tasmādaśeṣavastuviṣayamevedaṃ sarvavijñānaṃ sarvasya brahmakāryatāpekṣayopanyasyata iti draṣṭavyam // 6 //

yatpunaretaduktamasaṃbhavād gauṇī ganasyotpattiśrutiriti / atra brūmaḥ -

yāvadvikāraṃ tu vibhāgo lokavat | BBs_2,3.7 |

tuśabdo 'saṃbhavāśaṅkāvyāvṛttyarthaḥ / na khalvākāśotpattāvasaṃbhavāśaṅkā kartavyā / yato yāvatkiñcidvikārajātaṃ dṛśyate ghaṭaghaṭikodañcanādi vā kaṭakakeyūrakuṇḍalādi vā sūcīnārācanistriṃśādi vā tāvāneva vibhāgo loke lakṣyate / natvavikṛtaṃ kiñcitkutaścidvibhaktamupalabhyate / vibhāgaścākāśasya pṛthivyādibhyo 'vagamyate / tasmātso 'pi vikāro bhavitumarhati / etena dikkālamanaḥparamāṇvādīnāṃ kāryatvaṃ vyākhyātam /

nanvātmāpyākāśādibhyo vibhakta iti tasyāpi kāryatvaṃ ghaṭādivatprāpnoti /

na / 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti śruteḥ / yadi hyātmāpi vikāraḥ syāttasmātparamanyanna śrutamityākāśādi sarvaṃ kāryaṃ nirātmakamātmanaḥ kāryatve syāt / tathāca śūnyavādaḥ prasajyeta / ātmatvāccātmano nirākaraṇaśaṅkānupapattiḥ / nahyātmāgantukaḥ kasyacit, svayaṃsiddhatvāt / nahyātmātmanaḥ pramāṇamapekṣya sidhyati / tasya hi pratyakṣādīni pramāṇānyaprasiddhaprameyasiddhaya upādīyante / nahyākāśādayaḥ padārdhāḥ pramāṇanirapekṣāḥ svayaṃsiddhāḥ kenacidabhyupagamyante / ātmā tu pramāṇādivyavahārāśrayatvātprāgeva pramāṇādivyavahārātsidhyati / naceddṛśasya nirākaraṇaṃ saṃbhavati / āgantukaṃ hi vastu nirākriyate na svarūpam / ya eva hi nirākartā tadeva tasya svarūpam / nahyagnerauṣṇyamagninā nirākriyate / tathāhamevedānīṃ jānāmi vartamānaṃ vastvahamevātītamatītataraṃ cājñāsiṣamahamevānāgatamanāgatataraṃ ca jñāsyāmītyatītānāgatavartamānabhāvenānyathābhavatyapi jñātavye na jñāturanyathābhāvo 'sati, sarvadā vartamānasvabhāvatvāt / tathā bhasmībhavatyapi dehe cātmana ucchedo vartamānasvabhāvādanyathāsvabhāvatvaṃ vā na saṃbhāvayituṃ śakyam / evamapratyākhyeyasvabhāvatvādevākāryatvamātmanaḥ kāryatvaṃ cākāśasya / yattūktaṃ samānajātīyamanekaṃ kāraṇadravyaṃ vyomno nāstīti, tatpratyucyate- na tāvatsamānajātīyamevārabhate na bhinnajātīyamiti niyamo 'sti / nahi tantūnāṃ tatsaṃyogānāṃ ca samānajātīyatvamasti, dravyaguṇatvābhyupagamāt / naca nimittakāraṇānāmapi turīvemādīnāṃ samānajātīyatvaniyamo 'sti / syādetat / samavāyikāraṇaviṣaya eva samānajātīyatvābhyupagamo na kāraṇāntaraviṣaya iti / tadapyanaikāntikam / sūtragobālairhyanekajātīyairekā rajjuḥ sṛjyamānā dṛśyate / tathā sūtrairūrṇādibhiśca vicitrānkambalānvitanvate / sattvadravyatvādyapekṣayā vā samānajātīyatve kalpyamāne niyamānarthakyaṃ, sarvasya sarveṇa samānajātīyakatvāt / nāpyanekamevārabhate naikamiti niyamo 'sti / aṇumanasorādyakarmārambhābhyupagamāt / ekaiko hi paramāṇirmanaścāyaṃ karmārabhate na dravyāntaraiḥ saṃhatyetyabhyupagamyate /

dravyārambha evānekārambhakatvaniyama iti cet /

na / pariṇāmābhyupagamāt / bhavedeṣa niyamo yadi saṃyogasacivaṃ dravyaṃ dravyāntarasyārambhakamabhyupagamyeta / tadeva tu dravyaṃ viśeṣavadavasthāntaramāpadyamānaṃ kāryaṃ nāmābhyupagamyate / tacca kvacidanekaṃ pariṇamate mṛdbījādyaṅ kurādibhāvena / kvacidekaṃ pariṇamate kṣīrādi dadhyādibhāvena / neśvaraśāsanamastyanekameva kāraṇaṃ kāryaṃ janayatīti / ataḥ śrutiprāmāṇyādekasmādbrahmaṇa ākāśādimahābhūtotpattikrameṇa jagajjātamiti niścīyate / tathācoktam- 'upasaṃhāradarśanānneti cenna kṣīravaddhi' (bra. sū. 2.1.14) iti / yaccoktamākāśasyotpattau na pūrvottarakālayorviśeṣaḥ saṃbhāvayituṃ śakyata iti / tadayuktam / yenaiva hi viśeṣeṇa pṛthivyādibhyo vyatiricyamānaṃ nabhaḥ svarūpavadidānīmadhyavasīyate sa eva viśeṣaḥ prāgutpatternāsīditi gamyate / yathā ca brahma na sthūlādibhiḥ pṛthivyādisvabhāvaiḥ svabhāvavat, 'asthūlamanaṇu' (bṛ. 3.8.8) ityādiśrutibhyaḥ, evamākāśasvabhāvenāpi na svabhāvavadanākāśamiti śruteravagamyate / tasmātprāgutpatteranākāśamiti sthitam / yadapyuktaṃ pṛthivyādivaidharmyādākāśasyājatvamiti / tadapyasat / śrutivirodhe satyutpattyasaṃbhavānumānasyābhāsatvopapatteḥ / utpattyanumānasya ca darśitatvāt / anityamākāśamanityaguṇāśrayatvādghaṭādivadityādiprayogasaṃbhavācca / ātmanyanaikāntikamiti cet /

na / tasyaupaniṣadaṃ pratyanityaguṇāśrayatvāsiddheḥ / vibhutvādīnāṃ cākāśasyotpattivādinaṃ pratyasiddhatvāt /

yaccoktametacchabdācceti, tatrāmṛtatvaśrutistāvadviyatyamṛtā divaukasa itivaddraṣṭavyā / utpattipralayayorupapāditatvāt / 'ākāśavatsarvagataśca nityaḥ' ityapi prasiddhamahattvenākāśenopamānaṃ kriyate niratiśayamahattvāya nākāśasamatvāya / yatheṣuriva savitā dhāvatīti kṣipragatitvāyocyate neṣutulyagatitvāya tadvat / etenānantatvopamānaśrutirvyākhyātā / 'jyāyānākāśāt' ityādiśrutibhyaśca brahmaṇa ākāśasyonaparimāṇatvasiddhiḥ / 'na tasya pratimāsti' (śve. 4.19)

iti ca brahmaṇo 'nupamānatvaṃ darśayati /
'ato 'nyadārtam' (bṛ. 3.4.2) iti ca brahmaṇo 'nyeṣāmākāśādīnāmārtatvaṃ darśayati /
tapasi brahmaśabdavadākāśasya janmaśrutergauṇatvamityetadākāśasaṃbhavaśrutyanumānābhyāṃ parihṛtam /
tasmādbrahmakāryaṃ viyaditi siddham // 7 //

FN: dravyāntaraiḥ samavāyibhiḥ / śabdāśrayatvaṃ viśeṣaḥ /

2 mātariśvādhikaṇam / sū. 8

etena mātariśvā vyākhyātaḥ | BBs_2,3.8 |

atideśo 'yam / etena viyadvyākhyānena mātariśvāpi viyadāśrayo vāyurvyākhyātaḥ / tatrāpyete yathāyogaṃ pakṣā racayitavyāḥ / na vāyurutpadyate chāndogānāmutpattiprakaraṇe 'nāmnānādityekaḥ pakṣaḥ / asti tu taittirīyāṇāmutpattiprakaraṇa āmnānam 'ākāśādvāyuḥ' (tai. 2.1) iti pakṣāntaram / tataśca śrutyorvipratiṣedhe sati gauṇī vāyorutpattiśrutisaṃbhavādityaparo 'bhiprāyaḥ /

asaṃbhavaśca 'saiṣānastamitā devatā yadvāyuḥ' (bṛ. 1.5.22) ityastamayapratiṣedhāt, amṛtatvādiśravaṇācca /
pratijñānuparodhādyāvadvikāraṃ ca vibhāgābhyupagamādutpadyate vāyuriti siddhāntaḥ /
astamayapratiṣedho 'paravidyāviṣaya āpekṣikaḥ /
agnyādīnāmiva vāyorastamayābhāvāt //

kṛtapratividhānaṃ cāmṛtatvādiśravaṇam /

nanu vāyorākāśasya ca tulyayorutpattiprakaraṇe śravaṇāśravaṇayorekamevādhikaraṇamubhayaviṣayamastu kimatideśenāsati viśeṣa iti /

ucyate- satyamevametat /
tathāpi mandadhiyāṃ śabdamātrakṛtāśaṅkānivṛttyartho 'yamatideśaḥ kriyate /
saṃvargavidyādiṣu hyupāsyatayā vāyormahābhāgatvaśravaṇāt, astamayapratiṣedhādibhyaśca bhavati nityatvāśaṅkā kasyaciditi // 8 //

3 asaṃbhavādhikaraṇam / sū. 9

asaṃbhavas tu sato 'nupapatteḥ | BBs_2,3.9 |

viyatpavanayorasaṃbhāvyamānajanmanorapyutpattimupaśrutya brahmaṇo 'pi bhavetkutaścidutpattiriti syātkasyacinmatiḥ / tathā vikārebhya evākāśādibhya uttareṣāṃ vikārāṇāmutpattimupaśrutyākāśasyāpi vikārādeva brahmaṇa utpattiriti kaścinmanyeta / tāmāśaṅkāmapanetumidaṃ sūtram- 'asaṃbhavastu' iti / na khalu brahmaṇaḥ sadātmakasya kutaścidanyataḥ saṃbhava utpattirāśaṅkitavyā / kasmāt / anupapatteḥ / sanmātraṃ hi brahma / na tasya sanmātrādevotpattiḥ saṃbhavati, asatyatiśaye prakṛtivikārabhāvānupapatteḥ / nāpi sadviśeṣāddṛṣṭaviparyayāt / sāmānyāddhi viśeṣā utpadyamānā dṛśyante mṛdāderghaṭādayo natu viśeṣebhyaḥ sāmānyam / nāpyasato nirātmakatvāt / 'kathamasataḥ sajjāyeta' (chā. 8.7.1) iti cākṣepaśravaṇāt /

'sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ' (śve. 6.9) iti ca brahmaṇo janayitāraṃ vārayati /
vivatvapavanayoḥ punarutpattiḥ pradarśitā natu brahmaṇaḥ sāstīti vaiṣamyam /
naca vikārebhyo vikārāntarotpattidarśanādbrahmaṇo 'pi vikāratvaṃ bhavitumarhatīti mūlaprakṛtyanabhyupagame 'navastāprasaṅgāt /
yā mūlaprakṛtirabhyupagamyate tadeva ca no brahmetyavirodhaḥ // 9 //

4 tejo 'dhikaraṇam / sū. 10

tejo 'tas tathā hy āha | BBs_2,3.10 |

chāndogye sanmūlatvaṃ tejasaḥ śrāvitaṃ, taittirīyake tu vāyumūlatvaṃ, tatra tejoyoniṃ prati śrutivipratipattau satyāṃ prāptaṃ tāvadbrahmayonikaṃ teja iti / kutaḥ / 'sadeva' ityupakramya 'tattejo 'sṛjata' ityupadeśāt / sarvavijñānapratijñāyāśca brahmaprabhavatve sarvasya saṃbhavāt / 'tajjalān' (chā. 8.7.1) iti cāviśeṣaśruteḥ 'etasmājjāyate prāṇaḥ' (muṇḍa. 2.1.3) iti copakramya śrutyantare sarvasyāviśeṣeṇa brahmajatvopadeśāt / taittirīyake ca 'sa tapastaptvā / idaṃ sarvamasṛjata / yadidaṃ kiñca' (tai. 3.6.1) ityaviśeṣaśravaṇāt / tasmāt 'vāyoragniḥ' iti kramopadeśo draṣṭavyo vāyoranantaramagniḥ saṃbhūta iti / evaṃ prāpta ucyate- tejo 'to mātariśvano jāyata iti / kasmāt / tathāhyāha- 'vāyoragniḥ' iti / avyavahite hi tejaso brahmajatve satyasati vāyujatve vāyoragniritīyaṃ śrutiḥ kadarthitā syāt /

nanu kramārthaiṣā bhaviṣyatītyuktam /

neti brūmaḥ - 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1.1) iti purastātsaṃbhavatyapādānasyātmanaḥ pañcamīnirdeśātsa, tasyaiva ca saṃbhavaterihādhikārāt, parastādapi ca tadadhikāre 'pṛthivyā oṣadhayaḥ' (tai. 2.1.1) ityapādānapañcamīdarśanādvāyoragnirityapādānapañcamyevaiṣeti gamyate / apica vāyorūrdhvamagniḥ saṃbhūta iti kalpya upapadārthayogaḥ kḷptastu kārakārthayogo vāyoragni saṃbhūta iti / tasmādeṣā śrutirvāyuyonitvaṃ tejaso 'vagamayati /

nanvitarāpi śrutirbrahmayonitvaṃ tejaso 'vagamayati 'tattejo 'sṛjata' iti /

na / tasyāḥ pāramparyajatve 'pyavirodāt / yadāpi hyākāśaṃ vāyuṃ ca sṛṣṭvā vāyubhāvāpannaṃ brahma tejo 'sṛjateti kalpyate, tadāpi brahmajatvaṃ tejaso na virudhyate / yathā tasyāḥ śrutaṃ tasyā dadhi tasyā āmikṣetyādi / darśayati ca brahmaṇo vikārātmanāvastānaṃ 'tadātmānaṃ svayamakuruta' (tai. 2.7.1) iti / tathāceśvarasmaraṇaṃ bhavati- 'buddirjñānamasaṃmohaḥ' (bha.gī. 10.4) ityādyanukramya 'bhavati bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ' (bha.gī. 10.5) iti / yadyapi buddhyādayaḥ svakāraṇebhyaḥ pratyakṣaṃ bhavanto dṛśyante tathāpi sarvasya bhāvajātasya sākṣātpraṇāḍyā veśvaravaṃśyatvāt /

etenākramavatsṛṣṭivādinyaḥ śrutayo vyākhyātāḥ /
tāsāṃ sarvathopapatteḥ /
kramavatsṛṣṭivādinīnāṃ tvanyathānupapatteḥ /
pratijñāpi sadvaṃśyatvamātramapekṣate nāvyavahitajanyatvamityavirodhaḥ // 10 //

FN: kadarthitā pīḍitā bādhiteti yāvat /

tadadhikāre saṃbhūtyadhikāre /

tasyā dhenoḥ śrutaṃ taptaṃ kṣīraṃ sākṣātkāryaṃ, dadhyādikaṃ tu pāramparyajamityarthaḥ / dadhisaṃsṛṣṭaṃ kaṭhinakṣīramāmikṣā /

praṇāḍyā paramparayā /

5 abadhikaraṇam / sū. 11

āpaḥ | BBs_2,3.11 |

'atastathāhyāha' ityanuvartate /

āpo 'tastejaso jāyante /
kasmāt /
tathāhyāha- 'tadapo 'sṛjata' iti 'agnerāpaḥ' iti ca vacane nāsti saṃśayaḥ /
tejasastu sṛṣṭiṃ vyākhyāya pṛthivyā vyākhyāsyannapo 'ntariyāmityāpa iti sūtrayāṃbabhūva // 11 //

6 pṛthivyadhikārādhikaraṇam / sū. 12

pṛthivy adhikārarūpaśabdāntarebhyaḥ | BBs_2,3.12 |

'tā āpa aikṣanta bahvayaḥ syāma prajāyemahīti tā annamasṛjanta' (chā. 6.2.4) iti śrūyate / tatra saṃśayaḥ - kimanenānnaśabdena vrīhiyavādyabhyavahāryai caudanādyucyate kiṃ vā pṛthivīti / tatra prāptaṃ tāvadvrīhiyavādyodanādi vā parigrahītavyamiti / tatra hyannaśabdaḥ prasiddho loke vākyaśeṣo 'pyetamarthamupodvalayati / 'tasmādyatra kvaca varṣati tadeva bhūyiṣṭamannaṃ bhavatīti' / vrīhiyavādyeva hi sati varṣaṇe bahu bhavati na pṛthivīti / evaṃ prāpte brūmaḥ pṛthivyeveyamannaśabdenādbhyo jāyamānā vivakṣyata iti / kasmāt / adhikārādrūpācchabdāntarācca / adhikārastāvat- 'tattejo 'sṛjata' 'tadapo 'sṛjata' iti mahābhūtaviṣayo vartate / tatra kramaprāptāṃ pṛthivīṃ mahābhūtaṃ vilaṅghya nākasmādvrīhyādiparigraho nyāyyaḥ / tathā rūpamapi vākyaśeṣe pṛthivyanuguṇaṃ dṛśyate 'yatkṛṣṇaṃ tadannasya' iti / nahyodanāderabhyavahāryasya kṛṣṇatvaniyamo 'sti / nāpi vrīhyādīnām /

nanu pṛthivyā api naiva kṛṣṇatvaniyamo 'sti payaḥpāṇḍurasyāṅgārarohitasya ca kṣetrasya darśanāt /

nāyaṃ doṣaḥ / bāhulyāpekṣatvāt / bhūyiṣṭhaṃ hi pṛthivyāḥ kṛṣṇaṃ rūpaṃ na tathā śvetarohite / paurāṇikā api pṛthivīcchāyāṃ śarvarīmupadiśanti / sā ca kṛṣṇābhāsetyataḥ kṛṣṇaṃ rūpaṃ pṛthivyā iti śliṣyate / śrutyantaramapi samānādhikāramadbhyaḥ pṛthivīti bhavati / 'tadyadapāṃ śara āsīttatsamahanyata sā pṛthivyabhavat' (bṛ. 1.2.2) iti ca / pṛthivyāstu vrīhyāderutpattiṃ darśayati- 'pṛthivyā oṣadhaya oṣadhībhyo 'nnam' iti ca /

evamadhikārādiṣu pṛthivyāḥ pratipādakeṣu satsu kuto vrīhyādipratipattiḥ /
prasiddhirapyadhikārādibhireva bādhyate /
vākyaśeṣo 'pi pārthivatvādannādyasya taddvāreṇa pṛthivyā evādbhyaḥ prabhavatvaṃ sūcayatīti draṣṭavyam /
tasmātpṛthivīyamannaśabdeti // 12 //

FN: tattatra sṛṣṭikāle yadapāṃ śaraḥmaṇḍavadghanībhāva āsītsa eva samahanyata kaṭhinaḥ saṃghāto 'bhūt /

7 tadabhidhyānādhikaraṇam / sū. 13

tadabhidhyānād eva tu talliṅgāt saḥ | BBs_2,3.13 |

kimimāni viyadādīni bhūtāni svayameva svavikārānsṛjantyāhosvatparameśvara eva tena tenātmanāvatiṣṭhamāno 'bhidhyāyaṃstaṃ taṃ vikāraṃ sṛjatīti saṃdehe sati prāptaṃ tāvatsvayameva sṛjantīti / kutaḥ / 'ākāśādvāyurvāyoragniḥ' ityādisvātantryaśravaṇāt /

nanvacetanānāṃ svatantrāṇāṃ pravṛttiḥ pratiṣiddhā /

naiṣa doṣaḥ / 'tatteja aikṣata tā āpa aikṣanta' (chā. 6.2.4) iti ca bhūtānāmapi cetanatvaśravaṇāditi / evaṃ prāpte 'bhidhīyate- sa eva parameśvarastena tenātmanāvatiṣṭhamāno 'bhidhyāyaṃstaṃ taṃ vikāraṃ sṛjatīti / kutaḥ / talliṅgāt / tathāhi śāstram- 'yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayati' (bṛ. 3.7.3) ityevañjātīyakaṃ sādhyakṣāṇameva bhūtānāṃ pravṛttiṃ darśayati / tathā so 'kāmayata bahu syāṃ prajāyeya iti prastutya 'sacca tyaccābhavat / tadātmānaṃ svayamakuruta' (tai. 2.6.1) iti ca tasyaiva ca sarvātmabhāvaṃ darśayati /

yattvīkṣaṇaśravaṇamaptejasostatparameśvarāveśavaśādeva draṣṭavyam 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) itīkṣitrantarapratiṣedhāt, prakṛtatvācca sata īkṣituḥ 'tadaikṣata bahu syāṃ prajāyeya' ityatra // 13 //

FN: parameśvarasyāntaryāmibhāvenāveśaḥ saṃbandhastadvaśādbhūteṣvīkṣaṇaṃ śravaṇaṃ naitāvatā teṣāṃ cetanatvaṃ svātantryaṃ vetyarthaḥ /

8 viparyayādhikaraṇam / sū. 14

viparyayeṇa tu kramo 'ta upapadyate ca | BBs_2,3.14 |

bhūtānāmutpattikramaścintitaḥ / athedānīmapyayakramaścintyate / kimaniyatena krameṇāpyaya utpattikrameṇāthavā tadviparīteneti / trayo 'pi cotpattisthitipralayā bhūtānāṃ brahmāyattāḥ śrūyante- 'yato vā imāni bhūtāni jāyante / yena jātāni jīvanti yatprayantyabhisaṃviśanti' (tai. 3.1.1) iti / tatrāniyamo 'viśeṣāditi prāptam / athavotpatteḥ kramasya śrutatvāpralayasyāpi kramākāṅkṣiṇaḥ sa eva kramaḥ syāditi / evaṃ prāptaṃ tato brūmaḥ viparyayeṇa tu pralayakramo 'ta utpattikramādbhavitumarhati / tathāhi loke dṛśyate yena krameṇa sopānamārūḍhastato viparītena krameṇāvarohatīti / apica dṛśyate mṛdo jātaṃ ghaṭaśarāvādyapyayakāle mṛdbhāvamapyetyadbhyaśca jātaṃ himakarakādyabbhāvamapyetīti / ataścopapadyata etat / yadpṛthivyadbhyo jātā satī sthitikālavyatikrāntāvapo 'pīyādāpaśca tejaso jātāḥ satyastejo 'pīyuḥ / evaṃ krameṇa sūkṣmaṃ sūkṣmataraṃ cānantaramanantaraṃ kāraṇamapītya sarvaṃ kāryajātaṃ paramakāraṇaṃ paramasūkṣmaṃ ca brahmāpyetīti veditavyam / nahi svakāraṇavyatikrameṇa kāraṇakāraṇe kāryāpyayo nyāyyaḥ / smṛtāvapyutpattikramaviparyayeṇaivāpyayakramastatra tatra darśitaḥ - 'jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate / jyotiṣyāpaḥ pralīyante jyotirvāyau pralīyate' ityevamādau /

utpattikramastūtpattāveva śrutatvānnāpyaye bhavitumarhati /
nacāsāvayogyatvādapyayenākāṅkṣyate /
nahi kārye dhriyamāṇe kāraṇasyāpyayo yuktaḥ kāraṇāpyaye kāryasyāvasthānānupapatteḥ /
kāryāpyaye tu kāraṇasyāvasthānaṃ yuktaṃ mṛdādiṣvevaṃ dṛṣṭatvāt // 14 //

FN: krameṇa paramparayā /

9 antarāvijñānādhikaraṇam / sū. 15

antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt | BBs_2,3.15 |

bhūtānāmutpattipralayāvanulomapratilomakramābhyāṃ bhavata ityuktam / ātmādirutpattiḥ pralayaścātmānta ityapyuktam / sendriyasya tu manaso buddheśca sadbhāvaḥ prasiddhaḥ śrutismṛtyoḥ / 'buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca / indriyāṇi hayānāhuḥ' (kaṭha. 3.3) ityādiliṅgebhyaḥ / tayorapi kasmiścidantarāle krameṇotpattipralayāvupasaṃgrāhyau, sarvasya vastujātasya brahmajatvābhyupagamāt / apicātharvaṇa utpattiprakaraṇe bhūtānāmātmanaścāntarāle karaṇānyanukramyante / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca / khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' (muṇaḍa. 2.1.3) iti / tasmātpūrvoktotpattipralayakramabhaṅgaprasaṅgo bhūtānāmiti cet /

na / aviśeṣāt / yadi tāvadbhautikāni karaṇāni tato bhūtotpattipralayābhyāmevaiṣāmutpattipralayau bhavata iti naitayoḥ kramāntaraṃ mṛgyam / bhavati ca bhautikatve liṅgaṃ karaṇānām / 'annamayaṃ hi somya mana oṣadhayaḥ prāṇastejomayī vāk' (chā. 6.5.4) ityevajātīyakam / vyapadeśo 'pi kvacidbhūtānāṃ karaṇānāṃ ca brāhmaṇaparivrājakanyāyena netavyaḥ / atha tvabhautikāni karaṇāni tathāpi bhūtotpattikramo na karaṇairviśeṣyate prathamaṃ karaṇānyutpadyante caramaṃ bhūtāni prathamaṃ vā bhūtānyutpadyante caramaṃ vā karaṇānīti /

ātharvaṇe tu samāmnāyakramamātraṃ karaṇānāṃ bhūtānāṃ ca /
na tatrotpattikrama ucyate /
tathānyatrāpi pṛthageva bhūtakramātkaraṇakrama āmnāyate- 'prajāpatirvā idamagra āsītsa ātmānamaikṣata sa mano 'sṛjata tanmana evāsīttadātmānamaikṣata tadvācamasṛjata' ityādinā /
tasmānnāsti bhūtotpattikramasya bhaṅgaḥ // 15 //

FN: anyaparāḥ śabdā liṅgānītyucyante /

idaṃ sthūlamutpatteḥ prāk prajāpatiḥ sūtrātmā āsīt /

10 carācaravyapāśrayādhikaraṇam / sū. 16

carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt | BBs_2,3.16 |

sto jīvasyāpyutpattipralayau, jāto devadatto mṛto devadatta ityevajātīyakāllaukikavyapadeśāt jātakarmādisaṃskāravidhānācceti syātkasyacdbhrāntistāmapanudāmaḥ / na jīvasyotpattipralayau staḥ, śāstraphalasaṃbandhopapatteḥ / śarīrānuvināśini hi jīve śarīrāntakagateṣṭāniṣṭaprāptiparihārārthau vidhipratiṣedhāvanartakau syātām / śrūyate ca- 'jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyate' (chā. 6.11.3) iti /

nanu laukiko janmamaraṇavyapadeśo jīvasya darśitaḥ /

satyaṃ darśitaḥ / bhāktastveṣa jīvasya janmamaraṇavyapadeśaḥ /

kimāśrayaḥ punarayaṃ mukhyo yadapekṣayā bhākta iti /

ucyate- carācaravyapāśrayaḥ / sthāvarajaṅgamaśarīraviṣayau janmamaraṇaśabdau / sthāvarajaṅgamāni hi bhūtāni jāyante ca mriyante cātastadviṣayau janmamaraṇaśabdau mukhyau santau tatsthe jīvātmanyupacaryate, tadbhāvabhāvitvāt / śarīraprādurbhāvatirobhāvayorhi satorjanmamaraṇaśabdau bhavato nāsatoḥ / nahi śarīrasaṃbandhādanyatra jīvo jāto mṛto vā kenacillakṣyate / 'sa vā ayaṃ puruṣo jāyamānaḥ śarīramabhisaṃpadyamānaḥ sa utkrāman mriyamāṇaḥ (bṛ. 4.3.8) iti ca śarīrasaṃyogaviyoganimittāveva janmamaraṇaśabdau darśayati /

jātakarmādividhānamapi dehaprādurbhāvāpekṣameva draṣṭavyam /
abhāvājjīvaprādurbhāvasya /
jīvasya parasmādātmana utpattirviyadādīnāmivāsti nāsti vetyetaduttareṇa sūtreṇa vakṣyati /
dehāśrayau tāvajjīvasya sthūlāvutpattipralayau na sta ityetadanena sūtreṇāvocat // 16 //

FN: jīvāpetaṃ jīvena tyaktamidaṃ śarīram /

11 ātmādhiraṇam / sū. 17

nātmā śruter nityatvāc ca tābhyaḥ | BBs_2,3.17 |

astyātmā jīvākhyaḥ śarīrendriyapañjarādhyakṣaḥ karmaphalasaṃbandhī / sa kiṃ vyomādivadutpadyate brahmaṇa āhosvidbrahmavadeva notpadyata iti śrutivipratipatterviśayaḥ / kāsucicchrutiṣvagnivisphuliṅgādinidarśanairjīvātmanaḥ parasmādbrahmaṇa utpattirāmnāyate, kāsucittvavikṛtasya parasya brahmaṇaḥ kāryapraveśena jīvabhāvo vijñāyate nacotpattirāmnāyata iti / tatra prāptaṃ tāvadutpadyate jīva iti / kutaḥ / pratijñānuparodhādeva / ekasminvidite sarvamidaṃ viditam itīyaṃ pratijñā sarvasya vastujātasya brahmaprabhavatve sati noparudhyeta / tattvāntaratve tu jīvasya pratijñeyamuparudhyeta / nacāvikṛtaḥ paramātmaiva jīva iti śakyate vijñātuṃ, lakṣaṇabhedāt / apahṛtapāpmatvādidharmako hi paramātmā, tadviparīto hi jīvaḥ / vibhāgāccāsya vikāratvasiddhiḥ / yāvānhyākāśādiḥ pravibhaktaḥ sa sarvo vikārastasya cākāśāderutpattiḥ samadhigatā / jīvātmāpi puṇyāpuṇyakarmā sukhaduḥkhayukpratiśarīraṃ pravibhakta iti tasyāpi prapañcotpattyavasara utpattirbhavitumarhati / apica 'yathāgneḥ kṣudrā visphuliṅgā vyuccārantyevamevāsmādātmanaḥ sarve prāṇāḥ' (bṛ. 2.1.20) iti prāṇāderbhogyajātasya sṛṣṭiṃ śiṣṭvā 'sarva eva ātmano vyuccaranti' iti bhoktṛṇīmātmanāṃ pṛthaksṛṣṭiṃ śāsti / 'yathā sudīptātpāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ / tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti' (muṇḍa. 2.1.1) iti ca jīvātmanāmutpattipralayāvucyete / sarūpavacanāt,

jīvātmāno hi paramātmanā sarūpā bhavanti caitanyayogāt / naca kvacidaśravaṇamanyatra śrutaṃ vārayitumarhati / śrutyantaragatasyāpyaviruddhasyādhikasyārthasya sarvatropasaṃhartavyatvāt / praveśaśrutirapyevaṃ sati vikārabhāvāpattyaiva vyākhyātavyā, 'tadātmānaṃ svayamakuruta' ityādivat / tasmādutpadyate jīva iti / evaṃ prāpte brūmaḥ - nātmā jīva utpadyata iti / kasmāt / aśruteḥ / nahyasyotpattiprakaraṇe śravaṇamasti bhūyaḥsu pradeśeṣu /

nanu kvacidaśravaṇamanyatra śrutaṃ na vārayitītyuktam /

satyamuktam / utpattireva tvasya na saṃbhavatīti vadāmaḥ / kasmāt / nityatvācca tābhyaḥ / caśabdādajatvādibhyaśca / nityatvaṃ hyasya śrutibhyo 'vagamyate tathājatvamavikāritvamavikṛtasyaiva brahmaṇo jīvātmanāvasthānaṃ brahmātmanā ceti / nacaivaṃrūpasyotpattirupapadyate / tāḥ kāḥ śrutayaḥ / 'na jīvo mriyate' (chā. 6.11.3), 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.22), 'na jāyate mriyate vā vipaścit' (kaṭhaṃ 2.18), 'ajo nityaḥ śāśvato 'yaṃ purāṇaḥ' (kaṭha. 2.18). 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6.1), 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sa eṣa iha praviṣṭa ā nakhāgrebhyaḥ' (bṛ. 1.4.7), 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.19), 'ayamātmā brahma sarvānubhūḥ' (bṛ. 2.5.19) ityevamādyā nityatvavādinyaḥ satyo jīvasyotpattiṃ pratibadhnanti /

nanu pravibhaktatvādvikāro vikāratvāccotpadyata ityuktam /

atrocyate- nāsya pravibhāgaḥ svato 'sti / 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) iti śruteḥ / buddhyādyapādhinimittaṃ tvasya pravibhāgapratibhānamākāśasyeva ghaṭādisaṃbandhanimittam / tathāca śāstram- 'sa vā ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ' (bṛ. 4.4.5) ityevamādi brahmaṇa evāvikṛtasya sato 'pyekasyānekabuddhyādimayatvaṃ darśayati / tanmayatvaṃ cāsya viviktasvarūpānabhivyaktyā taduparaktasvarūpatvaṃ strīmayo jālma ityādivaddraṣṭavyam / yadapi kvacidasyotpattipralayaśravaṇaṃ tadapyata evopādhisaṃbandhānnetavyam / upādhyutpattyāsyotpattistatpralayena ca pralaya iti / tathāca darśayati- 'prajñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṃjñāsti' (bṛ. 4.5.13) iti / tathopādhipralaya evāyaṃ nātmavilaya ityetadapyatraiva 'mā bhagavānmohāntamāpīpadanna vā ahamimaṃ vijānāmi na pretya saṃjñāsti' iti praśnapūrvakaṃ pratipādayati- 'na vā are 'haṃ mohaṃ bravīmyavināśī vā are 'yamātmānucchittidharmā mātrāsaṃsargastvasya bhavati' (bṛ. 4.5.14) iti /

pratijñānuparodho 'pyavikṛtasyaiva brahmaṇo jīvabhāvābhyupagamāt /
lakṣaṇabhedo 'pyanayorupādhinimitta eva /
'ata ūrdhvaṃ vimokṣāyaiva brūhi' (bṛ. 4.3.15) iti ca prakṛtasyaiva vijñānamayasyātmanaḥ sarvasaṃsāradharmapratyākhyānena paramātmabhāvapratipādanāt /
tasmānaivātmotpadyate pravilīyate ceti // 17 //

FN: uparodho bādhaḥ /

sarūpaśabdo jīvavācīti śeṣaḥ /

jālmaḥ kāmajaḍaḥ / sa yathā strīparatantraḥ strīmayo vpadiśyate /

etebhyo dehātmanā pariṇatebhyo bhūtebhyaḥ sāmyenotthāya janitvā tānyeva līyamānānyanu paścādvinaśyati /

mohaṃ mohakaraṃ vākyam /

12 jñādhikaraṇam / sū. 18

jño 'ta eva | BBs_2,3.18 |

sa kiṃ kaṇabhujānāmivāgantukacaitanyaḥ svato 'cetana āhosvitsāṃkhyānāmiva nityacaitanyasvarūpa eveti vādivipratipatteḥ saṃśayaḥ / kiṃ tāvatprāptam / āgantukamātmanaścaitanyamātmamanaḥsaṃyogajamagnighaṭasaṃyogajaroh itādiguṇavaditi prāptam /

nityacaitanyatve hi suptamūrcchitagrahāviṣṭānāmapi cātanyaṃ syāt / te pṛṣṭāḥ santo na kiñcidvayamacetayāmahīti jalpanti svasthāśca cetayamānā dṛśyante / ataḥ kādācitkacaitanyatvādāgantukacaitanya ātmeti /

evaṃ prāpte 'bhidhīyate- jño nityacaitanyo 'yamātmāta eva, yasmādeva notpadyate parameva brahmāvikṛtamupādhisaṃparkājjīvabhāvenāvatiṣṭhate / parasya hi brahmaṇaścaitanyasvarūpatvamāmnātam- 'vijñānamānandaṃ brahma' (bṛ. 3.9.28), 'satyaṃ jñānamantaṃ brahma' (tai. 2.1.1), 'anantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13), ityādiṣu śrutiṣu / tadeva cetparaṃ brahma jīvastasmājjīvasyāpi nityacaitanyasvarūpatvamagnyauṣṇyaprakāśavaditi gamyate / vijñānamayaprakriyāyāṃ ca śrutayo bhavanti- asuptaḥ 'suptānabhicākaśīti' (bṛ. 4.3.11) 'atrāyaṃ puruṣaḥ svayañjyotirbhavati' (bṛ. 4.3.9) iti, 'nahi vijñāturnirvijñāterviparilāpo vidyate' (bṛ. 4.3.30) ityevaṃrūpāḥ / 'atha yo vededaṃ jighrāṇīti sa ātmā' (chā. 8.12.4) iti ca sarvaiḥ karaṇadvārairidaṃ vededaṃ vedeti vijñānenānusaṃdhānāttadrūpatvasiddhiḥ /

nityasvarūpacaitanyatve ghrāṇādyānarthakyamiti cet /

na / gandhādiviṣayaviśeṣaparicchedārthatvāt / tathāhi darśayati- 'gandhāya ghrāṇam' ityādi / yattu suptādayo na cetayanta iti tasya śrutyaiva parihāro 'bhihitaḥ / suṣuptaṃ prakṛtya 'yadvai tanna paśyati paśyanvai tanna paśyati- nahi draṣṭurddaṣṭerviparilopo vidyate 'vināśitvānna tu taddvitīyamasti tato 'nyadvibhaktaṃ yatpaśyet' (bṛ. 4.3.23) ityādinā /

etaduktaṃ bhavati- viṣayābhāvādiyamacetayamānatā na caitanyābhāvāditi /
yathā viyadāśrayasya prakāśasya prakāśyabhāvādanabhivyaktirna svarūpābhāvāttadvat /
vaiśeṣikāditarkaśca śrutivirodha ābhāsībhavati /
tasmānnityacaitanyasvarūpa evātmeti niścinumaḥ // 18 //

FN: svayamasupto bhāsamāna evātmā suptānvāgādīnuparavyāpārānabhicākaśīti abhipaśyati /

paricchedo vṛttiḥ /

gandhāya tadgocarāntaḥkaraṇavṛttaye /

13 utkrāntigatyadhikaraṇam / sū. 19-32

utkrāntigatyāgatīnām | BBs_2,3.19 |

idānīṃ tu kiṃparimāṇo jīva iti cintyate / kimaṇuparimāṇa uta madhyamaparimāṇa āhosvinmahāparimāṇa iti /

nanu ca nātmotpadyate nityacaitanyaśyāyamityuktam / ataśca para evātmā jīva ityāpatati / parasyā cātmano 'nantaratvamāmnātaṃ, tatra kuto jīvasya parimāṇacintāvatāra iti /

ucyate- satyametat / utkrāntigatyāhagatiśravaṇāni tu jīvasya paricchedaṃ prāpayanti / svaśabdena cāsya kvacidaṇuparimāṇatvamāmnāyate / tasya sarvasyānākulatvopapādānāyāyamārambhaḥ / tatra prāptaṃ tāvadutkrāntigatyāgatīnāṃ śravaṇātparicchinno 'ṇuparimāṇo jīva iti / utkrāntistāvat- 'sa yadāsmāccharīrādutkrāmati sahaivaitaiḥ sarvairutkrāmati' (kauṣīta. 3.3) iti / gatirapi 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' (kauṣīta. 1.2) iti /

āgatirapi 'tasmāllokātpunaraityasmai lokāya karmaṇe' (bṛ. 4.4.6) iti /
āsāmutkrāntigatyāgatīnāṃ śravaṇātparicchinnastāvajjīva iti prāpnoti /
nahi vibhoścalanamavakalpata iti /
sati ca paricchede śarīraparimāṇatvasyārhataparīkṣāyāṃ nirastatvādaṇurātmeti gamyate // 19 //

svātmanā cottarayoḥ | BBs_2,3.20 |

utkrāntiḥ kadācidacalato 'pi grāmasvāmyanivṛttivaddehasvāmyanivṛttyā karmakṣayeṇāvakalpeta / uttare tu gatyāgatī nācalataḥ saṃbhavataḥ / svātmanā hi tayoḥ saṃbandho bhavati, gameḥ kartṛsthakriyātvāt / amadhyamaparimāṇasya ca gatyāgatī aṇutva eva saṃbhavataḥ / satyośca gatyāgatyorutkrāntirapyapasṛptireva dehāditi pratīyate / nahyanapasṛtya dehādgatyāgatī syātām /

dehapradeśānāṃ cotkrāntāvapādānatvavacanāt /
'cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ' (bṛ. 4.4.2) iti /
'sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati' (bṛ. 4.4.1), 'śukramādāya punaraiti sthānam' (bṛ. 4.3.11) iti cottare 'pi śarīre śarīrasya gatyāgatī bhavataḥ /
tasmādapyasyāṇutvasiddhiḥ // 20 //

FN: apādānatvamavadhitvam /

nāṇuratacchruter iti cen netarādhikārāt | BBs_2,3.21 |

athāpi syānnāṇurayamātmā / kasmāt / atacchruteḥ / aṇutvaviparītaparimāṇaśravaṇādityarthaḥ / 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu (bṛ. 4.4.12), 'ākāśavatsarvagataśca nityaḥ', 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1.1) ityevañjātīyakā hi śrutirātmano 'ṇutve vipratiṣidhyeteti cet /

naiṣa doṣaḥ / kasmāt / itarādhikārāt / parasya hyātmanaḥ prakriyāyāmeṣā parimāṇāntaraśrutiḥ / parasyaivātmanaḥ prādhānyena vedānteṣu veditavyatvena prakṛtatvāt / virajaḥ para ākāśādityevaṃvidhācca parasyaivātmanastatra tatra viśeṣādhikārāt /

nanu 'yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) iti śārīra eva mahattvasaṃbandhitvena pratinirdiśyate /
śāstradṛṣṭyā tveṣa nirdeśo vāmadevavaddraṣṭavyaḥ /
tasmātprājñaviṣayatvātparimāṇāntaraśravaṇasya ca jīvasyāṇutvaṃ virudhyate // 21 //

FN: itarādhikārāt brahmaprakaraṇāt /

svaśabdonmānābhyāṃ ca | BBs_2,3.22 |

itaścāṇurātmā yataḥ sākṣādevāsyāṇutvavācī śabdaḥ śrūyate- 'eṣo 'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṃviveśa' (muṇḍa. 3.1.9) iti /

prāṇasaṃbandhācca jīva evāyamaṇurabhihita iti gamyate /
tathonmānamapi jīvasyāṇimānaṃ gamayati- 'bālāgraśatabhāgasya śatadhā kalpitasya ca /
bhāgo jīvaḥ sa vijñeyaḥ' (śve. 5.8) iti /
'ārāgramātro hyavaroṣapi dṛṣṭaḥ' (śve. 5.8) iti conmānāntaram // 22 //

nanvaṇutve satyekadeśasthasya sakaladehagatopalabdhirvirudhyate / dṛśyate ca jāhnavīhradanimagnānāṃ sarvāṅgaśaityopalabdhirnidāghasamaye ca sakalaśarīraparitāpopalabdhiriti /

FN: uddhṛtyamānamunmānam / bālaḥ keśaḥ / totraprotāyaḥśalākāgramarāgraṃ tasmāduddhṛtā mātrā mānaṃ yasya sa jīvastathā /

ata uttaraṃ paṭhati-

avirodhaś candanavat | BBs_2,3.23 |

yathā hi haricandanabinduḥ śarīraikadeśasaṃbaddho 'pi sansakaladehavyapinamāhlādaṃ karotyevamātmāpi dehaikadeśebhyaḥ sakaladehavyāpinīmupalabdhiṃ kariṣyati /
tvaksaṃbandhanāccāsya sakalaśarīragatā vedanā na virudhyate /
tvagātmanorhi saṃbandhaḥ kṛtsnāyāṃ tvaci vartate tvakca kṛtsnaśarīravyāpinīti // 23 //

avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi | BBs_2,3.24 |

atrāha yaduktamavirodhaścandanavaditi, tadayuktaṃ dṛṣṭāntadārṣṭrāntikayoratulyatvāt / siddhe hyātmano dehaikadeśasthatve candanadṛṣṭānto bhavati / pratyakṣaṃ tu candanasyāvasthitivaiśeṣyamekadeśasthatvaṃ sakaladehāhlādanaṃ ca / ātmanaḥ punaḥ sakaladehopalabdhimātraṃ pratyakṣaṃ naikadeśavartitvam / anumeyaṃ tu taditi yadapyucyeta / nacātrānumānaṃ saṃbhavati / kimātmanaḥ sakalaśarīragatā vedanā tvagindriyasyeva sakaladehavyāpinaḥ sataḥ kiṃvā vibhornabhasa ivāhosviccandanabindorivāṇorekadeśasthasyeti saṃśayānativṛtteriti /

atrocyate- nāyaṃ doṣaḥ / kasmāt / abhyupagamāt / abhyupagamyate hyātmano 'pi candanasyeva dehaikadeśavṛttitvamavasthitivaiśeṣyam / kathamityucyate / hṛdi hyeṣa ātmā paṭhyate vedāntaṣu / 'hṛdi hyeṣa ātmā'

(praśna. 3.6), 'sa vā eṣa ātmā hṛdi' (chā. 8.3.3), 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityādyupadeśebhyaḥ /
tasmāddṛṣṭāntadārṣṭrāntikayoravaiṣamyādyuktamevaitadavirodhaścandanavaditi // 24 //

guṇādvā lokavat | BBs_2,3.25 |

caitanyaguṇavyāptervāṇorapi sato jīvasya sakaladehavyāpi kāryaṃ na virudhyate /
yathā loke maṇipradīpaprabhṛtīnāmapavarakaikadeśavartināmapi prabhāpavarakavyāpinī satī kṛtsne 'pavarake kāryaṃ karoti tadvat /
syātkadāciccandanasya sāvayavatvātsūkṣmāvayavavisarpaṇenāpi sakaladeha āhlādayitṛtvaṃ va tvaṇorjīvasyāvayavāḥ santi yairayaṃ sakaladehaṃ viprasarpedityāśaṅkya guṇādvā lokavadityuktam // 25 //

kathaṃ punarguṇo guṇivyatirekeṇānyatra varteta / nahi paṭasya śuklo guṇaḥ paṭavyatirekeṇānyatra vartamāno dṛśyate / pradīpabhāvadbhavediti cet /

na / tasyā api dravyatvābhyupagamāt / nibiḍāvayavaṃ hi tejodravyaṃ pradīpaḥ / praviralāvayavaṃ tu tejodravyameva prabheti / ata uttaraṃ paṭhati-

vyatireko gandhavat | BBs_2,3.26 |

yathā guṇasyāpi sato gandhasya gandhavaddravyavyatirekeṇa vṛttirbhavati / aprāpteṣvapi kusumādiṣu gandhavatsu kusumagandhopalabdheḥ / evamaṇorapi sato jīvasya caitanyaguṇavyatireko bhaviṣyati / ataścānaikāntikametadguṇatvādrūpādivadāśrayaviśleṣānupapattiriti / guṇasyaiva sato gandhasyāśrayaviśleṣadarśanāt / gandhasyāpi sahaivāśrayeṇa viśleṣa iti cet /

na / yasmānmūladravyādviśleṣitasya kṣayaprasaṅgāt / akṣīyamāṇamapi tatpūrvāvasthāto gamyate / anyathā tatpūrvāvasthairgurutvādibhirhīyeta / syādetat / gandhāśrayāṇāṃ viśliṣṭānāmavayavānāmalpatvātsannapi viśeṣo nopalakṣyate /

sūkṣmā hi gandhaparamāṇavaḥ sarvato viprasṛptā gandhabuddhimutpādayanti nāsikāpuṭamanupraviśanta iti cet /

na / atīndriyatvātparamāṇūnāṃ sphuṭagandhopalabdheśca nāgakesarādiṣu / naca loke pratītirgandhavaddravyamāghrātamiti / gandha evāghrāta iti tu laukikāḥ pratīyanti / rūpādiṣvāśrayavyatirekānupalabdhergandhasyāpyayukta āśrayavyatireka iti cet /

na /
pratyakṣatvādanumānāpravṛtteḥ /
tasmādyadyathā loke dṛṣṭaṃ tattathaivānumantavyaṃ nirūpakairnānyathā /
nahi raso guṇo jihvayopalabhyata ityato rūpādayo 'pi guṇā jihvāyaivopalabhyeragniriti niyantuṃ śakyate // 26 //

FN: guṇasya dravyavyatireka āśrayaviśleṣaḥ /

tathā ca darśayati | BBs_2,3.27 |

hṛdayāyatanatvamaṇuparimāṇatvaṃ cātmano 'bhidhāya tasyaiva 'ā lomasya ā nakhāgrebhyaḥ' (chā. 8.8.1) iti caitanyena guṇena samastaśarīravyāpitvaṃ darśayati // 27 //

pṛthagupadeśāt | BBs_2,3.28 |

'prajñayā śarīraṃ samāruhya' (kauṣī. 3.6) iti cātmaprajñayoḥ kartṛkaraṇabhāvena pṛthagupadeśāccaitanyaguṇenaivāsya śarīravyāpitā gamyate /
'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 2.1.17) iti ca kartuḥ śārīratpṛthagvijñānasyopadeśa etamevābhiprāyamupodbalayati /
tasmādaṇurātmeti // 28 //

FN: vijñānamindriyāṇāṃ jñānaśaktiṃ vijñānena caitanyaguṇenādāya śeta ityarthaḥ /

evaṃ prāpte brūmaḥ -

tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat | BBs_2,3.29 |

tuśabdaḥ pakṣaṃ vyavartayati / naitadastyaṇurātmeti / utpattyaśravaṇāddhi parasyaiva tu brahmaṇaḥ praveśaśravaṇāttādātmyopadeśācca parameva brahma jīva ityuktam / parameva cedbrahma jīvastasmādyāvatparaṃ brahma tāvāneva jīvo bhavitumarhati / parasya ca brahmaṇo vibhutvamāmnātam / tasmādvibhurjīvaḥ / tathāca 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) ityevañjātīyakā jīvaviṣayā vibhutvavādāḥ śrautāḥ smārtāśca samarthitā bhavanti / nacāṇorjīvasya sakalaśarīragatā vedanopapadyate / tvaksaṃbandhātsyāditi cet /

na / kaṇṭakatodane 'pi sakalaśarīragataiva vedanā prasajyeta / tvakkaṇṭakayorhi saṃyogaḥ kṛtsnāyāṃ tvaci vartate tvakca kṛtsnaśarīravyāpinīti / pādatala eva tu kaṇṭakanunno vedanāṃ prati labhate / nacāṇorguṇavyāptirupapadyate, guṇasya guṇideśatvāt / guṇatvameva hi guṇinamanāśritya guṇasya hīyeta / pradīpaprabhāyāśca dravyāntaratvaṃ vyākhyātam / gandho 'pi guṇatvābhyupagamātsāśraya eva saṃcaritumarhati / anyathā guṇatvahāniprasaṅgāt / tathācoktaṃ dvaipāyanena- 'upalabhyāpsu cedgandaṃ kecidbrūyuranaipuṇāḥ / pṛthivyāmeva taṃ vidyādapo vāyuṃ ca saṃśritam' iti / yadi ca caitanyaṃ jīvasya samastaṃ śarīraṃ vyāpnuyānnāṇurjīvaḥ syāt / caitanyameva hyasya svarūpamagnerivauṣṇyaprakāśau /

nātra guṇaguṇivibhāgo vidyata iti śarīraparimāṇatvaṃ ca pratyākhyātam / pariśeṣādvibhurjīvaḥ / kathaṃ tarhyaṇutvādivyapadeśa ityata āha- tad guṇasāratvāttu tadvyapadeśaḥ iti / tasyā buddherguṇāstadguṇā icchā dveṣaḥ sukhaṃ duḥkhamityevamādayastadguṇāḥ sāraḥ pradhānaṃ yasyātmanaḥ saṃsāritve saṃbhavati sa tadguṇasārastasya bhāvastadguṇasāratvam / nahi buddherguṇairvinā kevalasyātmanaḥ saṃsāritvamasti / buddhyupādhirdharmādhyāsanimittaṃ hi kartṛtvabhoktṛtvādilakṣaṇaṃ saṃsāritvamakartṛrabhoktuścāsaṃsāriṇo nityamuktasya sata ātmanaḥ / tasmāttadguṇasāratvādbuddhiparimāṇenāsya parimāṇavyapadeśaḥ / tadutkrāntyādibhiścāsyotkrāntyadivyapadeśo na svataḥ / tathāca- 'bālāgraśatabhāgasya śatadhā kalpitasya ca / bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate' (śve. 5.9) ityaṇutvaṃ jīvasyoktvā tasyaiva punarānantyamāha / taccaivameva samañjasaṃ syādyadyaupacārikamaṇutvaṃ jīvasya bhavetpāramārthikaṃ cānantyam / nahyubhayaṃ mukhyamavakalpeta / nacānantyamaupacārikamiti śakyaṃ vijñātuṃ, sarvopaniṣatsu brahmātmabhāvasya pratipādayiṣitatvāt / tathetarasminnapyunmāne 'buddherguṇenātmaguṇena caiva ārāgramātro hyavaro 'pi dṛṣṭaḥ' (śve. 6.8) iti ca buddhiguṇasaṃbandhenaivārāgramātratāṃ śāsti na svenaivātmanā / 'eṣo 'ṇurātmā cetasā veditavyaḥ' (muṇḍa. 3.1.9) ityatrāpi na jīvasyāṇuparimāṇatvaṃ śiṣyate, parasyaivātmanaścakṣurādyanavagrāhyatvena jñānaprasādagamyatvena ca prakṛtatvāt / jīvasyāpi ca mukhyāṇuparimāṇatvānupapatteḥ / tasmāddurjñānatvābhiprāyamidamaṇutvavacanamupādhyabhiprāyaṃ vā draṣṭavyam / tathā 'prajñayā śarīraṃ samāruhya' (kauṣī. 3.6) ityevañjātīyakeṣvapi bhedopadeśeṣu buddhyauvopādhibhūtayā jīvaḥ śarīraṃ samāruhyetyevaṃ yojayitavyam / vyapadeśamātraṃ vā, śilāputrakasya śarīramityavadat / nahyatra guṇaguṇivibhāgo 'pi vidyata ityuktam / hṛdayāyatanatvavacanamapi buddhereva tadāyatanatvāt / tathotkrāntyādīnāmapyupādhyāyattatāṃ darśayati- 'kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti' (praśna. 6.3) 'sa prāṇamasṛjata' (pra. 6.4) iti / utkrāntyabhāve hi gatyāgatyorapyabhāvo vijñāyate /

nahyanapasṛpasya dehādgatyāgatī syātām /
evamupādhiguṇasāratvājjīvasyāṇutvādivyapadeśaḥ prājñavat /
yathā prājñasya paramātmanaḥ saguṇeṣūpāsaneṣūpādhiguṇasāratvādaṇīyastvādivyapadeśaḥ- 'aṇīyānvrīhervā yavādvā' (chā. 3.1.14.2) 'manomayaḥ prāṇaśarīraḥ sarvagandhaḥ sarvarasaḥ satyakāmaḥ satyasaṃkalpaḥ' (chā. 3.14.2) ityevaṃprakārastadvat /
syādetadyadi buddhiguṇasāratvādātmanaḥ saṃsāritvaṃ kalpyeta, tato buddhyātmanorbhinnayoḥ saṃyogāvasānamavaśyaṃbhāvītyato buddhiviyoge satyātmano vibhaktasyānālakṣyatvādasattvamasaṃsāritvaṃ vā prasajyeteti // 29 //

ata uttaraṃ paṭhati-

yāvadātmabhāvitvāc ca na doṣas taddarśanāt | BBs_2,3.30 |

neyamanantaranirdiṣṭadoṣaprāptirāśaṅkanīyā / kasmāt / yāvadātmabhāvitvādbuddhisaṃyogasya / yāvadayamātmā saṃsārī bhavati, yāvadasya samyagdarśanena saṃsāritvaṃ na nivartate, tāvadasya buddhyā saṃyogo na śāmyati / yāvadeva cāyaṃ buddhyupādhisaṃbandhastāvajjīvasya jīvatvaṃ saṃsāritvaṃ ca /

paramārthatastu na jīvo nāma buddhyupādhisaṃbandhaparikalpitasvarūpavyatirekeṇāsti / nahi nityamuktasvarūpātsarvajñādīśvarādanyaścetano dhāturdvitīyo vedāntārthanirūpaṇāyāmupalabhyate / 'nānyo 'to 'sti draṣṭā śrotā mantā vijñātā' (bṛ. 3.7.23), 'nānyadato 'sti draṣṭṛ śrotṛ mantṛ vijñātṛ' (chā. 6.8.7), 'tattvamasi' (chā. 6.1.6), 'ahaṃ brahmāsmi' (bṛ. 1.4.7) ityādiśrutebhyaḥ / kathaṃ punaravagamyate yāvadātmabhāvī buddhisaṃyoga iti / taddarśanādityāha / tathāhi śāstraṃ darśayati- 'yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ sa samānaḥ sannubhau lokāvanusaṃcarati dhyāyatīva lelāyatīva' (bṛ. 4.3.4) ityādi / tatra vijñānamaya iti buddhimaya ityetaduktaṃ bhavati / pradeśāntare 'vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ' iti vijñānamayasya manaādibhiḥ saha pāṭhāt / buddhimayatvaṃ ca tadguṇasāratvamevābhipreyate / yathā loke strīmayo devadatta iti strīrāgādipradhāno 'bhidhīyate tadvat / 'sa samānaḥ sannubhau lokāvanusaṃcarati' iti ca lokāntaragamane 'pyaviyogaṃ buddhyā darśayati / kena samānastasyaivabuddhyeti gamyate saṃnidhānāt / tacca darśayati - 'dhyāyatīva lelāyatīva' (bṛ. 4.3.7) iti / etaduktaṃ bhavati- nāyaṃ svato dhyāyati, nāpi calati, dhyāyantyāṃ buddhau dhyāyatīva calantyāṃ buddhau calatīveti /

apica mithyājñānapuraḥsaro 'yamātmano buddhyupādhisaṃbandhaḥ /
naca mithyājñānasya samyagjñānādanyatra nivṛttirastītyato yāvadbrahmātmatānavabodhasyāvadayaṃ buddhyupādhisaṃbandho na śāmyati /
darśayati ca- 'vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ purastāt /
tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śve. 3.8) iti // 30 //

FN: vijñānamayo buddhipracuraḥ / ādityavarṇaṃ svaprakāśam / tamasaḥ parastādajñānāspṛṣṭam / satā paramātmanā /

nanu suṣuptapralayayorna śakyate buddhisaṃbandhaṃ ātmano 'bhyupagantum / 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti vacanāt / kṛtsnavikārapralayābhyupagamācca / tatkathaṃ yāvadātmabhāvitvaṃ buddhisaṃbandhasyetyatrocyate-

puṃstvādivat tv asya sato 'bhivyaktiyogāt | BBs_2,3.31 |

yathā loke puṃstvādīni bījātmanā vidyamānānyeva bālyādiṣvanupalabhyamānānyavidyamānavadabhipreyamāṇāni yauvanādiṣvāvirbhavanti, nāvidyamānānyutpadyante ṣaṇḍādīnāmapi tadutpattiprasaṅgāt, evamayamapi buddhisaṃbandhaḥ śaktyātmanā vidyamāna eva suṣuptapralayayoḥ punaḥ prabodhaprasavayorāvirbhavati / evaṃ hyetadyujyate /

nahyākasmikī kasyacidutpattiḥ saṃbhavati /
atiprasaṅgāt /
darśayati ca suṣuptādutthānamavidyātmakabījasadbhāvakāritam- 'sati saṃpadya na viduḥ sati saṃpadyamāha' iti ta iha vyāghro vā saṃho vā' (chā. 6.9.3) ityādinā /
tasmātsiddhametadyāvadātmabhāvī buddhyādyupādhisaṃbandha iti // 31 //

nityopalabdhyanupalabdhiprasaṅgo 'nyataraniyamo vānyathā | BBs_2,3.32 |

taccātmana upādhibhūtamantaḥkaraṇaṃ mano buddhirvijñānaṃ ctitamiti cānekadhā tatra tatrābhilapyate / kvacicca vṛttivibhāgena saṃśayādivṛttikaṃ mana ityucyate, niścayādivṛttikaṃ buddhiriti / taccaivaṃbhūtamantaḥkaraṇamavaśyamastītyabhyupagantavyam / anyathā hyanabhyupagamyamāne tasminnityopalabdhyanupalabdhiprasaṅgaḥ syāt / ātmendriyaviṣayāṇāmupalabdhisādhanānāṃ saṃnidhāne sati nityamevopalabdhiḥ prasajyeta / atha satyapi hetusamavadhāne phalābhāvastato nityamevānupalabdhiḥ prasajyeta / nacaivaṃ dṛśyate / athavānyatarasyātmana indriyasya vā śaktipratibandho 'bhyupagantavyaḥ / nacātmanaḥ śaktipratibandhaḥ saṃbhavati / avikriyatvāt / nāpīndriyasya / nahi tasya pūrvottarayoḥ kṣaṇayorapratibaddhaśaktikasya sato 'kasmācchaktiḥ pratibadhyeta / tasmādyasyāvadhānānavadhānābhyāmupalabdhyanupalabdhī bhavatastanmanaḥ /

tathāca śrutiḥ - 'anyatrātmanā abhūvaṃ nādarśamanyatramanā abhūvaṃ nāśrauṣam' (bṛ. 1.5.3) iti, 'manasā hyeva paśyati manasā śṛṇoti' (bṛ. 1.5.3) iti /
kāmādayaścāsya vṛttaya iti darśayati 'kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirhīrbhīrityetatsarvaṃ mana eva' (bṛ. 1.5.3) iti /
tasmādyuktametat /
'tadguṇasāratvāttadvyapadeśaḥ' iti // 32 //

14 kartrādhikaraṇam / sū. 33-40

kartā śāstrārthavattvāt | BBs_2,3.33 |

tadguṇasāratvādhikāreṇaivāparo 'pi jīvadharmaḥ prapañcyate / kartā cāyaṃ jīvaḥ syāt / kasmāt / śāstrārthatvāt / evañca 'yajeta' 'juhuyāt' 'dadyāt' ityevaṃvidhaṃ vidiśāstramarthavadbhavati /

anyathā tadanarthakaṃ syāt /
taddhi kartuḥ sataḥ kartavyaviśeṣamupadiśati /
nacāsati kartṛtve tadupapadyeta /
tathedamapi śāstramarthavadbhavati eṣa hi draṣṭā śrotā mantā boddhā kartā vijñānātmā puruṣaḥ (pra. 5.9) iti // 33 //

vihāropadeśāt | BBs_2,3.34 |

itaśca jīvasya kartṛtvaṃ, yajjīvaprakriyāyāṃ saṃdhye sthāne vihāramupadiśati- 'sa īyate 'mṛto yatra kāmam' (bṛ. 4.3.12) iti, 'sve śarīre yathākāmaṃ parivartate' (bṛ. 2.1.18) iti ca // 34 //

FN: saṃdhye sthāne svapnāvasthānam /

īyate gacchati /

upādānāt | BBs_2,3.35 |

itaścāsya kartṛtvaṃ, yajjīvaprakriyāyāmeva karaṇānāmupādānaṃ saṃkīrtayati- 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 21.1.17) iti, 'prāṇāngṛhītvā' (bṛ. 2.1.18) iti ca // 35 //

FN: prāṇānāmindryāṇāṃ vijñānena buddhyā vijñānaṃ grahaṇaśaktimādāya svāpe jīvo hṛdayametīti yojanā /

vyapadeśāc ca kriyāyāṃ na cen nirdeśaviparyayaḥ | BBs_2,3.36 |

itaśca jīvasya kartṛtvaṃ, yadasya laukikīṣu vaidikīṣu ca kriyāsu kartṛtvaṃ vyapadiśati śāstram- 'vijñānaṃ yajñaṃ tanute karmāṇi tanute 'pi ca' (tai. 2.5.1) iti /

nanu vijñānacchabdo buddhau samadhigataḥ / kathamanena jīvasya kartṛtvaṃ sūcyata iti /

netyucyate / jīvasyaivaiṣa nirdeśo na buddheḥ /

na cejjīvasya syānnirdeśaviparyayaḥ syāt /
vijñānenetyevaṃ niradekṣyāt /
tathā hyanyatra buddhivivakṣāyāṃ vijñānaśabdasya karaṇavibhaktinirdeśo dṛśyate 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 2.1.17) iti /
iha tu ' vijñānaṃ yajñaṃ tanute' (tai. 2.5.1) iti kartṛsamānādhikaraṇanirdeśādbuddhivyatiriktasyaivātmanaḥ kartṛtvaṃ sūcyata ityadoṣaḥ // 36 //

atrāha- yadi buddhivyatirikto jīvaḥ kartā syātsa svatantraḥ sanpriyaṃ hitaṃ caivātmano niyamena saṃpādayenna viparītam / viparītamapi tu saṃpādayannupalabhyate / naca svatantrasyātmana īdṛśī pravṛttiraniyamenopapadyata iti / ata uttaraṃ paṭhati-

upalabdhivadaniyamaḥ | BBs_2,3.37 |

yathāyamātmopalabdhiṃ prati svatantro 'pyaniyameneṣṭamaniṣṭaṃ copalabhata evamaniyamenaiveṣṭamaniṣṭaṃ ca saṃpādayiṣyati / upalabdhāvapyasvātantryamupalabdhihetūpādānopalambhāditi cet /

na / viṣayaprakalpanāmātraprayojanatvādupalabdhihetūnām / upalabdhau tvananyāpekṣatvamātmanaścaitanyayogāt /

apicārthakriyāyāmapi nātyantamātmanaḥ svātantryamasti deśakālanimittaviśeṣāpekṣatvāt /
naca sahāyāpekṣasya kartuḥ kartṛtvaṃ nivartate /
bhavati hyedhodakādyapekṣasyāpi paktuḥ paktṛtvam /
sahakārivaicitryācceṣṭāniṣṭārthakriyāyāmaniyamena pravṛttirātmano na virudhyate // 37 //

śaktiviparyayāt | BBs_2,3.38 |

itaśca vijñānavyatirikto jīvaḥ kartā bhavitumarhati / yadi purvijñānaśabdavācyā buddhireva kartrī syāttataḥ śaktiviparyayaḥ syāt / karaṇaśaktirbuddherhīyeta kartṛśaktiścāpadyeta / satyāṃ ca buddheḥ kartṛśaktau tasyā evāhaṃpratyayaviṣayatvamabhyupagantavyam / ahaṅkārapūrvikāyā eva pravṛtteḥ sarvatra darśanāt / ahaṃ gacchāmyahamāgacchāmyahaṃ bhuñjo 'haṃ pibāmīti ca /

tasyāśca kartṛśaktiyuktāyāḥ sarvārthakārī karaṇamanyatkalpayitavyam /
śakto 'pi hi sankartā karaṇamupādāya kriyāsu pravartamāno dṛśyata iti /
tataśca saṃjñāmātre vivādaḥ syānna vastubhedaḥ kaścit /
karaṇavyatiriktasya kartṛtvābhyupagamāt // 38 //

samādhyabhāvāc ca | BBs_2,3.39 |

yo 'pyayamaupaniṣadātmapratipattiprayojanaḥ samādhirupadiṣṭo vedānteṣu- 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyasitavya so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (bṛ. 2.4.5), 'ātmetyevaṃ dhyāyatha ātmānam' (muṇḍa. 2.2.6) ityevaṃlakṣaṇaḥ, so 'pyasatyātmanaḥ kartṛtve nopapadyeta /
tasmādapyasya kartṛtvasiddhiḥ // 39 //

15 takṣādhikaraṇam // sū. 40

yathā ca takṣobhayathā | BBs_2,3.40 |

evaṃ tāvacchāstrārthavattvādibhirhetubhiḥ kartṛtvaṃ śārīrasya pradarśitaṃ, tatpunaḥ svābhāvikaṃ vā syādupādhinimittaṃ veti cintyate / tatraitaireva śāstrārthavattvādibhirhetubhiḥ svābhāvikaṃ kartṛtvamapavādahetvabhāvāditi /

evaṃ prāpte brūmaḥ / na svābhāvikaṃ kartṛtvamātmanaḥ saṃbhavati, anirmokṣaprasaṅgāt / kartṛtvasvabhāve hyātmano na kartṛtvānnirmokṣaḥ saṃbhavati, agnerivauṣṇyāt / naca kartṛtvādanirmuktasyāsti puruṣārthasiddhiḥ, kartṛtvasya duḥkharūpatvāt /

nanu sthitāyāmapi kartṛtvaśaktau kartṛtvakāryaparihārātpuruṣārthaḥ setsyati / tatparihāraśca nimittaparihārāt / yathāgnerdahanaśaktiyuktasyāpi kāṣṭhaviyogāddahanakāryābhāvāt /

na / nimittānāmapi śaktilakṣaṇena saṃbandhena saṃbaddhānāmatyantaparihārāsaṃbhavāt /

nanu mokṣasādhanavidhānānmokṣaḥ setsyati /

na / sādhanāyattasyānityatvāt / apica nityaśuddhabuddhamuktātmapratipādanānmokṣasiddhirabhimatā / tādṛgātmapratipādanaṃ ca na svābhāvike kartṛtve 'vakalpeta / tasmādupādhidharmādhyāsenaivātmanaḥ kartṛtvaṃ na svābhāvikam / tathāca śrutiḥ - 'dhyāyatīva lelāyatīva' (bṛ. 4.3.7) iti / 'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ(kaṇṭha. 3.4) iti copādhisaṃpṛktasyaivātmano bhoktetyādiviśeṣalābhaṃ darśayati / nahi vivekināṃ parasmādanyo jīvo nāma kartā bhoktā vā vidyate / 'nānyo 'to 'sti draṣṭā' (bṛ. 4.3.23) ityādiśravaṇāt / para eva tarhi saṃsārī kartā bhoktā ca prasajyeta, parasmādanyaśceccitimāñjīvaḥ kartā buddhyādisaṃghātavyatirikto na syāt /

na / avidyāpratyupasthāpitatvātkartṛtvabhoktṛtvayoḥ / tathāca śāstram- 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.14) ityavidyāvasthāyāṃ kartṛtvabhoktṛtve darśayitvā vidyāvasthāyāṃ te eva kartṛtvabhoktṛtve nivārayati- 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14) iti / tathā svapnajāgaritayorātmana upādhisaṃparkakṛtaṃ śramaṃ śyenasyevākāśe viparipatataḥ śrāvayitvā tadabhāvaṃ suṣuptau prājñenātmanā saṃpariṣvaktasya śrāvayati- 'tadvā asyaitadāptakāmamātmakāmamakāmaṃ rūpaṃ śokāntaram (bṛ. 4.3.21) ityārabhya eṣāsya paramā gatireṣāsya paramā saṃpadeṣo 'sya paramo loka eṣo 'syaparama ānandaḥ (bṛ. 4.3.32) ityupasaṃhārāt / tadetadāhācāryaḥ - yathā ca takṣobhayathā iti / tvarthe cāyaṃ caḥ paṭhitaḥ / naivaṃ mantavyaṃ svābhāvikamevātmanaḥ kartṛtvamagnerivauṣṇyamiti / yathā tu takṣā loke vāsyādikaraṇahastaḥ kartā duḥkhī bhavati sa eva svagṛhaṃ prāpto vimuktavāsyādikaraṇaḥ svastho nivṛtto nirvyāpāraḥ sukhī bhavatyevamavidyāpratyupasthāpitadvaitasaṃpṛkta ātmā svapnajāgaritāvasthayoḥ kartā duḥkhī bhavati sa tacchramāpanuttaye svamātmānaṃ paraṃ brahma praviśya vimuktakāryakaraṇasaṃghāto 'kartā sukhī bhavati saṃprasādāvasthāyām / tathā muktyavasthāyāmapyavidyādhvāntaṃ vidyāpradīpena vidhūyātmaiva kevalo nivṛttaḥ sukhī bhavati / takṣadṛṣṭāntaścaitāvatāṃ'śena draṣṭavyaḥ / takṣā hi viśiṣṭheṣu takṣaṇādivyāpāreṣvapekṣyaiva pratiniyatāni karaṇāni vāsyādīni kartā bhavati / svaśarīreṇa tvakartaiva / evamayamātmā sarvavyāpāreṣvapekṣyaiva manaādīni karaṇāni kartā bhavati, svātmanā tvakartaiveti / natvātmanasthakṣṇa ivāvayavāḥ santi yairhastādibhiriva vāsyādīni takṣā manaādīni karaṇānyātmopādadīta nyasyedvā / yattūktaṃ śāstrārthavattvādibhirhetubhiḥ svābhāvikamātmanaḥ kartṛtvamiti / tanna / vidhiśāstraṃ tāvadyathāprāptaṃ kartṛtvamupādāya kartavyaviśeṣamupadiśati na kartṛtvamātmanaḥ pratipādayati / naca svābhāvikamasya kartṛtvamiti brahmātmatvopadeśādityavocāma / tasmādavidyākṛtaṃ kartṛtvamupādāya vidhiśāstraṃ pravartiṣyate /

kartā vijñānātmā puruṣa ityevañjātīyakamapi śāstramanuvādarūpatvādyathāprāpyamevāvidyākṛtaṃ kartṛtvamanuvadiṣyati / etena vihāropādāne parihṛte / tayorapyanuvādarūpatvāt /

nanu saṃdhye sthāne prasupteṣu karaṇeṣu sve śarīre yathākāmaṃ parivartata iti vihāra upadiśyamānaḥ kevalasyātmanaḥ kartṛtvamāvahati / tathopādāne 'pi 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' iti karaṇeṣu karmakaraṇavibhaktī śrūyamāṇe kevalasyātmanaḥ kartṛtvaṃ gamayata iti /

atrocyate- na tāvatsaṃdhye sthāne 'tyantamātmanaḥ karaṇaviramaṇamasti / 'sadhīḥ svapno bhūtvemaṃ lokamatikrāmati' (bṛ.4.3.7) iti tatrāpi dhīsaṃbandhaśravaṇāt / tathāca smaranti- 'indriyāṇāmuparame mano 'nuparataṃ yadi / sevate viṣayāneva tadvidyātsvapnadarśanam' iti / 'kāmādayaśca manaso vṛttayaḥ' iti śrutiḥ / tāśca svapne dṛśyante / tasmātsamanā eva svapne viharati / vihāro 'pi ca tatratyo vāsanāmaya eva natu pāramārthiko 'sti / tathāca śrutirivākārānubaddhameva svapnavyāpāraṃ varṇayati- 'uteva strībhiḥ saha modamāno jakṣadutevāpi bhayāni paśyan' (bṛ. 4.3.13) iti / laukikā api tathaiva svapnaṃ kathayanti- ārukṣamiva giriśṛṅgamadrākṣamiva vanarājimiti / tathopādāne 'pi yadyapi karaṇeṣu karmakaraṇavibhaktinirdeśastathāpi tatsaṃpṛktasyaivātmanaḥ kartṛtvaṃ draṣṭavyam / kevale kartṛtvāsaṃbhavasya darśitatvāt / bhavati ca loke 'nekaprakārā vivakṣā yodhā yudhyante yodhai rājā yudhyata iti / apicāsminnupādāne karaṇavyāpāroparamamātraṃ vivakṣyate na svātantryaṃ kasyacidabuddhipūrvakasyāpi svāpe karaṇavyāpāroparamasya dṛṣṭatvāt / yastvayaṃ vyapadeśo darśitaḥ 'vijñānaṃ yajñaṃ tanute' iti, sa buddhereva kartṛtvaṃ prāpayati / vijñānaśabdasya tatra prasiddhatvāt / manonantaraṃ pāṭhācca / 'tasya śraddhaiva śiraḥ' (tai. 2.4) iti ca vijñānamayasyātmanaḥ śraddhādyavayavatvasaṃkīrtanāt / śraddhādīnāṃ ca buddhidharmatvaprasiddheḥ / 'vijñānaṃ devāḥ sarve brahma jyeṣṭhamupāsate' (tai. 2.5.1) iti ca vākyaśeṣāt / jyeṣṭhatvasya ca prathamajatvamasya buddhau prasiddhatvāt / 'sa eṣa vācaścittasyottarottarakramo yadyajñaḥ' iti ca śrutyantare yajñasya vāgbuddhisādhyatvāvadhāramāt / naca buddheḥ śaktiviparyayaḥ karaṇānāṃ kartṛtvābhyupagame bhavati / sarvakārakāṇāmeva svasvavyāpāreṣu kartṛtvasyāvaśyaṃbhāvitvāt / upalabdhyapekṣaṃ tveṣāṃ karaṇānāṃ karaṇatvaṃ, sā cātmanaḥ / naca tasyāmapyasya kartṛtvamasti / nityolabdhisvarūpatvāt / ahaṅkārapūrvakamapi kartṛtvaṃ nopalabdhurbhavitumarhati / ahaṅkārasyāpyupalabhyamānatvāt / nacaivaṃ sati karaṇāntarakalpanāprasaṅgaḥ /

buddheḥ karaṇatvābhyupagamāt /
samādhyabhāvastu śāstrārthattvenaiva parihṛtaḥ /
yathāprāptameva kartṛtvamupādāya samādhividhānāt /
tasmātkartṛtvamapyātmana upādhinimittameveti sthitam // 40 //

FN: śokāntaraṃ duḥkhāspṛṣṭam /

gatiḥ prāpyaṃ, loko bhogyaṃ sukham /

anyairapreryatvaṃ svasthatvam, mānasaprayatnarāhityaṃ nirvṛtatvam, kāyaceṣṭāśūnyatvaṃ nirvyāpāratvam /

saṃprasādaḥ suṣuptiḥ / jakṣat bhuñjānaiva /

16 parāyattādhikaraṇam / sū. 41-42

parāt tu tacchruteḥ | BBs_2,3.41 |

yadidamavidyāvasthāyāmupādinibandhanaṃ kartṛtvaṃ jīvasyābhihitaṃ, tatkimanapekṣyeśvaraṃ bhavatyāhosvidīśvarāpekṣamiti bhavati vicāraṇā / tatra prāptaṃ tāvanneśvaramapekṣate jīvaḥ kartṛtva iti / kasmāt / apekṣāprayojanābhāvāt / ayaṃ hi jīvaḥ svayameva rāgadveṣādidoṣaprayuktaḥ kārakāntarasāmagrīsamapannaḥ kartṛtvamanubhavituṃ śaknoti / tasya kimīśvaraḥ kariṣyati / naca loke prasiddhirasti kṛṣyādikāsu kriyāsvanaḍudādivadīśvaro 'paro 'pekṣitavya iti / kleṣātmakena ca kartṛtvena jantūnsaṃsṛjata īśvarasya nairghṛṇyaṃ prasajyeta, viṣamaphalaṃ caiṣāṃ kartṛtvaṃ vidadhato vaiṣamyam /

nanu 'vaiṣamyanairghṛṇye na sāpekṣatvāt' (bra. 1.4.17) ityuktam /

satyamuktam sati tvīśvarasya sāpekṣatvasaṃbhave / sāpekṣatvaṃ ceśvarasya saṃbhavati satorjantūnāṃ dharmādharmayostayośca sadbhāvaḥ sati jīvasya kartṛtve / tadeva cetkartṛtvamīśvarāpekṣaṃ syātkiṃviṣayamīśvarasya sāpekṣatvamucyeta / akṛtābhyāgamaścaivaṃ jīvasya prasajyeta / tasmātsvata evāsya kartṛtvamiti / etāṃ prāptiṃ tuśabdena vyāvartya pratijānīte- 'parāt' iti / avidyāvasthāyāṃ kāryakaraṇasaṃghātāvivekadarśino jīvasyāvidyātimirāndhasya sataḥ parasmādātmanaḥ karmādhyakṣātsarvabhūtādhivāsātsākṣiṇaścetayiturīśvarāttadanujñayā kartṛtvabhoktṛtvalakṣaṇasya saṃsārasya siddhiḥ, tadanugrahahetukenaiva ca vijñānena mokṣasiddhirbhavitumarhati / kutaḥ / tacchruteḥ /

yadyapi doṣaprayuktaḥ sāmagrīsaṃpannaśca jīvaḥ, yadyapi ca loke kṛṣyādiṣu karmasu neśvarakāraṇatvaṃ prasiddhaṃ, tathāpi sarvāsveva pravṛttiṣvīśvaro hetukarteti śruteravasīyate /
tathāhi śrutirbhavati- 'eṣa hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīyate /
eṣa hyevāsādhu karma kārayati taṃ yamadho ninīṣate' (kauṣī. 3.8) iti /
'ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyakā // 41 //

nanvevamīśvarasya kārayitṛtve sati vaiṣamyanairghaṇye syātāmakṛtābhyāgamaśca jīvasyeti / netyucyate-

kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ | BBs_2,3.42 |

tuśabdaścoditadoṣavyāvartanārthaḥ / kṛto yaḥ prayatno jīvasya dharmādharmalakṣaṇastadapekṣa evainamīśvaraḥ kārayati / tataścaite coditā doṣā na prasajyante / jīvakṛtadharmādharmavaiṣamyāpekṣa eva tattatphalāni viṣamaṃ vibhajetparjanyavadīśvaro nimittatvamātreṇa / yathā loke nānāvidhānāṃ gucchagulmādīnāṃ vrīhiyavādīnāṃ cāsādhāraṇebhyaḥ svasvabījebhyo jāyamānānāṃ sādhāraṇaṃ nimittaṃ bhavati parjanyaḥ / nahyasati parjanye rasapaṣpapalāśādivaiṣamyaṃ teṣāṃ jāyate, nāpyasatsu svasvabījeṣu, evaṃ jīvakṛtaprayatnāpekṣa īśvarasteṣāṃ śubhāśubhaṃ vidadhyāditi śliṣyate /

nanu kṛtaprayatnāpekṣatvameva jīvasya parāyatte kartṛtve nopapadyate /

naiṣa doṣaḥ / parāyatte 'pi hi kartṛtve karotyeva jīvaḥ / kurvantaṃ hi tamīśvaraḥ kārayati / apica pūrvaprayatnamapekṣyedānīṃ kārayati pūrvataraṃ ca prayatnamapekṣya pūrvamakārayadityanāditvātsaṃsārasyetyanavadyam / kathaṃ punaravagamyate kṛtapratnāpekṣa īśvara iti / vihitapratiṣiddhāvaiyarthyādibhya ityāha / evaṃ hi 'svargakāmo yajeta' 'brāhmaṇo na hantavyaḥ', ityevañjātīyakasya vihitasya pratiṣiddhasya cāvaiyarthyaṃ bhavati / anyathā tadanarthakaṃ syāt / īśvara eva vidhipratiṣedhayorniyujyeta /

atyantaparatantratvājjīvasya /
tathā vihitakāriṇamapyanarthena saṃsṛjetpratiṣiddhakāriṇamapyarthena /
tataśca prāmāṇyaṃ vedasyāstamiyāt /
īśvarasya cātyantānapekṣatve laukikasyāpi puruṣakārasya vaiyarthyaṃ tathā deśakālanimittānāṃ pūrvoktadoṣaprasaṅgaścetyevañjātīyakaṃ doṣajātamādigrahaṇena darśayati // 42 //

17 aṃśādhikaraṇam / sū. 43-53

aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke | BBs_2,3.43 |

jīveśvarayorupakāryopakārabhāva uktaḥ / sa ca saṃbaddhayoreva loke dṛṣṭo yathā svāmibhṛtyayoryathā vāgnivisphuliṅgayoḥ / tataśca jīveśvarayorapyupakāryopakārakabhāvābhyupagamātkiṃ svāmibhṛtyavatsaṃbandha āhosvidagnivisphuliṅgavadityasyāṃ vicikitsāyāmaniyamo vā prāpnoti / athavā svāmibhṛtyaprakāreṣveveśitrīśitavyabhāvasya prasiddhatvāttadvidha eva saṃbandha iti prāpnoti / ato bravītyaṃśa iti / jīva īśvasyāṃśo bhavitumarhati, yathāgnervisphuliṅgaḥ / aṃśa ivāṃśo nahi niravayavasya mukhyoṃ'śaḥ saṃbhavati / kasmātpunarniravayavatvātsa eva na bhavati / nānāvyapadeśāt / 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1) 'etameva viditvā munirbhavati' ' ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyako bhedanirdeśo nāsati bhede yujyate /

nanu cāyaṃ nānāvyapadeśaḥ sutarāṃ svāmibhṛtyasārūpye yujyata ityata āha- anyathā cāpīti / naca nānāvyapadeśādeva kevalādaṃśatvapratiptiḥ / kiṃ tarhyanyathā cāpi vyapadeśo bhavatyanānātvasya pratipādakaḥ / tathāhi- eke śākhino dāśakitavādibhāvaṃ brahmaṇa āmanantyātharvaṇikā brahmasūkte- 'brahma dāśā brahma dāsā brahmaiveme kitavāḥ' ityādinā / dāśā ya ete kaivartāḥ prasiddhāḥ, ye cāmī dāsāḥ svāmiṣvātmānamupakṣapayanti, ye cānye kitavā dyūtakṛtaste sarve brahmaiveti hīnajantūdāharaṇena sarveṣāmeva nāmarūpakṛtakāryakaraṇasaṃghātapraviṣṭānāṃ jīvānāṃ brahmatvamāha / tathānyatrāpi brahmaprakriyāyāmevāyamarthaḥ prapañcyate- 'tvaṃ strī tvaṃ pumānasi tvaṃ kumāra uta vā kumārī / tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ' (śve. 4.3) iti /

'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' iti ca /
'nānyo 'to 'sti draṣṭā' (bṛca 3.7.23) ityādiśrutibhyaścāsyārthasya siddhiḥ /
caitanyaṃ cāviśiṣṭaṃ jīveśvarayoryathāgnivisphuliṅgayorauṣṇyam /
ato bhedābhedāvagamābhyāmaṃśatvāvagamaḥ // 43 //

kutaścāṃśatvāvagamaḥ -

mantravarṇāc ca | BBs_2,3.44 |

mantravarṇaścaitamarthamavagamayati 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ / pādo 'sya sarvābhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti /

atra bhūtaśabdena jīvapradhānāni sthāvarajaṅgamāni nirdiśati /
'ahiṃsansarvabhūtānyanyatra tīrthebhyaḥ' iti prayogāt /
aṃśaḥ pādo bhāga ityanarthāntaram /
tasmādapyaṃśatvāvagamaḥ // 44 //

kutaścāṃśatvāvagamaḥ -

api ca smaryate | BBs_2,3.45 |

īśvaragītāsvapi ceśvaraṃśatvaṃ jīvasya smaryate- 'mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ' (15.7) iti /

tasmādapyaṃśatvāvagamaḥ /
yattūktaṃ svāmibhṛtyādiṣveveśitrīśitavyabhāvo loke prasiddha iti /
yadyapyeṣā loke prasiddhastathāpi śāstrāttvatrāṃśāṃśitvamīśitrīśitavyabhāvaśca niścīyate /
niratiśayopādhisaṃpannaśceśvaro nihīnopādhisaṃpannāñjīvānpraśāstīti na kiñcidvipratiṣidhyate // 45 //

atrāha- nanu jīvasyeśvarāṃśatvābhyupagame tadīyena saṃsāraduḥkhopabhogenāṃśina īśvarasyāpi duḥkhitvaṃ syāt / yathā loke hastapādādyanyatamāṅgagatena duḥkhenāṅgino devadattasya duḥkhitvaṃ tadvat / tataśca tatprāptānāṃ mahattaraṃ duḥkhaṃ prāpnuyāt / ato varaṃ pūrvāvasthaḥ saṃsāra evāstviti samyagdarśanānarthakyaprasaṅgaḥ syāditi /

atrocyate-

prakāśādivan naivaṃ paraḥ | BBs_2,3.46 |

yathā jīvaḥ saṃsāraduḥkhamanubhavati naivaṃ para īśvaro 'nubhavatīti pratijānīmahe / jīvo hyavidyāveśavaśāddehādyātmabhāvamiva gatvā tatkṛtena duḥkhena duḥkhyahamityavidyayā kṛtaṃ duḥkhopabhogamabhimanyate / naivaṃ parameśvarasya dehādyātmabhāvo duḥkhābhimāno vāsti / jīvasyāpyavidyākṛtanāmarūpanirvṛttadehendriyādyupādhyavivekabhramanimitta eva duḥkhābhimāno natu pāramārthiko 'sti / yathāca svadehagatadāhacchedādinimittaṃ duḥkhaṃ tadabhimānabhrāntyānubhavati tathā putramitrādigocaramapi duḥkhaṃ tadabhimānabhrāntyaivānubhavatyahameva putro 'hameva mitramityevaṃ snehavaśena putramitrādiṣvabhiniviśamānaḥ / tataśca niścitametadavagamyate- mithyābhimānabhramanimitta eva duḥkhānubhava iti / vyatirekadarśanāccaivamavagamyate / tathāhi- putramitrādimatsu bahuṣūpaviṣṭeṣu tatsaṃbandhābhimāniṣvitareṣu ca putro mṛto mitraṃ mṛtamityevamādyudghoṣite yeṣāmeva putramitrādimattvābhimānasteṣāmeva tannimittaṃ duḥkhamutpadyate nābhimānahīnānāṃ parivrājakādīnām / ataśca laukikasyāpi puṃsaḥ samyagdarśanārthavattvaṃ dṛṣṭaṃ, kimuta viṣayaśūnyādātmano 'nyadvastvantaramapaśyato nityacaitanyamātrasvarūpasyeti / tasmānnāsti samyagdarśanānarthakyaprasaṅgaḥ / prakāśādivaditi nidarśanopanyāsaḥ /

yathā prakāśaḥ sauraścāndramaso vā viyadvyāpyavatiṣṭhamāno 'ṅgulyādyupādhisaṃbandhātteṣvṛjuvakrādibhāvaṃ pratipadyamāneṣu tattadbhāvamiva pratipadyamāno 'pi na paramārthatastadbhāvaṃ pratipadyate /
yathā cākāśo ghaṭādiṣu gacchatsu gacchanniva vibhāvyamāno 'pi na paramārthato gacchati, yathā codaśarāvādikampanāttadgate sūryapratibimbe kampamāne 'pi na tadvānsūryaḥ kampate, evamavidyāpratyupasthāpite buddhyādyupahite jīvākhyeṃ'śe duḥkhāyamāne 'pi na tadvānīśvaro duḥkhāyate /
jīvasyāpi tu duḥkhaprāptiravidyānimittaivetyuktam /
tathācāvidyānimittajīvabhāvavyudāsena brahmabhāvameva jīvasya pratipādayanti vedāntāḥ 'tattvamasi' ityevamādayaḥ, tasmānnāsti jaivena duḥkhena paramātmano duḥkhitvaprasaṅgaḥ // 46 //

FN: itareṣvabhimānaśūnyeṣu /

smaranti ca | BBs_2,3.47 |

smaranti ca vyāsādayo yathā jaivena duḥkhena na paramātmā duḥkhāyata iti / 'tatra yaḥ paramātmā hi sa nityo nirguṇaḥ smṛtaḥ / na lipyate phalaiścāpi padmapatramivāmbhasā / karmātmā tvaparo yo 'sau mokṣabandhanaiḥ sa yujyate /

sa saptadaśakenāpi rāśinā yujyate punaḥ' iti /
caśabdātsamāmananti ceti vākyaśeṣaḥ /
'tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti' (śve. 4.6) iti /
'ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ' (kaṭha. 5.11) iti ca // 47 //

atrāha- yadi tarhyeka eva sarveṣāṃ bhūtānāmantarātmā syātkathamanujñāparihārau syātāṃ lokikau vaidikau ceti /

nanu cāṃśo jīva īśvarasyetyuktam / tadbhedāccānujñāparihārau tadāśrayāvavyatikīrṇāvupapadyete kimatra codyata iti /

ucyate- naitadevam / anaṃśitvamapi hi jīvasyābhedavādinyaḥ śrutayaḥ pratipādayanti- 'tatsṛṣṭvā tadevānuprāviśat' (te. 2.6.1), 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23), 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19), 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) ityevañjātīyakāḥ /

nanu bhedābhedāvagamābhyāmaṃśatvaṃ siddhyatītyuktam /

syādetadevaṃ yadyubhāvapi bhedābhedau pratipipādayiṣitau syātām, abheda eva tvatra pratipipādayiṣito brahmātmatvapratipattau puruṣārthasiddheḥ /
svabhāvaprāptastu bhedo 'nūdyate /
naca niravayavasya brahmaṇo mukhyoṃ'śo jīvaḥ saṃbhavatītyuktam /
tasmātparaḥ evaikaḥ sarveṣāṃ bhūtānāmantarātmā jīvabhāvenāvasthita ityato vaktavyānujñāparihāropapattiḥ // 47 //

FN: tatra jīvaparayormadhye / karmātmā karmāśrayo jīvaḥ / saptadaśakena daśendrayāṇi pañca prāṇaḥ mano buddiśceti saptadaśasaṃkhyāko rāśirliṅgam /

mṛtyoḥ sa mṛtyu - iha brahmaṇi yo nāneva kalpitabhedaśāli cetanācetanātmakaṃ viśvaṃ paśyati sa mṛtyoranantaraṃ mṛtyuṃ janmamaraṇādiparamparārūpaṃ saṃsāraṃ prāpnotītyarthaḥ /

tāṃ brūmaḥ -

anujñāparihārau dehasambandhāj jyotirādivat | BBs_2,3.48 |

'ṛtau bhāryāmupeyāt' ityanujñā / ''gurvāṅganāṃ nopagacchet' iti parihāraḥ / tathā 'agnīṣomīyaṃ paśuṃ saṃjñapayet' ityanujñā / 'na hiṃsyātsarvābhūtāni' iti parihāraḥ / evaṃ loke 'pi mitramupasevitavyamityanujñā / śatruḥ parihartavya iti parihāraḥ / evaṃprakārāvanujñāparihārāvekatve 'pyātmano dehasaṃbandhātsyātām / dehaiḥ saṃbandho dehasaṃbandhaḥ / kaḥ punardehasaṃbandhaḥ / dehādirayaṃ saṃghāto 'hamevetyātmani viparītapratyayotpattiḥ / dṛṣṭā ca sā sarvaprāṇināmahaṃ gacchāmyahamāgacchāmyahamandho 'hamanandho 'haṃ mūḍho 'hamamūḍha ityevamātmikā / nahyasyāḥ samyagdarśanādanyannivārakamasti /

prāktu samyagdarśanātpratataiṣā bhrāntiḥ sarvajantuṣu / tadevamavidyānimittadehādyupādhisaṃbandhakṛtādviśeṣādaikātmyābhyupagame 'pyanujñāparihārāvavakalpyete / samyagdarśinastarhyanujñāparihārānarthakyaṃ prāptam /

na / tasyakṛtārthatvānniyojyatvānupapatteḥ / heyopādeyayorhi niyojyo niyoktavyaḥ syāt /

ātmanastvatiriktaṃ heyamupādeyaṃ vā vastvapaśyankathaṃ niyujyeta /

nacātmātmanyeva niyojyaḥ syāt / śarīravyatirekadarśina eva niyojyatvamiti cet /

na / tatsaṃhatatvābhimānāt / satyaṃ vyatirekadarśino niyojyatvaṃ tathāpi vyomādivaddehādyasaṃhatatvamapaśyata evātmano niyojyatvābhimānaḥ / nahi dehādyasaṃhatatvadarśinaḥ kasyacidapi niyogo dṛṣṭaḥ / kimutaikātmyadarśinaḥ / naca niyogābhāvātsamyagdarśino yatheṣṭaceṣṭāprasaṅgaḥ / sarvatrābhimānasyaiva pravartakatvādibhimānābhāvācca samyagdarśinaḥ / tasmāddehasaṃbandhādevānujñāparihārau / jyotirādivat / yathā jyotiṣa ekatve 'pyagniḥ kravyātparihriyate netaraḥ /

yathāca prakāśa ekasyāpi savituramedhyadeśasaṃbaddhaḥ parihriyate netaraḥ śucibhūmiṣṭhaḥ /
yathā bhaumāḥ pradeśā vajravaiḍūryādaya upādīyante /
bhaumā api santo narakalevarādayaḥ parihriyante /
yathā mūtraparīṣaṃ gavāṃ pavitratayā parigṛhyate tadeva jātyantare parivarjyate tadvat // 48 //

FN: pratatā saṃtatā /

viśeṣo bhedaḥ /

kravyaṃ māṃsamattīti kravyāt smāśānāgniḥ /

asantateś cāvyatikaraḥ | BBs_2,3.49 |

syātāṃ nāmānujñāpariharāvekasyāpyatmano dehaviśeṣayogāt / yatsvayaṃ karmaphalasaṃbandhaḥ sa caikātmyābhyupagame vyatikīryeta svāmyekatvāditi cet /

naitadevam / asaṃtateḥ / nahi kartṛbhoktṛścātmanaḥ saṃtataḥ sarvaiḥ śarīraiḥ saṃbandho 'sti / upādhitantro hi jīva ityuktam /

upādhyasaṃtānācca nāsti jīvasaṃtānaḥ /
tataśca karmavyatikaraḥ phalavyatikaro vā na bhaviṣyati // 49 //

ābhāsa eva ca | BBs_2,3.50 |

ābhāsa eva caiṣa jīvaḥ parasyātmano jalasūryakādivatpratipattavyaḥ / na sa eva sākṣāt / nāpi vastvantaram / ataśca yathā naikasmiñjalasūryake kampamāne jalasūryakāntaraṃ kampate, evaṃ naikasmiñjīve karmaphalasaṃbandhini jīvāntarasya tatsaṃbandhaḥ / evamapyavyatikara eva karmaphalayoḥ / ābhāsasya cāvidyākṛtatvāttadāśrayasya saṃsārasyāvidyākṛtatvopapattiriti / tadvyudāsena ca pāramārthikasya brahmātmabhāvasyopadeśopapattiḥ / yeṣāṃ tu bahava ātmānaste ca sarve sarvagatāsteṣāmevaiṣa vyatikaraḥ prāpnoti / katham / bahavo vibhavaścātmānaścaitanyamātrasvarūpā nirguṇā niratiśayāśca tadarthaṃ sādhāraṇaṃ pradhānaṃ tannimittaiṣāṃ bhogāpavargasiddhiriti sāṃkhyāḥ / sati bahutve vibhutve ca ghaṭakuḍyādisamānā dravyamātrasvarūpāḥ svato 'cetanā ātmanastadupakaraṇāni cāṇūni manāṃsyacetanāni / tatrātmadravyāṇāṃ manodravyāṇāṃ ca saṃyogānnavecchādayo vaiśeṣikā ātmaguṇā utpadyante / te cāvyatirekeṇa pratyekamātmasu samavayanti sa saṃsāraḥ / teṣāṃ navānāmātmaguṇānāmatyantānutpādo mokṣa iti kāṇādāḥ / tatra sāṃkhyānāṃ tāvaccaitanyasvarūpatvātsarvātmanāṃ saṃnidhānādyaviśeṣāccaikasya sukhaduḥkhasaṃbandhe sarveṣāṃ sukhaduḥkhasaṃbandhaḥ prāpnoti / syādetat / pradhānapravṛtteḥ paruṣakaivalyārthatvādvyavasthā bhaviṣyati / anyathā hi svavibhūtikhyāpanārthā pradhānapravṛttiḥ syāt / tathācānirmokṣaḥ prasajyeteti / naitatsāram / nahyabhilaṣitasiddhinibandhanā vyavasthā śakyā vijñātum /

upapattyā tu kayācidvyavasthocyeta /
asatyāṃ punarupapattau kāmaṃ mā bhūdabhilaṣitaṃ puruṣakaivalyaṃ, prāpnoti tu vyavasthāhetvabhāvādvyatikaraḥ /
kāṇādānāmapi yadaikenātmanā manaḥ saṃyujyate tadātmāntarairapi nāntarīyakaḥ saṃyogaḥ syātsaṃnidhānādyaviśeṣāt /
tataśca hetvaviśeṣātphalāviśeṣa ityekasyātmanaḥ sukhaduḥkhayoge sarvātmanāmapi samānaṃ sukhaduḥkhitvaṃ prasajyeta // 50 //

syādetat / adṛṣṭanimitto niyamo bhaviṣyatīti / netyāha-

adṛṣṭāniyamāt | BBs_2,3.51 |

bahuṣvātmasvākāśavatsarvagateṣu pratiśarīraṃ bāhyābhyantarāviśeṣeṇa saṃnihiteṣu manovākkāyairdharmalakṣaṇamadṛṣṭamuparjyate /
sāṃkhyānāṃ tāvattadanātmasamavāyi pradhānavarti pradhānasādhāraṇyānna pratyātmaṃ sukhaduḥkhopabhogasya niyāmakamupapadyate /
kāṇādānāmapi pūrvavatsādhāraṇenātmamanaḥsaṃyogena nirvartitasyādṛṣṭasyāpyasyaivātmana idamadṛṣṭamiti niyame hetvabhāvādeṣa eva doṣaḥ // 51 //

syādetat / ahamidaṃ phalaṃ prāpnavānīdaṃ pariharāṇītthaṃ prayatā itthaṃ karavāṇītyevaṃvidhā abhisaṃdhyādayaḥ pratyātmaṃ pravartamānā adṛṣṭasyātmanāṃ ca svasvāmibhāvaṃ niyaṃsyantīti / netyāha-

abhisandhyādiṣv api caivam | BBs_2,3.52 |

abhisaṃdhyādīnāmapi sādhāraṇenaivātmamanaḥsaṃyogena sarvātmasaṃnidhau kriyamāṇānāṃ niyamahetutvānupapatteruktadoṣānuṣaṅga eva // 52 //

pradeśād iti cen nāntarbhāvāt | BBs_2,3.53 |

athocyeta vibhutve 'pyatmanaḥ śarīrapratiṣṭhena manasā saṃyogaḥ śarīrāvacchinna evātmapradeśe bhaviṣyatīti ataḥ pradeśakṛtā vyavasthābhisaṃdhyādīnāmadṛṣṭasya sukhaduḥkhayośca bhaviṣyatīti / tadapi nopapadyate / kasmāt / antarbhāvāt / vibhutvāviśeṣāddhi sarva evātmānaḥ sarvaśarīreṣvantarbhavanti / tatra na vaiśeṣikaiḥ śarīrāvacchinno 'pyātmānaḥ pradeśaḥ kalpayituṃ śakyaḥ / kalpyamāno 'pyayaṃ niṣpradeśasyātmanaḥ pradeśaḥ kālpanikatvādeva na pāramārthikaṃ kāryaṃ niyantuṃ śaknoti / śarīramapi sarvātmasaṃnidhāvutpadyamānamasyaivātmano netareṣāmiti na niyantuṃ śakyam / pradeśaviśeṣābhyupagame 'pi ca dvayorātmanoḥ samānasukhaduḥkhabhājoḥ kadācidekenaiva tāvaccharīreṇopabhogasiddhiḥ syāt / samānapradeśasyāpi dvayorātmanoradṛṣṭasya saṃbhavāt / tathāhi- devadatto yasminpradeśe sukhaduḥkhamanvabhūttasmātpradeśādapakrānte taccharīre yajñadattaśarīre ca taṃ pradeśamanuprāpte tasyāpītareṇa samānaḥ sukhaduḥkhānubhavo dṛśyate sa na syādyadi devadattayajñadattayoḥ samānapradeśamaniṣṭaṃ na syāt / svargādyanupabhogaprasaṅgaśca pradeśavādinaḥ syāt / brāhmaṇādiśarīrapradeśeṣvadṛṣṭaniṣpatteḥ pradeśāntaravartitvācca svārgādyupabhogasya / sarvagatatvānupapattiśca bahūnāmātmanāṃ, dṛṣṭāntābhāvāt / vada tāvattvaṃ ke bahavaḥ samānapradeśāśceti / rūpādaya iti cet / na / teṣāmapi dharmyaṃśenābhedāllakṣaṇabhedācca / natu bahūnāmātmanāṃ lakṣaṇabhedo 'sti / antyaviśeṣavaśādbhedopapattiriticet /

na /
bhedakalpanāya antyaviśeṣakalpanāyāścetaretarāśrayatvāt /
ākāśādīnāmapi vibhutvaṃ brahmavādino 'siddhaṃ kāryatvābhyupagamāt, tasmādātmaikatvapakṣa eva sarvadoṣābhāva iti siddham // 53 //

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śrīśārīrakamīmāṃsābhāṣye dvitīyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ // 3 //

____________________________________________________________________________________________ ____________________________________________________________________________________________

dvitīyādhyāye caturthaḥ pādaḥ /

atra pāde liṅgaśarīraśrutīnāṃ virodhaparihāraḥ

1 prāṇotpattyadhikaraṇam / sū. 1-4

tathā prāṇāḥ | BBs_2,4.1 |

viyadādiviṣayaḥ śrutivipratiṣedhastṛtīyena pādena parihṛtaḥ / caturthenedānīṃ prāṇaviṣayaḥ parihriyate / 'tatra tāvat tattejo 'sṛjata' (chāndo. 6.2.3) iti, 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (taitti. 2.1.1) iti caivamādiṣūtpattiprakaraṇeṣu prāṇānāmutpajirnāmnāyate kvaciccānutpattirevaiṣāmāmnāyate 'asadvā idamagra āsīt' (tai. 2.7) 'tadāhuḥ kiṃ tadasadāsīdityṛṣayo vāva te 'gre 'sadāsīt / tadāhuḥ ke te ṛṣaya iti / prāṇā vāva ṛṣayaḥ' ityatra prāgutpatteḥ prāṇānāṃ sadbhāvaśravaṇāt / anyatra tu prāṇānāmapyutpattiḥ paṭhyate- 'yathāgnerjvalataḥ kṣudrā visphuliṅgā vyuccarantyevamevaitasmādātmanaḥ sarve prāṇāḥ' iti, 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (muṇḍa. 2.1.3) iti, 'sapta prāṇāḥ prabhavanti tasmāt' (mu. 2.1.8) iti, 'sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ mano 'nnam' (pra. 6.4) iti caivamādipradeśeṣu / tatra tatra śrutivipratiṣedhādanyataranirdhāraṇakāraṇānirūpaṇāccāpratipattiḥ prāpnoti / athavā prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiriti prāpnoti / ata uttaramidaṃ paṭhati- 'tathā prāṇāḥ' iti / kathaṃ punaratra tathetyakṣarānulomyaṃ prakṛtopamānābhāvāt / sarvagatātmabahutvavādidūṣaṇamatītānantarapādānte prakṛtaṃ tattāvannopamānaṃ saṃbhavati sādṛśyābhāvāt / sādṛśye hi satyupamānaṃ syāt / yathā siṃhastathā balavarmoti / adṛṣṭasāmyapratipādanārthamiti yadyucyeta, yathādṛṣṭasya sarvātmasaṃnidhāvutpadyamānasyāniyatatvamevaṃ prāṇānāmapi sarvātmanaḥ pratyaniyatatvamiti / tadapi dehāniyamenaivoktatvātpunaruktaṃ bhavet / naca jīvena prāṇā upamīyeransiddhāntavirodhāt / jīvasya hyanutpattirākhyātā / prāṇānāṃ tūtpattirvyācikhyāsitā / tasmāttathetyasaṃbaddhamiva pratibhāti /

na / udāharaṇopāttenāpyupamānena saṃbandhopapatteḥ / atra prāṇotpattivādivākyajātamujadāharaṇam- 'etasmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti' (bṛ. 2.1.20) ityevañjātīyakam / tatra yathā lokādayaḥ parasmādbrahmaṇa utpadyante tathā prāṇā apītyarthaḥ / tathā- 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' (muṇḍa. 2.1.3) ityevamādiṣvapi khādivatprāṇānāmutpattiriti draṣṭavyam / athavā 'pānavyāpacca tadvat' (jai.a. 3.4.15) ityevamādiṣu vyavahitopamānasaṃbandhasyāpyāśritatvāt / yathātītānantarapādādyuktā viyadādayaḥ parasya brahmaṇo vikārāḥ samadhigatāstathā prāṇā api parasya brahmaṇo vikārā iti yojayitavyam / kaḥ punaḥ prāṇānāṃ vikāratve hetuḥ / śrutatvameva /

nanu keṣucitpradeśeṣu na prāṇānāmutpattiḥ śrūyata ityuktaṃ tadayuktam /
pradeśāntareṣu śravaṇāt /
nahi kvacidaśravaṇamanyatra śrutaṃ nivārayitumutsahate /
tasmācchrutatvāviśeṣādākāśādivatprāṇā apyutpadyanta iti sūktam // 1 //

FN: prāṇaviṣayaḥ prāṇotpattisaṃkhyātattvādiviṣayaḥ / ānulomyamāñjasyam / yathā tṛtīyādhyaye caturthapādeṣvapratigraheṣvadhikaraṇapūrvapakṣanyāyo bahusūtravyavahito 'pi somavamane parāmṛśyate tadvadatrāpi jñeyam /

gauṇyasaṃbhavāt | BBs_2,4.2 |

yatpunaruktaṃ prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiśrutiriti / tatpratyāha- gauṇyasaṃbhavāditi / gauṇyā asaṃbhavo gauṇyasaṃbhavaḥ / nahi prāṇānāmutpattiśrutirgauṇī saṃbhavati / pratijñāhāniprasaṅgāt / 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti hyekavijñānena sarvavijñānaṃ pratijñāya tatsādhanāyedamāmnāyate- 'etasmājjāyate prāṇaḥ' (muṇḍa. 2.1.3) ityādi / sā ca pratijñā prāṇādeḥ samastasya jāgato brahmavikāratve sati prakṛtivyatirekeṇa vikārābhāvātsiddhyati / gauṇyāṃ tu prāṇānāmutpattiśrutau pratijñeyaṃ hīyeta / tathāca pratijñātārthamupasaṃharati- 'puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam' (muṇḍa. 2.2.11) iti, 'brahmaivedaṃ viśvamidaṃ variṣṭam' (muṇḍa. 2.2.11) iti ca / tathā 'ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam' ityevañjātīyakāsu śrutiṣveṣaiva pratijñā yojayitavyā / kathaṃ punaḥ prāgutpatteḥ prāṇānāṃ sadbhāvaśravaṇam / naitanmūlaprakṛtiviṣayam / 'aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ' (muṇḍa, 2.1.2) iti mūlaprakṛteḥ prāṇādisamastaviśeṣarahitatvāvadhāraṇāt / avāntaraprakṛtiviṣayaṃ tvetatsvavavikārāpekṣaṃ pragutpatteḥ prāṇānāṃ sadbhāvāvadhāraṇamiti draṣṭavyam / vyākṛtaviṣayāṇāmapi bhūyasīnāmavasthānāṃ śrutismṛtyoḥ prakṛtivikārabhāvaprasiddheḥ /

viyadadhikaraṇe hi 'gauṇyasaṃbhavāt' iti pūrvapakṣasūtratvādgauṇī janmaśrutirasaṃbhavāditi vyākhyātam /
pratijñāhānyā ca tatra siddhānto 'bhihitaḥ /
iha tu siddhāntasūtratvādgoṇyā janmaśruterasaṃbhavāditi vyākyātam /
tadanurodena tvihāpi gauṇī janmaśrutisaṃbhavāditi vyācakṣāṇaiḥ pratijñāhānirupekṣitā syāt // 2 //

tatprākśruteś ca | BBs_2,4.3 |

itaścākāśādīnāmiva prāṇānāmapi mukhyaiva janmaśrutiḥ / yajjāyata ityekaṃ janmavācipadaṃ prāṇeṣu prākśrutaṃ saduttareṣvapyākāśādiṣvanuvartate / 'etasmājjāyate prāṇaḥ' (mu. 2.1.3) ityatrākāśādiṣu mukhyaṃ janmeti pratiṣṭhāpitaṃ tatsāmānyātprāṇeṣvapi mukhyameva janma bhavitumarhati / nahyekasminprakaraṇa ekasmiṃśca vākya ekaḥ śabdaḥ sakṛduccarito bahubhiḥ saṃbadhyamānaḥ kvacinmukhyaḥ kvacidgauṇa ityadhyavasātuṃ śakyam /

vairūpyaprasaṅgāt /
tathā 'sa prāṇamasṛjata prāṇācchraddhām' (praśna. 6.4) ityatrāpi prāṇeṣu śrutaḥ sṛjatiḥ pareṣvapyutpattimatsu śraddhādiṣvanuṣajyate /
yatrāpi paścacchruta utpattivacanaḥ śabdaḥ pūrvaiḥ saṃbadhyate tatrāpyeṣa eva nyāyaḥ /
yathā 'sarvāṇi bhūtāni vyuccaranti' ityayamante paṭhito vyuccarantiśabdaḥ pūrvairapi prāṇādibhiḥ saṃbadhyate // 3 //

tatpūrvakatvād vācaḥ | BBs_2,4.4 |

yadyapi 'tattejo 'sṛjata' (chā. 6.2.3) ityetasminprakaraṇe prāṇānāmutpattirna paṭhyate, tejobannānāmeva ca trayāṇāṃ bhūtānāmutpattiśravaṇāt / tathāpi brahmaprakṛtikatejobannapīrvakatvābhidhānādvākprāṇamanasāṃ tatsāmānyācca sarveṣāmeva prāṇānāṃ brahmaprabhavatvaṃ siddhaṃ bhavati /

tathāhi- asminneva prakaraṇe tejobannapūrvakatvaṃ vākprāṇamanasāmāmnāyate- 'annamayaṃ hi somya mana āpomayaḥ prāṇastejomayī vāk' (chā. 6.5.4) iti /
tatra yadi tāvanmukhyamevaiṣāmannādimayatvaṃ tato vartata eva brahmaprabhavatvam /
atha bhāktaṃ tatāpi brahmakartṛkāyāṃ nāmarūpavyākriyāyāṃ śravaṇāt 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.3) iti copakramāt 'aitadātmyamidaṃ sarvam' (chā. 6.8.7) iti copasaṃhārācchrutyantaraprasiddheśca brahmakāryatvaprapañcanārthameva manaādīnāmannādimayatvavacanamiti gamyate /
tasmādapi prāṇānāṃ brahmavikāratvasiddhiḥ // 4 //

2 saptagatyadhikaraṇam / sū. 5-6

sapta gater viśeṣitatvāc ca | BBs_2,4.5 |

utpattiviṣayaḥ śrutivipratiṣedhaḥ prāṇānāṃ parihṛtaḥ / saṃkhyaviṣaya idānīṃ parihriyate / tatra mukhyaṃ prāṇamupariṣṭādvakṣyati / saṃprati tu katītare prāṇā iti saṃpradhārayati / śrutivipratipatteścātra viśayaḥ / kvacitsapta prāṇāḥ saṃkīrtyante- 'sapta prāṇāḥ prabhavanti tasmāt' (muṇḍa. 2.1.8) iti / kvaciccāṣṭau prāṇā grahatvena guṇena saṃkīrtyante- ' aṣṭau grahā aṣṭāvatigrahāḥ'' (bṛ. 3.2.1) iti / kvacinnava- 'sapta vai śīrṣaṇyāḥ prāṇā dvāvavāñcau' (tai. saṃ. 5.1.7.1) iti / kvaciddaśa- 'nava vai puruṣe prāṇā nābhirdaśamī' iti / kvacidekādaśa- 'daśeme puruṣe prāṇā ātmaikādaśaḥ' (bṛ. 3.9.4) iti / kvaciddvādaśa- 'sarveṣāṃ sparśānāṃ tvagekāyanam' (bṛ. 2.4.11) ityatra / kvacittrayodaśa 'cakṣuśca draṣṭavyaṃ ca' (bṛ. 4.8) ityatra / evaṃ hi vipratipannāḥ prāṇeyattāṃ prati śrutayaḥ / kiṃ tāvatprāptam / saptaiva prāṇā iti / kutaḥ gateḥ / yatastāvanto 'vagamyante- 'sapta prāṇāḥ prabhavanti tasmāt' (muṇḍa. 2.1.8) ityevaṃvidhāsu śrutiṣu / viśeṣitāścaite 'sapta vai śīrṣaṇyāḥ prāṇāḥ' ityatra /

nanu 'prāṇā guhāśayā nihitāḥ sapta sapta' (muṇḍa. 2.1.8) iti vīpsā śrūyate, sā saptabhyo 'tiriktānprāṇāngamayati /

naiṣa doṣaḥ / puruṣabhedābhiprāyeyaṃ vīpsā pratipuruṣaṃ sapta sapta prāṇā iti, na tattvabhedābhiprāyā sapta saptānye 'nye prāṇā iti /

nanvaṣṭatvādikāpi saṃkhāyā prāṇeṣūdāhṛtā kathaṃ saptaiva syuḥ /

satyamudāhṛtā /
virodhāttvanyatamā saṃkyādhyavasātavyā /
tatra stokakalpanānurodhātsaptasaṃkhyādhyavasānam /
vṛttibhedāpekṣaṃ ca saṃkhyāntaraśravaṇamiti manyate // 5 //

FN: viśayaḥ saṃśayaḥ / grahatvaṃ bandhakatvam / gṛhṇanti badhnantīti grahā indriyāṇi / atigrahāḥ grahānatikrāntā viṣayā ityarthaḥ / avāñcau pāyūpasthau / gateḥ avagateḥ /

atrocyate-

hastādayas tu sthite 'to naivam | BBs_2,4.6 |

hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥ śrūyante- 'hastau vai grahaḥ sa karmaṇātigraheṇa gṛhīto hastābhyāṃ hi karma karoti' (bṛ. 3.2.8) ityevamādyāsu śrutiṣu / sthite ca saptatvātireke saptatvamantarbhāvācchakyate saṃbhāvayitum / hīnādhikasaṃkhyāvipratipattau hyadhikā saṃkhyā saṃgrāhyā bhavati tasyāṃ hīnāntarbhavati natu hīnāyāmadhikā / ataśca naivaṃ mantavyaṃ stokakalpanānurodhātsaptaiva prāṇāḥ syuriti / uttarasaṃkhyānurodhāttvekādaśaiva te prāṇāḥ syuḥ / tathā codāhṛtā śrutiḥ - 'daśeme puruṣe prāṇā ātmaikādaśaḥ' (bṛ. 3.9.4) iti / ātmaśabdena cātrāntaḥkaraṇaṃ parigṛhyate, karaṇādhikārāt /

nanvekādaśatvādapyadhike dvādaśatrayodaśatve udāhṛte /

satyamudāhṛte / nanvekādaśābhyaḥ kāryajātebhyo 'dhikaṃ kāryajātamasti yadarthamadhikaṃ karaṇaṃ kalpyeta /

śabdasparśarūparasagandhaviṣayāḥ pañca buddhibhedāstadarthāni pañca buddhīndriyāṇi / vacanādānaviharaṇotsargānandāḥ pañca karmabhedāstadarthāni ca pañca karmendriyāṇi / sarvārthaviṣayaṃ traikālyavṛtti manatvekamanekavṛttikam / tadeva vṛttibhedāt kvacidbhinnavadvyapadiśyate- 'mano buddhiraṅaṃkāraścittaṃ ca' iti / tathāca śrutiḥ kāmādyā nānāvidhā vṛttiranukramyāha- 'etatsarvaṃ mana eva' (bṛ. 1.5.3) iti / apica saptaiva śīrṣaṇyānprāṇānabhimanyamānasya catvāra eva prāṇā abhimatāḥ syuḥ / sthānabhedāddhyete catvāraḥ santaḥ sapta gaṇyante 'dve śrotre dve cakṣuṣī dve nāsike ekā vāk' iti / naca tāvatāmeva vṛttibhedā itare prāṇā iti śakyate vaktuṃ, hastādivṛttīnāmatyantavijātīyatvāt / tathā 'nava vai puruṣe prāṇā nābhirdaśamī'

ityatrāpi dehacchidrabhedābhiprāyeṇaiva daśa prāṇā ucyante na prāṇatattvabhedābhiprāyeṇa / nābhiddaśamiti vacanāt / nahi nābhirnāma kaścitprāṇaḥ prasiddho 'sti / mukhyasya tu prāṇasya bhavati nābhirapyekaṃ viśeṣāyatanamityato nābhirdaśamītyucyate / kvacidupāsanārthaṃ katicitprāṇā gaṇyante kvacitpradarśanārtham / tadevaṃ vicitre prāṇeyattāmnāne sati kva kiṃparamāmnānamiti vivektavyam / kāryajātavaśāttvekādaśātvāmnānaṃ prāṇaviṣayaṃ pramāṇamiti sthitam / iyamaparā sūtradvayayojanā / saptaiva prāṇāḥ syuryataḥ saptānāmeva gatiḥ śrūyate- 'tamutkrāmantaṃ prāṇo 'nūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityatra /

nanu sarvaśabdo 'pyatra paṭhyate, tatkathaṃ saptanāmeva gatiḥ pratijñāyata iti / viśeṣitatvādityāha / saptaiva hi prāṇāścakṣurādayastvakparyantā viśeṣitā iha prakṛtāḥ 'sa yatraiva cākṣuṣaḥ puruṣaḥ parāṅparyāvartate 'thārūpajño bhavati' (bṛ. 4.4.1) 'ekībhavati na paśyatītyāhuḥ' (bṛ. 4.4.2) ityevamādinānukramaṇena / prakṛtagāmī ca sarvaśabdo bhavati yathā sarve brāhmaṇā bhojayitavyā iti ye nimantritāḥ prakṛtā brāhmaṇāsta eva sarvaśabdenocyante nānye / evamihāpi ye prakṛtāḥ sapta prāṇāsta eva sarvaśabdenocyante nānya iti /

nanvatra vijñānamaṣṭamamanukrāntaṃ, kathaṃ saptānāmevānukramaṇam /

naiṣa doṣaḥ / manovijñānayostattvābhedādvṛttibhede 'pi saptatvopapatteḥ / tasmātsaptaiva prāṇā iti / evaṃprāpte brūmaḥ - hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥ pratīyante-' hastau vai grahaḥ' (bṛ. 3.2.8) ityādiśrutiṣu / grahatvaṃ ca bandhanabhāvo gṛhyate,badhyate kṣetrajño 'nena grahasaṃjñakena bandhaneneti / sa ca kṣetrajño naikasminneva śarīre badhyate, śarīrāntareṣvi tulyatvādbandhanasya / tasmāccharīrāntarasaṃcārīdaṃ grahasaṃjñakaṃ bandanamityarthāduktaṃ bhavati / tathāca smṛtiḥ - puryaṣṭakena liṅgena prāṇādyena sa yujyate / tena baddhasya vai bandho mokṣo muktasya tena ca / iti prāṅmokṣādgrahasaṃjñakenānena bandhanenāviyogaṃ darśayati / ātharvaṇe ca viṣayendriyānukramaṇe cakṣuṣa draṣṭavyaṃ ca ityatra tulyavaddhastādīnīndriyāṇi saviṣayāṇyanukrāmati-' hastau cādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ ca pādau ca gantavyaṃ ca' ( pra. 4.8) iti / tathā 'daśeme puruṣe prāṇā ātmaikādaśaste yadāsmāccharīrānmartyādutkrāmantyatha rodayanti' (bṛ. 3.9.4) ityekādaśānāṃ prāṇānāmutkrāntiṃ darśayati / sarvaśabdo 'pi ca prāṇaśabdena saṃbadhyamāno 'śeṣānprāṇānabhidadhāno darśayati / sarvaśabdo 'pi ca prāṇaśabdena saṃbadhyamāno 'śeṣānprāṇānabhidadhāno na prakaraṇavaśena saptasvevāvasthāpayituṃ śakyate, prakaraṇācchabdasya balīyastvāt / sarve brāhmaṇā bhojayitavyā ityatrāpi sarveṣāmevāvanivartināṃ brāhmaṇānāṃ grahaṇaṃ nyāyyaṃ, sarvaśabdasāmarthyāt / sarvabhojanāsaṃbhavāttu tatra nimantritamātraviṣayā sarvaśabdasya vṛttirāśritā /

iha tu na kiñcitsarvaśabdārthasaṃkocane kāraṇamasti /
tasmātsarvaśabdenātrāśeṣāṇāṃ prāṇānāṃ parigrahaḥ /
pradarśanārthe ca saptānāmanukramaṇamityanavadyam /
tasmādekādaśaiva prāṇāḥ śabdataḥ kāryataśceti siddham // 6 //

FN: guhāyāṃ hṛdaye śerata iti guhāśayāḥ svastāneṣu nihitāḥ nikṣiptāḥ / karmaṇā hastanirvartyādānena gṛhītaḥ saṃbaddhaḥ / trayaḥ kālāstraikālyaṃ tadviṣaya vṛttiryasya tantraikālyavṛtti / cakṣurādayastvakparyantā utkrāntau viśeṣitāḥ / iha utkrāntiprakaraṇe / prāṇādipañcakaṃ bhūtasūkṣmapañcakaṃ jñānendriyapañcakaṃ karmendriyapañcakaṃ antaḥkaraṇacatuṣṭayaṃ avidyā kāmaḥ karma ceti paryuṣṭakam /

prāṇāṇutvādhikaraṇam / sū. 7

aṇavaś ca | BBs_2,4.7 |

adhunā prāṇānāmeva svabhāvāntaramabhyuccinoti / aṇavaścaite prakṛtāḥ prāṇāḥ pratipattavyāḥ / aṇutvaṃ caiṣāṃ saukṣmyaparicchedau na paramāṇutulyatvaṃ, kṛtsnadehavyāpikāryānupapattiprasaṅgāt / sūkṣmā ete prāṇāḥ sthūlāścetsyurmaraṇakāle śarīrānnirgacchanto bilādahirivopalabhyeranmriyamāṇasya pārśvasthaiḥ / paricchinnāścaite prāṇāḥ sarvagatāścetsyurutkrāntigatyāgatiśrutivyākopaḥ syāt / tadguṇasāratvaṃ ca jīvasya na siddhyet / sarvagatānāmapi vṛttilābhaḥ śarīradeśe syāditi cet /

na. vṛttimātrasya karaṇatvopapatteḥ /
yadeva hyupalabdhisādhanaṃ vṛttiranyadvā tasyaiva naḥ karaṇatvaṃ saṃjñāmātre vivāda iti karaṇānāṃ vyāpitvakalpanā nirarthikā /
tasmātsūkṣmāḥ paricchinnāśca prāṇā ityadhyavasyāmaḥ // 7 //

FN: anudbhūtarūpasparśatvaṃ sūkṣmatvam / paricchedo 'lpatvam /

4 prāṇaśraiṣṭhyādhikaraṇam / sū. 8

śreṣṭhaś ca | BBs_2,4.8 |

mukhyaśca prāṇa itaraprāṇavadbrahmavikāra ityatidiśati / taccāviseṣeṇaiva sarvaprāṇānāṃ brahmavikāratvamākhyātam / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (muṇḍa. 2.1.3) iti sendriyamanovyatirekeṇa prāṇasyotpattiśravaṇāt / 'sa prāṇamasṛjata' (pra. 6.4) ityādi śravaṇebhyaśca / kimarthaḥ punaratideśaḥ,

adhikāśaṅkāpākaraṇārthaḥ / nāsadāsīye hi brahmapradhāne sūkte mantravarṇo bhavati 'na mṛtyurāsīdamṛtaṃ na tarhi na rātryā ahnu āsītpraketaḥ / ānīdavātaṃ svadhayā tadekaṃ tasmāddhānyanna paraḥ kiñcanāsa' (ṛ.saṃ. 8.7.17) iti / ānīditi prāṇakarmopādānātprāgutpatteḥ santamiva prāṇaṃ sūcayati / tasmādajaḥ prāṇa iti jāyate kasyacinmatiḥ / tāmatideśenāpanudati / ānīcchabdo 'pi na prāgutpatteḥ prāṇasadbhāvaṃ sūcayati / avātamiti viśeṣaṇāt / 'aprāṇo hyamanāḥ śubhraḥ' iti ca mulaprakṛteḥ prāṇādisamastaviśeṣarahitatvasya darśitatvāt / tasmātkāraṇasadbhāvapradarśanārtha evāyamānīcchabda iti / śreṣṭha iti ca mukhyaṃ prāṇamabhidadhāti- 'prāṇo vāva jyeṣṭhaśca śreṣṭhaśca' (chā. 5.1.1) iti śrutinirdeśāt /

jyeṣṭhaśca prāṇaḥ śukraniṣekakālādārabhya tasya vṛttilābhāt /
na cetasya tadānīṃ vṛttilābhaḥ syādyonau niṣiktaṃ śukraṃ pūyeta na saṃbhavedvā /
śrotrādīnāṃ tu karṇaśaṣkulyādisthānavibhāganiṣpattau vṛttilābhānna jyeṣṭhatvam /
śreṣṭhaśca prāṇo guṇādhikyāt, 'na vai śakṣyāmastvadṛte jīvitum' (bṛ. 6.1.13) iti śruteḥ // 8 //

FN: tarhi tadā pralayakāle mṛtyurmārako mṛtyumatkāryaṃ vā nāsīt, amṛtaṃ devabhogyaṃ nāsīt, rātryāḥ praketaścihnarūpaścandraḥ ahaḥ praketaḥ sūryaśca nāstāṃ, svadhayā pitṛdeyāgnena saha, ānīt ceṣṭāṃ kṛtavat /

5 vāyukriyādhikaraṇam / sū. 9-12

na vāyukriye pṛthagupadeśāt | BBs_2,4.9 |

sa punarmukhyaḥ prāṇaḥ kiṃsvarūpa itīdānīṃ jijñāsyate / tatra prāptaṃ tāvacchrutervāyuḥ prāṇa iti / evaṃ hi śrūyate- 'yaḥ prāṇaḥ sa vāyuḥ sa eṣa vāyuḥ pañcavidhaḥ prāṇo 'pāno vyāna udānaḥ samānaḥ' iti / athavā tantrāntarīyābhiprāyātsamastakaraṇavṛttiḥ prāṇa iti prāptam / evaṃ hi tantrāntarīyā ācakṣate- 'sāmānyā karaṇavṛttiḥ prāṇādyā vāyavaḥ pañce' ti / atrocyate- na vāyuḥ prāṇo nāpi karaṇavyāpāraḥ / kutaḥ - pṛthagupadeśāt / vāyostāvatprāṇasya pṛthagupadeśo bhavati- 'prāṇa eva brahmaṇaścaścaturthaḥ pādaḥ sa vāyunā jyotiṣā bhāti ca tapati ca' (chāndo. 3.18.4) iti / nahi vāyureva san vāyoḥ pṛthagupadiśyeta / tathā karaṇavṛtterapi pṛthagupadeśo bhavati, vāgādīni karaṇānyanukramya tatra tatra pṛthakprāṇasyānukramaṇāt / vṛttivṛttimatoścābhedāt / nahi karaṇavyāpāra eva san karaṇebhyaḥ pṛthagupadiśyeta / tathā 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca / khaṃ vāyuḥ' (mu. 2.1.3) ityevamādayo 'pi vāyoḥ karaṇebhyaśca prāṇasya pṛthagupadeśā anusartavyāḥ / naca samastānāṃ karaṇānāmekā vṛttiḥ saṃbhavati, pratyekamekaikavṛttitvātsamudāyasya cākārakatvāt /

nanu pañjaracālananyāyenaitadbhaviṣyati / yathaitapañjaravartina ekādaśapakṣiṇaḥ pratyekaṃ pratiniyatavyāpārāḥ santaḥ saṃbhūyaikaṃ pañjaraṃ cālayanti, evamekaśarīravartina ekādaśa prāṇāḥ pratyekaṃ pratiniyatavṛttayaḥ santaḥ saṃbhūyaikāṃ prāṇākhyāṃ vṛttiṃ pratilapsyanta iti /

netyucyate / yuktaṃ tatra pratyekavṛttibhiravāntaravyāpāraiḥ pañjaracālanānurūpairevopetāḥ pakṣiṇaḥ saṃbhūyaikaṃ pañjaraṃ cālayeyuriti / tathā dṛṣṭatvāt / iha tu śravaṇādyavāntaravyāpāropetāḥ prāṇa na saṃbhūya prāṇyuriti yuktam, pramāṇābhāvāt / atyantavijātīyatvācca śravaṇādibhyaḥ prāṇanasya / tathā prāṇasya śreṣṭhatvādyudghoṣaṇaṃ guṇabhāvopagamaśca taṃ prati vāgādīnāṃ, na karaṇavṛttimātre prāṇe 'vakalpate / tasmādanyo vāyukriyābhyāṃ prāṇaḥ / kathaṃ tarhīyaṃ śrutiḥ 'yaḥ prāṇaḥ sa vāyuḥ' iti /

ucyate- vāyurevāyamadhyātmamāpannaḥ pañcavyūho viśeṣātmanāvatiṣṭhamānaḥ prāṇo nāma bhaṇyate na tattvāntaraṃ nāpi vāyumātram /
ataścobhe api bhedābhedaśrutī na virudhyete // 9 //

syādetat / prāṇo 'pi tarhi jīvavadasmiñśarīre svātantryaṃ prāpnoti / śreṣṭhatvādguṇabhāvopagamācca taṃ prati vāgādīnāmindriyāṇām / tathāhyanekavidhā vibhūtiḥ prāṇasya śrāvyate- 'supteṣu vāgādiṣu prāṇa eko hi jāgarti prāṇa eko mṛtyunānāptaḥ prāṇaḥ saṃvargo vāgādīnsaṃvṛṅ kte prāṇa itarānprāṇānrakṣati māteva putrān' iti / tasmātprāṇasyāpi jīvavatsvātantryaprasaṅgaḥ / taṃ pariharati-

cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ | BBs_2,4.10 |

tuśabdaḥ prāṇasya jīvavatsvātantryaṃ vyavartayati / yathā cakṣurādīni rājaprakṛtivajjīvasya kartṛtvaṃ bhoktṛtvaṃ ca pratyupakaraṇāni na svatantrāṇi / tathā mukhyo 'pi prāṇo rājamantrivajjīvasya sarvārthakaratvenopakaraṇabhūto na svatantraḥ / kutaḥ /

tatsahaśiṣṭyādibhyaḥ /
taiścakṣurādibhiḥ sahaiva prāṇaḥ śiṣyate prāṇasaṃvādādiṣu /
samānadharmāṇāṃ ca saha śāsanaṃ yuktaṃ bṛhadrathantarādivat /
ādiśabdena saṃhatatvācetanatvādīnprāṇasya svātantryanirākaraṇahetūndarśati // 10 //

syādetat / yadi cakṣurādivatprāṇasya jīvaṃ prati karaṇabhāvo 'bhāyupagamyeta,viṣayāntaraṃ rūpādivatprasajyeta / rūpādyālocanādibhirvṛttibhiryathāsvaṃ cakṣurādīnāṃ jīvaṃ prati karaṇabhāvo bhavati / apicaikādaśaiva kāryajātāni rūpālocanādīni parigaṇitāni yadarthamekādaśa prāṇāḥ saṃgṛhītāḥ natu dvādaśamaparaṃ kāryajātamadhigamyate yadarthamayaṃ dvādaśaḥ prāṇaḥ pratijñāyeteti / ata uttaraṃ paṭhati-

akaraṇatvāc ca na doṣas tathā hi darśayati | BBs_2,4.11 |

na tāvadviṣayāntaraprasaṅgo doṣaḥ / akaraṇatvātprāṇasya / nahi cakṣurādivatprāṇasya viṣayaparicchedena karaṇatvamabhyupagamyate / nacāsyaitāvatā kāryābhāva eva / kasmāt / tathāhi śrutiḥ prāṇāntareṣvasaṃbhāvyamānaṃ mukhyaprāṇasya vaiśeṣikaṃ kāryaṃ darśayati prāṇasaṃvādādiṣu- 'atha ha prāṇā ahaṃśreyasi vyūdire' ityupakramya 'yasminva utkrānte śarīraṃ pāpiṣṭhataramiva dṛśyate sa vaḥ śreṣṭhaḥ' (chā. 5.1.6,7) iti copanyasya pratyekaṃ vāgādyutkramaṇena tadvṛttimātrahīnaṃ yathāpūrvaṃ jīvanaṃ darśayitvā prāṇoccikramiṣāyāṃ vāgādiśaithilyāpattiṃ śarīrapātaprasaṅgaṃ ca darśayantī śrutiḥ prāṇanimittāṃ śarīrendriyasthitiṃ darśayati / 'tāvanvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṃ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmi, iti caitamevārthaṃ śrutirāha- 'prāṇena rakṣannavaraṃ kulāyam' (bṛ.

4.3.12) iti ca supteṣu cakṣurādiṣu prāṇanimittāṃ śarīrarakṣāṃ darśayati /
'yasmātkasmāccāṅgātprāṇa utkrāmati tadaiva tacchuṣyati' (bṛ. 1.3.19) /
'tena yadaśnāti yatpibati tenetarānprāṇānavati' iti ca prāṇanimittāṃ śarīrendriyapuṣṭiṃ darśayati /
'kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmi' iti, 'sa prāṇamasṛjata' iti ca prāṇanimitte jīvasyotkrāntapratiṣṭhe darśayati // 11 //

FN: ahaṃśreyasi svasya śreṣṭhatānimittaṃ, vyūdire vivādaṃ cakrire /

aparaṃ nīcaṃ, kulāyaṃ dehākhyaṃ gṛham /

pañcavṛttir manovat vyapadiśyate | BBs_2,4.12 |

itaścāsti mukhyasya prāṇasya vaiśeṣikaṃ kāryaṃ, yatkāraṇaṃ pañcavṛttirayaṃ vyapadiśyate śrutiṣu 'prāṇo 'pāno vyāna udānaḥ samānaḥ' (bṛ. 1.5.3) iti / vṛttibhedaścāyaṃ kāryabhedāpekṣaḥ / prāṇaḥ prāgvṛttirucchvāsādikarmā / apānor'vāgvṛttirniśvāsādikarmā / vyānastayoḥ saṃdhau vartamāno vīryavatkarmahetuḥ / udāna ūrdhvavṛttirutkrāntyādihetuḥ / samānaḥ samaṃ sarveṣvaṅgeṣu yo 'nnarasānnayatīti / evaṃ pañcavṛttiḥ prāṇo manovat / yathā manasaḥ pañca vṛttaya evaṃ prāṇasyāpītyarthaḥ / śrotrādinimittāḥ śabdādiviṣayā manasaḥ pañca vṛttayaḥ prasiddhāḥ, natu kāmaḥ saṃkalpaḥ ityādyāḥ paripaṭhitāḥ parigṛhyeran / pañcasaṃkhyātirekāt /

nanvatrāpi śrotrādinirapekṣā bhūtabhaviṣyadādiviṣayāparā manaso vṛttirastīti samānaḥ pañcasaṃkhyātirekaḥ /
evaṃ tarhi 'paramatamapratiṣiddhamanumataṃ bhavati' iti nyāyādihāpi yogaśāstraprasiddhā manasaḥ pañcavṛttayaḥ parigṛhyante 'pramāṇaviparyayavikalpanidrāsmṛtayaḥ' (pāta. yoga. sū. 1.1.6) nāma /
bahuvṛttitvamātreṇa vā manaḥ prāṇasya nidarśanamiti draṣṭavyam /
jīvopakaraṇatvamapi prāṇasya pañcavṛttitvānmanovaditi yojayitavyam // 12 //

FN: pramāṇaṃ pramitiḥ, viparyayo bhramaḥ, śabdajñānānupātī vastuśūnyo vikalpaḥ, tāmasī vṛttirnidrā /

6 śreṣṭhāṇutvādhikaraṇam / sū. 13

aṇuś ca | BBs_2,4.13 |

aṇuścāyaṃ mukhyaḥ prāṇaḥ pratyetavya itaraprāṇavat / aṇutvaṃ cehāpi saukṣmyaparicchedau na paramāṇutulyatvam / pañcabhirvṛttibhiḥ kṛtsnaśarīravyāpitvāt / sūkṣmaḥ prāṇa utkrāntau pārśvasthenānupalabhyamānatvāt / paricchinnaścotkrāntigatyāgatiśrutibhyaḥ /

nanu vibhutvamapi prāṇasya samāmnāyate- 'samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo 'nena sarveṇa (bṛ. 1.3.22) ityevamādipradeśeṣu /

taducyate- ādhidaivikena samaṣṭivyaṣṭirūpeṇa hairaṇyagarṇeṇa prāṇātmanaivaitadvibhutvamāmnāyate nādhyātmikena /
apica samaḥ pluṣiṇetyādinā sāmyavacanena pratiprāṇivartinaḥ prāṇasya pariccheda eva pradarśyate tasmādadoṣaḥ // 13 //

FN: pluṣirmaśakādapi sūkṣmo jantuḥ, nāgo hastī /

7 jyotirādyadhikaraṇam / sū. 14-16

jyotirādyadhiṣṭhānaṃ tu tadāmananāt | BBs_2,4.14 |

te punaḥ prakṛtāḥ prāṇāḥ kiṃ svamahimnaiva svasmai kāryāya prabhavantyāhosviddevatādhiṣṭhitāḥ prabhavantīti vicāryate- tatra prāptaṃ tāvadyathā svakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti / apica devatādhiṣṭhitānāṃ prāṇānāṃ pravṛttāvabhyupagamyamānāyāṃ tāsāmevādhiṣṭhātrīṇāṃ devatānāṃ bhoktṛtvaprasaṅgāccharīrasya bhoktṛtvaṃ pralīyeta / ataḥ svamahimnaivaiṣāṃ pravṛttiriti / evaṃ prāptaṃ idamucyate- jyotirādyadhiṣṭhānaṃ tu iti / tuśabdena pūrvapakṣo vyāvartyate / jyotirādibhiragnyādyabhimāninībhirdevatābhiradhiṣṭhitaṃ vāgādi karaṇajātaṃ svakāryeṣu pravartata iti pratijānīte / hetuṃ vyācaṣṭe- tadāmananāditi / tathāhyāmananti- 'agnirvāgbhūtvā mukhaṃ prāviśat' (aita. 2.4) ityādi / agneścāyaṃ vāgbhāvo mukhapraveśaśca devatātmanādhiṣṭhātṛtvamaṅgīkṛtyocyate / nahi devatāsaṃbandhaṃ pratyākhyāyāgnervāci mukhe vā kaścidviśeṣasaṃbandho dṛśyate / tathā 'vāyuḥ prāṇo bhūtvā nāsike prāviśat' (aita. 2.4) ityevamādyapi yaujayitavyam / tathānyatrāpi vāgeva brahmaṇaścaturthaḥ pādaḥ so 'gninā jyotiṣā bhāti ca tapati ca' (chā. 3.18.3) ityevamādinā vāgādīnāmagnyādijyotiṣṭvādivacanenaitamevārthaṃ draḍhayati / 'sa vai vācameva prathamāmatyavahatsā yadā mṛtyumatyamucyata so 'gnirabhavat' (bṛ. 1.3.12) iti caivamādinā vāgādīnāmagnyādibhāvāpattivacanenaitamevārthaṃ dyotayati / sarvatra cādhyātmādhidaivatavibhāgena vāgādyagnyādyanukramaṇamanayaiva pratyāsattyā bhavati / samṛtāvapi- 'vāgadhyātmamiti prāhurbrāhmaṇāstattvadarśinaḥ / vaktavyamadhibhūtaṃ tu vahnistatrādhidaivacatam / ' ityādinā vāgādīnāmagnyādidevatādhiṣṭhitatvaṃ saprapañcaṃ darśitam /

yaduktaṃ svakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti /
tadayuktam /
śaktānāmapi śakaṭādīnāmanaḍudādyadhiṣṭhitānāṃ pravṛttidarśanāt /
ubhayathopapattau cāgamāddevatādhiṣṭhitatvameva niścīyate // 14 //

FN: bhāti dīpyate / tapati svakāryaṃ karoti /

sa prāṇo vācaṃ prathamāmudgīthakarmāṇi pradhānāṃ anṛtādipāpmarūpaṃ mṛtyumatītyāvahanmṛtyunā muktāṃ kṛtvā agnidevatātmatvaṃ prāpitavān /

yadapyuktaṃ devatānāmevādhiṣṭhātrīṇāṃ bhoktṛtvaprasaṅgo na śārīrasyeti tatparihriyate-

prāṇavatā śabdāt | BBs_2,4.15 |

satīṣvapi prāṇānāmadhiṣṭātrīṣu devatāsu prāṇavatā kāryakaraṇasaṃghātasvāminā śārīreṇaivaiṣāṃ prāṇānāṃ saṃbandhaḥ śruteravagamyate / tathāhi śrutiḥ - 'atha yatraitadākāśamanuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya takṣuratha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam' (chā. 8.124) ityevañjātīyakā śārīreṇaiva prāṇānāṃ saṃbandhaṃ śrāvayati /

apicānekatvātpratikaraṇamadhiṣṭhātrīṇāṃ devatānāṃ na bhoktṛtvamasmiñśarīre 'vakalpate /
eko hyevamasmiñśarīre śārīro bhoktā pratisaṃdhānādisaṃbhavādavagamyate // 15 //

FN: atha dehe prāgapraveśānantaraṃ yatra golake etacchidramanupraviṣṭaṃ cakṣurindriyaṃ tatra cakṣuṣyabhimānī sa ātmā cākṣuṣaḥ tasya rūpadarśanāya cakṣuḥ /

tasya ca nityatvāt | BBs_2,4.16 |

tasya ca śārīrasyāsmiñśarīre bhoktṛtvena nityatvena puṇyapāpopalepasaṃbhavātsukhaduḥkhopabhogasaṃbhavācca na devatānām / tā hi parasminnaiśvarye pade 'vatiṣṭhamānā na hine 'smiñśarīre bhoktṛtvaṃ pratilabdhumarhanti / śrutiśca bhavati- 'puṇyamevāmuṃ gacchati na ha vai devānpāpaṃ gacchati' (bṛ. 1.5.3) iti śārīreṇaiva ca nityaḥ prāṇānāṃ saṃbandha utkrāntyādiṣu tadanuvṛttidarśanāt / 'tamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2)

ityādiśrutibhyaḥ / tasmātsatīṣvapi karaṇānāṃ niyantrīṣu devatāsu na śārīrasya bhoktṛtvamapagacchati /

karaṇapakṣasyaiva hi devatā na bhoktṛpakṣasyeti // 16 //

8 indriyādhikaraṇam / sū. 17-19

ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt | BBs_2,4.17 |

mukhyaścaika itare caikādaśa prāṇā anukrāntāḥ / tatredamaparaṃ saṃdihyate / kiṃ mukhyasyaiva prāṇasya vṛttibhedā itare prāṇā āhosvittattvāntarāṇīti / kiṃ tāvatprāptaṃ, mukhyasyaivetare vṛttibhedā iti / kutaḥ - śruteḥ / tathāhi śrutirmukhyamitarāṃśca prāṇānsaṃnidhāpya mukhyātmatāmitareṣāṃ khyāpayati- 'hantāsyaiva sarve rūpamasāmeti ta etasyaiva sarve rūpamabhavan' (bṛ. 1.5.21) iti / prāṇaikaśabdatvāccaikatvādhyavasāyaḥ / itarathā hyanyāyyamanekārthatvaṃ prāṇaśabdasya prasajyeta / ekatra vā mukhyatvamitaratra vā lākṣaṇikatvāmāpadyeta / tasmādyathaikasyaiva prāṇasya prāṇādyāḥ pañca vṛttaya evaṃ vāgādyā apyekādaśeti / evaṃ prāpte brūmaḥ - tattvāntarāṇyeva prāṇādvāgādīnīti / kutaḥ -

vyapadeśābhāvāt / ko 'yaṃ vyapadeśabhedaḥ / te prakṛtāḥ prāṇāḥ śreṣṭhaṃ varjayitvāvaśiṣṭā ekādaśenjadriyāṇītyucyante / śrutāvevaṃ vyapadeśadarśanāt / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (mu. 2.1.3) iti hyevañjātīyakeṣu pradeśeṣu pṛthakprāṇo vyapadiśyate pṛthaktcendriyāṇi /

nanu manaso 'pyevaṃ sati varjanamindriyatvena prāṇavatsyāt, 'manaḥ sarvendriyāṇi ca' iti pṛthagvyapadeśadarśanāt / satyametat / smṛtau tvekādaśendriyāṇīti mano 'pīndriyatvena śrotrādivatsaṃgṛhyate /

prāṇasya tvindriyatvaṃ na śrutau smṛtau vā prasiddhamasti /
vyapadeśabhedaścāyaṃ tattvabhedapakṣa upapadyate /
tattvaikatve tu sa evaikaḥ sanprāṇa indriyavyapadeśaṃ labhate na labhate ceti vipratiṣiddham /
tasmāttattvāntarabhūtā mukhyāditare // 17 //

FN: asyaiva mukhyaprāṇasya rūpaṃ asāma bhavemeti saṃkalpya, te vāgādayaḥ /

kutaśca tattavāntarabhūtāḥ -

bhedaśruteḥ | BBs_2,4.18 |

bhedena vāgādibhyaḥ prāṇaḥ sarvatra śrūyate- 'te ha vācamūcuḥ' (bṛ. 1.3.2) ityupakramya vāgādīnasurapāpmavidhvastānupanyasyopasaṃhṛtya vāgādiprakaraṇam 'atha hemamāsanyaṃ prāṇamūcuḥ' ityasuravidhvaṃsino mukhyasya prāṇasya pṛthagupakramāt /
tathā 'mano vācaṃ prāṇaṃ tānyātmane 'kuruta' ityevamādyā api bhedaśrutaya udāhartavyāḥ /
tasmādapi tattvāntarabhūtā mukhyāditare // 18 //

kutaśca tattvāntarabhūtāḥ -

vailakṣaṇyāc ca | BBs_2,4.19 |

vailakṣaṇyaṃ ca bhavati mukhyasyetareṣāṃ ca / suṣupteṣu vāgādiṣu mukhya eko jāgarti sa eva caiko mṛtyunānāpta āptāstvitare / tasyaiva ca sthityukrāntibhyāṃ dehadhāraṇapatanahetutvaṃ nendriyāṇām / viṣayālocanahetutvaṃ cendriyāṇāṃ na prāṇasyevañjātīyako bhūyāllakṣaṇabhedaḥ prāṇendriyāṇām / tasmādapyeṣāṃ tattvāntarabhāvasiddhiḥ / yaduktam- 'ta etasyaiva sarve rūpamabhavan' (bṛ. 1.5.21) iti śruteḥ prāṇa evendriyāṇīti, tadayuktam / tatrāpi paurvāparyālocanādbhedapratīteḥ / tathāhi- vadiṣyāmyevāhamiti vāgdadhre' (bṛ. 1.5.21) iti vāgādīnīndriyāṇyanukramya 'tāni mṛtyuḥ śramo bhūtvopayeme tasmācchrāmyatyeva vāk' iti ca śramarūpeṇa mṛtyunā grastatvaṃ vāgādīnāmabhidhāya 'athemameva nāpnodyo 'yaṃ madhyamaḥ prāṇaḥ' (bṛ. 1.5.21) iti pṛthakprāṇaṃ mṛtyunānabhibhūtaṃ tamanukrāmati / 'ayaṃ vai naḥ śreṣṭhaḥ' (bṛ. 1.5.21) iti ca śreṣṭhatāmasyāvadhārayati / tasmāttadavirodhena vāgādiṣu parispandalābhasya prāṇāyattatvaṃ tadrūpabhavanaṃ vāgādīnāmiti mantavyaṃ na tādātmyam /

ata eva ca prāṇaśabdasyendriyeṣu lākṣaṇikatvasiddhiḥ /
tathāca śrutiḥ - 'ta etasyaiva sarve rūpamabhavan /
tasmādeta etenākhyāyante prāṇāḥ' (bṛ. 1.5.21) iti mukhyaprāṇaviṣayasyaiva prāṇaśabdasyendriyeṣu lākṣaṇikīṃ vṛttiṃ darśayati /
tasmāttattvāntarāṇi prāṇādindriyāṇīti // 19 //

FN: mṛtyurāsaṅgadoṣaḥ /

vādgagdhre dhāraṇābhiprāyaṃ cakre /

9 saṃjñāmūrtikḷptyadhikaraṇam / sū. 20-22

saṃjñāmūrtikḷptis tu trivṛtkurvata upadeśāt | BBs_2,4.20 |

satprakriyāyāṃ tejobannānāṃ sṛṣṭimabhidhāyopadiśyate- 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti / tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti' (chā. 6.3.2) / tatra saṃśayaḥ - kiṃ jīvakartṛkamidaṃ nāmarūpavyākaraṇamāhosvitparameśvarakartṛkamiti / tatra prāptaṃ tāvajjīvakartṛkamevedaṃ nāmarūpavyākaraṇamiti / kutaḥ - 'anena jīvenātmanā' iti viśeṣaṇāt / yathā loke cāreṇāhaṃ parasainyamanupraviśya saṃkalayānītyevañjātīyake prayoge cārakartṛkameva satsainyasaṃkalanaṃ hetukartṛtvādrājātmanyadhyāropayati saṃkalayānītyuttamapuruṣaprayogeṇa, evaṃ jīvakartṛkameva sannāmarūpavyākaraṇaṃ hetukartṛtvāddevatātmanyadhyāropayati vyākaravāṇītyuttamapuruṣaprayogeṇa / apica ḍitthaḍavitthādiṣu nāmasu ghaṭaśarāvādiṣu ca rūpeṣu jīvasyaiva vyākartṛtvaṃ dṛṣṭam / tasmājjīvakartṛkamevedaṃ nāmarūpavyākaraṇamityevaṃ prāpte 'bhidhatte-

'saṃjñāmūrtikḷptastu' iti / tuśabdena pakṣaṃ vyāvartayati / saṃjñāmūrtikḷptiriti nāmarūpavyākriyetyetat / trivṛtkurvata iti parameśvaraṃ lakṣayati, trivṛtkaraṇe tasya nirapavādakartṛtvanirdeśāt / yeyaṃ saṃjñākḷptimūrtikḷptiścāgnirādityaścandramā vidyuditi, tathā kuśakāśapalāśādiṣu paśumṛgamanuṣyādiṣu ca pratyākṛti prativyakti cānekaprakārā / sā khalu parameśvarasyaiva tejobannānāṃ nirmātuḥ kṛtirbhavitumarhati / kutaḥ - upadeśāt / tathāhi- 'seyaṃ devataikṣata' ityupakramya 'vyākaravāṇi' ityuttamapuruṣaprayogeṇa parasyaiva brahmaṇo vyākartṛtvamihopadiśyate /

nanu jīveneti viśeṣaṇājjīvakartṛkatvaṃ vyākaraṇasyādhyavasitam /

naitadevam / jīvenetyetadanupraviśyetyanena saṃbadhyata ānantaryāt, na vyākaravāṇītyanena / tena hi saṃbandhe vyākaravāṇītyayaṃ devatāviṣaya uttamapuruṣa aupacārikaḥ kalpyeta / naca girinadīsamudrādiṣu nānāvidheṣu nāmarūpeṣvanīśvarasya jīvasya vyākaraṇasāmarthyamasti / yeṣvapi cāsti sāmarthyaṃ teṣvapi parameśvarāyattameva tat / naca jīvo nāma parameśvarādatyantabhinnaścāra iva rājñaḥ, ātmaneti viśeṣaṇāt / upādhimātranibandhanatvācca jīvabhāvasya / tena, tatkṛtamapi nāmarūpavyākaraṇaṃ parameśvarakṛtameva bhavati / parameśvara eva ca nāmarūpayorvyākarteti sarvopaniṣatsiddhāntaḥ / 'ākāśo ha vai nāma nāmarūpayornirvahitā' (chā. 8.14.1) ityādiśrutibhyaḥ / tasmātparameśvarasyaiva trivṛtkurvataḥ karma nāmarūpayorvyākaraṇam / trivṛtkaraṇapūrvakamevedamiha nāmarūpavyākaraṇaṃ vivakṣyate, pratyekaṃ nāmarūpavyākaraṇasya tejobannotpattivacanenaivoktatvāt / tacca trivṛtkaraṇamagnyādityacandravidyutsu śrutirdarśayati- 'yadagre rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ yatkṛṣṇaṃ tadannasya' (chā. 6.4.1) ityādinā / tatrāgniritīdaṃ rūpaṃ vyākriyate / sati ca rūpavyākaraṇe viṣayapratilambhādagniritīdaṃ nāma vyākriyate / evamādityacandravidyutsvapi draṣṭavyam /

anena cāgnyādyudāharaṇena bhaumāmbhasataijaseṣu triṣvapi dravyeṣvaviśeṣeṇa trivṛtkaraṇamuktaṃ bhavati /
upakramopasaṃhārayoḥ sādhāraṇatvāt /
tathāhyaviśeṣeṇaivopakramaḥ - 'imāstisro devatāstrivṛdekaikā bhavati' (chā. 6.3.4) iti /
aviśeṣeṇaiva copasaṃhāraḥ - 'yadu rohitamivābhūditi tejasastadrūpam' ityevamādiḥ 'yadavijñātamivābhūdityetāsāmeva devatānāṃ samāsa iti' (chā. 6.4.6.7) evamantaḥ // 20 //

FN: prakriyā prakaraṇam /

tāsāṃ tisṛṇāmekaikāṃ devatāṃ tejobannātmanā tryātmikāṃ kariṣyāmīti śrutiḥ pañcīkaraṇopalakṣaṇārthā /

tāsāṃ tisṛṇāṃ devatānāṃ bahistrivṛtkṛtānāṃ satīnāmadhyātmamaparaṃ trivṛtkaraṇamuktam- 'imāstisro devatāḥ puruṣaṃ prāpya trivṛttrivṛdekaikā bhavati' (chā. 6.4.7) iti / tadidānīmācāryo yathāśrutyevopadarśayatyāśaṅkitaṃ kañciddoṣaṃ parihariṣyan-

māṃsādi bhaumaṃ yathāśabdamitarayoś ca | BBs_2,4.21 |

bhūmestrivṛtkṛtāyāḥ puruṣeṇopabhujyamānāyā māṃsādikāryaṃ yathāśabdaṃ niṣpadyate / tathāhi śrutiḥ - 'annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṃ bhavati yo madhyamastanmāṃsaṃ yo 'ṇiṣṭhastanmanaḥ' (chā. 6.5.1) iti /

trivṛtkṛtā bhūmirevaiṣā vrīhiyavādyannarūpeṇādyata ityabhiprāyaḥ / tasyāśca sthaviṣṭhaṃ rūpaṃ purīṣabhāvena bahirnirgacchati / madhyamamadhyātmaṃ māṃsaṃ vardhayati /

aṇiṣṭhaṃ tu manaḥ /
evamitarayoraptejasoryathāśabdaṃ kāryamavagantavyam /
evaṃ mūtraṃ lohitaṃ prāṇaścāpāṃ kāryam /
asthi majjā vāktejasa iti // 21 //

atrāha- yadi sarvameva trivṛtkṛtaṃ bhūtabhautikamaviśeṣaśruteḥ 'tāsa trivṛtaṃ trivṛtamekaikāmakarot' iti / kiṅkṛtastarhyayaṃ viśeṣavyapadeśaḥ 'idaṃ teja imā āpa idamannam' iti / tathā 'adhyātmamidamannasyāśitasya kāryaṃ māṃsādi / idamapāṃ pītānāṃ kāryaṃ lohitādi / idaṃ tejaso 'śitasya kāryamasthyādi' iti / atrocyate-

vaiśeṣyāt tu tadvādas tadvādaḥ | BBs_2,4.22 |

tuśabdena coditaṃ doṣamapanudati / viśeṣasya bhāvo vaiśeṣyam / bhūyastvamiti yāvat / satyapi trivṛtkaraṇe kvacitkasyacidbhūtadhātorbhūyastvamupalabhyate 'agnestejobhūyastvamudakasyābbhūyastvaṃ pṛthivyā annabhūyastvam' iti /

vyavahāraprasiddhyarthaṃ cedaṃ trivṛtkaraṇam /
vyavahāraśca trivṛtkṛtarajjuvadekatvāpattau satyāṃ na bhedena bhūtatrayagocaro lokasya prasiddhyet /
tasmātsatyapi trivṛtkaraṇe vaiśeṣyādeva tejobannaviśeṣavādo bhūtabhautikaviṣaya upapadyate /
tadvādastadvāda iti padābhyāso 'dhyāyaparisamāptiṃ dyotayati // 22 //

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya caturthaḥ pādaḥ // 4 //

iti śrīmadbrahmasūtraśāṅkarabhāṣye 'virodhākhyo dvitīyo 'dhyāyaḥ //

atha tṛtīyo 'dhyāyaḥ /

tṛtīye sādhanākhyādhyāye prathamapāde gatyāgaticintā-vairāgyanirūpaṇavicāraśca

1 tadanantarapratipattyadhikaraṇam / sū. 1-7

tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām | BBs_3,1.1 |

dvitīye 'dhyāye smṛtinyāyavirodho vedāntavihite brahmadarśane parihṛtaḥ / parapakṣāṇāṃ cānapekṣatvaṃ prapañcitam / śrutivipratiṣedhaśca parihṛtaḥ / tatra ca jīvavyatiriktāni tattvāni jīvopakaraṇāni brahmaṇo jāyanta ityuktam / athedānīmupakaraṇopahitasya jīvasya saṃsāragatiprakārastadavasthāntarāṇi brahmasatattvaṃ vidyābhedābhedau guṇopasaṃhārānupasaṃhārau samyagdarśanātpuruṣārthasiddhiḥ samyagdarśanopāyavidhiprabhedo muktiphalāniyamaścetyetadarthajātaṃ tṛtīye 'dhyāye nirūpayiṣyate prasaṅgāgataṃ ca kimapyanyat / tatra prathame tāvatpāde pañcāgnividyāmāśritya saṃsāragatiprabhedaḥ pradarśyate vairāgyahetoḥ / 'tasmājjugupset' iti cānte śravaṇāt / jīvomukhyaprāṇasacivaḥ sendriyaḥ samanasko 'vidyākarmapūrvaprajñāparigrahaḥ pūrvadehaṃ vihāya dehāntaraṃ pratipadyata ityetadavagatam / 'athainamete prāṇā abhisamāyanti' ityevamādeḥ 'anyannavataraṃ kalyāṇataraṃ rūpaṃ kurute' (bṛ. 4.4.1.4) ityevamantātsaṃsāraprakaraṇasthācchabdāt / dharmādharmaphalopabhogasaṃbhavācca / sa kiṃ dehaḥ bījairbhūtasūkṣmairasaṃpariṣvakto gacchatyāhosvitsaṃpariṣvakta iti cintyate / kiṃ tāvatprāptam / asaṃpariṣvakta iti / kutaḥ karaṇopādānavadbhūtopādānasyāśrutatvāt / 'sa etāstejomātrāḥ samabhyādadānaḥ' (bṛ. 4.4.1) iti hyatra tejomātrāśabdena karaṇānāmupādānaṃ saṃkīrtayati / vākyaśeṣe cakṣurādisaṃkīrtanāt / naivaṃ bhūtamātropādānasaṃkīrtanamasti / sulabhāśca sarvatra bhūtamātrāḥ / yatraiva deha ārabdhavyastatraiva santi tataśca tāsāṃ nayanaṃ niṣprayojanam / tasmādasaṃpariṣvakto yātīti / evaṃ prāpte paṭhatyācāryaḥ - tadantarapratipattau raṃhati saṃpariṣvakta iti / tadantarapratipattau dehāntarapratipattau dehabījabhūtairsūkṣmaiḥ saṃpariṣvakto raṃhati gacchatītyavagantavyam / kutaḥ - praś nanirūpaṇābhyām / tathāhi praś naḥ - 'vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti / nirūpaṇaṃ ca prativacanaṃ dyuparjanyapṛthivīpuruṣayoṣitsu pañcasvagniṣu śraddhāsomavṛṣṭyannaretorūpāḥ pañcāhutirdarśayitvā 'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.9.1) iti / tasmādadbhiḥ pariveṣṭito jīvo raṃhati vrajatīti gamyate /

nanvanyā śrutirjalūkāvatpūrvadehaṃ na muñcati yāvanna dehāntaramākramatīti darśayati- 'tadyathā tṛṇajalāyukā' (bṛ. 4.4.3) iti /

tatrāpyappariveṣṭitasyaiva jīvasya karmopasthāpitapratipattavyadehaviṣayabhāvanādīrghībhāvamātraṃ jalūkasyopamīyata ityavrodhaḥ / evaṃ śrutyukte dehāntarapratipattiprakāre sati yāḥ puruṣamatiprabhavāḥ kalpanā vyāpināṃ karaṇānāmātmanaśca dehāntarapratipattau karmalaśādvṛttilābhastatra bhavati / kevalasyaivātmano vṛttilābhastatra bhavati /

indriyāṇi tu dehavadabhinavānyeva tatra tatra bhogasthāna utpadyante /
mana eva vā kevalaṃ bhogasthānamabhipratiṣṭheta /
jīva evotplutya dehāddehāntaraṃ pratipadyate śuka iva vṛkṣādvṛkṣāntaram /
ityevamādyāḥ sarvā evānādartavyāḥ śrutivirodhāt // 1 //

FN: darśanopāyāḥ saṃnyāsādayaḥ / prasaṅgagataṃ dehātmadūṣaṇam / pañcasu dyuparjanyapṛthivīpuruṣayoṣitsvagnidhyānaṃ pañcāgnividyā / karma dharmādharmākhyaṃ, pūrvaprajñā janmāntarasaṃskāraḥ / bhāvanāyā dīrghībhāvo bhāvidehaviṣayatvam / kevaleti saugatakalpanam / mana iti vaiśeṣikakalpanam / jīva iti digambarakalpanam / lokāyatakalpanāmādyagrahaṇena saṃgṛhyati /

nanūdāhṛtābhyāṃ praś naprativacanābhyāṃ kevalābhiradbhiḥ saṃpariṣvakto raṃhatīti prāpnoti / apaśabdaśravaṇasāmarthyāt / tatra kathaṃ sāmānyena pratijñāyate sarvaireva bhūtasūkṣmaiḥ saṃpariṣvakto raṃhatīti / ata uttaraṃ paṭhati-

tryātmakatvāt tu bhūyastvāt | BBs_3,1.2 |

tuśabdena coditāmāśaṅkamucchinatti / tryātmikā hyāpastrivṛtkaraṇaśruteḥ / tāsvārambhikāsvābhyupagatāsvitaradapi bhūtadvayamavaśyamabhyupagantavyaṃ bhavati / tryātmakaśca dehastrayāṇāmapi tejobannānāṃ tasminkāryopalabdheḥ / punaśca tryātmakastridhātutvāttribhirvātapittaśleṣmābhiḥ / na sa bhūtāntarāṇi pratyākhyāya kevalābhiradbhirārabdhuṃ śakyate / tasmādbhūyastvāpekṣo 'yamāpaḥ puruṣavacasa iti / praś naprativacanayorapśabdo na kaivalyāpekṣaḥ / sarvadeheṣu hi rasalohitādidravadravyabhūyastvaṃ dṛśyate /

nanu pārthivo dhāturbhūyiṣṭho deheṣūpalakṣyate /

naiṣa doṣaḥ / itarāpekṣayāpyapā bāhulyaṃ bhaviṣyati / dṛśyate ca śukraśoṇitalakṣaṇe 'pi dehabīje dravabāhulyam / karma ca nimittakāraṇaṃ dehāntarārambhe /

karmāṇi cāgnihotrādīni somājyapayaḥprabhṛtidravadravyavyapāśrayāṇi /
karmasamavāyiścāpaḥ śraddhāśabdoditāḥ saha karmabhirdyulokākhye 'gnau hūyanta iti vakṣyati /
tasmādapyapāṃ bāhulyaprasiddhiḥ /
bāhulyāccāpśabdena sarveṣāmeva dehabījānāṃ bhūtasūkṣmāṇāmupādānamiti niravadyam // 2 //

prāṇagateś ca | BBs_3,1.3 |

prāṇānāṃ ca dehāntarapratipattau gatiḥ śrāvyate- 'tamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityādiśrutibhiḥ /
sā ca prāṇānāṃ gatirnāśrayamantareṇa saṃbhavatītyataḥ prāṇagatiprayuktā tadāśrayabhūtānāmapāpamapi bhūtāntaropasṛṣṭānāṃ gatiravagamyate /
nahi nirāśrayāḥ prāṇāḥ kvacidgacchanti tiṣṭhanti vā jīvato darśanāt // 3 //

agnyādigatiśruter iti cen na bhāktatvāt | BBs_3,1.4 |

syādetat / naiva prāṇā dehāntarapratipattau saha jīvena gacchanti agnyādigatiśruteḥ / tathāhi śrutirmaraṇakāle vāgādayaḥ prāṇā agnyādīndevāgacchatīti darśayati- 'yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaḥ' (bṛ. 3.2.13) ityādineti cet /

na / bhāktatvāt / vāgādīnāmagnyādigatiśrutirgauṇī keśeṣu cādarśanāt / 'oṣadhīrlomāni vanaspatīnkeśāḥ' (bṛ. 3.2.13) iti hi tatrāmnāyate / nahi lomāni keśāścotplutyauṣadhīrvanaspatīṃśca gacchantīti saṃbhavati /

naca jīvasya prāṇopādhipratyākhyāne gamanamavakalpyate /
nāpi prāṇairvinā dehāntara upabhoga upapadyate /
vispaṣṭaṃ ca prāṇānāṃ saha jīvena gamanamanyatra śrāvitam /
ato vāgādyadhiṣṭhātrīṇāmagnyādidevatānāṃ vāgādyupakāriṇīnāṃ maraṇakāla upakāranivṛttimātramapekṣya vāgādayo 'gnyādīngacchantītyupacaryate // 4 //

FN: anyatra tamutkrāmantamityādau /

prathame 'śravaṇād iti cen na tā eva hy upapatteḥ | BBs_3,1.5 |

syādetat / kathaṃ punaḥ 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) ityetannirdhārayituṃ pāryate / yāvatā naiva prathame 'gnāvapāṃ śravaṇamasti / iha hi dyulokaprabhṛtayaḥ pañcāgnayaḥ pañcānāmāhutīnāmādāratvenādhītāḥ / teṣāṃ ca pramukhe 'asau vāva loko gautamāgniḥ' (chā. 5.4.1) ityupakramya 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati' (chā. 5.4.2)

iti śraddhā haumyadravyatvenāveditā / na tatrāpo haumyadravyatayā śrutāḥ / yadi nāma parjanyādiṣūttareṣu caturṣvagniṣvapāṃ haumyadravyatā parikalpyeta parikalpyatāṃ nāma / teṣu hotavyatayopāttānāṃ somādīnāmabbahulatvopapatteḥ / prathame tvagnau śrutāṃ śraddhāṃ parityajyāśrutā āpaḥ parikalpyanta iti sāhasametat / śraddhā ca nāma pratyayaviśeṣaḥ prasiddhisāmarthyāt / tasmādayuktaḥ pañcamyāhutāvapāṃ puruṣabhāva iti cet /

naiṣa doṣaḥ / yatastatrāpi prathame 'gnau tā evāpaḥ śraddhāśabdenābhipreyante / kutaḥ upapatteḥ / evaṃhyādimadhyāvasānasaṃgānādanākulametadekavākyamupapadyate / itarathā punaḥ pañcamyāmāhutāvapāṃ puruṣavacastvaprakāre pṛṣṭe prativacanāvasare prathamāhutisthāne yadyanapo haumyadravyaṃ śraddhāṃ nāmāvatārayettato 'nyathā praśno 'nyathā prativacanamityekavākyatā na syāt / 'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' iti copasaṃharannetadeva darśayati / śraddhākāryaṃ ca somavṛṣṭyādi sthūlībhavadabbahulaṃ lakṣyate / sā ca śraddhāyā aptve yuktiḥ / kāraṇānurūpaṃ hi kāryaṃ bhavati / naca śraddhākhyaḥ pratyayo manaso jīvasya vā dharmaḥ sandharmiṇo niṣkṛṣya homāyoṣādātuṃ śakyate paśvādibhya iva hṛdayādīnityāpa eva śraddhāśabdā bhaveyuḥ / śraddhāśabdaścāpsūpapadyate, vaidikaprayogadarśanāt 'śraddhā vā āpaḥ' iti /

tanutvaṃ śraddhāsārūpyaṃ gacchantya āpo dehabījabhūtā ityataḥ śraddhāśabdāḥ syuḥ /
yathā siṃhaparākramo naraḥ siṃhaśabdo bhavati /
śraddhāpūrvakakarmasamavāyāccāpsu śraddhāśabda upapadyate, mañcaśabda iva puruṣeṣu /
śraddhāhetutvācca śraddhāśabdopapattiḥ 'apo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe' iti śruteḥ // 5 //

FN: saṃgānaṃ tamutkrāmantamityādau /

anapaḥ abdyo 'nyataḥ /

asmai yajamānāya / saṃnamante janayanti /

aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ | BBs_3,1.6 |

athāpi syātprativacanābhyāṃ nāmāpaḥ śraddhādikrameṇa pañcamyāmāhutau puruṣākāraṃ pratipadyeran / natu tatsaṃpariṣvaktā jīvā raṃheyuḥ / aśrutatvāt / nahyatrāpāmiva jīvānāṃ śrāvayitā kaścicchabdo 'sti / tasmādraṃhati saṃpariṣvakta ityayuktamiti cet /

naiṣa doṣaḥ / kutaḥ - iṣṭādikāriṇāṃ pratīteḥ / 'atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisaṃbhavanti' (chā. 5.10.6) ityupakramyeṣṭādikāriṇāṃ dhūmādinā pitṛyāṇena pathā candraprāptiṃ kathayati- 'ākāśāccandramasameṣa somo rājā' (chā. 5.10.4) iti / ta evehāpi pratīyante 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati tasyā āhuteḥ somo rājā saṃbhavati' (chā. 5.4.2) iti śrutisāmānyāt / teṣāṃ cāgnihotrādarśapūrṇamāsādikarmasādhanabhūtā dadhipayaḥprabhṛtayo dravadravyabhūyastvātpratyakṣamevāpaḥ santi / tāṃ āhavanīye hutāḥ sūkṣmā āhutyo 'pūrvarūpāḥ satyastāniṣṭādikāriṇa āśrayanti /

teṣāṃ ca śarīraṃ naidhanena vidhānenāntye 'grāvṛtvijo juhvati 'asau svargāya lokāya svāhā' iti /
tatastāḥ śraddhāpūrvakakarmasamavāyinya āhutimayya āpo 'pūrvarūpāḥ satyastāniṣṭādikāriṇo jīvānpariveṣṭayāmuṃ lokaṃ phaladānāya nayantīti yattadatra juhotinābhidhīyate- 'śraddhāṃ juhvati' (bṛ. 6.2.9) iti /
tathācāgnihotre ṣaṭpraśnīnirvacanarūpeṇa vākyaśeṣeṇa 'te vā ete āhutī hute utkrāmataḥ' ityevamādināgnihotrāhutyoḥ phalārambhāya lokāntaraprāptiḥ pradarśitā /
tasmādāhutīmayībhiradbhiḥ saṃpariṣvaktā jīvā raṃhanti svakarmaphalopabhogāyeti śliṣyate // 6 //

FN: naidhanena antyeṣṭyākhyena /

asau svargāya gacchatviti mantrārthaḥ /

kathaṃ punaridamiṣṭādikāriṇāṃ svakarmaphalopabhogāya raṃhaṇaṃ pratijñāyate / yāvatā teṣāṃ dhūmapratīkena vartmanā candramasamadhirūḍhānāmannabhāvaṃ darśayati- 'eṣa somo rājā taddevānāmannaṃ te devā bhakṣayanti' (chā. 5.10.4) iti 'te candraṃ prāpyānnaṃ bhavanti tāṃstatra devā yathā somaṃ rājānamapyāyasvāpakṣīyasvetyevamenāṃstatra bhakṣayanti' (bṛ. 6.2.16) iti ca samānaviṣayaṃ śrutyantaram / naca vyāghrādibhiriva devairbhakṣyamāṇānāmupabhogaḥ saṃbhavatīti / ata uttaraṃ paṭhati-

bhāktaṃ vānātmavittvāt tathā hi darśayati | BBs_3,1.7 |

vāśabdaścoditadoṣavyāvartanārthaḥ / bhāktameṣāmannatvaṃ na mukhyam / mukhye hyannatve svargakāmo yajeta ityevañjātīyakādhikāraśrutirupapadhyeta / candramaṇḍale cediṣṭādikāriṇāmupabhogo na syātkimarthamadhikāriṇa iṣṭādyāyāsabahulaṃ karma kuryuḥ / annaśabdaścopabhogahetutvasāmānyādanne 'pyupacaryamāṇo dṛśyate / yathā viśo 'nnaṃ rājñāṃ paśavo 'nnaṃ viśāmiti / tasmādiṣṭastrīputramitrabhṛtyādibhiriva guṇabhāvopagatairiṣṭādikāribhiryatsukhaviharaṇaṃ devānāṃ tadaiveṣāṃ bhakṣaṇamabhipretaṃ na modakādivaccarvaṇaṃ nigaraṇaṃ vā / 'na ha vai devā aśnanti na pibantyetadevāmṛtaṃ dṛṣṭvā tṛpyanti' (chā. 3.6.1) iti ca devānāṃ carvaṇādivyāpāraṃ vārayati /

teṣāṃ ceṣṭādikāriṇāṃ devānprati guṇabhāvopagatānāmapyupabhoga upapadyate rājopajīvināmiva parijanānām /
anātmavittvācceṣṭādikāriṇāṃ devopabhogyabhāva upapadyate /
tathāhi śrutiranātmavidāṃ devopabhogyatāṃ darśayati- 'atha yo 'nyāṃ devatāmupāste 'nyo 'sāvanyo 'hamasmīti na sa veda yathā paśurevaṃ sa devānām' (bṛ. 1.4.10) iti /
sa cāsminnapi loka iṣṭādibhiḥ karmabhiḥ prīmanpaśuvaddevānāmupakarotīti loke tadupajīvī tadādiṣṭaṃ phalamupabhuñjānaḥ paśuvaddevānāmupakarotīti gamyate //

anātmavittvāttathāhi darśayatītyasyāparā vyākhyā- anātmavido hyete kevalakarmiṇaiṣṭādikāriṇo na jñānakarmasamuccayānuṣṭhāyinaḥ / pañcāgnividyāmihātmavidyetyupacaranti prakaraṇāt / pañcāgnivijñānavihīnatvāccedamiṣṭādikāriṇāṃ guṇavādenānnatvamudbhāvyate pañcāgnivijñānapraśaṃsāyai / pañcāgnividyā hīha vidhitsitā / vākyatātparyāvagamāt /

tathāhi śrutyantaraṃ candramaṇḍale bhogasadbhāvaṃ darśayati- 'sa somaloke vibhūtimanubhūya punarāvartate' (pra. 5.4) iti /
tathānyadapi śrutyantaram 'atha ye śataṃ pitṛṇāṃ jitalolokānāmānandāḥ sa ekaḥ karmadevanāmānando ye karmaṇā devatvamabhisaṃpadyate' (bṛ. 4.3.33) itīṣṭādikāriṇāṃ devaiḥ saṃvasatāṃ bhogaprāptiṃ darśayati /
evaṃ bhāktatvādannabhāvavacanasyeṣṭādikāriṇo 'tra jīvāraṃhantīti pratīyate /
tasmādraṃhati saṃpariṣvakta iti yuktamevoktam // 7 //

FN: adhikriyate puruṣo vidhinā saṃbadhyate 'nenetyadhikāraḥ phalakāmanā /

yathā paśurbhogya evamajñaḥ na bhedadhīmāndevānāṃ bhogya ityarthaḥ /

2 kṛtātyayādhikaraṇam / sū. 8-11

kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca | BBs_3,1.8 |

iṣṭādikāriṇāṃ dhūmādinā vartmanā candramaṇḍalamadhirūḍhānāṃ bhuktabhogānāṃ tataḥ pratyavaroha āmnāyate- 'tasminyāvatsaṃpātamuṣitvāthaitamevādhvāṃ punarnivartante tathetam' (chā. 5.10.5) ityārabhya yāvadramaṇīyacaraṇā brāhmaṇādiyonimāpadyante kapūyacaraṇāḥ śvādiyonimiti / tatredaṃ vicāryate- kiṃ niranuśayā bhuktakṛtsnakarmāṇo 'varohantyāhosvitsānuśayā iti / kiṃ tāvatprāptam / niranuśayā iti / kutaḥ - yāvatsaṃpātamiti viśeṣaṇāt / saṃpātaśabdenātra karmāśaya ucyate- saṃpatantyanenāsmāllokādamuṃ lokaṃ phalopabhogāyeti / yāvatsaṃpātamuṣitveti ca kṛtsnasya tasya kṛtasya tatraiva bhuktatāṃ darśayati / teṣāṃ yadā tatparyaveti' (bṛ. 6.2.16) iti ca śrutyantareṇaiva evārthaḥ pradarśyate / syādetat / yāvadamuṣmiṃlloka upabhoktavyaṃ karma tāvadupabhuṅ kta iti kalpayiṣyāmīti / naivaṃ kalpayituṃ śakyate yatkiñcetyanyatra parāmarśāt / prāpyantaṃ karmaṇastasya yatkiñceha karotyayam / tasmāllokātpunaraityasmai lokāya karmaṇe (bṛ. 4.4.6) iti hyaparā śrutiryatkiñcetyaviśeṣaparāmarśena kṛtsnasyeha kṛtasya karmaṇastatra kṣayitāṃ darśayati / apica prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakam / prākprāyaṇādārabdhaphalena karmaṇā pratibaddhasyābhivyaktyanupapatteḥ / taccāviśeṣādyāvatkiñcidanārabdhaphalaṃ tasya sarvasyābhivyañjakam / nahi sādhāraṇe nimitte naimittikamasādhāraṇaṃ bhavitumarhati / na hyaviśiṣṭe pradīpasaṃnidhau dhaṭo 'bhivyajyate na paṭa ityupapadyate / tasmānniranuśayā avarohantītyevaṃ prāpte brūmaḥ kṛtātyaye 'nuśayavāniti / yena karmavṛndena candramasamārūḍhāḥ phalopabhogāya tasminnupabhogena kṣīyate teṣāṃ yadaṃmayaṃ śarīraṃ candramasyupabhogāyārabdhaṃ tadupabhogakṣayadarśanaśokāgnisaṃparkādiva ca ghṛtakāṭhinyam / tataḥ kṛtātyaye kṛtasyeṣṭādeḥ karmaṇaḥ phalopabhogenopakṣaye sati sānuśayā evemamavarohanti / kena hetunā / dṛṣṭasmṛtibhyāmityāha / tathāhi pratyakṣā śrutiḥ sānuśayānāmavarohaṃ darśayati- 'tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ yonimāpadyeranbrāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vātha yaiha ka pūyacaraṇāṃ abhyāśo ha yatte kapūyāṃ yonimāpadyerañśvayoniṃ vā sūkarayoniṃ vā caṇḍālayoniṃ vā' (chā. 5.10.7) iti / caraṇaśabdenānuśayaḥ sūcyata iti varṇayiṣyati / dṛṣṭaścāyaṃ janmanaiva pratipaṇyuccāvacarūpa upabhogaḥ pravibhajyamāna / ākasmikatvāsaṃbhavādanuśayasadbhāvaṃ sūcayati, abhyudayapratyavāyayoḥ sukṛtaduṣkṛtahetutvasya sāmānyataḥ śāstreṇāvagamitvāt / smṛtirapi 'varṇā āśramāśca svakarmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣeṇa viśiṣṭadeśajātikularūpāyuḥśrutavṛttasukhamedhaso janma pratipadyante' iti sānuśayānāmevāvarohaṃ darśayati - kaḥ punaranuśayo nāmeti / kecittāvadāhuḥ - svargārthasya karmaṇo bhuktaphalasyāvaśeṣaḥ kaścidanuśayo nāma bhāṇḍānusārisnehavat / yathāhi snehabhāṇḍaṃ ricyamānaṃ na sarvātmanā ricyate bhāṇḍānusāryeva kaścitsnehaśeṣo 'vatiṣṭhate tathānuśayo 'pīti /

nanu kāryavirodhitvādadṛṣṭasya na bhuktaphalasyāvaśeṣāvasthānaṃ nyāyyam /

nāyaṃ doṣaḥ / nahi sarvātmanā bhuktaphalatvaṃ karmaṇaḥ pratijānīmahe /

nanu niravaśeṣakarmaphalopabhogāya candramaṇḍalamārūḍhaḥ / bāḍham / tathāpi svalpakarmāvaśeṣamātreṇa tatrāvasthātuṃ na labhyate / yathā kila kaścitsevakaḥ sakalaiḥ sevopakaraṇai rājakulamupasṛpaścirapravāsātparikṣīṇavahūpakaraṇaśchatrapādukādimātrāvaśeṣo na rājakule 'vasthātuṃ śaknoti / evamanuśayamātraparigraho na candramaṇḍalo 'vasthātuṃ śaknotīti / nacaitadyuktamiva / nahi svargasthasya karmaṇo bhuktaphalasyāvaśeṣānuvṛttirupapadyate kāryavirodhitvādityuktam /

nanvetadayuktam / na svargaphalasya karmaṇo nikhilasya bhuktaphalatvaṃ bhaviṣyatīti / tadetadapeśalam / svargārthaṃ kila karma svargasthasyaiva svargaphalaṃ nikhilaṃ na janayati svagracyutasyāpi kañcitphalaleśaṃ janayatīti / na śabdapramāṇakāmānīdṛśī kalpanāvakalpate / snehabhāṇḍe tu snehaleśānuvṛttirdṛṣṭatvādupapadyate / tathā sevakasyopakaraṇaleśānuvṛttiśca dṛśyate / natviha tathā svargaphalasya karmaṇo leśānuvṛttirdṛśyate nāpi kalpayituṃ śakyate svargaphalatvaśāstravirodhāt / avaśyaṃ caitadevaṃ vijñeyam / na svargaphalasyeṣṭādeḥ karmaṇo bhāṇḍānusārisnehavadekadeśo 'nuvartamāno 'nuśaya iti / yadihi yena sukṛtena karmaṇeṣṭādinā svargamanvabhūvaṃstasyaiva kaścidekadeśo 'nuśayaḥ kalpyeta tato ramaṇīya evaiko 'nuśayaḥ syānna viparītaḥ / tatreyamanuśayavibhāgaśrutiruparudhyeta- 'tadya iha ramaṇīyacaraṇā, atha kapūyacaraṇāḥ' (chā. 5.10.7) iti / tasmādāmuṣmikaphale karmajāta upabhukte 'vaśiṣṭamaihikaphalaṃ karmāntarajātamanuśayastadvanta'varohantīti / yaduktaṃ yatkiñcetyaviśeṣaparāmarśātsarvasyeha kṛtasya karmaṇaḥ phalopabhogenāntaṃ prāpya niranuśayā avarohantīti /

naitadevam / anuśayasadbhāvasyāvagamitatvāt / yatkiñcidiha kṛtamāmuṣmikaphalaṃ karmārabdhabhogaṃ tatsarvaṃ phalopabhogena kṣapayitveti gamyate / yadapyuktaṃ prāyaṇamaviśeṣādanārabdhaphalaṃ kṛtsnameva karmābhivyanakti tatra kenacitkarmaṇāmuṣmiṃlloke phalamārabhyate kenacidasminnityatvaṃ pratyuktam / apicakena hetunā prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakaṃ pratijñāyata iti vaktavyam / yathaiva tarhi prākprayāṇādārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapattirityevaṃ prāyaṇakāle 'pi viruddhaphalasyānekasya karmaṇo yugapatphalārambhāsaṃbhavādbalavatā pratibaddhasya durbalasya vṛttyuddhavānupapatitiriti / nahyanārabdhaphalatvasāmānyena jātyantaropabhogyaphalamapyanekaṃ karmaikasminprāyaṇe yugapadabhivyaktaṃ sadekāṃ jātimārabhata iti śakyaṃ vaktuṃ, pratiniyataphalatvavirodhāt /

nāpi kasyacitkarmaṇaḥ prāyaṇe 'bhivyaktiḥ kasyaciduccheda iti śakyate vaktum /
aikāntikaphalatvavirodhāt /
nahi prāyaścittādibhirhetubhirvinā karmaṇāmucchedaḥ saṃbhāvyate /
smṛtirapi viruddhaphalena karmaṇā pratibaddhasya karmāntarasya ciramavasthānaṃ darśayati- 'kadācitsukṛtaṃ karma kūcasthamiha tiṣṭhati //

majjamānasya saṃsāre yāvadduḥkhādimucyate ityevañjātīyakā / yadi ca kṛtsnamanārabdhaphalaṃ karmaikasminprāyaṇe 'bhivyaktaṃ sadekāṃ jātimārabheta tataḥ svarganarakatiryagyoniṣvadhikārānavagamāddharmādharmānutpattau nimittābhāvānnottarā jātirupapadyeta / brahmahatyādīnāṃ caikaikasya karmaṇo 'nekajanmanimittatvaṃ smaryamāṇamuparudhyeta / naca dharmādharmayoḥ svarūpaphalasādhanādisamadhigame śāstrādatiriktaṃ kāraṇaṃ śakyaṃ saṃbhāvayatum / naca dṛṣṭaphalasya karmaṇaḥ kārīryādeḥ prāyaṇamabhivyañjakaṃ saṃbhavatītyavyāpikāpīyaṃ prāyaṇasyābhivyañjakatvakalpanā / pradīpopanyāso 'pi karmabalābalapradarśanenaiva pratinītaḥ / sthūlasūkṣmarūpābhivktyanabhivyaktivaccedaṃ draṣṭavyam / yathāhi pradīpaḥ samāne 'pi saṃnidhāne sthūlaṃ rūpamabhivyanakti na sūkṣmam / evaṃ prāyaṇaṃ samāne 'pyanārabdhaphalasya karmajātasya prāptāvasaratve balavataḥ karmaṇo vṛttimudbhāvayati na durbalasyeti / tasmācchrutismṛtinyāyavirodhādaśliṣṭo 'yamaśeṣakarmābhivyaktyabhyupagamaḥ / śeṣakarmasadbhāve 'nirmokṣaprasaṅgaḥ ityayamapyasthāne saṃbhramaḥ / samyagdarśanādaśeṣakarmakṣayaśruteḥ / tasmātsthitametadevānuśayavanto 'varohantīti / te cāvarohanto yathetamanevaṃ cāvarohanti /

yathetamiti yathāgatamityarthaḥ /
anevamiti tadviparyayeṇetyarthaḥ /
dhūmākāśayoḥ pitṛyāṇe 'dhvanyupāttayoravarohe saṃkīrtanādyathetaṃśabdācca yathāgatamiti pratīyate /
rātryādyasaṃkīrtanādabhrādyupasaṃkhyānācca viparyayo 'pi pratīyate // 8 //

FN: anuśayaḥ karma /

tat karma / pratyavaiti parikṣīṇaṃ bhavati /

abhivyaktiḥ phalonmukhatā /

tat tatrāvarohatāṃ jīvānāṃ madhye iha karmabhūmau ramaṇīyacaraṇāḥ puṇyakarmaṇaḥ iti yat tat ābhyāśoha avaśyaṃ hītyarthaḥ / kapūyaṃ pāpam /

ricyamānaṃ viyujyamānam /

caraṇād iti cen nopalakṣaṇārtheti kārṣṇājiniḥ | BBs_3,1.9 |

atāpi syāt / yā śrutiranuśayasadbhāvapratipādanāyodāhṛtā- 'tadya iha ramaṇīyacaraṇāḥ' (chā. 5.10.7) iti / sā khalu caraṇādyonyāpattiṃ darśayati nānuśayāt / anyaccaraṇamanyo 'nuśayaḥ / caraṇaṃ cāritramācāraḥ śīlamityanarthāntaram / anuśayastu bhuktaphalātkarmaṇo 'tiriktaṃ karmābhipretam /

śrutiśca karmācaraṇe bhedena vyapadiśati- 'yathākārī yathācārī tathā bhavati' (bṛ. 4.4.5) iti, 'yānyanavadyāni karmāṇi tāni sevitavyāni no itarāṇi, yānyasmākaṃ sucaritāni tāni tvayopasyāni' (tai. 1.11.2) iti ca /
tasmāccaraṇādyonyāpattiśruternānuśayasiddhiriticet /
naiṣa doṣaḥ /
yato 'nuśayopalakṣaṇārthaivaiṣā caraṇaśrutiriti kārṣṇājinirācāryo manyate // 9 //

ānarthakyam iti cen na tadapekṣatvāt | BBs_3,1.10 |

syādetat / kasmātpunaścaraṇaśabdena śrautaṃ śīlaṃ vihāya lākṣaṇiko 'nuśayaḥ pratyāyyate /

nanu śīlasyaiva śrautasya vihitapratiṣddhasya sādhvasādhurūpasya śubhāśubhayonyāpattiḥ phalaṃ bhaviṣyati / avaśyaṃ ca śīlasyāpi kiñcitphalamabhyupagantavyam / anyathā hyānarthakyameva prasajyateti cet /

naiṣa doṣaḥ / kutaḥ - tadapekṣitatvāt / iṣṭādi hi karmajātaṃ caraṇāpekṣam / nahi sadācārahīnaḥ kaścidadhikṛtaḥ syāt- 'ācārahīnaṃ na punanti vedāḥ' ityādismṛtibhyaḥ puruṣārthatve 'pyācārasya nānarthakyam / iṣṭādau hi karmajāte phalamārabhamāṇe tadapekṣa evācārastatraiva kañcidatiśayamārapsyate /

karma ca sarvārthakārīti śrutismṛtiprasiddhiḥ /
tasmātkarmaiva śīlopalakṣitamanuśayabhūtaṃ yonyāpattau kāraṇamiti kārṣṇājinermatam /
nahi karmaṇi saṃbhavati śīlādyonyāpattiryuktā /
nahi padbhyāṃ palāyituṃ pārayamāṇo jānubhyāṃ raṃhitumarhatīti // 10 //

sukṛtaduṣkṛte eveti tu bādariḥ | BBs_3,1.11 |

bādaristvācāryaḥ sukṛtaduṣkṛte eva caraṇaśabdena pratyāyyete iti manyate / caraṇamanuṣṭhānaṃ karmetyanarthāntaram / tathāhi- aviśeṣeṇa karmamātre caratiḥ prayujyamāno dṛśyate /

yo hīṣṭādilakṣaṇaṃ puṇyaṃ karma karoti taṃ laukikā ācakṣate dharmaṃ caratyeṣa mahātmeti /
ācāro 'pi ca dharmaviśeṣa eva /
bhedavyapadeśastu karmacaraṇayorbāhmaṇaparivrājakanyāyenāpyupapadyate /
tasmādramaṇīyacaraṇāḥ praśastakarmaṇāḥ kapūyacaraṇā ninditakarmāṇa iti nirṇayaḥ // 11 //

FN: gobalīvardanyāyo 'pyayameva /

3 aniṣṭādikāryadhikaraṇam / sū. 12-21

aniṣṭādikāriṇām api ca śrutam | BBs_3,1.12 |

iṣṭādikāriṇaścandramasaṃ gacchatītyuktam / ye tvitare 'niṣṭādikāriṇaste 'pi kiṃ candramasaṃ gacchantyuta na gacchantīti cintyate / tatra tāvadāhuḥ - iṣṭādikāriṇa eva candramasaṃ gacchantītyetanna / kasmāt / yato 'niṣṭādikāriṇāmapi candramaṇḍalaṃ gantavyatvena śrutam / ethāhyaviśeṣeṇa kauṣītakinaḥ samāmananti- 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' (kauṣī. 1.2) iti / pañcabhyāmāhutāvityāhutisaṃkhyāniyamāt / yasmātsarva eva candramasamāsīdeyuḥ / iṣṭādikāriṇāmitareṣāṃ ca samānagatitvaṃ na yuktamiti cet /

na /
itareṣāṃ candramaṇḍale bhogābhāvāt // 12 //

saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt | BBs_3,1.13 |

tuśabdaḥ pakṣaṃ vyāvartayati / naitadasti sarve candramasaṃ gacchantīti / etatkasmāt / yato bhogāyaiva candrārohaṇaṃ na niṣprayojanam / nāpi pratyavarohāyaiva / yathā kaścidvṛkṣamārohati puṣpaphalopādānāyaiva na niṣprayojanaṃ nāpi patanāyaiva / bhogaścāniṣṭādikāriṇāṃ candramasi nāstītyuktam / tasmādiṣcādikāriṇa eva candramasamārohanti netare / te tu saṃyamanaṃ yamālayamavagāhya svaduṣkṛtānurūpā yāmīryātanā anubhūya punarevemaṃ lokaṃ pratyavaronti / evaṃbhūtau teṣāmārohāvarohau bhavataḥ /

kutaḥ - tadgatidarśanāt /
tathāhi yamavacanasarūpā śrutiḥ prayatāmaniṣṭādikāriṇāṃ yamavaśyatāṃ darśayati- 'na sāṃparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham /
ayaṃ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me' (kaṭha. 2.6) iti /
'vaivasvataṃ saṃgamanaṃ janānām' ityevañjātīyakaṃ ca bahveva yamavaśyatāprāptiliṅgaṃ bhavati // 13 //

smaranti ca | BBs_3,1.14 |

apica manuvyāsaprabhṛtayaḥ śiṣṭāḥ saṃyamane pure yamāyattaṃ kapūyakarmavipākaṃ smaranti nāciketopākhyānādiṣu // 14 //

api ca sapta | BBs_3,1.15 |

apica sapta narakā rauravapramukhā duṣkṛtaphalopabhogabhūmitvena smaryante paurāṇikaiḥ /
tānaniṣṭādikāriṇaḥ prāpnuvanti /
kutaste candraṃ prāpnuyurityabhiprāyaḥ // 15 //

nanu viruddhamidaṃ yamāyattā yātanāḥ pāpakarmaṇo 'nubhavantīti / yāvatā teṣu rauravādiṣvanye citraguptādayo nānādhiṣṭhātāraḥ smaryanta iti /

netyāha-

tatrāpi ca tadvyāpārādavirodhaḥ | BBs_3,1.16 |

teṣvapi saptasu narakeṣu tasyaiva yamasyādhiṣṭhātṛtvavyāpārābhyupagamādavirodhaḥ /
yamaprayuktā eva hi te citraguptādayo 'dhiṣṭhātāraḥ smaryante // 16 //

vidyākarmaṇor iti tu prakṛtatvāt | BBs_3,1.17 |

pañcāgnividyāyām 'vettha yathāsau loko na saṃpūryate' (chā. 5.3.3) ityasya praśnasya prativacanāvasare śrūyate- 'athaitayoḥ pathorna katareṇacana tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti / jāyasva mriyasvetyetattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti / tatraitayoḥ pathoriti vidyākarmaṇorityetat / kasmāt / prakṛtatvāt / vidyākarmaṇī hi devayānapitṛyāṇayoḥ pathoḥ pratipattau prakṛte / 'tadya itthaṃ viduḥ' iti vidyā tayā pratipattavyo devayānaḥ panthāḥ prakīrtitaḥ / 'iṣṭāpūrte dattam' (chā. 5.10.1,3) iti karma tena pratipattavyaḥ pitṛyāṇaḥ panthāḥ prakīrtitaḥ / tatppakriyāyām- 'athaitayoḥ pathorna katareṇacana' iti śrutam / etaduktaṃ bhavati- ye na vidyāsādhanena devayāne patyadhikṛtā nāpi karmaṇā pitṛyāṇe teṣāmeṣa kṣudrajantulakṣaṇo 'sakṛdāvartī tṛtīyaḥ panthā bhavatīti / tasmādapi nāniṣṭādikāribhiścandramāḥ prāpyate / syādetat / te 'pi candrabimbamāruhya tato 'varuhya kṣudrajantutvaṃ pratipatsyanta iti / tadapi nāsti / ārohānarthakyāt / apica sarveṣu prayatsu candralokaṃ prāpnuvatsvasau lokaḥ prayadbhiḥ saṃpūryetetyataḥ praśnaviruddhaṃ prativacanaṃ prasajyeta / tathāhi prativacanaṃ dātavyaṃ yathāsau loko na saṃpūryate / avarohābhyupagamādasaṃpūrṇopapattiriti cet /

na / aśrutatvāt / satyamavarohādapyasaṃpūraṇamupapadyate / śrutistu tṛtīyasthānasaṃkīrtanenāsaṃpūraṇaṃ darśayati- 'etattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti / tenānārohādevāsaṃpūraṇamiti yuktam /

avarohasyeṣṭādikāriṣvapyaviśiṣṭatve sati tṛtīyasthānoktyānarthakyaprasaṅgāt /
tuśabdastu śākāntarīyavākyaprabhavāmaśeṣagamanāśaṅkāmucchinatti /
evaṃ satyadhikṛtāpekṣaḥ śākhāntarīye vākye sarvaśabdo 'vatiṣṭhate /
ye vai kecidadhikṛtā asmāllokātprayanti candramasameva te sarve gacchantīti // 17 //

yatpunaruktaṃ dehalābhopapattaye sarve candramasaṃ gantumarhanti, pañcamyāmāhutāvityāhutisaṃkhyāniyamāditi /

tatpratyucyate-

na tṛtīye tathopalabdheḥ | BBs_3,1.18 |

na tṛtīye sthāne dehalābhāya pañcasaṃkhyāniyama āhutīnāmādartavyaḥ / kutaḥ - tathopalabdheḥ / tathāhyantareṇaivāhutisaṃkhyāniyamaṃ varṇitena prakāreṇa tṛtīyasthānaprāptirupalabhyate 'jāyasva mriyasvetyetattṛtīyaṃ sthānam' (chā. 5.10.8) iti /

apica 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti manuṣyaśarīrahetutvenāhutisaṃkhyā saṃkīrtyate na kīṭapataṅgādiśarīrahetutvena, puruṣaśabdasya manuṣyajātivacanatvāt /
apica pañcamyāmāhutāvapāṃ puruṣavacastvamupadiśyate nāpañcamyāmāhutau puruṣavacastvaṃ pratiṣidhyate, vākyasya dvyarthatādoṣāt /
tatra yeṣāmārohāvarohau saṃbhavatasteṣāṃ pañcamyāmāhutau deha udbhaviṣyati /
anyeṣāṃ tu vinaivāhutisaṃkhyayā bhūtāntaropasṛṣṭābhiradbhirdeha ārabhyate // 18 //

smaryate 'pi ca loke | BBs_3,1.19 |

apica smaryate loke / droṇadhṛṣṭadyumnaprabhṛtīnāṃ sītādraupadīprabhṛtīnāṃ cāyonijatvam /

tatra droṇādīnāṃ yoṣidviṣayaikāhutirnāsti /
dhṛṣṭadyumnādīnāṃ tu yoṣitpuruṣaviṣaye dve apyāhutī na staḥ /
yathā ca tatrāhutisaṃkhyānādaro bhavatyevamanyatrāpi bhaviṣyati /
balākāpyantareṇaiva retaḥsekaṃ garbhaṃ dhatta iti lokarūḍhiḥ // 19 //

darśanāc ca | BBs_3,1.20 |

apica caturvidhe bhūtagrāme jarāyujāṇḍajasvedajodbhijjalakṣaṇe svedajodbhijjayorantareṇaiva grāmyadharmamutpattidarśanādāhutisaṃkhyānādaro bhavati /
evamanyatrāpi bhaviṣyati // 20 //

FN: jīvajaṃ jarāyujam , udbhijjaṃ vṛkṣādi /

nanu 'teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva bījāni bhavanti aṇḍajaṃ jīvajamudbhijjam' (chā. 6.3.1) iti / atra trividha eva bhūtagrāmaḥ śrūyate kathaṃ caturvidhatvaṃ bhūtagrāmasya pratijñātamiti / atrocyate-

tṛtīyaśabdāvarodhaḥ saṃśokajasya | BBs_3,1.21 |

'āṇḍajaṃ jīvajamujadbhijam' (chā. 6.3.1) ityatra tṛtīyenodbhijjaśabdenaiva svedajopasaṃgrahaḥ kṛtaḥ pratyetavyaḥ /
ubhayorapi svedajodbhijjayorbhūmyudakodbhedaprabhavatvasya tulyatvāt /
sthāvarodbhedāttu vilakṣaṇo jaṅgamodbheda ityanyatra svedajodbhijjayorbhedavāda ityavirodhaḥ // 21 //

FN: saṃśokajaṃ svedajam /

4 sābhāvyāpatyadhikaraṇam / sū. 22

sābhāvyāpattirupapatteḥ | BBs_3,1.22 |

iṣṭādikāriṇaścandramasamāruhya tasminyāvatsaṃpātamuṣitvā tataḥsānuśayā avarohantītyuktam / atāvarohaprakāraḥ parīkṣyate / tatreyamavarohaśrutirbhavati- 'athaicamevādhvānaṃ punarnivartante yathetamākāśamākāśādvāyuṃ vāyirbhūtvā dhūmo bhavati dhūmo bhūtvābhraṃ bhavatyabhraṃ bhūtvā megho bhūtvā pravarṣati' (chā. 5.10.5) iti / tatra saṃśayaḥ - kimākāśādisvarūpamevāvārohantaḥ pratipadyante kiṃvākāśādisāmyamiti / tatra prāptaṃ tāvadākāśādisvarūpameva pratipadyanta iti / kutaḥ evaṃ hi śrutirbhavati / itarathā lakṣaṇā syāt / śrutilakṣamāviṣaye ca śrutirnyāyyā na lakṣaṇā / tathāca vāyurbhūtvā dhūmo bhavatītyevamādīnyakṣarāṇi tattatsvarūpopattāvāñjasyenāvakalpante / tasmādākāśādisvarūpapratipattiriti / evaṃ prāpte brūmaḥ - ākāśādisāmyaṃ pratipadyanta iti / candramaṇḍale yadaṃmayaṃ śarīramupabhogārthamārabdhaṃ tadupabhogakṣaye sati pravilīyamānaṃ sūkṣmamākāśasamaṃ bhavati tato vāyorvaśameti tato dhūmādibhiḥ saṃpṛcyata iti / tadetaducyate- 'yathetamākāśamākāśādvāyum' (chā. 5.10.5) ityevamādinā / kuta etat / upapatteḥ / evaṃ hyetadupapadyate / nahyanyasyānyabhāvo mukhya upapadyate /

ākāśasvarūpapratipattau ca vāyvādikrameṇāvaroho nopapadyate /
vibhutvāccākāśena nityasaṃbandhavattvānna tatsādṛśyāpatteranyastatsaṃbandho ghaṭate /
śrutyasaṃbhave ca lakṣaṇāśrayaṇaṃ nyāyyameva /
ata ākāśāditulyatāpattirevātrākāśādibhāva ityupacaryate // 22 //

5 nāticirādhikaraṇam / sū. 23

nāticireṇa viśeṣāt | BBs_3,1.23 |

tatrākāśādipratipattau prāgvirīhyādipratipatterbhavati viśayaḥ / kiṃ dīrghaṃ kālaṃ pūrvapūrvasādṛśyenāvasthāyottarasādṛśyaṃ gacchantyutālpamiti / tatrāniyamo niyamakāriṇaḥ śāstrasyābhāvāditi / evaṃ prāpta idamāha- nāticireṇeti / alpamalpaṃ kālamākāśādibhāvenāvasthāya varṣadhārābhiḥ sahemāṃ bhuvamāpatanti / kuta etat / viśeṣadarśanāt / tathāhi vrīhyādibhāvāpatteranantaraṃ viśinaṣṭi- 'ato vai khalu durniṣprapataram'

(chā. 5.10.6) iti / takāra etaścandasyāṃ prakriyāyāṃ lupto mantavyaḥ / durniprapatataraṃ durniṣkramataraṃ duḥkhataramasmādvrīhyādibhāvānniḥsaraṇaṃ bhavatītyarthaḥ /

tadatra duḥkhaṃ niṣprapatanaṃ pradarśayanpūrveṣu sukhaṃ niṣprapatanaṃ darśayati /
sukhaduḥkhatāviśeṣaścāyaṃ niṣprapatanasya kālālpatvadīrghatvanimittaḥ /
tasminnavadhau śarīrāniṣpatterupabhogāsaṃbhavāt /
tasmādvrīhyādibhāvāpatteḥ prāgalpenaiva kālenāvarohaḥ syāditi // 23 //

6 anyādhiṣṭhitādhikaraṇam / sū. 24-27

anyādhiṣṭhiteṣu pūrvavadabhilāpāt | BBs_3,1.24 |

tasminnevārohe pravarṣaṇānantaraṃ paṭhyate- 'ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante' (chā. 5.10.6)

iti / tatra saṃśayaḥ - kimasminnavadhau sthāvarajātyāpannāḥ sthāvarasukhaduḥkhabhājo 'nuśāyino bhavatyāhosvitkṣetrajñāntarādhiṣṭhiteṣu sthāvaraśarīreṣu saṃśleṣamātraṃ gacchantīti / kiṃ tāvatprāptam / sthāvarajātyāpannāstatsukhaduḥkhabhājo 'nuśayino bhavantīti / kuta etat / janermukhyārthatvopapatteḥ sthāvarabhāvasya ca śrutismṛtyorupabhogasthānatvaprasiddheḥ / paśuhiṃsādiyogācceṣṭādeḥ karmajātasyāniṣṭaphalatvopapatteḥ / tasmānmukhyamevedamanuśayināṃ vrīhyādijanma / śvādijanmavat / yathā śvayoniṃ vā sūkarayoniṃ vā camḍālayoniṃ veti mukhyamevānuśayināṃ śvādijanma tatsukhaduḥkhānvitaṃ bhavati / evaṃ vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhānvitaṃ bhavati / evaṃ vrīhyādijanmāpīti / evaṃ prāpte brūmaḥ anyairjīvairadhiṣṭhiteṣu vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhabhājo bhavanti / pūrvavat / yathā vāyudhūmādibhāvo 'nuśayināṃ tatsaṃśleṣamātram / evaṃ vrīhyādibhāvo 'pi jātisthāvaraiḥ saṃśleṣamātram / kuta etat / tadvadevehāpyabhilāpāt / ko 'bhilāpasya tadvadbhāvaḥ / karmavyāpāramantareṇa saṃkīrtanam / yathākāśādiṣu pravarṣaṇānteṣu na kañcitkarmavyāpāraṃ parāmṛśatyevaṃ vrīhyādijanmanyapi / tasmānnāstyatra sukhaduḥkhabhāktvamanuśayinām / yatra tu sukhaduḥkhabhāktvamabhipraiti parāmṛśati tatra karmavyāpāraṃ ramaṇīyacaraṇāḥ kapūyacaraṇā iti ca / apica mukhye 'nuśayināṃ vrīhyādijanmani vrīhyādiṣu lūyamāneṣu kaṇḍyamāneṣu pacyamāneṣu bhakṣyamāṇeṣu ca tadabhimānino 'nuśayinaḥ pravaseyuḥ / yo hi jīvo yaccharīramabhimanyate sa tasminpīḍyamāne pravasatīti prasiddham / tatra vrīhyādibhāvādretaḥsigbhāvo 'nuśayināṃ nābhilapyeta / ataḥ saṃsargamātramanuśayināmanyādhiṣṭhiteṣu vrīhyādiṣu bhavati /

etena janermukhyārthatvaṃ pratibrūyādupabhogasthānatvaṃ ca sthāvarabhāvasya /
naca vayamupabhogasthānatvaṃ sthāvarabhāvasyāvajānīmahe /
bhavatvanyeṣāṃ jantūnāmapuṇyasāmarthyena sthāvarabhāvamupagatānāmetadupabhogasthānam /
candramasastvavarohanto 'nuśayino na sthāvarabhāvamupabhuñjata ityācakṣmahe // 24 //

aśuddham iti cen na śabdāt | BBs_3,1.25 |

yatpunaruktaṃ paśuhiṃsādiyogādaśuddhamādhvarikaṃ karma tasyāniṣṭamapi phalamavakalpata ityato mukhyamevānuśayināṃ vrīhyādijanmāstu tatra gauṇī kalpanānarthiketi tatparihriyate / na, śāstrahetutvāddharmādharmavijñānasya / ayaṃ dharmo 'yamadharma iti śāstrameva vijñāne kāraṇam / atīndriyatvāttayoḥ aniyatadeśakālanimittatvācca / yasmindeśe kāle nimitte ca yo dharmo 'nuṣṭhīyate sa eva deśakālanimittāntareṣvadharmo bhavati / tena śāstrādṛte dharmādharmaviṣayaṃ vijñānaṃ na kasyacidasti / śāstrācca hiṃsānugrahādyātmako jyotiṣṭomo dharma ityavadhāritaḥ sa kathamaśuddha iti śakyate vaktum /

nanu 'na hiṃsyātsarvā bhūtāni' iti śāstrameva bhūtaviṣayāṃ hiṃsāmadharma ityavagamayati / bāḍham / utsargastu saḥ / apavādaḥ 'agnīṣomīyaṃ paśumālabheta' iti / utsargāpavādayośca vyavasthitaviṣayatvam / tasmādviśuddhaṃ karma vaidikaṃ, śiṣṭairanuṣṭhīyamānatvādanindyamānatvācca /

tena na tasya pratirūpaṃ phalaṃ jātisthāvaratvam /
naca śvādijanmādivadapi vrīhyādijanma bhavitumarhati /
taddhi kapūyataraṇānadhikṛtyocyate naivamiha vaiśeṣikaḥ kaścidadhikāro 'sti /
ataścandramaṇḍalaskhalitānāmanuśāyināṃ vrīhyādisaṃśleṣamātraṃ tadbhāva ityupacaryate // 25 //

retaḥsigyogo 'tha | BBs_3,1.26 |

itaśca vrīhyādisaṃśleṣamātraṃ tadbhāvo yatkāraṇaṃ vrīhyādibhāvasyānantaramanuśayināṃ retaḥsigbhāva āmnāyate - 'yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati' (chā. 5.10.6) iti / nacātra mukhyo retaḥsigbhāvaḥ saṃbhavati /

cirajāto hi prāptayauvano retaḥsigbhavati /
kathamivānupacaritaṃ tadbhāvamadyamānānnānugato 'nuśayī pratipadyate /
tatra tāvadavaśyaṃ retaḥsigyoga eva retaḥsigbhāvo 'bhyupagantavyaḥ /
tadvadvrīhyādibhāvo 'pi vrīhyādiyoga evetyavirodhaḥ // 26 //

yoneḥ śarīram | BBs_3,1.27 |

atha retaḥsigbhāvasyānantaraṃ yonau niṣikte retasi yoneradhikaśarīramanuśayināmanuśayaphalopabhogāya jāyata ityāha śāstram - ''tadya iha ramaṇīyacaraṇāḥ' (chāya 5.10.7) ityādi /
tasmādapyavagamyate nāvarohe vrīhyādibhāvāvasare taccharīrameva sukhaduḥkānvitaṃ bhavatīti /
tasmādvrīhyādisaṃśleṣamātramanuśayināṃ tajjanmeti siddham // 27 //

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya prathamaḥ pādaḥ // 1 //

____________________________________________________________________________________________ ____________________________________________________________________________________________

tṛtīyādhyāye dvitīyaḥ pādaḥ /

[atrapāde tattvaṃpadārthapariśodhanavicāraḥ]

1 saṃdhyādhikaraṇam / sū. 1-6

sandhye sṛṣṭirāha hi | BBs_3,2.1 |

atikrīnte pāde pañcāgnividyāmudāhṛtya jīvasya saṃsāragatiprabhedaḥ prapañcitaḥ / idānīṃ tu tasyaivāvasthābhedaḥ prapañcyate / idamāmananti- 'sa yatra prasvapiti' (bṛ. 4.3.9) ityupakramya 'na tatra rathā na rathayogā na panthāno bhavantyatha rathānrathayogānpathaḥ sṛjate' (bṛ. 4.3.10) ityādi / tatra saṃśayaḥ - kiṃ prabodha iva svapne 'pi pāramārthikī sṛṣṭirāhosvinmāyāmayīti / tatra tāvatpratipadyate saṃdhye tathyarūpā sṛṣṭiriti / saṃdhyamiti svapnānamācaṣṭe, vede prayogadarśanāt 'saṃdhyaṃ tṛtīyaṃ svapnasthānam' (bṛ. 4.3.9) iti /

dvayorlokasthānayoḥ prabodhasaṃprasādasthānayorvā saṃdhau bhavatīti saṃdhyam /
tasminsaṃdhye sthāne tathyarūpaiva sṛṣṭirbhavitumarhati /
kutaḥ - yataḥ pramāṇabhūtā śrutirevamāha 'atha rathānnathayogānpathaḥ sṛjate' (bṛ. 4,3.10) ityādi /
sa hi karteti copasaṃhārādevamevāvagamyate // 1 //

nirmātāraṃ caike putrādayaś ca | BBs_3,2.2 |

apicaike śākhino 'sminneva saṃdhye sthāne kāmānāṃ nirmātāramātmānamāmananti- 'ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ' (ka. 5.8) iti / putrādayaśca tatra kāmā abhipreyante kāmyanta iti /

nanu kāmaśabdenecchāviśeṣā evocyeran /

na / 'śatāyuṣaḥ putrapautrānvṛṇīṣva' (ka. 1.23) iti prakṛtyānte 'kāmānāṃ tvā kāmabhājaṃ karomi' (ka. 1.24) iti prakṛteṣu tatra tatra putrādiṣu kāmaśabdasya prayuktatvāt / prājñaṃ cainaṃ nirmitāraṃ prakaraṇavākyaśeṣābhyāṃ pratīmaḥ / prājñasya hīdaṃ karaṇam 'anyatra dharmādanyatrādharmāt' (ka. 2.24) ityādi, tadviṣaya eva ca vākyaśeṣo 'pi- 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate /

tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana'' (ka. 5.8) iti /
prājñakartṛkā ca sṛṣṭistathyarūpā samadhigatā jāgaritāśrayā tathā svapnāśrayāpi sṛṣṭirbhavitumarhati /
tathāca śrutiḥ - atho khalvāhurjāgaritadeśa evāsyaiṣa iti yāni hyeva jāgratpaśyati tāni suptaḥ (bṛ. 4.3.14) iti svapnajāgaritayoḥ samānanyāyatāṃ śrāvayati /
tasmāttathyarūpaiva saṃdhye sṛṣṭariti // 2 //

evaṃ prāpte pratyāha-

māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | BBs_3,2.3 |

tuśabdaḥ pakṣaṃ vyavartayati / naitadasti yaduktaṃ saṃdhye sṛṣṭiḥ pāramārthikīti / māyaiva saṃdhye sṛṣṭirna pāramārthagandho 'pyasti / kutaḥ - kārtsnyenānabhivyaktasvarūpatvāt / nahi kārtsnyenapāramārthavastudharmeṇābhivyaktasvarūpaḥ svapnaḥ / kiṃ punaratra kārtsnyamabhipretaṃ deśakālanimittānyabādhaśca / nahi paramārthavastuviṣayāṇi deśakālanimittānyabādhāśca svapne saṃbhāvyante / na tāvatsvapne rathādīnāmucito deśaḥ saṃbhavati / nahi saṃvṛte dehadeśerathādayo 'vakāśaṃ labheran / syādetat / bahirdehātsvapnam drakṣyati deśāntaritadravyagrahaṇāt / darśayati ca śrutirbahirdehātsvapnam- 'bahiṣkulāyādamṛtaścaritvā / sa īyate 'mṛto yatra kāmam' (bṛ. 4.3.12) iti sthitigatipratyayabhedaśca nāniṣkrānte jantau sāmañjasyāmaśnuvīteti /

netyucyate / nahi suptasya jantoḥ kṣaṇamātreṇa yojanaśatāntaritaṃ deśaṃ paryetuṃ viparyetuṃ ca tataḥ sāmarthyaṃ saṃbhāvyate / kvacicca pratyāgamanavarjitaṃ svapnaṃ śrāvayati kuruṣvahamadya śayāno nidrayābhiplutaḥ svapne pañcālānabhigataścāsminpratibuddhaśceti / dehāccedapeyātpañcāleṣu pratihudhyeta na tānasāvabhigata iti kuruṣveva tu pratibudhyate / yena cāyaṃ dehena deśāntaramaśnuvāno manyate tamanye pārśvasthāḥ śayanadeśa eva paśyanti / yathābhūtāni cāyaṃ deśāntarāṇi svapne paśyati na tāni tathābhūtānyeva bhavanti / paridhāvaṃścetpaśyejjāgradvadvastubhūtamāra athamākalayet / darśayati ca śrutirantareva dehe svapnam- 'sa yatraitatsvapnyayā carati' ityupakramya 'sve śarīre yathākāmaṃ parivartate' (bṛ. 2.1.18) iti / ataśca śrutyupapattivirodhādbahiṣkulāyaśrutirgauṇī vyākhyātavyayā bahiriva kulāyādamṛtaścaritveti / yo hi vasannapi śarīre na tena prayojanaṃ karoti sa bahiriva śarīrādbhavatīti / sthitigatipratyayabhedo 'pyevaṃ sati vipralambha evābhyupagantavyaḥ / kālavisaṃvādo 'pi ca svapne bhavati rajanyāṃ supto vāsaraṃ bhārate varṣe manyate / tathā muhūrtamātravartini svapne kadācidbahuvarṣapūgānativāhayati / nimittānyapi ca svapne na buddhaye karmaṇe vocitāni vidyante / karaṇosaṃhārāddhi nāsya rathādigrahaṇāya cakṣurādīni santi / rathādinirvartane 'pi kuto 'sya nimeṣamātreṇa sāmarthyaṃ dāruṇī vā / bādhyante caite rathādayaḥ svapnadṛṣṭāḥ prabodhe / svapna eva caite sulabhabādhā bhavanti /

ādyantayorvyabhicāradarśanāt /
ratho 'yamiti hi kadācitsvapne nirdhāritaḥ kṣaṇena manuṣyaḥ saṃpadyate manuṣyo 'yamiti nirdhāritaḥ kṣaṇena vṛkṣaḥ /
spaṣṭaṃ cābhāvaṃ rathādīnāṃ svapne śrāvayati śāstram - ''na tatra rathā na rathayogā na panthāno bhavanti' (bṛ. 4.3.10) ityādi /
tasmānmāyāmātraṃ svapnadarśanam // 3 //

FN: saṃvṛte saṃkīrṇaḥ /

paryetuṃ gantum / viparyetuṃ āgantum /

sūcakaśca hi śruter ācakṣate ca tadvidaḥ | BBs_3,2.4 |

māyāmātratvāttarhi na kaścitsvapne paramārthagandho 'stīti /

netyucyate / sūcakaśca hi svapno bhavati bhaviṣyatoḥsādhvasādhunoḥ / tathāhi śrūyate - 'yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati / samṛddhiṃ tatra jānīyāttasminsvapnadarśane' (chā. 5.2.9) tathā puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti ityevamādibhiḥ svapnairacirajīvitvamāvedyata iti śrāvayati / ācakṣate ca svapnādhyāyavidaḥ - 'kuñjarārohaṇādīni svapne dhanyāni kharayānādīnyadhanyāni' iti / mantradevatādravyaviśeṣanimittāśca kecitsvapnāḥ satyārthagandhino bhavantīti manyante / tatrāpi bhavatu nāma sūcyamānasya vastunaḥ satyatvaṃ, sūcakasya tu strīdarśanāderbhavatyeva vaitathyaṃ bādhyamānatvādityabhiprāyaḥ / tasmādupapannaṃ svapnasya māyāmātratvam / yaduktam 'āha hi' iti tadevaṃ sati bhāktaṃ vyākhyātavyam / yathā lāṅgalaṃ gavādīnudvahatīti nimittamātratvādevamucyate, natu pratyakṣameva lāṅgalaṃ gavādīnudvahati / evaṃ nimittamātratvādevātsupto rathādīnsṛjate sa hi karteti cocyate, natu pratyakṣameva supto rathādīnsṛjati / nimitttvaṃ tvasya rathādipratibhānanimittamodatrāsādidarśanāttannimittabhūtayoḥ sukṛtaduṣkṛtayoḥ kartṛtveneti vaktavyam / apica jāgarite viṣayendriyasaṃyogādādityādijyotirvyatikarāccātmanaḥ svayañjyotiṣṭvaṃ durvivecanamiti tadvivecanāya svapna upanyastaḥ / tatra yadi rathādisṛṣcivacanaṃ śrutyā nīyeta tadā svayañjyotiṣṭvaṃ na nirṇītaṃ syāt / tasmādrathādyabhāvavacanaṃ śrutyā rathādisṛṣṭivacanaṃ tu bhaktyeti vyākhyeyam / etena nirmāṇaśravaṇaṃ vyākhyātam / yadapyuktam - 'prājñamenaṃ nirmātāramāmananti' iti / tadapyasat / śrutyantare 'svayaṃ vihatya svayaṃ nirmāya svena bhāsā jyotiṣā prasvapiti' (bṛ. 4.3.9) iti jīvavyāpāraśravaṇāt / ihāpi 'ya eṣa supteṣu jāgarti' (ka. 5.8) iti prasiddhānuvajjīva evāyaṃ kāmānāṃ nirmātā saṃkīrtyate / tasya tu vākyaśeṣeṇa tadeva śukraṃ tadbrahmeti jīvabhāvaṃ vyāvartya brahmabhāva upadiśyate - 'tattvamasi' (chā. 6.9.4) ityādivaditi na brahmaprakaraṇaṃ virudhyate / nacāsmābhiḥ svapne 'pi prājñavyavahāraḥ pratiṣidhyate / tasya sarveśvaratvātsarvāsvavasthādhiṣṭhātṛtvopapatteḥ / pāramārthikastu nāyaṃ saṃdhyāśrayaḥ sargo viyadādisargavadityetāvatpratipādyate / naca viyadādisargasyāpyātyantikaṃ satyatvamasti /

pratipāditaṃ hi 'tadananyatvamārambhaṇaśabdādibhyaḥ' (bra. sū. 2.1.14) ityatra samastasya prapañcasya māyāmātratvam /
prāktu brahmātmatvadarśanādviyadādiprapañco vyavasthitarūpo bhavati /
saṃdhyāśrayastu prapañcaḥ pratidinaṃ bādhyata iti /
ato vaiśeṣikamidaṃ saṃdhyasya māyāmatratvamuditam // 4 //

parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau | BBs_3,2.5 |

athāpi syātparasyaiva tāvadātmanoṃ'śo jīvo 'gniriva visphuliṅgaḥ / tatraivaṃ sati yathāgnivisphuliṅgayoḥ samāne dahanaprakāśanaśaktī bhavata evaṃ jīveśvarayorapi jñānaiśvaryaśaktī, tataśca jīvasya jñānaiśvaryavaśātsāṃkalpikī svapne rathādisṛṣṭirbhaviṣyatīti / atrocyate- satyapi jīveśvarayoraṃśāṃśibhāve pratyakṣameva jīvasyeśvaraviparītadharmatvam / kiṃ punarjīvasyeśvarasamānadharmatvaṃ nāstyeva / na nāstyeva / vidyamānamapi tattirohitamavidyādivyavadhānāt / tatpunastirohitaṃ satparameśvaramabhidhyāyato yatamānasya jantorvidhūtadhvāntasya timiratiraskṛteva dṛkśaktirauṣadhavīryādīśvaraprasādātsaṃsiddhasya kasyacidevāvirbhavati na svabhāvata eva sarveṣāṃ jantūnām /

kutaḥ - tato hīśvarāddhetorasya jīvasya bandhamokṣau bhavataḥ /
īśvarasvarūpāparijñānādbandhastatsvarūpaparijñānāttu mokṣaḥ /
tathāca śrutiḥ - 'jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśairjanmamṛtyuprahāṇiḥ /
tasyābhidhyānāttṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ' (śve. 1.11) ityevamādyā // 5 //

dehayogādvā so 'pi | BBs_3,2.6 |

kasmātpunarjīvaḥ paramātmāṃśa eva saṃstiraskṛtajñānaiśvaryo bhavati / yuktaṃ tu jñānaiśvaryayoratiraskṛtatvaṃ visphuliṅgasyeva dahanaprakāśanayoriti /

ucyate / satyamevaitat / so 'pi tu jīvasya jñānaiśvaryatirobhāvo dehayogāddehendriyamanobuddhiviṣayavedanādiyogādbhavati / asti cātropamā yathāgnerdahanaprakāśanasaṃpannasyāpyaraṇitasya dahanaprakāśane tirohite bhavato yathā vā bhasmacchannasya / evamavidyāpratyupasthāpitanāmarūpakṛtadehādyupādhiyogāttadavivekabhramakṛto jīvasya jñānaiśvaryatirobhāvaḥ / vāśabdo jīveśvarayoranyatvāśaṅkāvyāvṛttyarthaḥ /

nanvasya eva jīva īśvarādastu tiraskṛtajñānaiśvaryatvātkiṃ dehayogakalpanayā /

netyucyate / nahyanyatvaṃ jīvasyeśvarādupapadyate 'seyaṃ devataikṣata' (chā. 6.3.2) ityupakramya 'anena jīvenātmanānupraviśya' (chā. 6.3.2) ityātmaśabdena jīvasya parāmarśāt / 'tatsatyaṃ sa ātmā tattvamasi śvetaketo' (chā. 6.9.4) iti ca jīvāyopadiśatīśvarātmatvam / ato 'nanya eveśvarājjīvaḥ sedehayogāttirohitajñānaiśvaryo bhavati / ataśca na sāṃkalpikī jīvasya svapne rathādisṛṣṭirghaṭate / yadi ca sāṃkalpikī svapne rathādisṛṣṭiḥ syānnaivāniṣṭaṃ kaścitsvapnaṃ paśyet / nahi kaścidaniṣṭaṃ saṃkalpyate /

yatpunaruktaṃ jāgaritadeśaśrutiḥ svapnasya satyatvaṃ sthāpayatīti na tatsāmyavacanaṃ satyatvābhiprāyaṃ svayañjyotiṣṭvavirodhāt /
śrutyaiva ca svapne rathādyabhāvasya darśitatvāt /
jāgaritaprabhavavāsanānirmitatvāttu svapnasya tattulyanirbhāsatvābhiprāyaṃ tat /
tasmādupapannaṃ svapnasya māyāmātratvam // 6 //

2 tadabhāvādhikaraṇam / sū. 7-8

tadabhāvo nāḍīṣu tacchruter ātmani ca | BBs_3,2.7 |

svapnāvasthā parīkṣitā suṣuptāvasthedānīṃ parīkṣyate / tatraitāḥ suṣuptiviṣayāḥ śrutayo bhavanti / kvacicchrūyate- 'tadyatraitatsuptaḥ samastaḥ svapnaṃ na vijānātyāsu tadā nāḍīṣu sṛpo bhavati' (chā. 8.6.3) iti / anyatra tu nāḍīrevānukramya śrūyate - 'tābhiḥ pratyavasṛpya purītati śete' (bṛ. 2.1.19) iti / tathānyatra nāḍīrevānukramya 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti / tathānyatra 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti / tathānyatra 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti / 'prājñenātmanā saṃpariśvakto na bāhyaṃ kiñcana veda nāntaram' (bṛ. 4.3.21) iti ca / tatra saṃśayaḥ - kimetāni nāḍyādīni parasparanirapekṣāṇi bhinnāni suṣuptisthānānyāhosvitparasparāpekṣayaikaṃ suṣuptisthānamasti / kiṃ tāvatprāptaṃ bhinnānīti / kutaḥ - ekārthatvāt / nahyekārthānīṃ kvacitparasparāpekṣatvaṃ dṛśyate vrīhiyavādīnām / nāḍyādīnāṃ tvekārthatā suṣuptau dṛśyate - 'nāḍīśu sṛpto bhavati' (chā. 8.6.3) 'purītati śete'

(bṛ. 2.1.19) iti ca tatra tatra saptamīnirdeśasya tulyatvāt /

nanu naivaṃ sati saptamīnirdeśo dṛśyate - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti /

naiṣa doṣaḥ / tatrāpi saptamyarthasya gamyamānatvāt / vākyaśeṣo hi tatrāyatanaiṣī jīvaḥ sadupasarpatītyāha - 'anyatrāyatanamalabdhvā prāṇamevopaśrayate' (chā. 6.8.2) iti prāṇaśabdena tatra prakṛtasya sata upādanāt / āyatanaṃ ca saptamyarthaḥ / saptamīnirdeśo 'pi tatra vākyaśeṣe dṛśyate - 'sati saṃpadya na viduḥ sati saṃpadyāmahe' (chā. 6.9.2) iti / sarvatra ca viśeṣavijñānoparamalakṣaṇaṃ suṣuptaṃ na viśiṣyate / tasmādekārtatvānnāḍyādīnāṃ vikalpena kadācitkiñcitsthānaṃ svāpāyopasarpatīti / evaṃ prāpte pratipādyate - tadabhāvo nāḍīṣvātni ceti / tadabhāva iti tasya prakṛtasya svapnadarśanasyābhāvaḥ suṣuptamityarthaḥ / nāḍīṣvātmani ceti samuccayenaitāni nāḍyādīni svāpāyopaiti na vikalpenetyarthaḥ / kutaḥ - tacchruteḥ / tathāhi - sarveṣāmeva nāḍyādīnāṃ tatra tatra suṣuptisthānatvaṃ śrūyate tacca masuccaye saṃgṛhītaṃ bhavati / vikalpe hyeṣāṃ pakṣe bādhaḥ syāt /

nanvekārthatvādvikalpo nāḍyādīnāṃ vrīhiyavādivatyuktam /

netyucyate / nahyekavibhaktinirdeśamātreṇaikārthatvaṃ vikalpaścāpatati / nānārthatvasamuccayayorapyekavibhaktinirdeśadarśanāprāsāde śete paryaṅ ke śeta ityevamādiṣu / tathehāpi nāḍīṣu purītati brahmaṇi ca svapitītyetadupapadyate samuccayaḥ / tathāca śrutiḥ - 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti samuccayaṃ nāḍīnāṃ prāṇasya ca suṣuptau śrāvayatyekavākyopādānāt / prāṇasya ca brahmatvaṃ samadhigatam - 'prāṇastathānugamāt' (bra.sū. 1.1.28) ityatra / yatrāpi nirapekṣā iva nāḍīḥ suptisthānatvena śrāvayati - 'āsu tadā nāḍīṣu sṛpto bhavati' (chā. 8.6.3) iti /

tatrāpi pradeśāntaraprasiddhasya brahmaṇo 'pratiṣedhānnāḍīdvāreṇaiva brahmaṇyevāvatiṣṭhata iti pratīyate / nacaivamapi nāḍīṣu saptamī virudhyate / nāḍīdvārāpi brahmopasarpansṛpta eva nāḍīṣu bhavati / yo hi gaṅgayā sāgaraṃ gacchati gata eva sa gaṅgāyāṃ bhavati / apicātra raśmīnāḍīdvārātmakasya brahmalokamārgasya vivakṣitatvānnāḍīstutyarthaṃ sṛptisaṃkīrtanam / 'nāḍīṣu sṛpto bhavati' (chā. 8.6.3) ityuktvā 'taṃ na kaścana pāpmā spṛśati' (chā. 8.6.3) iti bruvannāḍīḥ praśaṃsati / bravīti ca pāpmasparśābhāve hetum - tejasā nāḍīgatena pittākhyenābhivyāptakaraṇo na bāhyānviṣayānīkṣata ityarthaḥ / athavā tejaseti brahmaṇa evāyaṃ nirdeśaḥ / śrutyantare -' brahmaiva teja eva' (bṛ. 4.4.7) iti tejaḥ śabdasya brahmaṇi pratyuktatvāt / brahmaṇā hi tadā saṃpanno bhavati nāḍīdvāreṇātastaṃ na kaścana pāpmāna spṛśatītyarthaḥ / brahmasamapattiśca pāpmasparśābhāve hetuḥ samadhigataḥ - 'sarve pāpmāno 'ta nivartante 'pahatapāpmā hyeṣa brahmalokaḥ' (chā.

8.4.2) ityādiśrutibhyaḥ / evañca sati pradeśāntaraprasiddhena brahmaṇā suṣuptisthānenānugato nāḍīnāṃ samuccayaḥ samadhigato bhavati / tathā purītato 'pi brahmaprakriyāyāṃ saṃkīrtanāttadanuguṇameva suptisthānatvaṃ vijñāyate - 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti hṛdayākāśe suptisthāne prakṛta idamucyate 'purītati śete' (bṛ. 2.1.19) iti / purītaditi hṛdayapariveṣṭanamucyate / tadantarvartinyāpi hṛdayākāśe śayānaḥ śakyate purītati śeta iti vaktum / prākāraparikṣipte 'pi pure vartamānaḥ prākāre vartata ityucyate / hṛdayākāśasya ca brahmatvaṃ samadhigatam - 'dahara uttarebhyaḥ' (bra.sū. 1.3.14) ityatra / tathā nāḍīpurītatsamuccayo 'pi - 'tābhiḥ pratyavasṛtya purītati śete' (bṛ. 2.1.19) ityekavākyopādānādavagamyate / satprājñayośca prasiddhameva brahmatvam / evametāsu śrutiṣu trīṇyeva suṣuptisthānāni saṃkīrtitāni nāḍyaḥ purītadbrahma ceti / tatrāpi dvāramātraṃ nāḍyaḥ purītacca, brahmaiva tvekaṃ suṣupti sthānam / apica nāḍyaḥ purītadvā jīvasyopādhyādhāra eva bhavati tatrāsya karaṇāni vartanta iti / nahyupādhisaṃbandhamantareṇa svata eva jīvasyādhāraḥ kaścitsaṃbhavati, brahmāvyatirekeṇa svamahimapratiṣṭhitatvāt / brahmādhāratvamapyasya suṣupte naivādhārādheyabhedābhiprāyeṇocyate kathaṃ tarhi tādātmyābhiprāyeṇa / yata āha - 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti / svaśabdenātmābhilapyate, svarūpamāpannaḥ supto bhavatītyarthaḥ / apica na kadācijjīvasya brahmaṇā saṃpattirnāsti svarūpasyānapāyitvāt / svapnajāgaritayostūpādhisaṃparkavaśātpararūpāpattimivāpekṣya tadupaśamātsuṣupteḥ svarūpāpattirvakṣyate / ataśca suptāvasthāyāṃ kadācitsatāṃ saṃpadyate kadācinna saṃpadyata ityayuktam / apica sthānavikalpābhyupagame 'pi viśeṣavijñānopalakṣaṇaṃ tāvatsuṣuptaṃ na kvacidviśiṣyate / tatra sati saṃpannastāvattadekatvānna vijānatīti yuktam / 'ttakena kaṃ vijānīyāt / ' (bṛ. 2.4.14) iti śruteḥ / nāḍīṣu puratīti ca śayānasya na kiñcidavijñāne kāraṇaṃ śakyaṃ vijñātuṃ, bhedaviṣayatvāt 'yatra vā anyadiva syāttatrānyo 'nyatpaśyet' (bṛ. 4.3.31) iti śruteḥ /

nanu bhedaviṣayasyāpyatidūrādikāraṇamavijñāne syāt /

bāḍham / evaṃ syādyadi jīvaḥ svataḥparicchinno 'bhyupagamyate, yathā viṣṇumitraḥ pravāsī svagṛhaṃ na paśyati / natu jīvasyopādhivyatirekeṇa paricchedo vidyate / upādhigatamevātidūrādikāraṇamavijñāna iti yadyucyeta tathāpyupādherupaśāntatvātsatyeva saṃpanno na vijānatīti yuktam / naca vayamiha tulyavannāḍyādisamuccayaṃ pratipādayāmaḥ / nahi nāḍyaḥ suptisthānaṃ purītadvetyanena vijñānena kiñcitprayojanamasti / nahyetadvijñānapratibaddhaṃ kiñcitphalaṃ śrūyate / nāpyetadvijñānaṃ phalavataḥ kasyacidaṅgamupadiśyate / brahma tvanapāyi suptisthānamityetatpratipādayāmaḥ / tena tu vijñānena prayojanamasti jīvasya brahmātmatvāvadhāraṇaṃ svapnajāgaritavyavahāravimuktatvāvadhāraṇaṃ ca / tasmādātmaiva suptisthānam /

ataḥ prabodho 'smāt | BBs_3,2.8 |

yasmāccātmaiva suptisthānamata eva ca kāraṇānnityavadevāsmādātmanaḥ prabodhaḥ svāpādhikāre śiṣyate - 'kuta etadāgāt' (bṛ. 2.1.16) ityasya praśnasya prativacanāvasare 'yathāgneḥ kṣudrā visphuliṅgā vyuccārantyevamevaitasmādātmanaḥ sarve prāṇāḥ' (bṛ. 2.1.20) ityādinā /
'sata āgamya na viduḥ sata āgacchāmahe' (chā. 6.10.2) iti ca /
vikalpyamāneṣu tu suṣuptisthāneṣu kadācinnāḍībhyaḥ pratibudhyate kadācitpurītataḥ kadācidātmana ityaśāsiṣyat /
tasmādapyātmaiva suptisthānamiti // 8 //

3 karmānusmṛtiśabdavidhyadhikaraṇam / sū. 9

sa eva tu karmānusmṛtiśabdavidhibhyaḥ | BBs_3,2.9 |

tasyāḥ punaḥ satsaṃpatteḥ pratibudhyamānaḥ kiṃ ya eva satasaṃpannaḥ sa eva pratibudhyata uta sa vānyo veti cintyate / tatra prāptaṃ tāvadaniyama iti / kutaḥ - yadā hi jalarāśau kaścijjalabinduḥ prakṣipyate jalarāśireva sa tadā bhavati punaruddharaṇe ca sa eva jalabindurbhavatīti duḥsaṃpādam / tadvatsuptaḥ pareṇaikatmāpannaḥ saṃprasīdatatīti na sa eva punarutthātumarhati / tasmātsa eveśvaro vānyo vā jīvaḥ pratibudhyata ityevaṃ prāpta idamāha - sa eva tu jīvaḥ luptaḥ svāsthyaṃ gataḥ punaruttiṣṭhati nānyaḥ / kasmāt / karmānusmṛtiśabdavidhibhyaḥ / vibhajya hetuṃ darśayiṣyāmi / karmaśeṣānuṣṭhānadarśanāttāvatsa evotthātumarhati nānyaḥ / tathāhi - pūrvedyuranuṣṭhitasya karmaṇo 'paredyuḥ śeṣamanutiṣṭhandṛśyate / nacānyena sāmikṛtasya karmaṇo 'nyaḥ śeṣakriyāyāṃ pravarititumarhati / atiprasaṅgāt / tasmādeka eva pūrvedyuraparedyuścaikasya karmaṇaḥ karteti gamyate / itaśca sa evottiṣṭhati yatkāraṇamatīte 'hanyahamado 'drākṣamiti pūrvānubhūtasya paścātsmaraṇamanyasyotthāne nopapadyate / nahyanyadṛṣṭamanyo 'nusmartumarhati / so 'hamasmīti cātmānusmaraṇamātmāntarotthāne nāvakalpate / śabdebhyaśca tasyaivotthānamavagamyate / tathāhi - 'punaḥ pratinyāyaṃ pratiyonyādravati buddhāntāyaiva' (bṛ. 4.3.16) 'sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti' (chā. 8.3.2) 'ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyadbhavanti tadābhavanti'

(chā. 6.9.3) ityevamādayaḥ śabdāḥ svāpaprabodhādhikāre paṭhitā nātmāntarotthāne sāmañjasyamīyuḥ / karmavidyāvidhibhyaścaivamevāvagamyate / anyathā hi karmavidyāvidhayo 'narthakāḥ syuḥ / anyotthānapakṣe hi suptamātro mucyata ityāpadyeta / evaṃ cetsyādvada kiṃ kālāntaraphalena karmaṇā vidyayā vā kṛtaṃ syāt / apicānyotthānapakṣe yadi tāvaccharīrāntare vyavaharaṇamāṇo jīva uttiṣṭhettatratyavyavahāralopaprasaṅgaḥ syāt / atha tatra supta uttiṣṭhetkalpanānarthakyaṃ syāt / yohi yasmiñśarīre suptaḥ sa tasminnotiṣṭhatyanyasmiñśarīre supto 'nyasminnuttiṣṭhatīti ko 'syāṃ kalpanāyāṃ lābhaḥ syāt / atha mukta uttiṣṭhedantavānmokṣa āpadyeta / nivṛttāvidyasya ca punarutthānamupapannam / eteneśvarasyotthānaṃ pratyuktam / nityanivṛttāvidyatvāt / akṛtābhyāgamakṛtavipraṇāśau ca durnivāravanyotthānapakṣe syātām / tasmātsa evottiṣṭhati nānya iti / yatpunaruktaṃ yathā jalarāśau prakṣipto jalabindurnoddhartuṃ śakyata evaṃ sati saṃpanno jīvo notpatpatitumarhatīti, tatparihriyate / yuktaṃ tatra vivekakāraṇābhāvājjalabindoranuddharaṇam / iha tu vidyate vivekakāraṇaṃ karma cāvidyā ceti vaiṣamyam / dṛśyate ca durvivecayorapyasmajjātīyaiḥ kṣīrodakayoḥ saṃsṛṣṭayorhaṃsena vivecanam / apica na jīvo nāma kaścitparasmādanyo vidyate yo jalabinduriva jalarāśeḥ sato vivicyeta /

sadeva tūpādhisaṃparkājjīva ityasakṛtprapañcitam /
evaṃ sati yāvadekopādhigatā bandhānuvṛttistāvadekajīvavyavahāraḥ /
upādhyantaragatāyāṃ tu bandhānuvṛttau jīvāncataravyavahāraḥ /
sa evāyamupādhiḥ svāpaprabodhayorbījāṅ kuranyāyenetyataḥ sa eva jīvaḥ pratibudhyata iti yuktam // 9 //

4 mugdher'dhasaṃpattyadhikaraṇam / sū. 10

mugdher'dhasaṃpattiḥ pariśeṣāt | BBs_3,2.10 |

asti mugdho nāma yaṃ mūrchita iti laukikāḥ kathayanti / satu kimavastha iti parīkṣāyāmucyate / tisrastāvadavasthāḥ śarīrasthasya jīvasya prasiddhā jāgaritaṃ svapnaḥ suṣuptiriti / caturthī śarīrādapasṛptiḥ / natu pañcamīkācidavasthā jīvasya śrutau smṛtau vā prasiddhāsti / tasmāccatasṛṇāmevāvasthānāmanyatamāvasthā mūrchetyevaṃ prāpte brūmaḥ- na tāvanmugdho jāgaritāvastho bhavitumarhati / nahyayamindriyairviṣayānīkṣate / syādetat / iṣukāranyāyena mugdho bhaviṣyati / yatheṣukāro jāgradapīṣvāsaktamanastayā nānyānviṣayānīkṣata evaṃ mugdho musalasaṃpātādijanitaduḥkhānubhavavyagramanastayā jāgradapi nānyānviṣayānīkṣata iti /

na / acetayamānatvāt / iṣukāro hi vyāpṛtamanā bravītīṣumevāhametāvantaṃ kālamupalabhamāno 'bhūvamiti / mugdhastu labdhasaṃjño bravītyandhe tamasyahametāvantaṃ kālaṃ prakṣipto 'bhūvaṃ na kiñcinmayā cetitamiti / jāgrataścaikaviṣayaviṣaktacetaso 'pi deho vidhriyate / mugdhasya tu deho dharaṇyāṃ patati / tasmānna jāgarti nāpi svapnānpaśyati niḥsaṃjñakatvāt / nāpi mṛtaḥ prāṇoṣmaṇorbhāvāt / mugdhe hi jantau mṛto 'yaṃ syānna vā mṛta iti saṃśayānā ūṣmāsti nāstīti hṛdayadeśamālabhante niścayārthaṃ prāṇo 'sti nāstīti ca nāsikādeśam / yadi prāṇoṣmaṇorastitvaṃ nāvagacchanti tato mṛto 'yamityadhyavasāya dahanāyāraṇyaṃ nayanti / atha tu prāṇamūṣmāṇaṃ vā pratipadyante tato nāyaṃ mṛta ityadhyavasāya saṃjñālābhāya bhiṣajyanti / punarutthānācca na diṣṭaṃ gataḥ / nahi yamarāṣṭrātpratyāgacchati / astu tarhi suṣupto niḥsaṃjñatvādamṛtatvācca / na / vailakṣaṇyāt / mugdhaḥ kadācicciramapi nocchvasiti savepathurasya deho bhavati bhayānakaṃ ca vadanaṃ visphārite netre / suṣuptastu prasannavadanastulyakālaṃ punaḥ punarucchvasiti nimīlite asya netre bhavataḥ / nacāsya deho vepate / pāṇipeṣaṇamātreṇa ca suṣuptamutthāpayanti natu mugdhaṃ mudgaraghātenāpi / nimittabhedaśca bhavati mohasvāpayoḥ / musalasaṃpātādinimittatvānmohasya, śramādinimittatvācca svāpasya / naca loke 'sti prasiddhirmugdhaḥ supta iti / pariśeṣādardhasaṃpattirmugdhatetyavagacchāmaḥ / nīḥsaṃjñatvātsaṃpanna itarasmādvailakṣaṇyādasaṃpanna iti / kathaṃ punarardhasaṃpattirmugdhateti śakyate vaktum / yāvatā suptaṃ prati tāvaduktaṃ śrutyā - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti 'atra steno 'steno bhavati' (bṛ. 4.3.22) 'naitaṃ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṃ na dṛṣkṛtam' (chā. 8.4.1) ityādi / jīve hi sukṛtaduṣkṛtayoḥ prāptiḥ sukhitvaduḥkhitvapratyayotpādanena bhavati / naca sukhitvapratyayo duḥkhitvapratyayo vā suṣupte vidyate, mugdhe 'pi tau pratyayau naiva vidyete / tasmādupādhyupaśamātsuṣuptavanmugdhe 'pi katsnasaṃpattireva bhavitumarhati nārdhasaṃpattiriti /

atrocyate - na brūmo mugdher'dhasaṃpattirjīvasya brahmaṇā bhavatīti / kiṃ tarhyardhena suṣuptapakṣasya bhavati mugdhatvamardhenāvasthāntarapakṣasyeti brūmaḥ / darśite ca mohasya svāpena sāmyavaiṣamye / dvāraṃ caitanmaraṇasya / yadāsya sāvaśeṣaṃ karma bhavati tadā vāṅmanase pratyāgacchataḥ / yadā tu niravaśeṣaṃ karma bhavati tadā prāṇoṣmāṇāvapagacchataḥ / tasmādardhasaṃpattiṃ brahmavida icchanti / yattūktaṃ na pañcamī kācidavasthā prasiddhāstīti /

naiṣa doṣaḥ /
kadācitkīyamavastheti na prasiddhā syāt /
prasiddhā caiṣā lokāyurvedayoḥ /
ardhasaṃpattyabhyupagamācca na pañcamī gaṇyata ityanavadyam // 10 //

5 ubhayaliṅgādhikaraṇam / sū. 11-21

na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | BBs_3,2.11 |

yena brahmaṇā suṣuptyādiṣu jīva upādhyupaśamātsaṃpadyate tasyedānīṃ svarūpaṃ śrutivaśena nirdhāryate / santyubhayaliṅgāḥ śrutayo brahmaviṣayāḥ 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ' (chā. 3.14.2) ityelamādāyāḥ saviśeṣaliṅgāḥ / 'asthūlamanaṇvarhrasvamadīrdham' (bṛ. 3.8.8) ityevamādyāśca nirviśeṣaliṅgāḥ / kimāsu śrutiṣūbhayaliṅgaṃ brahmapratipattavyamutānyataraliṅgam / yadāpyanyataraliṅgaṃ tadāpi kiṃ saviśeṣamuta nirviśeṣamiti mīmāṃsyate / tatrobhayaliṅgaśrutyanugrahādubhayaliṅgameva brahmetyevaṃ prāpte brūmaḥ - na tāvatsvata eva parasya brahmaṇa ubhayaliṅgatvamupapadyate /

nahyekaṃ vastu svata eva rūpādiviśeṣopetaṃ tadviparītaṃ cetyādhārayituṃ śakyaṃ virodhāt / astu tarhi sthānataḥ pṛthivyādyupādhiyogāditi / tadapi nopapadyate / nahyupādhiyogādapyanyādṛśasya vastuno 'nyādṛśaḥ svabhāvaḥ saṃbhavati / nahi svacchaḥ sansphaṭiko 'laktakādyupādhiyogādasvaccho bhavati bhramamātratvādasvacchatābhiniveśasya /

upādhīnāṃ cāvidyāpratyupasthāpitatvāt /
ataścānyataraliṅgaparigrahe 'pi samastaviśeṣarahitaṃ nirvikalpameva brahma pratipattavyaṃ na tadviparītam /
sarvatra hi brahmasvarūpapratipādanapareṣu vākyeṣu 'aśabdamasparśamarūpamavyayam' (ka. 3.15 /
muktiko. 2.72) ityevamādiṣvapāstasamastaviśeṣameva brahmopadiśyate // 11 //

FN: sthānaṃ upādhistadyogāt /

na bhedād iti cen na pratyekamatadvacanāt | BBs_3,2.12 |

athāpi syādyaduktaṃ nirvikalpamekaliṅgameva brahma nāsya svataḥ sthānato vobhayaliṅgatvamastīti / tannopapadyate / kasmāt / bhedāt / bhinnā hi pratividyaṃ brahmaṇa ākārā upadiśyante / catuṣpādbrahma ṣoḍaśakalaṃ brahma vāmanītvādilakṣaṇaṃ brahma trailokyaśarīravaiśvānaraśabdoditaṃ brahmetyevañjātīyakāḥ / tasmātsaviśeṣatvamapi brahmaṇo 'bhyupagantavyam /

nanūktaṃ nobhayaliṅgatvaṃ brahmaṇaḥ saṃbhavatīti / ayamapyavirodhaḥ / upādhikṛtatvādākārabhedasya / anyathā hi nirviṣayameva bhedaśāstraṃ prasajyeteti cet /

neti brūmaḥ / kasmāt / pratyekamatadvacanāt / pratyupādhibhedaṃ hyabhedameva brahmaṇaḥ śrāvayati śāstram - 'yaścāyamasyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ śārīrastejomayo 'mṛtamayaḥ puruṣo 'yameva sa yo 'yamātmā' (bṛ. 2.5.1) ityādi / ataśca na bhinnākārayogo brahmaṇaḥ śāstrīya iti śakyate vaktum / bhedasyopāsanārthatvādabhede tātparyāt /

api caivam eke | BBs_3,2.13 |

apicaivaṃ bhedadarsananindāpūrvakamabhedadarśanamevaike śākhinaḥ samāmananti - 'manasaivedamāptavyaṃ neha nānāsti kiñcana /
mṛtyoḥ sa mṛtyupamāpnoti ya iha nāneva paśyati' (ka. 4.11) iti /
tathānyepi 'bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ trividhaṃ brahma me tat' (śve. 1.12) iti samastasya bhogyabhoktṛniyantṛlakṣaṇasya prapañcasya brahmaikasvabhāvatāmadhīyate // 13 //

kathaṃ punarākāravadupadeśinīṣvanākāropadeśinīṣu ca brahmaviṣayāsu śrutiṣu satīṣvanākārameva brahmāvadhāryate na punarviparītamti / ata uttaraṃ paṭhati -

arūpavadeva hi tatpradhānatvāt | BBs_3,2.14 |

rūpādyākārarahitameva brahmāvadhārayitavyaṃ na rūpādimat / kasmāt / tatpradhānatvāt / ''asthūlamanaṇvarhrasvamadīrdham' (bṛ. 3.8.8) 'aśabdamasparśamarūpamavyayam' (kaṭha. 3.15 / mukti. 2.72) 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) 'divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ'' (muṇḍa. 2.1.2), 'tadetadbrahmāpūrvamanaparamanantaramabrahmamayamātmā brahagma sarvānabhūḥ' (bṛ. 2.5.19) ityevamādīni vākyāni niṣprapañcabrahmātmatattvapradhānāni narthāntarapradhānānītyetatpratiṣṭhāpitaṃ 'tattu samanvayāt' (bra.sū. 1.1.4) ityatra /

tasmādevañjātīyakeṣu vākyeṣu yathāśrutaṃ nirākārameva brahmāvadhārayitavyam / itarāṇi tvākārapavadbrahmaviṣayāṇi vākyāni na tatpradhānāni /

upāsanāvidhipradhānāni hi tāni teṣvasati virodhe yathāśrutamāśrayitavyam /
sati tu virodhe tatpradhānānyatatpradhānebhyo balīyāṃsi bhavantīti /
eṣa vinigamanāyāṃ hetuḥ /
yenobhayīṣvapi śrutiṣu satīṣvanākārameva brahmāvadhāryate na punarviparītamiti // 14 //

kā tarhyākāravadviṣayāṇāṃ śrutīnāṃ gatirityata āha -

prakāśavaccāvaiyarthyāt | BBs_3,2.15 |

yathā prakāśaḥ sauraścāndramaso vā viyadvyāpyāvatiṣṭhamāno 'ṅgulyādyupādhisaṃbandhātteṣvṛjuvakrādibhāvaṃ pratipadyamāneṣu tadbhāvamiva pratipadyate / evaṃ brahmāpi pṛthivyādyupādhisaṃbandhāttadākāratāmiva pratipadyate tadālambano brahmaṇa ākāraviśeṣopadeśa upāsanārtho na virudhyate / evamavaiyarthyamākāravadbrahmaviṣayāṇāmapi vākyānāṃ bhaviṣyati / nahi vedavākyānāṃ kasyacidarthavattvaṃ kasyacidanarthavattvamiti yuktaṃ pratipattuṃ pramāṇatvāviśeṣāt /

nanvevamapi yatpurastātpratijñātaṃ nopādhiyogādapyubhayaliṅgatvaṃ brahmaṇo 'stīti tadvirudhyate /

neti brūmaḥ /
upādhinimittasya vastudharmatvānupapacatteḥ /
upādhīnāṃ cāvidyāpratyupasthāpitatvāt /
satyāmeva ca naisargikyāmavidyāyāṃ lokavedavyavahārāvatāra iti tatra tatrāvocāma // 15 //

āha ca tanmātram | BBs_3,2.16 |

āha ca śrutiścaitanyamātraṃ vilakṣaṇarūpāntararahitaṃ nirviśeṣaṃ brahma - 'sa yathā saindhavaghano 'ntaro 'bāhyaḥ kṛtsno rasaghana evaivaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13) iti /
etaduktaṃ bhavati - nāsyātmano 'ntarbahirvā caitanyādanyadrūpamasti lavaṇarasa eva nirantaro bhavati na rasāntaraṃ tathaiveti // 16 //

FN: saindhavaghano lohapiṇḍaḥ /

darśayati cātho api smaryate | BBs_3,2.17 |

darśayati ca śrutiḥ pararūpapratiṣedhenaiva brahma nirviśeṣatvāt- 'athāta ādeśo neti neti' (bṛ. 2.3.6) iti, 'anyadeva tadviditādatho aviditādadhi (ke. 1.3) 'yato vāco nivartante aprāpya manasā saha' (tai. 2.4.1) ityevamādyā / bāṣkalinā ca bādhvaḥpṛṣṭaḥ sannavacanenaiva brahma provāceti śrūyate - 'sa hovācādhīhi bho iti sa tūṣṇīṃ babhūva taṃ ha dvitīye vā tṛtīye vā vacana uvāca brūmaḥ khalu tvaṃ tu na vijānāsi / upaśānto 'yamātmā' iti / tathā smṛtiṣvapi parapratiṣedhenaivopadiśyate - 'jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute / anādimatparaṃ brahma na sattannāsaducyate' (13.12) ityevamādyāsu / tathā viśvarūpadharo nārāyaṇo nāradamuvāceti smaryate - 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada / sarvabhūtaguṇairyuktaṃ naivaṃ māṃ jñātumarhasi' iti /

FN: adhi anyat / upaśānto nirastadvaitaḥ /

ata eva copamā sūryakādivat | BBs_3,2.18 |

yata eva cāyamātmā caitanyarūpo nirviśeṣo vāṅmanasātītaḥ parapratiṣedhopadeśyo 'ta eva cāsyopādhinimittapāramārthikīṃ viśeṣavattābhipretya jalasūryakādivadityupamopādīyate mokṣaśāstreṣu - 'yathā hyajaṃ jyotirātmā vivasvānapo bhinnā bahudhaiko 'nugacchan /
upādhinā kriyate bhedarūpo devaḥ kṣetreṣvevamajoyamātmā' iti /
'eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
ekadhā bahudhā caiva dṛśyate jalacandravat' (bra.biṃ 12) ityevamādiṣu // 18 //

atra pratyavasthīyate -

ambuvadagrahaṇāt tu na tathātvam | BBs_3,2.19 |

na jalasūryakāditulyatvamihopapadyate tadvadagrahaṇāt /
sūryādibhyo hi mūrtebhyaḥ pṛthagbhūtaṃ viprakṛṣṭadeśaṃ mūrtaṃ gṛhyate tatra yuktaḥ sūryādipratibimbodayaḥ /
natvātmā mūrto nacāsmātpṛthagbhūtā viprakṛṣṭadeśāścopādhayaḥ sarvagatatvātsarvānanyatvācca /
tasmādayukto 'yaṃ dṛṣṭānta iti // 19 //

atra pratividhīyate -

vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam | BBs_3,2.20 |

yukta eva tvayaṃ dṛṣṭānto vivakṣitāṃśasaṃbhavāt / nahi dṛṣṭāntadārṣṭrāntikayoḥ kvacitkañcidvivakṣitāṃśaṃ mukattvā sarvasārūpyaṃ kenaciddarśayituṃ śakyate / sarvasārūpye hi dṛṣṭāntadārṣṭrāntikabhāvoccheda eva syāt / nacedaṃ svamanīṣayā jalasūryakājadidṛṣṭāntapraṇayanam / śāstrapraṇītasya tvasya prayojanamātramupanyasyate / kiṃ punaratra vivakṣitaṃ sārūpyamiti /

taducyate - vṛddhihrāsabhāktvamiti /
jalagataṃ hi sūryapratibimbaṃ jalavṛddhau vardhate jalahrāse hrasati jalacalane calati jalabhede bhidyata ityevaṃ jaladharmānuyāyi bhavati natu paramārthataḥ sūryasya tathātvamasti /
evaṃ paramārthato 'vikṛtamekarūpamapi sadbrahma dehādyupādhyantarbhāvādbhajata ivopādidharmānvṛddhirhrāsādīn /
evamubhayordṛṣṭāntadārṣṭrāntikayoḥ sāmañjasyādavirodhaḥ // 20 //

darśanāc ca | BBs_3,2.21 |

darśayati ca śrutiḥ parasyaiva brahmaṇo dehādiṣūpādhiṣvantaranupraveśam - 'puruścakre dvipadaḥ puruścakre catuśpadaḥ / puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśat' (bṛ. 2.5.18) iti / 'anena jīvenātmanānupraviśya' (chā. 6.3.2) iti ca / tasmādyuktametat - 'ata eva caipamā sūryakādivat' (bra.sū. 3.2.18) iti / tasmānnirvikalpakaikaliṅgameva brahma nobhayaliṅgaṃ viparītaliṅgaṃ ceti siddham / atra keciddve adhikaraṇe kalpayanti / prathamaṃ tāvat- kiṃ pratyastamitāśeṣaprapañcamekākāraṃ brahmota prapañcavadanekākāropetamiti / dvitīyaṃ tu - sthite pratyastamitaprapañcatve kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamiti / atra vayaṃ vadāmaḥ - sarvathāpyānarthakyamadhikaraṇāntarārambhasyeti / yadi tāvadanekaliṅgatvaṃ parasyabrahmaṇo nirākartavyamityayaṃ prayāsastatpūrveṇaiva na sthānato 'pi ityanenādhikaraṇena nirākartavyamityayamuttaramadhikaraṇaṃ prakāśavacca etadvyarthameva bhavet / naca sallakṣaṇameva bhma na bodhalakṣaṇamiti śakyaṃ vaktum / vijñānaghana evetyādiśrutivaiyarthyaprasaṅgāt / kathaṃ vā nirastacaitanyaṃ brahma cetanasya jīvasyātmatvenopadiśyeta / nāpi bodhalakṣaṇameva brahma na sallakṣaṇamiti śakyaṃ vaktum astītyevopalabdhavyaḥ (pha. 6.13)

ityādiśrutivaiyarthyaprasaṅgāt / kathaṃ vā nirastasattāko bodho 'bhyupagamyeta / nāpyubhayalakṣaṇameva brahmeti śakyaṃ vaktum / pūrvābhyupagamavirodhaprasaṅgāt / sattāvyāvṛttena ca bodhena bodhavyāvṛttayā ca sattayopetaṃ brahma pratijānānasya tadeva pūrvādhikaraṇapratiṣiddhaṃ saprapañcatvaṃ brahmaṇaḥ prasajyeta /

śrutatvādadoṣa iti cet /

na / ekasyānekasvabhāvatvānupapatteḥ / atha sattaiva bodho bodha eva ca sattā nānayoḥ parasparavyāvṛttirastīti yadyucyeta tathāpi kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamityevaṃ vikalpo nirālambana eva syāt / sūtrāṇi tvekādhikaraṇatvenaivāsmābhirnītāni / apica brahmaviṣayāsu śrutiṣvākāravadanākārapratipādanena vipratipannasvānākāre brahmaṇi parigṛhīte 'vaśyaṃ vaktavyetarāsāṃ śrutīnāṃ gatiḥ / tādarthyena prakāśavaccetyādīni sūtrāṇyarthavattarāṇi saṃpadyante /

yadyapyāhurākāravādinyo 'pi śrutayaḥ prapañcapravilayamukhenānākārapratipattyarthā eva na pṛthagarthā iti tadapi na samīcīnamiva lakṣyate / katham / ye hi paravidyādhikāre kecitprapañcā ucyante yathā - 'yuktā hyasya harayaḥ śatā deśetyaya vai harayo 'yaṃ vai sahasrāṇi bahūni cānantāni ca' (bṛ. 2.5.19) ityevamādayaste bhavanti pravilayārthāḥ 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' (bṛ. 2.5.19) ityupasaṃhārāt / ye punarupāsanādhikāre prapañcā ucyante yathā 'manomayaḥ prāṇasīro bhārūpaḥ' (chā. 3.14.2) ityevamādayo na teṣāṃ pravilayārthatvaṃ nyāyyam / 'sa kratuṃ kurvīta' (chā. 3.14.1) ityevañjātīyakena prakṛtenaivopāsanavidhinā teṣāṃ saṃbandhāt / śrutyā caivañjātīyakānāṃ guṇānāmupāsanārthatve 'vakalpyamāne na lakṣaṇayā pravilayārtatvamavakalpate / sarveṣāṃ ca sādhāraṇe pravilayārthatve sati 'arūpavadeva hi tatpradhānatvāt' (bra. sū. 3.2.14) iti vinigamanakāraṇavacanamanavakāśaṃ syāt / phalamapyeṣāṃ yathopadeśaṃ kvacidduritakṣayaḥ kvacidaiśvaryaprāptiḥ kvacitkramamuktirityavagamyata evetyataḥ pārthagartyamevopāsanāvākyānāṃ brahmavākyānāṃ ca nyāyyaṃ naikavākyatvam / kathaṃ caiṣāmekavākyatotprekṣyata iti vaktavyam /

ekaniyogapratīteḥ prayājadarśapūrṇamāsavākyavaditi cet /

na / brahmavākyeṣu niyogābhāvāt / vastumātraparyavasāyīni hi brakahmavākyāni na niyogopadeśīnītyetadvistare pratiṣṭhāpitaṃ 'tattu samanvayāt (bra. sū. 1.1.4) ityatra / kiṃviṣayaścātra niyogo 'bhipreyata iti vaktavyam / puruṣo hi niyujyamānaḥ kurviti svavyāpāre kasmiṃścinniyujyate /

nanu dvaitaprapañcavilayo na yogaviṣayo bhaviṣyati / apravilāpite hi dvaitaprapañce brahmatattvāvabodho na bhavatyato brahmatattvāvabodhapratyanīkabhūto dvaitaprapañcaḥ pravilāpyaḥ / yathā svargāmasya yāgo 'nuṣṭhātavya upadiśyata evamapavargakāmasya prapañcapravilayaḥ / yathāca tamasi vyavasthitaṃ ghaṭāditattvamavabubhutsamānena tatpratyanīkabhūtaṃ tamaḥ pravilāpyata evaṃ brahmatattavamavabubhutsamānena tatpratyanīkabhūtaḥ prapañcaḥ pravilāpayitavyaḥ / brahmasvabhāvo hi prapañco na prapañcasvabhāvaṃ brahma, tena nāmarūpaprapañcapravilāpanena brahmatattvāvabodho bhavatīti /

atra vayaṃ pṛcchāmaḥ - ko 'yaṃ prapañcapravilayo nāma / kimagnipratāpasaṃparkādghṛtakāṭhinyapravilaya iva ppapañcapravilayaḥ kartavya āhosvidekasmiṃścandre timirakṛtānekacandraprapañcavadavidyākṛto brahmaṇi nāmarūpaprapañco vidyayā pravilāpitavya iti / tatra tāvadvidyāmano 'yaṃ prapañco dehādilakṣaṇa ādhyatmiko bāhyaśca pṛthivyādilakṣaṇaḥ pravilāpayitavya ityucyeta sa puruṣamātreṇāśakyaḥ pravilāpayitumiti tatpravilayopadeśo 'śakyaviṣaya eva syāt / ekena cādimuktena pṛthivyādipravilayaḥ kṛta itīdānīṃ pṛthivyādiśūnyaṃ jagadabhaviṣyat / athāvidyādhyasto brahmaṇyekasminnayaṃ prapañco vidyayā pravilāpyata iti brūyāt / tato brahmaivāvidyādhyastaprapañcapratyākhyānenāvedayitavyam ekamevādvitīyaṃ brahma, tatsatyaṃ sa ātmā tatvamasi (chā. 6.8.7) iti tasminnāvedite vidyā svayamevotpadyate tayā cāvidyā bādhyate.

tataścāvidyadhyastaḥ sakalo 'yaṃ nāmarūpaprapañcaḥ svapnaprapañcavatpravilīyate / anāvedite tu brahmaṇi brahmavijñānaṃ kuru prapañcapravilayaṃ ceti śatakṛtvo 'pyukte, na brahmavijñānaṃ prapañpapravilayo vā jāyate /

nanvāvedite brahmaṇi tadvijñānaviṣayaḥ prapañcavilayaviṣayo vā niyogaḥ syāt /

na / niṣprapañcabrahmātmatvāvedanenaivobhayasiddheḥ / rajjusvarūpaprakāśanenaiva hi tatsvarūpavijñānamavidyādhyastasarpādiprapañcapravilayaśca bhavati / naca kṛtameva punaḥ kriyate / niyojyoñapi ca prapañcāvasthāyāṃ yo 'vagamyate jīvo nāma sa prapañcasyaiva vā syādbrahmapakṣasyaiva vā / prathame vikalpe niṣprapañcabrahmatattvapratipādanena pṛthivyādivajjīvasyāpi pravilāpitatvātkasya prapañcavilaye niyoga ucyeta kasya vā niyoganiṣṭhatayā mokṣo 'vāptavya ucyeta / dvitīye 'pi brahmaivāniyojyasvabhāvaṃ jīvasya svarūpaṃ jīvatvaṃ tvavidyākṛtameveti pratipādite brahmaṇi niyojyābhāvānniyogābhāva eva / draṣṭavyādiśabdā api paravidyādhikārapaṭhitāstattvābhimukhīkaraṇapradhānā na tatvāvabodhavidhipradhānā bhavanti / loke 'pīdaṃ paśyedamākārṇayeti caivañjātīyakeṣu nirdeśeṣu praṇidhānamātraṃ kurvityucyate na sākṣājjñānameva kurviti / jñeyābhimukhasyāpi jñānaṃ kadācijjāyate kadācinna jāyate tasmāttaṃ prati jñānaviṣaya eva darśayitavyo jñāpayitukāmena / tasmindarśite svayameva yathāviṣayaṃ yathāpramāṇaṃ ca jñānamutpadyate / naca pramāṇāntareṇānyathāprasiddher'the 'nyathājñānaṃ niyuktasyāpyupapadyate / yadi punarniyukto 'hamityanyathā jñānaṃ kuryānna tu tajjñānaṃ kiṃ tarhi mānasī sā kriyā / svayameva cedanyathotpadyeta bhrāntireva syāt / jñānaṃ tu pramāṇajanyaṃ yathābhūtaviṣayaṃ ca na tanniyogaśatenāpi kārayituṃ śakyate / naca pratiṣedhenāpi vārayituṃ śakyate / nahi tatpuruśatantraṃ, vastutantrameva hi tat / ato 'pi niyogābhāvaḥ / kiñcānyanniyoganiṣṭhatayaiva paryavasyāmnāye yadabhyupagatamaniyojyabrahmātmatvaṃ jīvasya tadapramāṇakameva syāt / atha śāstramevāniyojyabrahmātmatvamapyācakṣīta tadavabodhe ca puruṣaṃ niyuñjīta tato brahmaśāstrasyaikasya dvyarthaparatā viruddhārthaparatā ca prasajyetām / niyogaparatāyāṃ ca śrutahāniraśrutakalpanā karmaphalavanmokṣasyādṛṣṭaphalatvamanityatvaṃ cetyevamādayo doṣā na kenacitparihartuṃ śakyāḥ / tasmādavagataniṣṭhānyeva brahmavākyāni na niyoganiṣṭhāni / ataścaikaniyogapratīterekavākyatetyayuktam / abhyupagamyamāne 'pi ca brahmavākyechu niyogasadbhāve tadekatvaṃ niṣprapañcopadeśeṣu saprapañcopajadeśeṣu cāsiddham / nahi śabdāntarādibhiḥ pramāṇairniyogabhede 'vagamyamāne sarvatraikā niyoga iti śakyamāśrayitum / prayājadarśapūrṇamāsavākyechu tvadhikārāṃśenābhedādyuktamekatvam / natviha saguṇanirguṇacodanāsu kaścidekatvādhikīrāṃso 'sti /

nahi bhārūpatāvādayo guṇāḥ prapañcapravilayopakāriṇaḥ /
nāpi prapañcapravilayo bhārūpatvādiguṇopakārī, parasparavirodhitvāt /
nahi kṛtsnaprapañcapravilāpanaṃ prapañcaikadeśāpekṣaṇaṃ caikasmindharmiṇi yuktaṃ samāveśayitum /
tasmādasmādukta eva vibhāga ākāravadanākāropadeśānāṃ yuktatara iti // 21 //

FN: asya jīvabhāvaṃ prāptasyeśvarasya daśa harayo viṣayā indriyāṇi vā /

taṃ jñānārthinam /

bhinnavākyārthaviṣayaḥ śabdaḥ śabdāntaram /

6 prakṛtaitāvattvādhikaraṇam / sū. 22-30

prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ | BBs_3,2.22 |

'dve vāva brahmaṇo rūpe mūrtaṃ caivāmūrtaṃ ca' (bṛ. 2.3.1) ityupakramya pañcamahābhūtāni dvairāśyena pravibhajyāmabartarasasya ca puruṣaśabdoditasya mahārajanādīni rūpāṇi darśayitvā punaḥ paṭhyate - 'athāta ādeśo neti neti nahyetasmāditi netyanyatparamasti' (bṛ. 2.3.6) iti / tatra ko 'syapratiṣedhasya viṣaya iti jijñāsāmahe / nahyatredaṃ taditi viśeṣitaṃ kiñcitpratiṣedhyamupalabhyate / itiśabdena tvatra pratiṣedhyaṃ kimapi samarthyate neti netītiparatvānnañprayogasya / itiśabdāśrayaṃ saṃnihitālaṃbana evaṃśabdasamānavṛttiḥ prayujyamāno dṛśyate iti ha smopādhyāyaḥ kathayati ityevamādiṣu / saṃnihitaṃ cātra prakaraṇasāmarthyādrūpadvayaṃ saprapañcaṃ brahmaṇastacca brahmayasyaite dve rūpe / tatra naḥ saṃśaya upajāyate - kimayaṃ pratiṣedho rūpe rūpāvaccobhayamapi pratiṣedhatyāhosvidekataram / yadāpyekataraṃ tadāpi kiṃ brahma pratiṣedhati rūpe pariśiṣṭyāhosvidrūpe pratiṣedhati brahma pariśinaṣṭīti / tatra prakṛtatvāviśeṣādubhayamapi pratiṣedhatītyāśaṅkāmahe / dvau caitau pratiṣedhau dvirnetiśabdaprayogāt / tayorekena saprapañcaṃ brahmaṇo rūpaṃ pratiṣidhyate 'pareṇa rūpavadbrahmeti bhavati matiḥ / athavā brahmaiva rūpavatpratiṣidhyate taddhi vāṅmanasātītatvādasaṃbhāvyamānasadbhāvaṃ pratiṣedhārham / natu rūpaprapañcaḥ pratyakṣādigocaratvātpratiṣedhārhaḥ / abhyāsastvādarārtha iti / evaṃ prāpte brūmaḥ / - na tāvadubhayapratiṣedha upapadyate śūnyavādaprasaṅgāt / kiñciddhi paramārthamālambyārthaḥ pratiṣidhyate yathā rajjvādiṣu sarpādayaḥ / tacca pariśiṣyamāṇe kasmiṃścidbhāve 'vakalpate / ubhayapratiṣedhe tu ko 'nyo bhāvaḥ pariśeṣyāt / apariśiṣyamāṇe cānyasminya itaraḥ pratiṣeddhumārabhyate pratiṣeddhumaśakyatvāttasyaiva paramārthatvāpatteḥ pratiṣedhānupapattiḥ / nāpi brahmapratiṣedha upapadyate ''brahma te bravāṇi' (bṛ. 2.1.1) ityādyupakramavirodhāt / 'asanneva sa bhavati / asadbrahmeti veda cet' (taitti. 2.6.1) ityādinindāvirodhāt / 'astītyevopalabdhavyaḥ' (kaṭha. 6.13) ityavadhāraṇavirodhāt / sarvavedāntavyākopaprasaṅgācca /

vāṅmanasātītatvamapi brahmaṇo nābhāvābhiprāyeṇābhidhīyate / nahi mahatā parikarabandhena 'brahmavidāpnoti param' (tai. 2.1.1), 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1.1) ityevamādinā vedānteṣu brahmapratipādya tasyaiva punarabhāvo 'bhilapyeta / prakṣālanāddhi paṅ kasya dūrādasparśaṃ varam iti hi nyāyaḥ / pratipādanaprakriyā tveṣā 'yato vāco nivartante / aprāpya manasā saha' (tai. 2.4.1) iti / etaduktaṃ bhavati - vāṅmanasātītamaviṣayāntaḥpāti pratyagātmabhūtaṃ nityaśuddhabuddhamuktasvabhāvaṃ brahmeti / tasmādbrahmaṇo rūpaprapañcaṃ pratiṣedhati pariśinaṣṭi brahmetyabhyupagantavyam / tadetaducyate prakṛtaitāvattvaṃ hi pratiṣedhatīti / prakṛtaṃ yadetāvadiyattāparicchinnaṃ mūrtāmūrtalakṣaṇaṃ brahmaṇo rūpaṃ tadeṣa śabdaḥ pratiṣedhati / taddhi prakṛtaṃ prapañcitaṃ ca pūrvasminagranthe 'dhidaivatamadhyātmaṃ ca tajjanitameva ca vāsanālabkṣaṇamaparaṃ rūpamamūrtarasabhūtaṃ puruṣaśabdoditaṃ liṅgātmavyapāśrayaṃ mahājanādyupamābhirdarśitam / amūrtarasasya puruṣasya cakṣurgrāhyarūpayogitvānupapatteḥ / tadetatsaprapañcaṃ brahmaṇo rūpaṃ saṃnihitālambanenetikaraṇena pratiṣedhakaṃ nañaṃ pratyupanīyata iti gamyate / brahma tu rūpaviśeṣaṇatvena ṣaṣṭhyā nirdiṣṭaṃ pūrvasmingranthe na svapradhānatvena / prapañcite ca tadīye rūpadvaye rūpavataḥ svarūpajijñāsāyāmidamupakrāntam 'athāta ādeśo neti neti'' (bṛ. 2.3.6) iti / tatra kalpitarūpapratyākhyānena brahmaṇaḥ svarūpāvedanamidamiti nirṇīyate / tadāspadaṃ hīdaṃ samastaṃ kāryaṃ neti netīti pratiṣiddham / yuktaṃ ca kāryasya vācārambhaṇasabdhādibhyo 'sattvamiti neti netīti pratiṣedhanaṃ na tu brahmaṇaḥ / karvakalpanāmūlatvāt / nacātreyamāśaṅkā kartavyā - kathaṃ hi śāstraṃ svayameva rūpadvayaṃ darśayitvā svayameva punaḥ pratiṣedhati - 'prakṣālanāddhi paṅ kasya dūrādasparśanaṃ varam' iti / yato nedaṃ śāstraṃ pratipādyatvena brahmaṇo rūpadvayaṃ nirdiśati, lokaprasiddhaṃ tvidaṃ rūpadvayaṃ brahmaṇi kalpitaṃ parāmṛśati pratiṣedhyatvāya śuddhabrahmasvarūpapratipādanāya ceti niravadyam / dvau caitau pratiṣedhau yathāsaṃkhyanyāyena dve api mūrtāmūrte pratiṣedhataḥ / yadvā pūrvaḥ pratiṣedho bhūtarāśiṃ pratiṣedhatyuttaro vāsanārāśim / athavā 'neti neti' (bṛ. 2.3.6) iti vīpseyamitīti yāvatkiñcidutprekṣyate tatsarvaṃ na bhavatītyarthaḥ / parigaṇitapratiṣedhe hi kriyamāṇe yadi naitadbrahma kimanyadbrahma bhavediti jijñāsā syāt / vāpsāyāṃ tu satyāṃ samastasya viṣayajātasya pratiṣedhādaviṣayaḥ pratyagātmā brahmeti jijñāsā nivartate / tasmātprapañcameva brahmaṇi kalpitaṃ pratiṣedhati pariśnaṣṭi brahmeti nirṇayaḥ / itaścaiṣa eva nirṇayaḥ / yatastataḥ pratiṣedhādbhūyo bravīti 'anyatparamasti' (bṛ. 2.3.6) iti / abhāvāvāsane hi pratiṣedhe kriyamāṇe kimanyatparamastīti brūyāt / tatraiṣākṣarayojanā - neti netīti brahmādiśya tamevādeśaṃ punarnirvakti / neti netītyasya kor'thaḥ / nahyetasmādbrahmaṇo vyatiriktamastītyato neti netītyucyate na punaḥ svayameva nāstītyarthaḥ / tacca darśayatyanyatparamapratiṣiddhaṃ brahmāstīti / yadā punarevamakṣarāṇi yojyante nahyetasmāditi neti neti /

nahi prapañcapratiṣedharūpādādeśanādanyatparādeśanaṃ brahmaṇo 'stīti / tadā tato bravīti ca bhūya ityetannāmadheyaviṣayaṃ yojayitavyam /

atha nāmadheyam - 'satyasya satyamiti prāṇa vai satyaṃ teṣāmeṣa satyam' (bṛ. 2.1.20) iti hi bravītiti /
tacca brahmāvasāne pratiṣedhe samañjasaṃ bhavati /
abhāvāvasāne tu pratiṣedhe kiṃ satyasya satyamityucyeta /
tasmādbrahmāvasāno 'yaṃ pratiṣedho nābhāvāvasāna ityadhyavasyāmaḥ // 22 //

FN: pṛthivyaptejorūpaṃ bhūtatrayaṃ mūrtaṃ, vāyvākāśarūpaṃ cāmūrtamiti dvirāśitvena /

mahārājanaṃ haridrā /

tadavyaktamāha hi | BBs_3,2.23 |

yatpratiṣiddhātprapañcajātādanyatparaṃ brahma tadasti cetkasmānna gṛhyata iti /
ucyate - tadavyaktamanindriyagrāhyaṃ sarvadṛśyasākṣitvāt /
āha hyevaṃ śrutiḥ 'na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā' (muṇḍa. 3.1.8) 'sa eṣa neti netyātmāgṛhyo nahi gṛhyate' (bṛ. 3.9.23) yattadadreśyamagrāhyam (muṇḍa. 1.1.6) 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane' (tai. 2.7.1) ityādyā /
smṛtirapi - 'avyakto 'yamacintyo 'yamavikāryo 'yamucyate' (bha. gī. 2.25) ityādyā // 23 //

api ca saṃrādhane pratyakṣānumānābhyām | BBs_3,2.24 |

apicainamātmānaṃ nirastasamastaprapañcamavyaktaṃ saṃrādhanakāle paśyanti yoginaḥ / saṃrādhanaṃ ca bhaktidhyānapraṇidhānādyanuṣṭhānam / kathaṃ punaravagamyate saṃrādhanakāle paśyantīti / pratyakṣānumānābhyāṃ śrutismṛtibhyāmityarthaḥ / tathāhi śrutiḥ - 'parāñci khāni vyatṛṇatsvayaṃ bhūtasmātparāṅpaśyati nāntarātman /

kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan' (ka. 4.1) iti /
'jñānaprasādena viśuddhasattvastatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ' (mu. 3.1.8) iti caivamādyā /
smṛtirapi - 'yaṃ vinidrā jitaśvāsāḥ saṃtuṣṭāḥ saṃyatendriyāḥ /
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //

yoginastaṃ prapaśyanti bhagavantaṃ sanātanam' iti caivamādyā // 24 //

FN: svayaṃbhūrīśvaraḥ khānīndriyāṇi parāñci anātmagrāhakāṇi kṛtvā vyatṛmat nāsitavān / āvṛttacakṣurniruddhendriyaḥ / vinidrā vitamaskāḥ / yuñjānaḥ dhyāyinaḥ / yogalabhya ātmāyogātmā /

nanu saṃrādhyasaṃrādhakabhāvābhyupagamātparetarātmanoranyatvaṃ syāditi / netyucyate -

prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt | BBs_3,2.25 |

yathā prakāśākāśasavitṛprabhṛtayo 'ṅgulikarakodakaprabhṛtiṣu karmasūpādhibhūteṣu saviśeṣā ivāvabhāsante, naca svābhāvikīmaviśeṣātmatāṃ jahati, evamupādhinimitta evāyamātmabhedaḥ svatatvaikātmyameva /
tathāhi - vedānteṣvabhyāsenāsakṛjjīvaprājñayorabhedaḥ pratipādyate // 25 //

ato 'nantena tathā hi liṅgam | BBs_3,2.26 |

ataśca svābhāvikatvādabhedasyāvidyākṛtatvācca bhedasya vidyayāvidyāṃ vidhūya jīvaḥ pareṇānantena prājñenātmanekatāṃ gacchati /
tathāhi liṅgam - 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (mu. 3.2.9) 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) ityādi // 26 //

ubhayavyapadeśāttvahikuṇḍalavat | BBs_3,2.27 |

tasminneva saṃrādhyasaṃrādhakabhāve matāntaramupanyasyati svamataviśuddhaye / kvacijjīvaprājñayorbhedo vyapadiśyate 'tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ' (muṇḍa. 3.1.8) iti dhyātṛdhyātavyatvena draṣṭṛdraṣṭavyatvena ca / parātparaṃ puruṣamupaiti divyam (mu. 3.2.8) iti gantṛgantavyatvena /

kvacittu tayorevābhedo vyapadiśyate 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) 'eṣa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'eṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.3) iti /
tatraivamubhayavyapadeśe sati yadyabheda evaikāntato gṛhyate bhedavyapadeśo nirālambana eva syāt /
ata ubhayavyapadeśadarśanādahikuṇḍalavadatra tattvaṃ bhavitumarhati /
yathāhirityabhedaḥ kuṇḍalābhogaprāṃśutvādīnīti tu bheda evamihāpīti // 27 //

prakāśāśrayavadvā tejastvāt | BBs_3,2.28 |

athavā prakāśāśrayavadetatpratipattavyam /
yathā prakāśaḥ savitrastadāśrayaśca savitā nātyantabhinnāvubhayorapi tejastvāviśeṣāt /
atha ca bhedavyapadeśabhājau bhavata evamihāpīti // 28 //

pūrvavadvā | BBs_3,2.29 |

yathā vā pūrvamupanyastaṃ prakāśādivaccāvaiśeṣyamiti tathaivaitadbhavitumarhati /

tathāhyavidyākṛtatvādbandhasya vidyayā mokṣa upapadyate /
yadi punaḥ paramārthata eva baddhaḥ kaścidātmāhikuṇḍalanyāyena parasyātmanaḥ saṃsthānabhūtaḥ prakāśāśrayanyāyena caikadeśabhūto 'bhyupagamyeta tataḥ pāramārthikasya bandhasya tiraskartumaśakyatvānmokṣaśāstravoyarthyaṃ prasajyeta, nacātrobhāvapi bhedābhedau śrutistulyavadvyapadiśati /
abhedameva hi pratipādyatvena nirdiśati bhedaṃ tu pūrvaprasiddhamevānuvadatyarthāntaravivakṣayā /
tasmātprakāśādivaccāvaiśeṣyamityeṣa eva siddhāntaḥ // 29 //

pratiṣedhāc ca | BBs_3,2.30 |

ataścaiṣa eva siddhāntaḥ /
yatkāraṇaṃ parasmādātmano 'nyaṃ cetanaṃ pratiṣedhati śāstram - 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) ityevamādi /
atāta ādeśo neti neti (bṛ. 2.3.6) tadetadbrahmāpūrvamanaparamanantaramabāhyam (bṛ. 2.5.19) iti ca brahmavyatiriktaprapañcanirākaraṇādbrahmamātrapariśeṣāccaiva eva siddhānta iti gamyate // 30 //

7 parādhikaraṇam / sū. 31-37

paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ | BBs_3,2.31 |

yadetannirastasamastaprapañcaṃ brahma nirdharitamasmātparamanyattattvamasti nāstīti śrutivipratipatteḥ saṃśayaḥ / kāniciddhi vākyānyāpātenaiva pratibhāsamānāni brahmaṇo 'pi paramanyattattvaṃ pratipādayantīva / teṣāṃ hi parihāramabhidhātumayamupakramaḥ kriyate / paramato brahmaṇo 'nyattattvaṃ bhavitumarhati / kutaḥ - setuvyapadeśādunmānavyapadeśātsaṃbandhavyapadeśādbhedavyapadeśācceti / setuvyapadeśastāvat - 'atha ya ātmā sa seturvidhṛtiḥ' (chā. 8.4.1) ityātmaśabdābhihitasya brahmaṇaḥ setuttavaṃ saṃkīrtayati / setuśabdaśca hi loke jalasaṃtānavicchedakare mṛddārvādipracaye prasiddhaḥ / iha tu setuśabda ātmani prayukta iti laukikasetorivātmasetoranyasya vastuno 'stitvaṃ gamayati / 'setuṃ tīrtvā' (chā. 8.4.2) iti ca taratiśabdaprayogāt / yathā laukikaṃ setuṃ tīrtvā jāṅgalamasetuṃ prāpnotyevamātmānaṃ setuṃ tīrtvānātmānamasetuṃ prāpnotīti gamyate / unmānavyapadeśaśca bhavati 'tadetadbrahma catuṣpādaṣṭāśaphaṃ ṣoḍaśakalami'ti / yacca loke unmitametāvadidamiti pariccinnaṃ kārṣāpaṇādi tato 'nyadvastvastīti prasiddham / tathā brahmaṇo 'pyunmānāttato 'nyena vastunā bhavitavyamiti gamyate / tathā saṃbandhavyapadeśo 'pi bhavati - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti 'śārīra ātmā' (tai. 2.3.1) 'prājñenātmanā saṃpariṣvaktaḥ' (bṛ. 4.3.21) iti ca / mitānāṃ ca mitena saṃndho dṛṣṭo yathā narāṇāṃ nagareṇa / jīvānāṃ ca brahmaṇā saṃbandhaṃ vyapadiśati suṣuptau / atastataḥ paramanyadamitamastīti gamyate / bhedavyapadeśaścaitamevārthaṃ gamayati / tathāhi - 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate' (chā.

1.6.6) ityādityādhāramīśvaraṃ vyapadiśyatato bhedenākṣyādhāramīśvaraṃ vyapadiśati - 'atha ya eṣo 'ntikṣiṇi puruṣo dṛśyate' (chā. 1.7.5) iti / atideśaṃ cāsyāmunā rūpādiṣu karoti - 'tasyaitasya tadeva rūpaṃ yadamuṣya rūpaṃ yāvamuṣya geṣṇau yannāma tannāma' (chā. 1.7.5)

iti /
sāvadhikaṃ ceśvaratvamubhayorvyapadiśati - 'ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca' (chā. 1.6.8) ityekasya /
'ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ ca' (chā. 1.7.6) ityekasya /
yathedaṃ māgadhasya rājyamidaṃ vaidehasyeti // 31 //

FN: vātapracuro deśo jāṅgalaḥ /

evametebhyaḥ setvādivyapadeśebhyo brahmaṇaḥ paramastītyevaṃ prāpte pratipādyate -

sāmānyāt tu | BBs_3,2.32 |

tuśabdena pradarśitāṃ prāptiṃ niruṇaddhi / na brahmaṇo 'nyatkiñcidbhavitumarhati pramāṇābhāvāt / nahyanyasyāstitve kiñcitpramāṇamupalabhāmahe / sarvasya hi janimato vastujātasya janmādi brahmaṇo bhavatīti nirdhāritam / ananyatvaṃ ca kāraṇātkāryasya / 'naca brahmavyatiriktaṃ kiñcidajaṃ saṃbhavati sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) ityavadhāraṇāt / ekavijñānena ca sarvavijñānapratijñānānna brahmavyatiriktavastvastitvamavakalpate /

nu setvādivyapadeśā brahmavyatiriktaṃ tattvaṃ sūcayantītyuktam /

netyucyate / setuvyapadeśastāvanna brahmaṇo bāhyasya sadbhāvaṃ pratipādayituṃ kṣamate / seturātmeti hyāha na tataḥ paramastīti / tatra parasminnasati setutvaṃ nāvakalpata iti paraṃ kimapi kalpyeta / nacaitannyāyyaṃ / ajatvādiśrutivirodhāt / setusāmānyāttu setuśabda ātmani prayukta iti ś liṣyate /

jagatastanmaryādānāṃ ca vidhārakatvaṃ setusāmānyamātmanaḥ /
ataḥ seturiva seturiti prakṛta ātmā stūyate /
setuṃ tīrtvetyapi tarateratikramāsaṃbhavātprāpnotyartha eva vartate /
yathā vyākaraṇaṃ tīrṇa iti prāpta idamucyate nātikrāntastadvat // 32 //

buddhyarthaḥ pādavat | BBs_3,2.33 |

yadapyuktamunmānavyapadeśādasti paramiti, tatrābhidhīyate - unmānavyapadeśo 'pi na brahmavyatiriktavastvastitvapratipattyarthaḥ / kimarthastarhi buddhyarthaḥ, upāsanārtha iti yāvat /

catuṣpādaṣṭāśaphaṃ ṣoḍaśakalamityevaṃrūpā buddhiḥ kataṃ nu nāma brahmaṇi sthirā syāditi vikāradvāreṇa brahmaṇa unmānakalpanaiva kriyate / nahyavikāre 'nante brahmaṇi sarvaiḥ puṃbhiḥ śakyā bujaddhiḥ sthāpayituṃ mandamadhyamottamabuddhitvātpuṃsāmiti /

pādavat /
yathā mana ākāśayoradhyātmamadhidaivataṃ ca brahmapratīkayorāmnātayoścatvāro vāgādayo manaḥsaṃbandhinaḥ pādāḥ kalpyante catvāraścāgnyādaya ākāśasaṃbandhinaḥ ādhyānāya tadvat /
athavā pādavaditi yathā kārṣāpaṇe pādavibhāgo vyavahāraprācuryāya kalpyate /
nahi sakalenaiva kārṣāpaṇena sarvadā sarve janā vyavahartumīśate krayavikraye parimāṇāniyamāttadvadityarthaḥ // 33 //

FN: brahmaṇa unmānakalpanaṃ mandadhiyāṃ dhyānavyavahārāya kārṣāpamasya pādavyavahārāt /

sthānaviśeṣātprakāśādivat | BBs_3,2.34 |

iha sūtre dvayorapi saṃbandhabhedavyadeśayoḥ parihāro vidīyate / yadapyuktaṃ saṃbandhavyapadeśādbhedavyapadeśācca paramataḥ syāditi tadapyasat / yata ekasyāpi sthānaviśeṣāpekṣayaitau vyapadeśāvupapadyate / saṃbandhavyapadeśe tāvadayamarthaḥ /

buddyādyupādhisthānaviśeṣayogādudbhūtasya viśeṣavijñānasyopādyupaśame ya upaśamaḥ sa paramātmanā samabandha ityupādhyapekṣayaivopacaryate na parimititvāpekṣayā /
tathā bhedavyapadeśo 'pi brahmaṇa upādhibhedāpekṣayopacaryate na svarūpabhedāpekṣayā prakāśādivadityupamopādānāt /
yathaikasya prakāśasya sauryasya cāndramasasya vopādhiyogādupajātaviśeṣasyopādhyupaśamātsaṃbandhavyapadeśo bhavatyupādhibhedācca bhedavyapadeśaḥ /
yathāvā sūcīpāśākāśādiṣūpādhyapekṣayaivaitau saṃbandhabhedavyapadeśau bhavatastadvat // 34 //

upapatteś ca | BBs_3,2.35 |

upapadyate cātredṛśa eva saṃbandho nānyādṛśaḥ 'svamapīto bhavati' (chā. 6.8.1) iti hi svarūpasaṃbandhamenamāmananti svarūpasya cānapāyitvāt / na naranagaranyāyena saṃbandho ghaṭate /

upādhikṛtasvarūpatirobhāvāttu - 'svamapīto bhavati' (chā. 6.8.1) ityupapadyate /
tathā bhedo 'pi nānyādṛśaḥ saṃbhavati /
bahutaraśrutiprasiddhaikeśvaratvavirodhāt /
tathāca śrutirekasyāpyākāśasya stānakṛtaṃ bhedavyapadeśamupapādayati - 'yo 'yaṃ bahirdhā puruṣādākāśaḥ' (chā. 3.12.8), 'yo 'yamantarhṛdaya ākāśaḥ' (chā. 3.12.9) iti // 35 //

tathānyapratiṣedhāt | BBs_3,2.36 |

evaṃ setvādivyapadeśānparapakṣahetūnunmathya saṃprati svapakṣaṃ hetvāntareṇopasaṃharati /
tathānyapratiṣedhāpi na brahmaṇaḥ paraṃ vastvantaramastīti gamyate /
tathāhi - sa evādhastāt (chā. 7.25.1), ahamevādhastāt (chā. 7.25.1), ātmaivādhastāt (chā. 7.25.2), sarvaṃ taṃ parādādyo 'nyatrātmanaḥ sarvaṃ veda (bṛ. 2.4.6), brahmaivedaṃ sarvam ātmaivedaṃ sarvam (chā. 7.25.2), neha nānāsti kiñcana (bṛ. 4.4.1), yasmātparaṃ nāparamasti kiñcit (śve. 3.9), tadetadbrahmāpūrvamanaparamanantaramabāhyam (bṛ. 2.5.19) ityevamādivākyāni svaprakaraṇastānyanyārthatvena pariṇetumaśakyāni brahmavyatiriktaṃ vastvantaraṃ vārayanti /
sarvāntaraśruteśca na paramātmano 'nyo 'ntarātmāstītyavadhāryate // 36 //

anena sarvagatatvamāyāmaśabdādibhyaḥ | BBs_3,2.37 |

anena setvādivyapadeśanirākaraṇenānyapratiṣedhasamāśrayaṇena ca sarvagatatvamapyātmanaḥ siddhaṃ bhavati / anyathā hi tanna siddyet / setvādivyapadeśeṣu hi mukhyeṣvaṅgīkriyamāṇeṣu pariccheda ātmanaḥ prasajyeta setvādīnāmevātmakatvāt /

tathānyapratiṣedhe 'pyasati vastu vastvantarādvyāvartata iti pariccheda evātmanaḥ prasajyeta /
sarvagatatvaṃ cāsyāyāmaśabdādibhyo vijñāyate /
āyāmaśabdo vyāptivacanaḥ śabdaḥ 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ' (chā. 8.1.3) 'ākāśavatsarvagataśca nityaḥ' 'jyāyāndivaḥ' (chā. 3.14.3) 'jyāyānākāśāt' 'nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ' (bha.gī. 2.24)ityevamādayo hi śrutismṛtinyāyāḥ sarvagatatvamātmano 'vabodhayanti // 37 //

7 phalādhikaraṇam / sū. 38-41

phalamata upapatteḥ | BBs_3,2.38 |

tasyaiva brahmaṇo vyāvahārikyāmīśitrīśitavyavibhāgāvasthāyāmayamanyaḥ svabhāvo varṇyate /

yadtadiṣṭāniṣṭavyāmiśralakṣaṇaṃ karmaphalaṃ saṃsāragocaraṃ trividhaṃ prasiddhaṃ jantūnāṃ kimetatkarmaṇo bhavatyāhosvidīśvarāditi bhavati vicāraṇā / tatra tāvatpratipādyate phalamata īśvarādbavitumarhati / kutaḥ - upapatteḥ / sa hi sarvādhyakṣaḥ sṛṣṭisthitisaṃhārānvicitrānvidadhaddeśakālaviśeṣābhijñatvātkarmiṇāṃ karmānurūpaṃ phalaṃ saṃpādayatītyupapadyate / karmaṇāstvanukṣaṇavināśinaḥ kālāntarabhāvi phalaṃ bhavatītyanupapannam / abhāvāddhāvānutpatteḥ / syādetat / karma vinaśyatsvakālameva svānurūpaṃ phalaṃ janayitvā vinaśyati tatphalaṃ kālāntaritaṃ kartrā bhokṣyata iti / tadapi na pariśudhyati prāgbhoktṛsaṃbandhātphalatvānupapatteḥ / yatkālaṃ hi yatsukhaṃ duḥkhaṃ vātmanā bhujyate tasyaiva loke phalatvaṃ prasiddham / nahyasaṃbaddhasyātmanā sukhasya duḥkhasya vā phalatvaṃ pratiyanti laukikāḥ / athocyate mā bhūtkarmānantaraṃ phalotpādaḥ / karmakāryādapūrvātphalamutpatsyata iti / tadapi nopapadyate / apūrvasyācetanasya kāṣṭhaloṣṭasamasya cetanenāprartitasya pravṛttyanupapatteḥ / tadastitve ca pramāṇābhāvāt /

arthāpattiḥ pramāṇamiti cet /

na /
īśvarasiddherarthāpattikṣayāt // 38 //

FN: iṣṭaṃ svargaḥ, aniṣṭamavīcyādisthānayogyam , vyāmiśraṃ manuṣyabhogyam /

saṃsāro janmamṛtipravāho āśrayo yasya /

śrutatvāc ca | BBs_3,2.39 |

na kevalamupapattereveśvaraṃ phalahetuṃ kalpayāmaḥ kiṃ tarhi śrutatvādapīśvarameva phalahetuṃ manyāmahe /
tathāca śrutirbhavati - 'sa vā eṣa mahānaja ātmānnādo vasudānaḥ' (bṛ. 4.4.24) ityevañjātīyakā // 39 //

FN: annamāsamantātprāṇibhyo dadātītyannādaḥ , vasudāno dhanadātā /

dharmaṃ jaiminirata eva | BBs_3,2.40 |

jaiministvācāryo dharmaṃ phalasya dātāraṃ manyate / ata eva hetoḥ śrutarupapatteśca / śrūyate tāvadayamarthaḥ svargakāmo yajeta ityevamādiṣu vākyeṣu / tatra ca vidhiśruterviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti gamyate / anyathā hyananuṣṭhātṛko yāga āpadyeta tatrāsyopadeśavaiyarthyaṃ syāt /

nanvanukṣaṇavināśinaḥ sarmaṇaḥ phalaṃ nopapadyata iti parityakto 'yaṃ pakṣaḥ /

naiṣa doṣaḥ / śrutiprāmāṇyāt / śrutiścetpramāṇaṃ yathāyaṃ karmaphalasamabandhaḥ śruta upapadyate tathā kalpayitavyaḥ / nacānutpādya kimapyapūrvaṃ karma vinaśyatkālāntaritaṃ phalaṃ dātuṃ śaknoti / ataḥ karmaṇo vā sūkṣmā kāciduttarāvasthā phalasya vā pūrvāvasthāpūrvaṃ nāmāstīti tarkyate /

upapadyate cāyamarthaṃ uktena prakāreṇa /
īśvarastu phalaṃ dadātītyanupapannam /
avicitrasya kāraṇasya vicitrakāryānupapattervaiṣamyanairghṛmyaprasaṅgādanuṣṭhānavaiyartyāpatteśca /
tasmāddharmādeva phalamiti // 40 //

pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | BBs_3,2.41 |

bādarāyaṇastvācāryaḥ pūrvoktameveśvaraṃ phalahetuṃ manyate / kevalākarmaṇo 'pūrvādvā kevalātphalamityayaṃ pakṣastuśabdena vyāvartyate / karmāpekṣādapūrvāpe 'kṣādvā yathā tathāstvīśvarātphalamiti siddhāntaḥ / kutaḥ - hetuvyapadeśāt /

darmādharmayorapi hi kārayitṛtveneśvaro heturvyapadiśyate phalasya ca dātṛtvena 'eṣa hyeṣa sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣate /
eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate' iti /
smaryate cāyamartho bhagavadgītāsu - 'yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
tasya tasyācalāṃ śradjhadhāṃ tāmeva vidadhāmyaham //

sa tayā śraddhayā yuktastasyārādhanamīhate /

labhate ca tataḥ kāmānmayaiva vihitānhitān' (7.21) iti /
sarvavedānteṣu ceśvarahetukā eva sṛṣṭayo vyapadiśyante /
tadeva ceśvarasya phalahetutvaṃ yatsvakarmānurūpāḥ prajāḥ sṛjatīti /
vicitrakāryānupapattyādayo 'pi doṣāḥ kṛtaprayatnāpekṣatvādīśvarasya na prasajyante // 41 //

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpādakṛtau śrīmacchārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya dvitīyaḥ pādaḥ // 2 //

____________________________________________________________________________________________ ____________________________________________________________________________________________

tṛtīyādhyāye tṛtīyaḥ pādaḥ /

[atra parāparabrahmavidyāguṇopasaṃhāravivaraṇam]

1 sarvavedāntapratyayādhikaraṇam / sū. 1-4

sarvavedāntapratyayaṃ codanādyaviśeṣāt | BBs_3,3.1 |

vyākhyātaṃ vijñeyasya brahmaṇastattvam / idānīṃ tu prativedāntaṃ vijñānāni bhidyante na veti vicāryate /

nanu vijñeyaṃ brahma pūrvāparādibhedarahitamekarasaṃ saindhavaghanavadavadhāritaṃ tatra kuto vijñānabhedābhedacintāvatāraḥ / nahi karmabahutvavadbrahmabahutvamapi vedānteṣu pratipipādayiṣitamiti śakyaṃ vaktum / brahmaṇa ekavākyatvādekarūpatvācca / nacaikūpe brahmaṇyanetarūpāṇi vijñānāni saṃbhavanti / nahyanyathārtho 'nyathā jñānamityabhrāntaṃ bhavati / yadi punarekasminbrahmaṇi bahūni vijñānāni vedāntāntareṣu pratipipādayiṣitāni teṣāmekamabhrāntaṃ bhrāntānītarāṇītyanāśvāsaprasaṅgo vedānteṣu / tasmānna tāvatprativedāntaṃ brahmavijñānabheda āśaṅkituṃ śakyate / nāpyasya codanādyaviśeṣādabheda ucyate / brahmavijñānasyācodanālakṣaṇatvāt / avidhipradhānairhi vastuparyavasāyibhirbrahmavākyairbrahmavijñānaṃ janyata ityavocadācāryaḥ 'tattu samanvayāt' (bra.sū. 1.1.4) ityatra /

tatkathamimāṃ bhedābhedacintāmārabhata iti /

taducyate - saguṇabrahmaviṣayā prāṇādiviṣayā ceyaṃ vijñānabhedābhedacntetyadoṣaḥ / atra hi karmavadupāsanānāṃ bhedābhedau saṃbhavataḥ karmavadeva copāsanāni dṛṣṭaphalāni cocyante / kramamuktiphalāni ca kānicitsamyagjñānotpattidvāreṇa / teṣveṣā cintā saṃbhavati / kiṃ prativedāntaṃ vijñānabheda āhosvinneti / tatra pūrvapakṣahetavastāvadupanyasyante / nāmnāstāvadbhedapratipattihetutvaṃ prasiddhaṃ jyotirādiṣu / asti cātra vedāntāntaravihiteṣu vijñāneṣvanyadanyannāma taittirīyakaṃ vājasaneyakaṃ kauthumakaṃ śāṭyāyanakamityevamādi / tathā rūpabhedo 'pi karmabhedasya pratipādakaḥ prasiddho 'vaiśvadevyāmikṣā vājibhyo vājina' mityevamādiṣu / asti cātra rūpabhedaḥ / tadyathā - kecicchākhinaḥ pañcāgnividyāyāṃ ṣaṣṭhamaparamagnimāmananyatpare punaḥ pañcaiva paṭhanti / tathā prāṇasaṃvādādiṣu kecidūnānvāgādīnāmananti kecidadhikān / tathā dharmaviśeṣo 'pi karmabhedasya pratipādaka āśaṅkitaḥ kārīryādiṣu / asti cātra dharmaviśeṣaḥ / yathātharvaṇikānāṃ śirovratamiti / evaṃ punaruktyādayo 'pi bhedahetavo yathāsaṃbhavaṃ vedāntāntareṣu yojayitavyāḥ / tasmātprativedāntaṃ vijñānabheda iti / evaṃ prāpte brūmaḥ - sarvavedāntapratyayāni vijñānāni tasmiṃstasminvedānte tāni tānyeva bhavitumarhanti / kutaḥ - cedanādyaviśeṣāt / ādigrahaṇena śākhāntarādhikaraṇasiddhāntasūtroditā abhedahetava ihākṛṣyante / saṃyogarūpacodanākhyāviśeṣādityarthaḥ / yathaikasminnagnihotre śākhābhede 'pi puruṣaprayatnastādṛśa eva codyate juhuyāditi / evam 'yo ha vai jyoṣṭhaṃ ca śreṣṭhaṃ ca veda' (bṛ.6.1.1, chā. 5.1.1) iti vājasaneyināṃ chandogānāṃ ca tādṛśyeva codanā / prayojanasaṃyogo 'pyaviśiṣṭa eva 'jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati'' (bṛ. 6.1.1) iti / rūpamapyubhayatra tadeva vijñānasya yaduta jyeṣṭhaśreṣṭhādiguṇaviśeṣaṇānvitaṃ prāṇatattvam / yathā ca dravyadevate yāgasya rūpamevaṃ vijñeyaṃ rūpaṃ vijñānasya tena hi tadrūpyate /

samākhyāpi saiva prāṇavidyeti /
tasmātsarvavedāntapratyayatvaṃ vijñānānām /
evaṃ pañcāgnividyā vaiśvānaravidyā śāṇḍilyavidyetyevamādiṣu yojayitavyam /
ye tu nāmarūpādayo bhedahetvābhāsāste prathama eva kāṇḍe na nāmnā syādacodanābhidhānatvāt ityārabhya parihṛtāḥ // 1 //

FN: codyata iti codanā puruṣaprayatnaḥ sa hi puruṣavyāpāraḥ /

ihāpi kañcidviśeṣamāśaṅkya pariharati -

bhedān neti cen naikasyām api | BBs_3,3.2 |

syādetat / sarvavedāntapratyayatvaṃ vijñānānāṃ guṇabhedānnopapadyate / tathāhi vājasaneyinaḥ pañcāgnividyāṃ prastutyaḥ ṣṭhamaparamagnimāmananti - 'tasyāgnirevāgnirbhavati' (bṛ. 6.2.14) ityādinā / chandogāstu taṃ nāmananti pañcasaṃkhyayaiva ca ta upasaṃharanti 'atha ha ya etānevaṃ pañcāgnīnveda' (chā. 5.10.10) iti / yoṣāṃ ca sa guṇo 'sti yeṣāṃ ca nāsti kathamubhayeṣāmekā vidyopapadyeta / nacātra guṇopasaṃhāraḥ śakyate pratyetuṃ, pañcasaṃkhyāvirodhāt / tathā prāṇasaṃvāde śreṣṭhādanyāṃścaturaḥ prāṇānvākcakṣuḥ śrotamanāṃsi chandogā āmananti / vājasaneyinastu pañcamamapyāmananti 'reto vai prajāpatiḥ prajāyate ha prajayā paśubhirya evaṃ veda' (bṛ. 6.1.6) iti /

āvāpodvāpabhedācca vedyabhedo bhavati vedyabhedācca vidyābhedo dravyadevatābhedādiva yāgasyeti cet /

naiṣa doṣaḥ / yata ekasyāmapi vidyāyāmevañjātīyako guṇabheda upapadyate / yadyapi ṣaṣṭhasyāgnerupasaṃhāro na saṃbhavati tathāpi dyuprabhṛtīnāṃ pañcānāmagnīnāmubhayatra pratyabhijñāyāmānatvānna vidyābhedo bhavitumarhati / nahi ṣoḍaśigrahaṇāgrahaṇayoratirātro bhidyate / paṭhyate 'pi ca ṣaṣṭho 'gniśchandogaiḥ - 'taṃ pretaṃ diṣṭamito 'gnaya evaṃ haranti'

(chā. 5.9.2) iti / vājasaneyinastu sāṃpādikeṣu pañcasvagniṣvanuvṛttāyāḥ samiddhūmādikalpanāyā nivṛttaye 'tasyāgnirevāgnirbhavati samitsamit' (bṛ. 6.2.14) ityādi samāmananti sa nityānuvādaḥ / athāpyupāsanārtha eṣa vādastathāpi sa guṇaḥ śakyatechandogairapyupasaṃhartum / nacātra pañcasaṃkhyāvirodhe āśaṅkyaḥ / sāṃpādikāgnyabhiprāyā hyeṣā pañcasaṃkhyā nityānuvādabhūtā na vidhisamavāyinītyadoṣaḥ /

evaṃ prāṇasaṃvādeṣvapyadhikasya guṇasyetaratropasaṃhāro na virudhyate /
nacāvāpodvāpabhedādvedyabhedo vidyābhedaścāśaṅkyaḥ /
kasyacidvedyāṃśasyāvāpodvāpayorapi bhūyaso vedyarāśerabhedāvagamāt /
tasmādaikavidyameva // 2 //

FN: ito 'smāllokān diṣṭaṃ lokāntaraṃ pretaṃ gataṃ jñātayo 'gnaye harantītyarthaḥ /

svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ | BBs_3,3.3 |

yadapyuktamātharvaṇikānāṃ vidyāṃ prati śirovratādyapekṣaṇādanyeṣāṃ ca tadanapekṣaṇādvadyābheda iti tatpratyucyate / svādhyāyasyaiṣa dharmo na vidyāyāḥ / kathamidamavagamyate / yatastathātvena svādyāyadharmatvena samācāre vedavratopadeśapare granta ātharvaṇikā idamapi vedavratatvena vyākyātamiti samāmananti / 'naitadacīrṇavrato 'dhīte' (mu. 3.2.11) iti cādikṛtaviṣayādecchabdādadhyayanaśabdācca svopaniṣadadhyayanadharma evaiṣa iti nirdāryate /

nanu ca 'teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam' (muṇḍa. 3.2.10) iti brahmavidyāsaṃyogaśravaṇādekaiva sarvatra brahmavidyeti saṃkīryetaiṣa dharmaḥ /

na / tatrāpyetāmiti prakṛtyapratyavamarśāt /

praka-tatvaṃ ca brahmavidyāyā granthaviśeṣāpekṣamiti granthaviśeṣasaṃyogyevaiṣa dharmaḥ /
savavacca tanniyama iti nidarśananirdeśaḥ /
yathāca savāḥ sapta sauryādayaḥ sathaudanaparyantā vedāntaroditatretāgnyanabhisaṃbandhādatharvaṇoditaikāgnyabhisaṃbandhāccātharvaṇikānāmeva niyamyante tathaivāyamapi dharmaḥ svādhyāyaviśeṣasaṃbandhāttatraiva niyamyate /
tasmādapyanavadyaṃ vidyaikatvam // 3 //

darśayati ca | BBs_3,3.4 |

darśayati ca vedo 'pi vidyaikatvaṃ sarvavedānteṣu vedyaikatvopadeśāt sarve vedā yatparamāmananti (ka. 2.15) iti / tathā etaṃ hyeva bahvṛcā mahatyukthe mīmāṃsanta etamagnāvadhvarya etaṃ mahāvrate chandogāḥ iti ca / tathā 'mahadbhayaṃ vajramudyatam' (ka.6.2) iti kāṭhaka uktasyeśvaraguṇasya bhayahetukasya taittirīyake bhedarśananindāyai parāmarśo dṛśyate 'yadā hyevaiṣa etasminnudaramantaraṃ kurute /

atha tasya bhayaṃ bhavati /
tattveva bhayaṃ viduṣo 'manvānasya' (tai. 2.7.1) iti /
tathā vājasaneyake prādeśamātrasaṃpāditasya vaiśvānarasya chāndogye siddhavadupādānam 'yastvetamevaṃ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste' (chā. 5.18.1) iti /
tathā sarvavedāntapratyayatvenānyatra vihitanāmukthādīnāmanyatropāsanavidhānāyopādānātprāyadarśananyāyenopāsanānāmapi sarvavedāntapratyayatvasiddhiḥ // 4//

//

2 upasaṃhārādhikaraṇam / sū. 5

upasaṃhāror'thābhedādvidhiśeṣavatsamāne ca | BBs_3,3.5 |

idaṃ prayojanasūtram / sthite caivaṃ sarvavedāntapratyayatve sarvavijñānānāmanyatroditānāṃ vijñānaguṇānāmanyatrāpi samāne vijñāna upasaṃhāro bhavati / arthābhedāt / ya eva hi teṣāṃ guṇānāmekatrārtho viśiṣṭavijñānopakārakaḥ sa evānyatrāpi / ubhayatrāpi hi tadevaikaṃ vijñānaṃ tasmādupasaṃhāraḥ / vidhiśeṣavat /

yathāhi vidhiśeṣāṇāmagnihotrādidharmāṇāṃ tadevaikamagnihotrādi karma sarvatretyarthābhedādupasaṃharaṇamevamihāpi /
yadi hi vijñānabhedo bhavettato vijñānāntaranibaddhatvādguṇānāṃ prakṛtivikṛtibhāvābhāvācca na syādupasaṃhāraḥ /
vijñānaikatve tu naivamasti /
asyaiva tu prayojanasūtrasya prapañcaḥ sarvābhedādityārabhya bhaviṣyati // 5 //

3 anyathātvādhikaraṇam / sū. 6-8

anyathātvaṃ śabdād iti cen nāviśeṣāt | BBs_3,3.6 |

vājasaneyake 'te ha devā ūcurhantāsurānyajña udgīthenātyayāmeti' (bṛ. 1.3.1) 'te ha vācamucustvaṃ na udgāya' (bṛ.

1.3.2) iti prakramya vāgādīnprāṇānasurapāpmaviddhatvena ninditvā mukhyaprāṇaparigrahaḥ paṭhyate - 'atha hemamāsanyaṃ prāṇamūcustvaṃ na udgāyeti tatheti tebhya eṣa prāṇa udagāyat' (bṛ. 1.3.7) iti / tathā chāndogye 'pi - 'taddhadevā udgīthamājagmuranenainānabhibhaviṣyāmaḥ' (chā. 1.21) iti prakramyetarānprāṇānasurapāpmaviddhatvena ninditvā tathaiva mukhyaprāṇaparigrahaḥ paṭhyate - 'atha ha ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsāṃcakrire' (chā. 1.2.7) iti / ubhayatrāpi ca prāṇapraśaṃsayā prāṇavidyāvidhiradhyavasīyate / tatra saṃśayaḥ - kimatra vidyābhedaḥ syādāhosvidvidyaikatvamiti / kiṃ tāvatprāptaṃ pūrveṇa nyāyena vidyaikatvamiti /

nanu na yuktaṃ vidyaikatvaṃ prakramabhedāt / anyathā hi prakramante vājasaneyino 'nyathā chandogāḥ 'tvaṃ na udgāya' (bṛ. 1.3.2) iti vājasaneyina udgīthasya kartṛtvena prāṇamāmananti / chandogāstūdgīthatvena 'tamudgīthamupāsaṃcakrire' (chā. 1.2.7) iti /

tatkathaṃ vidyaikatvaṃ syāditi cet /

naiṣa doṣaḥ / na hyetāvatā viśeṣeṇa vidyaikatvamapagacchati / aviśeṣasyāpi bahutarasya pratīyamānatvāt /

tathāhi - devāsurasaṃgrāmopakramatvamasurātyayābhiprāya udgīthopanyāso vāgādisaṃkīrtanaṃ tannindayā mukhyaprāṇavyapāśrayastadvīryāccāsuravidhvaṃsanamaśmaloṣṭanidarśanenetyevaṃ bahavor'thā ubhayatrāpyaviśiṣṭāḥ pratīyante /
vājasaneyake 'picodgīthasāmānādhikaraṇyaṃ prāṇasya śrutam - 'eṣa u vā udgīthaḥ' (bṛ. 1.3.23) iti /
tasmācchāndogye 'pi kartṛtvaṃ lakṣayitavyam /
tasmācca vidyaikatvamiti // 6 //

FN: āsanyaṃ āsye bhavam /

asurātyayābhiprāyo 'surajayārthaṃ saṃvādaḥ /

na vā prakaraṇabhedāt parovarīyastvādivat | BBs_3,3.7 |

na vā vidyaikatvamātra nyāyyaṃ vidyābheda evātra nyāyyaḥ / kasmāt / prakaraṇabhedāditi / prakramabhedādityarthaḥ / tathāhi - iha prakramabhedo dṛśyate / chāndogye tāvat - omityetadakṣaramudgīthamupāsīta (chā. 1.1.1) ityevamudgīthāvayavasyoṅkārasyopāsyatvaṃ prastutya rasatamādiguṇopavyākhyānaṃ tatra kṛtvā atha khalvetasyaivākṣarasyopavyākhyānaṃ bhavati (chā. 1.1.10) iti punarapi tamevodgīthāvayavamoṅkāramanuvartya devāsurākhyāyikādvāreṇa tam prāṇamudgīthamupāsāṃcakrire (chā. 1.2.2) ityāha / tatra yadyudgīthaśabdena sakalā bhaktirabhipreyeta tasyāśca kartodgātartviktata upakramaścoparapadhyeta lakṣaṇā ca psajyeta / upakramānurodhena caikasminvākya upasaṃhāreṇa bhavitavyam / tasmādatra tāvadudgīthāvayava oṅkāre prāṇadṛṣṭirupadisyate / vājasaneyake tadgīthaśabdenāvayavagrahaṇe kāraṇābhāvātsakalaiva bhaktirāvedyate / tvaṃ na udgāya (bṛ. 1.3.2) ityapi tasyāḥ kartodgātartvikprāṇatvena nirūpyata iti prasthānāntaram / yadapi tatrodgīthasāmānādhikaraṇyaṃ prāṇasya tadapyudgātṛtvenaiva didarśayiṣitasya prāṇasya sarvātmatvapratipādanārthamiti na vidyaikatvamāvahati / sakalabhaktiviṣaya eva ca tatrāpyudgīthaśabda iti vaiṣamyam / naca prāṇasyodgātṛtvamasaṃbhavena hetunā parityajata udgīthabhāvavadudgātṛbhāvasyāpyupāsanārthatvenopadiśyamānatvāt / prāṇavīryeṇaiva codgātaudgātraṃ karotīti nāstyasaṃbhavaḥ / tathāca tatraiva śrāvitam- vācā ca hyeva sa prāṇena codagāyat (bṛ. 1.3.24) iti / naca vivakṣitārthabhede 'vagamyamāne vākyacchāyānukāramātreṇa samānārthatvamadhyavasātuṃ yuktam / tathāhyabhyudayavākye paśukāmavākye ca tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ kuryāt ityādinirdeśasāmye 'pyupakramabhedādabhyudayavākye davatāpanayo 'dhyavasitaḥ, paśukāmavākye tu yāgavidhiḥ /

tathehāpyupakramabhedādvidyābhedaḥ /
parovarīyastvādivat /
yathā paramātmadṛṣṭyadhyāsasāmye 'pi 'ākośo hyevaibhyo jyāyānākśaḥ parāyaṇam' (chā. 1.9.1) 'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ' (chā. 1.9.2) iti parovarīyastvaguṇaviśiṣṭamudgīthopāsanamakṣyādityādigatahiraṇyaśmaśrutvādiguṇaviśiṣṭodgīthopāsanādbhinnam /
nacetaretaraguṇopasaṃhāra ekasyāmapi śākhāyāṃ tadvacchākhāntarastheṣvapyevañjātīyakeṣūpāsaneṣviti // 7 //

FN: vaiṣamyamubhayatra vidyānānātvam /

apanayo viyogaḥ /

parasmātparo varācca varataraḥ parovarīyān /

saṃjñātaś cet tad uktam asti tu tad api | BBs_3,3.8 |

athocyate saṃjñaikatvādvidyaikatvamatra nyāyyamudgīthavidyeti hyubhayaṇāpyekā saṃjñeti / tadapi nopapadyate / uktaṃ hyetat - 'na vā prakaraṇabhedātparovarīyastvādivat' (bra. sū. 3.3.7) iti /

tadeva cātra nyāyyataraṃ śrutyakṣarānugataṃ hi tatsaṃjñaikatvaṃ tu śrutyakṣarabāhyamudgīthaśabdamātraprayogāllaukikairvyahartṛbhirupacaryate /
asti caitatsaṃjñaikatvaṃ prasiddhabhedeṣvapi parovarīyastvādyupāsaneṣūdgīthavidyeti /
tathā prasiddhabhedānāmapyagnihotradarśapūrṇamāsādīnāṃ kāṭhakaikagranthaparipaṭhitānāṃ kāṭhakasaṃjñakatvaṃ dṛśyate tathehāpi bhaviṣyati /
yatra tu nāsti kaścidevañjātīyako bhedahetustatra bhavatu saṃjñaikatvādvidyaikatvaṃ yathā saṃvargavidyādiṣu // 8 //

4 vyāptyadhikaraṇam / sū. 9

vyāpteś ca samañjasam | BBs_3,3.9 |

'omtyetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityatrākṣarodgīthaśabdayoḥ sāmānādhikaraṇye śrūyamāṇe 'dhyāsāpavādaikatvaviśeṣaṇapakṣāṇāṃ pratibhāsanātkatamo 'tra pakṣo nyāyyaḥ syāditi vicāraḥ / tatrādhyāso nāma dvayorvastunoranivartitāyāmevānyatarabuddhāvanyatarabuddhiradhyasyate / yasminnitarabuddhiradhyasyate 'nuvartata eva tasmiṃstadbuddhiradhyastetarabuddhāvapi / yathā nāmni brahmabuddhāvadhyasyamānāyāmapyanuvartata eva nāmabuddhirna brahmabuddhyā nivartate / yathāvā pratimādiṣu viṣṇvādibuddhyadhyāsaḥ / evamihāpyakṣara udgīthabuddhiradhyasyata udgīthe vākṣarabuddhuriti / apavādo nāma yatra kasmiṃścidvastuni pūrvaniviṣṭāyāṃ mithyābuddhau niścitāyāṃ paścādupajāyamānā yathārthā buddhiḥ pūrvaniviṣṭāyā mithyābuddhernivartikā bhavati / yathā dehendriyasaṃghāta ātmabuddhirātmanyevātmabuddhyā paścādbhāvinyā 'tattvamasi' (chā. 6.8.7) ityanayā yathārthabuddhyā nivartate / yathā vā digbhrāntibuddhirdigyāthātmyabuddhyā nivartyate / yathā vā digbhrāntibuddhirdigyāthātmyabuddhyā nivartyate / evamihāpyakṣarabuddhyodgīthabuddhirnivartyata udgīthabuddhyā vākṣarabuddhiriti / ekatvaṃ tvakṣarodgīthaśabdayoranatiriktārthavṛttitvam / yathā dvijottamo brāhmaṇo bhūmideva iti / viśeṣaṇaṃ punaḥ sarvavedavyāpina omityetasyākṣarasya grahaṇaprasaṅga audgātraviśeṣasya samarpaṇam / yathā nīlaṃ yadutpalaṃ tadānayeti / evamihāpyudgītho ya oṅkārastamupāsīteti / evametasminsāmānādhikaraṇyavākye vimṛśyamāna ete pakṣāḥ pratibhānti tatrānyatamanirdhāraṇakāraṇābhāvādanirdāraṇaprāptāvidamucyate - vyāpteśca samañjasamiti / caśabdo 'yaṃ tuśabdasthānaniveśī pakṣatrayavyāvartanaprayojana- / tadiha kṣayaḥ pakṣāḥ sāvadyā iti paryudasyante / viśeṣaṇapakṣa evaiko niravadya ityupādīyate / tatrādhyāse tāvadyā buddhiritaratrādhyasyate tacchabdasya lakṣaṇāvṛttitvaṃ prasajyeta tatphalaṃ ca kalpyeta / śrūyata eva phalam 'āpayitā ha vai kāmānāṃ bhavati' (chā. 1.1.7) ityādīti cet / na / tasyānyaphalatvāt / āptyādidṛṣṭiphalaṃ hi tannodgīthādhyāsaphalam / apavāde 'pi samānaḥ phalābhāvaḥ / mithyājñānanivṛttiḥ phalamiti cet / na /

puruṣārthopayogānavagamāt / naca kadācidapyoṅkārādoṅkārabuddhirnivartata udgīthādvedgīthabuddhiḥ / nacedaṃ vākyaṃ vastutattvapratipādanaparam / upāsanāvidhiparatvāt / nāpyekatvapakṣaḥ saṃgacchate niṣprayojanaṃ hi tadā śabdadvayoccāraṇaṃ syāt / ekenaiva vivakṣitārthasamarpaṇāt / naca hautraviṣaya ādhvaryavaviṣaye vākṣara oṅkāraśabdavācya udgīthaśabdaprasiddhirasti / nāpi sakalāyāṃ sāmno dvitīyāyāṃ bhaktāvudgīthaśabdaprasiddhirasti / nāpi sakalāyāṃ sāmno dvitīyāyāṃ bhaktāvudgīthaśabdavācyāyāmoṅkāraśabdaprasiddhiryenānatiriktārthatā syāt / pariśeṣādviśeṣaṇapakṣaḥ parigṛhyate / vyāpteḥ sarvavedasādhāraṇyāt / sarvavyāpyakṣaramiha mā prasañjītyata udgīthaśabdenākṣaraṃ viśeṣyate kathaṃ nāmodgīthāvayavabhūta oṅkāro gṛhyeteti /

nanvasminnapi pakṣe samānā lakṣaṇā / udgīthaśabdasyāvayavalakṣaṇārthatvāt /

satyametat /
lakṣaṇāyāmapi tu saṃnikarṣaviprakarṣo bhavata eva /
adhyāsapakṣe hyarthāntarabuddhirarthāntare nikṣipyata iti viprakṛṣṭā lakṣaṇā viśeṣaṇapakṣe pravṛttāḥ śabdā avayaveṣvapi pravartamānā dṛṣṭāḥ paṭagrāmādiṣu /
ataśca vyāpterhetoromityetadakṣaramityetasyodgīthamityetadviśeṣaṇamiti samañjasametanniravadyamityarthaḥ // 9 //

5 sarvābhedādhikaraṇam / sū. 10

sarvābhedādanyatreme | BBs_3,3.10 |

vājināṃ chandogānāṃ ca prāṇasaṃvāde śraiṣṭhyaguṇānvitasya prāṇasyopāsyatvamuktam / vāgādayo 'pi hi tatra vasiṣṭhatvādiguṇānvitā uktāḥ te ca prāṇe punaḥ pratyarpitāḥ - 'yadvā ahaṃ vasiṣṭho 'smi tvaṃ tadvasiśṣo 'si' (bṛ. 6.1.14) ityādinā / anyeṣāmapi tu śākhināṃ kauṣītaki prabhṛtīnāṃ prāṇasaṃvādeṣu athāto niḥśreyasādānam 'etā ha vai devatā ahaṃśreyase vivadamānāḥ' (kau. 2.14) ityevañjātīyakeṣu prāṇasya śraiḥṣṭamuktaṃ na tvime vasiṣṭhatvādayo 'pi guṇā uktāḥ / tatra saṃśayaḥ - kimime vasiṣṭhatvādayo guṇāḥ kvaciduktā anyatrāpyasyerannuta nāsyeranniti / tatra prāptaṃ tāvannāsyeranniti / kutaḥ - evaṃśabdasaṃyogāt / 'atho ya evaṃ vidvānprāṇe niḥśreyasaṃ viditvā' iti tatratatraivaṃśabdena vedyaṃ vastu nivedyate / evaṃśabdaśca saṃnihitāvalambano na śākhāntaraparipaṭhimevañjātīyakaṃ guṇajātaṃ śaknoti nivedayitum / tasmātsvaprakaraṇasthaireva guṇairnirākāṅkṣatvamiti / evaṃ prāpte pratyāha - asyetanniyame guṇāḥ kvaciduktā vasiṣṭhatvādayo 'nyatrāpi / kutaḥ - sarvābhedāt / sarvatraiva hi tadevaikaṃ prāṇavijñānamabhinnaṃ pratyabhijñāyate / prāṇasaṃvādādisārūpyāt / abhede ca vijñānasya kathamime guṇāḥ kvaciduktā anyatra nāsyeran /

nanvevaṃśabdastatra tatra bhedenaivañjātīyakaṃ guṇajātaṃ vedyatvāya samarpayatītyuktam /

atrocyate - yadyapi kauṣītakibrāhmaṇagatenaivaṃśabdena vājasaneyibrāhmaṇagataṃ guṇajātamasaṃśabditamasaṃnihitatvāttathāpi tasminneva vijñāne vājasaneyibrāhmaṇagatenaivaṃśabdena tatsaṃśabditamiti na paraśākhāgatamapyabhinnavijñānāvaruddhaṃ guṇajātaṃ svaśākhāgatādviśiṣyate / nacaivaṃ sati śrutahāniraśrutakalpanā vā bhavati / ekasyāmapi hi śākhāyāṃ śrutā guṇāḥ śrutā eva sarvatra bhavanti guṇavato bhedābhāvāt /

nahi devadattaḥ śauryādiguṇatvena svadeśe prasiddho deśāntaraṃ gatastaddeśyairavibhāvitaśauryādiguṇo 'pyatadguṇo bhavati /
yathāca tatra paricayaviśeṣāddeśāntare 'pi devadattaguṇā vibhāvyante /
evamabhiyogaviśeṣācchākhāntare 'pyupāsyā guṇāḥ śākhāntare 'pyasyeran /
tasmādekapradhānasaṃbaddhā dharmā ekatrāpyucyamānāḥ sarvatraivopasaṃhartavyā iti // 10 //

FN: niḥśreyasasya śraiṣṭhyasyādānaṃ nirdhāraṇam /

ahaṃśreyase svaśraiṣṭhyāya /

6 ānandādyadhikaraṇam / sū. 11-13

ānandādayaḥ pradhānasya | BBs_3,3.11 |

brahmasvarūpapratipādanaparāsu śrutiṣvānandarūpatvaṃ vijñānaghanatvaṃ sarvagatatvaṃ sarvātmatvamityevañjātīyakā brahmaṇo dharmāḥ kvacitkecicchrūyante / teṣu saṃśayaḥ - kimānandādayo brahmadharmā yatra yāvantaḥ śrūyante tāvanta eva tatra pratipattavyāḥ kiṃvā sarve sarvatreti / tatra yathāśrutivibhāgaṃ dharmapratipattau prāptāyāmidamucyate - ānandādayaḥ pradhānasya brahmaṇo dharmāḥ sarve sarvatra pratipattavyāḥ /

kasmāt /
sarvābhedādeva /
sarvatra hi tadevaikaṃ pradhānaṃ viśeṣyaṃ brahma na bhidyate /
tasmātsārvatrikatvaṃ brahmadharmāṇāṃ tenaiva pūrvādhikaraṇoditena devadattaśauryadinidarśanena // 11 //

nanvevaṃ sati priyaśirastvādayo 'pi dharmāḥ sarvatra saṃkīryeran / tathāhi - taittirīyaka ānandamayamātmānaṃ prakramyāmnāyate - 'tasya priyameva śiraḥ / modo dakṣiṇaḥ pakṣaḥ / pramoda uttaraḥ pakṣaḥ / ānanda ātmā / brahma pucchaṃ pratiṣṭhā' (tai. 2.5) iti /

ata uttaraṃ paṭhati -

priyaśirastvādyaprāptirupacayāpacayau hi bhede | BBs_3,3.12 |

priyaśirastvādīnāṃ dharmāṇāṃ taittirīyaka āmnātānāṃ nāstyanyatra prāptiḥ / yatkāraṇaṃ priyaṃ modaḥ pramoda ānanda ityete parasparāpekṣayā bhoktrantarāpekṣayā copacitāpacitarūpā upalabhyante / upacayāpacayau ca sati bhede saṃbhavataḥ / nirbhedaṃ tu brahma 'ekamevādvitīyam' (chā. 6.2.1) ityādiśrutibhyaḥ / nacaite priyaśirastvādayo brahmadharmāḥ, kośadharmāstveta ityupadiṣṭamasmābhiḥ 'ānandamayo 'bhyāsāt' (bra.sū. 1.1.12) ityatra / apica parasminbrahmaṇi cittāvatāropāyamātratvenaite parikalpyante na draṣṭavyatvena / evamapi sutarāmanyatrāprāptiḥ priyaśirastvādīnām / brahmadharmāstvetānkṛtvā nyāyamātramidamācāryeṇa pradarśitaṃ priyaśirastvādyaprāptiriti / sa ca nyāyo 'nyeṣu niściteṣu brahmadharmeṣūpāsanāyopadiśyamāneṣu netavyaḥ saṃyadvāmādiṣu satyakāmādiṣu ca /

teṣu hi satyapyupāsyasya brahmaṇa ekatme prakramabhedādupāsanābhede sati nānyonyadharmāṇāmanyonyatra prāptiḥ /
yathā ca dve nāryāvekaṃ nṛpatimupāsate chatreṇaikā cāmareṇānyā tatropāsyaikatve 'pyupāsanābhedo dharmavyavasthā ca bhavetyevamihāpīti /
upacitāpacitaguṇatvaṃ hi sati bhedavyavahāre saguṇe brahmaṇyupapadyate na nirguṇe parasminbrahmaṇi /
ato na satyakāmatvādīnāṃ dharmāṇāṃ kvacicchrutānāṃ sarvatra prāptirityarthaḥ // 12 //

itare tvarthasāmānyāt | BBs_3,3.13 |

itare tvānandādayo dharmā brahmasvarūpapratipādanāyaivocyamānā arthasāmānyātpratipādyasya brahmaṇo dharmiṇa ekatvātsarve sarvatra pratīyeranniti vaiṣamyaṃ pratipattimātraprayojanā hi ta iti // 13 //

7 ādhyānādhikaraṇam / sū. 14-15

ādhyānāya prayojanābhāvāt | BBs_3,3.14 |

kāṭhake hi paṭhyate - 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ / manasastu parā buddhiḥ' (ka. 3.10) ityārabhya 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' (ka. 3.11 ) iti / tatra saṃśayaḥ - kimime sarva evārthādayastatastataḥ paratvena pratipādyanta uta puruṣa evaibhyaḥ sarvebhyaḥ paraḥ pratipādyata iti / tatra tāvatsarveṣāmevaiṣāṃ paratvena pratipādanamiti bhavati matiḥ / tathāhi śrūyate -

idamasmātparamidamasmātparam iti /

nanu bahuṣvartheṣu paratvena pratipipādayiṣiteṣu vākyabhedaḥ syāt /

naiṣa doṣaḥ / vākyabahutvopapatteḥ / bahūnyevahyetāni vākyāni prabhavanti bahuviṣayānparatvopetānpratipādayitum / tasmātpratyekameṣāṃ paratvapratipādanamiti / evaṃ prāpte brūmaḥ - puruṣa eva hyebhyaḥ sarvebhyaḥ paraḥ pratipādya iti yuktaṃ na pratyekameṣāṃ paratvapratipādanam / kasmāt / prayojanābhāvāt / nahītareṣu paratvena pratipanneṣu kiñcitprayojanaṃ dṛśyate prayojanaṃ mokṣasiddhiḥ /

tathāca śrutiḥ - 'nicāyya taṃ mṛtyumukhātpramucyate' (ka. 3.15) iti /
apica parapratiṣedhena kāṣṭhāśabdena ca puruṣaviṣayamādaraṃ darśayanpuruṣapratipattyarthaiva pūrvāparapravāhoktiriti darśayati - ādhyānāyeti /
ādhyānapūrvakāya samyagdarśanāyetyarthaḥ /
samyagdarśanārthameva hīhādhyānamupadiśyate na tvādhyānameva svapradhānam // 14 //

ātmaśabdāc ca | BBs_3,3.15 |

itaśca puruṣapratipattyarthaiveyamindriyādipravāhoktiḥ / yatkāraṇam 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate / dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' (kaṭha. 3.12) iti prakṛtaṃ puruṣamātmetyāha / ataścānātmatvamitareṣāṃ vivakṣitamiti gamyate / tasyaiva ca durvijñānatāṃ saṃskṛtamitigamyatāṃ ca darśayati /

tadvijñānāyaiva 'yacchedvāṅmanasī prājñaḥ' (kaṭha. 3.13) ityādhyānaṃ vidadhāti /
tadvyākhyatam 'ānumānikamapyekamapyekeṣām' (bra.sū. 1.4.1) ityatra /
evamanekaprakāra āśayātiśayaḥ śruteḥ puruṣe lakṣyate netareṣu /
apica 'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' (ka. 3.9) ityukte kiṃ tadadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padamityasyāmākāṅkṣāyāmindriyādyanukramaṇātparamapadapratipattyartha evāyamāyāma ityavasīyate // 15 //

8 ātmagṛhītyadhikaraṇam / sū. 16-17

ātmagṛhītir itaravad uttarāt | BBs_3,3.16 |

aitareyake śrūyate - 'ātmā vā idameka evāgra āsīnnānyatkiñcana miṣatsa īkṣata lokānnu sṛjā' (ai. 1.1) iti 'sa imāṃllokānasṛjatāmbho marīcīrmaramāpaḥ' (ai. 1.2) ityādi / tatra saṃśayaḥ - kiṃ para evātmaśabdenābhilapyata utānyaḥ kaściditi / kiṃ tāvatprāptaṃ na paramātmehātmaśabdābhilapyo bhavitumarhatīti / kasmāt / vākyānvayadarśanāt /

nanu vākyānvayaḥ sutarāṃ paramātmaviṣayo dṛśyate prāgutpatterātmaikatvāvadhāraṇāt /

īkṣaṇapūrvakasraṣṭṛvacanācca /

netyucyate / lokasṛṣṭivacanāt / paramātmani hi sraṣṭari parigṛhyamāṇe mahābhūtasṛṣṭirādau vaktavyā lokasṛṣṭistvihādāvucyate / lokāśca mahābhūtasaṃniveśāviśeṣāḥ / tathācāmbhaḥprabhṛtīṃllokatvenaiva nirbravīti - 'ado 'mbhaḥ pareṇa divam' (ai. 1.2) ityādinā / lokasṛṣṭiśca parameśvarādhiṣṭhitenāpareṇa kenacidīśvareṇa āsītpuruṣavidhaḥ' (bṛ. 1.4.1) ityādyā / smṛtirapi 'sa vai śarīrī prathamaḥsa vai puruṣaḥ ucyate / ādikartā sa bhūtānāṃ brahmāgre samavartata' iti / aitareyiṇo 'pi athāto retasaḥ prajāpate reto devāḥ ityatra pūrvasminprakaraṇe prajāpatikartṛkāṃ vicitrāṃ sṛṣṭimāmananti / ātmaśabdo 'pi tasminprayujyamāno dṛśyate - ātmaivedamagra āsītpuruṣavidhiḥ' (bṛ. 1.4.1) ityatra / ekatvāvadhāraṇamapi prāgutpatteḥ svavikārāpekṣamupapadyate / īkṣaṇamapi tasya cetanatvābhyupagamādupapannam / apica tābhyo gāmānayattābhyo 'śvamānayattābhyoḥ puruṣamānayattā abruvannityevañjātīyako bhūyānvyāpāraviśeṣo laukikeṣu viśeṣavatsvātmasu prasiddha ihānugamyate / tasmādviśeṣāvāneva kaścidihātmā syāditi / evaṃ prāpte brūmaḥ - 'para evātmehātmaśabdena gṛhyata itaravat /

yathetareṣu sṛṣṭiśravaṇeṣu tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1.1) ityevamādiṣu parasyātmano grahaṇam /
yathā cetarasmiṃllaukikātmaśabdaprayoge pratyagātmaiva mukhya ātmaśabdena gṛhyate tathehāpi bhavitumarhati yatra tu 'ātmaivedamagra āsīt' (bṛ. 1.4.1) ityevamādau 'puruṣavidhaḥ' (bṛ. 1.4.1) ityevamādi viśeṣaṇāntaraṃ śrūyate bhavettatra viśeṣata ātmano grahaṇam /
atra punaḥ paramātmagrahaṇānuguṇameva viśeṣaṇamapyuttaramupalabhyate 'sa īkṣata lokānnu sṛjā iti' (ai. 1.1) 'sa imāṃllokānasṛjata' (ai. 1.2) ityevamādi /
tasmāttasyaiva grahaṇamiti nyāyyam // 16 //

FN: ambhaḥ svargaḥ , marīcayo 'ntarikṣalokaḥ , maro martyalokaḥ , āpaḥ pātālalokaḥ //

puruṣavidho narākāraḥ / ātmā hiraṇyagarbhaḥ /

retaḥ retaḥkāryam /

anvayād iti cet syād avadhāraṇāt | BBs_3,3.17 |

vākyānvayadarśanānna paramātmagrahaṇamiti punaryaduktaṃ tatparihartavyamiti / atrocyate / syādavadhāramāditi / bhavedupapannaṃ paramātmano grahaṇam / kasmāt / avadhāraṇāt / paramātmagrahaṇe hi prāgitpatterātmaikatvāvadhāraṇamāñjamasavakalpate / anyathā hyanāñjasaṃ tatparikalpeta / lokasṛṣṭivacanaṃ tu śrutyantaraprasiddhamahābhūtasṛṣṭyanantaramiti yojayiṣyāmi / yathā tattejo 'sṛjata (chā. 6.2.3) ityetacchrutyantaraprasiddhaviyadvāyusṛṣṭyanantaramityayūyujamevamihāpi / śrutyantaraprasiddho hi samānaviṣayo viśeṣaḥ śrutyantareṣūpasaṃhartavyo bhavati / yo 'pyayaṃ vyāpāraviśeṣānugamastābhyo gāmānayadityevamādiḥ so 'pi vivakṣitārthāvadhāraṇānuguṇyenaiva grahītavyaḥ / nahyayaṃ sakalaḥ kathāprabandho vivakṣata iti śakyate vaktuma, tatpratipattau puruṣārthābhāvāt / brahmātmatvaṃ tviha vivakṣitam / tathāhyamabhaḥprabhṛtīnāṃ lokānāṃ lokapālānāṃ cāgnyādīnāṃ sṛṣṭiṃ śiṣṭāvā karaṇāni karaṇāyatanaṃ ca śarīramupadiśya sa eva sraṣṭā 'kathaṃ nvidaṃ madṛte syāt' (ai. 3.11 iti vīkṣyedaṃ śarīraṃ praviveśeti darśayati - 'sa etameva sīmānaṃ vidāryaitayā dvārā prāpadyata' (ai. 3.12) iti / punaśca 'yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitam' (ai. 3.12) ityevamādinā karaṇavyāpāravivecanapūrvakam 'atha ko 'ham' (ai. 3.11) iti vīkṣya 'sa etameva puruṣaṃ brahma tatamamapaśyat' (ai. 3.13) iti brahmātmatvadarśanamavadhārayati / tathopariṣṭāt eṣa brahmaiṣa indraḥ (ai. 5.3) ityādinā samastabhedajātaṃ saha mahābhūtairamukramya 'sarvaṃ tatprajñānetraṃ prajñāne pratiṣṭhitaṃ prajñānetro lokaḥ prajñā pratiṣṭhā prajñānaṃ brahma' (aita. 5.3) iti brahmātmatvadarśanamevāvadhārayati / tasmādihātmagṛhītirityanapavādam / aparā yojanā - ātmagṛhītiritaravaduttarāt / vājasaneyake 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityātmaśabdenopakramya tasyaiva sarvasaṅgavinirmuktatvapratipādanena brahāmātmatāmavadhārayati / tathāhyupasaṃharati - 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) iti / chāndogye tu 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) ityantareṇaivātmaśabdamupakramyodarke 'sa ātmā tattvamasi' (chā. 6.8.7) iti tādātmyamupadiśati / tatra saṃśayaḥ - tulyārthatvaṃ kimanayorāmnānayoḥ syādatulyārthatvaṃ veti / atulyārthatvamiti tāvatprāptamatulyatvādāmnānayoḥ / nahyāmnānavaiṣamye satyarthasāmyaṃ yuktaṃ pratipattumāmnānatantratvādarthaparigrahasya / vājasaneyake cātmaśabdopakramādātmatattvopadeśa iti gamyate / chāndogye tūpakramaviparyayādupadeśaviparyayaḥ /

nanu chandogānāmapyastyudarke tādātmyopadeśa ityuktam /

satyamuktam / upakramatantratvādupasaṃhārasya tādātmyasaṃpattiḥ seti manyate / tathā prāpte 'bhidhīyate - 'ātmagṛhītiḥ sadeva somyedamagrāsīt' (chā. 6.2.1) ityatra chandogānāmapi bhavitumarhatītaravat / yathā 'katama ātmā' (bṛ. 4.3.7) ityatra vājaneyināmātmagṛhītastathaiva / kasmāt / uttarāttādātmyopadeśāt / anvayādite cetsyādavadhāraṇāt / yaduktamupakramānvayādupakrame cātmaśabdaśravaṇābhāvānnātmagṛhītiriti tasya kaḥ parihāra iti cetso 'bhidhīyate syādavadhāraṇāditi / bhavedupapannehātmagṛhītiḥ / avadhāraṇāt / tathāhi - 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' ((chā. 6.1.1) ityekavijñānena sarvavijñānamavadhārya tatsaṃpipādayiṣayā 'sadeva-' ityāha / taccātmagṛhītau satyāṃ saṃpadyate / anyathā hi yo 'yaṃ mikhya ātmā sa na vijñāta iti naiva sarvavijñānaṃ saṃpadyeta / tathā prāgutpatterekatvāvadhāraṇaṃ jīvasya cātmaśabdena parāmarśaḥ svāpāvasthāyāṃ ca tatsvabhāvasaṃpattikathanaṃ paricodanāpūrvakaṃ ca punaḥ punaḥ 'tattvamasi' (chā. 6.8.7) ityavadhāraṇamiti ca sarvametattādātmyapratipādanāyāmevāvakalpate na tādātmyasaṃpādanāyām / nacājñopakramatantratvopanyāso nyāyyaḥ / nahyupakrama ātmatvasaṃkīrtanamanātmatvasaṃkīrtanaṃ vāsti / sāmānyopakramaśca na vākyaśeṣagatena viśeṣeṇa virudhyate viśeṣākāṅkṣitvātsāmānyasya /

sacchabdārtho 'pi ca paryālocyamāno na mukhyādātmano 'nyaḥ saṃbhavatyato 'nyasya vastujātasyārambhaṇaśabdādibhyo 'nṛtatvopapatteḥ /
āmnānavaiṣamyamapi nāvaśyamarthavaiṣamyamāvahati /
āhara pātraṃ pātramāharetyevamādiṣvarthasāmye 'pi taddarśanāt /
tasmādevañjātīyakeṣu vākyeṣu pratipādanaprakārabhede 'pi pratipādyārthābheda iti siddham // 17 //

FN: tatamaṃ vyāptatamam / takāralopaśchāndasaḥ /

udarka upasaṃhāraḥ /

9 kāryākhyānādhikaraṇam / sū. 18

kāryākhyānādapūrvam | BBs_3,3.18 |

chandogā vājasaneyinaśca prāṇasaṃvāde śvādisaṃvāde śvādimaryādaṃ prāṇasyānnamāmnānya tasyaivāpo vāsa āmananti / anantaraṃ ca chandogā āmananti -'tasmādvā etadaśiṣyantaḥ purastāccoṣṭāccādbhiḥ paridadhāti' (chā. 5.2.2) iti / vājasaneyinastvāmananti - 'tadvidvāṃsaḥ śrotriyā aśiṣyanta ācāmantyaśitvācāmantyetameva tadanamanagnaṃ kurvanto manyante' (bṛ. 6.1.14) 'tasmādevaṃvidaśiṣyannācāmedaśitvā cācāmedetameva tadanamanagnaṃ kurute' iti / tatra tvācamanamanagnatācintanaṃ ta prāṇasya pratīyate tkimubhayamapi vidhīyata utācamanamevotānagnatācintanameveti vicāryate /

kiṃ tāvatprāptam / ubhayamapi caitadapūrvatvādvidhyarham / athavācamanameva vidīyate / vispaṣṭā hi tasminvidhivibhaktistasmādevaṃvidaśṣyannācāmedaśitvā cācāmediti / tasyaiva stutyarthamanagnatāsaṃkīrtanamiti / evaṃ prāpte brūmaḥ - nācamanasya vidheyatvamupapadyate kāryākhyānāt / prāptameva hīdaṃ kāryatvenācamanaṃ prāyatyārthaṃ smṛtiprasiddhamanvākhyāyate /

nanviyaṃ śrutistasyāḥ smṛtermūlaṃ syāt /

netyucyate / viṣayanānātvāt / sāmānyaviṣayā hi smṛtiḥ puruṣamātrasaṃbaddhaṃ prāyatyārthamācamanaṃ prāpayati / śrutistu prāṇavidyāprakaraṇapaṭhitā tadvaṣayamevācamanaṃ vidadhatī vidadhyāt / naca bhinnaviṣayayoḥ śrutismṛtyormūlamūlibhāvo 'vakalpate / naceyaṃ śrutiḥ prāṇavidyāsaṃyogyapūrvamācamanaṃ vidhāsyatīti śakyamāśrayitum / pūrvasyaiva puruṣamātrasaṃyogina ācamanasyeha pratyabhijñāyamānatvāt / ata eva ca nobhayavidhānam / ubhayavidhāne ca vākyaṃ bhidyeta / tasmātprāptamevāśisiṣatāmaśitavatāṃ cobhayata ācamanamanūdya 'etameva tadanamanagnaṃ kurvanto manyante' (bṛ. 6.1.14) iti prāṇasyānagnatākaraṇasaṃkalpo 'nena vākyenācamanīyāsvapsu prāṇavidyāsaṃbandhitvenāpūrva upadiśyate / nacāyamanagnatāvāda ācamanastutyartha iti nyāyyam / ācamanasyāvidheyatvāt / svayaṃ cānagnatāsaṃkalpasya vidheyatvapratīteḥ / nacaivaṃ satyekasyācamanasyobhayārthatābhyupagatā bhavati prāyatyārthatā paridhānārthā cheti / kriyāntaratvābhyupagamāt kriyāntarameva hyācamanaṃ nāma prāyatyārthaṃ puruṣasyābhyupagamyate, tadīyāsu tvapsu vāsaḥsaṃkalpanaṃ nāma kriyāntarameva paridhānārthaṃ prāṇasyābhyupagamyata ityanavadyam / apica 'yadidaṃ kiñcāśvasya ā kṛmibhya ā kīṭapataṅgebhyastatte 'nnam (bṛ. 6.1.14) ityatra sarvānnābhyavahāraścodyata iti śakyaṃ vaktum / aśabdatvādaśakyatvācca / sarvaṃ tu prāṇasyānnamitīyamannadṛṣṭiścodyate tatsāhacaryāccāpo vāsa ityatrāpi nāpāmācamanaṃ codyate prasiddhāsvevatvācamanīyāsvapsu paridhānadṛṣciścodyata iti yuktam / nahyardhavaiśasaṃ saṃbhavati / apicācāmantīti vartamānāpadeśitvam śabdo vidhikṣamaḥ /

nanu manyanta ityapi samānaṃ vartamānāpadeśitvam / satyamevametat / avaśyavidheye tvanyatarasminvāsaḥkāryākhyānādapāṃ vāsaḥsaṃkalpanamevāpūrvaṃ vidhīyate nācamanaṃ pūrvavaddhi tadityupapāditam / yadapyuktaṃ vispaṣṭā cācamane vidhivibhaktiriti tadapi pūrvavattvenaivācamanasya pratyuktam /

ata evācamanasyāvidhitsitatvādetameva tadanamanagnaṃ kurvanto manyanta ityatraiva kāṇvāḥ paryavasyanti nāmananti tasmādevaṃvidityādi /
tasmānmādhyandinānāmapi pāṭha ācamanānuvādenaivaṃvittvameva prakṛtaprāṇavāsovittvaṃ vidhīyata iti pratipattavyam /
yo 'pyayamabhyupagamaḥ kvacidācamanaṃ vidhīyate kvacidvāsovijñānamiti so 'pi na sādhuḥ /
āpo vāsa ityādikāyā vākyapravṛtteḥ sarvatraikarūpyāt tasmādvāsovijñānameveha vidhīyate nācamanamiti nyāyyam // 18 //

10 samānādhikaraṇam / sū. 19

samāna evaṃ cābhedāt | BBs_3,3.19 |

vājasaneyiśākhāyamaginirahasye śāṇḍulyanāmāṅ kitā vidyā vijñātā / tatra ca guṇāḥ śrūyante - sa ātmānamupāsīta manamayaṃ prāṇaśarīraṃ bhārūpam ityevamādayaḥ. tasyāmeva śāstrāyāṃ bṛhadāraṇyake punaḥ paṭhyate - 'manomayo 'yaṃ puruṣo bhāḥ satyasminnantarhadaye yadā vrīhirvā yavo vā sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṃ praśāsti yadidaṃ kiñca' (bṛ. 5.6.1) iti / tatra saṃśayaḥ - kimiyamekā vidyāgnirahasyabṛhadāraṇyakayorguṇopasaṃhāraścota dve ime vidye guṇānupasaṃhāraśceti / kiṃ tāvatprāptam / vidyābhedo guṇavyavasthā ceti / kutaḥ - paunaruktyaprasaṅgāt / bhinnāsu hi śākhāsvadhyetṛbhedātpaunaruktasyaparihāramālocya vidyaikatvamadhyavasāyaikatrātiriktā guṇā itaratropasaṃhriyante prāṇasaṃvādādiṣvatyuktam / ekasyāṃ punaḥ śākhāyāmadhyetṛveditṛbhedābhāvādaśakyaparihāre paunaruktye na viprakṛṣṭadeśasthaikā vidyā bhavitumarhati / nacātraikamāmnānaṃ vidyāvidhānārthamaparaṃ guṇavidhānārthamiti vibhāgaḥ saṃbhavati / tadā hyatiriktā eva guṇā itaratretaratra cāmnāyeranna samānā api tūbhayatrāmnāyante manomayatvadayaḥ / tasmānnānyonyaṃ guṇopasaṃhāra iti / evaṃ prāpte brūmahe - yathā bhinnāsu śākhāsu vidyaikatvaṃ guṇopasaṃhāraśca bhavatyevamekasyāmapi śākhāyāṃ bhavitumarhati / upāsyābhedāt tadeva hi brahma manomayatvādiguṇakamubhayatrāpyupāsyamabhinnaṃ pratyabhijānīmaḥ / upāsyaṃ ca rūpaṃ vidyāyāḥ / naca vidyamāne rūpābhede vidyābhedamadhyavasātuṃ śaknumaḥ / nāpi vidyābhede guṇavyavasthānam /

nanu paunaruktyaprasaṅgadvidyābhedo 'dhyavasitaḥ /

netyucyate / arthavibhāgopapatteḥ / ekaṃ hyāmnānaṃ vidyāvidyāvidhānārthamaparaṃ guṇavidhānārthamiti na kiñcinnopapadyate /

nanvevaṃ sati yadupaṭhimagnirahasye tadeva bṛhadāraṇyake paṭhitavyam sa eṣa sarvasyeśānaḥ ityādi / yattu paṭhitameva manomaya ityādi cenna paṭhitavyam /

naiṣa doṣaḥ / tadbalenaiva pradeśāntarapaṭhitavidyāpratyabhijñānāt /

masānaguṇāmnānena hi viprakṛṣṭadeśāṃ śāṇḍilyavidyāṃ pratyabhijñāpya tasyāmīśānatvādyupadiśyate /
anyathā hi kathaṃ tasyāmayaṃ guṇavidhirabhidhīyate /
apicāprāptāṃśopadeśenārthavati vākye saṃjāte prāptāṃśaparāmarśasya nityānuvādatayāpyupapadyamānatvānna tadbalena pratyabhijñopodituṃ śakyate /
tasmādatra samānāyāmapi śākhāyāṃ vidyaikatvaṃ guṇopasaṃhāraścetyupapannam // 19 //

11 saṃbandhādhikaraṇam / sū. 20-21

saṃbandhādevamanyatrāpi | BBs_3,3.20 |

bṛhadāraṇyake 'satyaṃ brahma' (bṛ. 5.5.1) ityukramya 'tadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣanpuruṣaḥ' (bṛ. 55.2) iti tasyaiva satyasya brahmaṇo 'dhidaivatamadhyātmaṃ cāyatanaviśeṣamupadiśya vyāhṛtiśarīratvaṃ ca saṃpādya dve upaniṣadāvupadiśyete / tasyopaniṣaharityadhidaivatam / tasyopaniṣadahamityadhyātmam / tatra saṃśayaḥ - kimavibhāgenaivobhe apyupaniṣadāvubhayatrānusaṃgātavye uta vibhāgenaikādhidaivamekādhyātmamiti / tatra sūtreṇaivopakramate / yathā śāṇḍilyavidyāyāṃ vibhāgenāpyadhītāyāṃ guṇopasaṃhāra ukta evamanyatrāpyevañjātīyake viṣaye bhavitumarhati / ekavidyābhisaṃbandhāt / ekā hīyaṃ satyavidyādhidaivamadhyātmaṃ cādhītā / upakramābhedādvyatiṣaktapāṭhācca /

kathaṃ tasyāmudito dharmastasyāmeva na syāt /
yohyācāryo kaścidanugamanādirācāraścoditaḥ sa grāmagate /
raṇyagate ca tulyavadeva bhavati /
tasmādubhayorapyupaniṣadorubhayatra prāptiriti // 20 //

evaṃ prāpte pratividhatte -

na vā viśeṣāt | BBs_3,3.21 |

na vobhayorubhayatra prāptiḥ / kasmāt / viśeṣāt / upāsanasa atānaviśeṣopanibandhādityarthaḥ / kathaṃ sthānaviśeṣopanibandha ityucyate - 'ya eṣa etasminmaṇḍale puruṣaḥ' (bṛ. 5.5.3) iti hyādhidaivakaṃ puruṣaṃ prakṛtya tasyopaniṣadahariti śrāvayati / 'yo 'yaṃ dakṣiṇe 'kṣanpuruṣaḥ' (5.5.4) iti hyadhyātmikaṃ puruṣaṃ prakṛtya tasyopaniṣadamiti / tasyeti caitatsaṃnihitāvalambanaṃ sarvanāma, tasmādāyatanaviśeṣavyapāśrayeṇaivaite upaniṣadāvupadiśyete / kuta ubhayorubhayatra prāptiḥ /

nanveka evāyamadhidaivatamadhyātmaṃ ca puruṣa ekasyaiva satyasya brahmaṇa āyatanadvayapratipādanāt /

satyamevetat / ekasyāpi tvavasthāviśeṣopādānenaivopaniṣadviśeṣopadeśāttadavasthāsyaiva sā bhavitumarhati /

asti cāyaṃ dṛṣṭāntaḥ satyapyācāryasvarūpāpānapāye yadācāryasyāsīnasyanuvartanamuktaṃ na tattiṣṭhato bhavati /
yacca tiṣṭhata uktaṃ na tadāsīnasyeti /
grāmāraṇyayostvācāryasvarūpānāpāyāttatsvarūpānubuddhasya ca dharmasya grāmāraṇyakṛtaviśeṣābhāvādubhayatra tulyavadbhāva ityadṛṣṭāntaḥ saḥ /
tasmādvyavasthānayorupaniṣadoḥ // 21 //

darśayati ca | BBs_3,3.22 |

api caivañjātīyakānāṃ dharmāṇāṃ vyavastheti liṅgadarśanaṃ bhavati - 'tasyaitasya tadeva rūpaṃ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma' (chā. 1.7.5) iti / kathamasyaliṅgatvamiti taducyate /

akṣyādinityasthānabhedabhinnāndharṇānanyonyasminnanupasaṃhāryānpaśyannihātideśenādityapuruṣagatānrūpādīnakṣipuruṣa upasaṃharati - 'tasyaitasya tadeva rūpam' (chā. 1.7.5) ityādinā /
tasmādvyavasthite evaite upaniṣadāviti nirṇayaḥ // 22 //

12 saṃbhṛtyadhikaraṇam / sū. 23

saṃbhṛtidyuvyāptyapi cātaḥ | BBs_3,3.23 |

brahmajyeṣṭhā viryā saṃbhṛtāni brahmāgre jyeṣṭhaṃ divamātatāna ityevaṃ rāṇāyanīyānāṃ khileṣu vīryasaṃbhṛtidyuniveśaprabhṛtayo brahmaṇo vibhūtayaḥ paṭhyante / teṣāmeva copaniṣadi śāṇḍilyavidyāprabhṛtayo brahmavidyāḥ paṭhyante / tāsu brahmavidyāsu tā brahmavibhūtaya upasaṃhriyeranna veti vicāraṇāyāṃ brahmasaṃbandhādupasaṃhāraprāptāvevaṃ paṭhati / saṃbhṛtidyuvyāptiprabhṛtayo vibhūtayaḥ śāṇḍilyavidyāprabhṛtiṣu nopasaṃhartavyāḥ / ata eva cāyatanaviśeṣayogāt / tathāhi śāṇḍilyavidyāyāṃ hṛdayāyatanatvaṃ brahmaṇa uktam - 'eṣa ma ātmāntarhṛdaye' (chā. 3.14.3) iti / tadvadeva daharavidyāyāmapi 'daharaṃ puṇḍarīke veśma daharo 'sminnantarākāśaḥ' (chā. 8.1.1) iti / upakosalavidyāyāṃ tvakṣyāyatanatvam 'ya eṣo 'kṣaṇi puruṣo dṛśyate' (chā. 4.15.1) iti / evaṃ tatra tatrat tadādhyātmikamāyatanametāsu vidyāsu pratīyate / ādhidaivikyastvetā vibhūtayaḥ saṃbhṛtidyuvyāptiprabhṛtayastāsāṃ kuta etāsu prāptiḥ /

nanvetāsvapyādhidaivikyo vibhūtayaḥ śrūyante - 'jyāyāndivo jyāyānebhyo lokebhyaḥ' (chā. 3.14.3) 'eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti' (chā. 4.15.4) 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite' (chā. 8.1.3) ityevamādyāḥ / santi cānyā āyatanaviśeṣahīnā apīha brahmavidyāḥ ṣoḍaśakalādyāḥ / satyametat / tathāpyatra vidyate viśeṣaḥ saṃbhṛtyādyanupasaṃhārahetuḥ / samānaguṇāmnānena hi pratyupasthāpitāsu viprakṛṣṭadeśāsvapi vidyāsu viprakṛṣṭadeśā guṇā upasaṃhriyeranniti yuktam /

saṃbhṛtyādayastu śāṇḍilyādivākyagocarāśca manomayatvādayo guṇāḥ parasparavyāvṛttasvarūpatvānna pradeśāntaravartividyāpratyupasthāpanamityucyate vidyābhede 'pi tadupapatteḥ /
ekamapi hi brahma vibūtibhedairanekadhopāsyata iti sthitiḥ /
parovarīyastavādivadbhedadarśanāt /
tasmādvīryasaṃbhṛtyādīnāṃ śāṇḍilyavidyādiṣvanupasaṃhāra iti // 23 //

FN: brahmajyeṣṭhā brahmajyeṣṭhāni nilopaśchāndasaḥ / vīryā vīryāṇi parākramabhedāḥ /

13 puruṣādyadhikaraṇam / sū. 24

puruṣavidyāyāmiva cetareṣām anāmnānāt | BBs_3,3.24 |

asti tāṇḍināṃ paiṅgināṃ ca rahasyabrāhmaṇe puruṣavidyā / tatra puruṣo yajñaḥ kalpitaḥ / tadīyamāyustredhā vibhajya savanatrayaṃ kalpitam / aśiśiṣādīni ca dīkṣādibhāvena kalpitāni / anye ca dharmastatra samadhigatā āśīrmantraprayogādayaḥ / taittirīyakā api kañcitpuruṣayajñaṃ kalpayanavti - 'tasyaivaṃ viduṣo yajñasyātmā yajamānaḥ śraddhā patnī' (nārā. 80) ityetenānuvākena / tatra saṃśayaḥ - kiṃ ya itaratroktāḥ puruṣayajñasya dharmāste taittirīyakeṣūpasaṃhartavyāḥ kiṃvā nopasaṃhartavyā iti / puruṣayajñatvviśeṣādupasaṃhāraprāptāvācakṣmahe - nopasaṃhartavyā iti / kasmāt / tadrūpapratyabhijñānābhāvāt / tadāhācāryaḥ - puruṣavidyāyāmiveti / yathaikeṣāṃ śākhināṃ tāṇḍināṃ paiṅgināṃ ca puruṣavidyāyāmāmnānaṃ naivamitareṣāṃ taittirīyāṇāmāmnānamasti / teṣāṃ hūtaravilakṣaṇameva yajñasaṃpādanaṃ dṛśyate patnīyajamānavedavedibarhiryūpājyaśvṛtvigādyanukramaṇāt / yadapi savanasaṃpādanaṃ tadapītaravilakṣaṇameva 'yatprātarmadhyandinaṃsāyaṃ ca tāni' (nārā. 80) iti / yadapi kiñcinmaraṇāvabhṛthatvādisāmyaṃ tadapyalpīyastavādbhūyasā vailakṣaṇyenābhibhūyamānaṃ na pratyabhijñāpanakṣamam / naca taittirīyake puruṣasya yajñatvaṃ śrūyate / viduṣo yajñasyeti hi nacaite samānādhikaraṇe ṣaṣṭhyau vidvāneva yoyajñastasyeti / nahi puruṣasya mukhyaṃ yajñatvamasti / vyadhikaraṇe tvete ṣaṣṭhyau viduṣo yo yajñastasyeti / bhavati hi puruṣasya mukhyo yajñasaṃbandhaḥ / satyāṃ ca gatau mukhya evārtha āśrayitavyo na bhāktaḥ / ātmā yajamāna iti ca yajamānatvaṃ puruṣasya nirbruvanvaiyadhikaraṇyenaivāsya yajñasaṃbandhaṃ darśayati / apica tasyaivaṃviduṣaiti siddhavadanuvādaśrutau satyāṃ puruṣasya yajñabhāvamātmādīnāṃ ca yajamānādibhāvaṃ pratipitsamānasya vākyabhedaḥ syāt / apica saṃsanyāsāmātmavidyāṃ purastādupadiśyānantaraṃ tasyaivaṃviduṣa ityādyanukramaṇaṃ phasyantaḥ pūrvaśeṣa evaiṣa āmnāyo na svatantra iti pratīmaḥ /

tathācaikameva phalamubhayorapyanuvākayorupalabāmahe 'brahmaṇo mahimānamāpnoti' (nārā. 80) iti /
itareṣāṃ tvananyaśeṣaḥ puruṣavidyāmnāyaḥ /
āyurabhivṛddhiphalo hyasau 'sa ha --ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda' (chā. 3.16.7) iti samabhivyāhārāt /
tasmācchākhāntarādhītānāṃ puruṣavidyādharmāṇāmāśīrmantrādīnāmaprāptistaittirīyake // 24 //

14 vedhādyadhikaraṇam / sū. 25

vedhādyarthabhedāt | BBs_3,3.25 |

astyātharvaṇikānāmupaniṣadārambhe mantrasamāmnāyaḥ - 'sarvaṃ pravidhya hṛdayaṃ pravidhya dhamanīḥ pravṛjya śiro 'bhipravṛjyatridhā vipṛktaḥ' ityādiḥ / tāṇḍinām - 'deva savitaḥ prasuva yajñam' ityādiḥ / śāṭhyāyaninām - 'śvetāśvo haritanīlo 'si' ityādiḥ / kaṭhānāṃ taittirīyāṇāṃ - 'śaṃ no mitraḥ śaṃ varuṇaḥ' (tai. 1.1.1) ityādiḥ / vājasaneyināṃ tūpaniṣadārambhe pravargyabrāhmaṇaṃ paṭhyate - 'devā ha vai niṣeduḥ' ityādi / kauṣītakināmapyagniṣṭomabrāhmaṇam - 'brahma vā agniṣṭomo brahmaiva tadaharbrahmaṇaiva te brahmopayanti te 'mṛtatvamāpnuvanti ya etadaharupayanti' iti / kimime sarve pravidhyamādayo mantrāḥ pravargyādīni ca karmāṇi vidyāsūpasaṃhriyerankiṃvā nopasaṃhriyeranniti mīmāṃsāmahe / kiṃ tāvannaḥ pratibhāti upasaṃhāra evaiṣāṃ vidyāsviti / kutaḥ / vidyāpradhānānāmupaniṣadgranthānāṃ samīpe pāṭhāt /

nanveṣāṃ vidyārthatayā vidhānaṃ nopalabāmahe /

bāḍham / anupalabhamānā api tvanumāsyāmahe saṃnidhisāmārthyāt / nahi saṃnidherarthavattve saṃbhavatyakasmādasāvanāśrayituṃ yuktaḥ /

nanu naiṣāṃ mantrāṇāṃ vidyāviṣayaṃ kiñcitsāmarthyaṃ paśyāmaḥ / kathaṃ ca pravargyādīni karmāṇyanyārthatvenaiva viniyuktāni santi vidyārthatvenāpi pratipadyemahīti /

naiṣa doṣaḥ / sāmarthyaṃ tāvanmantrāṇāṃ vidyāviṣayamapi kiñcicchakyaṃ kalpayituṃ hṛdayādisaṃkīrtanāt / hṛdayādīni hi prayeṇopāsaneṣvāyatanādibhāvenopadiṣṭāni taddvāreṇa ca hṛdayaṃ pravidhyetyevañjātīyakānāṃ mantrāṇāmupapannamupāsanāṅgatvam / dṛṣṭaścopāsaneṣvapi mantraviniyogaḥ 'bhūḥ prapadye 'munāmunāmunā' (chā. 3.15.3) ityevamādiḥ / tathā pravargyādīnāṃ karmaṇāmanyatrāpi viniyuktānāṃ satāmaviruddho vidyāsu viniyogo vājapeya iva bṛhaspatisavasyeti / evaṃ prāpte brūmaḥ -

naiṣāmupasaṃhāro vidyāsviti / kasmāt / vedhārthabhedāt / hṛdayaṃ pravidhyetyevañjātīyakānāṃ hi mantrāṇāṃ yer'thā hṛdayavedhādayo bhinnā anabhisaṃbaddhāsta upaniṣaduditābhirvidyābhiḥ / na teṣāṃ tābhiḥ saṃgantuṃ sāmarthyamasti /

nanu hṛdayasyopāsaneṣvapyupayogāttaddvāraka upāsanasaṃbandha upanyastaḥ /

netyucyate / hṛdayamātrasaṃkīrtanasya hyevamupayogaḥ kathañcidutprekṣyeta naca hṛdayamātramatra mantrārthaḥ / hṛdayaṃ pravidhya dhamanīḥ pravṛjyetyevañjātīyako hi na sakalo mantrārthe vidyābhirabhisaṃbadhyate / ābhicārikaviṣayo hyeṣor'thastasmādābhicārikeṇa karmaṇā sarvaṃ pravidhyetyetasya mantrasyābhisaṃbandhaḥ / tadviśeṣasaṃbandhastu pramāṇāntarādanusartavyaḥ / evamanyeṣāmapi mantrāṇāṃ keṣācilliṅgena keṣāñcidvacanena keṣāñcitpramāṇāntareṇātyevamarthāntareṣu viniyuktānāṃ rahasyapaṭhitānāmapi satāṃ na saṃnidhimātreṇa vidyāśeṣatvopapattiḥ / durbalo hi saṃnidhiḥ śrutyādibhya ityuktaṃ prathame tantre 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāye pāradaurbalyamarthaviprakarṣāt' (jai. sū. 3.3.13) ityatra /

tathākarmaṇāmapi pravargyādīnāmanyatra viniyuktānāṃ na vidyāśeṣatvopapattiḥ / nahyeṣāṃ vidyābhiḥ sahaikārthyaṃ kiñcidasti / vājapeye tu bṛhaspatisavasya spaṣṭaṃ viniyogāntaram - 'vājapeyeneṣṭvā bṛhaspatisavena yajeta' iti /

api caiko 'yaṃ pravargyaḥ sakṛdutpanno balīyasā pramāṇenānyatra viniyukto na durbalena pramāṇenānyatrāpi viniyogamarhati /
agṛhyamāṇaviśeṣatve hi pramāṇayoretadevaṃ syānnatu balavadabalavatoḥ pramāṇayoragṛhyamāṇaviśeṣatā saṃbhavati balavadabalavattvaviśeṣādeva /
tasmādevañjātīyakānāṃ mantrāṇāṃ karmaṇāṃ vā na saṃnidhipāṭhamātreṇa vidyāśeṣatvamāśaṅkitavyam /
araṇyānuvacanādidharmasāmānyāttu saṃnidhipāṭha iti saṃtoṣṭavyam // 25 //

15 hānyadhikaraṇam / sū. 26

hānau tūpāyanaśabdaśeṣatvāt kuśāc chandaḥstutyupagānavat tad uktam | BBs_3,3.26 |

asti tāṇḍānāṃ śrutiḥ - 'aśva iva romāṇi vidhūya pāpaṃ candra iva rāhormukhātpramucya dhūtvā śarīramakṛtaṃ kṛtātmā brahmalokamabhisaṃbhavāmi' (chā. 8.13.1) iti / tathātharṇikānāma 'tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.8) iti / tathā śāṭyāyaninaḥ paṭhanti 'tasya putrā dāyamupayanti sihṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti / tathaiva kauṣītakinaḥ 'tatsukṛtaduṣkṛte vidhūnute tasya priyā jñātayaḥ sukṛtamupantyapriyā duṣkṛtam' (kau. 1.4) iti / tadiha kvacitsukṛtaduṣkṛtayorhānaṃ śrūyate kvacittayoreva vibhāgena priyairapriyaiścopāyanaṃ kvacittūbhayamapi hānamupāyanaṃ ca tadyatrobhayaṃ śrūyate tatra tāvanna kiñcidvaktavyamasti / yatrāpyupāyanameva śrūyate na hānaṃ tatrāpyarthādeva hānaṃ saṃnipatati / anyairātmīyayoḥ sukṛtaduṣkṛtayorupeyamānayorāvaśyakatvāttaddhānasya / yatra tu hānameva śrūyate nopāyanaṃ tatropāyanaṃ sanipatedvā na veti vicikitsāyāmaśravaṇādasaṃnipātaḥ / vidyāntaragocaratvācca śākhāntarīyasya śravaṇasya / apicātmakartṛkaṃ sukṛtaduṣkṛtayorhānaṃ parakartṛkaṃ tūpāyanaṃ tayorasatyāvaśyakabhāve kathaṃ hānenopāyamākṣipyeta / tasmādasaṃnipāto hānāvupāyanasyeti / asyāṃ prāptau paṭhati - hānau tviti / hānau tvetasyāṃ kevalāyāmapi śrūyamāṇāyāmupāyanaṃ saṃnipatitumarapahati / taccheṣatvāt / hānaśabdaśeṣo hyupāyanaśabdaḥ samadhigataḥ kauṣītakirahasye / tasmādanyatra kevalahānaśabdaśravaṇe 'pyupāyanānuvṛttiḥ / yaduktamaśravaṇādvidyantaragocaratvādanāvaśyakatvāccāsaṃnipāta iti,

taducyate / bhavedeṣā vyavasthoktiryadyanuṣṭheyatvena saṃkīrtyate / vidyāstutyarthaṃ tvanayoḥ saṃkīrtanam / itthaṃ mahābhāgā vidyā yatsāmarthyādasya viduṣaḥ sukṛtaduṣkṛte saṃsārakāraṇabhūte vidhūyate te cāsya suhṛdviṣatsu niviśete itai / stutyarthe cāsminsaṃkīrtane hānānantarabhāvitvenopāyasya kvacicchrutatvādanyatrāpi hānaśrutāvupāyanānuvṛttiṃ manyate stutiprakarṣalābhāya / prasiddhā cārthavādāntarāpekṣārthavādāntarappavṛttiḥ - 'ekaviṃśo vā itho 'sāvādityaḥ' (chā. 2.10.5) ityevamādiṣu / kathaṃ hīhaikaviṃśatādityasyābhidhīyatānapekṣyamāṇer'thavādāntare dvādaśa māsāḥpañcartavastraya ime lokā asāvāditya ekaviṃśaḥ ityetasmin / tathā triṣṭubhau bhavataḥ sendriyatvāya ityevamādiṣu indriyaṃ vai triṣṭup ityevamādyarthavādāntarāpekṣā dṛśyate / vidyāstutyarthatvāccāsyopāyanavādasya kathamanyadīye sukṛtaduṣkṛte anyairupeyete iti nātīvābhiniveṣṭavyam / upāyanaśabdaśeṣatvāditi tu śabdaśabdaṃ samuccārayanstutyarthameva hānāvupāyanānuvṛttiṃ sūcayati / guṇopasaṃhāravivakṣāyāṃ hyupāyanārthasyaiva hānāvṛttiṃ brūyāt / tasmādguṇopasaṃhāravicāraprasaṅgena stutyupasaṃhārapradarśanārthamidaṃ sūtram / kuśācchandastutyupagānavadityupamopādānam / tadyathā bhāllavinām - 'kuśā vānaspatyāḥ stha tā mā pāta' ityetasminnigame kuśānāmaviśeṣeṇa vanaspatiyonitvena śravaṇe śāṭyāyanināmaudumbarāḥ kuśā iti viśeṣavacanādaudumbaryaḥ kuśā āśrīyante / yathāca kvaciddevāsuracchandasāmaviśeṣeṇa paurvāparyaprasaṅge 'devacchandāṃsi pūrvāṇi' iti paiṅgyāmnānātpratīyante / yathāca ṣoḍaśustotre keṣāñcitkālāviśeṣaprāptau 'samayādhyuṣite sūrye' ityārcaśruteḥ kālaviśeṣapratipattiḥ / yathaiva cāviśeṣeṇopagānaṃ kecitsamāmananti viśeṣeṇa bhāllavinaḥ / yathaiteṣu kuśādiṣu śrutyantaragataviśeṣairanvaya evaṃ hānāvapyupāyanānvaya ityarthaḥ / śrutyantarakṛtaṃ hi viśeṣaṃ śrutyantare 'nabhyupagacchataḥ sarvatraiva vikalpaḥ syāt / sa cānyāyyaḥ satyāṃ gatau / taduktaṃ dvādaśalakṣaṇāyām - 'api tu vākyaśeṣatvāditaraparyudāsaḥ syātpratiṣedhe vikalpaḥ syāt' iti / athavaitāsveva vidhūnavaśrutiṣvetena sūtreṇaitaccintayitavyam / kimanena vidhūnanavacanena sukṛtaduṣkṛtayorhānamabhidhīyate kiṃvār'thāntaramiti / tatra caivaṃ prāpayitavyam / na hānaṃ vidhūnanamabhidhīyate 'dhañ kampane' iti smaraṇāt / dodhūyante dhvajāgrāṇīti ca vāyunā cālyamāneṣu dhvajāgreṣu prayogadarśanāt / tasmāccālanaṃ vidhūnanamabhidhīyate / cālanaṃ tu suṣkṛtaduṣkṛtayoḥ kañcitkālaṃ phalapratibandhanādityevaṃ prāpayya prativaktavyam / hānāvevaiṣa vidhūyananaśabdo vartitumarhati / upāyanaśabdaśeṣatvāt / nahi paraparigrahabhūtayoḥ sukṛtaduṣkṛtayoraprahīṇayoḥ parairupāyanaṃ saṃbhavati / yadyapīdaṃ parakīyayoḥ sukṛtaduṣkṛtayoḥ parairupāyanaṃ nāñjasaṃ saṃbhāvyate tathāpi tatsarntanāttāvattadānuguṇyena hānameva vidhūnanaṃ nāmeti nirṇetuṃ śakyate / kvacidapi cedaṃ vidhūnanasaṃnidhāvupāyanaṃ śrūyamāṇaṃ kuśāchandastutyupagānavadvidhanūnaśrutyā sarvatrāpekṣāmāṇaṃ sārvatrikaṃ nirṇayakāraṇaṃ saṃpadyate / naca cālanaṃ dhvajāgravatsukṛtaduṣkṛtayormukhyaṃ saṃbhavati / adravyatvāt / aśvaśca romāṇi vidhūnvānastyajanrajaḥ sahaiva tena romāṇyapi jīrṇāni śātayati 'aśva iva romāṇi vidhūya pāpam' (chā. 8.13.1) iti ca brāhmaṇam / anekārthatvābhyupagamācca dhātūnāṃ na smaraṇavirodhaḥ / taduktamiti vyākhyātam /

16 sāṃparāyādhikaraṇam / sū. 27-28

sāṃparāye tartavyābhāvāt tathā hy anye | BBs_3,3.27 |

devayānena pathā paryaṅ kasthaṃ brahmābhiprastitasya vyadhvani sukṛtaduṣkṛtayorvibhāgaṃ kauṣītakinaḥ paryaṅ kavidyāyāmamananti 'sa etaṃ devayānaṃ pantānamāsādyāgnilokamāgacchati' (kau. 1.3) ityupakramya 'sa āgacchati virajāṃ nadīṃ tāṃ manasaivātyeti tatsukṛtaduṣkṛte vidhūnute' (kau. 1.4) iti / tatkiṃ yathāśrutaṃ vyadhvanyeva viyogavacanaṃ pratipattavyamāhosvidādāveva dehādapasarpaṇa iti vicāraṇāyāṃ śrutiprāmāṇyādyathāśruti pratipattiprasaktau paṭhati - sāṃparāya itai / sāṃparāye gamana eva dehādapasarpaṇa idaṃ vidyāsāmarthyātsukṛtaduṣkṛtahānaṃ bhavatīti pratijānīte / hetuṃ cācaṣṭo tartavyābhāvāditi /

nahi viduṣaḥ saṃparetasya vidyayā brahma saṃprepsato 'ntarāle sukṛtaduṣkṛtābhyāṃ kiñcitprāptavyamasti yadarthaṃ katicitkṣaṇānakṣīṇe te kalpeyātām /
vidyāviruddhaphalatvāttu vidyāsāmarthyena tayoḥ kṣayaḥ sa ca yadaiva vidyā phalābhimukhī tadaiva bhavitumarhati /
tasmātprāgeva sannayaṃ sukṛtaduṣkṛtakṣayaḥ paścātpaṭhyate /
tathā hyanye 'pi śikhinastāṇḍinaḥ śāṭyāyaninaśca prāgavasthāyāmeva sukṛtaduṣkṛtahānamāmananti 'aśva iva romāṇi vidhūya pāpam' (chā. 8.13.1) iti, 'tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti ca // 27 //

chandata ubhayāvirodhāt | BBs_3,3.28 |

yadi ca dehādapasṛptasya devayānena pathā prasthitasyārdhapathe sukṛtaduṣkṛtakṣayo 'bhyupagamyeta tataḥ patite dehe yamaniyamavidyābhyāsātmakasya sukṛtaduṣkṛtakṣayahetoḥ puruṣaprayatnasyecchāto 'nuṣṭhānānupapatteranupapattireva taddhetukasya sukṛtaduṣkṛtakṣayasya syāt /
tasmātpūrvameva sādhakāvasthāyāṃ chandato 'nuṣṭhānaṃ tasyasyāt /
tatpūrvakaṃ ca sukṛtaduṣkṛtahānamiti draṣṭavyam /
evaṃ nimittanaimittikayorupapattistāṇḍiśāṭyāyaniśrutyośca saṃgatiriti // 28 //

17 gaterarthavattvādhikaraṇam / sū. 29-30

gater arthavattvam ubhayathānyathā hi virodhaḥ | BBs_3,3.29 |

kvacitpuṇyapāpahānasaṃnidhau devayānaḥ panthāḥ śrūyate kvacinna / tatra saṃśayaḥ - kiṃ hānāvaviśeṣeṇaiva devayānaḥ panthāḥ saṃnipateduta vibhāgena kvacitsaṃnipatet kvacinneti / yathā tāvaddhānāvaviśeṣeṇaivopāyanānuvṛttiruktaivaṃ devayānānuvṛttirapi bhavitumarhatītyasyāṃ prāptāvācakṣmahe / gaterdevayānasya pathor'thavattvamubhayathā vibhāgena bhavitumarhati kvacidarthavatī gatiḥ kvacinneti nāviśeṣeṇa /

anyathā hyaviśeṣeṇaivaitasyāṃ gatāvaṅgīkriyamāṇāyāṃ virodhaḥ syāt /
'puṇyapārape vidhūya nirañjanaḥ paramaṃ sāmyamupaiti' (mu. 3.1.3) ityasyāṃ śrutau deśāntaraprāpaṇī gatirvirudhyeta /
kathaṃ hi nirañjano 'gantā deśāntaraṃ gacchet /
gantavyaṃ ca paramaṃ sāmyaṃ na deśāntaraprāptyāyattamityānarthakyamevātra gatermanyāmahe // 29 //

upapannas tallakṣaṇārthopalabdher lokavat | BBs_3,3.30 |

upapannaścāyamubhayathābhāvaḥ kvacidarthavatī gatiḥ kvacinneti / tallakṣaṇārthopalabdheḥ / gatikāraṇabhūto hyarthaḥ paryaṅ kavidyāsu saguṇeṣūpāsaneṣūpalabhyate / yatra hi paryaṅ kārohaṇaṃ paryaṅ kastena brahmaṇā saṃvadanaṃ viśiṣṭagandhādi prāptiścetyevamādi bahu deśāntaraprāptyāyattaṃ phalaṃ śrūyate tatrārthavatī gatiḥ /

nahi samyagdarśane tallakṣaṇārtopalabdhirasti /
nahyātmaikatvadarśināmāptakāmānāmihaiva dagdhāśeṣakleśabījānāmārabdhabhogakarmāśayakṣapaṇavyatirekeṇāpekṣitavyaṃ kiñcidasti tatrānarthikā gatiḥ /
lokavaccaiṣa vibhāgo draṣṭavyo yathā loke grāmaprāptau deśāntaraprāpaṇaḥ panthā apekṣyate nārogyaprāptāvevamihāpīti /
bhūyaścainaṃ vibhāgaṃ caturthādhyāye nipuṇataramupapādayiṣyāmaḥ // 30 //

18 aniyamādhikaraṇam / sū. 31

aniyamaḥ sarvāsām avirodhaḥ śabdānumānābhyām | BBs_3,3.31 |

saguṇāsu vidyāsu gatirarthavatī na nirguṇāyāṃ paramātmavidyāyāmityukhtam / saguṇāsvapi vidyāsu kāsucidgatiḥ śrūyate yathā paryaṅ kavidyāyāmupakosalavidyāyāṃ pañcāgnividyāyāṃ daharavidyāyāmiti / nānyāsu yathā madhuvidyāyāṃ śāṇḍilyavidyāyāṃ ṣoḍaṣakalavidyāyāṃ vaiśvānaravidyāyāmiti / tatra saṃśayaḥ - kiṃ yāsvevaiṣā gatiḥ śrūyate tāsveva niyamyetotāniyamena sarvābhirevañjātīyakābhirvidyābhirabhisaṃbadhyateti / kiṃ tāvatprāptaṃ niyama iti / yatraiva śrūyate tatraiva bhavitumarhati / prakaraṇasya niyāmakatvāt / yadyanyatra śrūyamāṇāpi gatirvidyāntaraṃ gacchecchrutyādīnāṃ prāmāṇyaṃ hīyeta sarvasya sarvārthatvaprasaṅgāt / apicārcirādikaikaiva gatirupakosalavidyāyāṃ pañcāgnividyāyāṃ ca tulyavatpaṭhyate tatsarvārthatve 'narthakaṃ punarvacanaṃ syāt / tasmānniyama ityevaṃ prāpte paṭhati - aniyama iti / sarvāsāmevābhyudayaprāptiphalānāṃ saguṇānāṃ vidyānāmaviśeṣeṇaiṣā davayānākhyā gatirbhavitumarhati /

nanvaniyamābhyupagame prakaraṇavirodha uktaḥ /

naiṣo 'sti virodhaḥ śabdānumānābhyāṃ śrutismṛtibhyāmityarthaḥ / tathāhi śrutiḥ - 'tadya itthaṃ viduḥ' (chā. 5.10.1) iti pañcāgnividyāvatāṃ devayānaṃ panthānamavatārayantī 'ye ceme 'raṇye śraddhātapa ityupāsate' (chā. 5.10.1) iti vidyāntaraśīlināmapi pcāgnividyāvidbhiḥ samānamārgatāṃ gamayati / kathaṃ punaravagamyate vidyāntaraśīlināmiyaṃ gatiriti /

nanu śraddhātapaḥparāyaṇānāmeva syāttanmātraśravaṇāt /

naiṣa doṣaḥ / nahi kevalābhyāṃ śraddātapobhyāmantareṇa vidyābalameṣā gatirlabhyate 'vidyayā tadārohanti yatra kāmāḥ parāgatāḥ / na tatra dakṣiṇā yanti nāvidvāṃsastapasvinaḥ' iti śrutyantarāt / tasmādiha śraddhātapobhyāṃ vidyāntaropalakṣaṇam / vājasaneyinastu pañcāgnividyādhikāre 'dhīyate - 'ya evametadvidurye cāmī araṇye śraddhāṃ satyamupāsate' (bṛ. 6.2.15) iti / tatra śraddhalavo ye satyaṃ brahmopāsata iti vyākhyeyam / satyaśabdasya brahmaṇyasakṛtprayuktatvāt / pañcāgnividyāvidāṃ cetthaṃvittayaivopāttatvādvidyāntaraparāyaṇānāmevaitadupādānaṃ nyāyyam / 'atha ya etau panthānau na viduste pataṅgā yadidaṃ dandaśūkam' (bṛ. 6.2.16) iti ca mārgadvayabhraṣṭānāṃ kaṣṭāmadhogatiṃ gamayantī śrutirdevayānapitṛyāṇayorevainānantarbhāvayati / tatrāpi vidyāviseṣādeṣāṃ devayānapratipattiḥ /

samṛtirapi - 'śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate /
ekayā yātyānāvṛttimanyayāvartate punaḥ' (bha.gī. 8.23) iti /
yatpunardevayānasya patho dvirāmnānamupakosalavidyāyāṃ pañcāgnividyāyāṃ ca tadubhayatrāpyanucintanārtham /
tasmādaniyamaḥ // 31 //

FN: śraddhātapaupalakṣitaṃ brahma dhyāyanti /

dandaśūkaḥ sarpaḥ /

19 yāvadadhikārādhikaraṇam / sū. 32

yāvadadhikāram avasthitir ādhikārikāṇām | BBs_3,3.32 |

viduṣo vartamānadehapātānantaraṃ dehāntaramutpadyate na veti cintyate / nanu vidyāyāḥ sādhanabhūtāyāḥ saṃpattau kaivalyanirvṛttiḥ syānna veti / neyaṃ cintopapadyate / nahi pākasādanasaṃpattāvodano bhavenna veti cintā saṃbhavati / nāpi bhuñjānastṛpyenna veti cintyate / upapannā tviyaṃ cintā brahmavidāmapi keṣāñciditihāsapurāṇayordehāntarotpattidarśanāt / tathāhyapāntaratamā nāma vedācāryaḥ purāṇarṣirviṣṇuniyogātkalidvāparayoḥ saṃdhau kṛṣṇadvaipāyanaḥ saṃbabhūveti smaranti / vasiṣṭhaśca brahmaṇo mānasaḥ putraḥ sannimiśāpādapagatapūrvadehaḥ punarbrahmādeśānmitrāvaruṇābhyāṃ saṃbabhūveti / bhṛgvādināmapi brahmaṇa eva mānasaputrāṇāṃ vāruṇe yajñe punarutpattiḥ śrūyate / sanatkumāro 'pi brahmaṇa eva mānasaḥ putraḥ svayaṃ rudrāya varapradānātskandatvena prādurbabhūva / evameva dakṣanāradaprabhṛtīnāṃ bhūyasī dehāntarotpattiḥ kathyate tena tena nimittena smṛtau / śrutāvapi mantrārthavādayoḥ prāyeṇopalabhyate / te ca kecitpatite pūrvadehe dehāntaramādadatte kecittu sthita eva tasminyogaiśvaryavaśādanekadehādānanyāyena / sarve caite samadhigatasakalavedārthāḥ smaryante / tadeteṣāṃ dehāntarotpattidarśanātprāptaṃ brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ veti / ata uttaramucyate / na / teṣāmapāntaratamaprabhṛtīnāṃ vedapravartanādiṣu lokasthitihetuṣvadhikāreṣu niyuktānāmadhikāratatantratvāsthiteḥ / yathāsau bhagavānsavitā sahsrayugaparyantaṃ jagato 'dhikāraṃ caritvā tadavasāna udayāstamayavarjitaṃ kaivalyamanubhavati 'atha tata ūrdhvaṃ udetya naivodetā nāstametaikala eva madhye sthātā' (chā. 3.11.1) iti śruteḥ / yathāca vartamānā brahmavida ārabdhabhogakṣaye kaivalyamanubhavanti / 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chā. 6.14.2) iti śruteḥ / evamapāntaramaprabhṛtayo 'pīśvarāḥ parameśvareṇa teṣu teṣvadhikāreṣu niyuktāḥ santaḥ satyapi samyagdarśane kaivalyahetāvakṣīṇakarmāṇo yāvadadhaikāramavatiṣṭhante, tadavasāne cāpavṛjyanta ityaviruddham / sakṛtpravṛttameva hi te phaladānāya karmāśayamativāhayantaḥ svātantryeṇaiva gṛhādiva gṛhāntaramanyamanyaṃ dehaṃ saṃcarantaḥ svādhikāranivartanāyāparimuṣitasmṛtaya eva dehendriyaprakṛtivaśitvānnirmāya dehānyugapatkrameṇa vādhitiṣṭhanti / nacaite jātismarā ityucyante 'ta evaite' iti smṛtiprasiddheḥ / yathāhi sulabhā nāma brahmavādinī janakena vivaditukāmākhyudasya svaṃ dehaṃ jānakaṃ dehamāviśya vyudya tena paścātsvameva dehamāviveśeti smaryate / yadi hyapayukte sakṛtpravṛtte karmaṇi karmāntaraṃ dehāntarārambhakāraṇamāvirbhavettato 'nyadapyadagdhabījaṃ karmāntaraṃ tadvadeva prasajyeteti brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ vāśaṅkyeta, natviyamāśah kā yuktā, jñānātkarmabījadāhasya śrutismṛtiprasiddhatvāt / tathāhi śrutiḥ - 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) iti / 'smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ' (chā. 7.26.2) iti caivamādyā / smṛtirapi - 'yathaidhāṃsi samiddho 'gnirbhasmasātkuruter'juna / jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā' (bha.gī. 4.37) 'bījānyagnyupadagdhāni na rohanti yathā punaḥ / jñānadagdhaistathā kleśairnātmā saṃpadyate punaḥ' iti caivamādyā / nacāvidyādikleśadāhe sati kleśabījasya sarmāśayasyaikadeśadāha ekadeśaprarohaścetyupapadyate / nahyagnidagdhasya śālibījasyaikadeśapraroho dṛśyate / pravṛttaphalasya tu karmāśayasya mukteṣoriva vegakṣayānnivṛttiḥ / 'tasya tāvadeva ciram' (chā. 6.14.2) iti śarīrapātāvadhi kṣepakaraṇāt / tasmādupapannā yāvadadhikāramādhikāriṇāmavasthitiḥ / naca jñānaphalasyānaikāntikatā / tathāca śrutiraviśeṣeṇaiva sarveṣāṃ jñānānmokṣaṃ darśayati 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇāṃ tathā manuṣyāṇām' (bṛ. 1.4.10) iti / jñānāntareṣu caiśvaryādiphaleṣvāsaktāḥ syurmaharṣayaḥ / te paścādaiśvaryakṣayadarśanena nirviṇṇāḥ paramātmajñāne pariniṣṭhāḥ kaivalyaṃ prāpurityupapadyate / 'brahmaṇā saha te sarve saṃprāpte pratisaṃcare / parasyānte kṛtātmānaḥ praviśanti paraṃ padam' iti smaraṇāt / pratyakṣaphalatvācca jñānasya phalavirahāśaṅkānupapattiḥ / karmaphale hi svargādāvanubhavānārūḍhe syādāśaṅkā bhavedvā na veti /

anubhavārūḍhaṃ tu jñānaphalam 'yatsākṣādaparokṣādbrahma' (bṛ. 3.4.1) iti śruteḥ 'tattvamasi' (6. 8.7) iti ca siddhavadupadeśāt /
nahi 'tattvamasi' ityasya vākyasyārthastattvaṃ mṛto bhaviṣyasītyevaṃ pariṇetuṃ śakyaḥ /
'taddhaitatpaśyannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' (bṛ. 1.4.10) iti ca samyagdarśanakālameva tatphalaṃ sarvātmatvaṃ darśayati /
tasmādaikāntikī viduṣaḥ kaivalyasiddhiḥ // 32 //

FN: ūrdhvo vilakṣaṇaḥ brahmarūpaḥ san udgamya / tena janakena , vyudya vivādaṃ kṛtvā / nirviṇṇā viraktāḥ / pratisaṃcaraḥ pralapaḥ /

20 akṣaradhyadhikaraṇam / sū. 33

akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam | BBs_3,3.33 |

vājasaneyake śrūyate - 'etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasneham' (bṛ. 3.8.8) ityādi / tathātharvaṇe śrūyate - 'atha parā yayā tadakṣaramadigamyate / yattadadreśyamagrāhyamagotramavarṇam' (mu. 1.1.5) ityādi / tathaivānyatrāpi viśeṣanirākaraṇadvāreṇākṣaraṃ paraṃ brahmaśrāvyate / tatra ca kvacitkecidatiriktā viśeṣāḥ pratipadyante / tāsāṃ viśeṣapratiṣedhabuddhīnāṃ kiṃ sarvāsāṃ sarvatra prāptiruta vyavastheti saṃśaye śrutivibhāgādvyavasthāprāptāvucyate - akṣaraviṣayāstu viśeṣapratiṣedhabuddhayaḥ sarvāḥ sarvatrāvaroddhavyāḥ sāmānyatadbhāvābhyām - samāno hi sarvatra viśeṣanirākaraṇarūpo brahmapratipādanaprakāraḥ / tadeva ca sarvatra pratipādyaṃ brahmābhinnaṃ pratyabhijñāyate / tatra kimityanyatra kṛtā buddhayo 'nyatra na syuḥ / tathāca 'ānandādayaḥ pradhānasya' (bra.sū. 3.3.11) ityatra vyākhyātam / tatra vidhirūpāṇi viśeṣaṇāni cintitānīha pratiṣedharūpāṇīti viśeṣaḥ / prapañcārthaścāyaṃ cintābhedaḥ / aupasadavaditi nidarśanam / yathā jāmadagnye 'hīne puroḍāśinīṣūpasatsu coditāsu puroḍāśapradānamantrāṇām agnerverhetraṃ veradhvaram ityevamādīnāmudgātṛvedotpannānāmapyadhvaryubhirabhisaṃbandho bhavati /

adhvaryukartṛtvātatpuroḍāśapradānasya pradhānatantratvāccaṅgānām /
evamihāpyakṣaratantratvāttadviśeṣaṇānāṃ yatra kvacidapyutpannānāmakṣareṇa sarvatrābhisaṃbandha ityarthaḥ /
taduktaṃ prathame kāṇḍe - 'guṇamukhyavyatikrame tadarthatvānmukhyena vedasaṃyogaḥ' (jai. sū. 3.3.8) ityatra // 33 //

21 iyadadhikaraṇam / sū. 34

iyadāmananāt | BBs_3,3.34 |

'dvā suparṇāsayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte / tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti' (mu. 3.1.1) ityadhyātmādhikāre mantramātharvamikāḥ śvetāśvatarāśca paṭhanti / tathā kaṭhāḥ 'ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe / chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ' (ka. 3.1) iti / kimatra vidyaikatvamuta vidyānānātvamiti saṃśayaḥ / kiṃ tāvatprāptaṃ, vidyānānātvamiti / kutaḥ / viśeṣadarśanāt / dvā suparṇetyatra hyekasya bhoktṛtvaṃ dṛśyate / ekasya cābhoktṛtvaṃ dṛśyate / ṛtaṃ pibantāvityatrobhayorapi bhoktṛtvameva dṛśyate tadvedyarūpaṃ bhidyamānaṃ vidyāṃ bhindyādityevaṃ prāpte bravīti vidyaikatvamiti / kutaḥ - yata ubhayorapyanayormantrayoriyattāparicchinnaṃ dvitvopetaṃ vedyarūpamabhinnamāmananti /

nanu darśito rūpabhedaḥ /

netyucyate / ubhāvapyetau mantrau jīvadvitīyamīśvaraṃ pratipādayato nārthāntaram / dvā suparṇā ityatra tāvat anaśnannanyo abhicākaśīti ityaśanāyādyatītaḥ paramātmā pratipādyate / vākyaśeṣe 'pi ca sa eva pratipādyamno dṛśyate / 'juṣṭaṃ yadā paśyatyanyamīśamasya mahimānam' (śve. 4.7) iti / ṛtaṃ pibantau ityatra tu jīve pibatyaśanāyādyatītaḥ paramātmāpi sāhacaryācchatrinyāyena pibatītyupacaryate / paramātmaprakaraṇaṃ hyetat 'anyatra dharmādanyatrādharmāt' (ka. 2.14) ityupakramāt / tadviṣaya eva cātrāpi vākyaśeṣo bhavati 'yaḥ seturījānānāmakṣaraṃ brahma yatparam' (ka. 3.2) iti / 'guhāṃ praviṣṭāvātmānau hi' (bra.sū. 1.2.11) ityatra caitatprapañcitam / tasmānnāsti vedyabhedastasmācca vidyaikatvam /

apica triṣvapyeteṣu vedānteṣu paurvāparyalocane paramātmavidyaivāvagamyate tādātmyavivakṣayaiva jīvopādānaṃ nārthāntaravivakṣayā /
naca paramātmavidyāyāṃ bhedābhedavicārāvatāro 'stītyuktam /
tasmātprapañcārtha evaiṣa yogaḥ /
tasmāccādhikadharmopasaṃhāra iti // 34 //

22 anantarādhikaraṇam / sū. 35-36

antarā bhūtagrāmavatsātmanaḥ | BBs_3,3.35 |

'yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ' (bṛ. 3.4.1 - 3.5.1)ityevaṃ dviruṣstakaholapraśnayornairaltaryeṇa vājasaneyinaḥ samāmananti / tatra saṃśayaḥ - vidyaikatvaṃ vā syādvidyānānātvaṃ veti / vidyānānātvamiti tāvatprāptam / abhyāsasāmarthyāt / anyathā hyanyūnānātiriktārthe dvirāmnānamarthakameva syāt / tasmādyathābhyāsātkarmabheda evamabhyāsādvidyābheda ityevaṃ prāpte pratyāha - antarāmnānāviśeṣātsvātmano vidyaikatvamiti / sarvāntaro hi svātmobhayatrāpyaviśiṣṭaḥ pṛcchyate ca pratyucyate ca / nahi dvāvātmānāvekasmindehe sarvāntarau saṃbhavataḥ / tadā hyekasyāñijasaṃsarvāntaratvamavakalpyeta / ekasya tu bhūtagrāmavannaiva sarvāntaratvaṃ syāt / yathāca pañcabhūtasamūhe dehe pṛthivyā āpontarā adbhyastejo 'ntaramiti satyapyāpekṣike 'ntaratve naiva mukhya sarvāntaratvaṃ bhavati tathehāpītyarthaḥ / athavā bhūtagrāmavaditi śrutyantaraṃ nidarśayati / yathā 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve.

6.11) ityasminmantre samasteṣu bhūtagrāmyeṣveka eva sarvāntara ātmāmnāyate /
evamanayorapi brāhmaṇayorityarthaḥ /
tasmādvedyaikyādvidyaikatvamiti // 35 //

anyathā bhedānupapattir iti cen nopadeśāntaravat | BBs_3,3.36 |

atha yaduktamanabhyupagamyamāne vidyābheda āmnānabhedānupapattiriti tatparihartavyam / atrocyate - nāyaṃ doṣaḥ / upadeśāntaravadupapatteḥ / yathā tāṇḍināmupaniṣadi ṣaṣṭhe prapāṭhake - 'sa ātmā tattvamasi śvekateto' (chā. 6.8.7) iti navakṛtvo 'pyupadeśe na vidyābhedo bhavatyevamihāpi bhaviṣyati / kathaṃ na navakṛtvo 'pyupadeśe vidyābhedo na bhavati / upakramopasaṃhārābhyāmekārthatāvagamāt / 'bhūya eva mā bhagavānvijñāpayatu' (chā. 6.5.4) iti caikasyaivārthasya punaḥ punaḥ pratipipādayiṣitavyatvenopakṣepāt / āśaṅkāntaranirākaraṇena cāsakṛdupadeśopapatteḥ / evamihāpi praśnarūpābhedāt ato 'nyadārtam' (bṛ. 3.4.2 - 3.5.1) iti ca parisamāptyaviśeṣādupakramopasaṃhārau tāvadekārthaviṣayau dṛśyate / 'yadeva sākṣādaparokṣādbrahma' (bṛ. 3.5.1) iti dvitīye praśna evakāraṃ prayuñjānaḥ pūrvapraśnagatamevārthamuttaratrānukṛṣyamāṇaṃ darśayati /

pūrvasminśca brāhmaṇo kāryakaraṇavyatiriktasyātmanaḥ sadbhāvaḥ kathyate /
uttarasmiṃstu tasyaivāśanāyādisaṃsāradharmātītatvaṃ kathyate /
ityekārthatopapattiḥ /
tasmādekā vidyeti // 36 //

23 vyatihārādhikaraṇam / sū. 37

vyatihāro viśiṃṣanti hītaravat | BBs_3,3.37 |

tathā - 'tadyo 'haṃ so 'sau yo 'sau so 'ham' ityādityapuruṣaṃ prakṛtyaitareyiṇaḥ samāmananti, tathā jābālāḥ tvaṃ vā ahamasmi bhagavo devate 'haṃ vai tvamasi' iti / tatra saṃśayaḥ - kimiha vyatihāreṇobhayarūpā matiḥ kartavyotaikarūpaiveti / ekarūpaiveti tāvadāha / nahyatrātmana īśvareṇaikatvaṃ muktvānyatkiñciccintayitavyamasti / yadi caivaṃ cintayitavyo viśeṣaḥ parikalpyeta saṃsāriṇastāvadīśvarātmamīśvarasya saṃsīryātmatvamiti / tatra saṃsāriṇastāvadīśvarātmatva utkarṣo bhavedīśvarasya tu saṃsāryātmatve nikarṣaḥ kutaḥ syāt / tasmādaikārūpyameva mateḥ / vyatihārāmnāyastvekatvadṛḍhīkārārtha iti / evaṃ prāpte pratyāha - vyatihāro 'yamādhyānāyāmanāyate itaravat / yathetaraṃ guṇāḥ sarvātmatvaprabhṛtaya ādhyānāyāmnāyante tadvat / tathāhi viśiṃṣanti samāmnātāra ubhayoccāraṇena 'tvamahamasmyahaṃ ca tattvamasi' iti / taccobhayarūpāyāṃ matau kartavyāyāmarthavadbhavati / anyathā hīdaṃ viśeṣeṇobhayāmnānamanarthakaṃ syāt / ekenaiva kṛtatvāt /

nanūbhayāmnānasyārthaviśeṣe parikalpyamāne devatāyāḥ saṃsāryātmatvāpatternikarṣaḥ prasajyetetyuktam /

naiṣa doṣaḥ / aikātmyasyaivānena prakāreṇānucintyamānatvāt /

nanvevaṃ sati sa evaikatvadṛḍhīkāra āpadyeta / na vayamekatvadṛḍhīkāraṃ vārayāmaḥ /

kiṃ tarhi vyatihāreṇeha dvirūpā matiḥ kartavyā vacanaprāmāṇyānnaikarūpetyetāvadupapādayāmaḥ /
phalatastvekatvamapi dṛḍhībhavati /
yathādhyānārtho 'pi satyakāmādiguṇopadeśe tadguṇa īśvaraḥ prasiddhyati tadvat /
tasmādayamādhyātavyo vyatihāraḥ samāne ca viṣaya upasaṃhartavyo bhavatīti // 37 //

FN: jīveśayormitho viśeṣaṇaviśeśyābhāvo vyatihāraḥ /

24 satyādyadhikaraṇam / sū. 38

saiva hi satyādayaḥ | BBs_3,3.38 |

'sa yo haitaṃ mahadyakṣaṃ prathamajaṃ veda brahma' (bṛ. 5.4.1) ityādinā vājasaneyake satyavidyāṃ sanāmākṣaropāsanāṃ vidhāyānantimāmnāyate - 'tadyattatsatyamaso sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣanpuruṣaḥ' (bṛ. 5.5.2) ityādi / tatra saṃśayaḥ -' kiṃ dve ete satyavidye kiṃvaikaiveti / dve iti tāvatprāptam / bhedena hi phalasaṃyogo bhavati jayatīmāṃllokān' (bṛ. 5.4.12) iti purastāt / hanti pāpmānaṃ jahāti ca (bṛ. 5.5.3,4) ityupariṣcāt / prakṛtākarṣaṇaṃ tūpāsyaikatvāditi / evaṃ prāpte brūmaḥ - ekaiveyaṃ satyavidyeti / kutaḥ - 'tadyattatsatyam' (bṛ. 5.5.2) iti prakṛtākarṣaṇāt /

nanu vidyābhede 'pi prakṛtākarṣaṇamupāsyaikatvādupapadyata ityuktam /

naitadevam / yatra tu vispaṣṭātkāraṇāntarādvidyābhedaḥ pratīyate tatraitadevaṃ syāt / atra tūkṣayā saṃbhave tadyattatsatyamiti prakṛtākarṣaṇātpūrvavidyāsaṃbaddameva satyamuttaratrākṛṣyata ityekavidyātvaniścayaḥ / yatpunaruktaṃ phalāntaraśravaṇādvidyāntaramiti / atrocyate - tasyopaniṣadaharahamiti cāṅgāntaropadeśasya stāvakamidaṃ phalāntaraśravaṇamityadoṣaḥ / apicārthavādādeva phale kalpayitavye sati vidyaikatve cāvayaveṣu śrūyamāṇāni bahūnyapi phalānyavayavinyāmeva vidyāyāmupasaṃhartavyāni bhavanti / tasmātsaiveyamekā satyavidyā tena tena viśeṣaṇopetāmnātetyataḥ sarva eva satyādayo guṇā ekasminneva prayoga upasaṃhartavyāḥ / kecitpunarasminsūtra idaṃ ca vājasaneyakamakṣyādityapuruṣaviṣayaṃ vākyaṃ, chāndogye ca - 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate' (chā. 1.6.6) 'atha ya eṣo 'kṣiṇi puruṣo dṛśyate' (chā. 4.15.1) ityudāha-tya saiveyamakṣyādityapuruṣaviṣayā vidyobhayatraikaiveti kṛtvā satyādīnguṇānvājasaneyibhyaśchandogānāmupasaṃhāryānmanyante /

tanna sādhu lakṣyate /
chāndogye hi jyotiṣṭomakarmasamabandhinīyamudgīthavyapāśrayā vidyā vijñāyate tatra hyadimadhyāvasāneṣu hi karmasaṃbandhacihnāni bhavanti 'iyamevargagniḥ sāma' (chā. 1.6.1) ityupakrame, 'tasyarkka sāma ca geṣṇau tasmādudgīthaḥ' (chā. 1.6.8) iti madhye, 'ya evaṃ vidvānsāma gāyati' (chā. 1.7.9) ityupasaṃhāre /
naivaṃ vājasaneyake kiñcitkarmasaṃbandhi cihnamasti /
tatra prakramabhedādvidyābhede sati guṇyavasthaiva yukteti // 38 //

FN: geṣṇau gāyakau / tasmādṛksāmageṣṇatvāt /

25 kāmādyadhikārādhikaramam / sū. 39 kāmādītaratra tatra cāyatanādibhyaḥ | BBs_3,3.39 |

atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśaḥ (chā. 8.1.1) iti prastutya chandogā adhīyate 'eṣa ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.1.5) ityādi / tathā vājasaneyinaḥ - sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu ya eṣo 'ntarhadaya ākāśastasmiñchete sarvasya vaśī (bṛ. 4.4.22) ityādi / tatra vidyaikatvaṃ parasparaguṇayogaśca kiṃ vā neti saṃśaye vidyaikatvamiti / tatredamucyate - kāmādīti / satyakāmādityarthaḥ / yathā devadatto dattaḥ satyabhāmā bhāmeti / yadetaccāndogye hṛdayākāśasya satyakāmatvādiguṇajātamulabhyate taditaratra vājasaneyake vaśitvādyupalabhyate tadapītaratra chāndogye eṣa ātmāpahatapāpmā (chā. 8.1.5) ityatra saṃbadhyate / kutaḥ - āyatanādisāmānyāt /

samānaṃ hyubhayamatrāpi hṛdayamātanaṃ samānaśca vedya īśvaraḥ samānaṃ ca tasya setutvaṃ lokāsaṃbhedaprayojanamityevamādi bahu sāmānyaṃ dṛśyate /

nanu viśeṣo / ñapi dṛśyate chāndogye hṛdayākāśasya guṇayogo vājasaneyake tvākāśāśrayasya brahmaṇa iti /

na / 'dahara uttarebhyaḥ' (bra.sū. 1.3.14) ityatra chāndogye 'pyākāśaśabdaṃ brahmaiveti pratiṣṭhāpitatvāt / ayaṃ tvatra vidyate viśeṣaḥ / saguṇā hi brahmavidyā chāndogya upadiśyate 'atha ya ihātmānamanuvidya vrajantyetāṃśca satyānkāmān' (chā. 8.1.6) ityātmavatkāmānamapi vedyatvaśravaṇāt /

vājasaneyake tu nirguṇameva paraṃ brahmopadiśyamānaṃ dṛśyate 'ata ūrdhvaṃ vimokṣāya brūhi' (bṛ. 4.3.14) asaṅgo hyayaṃ puruṣaḥ (bṛ. 4.3.15) ityādipraśnaprativacanasamanvayāt /
vaśitvādi tu tatstutyarthameva guṇajātaṃ vājasaneyake saṃkīrtyate /
tathācopariṣṭāt 'sa eṣa neti netyātmā' (bṛ. 3.9.26) ityādinā nirguṇameva brahmopasaṃharati /
guṇavatastu brahmaṇa ekatvādvibhūtipradarśanāyāyaṃ guṇopasaṃhāraḥ sūtrito nopāsanāyeti draṣṭavyam // 39 //

26 ādarādhikaraṇam / sū. 40-41

ādarādalopaḥ | BBs_3,3.40 |

chāndogye vaiśvānaravidyāṃ prakṛtya śrūyate - 'tadyadbhaktaṃ prathamamāgacchettaddhomīyaṃ sa yāṃ prathamāmāhutiṃ juhuyāttāṃ juhuyātprāṇasya svāhā' (chā. 5.19.1) ityādi / tatra pañca prāṇāhutayo vihitāḥ / tāsu ca parastādagnihotraśabdaḥ prayuktaḥ 'ya etadevaṃ vidvānagnihotraṃ juhoti' (chā. 5.24.2) iti 'yatheha kṣudhitā bālā mātaraṃ paryupāsate / evaṃ sarvāṇi bhūtānyagnihotramupāsate' (chā. 5.24.5) iti ca / tatredaṃ vicāryate - kiṃ bhojanalope lopaḥ prāṇāgnihotrasyotālopa itai / tadyadbhavati bhaktāgamanasaṃyogaśravaṇādbhaktāgamanasya ca bojanārthatvādbhojanalope lopaḥ prāṇāgnihotrasyeti / evaṃ prāpte na lupyeteti tāvadāha / kasmāt / ādarāt / tathāhi vaiśvāravidyāyāmeva jābālānāṃ śrutiḥ - 'pūrvo 'tithibhyo 'śnīyāt / yathā ha vai svayamahutvāgnihotraṃ parasya juhuyādevaṃ tat' ityatithibhojanasya prāthamyaṃ ninditvā svāmibhojanaṃ prathamaṃ prāpayantī prāṇāgnihotra ādaraṃ karoti / yā hi na prāthamyalopaṃ sahate netarāṃ sā prāthamyavato 'gnihotrasya lopaṃ sahateti manyate /

nanu bhojanārthabhaktāgamanasaṃyogādbhojanalope lopaḥ prathitaḥ /

na /

tasya dravyaviśeṣavidhānārthatvāt /
prākṛte hyagnihotre payaḥprabhṛtīnāṃ dravyāṇāṃ niyatatvādihāpyagnihotraśabdātkauṇḍapāyināmayanavattaddharmaprāptau satyāṃ bhaktadravyaikatāguṇaviśeṣavidhānārthamidaṃ vākyaṃ tadyadbhaktamiti /
ato guṇalope na mukhyasyetyeṃ prāptam /
bhojanalope 'pyadbhirvānyena vā dravyeṇāviruddhena pratinidhānanyāyena prāṇāgnihotrasyānuṣṭhānamiti // 40 //

ata uttaraṃ paṭhati -

upasthite 'tastadvacanāt | BBs_3,3.41 |

upasthite bhojane 'tastasmādeva bhojanadravyātprathamopanipatitātprāṇāgnihotraṃ nirvartayitavyam / kasmāt / tadvacanāt / tathāhi - 'tadyadbhaktaṃ prathamamāgacchettaddhomīyam' (chā. 5.19.1) iti / siddhavadbhaktopanipātaparāmarśena parārthadravyasādhyatāṃ prāṇāhutīnāṃ vidadhāti / tā aprayojakalakṣaṇāpannāḥ satyaḥ kathaṃ bhojanalope dravyāntaraṃ pratinidhāpayeyuḥ / nacātra prākṛtāgnihotradharmaprāptirasti / kuṇḍapāyināmayane hi māsāgnihotraṃ juhotīti vidhyuddeśagato 'gnihotraśabdastadvadbhāvaṃ vidāpayediti yuktā taddharmaprāptiḥ / iha punarartavādagato 'gnihotraśabdo na tadvadbhāvaṃ vidhāpayitumarhati / taddharmaprāptau cābhyupagamyamānāyāmagnyuddharaṇādayoṣa-pi prāpyeran / nacāsti saṃbhavaḥ / agnyuddharaṇaṃ tāvaddhomādhikaramabhāvāya / nacāyamagnau homo bhojanārthatāvyāghātaprasaṅgāt / bhojanopanītadravyasaṃbandhāccāsya evaiṣa homaḥ / tathāca jābālaśrutiḥ pūrvo 'tithibhyo 'śnīyādityāsyādhārāmevemāṃ homanirvattiṃ darśayati / ata eva cehāpi sāṃpādikānyevāgnihotrāṅgāni darśayati - 'ura eva vedirlomāni bahurhṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyamāhavanīyaḥ' (chā. 5.18.2) iti / vediśrutiścātra sthaṇḍilamātropalakṣaṇārthā draṣṭavyā / mukhyāgnihotre vedyābhāvāt / tadaṅgānāṃ ceha saṃpipādayiṣitatvāt / bhojanenaiva ca kṛtakālena saṃyogānnāgnihotrakālāvarodhasaṃbhavaḥ / evamanye 'pyupasthānādayo dharmāḥ kecitkathañcidvirudhyante / tasmādbhojanapakṣa evaite mantradravyadevatāsaṃyogātpañca homā nirvartayitavyāḥ /

yattvādaradarśanavacanaṃ tadbhojanapakṣe prāthamyavidhānārtham /
nahyasti vacanasyātibhāraḥ /
na tvanenāsya nityatā śakyate darśayitum /
tasmādbhojanalopa eva prāṇāgnihotrasyeti // 41 //

27 tannirdhāraṇādhikaraṇam / sū. 42

tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam | BBs_3,3.42 |

santi karmāṅgavyapāśrayāṇi vijñānāni - 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityevamādīni / kiṃ tāni nityānyeva syuḥ karmasu parṇamayītvādivadutānityāni godohanādivaditi vicārayāmaḥ / kiṃ tāvatprāptaṃ - nityānīti / kutaḥ - prayogavacanaparigrahāt / anārabhyādhītānyapi hyetānyudgīthādidvāreṇa kratusaṃbandhātkratuprayogavacanenaivāṅgāntaravatsaṃspṛśyante / yattveṣāṃ svavākyeṣu phalaśravaṇam 'āpayitā ha vaikāmānāṃ bhavati' (chā. 1.1.7) ityādi tadvartamānāpadeśarūpatvādarthavādamātramevāpāpaślokaśravaṇādivanna phalapradānam / tasmādyathā yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti ityevamādīnāmaprakaraṇapaṭhitānāmapi juhvādidvāreṇa kratupraveśātprakaraṇapaṭhitavannityataivamudgīthādyupāsanānāmapīti / evaṃ prāpte brūmaḥ - tannirdhāraṇaniyama iti / yānyetānyudgīthādikarmaguṇayāthātmyanirdhāraṇāni rasatama āptiḥ samṛddhirmukhyaprāṇa āditya ityevamādīni naitāni nityavatkarmasu niyamyeran / kutaḥ - taddṛṣṭeḥ / tathāhyaniyatatvamevañjātīyakānāṃ darśayati śrutiḥ - 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda' (chā. 1.110) ityaviduṣo 'pi kriyābhyanujñānāt / prastāvādidevatāvijñānavihīnānāmapi prastotrādīnāṃ yājanādhyavasānadarsanāt 'prastotaryā devatā prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi' (chā. 1.10.9) 'tāṃ cedavidvānudgāsyasi' (chā. 1.10.10) 'tāṃ cedavidvānpratihariṣyasi' (chā. 1.10.11) iti ca / api caivañjātīyakasya karmavyapāśrayasya vijñānasya pṛthageva karmaṇaḥ phalamupalabhyate karmaphalasiddhiddyapratibandhastatsamṛddhiratiśayaviśeṣaḥ kaścit 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda / nānā tu vidyā cāvidyā ca yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti / tatra nānā tviti vidvadavidvatprayogayoḥ pṛthakkaraṇādvīyarvattaramiti ca tarappratyayaprayogādvidyāvihīnamapi karmaviryavaditi gamyate / taccānityatve vidyāyā upapadyate / nityatve tu kathaṃ tadvihīnaṃ karmaviryavadityanujñāyeta / sarvāṅgopasaṃhāre hi vīryavatkarmeti sthitiḥ / tathā lokasāmādiṣu pratiniyatāni pratyupāsanaṃ phalāni śiṣyante 'kalpante hāsmai lokā ūrdhvāścāvṛttāśca' (chā. 2.2.3) ityevamādīni, nacedaṃ phalaśravaṇamarthavādamātraṃ yuktaṃ pratipattum / tathāhi guṇavāda āpadyeta / phalopadeśe tu mukhyavādopapattiḥ / prayājādiṣu tvitikartavyatākāṅkṣasya kratoḥ prakṛtatvāttādarthye sati yuktaṃ phalaśruterarthavādatvam / tathānārabhyādhīteṣvapi parṇamayītvādiṣu / nahi parṇamayītvādīnāmakriyātmakānāmāśrayamantareṇa phalasaṃbandho 'vakalpate / godohanādīnāṃ hi prakṛtāppraṇayanādyāśrayalābhādupapannaḥ phalavidhiḥ / tathā bailvādīnāmapi prakṛtayūpādyāśrayalābhādupapannaḥ phalavidhiḥ / natu parṇamayītvādiṣvevaṃvidhaḥ kaścidāśrayaḥ prakṛto 'sti /

vākyenaiva tu juhvādyāśrayatāṃ vivakṣitvā phale 'pi vidhiṃ vivakṣato vākyabhedaḥ syāt /
upāsanānāṃ tu kriyātmatvādviśiṣṭavidhānopapatterudgīthādyāśrayāṇāṃ phale vidānaṃ na virudhyate /
tasmādyathā kratvāśrayāṇyapi godohanādīni phalasaṃyogādanityānyevamudgīthādyupāsanānyapīti draṣṭavyam /
ata eva ca kalpasūtrakārā naivañjātīyakānyupāsanāni kratuṣu kalpayāñcakruḥ // 42 //

28 pradānādhikaraṇam / sū. 43

pradānavadeva taduktam | BBs_3,3.43 |

vājasaneyake - 'vadiṣyāmyevāhamīti vāgdadhre' (bṛ. 1.5.21) ityatrādhyātmaṃ vāgādīnāṃ śreṣṭho 'vadhārito 'dhidaivatamagnyādīnāṃ vāyuḥ tathā chāndogye - 'vāyurvāva saṃvargaḥ' (chā. 4.3.1) ityatrādhidaivatamagnyādīnāṃ vāyuḥ sarṅgo 'vadhāritaḥ 'prāṇo vāva saṃvargaḥ' (chā. 4.3.2) ityatrādhyātmaṃ vāgādīnāṃ prāṇaḥ /

tatra saṃśayaḥ - kiṃ pṛthagevemau vāyuprāṇāvupagantavyau syātāmapṛthagveti / apṛthageveti tāvatprāptaṃ tattvabhedāt / nahyabhinne tattve pṛthaganucintanaṃ nyāyyam / darśayati ca śrutiradhyātmamadhidaivataṃ ca tattvābhedam - 'agnirvāgbhūtvā mukhaṃ prāviśat' (ai. 2.4) ityārabhya / tathā 'ta ete sarva eva samāḥ sarvo 'nantāḥ' (bṛ. 1.5.13) ityādhyātmikānāṃ prāmānāmādhidaivikīṃ vibūtimātmabhūtāṃ darśayati / tathānyatrāpi tatra tatrādhyātmamadhidaivataṃ ca bahudhā tattvabhedadarśanaṃ bhavati / kvacicca 'yaḥ prāṇaḥ sa vāyuḥ iti spaṣṭameva vāyuṃ prāṇaṃ caikaṃ karoti / tathodāhṛte 'pi vājasaneyibrāhmaṇe yataścedeti sūryaḥ (bṛ. 1.5.23) ityasminnupasaṃhāraśloke 'prāṇādvā eṣa udeti prāṇe 'stameti' (bṛ. 1.5.23) iti prāṇenaivopasaṃharannetvaṃ darśayati / tasmādekameva vrataṃ caretprāṇyāccaivāpāyānyācca' (bṛ. 1.5.23) iti ca prāṇavratenaikenopasaṃharennetadeva draḍhayati / tathā chāndogye 'pi parastāt 'mahātmanaścaturo deva ekaḥ kaḥ sa jāgara bhuvanasya gopāḥ' (chā. 4.3.6) ityekameva saṃvargaṃ gamayati na bravītyeka ekeṣāṃ caturṇāṃ saṃvargo 'paro 'pareṣāmiti / tasmādapṛthaktvamupagamanasyeti / evaṃ prāpte brūmaḥ - pṛthageva vāyuprāṇāvupagantavyāviti / kasmāt / pṛthagupadeśāt / ādhyānārtho hyayamadhyātmādhidaivavibhāgopadeśaḥ so 'satyādhyānapṛthaktve 'narthaka eva syāt /

nanūktaṃ na pṛthaganucintanaṃ tattvābhedāditi /

naiṣa doṣaḥ / tattvābhede 'pyavasthābhedādupadeśabhedavaśenānucintanabhedopapatteḥ / ślokopanyāsasya ca tattvābhedābhiprāyeṇāpyupapadyamānasya pūrvoditadhyeyabhedanirākaraṇasāmarthyābhāvāt / 'sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evametāsāṃ devatānāṃ vāyuḥ' (bṛ. 1.5.22) iti copamānopameyakaraṇāt / etena vratopadeśo vyākhyātaḥ / 'ekameva vratam' (bṛ. 1.5.23) iti caivakāro vāgādivratanivartanena prāṇavratapratipattyarthaḥ / bhagnavratāni hi vāgādīnyuktāni 'tāni mṛtyuḥ śramo bhūtvopayeme' (bṛ. 1.5.21) iti śruteḥ / 'na vāyuvratanivṛttyarthaḥ athāto vratamīmāṃsā' (bṛ. 1.5.21) iti prastutya tulyavadvāyuprāṇayorabhagnavratatvasya nirdhāritatvāt / 'ekameva vrataṃ caret' (bṛ. 1.5.23) iti cektvā 'teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati (bṛ. 1.5.23) iti vāyuprāptiṃ phalaṃ bruvanvāyuvratamanivartitaṃ darśayati / dvatetyatra vāyuḥ syādapariccinnātmakatvasya prepsitatvāt / purastātprayogācca 'saiṣānastamitā devatā yadvāyuḥ' (bṛ. 1.5.22) iti / tathā 'tau vā etau dvau saṃvargau vāyureva deveṣu prāṇaḥ prāṇeṣu' (chā. 4.3.4) iti bhedena vyapadiśati 'te vā ete pañcānye pañcānye daśa santastatkṛtam' (chā. 4.3.8) iti ca bhedenaivopasaṃharati / tasmātpṛthagevopagamanam / pradānavat / yathendrāya rājñe puroḍāśamekādaśakapālamindrāyādhirājāyendrāya svarājña ityasyāṃ tripuroḍāśinyāmiṣṭau sarveṣāmabhigamayannavadyatyachaṃbaṭkāramiti / ato vacanādindrābhedācca sahapradānāśaṅkāyāṃ rājādiguṇabhedādyājyānuvākyavyatyāsavidhānācca yathānyasameva devatāpṛthaktvātpradānapṛthaktvaṃ bhavati / evaṃ tattvābhede 'pyādhyeyāṃśapṛthaktvādādhyānapṛthaktvamityarthaḥ / taduktaṃ saṃkarṣe 'nānā vā devatā pṛthagjñānāt' iti /

tatra tu dravyadevatābhedādyāgabhedo vidyate naivamiha vidyābhedo 'sti /
upakramopasaṃhārābhyāmadhyātmādhidaivopadeśeṣvekavidyāvidhānapratīteḥ /
vidyaikasthe 'pi tvadhyātmādhidaivabhedātpravṛttibhedo bhavati agnihotra iva sāyaṃprātaḥkālabhedāt /
ityetāvadabhipretya pradānavadityuktam // 43 //

29 liṅgabhūyastvādhikaraṇam / sū. 44-52

liṅgabhūyastvāttaddhi balīyastadapi | BBs_3,3.44 |

vājasaneyino 'gnirahasye - 'naiva idamagre sadāsīt' ityetasminbrāhmaṇe mano 'dhikṛtyādhīyate 'tatṣaṭtriṃśatsahasrāṇyapaśyadātmano 'gnīnarkānmanomayāmanaścitaḥ' ityādi / tathaiva 'vākcitaḥ prāṇacitaścakṣuścitaḥ śrotracitaḥ karmacito 'gnicitaḥ' iti pṛthagagamanīnāmananti sāṃpādikān / teṣu saṃśayaḥ - kimete manaścidādayaḥ kriyānupraveśinastaccheṣabhūtā uta svatantrāḥ kevalavidyātmakā iti /

tatra prakaraṇākriyānupraveśe prāpte svātantryaṃ tāvatpratijānīte liṅgabhayastvāditi /
bhūyāṃsi hiliṅgānyasminbrāhmaṇe kevalavidyātmakatvameṣāmupodbalayanti dṛśyante tadyatkiñcemāni bhūtāni manasā saṃkalpayanti teṣāmeva sā kṛtiḥ iti, 'tānhaitānevaṃvide sarvadā sarvāṇi bhūtāni cinvantyapi svapate' iti caivañjātīyakāni /
taddhi liṅgaṃ prakaraṇādbalīyaḥ /
tadapyuktaṃ pūrvasminkāṇḍe - 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāyepāradaurbalyamarthaviprakarṣāt' (jai.sū. 3.3.13) iti // 44 //

pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | BBs_3,3.45 |

naitaduktaṃ svatantrā ete 'gnayo 'nanyaśeṣabhūtā iti / pūrvasya kriyāmayasyāgneḥ prakaraṇāttadviṣaya evāyaṃ vikalpaviśeṣopadeśaḥ syānna svatantraḥ /

nanu prakaraṇālliṅgaṃ balīyaḥ /

satyametat / liṅgamapi tvevañjātīyakaṃ na prakaraṇādbalīyo bhavati / anyārthadarśanaṃ hyetat / sāṃpādikāgnipraśaṃsārūpatvāt / anyārthadarśanaṃ cāsatyāmanyasyāṃ prāptau guṇavādenāpyupapadyamānaṃ na prakaraṇaṃ bādhitumutsahate /

tasmātasāṃpādikā apyete 'gnayaḥ prakaraṇātkriyānupraveśina eva syuḥ /
mānasavat /
yathā daśarātrasya dasaṇe 'hanyavivākye pṛthivyā pātreṇa samudrasya somasya prajāpataye devatāyai guhyamāṇasya grahaṇāsādanahavanāharaṇopahvānabhakṣaṇāni mānasānyevāmnāyante /
sa ca mānaso 'pi grahakalpaḥ kriyāprakaraṇātkriyāśeṣa eva bhavatyevamayamapyagnikalpa ityarthaḥ // 45 //

FN: avivākyamiti daśamasyāhno nāmadheyam /

atideśāc ca | BBs_3,3.46 |

atideśaścaiṣāmagnīnāṅkriyānupraveśamupodbalayati - 'ṣaṭtriṃśatsahasasrāṇyagnayor'kāsteṣāmekaika eva tāvanyāvānasau pūrvaḥ' iti /
sati hi sāmānye 'tideśaḥ pravartate /
tataśca pūrveṇeṣṭakācitena kriyānupraveśināgninā saṃpādikānagnīnatidiśankriyānupraveśamevaiṣāṃ dyotayati // 46 //

vidyaiva tu nirdhāraṇāt | BBs_3,3.47 |

tuśabdaḥ pakṣaṃ vyāvartayati /
vidyātmakā evaite svatantrā manaścidādayo 'gnayaḥ syurna kriyāśeṣabhūtāḥ /
tathāhi nirdhārayati - 'te haite vidyācita eva' iti /
vidyayā haivaita evaṃvidaścitā bhavanti iti ca // 47 //

darśanāc ca | BBs_3,3.48 |

dṛśyate caiṣāṃ svātantrye liṅgam /
tatpurastāddarśitam liṅgabhūyastvāt (bra. sū. 3.3.44) ityatra // 48 //

nanu liṅgamapyasatyāṃmanyasyāṃ prāptāvasādhakaṃ kasyacidarthasyetyapāsya tatprakaraṇasāmarthyātkriyāśeṣatvamadhyavasitamityata uttaraṃ paṭhati -

śrutyādibalīyastvāc ca na bādhaḥ | BBs_3,3.49 |

naivaṃ prakaraṇasāmarthyātkriyāśeṣatvamadhyavasāya svātantrayapakṣo bādhitavyaḥ / śrutyāderbalīyastvāt / balīyāṃsi hi prakaraṇācchrutiliṅgavākyānīti sthitaṃ śrutiliṅgasūtre / tāni ceha svātantryapakṣaṃ sādhayanti dṛśyante / katham / śrutistāvat 'te haite vidyācita eva' iti / tathā liṅm 'sarvadā sarvāṇi bhūtāni cinvantyapi svapate' iti / tathā vākyamapi 'vidyayā haivaita evaṃvidāśritābhavanti' iti / 'vidyācita eva' iti hi sāvadhāraṇeyaṃ śrutiḥ kriyānupraveśe 'mīṣāmabhyupagamyamāne pīḍitā syāt /

nanvabāhyasādhanatvābhiprāyamidavadhāraṇaṃ bhaviṣyati /

netyucyate / tadabhiprāyatāyāṃ hividyocita itīyatā svarūpasamakīrtanenaiva kṛtatvādanarthakamavadhāraṇaṃ bhavet / svarūpameva hyeṣāmabāhyasādhanamiti / abāhyasādhanatve 'pi tu mānasagrahavatkriyānupraveśaśaṅkāyāṃ tannivṛttiphalamavadhāraṇarthavadbhaviṣyati / tathā 'svapate jāgrate caivaṃvide sarvadā sarvāṇi bhūtānyetānyetānagniṃścinvanti' iti sātatyadarśanameṣāṃ svātantrye 'vakalpate / yathā sāṃpādike vākyaprāṇamaye 'gnihotre 'prāṇaṃ tadā vāci juhoti - vācaṃ tadā prāṇe juhoti' (kau. 2.5) iti coktvocyate - 'ete anante āhutī jāgracca svapaṃśca satataṃ - juhoti' (kauṣī. 2.5) iti / tadvat / kriyānupraveśe tu kriyāprayogasyālpakālatvena na sātatyeṣāṃ prayogaḥ kalpeta / nacedamarthavādamātramiti nyāyyam / yatra hi vispaṣṭo vidhāyako liṅgādirupalabhyate yuktaṃ tatra saṃkīrtanamātrasyārthavādatvam / iha hi vispaṣṭovidhyantarānupalabdheḥ saṃkīrtanādevaiṣāṃ vijñānavidhānaṃ kalpanīyam / tacca yathāsaṃkīrtanameva kalpayituṃ śakyata iti sātatyadarśanāttathābhūtameva kalpyate /

tataśca sāmarthyādeṣāṃ svātantryasiddhiḥ /
etena tadyatkiñcemāni bhūtāni manasā saṃkalpayanti teṣāmeva sā kṛtiḥ ityādi vyākhyātam /
tathā vākyamapi evaṃvide iti puruṣaviśeṣasaṃbandhamevaiṣāmācakṣaṇaṃ na kratusaṃbandhaṃ mṛṣyate /
tasmātsvātantryapakṣa eva jyāyāniti // 49 //

anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam | BBs_3,3.50 |

itaśca prakaraṇamupamṛdya svātantryaṃ manaścidādīnāṃ pratipattavyam / yatkriyāvayavānmana-ādivyāpāreṣvanubadhnāti 'te manasaivādhīyanta manasācīyanta manasaiva grahā agṛhyanta manasāstuvanmanasāśaṃsanyatkiñca yajñe karma kriyate yatkiñca yajñiyaṃ karma manasaiva teṣu tanmanomayeṣu manaścitsu manomayameva kriyate' ityādinā / saṃpatphalo hyayamanubandhaḥ / naca pratyakṣāḥ kriyāvayavāḥ santaḥ saṃpadā lipsitavyāḥ / nacātrodgīthādyupāsanavatkriyāṅgasaṃbandhāttadanupraveśitvamāśaṅkitavyaṃ śrutivairūpyāt / nahyatra kriyāṅgaṃ kiñcidādāya tasminnado nāmādhyavasitavyamiti vadati / ṣaṭtriṃśatsahasrāṇi tu manovṛttibhedānādāya teṣvagnitvaṃ grahādīṃśca kalpayati puruṣayādivat / saṃkhyā ceyaṃ puruṣāyuṣasyāhaḥsu dṛṣṭā satī tatsaṃbandhinīṣu manovṛttiṣvāropyata iti draṣṭavyam / evamanubandhātsvātantryaṃ manaścidādīnām / ādiśabdādatideśādyapi yathāsaṃbhavaṃ yojayitavyam / tathāhi - 'teṣāmekaika eva tāvānyānānasau pūrvaḥ' iti kriyāmayasyāgnermāhātmyaṃ jñānamayānāmekaikasyātidiśankiriyāyāmanādaraṃ darśayati / naca satyeva kriyāsaṃbandhe vikalpaḥ pūrveṇottareṣāmiti śakyaṃ vaktum / nahi yena vyāpāreṇāhanīyadhāraṇādinā pūrvaḥ kriyāyāmupakaroti tenottara upakartuṃ śaknuvanti / yattu pūrvapakṣe 'pyatideśa upodbalaka ityuktaṃ sati hi sāmānye 'tideśaḥ pravartata iti tadasmātpakṣe 'gnitvasāmānyenātideśasaṃbhavātpratyuktam / asti hi sāṃpādikānāmapyagnīnāmagnitvamiti / śrutyādīni ca kāraṇāni darśitāni / evamanubandhādibhyaḥ kāraṇebhyaḥ svatāntryaṃ manaścidādīnāma /

prajñāntarapṛthaktvavat /
yathā prajñāntarāṇi śāṇḍilyavidyāprabhṛtīni svena svenānubadhyamānāni pṛthageva karmabhyaḥ prajñāntarebhyaśca svatantrāṇi bhavantyevamiti /
dṛṣṭaścāveṣṭe rājasūyaprakaraṇapaṭhitāyāḥ prakaraṇādutkarṣo varṇatrayānubandhādrājayajñatvācca rājasūyasya /
taduktaṃ prathame kāṇḍe - 'kratvarthāyāmiti cenna varṇatrayasaṃyogāt' (jai.sū. 11.4.7) iti // 50 //

FN: aveṣṭiretannāmnī iṣṭiḥ /

na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ | BBs_3,3.51 |

yaduktaṃ mānasāvaditi tatpratyucyate / na mānasagrahasāmānyādapi manaścidādīnāṃ kriyāśeṣatvaṃ kalpyam / pūrvoktebhyaḥ śrutyādihetubhyaḥ kevalapuruṣārthatvopalabdheḥ / nahi kiñcitkasyacitkenacitsāmānyaṃ na saṃbhavati /

naca tāvatā yathātvaṃ vaiṣamyaṃ nivartate /
mṛtyuvat /
yathā 'sa vā eṣa eva mṛtyurya eṣa etasminmaṇḍale puruṣaḥ' iti 'agnirvai mṛtyuḥ' (bṛ. 3.2.10) iti cāgnyādityapuruṣayoḥ samāne 'pi mṛtyuśabdaprayoge nātyantasāmyāpattiḥ /
yathā ca 'asau vāva loko gautamāgnistasyāditya eva samit' (chā. 5.4.1) ityatra na samidādisāmānyāllokasyāgnibhāvāpattistadvat // 51 //

pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | BBs_3,3.52 |

parastādapi 'ayaṃ vāva loka eṣo 'gniścittaḥ' ityasminnanantare brāhmaṇe tāvadvadhyaṃ kevalavidyāvidhitvaṃ śabdasya prayojanaṃ lakṣyate na śuddhakarmāṅgavidhitvam / tatra hi -' vidyayā tadārohanti yatra kāmāḥ parāgatāḥ /

na tatra dakṣīṇā yanti nāvidvāṃsastapasvinaḥ' ityanena ślokena kevalaṃ karmanindanvidhyāṃ ca praśaṃsannidaṃ gamayati /
tathā purastādapi yadetanmaṇḍalaṃ tapati ityasminbrāhmaṇe vidyāpradhānatvameva lakṣyate so 'mṛto bhavati mṛtyurhyasyātmā bhavati iti vidyāphalenaivopasaṃhārānna karmapradhānatā tatsāmānyādihāpi tathātvam /
bhūyāṃsastvagnyavayavāḥ saṃpādayitavyā vidyāyāmityetasmātkāraṇādagninānubadhyate vidyā na karmāṅgatvāt /
tasmānmanaścidādīnāṃ kevalavidyātmakatvasiddhiḥ // 52 //

30 aikātmyādhikaraṇam / sū. 53-54

eka ātmanaḥ śarīre bhāvāt | BBs_3,3.53 |

iha dehavyatiriktasyātmanaḥ sadbhāvaḥ samarthyate bandhamokṣādhikārasidamadhayo / nahyasati dehavyatiriktātmani paralokāścodanā upapajadyerankasya vā brahmātmatvamupadiśyeta /

nanu śāstrapramukha eva prathame pāde śāstraphalopabhogyasya dehāvyatiriktasyātmano 'stitvamuktam /

satyamuktaṃ bhāṣyakṛcā natu tatrātmāstitve sūtramasti / iha tu svayameva sūtrakṛtā tadastitvamākṣepapuraḥsaraṃ pratiṣṭhāpitam / ita eva cākṛṣyācāryeṇa śabarasvāminā pramāṇalakṣaṇe varṇitam / ata eva ca bhagavatopavarṣeṇa prathame tantra ātmāstitvābhidhānaprasaktau śārīrake vakṣyamāḥ ityuddhāraḥ kṛtaḥ / iha cedaṃ codanālakṣaṇeṣūpāsaneṣu vicāryamāṇeṣvātmāstitvaṃ vicāryate kṛtsnaśāstraśeṣatvapradarśanāya / apica pūrvasminnadhikaraṇe prakaraṇotkarṣābhyupagamena manaścidādīnāṃ puruṣārthatvaṃ varṇitaṃ ko 'sau puruṣo yadarthā ete manaścidādaya ityasyāṃ prasaktāvidaṃ dehavyatiriktasyātmano 'stitvamucyate / tadastitvākṣepārthaṃ cedamādimaṃ sūtram / ākṣepapūrvikā hi parihāroktirvivakṣiter'the sthūṇānikhanananyāyena dṛḍhāṃ buddhimutpādayati / atraike dehamātrātmadarśino lokāyatikā dehavyatiriktasyātmano 'bhāvaṃ manyamānāḥ samastavyasteṣu bāhyeṣu pṛthivyādiṣvadṛṣṭamapi caitanyaṃ śarīrākārapariṇateṣu bhūteṣu syāditi saṃbhāvayantastebhyaścaitanyaṃ madaśaktivadvijñānaṃ caitanyaviśiṣṭaḥ kāyaḥ puruṣa iti cāhuḥ / na svargagamanāyāpavargagamanāya vā samartho dehavyatirikta ātmāsti /

hetuṃ cācakṣataśarīre bhāvāditi /
yaddhi yasminsati bhavatyasati ca na bhavati tattaddharmatvenādhyavasīte yathāgnidharmāvauṣṇyaprakāśau /
prāṇaceṣṭācaitanyasmṛtyāścātmadharmatvenābhimatā ātmavādināṃ te 'pyantareva deha upalabhyamānā bahiścānupalabhyamānā asiddhe dehavyatirikte dharmiṇi dehadharmā eva bhavitumarhanti /
tasmādavyatirikto dehādātmana iti // 53 //

FN: uddhāraḥ uparamaḥ /

evaṃ prāpte brūmaḥ -

vyatirekastadbhāvabhāvitvānna tūpalabdhivat | BBs_3,3.54 |

natvedamasti yaduktamavyatireko dehādātmana iti / vyatireka evāsya dehādbhavitumarhati tadbhāvābhvitvāt / yadi dehabhāve bhāvāddehadharmatvamātmadharmāṇāṃ manyeta tato dehabhāve 'pyabhāvādataddharmatvamevaiṣāṃ kiṃ na manyeta / dehadharmavailakṣaṇyāt / yehi dehadharmā rūpādayaste yāvaddehaṃ bhavati / prāṇaceṣṭādayastu satyapi dehe mṛtāvasthāyāṃ na bavanti / dehadharmāśca rūpādayaḥ parairapyupalabhyante natvātmadharmāścaitanyasmṛtyādayaḥ / apica sati hi tāvaddehe jīvadavasthāyāmeṣāṃ bhāvaḥ śakyate niścetuṃ natvasatyabhāvaḥ / patite 'pi kadācidasmindehe dehāntarasaṃcāreṇātmadharmā anuvarteran / saṃśayamātreṇāpi parapakṣaḥ pratiṣidhyate / kimātmakaṃ ca punaridaṃ caitanyaṃ manyate yasya bhūtebhya utpattimicchatīti paraḥ paryanuyoktavyaḥ / nahi bhūtacatuṣṭayavyatirekeṇa lokāyatikaḥ kiñcittattvaṃ pratyeti / yadanubhavanaṃ bhūtabhautikānāṃ taccaitanyamiti cet / tarhi viṣayatvātteṣāṃ na taddharmatvamaśnuvīta svātmani kriyāvirodhāt / nahyagniruṣṇaḥ sansvātmānaṃ dahati / nahi naṭaḥ śikṣitaḥ sansvaskandhamadhirokṣyati / nahi bhūtabhautikadharmeṇa satā caitanyena bhūtabhautikāni viṣayīkriyeran / nahi rūpādibhiḥ svarūpaṃ pararūpaṃ vāviṣayīkriyate / viṣayīkriyante tu bāhyādhyātmikāni bhūtabhautikāni caitanyena / ataśca yathaivāsyā bhūtabhautikaviṣayāyā upalabdherbhāvo 'bhyupagantavyaḥ / upalabdhisvarūpa eva ca na ātmetyātmano dehavyatiriktatvam / nityatvaṃ copalabdheraikarūpyāt / ahamidamadrākṣamiti cāvasthāntarayoge 'pyupalabdhṛtvena pratyabhijñānāt / smṛtyādyupapatteśca / yattūktaṃ śarīre bhāvāccharīradharma upalabdairiti tadvarṇitena prakāreṇa pratyuktam / apica satsupradīpādiṣūpakaraṇeṣūpalabdhirbhavatyasatsu na bhavati / nacaitāvatā pradīpādidharma evopalabdhirbhavati /

evaṃ sati deha upalabdhirbhavatyasati ca na bhavatīti na dehadharmau bhavitumarhati /
upakaraṇatvamātreṇāpi pradīpādivaddehopayogopapatteḥ /
nacātyantaṃ dehasyopalabdhāvupayogo 'pi dṛśyate niśceṣṭe 'pyasmindehe svapne nānāvidhopalabdhidarśanāt /
tasmādanavadyaṃ dehavyatiriktasyātmano 'stitvam // 54 //

31 aṅgāvabaddhādhikaraṇam / sū. 55-56

aṅgāvabaddhāstu na śākhāsu hi prativedam | BBs_3,3.55 |

samāptā prāsaṅgikī kathā, saṃprati tu prakṛtāmevānuvartāmahe - 'omtyetadakṣaramudgīthamupāsīta' (chā.

1.1.1) 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.1.1), 'ukthamukthamiti vai prajā vadanti tadidamevoktham', 'iyameva pṛthivī', 'ayaṃ vāva loka eṣo 'gniścitaḥ' ityevamādyā ya udgīthādikarmāṅgāvabaddhāḥ pratyayāḥ prativedaṃ śākhābhedeṣu vihitāste tattacchākhāgateṣvevodgīthādiṣu bhaveyurathavā sarvaśākhāgateṣviti viśayaḥ / pratiśākhaṃ na svarādibedādudgīthādiṣu vidhīyeranniti / kutaḥ - saṃnidhānāt / 'udgīthamupāsīta' (chā. 1.1.1) iti hi sāmānyavihitānāṃ viśṣākāṅkṣāyāṃ saṃnikṛṣṭenaiva svaśākhāgatena viśeṣaṇākāṅkṣādinivṛtteḥ / tadatilaṅghanena śākhāntaravihitaviśeṣopādāne kāraṇaṃ nāsti / tasmātpratiśākhaṃ vyavastheti / evaṃ prāpte bravītyaṅgāvabaddhāstviti / tuśabdaḥ pakṣaṃ vyavartayati / naite prativedaṃ svaśākhāsveva vyavatiṣṭheran / apitu sarvaśākhāsvanuvarteran / kutaḥ - udgīthādiśrutyaviśeṣāt / svaśākhāvyavasthāyāṃ hyudgīthamupāsīteti sāmnyaśrutiraviśeṣapravṛttā satī saṃnidhānavaśena viśeṣe vyavasthāpyamānā pīḍitā syāt /

nacaitannyāyyam /
saṃnidhānāttu śrutirbalīyasī /
naca sāmānyāśrayaḥ pratyayo nopapadyate /
tasmātsvarādibhede satyapyudgīthatvādyaviśeṣātsarvaśākhāgateṣvevodgīthādiṣvevañjātīyakāḥ pratyayāḥ syuḥ // 55 //

mantrādivadvāvirodhaḥ | BBs_3,3.56 |

athavā naivātra virodhaḥ śaṅkitavyaḥ / kathamanyaśākhāgateṣūdgīthādiṣvanyaśākhāvihitā pratyayā bhaveyuriti / mantrādivavirodhopapatteḥ / tathāhi mantrāṇāṃ karmaṇāṃ guṇānāṃ ca śākhāntarotpannānāmapi śākhāntara upasaṃgraho dṛśyate / yeṣāmapi hi śākhināṃ kuṭarurasītyaśmādānamantro nāmnātasteṣāmapyasau viniyogo dṛśyate kukkuṭarasītyaśmādānamantro nāmnātasteṣāmapyasau viniyogo dṛśyate kukkuṭo 'sītyaśmādānamādatte kudarurasīti veti / yeṣāmapi samidādayaḥ prayājaḍā nāmnātasteṣāmapi teṣu guṇavidhirāmnāyate - ṛtavo vai prayājāḥ samānatra hotavyāḥ iti /

tathā yeṣāmapi ajo 'gnīṣomīyaḥ iti jātiviśeṣopadeśo nāsti teṣāmapi tadviṣayo mantravarṇa upalabhyate - chāgasya vapāyā medaso 'nurbrūhi iti /
tathā vedāntarotpannānāmapi 'agnerverhetraṃ veradhvaram' ityevamādimantrāṇāṃ vedāntare parigraho dṛṣṭaḥ /
tathābahvṛcapaṭhitasya sūktasya yo jāta eva prathamo manasvān (ṛ.saṃ 2.6.7) ityasya adhvaryave sajanīyaṃ śasyam ityatra parigraho dṛṣṭaḥ /
tasmādyathāśrayāṇāṃ karmāṅgānāṃ sarvatrānuvṛttirevamāśritānāmapi pratyayānāmityavirodhaḥ // 56 //

32 bhūmajyāyastvādhikaraṇam / sū. 57

bhūmnaḥ kratuvajjyāyastvaṃ tathā hi darśayati | BBs_3,3.57 |

'prācīnaśāla aupamanyavaḥ' (chā. 5.11.1) ityasyāmākhyāyikāyāṃ vyastasya samastasya ca vaiśvānarasyopāsanaṃ śrūyate / vyastopāsanaṃ tāvat 'aupamanyava kaṃ tvamātmānamupāḥsa iti devameva bhagavo rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṃ tvamātmānamupāḥse' (chā. 5.12.1) ityādi / tathā samastopāsanamapi 'tasya ha vā etasyātmano vaiśvānarasyamūrdhaiva sutejāścakṣurviśvarūpa prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastireva rayiḥ pṛthivyeva pādau' (chā. 5.18.2) ityādi / tatra saṃśayaḥ - kimihobhayathāpyupāsanaṃ syādvyastasya samastasya cota smastasyaiveti / kiṃ tāvatprāptam / pratyavayavaṃ sutejaḥprabhṛtiṣūpāḥsa iti kriyāpadaśravaṇāt 'tasmāttava sutaṃ prasutamāsutaṃ kule dṛśyate' (chā. 5.12.1) ityādiphalabhedaśravaṇācca vyastānyapyupāsanāni syuriti prāptam / tato 'bidhīyate - bhūnnaḥ padārthopacayātmakasya samastasya vaiśvānaropāsanasya jyāyastvaṃ prādhānyamasminvākye vivakṣitaṃ bhavitumarhati na pratyekamavayavopāsanānāmapi / kratuvat / yathā kratuṣu darśapūrṇamāsāprabhṛtiṣu sāmastyena sāṅgapradhānaprayoga evaikovivakṣyate na vyastānāmapi prayogaḥ prayājādīnām / nāpyekadeśāṅgayuktasya pradhānasya tadvat / kuta etadbhūmaiva jyāyāniti / tathāhi śrutirbhūmno jyāyastvaṃ darśayati ekavākyatāvagamāt / ekaṃ hīdaṃ vākyaṃ vaiśvānaravidyāviṣayaṃ paurvāparyālocanātpratīyate / tathāhi - prācīnaśālaprabhṛtaya uddālakāvasānāḥ ṣaḍṛṣayo vaiśvānaravidyāyāṃ pariniṣṭhamapratipadyamānā aśvapatiṃ kaikeyaṃ rājānamabhyājagmurityupakramyaikaikasyarṣerupāsyaṃ dyuprabhṛtīnāmekaikaṃ śrāvayitvā 'mūrdhā tveṣa ātmana iti hovāca' (chā. 5.12.2) ityādinā mūrdhādibhāvaṃ teṣāṃ vidadhāti / 'mūrdhā tevyapatiṣyadyanmāṃ nāgamiṣyaḥ' (chā. 5.12.2) ityādinā ca vyastopāsanamapavadati / punaśca vyastopāsanaṃ vyāvartya samastopāsanamevānuvartya 'sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti' (chā. 5.18.1) iti bhūmāśrayameva phalaṃ darśayati / yattu pratyekaṃ sutejaḥprabhṛtiṣu phalabhedaśravaṇaṃ tadevaṃ satyaṅgaphalāni pradhāna evābhyupagatānīti draṣṭavyam / tathopāḥsa ityapi pratyavayavamākhyātaśravaṇaṃ parābhiprāyānuvādārthaṃ na vyastopāsanavidhānārtham / tasmātsamastopāsanapakṣa eva śreyānīti / kecittvatra samastopāsanapakṣaṃ jyāyāṃsaṃ pratiṣṭhāpya jyāyastvavacanādeva kila vyastopāsanapakṣamapi sūtrakāro 'numanyata iti kathayanti tadayuktam /

ekavākyatāvagatau satyāṃ vākyabhedakalpanasyānyāyyatvāt /
'mūrdhā te vyapatiṣyat' (chā. 5.12.2) iti caivamādinindāvacanavirodhāt /
spaṣṭo copāsaṃhārasthe samastopāsanāvagame tadabhāvasya pūrvapakṣe vaktumaśakyatvāt /
sautrasya ca jyāyastvavacanasya pramāṇavattvābhiprāyeṇāpyupapadyamānatvāt // 57 //

33 śabdādibhedādhikaraṇam / sū. 58

nānā śabdādibhedāt | BBs_3,3.58 |

pūrvasminnadhikaraṇe satyamapi sutejaḥprabhṛtīnāṃ phalabhedaśrutau samastopāsanaṃ jyāya ityuktam / ataḥ prāptā buddhiranyānyapi bhinnaśrutīnyupāsanāni samasyopāśiṣyanta iti / apica naiva vedyābhede vidyābhedo vijñātuṃ śakyate /

vedyaṃ hi rūpaṃ vidyāyā dravyadaivatamiva yāgasya / vedyaścaika evesvaraḥ śrutinānatve 'pyavagamyate 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) 'kaṃ brahma khaṃ brahma' (chā. 4.10.5) 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.1.5) ityevamādiṣu / tathā eka eva prāṇaḥ prāṇo vāva saṃvargaḥ' (chā. 4.3.3) 'prāṇo vāva jyeṣṭhaśca śreṣṭhaśca' (chā. 5.1.1) 'prāṇo ha pitā prāṇo mātā' (chā. 7.15.1) ityevamādiṣu /

vaidyaikatvāccavidyaikatvam / śrutinānātvamapyasminpakṣe guṇāntaraparatvānnānārthakam / tasmātsvaparaśākhāvihitamekadyavyapāśrayaṃ guṇajātaṃmupasaṃhartavyaṃ vidyākārtsnyāyeti / evaṃ prāpte pratipadyate nāneti / vedyābhede 'pyevañjātīyakāvidyā bhinnā bhavitumarhati / kutaḥ śabdādibhedāt / bhavati hi śabdabhedaḥ 'veda' 'upāsīta' 'sa kratuṃ kurvati' (chā. 3.14.1) ityevamādiḥ / śabdabhedāśca karmabhedahetuḥ samadhigataḥ purastācchabdāntare karmabhedaḥ kṛtānubandhatvāditi / ādigrahaṇādguṇādayo 'pi yathāsaṃbhavaṃ bhedahetavo yojayitavyāḥ /

nanu vedetyādiṣu śabdabheda evāvagamyate na yajatītyādivadarthabhedaḥ sarveṣāmevaiṣāṃ manovṛttyarthatvābhedāt arthāntarāsaṃbhavācca / tatkathaṃ śabdabhedādvidyābheda iti /

naiṣa doṣaḥ / manovṛttyarthatvābhede 'pyanubandhabhedādvedyabede sati vidyābhedopapatteḥ / ekasyāpīśvarasyopāsyasya pratiprakaraṇaṃ vyāvṛttā guṇāḥ śiṣyante / tathaikasyāpi prāṇasya tatra tatropāsyasyabhede 'pyanyādṛgguṇo 'nyatropāsitavyo 'nyādṛgguṇaścāntretyevamanubandhabhedādvedyabhede sati vidyābhedo vijñāyate / nacātraiko vidyāvidhiritare guṇavidhaya iti śakyaṃ vaktum / viniyogamanāyāṃ hetvabhāvāt / anekatvācca pratiprakaraṇaṃ guṇānāṃ prāptavidyānuvādena vidhānānupapatteḥ / nacāsminpakṣe samānāḥ santaḥ satyakāmādayo guṇā asakṛcchrāvayitavyāḥ / pratiprakaraṇaṃ cedaṅkāmenedamupāsitavyamidaṅkāmena cedamiti nairākāṅkṣyāvagamānnaikavākyatāpattiḥ /

nacātra vaiśvānaravidyāyāmiva samastacodanāparāsti yadbalena pratiprakaraṇavartinyavayavopāsanāni bhūtvaikavākyatāmiyuḥ /
vidyaikatvanimitte ca vidyaikatve sarvatra niraṅ kuśe pratijñāyamāne samastaguṇopasaṃhāro 'śakyaḥ pratijñāyeta /
tasmātsuṣṭhūcyate nānā śabdādibhedāditi /
sthite cetasminnadhikaraṇe sarvavedāntapratyayamityādi draṣṭavyam // 58 //

34 vikalpādhikaramam / sū. 59

vikalpo 'viśiṣṭaphalatvāt | BBs_3,3.59 |

sthite vidyābhede vicāryate kimāsāmicchayā samuccayo vikalpo vā syāt, athavā vikalpa eva niyameneti / tatra sthitatvāttāvadvidyābhedasya na samuccayaniyame kiñcitkāraṇamasti /

nanu bhinnānāmapyagnihotradarśapūrṇamāsādīnāṃ samuccayaniyamo dṛśyate /

naiṣa doṣaḥ / nityatāśrutirhi tatra kāraṇaṃ naivaṃ vidyānāṃ kācinnityatāśrutirasti / tasmānna samuccayaniyamaḥ / nāpi vikalpaniyamaḥ / vidyāntarādhikṛtasya vidyāntarāpratiṣedhāt / pāriśeṣyādyāthākāmyamāpadyate /

nanvaviśiṣṭaphalatvādāsāṃ vikalpo nyāyyaḥ / tathāhi - manomayaḥ prāṇaśarīraḥ (chā. 3.14.2) 'kaṃ brahma khaṃ brahma' (chā.4.105) 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8 1.5) ityevamādyāstulyavadīśvaraprāptiphalā lakṣyante /

naiṣa doṣaḥ / samānaphaleṣvapi svargādisādhaneṣu karmasu yatākāmyadarśanāt / tasmādyathākāmyaprāptāvucyate vikalpa evāsāṃ bhavitumarhati na samuccayaḥ / kasmāt / aviśiṣṭaphalatvāt / aviśiṣṭaṃ hyāsāṃ phalamupāsyaviṣayasākṣātkaraṇam / ekena copāsanena sākṣātkṛ upāsye viṣaya īśvarādau dvitīyamanarthakam / api cāsaṃbhavaḥ / sākṣātkaraṇasya samuccayapakṣe cittavikṣepahetutvāt / sākṣātkaraṇasādyaṃ ca vidyāphalaṃ darśayanti śrutayaḥ -

'yasya syādaddhā na vicikitsāsti' (chā. 3.14.4) iti 'devo bhūtvā devānapyeti' (bṛ. 4.1.2) iti caivamādyāḥ /
tasmādaviśiṣṭaphalānāṃ vidyānāmanyatamāmādāya tatparaḥ syādyāvadupāsyaviṣayasākṣātkaramena tatphalaṃ prāptamiti // 59 //

35 kāmyādhikaraṇam / sū. 60

kāmyāstu yathākāmaṃ samuccīyeranna vā pūrvahetvabhāvāt | BBs_3,3.60 |

aviśiṣṭaphalatvādityasya pratyudāharaṇam /
yāsu punaḥ kāmyāsu vidyāsu 'sa ya etamevaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi' (chā. 3.15.2) 'sa yo nāma brahmetyupāste yāvannāmno gataṃ tatrāsya yatākāmacāro bhavati' (chā. 7.1.5) iti caivamādyāsu kriyāvadadṛṣṭenātmanātmīyaṃ phalaṃ sādhayantīṣu sākṣātkaraṇāpekṣā nāsti /
tā yatākāmaṃ samuccīyeranna vā samuccīyeranpūrvahetvābhāvāt /
pūrvasyāviśiṣṭaphalatvādityasya vikalpahetorabhāvāt // 60 //

36 yathāśrayabhāvādikaraṇam / sū. 61-66

aṅgeṣu yathāśrayabhāvaḥ | BBs_3,3.61 |

karmāṅgeṣūdgīthādiṣu ya āśritāḥ pratyayā vedatrayavihitāḥ kiṃ te samuccīyerankiṃvā yathākāmaṃ syuriti saṃśaye yathāśrayabhāva ityāha /
yataivaiṣāmāśrayāḥ stotrādayaḥ saṃbhūya bhavantyevaṃ pratyayā api āśrayatantratvātpratyayānām // 61 //

śiṣṭeś ca | BBs_3,3.62 |

yathā vāśrayāḥ stotrādayastriṣu śiṣyanta evamāśritā api pratyayāḥ /
nopadeśakṛto 'pi kaścidviśeṣo 'ṅgānāṃ tadāśrayāṇāṃ ca pratyayānāmityarthaḥ // 62 //

samāhārāt | BBs_3,3.63 |

hotṛṣadanāddhaivāpi durudgīthamanusamāharati (chā. 1.5.5) iti ca praṇavodgīthaikatvāvijñānamāhātmyādudgātāsvakarmaṇayutpannaṃ kṣataṃ hotrātkarmaṇaḥ pratisamādadhātīti bruvanvedāntaroditasya pratyayasya vedāntaroditapadārthasaṃbandhasāmānyātsravavedoditapratyayopasaṃhārasūcayatīti liṅgadarśanam // 63//

guṇasādhāraṇyaśruteś ca | BBs_3,3.64 |

vidyāyāṃ ca vidyāśrayaṃ santamoṅkāraṃ vetrayasādhāraṇāṃśrāvayati- 'teneyaṃ trayī vidyā vartata omityāśrāyatyomiti śaṃsatyomityudgāyati' (chā. 1.1.9) iti ca / tataścāśrayasādāraṇyādāśritasādhāramyamiti liṅgadarśanameva /

athavā guṇasādhāraṇyaśruteśceti /
yadīme karmaguṇā udgīthādayaḥ sarve sarvaprayogasādhāraṇā na syurna syāttatastadāśrayāṇāṃ pratyayānāṃ sahabhāvaḥ /
te tūdgīthādayaḥ sarvāṅgagrāhiṇā prayogavacanena sarve sarvaprayogasādhāraṇāḥ śrāvyante /
tathaścāśrayasahabhāvātpratyayasahabhāva iti // 64 //

na vā tatsahabhāvāśruteḥ | BBs_3,3.65 |

na veti pakṣavyāvartanam / na yatāśrayabhāva āśritānāmupāsanānāṃ bhavitumarhati / kutaḥ - tatsahabhāvāśruteḥ / yathā hi trivedīvihitānāmaṅgānāṃ stotrādīnāṃ sahabhāvaḥ śrūyate - 'grahaṃ vā gṛhītvā camasaṃ vonnīya stotramupākaroti stotramanuśaṃsati prastotaḥ sāma gāya hotaretadyaja' ityādinā / naivamupāsanānāṃ sahabhāvaśrutirasti /

nanu prayogavacana eṣāṃ sahabhāvaṃ prāpayet /

neti brūmaḥ - puruṣārthatvādupāsanānām / prayogavacano hi ṛtvartānāmudgīthādīnāṃ sahabhāvaṃ prāpayet / udgīthādyupāsanāni ṛtvarthāśrayāṇyapi godohanādivatpuruṣārthanītvocāma 'pṛthagghyapratibandhaḥ phalam' (bra.saba. 3.3.42) ityatra / ayameva copadeśāśrayo viseṣo 'ṅgānāṃ tadālambanānāṃ copāsanānāṃ yadekeṣāṃ kratvarthatvamekeṣāṃ puruṣārthatvamiti / paraṃ ca liṅgadvayamakāraṇamupāsanasahabhāvasya śrutinyāyābāvāt /

naca pratiprayogamāśrayakārtsnyopasaṃhārādāśritānāmapi tathātvaṃ vijñātuṃ śakyam /
atatpratyuktatvādupāsanānām /
āśrayatantrāṇyapi hyupāsanāni kāmamāśrayābhāve mā bhūvanna tvāśrayasahabhāvena sahabhāvaniyamamarhanti tatsahabhāvāśrutereva /
tasmādyathākāmamevopāsanānyanuṣṭhīyeran // 65 //

darśanāc ca | BBs_3,3.66 |

darśayati ca śrutisahabhāvaṃ pratyayānam - 'evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃścartvijo 'bhirakṣati'

(chā. 4.17.10) iti /
sarvapratyayopasaṃhāre hi sarve sarvavidaḥ iti na vijñānavatā brahmaṇā paripālyatvamitareṣāṃ saṃkīrtyeta /
tasmādyathākāmamupāsanānāṃ samuccayo vikalpo veti // 66 //

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śrīmacchārīrakamīmāṃsābhāṣye tṛtīyādyāyasya tṛtīyaḥ pādaḥ // 3 //

____________________________________________________________________________________________ ____________________________________________________________________________________________

tṛtīyādhyāye caturthaḥ pādaḥ /

atra nirguṇavidyāyā antaraṅgabahiraṅgasādhanavicāraḥ

1 puruṣārthādhikaraṇam / sū. 1-17

puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | BBs_3,4.1 |

athedānīmaupaniṣadamātmajñānaṃ kimadhikāridvāreṇa karmaṇyevānupraviśatyāhosvitsvatantrameva puruṣārthasādhanaṃ bhavatīti mīmāṃsamānaḥ siddhāntenaiva tādupakramate puruṣārtho 'ta iti / asmadvedāntavihitādātmajñānātsvatanatrātpuruṣārthaḥ siddyatīti bādarāyaṇa ācāryo manyate / kuta etadavagamyate śabdādityāha /

tathāhi - 'tarati śokamātmavit' (chā. 7.1.3) 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (mu. 3.2.9) 'brahmavidāpnoti param' (tai. 2.1.1) 'ācāryavānpuruṣo veda tasya tāvadeva ciraṃ yāvannavimokṣye 'tha saṃpatsye' (chā /
6.14.2) iti /
'ya ātmāpahatapāpmā' (chā. 8.7.1) ityupakramya 'sarvāṃśca lokānāpnoti sarvāṃśca kāmānyastamātmānamanuvidya vijānāti (chā. 8.7.1) iti /
'ātmā vā are draṣṭavyaḥ' (bṛ. 4.5.6) ityupakramya 'etāvadare khalvamṛtatvam' (bṛ. 4.5.15) ityevañjātīyakā śrutiḥ kevalāyā vidyāyāḥ puruṣārthahetutvaṃ śrāvayati // 1 //

athātra pratyavatiṣṭhate -

śeṣatvātpuruṣārthavādo yathānyeṣv iti jaiminiḥ | BBs_3,4.2 |

kartṛtvamātmanaḥ karmaśeṣatvāttadvijñānamapi vrīhiprokṣaṇādivadviṣayadvāreṇa karmasaṃbandhyevetyatastasminnavagataprayojana ātmajñāne yā phalaśrutiḥ sārthavāda iti jaiminirācāryo manyate yathānyeṣu dravyasaṃskārakarmasu 'yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti / yadaṅ ke cakṣureva bhrātṛvyasya vṛṅ kte / yatprayājānuyājā ijyante varma vā etadyajñasya kriyate karma yajamānasya bhrātṛvyābhibhūtyai' ityevañjātīyakā phalaśrutirarthavādaḥ / tadvat /

kathaṃ punarasyānarabhyādhītasyātmajñānasya prakaraṇādīnāmanyatamenāpi hetunā vinā kratupraveśa āśaṅkyate / kartṛdvāreṇa vākyāttadvijñānasya kratusaṃbandha iti cet /

na / vākyāttadviniyogānupapatteḥ / avyabhicāriṇā hi kenaciddvāreṇānārabhyādhītānāmapi vākyanimittaḥ kratusaṃbandho 'vakalpate / kartā tu vyabhicāri dvāraṃ lokikavaidikakarmasādhāraṇyāt / tasmānna taddvāreṇātmajñānasya kratusaṃbandhasiddhiriti / na / vyatirekavijñānasya vaidikebhyaḥ karmabhyo 'nyatrānupayogāt / nahi dehavyatiriktātmajñānaṃ lokikeṣu karmasūpayujyate / sarvathā dṛṣṭārthapravṛttyupapatteḥ / vaidikeṣu tu dehapātottarakālaphaleṣu dehavyatiriktātmajñānamantareṇa pravṛttirnopapadyata ityupayujyate vyatirekavijñānam /

nanvapahatapāpmatvādiviśeṣaṇādasaṃsāryātmaviṣayamaupaniṣadaṃ darśanaṃ na pravṛttyaṅgaṃ syāt /

na /

priyādisaṃsūcitasya saṃsāriṇa evātmano draṣṭavyatvenopadeśāt /
apahatapāpmatvādi viśeṣaṇaṃ tu stutyarthaṃ bhaviṣyati /
nanu tatra tatra prasīdhitametadadhikamasaṃsāri brahma jagatkāraṇaṃ tadeva ca saṃsāriṇa ātmanaḥ pāramārthikaṃ svarūpamupaniṣatsūpadiśyata iti /
satyaṃ prasāditaṃ tasyaiva tu sthūṇānikhananavatphaladvāreṇākṣepasamādhāne kriyete dārḍhyāya // 2 //

ācāradarśanāt | BBs_3,4.3 |

'janako ha vaideho bahudakṣiṇena yajñeneje' (bṛ. 3.1.1) 'yakṣyamāṇo vai bhagavanto 'hamasmi' (chā. 5.11.5) ityevamādīni brahmavidāmapyanyapareṣu vākyeṣu karmasaṃbandhadarśanāni bhavanti /
tathoddālakādīnāmapi putrānuśāsanādidarśanādgārhasthyasaṃbandho 'vagamyate /
kevalāccejjñānātpuruṣārthasiddhiḥ syātkimarthamanekāyāsasamanvitāni karmāṇi te kuryuḥ 'arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet' iti nyāyāt // 3 //

tacchruteḥ | BBs_3,4.4 |

'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti ca karmaśeṣatvaśravaṇādvidyāyā na kevalāyāḥ puruṣārthahetutm // 4 //

samanvārambhaṇāt | BBs_3,4.5 |

'taṃ vidyākarmaṇī samanvārabhete' (bṛ. 4.4.2) iti ca vidyākarmaṇoḥ phalārambhe sahakāritvadarśanānna svātantryaṃ vidyāyāḥ // 5 //

tadvato vidhānāt | BBs_3,4.6 |

'ācāryakulādvedamadhītya yathāvidānaṃ guroḥ karmātiśeṣeṇābhisamāvṛttya kuṭumbe śucau deśe svādhyāyamadhīyānaḥ' (chā. 8.15.1) iti caivañjātīyakā śrutiḥ samastavedārthavijñānavataḥ karmādhikāraṃ darśayati tasmādapi na vijñānasya svātantryeṇa phalahetutvam /

nanvatrādhītyetyadhyayanamātraṃ vedasya śrūyate nārthavijñānam /

naiṣa doṣaḥ /
dṛṣṭārthatvādvedādhyayanamarthāvabodhaparyantamitisthitam // 6 //

niyamāc ca | BBs_3,4.7 |

'kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ /
evaṃ tvayi nānyatheto 'sti na karma lipyate nare' (īśa. 2) iti /
tathā 'etadvai jarāmaryaṃ satraṃ yadagnihotraṃ jarayā vā hyevāsmānmucyate mṛtyunā vā' ityevañjātīyakānniyamādapi karmaśeṣatvameva vidhyayā iti // 7 //

evaṃ prāpte pratividhatte -

adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt | BBs_3,4.8 |

tuśabdātpakṣo viparivartate / yaduktam - 'śeṣatvātpuruṣārthavādaḥ' (bra. sū. 3.4.2) iti tannopapadyate / kasmāt / adhikopadeśāt / yadi saṃsāryevātmā śārīraḥ kartā bhoktā ca śarīramātravyatirekeṇa vedānteṣūpadiṣṭaḥ syāttato varṇitena prakāreṇa phalaśruterarthavādatvaṃ syāt /

adhikastāvaccharīrādātmano 'saṃsārīśvaraḥ kartṛtvādisaṃsāridharmarahito 'pahatapāpmatvādiviśeṣaṇaḥ paramātmā vedyatvenopadiśyate vedānteṣu / naca tadvijñānaṃ karmaṇāṃ pravartakaṃ bhavati pratyuta karmāṇyucchinattīti vakṣyati 'upamardaṃ ca' (bra.sū. 3.4.16) ityatra / tasmāt 'puruṣārtho 'taḥ śabdāt' (bra.sū. 3.4.1) iti yanmataṃ bhagavato bādarāyaṇasya tattathaiva tiṣṭhati na śeṣatvaprabhṛtibhirhetvābhāsaiścālayituṃ śakyate / tathāhi tamadhikaṃ śārīrādīśvaramātmānaṃ darśayanti śrutayaḥ - 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.19) 'bhīṣāsmādvātaḥ pavate' (tai. 2.8.1) 'mahadbhayaṃ vajramudyatam' (kaṭha. 6.2) 'etasya vā akṣarasya praśāsane gārgi' (bṛ. 3.8.9) 'tadaikṣata bahu syāṃ prajāyeyeti tattejo 'sṛjata' (chā. 6.2.3) ityevamādyāḥ / yattu priyādisaṃsūcitasya saṃsāriṇa evātmano vedyatayānukarṣaṇam 'ātmanastu kāmāya sarvaṃ priyaṃ bhavati /

ātmā vā are draṣṭavyaḥ' (bṛ. 2.4.5) 'yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'ya eṣo 'kṣīṇi puruṣo dṛśyate' (chā. 8.7.4) ityupakramya 'etaṃ tveva te bhūyo 'nuvyākhyasyāmi' (chā. 8.9.3) iti caivamādi tadapi 'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' (bṛ. 2.4.10) 'yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyeti' (bṛ. 3.5.1) 'paraṃ jyotirupasaṃpadya svenarūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' (chā. 8.12.3) ityevamādibhirvākyaśeṣaiḥ satyāmevādhikopadidikṣāyāmatyantābhedābhiprāyamityavirodhaḥ /
pārameśvarameva hi śārīrasya pāramārthikaṃ svarūpam /
upādhikṛtaṃ tu śārīratvam 'tatvamasi' (chā. 6.8.7) 'nānyodato 'sti draṣṭṛ' (bṛ. 3.8.11) ityādiśrutibhyaḥ /
sarvaṃ cātadvistareṇāsmābhiḥ purastāttatra tatra varṇitam // 8 //

tulyaṃ tu darśanam | BBs_3,4.9 |

yattūktamācāradarśanātkarmaśeṣo vidyeti / atra brūmaḥ - tulyāmācāradarśanamakmaśeṣitve 'pi vidyāyāḥ / tathāhi śrutirbhavati - 'etadvā sma vai tadvidvāṃsa āhurṛṣayaḥ kāvaṣeyāḥ kimarthā vayamadhyeṣyāmahe kimarthāvayaṃ yakṣyāmahe / etaddha sma vai tatpūrve vidvāṃso 'gnihotraṃ na juhavāñcakrire' 'etaṃ vai tamātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇayāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti' (bṛ. 3.5.1) ityevajātīyakā / yājñavalkyādīnāmapi brahmavidāmarmaniṣṭhatvaṃ dṛśyate - 'etāvadare khalvamṛtatvamiti hoktvā yājñavalkyo vijahāra' (bṛ. 4.5.15) ityādiśrutibhyaḥ /

apica yakṣyamāṇo vai bhagavanto 'hamasami (chā. 5.11.5) ityetalliṅgadarśanaṃ vaiśvānaravidyāviṣayam /
saṃbhavati ca sopādhikāyāṃ brahmavidyāyāṃ karmasāhityadarśanam /
natvatrāpi karmāṅgatvamasti /
prakaraṇādyabhāvāt // 9 //

yatpunaruktam - 'tacchruteḥ' (bra.sū. 3.4.4) iti atra brūmaḥ -

asārvatrikī | BBs_3,4.10 |

'yadeva vidyayā karoti' (chā. 1.1.10) ityeṣā śrutirna sarvavidyāviṣayā / prakṛtavidyābhisaṃbandhāt /

prakṛtā codgīthavidyā 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityatra // 10 //

vibhāgaḥ śatavat | BBs_3,4.11 |

yadapyuktam - 'taṃ vidyākarmaṇī samanvārabhete' (bṛ. 4.4.2) ityetatsamānvārambhavacanamasvatantrye vidyāyā liṅgamiti tatpratyucyate / vibhāgo 'tra draṣṭavyo vidyānyaṃ puruṣamanvārabhate karmānyamiti / śatavat / yathā śatamābhyāṃ dīyatāmityukte vibhajya dīyate pañcāśadekasmai pañcāśadaparasmai tadvat / nacedaṃ samanvāramabhavacanaṃ mumukṣuviṣayam 'iti nu kāmayamānaḥ' (bṛ. 4.4.6) iti saṃsāriviṣayatvopasaṃhārāt /

'athākāmayamānaḥ' (bṛ. 4.4.6) iti ca mumukṣoḥ pṛthagupakramāt /
tatra saṃsāriviṣaye vidyā vihitā pratiṣiddhā ca parigṛhyate viśeṣābhāvāt /
karamāpi vihitaṃ pratiṣiddhaṃ ca yathāprāptānuvāditvāt /
evaṃ satyavibhāgenāpīdaṃ samanvārambhavacanamavakalpate // 11 //

yaccaitat 'tadvato vidhānāt' (bra. sū. 3.4.6) ityata uttaraṃ paṭhati -

adhyayanamātravataḥ | BBs_3,4.12 |

'ācāryakulādvedamadhītya' (chā. 8.15.1) ityadhyayanamātrasya śravaṇādadhyayanamātravata eva karmavidhirityadhyavasyāmaḥ /

nanvevaṃ satyāvidyatvānadhikāraḥ karmasu prajyeta /

naiṣa doṣaḥ /
na vayamadhyayanaprabhavaṃ karmāvabodhanamadhikārakāraṇaṃ vārayāmaḥ kiṃ tarhyeniṣadamātmajñānaṃ svātantryeṇaiva prayojanavatpratīyamānaṃ na karmādhikārakāraṇatāṃ pratipadyata ityetāvatpratipādayāmaḥ /
yathāca na kratvantarajñānaṃ kratvantarādhikāreṇāpekṣyata evametadapi draṣṭavyamiti // 12 //

yadapyuktaṃ niyamacca (bra. sū. 3.4.7) ityatrābhidhīyate -

nāviśeṣāt | BBs_3,4.13 |

'kurvanneveha karmāṇi jijīviṣet' (īśā. 2) ityelamādiṣu niyamaśravaṇeṣu na viduṣa iti viśeṣo 'sti /
aviśeṣeṇa niyamavidhānāt // 13 //

stutaye 'numatirvā | BBs_3,4.14 |

'kurvanneveha karmāṇi' (īśā. 2) ityatrāparo viśeṣa ākhyāyate yadyapyatra prakaraṇasāmarthyādvidvāneva kurvanniti saṃbadhyate tathāpi vidyāstutaye karmānujñānametaddraṣṭavyam / 'na karma lipyate nare' (īśā. 2) iti hi vakṣyati /

etaduktaṃ bhavati /
yāvajjīvaṃ karma kurvatyapi viduṣi puruṣe hi vakṣyati /
etaduktaṃ bhavati /
yāvajjīvaṃ karma kurvatyapi viduṣupuruṣe na karma lepāya bhavati vidyāsāmarthyāditi tadevaṃ vidyā stūyate // 14 //

kāmakāreṇa caike | BBs_3,4.15 |

apicaike vidvāṃsaḥ pratyakṣīkṛtavidyāphalāḥ santastadavaṣṭabhyātphalāntarasādhaneṣu prajādiṣu prayojanābhāvaṃ parāmṛśanti /
kāmakāreṇeti śrutirbhavati vājasaneyinām 'etaddha sma vai tatpūrve vidvāṃsaḥ prajāṃ na kāmayante kiṃ prajayā kariṣyāmo yeṣāṃ no 'yamātmāyaṃ lokaḥ' (bṛ. 4.4.22) iti anubhavārūḍhameva ca vidyāphalaṃ na kriyāphalavatkālāntarabhāvītyasakṛdavocāma /
ato 'pi na vidyāyāḥ karmaśeṣatvaṃ nāpi tadviṣayāyāḥ phalaśruterayathārthatvaṃ śakyamāśrayitum // 15 //

upamardaṃ ca | BBs_3,4.16 |

apica karmākārahetoḥ kriyākārakaphalalakṣaṇasya samastasya prapañcasyāvidyākṛtasya vidyāsāmarthyātsvarūpopamardamāmananti - 'yatra vā asya sarvamātmatmaivābhūttatkena kaṃ paśyettatkena kaṃ jighret' (bṛ. 2.4.14) ityādinā /
vedāntoditātmajñānapūrvikāṃ tu karmādhikārasiddhiṃ pratyāśāsanasya karmādhikārocchittireva prasajyeta /
tasmādapi svātantryaṃ vidyāyāḥ // 16 //

ūrdhvaretassu ca śabde hi | BBs_3,4.17 |

ūrdhvaretaḥsu cāśrameṣu vidyā śrūyate / naca tatra karmāṅgatvaṃ vidyāyā upapadyate / karmābhāvāt / nahyagnihotrādīni vaidikāni karmāṇi teṣāṃ santi / syādetat /

ūrdhvaretasa āśramā na śrūyante veda iti tadapi nāsti /
te 'pi hi vaidikeṣu śabdeṣvavagamyante 'trayo dharmaskandhāḥ' (chā. 2.23.1) 'ye ceme 'raṇye śraddhā tapa ityupāsate' (chā. 5.10.1) 'tapaḥśraddhe yo hyupavasantyaraṇye' (mu. 1.2.11) 'etameva pravājino lokamicchantaḥ pravajanti' (bṛ. 4.4.22) 'brahmacaryādeva pravrajet' (jā. 4) ityevamādiṣu /
pratipannāpratipannagārhasthyānāmapākṛtānāpākṛtarṇatrayāṇāṃ cordhvaretastvaṃ śrutismṛtiprasiddham /
tasmādapi svātantryaṃ vidyāyāḥ // 17 //

2 parāmarśādhikaraṇam / sū. 18-20

parāmarśaṃ jaiminiracodanāccāpavadati hi | BBs_3,4.18 |

'trayo dharmaskandhāḥ' (chā. 2.2.3.1) ityādayo ye śabdā ūrdhvaretasāmāśramāṇāṃ sadbhāvāyodāhṛtā na te tatpratipādanāya prabhavanti / yataḥ parāmarśameṣu śabdeṣvāśramāntarāṇāṃ jaiminirācāryo manyate na vidim / kutaḥ - nahyatra liṅgādīnāmanyatamaścodanāśabdo 'sti / arthāntaraparatvaṃ caiṣu pratyekamupalabhyate / trayo dharmaskandhā ityatra tāvadyajño 'dhyayanaṃ dānamiti prathamastapa eva dvitīyo brahmacāryācāryakulavāsī tṛtīyo 'tyantamātmānamācāryakule 'vasādayansarva ete puṇyalokā bhavantīti parāmarśapūrvakamāśramāṇāmanātyantikaphalatvaṃ saṃkīrtyātyantikaphalatayā brahmasaṃsthatā stūyate - 'brahmasaṃstho 'mṛtatvameti' (chā. 2.23.1) iti /

nanu parāmarśe 'pyāśramā gamyanta eva /

satyaṃ gamyante / smṛtyācārābhyāṃ tu teṣāṃ prasiddhirna pratyakṣaśruteḥ / ataśca pratyakṣaśrutivirodhe satyanādaraṇīyāste bhaviṣyanti / anadhikṛtaviṣayā vā /

nanu gārhasthyamapi sahaivordhvaretobhiḥ parāmṛṣṭaṃ yajño 'dhyayanaṃ dānamiti prathama iti /

satyamevaṃ tathāpi tu gṛhasthaṃ pratyevāgnihotrādīnāṃ karmaṇāṃ vidhānācchrutiprasiddhameva hi tadastitvam / tasmātstutyartha evāyaṃ paramarśo na codanārthaḥ / apicāpavadati hi pratyakṣā śrutirāśramāntar 'vīrahā vā eṣa devānāṃ yo 'gnimudvāsayate', 'ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacchetsīḥ' (tai. 1.11.1) 'nāputrasya loko 'stīti tatsarve paśavo viduḥ' ityevamādyā / tathā 'ye cemeraṇye śraddhā tapa ityupāsate' (chā. 5.10.1) 'tapaḥśraddhe ye hyupāsantyaraṇye' (muṇḍa. 1.2.11) iti ca devayānopadeśo nāśramāntaropadeśaḥ / saṃdigdhaṃ cāśramāntarābhidhānam 'tapa eva dvitīyaḥ' (chā. 2.2.3.1) ityevamādiṣu / tathā etameva pravrājino lokamicchantaḥ pravrajanti' (bṛ. 4.4.22) iti lokasaṃstavo 'yaṃ na pārivrājyavidhiḥ /

nanu brahmacaryādeva pravrajeditivispaṣṭamidaṃ pratyakṣaṃ privrājyavidhānaṃ jābālānām /

satyametat /
anapekṣya tvetāṃ śrutimayaṃ vicāra iti draṣṭavyam // 18 //

anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ | BBs_3,4.19 |

anuṣṭheyamāśramāntaraṃ bādarāyaṇa ācāryo manyate / vede śravaṇāt / agnihotrādīnāṃ cāvaśyānuṣṭhoyatvāttadvirodhādanadhikṛtānuṣṭheyamāśramāntaramitihīmāṃ matiṃ nirākaroti gārhasthyavadevāśramāntaramapyanicchatā pratipattavyamiti manyamānaḥ / kutaḥ sāmyaśruteḥ / samā hi gārhastyenāśramāntarasya parāmarśaśrutirdṛśyate 'trayo dharmaskandhāḥ' (chā. 2.2.3.1)ityādyā / yatheha śrutyantaravihitameva gārhastyaṃ parāmṛṣṭamevāśramāntaramapīti pratipattavyam / yathāca śāstrāntaraprāptayoreva nivītaprācīnavītayoḥ parāmarśa upavītavidhipare vākye / tasmāttulyamanuṣṭheyatvaṃ gārhasthyenāśramāntarasya / tathā 'etameva pravrājino lokamicchantaḥ pravrajanti' (bṛ. 4.4.22) ityasya vedānuvacanādibhiḥ samabhivyāhāraḥ / 'ye ceme 'ramye śraddā tapa ityupāsate' (chā. 5.101) ityasya ca pañcāgnividyayā / yattūktam 'tapa eva dvitīyaḥ (chā. 2.2.3.1) ityādiṣvāśramāntarābhidhānaṃ saṃdigdhamiti / naiṣa doṣaḥ / niścayakāraṇasadbhāvāt / 'trayo dharmaskandhāḥ' (chā. 2.23.1) iti hi dharmaskandhatritvaṃ pratijñātam /

naca yajñādayo bhūyāṃso dharmā utpattibhinnāḥ santo 'nyatrāśramasaṃbandhātritve 'ntarbhāvayituṃ śakyante /
tatra yajñādiliṅgo gṛhāśrama eko dharmaskandho nirdiṣṭo brahmacārīti ca spaṣṭa āśramanirdeśastapaityapi ko 'nyastapaḥpradhānādāśramāddharmaskandho 'bhyupagamyeta /
'ye ceme 'raṇye' (chā. 5.10.1) iti cāraṇyaliṅgācchraddhātapobhyāmāśramagṛhītiḥ /
tasmātparāmarśe 'pyanuṣṭheyamāśramāntaram // 19 //

vidhir vā dhāraṇavat | BBs_3,4.20 |

vidhirivāyamāśramāntarasya na parāmarśamātram /

nanu vidhitvābhyupagama ekavākyatāpratītiruparudhyeta pratīyate cātraikavākyatā puṇyalokaphalāstrayo dharmaskandhā brahmasaṃsthātā tvamṛtatvaphaleti /

satyametat / satīmapi tvekavākyatāpratītiṃ parityajya vidhirevābhyupagantavyo 'pūrvatvāt / vidhyantarasyādarśanāt /

vispaṣṭāccāśramāntarapratyayādguṇavādakalpanayaikavākyatvāyojanānupapatteḥ / dhāraṇavat / yathā 'adhastatsamidhaṃ dhārayannanudravedupari hi devebhyo dhārayati' ityatra satyāmapyavirodhodhāraṇainaikavākyatāpratītau vidhīyata evoparidhāraṇamapūrvatvāt / tathācoktaṃ śeṣalakṣaṇe - 'vidhistu dhāraṇe 'pūrvatvāt' iti / tadvadihāpyāśramaparāmarśaśrutirvidhiriveti kalpyate / yadāpi parāmarśa evāyamāśramāntarāṇāṃ tadapi brahmasaṃsthatā tāvatsaṃstavasāmarthyādavaśyaṃ vidheyābhyupagantavyā / sā ca kiṃ caturṣvāśrameṣu yasya kasyacidāhosvitparivrājakasyaiveti vivektavyam / yadi ca brahmācāryanteṣvāśrameṣu parāmṛśyamāneṣu parivrājako 'pi parāmṛṣṭastaścaturṇāmapyāśramāṇāṃ parāmṛṣṭatvāviśeṣādanāśramitvānupapatteśca yaḥ kaściccaturṣvāśrameṣu brahmasaṃstho bhaviṣyati / atha na parāmṛṣṭastataḥ pariśiṣyamāṇaḥ parivrāḍeva brahmasaṃstha iti saṃtsyati / tatra tapaḥśabdena vaikhānasagrāhiṇāparāmṛṣṭaḥparivrāḍapīti kecit / tadapyuktam / nahi satyāṃ gatau vānaprasthaviśeṣaṇena parivrājako grahaṇamiti / yathātra brahmacārigṛhamedhināvasādāraṇenaiva svena svena viśeṣaṇena viśeṣitāvevaṃ bhikṣuvaikhānasāvapīti yuktam / tapaścāsādhāraṇodharmo vānaprasthānāṃ kāyakleśapradhānatvāt / tapaḥśabdasya tatra rūḍheḥ / bhikṣostu dharma indriyasaṃyamādilakṣaṇo naiva tapaḥśabdenābhilapyate / catuṣṭhvena ca prasiddhā āśramāstritvena parāmṛśyanta ityanyāyyam / apica bhedavyapadeśo 'tra bhavati 'traya ete puṇyalokabhāja eko 'mṛtatvabhāk' iti / pṛthaktveva caiṣa bhedavyapadeśo 'vakalpate / nahyevaṃ bhavati devadattayajñadattau mandaprajñāvanyastvanayormahāprajña iti / bhavati tvevaṃ devadattayajñadattau mandaprajñau viṣṇumitrastu mahāprajña iti / tasmātpūrvo traya āśramiṇaḥ puṇyalokabhājaḥ pariśiṣyamāṇaḥ parivrāḍevāmṛtatvabhāk / kathaṃ punarbrahmasaṃsthaśabdo yogātpravartamānaḥ sarvatra saṃbhavanparivrājaka evāvatiṣṭheta / rūḍhyabhyupagame cāśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga iti /

atrocyate - brahmasaṃstha iti hi brahmaṇi parisamptirananyavyāpāratārūpaṃ tanniṣṭhatvamabhidhīyate / tacca trayāṇāmā8māṇāṃ na saṃbavati / svāśramavihitakarmānanuṣṭhāne pryavāyaśravaṇāt / parivrājakasya tu sarvakarmasaṃnyāsātapratyavāyo na saṃbhavatyananuṣṭhānanimittaḥ / śamadamādistu tadīyo dharmo brahmasaṃsthatāyā upodbalako na virodhī / brahmaniṣṭhatvameva hi tasya śamadamādyupabṛṃhitaṃ svāśramavihitaṃ karma yajñādīni cetareṣāṃ tadvyatikrame ca tasya pratyavāyaḥ tathāca 'nyāsa iti brahmā brahmā hi paraḥ paro hi brahma tāni vā etānyavarāṇi tapāṃsi nyāsa evātyarecayat' (nārā. 78) 'vedāntavijñānasuniṣcitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ' (muṇḍa. 3.2.6. nārā. 1.2.3. kaivalya. 3) ityādyāḥ śrutayaḥ / smṛtayaśca -'tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ' (gī. 5.17) ityādyā brahmasaṃsthasya karmābhāvaṃ darśayanti / tasmātaparivrājakasyāśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga ityeteṣo 'pi doṣo nvatarati / tadevaṃ parāmarśo 'pītareṣāmāśramāṇāṃ pārivrājyaṃ tāvadbrahmasaṃsthatālakṣaṇaṃ labhyetaiva / anapekṣyaiva jābālaśrutimāśramāntaravidhāyinīmayamācryoṇa vicāraḥ pravartitaḥ / vidyata eva tvāśramāntaravidhiśrutiḥ pratyakṣā / 'brahmacaryaṃ parisampya gṛhī bhavedgṛhī bhūtvā vanībhavedvanī bhūtvā pravrajet / yadi vetarathā brahmacaryādeva brahmacaryādeva pravrajedgṛhādvā vanādvā' (jābā. 4) iti / na ceyaṃ śrutiranadikṛtāviṣayā śakyā vaktum / aviśeṣaśravaṇāt / pṛthagnidhānāccānadhikṛtānāma 'atha punareva vratī vāvratī vā snātako vāsnātako votsannāgniranagniko vā' (jābā. 4) ityādinā /

brahmadānaparipākāṅgatvācca pārivrājyasya nānadhikṛtaviṣayatvam /
tacca darśayati - 'atha parivrāḍvivarṇavāsā muṇḍo 'parigrahaḥ śuciradrohī bhaikṣāṇo brahmabhūyāya bhavati' (jābā. 5) iti /
tasmātsiddhā ūrdhvaretasāmāśramāḥ /
siddhaṃ cordhvaretaḥsu vidānādvidyāyāḥ svātantryamiti // 20 //

stutimātrādhikaraṇam / sū. 21-22

stutimātram upādānād iti cen nāpūrvatvāt | BBs_3,4.21 |

'sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo 'ṣṭamo yadudgīthaḥ' (chā. 1.1.3) 'ityevamāgniḥ sāma' ( chā. 1.6.1) ayaṃ vāva loka eṣo 'gniścitaḥ / tadidamevokthamiyameva pṛthivī' ityevañjātīkāḥ śrutayaḥ kimudgīthādeḥ stutyarthā āhosvidupāsanāvidyarthā ityasminsaṃśaye stutyarthā iti yuktam / udgīthādīni karmāṅgānyupādāya śravaṇāt / yathā 'iyameva juhūrādityaḥ kūrmaḥ svargo loka āhavanīyaḥ' ityādyā juhvādistutyarthāstadvaditi cet /

netyāha / nahi stutimātramāsāṃ śrutīnāṃ prayojanaṃ yuktamapūrvatvāt / vidhyarthatāyāṃ hyapūrvor'tho vihito bhavati stutyarthatāyāṃ tvānarthakyameva syāt /

vidhāyakasya hi śabdasya vākyaśeṣabhāvaṃ pratipadyamānā stutirupayujyata ityuktam 'vidhinā tvekavākyatvātstutyarthena vidhīnāṃ syuḥ ityatra /
pradeśāntaravihitānāṃ tūdgīthādīnāmiyaṃ pradeśāntarapaṭhitā stitirvākyaśeṣabhāvamapratipadyamānānarthikaiva syāt /
iyameva juhūrityādi tu vidhisaṃnidhāvevāmnatamiti vaiṣamyam /
tasmādvidhyarthā evaivañjātīyakāḥ śrutayaḥ // 21 //

bhāvaśabdāc ca | BBs_3,4.22 |

'udgīthamupāsīta' (chā. 1.1.1) 'sāmopāsīta' (chā. 2.2.1) 'ahamukthamasmīti vidyāt' ityādayaśca vispaṣṭā vidhiśabdāḥ śrūyante te ca stutimātraprayojanatāyāṃ vyāhanyeran /

tathāca nyāyavidāṃ smaraṇam -'kuryātkriyeta kartavyaṃ bhavetasyāditi pañcamam /
etatsyātsarvavedeṣu niyataṃ vidhilakṣaṇam' iti liṅgādyartho vidhiriti manyamānāsta evaṃ smaranti /
pratiprakaraṇaṃ ca phalāni śrāvyate - 'āpayitā ha vai kāmānāṃ bhavati' (chā. 1.1.7) 'eṣa hyeva kāmāgānasyeṣṭe' (chā. 1.7.9) 'kalpante hāsmai lokā ūrdhvaścāvṛttāśca' (chā. 2.2.3) ityādīni /
tasmādapyupāsanāvidhānārthā udgīthādiśrutayaḥ // 22 //

4 pāriplavādhikaraṇam / sū. 23-24

pāriplavārthā iti cen na viśeṣitatvāt | BBs_3,4.23 |

'atha ha yājñavalkyasya dve bhārye babhūvaturmaitreyī ca kātyayanī ca' (bṛ. 4.5.1) 'pratardano ha vai daivodāsirindrasya priyaṃ dhāmopajagāma' (kauṣī. 3.1) 'jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa' (chā. 4.1.1) ityevamādiṣu vedāntapaṭhiteṣvākhyāneṣu saṃśayaḥ - kimimāni pāriplavaprayogārthānyohosvitsaṃnihitavidyāpratipattyarthānīti / pāriplavārthā imā ākhyānaśrutayaḥ / ākhyānasāmānyāt / ākhyānaprayogasya ca pariplave coditatvāt / tataśca vidyāpradhānatvaṃ vedāntānāṃ na syāt, mantravatprayogaśeṣatvāditi cet /

tanna / kasmāt /

viśeṣitatvāt /
'pāriplavamācakṣīta' iti hi prakṛtya 'manurvaivasvato rājā' ityevamādīni kānicidevākhyānāni tatra viśeṣyante /
ākhyānasāmānyāccetsāmānyāccetsarvagṛhītiḥ syādanarthakamevedaṃ viśeṣaṇaṃ bhavet /
tasmānna pāriplavārthā etā ākhyānaśrutayaḥ // 23 //

tathā caikavākyatopabandhāt | BBs_3,4.24 |

asati ca pariplavārthatva ākhyānānāṃ saṃnihitavidyāpratipādanopayogitaiva nyāyyā / ekavākyatobandhāt / tathāhi ta6 tatra saṃnihitābhirekavākyatā dṛśyate prarocanopayogātpratipattisaukaryopayogācca / maitreyībrāhmaṇe tāvat - 'ātmā vā are draṣṭavyaḥ' (bṛ. 4.5.6) ityādyā vidyayaikavākyatā dṛśyate /

prātardane 'pi prāṇo 'smi prajñātmā ityādyayā /
jānaśrutiriyyatrāpi 'vāyurvāva saṃvargaḥ' (chā. 4.3.1) ityādyā /
yathā 'sa ātmāno vapāmudakhidat' ityevamādīnāṃ karmaśrutigatānāmākhyānāṃ saṃnihitavidhistutyarthatā tadvat /
tasmānna pāriplavārthatvam // 24 //

5 agnīndhanādyadhikaraṇam / sū. 25

ata eva cāgnīndhanādyanapekṣā | BBs_3,4.25 |

'puruṣārtho 'taḥ śabdāt' (bra.sū. 3.4.1) ityetadvyavahitamapi saṃbhavādata iti parāmṛśyate /
ateva ca vidyāyāḥ puruṣārthahetutvādagnīndhanādīnyāśramakmāṇi vidyayā svārthasiddhau nāpekṣitavyānītyādyasyaivādhikaraṇasya phalamupasaṃharatyadhikavivakṣayā // 25 //

6 sarvāpekṣādhikaraṇam / sū. 26-27

sarvāpekṣā ca yajñādiśruter aśvavat | BBs_3,4.26 |

idamidānīṃ cintyate kiṃ vidyāyā atyantamevānapekṣāśramakarmamāmutāsti kācidapekṣeti / tatrāta evāgnīndhanādīnyāśramakarmāṇi vidyā svārthasiddhau nāpekṣyanta evamatyantamevānapekṣāyāṃ prāptāyāmidamucyate sarvāpekṣā ceti / apekṣata ca vidyā sarvāṇyāśramakarmāṇi nātyantamanapekṣaiva /

nanu viruddhamidaṃ vacanamapekṣate cāśramakarmāṇi vidyā nāpekṣate ceti /

neti brūmaḥ / utpannā hi vidyā phalasiddhiṃ prati na kiñcidanyadapekṣata utpattiṃ prati tvapekṣate / kutaḥ - yajñādiśruteḥ / tathāhi śrutiḥ - 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena' (bṛ. 4.4.22) iti yajñādīnāṃ vidyāsādhanabhāvaṃ darśayati / vividiṣāsaṃyogāccaiṣāmutpattisādhanabhāvoṣavasīyate / 'atha yadyajña ityācakṣate brahmacaryasya yajñādibhiḥ yaṃstavādyajñādīnāmapi hi sādhanabhāvaḥ sūcyate / 'sarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti / yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa bravīmi' (kaṭha. 2.15) ityevamādyā ca śrutirāśramakarmaṇāṃ vidyāsādhanabhāvaṃ sūcayati / smṛtirapi - 'kaṣāyapakatiḥ karmāṇi jñānaṃ tu paramā gatiḥ /

kaṣāye karmabhiḥ pakke tato jñānaṃ pravartate' ityevamādyā /
aśvavaditi yogyatānidarśanam /
yathāca yogyatāvaśenāśvo na lāṅgalākarṣaṇe yujyate rathacaryāyāṃ tu yujyate /
evamāśramakarmāṇi vidyayā phalasiddhau nāpekṣyanta utpattau cāpekṣyanta iti // 26 //

śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt | BBs_3,4.27 |

yadikaścinmanyeta yajñādīnāṃ vidyāsādhanabhāvo na nyāyyo vidhyabāvāt / 'yajñena vividiṣanti' ityevañjātīyakā hi śrutiranuvādasvarūpāvidyābhiṣṭavaparā na yajñādividhiparā / itthaṃ mahābhāgā vidyā syādvidyārthī 'tasmādevaṃvicchanto dānta uparatastitikṣuḥ samāhito bhūtvātmaneyevātmānaṃ paśyati' (bṛ. 4.4.23) iti vidyāsādhanatvena śamadamādīnāṃ vidhānādvihitānāṃ cāvaśyānuṣṭheyatvāt /

nanvatrāpi śamādyupeto bhūtvā paśyatīti vartamānāpadeśa upalabhyate na vidhiḥ /

neti brūmaḥ / tasmāditi prakṛtapraśaṃsāparigrahādvidhitvapratīteḥ / paśyediti na mādhyandinā vispaṣṭameva vidhimadhīyate / tasmādyajñādyanapekṣāyāmapi śamadīnyapekṣitavyāni / yajñādīnyapi tvapekṣitavyānīti yajñādiśrutereva /

nanūktaṃ yajñādibhirvividiṣantītyatra na vidhirupalabhyata iti / satyamuktaṃ tathāpi tvatpūrvatvātsaṃyogasya vidhiḥ parikalpyate / nahyayaṃ yajñādīnāṃ vividiṣāsaṃyogaḥ pūrvaṃ prāpto yenānūdyeta / 'tasmātpūṣā prapiṣṭabhāgo 'dantako hi ityevamādiṣu cāśrutavidhikeṣvapi vākyeṣvapūrvatvādvidhiṃ parikalpya pauṣṇaṃ peṣaṇaṃ vikṛtau pratīyetyādivicāraḥ prathame tantre pravartitaḥ /

tathācoktam 'vidhirvā dhāraṇavat' (bra, sū. 3.4.20) iti /
smṛtirapi bhagavadgītādyāsvanabhisaṃdhāya phalamanutiṣṭhitāni yajñādīni mumukṣorjñānasādhanāni bhavantīti prapañcitam /
tasmādyajñādīni śamadamādīni ca yathāśramaṃ sarvāṇyevāśramakarmāṇi vidyotpattāvapekṣitavyāni /
tatrāpyevaṃviditi vidyāsaṃyogātpratyāsannāni vidyāsādhanāni śamādīni, vividiṣāsaṃyogāttu brahyatarāṇi yajñādīnīti vivektavyam // 27 //

7 sarvānnānumatyadhikaraṇam / sū. 28-31

sarvān nānumatiś ca prāṇātyaye taddarśanāt | BBs_3,4.28 |

prāṇasaṃvāde śrūyate chandogānām - 'na ha vā evaṃvidi kiñcanānannaṃ bhavati' (chā. 5.2.1) iti / tathā vājasaneyinām - 'na ha vā asyānnaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītam' (bṛ. 6.1.14) iti / sarvamevāsyādanīyameva bhavatītyarthaḥ / kimidaṃ sarvānnānujñānaṃ śamādivadvidyāṅgaṃ vidhīyata uta stutyarthaṃ saṃkārtyata iti saṃśaye vidhiriti tāvatprātm / tathāhi - pravṛttiviśeṣakara upadeśo bhavatyataḥ prāṇavidyāsaṃnidhānāttadaṅgatveneyaṃ niyamanivṛttirupadiśyate /

nanvevaṃsati bhakṣyābhakṣyavibhāgaśāstravyāghātaḥ syāt /

naiṣa doṣaḥ / smānyaviśeṣabhāvādbādhopapatteḥ / yathā prāṇihiṃsāpratiṣedhasya paśusaṃjñāpanavidhinā bādhaḥ / yathāca 'na kāñcana pariharettadvratam' (chā. 2.13.2) ityanena vāmadevyāvidyāviṣayeṇa sarvastrayaparihāravacanena tatsāmānyaviṣayaṃ gamyāgamyavibhāgaśāstraṃ bādhyate / evamanenāpi prāṇavidyāviṣayeṇa sarvānnabhakṣaṇavacanena bhakṣyābhakṣyavibhāgaśāstraṃ bādhyateti / evaṃ prāpte brūmaḥ - nedaṃ sarvānnānujñānaṃ vidhīyata iti / nahyatra vidhāyakaḥ śabda upalabhyate 'na ha vā evaṃvidi kiñcanānannaṃ bhavati' (chā. 5.2.1) iti vartamānāpadeśāt / nacāsatyāmapi vidhipratītau pravṛttiviśeṣakaratvalobhenaiva vidhirabhyupagantuṃ śakyate / apica śvādimaryādaṃ prāṇasyānnamityuktvedamucyate 'naivaṃvidaḥ kiñcidanannaṃ bhavati' iti / naca śvādimaryāmannaṃ mānuṣeṇa dehenopabhoktuṃ śakyate / śakyate tu prāṇasyānnamidaṃ sarvamiti vicintayitum / tasmātprāṇānnavijñānapraśaṃsārtho 'yamarthavādo na sarvānnānujñānavidhiḥ / taddarśayati 'sarvānnānumatiśca prāṇātyaye' iti / etaduktaṃ bhavati- prāṇātyaya eva hi parasyāmāpadi sarvamannamadīyatvenābhyanujñāyate taddarśanāt / tathāhi śrutiścākrāyaṇasyerṣeḥ kaṣṭāyāmavasthāyāmabhakṣyabhakṣaṇe pravṛttiṃ darśayati - 'maṭacīhateṣu kuruṣu' (chā. 1.10.1) ityasminbrāhmaṇe / cākrāyaṇaḥ kilarṣirāpadgata ibhyena sāmikhādintānkulmāṣāṃścakhāda / anupānaṃ tu tadīyamucchiṣṭadoṣātpratyācacakṣe / kāraṇaṃ cātrovāca 'na vā ajīviṣyamimānakhādan' (chā. 1.10.4) iti, 'kāmo ma udapānam' (chā. 1.10.4) iti ca /

pinaścottaredyustāneva svaparocchiṣṭānparyuṣitānkulmāṣānbhakṣayāṃbabhūveti /
tadetaducchiṣṭaparyuṣitabhakṣaṇaṃ darśayantyāḥ śruterāśayātiśayo lakṣyate prāṇātyayaprasaṅge prāṇasaṃdhāraṇāyābhakṣyamapi bhakṣayitavyamiti /
svasthāvasthāyāṃ tu tanna kartavyaṃ vidyāvatāpītyanupānapratyākhyānādgamyate /
tasmādarthavādo 'na ha vā evaṃvidi' (cā. 5.2.1) ityevamādiḥ // 28 //

abādhāc ca | BBs_3,4.29 |

evañca satyāhāraśuddhau sattvaśuddhirityevamādi bhakṣyābhakṣyavibhāgaśāstramabādhitaṃ bhaviṣyati // 29 //

api ca smaryate | BBs_3,4.30 |

apicāpadi sarvānnabhakṣaṇamapi smaryateviduṣo.viduṣaścāviśeṣeṇa - 'jīvitātyayamāpanno yo 'nnamatti yatastataḥ /
lipyate na sa pāpena padmapatramivāmbhasā' iti /
tathā 'madyaṃ nityaṃ brāhmaṇaḥ', 'surāpasya brāhmaṇasyoṣṇāmasiṃceyuḥ', 'surāpāḥ kṛmayo bhavantyabhakṣyabhakṣaṇāt' iti ca smaryatevarjanamannasya // 30 //

FN: uṣṇamatitaptām /

śabdaś cāto 'kāmakāre | BBs_3,4.31 |

śabdaścānannasya pratiṣedhakaḥ kāmakāranivṛttiprayojanaḥ kāṭhakānāṃ saṃhitāyāṃ śrūyate - 'tasmādbrahmaṇaḥ surāṃ na pibet' iti /
so 'pi 'na ha vā evaṃvidi' (chā. 5.2.1) ityasyārthavādatvādupapannataro bhavati /
tasmādevañjātīyakā arthavādā na vidhaya iti // 31 //

8 āśramakarmādhikaraṇam / sū. 32-36

vihitatvāc cāśramakarmāpi | BBs_3,4.32 |

'sarvāpekṣā ca -' (bra. sū. 3.4.23) ityatrāśramakarmaṇāṃ vidyāsādhanatvamavadhāritam / idānīṃ tu kimamumukṣorapyaśramamātraniṣṭhasya vidyāmakāmamayamānasya tānyanuṣṭheyānyutāho neti cintyate /

tatra 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) ityādināśramakarmaṇāṃ vidyāsādhanatvena vihitatvādvidyāmanicchataḥ phalāntaraṃ kāmayamānasya nityanyananuṣṭheyāni /
atha tasyāpyanuṣṭheyāni na tarhyeṣāṃ vidyāsādhanatvaṃ nityānityasaṃyogavirodhāditi /
asyāṃ prāptau paṭhati - 'āśramamātraniṣṭhasyāpyamumukṣoḥ kartavyanyeva nityāni karmāṇi yāvajjīvamagnihotraṃ juhoti' ityādinā vihitatvāt /
nahi vacanasyātibhāro nāma kaścidasti // 32 //

atha yaduktaṃ naivaṃ sati vidyāsādhanatveṣāṃ syādityata uttaraṃ paṭhati -

sahakāritvena ca | BBs_3,4.33 |

vidyāsahakārīṇi caitāni syurvihitatvādeva 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) ityādinā / taduktam - 'sarvāpekṣā ca yajñādiśruteraśvavat' (bra. sū. 3.4.26) iti / nacedaṃ vidyāsahakāritvāvacanamāśramakarmaṇāṃ prayājādivadvidyāphalaviṣayaṃ mantavyam / avidhilakṣaṇatvādvidyāyāḥ / asādhyatvācca vidyāphalasya / vidhilakṣaṇaṃ hi sādhanaṃ darśapūrṇamāsādi svargaphalasiṣādhayiṣayā sahakārisādhanāntaramapekṣate naivaṃ vidyā / tathācoktam 'ata eva cāgnīndhanādyanapekṣā' (bra. sū. 3.4.25) iti / tasmāduttpattisādhanatva evaiṣāṃ sahakāritvavācoyuktiḥ / nacātra nityānityasaṃyogavirodha āśaṅkayaḥ, karmābhede 'pi saṃyogabhedāt / nitye hyekaḥ saṃyogo yāvajjīvādivākyakalpito na tasya vidyāphalatvam / anityastvaparaḥ saṃyogaḥ 'tametaṃ vedānuvacanena' (bṛ. 4.4.22)

ityādivākyakalpitastasya vidyāphalatvam /
yathaikasyāpi khādiratvasya nityena saṃyogena kratvarthatvamanityena saṃyogena puruṣārthatvaṃ tadvat // 33 //

sarvathāpi ta evobhayaliṅgāt | BBs_3,4.34 |

sarvathāpyāśramakarmapakṣe vidyāsahakāritvapakṣe ca ta evāgnihotrādayo dharmā anuṣṭoyāḥ / ta evetyavadhārayannācryaḥ kiṃ nivartayati / karmabhedaśah kāmiti brūmaḥ / yathā kuṇḍapāyināmayane 'māsamagnihotraṃ jihoti' ityatra nityādagnihotrātkarmāntaramupadiśyate naivamiha karmabhedo 'stītyarthaḥ /

kutaḥ -ubhayaliṅgāt / śrutiliṅgātsmṛtiliṅgācca /

śrutiliṅgaṃ tāvat 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) iti siddhavadutpannarūpāṇyeva yajñādīni vividiṣāyāṃ viniyuṅ kte natu juhvatītyādivadapūrvameṣāṃ rūpamutpādayatīti /
smṛtiliṅgamapi 'anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ' (6.1) iti vijñātakartavyatākameva karma vidyotpattyarthaṃ darśayati /
yasyaite 'ṣṭācatvāriṃśatsaṃskārā ityādyā ca saṃskāratvaprasiddhirvaidikeṣu karmasu tatsaṃskṛtasya vidyotpattimabhipretya smṛtau bhavati /
tasmātsādvidamabhedāvadhāraṇam // 34 //

anabhibhavaṃ ca darśayati | BBs_3,4.35 |

sahakāritvasyaivaitadupodbalakaṃ liṅgadarsanamanabhibhavaṃ ta darśayati śrutirbrahmacaryādisādhanasaṃpannasya rāgadibhiḥ kleśaiḥ 'eṣa hyātmā na naśyati yaṃ brahmacaryeṇānuvindate' (chā. 8.5.3) ityādinā /
tasmādyajñādīnyāśramakarmāṇi ca bhavanti vidyāsahakārīṇi ceti niścitam // 35 //

9 vidhurādikaraṇam / sū. 36 -39

antarā cāpi tu taddṛṣṭeḥ | BBs_3,4.36 |

vidhurādīnāṃ dravyādisaṃpadrahitānāṃ cānyatamāśramapratipattihīnānāmantarālavartināṃ kiṃ vidyāyāmadhikāro 'sti kiṃvā nāstīti saṃśaye nāstīti tāvatprāptam /

āśramakarmaṇāṃ vidyāhetutvāvadhāraṇādāśramakarmāsaṃbhavāccaiteṣāmiti /
evaṃ prāpta idamāha - antarā cāpi tvanāśramitvena vartamāno 'pi vidyāyāmadhikriyate /
kutaḥ taddṛṣṭeḥ /
raikvavācaknavīprabhṛtīnāmevaṃbhūtānāmapi brahmatvaśrutyupalabdheḥ // 36 //

api ca smaryate | BBs_3,4.37 |

saṃvartaprabhṛtīnāṃ ca nagnacaryādiyogādanapekṣitāśramakarmāṇāmapi mahāyogitvaṃ smaryata itihāse // 37 //

nanu liṅgamidaṃ śrutismṛtidarśanamipanyastaṃ kā nu khalu prāptiriti sābhidhīyate -

viśeṣānugrahaś ca | BBs_3,4.38 |

teṣāmapi ca vidhurādīnāmaviruddhaiḥ puruṣamātrasaṃbandhibhirjapopavāsadevatārādhanādibhirdharmaviśeṣairanugraho vidyāyāḥ saṃbhavati / tathāca smṛtiḥ - 'japyenaiva tu saṃsiddhyedbrāhmaṇo nātra saṃśayaḥ / kuryādantra vā kuryānmantro brāhmaṇa ucyate' ityasaṃbhavadāśramakarmāṇo 'pi japye 'dhikāraṃ darśayati /

janmāntarānuṣṭhitairapi cāśramakarmabhiḥ saṃbhavatyeva vidyāyā anugrahaḥ /
tathāca smṛtiḥ - 'anekajanmasaṃsiddhastato yāti parāṃ gatim' (6.45) iti janmāntarasaṃcitānāmapi saṃskāraviśeṣānanugrahītṛnvidyāyāṃ darśayati /
dṛṣṭārthā ca vidyā pratiṣedhābhāvamātreṇāpyartinamadhikaroti śravaṇādiṣu /
tasmādvidhurādīnāmapyadhikāro na virudhyate // 38 //

atas tv itarajjyāyo liṅgāc ca | BBs_3,4.39 |

atastvantarālavartitvāditaradāśramavartitvaṃ jyāyo vidyāsādhanam /

śrutismṛtisaṃdṛṣṭatvāt /
śrutiliṅgācca 'tenaiti brahmavitpūṇyakṛttejasaśca' (bṛ. 4.4.1) iti /
'anāśramī na tiṣṭheta dinamekamapi dvijaḥ /
saṃvatsaramanāśramī sthitvā kṛcchramekaṃ caret' iti ca smṛtiliṅgāt // 39 //

10 tadbhūtādhikaraṇam / sū. 40

tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ | BBs_3,4.40 |

santyūrdhvaretasā āśramā iti sthāpitam / tāṃstu prāptasya kathañcittataḥ pracyutirasti nāsti veti saṃśayaḥ / pūrvakarmasvanuṣṭhānacikīrṣayā vā rāgādivaśena vā pracyuto 'pi syādviśeṣābhāvāditi / evaṃ prāpta ucyate - tadbhūtasya tu pratipannordhvaretobhāvasya na kathañcidapyatadbhāvo na tataḥ pracyutiḥ syāt / kutaḥ - niyamātadrūpābhāvebhyaḥ / tathāhi - 'atyantamātmānamācāryakule 'vasādayan' (chā. 2.23.1) iti 'araṇyamiyāditi padaṃ tato na punareyādityupaniṣat' iti 'ācāryeṇābhyanujñātaścaturṇāmekamāśramam / ā vimokṣāccharīrasya so 'nutiṣṭhedyathāvidi' iti caivañjātīyake niyamaḥ pracyutyaprabhāvaṃ darśayati / yathāca 'brahmacaryaṃ samāpya gṛhī bhavet' (jā. 4) 'brahmacaryādeva pravrajet' (jā. 4) iti caivamādīnyāroharūpāṇi vacāṃsyupalabhyante naivaṃ pratyavaroharūpāṇi / nacaivamācārāḥ śiṣṭhā vidyante / yattu pūrvakarmasvanuṣṭhānacikīrṣayā pratyavarohaṇamiti tadasat 'śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt' (3.35) iti smaraṇāt / nyāyācca / yo hi yaṃ prati vidhīyate sa tasya dharmo natu yo yena svanuṣṭhātuṃ śakyate /

codanālakṣaṇatvāddharmasya /
naca rāgādivaśātpracyutiḥ /
niyamaśāstrasya balīyastvāt /
jaiminerapītyapiśabdena jaiminibādarāyaṇayoratra saṃpratipattiṃ śāsti pratipattidārḍhyāya // 40 //

11 adhikārādhikaraṇam / sū. 41 - 42

na cādhikārikam api patanānumānāt tadayogāt | BBs_3,4.41 |

yadi naiṣṭhiko brahmacārī pramādādavakīryeta kiṃ tasya 'brahmacaryāvakīrṇī nairṛtaṃ gardabhamālabhet' ityetatprāyaścittaṃ syāduta neti /

netyucyate / yadapyadhikāralakṣaṇe nirṇītaṃ prāyaścittam 'avakīrṇipaśuśca tadvadādhānasyāprāptakālatvāt' (jai. sū /

6.8.21) iti tadapina naiṣṭhikasya bhavitumarhati /
kiṃ kāraṇam - 'ārūḍho naiṣṭhikaṃ dharmaṃ yastu pracyavate pinaḥ /
prāyaścittaṃ na paśyāmi yena śuddhyetsa ātmahā' ityapratisamādheyapatanasmaraṇācchinnaśirasa iva pratikriyānupapatteḥ /
upakurvāṇasya tu tādṛkpatanasmaraṇābhāvādupapadyate tatprāyaścittam // 41 //

upapūrvam api tv eke bhāvamaśanavat tad uktam | BBs_3,4.42 |

apitveka ācāryā upapātakamevaitaditi manyate / yannaiṣṭhikasya gurudārādibhyo 'nyatra brahmacaryaṃ viśīryeta na tanmahāpātakaṃ bhavati gurutalpādiṣu mahāpātakeṣvaparigaṇanāt / tasmādupakurvāṇavannaiṣṭhikasyāpi prāyaścittasya bhāvamicchanti brahmacāritvāviśeṣādavakīrṇitatvāviśeṣācca / aśanavat / yathā brahmacāriṇo madhumāṃsāśane vratalopaḥ punaḥsaṃskāraścaivamiti / ye hi prāyaścittasyābhāvamicchanti teṣāṃ na mūlamupalabhyate / ye tu bhāvamicchanti teṣāṃ brahmacāryavakīrṇetyadaviśeṣaśravaṇaṃ mūlam /

tasmādbhāvo yuktataraḥ /
taduktaṃ pramāṇalakṣaṇe - 'samā vipratipattiḥ syāt' (jai. sū. 1.3.8) 'śāstrasthā vā tannimittatvāt' (jai. sū. 1.3.9) iti /
prāścittābhāvasmaraṇaṃ tvevaṃ sati yatnagauravotpādanārthamiti vyākhyātam /
evaṃ bhikṣuvaikhānasayorapi vānaprastho dīkṣābhede kṛcchraṃ dvādaśarātraṃ caritvā mahākakṣaṃ vardhayet bhikṣurvānaprasthavatsomavalliṅgavarjaṃ svaśāstrasaṃskāraśca ityavamādi prāyaścittasmaraṇamanuvartavyam // 42 //

12 bahiradhikaramam / sū. 43

bahis tūbhayathāpi smṛter ācārāc ca | BBs_3,4.43 |

yadūrdhvaretasāṃ svaśramebhyaḥ pracyavanaṃ mahāpātakaṃ yadi vopapātakamubhayathāpi śiṣṭhaiste bahirkartavyāḥ / 'ārūḍho naiṣṭhikaṃ dharmaṃ yastu pracyavate punaḥ /

prāyaścittaṃ na paśyāmi yena śudhyetsa ātmahā' iti 'ārūḍhapatitaṃ vipraṃ maṇḍalācca viniḥsṛtam /
udbaddhaṃ kṛmidaṣṭaṃ ca spṛṣṭvā cāndrāyaṇaṃ caret' iti caivamādinindātiśayasmṛtibhyaḥ /
śiṣṭācārācca /
nahi yajñādhyayanavivāhādīni taiḥ sahācaranti śiṣṭāḥ // 43 //

13 svāmyadhikaraṇam / sū. 44 -46

svāminaḥ phalaśruter ity ātreyaḥ | BBs_3,4.44 |

aṅgeṣūpāsaneṣu saṃśayaḥ / kiṃ tāni yajamānakarmāṇyāhosvidṛtvikkarmāṇīti / kiṃ tāvatprāptam yajamānakarmāṇīti / kutaḥ - phalaśruteḥ / phalaṃ hi śrūyate - 'varṣati hāsmai varṣayati ha ya etadevaṃ vidvānvṛṣṭau pañcavidhaṃ sāmopāste' (chā. 2.3.2) ityādi / tacca svāmigāmi nyāyyam / tasya sāṅge prayoge 'dhikṛtatvāt / adhikṛtādhikāratvāccaivañjātīyakasya / phalaṃ ca kartaryupāsanānāṃ śrūyate - 'varṣatyasmai ya upāste' ityādi / nanvṛtvijo 'pi phalaṃ dṛṣṭam 'ātmane vā yaṃ kāmaṃ kāmayate tamāgāyati' (bṛ. 1.3.28) iti /

na /
tasya vācanikatvāt /
tasmātsvāmina eva phalavatsūpāsaneṣu kartṛtvamityātreya ācāryo manyate // 44 //

ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | BBs_3,4.45 |

naitadasti svāmikarmāṇyupāsanānīti / ṛtvikkarmāṇyetāni syurityauḍulomirācāryo manyate / kiṃ kāraṇaṃ, tasmai hi sāṅgāya karmaṇe yajamānenartvikparikrīyate / tatprayogāntaḥpātīni codgīthādyupāsanānyadhikṛtādhikārakatvāt / tasmādgodohanādiniyamavadevartvigbhirnirvartyetan / tathāca 'taṃ ha bako dālbhyo vidāñcakāra sa ha naimiśīyānāmudgātā babhūva (chā. 1.2.13) ityudgātṛkatṛrkatāṃ vijñānasya darśayati / yattūktaṃ kartrāśrayaṃ phalaṃ śrūyata iti /

naiṣa doṣaḥ /
parārthatvādṛtvijo 'nyatra vacanātphalasaṃbandhānupapatteḥ // 45 //

śruteśca | BBs_3,4.46 |

yāṃ vai kāñcana yajña ṛtvija āśiṣamāśāsata iti yajamānāyaiva tāmāśāsata iti hovāceti tasmādu haivaṃvidudgātā brūyātkaṃ te kāmamāgāyāni (chā. 1.7.8 - 9) iti / taccarvitvakkartṛkasya vijñānasya yajamānagāmi phalaṃ darśayati /

tasmādaṅgopāsanānāmṛtvikkarmatvasiddhiḥ // 46 //

14 sahakāryantaravidhyadhikaraṇam / sū. 47 - 49

sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | BBs_3,4.47 |

'tasmādbrahmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāsedbālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniramaunaṃ ca monaṃ ca nirvidyātha brāhmaṇaḥ' (bṛ. 3.5.1) iti bṛhadāraṇyake śrūyate / tatra saṃśayaḥ maunaṃ vidīyate na veti / na vidīyata iti tāvatprāptam / bālyena tiṣṭhāsedityatraiva vidheravasitatvāt / nahyatha munirityatra vidāyakā vibhaktirupalabhyate tasmādayamanuvādo yuktaḥ / kutaḥ prāptiriti cet /

munipaṇḍitaśabdayorjñānārthatvātpāṇḍityaṃ nirvidyetyevaṃ prāptaṃ maunam / apicāmaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇa ityatra tāvanna brāhmaṇatvaṃ vidhīyate prāgeva prāptatvāt / tasmādatha brāhmaṇa iti praśaṃsāvadastathaivātha munirityapi bhavitumarhati samānanirdeṣatvāditi / evaṃ prāpte brūmaḥ - sahakāryantaravidhiriti / vidyāsahakāriṇo maunasya bālyapāṇḍityavadvidhirevāśrayitavyo 'pūrvavat /

nanu pāṇḍityaśabdenaiva maunasyāvagatatvamuktam /

naiṣa doṣaḥ / muniśabdasya jñānātiśayārthatvāt / mananānmuniriti ca vyutpattiriti ca vyutpattisaṃbhavāt / 'munīnāmapyahaṃ vyāsaḥ' (gī. 10.37) iti ca prayogadarśanāt /

nanu muniśabda uttamāśramavacano 'pi śrūyate 'gārhasthyamācāryakulaṃ maunaṃ vānaprastham' ityatra /

na / 'vālmīkirmunipuṅgavaḥ' ityādiṣu vyabicāradarśanāt / itarāśramasaṃnidhānāttu pāriśeṣyāttatrottamāśramopādānaṃ jñānapradhānatvādutmāśramasyaṣa tasmādbālyapāṇḍityāpekṣayā tṛtīyamidaṃ maunaṃ jñānātiśayarūpaṃ vidīyate / yattu bālya eva vidheḥ paryavasānamiti tathāpyapūrvatvānmunitvasya vidheyatvāmāśrīyate muniḥ syāditi / nirvedanīyatvanirdeśādapi maunasya bālyapāṇḍityavadvidheyatvāśrayaṇam / tadvato vidyāvataḥ sanyāsinaḥ / kathañca vidyāvaḥ saṃnyāsina ityavagamyate / tadadhikārāt 'ātmānaṃ viditvā putrādyeṣaṇābhyo vyutthāyātha bhikṣācaryaṃ caranti' iti /

nanu sati vidyāvattve prāpnotyeva tatrātiśayaḥ kiṃ monavidhinetyata āha - pakṣeṇeti / etaduktaṃ bhavati -

yasminpakṣe bhedadarśanaprābalyānna prāpnoti tasminneṣa vidhiriti /
vidhyādivat /
yathā - 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' ityevañjātīyake vidhyādau sahakāritvenāgnyanbādhānādikamaṅgajātaṃ vidhīyate /
evamavipradhāne 'pyasminvidyāvākye maunavidhirityarthaḥ // 47 //

evaṃ bālyādiviśiṣṭe kaivalyāśrame śrutimati vidyamāne kasmācchāndogye gṛhiṇopasaṃhāraḥ 'abhisamāvṛtya kuṭumbe' (chā. 8.15.1) ityatra / tena hyupasaṃharaṃstadviṣayamādaraṃ darśatīti / ata uttaraṃ paṭhati -

kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ | BBs_3,4.48 |

tuśabdo viśeṣaṇārthaḥ /
kṛtsnabhāvo 'sya viśeṣyate /
bahulāyāsāni hi bahūnyāśramakarmāṇi yajñādīni taṃ prati kartavyatayopadiṣṭānyāśramāntarakarmāṇi ca yathāsaṃbhavamahiṃsendriyasaṃyamādīni tasya vidyante /
tasmādgṛhamedhinopasaṃhāro na virudhyate // 48 //

maunavad itareṣām apy upadeśāt | BBs_3,4.49 |

yathā maunaṃ gārhasthyaṃ caitāvāśramau śrutimantāvevamitarāvapi vānaprasthagurukulavāsau /
darśitā hi purastācchrutiḥ- 'tapaḥ eva dvitīyo brahmacaryācāryakulavāsī tṛtīyaḥ' (chā. 2.23.1) ityādyā /
tasmāccaturṇāmapyāśramāṇāmupadeśāviśeṣāttulyavadvikalpasamuccayābhyāṃ pratipattiḥ /
itareṣāmiti dvayorāśramayorbahuvacanaṃ vṛttibhedāpekṣayānuṣṭhātṛbhedāpekṣayā veti draṣṭavyam // 49 //

15 anāviṣkārādhikaraṇam / sū. 50

anāviṣkurvann anvayāt | BBs_3,4.50 |

'tasmādbrahmaṇaḥ pāṇḍityaṃ nirvedya bālyena tiṣṭhāset' (bṛ. 3.5.1) iti bālyamanuṣṭheyatayā śrūyate / tatra bālasya bhāvaḥ karma vā bālyamitiraddhite sati bālabhāvasya vayoviśeṣasyecchāyā saṃpādayitumaśakyatvādyathopapādaṃ mūtrapurīṣatvādibālacaritantargatā vā bhāvaviśuddhiraprarūḍhendriyatvaṃ dambhadarpādirahitatvaṃ vā bālyaṃ syāditi saṃśayaḥ / kiṃ tāvatprāptaṃ kāmacāravādabhakṣaṇatā yathopapādamūtrapurīṣatvaṃ ca prasiddhataraṃ loke bālyamiti tadgrahaṇaṃ yuktam /

nanu patitatvādidoṣaprāpterna yuktaṃ kāmacāratādyāśrayaṇam /

na / vidyāvataḥ saṃnyāsino vacanasmarthyāddoṣanivṛtteḥ paśuhiṃsādiṣviveti / evaṃ prāpte 'bhidhīyate / na / vacanasya gatyantarābhāvāt / aviruddhe hyanyasminbālyaśabdābhilapye labhyamāne na vidhyantaravyāghātakalpanā yuktā / pradhānopakārāya cāṅgaṃ vidhīyate / jñānābhyāsaśca pradhānamiha yatīnāmanuṣṭheyam / naca sakalāyāṃ bālacaryāyāmaṅgīkriyamāṇāyāṃ jñānābhyāsaḥ saṃbhāvyate / tasmādāntaro bhāvaviśeṣo bālyasyāprarūḍhendriyatvādiriha bālyamāśrīyate / tadāha - anāviṣkurvanniti / jñānādhyayanadhārmikatvādibhirātmānamavikhyāpayandambhadarpādirahito bhavet /

yathā bālo 'prarūḍhendriyatayā na pareṣāmātmānamāviṣkartumīhate tadvat /
evaṃ hyasya vākyasya pradhānopakāryārthānugama upapadyate /
tathācoktaṃ smṛtikāraiḥ - 'yaṃ na santaṃ na cāsantaṃ nāśrutaṃ na bahuśrutam /
na suvṛttaṃ na durvṛttaṃ veda kaścitsa brāhmaṇaḥ //

gūḍhadharmāśrito vidvānajñātacaritaṃ caret /
andhavajjaḍavaccāpi mūkavacca mahīṃ caret' //

'avyaktaliṅgo 'vyaktācāraḥ' iti caivamādi // 50 //

16 aihikādhikaraṇam / sū. 51

aihikam apy aprastutapratibandhe taddarśanāt | BBs_3,4.51 |

'sarvāpekṣā ca yajñādiśruteraśvavat (bra.sū. 3.4.23) ityata ārabhyoccāvacaṃ vidyāsādhanamavadhāritaṃ, tatphalaṃ vidyā siddhyantī kimihaiva janmani siddhyatyuta kadācidamutrāpīti cnavtyate / kiṃ tāvatprāptam / ihaiveti /

kiṃ kāraṇam / śravaṇādipūrvikā hi vidyā / naca kaścidamutra me vidyā jāyatāmityabhisaṃdhāya śravaṇādiṣu pravartate / samāna eva tu janmani vidyājanmābhisaṃdhāyaiteṣu pravartamāno dṛśyate / yajñādīnyapi śravaṇādidvāreṇaiva vidyāṃ janayanti prāmāṇajanyatvādvidyāyāḥ / tasmādaihikameva vidyājanmeti / evaṃ prāpte vadāmaḥ - aihikaṃ vidyājanma bhavatyasati prastutapratibandha iti / etadapaktaṃ bhavati - yadā prakrāntasya vidyāsādhanasya kaścitpratibandho na kriyata upasthitavipākena karmāntareṇa tadehaiva vidyotpadyate, yadā tu khalu tatpratibandhaḥ kriyate tadāmutreti / upasthitavipākatvaṃ ca karmaṇo deśakālanimittopaninipātādbhavati / yāni cākasya karmaṇo vipācakāni deśakālanimittāni tānyevānyasyāpīti na niyantuṃ śakyate / yato viruddhaphalānyapi karmāṇi bhavanti / śāstramapyasya karmaṇa idaṃ phalaṃ bhavatītyetāvati paryavasitaṃ na deśakālanimittaviśeṣamapi saṃkārtayati / sādhanavīryaviśeṣāttvatīndriyā kasyacicchaktirāvirbhavati tatpratibaddhā parasya tiṣṭhati / nacāviśeṣeṇa vidyāyāmabhisaṃdhirnotpadyata ihāmutra vā me vidyā jāyatāmityabhisaṃdherniraṅ kuśatvāt / śravaṇādi dvāreṇāpi vidyotpadyamānā pratibandhakṣayāpekṣayaivotpadyate / tathācaśrutirdurbodhatvamātmano darśayati - 'śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ / āścaryo 'sya vaktā kuśalo 'sya labdhāścaryo jñātā kuśalānuśiṣṭaḥ' (ka. 2.7) iti / garbhasya eva ca vāmadevaḥ pratipede brahmabhāvamiti vadantī janmāntarasaṃcitātsādhanājjanmāntare vidyotpattiṃ darśayati / nahi garbhasyaivaihikaṃ kiñcitsādhanaṃ saṃbhāvyate / samṛtāvapi - 'aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati' (gī. 6.36) ityarjunena pṛṣṭo bhagavānvāsudevaḥ 'nahi kalyāṇakṛtkaściddurgatiṃ tāta gacchati' (gī. 6.40) ityuktvā punastasya puṇyalokaprāptiṃ sādhukule saṃbūtiṃ cābhidhāyānantaram 'tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam' (gī.

6.43) ityādinā 'anekajanmasaṃsiddhastato yāti parāṃ gatim' (gī. 6.45) ityetenaitadeva darśayati /
tasmādaihikamāmuṣmikaṃ vā vidyājanma pratibandhakṣayāpekṣayeti sthitam // 51 //

17 muktiphalādhikaraṇam / sū. 52

evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | BBs_3,4.52 |

yathā mumukṣorvidyāsādhanāvalambinaḥ sādhanavīryaviśeṣādvidyalakṣaṇe phala aihikāmuṣmikaphalatvakṛto viśeṣapratiniyamo dṛṣṭaḥ / evaṃ muktilakṣaṇe 'pyutkarṣīpakarṣakṛtaḥ kaścidviśeṣapratiniyamaḥ / syādityāśaṅkyāha - evaṃ muktiphalāniyama iti / na khalu muktiphale kaścidevaṃbhūto viśeṣapratiniyama āśaṅkitavyaḥ / kutaḥ - tadavasthāvadhṛteḥ / muktyavasthā hi sarvavedānteṣvekarūpaivāvadhāryate / brahmaiva hi muktyavasthā naca brahmaṇo 'nekākārayogo 'sti / ekaliṅgatvāvadhāraṇāt 'astūlamanaṇu' (bṛ. 3.8.8) 'sa eṣa neti netyātmā' (bṛ. 3.9.23) 'yatra nānyatpaśyati' (chā. 7.24.1) 'brahmaivedamamṛtaṃ purastāt' (muṇḍa. 2.2.11) 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādiśrutibhyaḥ / apica vidyāsādhanaṃ svavīryaviśeṣāsvaphala eva vidyāyāṃ kañcidatiśayamāsañjayenna vidyāphale muktau / taddhyasādhyaṃ nityasiddhasvabhāvameva vidyāyādhigamyata ityasakṛdavādiṣma / naca tasyāmapyutkarṣanikarṣātmako 'tiśaya upapadyate nikṛṣṭāyā vidyātvābhāvādutkṛṣṭaiva hi vidyā bhavati / tasmāttasyāṃ cirācirotpattirūpo 'tiśayo bhavanbhavet / natu muktau kaścidatiśayasaṃbhavo 'sti / vidyābhedābhāvādapi tatphalabhedaniyamābhāvaḥ karmaphalavat / nahi muktisādhanabhūtāyā vidyāyāḥ karmaṇāmiva bhedo 'stīti / saguṇāsu tu vidyāsu - 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) ityādyāsu guṇāvāpodvāpavaśādbhedopapattau satyāmupapadyate yathāsvaṃ phalabhedaniyamaḥ karmaphalavat /

tathāca liṅgadarśanam - 'taṃ yathā yathopāsate tadeva bhavati' iti /
naivaṃ nirguṇāyāṃ vidyāyāṃ guṇābhāvāt /
tathāca smṛtiḥ - 'nahi gatiradhikāsti kasyacitsati hi guṇe pravadantyatulyatām' iti /
tadavasthāvadhṛtestadavasthādhṛteriti padābhyaso 'dhyāyaparisamāptiṃ dyotayati // 52 //

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya caturthaḥ pādaḥ // 4 //

atha caturtho 'dhyāyaḥ /

[atra asmin phalādhyāye prathamapāde jīvanmuktinirūpaṇam]

1 āvṛtti adhikaraṇam / sū. 1-2

āvṛttir asakṛdupadeśāt | BBs_4,1.1 |

tṛtīye adhyāye parā aparāsu vidyāsu sādhana āśrayo vicāraḥ prāyeṇātyagāt / atha iha caturthe phalāśraya āgamiṣyati / prasaṅgāgataṃ ca anyadapi kiñcit cintayiṣyate / prathamaṃ tāvat katibhiḥ cidadhikaraṇaiḥ sādhana āśrayavicāraśeṣameva anusarāmaḥ / 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 4.4.21) 'tameva dhīro vijñāya prajñāṃ kurvīta'(bṛ. 4.5.6) 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1) iti ca evamādiśravaṇeṣu saṃśayaḥ - kiṃ sakṛt pratyayaḥ kartavya āhosvit āvṛttya iti / kiṃ tāvat prāptaṃ sakṛt pratyayaḥ syāt prayājādivat / tāvatā śāstrasya kṛtārthatvāt / aśrūyamāṇāyāṃ kriyamāṇāyām aśāstrārthaḥ kṛto bhavet /

nanu asakṛt upadeśā udāhṛtāḥ śrotavyo mantavyo nididhyāsitavya iti evamādayaḥ / evam api yāvat śabdam āvartayet sakṛt śravaṇaṃ sakṛt mananaṃ sakṛt nididhyāsanaṃ ca iti na atiriktam / sakṛt upadeśeṣu tu veda upāsīta iti evamādiṣu anāvṛttiḥ iti /

evaṃ prāpte brūmaḥ - pratyayāvṛttiḥ kartavyā / kutaḥ - asakṛt upadeśāt / 'śrotavyo mantavyo nididhyāsitavyaḥ' iti evañjātīyako hi asakṛt upadeśaḥ pratyayāvṛttiṃ sūcayati /

nanu uktaṃ yāvat śabdameva āvartayet na adhikam iti /

na /
darśanaparyavasitatvāt adoṣam /
darśanaparyavasānāni hi śravaṇādīni āvartyamānāni dṛṣṭārthāni bhavanti /
yathā avaghātādīni taṇḍulādi niṣpattiparyasānāni tadvat //

api ca upāsanaṃ nididhyāsanaṃ ca iti atyantarṇītāvṛttiguṇa eva kriyābhidhīyate / tathā hi - loke gurum upāste rājānam upāsta iti ca yaḥ tātparyeṇa gurvādīn anuvartate sa evam ucyate / tathā dhyāyati proṣitanāthā patim iti yā nirantara smaraṇā patiṃ prati sā utkaṇṭhā sā evam abhidhīyate / vidyupāstyoḥ ca vedānteṣu avyatirekeṇa prayogo dṛśyate /

kvacit vidinā upakramya upāsina upasaṃharati yathā - 'yastadveda yatsa veda sa mayaitaduktaḥ' (chā. 4.1.4) iti atra 'anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatāmupāḥse' (chā. 5.2.2) iti /
kvacit ca upāsina upakramya vidinā upasaṃharati yathā - 'mano brahmetyupāsīta' (chā. 3.18.1) iti atra 'bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda' (chā. 3.18.3) iti /
tasmat sakṛt upadeśeṣu api āvṛttisiddhiḥ /
asakṛt upadeśaḥ tu āvṛtteḥ sūcakaḥ // 1 //

liṅgāc ca | BBs_4,1.2 |

liṅgam api pratyayāvṛttiṃ pratyāyayati / tathā hi udgīthavijñānaṃ prastutya 'āditya udgīthaḥ' (chā. 1.5.1) iti etat ekaputratādoṣeṇa āpodya 'raśamīṃstavaṃ paryāvartayāt' (chā. 1.5.2) iti raśmibahutva vijñānaṃ bahuputratāyai vidadhat siddhavat pratyayāvṛttiṃ darśayati / tasmāt tat sāmānyāt sarvapratyayeṣu āvṛttisiddhiḥ / atra āha - bhavatu nāma sādhyaphaleṣu pratyayeṣu āvṛttiḥ / teṣu āvṛttisādyasya atiśayasya saṃbhavāt / yaḥ tu parabrahmaviṣayaḥ pratyayo nitya śuddha buddha mukta svabhāvameva ātmabhūtaṃ paraṃ brahma samarpayati tatra kim arthāvṛttiḥ iti /

sakṛt śrutau ca brahma ātmatvapratīti anupapatteḥ āvṛtti abhyupagama iti cet /

na / āvṛttau api tat anupapatteḥ / yadi hi 'tattvamasi' (chā. 6.8.7) iti evañjātīyakaṃ vākyaṃ sakṛt śrūyamāṇaṃ brahmātmatva pratītiṃ na utpādayet tataḥ tadeva āvartyamānam utpādayiṣyati iti kā pratyāśā syāt / atha ucyeta na kevalaṃ vākyaṃ kañcidarthaṃ sākṣātkartuṃ śaknoti ato yuktyapekṣaṃ vākyam anubhāvayiṣyati brahmātmatvam iti / tathā api āvṛtti ānarthakyameva / sā api hi yuktiḥ sakṛt pravṛttaiva svam artham anubhāvayiṣyati / athāpi syāt uktyā vākyena ca sāmānyaviṣayameva vijñānaṃ kriyate na viśeṣaviṣayam / yathā asti me hṛdaye śūlam ityato vākyāt gātra kampādi liṅgāt ca śūlasadbhāva sāmānyameva paraḥ pratipadyate na viśeṣam anubhavati yathā sa eva śūlī /

viśeṣa anubhavaḥ ca avidyāyā nivartakaḥ tataḥ tadartha āvṛttiḥ iti cet /

na / asakṛt api tāvat mātre kriyamāṇe viśeṣavijñāna utpatti asaṃbhavāt / na hi sakṛt prayuktābhyāṃ śāstrayuktibhyām anavagato viśeṣaḥ śatakṛtvaḥ api prayujyamānābhyām avagantuṃ śakyate / tasmāt yadi śāstrayuktibhyāṃ viśeṣaḥ pratipādyate yadi vā sāmānyameva ubhayathā api sakṛt pravṛtte eva te svakāryaṃ kuruta iti āvṛtti anupayogaḥ / na ca sakṛt prayukte śāstrayuktī kasyacit api anubhavaṃ na utpādayata iti śakyate niyantuṃ vicitraprajñatvāt pratipattṛṇām / api ca aneka aṃśopete laukike padārthe sāmānya viśeṣavat ekena avadhānena ekam aṃśam avadhārayati apareṇa aparam iti syāt api abhyāsa upayogo yathā dīrghaprapāṭhakagrahaṇādiṣu / na tu nirviśeṣe brahmaṇi sāmānya viśeṣarahite caitanyamātrātmake pramā utpattau abhyāsāpekṣā yukta iti /

atra ucyate - bhavet āvṛtti ānarthakyaṃ taṃ prati yaḥ tattvamasi iti sakṛt uktameva brahmātmatvam anubhavituṃ śaknuyāt / yastu na śaknoti taṃ pratyupayujyata eva āvṛttiḥ / tathā hi chāndogye 'tattvamasi śvetaketo' (chā. 6.8.7) iti udiśya 'bhūya eva mā bhagavānvijñāpayatu' (chā. 6.8.7) iti punaḥ paricodyamānaḥ tat tat

ādāśaṅkā kāraṇaṃ nirākṛtya tattvamasi iti eva asakṛt upadiśate / tathā ca 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 4.5.6) ityādi darśitam /

nanu uktaṃ sakṛt śrutaṃ cet tattvamasi vākyaṃ svam artham anubhāvayituṃ na śaknoti tata āvartyamānam api na eva śakṣyati iti /

na eṣa doṣaḥ / nahi dṛṣṭe anupapannaṃ nāma / dṛśyante hi sakṛt śrutāt vākyāt mandapratītaṃ vākyārtham āvartayantaḥ tat tat ābhāsavyudāsena samyak pratipadyamānāḥ / api ca tattvamasi iti etat vākyaṃ tvaṃ padārthasya tat padārthabhāvam ācaṣṭe / tat padena ca prakṛtaṃ sat brahma īkṣitṛ jagato janmādikāraṇam abhidhīyate 'satyaṃ jñānamananta brahma' (tai. 2.1.1) 'vijñānamānandaṃ brahma' (bṛ. 3.8.11) 'adṛṣṭaṃ draṣṭṛ' (bṛ. 3.8.11) 'avijñātaṃ vijñātṛ' (bṛ. 3.8.11) 'ajamajaramamaram asthūlamanaṇvahrasvamadīrgham' (bṛ. 3.8.8) ityādi śāstra prasiddham / tatra ajādiśabdaiḥ janmādayo bhāvavikārā nivartitāḥ / asthūlādiśabdaiḥ ca sthaulyādayo dravyadharmāḥ / vijñānādiśabdaiḥ ca caitanyaprakāśātmakatvam uktam / eṣa vyāvṛttasarvasaṃsāradharmakaḥ / anubhāvātmako brahmasaṃjñakaḥ tat padārtho vedānta abhiyuktānāṃ prasiddhaḥ / tathā tvaṃpadārthaḥ api pratyagātmā śrotā dehāt ārabhya pratyagātmatayā saṃbhāvyamānaḥ caitanyaparyantatvena avadhāritaḥ / tatra yeṣām etau padārthau ajñāna saṃśaya viparyaya pratibaddhau teṣāṃ tatvamasi ityetat vākyaṃ svārthe pramāṃ na utpādayituṃ śaknoti padārthajñānapūrvakatvāt vākyārthasya iti atastāt pratyeṣṭavyaḥ padārthavivekaprayojanaḥ śāstrayuktyabhyāsaḥ / yadyapi ca pratipattavya ātmā niraṃśaḥ tathā api adhyāropitaṃ tasmin bahu aśatvaṃ deha indriya mano buddhi viṣaya vedanādi lakṣaṇaṃ tatra ekena avadhānena ekam aṃśam apohati apareṇa aparam iti yujyate tatra kramavatī pratipattiḥ / tat tu pūrvarūpameva ātmapratipatteḥ / yeṣāṃ punaḥ nipuṇamatīnāṃ na ajñānasaṃśayaviparyayalakṣaṇaḥ padārthaviṣayaḥ pratibandhaḥ asti te śaknuvanti sakṛt uktameva tattvamasi vākyārtham anubhavitum iti tān pratyāvṛtti ānarthakyam iṣṭameva / sakṛt utpanna eva hi ātmapratipattiḥ avidyāṃ nivartayati iti na atra kaścit api kramaḥ abhyupagamyate / satyamevaṃ yujyeta yadi kasyacit evaṃ pratipattiḥ bhavet / balavatī hi ātmano duḥkhatvādi pratipattiḥ /

ato na duḥkhitvādi abhāvaṃ kaścit pratipadyata iti cet /

na / dehādi abhimānavat duḥkhitvādi abhimānasya mithyā abhimānatva upapatteḥ / pratyakṣaṃ hi dehe chidyamāne dahyamāne vā ahaṃ chidye dahya iti ca mithyā abhimāno dṛṣṭaḥ / tathā bāhyatareṣu api putramitrādiṣu saṃtapyamāneṣu ahameva saṃtapya ityadi āropo dṛṣṭaḥ / tathā duḥkhitvādi abhimānaḥ api syāt / dehādivat eva caitanyāt bahiḥ upalabhamānatvāt duḥkhitvādīnāṃ suṣuptādiṣu ca ananuvṛtteḥ / caitanyasya tu suṣupte api anuvṛttim āmananti 'yadvai tanna paśyati paśyanvai tanna paśyati' (bṛ. 4.3.23) ityādinā / tasmāt sarvaduḥkhavinirmukta ekacaitanyātmakaḥ aham ityeṣa ātmānubhavaḥ / na ca evam ātmānam anubhavataḥ kiñcit anyat kṛtyam avaśiṣyate / tathā ca śrutiḥ - 'kiṃ prajayā kariṣyāmo yeṣāṃ no 'yamātmāyaṃ lokaḥ' (bṛ. 4.4.22) iti ātmavidaḥ kartavya abhāvaṃ darśayati / smṛtiḥ api - 'yastvātmaratireva syādātmatṛptaśca mānavaḥ / ātmanyeva ca saṃtuṣṭasya kāryaṃ na vidyate' (gī. 3.17) iti / yasya tu na eṣaḥ anubhavo drāgiva jāyate taṃ pratyanubhavārtha eva āvṛtti abhyupagamaḥ / tatra api na tattvamasi vākyārthāt pracyāvyāvṛttau pravartayet /

na hi varaghātāya kanyām udvāhayanti /
niyuktasya ca asmin adhikṛtaḥ ahaṃ kartā mayā idaṃ mandam apratibhānāt taṃ brahmapratyayāt viparītapratyaya utpadyate /
yaḥ tu svayameva mandamatiḥ apratibhānāt taṃ vākyārthaṃ jihāset tasya etasmin eva vākyārthe sthirīkāra āvṛttyādi vāco yuktyā abhyupeyate /
tasmāt parabrahmaviṣaye api pratyaye tat upāya upadeśeṣu āvṛttisiddhiḥ // 2 //

2 ātmatva upāsana adhikaraṇam / sū. 3

ātmeti tūpagacchanti grāhayanti ca | BBs_4,1.3 |

yaḥ śāstroktaviśeṣaṇa paramātmā sa kim aham iti grahītavyaḥ kiṃvā mat anya iti etat vicārayati / kathaṃ punaḥ ātmaśabde pratyagātmaviṣaye śrūyamāṇe saṃśaya iti / ucyate - ayam ātmaśabdo mukhyaḥ śakyate abhyupagantuṃ sati jīva īśvarayoḥ abhedasaṃbhava itarathā tu gauṇaḥ ayam abhyupagantavya iti manyate / kiṃ tāvat prāptaṃ na aham iti grāhyaḥ / na hi apahatapāpmatvādi guṇo viparīta guṇatvena śakyate grahītuṃ viparīta guṇo ca apahatapāpmatvādi guṇatvena / apahatapāpmatvādi guṇaḥ ca parameśvaraḥ tadviparītaguṇaḥ tu śārīraḥ / īśvarasya ca saṃsāri ātmatva īśvara abhāvaprasaṅgaḥ / tataḥ śāstra ānarthakyam / saṃsāriṇaḥ api īśvara ātmatve adhikāri abhāvāt śāstra ānarthakyameva, pratyakṣādi virodhaḥ ca / anyatve api tādātmya darśanaṃ śāstrāt kartavyaṃ pratimādiṣu iva viṣṇu ādidarśanam iti cet kāmamevaṃ bhavatu / na tu saṃsāriṇo mukhya ātma īśvara ityetat naḥ prāpayitavyam / evaṃ prāpte brūmaḥ - ātma ityeva parameśvaraḥ pratipattavyaḥ / tathā hi parameśvara prakriyāyāṃ jābālā ātmatvena eva etam upagacchanti - 'tvaṃ vā ahamasmi bhagavo devato 'haṃ vai tvamasi bhagavo deveti' iti / tathā anye api 'ahaṃ brahmāsmi' ityevam ādaya ātmatva upagamā draṣṭavyāḥ / grāhayanti ca ātmatvena eva īśvaraṃ vedāntavākyāni 'eṣa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'eṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.3) 'tatsatyaṃ sa ātmā tattvamasi' (chā. 6.8.7) iti evamādīni / yat uktaṃ pratīka darśanam idaṃ viṣṇupratimā nyāyena bhaviṣyati iti tat ayuktaṃ gauṇatva prasaṅgāt / vākya vairūpyāt ca / yatra hi pratīkadṛṣṭiḥ abhipreyate sakṛdeva tatra vacanaṃ bhavati yathā - 'mano brahma' (chā. 3.18.1) 'ādityo brahma' (chā. 3.19.1) ityādi / iha punaḥ tvam aham asmi ahaṃ ca tvam asi iti āha, ataḥ pratīka śruti vairūpyāt abhedapratipattiḥ / bhedadṛṣṭi apavādāt ca / tathā hi - 'atha yo 'nyāṃ devatāmupāste 'nyo 'sāvanyo 'hamīti na sa veda' (bṛ. 1.4.10) 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.5.7) iti evamādyā bhūyasī śrutiḥ bhedadarśanam apavadati /

yat tu uktaṃ na viruddhaguṇayoḥ anyonya ātmasaṃbhava iti /

na ayaṃ doṣaḥ / viruddhaguṇatāyā mithyātva upapatteḥ / yatpunaḥ uktam īśvara abhāvaprasaṅga iti / tat asat /

śāstraprāmāṇyāt anabhyupagamāt ca / na hi īśvarasya saṃsāri ātmatvaṃ pratipādyata iti abhyupagacchāmaḥ kiṃ tarhi saṃsāriṇaḥ saṃsāritva apohena īśvarātmatvaṃ pratipipāyiṣitam iti / evaṃ ca sati advaita īśvarasya apahatapāpmatvādiguṇatā viparītaguṇatā tu itarasya mithyā iti vyavatiṣṭhate / yat api uktam adhikāri abhāvaḥ pratyakṣādivirodhaḥ ca iti / tat api asat / prākprabodhāt saṃsāritva abhyupagamāt / tadviṣayatvāt ca pratyakṣādi vyavahārasya / 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14) ityādinā hi prabodhe pratyakṣādi abhāvaṃ darśayati /

pratyakṣādi abhāve śruteḥ api abhāvaprasaṅga iti cet /

na / iṣṭatvāt / 'atra pitāpitā bhavati' (bṛ. 4.3.22) iti upakramya 'vedā avedāḥ' (bṛ. 4.3.22) iti vacanāt iṣyata eva asmābhiḥ śruteḥ api abhāvaḥ prabodhe /

kasya punaḥ ayam aprabodha iti cet /

ya- tvaṃ pṛcchasi tasya ta iti vadāmaḥ /

nanu aham īśvara eva uktaḥ śrutyā, yadi evaṃ pratibuddhaḥ asi na asti kasyacit aprabodhaḥ /
yaḥ api doṣaḥ codyate kaiścit avidyā kila ātmanaḥ sadvitīyatvāt advaita anupapattiḥ iti saḥ api etena pratyuktaḥ /
tasmāt ātma iti eva īśvare mano dadhīta // 3 //

3 pratīka adhikaraṇam / sū. 4

na pratīke na hi saḥ | BBs_4,1.4 |

'mano brahmetyupāsītetyadhyātmamathādhidaivatamākāśo brahmeti' (chā. 3.18.1) 'tathā ādityo brahmetyādeśaḥ' (chā. 3.19.1) 'sa yo nāma brahmetyupāste' (chā. 7.1.5) iti evamādiṣu pratīka upāsaneṣu saṃśayaḥ - kiṃ teṣu api ātmagrahaḥ kartavyo na vā iti / kiṃ tāvat prāptam / teṣu api ātmagraha eva yuktaḥ / kasmāt / brahmaṇaḥ śrutiṣu ātmatvena prasiddhatvāt pratīkānām api brahmavikāratvāt brahmatve satyām ātmatva upapatteḥ iti / evaṃ prāpte brūmaḥ - na pratīkeṣu ātma matiṃ badhnīyāt / na hi sa upāsakaḥ pratīkāni vyastāni ātmatvenākalayet / yat punaḥ brahmavikāratvāt pratīkānāṃ brahmatvaṃ tataḥ ca ātmatvam iti / tat asat / pratīka abhāvaprasaṅgāt / vikārasvarūpa upamardena hi nāmādi jātasya brahmatvameva āśrite bhavati / svarūpa upamarde ca nāmādīnāṃ kutaḥ pratīkatvam ātmagraho vā / na ca brahmaṇa ātmatvāt brahmadṛṣṭi upadeśeṣu ātmadṛṣṭiḥ kalpyā / kartṛtvādi anirākaraṇāt / kartṛtvādi saṃvarga saṃsāra dharmanirākaraṇe hi brahmaṇa ātmatva upadeśaḥ / tat anirākaraṇena ca upāsanavidhānam /

ataḥ ca upāsakasya pratīkaiḥ samatvāt ātmagraho na upapadyate /
na hi rūcaka svastikayoḥ itaretara ātmatvam asti /
suvarṇa ātmatvena iva tu brahma ātmatvena ekatve pratīka abhāvaprasaṅgam avocāma /
ato na pratīkeṣu ātmadṛṣṭiḥ kriyate // 4 //

4 brahma dṛṣṭi adhikaraṇam / sū. 5 brahmadṛṣṭir utkarṣāt | BBs_4,1.5 |

teṣu eva udāharaṇeṣu anyaḥ saṃśayaḥ - kim ādityādi dṛṣṭayo brahmaṇi adhyasitavyāḥ kiṃvā brahmadṛṣṭiḥ ādityādiṣu iti / kutaḥ saṃśayaḥ -sāmānādhikaramye kāraṇa anavadhāraṇāt / atra hi brahmaśabdasya ādityādiśabdaiḥ sāmānādhikaraṇyam upalabhyate / ādityo brahma prāṇo brahma vidyut brahma ityādi samāna vibhakti nirdeśāt / na ca atra āñjasaṃ sāmānādhikaraṇyam avakalpate / arthāntaravacanatvāt brahma ādityādiśabdānām / na hi bhavati gauḥ aśva iti sāmānādhikaraṇyam /

nanu prakṛtivikārabhāvāt brahma ādityānāṃ mṛt śarāvādivat sāmānādhikaraṇyaṃ syāt /

na iti ucyate / vikārapravilayo hi evaṃ prakṛtisāmānādhikaraṇyāt syāt / tataḥ ca pratīka abhāvaprasaṅgam avocāma / paramātma vākyaṃ ca idaṃ tadānīṃ syāt tataḥ ca upāsana adhikāro bādhyeta / parimitavikāra upādānaṃ ca vyartham / tasmāt brāhmaṇaḥ agniḥ vaiśvānara ityādivat anyatra anyadṛṣṭi adhyāse sati kva kindṛṣṭiḥ adhyasyatām iti saṃśayaḥ / tatra aniyamo niyamakāriṇaḥ śāstrasya abhāvāt ityevaṃ prāptam / athavā ādityādi dṛṣṭaya eva brahmaṇi kartavyā iti evaṃ prāptam / evaṃ hi ādityādi dṛṣṭibhiḥ brahma upāsitaṃ bhavati brahma upāsanaṃ ca phalavat iti śāstramaryādā / tasmāt na brahmadṛṣṭiḥ ādityādiṣu iti / evaṃ prāpte brūmaḥ - brahmadṛṣṭiḥ eva ādityādiṣu syāt iti / kasmāt / utkarṣāt / evam utkarṣeṇa ādityādayo dṛṣṭā bhavanti / utkṛṣṭadṛṣṭeḥ teṣu adhyāsāt / tathā ca laukiko nyāyo anugato bhavati / utkṛṣṭadṛṣṭiḥ hi nikṛṣṭe adhyasitavya iti laukiko nyāyaḥ / yathā rājadṛṣṭiḥ kṣattari / sa ca anusartavyaḥ / viparyaye pratyavāya prasaṅgāt / na hi kṣattṛdṛṣṭiparigṛhīto rājā nikarṣaṃ nīyamānaḥ śreyase syāt /

nanu śāstraprāmāṇyāt anāśaṅkanīyaḥ atra pratyavāya prasaṅgo na ca lokikena nyāyena śāstrīyā dṛṣṭiḥ niyantuṃ yukta iti /

atra ucyate - nirdhārite śāstrārtha etat evaṃ syāt / saṃdigdhe tu tasmin nirṇayaṃ prati lokikaḥ api nyāya āśrīyanāṇo na virudhyate / tena ca utkṛṣṭadṛṣṭi adhyāse śāstrārthe avadhāryamāṇe nikṛṣṭadṛṣṭim adhyasyan pratyaveyāt iti śliṣyate / prāthamyāt ca ādityādi śabdānāṃ mukhyārthatvam avirodhāt gṛhītavyam / taiḥ svārthavṛttibhiḥ avaruddhāyāṃ buddhau paścāt avatarato brahmaśabdasya mukhyayā vṛttyā sāmānādhikaraṇya asaṃbhavāt brahmadṛṣṭividhānārthata eva avatiṣṭhate / itiparatvāt api brahmaśabdasya eṣa eva artho nyāyyaḥ / tathā hi 'brahmetyādeśaḥ' 'brahmetyupāsīta' 'brahametyupāste' iti ca sarvatra itiparaṃ brahmaśabdam uccārayati śuddhān tu ādityādi śabdān / tata- ca yathā śuktikāṃ rajatam iti pratyeti ityatra śuktivacana eva śuktikā śabdo rajataśabdaḥ tu rajatapratīti lakṣaṇārthaḥ / pratyetyeva hi kevalaṃ rajatam iti na tu tatra rajatam asti / evam atra api ādityādīn brahma iti pratīyāt iti gamyate / vākyaśeṣaḥ api ca dvitīyānirdeśena ādityādīneva upāstikriyayā vyāpyamānān darśayati - 'sa ya etamevaṃ vidvānādityaṃ brahmetyupāste' (chā. 3.19.4), 'yo vācaṃ brahmetyupāste' (chā. 7.2.2), 'yaḥ saṃkalpaḥ brahmetyupāste' (chā. 7.4.3) iti ca / yat tu uktaṃ brahma upāsanām eva atra ādaraṇīyaṃ phalatvāya iti / tat ayuktam /

uktena nyāyena ādityādīnām eva upāsyatva avagamāt /
phalaṃ tu atithyādi upāsana iva ādityādi upāsane 'pi brahma eva dāsyati sarva adhyakṣatvāt /
varṇitaṃ ca etat 'phalamata upapatteḥ' (bra.sū. 3.2.38) iti atra /
īdṛśaṃ ca atra brahmaṇa upāsyatvaṃ yat pratīkeṣu tat dṛṣṭi adhyāropaṇaṃ pratimādiṣu iva viṣṇu ādīnām // 5 //

ādityādimati adhikaraṇam / sū. 6

ādityādimatayaś cāṅga upapatteḥ | BBs_4,1.6 |

'ya evāsau tapati tamudgīthamupāsīta' (chā. 1.3.1), 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1), 'vāci saptavidhaṃ sāmopāsīta' (chā. 2.8.1), 'iyamevargagniḥ sāma' (chā. 1.6.1) iti evamādiṣu aṅgāvabaddheṣu upāsaneṣu saṃśayaḥ kim ādityādiṣu udgīthādi dṛṣṭayo vidhīyante kiṃ vā udgīthādiṣu eva ādityādi dṛṣṭaya iti / tatra aniyamo niyamakāraṇa abhāvāt iti prāptam / na hi atra brahmaṇa iva kasyacit utkarṣaviśeṣaḥ avadhāryate 'brahma hi samasta jagat kāraṇatvāt apahatapāpmatvādi guṇayogāt ca ādityādibhya utkṛṣṭam iti śakyam avadhārayituṃ na tu āditya udgīthādīnāṃ vikāratva aviśeṣāt kañcit utkarṣaviśeṣa avadhāraṇe kāraṇam asti / athavā niyamena udgīthādimataya ādityādiṣu adhyasyeran / kasmāt / karmātmakatvāt udgīthādīnāṃ karmaṇaḥ ca phalaprāptiprasiddheḥ / udgīthādimatibhiḥ upāsyamānā ādityādayaḥ karmātmakāḥ santaḥ phalahetavo bhaviṣyanti / tathā ca 'iyamevargagniḥ sāma'(chā. 1.6.1) iti atra 'tadetadetasyāmṛcyadhyūḍhaṃ sāma' (chā. 1.6.1) iti ṛkśabdena pṛthivīṃ nirdiśati sāmaśabdena agniṃ tat ca pṛthivi agnyoḥ rṛk sāmadṛṣṭicīkīrṣāyām avakalpate na ṛk sāmayoḥ pṛthivi agnidṛṣṭi cikīrṣāyām / kṣattari hi rājadṛṣṭikaraṇāt rājaśabda upacaryate na rājani kṣattṛśabdaḥ / api ca 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1) iti adhikaraṇanirdeśāt lokeṣu sāma adhyasitavyam iti pratīyate / 'etadgāyatraṃ prāṇeṣu protam' (chā. 2.11.1) iti ca etadevaṃ darśayati / prathamanirdiṣṭeṣu ca ādityādiṣu caramanirdiṣṭaṃ brahma adhyastam 'ādityo brahmetyādeśaḥ' (chā. 3.19.1) ityādiṣu / prathamanirdiṣṭāḥ ca pṛthivyādayaḥ caramanardiṣṭā hiṅkārādayaḥ 'pṛthivī hiṅkāraḥ' (chā. 2.2.1) ityādi śrutiṣu / ataḥ

anaṅgeṣu ādityādiṣu aṅgam atinikṣepa iti / evaṃ prāpte brūmaḥ - ādityādimataya eva aṅgeṣu udgīthādiṣu kṣipyeran / kutaḥ - upapatteḥ / upapadyate hi evam apūrvasaṃnikarṣāt ādityādimatibhiḥ saṃskriyamāṇeṣu udgīthādiṣu karmasamṛddhiḥ / 'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti ca vidyāyāḥ karmasamṛddhihetutvaṃ darśayati / bhavatu karmasamṛddhiphaleṣu evaṃ, svatantraphaleṣu tu katham 'ya etadevaṃ vidvāṃllokeṣu pañcavidhaṃ sāmopāste' (chā. 2.2.3) ityādiṣu / teṣu api adhikṛta adhikārāt prakṛta apūrvasaṃnikarṣeṇa eva phalakalpanā yuktā godohanādīniyamavat / phalātmakatvāt ca ādityādīnām udgīthādibhyaḥ karmātmakebhya utkarṣa upapattiḥ ādityādiprāptilakṣaṇaṃ hi karmaphalaṃ śiṣyate śrutiṣu / api ca 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) 'khalvetasyaivākṣarasyopavyākhyātaṃ bhavati' (chā. 1.1.10)

iti ca udgīthameva upāsyatvena upakramya ādityādimatīḥ vidadhāti / yat tu uktam udgīthādimatibhiḥ upāsyamānā ādityādayaḥ karmabhūyaṃ bhūtvā phalaṃ kariṣyanti iti / tat ayuktam / svayameva upāsanasya karmatvāt phalavattva upapatteḥ / ādityādibhāvena api ca dṛśyamānānām udgīthādīnāṃ karmātmakatvān apāyāt / 'tadetadetasyāmṛcyadhyūḍhaṃ sāma' (chā. 1.6.1) iti tu lākṣaṇika eva pṛthivī agnyoḥ ṛk sāmaśabdaprayogaḥ / lakṣaṇā ca yathāsaṃbhavaṃ saṃnikṛṣṭena viprakṛṣṭena vā svārthasaṃbandhena pravartate / tatra yadi api ṛk sāmayoḥ pṛthivī agnyoḥ ca saṃnidhānayoreva eṣa ṛk sāmaśabdaprayoga ṛk sāmasaṃbandhāt iti niścīyate / kṣattṛśabdaḥapi hi kutaścit kāraṇāt rājānam upasarpan na nivārayituṃ pāryate / 'iyamevarka'(chā. 1.6.1) iti ca yathā akṣaranyāsam ṛca eva pṛthivītvam avadhārayati / pṛthivyā hi aktve avadhāryamāṇa iyam ṛk eva ityakṣaranyāsaḥ syāt / 'ya evaṃ vidvānsāma gāyati' (chā. 1.7.7) iti ca aṅgāśrayameva vijñānam upasaṃharati na pṛthivyādi āśrayam / tathā 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1) iti yadi api saptamīnirdiṣṭā lokāḥ tathāpi sāmnyeva te adhyasyeran dvitīyānirdeśena sāmna upāsyatva avagamāt / sāmani hi lokeṣu adhyasyamāneṣu sāma lokātmana upāsitaṃ bhavati / anyathā punaḥ lokāḥ sāmā ātmana upāsitāḥ syuḥ /

etena 'etadgāyatraṃ prāṇeṣu protam' (chā. 2.11.1) ityādi vyākhyātam /
yatra api tulyo dvitīyanirdeśaḥ - 'atha khalvamumādityaṃ saptavidhaṃ sāmopāsīta' (chā. 2.9.1) iti, tatra api 'samastasya khalu sāmna upāsanaṃ sādhu' (chā. 2.8.1) 'iti ca pañcavidhasya' (chā. 2.7.2 ) 'atha saptavidhasya' (chā. 2.8.1) iti ca sāmna eva upāsyatva upakramāt tasmin eva ādityādi adhyāsaḥ /
etasmāt eva ca sāmna upāsyatva avagamāt 'pṛthivī hiṅkāraḥ' (chā. 2.2.1) ityādinirdeśaviparyaye api hiṅkārādiṣu eva pṛthivyādi dṛṣṭiḥ /
tasmāt anaṅgāśrayā ādityādimatayaḥ aṅgeṣu udgīthādiṣu kṣipyeran iti siddham // 6 //

6 āsīna adhikaraṇam / sū. 7-10

āsīnaḥ saṃbhavāt | BBs_4,1.7 |

karmāṅgasaṃbaddheṣu tāvat upāsaneṣu karmatantratvāt na āsanādicintā na api samyak darśane vastutantratvāt vijñānasya / itareṣu tu upāsaneṣu kim aniyamena tiṣṭhan āsīnaḥ śayāno vā pravarteta uta niyamena āsīna eva iti cintayati / tatra mānasatvāt upāsanasya aniyamaḥ śarīrasthiteḥ iti / evaṃ prāpte bravīti - āsīna eva upāsīta iti / kutaḥ - saṃbhavāt /

upāsanaṃ nāma samānapratyayapravāhakaraṇaṃ na ca tat gacchato dhāvato vā saṃbhavati gatyādīnāṃ cittavikṣepakatvāt /
tiṣṭhataḥ api dehadhāraṇe vyāpṛtaṃ mano na sūkṣmavastunirīkṣaṇakṣamaṃ bhavati /
śayānasya api akasmāt eva nidrayā abhibhūyeta /
āsīnasya tu evañjātīyako bhūyān doṣaḥ suparihara iti saṃbhavati tasya upāsanam // 7 //

dhyānāc ca | BBs_4,1.8 |

api ca dhyāyati arthaṃ eṣa yat samānapratyayapravāhakaraṇam /
dhyāyatiḥ ca praśithila aṅgaceṣṭeṣu pratiṣṭhitadṛṣṭiṣu ekaviṣaya ākṣiptacitteṣu upacaryamāṇo dṛśyate dhyāyati bako dhyāyati proṣitabandhuḥ iti /
āsīnaḥ ca anāyāso bhavati /
tasmāt api āsīnakarma upāsanam // 8 //

acalatvaṃ cāpekṣya | BBs_4,1.9 |

api ca 'dhyāyatīva pṛthivī' (chā. 7.6.1) iti atra pṛthivyādiṣu acalatvameva apekṣya dhyāyativādo bhavati tat ca liṅgam upāsanasya āsīnakarmatve // 9 //

smaranti ca | BBs_4,1.10 |

smaranti api ca śiṣṭā upāsana aṅgatvena āsanam - 'śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ' (gī. 6.11) ityādinā /
ata eva padmakādīnām āsanaviśeṣāṇām upadeśo yogaśāstre // 10 //

7 ekāgratā adhikaraṇam / sū. 11

yatraikāgratā tatrāviśeṣāt | BBs_4,1.11 |

dik deśakāleṣu saṃśayaḥ - kim asti kaścit niyamo na asti vā iti / prāyeṇa vaidikeṣu ārambheṣu digādiniyamadarśanāt syāt iha api kaścit niyama iti yasya matiḥ taṃ prati āha dik deśakāleṣu arthalakṣaṇa eva niyamaḥ / yatra eva asya diśi deśe kāle vā manasaḥ sokaryeṇa ekāgratā bhavati tatra eva upāsīta prācīdik pūrvāhna prācīna pravaṇādivat viśeṣa aśrāvaṇāt / ekāgratayā iṣṭāyāḥ sarvatra aviśeṣāt /

nanu viśeṣam api kecit āmananti - 'same śucau kharkarāvahnivālukāvivarjite śabdajalāśrayādibhiḥ /

manonukūle natu cakṣupīḍane guhānivātāśrayaṇe prayojayet' (śve. 2.10) iti yathā iti /
ucyate - satyam asti evañjātīyako niyamaḥ /
sati tu etasmin tadgateṣu viśeṣaniyama iti suhṛt bhūtvā ācārya ācaṣṭe /
'manonukūle' iti ca eṣā śrutiḥ yatra ekāgratā tatra eva iti etat eva darśayati // 11 //

8 āprāyaṇa adhikaraṇam / sū. 12

ā prayāṇāt tatrāpi hi dṛṣṭam | BBs_4,1.12 |

āvṛttiḥ sarva upāsaneṣu ādartavya iti sthitam ādye adhikaraṇe / tatra yāni tāvat samyak darśanārthāni upāsanāni tāni avaghātādivat kāryaparyavasānāni iti jñātameva eṣām āvṛttiparimāṇam / na hi samyak darśane kārye niṣpanne yatnāntaraṃ kiñcit śāsituṃ śakyam / aniyojyabrahmātmatvapratipatteḥ śāstrasya aviṣayatvāt / yāni punaḥ abhyudayaphalāni teṣu eṣā cintā kiṃ kiyantañcit kālaṃ pratyayam āvartya uparamet uta yāvajjīvam āvartayet iti / kiṃ tāvat prāptam / kiyantañcit kālaṃ pratyayam abhyasya utsṛjet āvṛttiviśiṣṭasya upāsanaśabdārthasya kṛtatvāt iti / evaṃ prāpte brūmaḥ - āprāyaṇāt eva āvartayet pratyayam / antyapratyayavaśāt adṛṣṭaphalaprāpteḥ / karmāṇi api hi janmāntara upabhogyaṃ phalam ārabhamāṇāni tat anurūpaṃ bhāvanāvijñānaṃ prāyaṇakāla ākṣipanti, 'savijñāno bhavati savijñānamevānvavakrāmati' 'yaccittastenaiṣa prāṇamāyāti, prāṇastejasā yuktaḥ sahātmanā yathāsaṃkalpitaṃ lokaṃ nayati' iti ca evamādiśrutibhyaḥ / tṛṇajalūkānidarśanāt ca / pratyayāḥ tu ete svarūpa anuvṛttiṃ muktvā kim anyat prāyaṇakālabhāvi bhāvanāvijñānam apekṣeran / tasmāt ye pratipattavyaphalabhāvanātmakāḥ pratyayaḥ teṣu aprāyaṇāt āvṛttiḥ /

tathā ca śrutiḥ -'sa yāvatkraturayamasmāllokātpraiti' iti prāyaṇakāle api pratyaya anuvṛttiṃ darśayati /
smṛtiḥ api - 'yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ' (gī. 8.6) iti 'prayāṇakāle manasācalena' (gī. 8.10) iti ca /
'so 'ntavelāyāmetattrayaṃ pratipadyeta' iti ca maraṇavelāyām api kartavyaśeṣaṃ śrāvayati // 12 //

9 tat adhigama adhikaraṇam / sū. 13

tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt | BBs_4,1.13 |

gataḥ tṛtīyaśeṣaḥ / atha idānīṃ brahmavidyāphalaṃ prati cintā pratāyate / brahma adhigame sati tat viparītaphalaṃ duritaṃ kṣīyate na kṣīyate vā iti saṃśayaḥ / kiṃ tāvat prāptam / phalārthatvāt karmaṇaḥ phalam adatvā na saṃbhāvyate kṣayaḥ / phaladāyinī hi asya śaktiḥ śrutyā samadhigatā / yadi tadantareṇa eva phala upabhogam apavṛjyeta śrutiḥ kadarthitā syāt / smaranti ca 'nahi karma kṣīyate' iti /

nanu evaṃ sati prāyaścitta upadeśaḥanarthakaḥ prāpnoti /

na eṣa doṣaḥ / prāyaścittānāṃ naimittikatva upapatteḥ gṛhadāha iṣṭyādivat / api ca prāyaścittānāṃ doṣasaṃyogena vidānāt bhavet api doṣakṣapaṇārthatā na tu evaṃ brahmavidyāyāṃ vidhānam asti /

nanu anabhyupagamyamāne brahmavidaḥ karmakṣaye tatphalasya avaśyaṃ bhoktavyatāvāt anirmokṣaḥ syāt /

na iti ucyate / deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhaviṣyati / tasmāt na brahma adhigame duritanivṛttiḥ iti / evaṃ prāpte brūmaḥ- tat adhigame brahma adhigame sati uttarapūrvayoḥ aghayoḥ aśleṣavināśau bhavataḥ uttarasya aśleṣaḥ pūrvasya vināśaḥ / kasmāt / tat vyapadeśāt / tathā hi brahmavidyā prakriyāyāṃ saṃbhāvyamānasaṃbandhasya āgāmino duritasya anabhisaṃbandhaṃ viduṣo vyapadiśati - 'yathā puṣkarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate' (chā.4.14.3) iti / tathā vināśam api pūrva ucitasya duritasya vyapadiśati - 'tadyatheṣīkātūlamagnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante' (chā. 5.24.3) iti / ayam aparaḥ karmakṣayavyapadeśo bhavati - 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (mu. 2.2.8) iti / yat uktam anupabhuktaphalasya karmaṇaḥ kṣayakalpanāyāṃ śāstraṃ kadarthitaṃ syāt iti /

na eṣa doṣaḥ / na hi vayaṃ karmaṇaḥ phaladāyinīṃ śaktim avajānīmahe, vidyata eva sā, sā tu vidyādinā kāraṇāntareṇa pratibadhyata iti vadāmaḥ / śaktisadbhāvamātre ca śāstraṃ vyāpriyate na pratibandha apratibandhayoḥ api / na hi karma kṣīyata iti etat api smaraṇam autsargikaṃ na bhogāt ṛte karma kṣīyata tadarthatvāt iti / iṣyata eva tu prāyaścittādinā tasya kṣayaḥ 'sarvaṃ pāpmānaṃ tarati' 'tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainameva vada' ityādi śrutismṛtibhyaḥ / yat tu uktaṃ naimittikāni prāyaścittāni bhaviṣyanti iti / tat asat / doṣasaṃyogena codyamānānām eṣāṃ doṣanirghātaphalasaṃbhave phalāntarakalpanā anupapatteḥ / yatpunaḥ etat uktaṃ na prāyaścittavat doṣakṣaya uddeśena vidyāvidānam asti iti / atra brūmaḥ - saguṇāsu tāvat vidyāsu vidyata eva vidhānam / tāsu ca vākyaśeṣa aiśvaryaprāptiḥ pāpanivṛttiḥ ca vidyāvata ucyate / tayoḥ ca avivakṣākāraṇaṃ na asti iti ataḥ pāpmaprahāṇapūrvaka aiśvaryaprāptiḥ tāsāṃ phalam iti niścīyate / nirguṇāyāṃ tu vidyāyāṃ yadi api vidhānaṃ na asti tathā api akartṛ ātmatvabodhāt karmapradāhasiddhiḥ / aśleṣa iti ca āgāmiṣu karmasu kartṛtvameva na pratipadyate brahmavit iti darśayati / atikrānteṣu tu yadi api mithyājñānāt kartṛtvaṃ pratipeda iva tathā api vidyāsāmarthyāt mithyājñānanivṛtteḥ tāni api pravilīyanta iti āha vināśa iti / pūrvasiddhakartṛtva bhoktṛtva viparītaṃ hi triṣu api kāleṣu akartṛtva abhoktṛtvasvarūpaṃ brahma aham asmi na itaḥ pūrvam api kartā bhoktā vā aham āsaṃ na idānīṃ na api bhaviṣyatkāla iti brahmavit avagacchati / evam eva ca mokṣa upapadyate / anyathā hi anādikālapravṛttānāṃ karmāṇāṃ kṣayābhāve mokṣa abhāvaḥ syāt /

na ca deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhavitum arhati /
anityatva prasaṅgāt /
parokṣatva anupapatteḥ ca jñānaphalam /
tasmāt brahma adhigame duritakṣaya iti sthiram // 13 //

10 itara asaṃśleṣa adhikaraṇam / sū. 14

itarasyāpy evam asaṃśleṣaḥ pāte tu | BBs_4,1.14 |

pūrvasmin adhikaraṇe bandhahetoḥ aghasya svābhāvikasya aśleṣavināśau jñānanimittau śāstravyapadeśāt nirūpitau / dharmasya punaḥ śāstrīyatvāt śāstrīyeṇa jñānena avirodha iti āśaṅkya tat nirākaraṇāya pūrva adhikaraṇanyāya atideśaḥ kriyate / itarasya api puṇyasya karmaṇa evam aghavat asaṃśleṣo vināśaḥ ca jñānavato bhavataḥ / kutaḥ - tasya api svaphalahetutvena jñānaphalapratibandhitvaprasaṅgāt / 'ubhe u haivaiṣa ete tarati' (bṛ. 4.4.22) ityādiśrutiṣu ca duṣkṛtavat sukṛtasya api praṇāśavyapadeśāt / akartṛ ātmatvabodhanimittasya ca karmakṣayasya sukṛtaduṣkṛtayoḥ tulyatvāt 'kṣīyante cāsya karmāṇi' (mu. 2.2.8) iti ca aviśeṣaśruteḥ / yatra api kevala eva pāpmaśabdo dṛśyate tatra api tena eva puṇyam api akalitam iti draṣṭavyam /

jñānaphala apekṣayā nikṛṣṭaphalatvāt /
asti ca śrutau puṇye api pāpmaśabdaḥ 'nainaṃ setumahorātre tarataḥ' (chā. 8.4.1) iti atra saha duṣkṛtena sakṛtamapi anukramya sarve pāpmānaḥ ato nivartanta iti aviśeṣeṇa eva prakṛte puṇye pāpmaśabdaprayogāt /
pāte tu iti tu śabdaḥ avadhāraṇārthaḥ /
evaṃ dharma adharmayoḥ bandhahetvoḥ vidyāsāmarthyāt aśleṣavināśasiddheḥ avaśyaṃbhāvinī viduṣaḥ śarīrapāte muktiḥ iti avadhārayati // 14//

11 anārabdha adhikaraṇam / sū. 15

anārabdhakārye eva tu pūrve tadavadheḥ | BBs_4,1.15 |

pūrvayoḥ adhikaraṇayoḥ jñānanimittaḥ sukṛtaduṣkṛtayoḥ vināśaḥ avadhāritaḥ sa kim aviśeṣeṇa ārabdhakāryayoḥ anārabdhakāryayoḥ ca bhavati uta viśeṣeṇa anārabdhakāryayoḥ eva iti vicāryate / 'tatra ubhe u haivaiṣa ete tarati' (bṛ. 4.4.22) iti evamādiśrutiṣu aviśeṣaśravaṇāt aviśeṣeṇa eva kṣaya iti / evaṃ prāpte pratyāha - anārabdhakārye eva tu iti / apravṛttaphale eva pūrve janmāntarasaṃcite asmin api ca janmani prāk jñāna utpatteḥ saṃcite sukṛtaduṣkṛte jñāna adhigamāt kṣīyete na tu ārabdhakārye sāmibhuktaphale yābhyām etat brahmajñāna āyatanaṃ janma nirmitam / kuta etat - 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chā. 6.14.2) iti śarīrapātau adhikaraṇāt kṣemaprāpteḥ / itarathā hi jñānāt aśeṣakarmakṣaye sati sthitihetu abhāvāt jñānaprāpti anantarameva kṣemamśnu avīta, tatra śarīrapātapratīkṣāṃ na ācakṣīta /

nanu vastubalena eva ayam akartṛ ātmāvabodhaḥ karmāṇi kṣapayan kathaṃ kānicit kṣapayet kānicit ca upekṣeta / na hi samāne agnibījasaṃparke keṣāñcit bījaśaktiḥ kṣīyate keṣāñcit na kṣīyata iti śakyam aṅgīkartum iti /

ucyate - na tāvat anāśritya ārabdhakāryaṃ karmāśayaṃ jñāna utpattiḥ upapadyate / āśrite ca tasmin kulālacakravat pravṛttavegasya antarāle pratibandha asaṃbhavāt bhavati vegakṣayapratipālanam / akartṛ ātmabodhaḥ api hi mithyājñānabādhanena karmāṇi ucchinatti / bādhitam api tu mithyājñānaṃ dvicandrajñānavat saṃskāravaśāt kañcitkālam anuvartata eva /

api ca na eva atra vivaditavyaṃ brahmavidā kañcitkālaṃ śarīraṃ dhriyate na vā dhriyata iti /
kathaṃ hi ekasya svahṛdayapratyayaṃ brahmavedanaṃ dehadhāraṇaṃ ca apareṇa pratikṣeptuṃ śakyeta /
śrutismṛtiṣu ca sthitaprajñalakṣaṇanirdeśena etadeva nirucyate /
tasmāt anārabdhakāryayoḥ eva sukṛtaduṣkṛtayoḥ vidyāsāmarthyāt kṣaya iti nirṇayaḥ // 15 //

12 agnihotrādi adhikaraṇam / sū. 16-17

agnihotrādi tu tatkāryāyaiva taddarśanāt | BBs_4,1.16 |

puṇyasya api aśleṣavināśayoḥ aghanyāyaḥ atidiṣṭaḥ saḥ atideśaḥ sarvapuṇyaviṣaya iti āśaṅkya prativakti - agnihotrādi tu iti / tu śabda āśaṅkām upanudati / yat nityaṃ karma vaidikam agnihotrādi tat tat kāryāya eva bhavati, jñānasya yatkāryaṃ tadeva asya api kāryam ityarthaḥ / kutaḥ - 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena' (bṛ. 4.4.22) ityādidarśanāt /

nanu jñānakarmaṇoḥ vilakṣaṇakāryatvāt kārya ekatva anupapattiḥ /

na eṣa doṣaḥ / jvaramaraṇakāryayoḥ api dadhiviṣayoḥ guḍamantrasaṃyuktayoḥ tṛptipuṣṭikāryadarśanāt / tadvat karmaṇaḥ api jñānasaṃyuktasya mokṣakārya upapatteḥ /

nanu anārabhyo mokṣaḥ katham asya karmakāryatvam ucyate /

na eṣa doṣaḥ / ārāt upakārakatvāt karmaṇaḥ / jñānasya eva hi prāpakaṃ satkarma prāṇāḍyā mokṣakāraṇam iti upacaryate / ata eva ca atikrāntaviṣayam etat kārya ekatva abhidhānam /

na hi brahmavida āgāmi agnihotrādi saṃbhavati /
aniyojyabrahmātmatva pratipatteḥ śāstrasya aviṣayatvāt /
saguṇāsu tu vidyāsu kartṛtva anativṛtteḥ saṃbhavati āgāmi api agnihotrādi /
tasya api nirabhisaṃdhinaḥ kāryāntara abhāvāt vidyāsaṃgati upapattiḥ // 16 //

kiṃviṣayaṃ punaḥ idam aśleṣavināśa vacanaṃ kiṃviṣayaṃ vā ado viniyogavacanam ekeṣāṃ śākhinām 'tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti / ata uttaraṃ paṭhati -

ato 'nyāpi hy ekeṣām ubhayoḥ | BBs_4,1.17 |

ataḥ agnihotrādeḥ nityātkarmaṇaḥ anyāpi hi asti sādhukṛtyā yā phalam abhisaṃdhāya kriyate tasyā eṣa viniyoga ukta ekeṣāṃ śākhinām 'suhṛdaḥ sādhukṛtyāmupayanti' iti /
tasyā eva ca idam aghavat aśleṣavināśanirūpaṇam itarasya api evam aśleṣa iti /
tathā jātīyakasya kāmyasya karmaṇo vidyāṃ prati anupakārakatve saṃpratipattiḥ ubhayoḥ api jaiminibādarāyaṇayoḥ ācāryayoḥ // 17 //

13 vidyājñānasādhana adhikaraṇam / sū. 18

yad eva vidyayeti hi | BBs_4,1.18 |

samadhigatam etat anantara adhikaraṇe nityam agnihotrādikaṃ karma mumukṣuṇā mokṣaprayojana uddeśena kṛtam upāttaduritakṣayahetutvadvāreṇa sattvaśuddhikāraṇatāṃ pratipadyamānaṃ mokṣaprayojanabrahma adhigamanimittatvena brahmavidyayā saha ekakāryaṃ bhavati iti / tatra agnihotrādi karmāṅgavyapāśrayavidyāsaṃyuktaṃ kevalaṃ ca asti / 'ya evaṃ vidvānayajati' 'ya evaṃ vidvāñjuhoti' 'ya evaṃ vidvāñchaṃsati' 'ya evaṃ vidvāngāyati' 'tasmādevaṃvidameva brahmāṇaṃ kurviti nānevaṃ vidaṃ' (chā. 4.17.10) 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda' (chā. 1.1.10) ityādivacanebhyo vidyāsaṃyuktam asti kevalam api asti / tatra idaṃ vicāryate - kiṃ vidyāsaṃyuktameva agnihotrādikaṃ karma mumukṣoḥ vidyāhetutvena tayā saha ekakāryatvaṃ pratipadyate na kevalam uta vidyāsaṃyuktaṃ kevalaṃ ca aviśeṣeṇa iti / kutaḥ saṃśayaḥ - 'tametamātmānaṃ yajñena vividiṣanti' iti yajñādīnāmvi aśeṣeṇa ātmavedanāṅgatvena śravaṇāt / vidyāsaṃyuktasya ca agnihotrādīnām aviśeṣatva avagamāt / kiṃ tāvat prāptaṃ vidyāsaṃyuktam eva karmāgnihotrādi ātmavidyāśeṣatvaṃ pratipadyate na vidyāhīnam / vidyā upetasya viśiṣṭatva avagamāt vidyāvihīnāt / 'yadahareva juhoti tadahaḥ punarmṛtyumapajayatyevaṃvidvān' ityādiśrutibhyaḥ / 'buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi' (gī. 2.39) 'dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya' (gī. 2.49)

ityādismṛtibhya- ca iti / evaṃ prāpte pratipadyate - yadeva vidyayā iti hi / satyam etat / vidyāsaṃyuktaṃ karmāgnihotrādikaṃ vidyāvihīnāt karmaṇaḥ agnihotrāt viśiṣṭaṃ vidvāniva brāhmaṇo vidyāvihīnāt brāhmaṇāt / tathā api na atyantam anapekṣaṃ vidyāvihīnaṃ karmāgnihotrādikam / kasmāt - 'tametamātmānaṃ yajñena vividiṣanti' iti aviśeṣeṇa agnihotrādeḥ vidyāhetutvena śrutatvāt /

nanu vidyāsaṃyuktasya agnihotrādeḥ vidyāvihīnāt viśiṣṭatva avagamāt vidyāvihīnam agnihotrādi ātmavidyāhetutvena anapekṣameva iti yuktam /

na etat evam / vidyāsahāyasya agnihotrādeḥ vidyānimittena sāmarthya atiśayena yogāt ātmajñānaṃ prati kaścit kāraṇa atiśayo bhaviṣyati na tathā vidyāvihīnasya iti yuktaṃ kalpayitum /

natu 'yajñena vividiṣanti' iti atra aviśeṣeṇa ātmajñānāṅgatvena śrutasya agnihotrādeḥ anaṅgatvaṃ śakyam abhyupagantum /
tathā hi śrutiḥ - 'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti vidyāsaṃyuktasya karmaṇaḥ agnihotrādeḥ vīryavattaratva abhidhānena svakāryaṃ prati kañcit atiśayaṃ bruvāṇā vidyāvihīnasya tasya eva tat prayojanaṃ prati vīryavattvaṃ darśayati /
karmaṇa- ca vīryavattvaṃ tat yat svaprayojanasādhanaprasahatvam /
tasmāt vidyāsaṃyuktaṃ nityam agnihotrādi vidyāvihīnaṃ ca ubhayam api mumukṣuṇā mokṣaprayojana uddeśena iha janmani janmāntare ca prāk jñāna utpatteḥ kṛtaṃ yat tat yathāsāmarthyaṃ brahma adhigamapratibandhakāraṇa upāttaduritakṣayahetutvadvāreṇa brahma adhigamakāraṇatvaṃ pratipadyamānaṃ śravaṇa manana śraddhā tātparyādi antaraṅgakāraṇāpekṣaṃ brahmavidyayā saha ekakāryaṃ bhavati iti sthitam // 18 //

14 itarakṣapaṇa adhikaraṇam / sū. 19

bhogena tv itare kṣapayitvātha saṃpadyate | BBs_4,1.19 |

anārabdhakāryayoḥ puṇyapāpayoḥ vidyāsāmarthyāt kṣaya uktaḥ itare tu ārabdhakārye puṇyapāpe upabhogena kṣapayitvā brahma saṃpadyate 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chāndo. 6.14.2) iti 'brahmaiva sanbrahmāpyeti' iti ca evamādiśrutibhyaḥ /

nanu sati api samyak darśane yathā prāk dehapātāt bhedadarśanaṃ dvicandradarśananyāyena anuvṛttamevaṃ paścāt api anuvarteta /

na / nimitta abhāvāt / upabhogaśeṣakṣapaṇaṃ hi tatra anuvṛttinimittaṃ na ca tādṛśamātra kiñcit asti /

nanu aparaḥ karmāśayoḥ abhinavam upabhogm ārapsyate /

na /
tasya dagdhabījatvāt /
mithyājñāna avaṣṭambhaṃ hi karmāntaraṃ dehapāta upabhogāntaram ārabhate tat ca mithyājñāna avaṣṭambhaṃ hi karmāntaraṃ dehapāta upabhogāntaram ārabhate tatca mithyājñānaṃ samyak jñānena dagdham ityataḥ sādhu etat ārabdhakāryakṣaye viduṣaḥ kaivalyam avaśyaṃ bhavati iti // 19 //

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye caturthādhyāyasya prathamaḥ pādaḥ // 1 //

____________________________________________________________________________________________ ____________________________________________________________________________________________

caturthādhyāye dvitīyaḥ pādaḥ /

atra pāde utkrāntigatinirūpaṇam

1 vāgādhikaraṇam / sū. 1-2

vāṅmanasi darśanāc chabdāc ca | BBs_4,2.1 |

atha aparāsu vidyāsu phalaprāptaye devayānaṃ panthānam avatārayiṣyan prathamaṃ tāvat yathāśāstram utkrāntikramam anvācaṣṭe / samānā hi vidvat aviduṣoḥ utkrāntiḥ iti vakṣyati / asti prāyaṇaviṣayā śrutiḥ 'asya somya puruṣasya prayato vāk manasi saṃpadyate manaḥ prāṇe prāṇa- tejasi tejaḥ parasyāṃ devatāyām' (chā. 6.8.6) iti / kim iha vāca eva vṛttimattyā manasi saṃpattiḥ ucyata uta vāgvṛtteḥiti viśayaḥ / tatra vāk eva tāvat manasi saṃpadyata iti prāptam / tathā hi śrutiḥ anugṛhītā bhavati / itarathā lakṣaṇā syāt / śrutilakṣaṇa aviśaye ca śrutiḥ nyāyyā na lakṣaṇā / tasmāt vāca eva ayaṃ manasi pralaya iti / evaṃ prāpte brūmaḥ - vāk vṛttiḥ iti vyākhyāte yāvatā vāk menasi iti eva ācāryaḥ paṭhati / satyam etat / paṭhiṣyati tu purastāt 'avibhāgo vacanāt' (bra. sū. 4.2.16) iti / tasmāt atra vṛtti upaśamamātraṃ vivakṣitam iti gamyate / tattvapralayavivakṣāyāṃ tu sarvatra eva avibhāgasāmyāt kiṃ paratra eva viśiṣyāt avibhāga iti / tasmāt atra vṛtti upasaṃhāravivakṣā / vāk vṛttiḥ pūrvam upasaṃhriyate manovṛttau avasthitāyām iti arthaḥ / kasmāt / darśanāt / dṛśyate hi vāk vṛtteḥ pūrva upasaṃhāro manovṛttau vidyamānāyām /

nanu śrutisāmarthyāt vāca eva ayaṃ manasi apyayo yukta iti uktam /

na iti āha / atatprakṛtitvāt / yasya hi yata utpattiḥ tasya tatra pralayo nyāyyo mṛdīva śarāvasya / na ca manaso vāk utpadyata iti kiñcana pramāṇam asti / vṛttyutti udbhava abhibhavau tu aprakṛtisamāśrayau api dṛśyete /

pārthivebhyo hi indhanebhyaḥ taijasasya agneḥ vṛttiḥ udbhavati apsu ca upaśāmyati /
kathaṃ tarhi asmin pakṣe śabdo vāk manasi saṃpadyata iti /
ata āha śabdāt ca iti /
śabdaḥ api asmin pakṣe avakalpate vṛttivṛttimatoḥ abheda upacārāt iti arthaḥ // 1 //

FN: prayato mriyamāṇasya /

ata eva ca sarvāṇyanu | BBs_4,2.2 |

'tasmādupaśāntatejāḥ /
punarbhavamindriyairmanasi saṃpadyamānaiḥ' (praśna. 3.9) iti atra aviśeṣeṇa sarveṣām eva indriyāṇāṃ manasi saṃpattiḥ śrūyate /
tatra api ata eva vāca iva cakṣurādīnām api savṛttike manasi avasthite vṛttilopadarśanāt tattvapralaya asaṃbhavāt śabda upapatteḥ ca vṛttidvāreṇa eva sarvāṇi indriyāṇi manaḥ anuvartante /
sarveṣāṃ karaṇānāṃ manasi upasaṃhāra aviśeṣe sati vācaḥ pṛthak grahaṇaṃ vāk manasi saṃpadyata iti udāharaṇa anurodhena // 2 //

manodhikaraṇam / sū. 3

tanmanaḥ prāṇa uttarāt | BBs_4,2.3 |

samadhigatametat 'vāṅmanasi saṃpadyate' (chā. 6.8.6) iti atra vṛttisaṃpattivivakṣa iti / atha yat uttaravākyam 'manaḥ prāṇe' (chā. 6.8.6) iti kim atra api vṛttisaṃpattiḥ eva vivakṣyata uta vṛttimat saṃpattiḥ iti vicikitsāyāṃ vṛttimat saṃpattiḥ eva atra iti prāptam / śruti anugrahāt tat prakṛtikatva upapatteḥ ca / tathā hi - 'annamayaṃ hi somya mana āpomayaḥprāṇaḥ' (chā. 6.5.4) iti annayoni mana ātmananti ap yoniṃ ca prāṇam / 'āpaścānnamasṛjanta' iti śrutiḥ / ata- ca yat manaḥ prāṇe prakṛtivikāra abhedāt iti / evaṃ prāpte brūmaḥ - tat api agṛhīta bāhya indriyavṛtti mano vṛttidvāreṇa eva prāṇe pralīyate iti uttarāt vākyāt avagantavyam / tathā hi suṣupso- mumūrṣoḥ ca prāṇavṛttau parispanda ātmikāyām avasthitāyāṃ manovṛttīnām upaśamo dṛśyate / na ca manasaḥ svarūpa apyayaḥ prāṇe saṃbhavati / atat prakṛtitvāt /

nanu darśitaṃ manasaḥ prāṇaprakṛtitvam /

na etat sāram /

na hi īdṛśena prāṇāḍikena tat prakṛtitvena manaḥ prāṇe saṃpattum arhati /
evam api hi anne manaḥ saṃpadyeta apsu ca annam apsu eva ca prāṇaḥ /
na hi etasmin api pakṣe prāṇabhāvapariṇatābhyaḥ adbhyo mano jāyata iti kiñcana pramāṇam asti tasmāt na manasaḥ prāṇe svarūpa apyayaḥ /
vṛtti apyaye api tu śabdaḥ avakalpate vṛttivattimatoḥ abheda upacārāt iti darśitam // 3 //

3 adhyakṣa adhikaraṇam / sū. 4-6

so 'dhyakṣe tadupagamādibhyaḥ | BBs_4,2.4 |

sthitam etat yasya yato na utpattiḥ tasya tasmin vṛttipralayo na svarūpapralaya iti / idam idānīṃ prāṇaḥ tejasi iti atra cintyate -

kiṃ yathāśruti prāṇasya tejasi eva vṛtti upasaṃhāraḥ kiṃvā deha indriyapañjara adhyakṣe jīva iti / tatra śruteḥ anatiśaṅkyatvāt prāṇasya tejasi eva saṃpattiḥ syāt aśrutakalpanāyā anyāyyatvāt iti / evaṃ prāpte pratipadyate saḥ adhyakṣa iti / sa prakṛtaḥ prāṇaḥ adhyakṣe avidyākarmapūrvaprajña upādhike vijñāna ātmani avatiṣṭhate / tat pradhānā prāṇavṛttiḥ bhavati iti arthaḥ / kutaḥ - tat upagamādibhyaḥ / evam eva imam ātmānam antakāle sarve prāṇā abhisāmayanti yatra etat ūrdhva ucchvāsī bhavati iti hi śrutyantaram adhyakṣa upagāminaḥ sarvān prāṇān aviśeṣeṇa darśayati / viśeṣeṇa ca 'tamutkrāmantaṃ prāṇo 'nūtkrāmati' (bṛ. 4.4.2) iti pañcavṛtteḥ prāṇasya adhyakṣa anugāmitāṃ darśayati tat anuvṛttitāṃ ca itareṣām / 'prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmati' (bṛ. 4.4.2) iti / 'savijñāno bhavati' iti ca adhyakṣasya antarvijñānavattva pradarśanena tasmin apītakaraṇagrāmasya prāṇasya avasthānaṃ gamayati /

nanu prāṇaḥ tejasi iti śrūyate kathaṃ prāṇaḥ adhyakṣa iti adhikāvāpaḥ kriyate /

na eṣa doṣaḥ /
adhyakṣapradhānatvāt utkramaṇādivyavahārasya śrutyantaragatasya api ca viśeṣasya apekṣaṇīyatvāt // 4 //

kathaṃ tarhi prāṇaḥ tejasi iti śrutiḥ iti ata āha -

bhūteṣu tacchruteḥ | BBs_4,2.5 |

sa prāṇasaṃpṛktaḥ adhyakṣaḥ tejaḥsahacariteṣu bhūteṣu dehabījabhūteṣu sūkṣmeṣu avatiṣṭhata iti avagantavyam / prāṇaḥ tejasi iti śruteḥ /

nanu ca iyaṃ śrutiḥ prāṇasya tejasi sthitiṃ darśayati na prāṇasaṃpṛktasya adhyakṣasya /

na eṣa doṣaḥ /
saḥ adhyakṣa iti adhyakṣasya api antarāle api upasaṃkhyātatvāt /
yaḥ api hi srughnānmathurāṃ gatvā mathurāyāḥ pāṭaliputraṃ vrajati saḥ api srughnātpāṭaliputraṃ yāti iti śakyate vaditum /
tasmāt prāṇaḥ tejasi iti prāṇasaṃpṛktasya adhyakṣasya eva etat tejaḥ sahacariteṣu bhūteṣu avasthānam // 5 //

kathaṃ tejaḥsahacariteṣu bhūteṣu iti ucyate yāvat ekameva śrūyate prāṇaḥ tejasi iti / ata āha -

naikasmin darśayato hi | BBs_4,2.6 |

na ekasmin eva tejasi śarīrāntaraprepsāvelāyāṃ jīvaḥ avatiṣṭhate kāryasya śarīrasya anekātmakatvadarśanāt / darśayataḥ ca etam arthaṃ praśnaprativacane 'āpaḥ puruṣavacasaḥ' (chā. 5.3.3) iti / tat vyākhyātam 'tryātmakatvāttu bhūyastvāt' (bra.sū. 3.1.2) iti atra / śrutismṛtī ca etamarthaṃ darśayataḥ / śrutiḥ 'pṛthvīmaya āpomayo vāyumaya ākāśamayastojomayaḥ' ityādyā / smṛtiḥ api 'aṇvyo mātrāvināśinyo daśārdhānāṃ tu yāḥsmṛtāḥ / tābhiḥ sārdhamidaṃ sarvaṃ saṃbhavatyanupūrvaśaḥ' ityādyā /

nanu ca upasaṃhṛteṣu vāk ādiṣu karaṇeṣu śarīrāntaraprepsāvelāyāṃ 'kvāyaṃ tadā puruṣo bhavati' (bṛ. 3.2.13) iti upakramya śrutyantaraṃ karmāśrayatāṃ nirūpayati - 'tau ha yadūcatuḥ karma haiva tadūcaturatha ha yatpraśaśaṃsatuḥ karma haiva tatpraśaśaṃsatuḥ' (bṛ. 3.2.13) iti /

atra ucyate - tatra karmaprayuktasya graha atigrahasaṃjñakastha indriyaviṣayātmakasya bandhanasya pravṛttiḥ iti karmāśrayatā uktā /
iha punaḥ bhūta upādānāt dehāntara utpattiḥ iti bhūtāśrayatvam uktam /
praśaṃsāśabdāt api tatra prādhānyamātraṃ karmaṇaḥ pradarśitaṃ na tu āśrayāntaraṃ nivāritam /
tasmāt avirodhaḥ // 6 //

FN: daśārdhānāṃ pañcabhūtānāṃ , aṇvyaḥ sūkṣmāḥ , mīyanta iti mātrāḥ /

4 āsṛtyupakrama adhikaraṇam / sū. 7

samānā cāsṛtyupakramād amṛtatvaṃ cānupoṣya | BBs_4,2.7 |

sā iyam utkrāntiḥ kiṃ vidvat aviduṣoḥ samānā kiṃvā viśeṣavati iti viśayānānāṃ viśeṣavati iti tāvat prāptam / bhūtāśrayaviśiṣṭā hi eṣā / punaḥ bhavāya ca bhūtāni āśrīyante / na ca viduṣaḥ punarbhavaḥ saṃbhavati / 'amṛtatvaṃ hi vidvānaśnute' iti sthitiḥ / tasmat aviduṣa eva eṣa utkrāntiḥ /

nanu vidyāprakaraṇe samāmnānāt viduṣa eva eṣā bhavet /

na / svāpādivat yathāprāpta anukīrtanāt / tathā hi 'yatraitatpuruṣaḥ svapiti nāma' 'aśiśiṣati nāma' 'pipāsati nāma' (chā. 6.8.3,5) iti ca sarvaprāṇisādhāraṇā eva svāpādayaḥ anukīrtyante vidyāprakaraṇe api pratipādayiṣitavastupratipādana anuguṇyena na tu viduṣo viśeṣavanto vidhitsyante / evam iyam api utkrāntiḥ mahājanagata eva anukīrtyate yasyāṃ parasyāṃ devatāyāṃ puruṣasya prayataḥ tejaḥ saṃpadyate sa ātmā tattvamasi iti etat pratipādayitum / pratiṣiddhā ca eṣā viduṣaḥ 'na tasya prāṇā utkrāmanti' (bṛ. 4.4.6) iti / tasmāt aviduṣa eva eṣa iti / evaṃ prāpte brūmaḥ - samānā ca eṣa utkrāntiḥ vāk manasi ityādyā vidvat aviduṣoḥ āsṛti upakramāt bhavitum arhati / aviśeṣaśravaṇāt / aviruddhān dehabījabhūtāni bhūtasūkṣmāṇi āśritya karmaprayukto dehagrahaṇam anubhavituṃ saṃsarati / vidvān tu jñānaprakāśitaṃ mokṣanāḍīdvāram āśrayate / tat etat āsṛti upakramāt iti uktam /

nanu amṛtatvaṃ hi viduṣā prāptavyaṃ na ca tat deśāntara āyattaṃ tatra kṛto bhūta āśrayatvaṃ sṛti upakramo vā iti /

atra ucyate - anupoṣya ca idam, adagdhvā atyantam avidyādīn kleśān aparavidyāsāmarthyāt āpekṣikam amṛtatvaṃ prepsate saṃbhavati tatra sṛti upakramo bhūta āśrayatvaṃ ca /
ne hi nirāśrayāṇāṃ prāṇānāṃ gatiḥ upapadyate /
tasmāt adoṣaḥ // 7 //

5 saṃsāravyapadeśa adhikaraṇam // sū. 8-11

tadāpīteḥ saṃsāravyapadeśāt | BBs_4,2.8 |

'tejaḥ parasyāṃ devatāyām' (chā. 6.8.6) iti atra prakaraṇasāmarthyāt tat yathāprakṛtaṃ tejaḥ sādhyakṣaṃ saprāṇaṃ sakaraṇagrāmaṃ bhūtāntarasahitaṃ prayataḥ puṃsaḥ parasyāṃ devatāyāṃ saṃpadyata iti etat uktaṃ bhavati / kīdṛśī punaḥ iyaṃ saṃpattiḥ syāt iti cintyate / tatra ātyantika eva tāvat svarūpapravilaya iti prāptam / tat prakṛtitva upapatteḥ / sarvasya hi janimato vastujātasya prakṛtiḥ parā devatā iti pratiṣṭhāpitam / tasmāt ātyantikīyam avibhāgāpattiḥ iti / evaṃ prāpte brūmaḥ - tat teja ādi bhūtasūkṣmaṃ śrotrādikaraṇāśrayabhūtamāpīterā saṃsāramokṣāt samyak jñānanimittāt avatiṣṭhate / 'yonimanye prapadyante śarīratvāya dehinaḥ / sthāṇumanye 'nusaṃyanti yathākarmayathāśrutam' (ka. 5.7) ityādi saṃsāravyapadeśāt /

anyathā hi sarvaḥ prāyaṇasamaya eva upādhipratyastamayāt atyantaṃ brahma saṃpadyeta /
tatra vidhiśāstram anarthakaṃ syāt vidyāśāstraṃ ca /
mithyājñānanimittaḥ ca bandho na samyak jñānāt ṛte visraṃsitum arhati /
tasmāt tat prakṛtitve api suṣuptapralayavat bījabhāva avaśeṣa eva eṣā saṃtsapattiḥ iti // 8 //

sūkṣmaṃ pramāṇataś ca tathopalabdheḥ | BBs_4,2.9 |

tat ca itarabhūtasahitaṃ tejo jīvasya asmāt śarīrāt pravasata āśrayabhūtaṃ svarūpataḥ pramāṇataḥ ca sūkṣmaṃ bhavitum arhati /

tathā hi - nāḍīniṣkramaṇaśravaṇādibhyaḥ asya saukṣmyam upalabhyate /
tatra tanutvāt saṃcāra upapattiḥ /
svacchatvāt ca apratīghāta upapattiḥ /
ata eva ca dehāt nirgacchan pārśvasthaiḥ na upalabhyate // 9 //

nopamardenātaḥ | BBs_4,2.10 |

ata eva sūkṣmatvāt na asya sthūlasya śarīrasya upamardena dāhādinimittena itarat sūkṣmaṃ śarīram upapadyate // 10 //

asyaiva copapatter ūṣmā | BBs_4,2.11 |

asya eva ca sūkṣmasyā śarīrasya eṣa ūṣmā yam etasmin śarīre saṃsparśena ūṣmāṇaṃ vijānanti /
tathā hi mṛtāvasthāyām avasthite api dehe vidyamāneṣu api ca rūpādiṣu dehaguṇeṣu na ūṣma upalabhyate jīvat avasthāyām eva tu upalabhyata iti ata dehaguṇeṣu na ūṣma upalabhyate jīvat avasthāyām eva tu upalabhyata iti ata upapadyate prasiddhaśarīravyatiriktavyapāśraya eva eṣa ūṣma iti /
tathā ca śrutiḥ - 'uṣṇa eva jīviṣyañśito mariṣyan iti' // 11 //

6 pratiṣedha adhikaraṇam / sū. 12-14

pratiṣedhād iti cen na śārīrāt | BBs_4,2.12 |

'amṛtatvaṃ cānupoṣya' iti ato viśeṣaṇāt ātyantike amṛtatve gati utkrāntyoḥ abhāvo abhyupagataḥ / tatra api kenacit kāraṇena utkrāntim āśaṅkya pratiṣedhati - 'athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo bhavati na tasya prāṇā utkrāmanti brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti ataḥ paravidyāviṣayāt pratiṣedhāt na parabrahmavido dehāt prāṇānām utkrāntiḥ asti iti cet /

na iti ucyate / yataḥ śārīrāt ātmana eṣa utkrāntipratiṣedhaḥ prāṇānāṃ na śarīrāt / katham avagamyate 'na tasmātprāṇā utkrāmanti' iti śākhāntare pañcamī prayogāt /

saṃbandhasāmānyaviṣayā hi ṣaṣṭhī śākhāntaragatayā pañcamyā saṃbandhaviśeṣe vyavasthāpyate /
tasmāt iti ca prādhānyāt abhyudayaniḥśreyasa adhikṛto dehī saṃbadhyate na dehaḥ /
na /
tasmāt uccikramiṣoḥ jīvāt prāṇā apakrāmanti saha eva tena bhavanti iti arthaḥ // 12 //

saprāṇasya ca pravasato bhavati utkrāntiḥ dehāt iti evaṃ prāpte prati ucyate -

spaṣṭo hyekeṣām | BBs_4,2.13 |

na tat asti yat uktaṃ parabrahmavidaḥ api dehāt asti utkrāntiḥ utkrāntipratiṣedhasya deha upādānatvāt iti / yato deha upādāna eva utkrāntipratiṣedha ekeṣāṃ samāmnātṛṇāṃ spaṣṭa upalabhyate / tathā hi - ārtabhāgapraśne 'yatrāyaṃ puruṣo mriyata udasmātprāṇāḥ krāmantyāho neti' (bṛ. 3.2.11) iti atra 'neti hovāca yājñavalkyaḥ' (bṛ. 3.211) iti anutkrāntipakṣaṃ parigṛhya na tarhi ayam anutkrānteṣu prāṇeṣu mriyata iti asyām āśaṅkāyām 'atraiva samavanīyanta' iti pravilayaṃ prāṇānāṃ pratijñāya tat siddhaye 'sa ucchvayatyādhyātmāyatyādhmāto mṛtaḥ śete' (bṛ. 3.2.11) iti saśabdaparāmṛṣṭasya prakṛtasya utkrānti avadheḥ ucchvayanādīni samāmananti / dehasya ca etāni syuḥ

na dehinaḥ / tat sāmānyāt 'na tasmātprāṇā utkrāmantyatraiva samavanīyante' iti atra api abheda upacāreṇa dehāpādānasya eva utkramaṇasya pratiṣedhaḥ / yadi api prādhānyaṃ dehina iti vyākhyeyaṃ yeṣāṃ pañcamī pāṭhaḥ / yeṣāṃ tu ṣaṣṭhīpāṭhaḥ teṣāṃ vidvat saṃbandhini utkrāntiḥ pratiṣidhyata iti prāpta utkrāntipratiṣedhārthatvāt asya vākyasya dehapādāna eva sā pratiṣiddhā bhavati, dehāt utkrāntiḥ prāptā na dehinaḥ /

api ca 'cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyastamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇo 'nūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) iti evam avidvat viṣayaṃ saprapañcam utkramaṇaṃ saṃsāragamanaṃ ca darśayitvā 'iti nu kāmayamānaḥ' (bṛ. 4.4.6) iti upasaṃhṛtya avidvat kathām 'athākāmayamānaḥ' (bṛ. 4.4.6) iti vyapadiśya vidvāṃsaṃ yadi tat viṣaye api utkrāntameva prāpadeyasamañjasa eva vyapadeśaḥ syāt /
tasmāt avidviṣaye prāptayoḥ gati utkrāntyoḥ vidvat viṣaye pratiṣedha iti evameva vyākhyeyaṃ vyapadeśārthavattvāya /
na ca brahmavidaḥ sarvagatabrahmātmabhūtasya prakṣīṇakāmakarmaṇa utkrāntiḥ gatiḥ vā upapadyate nimitta abhāvāt /
'atra brahma samaśnute' iti ca evañjātīyakāḥ śrutayo gati utkrāntyoḥ abhāvaṃ sūcayanti // 13 //

smaryate ca | BBs_4,2.14 |

smaryate api ca mahābhārate gati utkrāntyoḥ abhāvaḥ - 'sarvabhūtātmabhūtasya samyagbhūtāni paśyataḥ / devā api mārge muhyantyapadasya padaiṣiṇaḥ' iti /

nanu gatiḥ iti brahmavidaḥ sarvagatabrahmātmabhūtasya smaryate 'śukaḥ kila vaiyāsakirmumukṣurādityamaṇḍalamabhipratasthe pitrā cānugamyāhūto bho iti pratiśuśrāva' iti /

na / saśarīrasya eva ayaṃ yogabalena viśiṣṭadeśaprāptipūrvakaḥ śarīra utsarga iti draṣṭavyam / sarvabhūtadṛśyatvādi upanyāsāt / na hi aśarīraṃ gacchantaṃ sarvabhūtāni draṣṭuṃ śaknuyuḥ /

tathā ca tatra evaupasaṃhṛtam- 'śukastu mārutācchīghrāṃ gatiṃ kṛtvāntarikṣagaḥ /
darśayitvā prabhāvaṃ svaṃ sarvabhūtagato 'bhavat' iti /
tasmāt abhāvaḥ parabrahmavido gati utkrāntyoḥ /
gatiśrutīnāṃ tu viṣayam upariṣṭāt vyākhyāsyāmaḥ // 14 //

7 vāgādilaya adhikaraṇam / sū. 15

tāni pare tathā hy āha | BBs_4,2.15 |

tāni punaḥ prāṇaśabdoditāni indriyāṇi bhūtāni ca parabrahmavidaḥ tasmin eva parasmin ātmani pralīyante / kasmāt / tathā hi āha śrutiḥ - 'evamevāsya paridraṣṭurimāḥ ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchanti (praśna. 6.5) iti.

nanu 'gatāḥ kalāḥ pañcadaśa pratiṣṭhāḥ' (mu. 3.2.7) iti vidvat viṣaya eva aparā śrutiḥ parasmāt ātmanaḥ anyatra api kalānāṃ pralayam āha sma /

na /
sā khalu vyavahārāpekṣā, pārthivādyāḥ kalāḥ pṛthivyādiḥ eva svaprakṛtīḥ apīyanti iti /
itarā tu vidvat pratipatti apekṣā, kṛtsnaṃ kalājātaṃ parabrahmavido brahma eva saṃpadyata iti /
tasmāt adoṣaḥ // 15 //

8 avibhāga adhikaraṇam / sū. 16

avibhāgo vacanāt | BBs_4,2.16 |

sa puna- viduṣaḥ kalāpralayaḥ kim itareṣām iva sāvaśeṣo bhavati āhosvit niravaśeṣa iti / tatra pralayasāmānyāt śakti avaśeṣatāprasaktau bravīti - avibhāgāpattiḥ eva iti /

kutaḥ - vacanāt /
tathā hi kalāpralayam uktvā vakti - 'bhidyate tāsāṃ nāmarūpe puruṣa ityevaṃ procyate sa eṣo 'kalo 'mṛto bhavati' (pra. 6.5) iti /
avidyā nimittānāṃ ca kalānāṃ na vidyānimitte pralaye sāvaśeṣatva upapattiḥ /
tasmāt avibhāga eva iti // 16 //

9 tadokaḥ adhikaraṇam / sū. 17

tadokograjvalanaṃ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc ca hārdānugṛhītāḥ śatādhikayā | BBs_4,2.17 |

samāptā prāsaṅgikī paravidyāgatā cintā / saṃpratitu aparavidyāviṣayām eva cintām anuvartayati / samānā ca asṛti upakramāt vidvat aviduṣoḥ utkrāntiḥiti uktaṃ tam idānīṃ sati upakramaṃ darśayati / tasya upasaṃhṛtavāgādi kalāpasya uccikramiṣato vijñānātmana oka āyatanaṃ hṛdayam 'sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati' iti śruteḥ / tat agraprajvalanapūrvikā cakṣurādisthāna apādānā ca utkrāntiḥ śrūyate - 'tasya haitasya hṛdayasyāgraṃ pradyotate tena pradyotenaiṣa ātmā niṣkrāmati cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ' (bṛ. 4.4.2) iti / sā kim aniyamena eva vidvat aviduṣoḥ bhavati atha asti kaścit viduṣo viśeṣaniyama iti vicikitsāyāṃ śruti aviśeṣāt aniyamaprāptau ācaṣṭe - samā api hi vidvat aviduṣoḥ hṛdayāgrapradyotane tat prakāśitadvāratve ca mūrdhasthānāt eva vidvān niṣkrāmati sthānāntarebhyaḥ tu itare / kutaḥ - vidyāsāmarthyāt / yadi vidvān apītaravat yataḥ kutaścit dehadeśāt utkrāmeta na eva utkṛṣṭaṃ lokaṃ labheta / tatra ānarthikā eva vidyā syāt /

tat śeṣagati anusmṛtiyogāt ca vidyāśeṣabhūtā ca mūrdhani anāḍīsaṃbaddhā gatiḥ anuśīlayitavyā vidyāviśeṣeṣu vihitā tām abhyasyan tasya eva pratiṣṭhita iti yuktam /
tasmāt hṛdayālayena brahmaṇā su upāsitena anugṛhītaḥ tadbhāvaṃ samāpanno vidvān mūrdhanyayā eva śatādhikayā śatāt atiriktayā ekaśatatamyā nāḍyā niṣkrāmati itarābhiḥ itare /
tathā hi hārdavidyāṃ prakṛtya samāmananti - 'śataṃ caikā ca hṛdayasya nāḍyastāsāṃ mūrdhānamabhiniḥsṛtaikā /
tayordhvamāyannamṛtatvameti viṣvaṅṅnyā utkrameṇa bhavanti' (chā. 8.6.6) iti // 17 //

raśmi adhikaraṇam / sū. 18

raśmyanusārī | BBs_4,2.18 |

asti hārdavidyā - 'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma' (chā. 8.1.1) iti upakramya vihitā /

tat prakriyāyām 'atha yā etā hṛdayasya nāḍyaḥ' (chā. 8.6.1) iti upakramya saprapañcaṃ nāḍīraśmisaṃbandham uktvā uktam 'atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate' (chā. 8.6.5) iti /
punaḥ ca uktam 'tayordhvamāyannamṛtatvameti' (chā. 8.6.6) iti /
tasmāt śatādhikayā nāḍyā niṣkrāman raśmi anusārī niṣkrāmati iti gamyate /
tat kiṃm aviśeṣeṇa eva ahani rātrau vā mriyamāṇasya raśmi anusāritvam āhosvit ahani eva iti saṃśaye sati aviśeṣaśravaṇāt aviśeṣeṇa eva tāvat raśmi anusāri iti pratijñāyate // 18 //

niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca | BBs_4,2.19 |

asti ahani nāḍīraśmisaṃbandha iti ahani mṛtasya syāt raśmi anusāritvaṃ rātrau tu pretasya na syāt / nāḍīraśmisaṃbandhavicchedāt iti cet /

na / nāḍīraśmisaṃbandhasya yāvat dehabhāvitvāt / yāvat dehabhāvī hi śirākiraṇasaṃparkaḥ / darśayati ca etamarthaṃ śrutiḥ - 'amuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā ābhyo nāḍībhyaḥ pratāyante te 'muṣminnāditye sṛptāḥ' (chā. 8.6.2) iti nidāghasamaye ca niśāsu api kiraṇa anuvṛttiḥ upalabhyate pratāpādikāryadarśanāt / stoka anuvṛtteḥ tu durlakṣyatvam ṛtvantararajanīṣu śaiśireṣu iva durdineṣu / 'aharevaitadrātrau dadhāti' iti ca etadeva darśayati / yadi ca rātrau preto vinā eva raśmi anusāreṇa ūrdhvam ākrameta raśmi anusāra ānarthakyaṃ bhavet / na hi etat viśiṣya adhīyate yo divā praiti sa raśmīn apekṣya ūrdvam ākramate yaḥ tu rātrau saḥ anapekṣya eva iti / atha tu vidvān api rātriprāyaṇa aparādhamātreṇa na ūrdhvam ākrameta pākṣikaphalā vidyā iti apravṛttiḥ eva tasyāṃ syāt / mṛtyukālāniyamāt /

atha api rātrau uparataḥ aharāgamam udīkṣeta /
aharāgame api asya kadācit araśmisaṃbandhārhaṃ śarīraṃ syāt pāvakādisaṃparkāt /
'sa yāvatkṣipyenmanastāvadādityaṃ gacchati' (chā. 8.6.5) iti ca śrutiḥ anudīkṣāṃ darśayati /
tasmāt tat aviśeṣeṇa eva idaṃ rātridivaṃ raśmi anusāritvam // 19 //

11 dakṣiṇāyana adhikaraṇam / sū. 20-21

ataś cāyane 'pi dakṣiṇe | BBs_4,2.20 |

ata eva ca udīkṣā anupapatteḥ apākṣikaphalatvāt ca vidyāyā aniyatakālatvāt ca mṛtyoḥ dakṣiṇa ayane api mriyamāṇo vidvān prāpnoti eva vidyāphalam /

uttarāyaṇa maraṇa prāśasti aprasiddherbhīṣmasya ca pratīkṣādarśanāt 'āpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāṃstān' (chā. 4.15.5) iti ca śruteḥ apekṣitavyam uttarāyaṇam iti imām āśaṅkām anena sūtreṇa apanudati /
prāśastyaprasiddhiḥ avidvat viṣayā /
bhīṣmasya pratipālanam ācārapratipālanārthaṃ pitṛprasādalabdhasvacchandamṛtyutākhyāpanārthaṃ ca /
śruteḥ tu arthaṃ vakṣyati 'ātivāhikāstalliṅgāt' (bra. sū. 4.3.4) iti // 20 //

nanu ca - 'yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ / prayātā yānti taṃ phalaṃ vakṣyāmi bharatarṣabha' (gī. 8.23) iti kālaprādhānyena upakramya aharādikālaviśeṣaḥ smṛtau apunarāvṛttaye niyamitaḥ kathaṃ rātrau dakṣiṇāyane vā prayāto anāvṛttiṃ yāyāditi /

atra ucyate -

yoginaḥ prati ca smaryete smārte caite | BBs_4,2.21 |

yoginaḥ prati ca ayam aharādikālaviniyogaḥ anāvṛttaye smaryate / smārte ca ete yogasāṃkhye na śraute / ato viṣayabhedāt pramāṇāviśeṣāt ca na asya smārtasya kālaviniyogasya śrauteṣu vijñāneṣu avatāraḥ /

nanu - 'agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam' / 'dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam' (gī. 8. 24,25) iti ca śrautau etau devayānapitṛyāṇau pratyabhijñāyete smṛtau api iti /

ucyate - 'taṃ kālaṃ vakṣyāmi' (gī. 8.23) iti smṛtau kālapratijñānāt virodham āśaṅkya parihāra uktaḥ /
yadā punaḥ smṛtau api agnyādyā devatā eva ativāhikyo gṛhyante tadā na kaścit virodha iti // 21 //

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṃsābhāṣye caturthādhyāyasya dvitīyaḥ pādaḥ // 2 //

____________________________________________________________________________________________ ____________________________________________________________________________________________

caturthe 'dhyāye tṛtīyaḥ pādaḥ /

atra pāde saguṇavidyāvato mṛtasya uttaramārga abhidhānam

1 arcirādi adhikaraṇam / sū. 1

arcirādinā tatprathiteḥ | BBs_4,3.1 |

āsṛti upakramāt samāna utkrāntiḥ iti uktam / sṛtistu śrutyantareṣu anekadhā śrūyate / nāḍīraśmisaṃbandhena ekadhā 'athaitaireva raśmibhirūrdhva ākramate' (chā. 8.6.5) iti / arcirādika ekā 'te 'rciṣamabhisaṃbhavantyarciṣo 'haḥ' (bṛ. 6.2.15) iti / 'sa etaṃ devayānaṃ panthānamāsādyāgnilokamāgacchati' (kau. 1.3) iti anyā / 'yadā vai puruṣo 'smāllokātpraiti sa vāyumāgacchati' (bṛ. 5.10.1) iti aparā / 'sūryadvāreṇa te virajāḥ prayānti' (muṇḍa, 1.2.11) iti ca aparā / tatra saṃśayaḥ - kiṃ parasparaṃ bhinnā etāḥ sṛtaya kiṃ va eka eva anekaviśeṣaṇa iti / tatra prāptaṃ tāvat bhinnāḥ etāḥ sṛtaya iti / bhinnaprakaraṇatvāt / bhinna upāsanāśeṣatvāt ca / api ca 'athaitaireva raśmibhiḥ'(chā. 8.6.5) iti avadhāraṇam arcirādi apekṣāyām uparudhyeta / tvarāvacanaṃ ca pīḍyeta 'sa yāvatkṣipyenmanastāvadādityaṃ gacchati' (chā. 8.6.5) iti / tasmāt anyonyabhinnā eva ete panthāna iti / evaṃ prāpte abhidadhmahe - arcirādina iti - sarvo brahmaprepsuḥ arcirādina eva adhvanā raṃhati iti pratijānīmahe / kutaḥ - tat prathiteḥ / prathito hi eṣa mārgaḥ sarveṣāṃ viduṣām / tathā hi pañcāgnividyāprakaraṇe 'ye 'cāmī araṇye śraddhāṃ satyamupāsate' (bṛ. 6.2.15) iti vidyāntaraśīlinām api arcirādikā sṛtiḥ śrāvyate / syāt etat / yāsu vidyāsu na kācit gatiḥ ucyate tāsu iyam arcirādika upatiṣṭhatāṃ yāsu tu anyā śrāvyate tāsu kim iti arcirādi āśrayaṇam iti /

atra ucyate - bhavet etadevaṃ yadi atyantabhinnā eva etāḥ sṛtayaḥ syuḥ / eka eva tu eṣā sṛtiḥanekaviśeṣaṇā brahmalokaprapadanī kvacit kenacit viśeṣaṇena upalakṣita iti vadāmaḥ / sarvatra ekadeśapratyabhijñānāt itaretara viśeṣaṇaviśeṣyabhāva upapatteḥ / prakaraṇabhede api hi vidyā ekatve bhavati itaretara viśeṣaṇa upasaṃhāravat gativiśeṣaṇānām api upasaṃhāraḥ / vidyābhede api tu gati ekadeśapratyabhijñānāt gantavya abhedāt ca gati abheda eva / tathā hi 'te teṣu brahmalokeṣu parāḥ parāvato vasanti' (bṛ. 6.2.15) 'tasminvasanti śāśvatīḥ samāḥ' (bṛ. 5.101) 'sā yā brahmaṇo jitiryā vyuṣṭistāṃ jitiṃ jayati tāṃ vyuṣṭiṃ vyaśnute' (kauṣī. 1.4) 'tadya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindati' (chā. 8.4.3) iti ca tatra tatra tat eva ekaṃ phalaṃ brahmalokaprāptilakṣaṇaṃ pradarśyate / yat tu etaiḥ eva iti avadhāraṇam arcirādi āśrayaṇe na syāt iti /

na eṣa doṣaḥ / raśmiprāptiparatvāt asya / na hi eka eva śabdo raśmīn ca prāpayitum arhati arcirādīn ca vyāvartayitum / tasmāt raśmisaṃbandha eva ayamavadhāryata iti draṣṭavyam / tvarāvacanaṃ tu arcirādi apekṣāyām api gantavyāntarāpekṣā śaighryārthatvāt na uparudhyate /

yathā nimiṣamātreṇa atra āgamyata iti /
api ca 'athaitayoḥ pathornakatareṇācana' (chā. 5.108) iti mārgadvayabhraṣṭānāṃ kaṣṭaṃ tṛtīyaṃ sthānam ācakṣāṇā pitṛyāṇavyatiriktam ekameva devayānam arcirādiparvāṇaṃ panthānaṃ prathayati /
bhūyāṃsi arcirādisṛtau mārgaparvāṇi alpīyāṃsi tu anyatra /
bhūyasāṃ ca anuguṇyena alpīyasāṃ nayanaṃ nyāyyam iti ataḥ api arcirādinā tat prathiteḥ iti uktam // 1 //

2 vāyu adhikaraṇam / sū. 2

vāyum abdād aviśeṣaviśeṣābhyām | BBs_4,3.2 |

kena punaḥ saṃniveśaviśeṣeṇa gativiśeṣāṇānām itaretara viśeṣaṇaviśeṣyabhāva iti tat etat suhṛt bhūtvā ācāryo grathayati / 'sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati sa vāyulokaṃ sa indralokaṃ sa prajāpatilokaṃ sa brahmalokam'(kau. 1.3) iti kauṣītakīnāṃ devayānaḥ panthāḥ paṭhyate / tatra arciḥ agnilokaśabdau tāvat ekārthau jvalanavacanatvāt iti na atra saṃniveśakramaḥ kvacit anveṣyaḥ / vāyuḥ tu arcirādau vartmani na śrutaḥ katam asmin sthāne niveśayitavya iti /

ucyate - 'te 'rciṣamevābhisaṃbhavantyarciṣo 'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti māṃsāstān māsebhyaḥsaṃvatsaraṃ saṃvatsarādityam' (chā. 5.10.1,2) iti atra saṃvatsarāt parāñcam ādityāt arvāñcaṃ vāyum abhisaṃbhavanti / kasmāt / aviśeṣaviśeṣābhyām / tathā hi - 'sa vāyulokam '(kau. 1.3) iti atrāviśeṣa upadiṣṭasya vāyoḥ śrutyantare viśeṣa upadośo dṛśyate 'yadā vai puruṣo 'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra vijihīte yathā rathacakrasya khaṃ tena sa ūrdhvamākramate sa ādityamāgacchati' (bṛ. 5.101) iti / etasmāt ādityāt vāyoḥ pūrvatvadarśanāt viśeṣāt abda ādityayoḥ antarāle vāyuḥ niveśayitavyaḥ / kasmāt punaḥ agneḥ paratvadarśanāt viśeṣāt arciṣaḥ anantaraṃ vāyuḥ na niveśyate / na eṣaḥ asti viśeṣa iti vadāmaḥ /

nanu udāhṛtā śrutiḥ - 'sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati sa vāyulokaṃ sa varuṇalokam' (kauṣī. 1.3) iti /

ucyate - kevala- atra pāṭhaḥ paurvāparyeṇāvasthito na atra kramavacanaḥ / kaścit śabdaḥ asti / padārtha upadarśanamātraṃ hi atra kriyate etam etaṃ ca āgacchati iti itaratra punaḥ vāyuprattena rathacakramātreṇa cchidreṇa ūrdhvam ākramya ādityam āgacchati iti avagamyate kramaḥ / tasmāt sūktam aviśeṣaviśeṣābhyām iti / vājasaneyinaḥ tu 'māsebhyo devalokaṃ devalokādādityam' (bṛ. 6.2.15) iti samāmananti / tatra ādityān antaryāya devalokāt vāyum abhisaṃbhaveyuḥ /

vāyum abdāt iti tu chandogaśruti apekṣayā uktam /
chāndogya vājasaneyakayoḥ tu ekatra devaloko na vidyate paratra saṃvatsaraḥ /
tatra śrutidvayapratyayāt ubhau api ubhayatra grathayitavyau /
tatra api māsasaṃbandhāt saṃvatsaraḥ pūrvaḥ paścimo devaloka iti vivektavyam // 2 //

3 taḍidadhikaraṇam / sū. 3

taṭito 'dhi varuṇaḥ saṃbandhāt | BBs_4,3.3 |

'ādityāccandramasaṃ candramaso vidyutam' (chā. 4.15.5) iti asyā vidyuta upariṣṭāt sa varuṇalokam iti ayaṃ varuṇaḥ saṃbadhyate / asti hi saṃbandho vidyut varuṇayoḥ / yadā hi viśāla avidyutaḥ tīvraḥ tanitaniḥ ghoṣā jīmūta udareṣu pranṛtyanti āthāpaḥ prapatanti /

vidyotate stanayati 'varṣiṣyati vā' (chā. 7.11.1) iti ca brāhmaṇam /
apāṃ ca adhipatiḥ varuṇa iti śrutismṛtiprasiddhiḥ /
varuṇāt adhīndraprajāpatī sthānāntara abhāvāt pāṭhasāmarthyāt ca /
ānantukatvāt api varuṇādīnām anta eva niveśo vaiśeṣikasthānābhāvāt vidyut ca antya arcirādau vartmani // 3 //

4 ātivāhika adhikaraṇam / sū. 4-6

ātivāhikās talliṅgāt | BBs_4,3.4 |

teṣu eva arcirādiṣu saṃśayaḥ - kim etāni mārgacihnāni uta bhogabhūmayaḥ athavā netāro gantṛṇām iti / tatra mārgalakṣaṇabhūtā arcirādaya iti tāvat prāptam / tatsvarūpatvāt upadeśasya / yathā hi loke kaścit grāmaṃ nagaraṃ vā pratiṣṭhāsamānaḥ anuśiṣyate gacchetaḥ tvam amuṃ giriṃ tato nyagrodhaṃ tato nadīṃ tato grāmaṃ tato nagaraṃ vā prāpsyasi iti evam iha api arciṣo aharahna āpūryamāṇapakṣim ityādi āha / athavā bhogabhūmaya iti prāptam / tathā hi - 'lokaśabdenāgnyādīnanubadhnāti agnilokamāgacchati' (kauṣī. 1.3) ityādi / lokaśabdaḥ ca prāṇināṃ bhogāyataneṣu bhāṣyate - 'manuṣyalokaḥ pitṛloko devalokaḥ' (bṛ. 1.5.16) iti ca / tathā ca brāhmaṇam - 'ahorātreṣu te lokeṣu sajjante' ityādi / tasmāt na ativāhikā arcirādayaḥ / acetanatvāt api eteṣām ativāhikatva anupapattiḥ / cetanā hi loke rājaniyuktāḥ puruṣā durgeṣu mārgeṣu ativāhyān ativāhayanti iti / evaṃ prāpte brūmaḥ - ātivāhikā eva ete bhavitum arhanti / kutaḥ - talliṅgāt / tathā hi 'candramaso vidyutaṃ tatpuruṣo 'mānavaḥ sa etānbrahma gamayati' (chā. 4.15.5) iti siddhat gamayitṛtvaṃ darśayati /

tat vacanaṃ tat viṣayam eva upakṣīṇam iti cet /

na /
prāptamānavatva nivṛttiparatvāt viśeṣaṇasya /
yadi arcirādiṣu puruṣā gamayitāraḥ prāptāḥ te ca mānavāḥ tato yuktaṃ tat nivṛttyarthaṃ puruṣaviśeṣaṇam amānava iti // 4 //

nanu talliṅgamātram agamakaṃ nyāya abhāvāt /

na eṣa doṣaḥ /

ubhayavyāmohāt tat siddheḥ | BBs_4,3.5 |

ye tāvat arcirādimārgāḥ te dehaviyogāt saṃpiṇḍitakaraṇagrāmā iti asvatantrā arcirādīnām api acetanatvāt asvātantryam iti ataḥ arcirādi abhimāninaḥ cetanā devatāviśeṣā atiyātrāyāṃ niyuktā iti gamyate / loke api hi matta mūrcchitādayaḥ saṃpiṇḍitakaraṇāḥ paraprayuktavartmāno bhavanti /

anavasthitatvāt api arcirādīnāṃ na mārgalakṣaṇatva upapattiḥ / na hi rātrau pretasya ahaḥsvarūpa abhisaṃbhava upapadyate / na ca pratipālanamasti iti uktaṃ purastāt / dhruvatvāt tu devatā ātmānāṃ na ayaṃ doṣo bhavati / arcirādi śabdatā ca eṣām arcirādi abhimānāt upapadyate 'arciṣo 'haḥ'(chā. 4.15.5, 5,10.1) ityādinirdeśaḥ tu ativāhikatve api na virudhyate arciṣā hetunā ahaḥ abhisaṃbhavati / ahnā hetunā āpūryamāṇapakṣam iti / tathā ca loke prasiddheṣu api ativāhikeṣu evañjātīyaka upadeśo dṛśyate / gaccha tvam ito balavarmāṇaṃ tato jayasiṃhaṃ tataḥ kṛṣṇaguptam iti / api ca upakrame 'te 'rcirabhisaṃbhavanti' (bṛ. 6.2.15) iti saṃbandhamātramuktaṃ na saṃbandhaviśeṣaḥ kaścit / upasaṃhāre tu 'sa etānbrahma gamayati (chā. 4.15.6) iti saṃbandhaviśeṣaḥ ativāhi ativāhakatva lakṣaṇa uktaḥ tena sa eva upakrame api iti nirdhāryate /

saṃpiṇḍitakaraṇatvāt eva ca gantṛṣu na tatra upabhogasaṃbhavaḥ /
lokaśabdaḥ tu anupabhuñjāneṣu api gantṛṣu gamayituṃ śakyate /
anyeṣāṃ tat lokavāsināṃ bhogabhūmitvāt /
ataḥ agnisvāmikaṃ lokaṃ prāptaḥ agninā ativāhyate vāyusvāmikaṃ prāpto vāyunā iti yojayitavyam // 5 //

kathaṃ punaḥ ativāhikatvapakṣe varuṇādiṣu tatsaṃbhavaḥ / vidyuto hi adhi varuṇādaya upakṣiptā vidyutaḥ tu anantaramā brahmaprāpteḥ amānavasya eva puruṣasya gamayitṛtvaṃ śrutam iti / ata uttaraṃ paṭhati -

vaidyutenaiva tatas tacchruteḥ | BBs_4,3.6 |

tato vidyut abhisaṃbhavanāt ūrdhvaṃ vidyut anantaravartina eva amānavena puruṣeṇa varuṇalokādiṣu ativāhyamānā brahmalokaṃ gacchanti iti avagantavyam /
'tānvaidyutātpuruṣo 'mānavaḥ sa etya brahmalokaṃ gamayati' iti tasya eva gamayitṛtvaśruteḥ /
varuṇādayaḥ tu tasya eva apratibandhakaraṇena sāhāyya anuṣṭhānena vā kenacit anugrāhakā iti avagantavyam /
tasmāt sādhu uktam ativāhikā devatātmānaḥ arcirādaya iti // 6 //

5 kārya adhikaraṇam / sū. 7-14

kāryaṃ bādarirasya gatyupapatteḥ | BBs_4,3.7 |

'sa enānbrahma gamayati (chā. 4.15.5) iti atra vicikitsyate - kiṃ kāryam aparaṃ brahma gamayati āhosvit param eva avikṛtaṃ mukhyaṃ brahma iti / kutaḥ saṃśayaḥ / brahmaśabdaprayogāt gatiśruteḥ ca / tatra kāryameva saguṇam aparaṃ brahma enān gamayati amānavaḥ puruṣa iti bādariḥ ācāryo manyate / kutaḥ - asya gati upapatteḥ /

asya hi kāryabrahmaṇo gantavyatvam upapatteḥ /
asya hi kāryabrahmaṇo gantavyatvam upapadyate pradeśavattvāt /
na tu parasmin brahmaṇi gantṛtvaṃ gantavyatvaṃ gatiḥ vā avakalpate /
sarvagatatvāt pratyagātmatvāt ca gantṛṇām // 7 //

viśeṣitatvāc ca | BBs_4,3.8 |

brahmalokāngamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti' (bṛ. 6.2.15) iti ca śrutyantare viśeṣitatvāt kāryabrahmaviṣaya eva gatiḥ iti gamyate / nahi bahuvacanena viśeṣaṇaṃ parasmin brahmaṇi avakalpate / kārye tu avasthābheda upapatteḥ saṃbhavati bahuvacanam / lokaśrutiḥ api vikāragocarāyāma eva saṃniveśaviśiṣṭāyāṃ bhogabhūmāvau āñjasī / gauṇī tu anyatra 'brahmaiva loka eṣa samrāṭ' ityādiṣu / adhikaraṇa adhikartavyanirdeśaḥ api parasmin brahmaṇi anāñjasaḥ syāt /

tasmāt kāryaviṣayameva idaṃ nayanam // 8 //

nanu kāryaviṣaye api brahmaśabdo na upapadyate samanvaye hi samastasya jagato janmādikāraṇaṃ sthāpitam iti /

atra ucyate -

sāmīpyāt tu tadvyapadeśaḥ | BBs_4,3.9 |

tu śabda āśaṅkā vyāvṛttyarthaḥ /
parabrahmasāmīpyāt aparasya brahmaṇaḥ tasmin api brahmaśabdaprayogo na virudhyate /
param eva hi brahma viśuddha upādhisaṃbandhaṃ kvacit kaiścit vikāradharmaiḥ manomayatvādibhiḥ upāsanāya upadiśyamānam aparam iti sthitiḥ // 9 //

nanu kāryaprāptau anāvṛttiśravaṇaṃ na ghaṭate / na hi parasmāt brahmaṇaḥ anyatra kvacit nityatāṃ saṃbhāvayanti / darśayati ca devayānena pathā prasthitānām anāvṛttim / 'etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartante' (chā. 4.15.6) iti teṣām iha na punarāvṛttiḥ asti 'tayordhvamāyannamṛtatvameti' (chā. 8.6.6), ka. 6.16) iti cet / atra brūmaḥ -

kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt | BBs_4,3.10 |

kāryabrahmalokapralayapratyupasthāne sati tatra eva utpannasamyagdarśanāḥ santaḥ tat adhyakṣeṇa hiraṇyagarbheṇa sahātaḥ paraṃ pariśuddhaṃ viṣṇoḥ paramaṃ padaṃ pratipadyanta iti /
kramamuktiḥ anāvṛttyādi śruti abhidhānebhyo abhyupagantavyā /
na hi āñjasa eva gatipūrvikā paraprāptiḥ saṃbhavati iti upapaditam // 10 //

smṛteś ca | BBs_4,3.11 |

smṛtiḥ api etam artham anujānāti - 'brahmaṇā saha te sarve saṃprāpte pratisaṃcare /
parasyānte kṛtātmānaḥ praviśanti paraṃ padam'iti /
tasmāt kāryabrahmaviṣayā gatiḥ śrūyata iti siddhāntaḥ // 11 //

kaṃ puna- pūrvapakṣam āśaṅkya ayaṃ siddhāntaḥ pratiṣṭhāpitaḥ 'kāryaṃ bādariḥ' (bra.sū. 4.3.7) ityādina iti / sa idānīṃ sūtraiḥ eva upadarśyate -

paraṃ jaiminir mukhyatvāt | BBs_4,3.12 |

jaiminiḥ tu ācāryaḥ 'sa enānbrahma gamayati'(chā. 4.15.6) iti atra parameva brahma prāpayati iti manyate /
kutaḥ - mukhyatvāt /
paraṃ hi brahma brahmaśabdasya mukhyam ālambanaṃ, gauṇam aparaṃ, mukhyagauṇayogaḥ ca mukhye saṃpratyayo bhavati // 12 //

darśanāc ca | BBs_4,3.13 |

'tayordhvamāyannamṛtatvameti' (chā. 8.6.6, ka. 6.16) iti ca gatipūrvakam amṛtatvaṃ darśayati /

amṛtatvaṃ ca parasmin brahmaṇi upapadyate na kārye, vināśitvāt kāryasya /
'atha yatrānyatpaśyati tadalpaṃ tanmartyam' (chā. 7.24.1) iti pravacanāt /
paraviṣaya eva ca eṣā gatiḥ kaṭhavallīṣu paṭhyate /
na hi tatra vidyāntaraprakramaḥ asti 'anyatra dharmādanyatrādharmāt' (ka. 2.14) iti parasya eva brahmaṇaḥ prakrāntatvāt // 13 //

na ca kārye pratipattyabhisaṃdhiḥ | BBs_4,3.14 |

api ca 'prajāpateḥ sabhāṃ veśma prapadye' (chā. 8.14.1) iti na ayaṃ kāryaviṣayaḥ pratipatti abhisaṃdhiḥ 'nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti kāryavilakṣaṇasya parasya eva brahmaṇaḥ prakṛtatvāt / 'yaśo 'haṃ bhavāmi brāhmaṇānām' (chā. 8.14.1) iti ca sarvātmatvena upakramaṇāt / 'na tasya pratimā asti, yasya nāmamahadyaśaḥ' (śvetā. 4.19) iti ca parasya eva brahmaṇo yaśonāmatva prasiddheḥ / 'sā ceyaṃ veśmapratipattirgatipūrvikā hārdavidyāyāmuditā tadaparājitā pūrbrahmaṇaḥ prabhuvimitaṃ hiraṇmayam' (chā. 8.5.3) iti atra / paderapi ca gatyarthatvāt mārga apekṣā avasīyate / tasmāt parabrahmaviṣayā gatiśrutaya iti pakṣāntaram / tau etau dvau pakṣau ācāryeṇa sūtritau gati upapattyādibhiḥ

eko mukhyatvādibhiḥ aparaḥ / tatra gati upapattyādayaḥ prabhavanti mukhyatvādīna ābhāsayituṃ na tu mukhyatvādayo gati upapattyādīn ityādya eva siddhānto vyākhyāto dvitīyaḥ pūrvapakṣaḥ / na hi asati api saṃbhave mukhyasya eva arthasya grahaṇam iti kaścit ājñāpayitā vidyate / paravidyāprakaraṇe api ca tat stutyarthaṃ vidyāntara āśrayagati anukīrtanam upapadyate 'viṣvaṅṅanyā utkramaṇe bhavanti' (chā. 8.6.6) itivat / 'prajāpateḥ sabhāṃ veśma prapadye' (chā. 8.14.1) iti tu pūrvavākyavicchedena kārye api pratipatti abhisaṃdhiḥ na virudhyate / saguṇe api ca brahmaṇi sarvātmatva saṃkīrtanaṃ sarvakarmā sarvakāma ityādivat avakalpate / tasmāt aparaviṣayā eva gatiśrutayaḥ / kecit punaḥ pūrvāṇi pūrvapakṣasūtrāṇi bhavanti uttarāṇi siddhāntasūtrāṇi iti etāṃ vyavasthānam anurudhyamānāḥ paraviṣayā eva gatiśrutīḥ pratiṣṭhāpayanti tat anupapannaṃ gantavyatva anupapatteḥ brahmaṇaḥ / yat sarvagataṃ sarvāntaraṃ sarvātmakaṃ ca paraṃ brahma 'ākāśavatsarvagataśca nityaḥ' 'yatsākṣādaparokṣādbrahma' (bṛ. 3.4.1) 'ya ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'ātmaivedaṃ sarvam' (chā. 7.25.2) 'brahmaivedaṃ viśvamidaṃ variṣṭham' (mu. 2.2.11) ityādi śrutinirdhārita viśeṣaṃ tasya gantavyatā na kadācit api upapadyate / na hi gatameva gamyate / anyo hi anyat gacchati iti prasiddhaṃ loke /

nanu loke gatasya api gantavyatā deśāntaraviśiṣṭā dṛṣṭā / yathā pṛthivīstha eva pṛthivīṃ deśāntaradvāreṇa gacchati iti / tathā ananyatve api sarvaśakti upetatvāt kathañcit gantavyatā syāt iti /

na / pratiṣiddhasarvaviśeṣatvāt brahmaṇaḥ / 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam'(śvetā. 6.19) 'asthūlamanaṇvahrasvamadīrgham'(bṛ. 3.8.8) 'sabāhyābhyantaro hyajaḥ'(mu. 2.1.2) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma'(bṛ. 4.4.25) 'sa eṣa neti netyātmā'(bṛ. 3.9.23) ityādi śruti smṛti nyāyebhyo na deśakālādi viśeṣayogaḥ paramātmani kalpayituṃ śakyate / yena bhūpradeśa vayovasthā nyāyena asya gantavyatā syāt / bhūvayasoḥ tu pradeśa avasthādi viśeṣayogāt upapadyate deśa kāla viśiṣṭā gantavyatā / jagat utpatti sthiti pralayahetutva śruteḥ anekaśaktitvaṃ brahmaṇa iti cet /

na / viśeṣanirākaraṇaśrutīnām ananyārthatvāt /

utpattyādiśrutīnām api samānam ananyārthatvam iti cet /

na / tāsām ekatvapratipādanaparatvāt / mṛdādi dṛṣṭāntaiḥ hi sato brahmaṇa ekasya satyatvaṃ vikārasya ca āvṛtatvaṃ pratipādayat śāstraṃ na utpattyādiparaṃ bhavitum arhati / kasmāt punaḥ utpattyādi śrutīnāṃ viśeṣatvaṃ na punaḥ itara śeṣatvam itarāsām iti /

ucyate - viśeṣanirākaraṇaśrutīnāṃ nirākāṅkṣārthatvāt / na hi ātmana ekatva nityatva śuddhatvādi avagatau satyāṃ bhūyaḥ kācit ākāṅkṣā upajāyate puruṣārthasamāptibuddhi upapatteḥ / 'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' (īśā. 7) 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) 'vidvānna bibheti kutaścana / etaṃ ha vāva na tapati kimahaṃ sādhu nākaravaṃ kimahaṃ pāpamakaravam' (taitti. 2.9.1) ityādiśrutibhyaḥ / tathā eva ca viduṣāṃ tuṣṭi anubhavādi darśanāt / vikāra anṛta abhisaṃdhi apavādāt ca 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' iti / ato na viśeṣanirākaraṇa śrutīnām anyaśeṣatvam avagantuṃ śakyate / na evam utpattyādi śrutīnāṃ nirākāṅkṣārtha pratipādanasāmarthyam asti / pratyakṣaṃ tu tāsām anyārthatvaṃ samanugamyate / tathā hi 'tatraitacchruṅgamutpatitaṃ somya vijānīhi nedamamūlaṃ bhaviṣyati' (chā. 6.8.3) iti upanyasya udarke sata eva ekasya jagat mūlasya vijñeyatvaṃ darśayati / 'yato vā imāni bhūtāni jāyante / yena jātāni jīvanti yatprayantyabhisaṃviśanti / tadvijijñāsasva / tadbrahmeti' (tai. 3.1.1) iti ca / evam utpattyādiśrutīnām aikātmya avagamaparatvāt na anekaśaktiyogo brahmaṇaḥ / ataḥ ca gantavyatva anupapattiḥ / 'na tasya prāṇā utkramanti brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti ca parasmin brahmaṇi gatiṃ nivārayati / tat vyākhyātaṃ 'spaṣṭo hyekeṣām' (bra. sū. 4.2.13) ityatra / gatikalpanāyāṃ ca gantā jīvo gantavyasya brahmaṇaḥ avayavo vikāro vā tataḥ syāt / atyanta tādātmye gamana anupapatteḥ / yadi evaṃ tataḥ kiṃ syāt / ucyate / yadi ekadeśaḥ tena ekadeśino nityaprāptatvāt na punaḥ brahmagamanam upapadyate / ekadeśitva kalpanā ca brahmaṇi anupapannā niravayavatva prasiddheḥ / vikārapakṣe api etat atulyaṃ vikāreṇa api vikāriṇo nityaprāptatvāt / na hi ghaṭo mṛdātmatāṃ parityajya avatiṣṭhate parityāge vā abhāvaprāpteḥ / vikāra avayavapakṣayoḥ ca tadvataḥ sthiratvāt brahmaṇaḥ saṃsāragamanam api anavakḷptam / atha anya eva jīvo brahmaṇaḥ / saḥ aṇuḥ vyāpī madyama parimāṇo vā bhavitum arhati / vyāpitve gamana anupapattiḥ / madhyama parimāṇatve ca anityatvaprasaṅgaḥ / aṇutve kṛtsnaśarīravedanā anupapattiḥ / pratiṣiddhe ca aṇutva madhyama parimāṇatve vistareṇa purastāt / parasmāt ca anyatve jīvasya 'tattvamasi' (chā. 6.8.7) ityādi śāstra bādha prasaṅgaḥ / vikāra avayavapakṣayoḥ api samānaḥ ayaṃ doṣaḥ /

vikāra avayavayoḥ tadvatoḥ ananyatvāt adoṣa iti cet /

na / mukhya ekatva anupapatteḥ / sarveṣu eteṣu pakṣeṣu anirmokṣaprasaṅgaḥ / saṃsāri ātmatva anivṛtteḥ / nivṛttau vā svarūpanāśaprasaṅgaḥ / brahmātmatva anabhyupagamāt ca / yat tu kaiścit jalpyate nityāni naimittikāni karmāṇi anuṣṭhīyante pratyavāya anutpattaye kāmyāni pratiṣiddhāni ca parihriyante svarganarakān avāptaye sāṃpratadeha upabhogyāni ca karmāṇi upabhogena eva kṣapyanta ityato vartamānadehapātāt ūrdhvaṃ dehāntara pratisaṃdhāna kāraṇa abhāvāt svarūpa avasthānalakṣaṇaṃ kaivalyaṃ vinā api brahmātmataya evaṃvṛttasya setsyati iti / tat asat / pramāṇa abhāvāt / na hi etat śāstreṇa kenacit pratipāditaṃ mokṣārthi itthaṃ samācaret iti / svamanīṣayā tu etat tarkitaṃ yasmāt karmanimittaḥ saṃsāraḥ tasmāt nimitta abhāvāt na bhaviṣyati iti / na ca etat tarkayitum api śakyate nimitta abhāvasya durjñānatvāt / bahūni hi karmāṇi jātyantarasaṃcitāni iṣṭa aniṣṭavipākāni ekaikasya jantoḥ saṃbhāvyante / teṣāṃ viruddha phalānāṃ yugapat upabhoga asaṃbhavāt kānicit labdha avasarāṇi idaṃ janma nirmimate kānicit tu deśakālanimittapratīkṣāṇi asata iti ataḥ teṣām avaśiṣṭānāṃ sāṃpratena upabhogena kṣapaṇāsaṃbhavāt na yathāvarṇitacaritasya api vartamānadehapāte dehāntaranimitta abhāvaḥ śakyate niścetum / karmaśeṣasadbāvasiddhaḥ ca 'tadya iha ramaṇīyacaraṇāstataḥ śeṣeṇa' ityādi śruti smṛtibhyaḥ / syāt etat / nitya naimittikāni teṣāṃ kṣepakāṇi bhaviṣyanti iti / tat na / virodha abhāvāt / sati hi virodhe kṣepyakṣepakabhāvo bhavati / na ca janmāntara saṃcitānāṃ sukṛtānāṃ nitya naimittikaiḥ asti virodhaḥ / śuddharūpatva aviśeṣāt / duritānāṃ tu aśuddhirūpatvāt sati virodhe bhavatu kṣapaṇaṃ na tu tāvatā dehāntara nimitta abhāvasiddhiḥ / sukṛtanimittatva upapatteḥ / duścaritasya api aśeṣakṣapaṇa anavagamāt / na ca nitya naimittikānuṣṭhānāt pratyavāya anutpattimātraṃ na punaḥ phalāntara utpattiḥ iti pramāṇam asti phalāntarasya api anuniṣpādinaḥ saṃbhavāt / smarati hi āpastambaḥ - 'tadyathāmre phalārte nimitte chāyāgandhāvanūtpadyete evaṃ dharmaṃ caryamāṇārthā anūtpadyante' iti / na ca asati samyak darśane sarvātmanā kāmyapratiṣiddhavarjanaṃ janmaprāyaṇāntarālaṃ kenacit pratijñātuṃ śakyam / sunipuṇānam api sūkṣma aparādhadarśanāt / saṃśayitavyaṃ tu bhavati tathā api nimitta abhāvasya durjñānatvameva / na ca anabhyupagamyamāne jñānagamye brahmātmatve kartṛtva bhoktṛtva svabhāvasya ātmanaḥ kaivalyam ākāṅkṣituṃ śakyam / agni auṣṇyavat svabhāvasya aparihāryatvāt /

syāt etat / kartṛtva bhoktṛtva kāryam anartho na tat śaktiḥ tena śakti avasthāne 'pi kāryaparihārat upapanno mokṣa iti / tatca na / śaktisadbhāve kāryaprasavasya durnivāratvāt / atha api syāt na kevalā śaktiḥ kāryam ārabhate anapekṣya anyāni nimittāni / ata ekākinī sā sthitāpi na aparādhyati iti / tat ca na / nimittānām api śaktilakṣaṇena saṃbandhena nityasaṃbaddhatvāt / tasmāt kartṛtva bhoktṛtva svabhāve satyām anyasatyāṃ vidyāgamyāyāṃ brahmātmatāyāṃ na kathañcana mokṣaṃ pratyāśā asti / śrutiḥ ca - 'nānyaḥ panthā vidyate 'yanāya' (śvetā. 3.8) iti jñānāt anyaṃ mokṣamārgaṃ vārayati / parasmāt ananyatve api jīvasya sarvavyavahāra lopaprasaṅgaḥ /

pratyakṣādi pramāṇa apravṛtteḥ iti cet /

na / prāk prabodhāt svapnavyavahāravat tat upapatteḥ / śāstraṃ ca 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati (bṛ. 2.4.14, 4.5.15) ityādinā aprabuddhaviṣaye pratyakṣādi vyavahāram uktvā punaḥ prabuddhaviṣaye 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14, 4.5.15) ityādinā tat abhāvaṃ darśayati / tat evaṃ parabrahmavido gantavyādi vijñānasya bādhitatvāt na kathañcana gatiḥ upapādayituṃ śakyā / kiṃviṣayāḥ punaḥ gatiśrutaya iti / ucyate - saguṇavidyāviṣayā bhaviṣyanti / tathā hi kvacit pañcāgnividyāṃ prakṛtya gatiḥ ucyate yathā 'prāṇo brahma kaṃ brahma khaṃ brahma' (chā. 4.10.5) iti 'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma' (chā. 8.1.1) iti ca tatra api vāmanītvādibhiḥ satyakāmādibhiḥ ca guṇaiḥ saguṇasya eva upāsyatvāt saṃbhavati gatiḥ / na kvacit parabrahmaviṣayā gatiḥ śrāvyate yathā gatipratiṣedhaḥ śrāvitaḥ 'na tasya prāṇā utkrāmanti' (bṛ. 4.4.6) iti / 'brahmavidāpnoti param'(tai. 2.1.1) ityādiṣu tu satyapi āpnoteḥ gatyarthatve varṇitena nyāyena deśāntaraprāpti asaṃbhavāt svarūpapratipattiḥ eva iyam avidyā adhyāropita nāma rūpa pravilaya apekṣayā abhidhīyate 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.7) ityādivat iti draṣṭavyam / api ca paraviṣayā gatiḥ vyākhyāyamānā prarocanāya vā syāt anucintanāya vā / tatra prarocanaṃ tāvat

brahmavido na gati uktyā kriyate / svasaṃvedyena eva avyavahitena vidyāsamarpitena svāsthyena tat siddheḥ / na ca nityasiddhaniḥśreyasanivedanasya asādhyaphalasya vijñānasya gati anucintane kācit apekṣā upapadyate / tasmāt aparabrahmaṇi vartamānā gatiḥ /

tatra para aparabrahmaviveka anavadhāraṇena aparasmin brahmaṇi vartamānā gatiśrutayaḥ parasmin adhyāropyante / kiṃ dve brahmaṇī param aparaṃ ca iti / bāḍhaṃ dve 'etadvai satyakāma paraṃ cāparaṃ brahmayadoṅkāraḥ' (pra. 5.2) ityādi darśanāt / kiṃ punaḥ paraṃ brahma kim aparam iti /

ucyate / yatra avidyākṛta nāma rūpādi viśeṣapratiṣedhāt asthūlādiśabdaiḥ brahma upadiśyate tat param / tat eva yatra nāmarūpādiviśeṣeṇa kenacit viśiṣṭam upāsanāya upadiśyate 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.2) ityādiśabdaistadaparam /

nanu evam advitīyaśrutiḥ uparudhyeta /

na / avidyākṛta nāma rūpa upādhikatayā parihṛtatvāt / tasya ca aparabrahma upāsanasya tat saṃnidhau śrūyamāṇam 'sa yadi pitṛlokakāmo bhavati' (chā. 8.2.1) ityādi jagat aiśvaryalakṣaṇaṃ saṃsāragocaram eva phalaṃ bhavati / anivartitatvāt avidyāyāḥ /

tasya ca deśaviśeṣa avabaddhatvāt tatprāptyarthaṃ gamanam aviruddham /
sarvagatatve api ca ātmana ākāśasya iva ghaṭādigamane budhyādi upādhigamane gamanaprasiddhiḥ iti avādiṣma 'tadguṇasāratvāt' (bra.sū. 2.3.29) ityatra /
tasmāt 'kāryaṃ bādariḥ (bra. sū. 4.3.7) ityeṣa eva sthitaḥ pakṣaḥ /
'paraṃ jaiminiḥ' (bra.sū. 4.3.12) iti tu pakṣāntarapratibhānamātrapradarśanaṃ prajñāvikāsanāya iti draṣṭavyam // 14 //

6 apratīka ālambana adhikaraṇam / sū. 15-16

apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca | BBs_4,3.15 |

sthitam etat kāryaviṣayā gatiḥ na paraviṣayā iti / idam idānīṃ saṃdihyate kiṃ sarvān vikāra ālambanān aviśeṣeṇa eva amānavaḥ puruṣaḥ prāpayati brahmalokam uta kāṃścit eva iti / kiṃ tāvat prāptaṃ sarveṣām eva eṣāṃ viduṣām anyatra parasmāt brahṇaṇo gatiḥ syāt / tathā hi - 'aniyamaḥ sarvāsām' - (bra. sū. 3.3.31) iti atrāviśeṣeṇa eva eṣāṃ vidyāntareṣu avatārita iti / evaṃ prāpte pratyāha - apratīka ālambanān iti / pratīka ālambanān varjayitvā sarvān anyān vikāra ālambanān nayati brahmalokam iti bādarāyaṇa ācāryo manyate / na hi evam ubhayathā

abhāva abhyupagame kaścit doṣaḥ asti / aniyama nyāyasya pratīkavyatirikteṣu api upāsaneṣu upapatteḥ / tatkratuḥ ca asya ubhayathābhāvasya samarthako hetuḥ draṣṭavyaḥ / yo hi brahmakratuḥ sa brāhmam aiśvaryam āsīdediti śliṣyate 'taṃ yathā yatopāsate tadeva bhavati' iti śruteḥ / na tu pratīkeṣu brahma akratutvam asti pratīkapradhānatvāt upāsanasya /

nanu abrahmakratuḥ api brahmagacchati iti śrūyate yathā pañcāgni vidyāyām 'sa enānbrahma gamayati' (chā. 4.15.5) iti bhavatu yatra evam āhatyavāda upalabhyate tat abhāve tu autsargikeṇa tat kratunyāyena brahmakratūnām eva tatprāptiḥ na itareṣām iti gamyate // 15 //

viśeṣaṃ ca darśayati | BBs_4,3.16 |

nāmādiṣu pratīka upāsaneṣu pūrvasmāt pūrvasmāt phalaviśeṣam uttarasmin uttarasmin upāsane darśayati - 'yāvannāmno gataṃ tatrāsya yathākāmacāro bhavati' (chā. 7.1.5) 'vāgvāva nāmno bhūyasī' (chā. 7.2.1) 'yāvadvāco gataṃ tatrāsya yathākāmacāro bhavati'(chā. 7.2.2) 'mano vāva vāco bhūyaḥ' (chā. 7.3.1)

ityādinā /
sa ca ayaṃ phalaviśeṣaḥ pratīka tantratvāt upāsanānām upapadyate /
brahma tantratve tu brahmaṇaḥ aviśiṣṭatvāt kathaṃ phalaviśeṣaḥ syāt /
tasmāt na pratīka ālambanānām itaraiḥ tulyaphalatvam iti // 16 //

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīśaṅkarabhagavatpādakṛtau śrīmacchārīrakamīmāṃsābhāṣye caturthādhyāyasya tṛtīyaḥ pādaḥ // 3 //

____________________________________________________________________________________________ ____________________________________________________________________________________________

caturtho 'dhyāye caturthaḥ pādaḥ /

[atra pāde brahmaprāpti-brahmalokasthitinirūpaṇam]

1 saṃpadyāvirbhāva adhikaraṇam / sū. 1-3

saṃpadyāvirbhāvaḥ svena śabdāt | BBs_4,4.1 |

evam eva eṣa saṃprasādaḥ asmāt śarīrāt samutthāya paraṃ jyotiḥ upasaṃpadya svena rūpeṇa abhiniṣpadyata iti śrūyate / tatra saṃśayaḥ - kiṃ devalokādi upabhogasthāneṣu iva āgantukena kenacit viśeṣeṇa abhiniṣpadyata āhot ātmamātreṇa iti / kiṃ tāvat prāptam / sthānāntareṣu iva āgantukena kenacit rūpeṇa abhiniṣpattiḥ syāt / mokṣasya api phalatvaprasiddheḥ / abhiniṣpadyata iti ca utpattiparyāyatvāt / svarūpamātreṇa cet abhiniṣpattiḥ pūrvāsu api avasthāsu svarūpa anāpāyāt vibhāvyeta / tasmāt viśeṣeṇa kenacit abhiniṣpadyata iti / evaṃ prāpte brūmaḥ - kevalena eva ātmana āvirbhavati na dharmāntareṇa iti / kutaḥ - svena rūpeṇa abhiniṣpadyata iti svaśabdāt / anyathā hi svaśabdena iti viśeṣaṇam anavakḷptaṃ syāt /

nanu ātmīya abhiprāyaḥ svaśabdo bhaviṣyati /

na /
tasya avacanīyatvāt /
yena eva hi kenacit rūpeṇa abhiniṣpadyate tasya eva ātmīyatva upapatteḥ svena iti viśeṣaṇamna arthakaṃ syāt /
ātmavacanatāyāṃ tu arthavat kevalena eva ātmarūpeṇa abhiniṣpadyate na āgantukena apararūpeṇāpi iti // 1 //

kaḥ punaḥ viśeṣaḥ pūrvāsu avasthāsu iha ca svarūpa anapāyasāmye sati ityata āha -

muktaḥ pratijñānāt | BBs_4,4.2 |

yaḥ atra abhiniṣpadyata iti uktaḥ sa sarvabandha vinirmuktaḥ śuddhena eva ātmanā avatiṣṭhate / pūrvatra tu andho bhavati api roditi iva vināśameva apīto bhavati iti ca avasthātraya kaluṣitena ātmana iti ayaṃ viśeṣaḥ / kathaṃ punaḥ avagamyate muktaḥ ayam idānīṃ bhavati iti - pratijñānāt ityāha / tathā hi 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3, 8.10.4, 8.11.3) iti avasthātraya doṣavihīnam ātmānaṃ vyākhyeyatvena pratijñāya 'aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ (chā. 8.12.1) iti ca upanyasya 'svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' (chā. 8.12.3) iti ca upasaṃharati /

tathā ākhyāyika upakrame api 'ya ātmāpahatapāpmā' (chā. 8.7.1) ityādi mukta ātmaviṣayam eva pratijñānam /
phalatvaprasiddhiḥ api mokṣasya bandhanivṛttimātra apekṣā na apūrva upajanana apekṣā /
yat api abhiniṣpadyata iti utpattiparyāyatvaṃ tat api pūrva avasthāpekṣaṃ yathā roganivṛttau arogaḥabhiniṣpadyata iti tadvat /
tasmāt adoṣaḥ // 2 //

ātmā prakaraṇāt | BBs_4,4.3 |

kathaṃ punaḥ mukta iti ucyate - yāvatā 'paraṃ jyotirupasaṃpadya' (chā. 8.12.3) iti kāryagocaram eva enaṃ śrāvayati / jyotiḥśabdasya bhautike jyotiṣi rūḍhatvāt / na ca anativṛtto vikāraviṣayāt kaścit mukto bhavitum arhati / vikārasya ārtatvaprasiddheḥ iti /

na eṣa doṣaḥ /

yata jyotiḥ śabdena āvedyate prakaraṇāt 'ya ātmāpahatapāpmā vijaro vimṛtyuḥ' (chā. 8.7.1) iti hi prakṛte parasmin ātmani na akasmāt bhautikaṃ jyotiḥ śakyaṃ grahītum /
prakṛtahāna aprakṛtaprakriyā prasaṅgāt /
jyotiḥśabdaḥ tu ātmani api dṛśyate 'taddevā jyotiṣaṃ jyotiḥ (bṛ. 4.4.16) iti /
prapañcitaṃ caitat'(bra. sū. 1.3.40) ityatra // 3 //

2 avibhāgena dṛṣṭatva adhikaraṇam / sū. 4

avibhāgena dṛṣṭatvāt | BBs_4,4.4 |

paraṃ jyotiḥ upasaṃpadya svena rūpeṇa abhiniṣpadyate yaḥ sa kiṃ parasmāt ātmanaḥ pṛthageva bhavati uta avibhāgena eva avatiṣṭhata vīkṣāyām sa 'tatra paryeti' ( 8.12.3) iti adhikaraṇa adhikartavya nirdeśāt jyotiḥ upasaṃpadya (chā. 8.12.3) iti ca kartṛkarmanirdeśāt bhedena eva avasthānam iti yasya matiḥ taṃ vyutpādayati avibhakta eva pareṇa ātmanā muktaḥ avatiṣṭhate / kutaḥ - dṛṣṭatvāt / tathā hi 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) 'yatra nānyatpaśyati' (chā. 7.24.1) 'na tu taddvitīyamasti tato 'nyadvibhaktaṃ yatpaśyet' (bṛ. 4.3.23) iti evamādīni vākyāni avibhāgena eva paramātmānaṃ darśayanti / yathādarśanam eva ca phalaṃ yuktaṃ tatkratu nyāyāt / 'yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati /

evaṃ muneḥ vijānata ātmā bhavati gautama' (ka. 4.15) iti ca evamādīni muktasvarūpanirūpaṇaparāṇi vākyāni avibhāgameva darśayanti /
nadī samudrādi nidarśanāni ca /
bhedanirdeśaḥ tu abhede api upacaryate /
'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) iti 'ātmaratirātmakrīḍaḥ' (chā. 7.25.2) iti ca evamādidarśanāt // 4 //

3 brāhma adhikaraṇam / sū. 5-7

brāhmeṇa jaiminir upanyāsādibhyaḥ | BBs_4,4.5 |

sthitam etat 'svena rūpeṇa'(chā. 8.3.4) iti atra ātmamātrarūpeṇa abhiniṣpadyata na āgantukena apararūpeṇa iti / adhunā tu tat viśeṣabubhutsāyām abhidhīyate svam asya rūpaṃ brāhmam apahatapāpmatvādi satyasaṃkalpatva avasānaṃ tathā sarvajñatvaṃ sarveśvaratvaṃ ca tena svarūpeṇa abhiniṣpadyata iti jaiminiḥ ācāryo manyate / kutaḥ - upanyāsādibhyaḥ tathātva avagamāt /

tathā hi - 'ya ātmāpahatapāpmā' (chā. 8.7.1) ityādinā 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.7.1) iti evam antena upanyāsena evam ātmakatām ātmano bodhayati /
tathā 'sa tatra paryeti jakṣankrīḍanramamāṇaḥ' (chā. 8.12.3) iti aiśvaryarūpam āvedayati /
'tasya sarveṣu lokeṣu kāmacāro bhavati' (chā. 7.25.2) iti ca /
'sarvajñaḥ sarveśvaraḥ' ityādi vyapadeśāḥ ca evam upapannā bhaviṣyanti iti // 5 //

cititanmātreṇa tadātmakatvād ity auḍulomiḥ | BBs_4,4.6 |

yadyapi apahapāpmatvādayobhedena eva dharmā nirdiśyante tathā api śabdavikalpajā eva ete / pāpmādinivṛttimātraṃ hi tatra gamyate / caitanyameva tu asya ātmanaḥ svarūpam iti tanmātreṇa svarūpeṇa abhiniṣpattiḥ yuktā / tathā ca śrutiḥ - 'evaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13) iti evañjātīyakā anugṛhītā bhaviṣyati / satyakāmatvādayaḥ tu yadi api vastusvarūpeṇa eva dharmā ucyante satyāḥ kāmā asya iti / tathā api upādhisaṃbandha adhīnatvāt teṣāṃ na caitanyavat svarūpasaṃbhavaḥ / aneka ākāratvapratiṣedāt /

pratiṣiddhaṃ hi brahmaṇaḥ aneka ākāratvam 'na sthānato 'pi parasyobhayaliṅgam' (bra.sū, 3.2.11) ityatra /
ata eva ca jakṣaṇādi saṃkīrtanam api duḥkha abhāvamātra abhiprāyaṃ stutyartham ātmaratiḥ ityādivat /
na hi mukhyāni eva ratikrīḍāmithunāni ātmani śakyante varṇayituṃ dvitīya viṣayatvāt teṣām /
tasmāt nirasta aśeṣaprapañcena prasannena avyapadeśyena bodhātmanā abhiniṣpadyata iti auḍulomiḥ ācāryo manyate // 6 //

evam apy upanyāsāt pūrvabhāvād avirodhaṃ bādarāyaṇaḥ | BBs_4,4.7 |

evam api pāramārthika caitanyamātrasvarūpa abhyupagame api vyavahāra apekṣayā pūrvasya api upanyāsādibhyaḥ avagatasya brāhmasya aiśvaryarūpasya apratyayākhyānāt avirodhaṃ bādarāyaṇa ācāryo manyate //7 //

4 saṃkalpa adhikaraṇam / sū. 8-9

saṃkalpād eva tu tacchruteḥ | BBs_4,4.8 |

hārdavidyāyāṃ śrūyate - 'sa yadi pitṛlokakāmo bhavati saṃkalpādevāsya pitaraḥ samuttiṣṭhanti' (chā. 8.2.1) ityādi / tatra saṃśayaḥ kiṃ saṃkalpa eva kevalaḥ pitrādisamutthāne hetuḥ uta nimittāntara sahita iti / tatra sati api saṃkalpādeva iti śravaṇe lokavat nimittāntara apekṣatā yuktā / yathā loke asmadādīnāṃ saṃkalpāt gamanādibhyaḥ ca hetubhyaḥ pitrādi saṃpattiḥ bhavati evaṃ muktasya api syāt / evaṃ dṛṣṭaviparītaṃ na kalpitaṃ bhaviṣyati / saṃkalpādeva iti tu rājña iva saṃkalpitārthasiddhikarīṃ sādhanāntarasāmagrīṃ sulabhām apekṣya ucyate / na ca saṃkalpamātrasam utthānāḥ pitrādayo manorathāvijṛmbhitavat calatvāt puṣkalaṃ bhogaṃ samarpayituṃ paryāptāḥ syuḥ iti /

evaṃ prāpte brūmaḥ saṃkalpādeva tu kevalāt pitrādisamutthānam iti / kutaḥ - tat śruteḥ / 'saṃkalpādevāsya pitaraḥ samuttiṣṭhanti' (chā. 8.2.1) ityādikā hi śrutiḥ nimittāntara apekṣāyāṃ pīḍyeta /

nimittāntaram api tu yadi saṃkalpa anuvidhāyi eva syāt bhavatu na tu prayatnāntarasaṃpādyaṃ nimittāntaram iti iṣyate /
prāk tat saṃpatteḥ vandhyasaṃkalpatva prasaṅgāt /
na ca śruti avagamye arthe lokavat iti sāmānyato dṛṣṭaṃ kramate /
saṃkalpabalāt eva ca eṣāṃ yāvat prayojanaṃ sthairya upapattiḥ. prākṛtasaṃkalpavilakṣaṇatvāt muktasaṃkalpasya // 8 //

ata eva cānanyādhipatiḥ | BBs_4,4.9 |

ata eva ca avandhyasaṃkalpatvāt ananya adhipatiḥ vidvān bhavati na asya anyaḥ adhipatiḥ bhavati ityarthaḥ /

na hi prākṛto api saṃkalpayan anyasvāmikatvam ātmanaḥ satyāṃ gatau saṃkalpayati /
śrutiḥ ca etat darśayati - 'atha ya ihātmānamanuvidya vrajantyeśca satyānkāmāṃsteṣāṃ sarveṣu lokeṣu kāmacāro bhavati' (chā. 8.1.6) iti // 9 //

abhāva adhikaraṇam / sū. 10-14

abhāvaṃ bādarir āha hy evam | BBs_4,4.10 |

'saṃkalpādevāsya pitaraḥ samuttiṣṭhanti' (chā. 8.2.1) ityādi śruteḥ manaḥ tāvat saṃkalpasādhanaṃ siddham / śarīra indriyāṇi punaḥ prāpta aiśvaryasya viduṣaḥ santi na vā santi iti samīkṣyate /

tatra bādariḥ tāvat ācāryaḥ śarīrasya indriyāṇāṃ ca abhāvaṃ mahīyamānasya viduṣo manyate /
kasmāt /
evaṃ hi āha āmnāyaḥ 'manasaitānkāmānpaśyanramate' (chā. 8.12.5) 'ya ete brahmaloke' (chā. 8.13.1) iti /
yadi manasā śarīra indriyāṇāṃ mokṣe // 10 //

bhāvaṃ jaiminir vikalpāmananāt | BBs_4,4.11 |

jaiminiḥ tu ācāryo manovat śarīrasya api sendriyasya bhāvaṃ muktaṃ prati manyate /
yataḥ 'sa ekadhā bhavati tridhā bhavati'(chā. 7.23.2) ityādinā anekadhā abhāvavikalpam āmananti /
na hi anekavidhatā vinā śarīrabhedena āñjasī syāt /
yadi api nirguṇāyāṃ bhūmavidyāyām ayam anekadhā abhāvavikalpaḥ paṭhyate tathā api vidyamānameva idaṃ saguṇāvasthāyām aiśvaryaṃ bhūmavidyā stutaye saṃkīrtyata iti ataḥ saguṇavidyāphalabhāvena upatiṣṭhata iti // 11 //

ucyate -

dvādaśāhavad ubhayavidhaṃ bādarāyaṇo 'taḥ | BBs_4,4.12 |

bādarāyaṇaḥ punaḥ ācāryaḥ ata eva ubhayaliṅgaśrutidarśanāt ubhayavidhatvaṃ sādhu manyate yadā saśarīratāṃ saṃkalpayati tadā saśarīro bhavati yadā tu aśarīratāṃ tadā aśarīra iti / satyasaṃkalpatvāt /

saṃkalpa vaicitryāt ca /
dvādaśa ahavat /
yathā dvādaśa ahaḥsatram ahīnaḥ ca bhavati /
ubhayaliṅga śrutidarśanāt evam idam api iti // 12 //

tanvabhāve sandhyavad upapatteḥ | BBs_4,4.13 |

yadā tanoḥ sendriyasya śarīrasya abhāvaḥ tadā yathā saṃdhye sthāne śarīra indriyaviṣayeṣu avidyamāneṣu api upalabdhimātrā eva pitrādikāmā bhavati evaṃ mokṣe api syuḥ evaṃ hi etat upapadyate // 13 //

bhāve jāgradvat | BBs_4,4.14 |

bhāve punaḥ tanoḥ yathā jāgarite vidyamānā eva pitrādikāmā bhavanti evaṃ muktasya api upapadyate // 14 //

6 pradīpa adhikaraṇam / sū. 15-16

pradīpavadāveśas tathā hi darśayati | BBs_4,4.15 |

bhāvaṃ 'jaiminirvikalpāmananāt' ( bra.sū. 4.4.11) iti atra saśarīratvaṃ muktasya uktam / tatra tridhābhāvādiṣu anekaśarīrasarge kiṃ nirātmakāni śarīrāṇi dāruyantrāṇi iva sṛjyante kiṃ vā sātmakāni asmadādi śarīravat iti bhavati vīkṣā / tatra ca ātma manasoḥ bheda anupapatteḥ ekena śarīreṇa yogāt itarāṇi śarīrāṇi nirātmakāni iti / evaṃ prāpte pratipadyate - pradīpavat āveśa iti / yathā pradīpa ekaḥ anekapradīpabhāvam āpadyate vikāraśaktiyogāt / evam ekaḥ api san vidvāna aiśvaryayogāt anekabhāvam āpadya sarvāṇi śarīrāṇi āviśati / kutaḥ, tathā hi darśayati śāstram ekasya anekabhāvam - 'sa ekadhā bhavati tridhā bhavati pañcadhā saptadhā navadhā' (chā. 7.26.2) ityādi /

na etat dāruyantra upamā abhyupagame avakalpate na api jīvāntarāveśe / na ca nirātmakānāṃ śarīrāṇāṃ pravṛttiḥ saṃbhavati / yat tu ātma manasoḥ bheda anupapatteḥ anekaśarīrayoga asaṃbhava iti /

na eṣa doṣaḥ /
ekamanonuvartini samanaskāni eva aparāṇi śarīrāṇi satyasaṃkalpatvāt srakṣyati /
sṛṣṭeṣu ca teṣu upādhibhedāt ātmanaḥ api bhedena adhiṣṭhātṛtvaṃ yokṣyate /
eṣa eva ca yogaśāstreṣu yoginām anekaśarīraprayogakriyā // 15 //

kathaṃ punaḥ muktasya anekaśarīra āveśādilakṣaṇam aiśvaryam abhyupagamyate yāvatā 'tatkena kaṃ vijānīyāt' (bṛ. 4.5.15) 'na tu taddvitīyamasti tato 'nyadvibhaktaṃ yadvijānīyāt' (bṛ. 4.3.30) 'salila eko draṣṭādvaito bhavati' (bṛ. 4.3.32) iti ca evañjātīyakā śrutiḥ viśeṣavijñānaṃ vārayati ityata uttaraṃ paṭhati -

svāpyayasaṃpatyor anyatarāpekṣam āviṣkṛtaṃ hi | BBs_4,4.16 |

svāpyayaḥ suṣuptam 'svamapīto bhavati tasmādenaṃ svapitītyācakṣate' (chā. 6.8.1) iti śruteḥ / saṃpattiḥ kaivalyam, 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti śruteḥ / tayoḥ anyatarām avasthām apekṣya etat viśeṣasaṃjñābhāva vacanam /

kvacit suṣupta avasthām apekṣya ucyate kvacit kaivalya avasthām /
katham avagamyate yataḥ tatra eva etat adhikāravaśāt āviṣkṛtam 'etebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṃjñāstīti' (bṛ. 2.4.14) 'yatra tvasya sarvamātmaivābhūt' (bṛ. 2.4.14) 'yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati' (bṛ. 4.3.19, māṇḍū. 5) ityādi śrutibhyaḥ /
saguṇavidyāvipāka avasthānaṃ tu etat svargādivat avasthāntaraṃ yatra etat aiśvaryam upavarṇyate /
tasmāt adoṣaḥ // 16 //

7 jagat vyāpāra adhikaraṇam / sū. 17-22

jagadvyāpāravarjaṃ prakaraṇād asaṃnihitatvāc ca | BBs_4,4.17 |

ye saguṇabrahma upāsanāt saha eva manasā īśvarasāyujyaṃ vrajanti kiṃ teṣāṃ niravagraham aiśvaryaṃ bhavati āhosvit sāvagraham iti saṃśayaḥ / kiṃ tāvat prāptam / niraṅ kuśameva eṣām aiśvaryaṃ bhavitum arhati 'āpnoti svārājyam' (tai. 1.6.2) 'sarve 'smai devā balimāvahanti' (tai. 1.5.3) 'teṣāṃ sarveṣu lokeṣu kāmacāro bhavati' (chā. 7.25.2, 8.1.6) ityādi śrutibhya iti / evaṃ prāpte paṭhati - jagat vyāpāravarjam iti / jagat utpattyādi vyāpāraṃ varjayitvā anyat aṇimādi ātmakam aiśvaryaṃ muktānāṃ bhavitum arhati jagat vyāpāraḥ tu nityasiddhasya eva īśvarasya / kutaḥ - tasya tatra prakṛtatvāt asaṃnihitatvāt ca itareṣām / para eva hi īśvaro jagat vyāpāre adhikṛtaḥ / tam eva prakṛtya utpattyādi upadeśāt / nityaśabdanibandhanatvāt ca /

tat anveṣaṇavijijñāsanapūrvakaṃ tu itareṣām aṇimādi aiśvaryaṃ śrūyate /
tena asaṃnihitāḥ te jagat vyāpāre /
samanaskatvāt eva ca eteṣām anaikamatye kasyacit sthiti abhiprāyaḥ kasyacit saṃhāra abhiprāya iti evaṃ virodhaḥ api kadācit syāt /
atha kasyacit saṃkalpam anvayasya saṃkalpa iti avirodhaḥ samarthyeta tataḥ parameśvara ākūtatantratvam eva itareṣām iti vyavatiṣṭhate // 17 //

pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ | BBs_4,4.18 |

atha yat uktam 'āpnoti svārājyam' (tai. 1.6.2) ityādi pratyakṣa upadeśāt niravagraham aiśvaryaṃ viduṣāṃ nyāyyam iti tatparihartavyam /

atra ucyate / na ayaṃ doṣaḥ / ādhikārikamaṇḍalastha ukteḥ / ādhikāriko yaḥ savitṛmaṇḍalādiṣu viśeṣa āyataneṣu avasthitaḥ para īśvaraḥ tadāyatta eva iyaṃ svārājyaprāptiḥ ucyate /

yatkāraṇam anantaram 'āpnoti manasaspatim' (tai. 1.6.2) ityāha /
yo hi sarvamanasāṃ patiḥ pūrvasiddha īśvaraḥ taṃ prāpnoti iti etat uktaṃ bhavati /
tat anusāreṇa eva ca anantaram 'vākpatiścakṣuṣpatiḥ śrotrapatirvijñānapatiśca bhavati' (tai. 1.6.2) ityāha /
evam anyatra api yathāsaṃbhavaṃ nityasiddha īśvara āyattam eva itareṣām aiśvaryaṃ yojayitavyam // 18 //

vikārāvarti ca tathā hi sthitim āha | BBs_4,4.19 |

vikārāvartyapi ca nityamuktaṃ pārameśvaraṃ rūpaṃ na kevalaṃ vikāramātragocaraṃ savitṛmaṇḍalādi adhiṣṭhānam /

tathā hi asya dvirūpāṃ sthitim āha āmnāyaḥ 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ /
pādo 'sya sarvā bhūtāni, tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti evamādiḥ /
na ca tat nirvikāraṃ rūpam itara ālambanāḥ prāpnuvanti iti śakyaṃ vaktum atatkratutvāt teṣām /
ataḥ ca yathā eva dvirūpe parameśvare nirguṇaṃ rūpam anavāpya saguṇa eva avatiṣṭhanta evaṃ saguṇaḥ api niravagraham aiśvaryam anavāpya sāvagraha eva avatiṣṭhanta iti draṣṭavyam // 19 //

darśayataś caivaṃ pratyakṣānumāne | BBs_4,4.20 |

darśayataḥ ca vikāra āvartitvaṃ parasya jyotiṣaḥ śruti smṛtī /
'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamagniḥ' (kaṭha. 5.15, śvetā. 6.14, muṇḍa. 2.2.10) iti /
'na tadbhāsayate sūryo na śaśāṅ ko na pāvakaḥ' (gī. 15.6) iti ca /
tat evaṃ vikāra āvartitvaṃ parasya jyotiṣaḥ prasiddham iti abhiprāyaḥ // 20 //

bhogamātrasāmyaliṅgāc ca | BBs_4,4.21 |

itaḥ ca na niraṅ kuśaṃ vikāra ālambanānām aiśvaryaṃ yasmāt bhogamātram eva eṣām anādisiddhena īśvareṇa samānam iti śrūyate - 'tamāhāpo vai khalu mīyante loko 'sau' iti 'sa yathaitāṃ devatāṃ sarvāṇi bhūtānyavantyevaṃ haivaṃvidaṃ sarvāṇi bhūtānyavanti teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati'(bṛ. 1.5.23) ityādibhedavyapadeśaliṅgebhyaḥ // 21 //

nanu evaṃ sati sātiśayatvāt antavattvam aiśvaryasya syāt tataḥ ca eṣām āvṛttiḥ prasajyeta ityata uttaraṃ bhagavān bādarāyaṇa ācāryaḥ paṭhati -

anāvṛttiḥ śabdād anāvṛttiḥ śabdāt | BBs_4,4.22 |

nāḍīraśmisamanvitena arcirādiparvaṇā devayānena pathā ye brahmalokaṃ śāstroktaviśeṣaṇaṃ gacchanti yasminnaraśca ha vai ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi yasminnaśvatthaḥ somasavano yasminnaparājitā pūrbrahmaṇo yasmiṃśca prabhuvimitaṃ hiraṇmayaṃ veśma yaścānekadhā mantrārthavādādipradeśeṣu prapañcyate te taṃ prāpya na candralokādivabhuktabhogā āvartante / kutaḥ /

'tayordhvamāyannamṛtatvameti' (chā. 8.6.6, kaṭha. 6.16) 'teṣāṃ na punarāvṛttiḥ' (bṛ. 6.2.15) 'brahmalokamabhisaṃpadyate' (chā. 8.15.1) 'na ca punarāvartate' (chā. 8.15.1) ityādi śabdebhyaḥ /
antavattve api tu aiśvaryasya yathā anāvṛttiḥ tathā varṇitam 'kāryātyaye tadadhyakṣeṇa sahātaḥparam' (bra.sū. 4.3.10) ityatra /
samyak darśanavidhvasta tamasāṃ tu nityasiddhanirvāṇaparāyaṇānāṃ siddha eva anāvṛttiḥ tadāśrayaṇena eva hi nityasiddhanirvāṇaparāyaṇānāṃ siddhā eva anāvṛttiḥ tadāśrayaṇena eva hi saguṇaśaraṇānām api anāvṛttisiddhiḥ iti /
anāvṛttiḥ śabdāt anāvṛttiḥ śabdāt iti sūtra abhyāsaḥ śāstraparisamāptiṃ dyotayati // 22 //

iti śrīmacchārīrakamīmāṃsābhāṣye śrīmatparamahaṃsaparivrājakācāryaśrīmadgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau caturthādhyāyasya caturthaḥ pādaḥ // 4 //

samāptamidaṃ brahmasūtraśāṅ karabhāṣyam //